% Mahābhārata: Āraṇyakaparvan % Last updated: Mon Apr 11 2022 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 03001001 janamejaya uvāca 03001001a evaṁ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ 03001001c dhārtarāṣṭraiḥ sahāmātyair nikr̥tyā dvijasattama 03001002a śrāvitāḥ paruṣā vācaḥ sr̥jadbhir vairam uttamam 03001002c kim akurvanta kauravyā mama pūrvapitāmahāḥ 03001003a kathaṁ caiśvaryavibhraṣṭāḥ sahasā duḥkham eyuṣaḥ 03001003c vane vijahrire pārthāḥ śakrapratimatejasaḥ 03001004a ke cainān anvavartanta prāptān vyasanam uttamam 03001004c kimāhārāḥ kimācārāḥ kva ca vāso mahātmanām 03001005a kathaṁ dvādaśa varṣāṇi vane teṣāṁ mahātmanām 03001005c vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām 03001006a kathaṁ ca rājaputrī sā pravarā sarvayoṣitām 03001006c pativratā mahābhāgā satataṁ satyavādinī 03001006e vanavāsam aduḥkhārhā dāruṇaṁ pratyapadyata 03001007a etad ācakṣva me sarvaṁ vistareṇa tapodhana 03001007c śrotum icchāmi caritaṁ bhūridraviṇatejasām 03001007e kathyamānaṁ tvayā vipra paraṁ kautūhalaṁ hi me 03001008 vaiśaṁpāyana uvāca 03001008a evaṁ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ 03001008c dhārtarāṣṭraiḥ sahāmātyair niryayur gajasāhvayāt 03001009a vardhamānapuradvāreṇābhiniṣkramya te tadā 03001009c udaṅmukhāḥ śastrabhr̥taḥ prayayuḥ saha kr̥ṣṇayā 03001010a indrasenādayaś cainān bhr̥tyāḥ paricaturdaśa 03001010c rathair anuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ 03001011a vrajatas tān viditvā tu paurāḥ śokābhipīḍitāḥ 03001011c garhayanto ’sakr̥d bhīṣmaviduradroṇagautamān 03001011e ūcur vigatasaṁtrāsāḥ samāgamya parasparam 03001012a nedam asti kulaṁ sarvaṁ na vayaṁ na ca no gr̥hāḥ 03001012c yatra duryodhanaḥ pāpaḥ saubaleyena pālitaḥ 03001012e karṇaduḥśāsanābhyāṁ ca rājyam etac cikīrṣati 03001013a no cet kulaṁ na cācāro na dharmo ’rthaḥ kutaḥ sukham 03001013c yatra pāpasahāyo ’yaṁ pāpo rājyaṁ bubhūṣate 03001014a duryodhano gurudveṣī tyaktācārasuhr̥jjanaḥ 03001014c arthalubdho ’bhimānī ca nīcaḥ prakr̥tinirghr̥ṇaḥ 03001015a neyam asti mahī kr̥tsnā yatra duryodhano nr̥paḥ 03001015c sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ 03001016a sānukrośā mahātmāno vijitendriyaśatravaḥ 03001016c hrīmantaḥ kīrtimantaś ca dharmācāraparāyaṇāḥ 03001017a evam uktvānujagmus tān pāṇḍavāṁs te sametya ca 03001017c ūcuḥ prāñjalayaḥ sarve tān kuntīmādrinandanān 03001018a kva gamiṣyatha bhadraṁ vas tyaktvāsmān duḥkhabhāginaḥ 03001018c vayam apy anuyāsyāmo yatra yūyaṁ gamiṣyatha 03001019a adharmeṇa jitāñ śrutvā yuṣmāṁs tyaktaghr̥ṇaiḥ paraiḥ 03001019c udvignāḥ sma bhr̥śaṁ sarve nāsmān hātum ihārhatha 03001020a bhaktānuraktāḥ suhr̥daḥ sadā priyahite ratān 03001020c kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ 03001021a śrūyatāṁ cābhidhāsyāmo guṇadoṣān nararṣabhāḥ 03001021c śubhāśubhādhivāsena saṁsargaṁ kurute yathā 03001022a vastram āpas tilān bhūmiṁ gandho vāsayate yathā 03001022c puṣpāṇām adhivāsena tathā saṁsargajā guṇāḥ 03001023a mohajālasya yonir hi mūḍhair eva samāgamaḥ 03001023c ahany ahani dharmasya yoniḥ sādhusamāgamaḥ 03001024a tasmāt prājñaiś ca vr̥ddhaiś ca susvabhāvais tapasvibhiḥ 03001024c sadbhiś ca saha saṁsargaḥ kāryaḥ śamaparāyaṇaiḥ 03001025a yeṣāṁ trīṇy avadātāni yonir vidyā ca karma ca 03001025c tān sevet taiḥ samāsyā hi śāstrebhyo ’pi garīyasī 03001026a nirārambhā hy api vayaṁ puṇyaśīleṣu sādhuṣu 03001026c puṇyam evāpnuyāmeha pāpaṁ pāpopasevanāt 03001027a asatāṁ darśanāt sparśāt saṁjalpanasahāsanāt 03001027c dharmācārāḥ prahīyante na ca sidhyanti mānavāḥ 03001028a buddhiś ca hīyate puṁsāṁ nīcaiḥ saha samāgamāt 03001028c madhyamair madhyatāṁ yāti śreṣṭhatāṁ yāti cottamaiḥ 03001029a ye guṇāḥ kīrtitā loke dharmakāmārthasaṁbhavāḥ 03001029c lokācārātmasaṁbhūtā vedoktāḥ śiṣṭasaṁmatāḥ 03001030a te yuṣmāsu samastāś ca vyastāś caiveha sadguṇāḥ 03001030c icchāmo guṇavan madhye vastuṁ śreyo ’bhikāṅkṣiṇaḥ 03001031 yudhiṣṭhira uvāca 03001031a dhanyā vayaṁ yad asmākaṁ snehakāruṇyayantritāḥ 03001031c asato ’pi guṇān āhur brāhmaṇapramukhāḥ prajāḥ 03001032a tad ahaṁ bhrātr̥sahitaḥ sarvān vijñāpayāmi vaḥ 03001032c nānyathā tad dhi kartavyam asmatsnehānukampayā 03001033a bhīṣmaḥ pitāmaho rājā viduro jananī ca me 03001033c suhr̥jjanaś ca prāyo me nagare nāgasāhvaye 03001034a te tv asmaddhitakāmārthaṁ pālanīyāḥ prayatnataḥ 03001034c yuṣmābhiḥ sahitaiḥ sarvaiḥ śokasaṁtāpavihvalāḥ 03001035a nivartatāgatā dūraṁ samāgamanaśāpitāḥ 03001035c svajane nyāsabhūte me kāryā snehānvitā matiḥ 03001036a etad dhi mama kāryāṇāṁ paramaṁ hr̥di saṁsthitam 03001036c sukr̥tānena me tuṣṭiḥ satkāraś ca bhaviṣyati 03001037 vaiśaṁpāyana uvāca 03001037a tathānumantritās tena dharmarājena tāḥ prajāḥ 03001037c cakrur ārtasvaraṁ ghoraṁ hā rājann iti duḥkhitāḥ 03001038a guṇān pārthasya saṁsmr̥tya duḥkhārtāḥ paramāturāḥ 03001038c akāmāḥ saṁnyavartanta samāgamyātha pāṇḍavān 03001039a nivr̥tteṣu tu paureṣu rathān āsthāya pāṇḍavāḥ 03001039c prajagmur jāhnavītīre pramāṇākhyaṁ mahāvaṭam 03001040a taṁ te divasaśeṣeṇa vaṭaṁ gatvā tu pāṇḍavāḥ 03001040c ūṣus tāṁ rajanīṁ vīrāḥ saṁspr̥śya salilaṁ śuci 03001040e udakenaiva tāṁ rātrim ūṣus te duḥkhakarśitāḥ 03001041a anujagmuś ca tatraitān snehāt ke cid dvijātayaḥ 03001041c sāgnayo ’nagnayaś caiva saśiṣyagaṇabāndhavāḥ 03001041e sa taiḥ parivr̥to rājā śuśubhe brahmavādibhiḥ 03001042a teṣāṁ prāduṣkr̥tāgnīnāṁ muhūrte ramyadāruṇe 03001042c brahmaghoṣapuraskāraḥ saṁjalpaḥ samajāyata 03001043a rājānaṁ tu kuruśreṣṭhaṁ te haṁsamadhurasvarāḥ 03001043c āśvāsayanto viprāgryāḥ kṣapāṁ sarvāṁ vyanodayan 03002001 vaiśaṁpāyana uvāca 03002001a prabhātāyāṁ tu śarvaryāṁ teṣām akliṣṭakarmaṇām 03002001c vanaṁ yiyāsatāṁ viprās tasthur bhikṣābhujo ’grataḥ 03002001e tān uvāca tato rājā kuntīputro yudhiṣṭhiraḥ 03002002a vayaṁ hi hr̥tasarvasvā hr̥tarājyā hr̥taśriyaḥ 03002002c phalamūlāmiṣāhārā vanaṁ yāsyāma duḥkhitāḥ 03002003a vanaṁ ca doṣabahulaṁ bahuvyālasarīsr̥pam 03002003c parikleśaś ca vo manye dhruvaṁ tatra bhaviṣyati 03002004a brāhmaṇānāṁ parikleśo daivatāny api sādayet 03002004c kiṁ punar mām ito viprā nivartadhvaṁ yatheṣṭataḥ 03002005 brāhmaṇā ūcuḥ 03002005a gatir yā bhavatāṁ rājaṁs tāṁ vayaṁ gantum udyatāḥ 03002005c nārhathāsmān parityaktuṁ bhaktān saddharmadarśinaḥ 03002006a anukampāṁ hi bhakteṣu daivatāny api kurvate 03002006c viśeṣato brāhmaṇeṣu sadācārāvalambiṣu 03002007 yudhiṣṭhira uvāca 03002007a mamāpi paramā bhaktir brāhmaṇeṣu sadā dvijāḥ 03002007c sahāyaviparibhraṁśas tv ayaṁ sādayatīva mām 03002008a āhareyur hi me ye ’pi phalamūlamr̥gāṁs tathā 03002008c ta ime śokajair duḥkhair bhrātaro me vimohitāḥ 03002009a draupadyā viprakarṣeṇa rājyāpaharaṇena ca 03002009c duḥkhānvitān imān kleśair nāhaṁ yoktum ihotsahe 03002010 brāhmaṇā ūcuḥ 03002010a asmatpoṣaṇajā cintā mā bhūt te hr̥di pārthiva 03002010c svayam āhr̥tya vanyāni anuyāsyāmahe vayam 03002011a anudhyānena japyena vidhāsyāmaḥ śivaṁ tava 03002011c kathābhiś cānukūlābhiḥ saha raṁsyāmahe vane 03002012 yudhiṣṭhira uvāca 03002012a evam etan na saṁdeho rameyaṁ brāhmaṇaiḥ saha 03002012c nyūnabhāvāt tu paśyāmi pratyādeśam ivātmanaḥ 03002013a kathaṁ drakṣyāmi vaḥ sarvān svayam āhr̥tabhojanān 03002013c madbhaktyā kliśyato ’narhān dhik pāpān dhr̥tarāṣṭrajān 03002014 vaiśaṁpāyana uvāca 03002014a ity uktvā sa nr̥paḥ śocan niṣasāda mahītale 03002014c tam adhyātmaratir vidvāñ śaunako nāma vai dvijaḥ 03002014e yoge sāṁkhye ca kuśalo rājānam idam abravīt 03002015a śokasthānasahasrāṇi bhayasthānaśatāni ca 03002015c divase divase mūḍham āviśanti na paṇḍitam 03002016a na hi jñānaviruddheṣu bahudoṣeṣu karmasu 03002016c śreyoghātiṣu sajjante buddhimanto bhavadvidhāḥ 03002017a aṣṭāṅgāṁ buddhim āhur yāṁ sarvāśreyovighātinīm 03002017c śrutismr̥tisamāyuktāṁ sā rājaṁs tvayy avasthitā 03002018a arthakr̥cchreṣu durgeṣu vyāpatsu svajanasya ca 03002018c śārīramānasair duḥkhair na sīdanti bhavadvidhāḥ 03002019a śrūyatāṁ cābhidhāsyāmi janakena yathā purā 03002019c ātmavyavasthānakarā gītāḥ ślokā mahātmanā 03002020a manodehasamutthābhyāṁ duḥkhābhyām arditaṁ jagat 03002020c tayor vyāsasamāsābhyāṁ śamopāyam imaṁ śr̥ṇu 03002021a vyādher aniṣṭasaṁsparśāc chramād iṣṭavivarjanāt 03002021c duḥkhaṁ caturbhiḥ śārīraṁ kāraṇaiḥ saṁpravartate 03002022a tad āśupratikārāc ca satataṁ cāvicintanāt 03002022c ādhivyādhipraśamanaṁ kriyāyogadvayena tu 03002023a matimanto hy ato vaidyāḥ śamaṁ prāg eva kurvate 03002023c mānasasya priyākhyānaiḥ saṁbhogopanayair nr̥ṇām 03002024a mānasena hi duḥkhena śarīram upatapyate 03002024c ayaḥpiṇḍena taptena kumbhasaṁstham ivodakam 03002025a mānasaṁ śamayet tasmāj jñānenāgnim ivāmbunā 03002025c praśānte mānase duḥkhe śārīram upaśāmyati 03002026a manaso duḥkhamūlaṁ tu sneha ity upalabhyate 03002026c snehāt tu sajjate jantur duḥkhayogam upaiti ca 03002027a snehamūlāni duḥkhāni snehajāni bhayāni ca 03002027c śokaharṣau tathāyāsaḥ sarvaṁ snehāt pravartate 03002028a snehāt karaṇarāgaś ca prajajñe vaiṣayas tathā 03002028c aśreyaskāv ubhāv etau pūrvas tatra guruḥ smr̥taḥ 03002029a koṭarāgnir yathāśeṣaṁ samūlaṁ pādapaṁ dahet 03002029c dharmārthinaṁ tathālpo ’pi rāgadoṣo vināśayet 03002030a viprayoge na tu tyāgī doṣadarśī samāgamāt 03002030c virāgaṁ bhajate jantur nirvairo niṣparigrahaḥ 03002031a tasmāt snehaṁ svapakṣebhyo mitrebhyo dhanasaṁcayāt 03002031c svaśarīrasamutthaṁ tu jñānena vinivartayet 03002032a jñānānviteṣu mukhyeṣu śāstrajñeṣu kr̥tātmasu 03002032c na teṣu sajjate snehaḥ padmapatreṣv ivodakam 03002033a rāgābhibhūtaḥ puruṣaḥ kāmena parikr̥ṣyate 03002033c icchā saṁjāyate tasya tatas tr̥ṣṇā pravartate 03002034a tr̥ṣṇā hi sarvapāpiṣṭhā nityodvegakarī nr̥ṇām 03002034c adharmabahulā caiva ghorā pāpānubandhinī 03002035a yā dustyajā durmatibhir yā na jīryati jīryataḥ 03002035c yo ’sau prāṇāntiko rogas tāṁ tr̥ṣṇāṁ tyajataḥ sukham 03002036a anādyantā tu sā tr̥ṣṇā antardehagatā nr̥ṇām 03002036c vināśayati saṁbhūtā ayonija ivānalaḥ 03002037a yathaidhaḥ svasamutthena vahninā nāśam r̥cchati 03002037c tathākr̥tātmā lobhena sahajena vinaśyati 03002038a rājataḥ salilād agneś corataḥ svajanād api 03002038c bhayam arthavatāṁ nityaṁ mr̥tyoḥ prāṇabhr̥tām iva 03002039a yathā hy āmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi 03002039c bhakṣyate salile matsyais tathā sarveṇa vittavān 03002040a artha eva hi keṣāṁ cid anartho bhavitā nr̥ṇām 03002040c arthaśreyasi cāsakto na śreyo vindate naraḥ 03002040e tasmād arthāgamāḥ sarve manomohavivardhanāḥ 03002041a kārpaṇyaṁ darpamānau ca bhayam udvega eva ca 03002041c arthajāni viduḥ prājñā duḥkhāny etāni dehinām 03002042a arthasyopārjane duḥkhaṁ pālane ca kṣaye tathā 03002042c nāśe duḥkhaṁ vyaye duḥkhaṁ ghnanti caivārthakāraṇāt 03002043a arthā duḥkhaṁ parityaktuṁ pālitāś cāpi te ’sukhāḥ 03002043c duḥkhena cādhigamyante teṣāṁ nāśaṁ na cintayet 03002044a asaṁtoṣaparā mūḍhāḥ saṁtoṣaṁ yānti paṇḍitāḥ 03002044c anto nāsti pipāsāyāḥ saṁtoṣaḥ paramaṁ sukham 03002045a tasmāt saṁtoṣam eveha dhanaṁ paśyanti paṇḍitāḥ 03002045c anityaṁ yauvanaṁ rūpaṁ jīvitaṁ dravyasaṁcayaḥ 03002045e aiśvaryaṁ priyasaṁvāso gr̥dhyed eṣu na paṇḍitaḥ 03002046a tyajeta saṁcayāṁs tasmāt tajjaṁ kleśaṁ saheta kaḥ 03002046c na hi saṁcayavān kaś cid dr̥śyate nirupadravaḥ 03002047a ataś ca dharmibhiḥ pumbhir anīhārthaḥ praśasyate 03002047c prakṣālanād dhi paṅkasya dūrād asparśanaṁ varam 03002048a yudhiṣṭhiraivam artheṣu na spr̥hāṁ kartum arhasi 03002048c dharmeṇa yadi te kāryaṁ vimukteccho bhavārthataḥ 03002049 yudhiṣṭhira uvāca 03002049a nārthopabhogalipsārtham iyam arthepsutā mama 03002049c bharaṇārthaṁ tu viprāṇāṁ brahman kāṅkṣe na lobhataḥ 03002050a kathaṁ hy asmadvidho brahman vartamāno gr̥hāśrame 03002050c bharaṇaṁ pālanaṁ cāpi na kuryād anuyāyinām 03002051a saṁvibhāgo hi bhūtānāṁ sarveṣām eva śiṣyate 03002051c tathaivāpacamānebhyaḥ pradeyaṁ gr̥hamedhinā 03002052a tr̥ṇāni bhūmir udakaṁ vāk caturthī ca sūnr̥tā 03002052c satām etāni geheṣu nocchidyante kadā cana 03002053a deyam ārtasya śayanaṁ sthitaśrāntasya cāsanam 03002053c tr̥ṣitasya ca pānīyaṁ kṣudhitasya ca bhojanam 03002054a cakṣur dadyān mano dadyād vācaṁ dadyāc ca sūnr̥tām 03002054c pratyudgamyābhigamanaṁ kuryān nyāyena cārcanam 03002055a aghihotram anaḍvāṁś ca jñātayo ’tithibāndhavāḥ 03002055c putradārabhr̥tāś caiva nirdaheyur apūjitāḥ 03002056a nātmārthaṁ pācayed annaṁ na vr̥thā ghātayet paśūn 03002056c na ca tat svayam aśnīyād vidhivad yan na nirvapet 03002057a śvabhyaś ca śvapacebhyaś ca vayobhyaś cāvaped bhuvi 03002057c vaiśvadevaṁ hi nāmaitat sāyaṁprātar vidhīyate 03002058a vighasāśī bhavet tasmān nityaṁ cāmr̥tabhojanaḥ 03002058c vighasaṁ bhr̥tyaśeṣaṁ tu yajñaśeṣaṁ tathāmr̥tam 03002059a etāṁ yo vartate vr̥ttiṁ vartamāno gr̥hāśrame 03002059c tasya dharmaṁ paraṁ prāhuḥ kathaṁ vā vipra manyase 03002060 śaunaka uvāca 03002060a aho bata mahat kaṣṭaṁ viparītam idaṁ jagat 03002060c yenāpatrapate sādhur asādhus tena tuṣyati 03002061a śiśnodarakr̥te ’prājñaḥ karoti vighasaṁ bahu 03002061c moharāgasamākrānta indriyārthavaśānugaḥ 03002062a hriyate budhyamāno ’pi naro hāribhir indriyaiḥ 03002062c vimūḍhasaṁjño duṣṭāśvair udbhrāntair iva sārathiḥ 03002063a ṣaḍindriyāṇi viṣayaṁ samāgacchanti vai yadā 03002063c tadā prādurbhavaty eṣāṁ pūrvasaṁkalpajaṁ manaḥ 03002064a mano yasyendriyagrāmaviṣayaṁ prati coditam 03002064c tasyautsukyaṁ saṁbhavati pravr̥ttiś copajāyate 03002065a tataḥ saṁkalpavīryeṇa kāmena viṣayeṣubhiḥ 03002065c viddhaḥ patati lobhāgnau jyotir lobhāt pataṁgavat 03002066a tato vihārair āhārair mohitaś ca viśāṁ pate 03002066c mahāmohamukhe magno nātmānam avabudhyate 03002067a evaṁ patati saṁsāre tāsu tāsv iha yoniṣu 03002067c avidyākarmatr̥ṣṇābhir bhrāmyamāṇo ’tha cakravat 03002068a brahmādiṣu tr̥ṇānteṣu hūteṣu parivartate 03002068c jale bhuvi tathākāśe jāyamānaḥ punaḥ punaḥ 03002069a abudhānāṁ gatis tv eṣā budhānām api me śr̥ṇu 03002069c ye dharme śreyasi ratā vimokṣaratayo janāḥ 03002070a yad idaṁ vedavacanaṁ kuru karma tyajeti ca 03002070c tasmād dharmān imān sarvān nābhimānāt samācaret 03002071a ijyādhyayanadānāni tapaḥ satyaṁ kṣamā damaḥ 03002071c alobha iti mārgo ’yaṁ dharmasyāṣṭavidhaḥ smr̥taḥ 03002072a tatra pūrvaś caturvargaḥ pitr̥yānapathe sthitaḥ 03002072c kartavyam iti yat kāryaṁ nābhimānāt samācaret 03002073a uttaro devayānas tu sadbhir ācaritaḥ sadā 03002073c aṣṭāṅgenaiva mārgeṇa viśuddhātmā samācaret 03002074a samyak saṁkalpasaṁbandhāt samyak cendriyanigrahāt 03002074c samyag vrataviśeṣāc ca samyak ca gurusevanāt 03002075a samyag āhārayogāc ca samyak cādhyayanāgamāt 03002075c samyak karmopasaṁnyāsāt samyak cittanirodhanāt 03002075e evaṁ karmāṇi kurvanti saṁsāravijigīṣavaḥ 03002076a rāgadveṣavinirmuktā aiśvaryaṁ devatā gatāḥ 03002076c rudrāḥ sādhyās tathādityā vasavo ’thāśvināv api 03002076e yogaiśvaryeṇa saṁyuktā dhārayanti prajā imāḥ 03002077a tathā tvam api kaunteya śamam āsthāya puṣkalam 03002077c tapasā siddhim anviccha yogasiddhiṁ ca bhārata 03002078a pitr̥mātr̥mayī siddhiḥ prāptā karmamayī ca te 03002078c tapasā siddhim anviccha dvijānāṁ bharaṇāya vai 03002079a siddhā hi yad yad icchanti kurvate tad anugrahāt 03002079c tasmāt tapaḥ samāsthāya kuruṣvātmamanoratham 03003001 vaiśaṁpāyana uvāca 03003001a śaunakenaivam uktas tu kuntīputro yudhiṣṭhiraḥ 03003001c purohitam upāgamya bhrātr̥madhye ’bravīd idam 03003002a prasthitaṁ mānuyāntīme brāhmaṇā vedapāragāḥ 03003002c na cāsmi pālane śakto bahuduḥkhasamanvitaḥ 03003003a parityaktuṁ na śaknomi dānaśaktiś ca nāsti me 03003003c katham atra mayā kāryaṁ bhagavāṁs tad bravītu me 03003004a muhūrtam iva sa dhyātvā dharmeṇānviṣya tāṁ gatim 03003004c yudhiṣṭhiram uvācedaṁ dhaumyo dharmabhr̥tāṁ varaḥ 03003005a purā sr̥ṣṭāni bhūtāni pīḍyante kṣudhayā bhr̥śam 03003005c tato ’nukampayā teṣāṁ savitā svapitā iva 03003006a gatvottarāyaṇaṁ tejorasān uddhr̥tya raśmibhiḥ 03003006c dakṣiṇāyanam āvr̥tto mahīṁ niviśate raviḥ 03003007a kṣetrabhūte tatas tasminn oṣadhīr oṣadhīpatiḥ 03003007c divas tejaḥ samuddhr̥tya janayām āsa vāriṇā 03003008a niṣiktaś candratejobhiḥ sūyate bhūgato raviḥ 03003008c oṣadhyaḥ ṣaḍrasā medhyās tadannaṁ prāṇināṁ bhuvi 03003009a evaṁ bhānumayaṁ hy annaṁ bhūtānāṁ prāṇadhāraṇam 03003009c pitaiṣa sarvabhūtānāṁ tasmāt taṁ śaraṇaṁ vraja 03003010a rājāno hi mahātmāno yonikarmaviśodhitāḥ 03003010c uddharanti prajāḥ sarvās tapa āsthāya puṣkalam 03003011a bhīmena kārtavīryeṇa vainyena nahuṣeṇa ca 03003011c tapoyogasamādhisthair uddhr̥tā hy āpadaḥ prajāḥ 03003012a tathā tvam api dharmātman karmaṇā ca viśodhitaḥ 03003012c tapa āsthāya dharmeṇa dvijātīn bhara bhārata 03003013a evam uktas tu dhaumyena tat kālasadr̥śaṁ vacaḥ 03003013c dharmarājo viśuddhātmā tapa ātiṣṭhad uttamam 03003014a puṣpopahārair balibhir arcayitvā divākaram 03003014c yogam āsthāya dharmātmā vāyubhakṣo jitendriyaḥ 03003014e gāṅgeyaṁ vāry upaspr̥ṣya prāṇāyāmena tasthivān 03003015 janamejaya uvāca 03003015a kathaṁ kurūṇām r̥ṣabhaḥ sa tu rājā yudhiṣṭhiraḥ 03003015c viprārtham ārādhitavān sūryam adbhutavikramam 03003016 vaiśaṁpāyana uvāca 03003016a śr̥ṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ 03003016c kṣaṇaṁ ca kuru rājendra sarvaṁ vakṣyāmy aśeṣataḥ 03003017a dhaumyena tu yatha proktaṁ pārthāya sumahātmane 03003017c nāmnām aṣṭaśataṁ puṇyaṁ tac chr̥ṇuṣva mahāmate 03003018a sūryo ’ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ 03003018c gabhastimān ajaḥ kālo mr̥tyur dhātā prabhākaraḥ 03003019a pr̥thivy āpaś ca tejaś ca khaṁ vāyuś ca parāyaṇam 03003019c somo br̥haspatiḥ śukro budho ’ṅgāraka eva ca 03003020a indro vivasvān dīptāṁśuḥ śuciḥ śauriḥ śanaiścaraḥ 03003020c brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ 03003021a vaidyuto jāṭharaś cāgnir aindhanas tejasāṁ patiḥ 03003021c dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ 03003022a kr̥taṁ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ 03003022c kalā kāṣṭhā muhūrtāś ca pakṣā māsā r̥tus tathā 03003023a saṁvatsarakaro ’śvatthaḥ kālacakro vibhāvasuḥ 03003023c puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ 03003024a lokādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ 03003024c varuṇaḥ sāgaro ’ṁśuś ca jīmūto jīvano ’rihā 03003025a bhūtāśrayo bhūtapatiḥ sarvabhūtaniṣevitaḥ 03003025c maṇiḥ suvarṇo bhūtādiḥ kāmadaḥ sarvatomukhaḥ 03003026a jayo viśālo varadaḥ śīghragaḥ prāṇadhāraṇaḥ 03003026c dhanvantarir dhūmaketur ādidevo ’diteḥ sutaḥ 03003027a dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ 03003027c svargadvāraṁ prajādvāraṁ mokṣadvāraṁ triviṣṭapam 03003028a dehakartā praśāntātmā viśvātmā viśvatomukhaḥ 03003028c carācarātmā sūkṣmātmā maitreṇa vapuṣānvitaḥ 03003029a etad vai kīrtanīyasya sūryasyaiva mahātmanaḥ 03003029c nāmnām aṣṭaśataṁ puṇyaṁ śakreṇoktaṁ mahātmanā 03003030a śakrāc ca nāradaḥ prāpto dhaumyaś ca tadanantaram 03003030c dhaumyād yudhiṣṭhiraḥ prāpya sarvān kāmān avāptavān 03003031a surapitr̥gaṇayakṣasevitaṁ; hy asuraniśācarasiddhavanditam 03003031c varakanakahutāśanaprabhaṁ; tvam api manasy abhidhehi bhāskaram 03003032a sūryodaye yas tu samāhitaḥ paṭhet; sa putralābhaṁ dhanaratnasaṁcayān 03003032c labheta jātismaratāṁ sadā naraḥ; smr̥tiṁ ca medhāṁ ca sa vindate parām 03003033a imaṁ stavaṁ devavarasya yo naraḥ; prakīrtayec chucisumanāḥ samāhitaḥ 03003033c sa mucyate śokadavāgnisāgarāl; labheta kāmān manasā yathepsitān 03004001 vaiśaṁpāyana uvāca 03004001a tato divākaraḥ prīto darśayām āsa pāṇḍavam 03004001c dīpyamānaḥ svavapuṣā jvalann iva hutāśanaḥ 03004002a yat te ’bhilaṣitaṁ rājan sarvam etad avāpsyasi 03004002c aham annaṁ pradāsyāmi sapta pañca ca te samāḥ 03004003a phalamūlāmiṣaṁ śākaṁ saṁskr̥taṁ yan mahānase 03004003c caturvidhaṁ tadannādyam akṣayyaṁ te bhaviṣyati 03004003e dhanaṁ ca vividhaṁ tubhyam ity uktvāntaradhīyata 03004004a labdhvā varaṁ tu kaunteyo jalād uttīrya dharmavit 03004004c jagrāha pādau dhaumyasya bhrātr̥̄ṁś cāsvajatācyutaḥ 03004005a draupadyā saha saṁgamya paśyamāno ’bhyayāt prabhuḥ 03004005c mahānase tadānnaṁ tu sādhayām āsa pāṇḍavaḥ 03004006a saṁskr̥taṁ prasavaṁ yāti vanyam annaṁ caturvidham 03004006c akṣayyaṁ vardhate cānnaṁ tena bhojayate dvijān 03004007a bhuktavatsu ca vipreṣu bhojayitvānujān api 03004007c śeṣaṁ vighasasaṁjñaṁ tu paścād bhuṅkte yudhiṣṭhiraḥ 03004007e yudhiṣṭhiraṁ bhojayitvā śeṣam aśnāti pārṣatī 03004008a evaṁ divākarāt prāpya divākarasamadyutiḥ 03004008c kāmān mano ’bhilaṣitān brāhmaṇebhyo dadau prabhuḥ 03004009a purohitapurogāś ca tithinakṣatraparvasu 03004009c yajñiyārthāḥ pravartante vidhimantrapramāṇataḥ 03004010a tataḥ kr̥tasvastyayanā dhaumyena saha pāṇḍavāḥ 03004010c dvijasaṁghaiḥ parivr̥tāḥ prayayuḥ kāmyakaṁ vanam 03005001 vaiśaṁpāyana uvāca 03005001a vanaṁ praviṣṭeṣv atha pāṇḍaveṣu; prajñācakṣus tapyamāno ’mbikeyaḥ 03005001c dharmātmānaṁ viduram agādhabuddhiṁ; sukhāsīno vākyam uvāca rājā 03005002a prajñā ca te bhārgavasyeva śuddhā; dharmaṁ ca tvaṁ paramaṁ vettha sūkṣmam 03005002c samaś ca tvaṁ saṁmataḥ kauravāṇāṁ; pathyaṁ caiṣāṁ mama caiva bravīhi 03005003a evaṁ gate vidura yad adya kāryaṁ; paurāś ceme katham asmān bhajeran 03005003c te cāpy asmān noddhareyuḥ samūlān; na kāmaye tāṁś ca vinaśyamānān 03005004 vidura uvāca 03005004a trivargo ’yaṁ dharmamūlo narendra; rājyaṁ cedaṁ dharmamūlaṁ vadanti 03005004c dharme rājan vartamānaḥ svaśaktyā; putrān sarvān pāhi kuntīsutāṁś ca 03005005a sa vai dharmo vipraluptaḥ sabhāyāṁ; pāpātmabhiḥ saubaleyapradhānaiḥ 03005005c āhūya kuntīsutam akṣavatyāṁ; parājaiṣīt satyasaṁdhaṁ sutas te 03005006a etasya te duṣpraṇītasya rājañ; śeṣasyāhaṁ paripaśyāmy upāyam 03005006c yathā putras tava kauravya pāpān; mukto loke pratitiṣṭheta sādhu 03005007a tad vai sarvaṁ pāṇḍuputrā labhantāṁ; yat tad rājann atisr̥ṣṭaṁ tvayāsīt 03005007c eṣa dharmaḥ paramo yat svakena; rājā tuṣyen na parasveṣu gr̥dhyet 03005008a etat kāryaṁ tava sarvapradhānaṁ; teṣāṁ tuṣṭiḥ śakuneś cāvamānaḥ 03005008c evaṁ śeṣaṁ yadi putreṣu te syād; etad rājaṁs tvaramāṇaḥ kuruṣva 03005009a athaitad evaṁ na karoṣi rājan; dhruvaṁ kurūṇāṁ bhavitā vināśaḥ 03005009c na hi kruddho bhīmaseno ’rjuno vā; śeṣaṁ kuryāc chātravāṇām anīke 03005010a yeṣāṁ yoddhā savyasācī kr̥tāstro; dhanur yeṣāṁ gāṇḍivaṁ lokasāram 03005010c yeṣāṁ bhīmo bāhuśālī ca yoddhā; teṣāṁ loke kiṁ nu na prāpyam asti 03005011a uktaṁ pūrvaṁ jātamātre sute te; mayā yat te hitam āsīt tadānīm 03005011c putraṁ tyajemam ahitaṁ kulasyety; etad rājan na ca tat tvaṁ cakartha 03005011e idānīṁ te hitam uktaṁ na cet tvaṁ; kartāsi rājan paritaptāsi paścāt 03005012a yady etad evam anumantā sutas te; saṁprīyamāṇaḥ pāṇḍavair ekarājyam 03005012c tāpo na te vai bhavitā prītiyogāt; tvaṁ cen na gr̥hṇāsi sutaṁ sahāyaiḥ 03005012e athāparo bhavati hi taṁ nigr̥hya; pāṇḍoḥ putraṁ prakuruṣvādhipatye 03005013a ajātaśatrur hi vimuktarāgo; dharmeṇemāṁ pr̥thivīṁ śāstu rājan 03005013c tato rājan pārthivāḥ sarva eva; vaiśyā ivāsmān upatiṣṭhantu sadyaḥ 03005014a duryodhanaḥ śakuniḥ sūtaputraḥ; prītyā rājan pāṇḍuputrān bhajantām 03005014c duḥśāsano yācatu bhīmasenaṁ; sabhāmadhye drupadasyātmajāṁ ca 03005015a yudhiṣṭhiraṁ tvaṁ parisāntvayasva; rājye cainaṁ sthāpayasvābhipūjya 03005015c tvayā pr̥ṣṭaḥ kim aham anyad vadeyam; etat kr̥tvā kr̥takr̥tyo ’si rājan 03005016 dhr̥tarāṣṭra uvāca 03005016a etad vākyaṁ vidura yat te sabhāyām; iha proktaṁ pāṇḍavān prāpya māṁ ca 03005016c hitaṁ teṣām ahitaṁ māmakānām; etat sarvaṁ mama nopaiti cetaḥ 03005017a idaṁ tv idānīṁ kuta eva niścitaṁ; teṣām arthe pāṇḍavānāṁ yad āttha 03005017c tenādya manye nāsi hito mameti; kathaṁ hi putraṁ pāṇḍavārthe tyajeyam 03005018a asaṁśayaṁ te ’pi mamaiva putrā; duryodhanas tu mama dehāt prasūtaḥ 03005018c svaṁ vai dehaṁ parahetos tyajeti; ko nu brūyāt samatām anvavekṣan 03005019a sa mā jihmaṁ vidura sarvaṁ bravīṣi; mānaṁ ca te ’ham adhikaṁ dhārayāmi 03005019c yathecchakaṁ gaccha vā tiṣṭha vā tvaṁ; susāntvyamānāpy asatī strī jahāti 03005020 vaiśaṁpāyana uvāca 03005020a etāvad uktvā dhr̥tarāṣṭro ’nvapadyad; antarveśma sahasotthāya rājan 03005020c nedam astīty atha viduro bhāṣamāṇaḥ; saṁprādravad yatra pārthā babhūvuḥ 03006001 vaiśaṁpāyana uvāca 03006001a pāṇḍavās tu vane vāsam uddiśya bharatarṣabhāḥ 03006001c prayayur jāhnavīkūlāt kurukṣetraṁ sahānugāḥ 03006002a sarasvatīdr̥ṣadvatyau yamunāṁ ca niṣevya te 03006002c yayur vanenaiva vanaṁ satataṁ paścimāṁ diśam 03006003a tataḥ sarasvatīkūle sameṣu marudhanvasu 03006003c kāmyakaṁ nāma dadr̥śur vanaṁ munijanapriyam 03006004a tatra te nyavasan vīrā vane bahumr̥gadvije 03006004c anvāsyamānā munibhiḥ sāntvyamānāś ca bhārata 03006005a viduras tv api pāṇḍūnāṁ tadā darśanalālasaḥ 03006005c jagāmaikarathenaiva kāmyakaṁ vanam r̥ddhimat 03006006a tato yātvā viduraḥ kānanaṁ tac; chīghrair aśvair vāhinā syandanena 03006006c dadarśāsīnaṁ dharmarājaṁ vivikte; sārdhaṁ draupadyā bhrātr̥bhir brāhmaṇaiś ca 03006007a tato ’paśyad viduraṁ tūrṇam ārād; abhyāyāntaṁ satyasaṁdhaḥ sa rājā 03006007c athābravīd bhrātaraṁ bhīmasenaṁ; kiṁ nu kṣattā vakṣyati naḥ sametya 03006008a kaccin nāyaṁ vacanāt saubalasya; samāhvātā devanāyopayāti 03006008c kaccit kṣudraḥ śakunir nāyudhāni; jeṣyaty asmān punar evākṣavatyām 03006009a samāhūtaḥ kena cid ādraveti; nāhaṁ śakto bhīmasenāpayātum 03006009c gāṇḍīve vā saṁśayite kathaṁ cid; rājyaprāptiḥ saṁśayitā bhaven naḥ 03006010a tata utthāya viduraṁ pāṇḍaveyāḥ; pratyagr̥hṇan nr̥pate sarva eva 03006010c taiḥ satkr̥taḥ sa ca tān ājamīḍho; yathocitaṁ pāṇḍuputrān sameyāt 03006011a samāśvastaṁ viduraṁ te nararṣabhās; tato ’pr̥cchann āgamanāya hetum 03006011c sa cāpi tebhyo vistarataḥ śaśaṁsa; yathāvr̥tto dhr̥tarāṣṭro ’’mbikeyaḥ 03006012 vidura uvāca 03006012a avocan māṁ dhr̥tarāṣṭro ’nuguptam; ajātaśatro parigr̥hyābhipūjya 03006012c evaṁ gate samatām abhyupetya; pathyaṁ teṣāṁ mama caiva bravīhi 03006013a mayāpy uktaṁ yat kṣamaṁ kauravāṇāṁ; hitaṁ pathyaṁ dhr̥tarāṣṭrasya caiva 03006013c tad vai pathyaṁ tan mano nābhyupaiti; tataś cāhaṁ kṣamam anyan na manye 03006014a paraṁ śreyaḥ pāṇḍaveyā mayoktaṁ; na me tac ca śrutavān āmbikeyaḥ 03006014c yathāturasyeva hi pathyam annaṁ; na rocate smāsya tad ucyamānam 03006015a na śreyase nīyate ’jātaśatro; strī śrotriyasyeva gr̥he praduṣṭā 03006015c bruvan na rucyai bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ 03006016a dhruvaṁ vināśo nr̥pa kauravāṇāṁ; na vai śreyo dhr̥tarāṣṭraḥ paraiti 03006016c yathā parṇe puṣkarasyeva siktaṁ; jalaṁ na tiṣṭhet pathyam uktaṁ tathāsmin 03006017a tataḥ kruddho dhr̥tarāṣṭro ’bravīn māṁ; yatra śraddhā bhārata tatra yāhi 03006017c nāhaṁ bhūyaḥ kāmaye tvāṁ sahāyaṁ; mahīm imāṁ pālayituṁ puraṁ vā 03006018a so ’haṁ tyakto dhr̥tarāṣṭreṇa rājaṁs; tvāṁ śāsitum upayātas tvarāvān 03006018c tad vai sarvaṁ yan mayoktaṁ sabhāyāṁ; tad dhāryatāṁ yat pravakṣyāmi bhūyaḥ 03006019a kleśais tīvrair yujyamānaḥ sapatnaiḥ; kṣamāṁ kurvan kālam upāsate yaḥ 03006019c saṁ vardhayan stokam ivāgnim ātmavān; sa vai bhuṅkte pr̥thivīm eka eva 03006020a yasyāvibhaktaṁ vasu rājan sahāyais; tasya duḥkhe ’py aṁśabhājaḥ sahāyāḥ 03006020c sahāyānām eṣa saṁgrahaṇe ’bhyupāyaḥ; sahāyāptau pr̥thivīprāptim āhuḥ 03006021a satyaṁ śreṣṭhaṁ pāṇḍava niṣpralāpaṁ; tulyaṁ cānnaṁ saha bhojyaṁ sahāyaiḥ 03006021c ātmā caiṣām agrato nātivarted; evaṁvr̥ttir vardhate bhūmipālaḥ 03006022 yudhiṣṭhira uvāca 03006022a evaṁ kariṣyāmi yathā bravīṣi; parāṁ buddhim upagamyāpramattaḥ 03006022c yac cāpy anyad deśakālopapannaṁ; tad vai vācyaṁ tat kariṣyāmi kr̥tsnam 03007001 vaiśaṁpāyana uvāca 03007001a gate tu vidure rājann āśramaṁ pāṇḍavān prati 03007001c dhr̥tarāṣṭro mahāprājñaḥ paryatapyata bhārata 03007002a sa sabhādvāram āgamya vidurasmāramohitaḥ 03007002c samakṣaṁ pārthivendrāṇāṁ papātāviṣṭacetanaḥ 03007003a sa tu labdhvā punaḥ saṁjñāṁ samutthāya mahītalāt 03007003c samīpopasthitaṁ rājā saṁjayaṁ vākyam abravīt 03007004a bhrātā mama suhr̥c caiva sākṣād dharma ivāparaḥ 03007004c tasya smr̥tvādya subhr̥śaṁ hr̥dayaṁ dīryatīva me 03007005a tam ānayasva dharmajñaṁ mama bhrātaram āśu vai 03007005c iti bruvan sa nr̥patiḥ karuṇaṁ paryadevayat 03007006a paścāttāpābhisaṁtapto vidurasmārakarśitaḥ 03007006c bhrātr̥snehād idaṁ rājan saṁjayaṁ vākyam abravīt 03007007a gaccha saṁjaya jānīhi bhrātaraṁ viduraṁ mama 03007007c yadi jīvati roṣeṇa mayā pāpena nirdhutaḥ 03007008a na hi tena mama bhrātrā susūkṣmam api kiṁ cana 03007008c vyalīkaṁ kr̥tapūrvaṁ me prājñenāmitabuddhinā 03007009a sa vyalīkaṁ kathaṁ prāpto mattaḥ paramabuddhimān 03007009c na jahyāj jīvitaṁ prājñas taṁ gacchānaya saṁjaya 03007010a tasya tad vacanaṁ śrutvā rājñas tam anumānya ca 03007010c saṁjayo bāḍham ity uktvā prādravat kāmyakaṁ vanam 03007011a so ’cireṇa samāsādya tad vanaṁ yatra pāṇḍavāḥ 03007011c rauravājinasaṁvītaṁ dadarśātha yudhiṣṭhiram 03007012a vidureṇa sahāsīnaṁ brāhmaṇaiś ca sahasraśaḥ 03007012c bhrātr̥bhiś cābhisaṁguptaṁ devair iva śatakratum 03007013a yudhiṣṭhiram athābhyetya pūjayām āsa saṁjayaḥ 03007013c bhīmārjunayamāṁś cāpi tadarhaṁ pratyapadyata 03007014a rājñā pr̥ṣṭaḥ sa kuśalaṁ sukhāsīnaś ca saṁjayaḥ 03007014c śaśaṁsāgamane hetum idaṁ caivābravīd vacaḥ 03007015a rājā smarati te kṣattar dhr̥tarāṣṭro ’mbikāsutaḥ 03007015c taṁ paśya gatvā tvaṁ kṣipraṁ saṁjīvaya ca pārthivam 03007016a so ’numānya naraśreṣṭhān pāṇḍavān kurunandanān 03007016c niyogād rājasiṁhasya gantum arhasi mānada 03007017a evam uktas tu viduro dhīmān svajanavatsalaḥ 03007017c yudhiṣṭhirasyānumate punar āyād gajāhvayam 03007018a tam abravīn mahāprājñaṁ dhr̥tarāṣṭraḥ pratāpavān 03007018c diṣṭyā prāpto ’si dharmajña diṣṭyā smarasi me ’nagha 03007019a adya rātrau divā cāhaṁ tvatkr̥te bharatarṣabha 03007019c prajāgare prapaśyāmi vicitraṁ deham ātmanaḥ 03007020a so ’ṅkam ādāya viduraṁ mūrdhny upāghrāya caiva ha 03007020c kṣamyatām iti covāca yad ukto ’si mayā ruṣā 03007021 vidura uvāca 03007021a kṣāntam eva mayā rājan gurur naḥ paramo bhavān 03007021c tathā hy asmy āgataḥ kṣipraṁ tvaddarśanaparāyaṇaḥ 03007022a bhavanti hi naravyāghra puruṣā dharmacetasaḥ 03007022c dīnābhipātino rājan nātra kāryā vicāraṇā 03007023a pāṇḍoḥ sutā yādr̥śā me tādr̥śā me sutās tava 03007023c dīnā iti hi me buddhir abhipannādya tān prati 03007024 vaiśaṁpāyana uvāca 03007024a anyonyam anunīyaivaṁ bhrātarau tau mahādyutī 03007024c viduro dhr̥tarāṣṭraś ca lebhāte paramāṁ mudam 03008001 vaiśaṁpāyana uvāca 03008001a śrutvā ca viduraṁ prāptaṁ rājñā ca parisāntvitam 03008001c dhr̥tarāṣṭrātmajo rājā paryatapyata durmatiḥ 03008002a sa saubalaṁ samānāyya karṇaduḥśāsanāv api 03008002c abravīd vacanaṁ rājā praviśyābuddhijaṁ tamaḥ 03008003a eṣa pratyāgato mantrī dhr̥tarāṣṭrasya saṁmataḥ 03008003c viduraḥ pāṇḍuputrāṇāṁ suhr̥d vidvān hite rataḥ 03008004a yāvad asya punar buddhiṁ viduro nāpakarṣati 03008004c pāṇḍavānayane tāvan mantrayadhvaṁ hitaṁ mama 03008005a atha paśyāmy ahaṁ pārthān prāptān iha kathaṁ cana 03008005c punaḥ śoṣaṁ gamiṣyāmi nirāsur niravagrahaḥ 03008006a viṣam udbandhanaṁ vāpi śastram agnipraveśanam 03008006c kariṣye na hi tān r̥ddhān punar draṣṭum ihotsahe 03008007 śakunir uvāca 03008007a kiṁ bāliṣāṁ matiṁ rājann āsthito ’si viśāṁ pate 03008007c gatās te samayaṁ kr̥tvā naitad evaṁ bhaviṣyati 03008008a satyavākye sthitāḥ sarve pāṇḍavā bharatarṣabha 03008008c pitus te vacanaṁ tāta na grahīṣyanti karhi cit 03008009a atha vā te grahīṣyanti punar eṣyanti vā puram 03008009c nirasya samayaṁ bhūyaḥ paṇo ’smākaṁ bhaviṣyati 03008010a sarve bhavāmo madhyasthā rājñaś chandānuvartinaḥ 03008010c chidraṁ bahu prapaśyantaḥ pāṇḍavānāṁ susaṁvr̥tāḥ 03008011 duḥśāsana uvāca 03008011a evam etan mahāprājña yathā vadasi mātula 03008011c nityaṁ hi me kathayatas tava buddhir hi rocate 03008012 karṇa uvāca 03008012a kāmam īkṣāmahe sarve duryodhana tavepsitam 03008012c aikamatyaṁ hi no rājan sarveṣām eva lakṣyate 03008013 vaiśaṁpāyana uvāca 03008013a evam uktas tu karṇena rājā duryodhanas tadā 03008013c nātihr̥ṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ 03008014a upalabhya tataḥ karṇo vivr̥tya nayane śubhe 03008014c roṣād duḥśāsanaṁ caiva saubaleyaṁ ca tāv ubhau 03008015a uvāca paramakruddha udyamyātmānam ātmanā 03008015c aho mama mataṁ yat tan nibodhata narādhipāḥ 03008016a priyaṁ sarve cikīrṣāmo rājñaḥ kiṁkarapāṇayaḥ 03008016c na cāsya śaknumaḥ sarve priye sthātum atandritāḥ 03008017a vayaṁ tu śastrāṇy ādāya rathān āsthāya daṁśitāḥ 03008017c gacchāmaḥ sahitā hantuṁ pāṇḍavān vanagocarān 03008018a teṣu sarveṣu śānteṣu gateṣv aviditāṁ gatim 03008018c nirvivādā bhaviṣyanti dhārtarāṣṭrās tathā vayam 03008019a yāvad eva paridyūnā yāvac chokaparāyaṇāḥ 03008019c yāvan mitravihīnāś ca tāvac chakyā mataṁ mama 03008020a tasya tad vacanaṁ śrutvā pūjayantaḥ punaḥ punaḥ 03008020c bāḍham ity eva te sarve pratyūcuḥ sūtajaṁ tadā 03008021a evam uktvā tu saṁkruddhā rathaiḥ sarve pr̥thak pr̥thak 03008021c niryayuḥ pāṇḍavān hantuṁ saṁghaśaḥ kr̥taniścayāḥ 03008022a tān prasthitān parijñāya kr̥ṣṇadvaipāyanas tadā 03008022c ājagāma viśuddhātmā dr̥ṣṭvā divyena cakṣuṣā 03008023a pratiṣidhyātha tān sarvān bhagavām̐l lokapūjitaḥ 03008023c prajñācakṣuṣam āsīnam uvācābhyetya satvaraḥ 03009001 vyāsa uvāca 03009001a dhr̥tarāṣṭra mahāprājña nibodha vacanaṁ mama 03009001c vakṣyāmi tvā kauravāṇāṁ sarveṣāṁ hitam uttamam 03009002a na me priyaṁ mahābāho yad gatāḥ pāṇḍavā vanam 03009002c nikr̥tyā nirjitāś caiva duryodhanavaśānugaiḥ 03009003a te smarantaḥ parikleśān varṣe pūrṇe trayodaśe 03009003c vimokṣyanti viṣaṁ kruddhāḥ kauraveyeṣu bhārata 03009004a tad ayaṁ kiṁ nu pāpātmā tava putraḥ sumandadhīḥ 03009004c pāṇḍavān nityasaṁkruddho rājyahetor jighāṁsati 03009005a vāryatāṁ sādhv ayaṁ mūḍhaḥ śamaṁ gacchatu te sutaḥ 03009005c vanasthāṁs tān ayaṁ hantum icchan prāṇair vimokṣyate 03009006a yathāha viduraḥ prājño yathā bhīṣmo yathā vayam 03009006c yathā kr̥paś ca droṇaś ca tathā sādhu vidhīyatām 03009007a vigraho hi mahāprājña svajanena vigarhitaḥ 03009007c adharmyam ayaśasyaṁ ca mā rājan pratipadyathāḥ 03009008a samīkṣā yādr̥śī hy asya pāṇḍavān prati bhārata 03009008c upekṣyamāṇā sā rājan mahāntam anayaṁ spr̥śet 03009009a atha vāyaṁ sumandātmā vanaṁ gacchatu te sutaḥ 03009009c pāṇḍavaiḥ sahito rājann eka evāsahāyavān 03009010a tataḥ saṁsargajaḥ snehaḥ putrasya tava pāṇḍavaiḥ 03009010c yadi syāt kr̥takāryo ’dya bhaves tvaṁ manujeśvara 03009011a atha vā jāyamānasya yac chīlam anujāyate 03009011c śrūyate tan mahārāja nāmr̥tasyāpasarpati 03009012a kathaṁ vā manyate bhīṣmo droṇo vā viduro ’pi vā 03009012c bhavān vātra kṣamaṁ kāryaṁ purā cārtho ’tivartate 03010001 dhr̥tarāṣṭra uvāca 03010001a bhagavan nāham apy etad rocaye dyūtasaṁstavam 03010001c manye tad vidhinākramya kārito ’smīti vai mune 03010002a naitad rocayate bhīṣmo na droṇo viduro na ca 03010002c gāndhārī necchati dyūtaṁ tac ca mohāt pravartitam 03010003a parityaktuṁ na śaknomi duryodhanam acetanam 03010003c putrasnehena bhagavañ jānann api yatavrata 03010004 vyāsa uvāca 03010004a vaicitravīrya nr̥pate satyam āha yathā bhavān 03010004c dr̥ḍhaṁ vedmi paraṁ putraṁ paraṁ putrān na vidyate 03010005a indro ’py aśrunipātena surabhyā pratibodhitaḥ 03010005c anyaiḥ samr̥ddhair apy arthair na sutād vidyate param 03010006a atra te vartayiṣyāmi mahad ākhyānam uttamam 03010006c surabhyāś caiva saṁvādam indrasya ca viśāṁ pate 03010007a triviṣṭapagatā rājan surabhiḥ prārudat kila 03010007c gavāṁ māta purā tāta tām indro ’nvakr̥pāyata 03010008 indra uvāca 03010008a kim idaṁ rodiṣi śubhe kaccit kṣemaṁ divaukasām 03010008c mānuṣeṣv atha vā goṣu naitad alpaṁ bhaviṣyati 03010009 surabhir uvāca 03010009a vinipāto na vaḥ kaś cid dr̥śyate tridaśādhipa 03010009c ahaṁ tu putraṁ śocāmi tena rodimi kauśika 03010010a paśyainaṁ karṣakaṁ raudraṁ durbalaṁ mama putrakam 03010010c pratodenābhinighnantaṁ lāṅgalena nipīḍitam 03010011a etaṁ dr̥ṣṭvā bhr̥śaṁ śrāntaṁ vadhyamānaṁ surādhipa 03010011c kr̥pāviṣṭāsmi devendra manaś codvijate mama 03010012a ekas tatra balopeto dhuram udvahate ’dhikām 03010012c aparo ’lpabalaprāṇaḥ kr̥śo dhamanisaṁtataḥ 03010012e kr̥cchrād udvahate bhāraṁ taṁ vai śocāmi vāsava 03010013a vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ 03010013c naiva śaknoti taṁ bhāram udvoḍhuṁ paśya vāsava 03010014a tato ’haṁ tasya duḥkhārtā viraumi bhr̥śaduḥkhitā 03010014c aśrūṇy āvartayantī ca netrābhyāṁ karuṇāyatī 03010015 indra uvāca 03010015a tava putrasahasreṣu pīḍyamāneṣu śobhane 03010015c kiṁ kr̥pāyitam asty atra putra eko ’tra pīḍyate 03010016 surabhir uvāca 03010016a yadi putrasahasraṁ me sarvatra samam eva me 03010016c dīnasya tu sataḥ śakra putrasyābhyadhikā kr̥pā 03010017 vyāsa uvāca 03010017a tad indraḥ surabhīvākyaṁ niśamya bhr̥śavismitaḥ 03010017c jīvitenāpi kauravya mene ’bhyadhikam ātmajam 03010018a pravavarṣa ca tatraiva sahasā toyam ulbaṇam 03010018c karṣakasyācaran vighnaṁ bhagavān pākaśāsanaḥ 03010019a tad yathā surabhiḥ prāha samam evāstu te tathā 03010019c suteṣu rājan sarveṣu dīneṣv abhyadhikā kr̥pā 03010020a yādr̥śo me sutaḥ paṇḍus tādr̥śo me ’si putraka 03010020c viduraś ca mahāprājñaḥ snehād etad bravīmy aham 03010021a cirāya tava putrāṇāṁ śatam ekaś ca pārthiva 03010021c pāṇḍoḥ pañcaiva lakṣyante te ’pi mandāḥ suduḥkhitāḥ 03010022a kathaṁ jīveyur atyantaṁ kathaṁ vardheyur ity api 03010022c iti dīneṣu pārtheṣu mano me paritapyate 03010023a yadi pārthiva kauravyāñ jīvamānān ihecchasi 03010023c duryodhanas tava sutaḥ śamaṁ gacchatu pāṇḍavaiḥ 03011001 dhr̥tarāṣṭra uvāca 03011001a evam etan mahāprājña yathā vadasi no mune 03011001c ahaṁ caiva vijānāmi sarve ceme narādhipāḥ 03011002a bhavāṁs tu manyate sādhu yat kurūṇāṁ sukhodayam 03011002c tad eva viduro ’py āha bhīṣmo droṇaś ca māṁ mune 03011003a yadi tv aham anugrāhyaḥ kauraveṣu dayā yadi 03011003c anuśādhi durātmānaṁ putraṁ duryodhanaṁ mama 03011004 vyāsa uvāca 03011004a ayam āyāti vai rājan maitreyo bhagavān r̥ṣiḥ 03011004c anvīya pāṇḍavān bhrātr̥̄n ihaivāsmad didr̥kṣayā 03011005a eṣa duryodhanaṁ putraṁ tava rājan mahān r̥ṣiḥ 03011005c anuśāstā yathānyāyaṁ śamāyāsya kulasya te 03011006a brūyād yad eṣa rājendra tat kāryam aviśaṅkayā 03011006c akriyāyāṁ hi kāryasya putraṁ te śapsyate ruṣā 03011007 vaiśaṁpāyana uvāca 03011007a evam uktvā yayau vyāso maitreyaḥ pratyadr̥śyata 03011007c pūjayā pratijagrāha saputras taṁ narādhipaḥ 03011008a dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṁ munipuṁgavam 03011008c praśrayeṇābravīd rājā dhr̥tarāṣṭro ’mbikāsutaḥ 03011009a sukhenāgamanaṁ kaccid bhagavan kurujāṅgale 03011009c kaccit kuśalino vīrā bhrātaraḥ pañca pāṇḍavāḥ 03011010a samaye sthātum icchanti kaccic ca puruṣarṣabhāḥ 03011010c kaccit kurūṇāṁ saubhrātram avyucchinnaṁ bhaviṣyati 03011011 maitreya uvāca 03011011a tīrthayātrām anukrāman prāpto ’smi kurujāṅgalam 03011011c yadr̥cchayā dharmarājaṁ dr̥ṣṭavān kāmyake vane 03011012a taṁ jaṭājinasaṁvītaṁ tapovananivāsinam 03011012c samājagmur mahātmānaṁ draṣṭuṁ munigaṇāḥ prabho 03011013a tatrāśrauṣaṁ mahārāja putrāṇāṁ tava vibhramam 03011013c anayaṁ dyūtarūpeṇa mahāpāyam upasthitam 03011014a tato ’haṁ tvām anuprāptaḥ kauravāṇām avekṣayā 03011014c sadā hy abhyadhikaḥ snehaḥ prītiś ca tvayi me prabho 03011015a naitad aupayikaṁ rājaṁs tvayi bhīṣme ca jīvati 03011015c yad anyonyena te putrā virudhyante narādhipa 03011016a meḍhībhūtaḥ svayaṁ rājan nigrahe pragrahe bhavān 03011016c kimartham anayaṁ ghoram utpatantam upekṣase 03011017a dasyūnām iva yadvr̥ttaṁ sabhāyāṁ kurunandana 03011017c tena na bhrājase rājaṁs tāpasānāṁ samāgame 03011018 vaiśaṁpāyana uvāca 03011018a tato vyāvr̥tya rājānaṁ duryodhanam amarṣaṇam 03011018c uvāca ślakṣṇayā vācā maitreyo bhagavān r̥ṣiḥ 03011019a duryodhana mahābāho nibodha vadatāṁ vara 03011019c vacanaṁ me mahāprājña bruvato yad dhitaṁ tava 03011020a mā druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ 03011020c pāṇḍavānāṁ kurūṇāṁ ca lokasya ca nararṣabha 03011021a te hi sarve naravyāghrāḥ śūrā vikrāntayodhinaḥ 03011021c sarve nāgāyutaprāṇā vajrasaṁhananā dr̥ḍhāḥ 03011022a satyavrataparāḥ sarve sarve puruṣamāninaḥ 03011022c hantāro devaśatrūṇāṁ rakṣasāṁ kāmarūpiṇām 03011022e hiḍimbabakamukhyānāṁ kirmīrasya ca rakṣasaḥ 03011023a itaḥ pracyavatāṁ rātrau yaḥ sa teṣāṁ mahātmanām 03011023c āvr̥tya mārgaṁ raudrātmā tasthau girir ivācalaḥ 03011024a taṁ bhīmaḥ samaraślāghī balena balināṁ varaḥ 03011024c jaghāna paśumāreṇa vyāghraḥ kṣudramr̥gaṁ yathā 03011025a paśya digvijaye rājan yathā bhīmena pātitaḥ 03011025c jarāsaṁdho maheṣvāso nāgāyutabalo yudhi 03011026a saṁbandhī vāsudevaś ca yeṣāṁ śyālaś ca pārṣataḥ 03011026c kas tān yudhi samāsīta jarāmaraṇavān naraḥ 03011027a tasya te śama evāstu pāṇḍavair bharatarṣabha 03011027c kuru me vacanaṁ rājan mā mr̥tyuvaśam anvagāḥ 03011028a evaṁ tu bruvatas tasya maitreyasya viśāṁ pate 03011028c ūruṁ gajakarākāraṁ kareṇābhijaghāna saḥ 03011029a duryodhanaḥ smitaṁ kr̥tvā caraṇenālikhan mahīm 03011029c na kiṁ cid uktvā durmedhās tasthau kiṁ cid avāṅmukhaḥ 03011030a tam aśuśrūṣamāṇaṁ tu vilikhantaṁ vasuṁdharām 03011030c dr̥ṣṭvā duryodhanaṁ rājan maitreyaṁ kopa āviśat 03011031a sa kopavaśam āpanno maitreyo munisattamaḥ 03011031c vidhinā saṁprayuktaś ca śāpāyāsya mano dadhe 03011032a tataḥ sa vāry upaspr̥śya kopasaṁraktalocanaḥ 03011032c maitreyo dhārtarāṣṭraṁ tam aśapad duṣṭacetasam 03011033a yasmāt tvaṁ mām anādr̥tya nemāṁ vācaṁ cikīrṣasi 03011033c tasmād asyābhimānasya sadyaḥ phalam avāpnuhi 03011034a tvadabhidrohasaṁyuktaṁ yuddham utpatsyate mahat 03011034c yatra bhīmo gadāpātais tavoruṁ bhetsyate balī 03011035a ity evam ukte vacane dhr̥tarāṣṭro mahīpatiḥ 03011035c prasādayām āsa muniṁ naitad evaṁ bhaved iti 03011036 maitreya uvāca 03011036a śamaṁ yāsyati cet putras tava rājan yathā tathā 03011036c śāpo na bhavitā tāta viparīte bhaviṣyati 03011037 vaiśaṁpāyana uvāca 03011037a sa vilakṣas tu rājendra duryodhanapitā tadā 03011037c maitreyaṁ prāha kirmīraḥ kathaṁ bhīmena pātitaḥ 03011038 maitreya uvāca 03011038a nāhaṁ vakṣyāmy asūyā te na te śuśrūṣate sutaḥ 03011038c eṣa te viduraḥ sarvam ākhyāsyati gate mayi 03011039 vaiśaṁpāyana uvāca 03011039a ity evam uktvā maitreyaḥ prātiṣṭhata yathāgatam 03011039c kirmīravadhasaṁvigno bahir duryodhano ’gamat 03012001 dhr̥tarāṣṭra uvāca 03012001a kirmīrasya vadhaṁ kṣattaḥ śrotum icchāmi kathyatām 03012001c rakṣasā bhīmasenasya katham āsīt samāgamaḥ 03012002 vidura uvāca 03012002a śr̥ṇu bhīmasya karmedam atimānuṣakarmaṇaḥ 03012002c śrutapūrvaṁ mayā teṣāṁ kathānteṣu punaḥ punaḥ 03012003a itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ 03012003c jagmus tribhir ahorātraiḥ kāmyakaṁ nāma tad vanam 03012004a rātrau niśīthe svābhīle gate ’rdhasamaye nr̥pa 03012004c pracāre puruṣādānāṁ rakṣasāṁ bhīmakarmaṇām 03012005a tad vanaṁ tāpasā nityaṁ śeṣāś ca vanacāriṇaḥ 03012005c dūrāt pariharanti sma puruṣādabhayāt kila 03012006a teṣāṁ praviśatāṁ tatra mārgam āvr̥tya bhārata 03012006c dīptākṣaṁ bhīṣaṇaṁ rakṣaḥ solmukaṁ pratyadr̥śyata 03012007a bāhū mahāntau kr̥tvā tu tathāsyaṁ ca bhayānakam 03012007c sthitam āvr̥tya panthānaṁ yena yānti kurūdvahāḥ 03012008a daṣṭoṣṭhadaṁṣṭraṁ tāmrākṣaṁ pradīptordhvaśiroruham 03012008c sārkaraśmitaḍiccakraṁ sabalākam ivāmbudam 03012009a sr̥jantaṁ rākṣasīṁ māyāṁ mahārāvavirāviṇam 03012009c muñcantaṁ vipulaṁ nādaṁ satoyam iva toyadam 03012010a tasya nādena saṁtrastāḥ pakṣiṇaḥ sarvatodiśam 03012010c vimuktanādāḥ saṁpetuḥ sthalajā jalajaiḥ saha 03012011a saṁpradrutamr̥gadvīpimahiṣarkṣasamākulam 03012011c tad vanaṁ tasya nādena saṁprasthitam ivābhavat 03012012a tasyoruvātābhihatā tāmrapallavabāhavaḥ 03012012c vidūrajātāś ca latāḥ samāśliṣyanta pādapān 03012013a tasmin kṣaṇe ’tha pravavau māruto bhr̥śadāruṇaḥ 03012013c rajasā saṁvr̥taṁ tena naṣṭarkṣam abhavan nabhaḥ 03012014a pañcānāṁ pāṇḍuputrāṇām avijñāto mahāripuḥ 03012014c pañcānām indriyāṇāṁ tu śokavega ivātulaḥ 03012015a sa dr̥ṣṭvā pāṇḍavān dūrāt kr̥ṣṇājinasamāvr̥tān 03012015c āvr̥ṇot tad vanadvāraṁ maināka iva parvataḥ 03012016a taṁ samāsādya vitrastā kr̥ṣṇā kamalalocanā 03012016c adr̥ṣṭapūrvaṁ saṁtrāsān nyamīlayata locane 03012017a duḥśāsanakarotsr̥ṣṭaviprakīrṇaśiroruhā 03012017c pañcaparvatamadhyasthā nadīvākulatāṁ gatā 03012018a momuhyamānāṁ tāṁ tatra jagr̥huḥ pañca pāṇḍavāḥ 03012018c indriyāṇi prasaktāni viṣayeṣu yathā ratim 03012019a atha tāṁ rākṣasīṁ māyām utthitāṁ ghoradarśanām 03012019c rakṣoghnair vividhair mantrair dhaumyaḥ samyakprayojitaiḥ 03012019e paśyatāṁ pāṇḍuputrāṇāṁ nāśayām āsa vīryavān 03012020a sa naṣṭamāyo ’tibalaḥ krodhavisphāritekṣaṇaḥ 03012020c kāmamūrtidharaḥ kṣudraḥ kālakalpo vyadr̥śyata 03012021a tam uvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ 03012021c ko bhavān kasya vā kiṁ te kriyatāṁ kāryam ucyatām 03012022a pratyuvācātha tad rakṣo dharmarājaṁ yudhiṣṭhiram 03012022c ahaṁ bakasya vai bhrātā kirmīra iti viśrutaḥ 03012023a vane ’smin kāmyake śūnye nivasāmi gatajvaraḥ 03012023c yudhi nirjitya puruṣān āhāraṁ nityam ācaran 03012024a ke yūyam iha saṁprāptā bhakṣyabhūtā mamāntikam 03012024c yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ 03012025a yudhiṣṭhiras tu tac chrutvā vacas tasya durātmanaḥ 03012025c ācacakṣe tataḥ sarvaṁ gotranāmādi bhārata 03012026a pāṇḍavo dharmarājo ’haṁ yadi te śrotram āgataḥ 03012026c sahito bhrātr̥bhiḥ sarvair bhīmasenārjunādibhiḥ 03012027a hr̥tarājyo vane vāsaṁ vastuṁ kr̥tamatis tataḥ 03012027c vanam abhyāgato ghoram idaṁ tava parigraham 03012028a kirmīras tv abravīd enaṁ diṣṭyā devair idaṁ mama 03012028c upapāditam adyeha cirakālān manogatam 03012029a bhīmasenavadhārthaṁ hi nityam abhyudyatāyudhaḥ 03012029c carāmi pr̥thivīṁ kr̥tsnāṁ nainam āsādayāmy aham 03012030a so ’yam āsādito diṣṭyā bhrātr̥hā kāṅkṣitaś ciram 03012030c anena hi mama bhrātā bako vinihataḥ priyaḥ 03012031a vetrakīyagr̥he rājan brāhmaṇacchadmarūpiṇā 03012031c vidyābalam upāśritya na hy asty asyaurasaṁ balam 03012032a hiḍimbaś ca sakhā mahyaṁ dayito vanagocaraḥ 03012032c hato durātmanānena svasā cāsya hr̥tā purā 03012033a so ’yam abhyāgato mūḍho mamedaṁ gahanaṁ vanam 03012033c pracārasamaye ’smākam ardharātre samāsthite 03012034a adyāsya yātayiṣyāmi tad vairaṁ cirasaṁbhr̥tam 03012034c tarpayiṣyāmi ca bakaṁ rudhireṇāsya bhūriṇā 03012035a adyāham anr̥ṇo bhūtvā bhrātuḥ sakhyus tathaiva ca 03012035c śāntiṁ labdhāsmi paramāṁ hatva rākṣasakaṇṭakam 03012036a yadi tena purā mukto bhīmaseno bakena vai 03012036c adyainaṁ bhakṣayiṣyāmi paśyatas te yudhiṣṭhira 03012037a enaṁ hi vipulaprāṇam adya hatvā vr̥kodaram 03012037c saṁbhakṣya jarayiṣyāmi yathāgastyo mahāsuram 03012038a evam uktas tu dharmātmā satyasaṁdho yudhiṣṭhiraḥ 03012038c naitad astīti sakrodho bhartsayām āsa rākṣasam 03012039a tato bhīmo mahābāhur ārujya tarasā druma 03012039c daśavyāmam ivodviddhaṁ niṣpatram akarot tadā 03012040a cakāra sajyaṁ gāṇḍīvaṁ vajraniṣpeṣagauravam 03012040c nimeṣāntaramātreṇa tathaiva vijayo ’rjunaḥ 03012041a nivārya bhīmo jiṣṇuṁ tu tad rakṣo ghoradarśanam 03012041c abhidrutyābravīd vākyaṁ tiṣṭha tiṣṭheti bhārata 03012042a ity uktvainam abhikruddhaḥ kakṣyām utpīḍya pāṇḍavaḥ 03012042c niṣpiṣya pāṇinā pāṇiṁ saṁdaṣṭoṣṭhapuṭo balī 03012042e tam abhyadhāvad vegena bhīmo vr̥kṣāyudhas tadā 03012043a yamadaṇḍapratīkāśaṁ tatas taṁ tasya mūrdhani 03012043c pātayām āsa vegena kuliśaṁ maghavān iva 03012044a asaṁbhrāntaṁ tu tad rakṣaḥ samare pratyadr̥śyata 03012044c cikṣepa colmukaṁ dīptam aśaniṁ jvalitām iva 03012045a tad udastam alātaṁ tu bhīmaḥ praharatāṁ varaḥ 03012045c padā savyena cikṣepa tad rakṣaḥ punar āvrajat 03012046a kirmīraś cāpi sahasā vr̥kṣam utpāṭya pāṇḍavam 03012046c daṇḍapāṇir iva kruddhaḥ samare pratyayudhyata 03012047a tad vr̥kṣayuddham abhavan mahīruhavināśanam 03012047c vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā 03012048a śīrṣayoḥ patitā vr̥kṣā bibhidur naikadhā tayoḥ 03012048c yathaivotpalapadmāni mattayor dvipayos tathā 03012049a muñjavaj jarjarībhūtā bahavas tatra pādapāḥ 03012049c cīrāṇīva vyudastāni rejus tatra mahāvane 03012050a tad vr̥kṣayuddham abhavat sumuhūrtaṁ viśāṁ pate 03012050c rākṣasānāṁ ca mukhyasya narāṇām uttamasya ca 03012051a tataḥ śilāṁ samutkṣipya bhīmasya yudhi tiṣṭhataḥ 03012051c prāhiṇod rākṣasaḥ kruddho bhīmasenaś cacāla ha 03012052a taṁ śilātāḍanajaḍaṁ paryadhāvat sa rākṣasaḥ 03012052c bāhuvikṣiptakiraṇaḥ svarbhānur iva bhāskaram 03012053a tāv anyonyaṁ samāśliṣya prakarṣantau parasparam 03012053c ubhāv api cakāśete prayuddhau vr̥ṣabhāv iva 03012054a tayor āsīt sutumulaḥ saṁprahāraḥ sudāruṇaḥ 03012054c nakhadaṁṣṭrāyudhavator vyāghrayor iva dr̥ptayoḥ 03012055a duryodhananikārāc ca bāhuvīryāc ca darpitaḥ 03012055c kr̥ṣṇānayanadr̥ṣṭaś ca vyavardhata vr̥kodaraḥ 03012056a abhipatyātha bāhubhyāṁ pratyagr̥hṇād amarṣitaḥ 03012056c mātaṅga iva mātaṅgaṁ prabhinnakaraṭāmukhaḥ 03012057a taṁ cāpy ātha tato rakṣaḥ pratijagrāha vīryavān 03012057c tam ākṣipad bhīmaseno balena balināṁ varaḥ 03012058a tayor bhujaviniṣpeṣād ubhayor balinos tadā 03012058c śabdaḥ samabhavad ghoro veṇusphoṭasamo yudhi 03012059a athainam ākṣipya balād gr̥hya madhye vr̥kodaraḥ 03012059c dhūnayām āsa vegena vāyuś caṇḍa iva drumam 03012060a sa bhīmena parāmr̥ṣṭo durbalo balinā raṇe 03012060c vyaspandata yathāprāṇaṁ vicakarṣa ca pāṇḍavam 03012061a tata enaṁ pariśrāntam upalabhya vr̥kodaraḥ 03012061c yoktrayām āsa bāhubhyāṁ paśuṁ raśanayā yathā 03012062a vinadantaṁ mahānādaṁ bhinnabherīsamasvanam 03012062c bhrāmayām āsa suciraṁ visphurantam acetasam 03012063a taṁ viṣīdantam ājñāya rākṣasaṁ pāṇḍunandanaḥ 03012063c pragr̥hya tarasā dorbhyāṁ paśumāram amārayat 03012064a ākramya sa kaṭīdeśe jānunā rākṣasādhamam 03012064c apīḍayata bāhubhyāṁ kaṇṭhaṁ tasya vr̥kodaraḥ 03012065a atha taṁ jaḍasarvāṅgaṁ vyāvr̥ttanayanolbaṇam 03012065c bhūtale pātayām āsa vākyaṁ cedam uvāca ha 03012066a hiḍimbabakayoḥ pāpa na tvam aśrupramārjanam 03012066c kariṣyasi gataś cāsi yamasya sadanaṁ prati 03012067a ity evam uktvā puruṣapravīras; taṁ rākṣasaṁ krodhavivr̥ttanetraḥ 03012067c prasrastavastrābharaṇaṁ sphurantam; udbhrāntacittaṁ vyasum utsasarja 03012068a tasmin hate toyadatulyarūpe; kr̥ṣṇāṁ puraskr̥tya narendraputrāḥ 03012068c bhīmaṁ praśasyātha guṇair anekair; hr̥ṣṭās tato dvaitavanāya jagmuḥ 03012069a evaṁ vinihataḥ saṁkhye kirmīro manujādhipa 03012069c bhīmena vacanāt tasya dharmarājasya kaurava 03012070a tato niṣkaṇṭakaṁ kr̥tvā vanaṁ tad aparājitaḥ 03012070c draupadyā saha dharmajño vasatiṁ tām uvāsa ha 03012071a samāśvāsya ca te sarve draupadīṁ bharatarṣabhāḥ 03012071c prahr̥ṣṭamanasaḥ prītyā praśaśaṁsur vr̥kodaram 03012072a bhīmabāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ 03012072c viviśus tad vanaṁ vīrāḥ kṣemaṁ nihatakaṇṭakam 03012073a sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ 03012073c vane mahati duṣṭātmā dr̥ṣṭo bhīmabalād dhataḥ 03012074a tatrāśrauṣam ahaṁ caitat karma bhīmasya bhārata 03012074c brāhmaṇānāṁ kathayatāṁ ye tatrāsan samāgatāḥ 03012075 vaiśaṁpāyana uvāca 03012075a evaṁ vinihataṁ saṁkhye kirmīraṁ rākṣasottamam 03012075c śrutvā dhyānaparo rājā niśaśvāsārtavat tadā 03013001 vaiśaṁpāyana uvāca 03013001a bhojāḥ pravrajitāñ śrutvā vr̥ṣṇayaś cāndhakaiḥ saha 03013001c pāṇḍavān duḥkhasaṁtaptān samājagmur mahāvane 03013002a pāñcālasya ca dāyādā dhr̥ṣṭaketuś ca cedipaḥ 03013002c kekayāś ca mahāvīryā bhrātaro lokaviśrutāḥ 03013003a vane te ’bhiyayuḥ pārthān krodhāmarśasamanvitāḥ 03013003c garhayanto dhārtarāṣṭrān kiṁ kurma iti cābruvan 03013004a vāsudevaṁ puraskr̥tya sarve te kṣatriyarṣabhāḥ 03013004c parivāryopaviviśur dharmarājaṁ yudhiṣṭhiram 03013005 vāsudeva uvāca 03013005a duryodhanasya karṇasya śakuneś ca durātmanaḥ 03013005c duḥśāsanacaturthānāṁ bhūmiḥ pāsyati śoṇitam 03013006a tataḥ sarve ’bhiṣiñcāmo dharmarājaṁ yudhiṣṭhiram 03013006c nikr̥tyopacaran vadhya eṣa dharmaḥ sanātanaḥ 03013007 vaiśaṁpāyana uvāca 03013007a pārthānām abhiṣaṅgeṇa tathā kruddhaṁ janārdanam 03013007c arjunaḥ śamayām āsā didhakṣantam iva prajāḥ 03013008a saṁkruddhaṁ keśavaṁ dr̥ṣṭvā pūrvadeheṣu phalgunaḥ 03013008c kīrtayām āsa karmāṇi satyakīrter mahātmanaḥ 03013009a puruṣasyāprameyasya satyasyāmitatejasaḥ 03013009c prajāpatipater viṣṇor lokanāthasya dhīmataḥ 03013010 arjuna uvāca 03013010a daśa varṣasahasrāṇi yatrasāyaṁgr̥ho muniḥ 03013010c vyacaras tvaṁ purā kr̥ṣṇa parvate gandhamādane 03013011a daśa varṣasahasrāṇi daśa varṣaśatāni ca 03013011c puṣkareṣv avasaḥ kr̥ṣṇa tvam apo bhakṣayan purā 03013012a ūrdhvabāhur viśālāyāṁ badaryāṁ madhusūdana 03013012c atiṣṭha ekapādena vāyubhakṣaḥ śataṁ samāḥ 03013013a apakr̥ṣṭottarāsaṅgaḥ kr̥śo dhamanisaṁtataḥ 03013013c āsīḥ kr̥ṣṇa sarasvatyāṁ satre dvādaśavārṣike 03013014a prabhāsaṁ cāpy athāsādya tīrthaṁ puṇyajanocitam 03013014c tathā kr̥ṣṇa mahātejā divyaṁ varṣasahasrakam 03013014e ātiṣṭhas tapa ekena pādena niyame sthitaḥ 03013015a kṣetrajñaḥ sarvabhūtānām ādir antaś ca keśava 03013015c nidhānaṁ tapasāṁ kr̥ṣṇa yajñas tvaṁ ca sanātanaḥ 03013016a nihatya narakaṁ bhaumam āhr̥tya maṇikuṇḍale 03013016c prathamotpāditaṁ kr̥ṣṇa medhyam aśvam avāsr̥jaḥ 03013017a kr̥tvā tat karma lokānām r̥ṣabhaḥ sarvalokajit 03013017c avadhīs tvaṁ raṇe sarvān sametān daityadānavān 03013018a tataḥ sarveśvaratvaṁ ca saṁpradāya śacīpateḥ 03013018c mānuṣeṣu mahābāho prādurbhūto ’si keśava 03013019a sa tvaṁ nārāyaṇo bhūtvā harir āsīḥ paraṁtapa 03013019c brahmā somaś ca sūryaś ca dharmo dhātā yamo ’nalaḥ 03013020a vāyur vaiśravaṇo rudraḥ kālaḥ khaṁ pr̥thivī diśaḥ 03013020c ajaś carācaraguruḥ sraṣṭā tvaṁ puruṣottama 03013021a turāyaṇādibhir deva kratubhir bhūridakṣiṇaiḥ 03013021c ayajo bhūritejā vai kr̥ṣṇa caitrarathe vane 03013022a śataṁ śatasahasrāṇi suvarṇasya janārdana 03013022c ekaikasmiṁs tadā yajñe paripūrṇāni bhāgaśaḥ 03013023a aditer api putratvam etya yādavanandana 03013023c tvaṁ viṣṇur iti vikhyāta indrād avarajo bhuvi 03013024a śiśur bhūtvā divaṁ khaṁ ca pr̥thivīṁ ca paraṁtapa 03013024c tribhir vikramaṇaiḥ kr̥ṣṇa krāntavān asi tejasā 03013025a saṁprāpya divam ākāśam ādityasadane sthitaḥ 03013025c atyarocaś ca bhūtātman bhāskaraṁ svena tejasā 03013026a sāditā mauravāḥ pāśā nisundanarakau hatau 03013026c kr̥taḥ kṣemaḥ punaḥ panthāḥ puraṁ prāgjyotiṣaṁ prati 03013027a jārūthyām āhutiḥ krāthaḥ śiśupālo janaiḥ saha 03013027c bhīmasenaś ca śaibyaś ca śatadhanvā ca nirjitaḥ 03013028a tathā parjanyaghoṣeṇa rathenādityavarcasā 03013028c avākṣīr mahiṣīṁ bhojyāṁ raṇe nirjitya rukmiṇam 03013029a indradyumno hataḥ kopād yavanaś ca kaśerumān 03013029c hataḥ saubhapatiḥ śālvas tvayā saubhaṁ ca pātitam 03013030a irāvatyāṁ tathā bhojaḥ kārtavīryasamo yudhi 03013030c gopatis tālaketuś ca tvayā vinihatāv ubhau 03013031a tāṁ ca bhogavatīṁ puṇyām r̥ṣikāntāṁ janārdana 03013031c dvārakām ātmasāt kr̥tvā samudraṁ gamayiṣyasi 03013032a na krodho na ca mātsaryaṁ nānr̥taṁ madhusūdana 03013032c tvayi tiṣṭhati dāśārha na nr̥śaṁsyaṁ kuto ’nr̥ju 03013033a āsīnaṁ cittamadhye tvāṁ dīpyamānaṁ svatejasā 03013033c āgamya r̥ṣayaḥ sarve ’yācantābhayam acyuta 03013034a yugānte sarvabhūtāni saṁkṣipya madhusūdana 03013034c ātmany evātmasāt kr̥tvā jagad āsse paraṁtapa 03013035a naivaṁ pūrve nāpare vā kariṣyanti kr̥tāni te 03013035c karmāṇi yāni deva tvaṁ bāla eva mahādyute 03013036a kr̥tavān puṇḍarīkākṣa baladevasahāyavān 03013036c vairājabhavane cāpi brahmaṇā nyavasaḥ saha 03013037 vaiśaṁpāyana uvāca 03013037a evam uktvā tadātmānam ātmā kr̥ṣṇasya pāṇḍavaḥ 03013037c tūṣṇīm āsīt tataḥ pārtham ity uvāca janārdanaḥ 03013038a mamaiva tvaṁ tavaivāhaṁ ye madīyās tavaiva te 03013038c yas tvāṁ dveṣṭi sa māṁ dveṣṭi yas tvām anu sa mām anu 03013039a naras tvam asi durdharṣa harir nārāyaṇo hy aham 03013039c lokāl lokam imaṁ prāptau naranārāyaṇāv r̥ṣī 03013040a ananyaḥ pārtha mattas tvam ahaṁ tvattaś ca bhārata 03013040c nāvayor antaraṁ śakyaṁ vedituṁ bharatarṣabha 03013041a tasmin vīrasamāvāye saṁrabdheṣv atha rājasu 03013041c dhr̥ṣṭadyumnamukhair vīrair bhrātr̥bhiḥ parivāritā 03013042a pāñcālī puṇḍarīkākṣam āsīnaṁ yādavaiḥ saha 03013042c abhigamyābravīt kr̥ṣṇā śaraṇyaṁ śaraṇaiṣiṇī 03013043a pūrve prajānisarge tvām āhur ekaṁ prajāpatim 03013043c sraṣṭāraṁ sarvabhūtānām asito devalo ’bravīt 03013044a viṣṇus tvam asi durdharṣa tvaṁ yajño madhusūdana 03013044c yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt 03013045a r̥ṣayas tvāṁ kṣamām āhuḥ satyaṁ ca puruṣottama 03013045c satyād yajño ’si saṁbhūtaḥ kaśyapas tvāṁ yathābravīt 03013046a sādhyānām api devānāṁ vasūnām īśvareśvaraḥ 03013046c lokabhāvana lokeśa yathā tvāṁ nārado ’bravīt 03013047a divaṁ te śirasā vyāptaṁ padbhyāṁ ca pr̥thivī vibho 03013047c jaṭharaṁ te ime lokāḥ puruṣo ’si sanātanaḥ 03013048a vidyātapo ’bhitaptānāṁ tapasā bhāvitātmanām 03013048c ātmadarśanasiddhānām r̥ṣīṇām r̥ṣisattama 03013049a rājarṣīṇāṁ puṇyakr̥tām āhaveṣv anivartinām 03013049c sarvadharmopapannānāṁ tvaṁ gatiḥ puruṣottama 03013050a tvaṁ prabhus tvaṁ vibhus tvaṁ bhūr ātmabhūs tvaṁ sanātanaḥ 03013050c lokapālāś ca lokāś ca nakṣatrāṇi diśo daśa 03013050e nabhaś candraś ca sūryaś ca tvayi sarvaṁ pratiṣṭhitam 03013051a martyatā caiva bhūtānām amaratvaṁ divaukasām 03013051c tvayi sarvaṁ mahābāho lokakāryaṁ pratiṣṭhitam 03013052a sā te ’haṁ duḥkham ākhyāsye praṇayān madhusūdana 03013052c īśas tvaṁ sarvabhūtānāṁ ye divyā ye ca mānuṣāḥ 03013053a kathaṁ nu bhāryā pārthānāṁ tava kr̥ṣṇa sakhī vibho 03013053c dhr̥ṣṭadyumnasya bhaginī sabhāṁ kr̥ṣyeta mādr̥śī 03013054a strīdharmiṇī vepamānā rudhireṇa samukṣitā 03013054c ekavastrā vikr̥ṣṭāsmi duḥkhitā kurusaṁsadi 03013055a rājamadhye sabhāyāṁ tu rajasābhisamīritām 03013055c dr̥ṣṭvā ca māṁ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ 03013056a dāsībhāvena bhoktuṁ mām īṣus te madhusūdana 03013056c jīvatsu pāṇḍuputreṣu pāñcāleṣv atha vr̥ṣṇiṣu 03013057a nanv ahaṁ kr̥ṣṇa bhīṣmasya dhr̥tarāṣṭrasya cobhayoḥ 03013057c snuṣā bhavāmi dharmeṇa sāhaṁ dāsīkr̥tā balāt 03013058a garhaye pāṇḍavāṁs tv eva yudhi śreṣṭhān mahābalān 03013058c ye kliśyamānāṁ prekṣante dharmapatnīṁ yaśasvinīm 03013059a dhig balaṁ bhīmasenasya dhik pārthasya dhanuṣmatām 03013059c yau māṁ viprakr̥tāṁ kṣudrair marṣayetāṁ janārdana 03013060a śāśvato ’yaṁ dharmapathaḥ sadbhir ācaritaḥ sadā 03013060c yad bhāryāṁ parirakṣanti bhartāro ’lpabalā api 03013061a bhāryāyāṁ rakṣyamāṇāyāṁ prajā bhavati rakṣitā 03013061c prajāyāṁ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ 03013062a ātmā hi jāyate tasyāṁ tasmāj jāyā bhavaty uta 03013062c bhartā ca bhāryayā rakṣyaḥ kathaṁ jāyān mamodare 03013063a nanv ime śaraṇaṁ prāptān na tyajanti kadā cana 03013063c te māṁ śaraṇam āpannāṁ nānvapadyanta pāṇḍavāḥ 03013064a pañceme pañcabhir jātāḥ kumārāś cāmitaujasaḥ 03013064c eteṣām apy avekṣārthaṁ trātavyāsmi janārdana 03013065a prativindhyo yudhiṣṭhirāt sutasomo vr̥kodarāt 03013065c arjunāc chrutakīrtis tu śatānīkas tu nākuliḥ 03013066a kaniṣṭhāc chrutakarmā tu sarve satyaparākramāḥ 03013066c pradyumno yādr̥śaḥ kr̥ṣṇa tādr̥śās te mahārathāḥ 03013067a nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ 03013067c kimarthaṁ dhārtarāṣṭrāṇāṁ sahante durbalīyasām 03013068a adharmeṇa hr̥taṁ rājyaṁ sarve dāsāḥ kr̥tās tathā 03013068c sabhāyāṁ parikr̥ṣṭāham ekavastrā rajasvalā 03013069a nādhijyam api yac chakyaṁ kartum anyena gāṇḍivam 03013069c anyatrārjunabhīmābhyāṁ tvayā vā madhusūdana 03013070a dhig bhīmasenasya balaṁ dhik pārthasya ca gāṇḍivam 03013070c yatra duryodhanaḥ kr̥ṣṇa muhūrtam api jīvati 03013071a ya etān ākṣipad rāṣṭrāt saha mātrāvihiṁsakān 03013071c adhīyānān purā bālān vratasthān madhusūdana 03013072a bhojane bhīmasenasya pāpaḥ prākṣepayad viṣam 03013072c kālakūṭaṁ navaṁ tīkṣṇaṁ saṁbhr̥taṁ lomaharṣaṇam 03013073a taj jīrṇam avikāreṇa sahānnena janārdana 03013073c saśeṣatvān mahābāho bhīmasya puruṣottama 03013074a pramāṇakoṭyāṁ viśvastaṁ tathā suptaṁ vr̥kodaram 03013074c baddhvainaṁ kr̥ṣṇa gaṅgāyāṁ prakṣipya punar āvrajat 03013075a yadā vibuddhaḥ kaunteyas tadā saṁchidya bandhanam 03013075c udatiṣṭhan mahābāhur bhīmaseno mahābalaḥ 03013076a āśīviṣaiḥ kr̥ṣṇasarpaiḥ suptaṁ cainam adaṁśayat 03013076c sarveṣv evāṅgadeśeṣu na mamāra ca śatruhā 03013077a pratibuddhas tu kaunteyaḥ sarvān sarpān apothayat 03013077c sārathiṁ cāsya dayitam apahastena jaghnivān 03013078a punaḥ suptān upādhākṣīd bālakān vāraṇāvate 03013078c śayānān āryayā sārdhaṁ ko nu tat kartum arhati 03013079a yatrāryā rudatī bhītā pāṇḍavān idam abravīt 03013079c mahad vyasanam āpannā śikhinā parivāritā 03013080a hā hatāsmi kuto nv adya bhavec chāntir ihānalāt 03013080c anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha 03013081a tatra bhīmo mahābāhur vāyuvegaparākramaḥ 03013081c āryām āśvāsayām āsa bhrātr̥̄ṁś cāpi vr̥kodaraḥ 03013082a vainateyo yathā pakṣī garuḍaḥ patatāṁ varaḥ 03013082c tathaivābhipatiṣyāmi bhayaṁ vo neha vidyate 03013083a āryām aṅkena vāmena rājānaṁ dakṣiṇena ca 03013083c aṁsayoś ca yamau kr̥tvā pr̥ṣṭhe bībhatsum eva ca 03013084a sahasotpatya vegena sarvān ādāya vīryavān 03013084c bhrātr̥̄n āryāṁ ca balavān mokṣayām āsa pāvakāt 03013085a te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ 03013085c abhyagacchan mahāraṇyaṁ hiḍimbavanam antikāt 03013086a śrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ 03013086c suptāṁś cainān abhyagacchad dhiḍimbā nāma rākṣasī 03013087a bhīmasya pādau kr̥tvā tu sva utsaṅge tato balāt 03013087c paryamardata saṁhr̥ṣṭā kalyāṇī mr̥dupāṇinā 03013088a tām abudhyad ameyātmā balavān satyavikramaḥ 03013088c paryapr̥cchac ca tāṁ bhīmaḥ kim ihecchasy anindite 03013089a tayoḥ śrutvā tu kathitam āgacchad rākṣasādhamaḥ 03013089c bhīmarūpo mahānādān visr̥jan bhīmadarśanaḥ 03013090a kena sārdhaṁ kathayasi ānayainaṁ mamāntikam 03013090c hiḍimbe bhakṣayiṣyāvo na ciraṁ kartum arhasi 03013091a sā kr̥pāsaṁgr̥hītena hr̥dayena manasvinī 03013091c nainam aicchat tadākhyātum anukrośād aninditā 03013092a sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ 03013092c abhyadravata vegena bhīmasenaṁ tadā kila 03013093a tam abhidrutya saṁkruddho vegena mahatā balī 03013093c agr̥hṇāt pāṇinā pāṇiṁ bhīmasenasya rākṣasaḥ 03013094a indrāśanisamasparśaṁ vajrasaṁhananaṁ dr̥ḍham 03013094c saṁhatya bhīmasenāya vyākṣipat sahasā karam 03013095a gr̥hītaṁ pāṇinā pāṇiṁ bhīmaseno ’tha rakṣasā 03013095c nāmr̥ṣyata mahābāhus tatrākrudhyad vr̥kodaraḥ 03013096a tatrāsīt tumulaṁ yuddhaṁ bhīmasenahiḍimbayoḥ 03013096c sarvāstraviduṣor ghoraṁ vr̥travāsavayor iva 03013097a hatvā hiḍimbaṁ bhīmo ’tha prasthito bhrātr̥bhiḥ saha 03013097c hiḍimbām agrataḥ kr̥tvā yasyāṁ jāto ghaṭotkacaḥ 03013098a tataś ca prādravan sarve saha mātrā yaśasvinaḥ 03013098c ekacakrām abhimukhāḥ saṁvr̥tā brāhmaṇavrajaiḥ 03013099a prasthāne vyāsa eṣāṁ ca mantrī priyahito ’bhavat 03013099c tato ’gacchann ekacakrāṁ pāṇḍavāḥ saṁśitavratāḥ 03013100a tatrāpy āsādayām āsur bakaṁ nāma mahābalam 03013100c puruṣādaṁ pratibhayaṁ hiḍimbenaiva saṁmitam 03013101a taṁ cāpi vinihatyograṁ bhīmaḥ praharatāṁ varaḥ 03013101c sahito bhrātr̥bhiḥ sarvair drupadasya puraṁ yayau 03013102a labdhāham api tatraiva vasatā savyasācinā 03013102c yathā tvayā jitā kr̥ṣṇa rukmiṇī bhīṣmakātmajā 03013103a evaṁ suyuddhe pārthena jitāhaṁ madhusūdana 03013103c svayaṁvare mahat karma kr̥tvā nasukaraṁ paraiḥ 03013104a evaṁ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ 03013104c nivasāmāryayā hīnāḥ kr̥ṣṇa dhaumyapuraḥsarāḥ 03013105a ta ime siṁhavikrāntā vīryeṇābhyadhikāḥ paraiḥ 03013105c vihīnaiḥ parikliśyantīṁ samupekṣanta māṁ katham 03013106a etādr̥śāni duḥkhāni sahante durbalīyasām 03013106c dīrghakālaṁ pradīptāni pāpānāṁ kṣudrakarmaṇām 03013107a kule mahati jātāsmi divyena vidhinā kila 03013107c pāṇḍavānāṁ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ 03013108a kacagraham anuprāptā sāsmi kr̥ṣṇa varā satī 03013108c pañcānām indrakalpānāṁ prekṣatāṁ madhusūdana 03013109a ity uktvā prārudat kr̥ṣṇā mukhaṁ pracchādya pāṇinā 03013109c padmakośaprakāśena mr̥dunā mr̥dubhāṣiṇī 03013110a stanāv apatitau pīnau sujātau śubhalakṣaṇau 03013110c abhyavarṣata pāñcālī duḥkhajair aśrubindubhiḥ 03013111a cakṣuṣī parimārjantī niḥśvasantī punaḥ punaḥ 03013111c bāṣpapūrṇena kaṇṭhena kruddhā vacanam abravīt 03013112a naiva me patayaḥ santi na putrā madhusūdana 03013112c na bhrātaro na ca pitā naiva tvaṁ na ca bāndhavāḥ 03013113a ye māṁ viprakr̥tāṁ kṣudrair upekṣadhvaṁ viśokavat 03013113c na hi me śāmyate duḥkhaṁ karṇo yat prāhasat tadā 03013114a athainām abravīt kr̥ṣṇas tasmin vīrasamāgame 03013114c rodiṣyanti striyo hy evaṁ yeṣāṁ kruddhāsi bhāmini 03013115a bībhatsuśarasaṁchannāñ śoṇitaughapariplutān 03013115c nihatāñ jīvitaṁ tyaktvā śayānān vasudhātale 03013116a yat samarthaṁ pāṇḍavānāṁ tat kariṣyāmi mā śucaḥ 03013116c satyaṁ te pratijānāmi rājñāṁ rājñī bhaviṣyasi 03013117a pated dyaur himavāñ śīryet pr̥thivī śakalībhavet 03013117c śuṣyet toyanidhiḥ kr̥ṣṇe na me moghaṁ vaco bhavet 03013118 dhr̥ṣṭadyumna uvāca 03013118a ahaṁ droṇaṁ haniṣyāmi śikhaṇḍī tu pitāmaham 03013118c duryodhanaṁ bhīmasenaḥ karṇaṁ hantā dhanaṁjayaḥ 03013119a rāmakr̥ṣṇau vyapāśritya ajeyāḥ sma śucismite 03013119c api vr̥trahaṇā yuddhe kiṁ punar dhr̥tarāṣṭrajaiḥ 03013120 vaiśaṁpāyana uvāca 03013120a ity ukte ’bhimukhā vīrā vāsudevam upasthitā 03013120c teṣāṁ madhye mahābāhuḥ keśavo vākyam abravīt 03014001 vāsudeva uvāca 03014001a nedaṁ kr̥cchram anuprāpto bhavān syād vasudhādhipa 03014001c yady ahaṁ dvārakāyāṁ syāṁ rājan saṁnihitaḥ purā 03014002a āgaccheyam ahaṁ dyūtam anāhūto ’pi kauravaiḥ 03014002c āmbikeyena durdharṣa rājñā duryodhanena ca 03014003a vārayeyam ahaṁ dyūtaṁ bahūn doṣān pradarśayan 03014003c bhīṣmadroṇau samānāyya kr̥paṁ bāhlīkam eva ca 03014004a vaicitravīryaṁ rājānam alaṁ dyūtena kaurava 03014004c putrāṇāṁ tava rājendra tvannimittam iti prabho 03014005a tatra vakṣyāmy ahaṁ doṣān yair bhavān avaropitaḥ 03014005c vīrasenasuto yaiś ca rājyāt prabhraṁśitaḥ purā 03014006a abhakṣitavināśaṁ ca devanena viśāṁ pate 03014006c sātatyaṁ ca prasaṅgasya varṇayeyaṁ yathātatham 03014007a striyo ’kṣā mr̥gayā pānam etat kāmasamutthitam 03014007c vyasanaṁ catuṣṭayaṁ proktaṁ yai rājan bhraśyate śriyaḥ 03014008a tatra sarvatra vaktavyaṁ manyante śāstrakovidāḥ 03014008c viśeṣataś ca vaktavyaṁ dyūte paśyanti tadvidaḥ 03014009a ekāhnā dravyanāśo ’tra dhruvaṁ vyasanam eva ca 03014009c abhuktanāśaś cārthānāṁ vākpāruṣyaṁ ca kevalam 03014010a etac cānyac ca kauravya prasaṅgi kaṭukodayam 03014010c dyūte brūyāṁ mahābāho samāsādyāmbikāsutam 03014011a evam ukto yadi mayā gr̥hṇīyād vacanaṁ mama 03014011c anāmayaṁ syād dharmasya kurūṇāṁ kurunandana 03014012a na cet sa mama rājendra gr̥hṇīyān madhuraṁ vacaḥ 03014012c pathyaṁ ca bharataśreṣṭha nigr̥hṇīyāṁ balena tam 03014013a athainān abhinīyaivaṁ suhr̥do nāma durhr̥daḥ 03014013c sabhāsadaś ca tān sarvān bhedayeyaṁ durodarān 03014014a asāṁnidhyaṁ tu kauravya mamānarteṣv abhūt tadā 03014014c yenedaṁ vyasanaṁ prāptā bhavanto dyūtakāritam 03014015a so ’ham etya kuruśreṣṭha dvārakāṁ pāṇḍunandana 03014015c aśrauṣaṁ tvāṁ vyasaninaṁ yuyudhānād yathātatham 03014016a śrutvaiva cāhaṁ rājendra paramodvignamānasaḥ 03014016c tūrṇam abhyāgato ’smi tvāṁ draṣṭukāmo viśāṁ pate 03014017a aho kr̥cchram anuprāptāḥ sarve sma bharatarṣabha 03014017c ye vayaṁ tvāṁ vyasaninaṁ paśyāmaḥ saha sodaraiḥ 03015001 yudhiṣṭhira uvāca 03015001a asāṁnidhyaṁ kathaṁ kr̥ṣṇa tavāsīd vr̥ṣṇinandana 03015001c kva cāsīd vipravāsas te kiṁ vākārṣīḥ pravāsakaḥ 03015002 kr̥ṣṇa uvāca 03015002a śālvasya nagaraṁ saubhaṁ gato ’haṁ bharatarṣabha 03015002c vinihantuṁ naraśreṣṭha tatra me śr̥ṇu kāraṇam 03015003a mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ 03015003c damaghoṣātmajo vīraḥ śiśupālo mayā hataḥ 03015004a yajñe te bharataśreṣṭha rājasūye ’rhaṇāṁ prati 03015004c sa roṣavaśasaṁprāpto nāmr̥ṣyata durātmavān 03015005a śrutvā taṁ nihataṁ śālvas tīvraroṣasamanvitaḥ 03015005c upāyād dvārakāṁ śūnyām ihasthe mayi bhārata 03015006a sa tatra yodhito rājan bālakair vr̥ṣṇipuṁgavaiḥ 03015006c āgataḥ kāmagaṁ saubham āruhyaiva nr̥śaṁsakr̥t 03015007a tato vr̥ṣṇipravīrāṁs tān bālān hatvā bahūṁs tadā 03015007c purodyānāni sarvāṇi bhedayām āsa durmatiḥ 03015008a uktavāṁś ca mahābāho kvāsau vr̥ṣṇikulādhamaḥ 03015008c vāsudevaḥ sumandātmā vasudevasuto gataḥ 03015009a tasya yuddhārthino darpaṁ yuddhe nāśayitāsmy aham 03015009c ānartāḥ satyam ākhyāta tatra gantāsmi yatra saḥ 03015010a taṁ hatvā vinivartiṣye kaṁsakeśiniṣūdanam 03015010c ahatvā na nivartiṣye satyenāyudham ālabhe 03015011a kvāsau kvāsāv iti punas tatra tatra vidhāvati 03015011c mayā kila raṇe yuddhaṁ kāṅkṣamāṇaḥ sa saubharāṭ 03015012a adya taṁ pāpakarmāṇaṁ kṣudraṁ viśvāsaghātinam 03015012c śiśupālavadhāmarṣād gamayiṣye yamakṣayam 03015013a mama pāpasvabhāvena bhrātā yena nipātitaḥ 03015013c śiśupālo mahīpālas taṁ vadhiṣye mahītale 03015014a bhrātā bālaś ca rājā ca na ca saṁgrāmamūrdhani 03015014c pramattaś ca hato vīras taṁ haniṣye janārdanam 03015015a evamādi mahārāja vilapya divam āsthitaḥ 03015015c kāmagena sa saubhena kṣiptvā māṁ kurunandana 03015016a tam aśrauṣam ahaṁ gatvā yathā vr̥ttaḥ sudurmatiḥ 03015016c mayi kauravya duṣṭātmā mārttikāvatako nr̥paḥ 03015017a tato ’ham api kauravya roṣavyākulalocanaḥ 03015017c niścitya manasā rājan vadhāyāsya mano dadhe 03015018a ānarteṣu vimardaṁ ca kṣepaṁ cātmani kaurava 03015018c pravr̥ddham avalepaṁ ca tasya duṣkr̥takarmaṇaḥ 03015019a tataḥ saubhavadhāyāhaṁ pratasthe pr̥thivīpate 03015019c sa mayā sāgarāvarte dr̥ṣṭa āsīt parīpsatā 03015020a tataḥ pradhmāpya jalajaṁ pāñcajanyam ahaṁ nr̥pa 03015020c āhūya śālvaṁ samare yuddhāya samavasthitaḥ 03015021a sumuhūrtam abhūd yuddhaṁ tatra me dānavaiḥ saha 03015021c vaśībhūtāś ca me sarve bhūtale ca nipātitāḥ 03015022a etat kāryaṁ mahābāho yenāhaṁ nāgamaṁ tadā 03015022c śrutvaiva hāstinapuraṁ dyūtaṁ cāvinayotthitam 03016001 yudhiṣṭhira uvāca 03016001a vāsudeva mahābāho vistareṇa mahāmate 03016001c saubhasya vadham ācakṣva na hi tr̥pyāmi kathyataḥ 03016002 vāsudeva uvāca 03016002a hataṁ śrutvā mahābāho mayā śrautaśravaṁ nr̥pam 03016002c upāyād bharataśreṣṭha śālvo dvāravatīṁ purīm 03016003a arundhat tāṁ suduṣṭātmā sarvataḥ pāṇḍunandana 03016003c śālvo vaihāyasaṁ cāpi tat puraṁ vyūhya viṣṭhitaḥ 03016004a tatrastho ’tha mahīpālo yodhayām āsa tāṁ purīm 03016004c abhisāreṇa sarveṇa tatra yuddham avartata 03016005a purī samantād vihitā sapatākā satoraṇā 03016005c sacakrā sahuḍā caiva sayantrakhanakā tathā 03016006a sopatalpapratolīkā sāṭṭāṭṭālakagopurā 03016006c sakacagrahaṇī caiva solkālātāvapothikā 03016007a soṣṭrikā bharataśreṣṭha sabherīpaṇavānakā 03016007c samittr̥ṇakuśā rājan saśataghnīkalāṅgalā 03016008a sabhuśuṇḍyaśmalaguḍā sāyudhā saparaśvadhā 03016008c lohacarmavatī cāpi sāgniḥ sahuḍaśr̥ṅgikā 03016009a śāstradr̥ṣṭena vidhinā saṁyuktā bharatarṣabha 03016009c dravyair anekair vividhair gadasāmboddhavādibhiḥ 03016010a puruṣaiḥ kuruśārdūla samarthaiḥ pratibādhane 03016010c abhikhyātakulair vīrair dr̥ṣṭavīryaiś ca saṁyuge 03016011a madhyamena ca gulmena rakṣitā sārasaṁjñitā 03016011c utkṣiptagulmaiś ca tathā hayaiś caiva padātibhiḥ 03016012a āghoṣitaṁ ca nagare na pātavyā sureti ha 03016012c pramādaṁ parirakṣadbhir ugrasenoddhavādibhiḥ 03016013a pramatteṣv abhighātaṁ hi kuryāc chālvo narādhipaḥ 03016013c iti kr̥tvāpramattās te sarve vr̥ṣṇyandhakāḥ sthitāḥ 03016014a ānartāś ca tathā sarve naṭanartakagāyanāḥ 03016014c bahir vivāsitāḥ sarve rakṣadbhir vittasaṁcayān 03016015a saṁkramā bheditāḥ sarve nāvaś ca pratiṣedhitāḥ 03016015c parikhāś cāpi kauravya kīlaiḥ sunicitāḥ kr̥tāḥ 03016016a udapānāḥ kuruśreṣṭha tathaivāpy ambarīṣakāḥ 03016016c samantāt krośamātraṁ ca kāritā viṣamā ca bhūḥ 03016017a prakr̥tyā viṣamaṁ durgaṁ prakr̥tyā ca surakṣitam 03016017c prakr̥tyā cāyudhopetaṁ viśeṣeṇa tadānagha 03016018a surakṣitaṁ suguptaṁ ca sarvāyudhasamanvitam 03016018c tat puraṁ bharataśreṣṭha yathendrabhavanaṁ tathā 03016019a na cāmudro ’bhiniryāti na cāmudraḥ praveśyate 03016019c vr̥ṣṇyandhakapure rājaṁs tadā saubhasamāgame 03016020a anu rathyāsu sarvāsu catvareṣu ca kaurava 03016020c balaṁ babhūva rājendra prabhūtagajavājimat 03016021a dattavetanabhaktaṁ ca dattāyudhaparicchadam 03016021c kr̥tāpadānaṁ ca tadā balam āsīn mahābhuja 03016022a na kupyavetanī kaś cin na cātikrāntavetanī 03016022c nānugrahabhr̥taḥ kaś cin na cādr̥ṣṭaparākramaḥ 03016023a evaṁ suvihitā rājan dvārakā bhūridakṣiṇaiḥ 03016023c āhukena suguptā ca rājñā rājīvalocana 03017001 vāsudeva uvāca 03017001a tāṁ tūpayātvā rājendra śālvaḥ saubhapatis tadā 03017001c prabhūtanaranāgena balenopaviveśa ha 03017002a same niviṣṭā sā senā prabhūtasalilāśaye 03017002c caturaṅgabalopetā śālvarājābhipālitā 03017003a varjayitvā śmaśānāni devatāyatanāni ca 03017003c valmīkāṁś caiva caityāṁś ca tanniviṣṭam abhūd balam 03017004a anīkānāṁ vibhāgena panthānaḥ ṣaṭ kr̥tābhavan 03017004c pravaṇā nava caivāsañ śālvasya śibire nr̥pa 03017005a sarvāyudhasamopetaṁ sarvaśastraviśāradam 03017005c rathanāgāśvakalilaṁ padātidhvajasaṁkulam 03017006a tuṣṭapuṣṭajanopetaṁ vīralakṣaṇalakṣitam 03017006c vicitradhvajasaṁnāhaṁ vicitrarathakārmukam 03017007a saṁniveśya ca kauravya dvārakāyāṁ nararṣabha 03017007c abhisārayām āsa tadā vegena patagendravat 03017008a tadāpatantaṁ saṁdr̥śya balaṁ śālvapates tadā 03017008c niryāya yodhayām āsuḥ kumārā vr̥ṣṇinandanāḥ 03017009a asahanto ’bhiyānaṁ tac chālvarājasya kaurava 03017009c cārudeṣṇaś ca sāmbaś ca pradyumnaś ca mahārathaḥ 03017010a te rathair daṁśitāḥ sarve vicitrābharaṇadhvajāḥ 03017010c saṁsaktāḥ śālvarājasya bahubhir yodhapuṁgavaiḥ 03017011a gr̥hītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṁ raṇe 03017011c yodhayām āsa saṁhr̥ṣṭaḥ kṣemavr̥ddhiṁ camūpatim 03017012a tasya bāṇamayaṁ varṣaṁ jāmbavatyāḥ suto mahat 03017012c mumoca bharataśreṣṭha yathā varṣaṁ sahasradr̥k 03017013a tad bāṇavarṣaṁ tumulaṁ viṣehe sa camūpatiḥ 03017013c kṣemavr̥ddhir mahārāja himavān iva niścalaḥ 03017014a tataḥ sāmbāya rājendra kṣemavr̥ddhir api sma ha 03017014c mumoca māyāvihitaṁ śarajālaṁ mahattaram 03017015a tato māyāmayaṁ jālaṁ māyayaiva vidārya saḥ 03017015c sāmbaḥ śarasahasreṇa ratham asyābhyavarṣata 03017016a tataḥ sa viddhaḥ sāmbena kṣemavr̥ddhiś camūpatiḥ 03017016c apāyāj javanair aśvaiḥ sāmbabāṇaprapīḍitaḥ 03017017a tasmin vipradrute krūre śālvasyātha camūpatau 03017017c vegavān nāma daiteyaḥ sutaṁ me ’bhyadravad balī 03017018a abhipannas tu rājendra sāmbo vr̥ṣṇikulodvahaḥ 03017018c vegaṁ vegavato rājaṁs tasthau vīro vidhārayan 03017019a sa vegavati kaunteya sāmbo vegavatīṁ gadām 03017019c cikṣepa tarasā vīro vyāvidhya satyavikramaḥ 03017020a tayā tv abhihato rājan vegavān apatad bhuvi 03017020c vātarugṇa iva kṣuṇṇo jīrṇamūlo vanaspatiḥ 03017021a tasmin nipatite vīre gadānunne mahāsure 03017021c praviśya mahatīṁ senāṁ yodhayām āsa me sutaḥ 03017022a cārudeṣṇena saṁsakto vivindhyo nāma dānavaḥ 03017022c mahārathaḥ samājñāto mahārāja mahādhanuḥ 03017023a tataḥ sutumulaṁ yuddhaṁ cārudeṣṇavivindhyayoḥ 03017023c vr̥travāsavayo rājan yathā pūrvaṁ tathābhavat 03017024a anyonyasyābhisaṁkruddhāv anyonyaṁ jaghnatuḥ śaraiḥ 03017024c vinadantau mahārāja siṁhāv iva mahābalau 03017025a raukmiṇeyas tato bāṇam agnyarkopamavarcasam 03017025c abhimantrya mahāstreṇa saṁdadhe śatrunāśanam 03017026a sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ 03017026c cikṣepa me suto rājan sa gatāsur athāpatat 03017027a vivindhyaṁ nihataṁ dr̥ṣṭvā tāṁ ca vikṣobhitāṁ camūm 03017027c kāmagena sa saubhena śālvaḥ punar upāgamat 03017028a tato vyākulitaṁ sarvaṁ dvārakāvāsi tad balam 03017028c dr̥ṣṭvā śālvaṁ mahābāho saubhasthaṁ pr̥thivīgatam 03017029a tato niryāya kaunteya vyavasthāpya ca tad balam 03017029c ānartānāṁ mahārāja pradyumno vākyam abravīt 03017030a sarve bhavantas tiṣṭhantu sarve paśyantu māṁ yudhi 03017030c nivārayantaṁ saṁgrāme balāt saubhaṁ sarājakam 03017031a ahaṁ saubhapateḥ senām āyasair bhujagair iva 03017031c dhanurbhujavinirmuktair nāśayāmy adya yādavāḥ 03017032a āśvasadhvaṁ na bhīḥ kāryā saubharāḍ adya naśyati 03017032c mayābhipanno duṣṭātmā sasaubho vinaśiṣyati 03017033a evaṁ bruvati saṁhr̥ṣṭe pradyumne pāṇḍunandana 03017033c viṣṭhitaṁ tad balaṁ vīra yuyudhe ca yathāsukham 03018001 vāsudeva uvāca 03018001a evam uktvā raukmiṇeyo yādavān bharatarṣabha 03018001c daṁśitair haribhir yuktaṁ ratham āsthāya kāñcanam 03018002a ucchritya makaraṁ ketuṁ vyāttānanam alaṁkr̥tam 03018002c utpatadbhir ivākāśaṁ tair hayair anvayāt parān 03018003a vikṣipan nādayaṁś cāpi dhanuḥśreṣṭhaṁ mahābalaḥ 03018003c tūṇakhaḍgadharaḥ śūro baddhagodhāṅgulitravān 03018004a sa vidyuccalitaṁ cāpaṁ viharan vai talāt talam 03018004c mohayām āsa daiteyān sarvān saubhanivāsinaḥ 03018005a nāsya vikṣipataś cāpaṁ saṁdadhānasya cāsakr̥t 03018005c antaraṁ dadr̥śe kaś cin nighnataḥ śātravān raṇe 03018006a mukhasya varṇo na vikalpate ’sya; celuś ca gātrāṇi na cāpi tasya 03018006c siṁhonnataṁ cāpy abhigarjato ’sya; śuśrāva loko ’dbhutarūpam agryam 03018007a jalecaraḥ kāñcanayaṣṭisaṁstho; vyāttānanaḥ sarvatimipramāthī 03018007c vitrāsayan rājati vāhamukhye; śālvasya senāpramukhe dhvajāgryaḥ 03018008a tataḥ sa tūrṇaṁ niṣpatya pradyumnaḥ śatrukarśanaḥ 03018008c śālvam evābhidudrāva vidhāsyan kalahaṁ nr̥pa 03018009a abhiyānaṁ tu vīreṇa pradyumnena mahāhave 03018009c nāmarṣayata saṁkruddhaḥ śālvaḥ kurukulodvaha 03018010a sa roṣamadamatto vai kāmagād avaruhya ca 03018010c pradyumnaṁ yodhayām āsa śālvaḥ parapuraṁjayaḥ 03018011a tayoḥ sutumulaṁ yuddhaṁ śālvavr̥ṣṇipravīrayoḥ 03018011c sametā dadr̥śur lokā balivāsavayor iva 03018012a tasya māyāmayo vīra ratho hemapariṣkr̥taḥ 03018012c sadhvajaḥ sapatākaś ca sānukarṣaḥ satūṇavān 03018013a sa taṁ rathavaraṁ śrīmān samāruhya kila prabho 03018013c mumoca bāṇān kauravya pradyumnāya mahābalaḥ 03018014a tato bāṇamayaṁ varṣaṁ vyasr̥jat tarasā raṇe 03018014c pradyumno bhujavegena śālvaṁ saṁmohayann iva 03018015a sa tair abhihataḥ saṁkhye nāmarṣayata saubharāṭ 03018015c śarān dīptāgnisaṁkāśān mumoca tanaye mama 03018016a sa śālvabāṇai rājendra viddho rukmiṇinandanaḥ 03018016c mumoca bāṇaṁ tvarito marmabhedinam āhave 03018017a tasya varma vibhidyāśu sa bāṇo matsuteritaḥ 03018017c bibheda hr̥dayaṁ patrī sa papāta mumoha ca 03018018a tasmin nipatite vīre śālvarāje vicetasi 03018018c saṁprādravan dānavendrā dārayanto vasuṁdharām 03018019a hāhākr̥tam abhūt sainyaṁ śālvasya pr̥thivīpate 03018019c naṣṭasaṁjñe nipatite tadā saubhapatau nr̥pa 03018020a tata utthāya kauravya pratilabhya ca cetanām 03018020c mumoca bāṇaṁ tarasā pradyumnāya mahābalaḥ 03018021a tena viddho mahābāhuḥ pradyumnaḥ samare sthitaḥ 03018021c jatrudeśe bhr̥śaṁ vīro vyavāsīdad rathe tadā 03018022a taṁ sa viddhvā mahārāja śālvo rukmiṇinandanam 03018022c nanāda siṁhanādaṁ vai nādenāpūrayan mahīm 03018023a tato mohaṁ samāpanne tanaye mama bhārata 03018023c mumoca bāṇāṁs tvaritaḥ punar anyān durāsadān 03018024a sa tair abhihato bāṇair bahubhis tena mohitaḥ 03018024c niśceṣṭaḥ kauravaśreṣṭha pradyumno ’bhūd raṇājire 03019001 vāsudeva uvāca 03019001a śālvabāṇārdite tasmin pradyumne balināṁ vare 03019001c vr̥ṣṇayo bhagnasaṁkalpā vivyathuḥ pr̥tanāgatāḥ 03019002a hāhākr̥tam abhūt sārvaṁ vr̥ṣṇyandhakabalaṁ tadā 03019002c pradyumne patite rājan pare ca muditābhavan 03019003a taṁ tathā mohitaṁ dr̥ṣṭvā sārathir javanair hayaiḥ 03019003c raṇād apāharat tūrṇaṁ śikṣito dārukis tataḥ 03019004a nātidūrāpayāte tu rathe rathavarapraṇut 03019004c dhanur gr̥hītvā yantāraṁ labdhasaṁjño ’bravīd idam 03019005a saute kiṁ te vyavasitaṁ kasmād yāsi parāṅmukhaḥ 03019005c naiṣa vr̥ṣṇipravīrāṇām āhave dharma ucyate 03019006a kaccit saute na te mohaḥ śālvaṁ dr̥ṣṭvā mahāhave 03019006c viṣādo vā raṇaṁ dr̥ṣṭvā brūhi me tvaṁ yathātatham 03019007 sūta uvāca 03019007a jānārdane na me moho nāpi me bhayam āviśat 03019007c atibhāraṁ tu te manye śālvaṁ keśavanandana 03019008a so ’payāmi śanair vīra balavān eṣa pāpakr̥t 03019008c mohitaś ca raṇe śūro rakṣyaḥ sārathinā rathī 03019009a āyuṣmaṁs tvaṁ mayā nityaṁ rakṣitavyas tvayāpy aham 03019009c rakṣitavyo rathī nityam iti kr̥tvāpayāmy aham 03019010a ekaś cāsi mahābāho bahavaś cāpi dānavāḥ 03019010c nasamaṁ raukmiṇeyāhaṁ raṇaṁ matvāpayāmy aham 03019011 vāsudeva uvāca 03019011a evaṁ bruvati sūte tu tadā makaraketumān 03019011c uvāca sūtaṁ kauravya nivartaya rathaṁ punaḥ 03019012a dārukātmaja maivaṁ tvaṁ punaḥ kārṣīḥ kathaṁ cana 03019012c vyapayānaṁ raṇāt saute jīvato mama karhi cit 03019013a na sa vr̥ṣṇikule jāto yo vai tyajati saṁgaram 03019013c yo vā nipatitaṁ hanti tavāsmīti ca vādinam 03019014a tathā striyaṁ vai yo hanti vr̥ddhaṁ bālaṁ tathaiva ca 03019014c virathaṁ viprakīrṇaṁ ca bhagnaśastrāyudhaṁ tathā 03019015a tvaṁ ca sūtakule jāto vinītaḥ sūtakarmaṇi 03019015c dharmajñaś cāsi vr̥ṣṇīnām āhaveṣv api dāruke 03019016a sa jānaṁś caritaṁ kr̥tsnaṁ vr̥ṣṇīnāṁ pr̥tanāmukhe 03019016c apayānaṁ punaḥ saute maivaṁ kārṣīḥ kathaṁ cana 03019017a apayātaṁ hataṁ pr̥ṣṭhe bhītaṁ raṇapalāyinam 03019017c gadāgrajo durādharṣaḥ kiṁ māṁ vakṣyati mādhavaḥ 03019018a keśavasyāgrajo vāpi nīlavāsā madotkaṭaḥ 03019018c kiṁ vakṣyati mahābāhur baladevaḥ samāgataḥ 03019019a kiṁ vakṣyati śiner naptā narasiṁho mahādhanuḥ 03019019c apayātaṁ raṇāt saute sāmbaś ca samitiṁjayaḥ 03019020a cārudeṣṇaś ca durdharṣas tathaiva gadasāraṇau 03019020c akrūraś ca mahābāhuḥ kiṁ māṁ vakṣyati sārathe 03019021a śūraṁ saṁbhāvitaṁ santaṁ nityaṁ puruṣamāninam 03019021c striyaś ca vr̥ṣṇīvīrāṇāṁ kiṁ māṁ vakṣyanti saṁgatāḥ 03019022a pradyumno ’yam upāyāti bhītas tyaktvā mahāhavam 03019022c dhig enam iti vakṣyanti na tu vakṣyanti sādhv iti 03019023a dhig vācā parihāso ’pi mama vā madvidhasya vā 03019023c mr̥tyunābhyadhikaḥ saute sa tvaṁ mā vyapayāḥ punaḥ 03019024a bhāraṁ hi mayi saṁnyasya yāto madhunihā hariḥ 03019024c yajñaṁ bharatasiṁhasya pārthasyāmitatejasaḥ 03019025a kr̥tavarmā mayā vīro niryāsyann eva vāritaḥ 03019025c śālvaṁ nivārayiṣye ’haṁ tiṣṭha tvam iti sūtaja 03019026a sa ca saṁbhāvayan māṁ vai nivr̥tto hr̥dikātmajaḥ 03019026c taṁ sametya raṇaṁ tyaktvā kiṁ vakṣyāmi mahāratham 03019027a upayātaṁ durādharṣaṁ śaṅkhacakragadādharam 03019027c puruṣaṁ puṇḍarīkākṣaṁ kiṁ vakṣyāmi mahābhujam 03019028a sātyakiṁ baladevaṁ ca ye cānye ’ndhakavr̥ṣṇayaḥ 03019028c mayā spardhanti satataṁ kiṁ nu vakṣyāmi tān aham 03019029a tyaktvā raṇam imaṁ saute pr̥ṣṭhato ’bhyāhataḥ śaraiḥ 03019029c tvayāpanīto vivaśo na jīveyaṁ kathaṁ cana 03019030a sa nivarta rathenāśu punar dārukanandana 03019030c na caitad evaṁ kartavyam athāpatsu kathaṁ cana 03019031a na jīvitam ahaṁ saute bahu manye kadā cana 03019031c apayāto raṇād bhītaḥ pr̥ṣṭhato ’bhyāhataḥ śaraiḥ 03019032a kadā vā sūtaputra tvaṁ jānīṣe māṁ bhayārditam 03019032c apayātaṁ raṇaṁ hitvā yathā kāpuruṣaṁ tathā 03019033a na yuktaṁ bhavatā tyaktuṁ saṁgrāmaṁ dārukātmaja 03019033c mayi yuddhārthini bhr̥śaṁ sa tvaṁ yāhi yato raṇam 03020001 vāsudeva uvāca 03020001a evam uktas tu kaunteya sūtaputras tadā mr̥dhe 03020001c pradyumnam abravīc chlakṣṇaṁ madhuraṁ vākyam añjasā 03020002a na me bhayaṁ raukmiṇeya saṁgrāme yacchato hayān 03020002c yuddhajñaś cāsmi vr̥ṣṇīnāṁ nātra kiṁ cid ato ’nyathā 03020003a āyuṣmann upadeśas tu sārathye vartatāṁ smr̥taḥ 03020003c sarvārtheṣu rathī rakṣyas tvaṁ cāpi bhr̥śapīḍitaḥ 03020004a tvaṁ hi śālvaprayuktena patriṇābhihato bhr̥śam 03020004c kaśmalābhihato vīra tato ’ham apayātavān 03020005a sa tvaṁ sātvatamukhyādya labdhasaṁjño yadr̥cchayā 03020005c paśya me hayasaṁyāne śikṣāṁ keśavanandana 03020006a dārukeṇāham utpanno yathāvac caiva śikṣitaḥ 03020006c vītabhīḥ praviśāmy etāṁ śālvasya mahatīṁ camūm 03020007a evam uktvā tato vīra hayān saṁcodya saṁgare 03020007c raśmibhiś ca samudyamya javenābhyapatat tadā 03020008a maṇḍalāni vicitrāṇi yamakānītarāṇi ca 03020008c savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ 03020009a pratodenāhatā rājan raśmibhiś ca samudyatāḥ 03020009c utpatanta ivākāśaṁ vibabhus te hayottamāḥ 03020010a te hastalāghavopetaṁ vijñāya nr̥pa dārukim 03020010c dahyamānā iva tadā paspr̥śuś caraṇair mahīm 03020011a so ’pasavyāṁ camūṁ tasya śālvasya bharatarṣabha 03020011c cakāra nātiyatnena tad adbhutam ivābhavat 03020012a amr̥ṣyamāṇo ’pasavyaṁ pradyumnena sa saubharāṭ 03020012c yantāram asya sahasā tribhir bāṇaiḥ samarpayat 03020013a dārukasya sutas taṁ tu bāṇavegam acintayan 03020013c bhūya eva mahābāho prayayau hayasaṁmataḥ 03020014a tato bāṇān bahuvidhān punar eva sa saubharāṭ 03020014c mumoca tanaye vīre mama rukmiṇinandane 03020015a tān aprāptāñ śitair bāṇaiś ciccheda paravīrahā 03020015c raukmiṇeyaḥ smitaṁ kr̥tvā darśayan hastalāghavam 03020016a chinnān dr̥ṣṭvā tu tān bāṇān pradyumnena sa saubharāṭ 03020016c āsurīṁ dāruṇīṁ māyām āsthāya vyasr̥jac charān 03020017a prayujyamānam ājñāya daiteyāstraṁ mahābalaḥ 03020017c brahmāstreṇāntarā chittvā mumocānyān patatriṇaḥ 03020018a te tad astraṁ vidhūyāśu vivyadhū rudhirāśanāḥ 03020018c śirasy urasi vaktre ca sa mumoha papāta ca 03020019a tasmin nipatite kṣudre śālve bāṇaprapīḍite 03020019c raukmiṇeyo ’paraṁ bāṇaṁ saṁdadhe śatrunāśanam 03020020a tam arcitaṁ sarvadāśārhapūgair; āśīrbhir arkajvalanaprakāśam 03020020c dr̥ṣṭvā śaraṁ jyām abhinīyamānaṁ; babhūva hāhākr̥tam antarikṣam 03020021a tato devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ 03020021c nāradaṁ preṣayām āsuḥ śvasanaṁ ca mahābalam 03020022a tau raukmiṇeyam āgamya vaco ’brūtāṁ divaukasām 03020022c naiṣa vadhyas tvayā vīra śālvarājaḥ kathaṁ cana 03020023a saṁharasva punar bāṇam avadhyo ’yaṁ tvayā raṇe 03020023c etasya hi śarasyājau nāvadhyo ’sti pumān kva cit 03020024a mr̥tyur asya mahābāho raṇe devakinandanaḥ 03020024c kr̥ṣṇaḥ saṁkalpito dhātrā tan na mithyā bhaved iti 03020025a tataḥ paramasaṁhr̥ṣṭaḥ pradyumnaḥ śaram uttamam 03020025c saṁjahāra dhanuḥśreṣṭhāt tūṇe caiva nyaveśayat 03020026a tata utthāya rājendra śālvaḥ paramadurmanāḥ 03020026c vyapāyāt sabalas tūrṇaṁ pradyumnaśarapīḍitaḥ 03020027a sa dvārakāṁ parityajya krūro vr̥ṣṇibhir arditaḥ 03020027c saubham āsthāya rājendra divam ācakrame tadā 03021001 vāsudeva uvāca 03021001a ānartanagaraṁ muktaṁ tato ’ham agamaṁ tadā 03021001c mahākratau rājasūye nivr̥tte nr̥pate tava 03021002a apaśyaṁ dvārakāṁ cāhaṁ mahārāja hatatviṣam 03021002c niḥsvādhyāyavaṣaṭkārāṁ nirbhūṣaṇavarastriyam 03021003a anabhijñeyarūpāṇi dvārakopavanāni ca 03021003c dr̥ṣṭvā śaṅkopapanno ’ham apr̥cchaṁ hr̥dikātmajam 03021004a asvasthanaranārīkam idaṁ vr̥ṣṇipuraṁ bhr̥śam 03021004c kim idaṁ naraśārdūla śrotum icchāmahe vayam 03021005a evam uktas tu sa mayā vistareṇedam abravīt 03021005c rodhaṁ mokṣaṁ ca śālvena hārdikyo rājasattama 03021006a tato ’haṁ kauravaśreṣṭha śrutvā sarvam aśeṣataḥ 03021006c vināśe śālvarājasya tadaivākaravaṁ matim 03021007a tato ’haṁ bharataśreṣṭha samāśvāsya pure janam 03021007c rājānam āhukaṁ caiva tathaivānakadundubhim 03021007e sarvavr̥ṣṇipravīrāṁś ca harṣayann abruvaṁ tadā 03021008a apramādaḥ sadā kāryo nagare yādavarṣabhāḥ 03021008c śālvarājavināśāya prayātaṁ māṁ nibodhata 03021009a nāhatvā taṁ nivartiṣye purīṁ dvāravatīṁ prati 03021009c saśālvaṁ saubhanagaraṁ hatvā draṣṭāsmi vaḥ punaḥ 03021009e trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī 03021010a te mayāśvāsitā vīrā yathāvad bharatarṣabha 03021010c sarve mām abruvan hr̥ṣṭāḥ prayāhi jahi śātravān 03021011a taiḥ prahr̥ṣṭātmabhir vīrair āśīrbhir abhinanditaḥ 03021011c vācayitvā dvijaśreṣṭhān praṇamya śirasāhukam 03021012a sainyasugrīvayuktena rathenānādayan diśaḥ 03021012c pradhmāpya śaṅkhapravaraṁ pāñcajanyam ahaṁ nr̥pa 03021013a prayāto ’smi naravyāghra balena mahatā vr̥taḥ 03021013c kl̥ptena caturaṅgeṇa balena jitakāśinā 03021014a samatītya bahūn deśān girīṁś ca bahupādapān 03021014c sarāṁsi saritaś caiva mārttikāvatam āsadam 03021015a tatrāśrauṣaṁ naravyāghra śālvaṁ nagaram antikāt 03021015c prayātaṁ saubham āsthāya tam ahaṁ pr̥ṣṭhato ’nvayām 03021016a tataḥ sāgaram āsādya kukṣau tasya mahormiṇaḥ 03021016c samudranābhyāṁ śālvo ’bhūt saubham āsthāya śatruhan 03021017a sa samālokya dūrān māṁ smayann iva yudhiṣṭhira 03021017c āhvayām āsa duṣṭātmā yuddhāyaiva muhur muhuḥ 03021018a tasya śārṅgavinirmuktair bahubhir marmabhedibhiḥ 03021018c puraṁ nāsādyata śarais tato māṁ roṣa āviśat 03021019a sa cāpi pāpaprakr̥tir daiteyāpasado nr̥pa 03021019c mayy avarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ 03021020a sainikān mama sūtaṁ ca hayāṁś ca samavākirat 03021020c acintayantas tu śarān vayaṁ yudhyāma bhārata 03021021a tataḥ śatasahasrāṇi śarāṇāṁ nataparvaṇām 03021021c cikṣipuḥ samare vīrā mayi śālvapadānugāḥ 03021022a te hayān me rathaṁ caiva tadā dārukam eva ca 03021022c chādayām āsur asurā bāṇair marmavibhedibhiḥ 03021023a na hayā na ratho vīra na yantā mama dārukaḥ 03021023c adr̥śyanta śaraiś channās tathāhaṁ sainikāś ca me 03021024a tato ’ham api kauravya śarāṇām ayutān bahūn 03021024c abhimantritānāṁ dhanuṣā divyena vidhinākṣipam 03021025a na tatra viṣayas tv āsīn mama sainyasya bhārata 03021025c khe viṣaktaṁ hi tat saubhaṁ krośamātra ivābhavat 03021026a tatas te prekṣakāḥ sarve raṅgavāṭa iva sthitāḥ 03021026c harṣayām āsur uccair māṁ siṁhanādatalasvanaiḥ 03021027a matkārmukavinirmuktā dānavānāṁ mahāraṇe 03021027c aṅgeṣu rudhirāktās te viviśuḥ śalabhā iva 03021028a tato halahalāśabdaḥ saubhamadhye vyavardhata 03021028c vadhyatāṁ viśikhais tīkṣṇaiḥ patatāṁ ca mahārṇave 03021029a te nikr̥ttabhujaskandhāḥ kabandhākr̥tidarśanāḥ 03021029c nadanto bhairavān nādan nipatanti sma dānavāḥ 03021030a tato gokṣīrakundendumr̥ṇālarajataprabham 03021030c jalajaṁ pāñcajanyaṁ vai prāṇenāham apūrayam 03021031a tān dr̥ṣṭvā patitāṁs tatra śālvaḥ saubhapatis tadā 03021031c māyāyuddhena mahatā yodhayām āsa māṁ yudhi 03021032a tato huḍahuḍāḥ prāsāḥ śaktiśūlaparaśvadhāḥ 03021032c paṭṭiśāś ca bhuśuṇḍyaś ca prāpatann aniśaṁ mayi 03021033a tān ahaṁ māyayaivāśu pratigr̥hya vyanāśayam 03021033c tasyāṁ hatāyāṁ māyāyāṁ giriśr̥ṅgair ayodhayat 03021034a tato ’bhavat tama iva prabhātam iva cābhavat 03021034c durdinaṁ sudinaṁ caiva śītam uṣṇaṁ ca bhārata 03021035a evaṁ māyāṁ vikurvāṇo yodhayām āsa māṁ ripuḥ 03021035c vijñāya tad ahaṁ sarvaṁ māyayaiva vyanāśayam 03021035e yathākālaṁ tu yuddhena vyadhamaṁ sarvataḥ śaraiḥ 03021036a tato vyoma mahārāja śatasūryam ivābhavat 03021036c śatacandraṁ ca kaunteya sahasrāyutatārakam 03021037a tato nājñāyata tadā divārātraṁ tathā diśaḥ 03021037c tato ’haṁ moham āpannaḥ prajñāstraṁ samayojayam 03021037e tatas tad astram astreṇa vidhūtaṁ śaratūlavat 03021038a tathā tad abhavad yuddhaṁ tumulaṁ lomaharṣaṇam 03021038c labdhālokaś ca rājendra punaḥ śatrum ayodhayam 03022001 vāsudeva uvāca 03022001a evaṁ sa puruṣavyāghra śālvo rājñāṁ mahāripuḥ 03022001c yudhyamāno mayā saṁkhye viyad abhyāgamat punaḥ 03022002a tataḥ śataghnīś ca mahāgadāś ca; dīptāṁś ca śūlān musalān asīṁś ca 03022002c cikṣepa roṣān mayi mandabuddhiḥ; śālvo mahārāja jayābhikāṅkṣī 03022003a tān āśugair āpatato ’ham āśu; nivārya tūrṇaṁ khagamān kha eva 03022003c dvidhā tridhā cācchinam āśu muktais; tato ’ntarikṣe ninado babhūva 03022004a tataḥ śatasahasreṇa śarāṇāṁ nataparvaṇām 03022004c dārukaṁ vājinaś caiva rathaṁ ca samavākirat 03022005a tato mām abravīd vīra dāruko vihvalann iva 03022005c sthātavyam iti tiṣṭhāmi śālvabāṇaprapīḍitaḥ 03022006a iti tasya niśamyāhaṁ sāratheḥ karuṇaṁ vacaḥ 03022006c avekṣamāṇo yantāram apaśyaṁ śarapīḍitam 03022007a na tasyorasi no mūrdhni na kāye na bhujadvaye 03022007c antaraṁ pāṇḍavaśreṣṭha paśyāmi nahataṁ śaraiḥ 03022008a sa tu bāṇavarotpīḍād visravaty asr̥g ulbaṇam 03022008c abhivr̥ṣṭo yathā meghair girir gairikadhātumān 03022009a abhīṣuhastaṁ taṁ dr̥ṣṭvā sīdantaṁ sārathiṁ raṇe 03022009c astambhayaṁ mahābāho śālvabāṇaprapīḍitam 03022010a atha māṁ puruṣaḥ kaś cid dvārakānilayo ’bravīt 03022010c tvarito ratham abhyetya sauhr̥dād iva bhārata 03022011a āhukasya vaco vīra tasyaiva paricārakaḥ 03022011c viṣaṇṇaḥ sannakaṇṭho vai tan nibodha yudhiṣṭhira 03022012a dvārakādhipatir vīra āha tvām āhuko vacaḥ 03022012c keśaveha vijānīṣva yat tvāṁ pitr̥sakho ’bravīt 03022013a upayātvādya śālvena dvārakāṁ vr̥ṣṇinandana 03022013c viṣakte tvayi durdharṣa hataḥ śūrasuto balāt 03022014a tad alaṁ sādhu yuddhena nivartasva janārdana 03022014c dvārakām eva rakṣasva kāryam etan mahat tava 03022015a ity ahaṁ tasya vacanaṁ śrutvā paramadurmanāḥ 03022015c niścayaṁ nādhigacchāmi kartavyasyetarasya vā 03022016a sātyakiṁ baladevaṁ ca pradyumnaṁ ca mahāratham 03022016c jagarhe manasā vīra tac chrutvā vipriyaṁ vacaḥ 03022017a ahaṁ hi dvārakāyāś ca pituś ca kurunandana 03022017c teṣu rakṣāṁ samādhāya prayātaḥ saubhapātane 03022018a baladevo mahābāhuḥ kaccij jīvati śatruhā 03022018c sātyakī raukmiṇeyaś ca cārudeṣṇaś ca vīryavān 03022018e sāmbaprabhr̥tayaś caivety aham āsaṁ sudurmanāḥ 03022019a eteṣu hi naravyāghra jīvatsu na kathaṁ cana 03022019c śakyaḥ śūrasuto hantum api vajrabhr̥tā svayam 03022020a hataḥ śūrasuto vyaktaṁ vyaktaṁ te ca parāsavaḥ 03022020c baladevamukhāḥ sarve iti me niścitā matiḥ 03022021a so ’haṁ sarvavināśaṁ taṁ cintayāno muhur muhuḥ 03022021c suvihvalo mahārāja punaḥ śālvam ayodhayam 03022022a tato ’paśyaṁ mahārāja prapatantam ahaṁ tadā 03022022c saubhāc chūrasutaṁ vīra tato māṁ moha āviśat 03022023a tasya rūpaṁ prapatataḥ pitur mama narādhipa 03022023c yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam 03022024a viśīrṇagalitoṣṇīṣaḥ prakīrṇāmbaramūrdhajaḥ 03022024c prapatan dr̥śyate ha sma kṣīṇapuṇya iva grahaḥ 03022025a tataḥ śārṅgaṁ dhanuḥśreṣṭhaṁ karāt prapatitaṁ mama 03022025c mohāt sannaś ca kaunteya rathopastha upāviśam 03022026a tato hāhākr̥taṁ sarvaṁ sainyaṁ me gatacetanam 03022026c māṁ dr̥ṣṭvā rathanīḍasthaṁ gatāsum iva bhārata 03022027a prasārya bāhū patataḥ prasārya caraṇāv api 03022027c rūpaṁ pitur apaśyaṁ tac chakuneḥ patato yathā 03022028a taṁ patantaṁ mahābāho śūlapaṭṭiśapāṇayaḥ 03022028c abhighnanto bhr̥śaṁ vīrā mama ceto vyakampayan 03022029a tato muhūrtāt pratilabhya saṁjñām; ahaṁ tadā vīra mahāvimarde 03022029c na tatra saubhaṁ na ripuṁ na śālvaṁ; paśyāmi vr̥ddhaṁ pitaraṁ na cāpi 03022030a tato mamāsīn manasi māyeyam iti niścitam 03022030c prabuddho ’smi tato bhūyaḥ śataśo vikirañ śarān 03023001 vāsudeva uvāca 03023001a tato ’haṁ bharataśreṣṭha pragr̥hya ruciraṁ dhanuḥ 03023001c śarair apātayaṁ saubhāc chirāṁsi vibudhadviṣām 03023002a śarāṁś cāśīviṣākārān ūrdhvagāṁs tigmatejasaḥ 03023002c apraiṣaṁ śālvarājāya śārṅgamuktān suvāsasaḥ 03023003a tato nādr̥śyata tadā saubhaṁ kurukulodvaha 03023003c antarhitaṁ māyayābhūt tato ’haṁ vismito ’bhavam 03023004a atha dānavasaṁghās te vikr̥tānanamūrdhajāḥ 03023004c udakrośan mahārāja viṣṭhite mayi bhārata 03023005a tato ’straṁ śabdasāhaṁ vai tvaramāṇo mahāhave 03023005c ayojayaṁ tadvadhāya tataḥ śabda upāramat 03023006a hatās te dānavāḥ sarve yaiḥ sa śabda udīritaḥ 03023006c śarair ādityasaṁkāśair jvalitaiḥ śabdasādhanaiḥ 03023007a tasminn uparate śabde punar evānyato ’bhavat 03023007c śabdo ’paro mahārāja tatrāpi prāharaṁ śarān 03023008a evaṁ daśa diśaḥ sarvās tiryag ūrdhvaṁ ca bhārata 03023008c nādayām āsur asurās te cāpi nihatā mayā 03023009a tataḥ prāgjyotiṣaṁ gatvā punar eva vyadr̥śyata 03023009c saubhaṁ kāmagamaṁ vīra mohayan mama cakṣuṣī 03023010a tato lokāntakaraṇo dānavo vānarākr̥tiḥ 03023010c śilāvarṣeṇa sahasā mahatā māṁ samāvr̥ṇot 03023011a so ’haṁ parvatavarṣeṇa vadhyamānaḥ samantataḥ 03023011c valmīka iva rājendra parvatopacito ’bhavam 03023012a tato ’haṁ parvatacitaḥ sahayaḥ sahasārathiḥ 03023012c aprakhyātim iyāṁ rājan sadhvajaḥ parvataiś citaḥ 03023013a tato vr̥ṣṇipravīrā ye mamāsan sainikās tadā 03023013c te bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ 03023014a tato hāhākr̥taṁ sarvam abhūt kila viśāṁ pate 03023014c dyauś ca bhūmiś ca khaṁ caivādr̥śyamāne tathā mayi 03023015a tato viṣaṇṇamanaso mama rājan suhr̥jjanāḥ 03023015c ruruduś cukruśuś caiva duḥkhaśokasamanvitāḥ 03023016a dviṣatāṁ ca praharṣo ’bhūd ārtiś cādviṣatām api 03023016c evaṁ vijitavān vīra paścād aśrauṣam acyuta 03023017a tato ’ham astraṁ dayitaṁ sarvapāṣāṇabhedanam 03023017c vajram udyamya tān sarvān parvatān samaśātayam 03023018a tataḥ parvatabhārārtā mandaprāṇaviceṣṭitāḥ 03023018c hayā mama mahārāja vepamānā ivābhavan 03023019a meghajālam ivākāśe vidāryābhyuditaṁ ravim 03023019c dr̥ṣṭvā māṁ bāndhavāḥ sarve harṣam āhārayan punaḥ 03023020a tato mām abravīt sūtaḥ prāñjaliḥ praṇato nr̥pa 03023020c sādhu saṁpaśya vārṣṇeya śālvaṁ saubhapatiṁ sthitam 03023021a alaṁ kr̥ṣṇāvamanyainaṁ sādhu yatnaṁ samācara 03023021c mārdavaṁ sakhitāṁ caiva śālvād adya vyapāhara 03023022a jahi śālvaṁ mahābāho mainaṁ jīvaya keśava 03023022c sarvaiḥ parākramair vīra vadhyaḥ śatrur amitrahan 03023023a na śatrur avamantavyo durbalo ’pi balīyasā 03023023c yo ’pi syāt pīṭhagaḥ kaś cit kiṁ punaḥ samare sthitaḥ 03023024a sa tvaṁ puruṣaśārdūla sarvayatnair imaṁ prabho 03023024c jahi vr̥ṣṇikulaśreṣṭha mā tvāṁ kālo ’tyagāt punaḥ 03023025a naiṣa mārdavasādhyo vai mato nāpi sakhā tava 03023025c yena tvaṁ yodhito vīra dvārakā cāvamarditā 03023026a evamādi tu kaunteya śrutvāhaṁ sārather vacaḥ 03023026c tattvam etad iti jñātvā yuddhe matim adhārayam 03023027a vadhāya śālvarājasya saubhasya ca nipātane 03023027c dārukaṁ cābruvaṁ vīra muhūrtaṁ sthīyatām iti 03023028a tato ’pratihataṁ divyam abhedyam ativīryavat 03023028c āgneyam astraṁ dayitaṁ sarvasāhaṁ mahāprabham 03023029a yakṣāṇāṁ rākṣasānāṁ ca dānavānāṁ ca saṁyuge 03023029c rājñāṁ ca pratilomānāṁ bhasmāntakaraṇaṁ mahat 03023030a kṣurāntam amalaṁ cakraṁ kālāntakayamopamam 03023030c abhimantryāham atulaṁ dviṣatāṁ ca nibarhaṇam 03023031a jahi saubhaṁ svavīryeṇa ye cātra ripavo mama 03023031c ity uktvā bhujavīryeṇa tasmai prāhiṇavaṁ ruṣā 03023032a rūpaṁ sudarśanasyāsīd ākāśe patatas tadā 03023032c dvitīyasyeva sūryasya yugānte pariviṣyataḥ 03023033a tat samāsādya nagaraṁ saubhaṁ vyapagatatviṣam 03023033c madhyena pāṭayām āsa krakaco dārv ivocchritam 03023034a dvidhā kr̥taṁ tataḥ saubhaṁ sudarśanabalād dhatam 03023034c maheśvaraśaroddhūtaṁ papāta tripuraṁ yathā 03023035a tasmin nipatite saubhe cakram āgāt karaṁ mama 03023035c punaś coddhūya vegena śālvāyety aham abruvam 03023036a tataḥ śālvaṁ gadāṁ gurvīm āvidhyantaṁ mahāhave 03023036c dvidhā cakāra sahasā prajajvāla ca tejasā 03023037a tasmin nipatite vīre dānavās trastacetasaḥ 03023037c hāhābhūtā diśo jagmur arditā mama sāyakaiḥ 03023038a tato ’haṁ samavasthāpya rathaṁ saubhasamīpataḥ 03023038c śaṅkhaṁ pradhmāpya harṣeṇa suhr̥daḥ paryaharṣayam 03023039a tan meruśikharākāraṁ vidhvastāṭṭālagopuram 03023039c dahyamānam abhiprekṣya striyas tāḥ saṁpradudruvuḥ 03023040a evaṁ nihatya samare śālvaṁ saubhaṁ nipātya ca 03023040c ānartān punar āgamya suhr̥dāṁ prītim āvaham 03023041a etasmāt kāraṇād rājan nāgamaṁ nāgasāhvayam 03023041c yady agāṁ paravīraghna na hi jīvet suyodhanaḥ 03023042 vaiśaṁpāyana uvāca 03023042a evam uktvā mahābāhuḥ kauravaṁ puruṣottamaḥ 03023042c āmantrya prayayau dhīmān pāṇḍavān madhusūdanaḥ 03023043a abhivādya mahābāhur dharmarājaṁ yudhiṣṭhiram 03023043c rājñā mūrdhany upāghrāto bhīmena ca mahābhujaḥ 03023044a subhadrām abhimanyuṁ ca ratham āropya kāñcanam 03023044c āruroha rathaṁ kr̥ṣṇaḥ pāṇḍavair abhipūjitaḥ 03023045a sainyasugrīvayuktena rathenādityavarcasā 03023045c dvārakāṁ prayayau kr̥ṣṇaḥ samāśvāsya yudhiṣṭhiram 03023046a tataḥ prayāte dāśārhe dhr̥ṣṭadyumno ’pi pārṣataḥ 03023046c draupadeyān upādāya prayayau svapuraṁ tadā 03023047a dhr̥ṣṭaketuḥ svasāraṁ ca samādāyātha cedirāṭ 03023047c jagāma pāṇḍavān dr̥ṣṭvā ramyāṁ śuktimatīṁ purīm 03023048a kekayāś cāpy anujñātāḥ kaunteyenāmitaujasā 03023048c āmantrya pāṇḍavān sarvān prayayus te ’pi bhārata 03023049a brāhmaṇāś ca viśaś caiva tathā viṣayavāsinaḥ 03023049c visr̥jyamānāḥ subhr̥śaṁ na tyajanti sma pāṇḍavān 03023050a samavāyaḥ sa rājendra sumahādbhutadarśanaḥ 03023050c āsīn mahātmanāṁ teṣāṁ kāmyake bharatarṣabha 03023051a yudhiṣṭhiras tu viprāṁs tān anumānya mahāmanāḥ 03023051c śaśāsa puruṣān kāle rathān yojayateti ha 03024001 vaiśaṁpāyana uvāca 03024001a tasmin daśārhādhipatau prayāte; yudhiṣṭhiro bhīmasenārjunau ca 03024001c yamau ca kr̥ṣṇā ca purohitaś ca; rathān mahārhān paramāśvayuktān 03024002a āsthāya vīrāḥ sahitā vanāya; pratasthire bhūtapatiprakāśāḥ 03024002c hiraṇyaniṣkān vasanāni gāś ca; pradāya śikṣākṣaramantravidbhyaḥ 03024003a preṣyāḥ puro viṁśatir āttaśastrā; dhanūṁṣi varmāṇi śarāṁś ca pītān 03024003c maurvīś ca yantrāṇi ca sāyakāṁś ca; sarve samādāya jaghanyam īyuḥ 03024004a tatas tu vāsāṁsi ca rājaputryā; dhātryaś ca dāsyaś ca vibhūṣaṇaṁ ca 03024004c tad indrasenas tvaritaṁ pragr̥hya; jaghanyam evopayayau rathena 03024005a tataḥ kuruśreṣṭham upetya paurāḥ; pradakṣiṇaṁ cakrur adīnasattvāḥ 03024005c taṁ brāhmaṇāś cābhyavadan prasannā; mukhyāś ca sarve kurujāṅgalānām 03024006a sa cāpi tān abhyavadat prasannaḥ; sahaiva tair bhrātr̥bhir dharmarājaḥ 03024006c tasthau ca tatrādhipatir mahātmā; dr̥ṣṭvā janaughaṁ kurujāṅgalānām 03024007a piteva putreṣu sa teṣu bhāvaṁ; cakre kurūṇām r̥ṣabho mahātmā 03024007c te cāpi tasmin bharataprabarhe; tadā babhūvuḥ pitarīva putrāḥ 03024008a tataḥ samāsādya mahājanaughāḥ; kurupravīraṁ parivārya tasthuḥ 03024008c hā nātha hā dharma iti bruvanto; hriyā ca sarve ’śrumukhā babhūvuḥ 03024009a varaḥ kurūṇām adhipaḥ prajānāṁ; piteva putrān apahāya cāsmān 03024009c paurān imāñ jānapadāṁś ca sarvān; hitvā prayātaḥ kva nu dharmarājaḥ 03024010a dhig dhārtarāṣṭraṁ sunr̥śaṁsabuddhiṁ; sasaubalaṁ pāpamatiṁ ca karṇam 03024010c anartham icchanti narendra pāpā; ye dharmanityasya satas tavogrāḥ 03024011a svayaṁ niveśyāpratimaṁ mahātmā; puraṁ mahad devapuraprakāśam 03024011c śatakratuprastham amoghakarmā; hitvā prayātaḥ kva nu dharmarājaḥ 03024012a cakāra yām apratimāṁ mahātmā; sabhāṁ mayo devasabhāprakāśām 03024012c tāṁ devaguptām iva devamāyāṁ; hitvā prayātaḥ kva nu dharmarājaḥ 03024013a tān dharmakāmārthavid uttamaujā; bībhatsur uccaiḥ sahitān uvāca 03024013c ādāsyate vāsam imaṁ niruṣya; vaneṣu rājā dviṣatāṁ yaśāṁsi 03024014a dvijātimukhyāḥ sahitāḥ pr̥thak ca; bhavadbhir āsādya tapasvinaś ca 03024014c prasādya dharmārthavidaś ca vācyā; yathārthasiddhiḥ paramā bhaven naḥ 03024015a ity evam ukte vacane ’rjunena; te brāhmaṇāḥ sarvavarṇāś ca rājan 03024015c mudābhyanandan sahitāś ca cakruḥ; pradakṣiṇaṁ dharmabhr̥tāṁ variṣṭham 03024016a āmantrya pārthaṁ ca vr̥kodaraṁ ca; dhanaṁjayaṁ yājñasenīṁ yamau ca 03024016c pratasthire rāṣṭram apetaharṣā; yudhiṣṭhireṇānumatā yathāsvam 03025001 vaiśaṁpāyana uvāca 03025001a tatas teṣu prayāteṣu kaunteyaḥ satyasaṁgaraḥ 03025001c abhyabhāṣata dharmātmā bhrātr̥̄n sarvān yudhiṣṭhiraḥ 03025002a dvādaśemāḥ samāsmābhir vastavyaṁ nirjane vane 03025002c samīkṣadhvaṁ mahāraṇye deśaṁ bahumr̥gadvijam 03025003a bahupuṣpaphalaṁ ramyaṁ śivaṁ puṇyajanocitam 03025003c yatremāḥ śaradaḥ sarvāḥ sukhaṁ prativasemahi 03025004a evam ukte pratyuvāca dharmarājaṁ dhanaṁjayaḥ 03025004c guruvan mānavaguruṁ mānayitvā manasvinam 03025005 arjuna uvāca 03025005a bhavān eva maharṣīṇāṁ vr̥ddhānāṁ paryupāsitā 03025005c ajñātaṁ mānuṣe loke bhavato nāsti kiṁ cana 03025006a tvayā hy upāsitā nityaṁ brāhmaṇā bharatarṣabha 03025006c dvaipāyanaprabhr̥tayo nāradaś ca mahātapāḥ 03025007a yaḥ sarvalokadvārāṇi nityaṁ saṁcarate vaśī 03025007c devalokād brahmalokaṁ gandharvāpsarasām api 03025008a sarvā gatīr vijānāsi brāhmaṇānāṁ na saṁśayaḥ 03025008c prabhāvāṁś caiva vettha tvaṁ sarveṣām eva pārthiva 03025009a tvam eva rājañ jānāsi śreyaḥkāraṇam eva ca 03025009c yatrecchasi mahārāja nivāsaṁ tatra kurmahe 03025010a idaṁ dvaitavanaṁ nāma saraḥ puṇyajanocitam 03025010c bahupuṣpaphalaṁ ramyaṁ nānādvijaniṣevitam 03025011a atremā dvādaśa samā viharemeti rocaye 03025011c yadi te ’numataṁ rājan kiṁ vānyan manyate bhavān 03025012 yudhiṣṭhira uvāca 03025012a mamāpy etan mataṁ pārtha tvayā yat samudāhr̥tam 03025012c gacchāma puṇyaṁ vikhyātaṁ mahad dvaitavanaṁ saraḥ 03025013 vaiśaṁpāyana uvāca 03025013a tatas te prayayuḥ sarve pāṇḍavā dharmacāriṇaḥ 03025013c brāhmaṇair bahubhiḥ sārdhaṁ puṇyaṁ dvaitavanaṁ saraḥ 03025014a brāhmaṇāḥ sāgnihotrāś ca tathaiva ca niragnayaḥ 03025014c svādhyāyino bhikṣavaś ca sajapā vanavāsinaḥ 03025015a bahavo brāhmaṇās tatra parivavrur yudhiṣṭhiram 03025015c tapasvinaḥ satyaśīlāḥ śataśaḥ saṁśitavratāḥ 03025016a te yātvā pāṇḍavās tatra bahubhir brāhmaṇaiḥ saha 03025016c puṇyaṁ dvaitavanaṁ ramyaṁ viviśur bharatarṣabhāḥ 03025017a tac chālatālāmramadhūkanīpa; kadambasarjārjunakarṇikāraiḥ 03025017c tapātyaye puṣpadharair upetaṁ; mahāvanaṁ rāṣṭrapatir dadarśa 03025018a mahādrumāṇāṁ śikhareṣu tasthur; manoramāṁ vācam udīrayantaḥ 03025018c mayūradātyūhacakorasaṁghās; tasmin vane kānanakokilāś ca 03025019a kareṇuyūthaiḥ saha yūthapānāṁ; madotkaṭānām acalaprabhāṇām 03025019c mahānti yūthāni mahādvipānāṁ; tasmin vane rāṣṭrapatir dadarśa 03025020a manoramāṁ bhogavatīm upetya; dhr̥tātmanāṁ cīrajaṭādharāṇām 03025020c tasmin vane dharmabhr̥tāṁ nivāse; dadarśa siddharṣigaṇān anekān 03025021a tataḥ sa yānād avaruhya rājā; sabhrātr̥kaḥ sajanaḥ kānanaṁ tat 03025021c viveśa dharmātmavatāṁ variṣṭhas; triviṣṭapaṁ śakra ivāmitaujāḥ 03025022a taṁ satyasaṁdhaṁ sahitābhipetur; didr̥kṣavaś cāraṇasiddhasaṁghāḥ 03025022c vanaukasaś cāpi narendrasiṁhaṁ; manasvinaṁ saṁparivārya tasthuḥ 03025023a sa tatra siddhān abhivādya sarvān; pratyarcito rājavad devavac ca 03025023c viveśa sarvaiḥ sahito dvijāgryaiḥ; kr̥tāñjalir dharmabhr̥tāṁ variṣṭhaḥ 03025024a sa puṇyaśīlaḥ pitr̥van mahātmā; tapasvibhir dharmaparair upetya 03025024c pratyarcitaḥ puṣpadharasya mūle; mahādrumasyopaviveśa rājā 03025025a bhīmaś ca kr̥ṣṇā ca dhanaṁjayaś ca; yamau ca te cānucarā narendram 03025025c vimucya vāhān avaruhya sarve; tatropatasthur bharataprabarhāḥ 03025026a latāvatānāvanataḥ sa pāṇḍavair; mahādrumaḥ pañcabhir ugradhanvibhiḥ 03025026c babhau nivāsopagatair mahātmabhir; mahāgirir vāraṇayūthapair iva 03026001 vaiśaṁpāyana uvāca 03026001a tat kānanaṁ prāpya narendraputrāḥ; sukhocitā vāsam upetya kr̥cchram 03026001c vijahrur indrapratimāḥ śiveṣu; sarasvatīśālavaneṣu teṣu 03026002a yatīṁś ca sarvān sa munīṁś ca rājā; tasmin vane mūlaphalair udagraiḥ 03026002c dvijātimukhyān r̥ṣabhaḥ kurūṇāṁ; saṁtarpayām āsa mahānubhāvaḥ 03026003a iṣṭīś ca pitryāṇi tathāgriyāṇi; mahāvane vasatāṁ pāṇḍavānām 03026003c purohitaḥ sarvasamr̥ddhatejāś; cakāra dhaumyaḥ pitr̥vat kurūṇām 03026004a apetya rāṣṭrād vasatāṁ tu teṣām; r̥ṣiḥ purāṇo ’tithir ājagāma 03026004c tam āśramaṁ tīvrasamr̥ddhatejā; mārkaṇḍeyaḥ śrīmatāṁ pāṇḍavānām 03026005a sa sarvavid draupadīṁ prekṣya kr̥ṣṇāṁ; yudhiṣṭhiraṁ bhīmasenārjunau ca 03026005c saṁsmr̥tya rāmaṁ manasā mahātmā; tapasvimadhye ’smayatāmitaujāḥ 03026006a taṁ dharmarājo vimanā ivābravīt; sarve hriyā santi tapasvino ’mī 03026006c bhavān idaṁ kiṁ smayatīva hr̥ṣṭas; tapasvināṁ paśyatāṁ mām udīkṣya 03026007 mārkaṇḍeya uvāca 03026007a na tāta hr̥ṣyāmi na ca smayāmi; praharṣajo māṁ bhajate na darpaḥ 03026007c tavāpadaṁ tv adya samīkṣya rāmaṁ; satyavrataṁ dāśarathiṁ smarāmi 03026008a sa cāpi rājā saha lakṣmaṇena; vane nivāsaṁ pitur eva śāsanāt 03026008c dhanvī caran pārtha purā mayaiva; dr̥ṣṭo girer r̥ṣyamūkasya sānau 03026009a sahasranetrapratimo mahātmā; mayasya jeta namuceś ca hantā 03026009c pitur nideśād anaghaḥ svadharmaṁ; vane vāsaṁ dāśarathiś cakāra 03026010a sa cāpi śakrasya samaprabhāvo; mahānubhāvaḥ samareṣv ajeyaḥ 03026010c vihāya bhogān acarad vaneṣu; neśe balasyeti cared adharmam 03026011a nr̥pāś ca nābhāgabhagīrathādayo; mahīm imāṁ sāgarāntāṁ vijitya 03026011c satyena te ’py ajayaṁs tāta lokān; neśe balasyeti cared adharmam 03026012a alarkam āhur naravarya santaṁ; satyavrataṁ kāśikarūṣarājam 03026012c vihāya rāṣṭrāṇi vasūni caiva; neśe balasyeti cared adharmam 03026013a dhātrā vidhir yo vihitaḥ purāṇas; taṁ pūjayanto naravarya santaḥ 03026013c saptarṣayaḥ pārtha divi prabhānti; neśe balasyeti cared adharmam 03026014a mahābalān parvatakūṭamātrān; viṣāṇinaḥ paśya gajān narendra 03026014c sthitān nideśe naravarya dhātur; neśe balasyeti cared adharmam 03026015a sarvāṇi bhūtāni narendra paśya; yathā yathāvad vihitaṁ vidhātrā 03026015c svayonitas tat kurute prabhāvān; neśe balasyeti cared adharmam 03026016a satyena dharmeṇa yathārhavr̥ttyā; hriyā tathā sarvabhūtāny atītya 03026016c yaśaś ca tejaś ca tavāpi dīptaṁ; vibhāvasor bhāskarasyeva pārtha 03026017a yathāpratijñaṁ ca mahānubhāva; kr̥cchraṁ vane vāsam imaṁ niruṣya 03026017c tataḥ śriyaṁ tejasā svena dīptām; ādāsyase pārthiva kauravebhyaḥ 03026018 vaiśaṁpāyana uvāca 03026018a tam evam uktvā vacanaṁ maharṣis; tapasvimadhye sahitaṁ suhr̥dbhiḥ 03026018c āmantrya dhaumyaṁ sahitāṁś ca pārthāṁs; tataḥ pratasthe diśam uttarāṁ saḥ 03027001 vaiśaṁpāyana uvāca 03027001a vasatsv atha dvaitavane pāṇḍaveṣu mahātmasu 03027001c anukīrṇaṁ mahāraṇyaṁ brāhmaṇaiḥ samapadyata 03027002a īryamāṇena satataṁ brahmaghoṣeṇa sarvataḥ 03027002c brahmalokasamaṁ puṇyam āsīd dvaitavanaṁ saraḥ 03027003a yajuṣām r̥cāṁ ca sāmnāṁ ca gadyānāṁ caiva sarvaśaḥ 03027003c āsīd uccāryamāṇānāṁ nisvano hr̥dayaṁgamaḥ 03027004a jyāghoṣaḥ pāṇḍaveyānāṁ brahmaghoṣaś ca dhīmatām 03027004c saṁsr̥ṣṭaṁ brahmaṇā kṣatraṁ bhūya eva vyarocata 03027005a athābravīd bako dālbhyo dharmarājaṁ yudhiṣṭhiram 03027005c saṁdhyāṁ kaunteyam āsīnam r̥ṣibhiḥ parivāritam 03027006a paśya dvaitavane pārtha brāhmaṇānāṁ tapasvinām 03027006c homavelāṁ kuruśreṣṭha saṁprajvalitapāvakām 03027007a caranti dharmaṁ puṇye ’smiṁs tvayā guptā dhr̥tavratāḥ 03027007c bhr̥gavo ’ṅgirasaś caiva vāsiṣṭhāḥ kāśyapaiḥ saha 03027008a āgastyāś ca mahābhāgā ātreyāś cottamavratāḥ 03027008c sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṁgatās tvayā 03027009a idaṁ tu vacanaṁ pārtha śr̥ṇv ekāgramanā mama 03027009c bhrātr̥bhiḥ saha kaunteya yat tvāṁ vakṣyāmi kaurava 03027010a brahma kṣatreṇa saṁsr̥ṣṭaṁ kṣatraṁ ca brahmaṇā saha 03027010c udīrṇau dahataḥ śatrūn vanānīvāgnimārutau 03027011a nābrāhmaṇas tāta ciraṁ bubhūṣed; icchann imaṁ lokam amuṁ ca jetum 03027011c vinītadharmārtham apetamohaṁ; labdhvā dvijaṁ nudati nr̥paḥ sapatnān 03027012a caran naiḥśreyasaṁ dharmaṁ prajāpālanakāritam 03027012c nādhyagacchad balir loke tīrtham anyatra vai dvijāt 03027013a anūnam āsīd asurasya kāmair; vairocaneḥ śrīr api cākṣayāsīt 03027013c labdhvā mahīṁ brāhmaṇasaṁprayogāt; teṣv ācaran duṣṭam ato vyanaśyat 03027014a nābrāhmaṇaṁ bhūmir iyaṁ sabhūtir; varṇaṁ dvitīyaṁ bhajate cirāya 03027014c samudranemir namate tu tasmai; yaṁ brāhmaṇaḥ śāsti nayair vinītaḥ 03027015a kuñjarasyeva saṁgrāme ’parigr̥hyāṅkuśagraham 03027015c brāhmaṇair viprahīṇasya kṣatrasya kṣīyate balam 03027016a brahmaṇy anupamā dr̥ṣṭiḥ kṣātram apratimaṁ balam 03027016c tau yadā carataḥ sārdham atha lokaḥ prasīdati 03027017a yathā hi sumahān agniḥ kakṣaṁ dahati sānilaḥ 03027017c tathā dahati rājanyo brāhmaṇena samaṁ ripūn 03027018a brāhmaṇebhyo ’tha medhāvī buddhiparyeṣaṇaṁ caret 03027018c alabdhasya ca lābhāya labdhasya ca vivr̥ddhaye 03027019a alabdhalābhāya ca labdhavr̥ddhaye; yathārhatīrthapratipādanāya 03027019c yaśasvinaṁ vedavidaṁ vipaścitaṁ; bahuśrutaṁ brāhmaṇam eva vāsaya 03027020a brāhmaṇeṣūttamā vr̥ttis tava nityaṁ yudhiṣṭhira 03027020c tena te sarvalokeṣu dīpyate prathitaṁ yaśaḥ 03027021a tatas te brāhmaṇāḥ sarve bakaṁ dālbhyam apūjayan 03027021c yudhiṣṭhire stūyamāne bhūyaḥ sumanaso ’bhavan 03027022a dvaipāyano nāradaś ca jāmadagnyaḥ pr̥thuśravāḥ 03027022c indradyumno bhālukiś ca kr̥tacetāḥ sahasrapāt 03027023a karṇaśravāś ca muñjaś ca lavaṇāśvaś ca kāśyapaḥ 03027023c hārītaḥ sthūṇakarṇaś ca agniveśyo ’tha śaunakaḥ 03027024a r̥tavāk ca suvāk caiva br̥hadaśva r̥tāvasuḥ 03027024c ūrdhvaretā vr̥ṣāmitraḥ suhotro hotravāhanaḥ 03027025a ete cānye ca bahavo brāhmaṇāḥ saṁśitavratāḥ 03027025c ajātaśatrum ānarcuḥ puraṁdaram ivarṣayaḥ 03028001 vaiśaṁpāyana uvāca 03028001a tato vanagatāḥ pārthāḥ sāyāhne saha kr̥ṣṇayā 03028001c upaviṣṭāḥ kathāś cakrur duḥkhaśokaparāyaṇāḥ 03028002a priyā ca darśanīyā ca paṇḍitā ca pativratā 03028002c tataḥ kr̥ṣṇā dharmarājam idaṁ vacanam abravīt 03028003a na nūnaṁ tasya pāpasya duḥkham asmāsu kiṁ cana 03028003c vidyate dhārtarāṣṭrasya nr̥śaṁsasya durātmanaḥ 03028004a yas tvāṁ rājan mayā sārdham ajinaiḥ prativāsitam 03028004c bhrātr̥bhiś ca tathā sarvair nābhyabhāṣata kiṁ cana 03028004e vanaṁ prasthāpya duṣṭātmā nānvatapyata durmatiḥ 03028005a āyasaṁ hr̥dayaṁ nūnaṁ tasya duṣkr̥takarmaṇaḥ 03028005c yas tvāṁ dharmaparaṁ śreṣṭhaṁ rūkṣāṇy aśrāvayat tadā 03028006a sukhocitam aduḥkhārhaṁ durātmā sasuhr̥dgaṇaḥ 03028006c īdr̥śaṁ duḥkham ānīya modate pāpapūruṣaḥ 03028007a caturṇām eva pāpānām aśru vai nāpatat tadā 03028007c tvayi bhārata niṣkrānte vanāyājinavāsasi 03028008a duryodhanasya karṇasya śakuneś ca durātmanaḥ 03028008c durbhrātus tasya cograsya tathā duḥśāsanasya ca 03028009a itareṣāṁ tu sarveṣāṁ kurūṇāṁ kurusattama 03028009c duḥkhenābhiparītānāṁ netrebhyaḥ prāpataj jalam 03028010a idaṁ ca śayanaṁ dr̥ṣṭvā yac cāsīt te purātanam 03028010c śocāmi tvāṁ mahārāja duḥkhānarhaṁ sukhocitam 03028011a dāntaṁ yac ca sabhāmadhye āsanaṁ ratnabhūṣitam 03028011c dr̥ṣṭvā kuśabr̥sīṁ cemāṁ śoko māṁ rundhayaty ayam 03028012a yad apaśyaṁ sabhāyāṁ tvāṁ rājabhiḥ parivāritam 03028012c tac ca rājann apaśyantyāḥ kā śāntir hr̥dayasya me 03028013a yā tvāhaṁ candanādigdham apaśyaṁ sūryavarcasam 03028013c sā tvā paṅkamalādigdhaṁ dr̥ṣṭvā muhyāmi bhārata 03028014a yā vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā 03028014c dr̥ṣṭavaty asmi rājendra sā tvāṁ paśyāmi cīriṇam 03028015a yac ca tad rukmapātrībhir brāhmaṇebhyaḥ sahasraśaḥ 03028015c hriyate te gr̥hād annaṁ saṁskr̥taṁ sārvakāmikam 03028016a yatīnām agr̥hāṇāṁ te tathaiva gr̥hamedhinām 03028016c dīyate bhojanaṁ rājann atīva guṇavat prabho 03028016e tac ca rājann apaśyantyāḥ kā śāntir hr̥dayasya me 03028017a yāṁs te bhrātr̥̄n mahārāja yuvāno mr̥ṣṭakuṇḍalāḥ 03028017c abhojayanta mr̥ṣṭānnaiḥ sūdāḥ paramasaṁskr̥taiḥ 03028018a sarvāṁs tān adya paśyāmi vane vanyena jīvataḥ 03028018c aduḥkhārhān manuṣyendra nopaśāmyati me manaḥ 03028019a bhīmasenam imaṁ cāpi duḥkhitaṁ vanavāsinam 03028019c dhyāyantaṁ kiṁ na manyus te prāpte kāle vivardhate 03028020a bhīmasenaṁ hi karmāṇi svayaṁ kurvāṇam acyuta 03028020c sukhārhaṁ duḥkhitaṁ dr̥ṣṭvā kasmān manyur na vardhate 03028021a satkr̥taṁ vividhair yānair vastrair uccāvacais tathā 03028021c taṁ te vanagataṁ dr̥ṣṭvā kasmān manyur na vardhate 03028022a kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ 03028022c tvatprasādaṁ pratīkṣaṁs tu sahate ’yaṁ vr̥kodaraḥ 03028023a yo ’rjunenārjunas tulyo dvibāhur bahubāhunā 03028023c śarātisarge śīghratvāt kālāntakayamopamaḥ 03028024a yasya śastrapratāpena praṇatāḥ sarvapārthivāḥ 03028024c yajñe tava mahārāja brāhmaṇān upatasthire 03028025a tam imaṁ puruṣavyāghraṁ pūjitaṁ devadānavaiḥ 03028025c dhyāyantam arjunaṁ dr̥ṣṭvā kasmān manyur na vardhate 03028026a dr̥ṣṭvā vanagataṁ pārtham aduḥkhārhaṁ sukhocitam 03028026c na ca te vardhate manyus tena muhyāmi bhārata 03028027a yo devāṁś ca manuṣyāṁś ca sarpāṁś caikaratho ’jayat 03028027c taṁ te vanagataṁ dr̥ṣṭvā kasmān manyur na vardhate 03028028a yo yānair adbhutākārair hayair nāgaiś ca saṁvr̥taḥ 03028028c prasahya vittāny ādatta pārthivebhyaḥ paraṁtapaḥ 03028029a kṣipaty ekena vegena pañca bāṇaśatāni yaḥ 03028029c taṁ te vanagataṁ dr̥ṣṭvā kasmān manyur na vardhate 03028030a śyāmaṁ br̥hantaṁ taruṇaṁ carmiṇām uttamaṁ raṇe 03028030c nakulaṁ te vane dr̥ṣṭvā kasmān manyur na vardhate 03028031a darśanīyaṁ ca śūraṁ ca mādrīputraṁ yudhiṣṭhira 03028031c sahadevaṁ vane dr̥ṣṭvā kasmān manyur na vardhate 03028032a drupadasya kule jātāṁ snuṣāṁ pāṇḍor mahātmanaḥ 03028032c māṁ te vanagatāṁ dr̥ṣṭvā kasmān manyur na vardhate 03028033a nūnaṁ ca tava naivāsti manyur bharatasattama 03028033c yat te bhrātr̥̄ṁś ca māṁ caiva dr̥ṣṭvā na vyathate manaḥ 03028034a na nirmanyuḥ kṣatriyo ’sti loke nirvacanaṁ smr̥tam 03028034c tad adya tvayi paśyāmi kṣatriye viparītavat 03028035a yo na darśayate tejaḥ kṣatriyaḥ kāla āgate 03028035c sarvabhūtāni taṁ pārtha sadā paribhavanty uta 03028036a tat tvayā na kṣamā kāryā śatrūn prati kathaṁ cana 03028036c tejasaiva hi te śakyā nihantuṁ nātra saṁśayaḥ 03028037a tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati 03028037c apriyaḥ sarvabhūtānāṁ so ’mutreha ca naśyati 03029001 draupady uvāca 03029001a atrāpy udāharantīmam itihāsaṁ purātanam 03029001c prahlādasya ca saṁvādaṁ baler vairocanasya ca 03029002a asurendraṁ mahāprājñaṁ dharmāṇām āgatāgamam 03029002c baliḥ papraccha daityendraṁ prahlādaṁ pitaraṁ pituḥ 03029003a kṣamā svic chreyasī tāta utāho teja ity uta 03029003c etan me saṁśayaṁ tāta yathāvad brūhi pr̥cchate 03029004a śreyo yad atra dharmajña brūhi me tad asaṁśayam 03029004c kariṣyāmi hi tat sarvaṁ yathāvad anuśāsanam 03029005a tasmai provāca tat sarvam evaṁ pr̥ṣṭaḥ pitāmahaḥ 03029005c sarvaniścayavit prājñaḥ saṁśayaṁ paripr̥cchate 03029006 prahlāda uvāca 03029006a na śreyaḥ satataṁ tejo na nityaṁ śreyasī kṣamā 03029006c iti tāta vijānīhi dvayam etad asaṁśayam 03029007a yo nityaṁ kṣamate tāta bahūn doṣān sa vindati 03029007c bhr̥tyāḥ paribhavanty enam udāsīnās tathaiva ca 03029008a sarvabhūtāni cāpy asya na namante kadā cana 03029008c tasmān nityaṁ kṣamā tāta paṇḍitair apavāditā 03029009a avajñāya hi taṁ bhr̥tyā bhajante bahudoṣatām 03029009c ādātuṁ cāsya vittāni prārthayante ’lpacetasaḥ 03029010a yānaṁ vastrāṇy alaṁkārāñ śayanāny āsanāni ca 03029010c bhojanāny atha pānāni sarvopakaraṇāni ca 03029011a ādadīrann adhikr̥tā yathākāmam acetasaḥ 03029011c pradiṣṭāni ca deyāni na dadyur bhartr̥śāsanāt 03029012a na cainaṁ bhartr̥pūjābhiḥ pūjayanti kadā cana 03029012c avajñānaṁ hi loke ’smin maraṇād api garhitam 03029013a kṣamiṇaṁ tādr̥śaṁ tāta bruvanti kaṭukāny api 03029013c preṣyāḥ putrāś ca bhr̥tyāś ca tathodāsīnavr̥ttayaḥ 03029014a apy asya dārān icchanti paribhūya kṣamāvataḥ 03029014c dārāś cāsya pravartante yathākāmam acetasaḥ 03029015a tathā ca nityam uditā yadi svalpam apīśvarāt 03029015c daṇḍam arhanti duṣyanti duṣṭāś cāpy apakurvate 03029016a ete cānye ca bahavo nityaṁ doṣāḥ kṣamāvatām 03029016c atha vairocane doṣān imān viddhy akṣamāvatām 03029017a asthāne yadi vā sthāne satataṁ rajasāvr̥taḥ 03029017c kruddho daṇḍān praṇayati vividhān svena tejasā 03029018a mitraiḥ saha virodhaṁ ca prāpnute tejasāvr̥taḥ 03029018c prāpnoti dveṣyatāṁ caiva lokāt svajanatas tathā 03029019a so ’vamānād arthahānim upālambham anādaram 03029019c saṁtāpadveṣalobhāṁś ca śatrūṁś ca labhate naraḥ 03029020a krodhād daṇḍān manuṣyeṣu vividhān puruṣo nayan 03029020c bhraśyate śīghram aiśvaryāt prāṇebhyaḥ svajanād api 03029021a yo ’pakartr̥̄ṁś ca kartr̥̄ṁś ca tejasaivopagacchati 03029021c tasmād udvijate lokaḥ sarpād veśmagatād iva 03029022a yasmād udvijate lokaḥ kathaṁ tasya bhavo bhavet 03029022c antaraṁ hy asya dr̥ṣṭvaiva loko vikurute dhruvam 03029022e tasmān nātyutsr̥jet tejo na ca nityaṁ mr̥dur bhavet 03029023a kāle mr̥dur yo bhavati kāle bhavati dāruṇaḥ 03029023c sa vai sukham avāpnoti loke ’muṣminn ihaiva ca 03029024a kṣamākālāṁs tu vakṣyāmi śr̥ṇu me vistareṇa tān 03029024c ye te nityam asaṁtyājyā yathā prāhur manīṣiṇaḥ 03029025a pūrvopakārī yas tu syād aparādhe ’garīyasi 03029025c upakāreṇa tat tasya kṣantavyam aparādhinaḥ 03029026a abuddhim āśritānāṁ ca kṣantavyam aparādhinām 03029026c na hi sarvatra pāṇḍityaṁ sulabhaṁ puruṣeṇa vai 03029027a atha ced buddhijaṁ kr̥tvā brūyus te tad abuddhijam 03029027c pāpān svalpe ’pi tān hanyād aparādhe tathānr̥jūn 03029028a sarvasyaiko ’parādhas te kṣantavyaḥ prāṇino bhavet 03029028c dvitīye sati vadhyas tu svalpe ’py apakr̥te bhavet 03029029a ajānatā bhavet kaś cid aparādhaḥ kr̥to yadi 03029029c kṣantavyam eva tasyāhuḥ suparīkṣya parīkṣayā 03029030a mr̥dunā mārdavaṁ hanti mr̥dunā hanti dāruṇam 03029030c nāsādhyaṁ mr̥dunā kiṁ cit tasmāt tīkṣṇataro mr̥duḥ 03029031a deśakālau tu saṁprekṣya balābalam athātmanaḥ 03029031c nādeśakāle kiṁ cit syād deśaḥ kālaḥ pratīkṣyate 03029031e tathā lokabhayāc caiva kṣantavyam aparādhinaḥ 03029032a eta evaṁvidhāḥ kālāḥ kṣamāyāḥ parikīrtitāḥ 03029032c ato ’nyathānuvartatsu tejasaḥ kāla ucyate 03029033 draupady uvāca 03029033a tad ahaṁ tejasaḥ kālaṁ tava manye narādhipa 03029033c dhārtarāṣṭreṣu lubdheṣu satataṁ cāpakāriṣu 03029034a na hi kaś cit kṣamākālo vidyate ’dya kurūn prati 03029034c tejasaś cāgate kāle teja utsraṣṭum arhasi 03029035a mr̥dur bhavaty avajñātas tīkṣṇād udvijate janaḥ 03029035c kāle prāpte dvayaṁ hy etad yo veda sa mahīpatiḥ 03030001 yudhiṣṭhira uvāca 03030001a krodho hantā manuṣyāṇāṁ krodho bhāvayitā punaḥ 03030001c iti viddhi mahāprājñe krodhamūlau bhavābhavau 03030002a yo hi saṁharate krodhaṁ bhāvas tasya suśobhane 03030002c yaḥ punaḥ puruṣaḥ krodhaṁ nityaṁ na sahate śubhe 03030002e tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ 03030003a krodhamūlo vināśo hi prajānām iha dr̥śyate 03030003c tat kathaṁ mādr̥śaḥ krodham utsr̥jel lokanāśanam 03030004a kruddhaḥ pāpaṁ naraḥ kuryāt kruddho hanyād gurūn api 03030004c kruddhaḥ paruṣayā vācā śreyaso ’py avamanyate 03030005a vācyāvācye hi kupito na prajānāti karhi cit 03030005c nākāryam asti kruddhasya nāvācyaṁ vidyate tathā 03030006a hiṁsyāt krodhād avadhyāṁś ca vadhyān saṁpūjayed api 03030006c ātmānam api ca kruddhaḥ preṣayed yamasādanam 03030007a etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ 03030007c icchadbhiḥ paramaṁ śreya iha cāmutra cottamam 03030008a taṁ krodhaṁ varjitaṁ dhīraiḥ katham asmadvidhaś caret 03030008c etad draupadi saṁdhāya na me manyuḥ pravardhate 03030009a ātmānaṁ ca paraṁ caiva trāyate mahato bhayāt 03030009c krudhyantam apratikrudhyan dvayor eṣa cikitsakaḥ 03030010a mūḍho yadi kliśyamānaḥ krudhyate ’śaktimān naraḥ 03030010c balīyasāṁ manuṣyāṇāṁ tyajaty ātmānam antataḥ 03030011a tasyātmānaṁ saṁtyajato lokā naśyanty anātmanaḥ 03030011c tasmād draupady aśaktasya manyor niyamanaṁ smr̥tam 03030012a vidvāṁs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati 03030012c sa nāśayitvā kleṣṭāraṁ paraloke ca nandati 03030013a tasmād balavatā caiva durbalena ca nityadā 03030013c kṣantavyaṁ puruṣeṇāhur āpatsv api vijānatā 03030014a manyor hi vijayaṁ kr̥ṣṇe praśaṁsantīha sādhavaḥ 03030014c kṣamāvato jayo nityaṁ sādhor iha satāṁ matam 03030015a satyaṁ cānr̥tataḥ śreyo nr̥śaṁsāc cānr̥śaṁsatā 03030015c tam evaṁ bahudoṣaṁ tu krodhaṁ sādhuvivarjitam 03030015e mādr̥śaḥ prasr̥jet kasmāt suyodhanavadhād api 03030016a tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ 03030016c na krodho ’bhyantaras tasya bhavatīti viniścitam 03030017a yas tu krodhaṁ samutpannaṁ prajñayā pratibādhate 03030017c tejasvinaṁ taṁ vidvāṁso manyante tattvadarśinaḥ 03030018a kruddho hi kāryaṁ suśroṇi na yathāvat prapaśyati 03030018c na kāryaṁ na ca maryādāṁ naraḥ kruddho ’nupaśyati 03030019a hanty avadhyān api kruddho gurūn rūkṣais tudaty api 03030019c tasmāt tejasi kartavye krodho dūrāt pratiṣṭhitaḥ 03030020a dākṣyaṁ hy amarṣaḥ śauryaṁ ca śīghratvam iti tejasaḥ 03030020c guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā 03030021a krodhaṁ tyaktvā tu puruṣaḥ samyak tejo ’bhipadyate 03030021c kālayuktaṁ mahāprājñe kruddhais tejaḥ suduḥsaham 03030022a krodhas tv apaṇḍitaiḥ śaśvat teja ity abhidhīyate 03030022c rajas tal lokanāśāya vihitaṁ mānuṣān prati 03030023a tasmāc chaśvat tyajet krodhaṁ puruṣaḥ samyag ācaran 03030023c śreyān svadharmānapago na kruddha iti niścitam 03030024a yadi sarvam abuddhīnām atikrāntam amedhasām 03030024c atikramo madvidhasya kathaṁ svit syād anindite 03030025a yadi na syur manuṣyeṣu kṣamiṇaḥ pr̥thivīsamāḥ 03030025c na syāt saṁdhir manuṣyāṇāṁ krodhamūlo hi vigrahaḥ 03030026a abhiṣakto hy abhiṣajed āhanyād guruṇā hataḥ 03030026c evaṁ vināśo bhūtānām adharmaḥ prathito bhavet 03030027a ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośed anantaram 03030027c pratihanyād dhataś caiva tathā hiṁsyāc ca hiṁsitaḥ 03030028a hanyur hi pitaraḥ putrān putrāś cāpi tathā pitr̥̄n 03030028c hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca 03030029a evaṁ saṁkupite loke janma kr̥ṣṇe na vidyate 03030029c prajānāṁ saṁdhimūlaṁ hi janma viddhi śubhānane 03030030a tāḥ kṣīyeran prajāḥ sarvāḥ kṣipraṁ draupadi tādr̥śe 03030030c tasmān manyur vināśāya prajānām abhavāya ca 03030031a yasmāt tu loke dr̥śyante kṣamiṇaḥ pr̥thivīsamāḥ 03030031c tasmāj janma ca bhūtānāṁ bhavaś ca pratipadyate 03030032a kṣantavyaṁ puruṣeṇeha sarvāsv āpatsu śobhane 03030032c kṣamā bhavo hi bhūtānāṁ janma caiva prakīrtitam 03030033a ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā 03030033c yaś ca nityaṁ jitakrodho vidvān uttamapūruṣaḥ 03030034a prabhāvavān api naras tasya lokāḥ sanātanāḥ 03030034c krodhanas tv alpavijñānaḥ pretya ceha ca naśyati 03030035a atrāpy udāharantīmā gāthā nityaṁ kṣamāvatām 03030035c gītāḥ kṣamāvatā kr̥ṣṇe kāśyapena mahātmanā 03030036a kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam 03030036c yas tām evaṁ vijānāti sa sarvaṁ kṣantum arhati 03030037a kṣamā brahma kṣamā satyaṁ kṣamā bhūtaṁ ca bhāvi ca 03030037c kṣamā tapaḥ kṣamā śaucaṁ kṣamayā coddhr̥taṁ jagat 03030038a ati brahmavidāṁ lokān ati cāpi tapasvinām 03030038c ati yajñavidāṁ caiva kṣamiṇaḥ prāpnuvanti tān 03030039a kṣamā tejasvināṁ tejaḥ kṣamā brahma tapasvinām 03030039c kṣamā satyaṁ satyavatāṁ kṣamā dānaṁ kṣamā yaśaḥ 03030040a tāṁ kṣamām īdr̥śīṁ kr̥ṣṇe katham asmadvidhas tyajet 03030040c yasyāṁ brahma ca satyaṁ ca yajñā lokāś ca viṣṭhitāḥ 03030040e bhujyante yajvanāṁ lokāḥ kṣamiṇām apare tathā 03030041a kṣantavyam eva satataṁ puruṣeṇa vijānatā 03030041c yadā hi kṣamate sarvaṁ brahma saṁpadyate tadā 03030042a kṣamāvatām ayaṁ lokaḥ paraś caiva kṣamāvatām 03030042c iha saṁmānam r̥cchanti paratra ca śubhāṁ gatim 03030043a yeṣāṁ manyur manuṣyāṇāṁ kṣamayā nihataḥ sadā 03030043c teṣāṁ paratare lokās tasmāt kṣāntiḥ parā matā 03030044a iti gītāḥ kāśyapena gāthā nityaṁ kṣamāvatām 03030044c śrutvā gāthāḥ kṣamāyās tvaṁ tuṣya draupadi mā krudhaḥ 03030045a pitāmahaḥ śāṁtanavaḥ śamaṁ saṁpūjayiṣyati 03030045c ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ 03030045e kr̥paś ca saṁjayaś caiva śamam eva vadiṣyataḥ 03030046a somadatto yuyutsuś ca droṇaputras tathaiva ca 03030046c pitāmahaś ca no vyāsaḥ śamaṁ vadati nityaśaḥ 03030047a etair hi rājā niyataṁ codyamānaḥ śamaṁ prati 03030047c rājyaṁ dāteti me buddhir na cel lobhān naśiṣyati 03030048a kālo ’yaṁ dāruṇaḥ prāpto bharatānām abhūtaye 03030048c niścitaṁ me sadaivaitat purastād api bhāmini 03030049a suyodhano nārhatīti kṣamām evaṁ na vindati 03030049c arhas tasyāham ity eva tasmān māṁ vindate kṣamā 03030050a etad ātmavatāṁ vr̥ttam eṣa dharmaḥ sanātanaḥ 03030050c kṣamā caivānr̥śaṁsyaṁ ca tat kartāsmy aham añjasā 03031001 draupady uvāca 03031001a namo dhātre vidhātre ca yau mohaṁ cakratus tava 03031001c pitr̥paitāmahe vr̥tte voḍhavye te ’nyathā matiḥ 03031002a neha dharmānr̥śaṁsyābhyāṁ na kṣāntyā nārjavena ca 03031002c puruṣaḥ śriyam āpnoti na ghr̥ṇitvena karhi cit 03031003a tvāṁ ced vyasanam abhyāgād idaṁ bhārata duḥsaham 03031003c yat tvaṁ nārhasi nāpīme bhrātaras te mahaujasaḥ 03031004a na hi te ’dhyagamañ jātu tadānīṁ nādya bhārata 03031004c dharmāt priyataraṁ kiṁ cid api cej jīvitād iha 03031005a dharmārtham eva te rājyaṁ dharmārthaṁ jīvitaṁ ca te 03031005c brāhmaṇā guravaś caiva jānanty api ca devatāḥ 03031006a bhīmasenārjunau caiva mādreyau ca mayā saha 03031006c tyajes tvam iti me buddhir na tu dharmaṁ parityajeḥ 03031007a rājānaṁ dharmagoptāraṁ dharmo rakṣati rakṣitaḥ 03031007c iti me śrutam āryāṇāṁ tvāṁ tu manye na rakṣati 03031008a ananyā hi naravyāghra nityadā dharmam eva te 03031008c buddhiḥ satatam anveti chāyeva puruṣaṁ nijā 03031009a nāvamaṁsthā hi sadr̥śān nāvarāñ śreyasaḥ kutaḥ 03031009c avāpya pr̥thivīṁ kr̥tsnāṁ na te śr̥ṅgam avardhata 03031010a svāhākāraiḥ svadhābhiś ca pūjābhir api ca dvijān 03031010c daivatāni pitr̥̄ṁś caiva satataṁ pārtha sevase 03031011a brāhmaṇāḥ sarvakāmais te satataṁ pārtha tarpitāḥ 03031011c yatayo mokṣiṇaś caiva gr̥hasthāś caiva bhārata 03031012a āraṇyakebhyo lauhāni bhājanāni prayacchasi 03031012c nādeyaṁ brāhmaṇebhyas te gr̥he kiṁ cana vidyate 03031013a yad idaṁ vaiśvadevānte sāyaṁprātaḥ pradīyate 03031013c tad dattvātithibhr̥tyebhyo rājañ śeṣeṇa jīvasi 03031014a iṣṭayaḥ paśubandhāś ca kāmyanaimittikāś ca ye 03031014c vartante pākayajñāś ca yajñakarma ca nityadā 03031015a asminn api mahāraṇye vijane dasyusevite 03031015c rāṣṭrād apetya vasato dhārmas te nāvasīdati 03031016a aśvamedho rājasūyaḥ puṇḍarīko ’tha gosavaḥ 03031016c etair api mahāyajñair iṣṭaṁ te bhūridakṣiṇaiḥ 03031017a rājan parītayā buddhyā viṣame ’kṣaparājaye 03031017c rājyaṁ vasūny āyudhāni bhrātr̥̄n māṁ cāsi nirjitaḥ 03031018a r̥jor mr̥dor vadānyasya hrīmataḥ satyavādinaḥ 03031018c katham akṣavyasanajā buddhir āpatitā tava 03031019a atīva moham āyāti manaś ca paridūyate 03031019c niśāmya te duḥkham idam imāṁ cāpadam īdr̥śīm 03031020a atrāpy udāharantīmam itihāsaṁ purātanam 03031020c īśvarasya vaśe lokas tiṣṭhate nātmano yathā 03031021a dhātaiva khalu bhūtānāṁ sukhaduḥkhe priyāpriye 03031021c dadhāti sarvam īśānaḥ purastāc chukram uccaran 03031022a yathā dārumayī yoṣā naravīra samāhitā 03031022c īrayaty aṅgam aṅgāni tathā rājann imāḥ prajāḥ 03031023a ākāśa iva bhūtāni vyāpya sarvāṇi bhārata 03031023c īśvaro vidadhātīha kalyāṇaṁ yac ca pāpakam 03031024a śakunis tantubaddho vā niyato ’yam anīśvaraḥ 03031024c īśvarasya vaśe tiṣṭhan nānyeṣāṁ nātmanaḥ prabhuḥ 03031025a maṇiḥ sūtra iva proto nasyota iva govr̥ṣaḥ 03031025c dhātur ādeśam anveti tanmayo hi tadarpaṇaḥ 03031026a nātmādhīno manuṣyo ’yaṁ kālaṁ bhavati kaṁ cana 03031026c srotaso madhyam āpannaḥ kūlād vr̥kṣa iva cyutaḥ 03031027a ajño jantur anīśo ’yam ātmanaḥ sukhaduḥkhayoḥ 03031027c īśvaraprerito gacchet svargaṁ narakam eva ca 03031028a yathā vāyos tr̥ṇāgrāṇi vaśaṁ yānti balīyasaḥ 03031028c dhātur evaṁ vaśaṁ yānti sarvabhūtāni bhārata 03031029a āryakarmaṇi yuñjānaḥ pāpe vā punar īśvaraḥ 03031029c vyāpya bhūtāni carate na cāyam iti lakṣyate 03031030a hetumātram idaṁ dhātuḥ śarīraṁ kṣetrasaṁjñitam 03031030c yena kārayate karma śubhāśubhaphalaṁ vibhuḥ 03031031a paśya māyāprabhāvo ’yam īśvareṇa yathā kr̥taḥ 03031031c yo hanti bhūtair bhūtāni mohayitvātmamāyayā 03031032a anyathā paridr̥ṣṭāni munibhir vedadarśibhiḥ 03031032c anyathā parivartante vegā iva nabhasvataḥ 03031033a anyathaiva hi manyante puruṣās tāni tāni ca 03031033c anyathaiva prabhus tāni karoti vikaroti ca 03031034a yathā kāṣṭhena vā kāṣṭham aśmānaṁ cāśmanā punaḥ 03031034c ayasā cāpy ayaś chindyān nirviceṣṭam acetanam 03031035a evaṁ sa bhagavān devaḥ svayambhūḥ prapitāmahaḥ 03031035c hinasti bhūtair bhūtāni chadma kr̥tvā yudhiṣṭhira 03031036a saṁprayojya viyojyāyaṁ kāmakārakaraḥ prabhuḥ 03031036c krīḍate bhagavān bhūtair bālaḥ krīḍanakair iva 03031037a na mātr̥pitr̥vad rājan dhātā bhūteṣu vartate 03031037c roṣād iva pravr̥tto ’yaṁ yathāyam itaro janaḥ 03031038a āryāñ śīlavato dr̥ṣṭvā hrīmato vr̥ttikarśitān 03031038c anāryān sukhinaś caiva vihvalāmīva cintayā 03031039a tavemām āpadaṁ dr̥ṣṭvā samr̥ddhiṁ ca suyodhane 03031039c dhātāraṁ garhaye pārtha viṣamaṁ yo ’nupaśyati 03031040a āryaśāstrātige krūre lubdhe dharmāpacāyini 03031040c dhārtarāṣṭre śriyaṁ dattvā dhātā kiṁ phalam aśnute 03031041a karma cet kr̥tam anveti kartāraṁ nānyam r̥cchati 03031041c karmaṇā tena pāpena lipyate nūnam īśvaraḥ 03031042a atha karma kr̥taṁ pāpaṁ na cet kartāram r̥cchati 03031042c kāraṇaṁ balam eveha janāñ śocāmi durbalān 03032001 yudhiṣṭhira uvāca 03032001a valgu citrapadaṁ ślakṣṇaṁ yājñaseni tvayā vacaḥ 03032001c uktaṁ tac chrutam asmābhir nāstikyaṁ tu prabhāṣase 03032002a nāhaṁ dharmaphalānveṣī rājaputri carāmy uta 03032002c dadāmi deyam ity eva yaje yaṣṭavyam ity uta 03032003a astu vātra phalaṁ mā vā kartavyaṁ puruṣeṇa yat 03032003c gr̥hān āvasatā kr̥ṣṇe yathāśakti karomi tat 03032004a dharmaṁ carāmi suśroṇi na dharmaphalakāraṇāt 03032004c āgamān anatikramya satāṁ vr̥ttam avekṣya ca 03032004e dharma eva manaḥ kr̥ṣṇe svabhāvāc caiva me dhr̥tam 03032005a na dharmaphalam āpnoti yo dharmaṁ dogdhum icchati 03032005c yaś cainaṁ śaṅkate kr̥tvā nāstikyāt pāpacetanaḥ 03032006a ativādān madāc caiva mā dharmam atiśaṅkithāḥ 03032006c dharmātiśaṅkī puruṣas tiryaggatiparāyaṇaḥ 03032007a dharmo yasyātiśaṅkyaḥ syād ārṣaṁ vā durbalātmanaḥ 03032007c vedāc chūdra ivāpeyāt sa lokād ajarāmarāt 03032008a vedādhyāyī dharmaparaḥ kule jāto yaśasvini 03032008c sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ 03032009a pāpīyān hi sa śūdrebhyas taskarebhyo viśeṣataḥ 03032009c śāstrātigo mandabuddhir yo dharmam atiśaṅkate 03032010a pratyakṣaṁ hi tvayā dr̥ṣṭa r̥ṣir gacchan mahātapāḥ 03032010c mārkaṇḍeyo ’prameyātmā dharmeṇa cirajīvitām 03032011a vyāso vasiṣṭho maitreyo nārado lomaśaḥ śukaḥ 03032011c anye ca r̥ṣayaḥ siddhā dharmeṇaiva sucetasaḥ 03032012a pratyakṣaṁ paśyasi hy etān divyayogasamanvitān 03032012c śāpānugrahaṇe śaktān devair api garīyasaḥ 03032013a ete hi dharmam evādau varṇayanti sadā mama 03032013c kartavyam amaraprakhyāḥ pratyakṣāgamabuddhayaḥ 03032014a ato nārhasi kalyāṇi dhātāraṁ dharmam eva ca 03032014c rajomūḍhena manasā kṣeptuṁ śaṅkitum eva ca 03032015a dharmātiśaṅkī nānyasmin pramāṇam adhigacchati 03032015c ātmapramāṇa unnaddhaḥ śreyaso hy avamanyakaḥ 03032016a indriyaprītisaṁbaddhaṁ yad idaṁ lokasākṣikam 03032016c etāvān manyate bālo moham anyatra gacchati 03032017a prāyaścittaṁ na tasyāsti yo dharmam atiśaṅkate 03032017c dhyāyan sa kr̥paṇaḥ pāpo na lokān pratipadyate 03032018a pramāṇāny ativr̥tto hi vedaśāstrārthanindakaḥ 03032018c kāmalobhānugo mūḍho narakaṁ pratipadyate 03032019a yas tu nityaṁ kr̥tamatir dharmam evābhipadyate 03032019c aśaṅkamānaḥ kalyāṇi so ’mutrānantyam aśnute 03032020a ārṣaṁ pramāṇam utkramya dharmān aparipālayan 03032020c sarvaśāstrātigo mūḍhaḥ śaṁ janmasu na vindati 03032021a śiṣṭair ācaritaṁ dharmaṁ kr̥ṣṇe mā smātiśaṅkithāḥ 03032021c purāṇam r̥ṣibhiḥ proktaṁ sarvajñaiḥ sarvadarśibhiḥ 03032022a dharma eva plavo nānyaḥ svargaṁ draupadi gacchatām 03032022c saiva nauḥ sāgarasyeva vaṇijaḥ pāram r̥cchataḥ 03032023a aphālo yadi dharmaḥ syāc carito dharmacāribhiḥ 03032023c apratiṣṭhe tamasy etaj jagan majjed anindite 03032024a nirvāṇaṁ nādhigaccheyur jīveyuḥ paśujīvikām 03032024c vighātenaiva yujyeyur na cārthaṁ kiṁ cid āpnuyuḥ 03032025a tapaś ca brahmacaryaṁ ca yajñaḥ svādhyāya eva ca 03032025c dānam ārjavam etāni yadi syur aphalāni vai 03032026a nācariṣyan pare dharmaṁ pare paratare ca ye 03032026c vipralambho ’yam atyantaṁ yadi syur aphalāḥ kriyāḥ 03032027a r̥ṣayaś caiva devāś ca gandharvāsurarākṣasāḥ 03032027c īśvarāḥ kasya hetos te careyur dharmam ādr̥tāḥ 03032028a phaladaṁ tv iha vijñāya dhātāraṁ śreyasi dhruve 03032028c dharmaṁ te hy ācaran kr̥ṣṇe tad dhi dharmasanātanam 03032029a sa cāyaṁ saphalo dharmo na dharmo ’phala ucyate 03032029c dr̥śyante ’pi hi vidyānāṁ phalāni tapasāṁ tathā 03032030a tvayy etad vai vijānīhi janma kr̥ṣṇe yathā śrutam 03032030c vettha cāpi yathā jāto dhr̥ṣṭadyumnaḥ pratāpavān 03032031a etāvad eva paryāptam upamānaṁ śucismite 03032031c karmaṇāṁ phalam astīti dhīro ’lpenāpi tuṣyati 03032032a bahunāpi hy avidvāṁso naiva tuṣyanty abuddhayaḥ 03032032c teṣāṁ na dharmajaṁ kiṁ cit pretya śarmāsti karma vā 03032033a karmaṇām uta puṇyānāṁ pāpānāṁ ca phalodayaḥ 03032033c prabhavaś cāpyayaś caiva devaguhyāni bhāmini 03032034a naitāni veda yaḥ kaś cin muhyanty atra prajā imāḥ 03032034c rakṣyāṇy etāni devānāṁ gūḍhamāyā hi devatāḥ 03032035a kr̥śāṅgāḥ suvratāś caiva tapasā dagdhakilbiṣāḥ 03032035c prasannair mānasair yuktāḥ paśyanty etāni vai dvijāḥ 03032036a na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ 03032036c yaṣṭavyaṁ cāpramattena dātavyaṁ cānasūyatā 03032037a karmaṇāṁ phalam astīti tathaitad dharma śāśvatam 03032037c brahmā provāca putrāṇāṁ yad r̥ṣir veda kaśyapaḥ 03032038a tasmāt te saṁśayaḥ kr̥ṣṇe nīhāra iva naśyatu 03032038c vyavasya sarvam astīti nāstikyaṁ bhāvam utsr̥ja 03032039a īśvaraṁ cāpi bhūtānāṁ dhātāraṁ mā vicikṣipaḥ 03032039c śikṣasvainaṁ namasvainaṁ mā te bhūd buddhir īdr̥śī 03032040a yasya prasādāt tadbhakto martyo gacchaty amartyatām 03032040c uttamaṁ daivataṁ kr̥ṣṇe mātivocaḥ kathaṁ cana 03033001 draupady uvāca 03033001a nāvamanye na garhe ca dharmaṁ pārtha kathaṁ cana 03033001c īśvaraṁ kuta evāham avamaṁsye prajāpatim 03033002a ārtāhaṁ pralapāmīdam iti māṁ viddhi bhārata 03033002c bhūyaś ca vilapiṣyāmi sumanās tan nibodha me 03033003a karma khalv iha kartavyaṁ jātenāmitrakarśana 03033003c akarmāṇo hi jīvanti sthāvarā netare janāḥ 03033004a ā mātr̥stanapānāc ca yāvac chayyopasarpaṇam 03033004c jaṅgamāḥ karmaṇā vr̥ttim āpnuvanti yudhiṣṭhira 03033005a jaṅgameṣu viśeṣeṇa manuṣyā bharatarṣabha 03033005c icchanti karmaṇā vr̥ttim avāptuṁ pretya ceha ca 03033006a utthānam abhijānanti sarvabhūtāni bhārata 03033006c pratyakṣaṁ phalam aśnanti karmaṇāṁ lokasākṣikam 03033007a paśyāmi svaṁ samutthānam upajīvanti jantavaḥ 03033007c api dhātā vidhātā ca yathāyam udake bakaḥ 03033008a svakarma kuru mā glāsīḥ karmaṇā bhava daṁśitaḥ 03033008c kr̥tyaṁ hi yo ’bhijānāti sahasre nāsti so ’sti vā 03033009a tasya cāpi bhavet kāryaṁ vivr̥ddhau rakṣaṇe tathā 03033009c bhakṣyamāṇo hy anāvāpaḥ kṣīyate himavān api 03033010a utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi 03033010c api cāpy aphalaṁ karma paśyāmaḥ kurvato janān 03033010e nānyathā hy abhijānanti vr̥ttiṁ loke kathaṁ cana 03033011a yaś ca diṣṭaparo loke yaś cāyaṁ haṭhavādakaḥ 03033011c ubhāv apasadāv etau karmabuddhiḥ praśasyate 03033012a yo hi diṣṭam upāsīno nirviceṣṭaḥ sukhaṁ svapet 03033012c avasīdet sudurbuddhir āmo ghaṭa ivāmbhasi 03033013a tathaiva haṭhabuddhir yaḥ śaktaḥ karmaṇy akarmakr̥t 03033013c āsīta na ciraṁ jīved anātha iva durbalaḥ 03033014a akasmād api yaḥ kaś cid arthaṁ prāpnoti pūruṣaḥ 03033014c taṁ haṭheneti manyante sa hi yatno na kasya cit 03033015a yac cāpi kiṁ cit puruṣo diṣṭaṁ nāma labhaty uta 03033015c daivena vidhinā pārtha tad daivam iti niścitam 03033016a yat svayaṁ karmaṇā kiṁ cit phalam āpnoti pūruṣaḥ 03033016c pratyakṣaṁ cakṣuṣā dr̥ṣṭaṁ tat pauruṣam iti smr̥tam 03033017a svabhāvataḥ pravr̥tto ’nyaḥ prāpnoty arthān akāraṇāt 03033017c tat svabhāvātmakaṁ viddhi phalaṁ puruṣasattama 03033018a evaṁ haṭhāc ca daivāc ca svabhāvāt karmaṇas tathā 03033018c yāni prāpnoti puruṣas tat phalaṁ pūrvakarmaṇaḥ 03033019a dhātāpi hi svakarmaiva tais tair hetubhir īśvaraḥ 03033019c vidadhāti vibhajyeha phalaṁ pūrvakr̥taṁ nr̥ṇām 03033020a yad dhy ayaṁ puruṣaḥ kiṁ cit kurute vai śubhāśubham 03033020c tad dhātr̥vihitaṁ viddhi pūrvakarmaphalodayam 03033021a kāraṇaṁ tasya deho ’yaṁ dhātuḥ karmaṇi karmaṇi 03033021c sa yathā prerayaty enaṁ tathāyaṁ kurute ’vaśaḥ 03033022a teṣu teṣu hi kr̥tyeṣu viniyoktā maheśvaraḥ 03033022c sarvabhūtāni kaunteya kārayaty avaśāny api 03033023a manasārthān viniścitya paścāt prāpnoti karmaṇā 03033023c buddhipūrvaṁ svayaṁ dhīraḥ puruṣas tatra kāraṇam 03033024a saṁkhyātuṁ naiva śakyāni karmāṇi puruṣarṣabha 03033024c agāranagarāṇāṁ hi siddhiḥ puruṣahaitukī 03033025a tile tailaṁ gavi kṣīraṁ kāṣṭhe pāvakam antataḥ 03033025c dhiyā dhīro vijānīyād upāyaṁ cāsya siddhaye 03033026a tataḥ pravartate paścāt karaṇeṣv asya siddhaye 03033026c tāṁ siddhim upajīvanti karmaṇām iha jantavaḥ 03033027a kuśalena kr̥taṁ karma kartrā sādhu viniścitam 03033027c idaṁ tv akuśaleneti viśeṣād upalabhyate 03033028a iṣṭāpūrtaphalaṁ na syān na śiṣyo na gurur bhavet 03033028c puruṣaḥ karmasādhyeṣu syāc ced ayam akāraṇam 03033029a kartr̥tvād eva puruṣaḥ karmasiddhau praśasyate 03033029c asiddhau nindyate cāpi karmanāśaḥ kathaṁ tv iha 03033030a sarvam eva haṭhenaike diṣṭenaike vadanty uta 03033030c puruṣaprayatnajaṁ ke cit traidham etan nirucyate 03033031a na caivaitāvatā kāryaṁ manyanta iti cāpare 03033031c asti sarvam adr̥śyaṁ tu diṣṭaṁ caiva tathā haṭhaḥ 03033031e dr̥śyate hi haṭhāc caiva diṣṭāc cārthasya saṁtatiḥ 03033032a kiṁ cid daivād dhaṭhāt kiṁ cit kiṁ cid eva svakarmataḥ 03033032c puruṣaḥ phalam āpnoti caturthaṁ nātra kāraṇam 03033032e kuśalāḥ pratijānanti ye tattvaviduṣo janāḥ 03033033a tathaiva dhātā bhūtānām iṣṭāniṣṭaphalapradaḥ 03033033c yadi na syān na bhūtānāṁ kr̥paṇo nāma kaś cana 03033034a yaṁ yam artham abhiprepsuḥ kurute karma pūruṣaḥ 03033034c tat tat saphalam eva syād yadi na syāt purākr̥tam 03033035a tridvārām arthasiddhiṁ tu nānupaśyanti ye narāḥ 03033035c tathaivānarthasiddhiṁ ca yathā lokās tathaiva te 03033036a kartavyaṁ tv eva karmeti manor eṣa viniścayaḥ 03033036c ekāntena hy anīho ’yaṁ parābhavati pūruṣaḥ 03033037a kurvato hi bhavaty eva prāyeṇeha yudhiṣṭhira 03033037c ekāntaphalasiddhiṁ tu na vindaty alasaḥ kva cit 03033038a asaṁbhave tv asya hetuḥ prāyaścittaṁ tu lakṣyate 03033038c kr̥te karmaṇi rājendra tathānr̥ṇyam avāpyate 03033039a alakṣmīr āviśaty enaṁ śayānam alasaṁ naram 03033039c niḥsaṁśayaṁ phalaṁ labdhvā dakṣo bhūtim upāśnute 03033040a anarthaṁ saṁśayāvasthaṁ vr̥ṇvate muktasaṁśayāḥ 03033040c dhīrā narāḥ karmaratā na tu niḥsaṁśayaṁ kva cit 03033041a ekāntena hy anartho ’yaṁ vartate ’smāsu sāṁpratam 03033041c na tu niḥsaṁśayaṁ na syāt tvayi karmaṇy avasthite 03033042a atha vā siddhir eva syān mahimā tu tathaiva te 03033042c vr̥kodarasya bībhatsor bhrātroś ca yamayor api 03033043a anyeṣāṁ karma saphalam asmākam api vā punaḥ 03033043c viprakarṣeṇa budhyeta kr̥takarmā yathā phalam 03033044a pr̥thivīṁ lāṅgalenaiva bhittvā bījaṁ vapaty uta 03033044c āste ’tha karṣakas tūṣṇīṁ parjanyas tatra kāraṇam 03033045a vr̥ṣṭiś cen nānugr̥hṇīyād anenās tatra karṣakaḥ 03033045c yad anyaḥ puruṣaḥ kuryāt kr̥taṁ tat sakalaṁ mayā 03033046a tac ced aphalam asmākaṁ nāparādho ’sti naḥ kva cit 03033046c iti dhīro ’nvavekṣyaiva nātmānaṁ tatra garhayet 03033047a kurvato nārthasiddhir me bhavatīti ha bhārata 03033047c nirvedo nātra gantavyo dvāv etau hy asya karmaṇaḥ 03033047e siddhir vāpy atha vāsiddhir apravr̥ttir ato ’nyathā 03033048a bahūnāṁ samavāye hi bhāvānāṁ karma sidhyati 03033048c guṇābhāve phalaṁ nyūnaṁ bhavaty aphalam eva vā 03033048e anārambhe tu na phalaṁ na guṇo dr̥śyate ’cyuta 03033049a deśakālāv upāyāṁś ca maṅgalaṁ svasti vr̥ddhaye 03033049c yunakti medhayā dhīro yathāśakti yathābalam 03033050a apramattena tat kāryam upadeṣṭā parākramaḥ 03033050c bhūyiṣṭhaṁ karmayogeṣu sarva eva parākramaḥ 03033051a yaṁ tu dhīro ’nvavekṣeta śreyāṁsaṁ bahubhir guṇaiḥ 03033051c sāmnaivārthaṁ tato lipset karma cāsmai prayojayet 03033052a vyasanaṁ vāsya kāṅkṣeta vināśaṁ vā yudhiṣṭhira 03033052c api sindhor girer vāpi kiṁ punar martyadharmiṇaḥ 03033053a utthānayuktaḥ satataṁ pareṣām antaraiṣaṇe 03033053c ānr̥ṇyam āpnoti naraḥ parasyātmana eva ca 03033054a na caivātmāvamantavyaḥ puruṣeṇa kadā cana 03033054c na hy ātmaparibhūtasya bhūtir bhavati bhārata 03033055a evaṁ saṁsthitikā siddhir iyaṁ lokasya bhārata 03033055c citrā siddhigatiḥ proktā kālāvasthāvibhāgataḥ 03033056a brāhmaṇaṁ me pitā pūrvaṁ vāsayām āsa paṇḍitam 03033056c so ’smā artham imaṁ prāha pitre me bharatarṣabha 03033057a nītiṁ br̥haspatiproktāṁ bhrātr̥̄n me ’grāhayat purā 03033057c teṣāṁ sāṁkathyam aśrauṣam aham etat tadā gr̥he 03033058a sa māṁ rājan karmavatīm āgatām āha sāntvayan 03033058c śuśrūṣamāṇām āsīnāṁ pitur aṅke yudhiṣṭhira 03034001 vaiśaṁpāyana uvāca 03034001a yājñasenyā vacaḥ śrutvā bhīmaseno ’tyamarṣaṇaḥ 03034001c niḥśvasann upasaṁgamya kruddho rājānam abravīt 03034002a rājyasya padavīṁ dharmyāṁ vraja satpuruṣocitām 03034002c dharmakāmārthahīnānāṁ kiṁ no vastuṁ tapovane 03034003a naiva dharmeṇa tad rājyaṁ nārjavena na caujasā 03034003c akṣakūṭam adhiṣṭhāya hr̥taṁ duryodhanena naḥ 03034004a gomāyuneva siṁhānāṁ durbalena balīyasām 03034004c āmiṣaṁ vighasāśena tadvad rājyaṁ hi no hr̥tam 03034005a dharmaleśapraticchannaḥ prabhavaṁ dharmakāmayoḥ 03034005c artham utsr̥jya kiṁ rājan durgeṣu paritapyase 03034006a bhavato ’nuvidhānena rājyaṁ naḥ paśyatāṁ hr̥tam 03034006c ahāryam api śakreṇa guptaṁ gāṇḍīvadhanvanā 03034007a kuṇīnām iva bilvāni paṅgūnām iva dhenavaḥ 03034007c hr̥tam aiśvaryam asmākaṁ jīvatāṁ bhavataḥ kr̥te 03034008a bhavataḥ priyam ity evaṁ mahad vyasanam īdr̥śam 03034008c dharmakāme pratītasya pratipannāḥ sma bhārata 03034009a karśayāmaḥ svamitrāṇi nandayāmaś ca śātravān 03034009c ātmānaṁ bhavataḥ śāstre niyamya bharatarṣabha 03034010a yad vayaṁ na tadaivaitān dhārtarāṣṭrān nihanmahi 03034010c bhavataḥ śāstram ādāya tan nas tapati duṣkr̥tam 03034011a athainām anvavekṣasva mr̥gacaryām ivātmanaḥ 03034011c avīrācaritāṁ rājan na balasthair niṣevitām 03034012a yāṁ na kr̥ṣṇo na bībhatsur nābhimanyur na sr̥ñjayaḥ 03034012c na cāham abhinandāmi na ca mādrīsutāv ubhau 03034013a bhavān dharmo dharma iti satataṁ vratakarśitaḥ 03034013c kaccid rājan na nirvedād āpannaḥ klībajīvikām 03034014a durmanuṣyā hi nirvedam aphalaṁ sarvaghātinam 03034014c aśaktāḥ śriyam āhartum ātmanaḥ kurvate priyam 03034015a sa bhavān dr̥ṣṭimāñ śaktaḥ paśyann ātmani pauruṣam 03034015c ānr̥śaṁsyaparo rājan nānartham avabudhyase 03034016a asmān amī dhārtarāṣṭrāḥ kṣamamāṇān alaṁ sataḥ 03034016c aśaktān eva manyante tadduḥkhaṁ nāhave vadhaḥ 03034017a tatra ced yudhyamānānām ajihmam anivartinām 03034017c sarvaśo hi vadhaḥ śreyān pretya lokām̐l labhemahi 03034018a atha vā vayam evaitān nihatya bharatarṣabha 03034018c ādadīmahi gāṁ sarvāṁ tathāpi śreya eva naḥ 03034019a sarvathā kāryam etan naḥ svadharmam anutiṣṭhatām 03034019c kāṅkṣatāṁ vipulāṁ kīrtiṁ vairaṁ praticikīrṣatām 03034020a ātmārthaṁ yudhyamānānāṁ vidite kr̥tyalakṣaṇe 03034020c anyair apahr̥te rājye praśaṁsaiva na garhaṇā 03034021a karśanārtho hi yo dharmo mitrāṇām ātmanas tathā 03034021c vyasanaṁ nāma tad rājan na sa dharmaḥ kudharma tat 03034022a sarvathā dharmanityaṁ tu puruṣaṁ dharmadurbalam 03034022c jahatas tāta dharmārthau pretaṁ duḥkhasukhe yathā 03034023a yasya dharmo hi dharmārthaṁ kleśabhāṅ na sa paṇḍitaḥ 03034023c na sa dharmasya vedārthaṁ sūryasyāndhaḥ prabhām iva 03034024a yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ 03034024c rakṣate bhr̥tako ’raṇyaṁ yathā syāt tādr̥g eva saḥ 03034025a ativelaṁ hi yo ’rthārthī netarāv anutiṣṭhati 03034025c sa vadhyaḥ sarvabhūtānāṁ brahmaheva jugupsitaḥ 03034026a satataṁ yaś ca kāmārthī netarāv anutiṣṭhati 03034026c mitrāṇi tasya naśyanti dharmārthābhyāṁ ca hīyate 03034027a tasya dharmārthahīnasya kāmānte nidhanaṁ dhruvam 03034027c kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye 03034028a tasmād dharmārthayor nityaṁ na pramādyanti paṇḍitāḥ 03034028c prakr̥tiḥ sā hi kāmasya pāvakasyāraṇir yathā 03034029a sarvathā dharmamūlo ’rtho dharmaś cārthaparigrahaḥ 03034029c itaretarayonī tau viddhi meghodadhī yathā 03034030a dravyārthasparśasaṁyoge yā prītir upajāyate 03034030c sa kāmaś cittasaṁkalpaḥ śarīraṁ nāsya vidyate 03034031a arthārthī puruṣo rājan br̥hantaṁ dharmam r̥cchati 03034031c artham r̥cchati kāmārthī na kāmād anyam r̥cchatī 03034032a na hi kāmena kāmo ’nyaḥ sādhyate phalam eva tat 03034032c upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ 03034033a imāñ śakunikān rājan hanti vaitaṁsiko yathā 03034033c etad rūpam adharmasya bhūteṣu ca vihiṁsatām 03034034a kāmāl lobhāc ca dharmasya pravr̥ttiṁ yo na paśyati 03034034c sa vadhyaḥ sarvabhūtānāṁ pretya ceha ca durmatiḥ 03034035a vyaktaṁ te vidito rājann artho dravyaparigrahaḥ 03034035c prakr̥tiṁ cāpi vetthāsya vikr̥tiṁ cāpi bhūyasīm 03034036a tasya nāśaṁ vināśaṁ vā jarayā maraṇena vā 03034036c anartham iti manyante so ’yam asmāsu vartate 03034037a indriyāṇāṁ ca pañcānāṁ manaso hr̥dayasya ca 03034037c viṣaye vartamānānāṁ yā prītir upajāyate 03034037e sa kāma iti me buddhiḥ karmaṇāṁ phalam uttamam 03034038a evam eva pr̥thag dr̥ṣṭvā dharmārthau kāmam eva ca 03034038c na dharmapara eva syān na cārthaparamo naraḥ 03034038e na kāmaparamo vā syāt sarvān seveta sarvadā 03034039a dharmaṁ pūrvaṁ dhanaṁ madhye jaghanye kāmam ācaret 03034039c ahany anucared evam eṣa śāstrakr̥to vidhiḥ 03034040a kāmaṁ pūrvaṁ dhanaṁ madhye jaghanye dharmam ācaret 03034040c vayasy anucared evam eṣa śāstrakr̥to vidhiḥ 03034041a dharmaṁ cārthaṁ ca kāmaṁ ca yathāvad vadatāṁ vara 03034041c vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ 03034042a mokṣo vā paramaṁ śreya eṣa rājan sukhārthinām 03034042c prāptir vā buddhim āsthāya sopāyaṁ kurunandana 03034043a tad vāśu kriyatāṁ rājan prāptir vāpy adhigamyatām 03034043c jīvitaṁ hy āturasyeva duḥkham antaravartinaḥ 03034044a viditaś caiva te dharmaḥ satataṁ caritaś ca te 03034044c jānate tvayi śaṁsanti suhr̥daḥ karmacodanām 03034045a dānaṁ yajñaḥ satāṁ pūjā vedadhāraṇam ārjavam 03034045c eṣa dharmaḥ paro rājan phalavān pretya ceha ca 03034046a eṣa nārthavihīnena śakyo rājan niṣevitum 03034046c akhilāḥ puruṣavyāghra guṇāḥ syur yady apītare 03034047a dharmamūlaṁ jagad rājan nānyad dharmād viśiṣyate 03034047c dharmaś cārthena mahatā śakyo rājan niṣevitum 03034048a na cārtho bhaikṣacaryeṇa nāpi klaibyena karhi cit 03034048c vettuṁ śakyaḥ sadā rājan kevalaṁ dharmabuddhinā 03034049a pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ 03034049c tejasaivārthalipsāyāṁ yatasva puruṣarṣabha 03034050a bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā 03034050c kṣatriyasya viśeṣeṇa dharmas tu balam aurasam 03034051a udāram eva vidvāṁso dharmaṁ prāhur manīṣiṇaḥ 03034051c udāraṁ pratipadyasva nāvare sthātum arhasi 03034052a anubudhyasva rājendra vettha dharmān sanātanān 03034052c krūrakarmābhijāto ’si yasmād udvijate janaḥ 03034053a prajāpālanasaṁbhūtaṁ phalaṁ tava na garhitam 03034053c eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ 03034054a tasmād vicalitaḥ pārtha loke hāsyaṁ gamiṣyasi 03034054c svadharmād dhi manuṣyāṇāṁ calanaṁ na praśasyate 03034055a sa kṣātraṁ hr̥dayaṁ kr̥tvā tyaktvedaṁ śithilaṁ manaḥ 03034055c vīryam āsthāya kaunteya dhuram udvaha dhuryavat 03034056a na hi kevaladharmātmā pr̥thivīṁ jātu kaś cana 03034056c pārthivo vyajayad rājan na bhūtiṁ na punaḥ śriyam 03034057a jihvāṁ dattvā bahūnāṁ hi kṣudrāṇāṁ lubdhacetasām 03034057c nikr̥tyā labhate rājyam āhāram iva śalyakaḥ 03034058a bhrātaraḥ pūrvajātāś ca susamr̥ddhāś ca sarvaśaḥ 03034058c nikr̥tyā nirjitā devair asurāḥ pāṇḍavarṣabha 03034059a evaṁ balavataḥ sarvam iti buddhvā mahīpate 03034059c jahi śatrūn mahābāho parāṁ nikr̥tim āsthitaḥ 03034060a na hy arjunasamaḥ kaś cid yudhi yoddhā dhanurdharaḥ 03034060c bhavitā vā pumān kaś cin matsamo vā gadādharaḥ 03034061a sattvena kurute yuddhaṁ rājan subalavān api 03034061c na pramāṇena notsāhāt sattvastho bhava pāṇḍava 03034062a sattvaṁ hi mūlam arthasya vitathaṁ yad ato ’nyathā 03034062c na tu prasaktaṁ bhavati vr̥kṣacchāyeva haimanī 03034063a arthatyāgo hi kāryaḥ syād arthaṁ śreyāṁsam icchatā 03034063c bījaupamyena kaunteya mā te bhūd atra saṁśayaḥ 03034064a arthena tu samo ’nartho yatra labhyeta nodayaḥ 03034064c na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṁ hi tat 03034065a evam eva manuṣyendra dharmaṁ tyaktvālpakaṁ naraḥ 03034065c br̥hantaṁ dharmam āpnoti sa buddha iti niścitaḥ 03034066a amitraṁ mitrasaṁpannaṁ mitrair bhindanti paṇḍitāḥ 03034066c bhinnair mitraiḥ parityaktaṁ durbalaṁ kurute vaśe 03034067a sattvena kurute yuddhaṁ rājan subalavān api 03034067c nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ 03034068a sarvathā saṁhatair eva durbalair balavān api 03034068c amitraḥ śakyate hantuṁ madhuhā bhramarair iva 03034069a yathā rājan prajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ 03034069c atti caiva tathaiva tvaṁ savituḥ sadr̥śo bhava 03034070a etad dhy api tapo rājan purāṇam iti naḥ śrutam 03034070c vidhinā pālanaṁ bhūmer yat kr̥taṁ naḥ pitāmahaiḥ 03034071a apeyāt kila bhāḥ sūryāl lakṣmīś candramasas tathā 03034071c iti loko vyavasito dr̥ṣṭvemāṁ bhavato vyathām 03034072a bhavataś ca praśaṁsābhir nindābhir itarasya ca 03034072c kathāyuktāḥ pariṣadaḥ pr̥thag rājan samāgatāḥ 03034073a idam abhyadhikaṁ rājan brāhmaṇā guravaś ca te 03034073c sametāḥ kathayantīha muditāḥ satyasaṁdhatām 03034074a yan na mohān na kārpaṇyān na lobhān na bhayād api 03034074c anr̥taṁ kiṁ cid uktaṁ te na kāmān nārthakāraṇāt 03034075a yad enaḥ kurute kiṁ cid rājā bhūmim avāpnuvan 03034075c sarvaṁ tan nudate paścād yajñair vipuladakṣiṇaiḥ 03034076a brāhmaṇebhyo dadad grāmān gāś ca rājan sahasraśaḥ 03034076c mucyate sarvapāpebhyas tamobhya iva candramāḥ 03034077a paurajānapadāḥ sarve prāyaśaḥ kurunandana 03034077c savr̥ddhabālāḥ sahitāḥ śaṁsanti tvāṁ yudhiṣṭhira 03034078a śvadr̥tau kṣīram āsaktaṁ brahma vā vr̥ṣale yathā 03034078c satyaṁ stene balaṁ nāryāṁ rājyaṁ duryodhane tathā 03034079a iti nirvacanaṁ loke ciraṁ carati bhārata 03034079c api caitat striyo bālāḥ svādhyāyam iva kurvate 03034080a sa bhavān ratham āsthāya sarvopakaraṇānvitam 03034080c tvaramāṇo ’bhiniryātu ciram arthopapādakam 03034081a vācayitvā dvijaśreṣṭhān adyaiva gajasāhvayam 03034081c astravidbhiḥ parivr̥to bhrātr̥bhir dr̥ḍhadhanvibhiḥ 03034081e āśīviṣasamair vīrair marudbhir iva vr̥trahā 03034082a amitrāṁs tejasā mr̥dnann asurebhya ivārihā 03034082c śriyam ādatsva kaunteya dhārtarāṣṭrān mahābala 03034083a na hi gāṇḍīvamuktānāṁ śarāṇāṁ gārdhravāsasām 03034083c sparśam āśīviṣābhānāṁ martyaḥ kaś cana saṁsahet 03034084a na sa vīro na mātaṅgo na sadaśvo ’sti bhārata 03034084c yaḥ saheta gadāvegaṁ mama kruddhasya saṁyuge 03034085a sr̥ñjayaiḥ saha kaikeyair vr̥ṣṇīnām r̥ṣabheṇa ca 03034085c kathaṁ svid yudhi kaunteya rājyaṁ na prāpnuyāmahe 03035001 yudhiṣṭhira uvāca 03035001a asaṁśayaṁ bhārata satyam etad; yan mā tudan vākyaśalyaiḥ kṣiṇoṣi 03035001c na tvā vigarhe pratikūlam etan; mamānayād dhi vyasanaṁ va āgāt 03035002a ahaṁ hy akṣān anvapadyaṁ jihīrṣan; rājyaṁ sarāṣṭraṁ dhr̥tarāṣṭrasya putrāt 03035002c tan mā śaṭhaḥ kitavaḥ pratyadevīt; suyodhanārthaṁ subalasya putraḥ 03035003a mahāmāyaḥ śakuniḥ pārvatīyaḥ; sadā sabhāyāṁ pravapann akṣapūgān 03035003c amāyinaṁ māyayā pratyadevīt; tato ’paśyaṁ vr̥jinaṁ bhīmasena 03035004a akṣān hi dr̥ṣṭvā śakuner yathāvat; kāmānulomān ayujo yujaś ca 03035004c śakyaṁ niyantum abhaviṣyad ātmā; manyus tu hanti puruṣasya dhairyam 03035005a yantuṁ nātmā śakyate pauruṣeṇa; mānena vīryeṇa ca tāta naddhaḥ 03035005c na te vācaṁ bhīmasenābhyasūye; manye tathā tad bhavitavyam āsīt 03035006a sa no rājā dhr̥tarāṣṭrasya putro; nyapātayad vyasane rājyam icchan 03035006c dāsyaṁ ca no ’gamayad bhīmasena; yatrābhavac charaṇaṁ draupadī naḥ 03035007a tvaṁ cāpi tad vettha dhanaṁjayaś ca; punardyūtāyāgatānāṁ sabhāṁ naḥ 03035007c yan mābravīd dhr̥tarāṣṭrasya putra; ekaglahārthaṁ bharatānāṁ samakṣam 03035008a vane samā dvādaśa rājaputra; yathākāmaṁ viditam ajātaśatro 03035008c athāparaṁ cāviditaṁ carethāḥ; sarvaiḥ saha bhrātr̥bhiś chadmagūḍhaḥ 03035009a tvāṁ cec chrutvā tāta tathā carantam; avabhotsyante bhāratānāṁ carāḥ sma 03035009c anyāṁś carethās tāvato ’bdāṁs tatas tvaṁ; niścitya tat pratijānīhi pārtha 03035010a caraiś cen no ’viditaḥ kālam etaṁ; yukto rājan mohayitvā madīyān 03035010c bravīmi satyaṁ kurusaṁsadīha; tavaiva tā bhārata pañca nadyaḥ 03035011a vayaṁ caivaṁ bhrātaraḥ sarva eva; tvayā jitāḥ kālam apāsya bhogān 03035011c vasema ity āha purā sa rājā; madhye kurūṇāṁ sa mayoktas tatheti 03035012a tatra dyūtam abhavan no jaghanyaṁ; tasmiñ jitāḥ pravrajitāś ca sarve 03035012c itthaṁ ca deśān anusaṁcarāmo; vanāni kr̥cchrāṇi ca kr̥cchrarūpāḥ 03035013a suyodhanaś cāpi na śāntim icchan; bhūyaḥ sa manyor vaśam anvagacchat 03035013c udyojayām āsa kurūṁś ca sarvān; ye cāsya ke cid vaśam anvagacchan 03035014a taṁ saṁdhim āsthāya satāṁ sakāśe; ko nāma jahyād iha rājyahetoḥ 03035014c āryasya manye maraṇād garīyo; yad dharmam utkramya mahīṁ praśiṣyāt 03035015a tadaiva ced vīrakarmākariṣyo; yadā dyūte parighaṁ paryamr̥kṣaḥ 03035015c bāhū didhakṣan vāritaḥ phalgunena; kiṁ duṣkr̥taṁ bhīma tadābhaviṣyat 03035016a prāg eva caivaṁ samayakriyāyāḥ; kiṁ nābravīḥ pauruṣam āvidānaḥ 03035016c prāptaṁ tu kālaṁ tv abhipadya paścāt; kiṁ mām idānīm ativelam āttha 03035017a bhūyo ’pi duḥkhaṁ mama bhīmasena; dūye viṣasyeva rasaṁ viditvā 03035017c yad yājñasenīṁ parikr̥ṣyamāṇāṁ; saṁdr̥śya tat kṣāntam iti sma bhīma 03035018a na tv adya śakyaṁ bharatapravīra; kr̥tvā yad uktaṁ kuruvīramadhye 03035018c kālaṁ pratīkṣasva sukhodayasya; paktiṁ phalānām iva bījavāpaḥ 03035019a yadā hi pūrvaṁ nikr̥to nikr̥tyā; vairaṁ sapuṣpaṁ saphalaṁ viditvā 03035019c mahāguṇaṁ harati hi pauruṣeṇa; tadā vīro jīvati jīvaloke 03035020a śriyaṁ ca loke labhate samagrāṁ; manye cāsmai śatravaḥ saṁnamante 03035020c mitrāṇi cainam atirāgād bhajante; devā ivendram anujīvanti cainam 03035021a mama pratijñāṁ ca nibodha satyāṁ; vr̥ṇe dharmam amr̥tāj jīvitāc ca 03035021c rājyaṁ ca putrāś ca yaśo dhanaṁ ca; sarvaṁ na satyasya kalām upaiti 03036001 bhīmasena uvāca 03036001a saṁdhiṁ kr̥tvaiva kālena antakena patatriṇā 03036001c anantenāprameyena srotasā sarvahāriṇā 03036002a pratyakṣaṁ manyase kālaṁ martyaḥ san kālabandhanaḥ 03036002c phenadharmā mahārāja phaladharmā tathaiva ca 03036003a nimeṣād api kaunteya yasyāyur apacīyate 03036003c sūcyevāñjanacūrṇasya kim iti pratipālayet 03036004a yo nūnam amitāyuḥ syād atha vāpi pramāṇavit 03036004c sa kālaṁ vai pratīkṣeta sarvapratyakṣadarśivān 03036005a pratīkṣamāṇān kālo naḥ samā rājaṁs trayodaśa 03036005c āyuṣo ’pacayaṁ kr̥tvā maraṇāyopaneṣyati 03036006a śarīriṇāṁ hi maraṇaṁ śarīre nityam āśritam 03036006c prāg eva maraṇāt tasmād rājyāyaiva ghaṭāmahe 03036007a yo na yāti prasaṁkhyānam aspaṣṭo bhūmivardhanaḥ 03036007c ayātayitvā vairāṇi so ’vasīdati gaur iva 03036008a yo na yātayate vairam alpasattvodyamaḥ pumān 03036008c aphalaṁ tasya janmāhaṁ manye durjātajāyinaḥ 03036009a hairaṇyau bhavato bāhū śrutir bhavati pārthiva 03036009c hatvā dviṣantaṁ saṁgrāme bhuktvā bāhvarjitaṁ vasu 03036010a hatvā cet puruṣo rājan nikartāram ariṁdama 03036010c ahnāya narakaṁ gacchet svargeṇāsya sa saṁmitaḥ 03036011a amarṣajo hi saṁtāpaḥ pāvakād dīptimattaraḥ 03036011c yenāham abhisaṁtapto na naktaṁ na divā śaye 03036012a ayaṁ ca pārtho bībhatsur variṣṭho jyāvikarṣaṇe 03036012c āste paramasaṁtapto nūnaṁ siṁha ivāśaye 03036013a yo ’yam eko ’bhimanute sarvām̐l loke dhanurbhr̥taḥ 03036013c so ’yam ātmajam ūṣmāṇaṁ mahāhastīva yacchati 03036014a nakulaḥ sahadevaś ca vr̥ddhā mātā ca vīrasūḥ 03036014c tavaiva priyam icchanta āsate jaḍamūkavat 03036015a sarve te priyam icchanti bāndhavāḥ saha sr̥ñjayaiḥ 03036015c aham eko ’bhisaṁtapto mātā ca prativindhyataḥ 03036016a priyam eva tu sarveṣāṁ yad bravīmy uta kiṁ cana 03036016c sarve hī vyasanaṁ prāptāḥ sarve yuddhābhinandinaḥ 03036017a netaḥ pāpīyasī kā cid āpad rājan bhaviṣyati 03036017c yan no nīcair alpabalai rājyam ācchidya bhujyate 03036018a śīladoṣād ghr̥ṇāviṣṭa ānr̥śaṁsyāt paraṁtapa 03036018c kleśāṁs titikṣase rājan nānyaḥ kaś cit praśaṁsati 03036019a ghr̥ṇī brāhmaṇarūpo ’si kathaṁ kṣatre ajāyathāḥ 03036019c asyāṁ hi yonau jāyante prāyaśaḥ krūrabuddhayaḥ 03036020a aśrauṣīs tvaṁ rājadharmān yathā vai manur abravīt 03036020c krūrān nikr̥tisaṁyuktān vihitān aśamātmakān 03036021a kartavye puruṣavyāghra kim āsse pīṭhasarpavat 03036021c buddhyā vīryeṇa saṁyuktaḥ śrutenābhijanena ca 03036022a tr̥ṇānāṁ muṣṭinaikena himavantaṁ tu parvatam 03036022c channam icchasi kaunteya yo ’smān saṁvartum icchasi 03036023a ajñātacaryā gūḍhena pr̥thivyāṁ viśrutena ca 03036023c divīva pārtha sūryeṇa na śakyā carituṁ tvayā 03036024a br̥hacchāla ivānūpe śākhāpuṣpapalāśavān 03036024c hastī śveta ivājñātaḥ kathaṁ jiṣṇuś cariṣyati 03036025a imau ca siṁhasaṁkāśau bhrātarau sahitau śiśū 03036025c nakulaḥ sahadevaś ca kathaṁ pārtha cariṣyataḥ 03036026a puṇyakīrtī rājaputrī draupadī vīrasūr iyam 03036026c viśrutā katham ajñātā kr̥ṣṇā pārtha cariṣyati 03036027a māṁ cāpi rājañ jānanti ākumāram imāḥ prajāḥ 03036027c ajñātacaryāṁ paśyāmi meror iva nigūhanam 03036028a tathaiva bahavo ’smābhī rāṣṭrebhyo vipravāsitāḥ 03036028c rājāno rājaputrāś ca dhr̥tarāṣṭram anuvratāḥ 03036029a na hi te ’py upaśāmyanti nikr̥tānāṁ nirākr̥tāḥ 03036029c avaśyaṁ tair nikartavyam asmākaṁ tatpriyaiṣibhiḥ 03036030a te ’py asmāsu prayuñjīran pracchannān subahūñ janān 03036030c ācakṣīraṁś ca no jñātvā tan naḥ syāt sumahad bhayam 03036031a asmābhir uṣitāḥ samyag vane māsās trayodaśa 03036031c parimāṇena tān paśya tāvataḥ parivatsarān 03036032a asti māsaḥ pratinidhir yathā prāhur manīṣiṇaḥ 03036032c pūtikān iva somasya tathedaṁ kriyatām iti 03036033a atha vānaḍuhe rājan sādhave sādhuvāhine 03036033c sauhityadānād ekasmād enasaḥ pratimucyate 03036034a tasmāc chatruvadhe rājan kriyatāṁ niścayas tvayā 03036034c kṣatriyasya tu sarvasya nānyo dharmo ’sti saṁyugāt 03037001 vaiśaṁpāyana uvāca 03037001a bhīmasenavacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ 03037001c niḥśvasya puruṣavyāghraḥ saṁpradadhyau paraṁtapaḥ 03037002a sa muhūrtam iva dhyātvā viniścityetikr̥tyatām 03037002c bhīmasenam idaṁ vākyam apadāntaram abravīt 03037003a evam etan mahābāho yathā vadasi bhārata 03037003c idam anyat samādhatsva vākyaṁ me vākyakovida 03037004a mahāpāpāni karmāṇi yāni kevalasāhasāt 03037004c ārabhyante bhīmasena vyathante tāni bhārata 03037005a sumantrite suvikrānte sukr̥te suvicārite 03037005c sidhyanty arthā mahābāho daivaṁ cātra pradakṣiṇam 03037006a tvaṁ tu kevalacāpalyād baladarpocchritaḥ svayam 03037006c ārabdhavyam idaṁ karma manyase śr̥ṇu tatra me 03037007a bhūriśravāḥ śalaś caiva jalasaṁdhaś ca vīryavān 03037007c bhīṣmo droṇaś ca karṇaś ca droṇaputraś ca vīryavān 03037008a dhārtarāṣṭrā durādharṣā duryodhanapurogamāḥ 03037008c sarva eva kr̥tāstrāś ca satataṁ cātatāyinaḥ 03037009a rājānaḥ pārthivāś caiva ye ’smābhir upatāpitāḥ 03037009c saṁśritāḥ kauravaṁ pakṣaṁ jātasnehāś ca sāṁpratam 03037010a duryodhanahite yuktā na tathāsmāsu bhārata 03037010c pūrṇakośā balopetāḥ prayatiṣyanti rakṣaṇe 03037011a sarve kauravasainyasya saputrāmātyasainikāḥ 03037011c saṁvibhaktā hi mātrābhir bhogair api ca sarvaśaḥ 03037012a duryodhanena te vīrā mānitāś ca viśeṣataḥ 03037012c prāṇāṁs tyakṣyanti saṁgrāme iti me niścitā matiḥ 03037013a samā yady api bhīṣmasya vr̥ttir asmāsu teṣu ca 03037013c droṇasya ca mahābāho kr̥pasya ca mahātmanaḥ 03037014a avaśyaṁ rājapiṇḍas tair nirveśya iti me matiḥ 03037014c tasmāt tyakṣyanti saṁgrāme prāṇān api sudustyajān 03037015a sarve divyāstravidvāṁsaḥ sarve dharmaparāyaṇāḥ 03037015c ajeyāś ceti me buddhir api devaiḥ savāsavaiḥ 03037016a amarṣī nityasaṁhr̥ṣṭas tatra karṇo mahārathaḥ 03037016c sarvāstravid anādhr̥ṣya abhedyakavacāvr̥taḥ 03037017a anirjitya raṇe sarvān etān puruṣasattamān 03037017c aśakyo hy asahāyena hantuṁ duryodhanas tvayā 03037018a na nidrām adhigacchāmi cintayāno vr̥kodara 03037018c ati sarvān dhanurgrāhān sūtaputrasya lāghavam 03037019a etad vacanam ājñāya bhīmaseno ’tyamarṣaṇaḥ 03037019c babhūva vimanās trasto na caivovāca kiṁ cana 03037020a tayoḥ saṁvadator evaṁ tadā pāṇḍavayor dvayoḥ 03037020c ājagāma mahāyogī vyāsaḥ satyavatīsutaḥ 03037021a so ’bhigamya yathānyāyaṁ pāṇḍavaiḥ pratipūjitaḥ 03037021c yudhiṣṭhiram idaṁ vākyam uvāca vadatāṁ varaḥ 03037022a yudhiṣṭhira mahābāho vedmi te hr̥di mānasam 03037022c manīṣayā tataḥ kṣipram āgato ’smi nararṣabha 03037023a bhīṣmād droṇāt kr̥pāt karṇād droṇaputrāc ca bhārata 03037023c yat te bhayam amitraghna hr̥di saṁparivartate 03037024a tat te ’haṁ nāśayiṣyāmi vidhidr̥ṣṭena hetunā 03037024c tac chrutvā dhr̥tim āsthāya karmaṇā pratipādaya 03037025a tata ekāntam unnīya pārāśaryo yudhiṣṭhiram 03037025c abravīd upapannārtham idaṁ vākyaviśāradaḥ 03037026a śreyasas te paraḥ kālaḥ prāpto bharatasattama 03037026c yenābhibhavitā śatrūn raṇe pārtho dhanaṁjayaḥ 03037027a gr̥hāṇemāṁ mayā proktāṁ siddhiṁ mūrtimatīm iva 03037027c vidyāṁ pratismr̥tiṁ nāma prapannāya bravīmi te 03037027e yām avāpya mahābāhur arjunaḥ sādhayiṣyati 03037028a astrahetor mahendraṁ ca rudraṁ caivābhigacchatu 03037028c varuṇaṁ ca dhaneśaṁ ca dharmarājaṁ ca pāṇḍava 03037028e śakto hy eṣa surān draṣṭuṁ tapasā vikrameṇa ca 03037029a r̥ṣir eṣa mahātejā nārāyaṇasahāyavān 03037029c purāṇaḥ śāśvato devo viṣṇor aṁśaḥ sanātanaḥ 03037030a astrāṇīndrāc ca rudrāc ca lokapālebhya eva ca 03037030c samādāya mahābāhur mahat karma kariṣyati 03037031a vanād asmāc ca kaunteya vanam anyad vicintyatām 03037031c nivāsārthāya yad yuktaṁ bhaved vaḥ pr̥thivīpate 03037032a ekatra ciravāso hi na prītijanano bhavet 03037032c tāpasānāṁ ca śāntānāṁ bhaved udvegakārakaḥ 03037033a mr̥gāṇām upayogaś ca vīrudoṣadhisaṁkṣayaḥ 03037033c bibharṣi hi bahūn viprān vedavedāṅgapāragān 03037034a evam uktvā prapannāya śucaye bhagavān prabhuḥ 03037034c provāca yogatattvajño yogavidyām anuttamām 03037035a dharmarājñe tadā dhīmān vyāsaḥ satyavatīsutaḥ 03037035c anujñāya ca kaunteyaṁ tatraivāntaradhīyata 03037036a yudhiṣṭhiras tu dharmātmā tad brahma manasā yataḥ 03037036c dhārayām āsa medhāvī kāle kāle samabhyasan 03037037a sa vyāsavākyamudito vanād dvaitavanāt tataḥ 03037037c yayau sarasvatītīre kāmyakaṁ nāma kānanam 03037038a tam anvayur mahārāja śikṣākṣaravidas tathā 03037038c brāhmaṇās tapasā yuktā devendram r̥ṣayo yathā 03037039a tataḥ kāmyakam āsādya punas te bharatarṣabhāḥ 03037039c nyaviśanta mahātmānaḥ sāmātyāḥ sapadānugāḥ 03037040a tatra te nyavasan rājan kaṁ cit kālaṁ manasvinaḥ 03037040c dhanurvedaparā vīrāḥ śr̥ṇvānā vedam uttamam 03037041a caranto mr̥gayāṁ nityaṁ śuddhair bāṇair mr̥gārthinaḥ 03037041c pitr̥daivataviprebhyo nirvapanto yathāvidhi 03038001 vaiśaṁpāyana uvāca 03038001a kasya cit tv atha kālasya dharmarājo yudhiṣṭhiraḥ 03038001c saṁsmr̥tya munisaṁdeśam idaṁ vacanam abravīt 03038002a vivikte viditaprajñam arjunaṁ bharatarṣabham 03038002c sāntvapūrvaṁ smitaṁ kr̥tvā pāṇinā parisaṁspr̥śan 03038003a sa muhūrtam iva dhyātvā vanavāsam ariṁdamaḥ 03038003c dhanaṁjayaṁ dharmarājo rahasīdam uvāca ha 03038004a bhīṣme droṇe kr̥pe karṇe droṇaputre ca bhārata 03038004c dhanurvedaś catuṣpāda eteṣv adya pratiṣṭhitaḥ 03038005a brāhmaṁ daivam āsuraṁ ca saprayogacikitsitam 03038005c sarvāstrāṇāṁ prayogaṁ ca te ’bhijānanti kr̥tsnaśaḥ 03038006a te sarve dhr̥tarāṣṭrasya putreṇa parisāntvitāḥ 03038006c saṁvibhaktāś ca tuṣṭāś ca guruvat teṣu vartate 03038007a sarvayodheṣu caivāsya sadā vr̥ttir anuttamā 03038007c śaktiṁ na hāpayiṣyanti te kāle pratipūjitāḥ 03038008a adya ceyaṁ mahī kr̥tsnā duryodhanavaśānugā 03038008c tvayi vyapāśrayo ’smākaṁ tvayi bhāraḥ samāhitaḥ 03038008e tatra kr̥tyaṁ prapaśyāmi prāptakālam ariṁdama 03038009a kr̥ṣṇadvaipāyanāt tāta gr̥hītopaniṣan mayā 03038009c tayā prayuktayā samyag jagat sarvaṁ prakāśate 03038009e tena tvaṁ brahmaṇā tāta saṁyuktaḥ susamāhitaḥ 03038010a devatānāṁ yathākālaṁ prasādaṁ pratipālaya 03038010c tapasā yojayātmānam ugreṇa bharatarṣabha 03038011a dhanuṣmān kavacī khaḍgī muniḥ sārasamanvitaḥ 03038011c na kasya cid dadan mārgaṁ gaccha tātottarāṁ diśam 03038011e indre hy astrāṇi divyāni samastāni dhanaṁjaya 03038012a vr̥trād bhītais tadā devair balam indre samarpitam 03038012c tāny ekasthāni sarvāṇi tatas tvaṁ pratipatsyase 03038013a śakram eva prapadyasva sa te ’strāṇi pradāsyati 03038013c dīkṣito ’dyaiva gaccha tvaṁ draṣṭuṁ devaṁ puraṁdaram 03038014a evam uktvā dharmarājas tam adhyāpayata prabhuḥ 03038014c dīkṣitaṁ vidhinā tena yatavākkāyamānasam 03038014e anujajñe tato vīraṁ bhrātā bhrātaram agrajaḥ 03038015a nideśād dharmarājasya draṣṭuṁ devaṁ puraṁdaram 03038015c dhanur gāṇḍīvam ādāya tathākṣayyau maheṣudhī 03038016a kavacī satalatrāṇo baddhagodhāṅgulitravān 03038016c hutvāgniṁ brāhmaṇān niṣkaiḥ svasti vācya mahābhujaḥ 03038017a prātiṣṭhata mahābāhuḥ pragr̥hītaśarāsanaḥ 03038017c vadhāya dhārtarāṣṭrāṇāṁ niḥśvasyordhvam udīkṣya ca 03038018a taṁ dr̥ṣṭvā tatra kaunteyaṁ pragr̥hītaśarāsanam 03038018c abruvan brāhmaṇāḥ siddhā bhūtāny antarhitāni ca 03038018e kṣipraṁ prāpnuhi kaunteya manasā yad yad icchasi 03038019a taṁ siṁham iva gacchantaṁ śālaskandhorum arjunam 03038019c manāṁsy ādāya sarveṣāṁ kr̥ṣṇā vacanam abravīt 03038020a yat te kuntī mahābāho jātasyaicchad dhanaṁjaya 03038020c tat te ’stu sarvaṁ kaunteya yathā ca svayam icchasi 03038021a māsmākaṁ kṣatriyakule janma kaś cid avāpnuyāt 03038021c brāhmaṇebhyo namo nityaṁ yeṣāṁ yuddhe na jīvikā 03038022a nūnaṁ te bhrātaraḥ sarve tvatkathābhiḥ prajāgare 03038022c raṁsyante vīrakarmāṇi kīrtayantaḥ punaḥ punaḥ 03038023a naiva naḥ pārtha bhogeṣu na dhane nota jīvite 03038023c tuṣṭir buddhir bhavitrī vā tvayi dīrghapravāsini 03038024a tvayi naḥ pārtha sarveṣāṁ sukhaduḥkhe samāhite 03038024c jīvitaṁ maraṇaṁ caiva rājyam aiśvaryam eva ca 03038024e āpr̥ṣṭo me ’si kaunteya svasti prāpnuhi pāṇḍava 03038025a namo dhātre vidhātre ca svasti gaccha hy anāmayam 03038025c svasti te ’stv āntarikṣebhyaḥ pārthivebhyaś ca bhārata 03038025e divyebhyaś caiva bhūtebhyo ye cānye paripanthinaḥ 03038026a tataḥ pradakṣiṇaṁ kr̥tvā bhrātr̥̄n dhaumyaṁ ca pāṇḍavaḥ 03038026c prātiṣṭhata mahābāhuḥ pragr̥hya ruciraṁ dhanuḥ 03038027a tasya mārgād apākrāman sarvabhūtāni gacchataḥ 03038027c yuktasyaindreṇa yogena parākrāntasya śuṣmiṇaḥ 03038028a so ’gacchat parvataṁ puṇyam ekāhnaiva mahāmanāḥ 03038028c manojavagatir bhūtvā yogayukto yathānilaḥ 03038029a himavantam atikramya gandhamādanam eva ca 03038029c atyakrāmat sa durgāṇi divārātram atandritaḥ 03038030a indrakīlaṁ samāsādya tato ’tiṣṭhad dhanaṁjayaḥ 03038030c antarikṣe hi śuśrāva tiṣṭheti sa vacas tadā 03038031a tato ’paśyat savyasācī vr̥kṣamūle tapasvinam 03038031c brāhmyā śriyā dīpyamānaṁ piṅgalaṁ jaṭilaṁ kr̥śam 03038032a so ’bravīd arjunaṁ tatra sthitaṁ dr̥ṣṭvā mahātapāḥ 03038032c kas tvaṁ tāteha saṁprāpto dhanuṣmān kavacī śarī 03038032e nibaddhāsitalatrāṇaḥ kṣatradharmam anuvrataḥ 03038033a neha śastreṇa kartavyaṁ śāntānām ayam ālayaḥ 03038033c vinītakrodhaharṣāṇāṁ brāhmaṇānāṁ tapasvinām 03038034a nehāsti dhanuṣā kāryaṁ na saṁgrāmeṇa karhi cit 03038034c nikṣipaitad dhanus tāta prāpto ’si paramāṁ gatim 03038035a ity anantaujasaṁ vīraṁ yathā cānyaṁ pr̥thagjanam 03038035c tathā vācam athābhīkṣṇaṁ brāhmaṇo ’rjunam abravīt 03038035e na cainaṁ cālayām āsa dhairyāt sudr̥ḍhaniścayam 03038036a tam uvāca tataḥ prītaḥ sa dvijaḥ prahasann iva 03038036c varaṁ vr̥ṇīṣva bhadraṁ te śakro ’ham arisūdana 03038037a evam uktaḥ pratyuvāca sahasrākṣaṁ dhanaṁjayaḥ 03038037c prāñjaliḥ praṇato bhūtvā śūraḥ kurukulodvahaḥ 03038038a īpsito hy eṣa me kāmo varaṁ cainaṁ prayaccha me 03038038c tvatto ’dya bhagavann astraṁ kr̥tsnam icchāmi veditum 03038039a pratyuvāca mahendras taṁ prītātmā prahasann iva 03038039c iha prāptasya kiṁ kāryam astrais tava dhanaṁjaya 03038039e kāmān vr̥ṇīṣva lokāṁś ca prāpto ’si paramāṁ gatim 03038040a evam uktaḥ pratyuvāca sahasrākṣaṁ dhanaṁjayaḥ 03038040c na lokān na punaḥ kāmān na devatvaṁ kutaḥ sukham 03038041a na ca sarvāmaraiśvaryaṁ kāmaye tridaśādhipa 03038041c bhrātr̥̄ṁs tān vipine tyaktvā vairam apratiyātya ca 03038041e akīrtiṁ sarvalokeṣu gaccheyaṁ śāśvatīḥ samāḥ 03038042a evam uktaḥ pratyuvāca vr̥trahā pāṇḍunandanam 03038042c sāntvayañ ślakṣṇayā vācā sarvalokanamaskr̥taḥ 03038043a yadā drakṣyasi bhūteśaṁ tryakṣaṁ śūladharaṁ śivam 03038043c tadā dātāsmi te tāta divyāny astrāṇi sarvaśaḥ 03038044a kriyatāṁ darśane yatno devasya parameṣṭhinaḥ 03038044c darśanāt tasya kaunteya saṁsiddhaḥ svargam eṣyasi 03038045a ity uktvā phalgunaṁ śakro jagāmādarśanaṁ tataḥ 03038045c arjuno ’py atha tatraiva tasthau yogasamanvitaḥ 03039001 janamejaya uvāca 03039001a bhagavañ śrotum icchāmi pārthasyākliṣṭakarmaṇaḥ 03039001c vistareṇa kathām etāṁ yathāstrāṇy upalabdhavān 03039002a kathaṁ sa puruṣavyāghro dīrghabāhur dhanaṁjayaḥ 03039002c vanaṁ praviṣṭas tejasvī nirmanuṣyam abhītavat 03039003a kiṁ ca tena kr̥taṁ tatra vasatā brahmavittama 03039003c kathaṁ ca bhagavān sthāṇur devarājaś ca toṣitaḥ 03039004a etad icchāmy ahaṁ śrotuṁ tvatprasādād dvijottama 03039004c tvaṁ hi sarvajña divyaṁ ca mānuṣaṁ caiva vettha ha 03039005a atyadbhutaṁ mahāprājña romaharṣaṇam arjunaḥ 03039005c bhavena saha saṁgrāmaṁ cakārāpratimaṁ kila 03039005e purā praharatāṁ śreṣṭhaḥ saṁgrāmeṣv aparājitaḥ 03039006a yac chrutvā narasiṁhānāṁ dainyaharṣātivismayāt 03039006c śūrāṇām api pārthānāṁ hr̥dayāni cakampire 03039007a yad yac ca kr̥tavān anyat pārthas tad akhilaṁ vada 03039007c na hy asya ninditaṁ jiṣṇoḥ susūkṣmam api lakṣaye 03039007e caritaṁ tasya śūrasya tan me sarvaṁ prakīrtaya 03039008 vaiśaṁpāyana uvāca 03039008a kathayiṣyāmi te tāta kathām etāṁ mahātmanaḥ 03039008c divyāṁ kauravaśārdūla mahatīm adbhutopamām 03039009a gātrasaṁsparśasaṁbandhaṁ tryambakeṇa sahānagha 03039009c pārthasya devadevena śr̥ṇu samyak samāgamam 03039010a yudhiṣṭhiraniyogāt sa jagāmāmitavikramaḥ 03039010c śakraṁ sureśvaraṁ draṣṭuṁ devadevaṁ ca śaṁkaram 03039011a divyaṁ tad dhanur ādāya khaḍgaṁ ca puruṣarṣabhaḥ 03039011c mahābalo mahābāhur arjunaḥ kāryasiddhaye 03039011e diśaṁ hy udīcīṁ kauravyo himavacchikharaṁ prati 03039012a aindriḥ sthiramanā rājan sarvalokamahārathaḥ 03039012c tvarayā parayā yuktas tapase dhr̥taniścayaḥ 03039012e vanaṁ kaṇṭakitaṁ ghoram eka evānvapadyata 03039013a nānāpuṣpaphalopetaṁ nānāpakṣiniṣevitam 03039013c nānāmr̥gagaṇākīrṇaṁ siddhacāraṇasevitam 03039014a tataḥ prayāte kaunteye vanaṁ mānuṣavarjitam 03039014c śaṅkhānāṁ paṭahānāṁ ca śabdaḥ samabhavad divi 03039015a puṣpavarṣaṁ ca sumahan nipapāta mahītale 03039015c meghajālaṁ ca vitataṁ chādayām āsa sarvataḥ 03039016a atītya vanadurgāṇi saṁnikarṣe mahāgireḥ 03039016c śuśubhe himavatpr̥ṣṭhe vasamāno ’rjunas tadā 03039017a tatrāpaśyad drumān phullān vihagair valgu nāditān 03039017c nadīś ca bahulāvartā nīlavaiḍūryasaṁnibhāḥ 03039018a haṁsakāraṇḍavodgītāḥ sārasābhirutās tathā 03039018c puṁskokilarutāś caiva krauñcabarhiṇanāditāḥ 03039019a manoharavanopetās tasminn atiratho ’rjunaḥ 03039019c puṇyaśītāmalajalāḥ paśyan prītamanābhavat 03039020a ramaṇīye vanoddeśe ramamāṇo ’rjunas tadā 03039020c tapasy ugre vartamāna ugratejā mahāmanāḥ 03039021a darbhacīraṁ nivasyātha daṇḍājinavibhūṣitaḥ 03039021c pūrṇe pūrṇe trirātre tu māsam ekaṁ phalāśanaḥ 03039021e dviguṇenaiva kālena dvitīyaṁ māsam atyagāt 03039022a tr̥tīyam api māsaṁ sa pakṣeṇāhāram ācaran 03039022c śīrṇaṁ ca patitaṁ bhūmau parṇaṁ samupayuktavān 03039023a caturthe tv atha saṁprāpte māsi pūrṇe tataḥ param 03039023c vāyubhakṣo mahābāhur abhavat pāṇḍunandanaḥ 03039023e ūrdhvabāhur nirālambaḥ pādāṅguṣṭhāgraviṣṭhitaḥ 03039024a sadopasparśanāc cāsya babhūvur amitaujasaḥ 03039024c vidyudambhoruhanibhā jaṭās tasya mahātmanaḥ 03039025a tato maharṣayaḥ sarve jagmur devaṁ pinākinam 03039025c śitikaṇṭhaṁ mahābhāgaṁ praṇipatya prasādya ca 03039025e sarve nivedayām āsuḥ karma tat phalgunasya ha 03039026a eṣa pārtho mahātejā himavatpr̥ṣṭham āśritaḥ 03039026c ugre tapasi duṣpāre sthito dhūmāyayan diśaḥ 03039027a tasya deveśa na vayaṁ vidmaḥ sarve cikīrṣitam 03039027c saṁtāpayati naḥ sarvān asau sādhu nivāryatām 03039028 maheśvara uvāca 03039028a śīghraṁ gacchata saṁhr̥ṣṭā yathāgatam atandritāḥ 03039028c aham asya vijānāmi saṁkalpaṁ manasi sthitam 03039029a nāsya svargaspr̥hā kā cin naiśvaryasya na cāyuṣaḥ 03039029c yat tv asya kāṅkṣitaṁ sarvaṁ tat kariṣye ’ham adya vai 03039030 vaiśaṁpāyana uvāca 03039030a te śrutva śarvavacanam r̥ṣayaḥ satyavādinaḥ 03039030c prahr̥ṣṭamanaso jagmur yathāsvaṁ punar āśramān 03040001 vaiśaṁpāyana uvāca 03040001a gateṣu teṣu sarveṣu tapasviṣu mahātmasu 03040001c pinākapāṇir bhagavān sarvapāpaharo haraḥ 03040002a kairātaṁ veṣam āsthāya kāñcanadrumasaṁnibham 03040002c vibhrājamāno vapuṣā girir merur ivāparaḥ 03040003a śrīmad dhanur upādāya śarāṁś cāśīviṣopamān 03040003c niṣpapāta mahārciṣmān dahan kakṣam ivānalaḥ 03040004a devyā sahomayā śrīmān samānavrataveṣayā 03040004c nānāveṣadharair hr̥ṣṭair bhūtair anugatas tadā 03040005a kirātaveṣapracchannaḥ strībhiś cānu sahasraśaḥ 03040005c aśobhata tadā rājan sa devo ’tīva bhārata 03040006a kṣaṇena tad vanaṁ sarvaṁ niḥśabdam abhavat tadā 03040006c nādaḥ prasravaṇānāṁ ca pakṣiṇāṁ cāpy upāramat 03040007a sa saṁnikarṣam āgamya pārthasyākliṣṭakarmaṇaḥ 03040007c mūkaṁ nāma diteḥ putraṁ dadarśādbhutadarśanam 03040008a vārāhaṁ rūpam āsthāya tarkayantam ivārjunam 03040008c hantuṁ paramaduṣṭātmā tam uvācātha phalgunaḥ 03040009a gāṇḍīvaṁ dhanur ādāya śarāṁś cāśīviṣopamān 03040009c sajyaṁ dhanurvaraṁ kr̥tvā jyāghoṣeṇa ninādayan 03040010a yan māṁ prārthayase hantum anāgasam ihāgatam 03040010c tasmāt tvāṁ pūrvam evāhaṁ neṣyāmi yamasādanam 03040011a taṁ dr̥ṣṭvā prahariṣyantaṁ phalgunaṁ dr̥ḍhadhanvinam 03040011c kirātarūpī sahasā vārayām āsa śaṁkaraḥ 03040012a mayaiṣa prārthitaḥ pūrvaṁ nīlameghasamaprabhaḥ 03040012c anādr̥tyaiva tad vākyaṁ prajahārātha phalgunaḥ 03040013a kirātaś ca samaṁ tasminn ekalakṣye mahādyutiḥ 03040013c pramumocāśaniprakhyaṁ śaram agniśikhopamam 03040014a tau muktau sāyakau tābhyāṁ samaṁ tatra nipetatuḥ 03040014c mūkasya gātre vistīrṇe śailasaṁhanane tadā 03040015a yathāśaniviniṣpeṣo vajrasyeva ca parvate 03040015c tathā tayoḥ saṁnipātaḥ śarayor abhavat tadā 03040016a sa viddho bahubhir bāṇair dīptāsyaiḥ pannagair iva 03040016c mamāra rākṣasaṁ rūpaṁ bhūyaḥ kr̥tvā vibhīṣaṇam 03040017a dadarśātha tato jiṣṇuḥ puruṣaṁ kāñcanaprabham 03040017c kirātaveṣapracchannaṁ strīsahāyam amitrahā 03040017e tam abravīt prītamanāḥ kaunteyaḥ prahasann iva 03040018a ko bhavān aṭate śūnye vane strīgaṇasaṁvr̥taḥ 03040018c na tvam asmin vane ghore bibheṣi kanakaprabha 03040019a kimarthaṁ ca tvayā viddho mr̥go ’yaṁ matparigrahaḥ 03040019c mayābhipannaḥ pūrvaṁ hi rākṣaso ’yam ihāgataḥ 03040020a kāmāt paribhavād vāpi na me jīvan vimokṣyase 03040020c na hy eṣa mr̥gayādharmo yas tvayādya kr̥to mayi 03040020e tena tvāṁ bhraṁśayiṣyāmi jīvitāt parvatāśraya 03040021a ity uktaḥ pāṇḍaveyena kirātaḥ prahasann iva 03040021c uvāca ślakṣṇayā vācā pāṇḍavaṁ savyasācinam 03040022a mamaivāyaṁ lakṣyabhūtaḥ pūrvam eva parigrahaḥ 03040022c mamaiva ca prahāreṇa jīvitād vyavaropitaḥ 03040023a doṣān svān nārhase ’nyasmai vaktuṁ svabaladarpitaḥ 03040023c abhiṣakto ’smi mandātman na me jīvan vimokṣyase 03040024a sthiro bhavasva mokṣyāmi sāyakān aśanīn iva 03040024c ghaṭasva parayā śaktyā muñca tvam api sāyakān 03040025a tatas tau tatra saṁrabdhau garjamānau muhur muhuḥ 03040025c śarair āśīviṣākārais tatakṣāte parasparam 03040026a tato ’rjunaḥ śaravarṣaṁ kirāte samavāsr̥jat 03040026c tat prasannena manasā pratijagrāha śaṁkaraḥ 03040027a muhūrtaṁ śaravarṣaṁ tat pratigr̥hya pinākadhr̥k 03040027c akṣatena śarīreṇa tasthau girir ivācalaḥ 03040028a sa dr̥ṣṭvā bāṇavarṣaṁ tan moghībhūtaṁ dhanaṁjayaḥ 03040028c paramaṁ vismayaṁ cakre sādhu sādhv iti cābravīt 03040029a aho ’yaṁ sukumārāṅgo himavacchikharālayaḥ 03040029c gāṇḍīvamuktān nārācān pratigr̥hṇāty avihvalaḥ 03040030a ko ’yaṁ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ 03040030c vidyate hi giriśreṣṭhe tridaśānāṁ samāgamaḥ 03040031a na hi madbāṇajālānām utsr̥ṣṭānāṁ sahasraśaḥ 03040031c śakto ’nyaḥ sahituṁ vegam r̥te devaṁ pinākinam 03040032a devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ 03040032c aham enaṁ śarais tīkṣṇair nayāmi yamasādanam 03040033a tato hr̥ṣṭamanā jiṣṇur nārācān marmabhedinaḥ 03040033c vyasr̥jac chatadhā rājan mayūkhān iva bhāskaraḥ 03040034a tān prasannena manasā bhagavām̐l lokabhāvanaḥ 03040034c śūlapāṇiḥ pratyagr̥hṇāc chilāvarṣam ivācalaḥ 03040035a kṣaṇena kṣīṇabāṇo ’tha saṁvr̥ttaḥ phalgunas tadā 03040035c vitrāsaṁ ca jagāmātha taṁ dr̥ṣṭvā śarasaṁkṣayam 03040036a cintayām āsa jiṣṇus tu bhagavantaṁ hutāśanam 03040036c purastād akṣayau dattau tūṇau yenāsya khāṇḍave 03040037a kiṁ nu mokṣyāmi dhanuṣā yan me bāṇāḥ kṣayaṁ gatāḥ 03040037c ayaṁ ca puruṣaḥ ko ’pi bāṇān grasati sarvaśaḥ 03040038a aham enaṁ dhanuṣkoṭyā śūlāgreṇeva kuñjaram 03040038c nayāmi daṇḍadhārasya yamasya sadanaṁ prati 03040039a saṁprāyudhyad dhanuṣkoṭyā kaunteyaḥ paravīrahā 03040039c tad apy asya dhanur divyaṁ jagrāsa girigocaraḥ 03040040a tato ’rjuno grastadhanuḥ khaḍgapāṇir atiṣṭhata 03040040c yuddhasyāntam abhīpsan vai vegenābhijagāma tam 03040041a tasya mūrdhni śitaṁ khaḍgam asaktaṁ parvateṣv api 03040041c mumoca bhujavīryeṇa vikramya kurunandanaḥ 03040041e tasya mūrdhānam āsādya paphālāsivaro hi saḥ 03040042a tato vr̥kṣaiḥ śilābhiś ca yodhayām āsa phalgunaḥ 03040042c yathā vr̥kṣān mahākāyaḥ pratyagr̥hṇād atho śilāḥ 03040043a kirātarūpī bhagavāṁs tataḥ pārtho mahābalaḥ 03040043c muṣṭibhir vajrasaṁsparśair dhūmam utpādayan mukhe 03040043e prajahāra durādharṣe kirātasamarūpiṇi 03040044a tataḥ śakrāśanisamair muṣṭibhir bhr̥śadāruṇaiḥ 03040044c kirātarūpī bhagavān ardayām āsa phalgunam 03040045a tataś caṭacaṭāśabdaḥ sughoraḥ samajāyata 03040045c pāṇḍavasya ca muṣṭīnāṁ kirātasya ca yudhyataḥ 03040046a sumuhūrtaṁ mahad yuddham āsīt tal lomaharṣaṇam 03040046c bhujaprahārasaṁyuktaṁ vr̥travāsavayor iva 03040047a jahārātha tato jiṣṇuḥ kirātam urasā balī 03040047c pāṇḍavaṁ ca viceṣṭantaṁ kirāto ’py ahanad balāt 03040048a tayor bhujaviniṣpeṣāt saṁgharṣeṇorasos tathā 03040048c samajāyata gātreṣu pāvako ’ṅgāradhūmavān 03040049a tata enaṁ mahādevaḥ pīḍya gātraiḥ supīḍitam 03040049c tejasā vyākramad roṣāc cetas tasya vimohayan 03040050a tato nipīḍitair gātraiḥ piṇḍīkr̥ta ivābabhau 03040050c phalguno gātrasaṁruddho devadevena bhārata 03040051a nirucchvāso ’bhavac caiva saṁniruddho mahātmanā 03040051c tataḥ papāta saṁmūḍhas tataḥ prīto ’bhavad bhavaḥ 03040052 bhagavān uvāca 03040052a bho bho phalguna tuṣṭo ’smi karmaṇāpratimena te 03040052c śauryeṇānena dhr̥tyā ca kṣatriyo nāsti te samaḥ 03040053a samaṁ tejaś ca vīryaṁ ca mamādya tava cānagha 03040053c prītas te ’haṁ mahābāho paśya māṁ puruṣarṣabha 03040054a dadāni te viśālākṣa cakṣuḥ pūrvar̥ṣir bhavān 03040054c vijeṣyasi raṇe śatrūn api sarvān divaukasaḥ 03040055 vaiśaṁpāyana uvāca 03040055a tato devaṁ mahādevaṁ giriśaṁ śūlapāṇinam 03040055c dadarśa phalgunas tatra saha devyā mahādyutim 03040056a sa jānubhyāṁ mahīṁ gatvā śirasā praṇipatya ca 03040056c prasādayām āsa haraṁ pārthaḥ parapuraṁjayaḥ 03040057 arjuna uvāca 03040057a kapardin sarvabhūteśa bhaganetranipātana 03040057c vyatikramaṁ me bhagavan kṣantum arhasi śaṁkara 03040058a bhavagaddarśanākāṅkṣī prāpto ’smīmaṁ mahāgirim 03040058c dayitaṁ tava deveśa tāpasālayam uttamam 03040059a prasādaye tvāṁ bhagavan sarvabhūtanamaskr̥ta 03040059c na me syād aparādho ’yaṁ mahādevātisāhasāt 03040060a kr̥to mayā yad ajñānād vimardo ’yaṁ tvayā saha 03040060c śaraṇaṁ saṁprapannāya tat kṣamasvādya śaṁkara 03040061 vaiśaṁpāyana uvāca 03040061a tam uvāca mahātejāḥ prahasya vr̥ṣabhadhvajaḥ 03040061c pragr̥hya ruciraṁ bāhuṁ kṣāntam ity eva phalgunam 03041001 bhagavān uvāca 03041001a naras tvaṁ pūrvadehe vai nārāyaṇasahāyavān 03041001c badaryāṁ taptavān ugraṁ tapo varṣāyutān bahūn 03041002a tvayi vā paramaṁ tejo viṣṇau vā puruṣottame 03041002c yuvābhyāṁ puruṣāgryābhyāṁ tejasā dhāryate jagat 03041003a śakrābhiṣeke sumahad dhanur jaladanisvanam 03041003c pragr̥hya dānavāḥ śastās tvayā kr̥ṣṇena ca prabho 03041004a etat tad eva gāṇḍīvaṁ tava pārtha karocitam 03041004c māyām āsthāya yad grastaṁ mayā puruṣasattama 03041004e tūṇau cāpy akṣayau bhūyas tava pārtha yathocitau 03041005a prītimān asmi vai pārtha tava satyaparākrama 03041005c gr̥hāṇa varam asmattaḥ kāṅkṣitaṁ yan nararṣabha 03041006a na tvayā sadr̥śaḥ kaś cit pumān martyeṣu mānada 03041006c divi vā vidyate kṣatraṁ tvatpradhānam ariṁdama 03041007 arjuna uvāca 03041007a bhagavan dadāsi cen mahyaṁ kāmaṁ prītyā vr̥ṣadhvaja 03041007c kāmaye divyam astraṁ tad ghoraṁ pāśupataṁ prabho 03041008a yat tad brahmaśiro nāma raudraṁ bhīmaparākramam 03041008c yugānte dāruṇe prāpte kr̥tsnaṁ saṁharate jagat 03041009a daheyaṁ yena saṁgrāme dānavān rākṣasāṁs tathā 03041009c bhūtāni ca piśācāṁś ca gandharvān atha pannagān 03041010a yataḥ śūlasahasrāṇi gadāś cograpradarśanāḥ 03041010c śarāś cāśīviṣākārāḥ saṁbhavanty anumantritāḥ 03041011a yudhyeyaṁ yena bhīṣmeṇa droṇena ca kr̥peṇa ca 03041011c sūtaputreṇa ca raṇe nityaṁ kaṭukabhāṣiṇā 03041012a eṣa me prathamaḥ kāmo bhagavan bhaganetrahan 03041012c tvatprasādād vinirvr̥ttaḥ samarthaḥ syām ahaṁ yathā 03041013 bhagavān uvāca 03041013a dadāni te ’straṁ dayitam ahaṁ pāśupataṁ mahat 03041013c samartho dhāraṇe mokṣe saṁhāre cāpi pāṇḍava 03041014a naitad veda mahendro ’pi na yamo na ca yakṣarāṭ 03041014c varuṇo vātha vā vāyuḥ kuto vetsyanti mānavāḥ 03041015a na tv etat sahasā pārtha moktavyaṁ puruṣe kva cit 03041015c jagad vinirdahet sarvam alpatejasi pātitam 03041016a avadhyo nāma nāsty asya trailokye sacarācare 03041016c manasā cakṣuṣā vācā dhanuṣā ca nipātyate 03041017 vaiśaṁpāyana uvāca 03041017a tac chrutvā tvaritaḥ pārthaḥ śucir bhūtvā samāhitaḥ 03041017c upasaṁgr̥hya viśveśam adhīṣveti ca so ’bravīt 03041018a tatas tv adhyāpayām āsa sarahasya nivartanam 03041018c tad astraṁ pāṇḍavaśreṣṭhaṁ mūrtimantam ivāntakam 03041019a upatasthe mahātmānaṁ yathā tryakṣam umāpatim 03041019c pratijagrāha tac cāpi prītimān arjunas tadā 03041020a tataś cacāla pr̥thivī saparvatavanadrumā 03041020c sasāgaravanoddeśā sagrāmanagarākarā 03041021a śaṅkhadundubhighoṣāś ca bherīṇāṁ ca sahasraśaḥ 03041021c tasmin muhūrte saṁprāpte nirghātaś ca mahān abhūt 03041022a athāstraṁ jājvalad ghoraṁ pāṇḍavasyāmitaujasaḥ 03041022c mūrtimad viṣṭhitaṁ pārśve dadr̥śur devadānavāḥ 03041023a spr̥ṣṭasya ca tryambakena phalgunasyāmitaujasaḥ 03041023c yat kiṁ cid aśubhaṁ dehe tat sarvaṁ nāśam eyivat 03041024a svargaṁ gacchety anujñātas tryambakena tadārjunaḥ 03041024c praṇamya śirasā pārthaḥ prāñjalir devam aikṣata 03041025a tataḥ prabhus tridivanivāsināṁ vaśī; mahāmatir giriśa umāpatiḥ śivaḥ 03041025c dhanur mahad ditijapiśācasūdanaṁ; dadau bhavaḥ puruṣavarāya gāṇḍivam 03041026a tataḥ śubhaṁ girivaram īśvaras tadā; sahomayā sitataṭasānukandaram 03041026c vihāya taṁ patagamaharṣisevitaṁ; jagāma khaṁ puruṣavarasya paśyataḥ 03042001 vaiśaṁpāyana uvāca 03042001a tasya saṁpaśyatas tv eva pinākī vr̥ṣabhadhvajaḥ 03042001c jagāmādarśanaṁ bhānur lokasyevāstam eyivān 03042002a tato ’rjunaḥ paraṁ cakre vismayaṁ paravīrahā 03042002c mayā sākṣān mahādevo dr̥ṣṭa ity eva bhārata 03042003a dhanyo ’smy anugr̥hīto ’smi yan mayā tryambako haraḥ 03042003c pinākī varado rūpī dr̥ṣṭaḥ spr̥ṣṭaś ca pāṇinā 03042004a kr̥tārthaṁ cāvagacchāmi param ātmānam ātmanā 03042004c śatrūṁś ca vijitān sarvān nirvr̥ttaṁ ca prayojanam 03042005a tato vaiḍūryavarṇābho bhāsayan sarvato diśaḥ 03042005c yādogaṇavr̥taḥ śrīmān ājagāma jaleśvaraḥ 03042006a nāgair nadair nadībhiś ca daityaiḥ sādhyaiś ca daivataiḥ 03042006c varuṇo yādasāṁ bhartā vaśī taṁ deśam āgamat 03042007a atha jāmbūnadavapur vimānena mahārciṣā 03042007c kuberaḥ samanuprāpto yakṣair anugataḥ prabhuḥ 03042008a vidyotayann ivākāśam adbhutopamadarśanaḥ 03042008c dhanānām īśvaraḥ śrīmān arjunaṁ draṣṭum āgataḥ 03042009a tathā lokāntakr̥c chrīmān yamaḥ sākṣāt pratāpavān 03042009c mūrty amūrtidharaiḥ sārdhaṁ pitr̥bhir lokabhāvanaiḥ 03042010a daṇḍapāṇir acintyātmā sarvabhūtavināśakr̥t 03042010c vaivasvato dharmarājo vimānenāvabhāsayan 03042011a trīm̐l lokān guhyakāṁś caiva gandharvāṁś ca sapannagān 03042011c dvitīya iva mārtaṇḍo yugānte samupasthite 03042012a bhānumanti vicitrāṇi śikharāṇi mahāgireḥ 03042012c samāsthāyārjunaṁ tatra dadr̥śus tapasānvitam 03042013a tato muhūrtād bhagavān airāvataśirogataḥ 03042013c ājagāma sahendrāṇyā śakraḥ suragaṇair vr̥taḥ 03042014a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani 03042014c śuśubhe tārakārājaḥ sitam abhram ivāsthitaḥ 03042015a saṁstūyamāno gandharvair r̥ṣibhiś ca tapodhanaiḥ 03042015c śr̥ṅgaṁ gireḥ samāsādya tasthau sūrya ivoditaḥ 03042016a atha meghasvano dhīmān vyājahāra śubhāṁ giram 03042016c yamaḥ paramadharmajño dakṣiṇāṁ diśam āsthitaḥ 03042017a arjunārjuna paśyāsmām̐l lokapālān samāgatān 03042017c dr̥ṣṭiṁ te vitarāmo ’dya bhavān arho hi darśanam 03042018a pūrvarṣir amitātmā tvaṁ naro nāma mahābalaḥ 03042018c niyogād brahmaṇas tāta martyatāṁ samupāgataḥ 03042018e tvaṁ vāsavasamudbhūto mahāvīryaparākramaḥ 03042019a kṣatraṁ cāgnisamasparśaṁ bhāradvājena rakṣitam 03042019c dānavāś ca mahāvīryā ye manuṣyatvam āgatāḥ 03042019e nivātakavacāś caiva saṁsādhyāḥ kurunandana 03042020a pitur mamāṁśo devasya sarvalokapratāpinaḥ 03042020c karṇaḥ sa sumahāvīryas tvayā vadhyo dhanaṁjaya 03042021a aṁśāś ca kṣitisaṁprāptā devagandharvarakṣasām 03042021c tayā nipātitā yuddhe svakarmaphalanirjitām 03042021e gatiṁ prāpsyanti kaunteya yathāsvam arikarśana 03042022a akṣayā tava kīrtiś ca loke sthāsyati phalguna 03042022c tvayā sākṣān mahādevas toṣito hi mahāmr̥dhe 03042022e laghvī vasumatī cāpi kartavyā viṣṇunā saha 03042023a gr̥hāṇāstraṁ mahābāho daṇḍam aprativāraṇam 03042023c anenāstreṇa sumahat tvaṁ hi karma kariṣyasi 03042024a pratijagrāha tat pārtho vidhivat kurunandanaḥ 03042024c samantraṁ sopacāraṁ ca samokṣaṁ sanivartanam 03042025a tato jaladharaśyāmo varuṇo yādasāṁ patiḥ 03042025c paścimāṁ diśam āsthāya giram uccārayan prabhuḥ 03042026a pārtha kṣatriyamukhyas tvaṁ kṣatradharme vyavasthitaḥ 03042026c paśya māṁ pr̥thutāmrākṣa varuṇo ’smi jaleśvaraḥ 03042027a mayā samudyatān pāśān vāruṇān anivāraṇān 03042027c pratigr̥hṇīṣva kaunteya sarahasyanivartanān 03042028a ebhis tadā mayā vīra saṁgrāme tārakāmaye 03042028c daiteyānāṁ sahasrāṇi saṁyatāni mahātmanām 03042029a tasmād imān mahāsattva matprasādāt samutthitān 03042029c gr̥hāṇa na hi te mucyed antako ’py ātatāyinaḥ 03042030a anena tvaṁ yadāstreṇa saṁgrāme vicariṣyasi 03042030c tadā niḥkṣatriyā bhūmir bhaviṣyati na saṁśayaḥ 03042031a tataḥ kailāsanilayo dhanādhyakṣo ’bhyabhāṣata 03042031c datteṣv astreṣu divyeṣu varuṇena yamena ca 03042032a savyasācin mahābāho pūrvadeva sanātana 03042032c sahāsmābhir bhavāñ śrāntaḥ purākalpeṣu nityaśaḥ 03042033a matto ’pi tvaṁ gr̥hāṇāstram antardhānaṁ priyaṁ mama 03042033c ojastejodyutiharaṁ prasvāpanam arātihan 03042034a tato ’rjuno mahābāhur vidhivat kurunandanaḥ 03042034c kauberam api jagrāha divyam astraṁ mahābalaḥ 03042035a tato ’bravīd devarājaḥ pārtham akliṣṭakāriṇam 03042035c sāntvayañ ślakṣṇayā vācā meghadundubhinisvanaḥ 03042036a kuntīmātar mahābāho tvam īśānaḥ purātanaḥ 03042036c parāṁ siddhim anuprāptaḥ sākṣād devagatiṁ gataḥ 03042037a devakāryaṁ hi sumahat tvayā kāryam ariṁdama 03042037c āroḍhavyas tvayā svargaḥ sajjībhava mahādyute 03042038a ratho mātalisaṁyukta āgantā tvatkr̥te mahīm 03042038c tatra te ’haṁ pradāsyāmi divyāny astrāṇi kaurava 03042039a tān dr̥ṣṭvā lokapālāṁs tu sametān girimūrdhani 03042039c jagāma vismayaṁ dhīmān kuntīputro dhanaṁjayaḥ 03042040a tato ’rjuno mahātejā lokapālān samāgatān 03042040c pūjayām āsa vidhivad vāgbhir adbhiḥ phalair api 03042041a tataḥ pratiyayur devāḥ pratipūjya dhanaṁjayam 03042041c yathāgatena vibudhāḥ sarve kāmamanojavāḥ 03042042a tato ’rjuno mudaṁ lebhe labdhāstraḥ puruṣarṣabhaḥ 03042042c kr̥tārtham iva cātmānaṁ sa mene pūrṇamānasaḥ 03043001 vaiśaṁpāyana uvāca 03043001a gateṣu lokapāleṣu pārthaḥ śatrunibarhaṇaḥ 03043001c cintayām āsa rājendra devarājarathāgamam 03043002a tataś cintayamānasya guḍākeśasya dhīmataḥ 03043002c ratho mātalisaṁyukta ājagāma mahāprabhaḥ 03043003a nabho vitimiraṁ kurvañ jaladān pāṭayann iva 03043003c diśaḥ saṁpūrayan nādair mahāmegharavopamaiḥ 03043004a asayaḥ śaktayo bhīmā gadāś cograpradarśanāḥ 03043004c divyaprabhāvāḥ prāsāś ca vidyutaś ca mahāprabhāḥ 03043005a tathaivāśanayas tatra cakrayuktā huḍāguḍāḥ 03043005c vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ 03043006a tatra nāgā mahākāyā jvalitāsyāḥ sudāruṇāḥ 03043006c sitābhrakūṭapratimāḥ saṁhatāś ca yathopalāḥ 03043007a daśa vājisahasrāṇi harīṇāṁ vātaraṁhasām 03043007c vahanti yaṁ netramuṣaṁ divyaṁ māyāmayaṁ ratham 03043008a tatrāpaśyan mahānīlaṁ vaijayantaṁ mahāprabham 03043008c dhvajam indīvaraśyāmaṁ vaṁśaṁ kanakabhūṣaṇam 03043009a tasmin rathe sthitaṁ sūtaṁ taptahemavibhūṣitam 03043009c dr̥ṣṭvā pārtho mahābāhur devam evānvatarkayat 03043010a tathā tarkayatas tasya phalgunasyātha mātaliḥ 03043010c saṁnataḥ praśrito bhūtvā vākyam arjunam abravīt 03043011a bho bho śakrātmaja śrīmāñ śakras tvāṁ draṣṭum icchati 03043011c ārohatu bhavāñ śīghraṁ ratham indrasya saṁmatam 03043012a āha mām amaraśreṣṭhaḥ pitā tava śatakratuḥ 03043012c kuntīsutam iha prāptaṁ paśyantu tridaśālayāḥ 03043013a eṣa śakraḥ parivr̥to devair r̥ṣigaṇais tathā 03043013c gandharvair apsarobhiś ca tvāṁ didr̥kṣuḥ pratīkṣate 03043014a asmāl lokād devalokaṁ pākaśāsanaśāsanāt 03043014c āroha tvaṁ mayā sārdhaṁ labdhāstraḥ punar eṣyasi 03043015 arjuna uvāca 03043015a mātale gaccha śīghraṁ tvam ārohasva rathottamam 03043015c rājasūyāśvamedhānāṁ śatair api sudurlabham 03043016a pārthivaiḥ sumahābhāgair yajvabhir bhūridakṣiṇaiḥ 03043016c daivatair vā samāroḍhuṁ dānavair vā rathottamam 03043017a nātaptatapasā śakya eṣa divyo mahārathaḥ 03043017c draṣṭuṁ vāpy atha vā spraṣṭum āroḍhuṁ kuta eva tu 03043018a tvayi pratiṣṭhite sādho rathasthe sthiravājini 03043018c paścād aham athārokṣye sukr̥tī satpathaṁ yathā 03043019 vaiśaṁpāyana uvāca 03043019a tasya tad vacanaṁ śrutvā mātaliḥ śakrasārathiḥ 03043019c āruroha rathaṁ śīghraṁ hayān yeme ca raśmibhiḥ 03043020a tato ’rjuno hr̥ṣṭamanā gaṅgāyām āplutaḥ śuciḥ 03043020c jajāpa japyaṁ kaunteyo vidhivat kurunandanaḥ 03043021a tataḥ pitr̥̄n yathānyāyaṁ tarpayitvā yathāvidhi 03043021c mandaraṁ śailarājaṁ tam āpraṣṭum upacakrame 03043022a sādhūnāṁ dharmaśīlānāṁ munīnāṁ puṇyakarmaṇām 03043022c tvaṁ sadā saṁśrayaḥ śaila svargamārgābhikāṅkṣiṇām 03043023a tvatprasādāt sadā śaila brāhmaṇāḥ kṣatriyā viśaḥ 03043023c svargaṁ prāptāś caranti sma devaiḥ saha gatavyathāḥ 03043024a adrirāja mahāśaila munisaṁśraya tīrthavan 03043024c gacchāmy āmantrayāmi tvāṁ sukham asmy uṣitas tvayi 03043025a tava sānūni kuñjāś ca nadyaḥ prasravaṇāni ca 03043025c tīrthāni ca supuṇyāni mayā dr̥ṣṭāny anekaśaḥ 03043026a evam uktvārjunaḥ śailam āmantrya paravīrahā 03043026c āruroha rathaṁ divyaṁ dyotayann iva bhāskaraḥ 03043027a sa tenādityarūpeṇa divyenādbhutakarmaṇā 03043027c ūrdhvam ācakrame dhīmān prahr̥ṣṭaḥ kurunandanaḥ 03043028a so ’darśanapathaṁ yātvā martyānāṁ bhūmicāriṇām 03043028c dadarśādbhutarūpāṇi vimānāni sahasraśaḥ 03043029a na tatra sūryaḥ somo vā dyotate na ca pāvakaḥ 03043029c svayaiva prabhayā tatra dyotante puṇyalabdhayā 03043030a tārārūpāṇi yānīha dr̥śyante dyutimanti vai 03043030c dīpavad viprakr̥ṣṭatvād aṇūni sumahānty api 03043031a tāni tatra prabhāsvanti rūpavanti ca pāṇḍavaḥ 03043031c dadarśa sveṣu dhiṣṇyeṣu dīptimanti svayārciṣā 03043032a tatra rājarṣayaḥ siddhā vīrāś ca nihatā yudhi 03043032c tapasā ca jitasvargāḥ saṁpetuḥ śatasaṁghaśaḥ 03043033a gandharvāṇāṁ sahasrāṇi sūryajvalanatejasām 03043033c guhyakānām r̥ṣīṇāṁ ca tathaivāpsarasāṁ gaṇāḥ 03043034a lokān ātmaprabhān paśyan phalguno vismayānvitaḥ 03043034c papraccha mātaliṁ prītyā sa cāpy enam uvāca ha 03043035a ete sukr̥tinaḥ pārtha sveṣu dhiṣṇyeṣv avasthitāḥ 03043035c yān dr̥ṣṭavān asi vibho tārārūpāṇi bhūtale 03043036a tato ’paśyat sthitaṁ dvāri sitaṁ vaijayinaṁ gajam 03043036c airāvataṁ caturdantaṁ kailāsam iva śr̥ṅgiṇam 03043037a sa siddhamārgam ākramya kurupāṇḍavasattamaḥ 03043037c vyarocata yathā pūrvaṁ māndhātā pārthivottamaḥ 03043038a aticakrāma lokān sa rājñāṁ rājīvalocanaḥ 03043038c tato dadarśa śakrasya purīṁ tām amarāvatīm 03044001 vaiśaṁpāyana uvāca 03044001a sa dadarśa purīṁ ramyāṁ siddhacāraṇasevitām 03044001c sarvartukusumaiḥ puṇyaiḥ pādapair upaśobhitām 03044002a tatra saugandhikānāṁ sa drumāṇāṁ puṇyagandhinām 03044002c upavījyamāno miśreṇa vāyunā puṇyagandhinā 03044003a nandanaṁ ca vanaṁ divyam apsarogaṇasevitam 03044003c dadarśa divyakusumair āhvayadbhir iva drumaiḥ 03044004a nātaptatapasā śakyo draṣṭuṁ nānāhitāgninā 03044004c sa lokaḥ puṇyakartr̥̄ṇāṁ nāpi yuddhaparāṅmukhaiḥ 03044005a nāyajvabhir nānr̥takair na vedaśrutivarjitaiḥ 03044005c nānāplutāṅgais tīrtheṣu yajñadānabahiṣkr̥taiḥ 03044006a nāpi yajñahanaiḥ kṣudrair draṣṭuṁ śakyaḥ kathaṁ cana 03044006c pānapair gurutalpaiś ca māṁsādair vā durātmabhiḥ 03044007a sa tad divyaṁ vanaṁ paśyan divyagītanināditam 03044007c praviveśa mahābāhuḥ śakrasya dayitāṁ purīm 03044008a tatra devavimānāni kāmagāni sahasraśaḥ 03044008c saṁsthitāny abhiyātāni dadarśāyutaśas tadā 03044009a saṁstūyamāno gandharvair apsarobhiś ca pāṇḍavaḥ 03044009c puṣpagandhavahaiḥ puṇyair vāyubhiś cānuvījitaḥ 03044010a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ 03044010c hr̥ṣṭāḥ saṁpūjayām āsuḥ pārtham akliṣṭakāriṇam 03044011a āśīrvādaiḥ stūyamāno divyavāditranisvanaiḥ 03044011c pratipede mahābāhuḥ śaṅkhadundubhināditam 03044012a nakṣatramārgaṁ vipulaṁ suravīthīti viśrutam 03044012c indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ 03044013a tatra sādhyās tathā viśve maruto ’thāśvināv api 03044013c ādityā vasavo rudrās tathā brahmarṣayo ’malāḥ 03044014a rājarṣayaś ca bahavo dilīpapramukhā nr̥pāḥ 03044014c tumburur nāradaś caiva gandharvau ca hahāhuhū 03044015a tān sarvān sa samāgamya vidhivat kurunandanaḥ 03044015c tato ’paśyad devarājaṁ śatakratum ariṁdamam 03044016a tataḥ pārtho mahābāhur avatīrya rathottamāt 03044016c dadarśa sākṣād devendraṁ pitaraṁ pākaśāsanam 03044017a pāṇḍureṇātapatreṇa hemadaṇḍena cāruṇā 03044017c divyagandhādhivāsena vyajanena vidhūyatā 03044018a viśvāvasuprabhr̥tibhir gandharvaiḥ stutivandanaiḥ 03044018c stūyamānaṁ dvijāgryaiś ca r̥gyajuḥsāmasaṁstavaiḥ 03044019a tato ’bhigamya kaunteyaḥ śirasābhyanamad balī 03044019c sa cainam anuvr̥ttābhyāṁ bhujābhyāṁ pratyagr̥hṇata 03044020a tataḥ śakrāsane puṇye devarājarṣipūjite 03044020c śakraḥ pāṇau gr̥hītvainam upāveśayad antike 03044021a mūrdhni cainam upāghrāya devendraḥ paravīrahā 03044021c aṅkam āropayām āsa praśrayāvanataṁ tadā 03044022a sahasrākṣaniyogāt sa pārthaḥ śakrāsanaṁ tadā 03044022c adhyakrāmad ameyātmā dvitīya iva vāsavaḥ 03044023a tataḥ premṇā vr̥traśatrur arjunasya śubhaṁ mukham 03044023c pasparśa puṇyagandhena kareṇa parisāntvayan 03044024a parimārjamānaḥ śanakair bāhū cāsyāyatau śubhau 03044024c jyāśarakṣepakaṭhinau stambhāv iva hiraṇmayau 03044025a vajragrahaṇacihnena kareṇa balasūdanaḥ 03044025c muhur muhur vajradharo bāhū saṁsphālayañ śanaiḥ 03044026a smayann iva guḍākeśaṁ prekṣamāṇaḥ sahasradr̥k 03044026c harṣeṇotphullanayano na cātr̥pyata vr̥trahā 03044027a ekāsanopaviṣṭau tau śobhayāṁ cakratuḥ sabhām 03044027c sūryācandramasau vyomni caturdaśyām ivoditau 03044028a tatra sma gāthā gāyanti sāmnā paramavalgunā 03044028c gandharvās tumburuśreṣṭhāḥ kuśalā gītasāmasu 03044029a ghr̥tācī menakā rambhā pūrvacittiḥ svayaṁprabhā 03044029c urvaśī miśrakeśī ca ḍuṇḍur gaurī varūthinī 03044030a gopālī sahajanyā ca kumbhayoniḥ prajāgarā 03044030c citrasenā citralekhā sahā ca madhurasvarā 03044031a etāś cānyāś ca nanr̥tus tatra tatra varāṅganāḥ 03044031c cittapramathane yuktāḥ siddhānāṁ padmalocanāḥ 03044032a mahākaṭitaṭaśroṇyaḥ kampamānaiḥ payodharaiḥ 03044032c kaṭākṣahāvamādhuryaiś cetobuddhimanoharāḥ 03045001 vaiśaṁpāyana uvāca 03045001a tato devāḥ sagandharvāḥ samādāyārghyam uttamam 03045001c śakrasya matam ājñāya pārtham ānarcur añjasā 03045002a pādyam ācamanīyaṁ ca pratigrāhya nr̥pātmajam 03045002c praveśayām āsur atho puraṁdaraniveśanam 03045003a evaṁ saṁpūjito jiṣṇur uvāsa bhavane pituḥ 03045003c upaśikṣan mahāstrāṇi sasaṁhārāṇi pāṇḍavaḥ 03045004a śakrasya hastād dayitaṁ vajram astraṁ durutsaham 03045004c aśanīś ca mahānādā meghabarhiṇalakṣaṇāḥ 03045005a gr̥hītāstras tu kaunteyo bhrātr̥̄n sasmāra pāṇḍavaḥ 03045005c puraṁdaraniyogāc ca pañcābdam avasat sukhī 03045006a tataḥ śakro ’bravīt pārthaṁ kr̥tāstraṁ kāla āgate 03045006c nr̥ttaṁ gītaṁ ca kaunteya citrasenād avāpnuhi 03045007a vāditraṁ devavihitaṁ nr̥loke yan na vidyate 03045007c tad arjayasva kaunteya śreyo vai te bhaviṣyati 03045008a sakhāyaṁ pradadau cāsya citrasenaṁ puraṁdaraḥ 03045008c sa tena saha saṁgamya reme pārtho nirāmayaḥ 03045009a kadā cid aṭamānas tu maharṣir uta lomaśaḥ 03045009c jagāma śakrabhavanaṁ puraṁdaradidr̥kṣayā 03045010a sa sametya namaskr̥tya devarājaṁ mahāmuniḥ 03045010c dadarśārdhāsanagataṁ pāṇḍavaṁ vāsavasya ha 03045011a tataḥ śakrābhyanujñāta āsane viṣṭarottare 03045011c niṣasāda dvijaśreṣṭhaḥ pūjyamāno maharṣibhiḥ 03045012a tasya dr̥ṣṭvābhavad buddhiḥ pārtham indrāsane sthitam 03045012c kathaṁ nu kṣatriyaḥ pārthaḥ śakrāsanam avāptavān 03045013a kiṁ tv asya sukr̥taṁ karma lokā vā ke vinirjitāḥ 03045013c ya evam upasaṁprāptaḥ sthānaṁ devanamaskr̥tam 03045014a tasya vijñāya saṁkalpaṁ śakro vr̥traniṣūdanaḥ 03045014c lomaśaṁ prahasan vākyam idam āha śacīpatiḥ 03045015a brahmarṣe śrūyatāṁ yat te manasaitad vivakṣitam 03045015c nāyaṁ kevalamartyo vai kṣatriyatvam upāgataḥ 03045016a maharṣe mama putro ’yaṁ kuntyāṁ jāto mahābhujaḥ 03045016c astrahetor iha prāptaḥ kasmāc cit kāraṇāntarāt 03045017a aho nainaṁ bhavān vetti purāṇam r̥ṣisattamam 03045017c śr̥ṇu me vadato brahman yo ’yaṁ yac cāsya kāraṇam 03045018a naranārāyaṇau yau tau purāṇāv r̥ṣisattamau 03045018c tāv imāv abhijānīhi hr̥ṣīkeśadhanaṁjayau 03045019a yan na śakyaṁ surair draṣṭum r̥ṣibhir vā mahātmabhiḥ 03045019c tad āśramapadaṁ puṇyaṁ badarī nāma viśrutam 03045020a sa nivāso ’bhavad vipra viṣṇor jiṣṇos tathaiva ca 03045020c yataḥ pravavr̥te gaṅgā siddhacāraṇasevitā 03045021a tau manniyogād brahmarṣe kṣitau jātau mahādyutī 03045021c bhūmer bhārāvataraṇaṁ mahāvīryau kariṣyataḥ 03045022a udvr̥ttā hy asurāḥ ke cin nivātakavacā iti 03045022c vipriyeṣu sthitāsmākaṁ varadānena mohitāḥ 03045023a tarkayante surān hantuṁ baladarpasamanvitāḥ 03045023c devān na gaṇayante ca tathā dattavarā hi te 03045024a pātālavāsino raudrā danoḥ putrā mahābalāḥ 03045024c sarve devanikāyā hi nālaṁ yodhayituṁ sma tān 03045025a yo ’sau bhūmigataḥ śrīmān viṣṇur madhuniṣūdanaḥ 03045025c kapilo nāma devo ’sau bhagavān ajito hariḥ 03045026a yena pūrvaṁ mahātmānaḥ khanamānā rasātalam 03045026c darśanād eva nihatāḥ sagarasyātmajā vibho 03045027a tena kāryaṁ mahat kāryam asmākaṁ dvijasattama 03045027c pārthena ca mahāyuddhe sametābhyām asaṁśayam 03045028a ayaṁ teṣāṁ samastānāṁ śaktaḥ pratisamāsane 03045028c tān nihatya raṇe śūraḥ punar yāsyati mānuṣān 03045029a bhavāṁś cāsmanniyogena yātu tāvan mahītalam 03045029c kāmyake drakṣyase vīraṁ nivasantaṁ yudhiṣṭhiram 03045030a sa vācyo mama saṁdeśād dharmātmā satyasaṁgaraḥ 03045030c notkaṇṭhā phalgune kāryā kr̥tāstraḥ śīghram eṣyati 03045031a nāśuddhabāhuvīryeṇa nākr̥tāstreṇa vā raṇe 03045031c bhīṣmadroṇādayo yuddhe śakyāḥ pratisamāsitum 03045032a gr̥hītāstro guḍākeśo mahābāhur mahāmanāḥ 03045032c nr̥ttavāditragītānāṁ divyānāṁ pāram eyivān 03045033a bhavān api viviktāni tīrthāni manujeśvara 03045033c bhrātr̥bhiḥ sahitaḥ sarvair draṣṭum arhaty ariṁdama 03045034a tīrtheṣv āplutya puṇyeṣu vipāpmā vigatajvaraḥ 03045034c rājyaṁ bhokṣyasi rājendra sukhī vigatakalmaṣaḥ 03045035a bhavāṁś cainaṁ dvijaśreṣṭha paryaṭantaṁ mahītale 03045035c trātum arhati viprāgrya tapobalasamanvitaḥ 03045036a giridurgeṣu hi sadā deśeṣu viṣameṣu ca 03045036c vasanti rākṣasā raudrās tebhyo rakṣet sadā bhavān 03045037a sa tatheti pratijñāya lomaśaḥ sumahātapāḥ 03045037c kāmyakaṁ vanam uddiśya samupāyān mahītalam 03045038a dadarśa tatra kaunteyaṁ dharmarājam ariṁdamam 03045038c tāpasair bhrātr̥bhiś caiva sarvataḥ parivāritam 03046001 janamejaya uvāca 03046001a atyadbhutam idaṁ karma pārthasyāmitatejasaḥ 03046001c dhr̥tarāṣṭro mahātejāḥ śrutvā vipra kim abravīt 03046002 vaiśaṁpāyana uvāca 03046002a śakralokagataṁ pārthaṁ śrutvā rājāmbikāsutaḥ 03046002c dvaipāyanād r̥ṣiśreṣṭhāt saṁjayaṁ vākyam abravīt 03046003a śrutaṁ me sūta kārtsnyena karma pārthasya dhīmataḥ 03046003c kaccit tavāpi viditaṁ yathātathyena sārathe 03046004a pramatto grāmyadharmeṣu mandātmā pāpaniścayaḥ 03046004c mama putraḥ sudurbuddhiḥ pr̥thivīṁ ghātayiṣyati 03046005a yasya nityam r̥tā vācaḥ svaireṣv api mahātmanaḥ 03046005c trailokyam api tasya syād yoddhā yasya dhanaṁjayaḥ 03046006a asyataḥ karṇinārācāṁs tīkṣṇāgrāṁś ca śilāśitān 03046006c ko ’rjunasyāgratas tiṣṭhed api mr̥tyur jarātigaḥ 03046007a mama putrā durātmānaḥ sarve mr̥tyuvaśaṁ gatāḥ 03046007c yeṣāṁ yuddhaṁ durādharṣaiḥ pāṇḍavaiḥ pratyupasthitam 03046008a tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ 03046008c aniśaṁ cintayāno ’pi ya enam udiyād rathī 03046009a droṇakarṇau pratīyātāṁ yadi bhīṣmo ’pi vā raṇe 03046009c mahān syāt saṁśayo loke na tu paśyāmi no jayam 03046010a ghr̥ṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ 03046010c amarṣī balavān pārthaḥ saṁrambhī dr̥ḍhavikramaḥ 03046011a bhavet sutumulaṁ yuddhaṁ sarvaśo ’py aparājitam 03046011c sarve hy astravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ 03046012a api sarveśvaratvaṁ hi na vāñcheran parājitāḥ 03046012c vadhe nūnaṁ bhavec chāntis teṣāṁ vā phalgunasya vā 03046013a na tu hantārjunasyāsti jetā vāsya na vidyate 03046013c manyus tasya kathaṁ śāmyen mandān prati samutthitaḥ 03046014a tridaśeśasamo vīraḥ khāṇḍave ’gnim atarpayat 03046014c jigāya pārthivān sarvān rājasūye mahākratau 03046015a śeṣaṁ kuryād girer vajraṁ nipatan mūrdhni saṁjaya 03046015c na tu kuryuḥ śarāḥ śeṣam astās tāta kirīṭinā 03046016a yathā hi kiraṇā bhānos tapantīha carācaram 03046016c tathā pārthabhujotsr̥ṣṭāḥ śarās tapsyanti me sutān 03046017a api vā rathaghoṣeṇa bhayārtā savyasācinaḥ 03046017c pratibhāti vidīrṇeva sarvato bhāratī camūḥ 03046018a yad udvapan pravapaṁś caiva bāṇān; sthātātatāyī samare kirīṭī 03046018c sr̥ṣṭo ’ntakaḥ sarvaharo vidhātrā; bhaved yathā tadvad apāraṇīyaḥ 03046019 saṁjaya uvāca 03046019a yad etat kathitaṁ rājaṁs tvayā duryodhanaṁ prati 03046019c sarvam etad yathāttha tvaṁ naitan mithyā mahīpate 03046020a manyunā hi samāviṣṭāḥ pāṇḍavās te ’mitaujasaḥ 03046020c dr̥ṣṭvā kr̥ṣṇāṁ sabhāṁ nītāṁ dharmapatnīṁ yaśasvinīm 03046021a duḥśāsanasya tā vācaḥ śrutvā te dāruṇodayāḥ 03046021c karṇasya ca mahārāja na svapsyantīti me matiḥ 03046022a śrutaṁ hi te mahārāja yathā pārthena saṁyuge 03046022c ekādaśatanuḥ sthāṇur dhanuṣā paritoṣitaḥ 03046023a kairātaṁ veṣam āsthāya yodhayām āsa phalgunam 03046023c jijñāsuḥ sarvadeveśaḥ kapardī bhagavān svayam 03046024a tatrainaṁ lokapālās te darśayām āsur arjunam 03046024c astrahetoḥ parākrāntaṁ tapasā kauravarṣabham 03046025a naitad utsahate ’nyo hi labdhum anyatra phalgunāt 03046025c sākṣād darśanam eteṣām īśvarāṇāṁ naro bhuvi 03046026a maheśvareṇa yo rājan na jīrṇo grastamūrtimān 03046026c kas tam utsahate vīraṁ yuddhe jarayituṁ pumān 03046027a āsāditam idaṁ ghoraṁ tumulaṁ lomaharṣaṇam 03046027c draupadīṁ parikarṣadbhiḥ kopayadbhiś ca pāṇḍavān 03046028a yatra visphuramāṇoṣṭho bhīmaḥ prāha vaco mahat 03046028c dr̥ṣṭvā duryodhanenorū draupadyā darśitāv ubhau 03046029a ūrū bhetsyāmi te pāpa gadayā vajrakalpayā 03046029c trayodaśānāṁ varṣāṇām ante durdyūtadevinaḥ 03046030a sarve praharatāṁ śreṣṭhāḥ sarve cāmitatejasaḥ 03046030c sarve sarvāstravidvāṁso devair api sudurjayāḥ 03046031a manye manyusamuddhūtāḥ putrāṇāṁ tava saṁyuge 03046031c antaṁ pārthāḥ kariṣyanti vīryāmarṣasamanvitāḥ 03046032 dhr̥tarāṣṭra uvāca 03046032a kiṁ kr̥taṁ sūta karṇena vadatā paruṣaṁ vacaḥ 03046032c paryāptaṁ vairam etāvad yat kr̥ṣṇā sā sabhāṁ gatā 03046033a apīdānīṁ mama sutās tiṣṭheran mandacetasaḥ 03046033c yeṣāṁ bhrātā gurur jyeṣṭho vinaye nāvatiṣṭhate 03046034a mamāpi vacanaṁ sūta na śuśrūṣati mandabhāk 03046034c dr̥ṣṭvā māṁ cakṣuṣā hīnaṁ nirviceṣṭam acetanam 03046035a ye cāsya sacivā mandāḥ karṇasaubalakādayaḥ 03046035c te ’py asya bhūyaso doṣān vardhayanti vicetasaḥ 03046036a svairamuktā api śarāḥ pārthenāmitatejasā 03046036c nirdaheyur mama sutān kiṁ punar manyuneritāḥ 03046037a pārthabāhubalotsr̥ṣṭā mahācāpaviniḥsr̥tāḥ 03046037c divyāstramantramuditāḥ sādayeyuḥ surān api 03046038a yasya mantrī ca goptā ca suhr̥c caiva janārdanaḥ 03046038c haris trailokyanāthaḥ sa kiṁ nu tasya na nirjitam 03046039a idaṁ ca sumahac citram arjunasyeha saṁjaya 03046039c mahādevena bāhubhyāṁ yat sameta iti śrutiḥ 03046040a pratyakṣaṁ sarvalokasya khāṇḍave yatkr̥taṁ purā 03046040c phalgunena sahāyārthe vahner dāmodareṇa ca 03046041a sarvathā nāsti me putraḥ sāmātyaḥ sahabāndhavaḥ 03046041c kruddhe pārthe ca bhīme ca vāsudeve ca sātvate 03047001 janamejaya uvāca 03047001a yad idaṁ śocitaṁ rājñā dhr̥tarāṣṭreṇa vai mune 03047001c pravrājya pāṇḍavān vīrān sarvam etan nirarthakam 03047002a kathaṁ hi rājā putraṁ svam upekṣetālpacetasam 03047002c duryodhanaṁ pāṇḍuputrān kopayānaṁ mahārathān 03047003a kim āsīt pāṇḍuputrāṇāṁ vane bhojanam ucyatām 03047003c vāneyam atha vā kr̥ṣṭam etad ākhyātu me bhavān 03047004 vaiśaṁpāyana uvāca 03047004a vāneyaṁ ca mr̥gāṁś caiva śuddhair bāṇair nipātitān 03047004c brāhmaṇānāṁ nivedyāgram abhuñjan puruṣarṣabhāḥ 03047005a tāṁs tu śūrān maheṣvāsāṁs tadā nivasato vane 03047005c anvayur brāhmaṇā rājan sāgnayo ’nagnayas tathā 03047006a brāhmaṇānāṁ sahasrāṇi snātakānāṁ mahātmanām 03047006c daśa mokṣavidāṁ tadvad yān bibharti yudhiṣṭhiraḥ 03047007a rurūn kr̥ṣṇamr̥gāṁś caiva medhyāṁś cānyān vanecarān 03047007c bāṇair unmathya vidhivad brāhmaṇebhyo nyavedayat 03047008a na tatra kaś cid durvarṇo vyādhito vāpy adr̥śyata 03047008c kr̥śo vā durbalo vāpi dīno bhīto ’pi vā naraḥ 03047009a putrān iva priyāñ jñātīn bhrātr̥̄n iva sahodarān 03047009c pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhiraḥ 03047010a patīṁś ca draupadī sarvān dvijāṁś caiva yaśasvinī 03047010c māteva bhojayitvāgre śiṣṭam āhārayat tadā 03047011a prācīṁ rājā dakṣiṇāṁ bhīmaseno; yamau pratīcīm atha vāpy udīcīm 03047011c dhanurdharā māṁsahetor mr̥gāṇāṁ; kṣayaṁ cakrur nityam evopagamya 03047012a tathā teṣāṁ vasatāṁ kāmyake vai; vihīnānām arjunenotsukānām 03047012c pañcaiva varṣāṇi tadā vyatīyur; adhīyatāṁ japatāṁ juhvatāṁ ca 03048001 vaiśaṁpāyana uvāca 03048001a sudīrgham uṣṇaṁ niḥśvasya dhr̥tarāṣṭro ’mbikāsutaḥ 03048001c abravīt saṁjayaṁ sūtam āmantrya bharatarṣabha 03048002a devaputrau mahābhāgau devarājasamadyutī 03048002c nakulaḥ sahadevaś ca pāṇḍavau yuddhadurmadau 03048003a dr̥ḍhāyudhau dūrapātau yuddhe ca kr̥taniścayau 03048003c śīghrahastau dr̥ḍhakrodhau nityayuktau tarasvinau 03048004a bhīmārjunau purodhāya yadā tau raṇamūrdhani 03048004c sthāsyete siṁhavikrāntāv aśvināv iva duḥsahau 03048004e na śeṣam iha paśyāmi tadā sainyasya saṁjaya 03048005a tau hy apratirathau yuddhe devaputrau mahārathau 03048005c draupadyās taṁ parikleśaṁ na kṣaṁsyete tv amarṣiṇau 03048006a vr̥ṣṇayo vā maheṣvāsā pāñcālā vā mahaujasaḥ 03048006c yudhi satyābhisaṁdhena vāsudevena rakṣitāḥ 03048006e pradhakṣyanti raṇe pārthāḥ putrāṇāṁ mama vāhinīm 03048007a rāmakr̥ṣṇapraṇītānāṁ vr̥ṣṇīnāṁ sūtanandana 03048007c na śakyaḥ sahituṁ vegaḥ parvatair api saṁyuge 03048008a teṣāṁ madhye maheṣvāso bhīmo bhīmaparākramaḥ 03048008c śaikyayā vīraghātinyā gadayā vicariṣyati 03048009a tathā gāṇḍīvanirghoṣaṁ visphūrjitam ivāśaneḥ 03048009c gadāvegaṁ ca bhīmasya nālaṁ soḍhuṁ narādhipāḥ 03048010a tato ’haṁ suhr̥dāṁ vāco duryodhanavaśānugaḥ 03048010c smaraṇīyāḥ smariṣyāmi mayā yā na kr̥tāḥ purā 03048011 saṁjaya uvāca 03048011a vyatikramo ’yaṁ sumahāṁs tvayā rājann upekṣitaḥ 03048011c samarthenāpi yan mohāt putras te na nivāritaḥ 03048012a śrutvā hi nirjitān dyūte pāṇḍavān madhusūdanaḥ 03048012c tvaritaḥ kāmyake pārthān samabhāvayad acyutaḥ 03048013a drupadasya tathā putrā dhr̥ṣṭadyumnapurogamāḥ 03048013c virāṭo dhr̥ṣṭaketuś ca kekayāś ca mahārathāḥ 03048014a taiś ca yat kathitaṁ tatra dr̥ṣṭvā pārthān parājitān 03048014c cāreṇa viditaṁ sarvaṁ tan mayā veditaṁ ca te 03048015a samāgamya vr̥tas tatra pāṇḍavair madhusūdanaḥ 03048015c sārathye phalgunasyājau tathety āha ca tān hariḥ 03048016a amarṣito hi kr̥ṣṇo ’pi dr̥ṣṭvā pārthāṁs tathāgatān 03048016c kr̥ṣṇājinottarāsaṅgān abravīc ca yudhiṣṭhiram 03048017a yā sā samr̥ddhiḥ pārthānām indraprasthe babhūva ha 03048017c rājasūye mayā dr̥ṣṭā nr̥pair anyaiḥ sudurlabhā 03048018a yatra sarvān mahīpālāñ śastratejobhayārditān 03048018c savaṅgāṅgān sapauṇḍroḍrān sacoladraviḍāndhakān 03048019a sāgarānūpagāṁś caiva ye ca pattanavāsinaḥ 03048019c siṁhalān barbarān mlecchān ye ca jāṅgalavāsinaḥ 03048020a paścimāni ca rājyāni śataśaḥ sāgarāntikān 03048020c pahlavān daradān sarvān kirātān yavanāñ śakān 03048021a hārahūṇāṁś ca cīnāṁś ca tukhārān saindhavāṁs tathā 03048021c jāguḍān ramaṭhān muṇḍān strīrājyān atha taṅgaṇān 03048022a ete cānye ca bahavo ye ca te bharatarṣabha 03048022c āgatān aham adrākṣaṁ yajñe te pariveṣakān 03048023a sā te samr̥ddhir yair āttā capalā pratisāriṇī 03048023c ādāya jīvitaṁ teṣām āhariṣyāmi tām aham 03048024a rāmeṇa saha kauravya bhīmārjunayamais tathā 03048024c akrūragadasāmbaiś ca pradyumnenāhukena ca 03048024e dhr̥ṣṭadyumnena vīreṇa śiśupālātmajena ca 03048025a duryodhanaṁ raṇe hatvā sadyaḥ karṇaṁ ca bhārata 03048025c duḥśāsanaṁ saubaleyaṁ yaś cānyaḥ pratiyotsyate 03048026a tatas tvaṁ hāstinapure bhrātr̥bhiḥ sahito vasan 03048026c dhārtarāṣṭrīṁ śriyaṁ prāpya praśādhi pr̥thivīm imām 03048027a athainam abravīd rājā tasmin vīrasamāgame 03048027c śr̥ṇvatsu teṣu sarveṣu dhr̥ṣṭadyumnamukheṣu ca 03048028a pratigr̥hṇāmi te vācaṁ satyām etāṁ janārdana 03048028c amitrān me mahābāho sānubandhān haniṣyasi 03048029a varṣāt trayodaśād ūrdhvaṁ satyaṁ māṁ kuru keśava 03048029c pratijñāto vane vāso rājamadhye mayā hy ayam 03048030a tad dharmarājavacanaṁ pratiśrutya sabhāsadaḥ 03048030c dhr̥ṣṭadyumnapurogās te śamayām āsur añjasā 03048030e keśavaṁ madhurair vākyaiḥ kālayuktair amarṣitam 03048031a pāñcālīṁ cāhur akliṣṭāṁ vāsudevasya śr̥ṇvataḥ 03048031c duryodhanas tava krodhād devi tyakṣyati jīvitam 03048031e pratijānīma te satyaṁ mā śuco varavarṇini 03048032a ye sma te kupitāṁ kr̥ṣṇe dr̥ṣṭvā tvāṁ prāhasaṁs tadā 03048032c māṁsāni teṣāṁ khādanto hasiṣyanti mr̥gadvijāḥ 03048033a pāsyanti rudhiraṁ teṣāṁ gr̥dhrā gomāyavas tathā 03048033c uttamāṅgāni karṣanto yais tvaṁ kr̥ṣṭā sabhātale 03048034a teṣāṁ drakṣyasi pāñcāli gātrāṇi pr̥thivītale 03048034c kravyādaiḥ kr̥ṣyamāṇāni bhakṣyamāṇāni cāsakr̥t 03048035a parikliṣṭāsi yais tatra yaiś cāpi samupekṣitā 03048035c teṣām utkr̥ttaśirasāṁ bhūmiḥ pāsyati śoṇitam 03048036a evaṁ bahuvidhā vācas tadocuḥ puruṣarṣabhāḥ 03048036c sarve tejasvinaḥ śūrāḥ sarve cāhatalakṣaṇāḥ 03048037a te dharmarājena vr̥tā varṣād ūrdhvaṁ trayodaśāt 03048037c puraskr̥tyopayāsyanti vāsudevaṁ mahārathāḥ 03048038a rāmaś ca kr̥ṣṇaś ca dhanaṁjayaś ca; pradyumnasāmbau yuyudhānabhīmau 03048038c mādrīsutau kekayarājaputrāḥ; pāñcālaputrāḥ saha dharmarājñā 03048039a etān sarvām̐l lokavīrān ajeyān; mahātmanaḥ sānubandhān sasainyān 03048039c ko jīvitārthī samare pratyudīyāt; kruddhān siṁhān kesariṇo yathaiva 03048040 dhr̥tarāṣṭra uvāca 03048040a yan mābravīd viduro dyūtakāle; tvaṁ pāṇḍavāñ jeṣyasi cen narendra 03048040c dhruvaṁ kurūṇām ayam antakālo; mahābhayo bhavitā śoṇitaughaḥ 03048041a manye tathā tad bhaviteti sūta; yathā kṣattā prāha vacaḥ purā mām 03048041c asaṁśayaṁ bhavitā yuddham etad; gate kāle pāṇḍavānāṁ yathoktam 03049001 janamejaya uvāca 03049001a astrahetor gate pārthe śakralokaṁ mahātmani 03049001c yudhiṣṭhiraprabhr̥tayaḥ kim akurvanta pāṇḍavāḥ 03049002 vaiśaṁpāyana uvāca 03049002a astrahetor gate pārthe śakralokaṁ mahātmani 03049002c nyavasan kr̥ṣṇayā sārdhaṁ kāmyake puruṣarṣabhāḥ 03049003a tataḥ kadā cid ekānte vivikta iva śādvale 03049003c duḥkhārtā bharataśreṣṭhā niṣeduḥ saha kr̥ṣṇayā 03049003e dhanaṁjayaṁ śocamānāḥ sāśrukaṇṭhāḥ suduḥkhitāḥ 03049004a tad viyogād dhi tān sarvāñ śokaḥ samabhipupluve 03049004c dhanaṁjayaviyogāc ca rājyanāśāc ca duḥkhitāḥ 03049005a atha bhīmo mahābāhur yudhiṣṭhiram abhāṣata 03049005c nideśāt te mahārāja gato ’sau puruṣarṣabhaḥ 03049005e arjunaḥ pāṇḍuputrāṇāṁ yasmin prāṇāḥ pratiṣṭhitāḥ 03049006a yasmin vinaṣṭe pāñcālāḥ saha putrais tathā vayam 03049006c sātyakir vāsudevaś ca vinaśyeyur asaṁśayam 03049007a yo ’sau gacchati tejasvī bahūn kleśān acintayan 03049007c bhavanniyogād bībhatsus tato duḥkhataraṁ nu kim 03049008a yasya bāhū samāśritya vayaṁ sarve mahātmanaḥ 03049008c manyāmahe jitān ājau parān prāptāṁ ca medinīm 03049009a yasya prabhāvān na mayā sabhāmadhye dhanuṣmataḥ 03049009c nītā lokam amuṁ sarve dhārtarāṣṭrāḥ sasaubalāḥ 03049010a te vayaṁ bāhubalinaḥ krodham utthitam ātmanaḥ 03049010c sahāmahe bhavanmūlaṁ vāsudevena pālitāḥ 03049011a vayaṁ hi saha kr̥ṣṇena hatvā karṇamukhān parān 03049011c svabāhuvijitāṁ kr̥tsnāṁ praśāsema vasuṁdharām 03049012a bhavato dyūtadoṣeṇa sarve vayam upaplutāḥ 03049012c ahīnapauruṣā rājan balibhir balavattamāḥ 03049013a kṣātraṁ dharmaṁ mahārāja samavekṣitum arhasi 03049013c na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ 03049013e rājyam eva paraṁ dharmaṁ kṣatriyasya vidur budhāḥ 03049014a sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ 03049014c prāg dvādaśa samā rājan dhārtarāṣṭrān nihanmahi 03049015a nivartya ca vanāt pārtham ānāyya ca janārdanam 03049015c vyūḍhānīkān mahārāja javenaiva mahāhave 03049015e dhārtarāṣṭrān amuṁ lokaṁ gamayāmi viśāṁ pate 03049016a sarvān ahaṁ haniṣyāmi dhārtarāṣṭrān sasaubalān 03049016c duryodhanaṁ ca karṇaṁ ca yo vānyaḥ pratiyotsyate 03049017a mayā praśamite paścāt tvam eṣyasi vanāt punaḥ 03049017c evaṁ kr̥te na te doṣo bhaviṣyati viśāṁ pate 03049018a yajñaiś ca vividhais tāta kr̥taṁ pāpam ariṁdama 03049018c avadhūya mahārāja gacchema svargam uttamam 03049019a evam etad bhaved rājan yadi rājā na bāliśaḥ 03049019c asmākaṁ dīrghasūtraḥ syād bhavān dharmaparāyaṇaḥ 03049020a nikr̥tyā nikr̥tiprajñā hantavyā iti niścayaḥ 03049020c na hi naikr̥tikaṁ hatvā nikr̥tyā pāpam ucyate 03049021a tathā bhārata dharmeṣu dharmajñair iha dr̥śyate 03049021c ahorātraṁ mahārāja tulyaṁ saṁvatsareṇa hi 03049022a tathaiva vedavacanaṁ śrūyate nityadā vibho 03049022c saṁvatsaro mahārāja pūrṇo bhavati kr̥cchrataḥ 03049023a yadi vedāḥ pramāṇaṁ te divasād ūrdhvam acyuta 03049023c trayodaśa samāḥ kālo jñāyatāṁ pariniṣṭhitaḥ 03049024a kālo duryodhanaṁ hantuṁ sānubandham ariṁdama 03049024c ekāgrāṁ pr̥thivīṁ sarvāṁ purā rājan karoti saḥ 03049025a evaṁ bruvāṇaṁ bhīmaṁ tu dharmarājo yudhiṣṭhiraḥ 03049025c uvāca sāntvayan rājā mūrdhny upāghrāya pāṇḍavam 03049026a asaṁśayaṁ mahābāho haniṣyasi suyodhanam 03049026c varṣāt trayodaśād ūrdhvaṁ saha gāṇḍīvadhanvanā 03049027a yac ca mā bhāṣase pārtha prāptaḥ kāla iti prabho 03049027c anr̥taṁ notsahe vaktuṁ na hy etan mayi vidyate 03049028a antareṇāpi kaunteya nikr̥tiṁ pāpaniścayam 03049028c hantā tvam asi durdharṣa sānubandhaṁ suyodhanam 03049029a evaṁ bruvati bhīmaṁ tu dharmarāje yudhiṣṭhire 03049029c ājagāma mahābhāgo br̥hadaśvo mahān r̥ṣiḥ 03049030a tam abhiprekṣya dharmātmā saṁprāptaṁ dharmacāriṇam 03049030c śāstravan madhuparkeṇa pūjayām āsa dharmarāṭ 03049031a āśvastaṁ cainam āsīnam upāsīno yudhiṣṭhiraḥ 03049031c abhiprekṣya mahābāhuḥ kr̥paṇaṁ bahv abhāṣata 03049032a akṣadyūtena bhagavan dhanaṁ rājyaṁ ca me hr̥tam 03049032c āhūya nikr̥tiprajñaiḥ kitavair akṣakovidaiḥ 03049033a anakṣajñasya hi sato nikr̥tyā pāpaniścayaiḥ 03049033c bhāryā ca me sabhāṁ nītā prāṇebhyo ’pi garīyasī 03049034a asti rājā mayā kaś cid alpabhāgyataro bhuvi 03049034c bhavatā dr̥ṣṭapūrvo vā śrutapūrvo ’pi vā bhavet 03049034e na matto duḥkhitataraḥ pumān astīti me matiḥ 03049035 br̥hadaśva uvāca 03049035a yad bravīṣi mahārāja na matto vidyate kva cit 03049035c alpabhāgyataraḥ kaś cit pumān astīti pāṇḍava 03049036a atra te kathayiṣyāmi yadi śuśrūṣase ’nagha 03049036c yas tvatto duḥkhitataro rājāsīt pr̥thivīpate 03049037 vaiśaṁpāyana uvāca 03049037a athainam abravīd rājā bravītu bhagavān iti 03049037c imām avasthāṁ saṁprāptaṁ śrotum icchāmi pārthivam 03049038 br̥hadaśva uvāca 03049038a śr̥ṇu rājann avahitaḥ saha bhrātr̥bhir acyuta 03049038c yas tvatto duḥkhitataro rājāsīt pr̥thivīpate 03049039a niṣadheṣu mahīpālo vīrasena iti sma ha 03049039c tasya putro ’bhavan nāmnā nalo dharmārthadarśivān 03049040a sa nikr̥tyā jito rājā puṣkareṇeti naḥ śrutam 03049040c vanavāsam aduḥkhārho bhāryayā nyavasat saha 03049041a na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ 03049041c vane nivasato rājañ śiṣyante sma kadā cana 03049042a bhavān hi saṁvr̥to vīrair bhrātr̥bhir devasaṁmitaiḥ 03049042c brahmakalpair dvijāgryaiś ca tasmān nārhasi śocitum 03049043 yudhiṣṭhira uvāca 03049043a vistareṇāham icchāmi nalasya sumahātmanaḥ 03049043c caritaṁ vadatāṁ śreṣṭha tan mamākhyātum arhasi 03050001 br̥hadaśva uvāca 03050001a āsīd rājā nalo nāma vīrasenasuto balī 03050001c upapanno guṇair iṣṭai rūpavān aśvakovidaḥ 03050002a atiṣṭhan manujendrāṇāṁ mūrdhni devapatir yathā 03050002c upary upari sarveṣām āditya iva tejasā 03050003a brahmaṇyo vedavic chūro niṣadheṣu mahīpatiḥ 03050003c akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ 03050004a īpsito varanārīṇām udāraḥ saṁyatendriyaḥ 03050004c rakṣitā dhanvināṁ śreṣṭhaḥ sākṣād iva manuḥ svayam 03050005a tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ 03050005c śūraḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāprajaḥ 03050006a sa prajārthe paraṁ yatnam akarot susamāhitaḥ 03050006c tam abhyagacchad brahmarṣir damano nāma bhārata 03050007a taṁ sa bhīmaḥ prajākāmas toṣayām āsa dharmavit 03050007c mahiṣyā saha rājendra satkāreṇa suvarcasam 03050008a tasmai prasanno damanaḥ sabhāryāya varaṁ dadau 03050008c kanyāratnaṁ kumārāṁś ca trīn udārān mahāyaśāḥ 03050009a damayantīṁ damaṁ dāntaṁ damanaṁ ca suvarcasam 03050009c upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān 03050010a damayantī tu rūpeṇa tejasā yaśasā śriyā 03050010c saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā 03050011a atha tāṁ vayasi prāpte dāsīnāṁ samalaṁkr̥tam 03050011c śataṁ sakhīnāṁ ca tathā paryupāste śacīm iva 03050012a tatra sma bhrājate bhaimī sarvābharaṇabhūṣitā 03050012c sakhīmadhye ’navadyāṅgī vidyut saudāminī yathā 03050012e atīva rūpasaṁpannā śrīr ivāyatalocanā 03050013a na deveṣu na yakṣeṣu tādr̥g rūpavatī kva cit 03050013c mānuṣeṣv api cānyeṣu dr̥ṣṭapūrvā na ca śrutā 03050013e cittapramāthinī bālā devānām api sundarī 03050014a nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi 03050014c kandarpa iva rūpeṇa mūrtimān abhavat svayam 03050015a tasyāḥ samīpe tu nalaṁ praśaśaṁsuḥ kutūhalāt 03050015c naiṣadhasya samīpe tu damayantīṁ punaḥ punaḥ 03050016a tayor adr̥ṣṭakāmo ’bhūc chr̥ṇvatoḥ satataṁ guṇān 03050016c anyonyaṁ prati kaunteya sa vyavardhata hr̥cchayaḥ 03050017a aśaknuvan nalaḥ kāmaṁ tadā dhārayituṁ hr̥dā 03050017c antaḥpurasamīpasthe vana āste rahogataḥ 03050018a sa dadarśa tadā haṁsāñ jātarūpaparicchadān 03050018c vane vicaratāṁ teṣām ekaṁ jagrāha pakṣiṇam 03050019a tato ’ntarikṣago vācaṁ vyājahāra tadā nalam 03050019c na hantavyo ’smi te rājan kariṣyāmi hi te priyam 03050020a damayantīsakāśe tvāṁ kathayiṣyāmi naiṣadha 03050020c yathā tvad anyaṁ puruṣaṁ na sā maṁsyati karhi cit 03050021a evam uktas tato haṁsam utsasarja mahīpatiḥ 03050021c te tu haṁsāḥ samutpatya vidarbhān agamaṁs tataḥ 03050022a vidarbhanagarīṁ gatvā damayantyās tadāntike 03050022c nipetus te garutmantaḥ sā dadarśātha tān khagān 03050023a sā tān adbhutarūpān vai dr̥ṣṭvā sakhigaṇāvr̥tā 03050023c hr̥ṣṭā grahītuṁ khagamāṁs tvaramāṇopacakrame 03050024a atha haṁsā visasr̥puḥ sarvataḥ pramadāvane 03050024c ekaikaśas tataḥ kanyās tān haṁsān samupādravan 03050025a damayantī tu yaṁ haṁsaṁ samupādhāvad antike 03050025c sa mānuṣīṁ giraṁ kr̥tvā damayantīm athābravīt 03050026a damayanti nalo nāma niṣadheṣu mahīpatiḥ 03050026c aśvinoḥ sadr̥śo rūpe na samās tasya mānuṣāḥ 03050027a tasya vai yadi bhāryā tvaṁ bhavethā varavarṇini 03050027c saphalaṁ te bhavej janma rūpaṁ cedaṁ sumadhyame 03050028a vayaṁ hi devagandharvamanuṣyoragarākṣasān 03050028c dr̥ṣṭavanto na cāsmābhir dr̥ṣṭapūrvas tathāvidhaḥ 03050029a tvaṁ cāpi ratnaṁ nārīṇāṁ nareṣu ca nalo varaḥ 03050029c viśiṣṭāyā viśiṣṭena saṁgamo guṇavān bhavet 03050030a evam uktā tu haṁsena damayantī viśāṁ pate 03050030c abravīt tatra taṁ haṁsaṁ tam apy evaṁ nalaṁ vada 03050031a tathety uktvāṇḍajaḥ kanyāṁ vaidarbhasya viśāṁ pate 03050031c punar āgamya niṣadhān nale sarvaṁ nyavedayat 03051001 br̥hadaśva uvāca 03051001a damayantī tu tac chrutvā vaco haṁsasya bhārata 03051001c tadā prabhr̥ti nasvasthā nalaṁ prati babhūva sā 03051002a tataś cintāparā dīnā vivarṇavadanā kr̥śā 03051002c babhūva damayantī tu niḥśvāsaparamā tadā 03051003a ūrdhvadr̥ṣṭir dhyānaparā babhūvonmattadarśanā 03051003c na śayyāsanabhogeṣu ratiṁ vindati karhi cit 03051004a na naktaṁ na divā śete hā heti vadatī muhuḥ 03051004c tām asvasthāṁ tadākārāṁ sakhyas tā jajñur iṅgitaiḥ 03051005a tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ 03051005c nyavedayata nasvasthāṁ damayantīṁ nareśvara 03051006a tac chrutvā nr̥patir bhīmo damayantīsakhīgaṇāt 03051006c cintayām āsa tat kāryaṁ sumahat svāṁ sutāṁ prati 03051007a sa samīkṣya mahīpālaḥ svāṁ sutāṁ prāptayauvanām 03051007c apaśyad ātmanaḥ kāryaṁ damayantyāḥ svayaṁvaram 03051008a sa saṁnipātayām āsa mahīpālān viśāṁ pate 03051008c anubhūyatām ayaṁ vīrāḥ svayaṁvara iti prabho 03051009a śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṁvaram 03051009c abhijagmus tadā bhīmaṁ rājāno bhīmaśāsanāt 03051010a hastyaśvarathaghoṣeṇa nādayanto vasuṁdharām 03051010c vicitramālyābharaṇair balair dr̥śyaiḥ svalaṁkr̥taiḥ 03051011a etasminn eva kāle tu purāṇāv r̥ṣisattamau 03051011c aṭamānau mahātmānāv indralokam ito gatau 03051012a nāradaḥ parvataś caiva mahātmānau mahāvratau 03051012c devarājasya bhavanaṁ viviśāte supūjitau 03051013a tāv arcitvā sahasrākṣas tataḥ kuśalam avyayam 03051013c papracchānāmayaṁ cāpi tayoḥ sarvagataṁ vibhuḥ 03051014 nārada uvāca 03051014a āvayoḥ kuśalaṁ deva sarvatragatam īśvara 03051014c loke ca maghavan kr̥tsne nr̥pāḥ kuśalino vibho 03051015 br̥hadaśva uvāca 03051015a nāradasya vacaḥ śrutvā papraccha balavr̥trahā 03051015c dharmajñāḥ pr̥thivīpālās tyaktajīvitayodhinaḥ 03051016a śastreṇa nidhanaṁ kāle ye gacchanty aparāṅmukhāḥ 03051016c ayaṁ loko ’kṣayas teṣāṁ yathaiva mama kāmadhuk 03051017a kva nu te kṣatriyāḥ śūrā na hi paśyāmi tān aham 03051017c āgacchato mahīpālān atithīn dayitān mama 03051018a evam uktas tu śakreṇa nāradaḥ pratyabhāṣata 03051018c śr̥ṇu me bhagavan yena na dr̥śyante mahīkṣitaḥ 03051019a vidarbharājaduhitā damayantīti viśrutā 03051019c rūpeṇa samatikrāntā pr̥thivyāṁ sarvayoṣitaḥ 03051020a tasyāḥ svayaṁvaraḥ śakra bhavitā nacirād iva 03051020c tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ 03051021a tāṁ ratnabhūtāṁ lokasya prārthayanto mahīkṣitaḥ 03051021c kāṅkṣanti sma viśeṣeṇa balavr̥traniṣūdana 03051022a etasmin kathyamāne tu lokapālāś ca sāgnikāḥ 03051022c ājagmur devarājasya samīpam amarottamāḥ 03051023a tatas tac chuśruvuḥ sarve nāradasya vaco mahat 03051023c śrutvā caivābruvan hr̥ṣṭā gacchāmo vayam apy uta 03051024a tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ 03051024c vidarbhān abhito jagmur yatra sarve mahīkṣitaḥ 03051025a nalo ’pi rājā kaunteya śrutvā rājñāṁ samāgamam 03051025c abhyagacchad adīnātmā damayantīm anuvrataḥ 03051026a atha devāḥ pathi nalaṁ dadr̥śur bhūtale sthitam 03051026c sākṣād iva sthitaṁ mūrtyā manmathaṁ rūpasaṁpadā 03051027a taṁ dr̥ṣṭvā lokapālās te bhrājamānaṁ yathā ravim 03051027c tasthur vigatasaṁkalpā vismitā rūpasaṁpadā 03051028a tato ’ntarikṣe viṣṭabhya vimānāni divaukasaḥ 03051028c abruvan naiṣadhaṁ rājann avatīrya nabhastalāt 03051029a bho bho naiṣadha rājendra nala satyavrato bhavān 03051029c asmākaṁ kuru sāhāyyaṁ dūto bhava narottama 03052001 br̥hadaśva uvāca 03052001a tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata 03052001c athainān paripapraccha kr̥tāñjalir avasthitaḥ 03052002a ke vai bhavantaḥ kaś cāsau yasyāhaṁ dūta īpsitaḥ 03052002c kiṁ ca tatra mayā kāryaṁ kathayadhvaṁ yathātatham 03052003a evam ukte naiṣadhena maghavān pratyabhāṣata 03052003c amarān vai nibodhāsmān damayantyartham āgatān 03052004a aham indro ’yam agniś ca tathaivāyam apāṁpatiḥ 03052004c śarīrāntakaro nr̥̄ṇāṁ yamo ’yam api pārthiva 03052005a sa vai tvam āgatān asmān damayantyai nivedaya 03052005c lokapālāḥ sahendrās tvāṁ samāyānti didr̥kṣavaḥ 03052006a prāptum icchanti devās tvāṁ śakro ’gnir varuṇo yamaḥ 03052006c teṣām anyatamaṁ devaṁ patitve varayasva ha 03052007a evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt 03052007c ekārthasamavetaṁ māṁ na preṣayitum arhatha 03052008 devā ūcuḥ 03052008a kariṣya iti saṁśrutya pūrvam asmāsu naiṣadha 03052008c na kariṣyasi kasmāt tvaṁ vraja naiṣadha māciram 03052009 br̥hadaśva uvāca 03052009a evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt 03052009c surakṣitāni veśmāni praveṣṭuṁ katham utsahe 03052010a pravekṣyasīti taṁ śakraḥ punar evābhyabhāṣata 03052010c jagāma sa tathety uktvā damayantyā niveśanam 03052011a dadarśa tatra vaidarbhīṁ sakhīgaṇasamāvr̥tām 03052011c dedīpyamānāṁ vapuṣā śriyā ca varavarṇinīm 03052012a atīva sukumārāṅgīṁ tanumadhyāṁ sulocanām 03052012c ākṣipantīm iva ca bhāḥ śaśinaḥ svena tejasā 03052013a tasya dr̥ṣṭvaiva vavr̥dhe kāmas tāṁ cāruhāsinīm 03052013c satyaṁ cikīrṣamāṇas tu dhārayām āsa hr̥cchayam 03052014a tatas tā naiṣadhaṁ dr̥ṣṭvā saṁbhrāntāḥ paramāṅganāḥ 03052014c āsanebhyaḥ samutpetus tejasā tasya dharṣitāḥ 03052015a praśaśaṁsuś ca suprītā nalaṁ tā vismayānvitāḥ 03052015c na cainam abhyabhāṣanta manobhis tv abhyacintayan 03052016a aho rūpam aho kāntir aho dhairyaṁ mahātmanaḥ 03052016c ko ’yaṁ devo nu yakṣo nu gandharvo nu bhaviṣyati 03052017a na tv enaṁ śaknuvanti sma vyāhartum api kiṁ cana 03052017c tejasā dharṣitāḥ sarvā lajjāvatyo varāṅganāḥ 03052018a athainaṁ smayamāneva smitapūrvābhibhāṣiṇī 03052018c damayantī nalaṁ vīram abhyabhāṣata vismitā 03052019a kas tvaṁ sarvānavadyāṅga mama hr̥cchayavardhana 03052019c prāpto ’sy amaravad vīra jñātum icchāmi te ’nagha 03052020a katham āgamanaṁ ceha kathaṁ cāsi na lakṣitaḥ 03052020c surakṣitaṁ hi me veśma rājā caivograśāsanaḥ 03052021a evam uktas tu vaidarbhyā nalas tāṁ pratyuvāca ha 03052021c nalaṁ māṁ viddhi kalyāṇi devadūtam ihāgatam 03052022a devās tvāṁ prāptum icchanti śakro ’gnir varuṇo yamaḥ 03052022c teṣām anyatamaṁ devaṁ patiṁ varaya śobhane 03052023a teṣām eva prabhāvena praviṣṭo ’ham alakṣitaḥ 03052023c praviśantaṁ hi māṁ kaś cin nāpaśyan nāpy avārayat 03052024a etadartham ahaṁ bhadre preṣitaḥ surasattamaiḥ 03052024c etac chrutvā śubhe buddhiṁ prakuruṣva yathecchasi 03053001 br̥hadaśva uvāca 03053001a sā namaskr̥tya devebhyaḥ prahasya nalam abravīt 03053001c praṇayasva yathāśraddhaṁ rājan kiṁ karavāṇi te 03053002a ahaṁ caiva hi yac cānyan mamāsti vasu kiṁ cana 03053002c sarvaṁ tat tava viśrabdhaṁ kuru praṇayam īśvara 03053003a haṁsānāṁ vacanaṁ yat tat tan māṁ dahati pārthiva 03053003c tvatkr̥te hi mayā vīra rājānaḥ saṁnipātitāḥ 03053004a yadi ced bhajamānāṁ māṁ pratyākhyāsyasi mānada 03053004c viṣam agniṁ jalaṁ rajjum āsthāsye tava kāraṇāt 03053005a evam uktas tu vaidarbhyā nalas tāṁ pratyuvāca ha 03053005c tiṣṭhatsu lokapāleṣu kathaṁ mānuṣam icchasi 03053006a yeṣām ahaṁ lokakr̥tām īśvarāṇāṁ mahātmanām 03053006c na pādarajasā tulyo manas te teṣu vartatām 03053007a vipriyaṁ hy ācaran martyo devānāṁ mr̥tyum r̥cchati 03053007c trāhi mām anavadyāṅgi varayasva surottamān 03053008a tato bāṣpakalāṁ vācaṁ damayantī śucismitā 03053008c pravyāharantī śanakair nalaṁ rājānam abravīt 03053009a asty upāyo mayā dr̥ṣṭo nirapāyo nareśvara 03053009c yena doṣo na bhavitā tava rājan kathaṁ cana 03053010a tvaṁ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ 03053010c āyāntu sahitāḥ sarve mama yatra svayaṁvaraḥ 03053011a tato ’haṁ lokapālānāṁ saṁnidhau tvāṁ nareśvara 03053011c varayiṣye naravyāghra naivaṁ doṣo bhaviṣyati 03053012a evam uktas tu vaidarbhyā nalo rājā viśāṁ pate 03053012c ājagāma punas tatra yatra devāḥ samāgatāḥ 03053013a tam apaśyaṁs tathāyāntaṁ lokapālāḥ saheśvarāḥ 03053013c dr̥ṣṭvā cainaṁ tato ’pr̥cchan vr̥ttāntaṁ sarvam eva tat 03053014 devā ūcuḥ 03053014a kaccid dr̥ṣṭā tvayā rājan damayantī śucismitā 03053014c kim abravīc ca naḥ sarvān vada bhūmipate ’nagha 03053015 nala uvāca 03053015a bhavadbhir aham ādiṣṭo damayantyā niveśanam 03053015c praviṣṭaḥ sumahākakṣyaṁ daṇḍibhiḥ sthavirair vr̥tam 03053016a praviśantaṁ ca māṁ tatra na kaś cid dr̥ṣṭavān naraḥ 03053016c r̥te tāṁ pārthivasutāṁ bhavatām eva tejasā 03053017a sakhyaś cāsyā mayā dr̥ṣṭās tābhiś cāpy upalakṣitaḥ 03053017c vismitāś cābhavan dr̥ṣṭvā sarvā māṁ vibudheśvarāḥ 03053018a varṇyamāneṣu ca mayā bhavatsu rucirānanā 03053018c mām eva gatasaṁkalpā vr̥ṇīte surasattamāḥ 03053019a abravīc caiva māṁ bālā āyāntu sahitāḥ surāḥ 03053019c tvayā saha naraśreṣṭha mama yatra svayaṁvaraḥ 03053020a teṣām ahaṁ saṁnidhau tvāṁ varayiṣye narottama 03053020c evaṁ tava mahābāho doṣo na bhaviteti ha 03053021a etāvad eva vibudhā yathāvr̥ttam udāhr̥tam 03053021c mayāśeṣaṁ pramāṇaṁ tu bhavantas tridaśeśvarāḥ 03054001 br̥hadaśva uvāca 03054001a atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā 03054001c ājuhāva mahīpālān bhīmo rājā svayaṁvare 03054002a tac chrutvā pr̥thivīpālāḥ sarve hr̥cchayapīḍitāḥ 03054002c tvaritāḥ samupājagmur damayantīm abhīpsavaḥ 03054003a kanakastambharuciraṁ toraṇena virājitam 03054003c viviśus te mahāraṅgaṁ nr̥pāḥ siṁhā ivācalam 03054004a tatrāsaneṣu vividheṣv āsīnāḥ pr̥thivīkṣitaḥ 03054004c surabhisragdharāḥ sarve sumr̥ṣṭamaṇikuṇḍalāḥ 03054005a tāṁ rājasamitiṁ pūrṇāṁ nāgair bhogavatīm iva 03054005c saṁpūrṇāṁ puruṣavyāghrair vyāghrair giriguhām iva 03054006a tatra sma pīnā dr̥śyante bāhavaḥ parighopamāḥ 03054006c ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ 03054007a sukeśāntāni cārūṇi sunāsāni śubhāni ca 03054007c mukhāni rājñāṁ śobhante nakṣatrāṇi yathā divi 03054008a damayantī tato raṅgaṁ praviveśa śubhānanā 03054008c muṣṇantī prabhayā rājñāṁ cakṣūṁṣi ca manāṁsi ca 03054009a tasyā gātreṣu patitā teṣāṁ dr̥ṣṭir mahātmanām 03054009c tatra tatraiva saktābhūn na cacāla ca paśyatām 03054010a tataḥ saṁkīrtyamāneṣu rājñāṁ nāmasu bhārata 03054010c dadarśa bhaimī puruṣān pañca tulyākr̥tīn iva 03054011a tān samīkṣya tataḥ sarvān nirviśeṣākr̥tīn sthitān 03054011c saṁdehād atha vaidarbhī nābhyajānān nalaṁ nr̥pam 03054011e yaṁ yaṁ hi dadr̥śe teṣāṁ taṁ taṁ mene nalaṁ nr̥pam 03054012a sā cintayantī buddhyātha tarkayām āsa bhāminī 03054012c kathaṁ nu devāñ jānīyāṁ kathaṁ vidyāṁ nalaṁ nr̥pam 03054013a evaṁ saṁcintayantī sā vaidarbhī bhr̥śaduḥkhitā 03054013c śrutāni devaliṅgāni cintayām āsa bhārata 03054014a devānāṁ yāni liṅgāni sthavirebhyaḥ śrutāni me 03054014c tānīha tiṣṭhatāṁ bhūmāv ekasyāpi na lakṣaye 03054015a sā viniścitya bahudhā vicārya ca punaḥ punaḥ 03054015c śaraṇaṁ prati devānāṁ prāptakālam amanyata 03054016a vācā ca manasā caiva namaskāraṁ prayujya sā 03054016c devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt 03054017a haṁsānāṁ vacanaṁ śrutvā yathā me naiṣadho vr̥taḥ 03054017c patitve tena satyena devās taṁ pradiśantu me 03054018a vācā ca manasā caiva yathā nābhicarāmy aham 03054018c tena satyena vibudhās tam eva pradiśantu me 03054019a yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ 03054019c tena satyena me devās tam eva pradiśantu me 03054020a svaṁ caiva rūpaṁ puṣyantu lokapālāḥ saheśvarāḥ 03054020c yathāham abhijānīyāṁ puṇyaślokaṁ narādhipam 03054021a niśamya damayantyās tat karuṇaṁ paridevitam 03054021c niścayaṁ paramaṁ tathyam anurāgaṁ ca naiṣadhe 03054022a manoviśuddhiṁ buddhiṁ ca bhaktiṁ rāgaṁ ca bhārata 03054022c yathoktaṁ cakrire devāḥ sāmarthyaṁ liṅgadhāraṇe 03054023a sāpaśyad vibudhān sarvān asvedān stabdhalocanān 03054023c hr̥ṣitasragrajohīnān sthitān aspr̥śataḥ kṣitim 03054024a chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ 03054024c bhūmiṣṭho naiṣadhaś caiva nimeṣeṇa ca sūcitaḥ 03054025a sā samīkṣya tato devān puṇyaślokaṁ ca bhārata 03054025c naiṣadhaṁ varayām āsa bhaimī dharmeṇa bhārata 03054026a vilajjamānā vastrānte jagrāhāyatalocanā 03054026c skandhadeśe ’sr̥jac cāsya srajaṁ paramaśobhanām 03054026e varayām āsa caivainaṁ patitve varavarṇinī 03054027a tato hā heti sahasā śabdo mukto narādhipaiḥ 03054027c devair maharṣibhiś caiva sādhu sādhv iti bhārata 03054027e vismitair īritaḥ śabdaḥ praśaṁsadbhir nalaṁ nr̥pam 03054028a vr̥te tu naiṣadhe bhaimyā lokapālā mahaujasaḥ 03054028c prahr̥ṣṭamanasaḥ sarve nalāyāṣṭau varān daduḥ 03054029a pratyakṣadarśanaṁ yajñe gatiṁ cānuttamāṁ śubhām 03054029c naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ 03054030a agnir ātmabhavaṁ prādād yatra vāñchati naiṣadhaḥ 03054030c lokān ātmaprabhāṁś caiva dadau tasmai hutāśanaḥ 03054031a yamas tv annarasaṁ prādād dharme ca paramāṁ sthitim 03054031c apāṁpatir apāṁ bhāvaṁ yatra vāñchati naiṣadhaḥ 03054032a srajaṁ cottamagandhāḍhyāṁ sarve ca mithunaṁ daduḥ 03054032c varān evaṁ pradāyāsya devās te tridivaṁ gatāḥ 03054033a pārthivāś cānubhūyāsyā vivāhaṁ vismayānvitāḥ 03054033c damayantyāḥ pramuditāḥ pratijagmur yathāgatam 03054034a avāpya nārīratnaṁ tat puṇyaśloko ’pi pārthivaḥ 03054034c reme saha tayā rājā śacyeva balavr̥trahā 03054035a atīva mudito rājā bhrājamāno ’ṁśumān iva 03054035c arañjayat prajā vīro dharmeṇa paripālayan 03054036a īje cāpy aśvamedhena yayātir iva nāhuṣaḥ 03054036c anyaiś ca kratubhir dhīmān bahubhiś cāptadakṣiṇaiḥ 03054037a punaś ca ramaṇīyeṣu vaneṣūpavaneṣu ca 03054037c damayantyā saha nalo vijahārāmaropamaḥ 03054038a evaṁ sa yajamānaś ca viharaṁś ca narādhipaḥ 03054038c rarakṣa vasusaṁpūrṇāṁ vasudhāṁ vasudhādhipaḥ 03055001 br̥hadaśva uvāca 03055001a vr̥te tu naiṣadhe bhaimyā lokapālā mahaujasaḥ 03055001c yānto dadr̥śur āyāntaṁ dvāparaṁ kalinā saha 03055002a athābravīt kaliṁ śakraḥ saṁprekṣya balavr̥trahā 03055002c dvāpareṇa sahāyena kale brūhi kva yāsyasi 03055003a tato ’bravīt kaliḥ śakraṁ damayantyāḥ svayaṁvaram 03055003c gatvāhaṁ varayiṣye tāṁ mano hi mama tadgatam 03055004a tam abravīt prahasyendro nirvr̥ttaḥ sa svayaṁvaraḥ 03055004c vr̥tas tayā nalo rājā patir asmatsamīpataḥ 03055005a evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ 03055005c devān āmantrya tān sarvān uvācedaṁ vacas tadā 03055006a devānāṁ mānuṣaṁ madhye yat sā patim avindata 03055006c nanu tasyā bhaven nyāyyaṁ vipulaṁ daṇḍadhāraṇam 03055007a evam ukte tu kalinā pratyūcus te divaukasaḥ 03055007c asmābhiḥ samanujñāto damayantyā nalo vr̥taḥ 03055008a kaś ca sarvaguṇopetaṁ nāśrayeta nalaṁ nr̥pam 03055008c yo veda dharmān akhilān yathāvac caritavrataḥ 03055009a yasmin satyaṁ dhr̥tir dānaṁ tapaḥ śaucaṁ damaḥ śamaḥ 03055009c dhruvāṇi puruṣavyāghre lokapālasame nr̥pe 03055010a ātmānaṁ sa śapen mūḍho hanyāc cātmānam ātmanā 03055010c evaṁguṇaṁ nalaṁ yo vai kāmayec chapituṁ kale 03055011a kr̥cchre sa narake majjed agādhe vipule ’plave 03055011c evam uktvā kaliṁ devā dvāparaṁ ca divaṁ yayuḥ 03055012a tato gateṣu deveṣu kalir dvāparam abravīt 03055012c saṁhartuṁ notsahe kopaṁ nale vatsyāmi dvāpara 03055013a bhraṁśayiṣyāmi taṁ rājyān na bhaimyā saha raṁsyate 03055013c tvam apy akṣān samāviśya kartuṁ sāhāyyam arhasi 03056001 br̥hadaśva uvāca 03056001a evaṁ sa samayaṁ kr̥tvā dvāpareṇa kaliḥ saha 03056001c ājagāma tatas tatra yatra rājā sa naiṣadhaḥ 03056002a sa nityam antaraprekṣī niṣadheṣv avasac ciram 03056002c athāsya dvādaśe varṣe dadarśa kalir antaram 03056003a kr̥tvā mūtram upaspr̥śya saṁdhyām āste sma naiṣadhaḥ 03056003c akr̥tvā pādayoḥ śaucaṁ tatrainaṁ kalir āviśat 03056004a sa samāviśya tu nalaṁ samīpaṁ puṣkarasya ha 03056004c gatvā puṣkaram āhedam ehi dīvya nalena vai 03056005a akṣadyūte nalaṁ jetā bhavān hi sahito mayā 03056005c niṣadhān pratipadyasva jitvā rājan nalaṁ nr̥pam 03056006a evam uktas tu kalinā puṣkaro nalam abhyayāt 03056006c kaliś caiva vr̥ṣo bhūtvā gavāṁ puṣkaram abhyayāt 03056007a āsādya tu nalaṁ vīraṁ puṣkaraḥ paravīrahā 03056007c dīvyāvety abravīd bhrātā vr̥ṣeṇeti muhur muhuḥ 03056008a na cakṣame tato rājā samāhvānaṁ mahāmanāḥ 03056008c vaidarbhyāḥ prekṣamāṇāyāḥ paṇakālam amanyata 03056009a hiraṇyasya suvarṇasya yānayugyasya vāsasām 03056009c āviṣṭaḥ kalinā dyūte jīyate sma nalas tadā 03056010a tam akṣamadasaṁmattaṁ suhr̥dāṁ na tu kaś cana 03056010c nivāraṇe ’bhavac chakto dīvyamānam acetasam 03056011a tataḥ paurajanaḥ sarvo mantribhiḥ saha bhārata 03056011c rājānaṁ draṣṭum āgacchan nivārayitum āturam 03056012a tataḥ sūta upāgamya damayantyai nyavedayat 03056012c eṣa paurajanaḥ sarvo dvāri tiṣṭhati kāryavān 03056013a nivedyatāṁ naiṣadhāya sarvāḥ prakr̥tayaḥ sthitāḥ 03056013c amr̥ṣyamāṇā vyasanaṁ rājño dharmārthadarśinaḥ 03056014a tataḥ sā bāṣpakalayā vācā duḥkhena karśitā 03056014c uvāca naiṣadhaṁ bhaimī śokopahatacetanā 03056015a rājan paurajano dvāri tvāṁ didr̥kṣur avasthitaḥ 03056015c mantribhiḥ sahitaḥ sarvai rājabhaktipuraskr̥taḥ 03056015e taṁ draṣṭum arhasīty evaṁ punaḥ punar abhāṣata 03056016a tāṁ tathā rucirāpāṅgīṁ vilapantīṁ sumadhyamām 03056016c āviṣṭaḥ kalinā rājā nābhyabhāṣata kiṁ cana 03056017a tatas te mantriṇaḥ sarve te caiva puravāsinaḥ 03056017c nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān 03056018a tathā tad abhavad dyūtaṁ puṣkarasya nalasya ca 03056018c yudhiṣṭhira bahūn māsān puṇyaślokas tv ajīyata 03057001 br̥hadaśva uvāca 03057001a damayantī tato dr̥ṣṭvā puṇyaślokaṁ narādhipam 03057001c unmattavad anunmattā devane gatacetasam 03057002a bhayaśokasamāviṣṭā rājan bhīmasutā tataḥ 03057002c cintayām āsa tat kāryaṁ sumahat pārthivaṁ prati 03057003a sā śaṅkamānā tatpāpaṁ cikīrṣantī ca tatpriyam 03057003c nalaṁ ca hr̥tasarvasvam upalabhyedam abravīt 03057004a br̥hatsene vrajāmātyān ānāyya nalaśāsanāt 03057004c ācakṣva yad dhr̥taṁ dravyam avaśiṣṭaṁ ca yad vasu 03057005a tatas te mantriṇaḥ sarve vijñāya nalaśāsanam 03057005c api no bhāgadheyaṁ syād ity uktvā punar āvrajan 03057006a tās tu sarvāḥ prakr̥tayo dvitīyaṁ samupasthitāḥ 03057006c nyavedayad bhīmasutā na ca tat pratyanandata 03057007a vākyam apratinandantaṁ bhartāram abhivīkṣya sā 03057007c damayantī punar veśma vrīḍitā praviveśa ha 03057008a niśamya satataṁ cākṣān puṇyaślokaparāṅmukhān 03057008c nalaṁ ca hr̥tasarvasvaṁ dhātrīṁ punar uvāca ha 03057009a br̥hatsene punar gaccha vārṣṇeyaṁ nalaśāsanāt 03057009c sūtam ānaya kalyāṇi mahat kāryam upasthitam 03057010a br̥hatsenā tu tac chrutvā damayantyāḥ prabhāṣitam 03057010c vārṣṇeyam ānayām āsa puruṣair āptakāribhiḥ 03057011a vārṣṇeyaṁ tu tato bhaimī sāntvayañ ślakṣṇayā girā 03057011c uvāca deśakālajñā prāptakālam aninditā 03057012a jānīṣe tvaṁ yathā rājā samyagvr̥ttaḥ sadā tvayi 03057012c tasya tvaṁ viṣamasthasya sāhāyyaṁ kartum arhasi 03057013a yathā yathā hi nr̥patiḥ puṣkareṇeha jīyate 03057013c tathā tathāsya dyūte vai rāgo bhūyo ’bhivardhate 03057014a yathā ca puṣkarasyākṣā vartante vaśavartinaḥ 03057014c tathā viparyayaś cāpi nalasyākṣeṣu dr̥śyate 03057015a suhr̥tsvajanavākyāni yathāvan na śr̥ṇoti ca 03057015c nūnaṁ manye na śeṣo ’sti naiṣadhasya mahātmanaḥ 03057016a yatra me vacanaṁ rājā nābhinandati mohitaḥ 03057016c śaraṇaṁ tvāṁ prapannāsmi sārathe kuru madvacaḥ 03057016e na hi me śudhyate bhāvaḥ kadā cid vinaśed iti 03057017a nalasya dayitān aśvān yojayitvā mahājavān 03057017c idam āropya mithunaṁ kuṇḍinaṁ yātum arhasi 03057018a mama jñātiṣu nikṣipya dārakau syandanaṁ tathā 03057018c aśvāṁś caitān yathākāmaṁ vasa vānyatra gaccha vā 03057019a damayantyās tu tad vākyaṁ vārṣṇeyo nalasārathiḥ 03057019c nyavedayad aśeṣeṇa nalāmātyeṣu mukhyaśaḥ 03057020a taiḥ sametya viniścitya so ’nujñāto mahīpate 03057020c yayau mithunam āropya vidarbhāṁs tena vāhinā 03057021a hayāṁs tatra vinikṣipya sūto rathavaraṁ ca tam 03057021c indrasenāṁ ca tāṁ kanyām indrasenaṁ ca bālakam 03057022a āmantrya bhīmaṁ rājānam ārtaḥ śocan nalaṁ nr̥pam 03057022c aṭamānas tato ’yodhyāṁ jagāma nagarīṁ tadā 03057023a r̥tuparṇaṁ sa rājānam upatasthe suduḥkhitaḥ 03057023c bhr̥tiṁ copayayau tasya sārathyena mahīpate 03058001 br̥hadaśva uvāca 03058001a tatas tu yāte vārṣṇeye puṇyaślokasya dīvyataḥ 03058001c puṣkareṇa hr̥taṁ rājyaṁ yac cānyad vasu kiṁ cana 03058002a hr̥tarājyaṁ nalaṁ rājan prahasan puṣkaro ’bravīt 03058002c dyūtaṁ pravartatāṁ bhūyaḥ pratipāṇo ’sti kas tava 03058003a śiṣṭā te damayanty ekā sarvam anyad dhr̥taṁ mayā 03058003c damayantyāḥ paṇaḥ sādhu vartatāṁ yadi manyase 03058004a puṣkareṇaivam uktasya puṇyaślokasya manyunā 03058004c vyadīryateva hr̥dayaṁ na cainaṁ kiṁ cid abravīt 03058005a tataḥ puṣkaram ālokya nalaḥ paramamanyumān 03058005c utsr̥jya sarvagātrebhyo bhūṣaṇāni mahāyaśāḥ 03058006a ekavāsā asaṁvītaḥ suhr̥cchokavivardhanaḥ 03058006c niścakrāma tadā rājā tyaktvā suvipulāṁ śriyam 03058007a damayanty ekavastrā taṁ gacchantaṁ pr̥ṣṭhato ’nviyāt 03058007c sa tayā bāhyataḥ sārdhaṁ trirātraṁ naiṣadho ’vasat 03058008a puṣkaras tu mahārāja ghoṣayām āsa vai pure 03058008c nale yaḥ samyag ātiṣṭhet sa gacched vadhyatāṁ mama 03058009a puṣkarasya tu vākyena tasya vidveṣaṇena ca 03058009c paurā na tasmin satkāraṁ kr̥tavanto yudhiṣṭhira 03058010a sa tathā nagarābhyāśe satkārārho na satkr̥taḥ 03058010c trirātram uṣito rājā jalamātreṇa vartayan 03058011a kṣudhā saṁpīḍyamānas tu nalo bahutithe ’hani 03058011c apaśyac chakunān kāṁś cid dhiraṇyasadr̥śacchadān 03058012a sa cintayām āsa tadā niṣadhādhipatir balī 03058012c asti bhakṣo mamādyāyaṁ vasu cedaṁ bhaviṣyati 03058013a tatas tān antarīyeṇa vāsasā samavāstr̥ṇot 03058013c tasyāntarīyam ādāya jagmuḥ sarve vihāyasā 03058014a utpatantaḥ khagās te tu vākyam āhus tadā nalam 03058014c dr̥ṣṭvā digvāsasaṁ bhūmau sthitaṁ dīnam adhomukham 03058015a vayam akṣāḥ sudurbuddhe tava vāso jihīrṣavaḥ 03058015c āgatā na hi naḥ prītiḥ savāsasi gate tvayi 03058016a tān samīkṣya gatān akṣān ātmānaṁ ca vivāsasam 03058016c puṇyaślokas tato rājā damayantīm athābravīt 03058017a yeṣāṁ prakopād aiśvaryāt pracyuto ’ham anindite 03058017c prāṇayātrāṁ na vinde ca duḥkhitaḥ kṣudhayārditaḥ 03058018a yeṣāṁ kr̥te na satkāram akurvan mayi naiṣadhāḥ 03058018c ta ime śakunā bhūtvā vāso ’py apaharanti me 03058019a vaiṣamyaṁ paramaṁ prāpto duḥkhito gatacetanaḥ 03058019c bhartā te ’haṁ nibodhedaṁ vacanaṁ hitam ātmanaḥ 03058020a ete gacchanti bahavaḥ panthāno dakṣiṇāpatham 03058020c avantīm r̥kṣavantaṁ ca samatikramya parvatam 03058021a eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā 03058021c āśramāś ca maharṣīṇām amī puṣpaphalānvitāḥ 03058022a eṣa panthā vidarbhāṇām ayaṁ gacchati kosalān 03058022c ataḥ paraṁ ca deśo ’yaṁ dakṣiṇe dakṣiṇāpathaḥ 03058023a tataḥ sā bāṣpakalayā vācā duḥkhena karśitā 03058023c uvāca damayantī taṁ naiṣadhaṁ karuṇaṁ vacaḥ 03058024a udvepate me hr̥dayaṁ sīdanty aṅgāni sarvaśaḥ 03058024c tava pārthiva saṁkalpaṁ cintayantyāḥ punaḥ punaḥ 03058025a hr̥tarājyaṁ hr̥tadhanaṁ vivastraṁ kṣucchramānvitam 03058025c katham utsr̥jya gaccheyam ahaṁ tvāṁ vijane vane 03058026a śrāntasya te kṣudhārtasya cintayānasya tat sukham 03058026c vane ghore mahārāja nāśayiṣyāmi te klamam 03058027a na ca bhāryāsamaṁ kiṁ cid vidyate bhiṣajāṁ matam 03058027c auṣadhaṁ sarvaduḥkheṣu satyam etad bravīmi te 03058028 nala uvāca 03058028a evam etad yathāttha tvaṁ damayanti sumadhyame 03058028c nāsti bhāryāsamaṁ mitraṁ narasyārtasya bheṣajam 03058029a na cāhaṁ tyaktukāmas tvāṁ kimarthaṁ bhīru śaṅkase 03058029c tyajeyam aham ātmānaṁ na tv eva tvām anindite 03058030 damayanty uvāca 03058030a yadi māṁ tvaṁ mahārāja na vihātum ihecchasi 03058030c tat kimarthaṁ vidarbhāṇāṁ panthāḥ samupadiśyate 03058031a avaimi cāhaṁ nr̥pate na tvaṁ māṁ tyaktum arhasi 03058031c cetasā tv apakr̥ṣṭena māṁ tyajethā mahāpate 03058032a panthānaṁ hi mamābhīkṣṇam ākhyāsi narasattama 03058032c atonimittaṁ śokaṁ me vardhayasy amaraprabha 03058033a yadi cāyam abhiprāyas tava rājan vrajed iti 03058033c sahitāv eva gacchāvo vidarbhān yadi manyase 03058034a vidarbharājas tatra tvāṁ pūjayiṣyati mānada 03058034c tena tvaṁ pūjito rājan sukhaṁ vatsyasi no gr̥he 03059001 nala uvāca 03059001a yathā rājyaṁ pitus te tat tathā mama na saṁśayaḥ 03059001c na tu tatra gamiṣyāmi viṣamasthaḥ kathaṁ cana 03059002a kathaṁ samr̥ddho gatvāhaṁ tava harṣavivardhanaḥ 03059002c paridyūno gamiṣyāmi tava śokavivardhanaḥ 03059003 br̥hadaśva uvāca 03059003a iti bruvan nalo rājā damayantīṁ punaḥ punaḥ 03059003c sāntvayām āsa kalyāṇīṁ vāsaso ’rdhena saṁvr̥tām 03059004a tāv ekavastrasaṁvītāv aṭamānāv itas tataḥ 03059004c kṣutpipāsāpariśrāntau sabhāṁ kāṁ cid upeyatuḥ 03059005a tāṁ sabhām upasaṁprāpya tadā sa niṣadhādhipaḥ 03059005c vaidarbhyā sahito rājā niṣasāda mahītale 03059006a sa vai vivastro malino vikacaḥ pāṁsuguṇṭhitaḥ 03059006c damayantyā saha śrāntaḥ suṣvāpa dharaṇītale 03059007a damayanty api kalyāṇī nidrayāpahr̥tā tataḥ 03059007c sahasā duḥkham āsādya sukumārī tapasvinī 03059008a suptāyāṁ damayantyāṁ tu nalo rājā viśāṁ pate 03059008c śokonmathitacittātmā na sma śete yathā purā 03059009a sa tad rājyāpaharaṇaṁ suhr̥ttyāgaṁ ca sarvaśaḥ 03059009c vane ca taṁ paridhvaṁsaṁ prekṣya cintām upeyivān 03059010a kiṁ nu me syād idaṁ kr̥tvā kiṁ nu me syād akurvataḥ 03059010c kiṁ nu me maraṇaṁ śreyaḥ parityāgo janasya vā 03059011a mām iyaṁ hy anuraktedaṁ duḥkham āpnoti matkr̥te 03059011c madvihīnā tv iyaṁ gacchet kadā cit svajanaṁ prati 03059012a mayā niḥsaṁśayaṁ duḥkham iyaṁ prāpsyaty anuttamā 03059012c utsarge saṁśayaḥ syāt tu vindetāpi sukhaṁ kva cit 03059013a sa viniścitya bahudhā vicārya ca punaḥ punaḥ 03059013c utsarge ’manyata śreyo damayantyā narādhipaḥ 03059014a so ’vastratām ātmanaś ca tasyāś cāpy ekavastratām 03059014c cintayitvādhyagād rājā vastrārdhasyāvakartanam 03059015a kathaṁ vāso vikarteyaṁ na ca budhyeta me priyā 03059015c cintyaivaṁ naiṣadho rājā sabhāṁ paryacarat tadā 03059016a paridhāvann atha nala itaś cetaś ca bhārata 03059016c āsasāda sabhoddeśe vikośaṁ khaḍgam uttamam 03059017a tenārdhaṁ vāsasaś chittvā nivasya ca paraṁtapaḥ 03059017c suptām utsr̥jya vaidarbhīṁ prādravad gatacetanaḥ 03059018a tato nibaddhahr̥dayaḥ punar āgamya tāṁ sabhām 03059018c damayantīṁ tathā dr̥ṣṭvā ruroda niṣadhādhipaḥ 03059019a yāṁ na vāyur na cādityaḥ purā paśyati me priyām 03059019c seyam adya sabhāmadhye śete bhūmāv anāthavat 03059020a iyaṁ vastrāvakartena saṁvītā cāruhāsinī 03059020c unmatteva varārohā kathaṁ buddhvā bhaviṣyati 03059021a katham ekā satī bhaimī mayā virahitā śubhā 03059021c cariṣyati vane ghore mr̥gavyālaniṣevite 03059022a gatvā gatvā nalo rājā punar eti sabhāṁ muhuḥ 03059022c ākr̥ṣyamāṇaḥ kalinā sauhr̥denāpakr̥ṣyate 03059023a dvidheva hr̥dayaṁ tasya duḥkhitasyābhavat tadā 03059023c doleva muhur āyāti yāti caiva sabhāṁ muhuḥ 03059024a so ’pakr̥ṣṭas tu kalinā mohitaḥ prādravan nalaḥ 03059024c suptām utsr̥jya tāṁ bhāryāṁ vilapya karuṇaṁ bahu 03059025a naṣṭātmā kalinā spr̥ṣṭas tat tad vigaṇayan nr̥paḥ 03059025c jagāmaiva vane śūnye bhāryām utsr̥jya duḥkhitaḥ 03060001 br̥hadaśva uvāca 03060001a apakrānte nale rājan damayantī gataklamā 03060001c abudhyata varārohā saṁtrastā vijane vane 03060002a sāpaśyamānā bhartāraṁ duḥkhaśokasamanvitā 03060002c prākrośad uccaiḥ saṁtrastā mahārājeti naiṣadham 03060003a hā nātha hā mahārāja hā svāmin kiṁ jahāsi mām 03060003c hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane 03060004a nanu nāma mahārāja dharmajñaḥ satyavāg asi 03060004c katham uktvā tathāsatyaṁ suptām utsr̥jya māṁ gataḥ 03060005a katham utsr̥jya gantāsi vaśyāṁ bhāryām anuvratām 03060005c viśeṣato ’napakr̥te pareṇāpakr̥te sati 03060006a śakṣyase tā giraḥ satyāḥ kartuṁ mayi nareśvara 03060006c yās tvayā lokapālānāṁ saṁnidhau kathitāḥ purā 03060007a paryāptaḥ parihāso ’yam etāvān puruṣarṣabha 03060007c bhītāham asmi durdharṣa darśayātmānam īśvara 03060008a dr̥śyase dr̥śyase rājann eṣa tiṣṭhasi naiṣadha 03060008c āvārya gulmair ātmānaṁ kiṁ māṁ na pratibhāṣase 03060009a nr̥śaṁsaṁ bata rājendra yan mām evaṁgatām iha 03060009c vilapantīṁ samāliṅgya nāśvāsayasi pārthiva 03060010a na śocāmy aham ātmānaṁ na cānyad api kiṁ cana 03060010c kathaṁ nu bhavitāsy eka iti tvāṁ nr̥pa śocimi 03060011a kathaṁ nu rājaṁs tr̥ṣitaḥ kṣudhitaḥ śramakarśitaḥ 03060011c sāyāhne vr̥kṣamūleṣu mām apaśyan bhaviṣyasi 03060012a tataḥ sā tīvraśokārtā pradīpteva ca manyunā 03060012c itaś cetaś ca rudatī paryadhāvata duḥkhitā 03060013a muhur utpatate bālā muhuḥ patati vihvalā 03060013c muhur ālīyate bhītā muhuḥ krośati roditi 03060014a sā tīvraśokasaṁtaptā muhur niḥśvasya vihvalā 03060014c uvāca bhaimī niṣkramya rodamānā pativratā 03060015a yasyābhiśāpād duḥkhārto duḥkhaṁ vindati naiṣadhaḥ 03060015c tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṁ bhavet 03060016a apāpacetasaṁ pāpo ya evaṁ kr̥tavān nalam 03060016c tasmād duḥkhataraṁ prāpya jīvatv asukhajīvikām 03060017a evaṁ tu vilapantī sā rājño bhāryā mahātmanaḥ 03060017c anveṣati sma bhartāraṁ vane śvāpadasevite 03060018a unmattavad bhīmasutā vilapantī tatas tataḥ 03060018c hā hā rājann iti muhur itaś cetaś ca dhāvati 03060019a tāṁ śuṣyamāṇām atyarthaṁ kurarīm iva vāśatīm 03060019c karuṇaṁ bahu śocantīṁ vilapantīṁ muhur muhuḥ 03060020a sahasābhyāgatāṁ bhaimīm abhyāśaparivartinīm 03060020c jagrāhājagaro grāho mahākāyaḥ kṣudhānvitaḥ 03060021a sā grasyamānā grāheṇa śokena ca parājitā 03060021c nātmānaṁ śocati tathā yathā śocati naiṣadham 03060022a hā nātha mām iha vane grasyamānām anāthavat 03060022c grāheṇānena vipine kimarthaṁ nābhidhāvasi 03060023a kathaṁ bhaviṣyasi punar mām anusmr̥tya naiṣadha 03060023c pāpān muktaḥ punar labdhvā buddhiṁ ceto dhanāni ca 03060024a śrāntasya te kṣudhārtasya pariglānasya naiṣadha 03060024c kaḥ śramaṁ rājaśārdūla nāśayiṣyati mānada 03060025a tām akasmān mr̥gavyādho vicaran gahane vane 03060025c ākrandatīm upaśrutya javenābhisasāra ha 03060026a tāṁ sa dr̥ṣṭvā tathā grastām urageṇāyatekṣaṇām 03060026c tvaramāṇo mr̥gavyādhaḥ samabhikramya vegitaḥ 03060027a mukhataḥ pātayām āsa śastreṇa niśitena ha 03060027c nirviceṣṭaṁ bhujaṁgaṁ taṁ viśasya mr̥gajīvanaḥ 03060028a mokṣayitvā ca tāṁ vyādhaḥ prakṣālya salilena ca 03060028c samāśvāsya kr̥tāhārām atha papraccha bhārata 03060029a kasya tvaṁ mr̥gaśāvākṣi kathaṁ cābhyāgatā vanam 03060029c kathaṁ cedaṁ mahat kr̥cchraṁ prāptavaty asi bhāmini 03060030a damayantī tathā tena pr̥cchyamānā viśāṁ pate 03060030c sarvam etad yathāvr̥ttam ācacakṣe ’sya bhārata 03060031a tām ardhavastrasaṁvītāṁ pīnaśroṇipayodharām 03060031c sukumārānavadyāṅgīṁ pūrṇacandranibhānanām 03060032a arālapakṣmanayanāṁ tathā madhurabhāṣiṇīm 03060032c lakṣayitvā mr̥gavyādhaḥ kāmasya vaśam eyivān 03060033a tām atha ślakṣṇayā vācā lubdhako mr̥dupūrvayā 03060033c sāntvayām āsa kāmārtas tad abudhyata bhāminī 03060034a damayantī tu taṁ duṣṭam upalabhya pativratā 03060034c tīvraroṣasamāviṣṭā prajajvāleva manyunā 03060035a sa tu pāpamatiḥ kṣudraḥ pradharṣayitum āturaḥ 03060035c durdharṣāṁ tarkayām āsa dīptām agniśikhām iva 03060036a damayantī tu duḥkhārtā patirājyavinākr̥tā 03060036c atītavākpathe kāle śaśāpainaṁ ruṣā kila 03060037a yathāhaṁ naiṣadhād anyaṁ manasāpi na cintaye 03060037c tathāyaṁ patatāṁ kṣudraḥ parāsur mr̥gajīvanaḥ 03060038a uktamātre tu vacane tayā sa mr̥gajīvanaḥ 03060038c vyasuḥ papāta medinyām agnidagdha iva drumaḥ 03061001 br̥hadaśva uvāca 03061001a sā nihatya mr̥gavyādhaṁ pratasthe kamalekṣaṇā 03061001c vanaṁ pratibhayaṁ śūnyaṁ jhillikāgaṇanāditam 03061002a siṁhavyāghravarāharkṣarurudvīpiniṣevitam 03061002c nānāpakṣigaṇākīrṇaṁ mlecchataskarasevitam 03061003a śālaveṇudhavāśvatthatindukeṅgudakiṁśukaiḥ 03061003c arjunāriṣṭasaṁchannaṁ candanaiś ca saśālmalaiḥ 03061004a jambvāmralodhrakhadiraśākavetrasamākulam 03061004c kāśmaryāmalakaplakṣakadambodumbarāvr̥tam 03061005a badarībilvasaṁchannaṁ nyagrodhaiś ca samākulam 03061005c priyālatālakharjūraharītakabibhītakaiḥ 03061006a nānādhātuśatair naddhān vividhān api cācalān 03061006c nikuñjān pakṣisaṁghuṣṭān darīś cādbhutadarśanāḥ 03061006e nadīḥ sarāṁsi vāpīś ca vividhāṁś ca mr̥gadvijān 03061007a sā bahūn bhīmarūpāṁś ca piśācoragarākṣasān 03061007c palvalāni taḍāgāni girikūṭāni sarvaśaḥ 03061007e saritaḥ sāgarāṁś caiva dadarśādbhutadarśanān 03061008a yūthaśo dadr̥śe cātra vidarbhādhipanandinī 03061008c mahiṣān varāhān gomāyūn r̥kṣavānarapannagān 03061009a tejasā yaśasā sthityā śriyā ca parayā yutā 03061009c vaidarbhī vicaraty ekā nalam anveṣatī tadā 03061010a nābibhyat sā nr̥pasutā bhaimī tatrātha kasya cit 03061010c dāruṇām aṭavīṁ prāpya bhartr̥vyasanakarśitā 03061011a vidarbhatanayā rājan vilalāpa suduḥkhitā 03061011c bhartr̥śokaparītāṅgī śilātalasamāśritā 03061012 damayanty uvāca 03061012a siṁhoraska mahābāho niṣadhānāṁ janādhipa 03061012c kva nu rājan gato ’sīha tyaktvā māṁ nirjane vane 03061013a aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ 03061013c katham iṣṭvā naravyāghra mayi mithyā pravartase 03061014a yat tvayoktaṁ naravyāghra matsamakṣaṁ mahādyute 03061014c kartum arhasi kalyāṇa tad r̥taṁ pārthivarṣabha 03061015a yathoktaṁ vihagair haṁsaiḥ samīpe tava bhūmipa 03061015c matsakāśe ca tair uktaṁ tad avekṣitum arhasi 03061016a catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ 03061016c svadhītā mānavaśreṣṭha satyam ekaṁ kilaikataḥ 03061017a tasmād arhasi śatrughna satyaṁ kartuṁ nareśvara 03061017c uktavān asi yad vīra matsakāśe purā vacaḥ 03061018a hā vīra nanu nāmāham iṣṭā kila tavānagha 03061018c asyām aṭavyāṁ ghorāyāṁ kiṁ māṁ na pratibhāṣase 03061019a bhartsayaty eṣa māṁ raudro vyāttāsyo dāruṇākr̥tiḥ 03061019c araṇyarāṭ kṣudhāviṣṭaḥ kiṁ māṁ na trātum arhasi 03061020a na me tvad anyā subhage priyā ity abravīs tadā 03061020c tām r̥tāṁ kuru kalyāṇa puroktāṁ bhāratīṁ nr̥pa 03061021a unmattāṁ vilapantīṁ māṁ bhāryām iṣṭāṁ narādhipa 03061021c īpsitām īpsito nātha kiṁ māṁ na pratibhāṣase 03061022a kr̥śāṁ dīnāṁ vivarṇāṁ ca malināṁ vasudhādhipa 03061022c vastrārdhaprāvr̥tām ekāṁ vilapantīm anāthavat 03061023a yūthabhraṣṭām ivaikāṁ māṁ hariṇīṁ pr̥thulocana 03061023c na mānayasi mānārha rudatīm arikarśana 03061024a mahārāja mahāraṇye mām ihaikākinīṁ satīm 03061024c ābhāṣamāṇāṁ svāṁ patnīṁ kiṁ māṁ na pratibhāṣase 03061025a kulaśīlopasaṁpannaṁ cārusarvāṅgaśobhanam 03061025c nādya tvām anupaśyāmi girāv asmin narottama 03061025e vane cāsmin mahāghore siṁhavyāghraniṣevite 03061026a śayānam upaviṣṭaṁ vā sthitaṁ vā niṣadhādhipa 03061026c prasthitaṁ vā naraśreṣṭha mama śokavivardhana 03061027a kaṁ nu pr̥cchāmi duḥkhārtā tvadarthe śokakarśitā 03061027c kaccid dr̥ṣṭas tvayāraṇye saṁgatyeha nalo nr̥paḥ 03061028a ko nu me kathayed adya vane ’smin viṣṭhitaṁ nalam 03061028c abhirūpaṁ mahātmānaṁ paravyūhavināśanam 03061029a yam anveṣasi rājānaṁ nalaṁ padmanibhekṣaṇam 03061029c ayaṁ sa iti kasyādya śroṣyāmi madhurāṁ giram 03061030a araṇyarāḍ ayaṁ śrīmāṁś caturdaṁṣṭro mahāhanuḥ 03061030c śārdūlo ’bhimukhaḥ praiti pr̥cchāmy enam aśaṅkitā 03061031a bhavān mr̥gāṇām adhipas tvam asmin kānane prabhuḥ 03061031c vidarbharājatanayāṁ damayantīti viddhi mām 03061032a niṣadhādhipater bhāryāṁ nalasyāmitraghātinaḥ 03061032c patim anveṣatīm ekāṁ kr̥paṇāṁ śokakarśitām 03061032e āśvāsaya mr̥gendreha yadi dr̥ṣṭas tvayā nalaḥ 03061033a atha vāraṇyanr̥pate nalaṁ yadi na śaṁsasi 03061033c mām adasva mr̥gaśreṣṭha viśokāṁ kuru duḥkhitām 03061034a śrutvāraṇye vilapitaṁ mamaiṣa mr̥garāṭ svayam 03061034c yāty etāṁ mr̥ṣṭasalilām āpagāṁ sāgaraṁgamām 03061035a imaṁ śiloccayaṁ puṇyaṁ śr̥ṅgair bahubhir ucchritaiḥ 03061035c virājadbhir divaspr̥gbhir naikavarṇair manoramaiḥ 03061036a nānādhātusamākīrṇaṁ vividhopalabhūṣitam 03061036c asyāraṇyasya mahataḥ ketubhūtam ivocchritam 03061037a siṁhaśārdūlamātaṅgavarāharkṣamr̥gāyutam 03061037c patatribhir bahuvidhaiḥ samantād anunāditam 03061038a kiṁśukāśokabakulapuṁnāgair upaśobhitam 03061038c saridbhiḥ savihaṁgābhiḥ śikharaiś copaśobhitam 03061038e girirājam imaṁ tāvat pr̥cchāmi nr̥patiṁ prati 03061039a bhagavann acalaśreṣṭha divyadarśana viśruta 03061039c śaraṇya bahukalyāṇa namas te ’stu mahīdhara 03061040a praṇame tvābhigamyāhaṁ rājaputrīṁ nibodha mām 03061040c rājñaḥ snuṣāṁ rājabhāryāṁ damayantīti viśrutām 03061041a rājā vidarbhādhipatiḥ pitā mama mahārathaḥ 03061041c bhīmo nāma kṣitipatiś cāturvarṇyasya rakṣitā 03061042a rājasūyāśvamedhānāṁ kratūnāṁ dakṣiṇāvatām 03061042c āhartā pārthivaśreṣṭhaḥ pr̥thucārvañcitekṣaṇaḥ 03061043a brahmaṇyaḥ sādhuvr̥ttaś ca satyavāg anasūyakaḥ 03061043c śīlavān susamācāraḥ pr̥thuśrīr dharmavic chuciḥ 03061044a samyag goptā vidarbhāṇāṁ nirjitārigaṇaḥ prabhuḥ 03061044c tasya māṁ viddhi tanayāṁ bhagavaṁs tvām upasthitām 03061045a niṣadheṣu mahāśaila śvaśuro me nr̥pottamaḥ 03061045c sugr̥hītanāmā vikhyāto vīrasena iti sma ha 03061046a tasya rājñaḥ suto vīraḥ śrīmān satyaparākramaḥ 03061046c kramaprāptaṁ pituḥ svaṁ yo rājyaṁ samanuśāsti ha 03061047a nalo nāmāridamanaḥ puṇyaśloka iti śrutaḥ 03061047c brahmaṇyo vedavid vāgmī puṇyakr̥t somapo ’gnicit 03061048a yaṣṭā dātā ca yoddhā ca samyak caiva praśāsitā 03061048c tasya mām acalaśreṣṭha viddhi bhāryām ihāgatām 03061049a tyaktaśriyaṁ bhartr̥hīnām anāthāṁ vyasanānvitām 03061049c anveṣamāṇāṁ bhartāraṁ taṁ vai naravarottamam 03061050a kham ullikhadbhir etair hi tvayā śr̥ṅgaśatair nr̥paḥ 03061050c kaccid dr̥ṣṭo ’calaśreṣṭha vane ’smin dāruṇe nalaḥ 03061051a gajendravikramo dhīmān dīrghabāhur amarṣaṇaḥ 03061051c vikrāntaḥ satyavāg dhīro bhartā mama mahāyaśāḥ 03061051e niṣadhānām adhipatiḥ kaccid dr̥ṣṭas tvayā nalaḥ 03061052a kiṁ māṁ vilapatīm ekāṁ parvataśreṣṭha duḥkhitām 03061052c girā nāśvāsayasy adya svāṁ sutām iva duḥkhitām 03061053a vīra vikrānta dharmajña satyasaṁdha mahīpate 03061053c yady asy asmin vane rājan darśayātmānam ātmanā 03061054a kadā nu snigdhagambhīrāṁ jīmūtasvanasaṁnibhām 03061054c śroṣyāmi naiṣadhasyāhaṁ vācaṁ tām amr̥topamām 03061055a vaidarbhīty eva kathitāṁ śubhāṁ rājño mahātmanaḥ 03061055c āmnāyasāriṇīm r̥ddhāṁ mama śokanibarhiṇīm 03061056a iti sā taṁ giriśreṣṭham uktvā pārthivanandinī 03061056c damayantī tato bhūyo jagāma diśam uttarām 03061057a sā gatvā trīn ahorātrān dadarśa paramāṅganā 03061057c tāpasāraṇyam atulaṁ divyakānanadarśanam 03061058a vasiṣṭhabhr̥gvatrisamais tāpasair upaśobhitam 03061058c niyataiḥ saṁyatāhārair damaśaucasamanvitaiḥ 03061059a abbhakṣair vāyubhakṣaiś ca patrāhārais tathaiva ca 03061059c jitendriyair mahābhāgaiḥ svargamārgadidr̥kṣubhiḥ 03061060a valkalājinasaṁvītair munibhiḥ saṁyatendriyaiḥ 03061060c tāpasādhyuṣitaṁ ramyaṁ dadarśāśramamaṇḍalam 03061061a sā dr̥ṣṭvaivāśramapadaṁ nānāmr̥ganiṣevitam 03061061c śākhāmr̥gagaṇaiś caiva tāpasaiś ca samanvitam 03061062a subhrūḥ sukeśī suśroṇī sukucā sudvijānanā 03061062c varcasvinī supratiṣṭhā svañcitodyatagāminī 03061063a sā viveśāśramapadaṁ vīrasenasutapriyā 03061063c yoṣidratnaṁ mahābhāgā damayantī manasvinī 03061064a sābhivādya tapovr̥ddhān vinayāvanatā sthitā 03061064c svāgataṁ ta iti proktā taiḥ sarvais tāpasaiś ca sā 03061065a pūjāṁ cāsyā yathānyāyaṁ kr̥tvā tatra tapodhanāḥ 03061065c āsyatām ity athocus te brūhi kiṁ karavāmahe 03061066a tān uvāca varārohā kaccid bhagavatām iha 03061066c tapasy agniṣu dharmeṣu mr̥gapakṣiṣu cānaghāḥ 03061066e kuśalaṁ vo mahābhāgāḥ svadharmacaraṇeṣu ca 03061067a tair uktā kuśalaṁ bhadre sarvatreti yaśasvinī 03061067c brūhi sarvānavadyāṅgi kā tvaṁ kiṁ ca cikīrṣasi 03061068a dr̥ṣṭvaiva te paraṁ rūpaṁ dyutiṁ ca paramām iha 03061068c vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ 03061069a asyāraṇyasya mahatī devatā vā mahībhr̥taḥ 03061069c asyā nu nadyāḥ kalyāṇi vada satyam anindite 03061070a sābravīt tān r̥ṣīn nāham araṇyasyāsya devatā 03061070c na cāpy asya girer viprā na nadyā devatāpy aham 03061071a mānuṣīṁ māṁ vijānīta yūyaṁ sarve tapodhanāḥ 03061071c vistareṇābhidhāsyāmi tan me śr̥ṇuta sarvaśaḥ 03061072a vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ 03061072c tasya māṁ tanayāṁ sarve jānīta dvijasattamāḥ 03061073a niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ 03061073c vīraḥ saṁgrāmajid vidvān mama bhartā viśāṁ patiḥ 03061074a devatābhyarcanaparo dvijātijanavatsalaḥ 03061074c goptā niṣadhavaṁśasya mahābhāgo mahādyutiḥ 03061075a satyavāg dharmavit prājñaḥ satyasaṁdho ’rimardanaḥ 03061075c brahmaṇyo daivataparaḥ śrīmān parapuraṁjayaḥ 03061076a nalo nāma nr̥paśreṣṭho devarājasamadyutiḥ 03061076c mama bhartā viśālākṣaḥ pūrṇenduvadano ’rihā 03061077a āhartā kratumukhyānāṁ vedavedāṅgapāragaḥ 03061077c sapatnānāṁ mr̥dhe hantā ravisomasamaprabhaḥ 03061078a sa kaiś cin nikr̥tiprajñair akalyāṇair narādhamaiḥ 03061078c āhūya pr̥thivīpālaḥ satyadharmaparāyaṇaḥ 03061078e devane kuśalair jihmair jito rājyaṁ vasūni ca 03061079a tasya mām avagacchadhvaṁ bhāryāṁ rājarṣabhasya vai 03061079c damayantīti vikhyātāṁ bhartr̥darśanalālasām 03061080a sā vanāni girīṁś caiva sarāṁsi saritas tathā 03061080c palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ 03061081a anveṣamāṇā bhartāraṁ nalaṁ raṇaviśāradam 03061081c mahātmānaṁ kr̥tāstraṁ ca vicarāmīha duḥkhitā 03061082a kaccid bhagavatāṁ puṇyaṁ tapovanam idaṁ nr̥paḥ 03061082c bhavet prāpto nalo nāma niṣadhānāṁ janādhipaḥ 03061083a yatkr̥te ’ham idaṁ viprāḥ prapannā bhr̥śadāruṇam 03061083c vanaṁ pratibhayaṁ ghoraṁ śārdūlamr̥gasevitam 03061084a yadi kaiś cid ahorātrair na drakṣyāmi nalaṁ nr̥pam 03061084c ātmānaṁ śreyasā yokṣye dehasyāsya vimocanāt 03061085a ko nu me jīvitenārthas tam r̥te puruṣarṣabham 03061085c kathaṁ bhaviṣyāmy adyāhaṁ bhartr̥śokābhipīḍitā 03061086a evaṁ vilapatīm ekām araṇye bhīmanandinīm 03061086c damayantīm athocus te tāpasāḥ satyavādinaḥ 03061087a udarkas tava kalyāṇi kalyāṇo bhavitā śubhe 03061087c vayaṁ paśyāma tapasā kṣipraṁ drakṣyasi naiṣadham 03061088a niṣadhānām adhipatiṁ nalaṁ ripunighātinam 03061088c bhaimi dharmabhr̥tāṁ śreṣṭhaṁ drakṣyase vigatajvaram 03061089a vimuktaṁ sarvapāpebhyaḥ sarvaratnasamanvitam 03061089c tad eva nagaraśreṣṭhaṁ praśāsantam ariṁdamam 03061090a dviṣatāṁ bhayakartāraṁ suhr̥dāṁ śokanāśanam 03061090c patiṁ drakṣyasi kalyāṇi kalyāṇābhijanaṁ nr̥pam 03061091a evam uktvā nalasyeṣṭāṁ mahiṣīṁ pārthivātmajām 03061091c antarhitās tāpasās te sāgnihotrāśramās tadā 03061092a sā dr̥ṣṭvā mahad āścaryaṁ vismitā abhavat tadā 03061092c damayanty anavadyāṅgī vīrasenanr̥pasnuṣā 03061093a kiṁ nu svapno mayā dr̥ṣṭaḥ ko ’yaṁ vidhir ihābhavat 03061093c kva nu te tāpasāḥ sarve kva tad āśramamaṇḍalam 03061094a kva sā puṇyajalā ramyā nānādvijaniṣevitā 03061094c nadī te ca nagā hr̥dyāḥ phalapuṣpopaśobhitāḥ 03061095a dhyātvā ciraṁ bhīmasutā damayantī śucismitā 03061095c bhartr̥śokaparā dīnā vivarṇavadanābhavat 03061096a sā gatvāthāparāṁ bhūmiṁ bāṣpasaṁdigdhayā girā 03061096c vilalāpāśrupūrṇākṣī dr̥ṣṭvāśokataruṁ tataḥ 03061097a upagamya taruśreṣṭham aśokaṁ puṣpitaṁ tadā 03061097c pallavāpīḍitaṁ hr̥dyaṁ vihaṁgair anunāditam 03061098a aho batāyam agamaḥ śrīmān asmin vanāntare 03061098c āpīḍair bahubhir bhāti śrīmān dramiḍarāḍ iva 03061099a viśokāṁ kuru māṁ kṣipram aśoka priyadarśana 03061099c vītaśokabhayābādhaṁ kaccit tvaṁ dr̥ṣṭavān nr̥pam 03061100a nalaṁ nāmāridamanaṁ damayantyāḥ priyaṁ patim 03061100c niṣadhānām adhipatiṁ dr̥ṣṭavān asi me priyam 03061101a ekavastrārdhasaṁvītaṁ sukumāratanutvacam 03061101c vyasanenārditaṁ vīram araṇyam idam āgatam 03061102a yathā viśokā gaccheyam aśokanaga tat kuru 03061102c satyanāmā bhavāśoka mama śokavināśanāt 03061103a evaṁ sāśokavr̥kṣaṁ tam ārtā triḥ parigamya ha 03061103c jagāma dāruṇataraṁ deśaṁ bhaimī varāṅganā 03061104a sā dadarśa nagān naikān naikāś ca saritas tathā 03061104c naikāṁś ca parvatān ramyān naikāṁś ca mr̥gapakṣiṇaḥ 03061105a kandarāṁś ca nitambāṁś ca nadāṁś cādbhutadarśanān 03061105c dadarśa sā bhīmasutā patim anveṣatī tadā 03061106a gatvā prakr̥ṣṭam adhvānaṁ damayantī śucismitā 03061106c dadarśātha mahāsārthaṁ hastyaśvarathasaṁkulam 03061107a uttarantaṁ nadīṁ ramyāṁ prasannasalilāṁ śubhām 03061107c suśītatoyāṁ vistīrṇāṁ hradinīṁ vetasair vr̥tām 03061108a prodghuṣṭāṁ krauñcakuraraiś cakravākopakūjitām 03061108c kūrmagrāhajhaṣākīrṇāṁ pulinadvīpaśobhitām 03061109a sā dr̥ṣṭvaiva mahāsārthaṁ nalapatnī yaśasvinī 03061109c upasarpya varārohā janamadhyaṁ viveśa ha 03061110a unmattarūpā śokārtā tathā vastrārdhasaṁvr̥tā 03061110c kr̥śā vivarṇā malinā pāṁsudhvastaśiroruhā 03061111a tāṁ dr̥ṣṭvā tatra manujāḥ ke cid bhītāḥ pradudruvuḥ 03061111c ke cic cintāparās tasthuḥ ke cit tatra vicukruśuḥ 03061112a prahasanti sma tāṁ ke cid abhyasūyanta cāpare 03061112c cakrus tasyāṁ dayāṁ ke cit papracchuś cāpi bhārata 03061113a kāsi kasyāsi kalyāṇi kiṁ vā mr̥gayase vane 03061113c tvāṁ dr̥ṣṭvā vyathitāḥ smeha kaccit tvam asi mānuṣī 03061114a vada satyaṁ vanasyāsya parvatasyātha vā diśaḥ 03061114c devatā tvaṁ hi kalyāṇi tvāṁ vayaṁ śaraṇaṁ gatāḥ 03061115a yakṣī vā rākṣasī vā tvam utāho ’si varāṅganā 03061115c sarvathā kuru naḥ svasti rakṣasvāsmān anindite 03061116a yathāyaṁ sarvathā sārthaḥ kṣemī śīghram ito vrajet 03061116c tathā vidhatsva kalyāṇi tvāṁ vayaṁ śaraṇaṁ gatāḥ 03061117a tathoktā tena sārthena damayantī nr̥pātmajā 03061117c pratyuvāca tataḥ sādhvī bhartr̥vyasanaduḥkhitā 03061117e sārthavāhaṁ ca sārthaṁ ca janā ye cātra ke cana 03061118a yūnaḥ sthavirabālāś ca sārthasya ca purogamāḥ 03061118c mānuṣīṁ māṁ vijānīta manujādhipateḥ sutām 03061118e nr̥pasnuṣāṁ rājabhāryāṁ bhartr̥darśanalālasām 03061119a vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ 03061119c nalo nāma mahābhāgas taṁ mārgāmy aparājitam 03061120a yadi jānīta nr̥patiṁ kṣipraṁ śaṁsata me priyam 03061120c nalaṁ pārthivaśārdūlam amitragaṇasūdanam 03061121a tām uvācānavadyāṅgīṁ sārthasya mahataḥ prabhuḥ 03061121c sārthavāhaḥ śucir nāma śr̥ṇu kalyāṇi madvacaḥ 03061122a ahaṁ sārthasya netā vai sārthavāhaḥ śucismite 03061122c manuṣyaṁ nalanāmānaṁ na paśyāmi yaśasvini 03061123a kuñjaradvīpimahiṣaśārdūlarkṣamr̥gān api 03061123c paśyāmy asmin vane kaṣṭe amanuṣyaniṣevite 03061123e tathā no yakṣarāḍ adya maṇibhadraḥ prasīdatu 03061124a sābravīd vaṇijaḥ sarvān sārthavāhaṁ ca taṁ tataḥ 03061124c kva nu yāsyasi sārtho ’yam etad ākhyātum arhatha 03061125 sārthavāha uvāca 03061125a sārtho ’yaṁ cedirājasya subāhoḥ satyavādinaḥ 03061125c kṣipraṁ janapadaṁ gantā lābhāya manujātmaje 03062001 br̥hadaśva uvāca 03062001a sā tac chrutvānavadyāṅgī sārthavāhavacas tadā 03062001c agacchat tena vai sārdhaṁ bhartr̥darśanalālasā 03062002a atha kāle bahutithe vane mahati dāruṇe 03062002c taḍāgaṁ sarvatobhadraṁ padmasaugandhikaṁ mahat 03062003a dadr̥śur vaṇijo ramyaṁ prabhūtayavasendhanam 03062003c bahumūlaphalopetaṁ nānāpakṣigaṇair vr̥tam 03062004a taṁ dr̥ṣṭvā mr̥ṣṭasalilaṁ manoharasukhāvaham 03062004c supariśrāntavāhās te niveśāya mano dadhuḥ 03062005a saṁmate sārthavāhasya viviśur vanam uttamam 03062005c uvāsa sārthaḥ sumahān velām āsādya paścimām 03062006a athārdharātrasamaye niḥśabdastimite tadā 03062006c supte sārthe pariśrānte hastiyūtham upāgamat 03062006e pānīyārthaṁ girinadīṁ madaprasravaṇāvilām 03062007a mārgaṁ saṁrudhya saṁsuptaṁ padminyāḥ sārtham uttamam 03062007c suptaṁ mamarda sahasā ceṣṭamānaṁ mahītale 03062008a hāhāravaṁ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ 03062008c vanagulmāṁś ca dhāvanto nidrāndhā mahato bhayāt 03062008e ke cid dantaiḥ karaiḥ ke cit ke cit padbhyāṁ hatā narāḥ 03062009a gokharoṣṭrāśvabahulaṁ padātijanasaṁkulam 03062009c bhayārtaṁ dhāvamānaṁ tat parasparahataṁ tadā 03062010a ghorān nādān vimuñcanto nipetur dharaṇītale 03062010c vr̥kṣeṣv āsajya saṁbhagnāḥ patitā viṣameṣu ca 03062010e tathā tan nihataṁ sarvaṁ samr̥ddhaṁ sārthamaṇḍalam 03062011a athāparedyuḥ saṁprāpte hataśiṣṭā janās tadā 03062011c vanagulmād viniṣkramya śocanto vaiśasaṁ kr̥tam 03062011e bhrātaraṁ pitaraṁ putraṁ sakhāyaṁ ca janādhipa 03062012a aśocat tatra vaidarbhī kiṁ nu me duṣkr̥taṁ kr̥tam 03062012c yo ’pi me nirjane ’raṇye saṁprāpto ’yaṁ janārṇavaḥ 03062012e hato ’yaṁ hastiyūthena mandabhāgyān mamaiva tu 03062013a prāptavyaṁ suciraṁ duḥkhaṁ mayā nūnam asaṁśayam 03062013c nāprāptakālo mriyate śrutaṁ vr̥ddhānuśāsanam 03062014a yan nāham adya mr̥ditā hastiyūthena duḥkhitā 03062014c na hy adaivakr̥taṁ kiṁ cin narāṇām iha vidyate 03062015a na ca me bālabhāve ’pi kiṁ cid vyapakr̥taṁ kr̥tam 03062015c karmaṇā manasā vācā yad idaṁ duḥkham āgatam 03062016a manye svayaṁvarakr̥te lokapālāḥ samāgatāḥ 03062016c pratyākhyātā mayā tatra nalasyārthāya devatāḥ 03062016e nūnaṁ teṣāṁ prabhāvena viyogaṁ prāptavaty aham 03062017a evamādīni duḥkhāni sā vilapya varāṅganā 03062017c hataśiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ 03062017e agacchad rājaśārdūla duḥkhaśokaparāyaṇā 03062018a gacchantī sā cirāt kālāt puram āsādayan mahat 03062018c sāyāhne cedirājasya subāhoḥ satyavādinaḥ 03062018e vastrārdhakartasaṁvītā praviveśa purottamam 03062019a tāṁ vivarṇāṁ kr̥śāṁ dīnāṁ muktakeśīm amārjanām 03062019c unmattām iva gacchantīṁ dadr̥śuḥ puravāsinaḥ 03062020a praviśantīṁ tu tāṁ dr̥ṣṭvā cedirājapurīṁ tadā 03062020c anujagmus tato bālā grāmiputrāḥ kutūhalāt 03062021a sā taiḥ parivr̥tāgacchat samīpaṁ rājaveśmanaḥ 03062021c tāṁ prāsādagatāpaśyad rājamātā janair vr̥tām 03062022a sā janaṁ vārayitvā taṁ prāsādatalam uttamam 03062022c āropya vismitā rājan damayantīm apr̥cchata 03062023a evam apy asukhāviṣṭā bibharṣi paramaṁ vapuḥ 03062023c bhāsi vidyud ivābhreṣu śaṁsa me kāsi kasya vā 03062024a na hi te mānuṣaṁ rūpaṁ bhūṣaṇair api varjitam 03062024c asahāyā narebhyaś ca nodvijasy amaraprabhe 03062025a tac chrutvā vacanaṁ tasyā bhaimī vacanam abravīt 03062025c mānuṣīṁ māṁ vijānīhi bhartāraṁ samanuvratām 03062026a sairandhrīṁ jātisaṁpannāṁ bhujiṣyāṁ kāmavāsinīm 03062026c phalamūlāśanām ekāṁ yatrasāyaṁpratiśrayām 03062027a asaṁkhyeyaguṇo bhartā māṁ ca nityam anuvrataḥ 03062027c bhartāram api taṁ vīraṁ chāyevānapagā sadā 03062028a tasya daivāt prasaṅgo ’bhūd atimātraṁ sma devane 03062028c dyūte sa nirjitaś caiva vanam eko ’bhyupeyivān 03062029a tam ekavasanaṁ vīram unmattam iva vihvalam 03062029c āśvāsayantī bhartāram aham anvagamaṁ vanam 03062030a sa kadā cid vane vīraḥ kasmiṁś cit kāraṇāntare 03062030c kṣutparītaḥ suvimanās tad apy ekaṁ vyasarjayat 03062031a tam ekavasanaṁ nagnam unmattaṁ gatacetasam 03062031c anuvrajantī bahulā na svapāmi niśāḥ sadā 03062032a tato bahutithe kāle suptām utsr̥jya māṁ kva cit 03062032c vāsaso ’rdhaṁ paricchidya tyaktavān mām anāgasam 03062033a taṁ mārgamāṇā bhartāraṁ dahyamānā dinakṣapāḥ 03062033c na vindāmy amaraprakhyaṁ priyaṁ prāṇadhaneśvaram 03062034a tām aśruparipūrṇākṣīṁ vilapantīṁ tathā bahu 03062034c rājamātābravīd ārtāṁ bhaimīm ārtatarā svayam 03062035a vasasva mayi kalyāṇi prītir me tvayi vartate 03062035c mr̥gayiṣyanti te bhadre bhartāraṁ puruṣā mama 03062036a atha vā svayam āgacchet paridhāvann itas tataḥ 03062036c ihaiva vasatī bhadre bhartāram upalapsyase 03062037a rājamātur vacaḥ śrutvā damayantī vaco ’bravīt 03062037c samayenotsahe vastuṁ tvayi vīraprajāyini 03062038a ucchiṣṭaṁ naiva bhuñjīyāṁ na kuryāṁ pādadhāvanam 03062038c na cāhaṁ puruṣān anyān saṁbhāṣeyaṁ kathaṁ cana 03062039a prārthayed yadi māṁ kaś cid daṇḍyas te sa pumān bhavet 03062039c bhartur anveṣaṇārthaṁ tu paśyeyaṁ brāhmaṇān aham 03062040a yady evam iha kartavyaṁ vasāmy aham asaṁśayam 03062040c ato ’nyathā na me vāso vartate hr̥daye kva cit 03062041a tāṁ prahr̥ṣṭena manasā rājamātedam abravīt 03062041c sarvam etat kariṣyāmi diṣṭyā te vratam īdr̥śam 03062042a evam uktvā tato bhaimīṁ rājamātā viśāṁ pate 03062042c uvācedaṁ duhitaraṁ sunandāṁ nāma bhārata 03062043a sairandhrīm abhijānīṣva sunande devarūpiṇīm 03062043c etayā saha modasva nirudvignamanāḥ svayam 03063001 br̥hadaśva uvāca 03063001a utsr̥jya damayantīṁ tu nalo rājā viśāṁ pate 03063001c dadarśa dāvaṁ dahyantaṁ mahāntaṁ gahane vane 03063002a tatra śuśrāva madhye ’gnau śabdaṁ bhūtasya kasya cit 03063002c abhidhāva nalety uccaiḥ puṇyaśloketi cāsakr̥t 03063003a mā bhair iti nalaś coktvā madhyam agneḥ praviśya tam 03063003c dadarśa nāgarājānaṁ śayānaṁ kuṇḍalīkr̥tam 03063004a sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṁ tadā 03063004c uvāca viddhi māṁ rājan nāgaṁ karkoṭakaṁ nr̥pa 03063005a mayā pralabdho brahmarṣir anāgāḥ sumahātapāḥ 03063005c tena manyuparītena śapto ’smi manujādhipa 03063006a tasya śāpān na śaknomi padād vicalituṁ padam 03063006c upadekṣyāmi te śreyas trātum arhati māṁ bhavān 03063007a sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ 03063007c laghuś ca te bhaviṣyāmi śīghram ādāya gaccha mām 03063008a evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ 03063008c taṁ gr̥hītvā nalaḥ prāyād uddeśaṁ dāvavarjitam 03063009a ākāśadeśam āsādya vimuktaṁ kr̥ṣṇavartmanā 03063009c utsraṣṭukāmaṁ taṁ nāgaḥ punaḥ karkoṭako ’bravīt 03063010a padāni gaṇayan gaccha svāni naiṣadha kāni cit 03063010c tatra te ’haṁ mahārāja śreyo dhāsyāmi yat param 03063011a tataḥ saṁkhyātum ārabdham adaśad daśame pade 03063011c tasya daṣṭasya tad rūpaṁ kṣipram antaradhīyata 03063012a sa dr̥ṣṭvā vismitas tasthāv ātmānaṁ vikr̥taṁ nalaḥ 03063012c svarūpadhāriṇaṁ nāgaṁ dadarśa ca mahīpatiḥ 03063013a tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt 03063013c mayā te ’ntarhitaṁ rūpaṁ na tvā vidyur janā iti 03063014a yatkr̥te cāsi vikr̥to duḥkhena mahatā nala 03063014c viṣeṇa sa madīyena tvayi duḥkhaṁ nivatsyati 03063015a viṣeṇa saṁvr̥tair gātrair yāvat tvāṁ na vimokṣyati 03063015c tāvat tvayi mahārāja duḥkhaṁ vai sa nivatsyati 03063016a anāgā yena nikr̥tas tvam anarho janādhipa 03063016c krodhād asūyayitvā taṁ rakṣā me bhavataḥ kr̥tā 03063017a na te bhayaṁ naravyāghra daṁṣṭribhyaḥ śatruto ’pi vā 03063017c brahmavidbhyaś ca bhavitā matprasādān narādhipa 03063018a rājan viṣanimittā ca na te pīḍā bhaviṣyati 03063018c saṁgrāmeṣu ca rājendra śaśvaj jayam avāpsyasi 03063019a gaccha rājann itaḥ sūto bāhuko ’ham iti bruvan 03063019c samīpam r̥tuparṇasya sa hi vedākṣanaipuṇam 03063019e ayodhyāṁ nagarīṁ ramyām adyaiva niṣadheśvara 03063020a sa te ’kṣahr̥dayaṁ dātā rājāśvahr̥dayena vai 03063020c ikṣvākukulajaḥ śrīmān mitraṁ caiva bhaviṣyati 03063021a bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā 03063021c sameṣyasi ca dārais tvaṁ mā sma śoke manaḥ kr̥thāḥ 03063021e rājyena tanayābhyāṁ ca satyam etad bravīmi te 03063022a svarūpaṁ ca yadā draṣṭum icchethās tvaṁ narādhipa 03063022c saṁsmartavyas tadā te ’haṁ vāsaś cedaṁ nivāsayeḥ 03063023a anena vāsasācchannaḥ svarūpaṁ pratipatsyase 03063023c ity uktvā pradadāv asmai divyaṁ vāsoyugaṁ tadā 03063024a evaṁ nalaṁ samādiśya vāso dattvā ca kaurava 03063024c nāgarājas tato rājaṁs tatraivāntaradhīyata 03064001 br̥hadaśva uvāca 03064001a tasminn antarhite nāge prayayau naiṣadho nalaḥ 03064001c r̥tuparṇasya nagaraṁ prāviśad daśame ’hani 03064002a sa rājānam upātiṣṭhad bāhuko ’ham iti bruvan 03064002c aśvānāṁ vāhane yuktaḥ pr̥thivyāṁ nāsti matsamaḥ 03064003a arthakr̥cchreṣu caivāhaṁ praṣṭavyo naipuṇeṣu ca 03064003c annasaṁskāram api ca jānāmy anyair viśeṣataḥ 03064004a yāni śilpāni loke ’smin yac cāpy anyat suduṣkaram 03064004c sarvaṁ yatiṣye tat kartum r̥tuparṇa bharasva mām 03064005 r̥tuparṇa uvāca 03064005a vasa bāhuka bhadraṁ te sarvam etat kariṣyasi 03064005c śīghrayāne sadā buddhir dhīyate me viśeṣataḥ 03064006a sa tvam ātiṣṭha yogaṁ taṁ yena śīghrā hayā mama 03064006c bhaveyur aśvādhyakṣo ’si vetanaṁ te śataṁ śatāḥ 03064007a tvām upasthāsyataś cemau nityaṁ vārṣṇeyajīvalau 03064007c etābhyāṁ raṁsyase sārdhaṁ vasa vai mayi bāhuka 03064008 br̥hadaśva uvāca 03064008a evam ukto nalas tena nyavasat tatra pūjitaḥ 03064008c r̥tuparṇasya nagare sahavārṣṇeyajīvalaḥ 03064009a sa tatra nivasan rājā vaidarbhīm anucintayan 03064009c sāyaṁ sāyaṁ sadā cemaṁ ślokam ekaṁ jagāda ha 03064010a kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī 03064010c smarantī tasya mandasya kaṁ vā sādyopatiṣṭhati 03064011a evaṁ bruvantaṁ rājānaṁ niśāyāṁ jīvalo ’bravīt 03064011c kām enāṁ śocase nityaṁ śrotum icchāmi bāhuka 03064012a tam uvāca nalo rājā mandaprajñasya kasya cit 03064012c āsīd bahumatā nārī tasyā dr̥ḍhataraṁ ca saḥ 03064013a sa vai kena cid arthena tayā mando vyayujyata 03064013c viprayuktaś ca mandātmā bhramaty asukhapīḍitaḥ 03064014a dahyamānaḥ sa śokena divārātram atandritaḥ 03064014c niśākāle smaraṁs tasyāḥ ślokam ekaṁ sma gāyati 03064015a sa vai bhraman mahīṁ sarvāṁ kva cid āsādya kiṁ cana 03064015c vasaty anarhas tadduḥkhaṁ bhūya evānusaṁsmaran 03064016a sā tu taṁ puruṣaṁ nārī kr̥cchre ’py anugatā vane 03064016c tyaktā tenālpapuṇyena duṣkaraṁ yadi jīvati 03064017a ekā bālānabhijñā ca mārgāṇām atathocitā 03064017c kṣutpipāsāparītā ca duṣkaraṁ yadi jīvati 03064018a śvāpadācarite nityaṁ vane mahati dāruṇe 03064018c tyaktā tenālpapuṇyena mandaprajñena māriṣa 03064019a ity evaṁ naiṣadho rājā damayantīm anusmaran 03064019c ajñātavāsam avasad rājñas tasya niveśane 03065001 br̥hadaśva uvāca 03065001a hr̥tarājye nale bhīmaḥ sabhārye preṣyatāṁ gate 03065001c dvijān prasthāpayām āsa naladarśanakāṅkṣayā 03065002a saṁdideśa ca tān bhīmo vasu dattvā ca puṣkalam 03065002c mr̥gayadhvaṁ nalaṁ caiva damayantīṁ ca me sutām 03065003a asmin karmaṇi niṣpanne vijñāte niṣadhādhipe 03065003c gavāṁ sahasraṁ dāsyāmi yo vas tāv ānayiṣyati 03065003e agrahāraṁ ca dāsyāmi grāmaṁ nagarasaṁmitam 03065004a na cec chakyāv ihānetuṁ damayantī nalo ’pi vā 03065004c jñātamātre ’pi dāsyāmi gavāṁ daśaśataṁ dhanam 03065005a ity uktās te yayur hr̥ṣṭā brāhmaṇāḥ sarvatodiśam 03065005c purarāṣṭrāṇi cinvanto naiṣadhaṁ saha bhāryayā 03065006a tataś cedipurīṁ ramyāṁ sudevo nāma vai dvijaḥ 03065006c vicinvāno ’tha vaidarbhīm apaśyad rājaveśmani 03065006e puṇyāhavācane rājñaḥ sunandāsahitāṁ sthitām 03065007a mandaprakhyāyamānena rūpeṇāpratimena tām 03065007c pinaddhāṁ dhūmajālena prabhām iva vibhāvasoḥ 03065008a tāṁ samīkṣya viśālākṣīm adhikaṁ malināṁ kr̥śām 03065008c tarkayām āsa bhaimīti kāraṇair upapādayan 03065009 sudeva uvāca 03065009a yatheyaṁ me purā dr̥ṣṭā tathārūpeyam aṅganā 03065009c kr̥tārtho ’smy adya dr̥ṣṭvemāṁ lokakāntām iva śriyam 03065010a pūrṇacandrānanāṁ śyāmāṁ cāruvr̥ttapayodharām 03065010c kurvantīṁ prabhayā devīṁ sarvā vitimirā diśaḥ 03065011a cārupadmapalāśākṣīṁ manmathasya ratīm iva 03065011c iṣṭāṁ sarvasya jagataḥ pūrṇacandraprabhām iva 03065012a vidarbhasarasas tasmād daivadoṣād ivoddhr̥tām 03065012c malapaṅkānuliptāṅgīṁ mr̥ṇālīm iva tāṁ bhr̥śam 03065013a paurṇamāsīm iva niśāṁ rāhugrastaniśākarām 03065013c patiśokākulāṁ dīnāṁ śuṣkasrotāṁ nadīm iva 03065014a vidhvastaparṇakamalāṁ vitrāsitavihaṁgamām 03065014c hastihastaparikliṣṭāṁ vyākulām iva padminīm 03065015a sukumārīṁ sujātāṅgīṁ ratnagarbhagr̥hocitām 03065015c dahyamānām ivoṣṇena mr̥ṇālīm aciroddhr̥tām 03065016a rūpaudāryaguṇopetāṁ maṇḍanārhām amaṇḍitām 03065016c candralekhām iva navāṁ vyomni nīlābhrasaṁvr̥tām 03065017a kāmabhogaiḥ priyair hīnāṁ hīnāṁ bandhujanena ca 03065017c dehaṁ dhārayatīṁ dīnāṁ bhartr̥darśanakāṅkṣayā 03065018a bhartā nāma paraṁ nāryā bhūṣaṇaṁ bhūṣaṇair vinā 03065018c eṣā virahitā tena śobhanāpi na śobhate 03065019a duṣkaraṁ kurute ’tyarthaṁ hīno yad anayā nalaḥ 03065019c dhārayaty ātmano dehaṁ na śokenāvasīdati 03065020a imām asitakeśāntāṁ śatapatrāyatekṣaṇām 03065020c sukhārhāṁ duḥkhitāṁ dr̥ṣṭvā mamāpi vyathate manaḥ 03065021a kadā nu khalu duḥkhasya pāraṁ yāsyati vai śubhā 03065021c bhartuḥ samāgamāt sādhvī rohiṇī śaśino yathā 03065022a asyā nūnaṁ punar lābhān naiṣadhaḥ prītim eṣyati 03065022c rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm 03065023a tulyaśīlavayoyuktāṁ tulyābhijanasaṁyutām 03065023c naiṣadho ’rhati vaidarbhīṁ taṁ ceyam asitekṣaṇā 03065024a yuktaṁ tasyāprameyasya vīryasattvavato mayā 03065024c samāśvāsayituṁ bhāryāṁ patidarśanalālasām 03065025a ayam āśvāsayāmy enāṁ pūrṇacandranibhānanām 03065025c adr̥ṣṭapūrvāṁ duḥkhasya duḥkhārtāṁ dhyānatatparām 03065026 br̥hadaśva uvāca 03065026a evaṁ vimr̥śya vividhaiḥ kāraṇair lakṣaṇaiś ca tām 03065026c upagamya tato bhaimīṁ sudevo brāhmaṇo ’bravīt 03065027a ahaṁ sudevo vaidarbhi bhrātus te dayitaḥ sakhā 03065027c bhīmasya vacanād rājñas tvām anveṣṭum ihāgataḥ 03065028a kuśalī te pitā rājñi janitrī bhrātaraś ca te 03065028c āyuṣmantau kuśalinau tatrasthau dārakau ca te 03065028e tvatkr̥te bandhuvargāś ca gatasattvā ivāsate 03065029a abhijñāya sudevaṁ tu damayantī yudhiṣṭhira 03065029c paryapr̥cchat tataḥ sarvān krameṇa suhr̥daḥ svakān 03065030a ruroda ca bhr̥śaṁ rājan vaidarbhī śokakarśitā 03065030c dr̥ṣṭvā sudevaṁ sahasā bhrātur iṣṭaṁ dvijottamam 03065031a tato rudantīṁ tāṁ dr̥ṣṭvā sunandā śokakarśitām 03065031c sudevena sahaikānte kathayantīṁ ca bhārata 03065032a janitryai preṣayām āsa sairandhrī rudate bhr̥śam 03065032c brāhmaṇena samāgamya tāṁ veda yadi manyase 03065033a atha cedipater mātā rājñaś cāntaḥpurāt tadā 03065033c jagāma yatra sā bālā brāhmaṇena sahābhavat 03065034a tataḥ sudevam ānāyya rājamātā viśāṁ pate 03065034c papraccha bhāryā kasyeyaṁ sutā vā kasya bhāminī 03065035a kathaṁ ca naṣṭā jñātibhyo bhartur vā vāmalocanā 03065035c tvayā ca viditā vipra katham evaṁgatā satī 03065036a etad icchāmy ahaṁ tvatto jñātuṁ sarvam aśeṣataḥ 03065036c tattvena hi mamācakṣva pr̥cchantyā devarūpiṇīm 03065037a evam uktas tayā rājan sudevo dvijasattamaḥ 03065037c sukhopaviṣṭa ācaṣṭa damayantyā yathātatham 03066001 sudeva uvāca 03066001a vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ 03066001c suteyaṁ tasya kalyāṇī damayantīti viśrutā 03066002a rājā tu naiṣadho nāma vīrasenasuto nalaḥ 03066002c bhāryeyaṁ tasya kalyāṇī puṇyaślokasya dhīmataḥ 03066003a sa vai dyūte jito bhrātrā hr̥tarājyo mahīpatiḥ 03066003c damayantyā gataḥ sārdhaṁ na prajñāyata karhi cit 03066004a te vayaṁ damayantyarthe carāmaḥ pr̥thivīm imām 03066004c seyam āsāditā bālā tava putraniveśane 03066005a asyā rūpeṇa sadr̥śī mānuṣī neha vidyate 03066005c asyāś caiva bhruvor madhye sahajaḥ piplur uttamaḥ 03066005e śyāmāyāḥ padmasaṁkāśo lakṣito ’ntarhito mayā 03066006a malena saṁvr̥to hy asyās tanvabhreṇeva candramāḥ 03066006c cihnabhūto vibhūtyartham ayaṁ dhātrā vinirmitaḥ 03066007a pratipatkaluṣevendor lekhā nāti virājate 03066007c na cāsyā naśyate rūpaṁ vapur malasamācitam 03066007e asaṁskr̥tam api vyaktaṁ bhāti kāñcanasaṁnibham 03066008a anena vapuṣā bālā piplunānena caiva ha 03066008c lakṣiteyaṁ mayā devī pihito ’gnir ivoṣmaṇā 03066009 br̥hadaśva uvāca 03066009a tac chrutvā vacanaṁ tasya sudevasya viśāṁ pate 03066009c sunandā śodhayām āsa piplupracchādanaṁ malam 03066010a sa malenāpakr̥ṣṭena piplus tasyā vyarocata 03066010c damayantyās tadā vyabhre nabhasīva niśākaraḥ 03066011a pipluṁ dr̥ṣṭvā sunandā ca rājamātā ca bhārata 03066011c rudantyau tāṁ pariṣvajya muhūrtam iva tasthatuḥ 03066011e utsr̥jya bāṣpaṁ śanakai rājamātedam abravīt 03066012a bhaginyā duhitā me ’si piplunānena sūcitā 03066012c ahaṁ ca tava mātā ca rājanyasya mahātmanaḥ 03066012e sute daśārṇādhipateḥ sudāmnaś cārudarśane 03066013a bhīmasya rājñaḥ sā dattā vīrabāhor ahaṁ punaḥ 03066013c tvaṁ tu jātā mayā dr̥ṣṭā daśārṇeṣu pitur gr̥he 03066014a yathaiva te pitur gehaṁ tathedam api bhāmini 03066014c yathaiva hi mamaiśvaryaṁ damayanti tathā tava 03066015a tāṁ prahr̥ṣṭena manasā damayantī viśāṁ pate 03066015c abhivādya mātur bhaginīm idaṁ vacanam abravīt 03066016a ajñāyamānāpi satī sukham asmy uṣiteha vai 03066016c sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā 03066017a sukhāt sukhataro vāso bhaviṣyati na saṁśayaḥ 03066017c ciraviproṣitāṁ mātar mām anujñātum arhasi 03066018a dārakau ca hi me nītau vasatas tatra bālakau 03066018c pitrā vihīnau śokārtau mayā caiva kathaṁ nu tau 03066019a yadi cāpi priyaṁ kiṁ cin mayi kartum ihecchasi 03066019c vidarbhān yātum icchāmi śīghraṁ me yānam ādiśa 03066020a bāḍham ity eva tām uktvā hr̥ṣṭā mātr̥ṣvasā nr̥pa 03066020c guptāṁ balena mahatā putrasyānumate tataḥ 03066021a prasthāpayad rājamātā śrīmatā naravāhinā 03066021c yānena bharataśreṣṭha svannapānaparicchadām 03066022a tataḥ sā nacirād eva vidarbhān agamac chubhā 03066022c tāṁ tu bandhujanaḥ sarvaḥ prahr̥ṣṭaḥ pratyapūjayat 03066023a sarvān kuśalino dr̥ṣṭvā bāndhavān dārakau ca tau 03066023c mātaraṁ pitaraṁ caiva sarvaṁ caiva sakhījanam 03066024a devatāḥ pūjayām āsa brāhmaṇāṁś ca yaśasvinī 03066024c vidhinā pareṇa kalyāṇī damayantī viśāṁ pate 03066025a atarpayat sudevaṁ ca gosahasreṇa pārthivaḥ 03066025c prīto dr̥ṣṭvaiva tanayāṁ grāmeṇa draviṇena ca 03066026a sā vyuṣṭā rajanīṁ tatra pitur veśmani bhāminī 03066026c viśrāntā mātaraṁ rājann idaṁ vacanam abravīt 03067001 damayanty uvāca 03067001a māṁ ced icchasi jīvantīṁ mātaḥ satyaṁ bravīmi te 03067001c naravīrasya vai tasya nalasyānayane yata 03067002 br̥hadaśva uvāca 03067002a damayantyā tathoktā tu sā devī bhr̥śaduḥkhitā 03067002c bāṣpeṇa pihitā rājan nottaraṁ kiṁ cid abravīt 03067003a tadavasthāṁ tu tāṁ dr̥ṣṭvā sarvam antaḥpuraṁ tadā 03067003c hāhābhūtam atīvāsīd bhr̥śaṁ ca praruroda ha 03067004a tato bhīmaṁ mahārāja bhāryā vacanam abravīt 03067004c damayantī tava sutā bhartāram anuśocati 03067005a apakr̥ṣya ca lajjāṁ māṁ svayam uktavatī nr̥pa 03067005c prayatantu tava preṣyāḥ puṇyaślokasya darśane 03067006a tayā pracodito rājā brāhmaṇān vaśavartinaḥ 03067006c prāsthāpayad diśaḥ sarvā yatadhvaṁ naladarśane 03067007a tato vidarbhādhipater niyogād brāhmaṇarṣabhāḥ 03067007c damayantīm atho dr̥ṣṭvā prasthitāḥ smety athābruvan 03067008a atha tān abravīd bhaimī sarvarāṣṭreṣv idaṁ vacaḥ 03067008c bruvadhvaṁ janasaṁsatsu tatra tatra punaḥ punaḥ 03067009a kva nu tvaṁ kitava chittvā vastrārdhaṁ prasthito mama 03067009c utsr̥jya vipine suptām anuraktāṁ priyāṁ priya 03067010a sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī 03067010c dahyamānā bhr̥śaṁ bālā vastrārdhenābhisaṁvr̥tā 03067011a tasyā rudantyāḥ satataṁ tena śokena pārthiva 03067011c prasādaṁ kuru vai vīra prativākyaṁ dadasva ca 03067012a etad anyac ca vaktavyaṁ kr̥pāṁ kuryād yathā mayi 03067012c vāyunā dhūyamāno hi vanaṁ dahati pāvakaḥ 03067013a bhartavyā rakṣaṇīyā ca patnī hi patinā sadā 03067013c tan naṣṭam ubhayaṁ kasmād dharmajñasya satas tava 03067014a khyātaḥ prājñaḥ kulīnaś ca sānukrośaś ca tvaṁ sadā 03067014c saṁvr̥tto niranukrośaḥ śaṅke madbhāgyasaṁkṣayāt 03067015a sa kuruṣva maheṣvāsa dayāṁ mayi nararṣabha 03067015c ānr̥śaṁsyaṁ paro dharmas tvatta eva hi me śrutam 03067016a evaṁ bruvāṇān yadi vaḥ pratibrūyād dhi kaś cana 03067016c sa naraḥ sarvathā jñeyaḥ kaś cāsau kva ca vartate 03067017a yac ca vo vacanaṁ śrutvā brūyāt prativaco naraḥ 03067017c tad ādāya vacaḥ kṣipraṁ mamāvedyaṁ dvijottamāḥ 03067018a yathā ca vo na jānīyāc carato bhīmaśāsanāt 03067018c punarāgamanaṁ caiva tathā kāryam atandritaiḥ 03067019a yadi vāsau samr̥ddhaḥ syād yadi vāpy adhano bhavet 03067019c yadi vāpy arthakāmaḥ syāj jñeyam asya cikīrṣitam 03067020a evam uktās tv agacchaṁs te brāhmaṇāḥ sarvatodiśam 03067020c nalaṁ mr̥gayituṁ rājaṁs tathā vyasaninaṁ tadā 03067021a te purāṇi sarāṣṭrāṇi grāmān ghoṣāṁs tathāśramān 03067021c anveṣanto nalaṁ rājan nādhijagmur dvijātayaḥ 03067022a tac ca vākyaṁ tathā sarve tatra tatra viśāṁ pate 03067022c śrāvayāṁ cakrire viprā damayantyā yatheritam 03068001 br̥hadaśva uvāca 03068001a atha dīrghasya kālasya parṇādo nāma vai dvijaḥ 03068001c pratyetya nagaraṁ bhaimīm idaṁ vacanam abravīt 03068002a naiṣadhaṁ mr̥gayānena damayanti divāniśam 03068002c ayodhyāṁ nagarīṁ gatvā bhāṅgasvarir upasthitaḥ 03068003a śrāvitaś ca mayā vākyaṁ tvadīyaṁ sa mahājane 03068003c r̥tuparṇo mahābhāgo yathoktaṁ varavarṇini 03068004a tac chrutvā nābravīt kiṁ cid r̥tuparṇo narādhipaḥ 03068004c na ca pāriṣadaḥ kaś cid bhāṣyamāṇo mayāsakr̥t 03068005a anujñātaṁ tu māṁ rājñā vijane kaś cid abravīt 03068005c r̥tuparṇasya puruṣo bāhuko nāma nāmataḥ 03068006a sūtas tasya narendrasya virūpo hrasvabāhukaḥ 03068006c śīghrayāne sukuśalo mr̥ṣṭakartā ca bhojane 03068007a sa viniḥśvasya bahuśo ruditvā ca muhur muhuḥ 03068007c kuśalaṁ caiva māṁ pr̥ṣṭvā paścād idam abhāṣata 03068008a vaiṣamyam api saṁprāptā gopāyanti kulastriyaḥ 03068008c ātmānam ātmanā satyo jitasvargā na saṁśayaḥ 03068008e rahitā bhartr̥bhiś caiva na krudhyanti kadā cana 03068009a viṣamasthena mūḍhena paribhraṣṭasukhena ca 03068009c yat sā tena parityaktā tatra na kroddhum arhati 03068010a prāṇayātrāṁ pariprepsoḥ śakunair hr̥tavāsasaḥ 03068010c ādhibhir dahyamānasya śyāmā na kroddhum arhati 03068011a satkr̥tāsatkr̥tā vāpi patiṁ dr̥ṣṭvā tathāgatam 03068011c bhraṣṭarājyaṁ śriyā hīnaṁ śyāmā na kroddhum arhati 03068012a tasya tad vacanaṁ śrutvā tvarito ’ham ihāgataḥ 03068012c śrutvā pramāṇaṁ bhavatī rājñaś caiva nivedaya 03068013a etac chrutvāśrupūrṇākṣī parṇādasya viśāṁ pate 03068013c damayantī raho ’bhyetya mātaraṁ pratyabhāṣata 03068014a ayam artho na saṁvedyo bhīme mātaḥ kathaṁ cana 03068014c tvatsaṁnidhau samādekṣye sudevaṁ dvijasattamam 03068015a yathā na nr̥patir bhīmaḥ pratipadyeta me matam 03068015c tathā tvayā prayattavyaṁ mama cet priyam icchasi 03068016a yathā cāhaṁ samānītā sudevenāśu bāndhavān 03068016c tenaiva maṅgalenāśu sudevo yātu māciram 03068016e samānetuṁ nalaṁ mātar ayodhyāṁ nagarīm itaḥ 03068017a viśrāntaṁ ca tataḥ paścāt parṇādaṁ dvijasattamam 03068017c arcayām āsa vaidarbhī dhanenātīva bhāminī 03068018a nale cehāgate vipra bhūyo dāsyāmi te vasu 03068018c tvayā hi me bahu kr̥taṁ yathā nānyaḥ kariṣyati 03068018e yad bhartrāhaṁ sameṣyāmi śīghram eva dvijottama 03068019a evam ukto ’rcayitvā tām āśīrvādaiḥ sumaṅgalaiḥ 03068019c gr̥hān upayayau cāpi kr̥tārthaḥ sa mahāmanāḥ 03068020a tataś cānāyya taṁ vipraṁ damayantī yudhiṣṭhira 03068020c abravīt saṁnidhau mātur duḥkhaśokasamanvitā 03068021a gatvā sudeva nagarīm ayodhyāvāsinaṁ nr̥pam 03068021c r̥tuparṇaṁ vaco brūhi patim anyaṁ cikīrṣatī 03068021e āsthāsyati punar bhaimī damayantī svayaṁvaram 03068022a tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ 03068022c yathā ca gaṇitaḥ kālaḥ śvobhūte sa bhaviṣyati 03068023a yadi saṁbhāvanīyaṁ te gaccha śīghram ariṁdama 03068023c sūryodaye dvitīyaṁ sā bhartāraṁ varayiṣyati 03068023e na hi sa jñāyate vīro nalo jīvan mr̥to ’pi vā 03068024a evaṁ tayā yathoktaṁ vai gatvā rājānam abravīt 03068024c r̥tuparṇaṁ mahārāja sudevo brāhmaṇas tadā 03069001 br̥hadaśva uvāca 03069001a śrutvā vacaḥ sudevasya r̥tuparṇo narādhipaḥ 03069001c sāntvayañ ślakṣṇayā vācā bāhukaṁ pratyabhāṣata 03069002a vidarbhān yātum icchāmi damadantyāḥ svayaṁvaram 03069002c ekāhnā hayatattvajña manyase yadi bāhuka 03069003a evam uktasya kaunteya tena rājñā nalasya ha 03069003c vyadīryata mano duḥkhāt pradadhyau ca mahāmanāḥ 03069004a damayantī bhaved etat kuryād duḥkhena mohitā 03069004c asmadarthe bhaved vāyam upāyaś cintito mahān 03069005a nr̥śaṁsaṁ bata vaidarbhī kartukāmā tapasvinī 03069005c mayā kṣudreṇa nikr̥tā pāpenākr̥tabuddhinā 03069006a strīsvabhāvaś calo loke mama doṣaś ca dāruṇaḥ 03069006c syād evam api kuryāt sā vivaśā gatasauhr̥dā 03069006e mama śokena saṁvignā nairāśyāt tanumadhyamā 03069007a na caivaṁ karhi cit kuryāt sāpatyā ca viśeṣataḥ 03069007c yad atra tathyaṁ pathyaṁ ca gatvā vetsyāmi niścayam 03069007e r̥tuparṇasya vai kāmam ātmārthaṁ ca karomy aham 03069008a iti niścitya manasā bāhuko dīnamānasaḥ 03069008c kr̥tāñjalir uvācedam r̥tuparṇaṁ narādhipam 03069009a pratijānāmi te satyaṁ gamiṣyasi narādhipa 03069009c ekāhnā puruṣavyāghra vidarbhanagarīṁ nr̥pa 03069010a tataḥ parīkṣām aśvānāṁ cakre rājan sa bāhukaḥ 03069010c aśvaśālām upāgamya bhāṅgasvarinr̥pājñayā 03069011a sa tvaryamāṇo bahuśa r̥tuparṇena bāhukaḥ 03069011c adhyagacchat kr̥śān aśvān samarthān adhvani kṣamān 03069012a tejobalasamāyuktān kulaśīlasamanvitān 03069012c varjitām̐l lakṣaṇair hīnaiḥ pr̥thuprothān mahāhanūn 03069012e śuddhān daśabhir āvartaiḥ sindhujān vātaraṁhasaḥ 03069013a dr̥ṣṭvā tān abravīd rājā kiṁ cit kopasamanvitaḥ 03069013c kim idaṁ prārthitaṁ kartuṁ pralabdhavyā hi te vayam 03069014a katham alpabalaprāṇā vakṣyantīme hayā mama 03069014c mahān adhvā ca turagair gantavyaḥ katham īdr̥śaiḥ 03069015 bāhuka uvāca 03069015a ete hayā gamiṣyanti vidarbhān nātra saṁśayaḥ 03069015c athānyān manyase rājan brūhi kān yojayāmi te 03069016 r̥tuparṇa uvāca 03069016a tvam eva hayatattvajñaḥ kuśalaś cāsi bāhuka 03069016c yān manyase samarthāṁs tvaṁ kṣipraṁ tān eva yojaya 03069017 br̥hadaśva uvāca 03069017a tataḥ sadaśvāṁś caturaḥ kulaśīlasamanvitān 03069017c yojayām āsa kuśalo javayuktān rathe naraḥ 03069018a tato yuktaṁ rathaṁ rājā samārohat tvarānvitaḥ 03069018c atha paryapatan bhūmau jānubhis te hayottamāḥ 03069019a tato naravaraḥ śrīmān nalo rājā viśāṁ pate 03069019c sāntvayām āsa tān aśvāṁs tejobalasamanvitān 03069020a raśmibhiś ca samudyamya nalo yātum iyeṣa saḥ 03069020c sūtam āropya vārṣṇeyaṁ javam āsthāya vai param 03069021a te codyamānā vidhinā bāhukena hayottamāḥ 03069021c samutpetur ivākāśaṁ rathinaṁ mohayann iva 03069022a tathā tu dr̥ṣṭvā tān aśvān vahato vātaraṁhasaḥ 03069022c ayodhyādhipatir dhīmān vismayaṁ paramaṁ yayau 03069023a rathaghoṣaṁ tu taṁ śrutvā hayasaṁgrahaṇaṁ ca tat 03069023c vārṣṇeyaś cintayām āsa bāhukasya hayajñatām 03069024a kiṁ nu syān mātalir ayaṁ devarājasya sārathiḥ 03069024c tathā hi lakṣaṇaṁ vīre bāhuke dr̥śyate mahat 03069025a śālihotro ’tha kiṁ nu syād dhayānāṁ kulatattvavit 03069025c mānuṣaṁ samanuprāpto vapuḥ paramaśobhanam 03069026a utāhosvid bhaved rājā nalaḥ parapuraṁjayaḥ 03069026c so ’yaṁ nr̥patir āyāta ity evaṁ samacintayat 03069027a atha vā yāṁ nalo veda vidyāṁ tām eva bāhukaḥ 03069027c tulyaṁ hi lakṣaye jñānaṁ bāhukasya nalasya ca 03069028a api cedaṁ vayas tulyam asya manye nalasya ca 03069028c nāyaṁ nalo mahāvīryas tadvidyas tu bhaviṣyati 03069029a pracchannā hi mahātmānaś caranti pr̥thivīm imām 03069029c daivena vidhinā yuktāḥ śāstroktaiś ca virūpaṇaiḥ 03069030a bhavet tu matibhedo me gātravairūpyatāṁ prati 03069030c pramāṇāt parihīnas tu bhaved iti hi me matiḥ 03069031a vayaḥpramāṇaṁ tattulyaṁ rūpeṇa tu viparyayaḥ 03069031c nalaṁ sarvaguṇair yuktaṁ manye bāhukam antataḥ 03069032a evaṁ vicārya bahuśo vārṣṇeyaḥ paryacintayat 03069032c hr̥dayena mahārāja puṇyaślokasya sārathiḥ 03069033a r̥tuparṇas tu rājendra bāhukasya hayajñatām 03069033c cintayan mumude rājā sahavārṣṇeyasārathiḥ 03069034a balaṁ vīryaṁ tathotsāhaṁ hayasaṁgrahaṇaṁ ca tat 03069034c paraṁ yatnaṁ ca saṁprekṣya parāṁ mudam avāpa ha 03070001 br̥hadaśva uvāca 03070001a sa nadīḥ parvatāṁś caiva vanāni ca sarāṁsi ca 03070001c acireṇāticakrāma khecaraḥ khe carann iva 03070002a tathā prayāte tu rathe tadā bhāṅgasvarir nr̥paḥ 03070002c uttarīyam athāpaśyad bhraṣṭaṁ parapuraṁjayaḥ 03070003a tataḥ sa tvaramāṇas tu paṭe nipatite tadā 03070003c grahīṣyāmīti taṁ rājā nalam āha mahāmanāḥ 03070004a nigr̥hṇīṣva mahābuddhe hayān etān mahājavān 03070004c vārṣṇeyo yāvad etaṁ me paṭam ānayatām iti 03070005a nalas taṁ pratyuvācātha dūre bhraṣṭaḥ paṭas tava 03070005c yojanaṁ samatikrānto na sa śakyas tvayā punaḥ 03070006a evam ukte nalenātha tadā bhāṅgasvarir nr̥paḥ 03070006c āsasāda vane rājan phalavantaṁ bibhītakam 03070007a taṁ dr̥ṣṭvā bāhukaṁ rājā tvaramāṇo ’bhyabhāṣata 03070007c mamāpi sūta paśya tvaṁ saṁkhyāne paramaṁ balam 03070008a sarvaḥ sarvaṁ na jānāti sarvajño nāsti kaś cana 03070008c naikatra pariniṣṭhāsti jñānasya puruṣe kva cit 03070009a vr̥kṣe ’smin yāni parṇāni phalāny api ca bāhuka 03070009c patitāni ca yāny atra tatraikam adhikaṁ śatam 03070009e ekapatrādhikaṁ patraṁ phalam ekaṁ ca bāhuka 03070010a pañca koṭyo ’tha patrāṇāṁ dvayor api ca śākhayoḥ 03070010c pracinuhy asya śākhe dve yāś cāpy anyāḥ praśākhikāḥ 03070010e ābhyāṁ phalasahasre dve pañconaṁ śatam eva ca 03070011a tato rathād avaplutya rājānaṁ bāhuko ’bravīt 03070011c parokṣam iva me rājan katthase śatrukarśana 03070012a atha te gaṇite rājan vidyate na parokṣatā 03070012c pratyakṣaṁ te mahārāja gaṇayiṣye bibhītakam 03070013a ahaṁ hi nābhijānāmi bhaved evaṁ na veti ca 03070013c saṁkhyāsyāmi phalāny asya paśyatas te janādhipa 03070013e muhūrtam iva vārṣṇeyo raśmīn yacchatu vājinām 03070014a tam abravīn nr̥paḥ sūtaṁ nāyaṁ kālo vilambitum 03070014c bāhukas tv abravīd enaṁ paraṁ yatnaṁ samāsthitaḥ 03070015a pratīkṣasva muhūrtaṁ tvam atha vā tvarate bhavān 03070015c eṣa yāti śivaḥ panthā yāhi vārṣṇeyasārathiḥ 03070016a abravīd r̥tuparṇas taṁ sāntvayan kurunandana 03070016c tvam eva yantā nānyo ’sti pr̥thivyām api bāhuka 03070017a tvatkr̥te yātum icchāmi vidarbhān hayakovida 03070017c śaraṇaṁ tvāṁ prapanno ’smi na vighnaṁ kartum arhasi 03070018a kāmaṁ ca te kariṣyāmi yan māṁ vakṣyasi bāhuka 03070018c vidarbhān yadi yātvādya sūryaṁ darśayitāsi me 03070019a athābravīd bāhukas taṁ saṁkhyāyemaṁ bibhītakam 03070019c tato vidarbhān yāsyāmi kuruṣvedaṁ vaco mama 03070020a akāma iva taṁ rājā gaṇayasvety uvāca ha 03070020c so ’vatīrya rathāt tūrṇaṁ śātayām āsa taṁ drumam 03070021a tataḥ sa vismayāviṣṭo rājānam idam abravīt 03070021c gaṇayitvā yathoktāni tāvanty eva phalāni ca 03070022a atyadbhutam idaṁ rājan dr̥ṣṭavān asmi te balam 03070022c śrotum icchāmi tāṁ vidyāṁ yathaitaj jñāyate nr̥pa 03070023a tam uvāca tato rājā tvarito gamane tadā 03070023c viddhy akṣahr̥dayajñaṁ māṁ saṁkhyāne ca viśāradam 03070024a bāhukas tam uvācātha dehi vidyām imāṁ mama 03070024c matto ’pi cāśvahr̥dayaṁ gr̥hāṇa puruṣarṣabha 03070025a r̥tuparṇas tato rājā bāhukaṁ kāryagauravāt 03070025c hayajñānasya lobhāc ca tathety evābravīd vacaḥ 03070026a yatheṣṭaṁ tvaṁ gr̥hāṇedam akṣāṇāṁ hr̥dayaṁ param 03070026c nikṣepo me ’śvahr̥dayaṁ tvayi tiṣṭhatu bāhuka 03070026e evam uktvā dadau vidyām r̥tuparṇo nalāya vai 03070027a tasyākṣahr̥dayajñasya śarīrān niḥsr̥taḥ kaliḥ 03070027c karkoṭakaviṣaṁ tīkṣṇaṁ mukhāt satatam udvaman 03070028a kales tasya tadārtasya śāpāgniḥ sa viniḥsr̥taḥ 03070028c sa tena karśito rājā dīrghakālam anātmavān 03070029a tato viṣavimuktātmā svarūpam akarot kaliḥ 03070029c taṁ śaptum aicchat kupito niṣadhādhipatir nalaḥ 03070030a tam uvāca kalir bhīto vepamānaḥ kr̥tāñjaliḥ 03070030c kopaṁ saṁyaccha nr̥pate kīrtiṁ dāsyāmi te parām 03070031a indrasenasya jananī kupitā māśapat purā 03070031c yadā tvayā parityaktā tato ’haṁ bhr̥śapīḍitaḥ 03070032a avasaṁ tvayi rājendra suduḥkham aparājita 03070032c viṣeṇa nāgarājasya dahyamāno divāniśam 03070033a ye ca tvāṁ manujā loke kīrtayiṣyanty atandritāḥ 03070033c matprasūtaṁ bhayaṁ teṣāṁ na kadā cid bhaviṣyati 03070034a evam ukto nalo rājā nyayacchat kopam ātmanaḥ 03070034c tato bhītaḥ kaliḥ kṣipraṁ praviveśa bibhītakam 03070034e kalis tv anyena nādr̥śyat kathayan naiṣadhena vai 03070035a tato gatajvaro rājā naiṣadhaḥ paravīrahā 03070035c saṁpranaṣṭe kalau rājan saṁkhyāyātha phalāny uta 03070036a mudā paramayā yuktas tejasā ca pareṇa ha 03070036c ratham āruhya tejasvī prayayau javanair hayaiḥ 03070036e bibhītakaś cāpraśastaḥ saṁvr̥ttaḥ kalisaṁśrayāt 03070037a hayottamān utpatato dvijān iva punaḥ punaḥ 03070037c nalaḥ saṁcodayām āsa prahr̥ṣṭenāntarātmanā 03070038a vidarbhābhimukho rājā prayayau sa mahāmanāḥ 03070038c nale tu samatikrānte kalir apy agamad gr̥hān 03070039a tato gatajvaro rājā nalo ’bhūt pr̥thivīpate 03070039c vimuktaḥ kalinā rājan rūpamātraviyojitaḥ 03071001 br̥hadaśva uvāca 03071001a tato vidarbhān saṁprāptaṁ sāyāhne satyavikramam 03071001c r̥tuparṇaṁ janā rājñe bhīmāya pratyavedayan 03071002a sa bhīmavacanād rājā kuṇḍinaṁ prāviśat puram 03071002c nādayan rathaghoṣeṇa sarvāḥ sopadiśo daśa 03071003a tatas taṁ rathanirghoṣaṁ nalāśvās tatra śuśruvuḥ 03071003c śrutvā ca samahr̥ṣyanta pureva nalasaṁnidhau 03071004a damayantī ca śuśrāva rathaghoṣaṁ nalasya tam 03071004c yathā meghasya nadato gambhīraṁ jaladāgame 03071005a nalena saṁgr̥hīteṣu pureva nalavājiṣu 03071005c sadr̥śaṁ rathanirghoṣaṁ mene bhaimī tathā hayāḥ 03071006a prāsādasthāś ca śikhinaḥ śālāsthāś caiva vāraṇāḥ 03071006c hayāś ca śuśruvus tatra rathaghoṣaṁ mahīpateḥ 03071007a te śrutvā rathanirghoṣaṁ vāraṇāḥ śikhinas tathā 03071007c praṇedur unmukhā rājan meghodayam ivekṣya ha 03071008 damayanty uvāca 03071008a yathāsau rathanirghoṣaḥ pūrayann iva medinīm 03071008c mama hlādayate ceto nala eṣa mahīpatiḥ 03071009a adya candrābhavaktraṁ taṁ na paśyāmi nalaṁ yadi 03071009c asaṁkhyeyaguṇaṁ vīraṁ vinaśiṣyāmy asaṁśayam 03071010a yadi vai tasya vīrasya bāhvor nādyāham antaram 03071010c praviśāmi sukhasparśaṁ vinaśiṣyāmy asaṁśayam 03071011a yadi māṁ meghanirghoṣo nopagacchati naiṣadhaḥ 03071011c adya cāmīkaraprakhyo vinaśiṣyāmy asaṁśayam 03071012a yadi māṁ siṁhavikrānto mattavāraṇavāraṇaḥ 03071012c nābhigacchati rājendro vinaśiṣyāmy asaṁśayam 03071013a na smarāmy anr̥taṁ kiṁ cin na smarāmy anupākr̥tam 03071013c na ca paryuṣitaṁ vākyaṁ svaireṣv api mahātmanaḥ 03071014a prabhuḥ kṣamāvān vīraś ca mr̥dur dānto jitendriyaḥ 03071014c raho ’nīcānuvartī ca klībavan mama naiṣadhaḥ 03071015a guṇāṁs tasya smarantyā me tatparāyā divāniśam 03071015c hr̥dayaṁ dīryata idaṁ śokāt priyavinākr̥tam 03071016 br̥hadaśva uvāca 03071016a evaṁ vilapamānā sā naṣṭasaṁjñeva bhārata 03071016c āruroha mahad veśma puṇyaślokadidr̥kṣayā 03071017a tato madhyamakakṣāyāṁ dadarśa ratham āsthitam 03071017c r̥tuparṇaṁ mahīpālaṁ sahavārṣṇeyabāhukam 03071018a tato ’vatīrya vārṣṇeyo bāhukaś ca rathottamāt 03071018c hayāṁs tān avamucyātha sthāpayām āsatū ratham 03071019a so ’vatīrya rathopasthād r̥tuparṇo narādhipaḥ 03071019c upatasthe mahārāja bhīmaṁ bhīmaparākramam 03071020a taṁ bhīmaḥ pratijagrāha pūjayā parayā tataḥ 03071020c akasmāt sahasā prāptaṁ strīmantraṁ na sma vindati 03071021a kiṁ kāryaṁ svāgataṁ te ’stu rājñā pr̥ṣṭaś ca bhārata 03071021c nābhijajñe sa nr̥patir duhitrarthe samāgatam 03071022a r̥tuparṇo ’pi rājā sa dhīmān satyaparākramaḥ 03071022c rājānaṁ rājaputraṁ vā na sma paśyati kaṁ cana 03071022e naiva svayaṁvarakathāṁ na ca viprasamāgamam 03071023a tato vigaṇayan rājā manasā kosalādhipaḥ 03071023c āgato ’smīty uvācainaṁ bhavantam abhivādakaḥ 03071024a rājāpi ca smayan bhīmo manasābhivicintayat 03071024c adhikaṁ yojanaśataṁ tasyāgamanakāraṇam 03071025a grāmān bahūn atikramya nādhyagacchad yathātatham 03071025c alpakāryaṁ vinirdiṣṭaṁ tasyāgamanakāraṇam 03071026a naitad evaṁ sa nr̥patis taṁ satkr̥tya vyasarjayat 03071026c viśrāmyatām iti vadan klānto ’sīti punaḥ punaḥ 03071027a sa satkr̥taḥ prahr̥ṣṭātmā prītaḥ prītena pārthivaḥ 03071027c rājapreṣyair anugato diṣṭaṁ veśma samāviśat 03071028a r̥tuparṇe gate rājan vārṣṇeyasahite nr̥pe 03071028c bāhuko ratham āsthāya rathaśālām upāgamat 03071029a sa mocayitvā tān aśvān paricārya ca śāstrataḥ 03071029c svayaṁ caitān samāśvāsya rathopastha upāviśat 03071030a damayantī tu śokārtā dr̥ṣṭvā bhāṅgasvariṁ nr̥pam 03071030c sūtaputraṁ ca vārṣṇeyaṁ bāhukaṁ ca tathāvidham 03071031a cintayām āsa vaidarbhī kasyaiṣa rathanisvanaḥ 03071031c nalasyeva mahān āsīn na ca paśyāmi naiṣadham 03071032a vārṣṇeyena bhaven nūnaṁ vidyā saivopaśikṣitā 03071032c tenāsya rathanirghoṣo nalasyeva mahān abhūt 03071033a āhosvid r̥tuparṇo ’pi yathā rājā nalas tathā 03071033c tato ’yaṁ rathanirghoṣo naiṣadhasyeva lakṣyate 03071034a evaṁ vitarkayitvā tu damayantī viśāṁ pate 03071034c dūtīṁ prasthāpayām āsa naiṣadhānveṣaṇe nr̥pa 03072001 damayanty uvāca 03072001a gaccha keśini jānīhi ka eṣa rathavāhakaḥ 03072001c upaviṣṭo rathopasthe vikr̥to hrasvabāhukaḥ 03072002a abhyetya kuśalaṁ bhadre mr̥dupūrvaṁ samāhitā 03072002c pr̥cchethāḥ puruṣaṁ hy enaṁ yathātattvam anindite 03072003a atra me mahatī śaṅkā bhaved eṣa nalo nr̥paḥ 03072003c tathā ca me manastuṣṭir hr̥dayasya ca nirvr̥tiḥ 03072004a brūyāś cainaṁ kathānte tvaṁ parṇādavacanaṁ yathā 03072004c prativākyaṁ ca suśroṇi budhyethās tvam anindite 03072005 br̥hadaśva uvāca 03072005a evaṁ samāhitā gatvā dūtī bāhukam abravīt 03072005c damayanty api kalyāṇī prāsādasthānvavaikṣata 03072006 keśiny uvāca 03072006a svāgataṁ te manuṣyendra kuśalaṁ te bravīmy aham 03072006c damayantyā vacaḥ sādhu nibodha puruṣarṣabha 03072007a kadā vai prasthitā yūyaṁ kimartham iha cāgatāḥ 03072007c tat tvaṁ brūhi yathānyāyaṁ vaidarbhī śrotum icchati 03072008 bāhuka uvāca 03072008a śrutaḥ svayaṁvaro rājñā kausalyena yaśasvinā 03072008c dvitīyo damayantyā vai śvobhūta iti bhāmini 03072009a śrutvā taṁ prasthito rājā śatayojanayāyibhiḥ 03072009c hayair vātajavair mukhyair aham asya ca sārathiḥ 03072010 keśiny uvāca 03072010a atha yo ’sau tr̥tīyo vaḥ sa kutaḥ kasya vā punaḥ 03072010c tvaṁ ca kasya kathaṁ cedaṁ tvayi karma samāhitam 03072011 bāhuka uvāca 03072011a puṇyaślokasya vai sūto vārṣṇeya iti viśrutaḥ 03072011c sa nale vidrute bhadre bhāṅgasvarim upasthitaḥ 03072012a aham apy aśvakuśalaḥ sūdatve ca suniṣṭhitaḥ 03072012c r̥tuparṇena sārathye bhojane ca vr̥taḥ svayam 03072013 keśiny uvāca 03072013a atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ 03072013c kathaṁ cit tvayi vaitena kathitaṁ syāt tu bāhuka 03072014 bāhuka uvāca 03072014a ihaiva putrau nikṣipya nalasyāśubhakarmaṇaḥ 03072014c gatas tato yathākāmaṁ naiṣa jānāti naiṣadham 03072015a na cānyaḥ puruṣaḥ kaś cin nalaṁ vetti yaśasvini 03072015c gūḍhaś carati loke ’smin naṣṭarūpo mahīpatiḥ 03072016a ātmaiva hi nalaṁ vetti yā cāsya tadanantarā 03072016c na hi vai tāni liṅgāni nalaṁ śaṁsanti karhi cit 03072017 keśiny uvāca 03072017a yo ’sāv ayodhyāṁ prathamaṁ gatavān brāhmaṇas tadā 03072017c imāni nārīvākyāni kathayānaḥ punaḥ punaḥ 03072018a kva nu tvaṁ kitava chittvā vastrārdhaṁ prasthito mama 03072018c utsr̥jya vipine suptām anuraktāṁ priyāṁ priya 03072019a sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī 03072019c dahyamānā divārātraṁ vastrārdhenābhisaṁvr̥tā 03072020a tasyā rudantyāḥ satataṁ tena duḥkhena pārthiva 03072020c prasādaṁ kuru vai vīra prativākyaṁ prayaccha ca 03072021a tasyās tat priyam ākhyānaṁ prabravīhi mahāmate 03072021c tad eva vākyaṁ vaidarbhī śrotum icchaty aninditā 03072022a etac chrutvā prativacas tasya dattaṁ tvayā kila 03072022c yat purā tat punas tvatto vaidarbhī śrotum icchati 03072023 br̥hadaśva uvāca 03072023a evam uktasya keśinyā nalasya kurunandana 03072023c hr̥dayaṁ vyathitaṁ cāsīd aśrupūrṇe ca locane 03072024a sa nigr̥hyātmano duḥkhaṁ dahyamāno mahīpatiḥ 03072024c bāṣpasaṁdigdhayā vācā punar evedam abravīt 03072025a vaiṣamyam api saṁprāptā gopāyanti kulastriyaḥ 03072025c ātmānam ātmanā satyo jitasvargā na saṁśayaḥ 03072026a rahitā bhartr̥bhiś caiva na krudhyanti kadā cana 03072026c prāṇāṁś cāritrakavacā dhārayantīha satstriyaḥ 03072027a prāṇayātrāṁ pariprepsoḥ śakunair hr̥tavāsasaḥ 03072027c ādhibhir dahyamānasya śyāmā na kroddhum arhati 03072028a satkr̥tāsatkr̥tā vāpi patiṁ dr̥ṣṭvā tathāgatam 03072028c bhraṣṭarājyaṁ śriyā hīnaṁ kṣudhitaṁ vyasanāplutam 03072029a evaṁ bruvāṇas tad vākyaṁ nalaḥ paramaduḥkhitaḥ 03072029c na bāṣpam aśakat soḍhuṁ praruroda ca bhārata 03072030a tataḥ sā keśinī gatvā damayantyai nyavedayat 03072030c tat sarvaṁ kathitaṁ caiva vikāraṁ caiva tasya tam 03073001 br̥hadaśva uvāca 03073001a damayantī tu tac chrutvā bhr̥śaṁ śokaparāyaṇā 03073001c śaṅkamānā nalaṁ taṁ vai keśinīm idam abravīt 03073002a gaccha keśini bhūyas tvaṁ parīkṣāṁ kuru bāhuke 03073002c abruvāṇā samīpasthā caritāny asya lakṣaya 03073003a yadā ca kiṁ cit kuryāt sa kāraṇaṁ tatra bhāmini 03073003c tatra saṁceṣṭamānasya saṁlakṣyaṁ te viceṣṭitam 03073004a na cāsya pratibandhena deyo ’gnir api bhāmini 03073004c yācate na jalaṁ deyaṁ samyag atvaramāṇayā 03073005a etat sarvaṁ samīkṣya tvaṁ caritaṁ me nivedaya 03073005c yac cānyad api paśyethās tac cākhyeyaṁ tvayā mama 03073006a damayantyaivam uktā sā jagāmāthāśu keśinī 03073006c niśāmya ca hayajñasya liṅgāni punar āgamat 03073007a sā tat sarvaṁ yathāvr̥ttaṁ damayantyai nyavedayat 03073007c nimittaṁ yat tadā dr̥ṣṭaṁ bāhuke divyamānuṣam 03073008 keśiny uvāca 03073008a dr̥ḍhaṁ śucyupacāro ’sau na mayā mānuṣaḥ kva cit 03073008c dr̥ṣṭapūrvaḥ śruto vāpi damayanti tathāvidhaḥ 03073009a hrasvam āsādya saṁcāraṁ nāsau vinamate kva cit 03073009c taṁ tu dr̥ṣṭvā yathāsaṅgam utsarpati yathāsukham 03073009e saṁkaṭe ’py asya sumahad vivaraṁ jāyate ’dhikam 03073010a r̥tuparṇasya cārthāya bhojanīyam anekaśaḥ 03073010c preṣitaṁ tatra rājñā ca māṁsaṁ subahu pāśavam 03073011a tasya prakṣālanārthāya kumbhas tatropakalpitaḥ 03073011c sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavat tadā 03073012a tataḥ prakṣālanaṁ kr̥tvā samadhiśritya bāhukaḥ 03073012c tr̥ṇamuṣṭiṁ samādāya āvidhyainaṁ samādadhat 03073013a atha prajvalitas tatra sahasā havyavāhanaḥ 03073013c tad adbhutatamaṁ dr̥ṣṭvā vismitāham ihāgatā 03073014a anyac ca tasmin sumahad āścaryaṁ lakṣitaṁ mayā 03073014c yad agnim api saṁspr̥śya naiva dahyaty asau śubhe 03073015a chandena codakaṁ tasya vahaty āvarjitaṁ drutam 03073015c atīva cānyat sumahad āścaryaṁ dr̥ṣṭavaty aham 03073016a yat sa puṣpāṇy upādāya hastābhyāṁ mamr̥de śanaiḥ 03073016c mr̥dyamānāni pāṇibhyāṁ tena puṣpāṇi tāny atha 03073017a bhūya eva sugandhīni hr̥ṣitāni bhavanti ca 03073017c etāny adbhutakalpāni dr̥ṣṭvāhaṁ drutam āgatā 03073018 br̥hadaśva uvāca 03073018a damayantī tu tac chrutvā puṇyaślokasya ceṣṭitam 03073018c amanyata nalaṁ prāptaṁ karmaceṣṭābhisūcitam 03073019a sā śaṅkamānā bhartāraṁ nalaṁ bāhukarūpiṇam 03073019c keśinīṁ ślakṣṇayā vācā rudatī punar abravīt 03073020a punar gaccha pramattasya bāhukasyopasaṁskr̥tam 03073020c mahānasāc chr̥taṁ māṁsaṁ samādāyaihi bhāmini 03073021a sā gatvā bāhuke vyagre tan māṁsam apakr̥ṣya ca 03073021c atyuṣṇam eva tvaritā tatkṣaṇaṁ priyakāriṇī 03073021e damayantyai tataḥ prādāt keśinī kurunandana 03073022a socitā nalasiddhasya māṁsasya bahuśaḥ purā 03073022c prāśya matvā nalaṁ sūdaṁ prākrośad bhr̥śaduḥkhitā 03073023a vaiklavyaṁ ca paraṁ gatvā prakṣālya ca mukhaṁ tataḥ 03073023c mithunaṁ preṣayām āsa keśinyā saha bhārata 03073024a indrasenāṁ saha bhrātrā samabhijñāya bāhukaḥ 03073024c abhidrutya tato rājā pariṣvajyāṅkam ānayat 03073025a bāhukas tu samāsādya sutau surasutopamau 03073025c bhr̥śaṁ duḥkhaparītātmā sasvaraṁ praruroda ha 03073026a naiṣadho darśayitvā tu vikāram asakr̥t tadā 03073026c utsr̥jya sahasā putrau keśinīm idam abravīt 03073027a idaṁ susadr̥śaṁ bhadre mithunaṁ mama putrayoḥ 03073027c tato dr̥ṣṭvaiva sahasā bāṣpam utsr̥ṣṭavān aham 03073028a bahuśaḥ saṁpatantīṁ tvāṁ janaḥ śaṅketa doṣataḥ 03073028c vayaṁ ca deśātithayo gaccha bhadre namo ’stu te 03074001 br̥hadaśva uvāca 03074001a sarvaṁ vikāraṁ dr̥ṣṭvā tu puṇyaślokasya dhīmataḥ 03074001c āgatya keśinī kṣipraṁ damayantyai nyavedayat 03074002a damayantī tato bhūyaḥ preṣayām āsa keśinīm 03074002c mātuḥ sakāśaṁ duḥkhārtā nalaśaṅkāsamutsukā 03074003a parīkṣito me bahuśo bāhuko nalaśaṅkayā 03074003c rūpe me saṁśayas tv ekaḥ svayam icchāmi veditum 03074004a sa vā praveśyatāṁ mātar māṁ vānujñātum arhasi 03074004c viditaṁ vātha vājñātaṁ pitur me saṁvidhīyatām 03074005a evam uktā tu vaidarbhyā sā devī bhīmam abravīt 03074005c duhitus tam abhiprāyam anvajānāc ca pārthivaḥ 03074006a sā vai pitrābhyanujñātā mātrā ca bharatarṣabha 03074006c nalaṁ praveśayām āsa yatra tasyāḥ pratiśrayaḥ 03074007a taṁ tu dr̥ṣṭvā tathāyuktaṁ damayantī nalaṁ tadā 03074007c tīvraśokasamāviṣṭā babhūva varavarṇinī 03074008a tataḥ kāṣāyavasanā jaṭilā malapaṅkinī 03074008c damayantī mahārāja bāhukaṁ vākyam abravīt 03074009a dr̥ṣṭapūrvas tvayā kaś cid dharmajño nāma bāhuka 03074009c suptām utsr̥jya vipine gato yaḥ puruṣaḥ striyam 03074010a anāgasaṁ priyāṁ bhāryāṁ vijane śramamohitām 03074010c apahāya tu ko gacchet puṇyaślokam r̥te nalam 03074011a kiṁ nu tasya mayā kāryam aparāddhaṁ mahīpateḥ 03074011c yo mām utsr̥jya vipine gatavān nidrayā hr̥tām 03074012a sākṣād devān apāhāya vr̥to yaḥ sa mayā purā 03074012c anuvratāṁ sābhikāmāṁ putriṇīṁ tyaktavān katham 03074013a agnau pāṇigr̥hītāṁ ca haṁsānāṁ vacane sthitām 03074013c bhariṣyāmīti satyaṁ ca pratiśrutya kva tad gatam 03074014a damayantyā bruvantyās tu sarvam etad ariṁdama 03074014c śokajaṁ vāri netrābhyām asukhaṁ prāsravad bahu 03074015a atīva kr̥ṣṇatārābhyāṁ raktāntābhyāṁ jalaṁ tu tat 03074015c parisravan nalo dr̥ṣṭvā śokārta idam abravīt 03074016a mama rājyaṁ pranaṣṭaṁ yan nāhaṁ tat kr̥tavān svayam 03074016c kalinā tat kr̥taṁ bhīru yac ca tvām aham atyajam 03074017a tvayā tu dharmabhr̥cchreṣṭhe śāpenābhihataḥ purā 03074017c vanasthayā duḥkhitayā śocantyā māṁ vivāsasam 03074018a sa maccharīre tvacchāpād dahyamāno ’vasat kaliḥ 03074018c tvacchāpadagdhaḥ satataṁ so ’gnāv iva samāhitaḥ 03074019a mama ca vyavasāyena tapasā caiva nirjitaḥ 03074019c duḥkhasyāntena cānena bhavitavyaṁ hi nau śubhe 03074020a vimucya māṁ gataḥ pāpaḥ sa tato ’ham ihāgataḥ 03074020c tvadarthaṁ vipulaśroṇi na hi me ’nyat prayojanam 03074021a kathaṁ nu nārī bhartāram anuraktam anuvratam 03074021c utsr̥jya varayed anyaṁ yathā tvaṁ bhīru karhi cit 03074022a dūtāś caranti pr̥thivīṁ kr̥tsnāṁ nr̥patiśāsanāt 03074022c bhaimī kila sma bhartāraṁ dvitīyaṁ varayiṣyati 03074023a svairavr̥ttā yathākāmam anurūpam ivātmanaḥ 03074023c śrutvaiva caivaṁ tvarito bhāṅgasvarir upasthitaḥ 03074024a damayantī tu tac chrutvā nalasya paridevitam 03074024c prāñjalir vepamānā ca bhītā vacanam abravīt 03075001 damayanty uvāca 03075001a na mām arhasi kalyāṇa pāpena pariśaṅkitum 03075001c mayā hi devān utsr̥jya vr̥tas tvaṁ niṣadhādhipa 03075002a tavābhigamanārthaṁ tu sarvato brāhmaṇā gatāḥ 03075002c vākyāni mama gāthābhir gāyamānā diśo daśa 03075003a tatas tvāṁ brāhmaṇo vidvān parṇādo nāma pārthiva 03075003c abhyagacchat kosalāyām r̥tuparṇaniveśane 03075004a tena vākye hr̥te samyak prativākye tathāhr̥te 03075004c upāyo ’yaṁ mayā dr̥ṣṭo naiṣadhānayane tava 03075005a tvām r̥te na hi loke ’nya ekāhnā pr̥thivīpate 03075005c samartho yojanaśataṁ gantum aśvair narādhipa 03075006a tathā cemau mahīpāla bhaje ’haṁ caraṇau tava 03075006c yathā nāsatkr̥taṁ kiṁ cin manasāpi carāmy aham 03075007a ayaṁ carati loke ’smin bhūtasākṣī sadāgatiḥ 03075007c eṣa muñcatu me prāṇān yadi pāpaṁ carāmy aham 03075008a tathā carati tigmāṁśuḥ pareṇa bhuvanaṁ sadā 03075008c sa vimuñcatu me prāṇān yadi pāpaṁ carāmy aham 03075009a candramāḥ sarvabhūtānām antaś carati sākṣivat 03075009c sa vimuñcatu me prāṇān yadi pāpaṁ carāmy aham 03075010a ete devās trayaḥ kr̥tsnaṁ trailokyaṁ dhārayanti vai 03075010c vibruvantu yathāsatyam ete vādya tyajantu mām 03075011a evam ukte tato vāyur antarikṣād abhāṣata 03075011c naiṣā kr̥tavatī pāpaṁ nala satyaṁ bravīmi te 03075012a rājañ śīlanidhiḥ sphīto damayantyā surakṣitaḥ 03075012c sākṣiṇo rakṣiṇaś cāsyā vayaṁ trīn parivatsarān 03075013a upāyo vihitaś cāyaṁ tvadartham atulo ’nayā 03075013c na hy ekāhnā śataṁ gantā tvad r̥te ’nyaḥ pumān iha 03075014a upapannā tvayā bhaimī tvaṁ ca bhaimyā mahīpate 03075014c nātra śaṅkā tvayā kāryā saṁgaccha saha bhāryayā 03075015a tathā bruvati vāyau tu puṣpavr̥ṣṭiḥ papāta ha 03075015c devadundubhayo nedur vavau ca pavanaḥ śivaḥ 03075016a tad adbhutatamaṁ dr̥ṣṭvā nalo rājātha bhārata 03075016c damayantyāṁ viśaṅkāṁ tāṁ vyapākarṣad ariṁdamaḥ 03075017a tatas tad vastram arajaḥ prāvr̥ṇod vasudhādhipaḥ 03075017c saṁsmr̥tya nāgarājānaṁ tato lebhe vapuḥ svakam 03075018a svarūpiṇaṁ tu bhartāraṁ dr̥ṣṭvā bhīmasutā tadā 03075018c prākrośad uccair āliṅgya puṇyaślokam aninditā 03075019a bhaimīm api nalo rājā bhrājamāno yathā purā 03075019c sasvaje svasutau cāpi yathāvat pratyanandata 03075020a tataḥ svorasi vinyasya vaktraṁ tasya śubhānanā 03075020c parītā tena duḥkhena niśaśvāsāyatekṣaṇā 03075021a tathaiva maladigdhāṅgī pariṣvajya śucismitā 03075021c suciraṁ puruṣavyāghraṁ tasthau sāśrupariplutā 03075022a tataḥ sarvaṁ yathāvr̥ttaṁ damayantyā nalasya ca 03075022c bhīmāyākathayat prītyā vaidarbhyā jananī nr̥pa 03075023a tato ’bravīn mahārājaḥ kr̥taśaucam ahaṁ nalam 03075023c damayantyā sahopetaṁ kālyaṁ draṣṭā sukhoṣitam 03075024a tatas tau sahitau rātriṁ kathayantau purātanam 03075024c vane vicaritaṁ sarvam ūṣatur muditau nr̥pa 03075025a sa caturthe tato varṣe saṁgamya saha bhāryayā 03075025c sarvakāmaiḥ susiddhārtho labdhavān paramāṁ mudam 03075026a damayanty api bhartāram avāpyāpyāyitā bhr̥śam 03075026c ardhasaṁjātasasyeva toyaṁ prāpya vasuṁdharā 03075027a saivaṁ sametya vyapanītatandrī; śāntajvarā harṣavivr̥ddhasattvā 03075027c rarāja bhaimī samavāptakāmā; śītāṁśunā rātrir ivoditena 03076001 br̥hadaśva uvāca 03076001a atha tāṁ vyuṣito rātriṁ nalo rājā svalaṁkr̥taḥ 03076001c vaidarbhyā sahitaḥ kālyaṁ dadarśa vasudhādhipam 03076002a tato ’bhivādayām āsa prayataḥ śvaśuraṁ nalaḥ 03076002c tasyānu damayantī ca vavande pitaraṁ śubhā 03076003a taṁ bhīmaḥ pratijagrāha putravat parayā mudā 03076003c yathārhaṁ pūjayitvā tu samāśvāsayata prabhuḥ 03076003e nalena sahitāṁ tatra damayantīṁ pativratām 03076004a tām arhaṇāṁ nalo rājā pratigr̥hya yathāvidhi 03076004c paricaryāṁ svakāṁ tasmai yathāvat pratyavedayat 03076005a tato babhūva nagare sumahān harṣanisvanaḥ 03076005c janasya saṁprahr̥ṣṭasya nalaṁ dr̥ṣṭvā tathāgatam 03076006a aśobhayac ca nagaraṁ patākādhvajamālinam 03076006c siktasaṁmr̥ṣṭapuṣpāḍhyā rājamārgāḥ kr̥tās tadā 03076007a dvāri dvāri ca paurāṇāṁ puṣpabhaṅgaḥ prakalpitaḥ 03076007c arcitāni ca sarvāṇi devatāyatanāni ca 03076008a r̥tuparṇo ’pi śuśrāva bāhukacchadminaṁ nalam 03076008c damayantyā samāyuktaṁ jahr̥ṣe ca narādhipaḥ 03076009a tam ānāyya nalo rājā kṣamayām āsa pārthivam 03076009c sa ca taṁ kṣamayām āsa hetubhir buddhisaṁmataḥ 03076010a sa satkr̥to mahīpālo naiṣadhaṁ vismayānvitaḥ 03076010c diṣṭyā sameto dāraiḥ svair bhavān ity abhyanandata 03076011a kaccit tu nāparādhaṁ te kr̥tavān asmi naiṣadha 03076011c ajñātavāsaṁ vasato madgr̥he niṣadhādhipa 03076012a yadi vā buddhipūrvāṇi yady abuddhāni kāni cit 03076012c mayā kr̥tāny akāryāṇi tāni me kṣantum arhasi 03076013 nala uvāca 03076013a na me ’parādhaṁ kr̥tavāṁs tvaṁ svalpam api pārthiva 03076013c kr̥te ’pi ca na me kopaḥ kṣantavyaṁ hi mayā tava 03076014a pūrvaṁ hy asi sakhā me ’si saṁbandhī ca narādhipa 03076014c ata ūrdhvaṁ tu bhūyas tvaṁ prītim āhartum arhasi 03076015a sarvakāmaiḥ suvihitaḥ sukham asmy uṣitas tvayi 03076015c na tathā svagr̥he rājan yathā tava gr̥he sadā 03076016a idaṁ caiva hayajñānaṁ tvadīyaṁ mayi tiṣṭhati 03076016c tad upākartum icchāmi manyase yadi pārthiva 03076017 br̥hadaśva uvāca 03076017a evam uktvā dadau vidyām r̥tuparṇāya naiṣadhaḥ 03076017c sa ca tāṁ pratijagrāha vidhidr̥ṣṭena karmaṇā 03076018a tato gr̥hyāśvahr̥dayaṁ tadā bhāṅgasvarir nr̥paḥ 03076018c sūtam anyam upādāya yayau svapuram eva hi 03076019a r̥tuparṇe pratigate nalo rājā viśāṁ pate 03076019c nagare kuṇḍine kālaṁ nātidīrgham ivāvasat 03077001 br̥hadaśva uvāca 03077001a sa māsam uṣya kaunteya bhīmam āmantrya naiṣadhaḥ 03077001c purād alpaparīvāro jagāma niṣadhān prati 03077002a rathenaikena śubhreṇa dantibhiḥ pariṣoḍaśaiḥ 03077002c pañcāśadbhir hayaiś caiva ṣaṭśataiś ca padātibhiḥ 03077003a sa kampayann iva mahīṁ tvaramāṇo mahīpatiḥ 03077003c praviveśātisaṁrabdhas tarasaiva mahāmanāḥ 03077004a tataḥ puṣkaram āsādya vīrasenasuto nalaḥ 03077004c uvāca dīvyāva punar bahu vittaṁ mayārjitam 03077005a damayantī ca yac cānyan mayā vasu samarjitam 03077005c eṣa vai mama saṁnyāsas tava rājyaṁ tu puṣkara 03077006a punaḥ pravartatāṁ dyūtam iti me niścitā matiḥ 03077006c ekapāṇena bhadraṁ te prāṇayoś ca paṇāvahe 03077007a jitvā parasvam āhr̥tya rājyaṁ vā yadi vā vasu 03077007c pratipāṇaḥ pradātavyaḥ paraṁ hi dhanam ucyate 03077008a na ced vāñchasi tad dyūtaṁ yuddhadyūtaṁ pravartatām 03077008c dvairathenāstu vai śāntis tava vā mama vā nr̥pa 03077009a vaṁśabhojyam idaṁ rājyaṁ mārgitavyaṁ yathā tathā 03077009c yena tenāpy upāyena vr̥ddhānām iti śāsanam 03077010a dvayor ekatare buddhiḥ kriyatām adya puṣkara 03077010c kaitavenākṣavatyāṁ vā yuddhe vā namyatāṁ dhanuḥ 03077011a naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva 03077011c dhruvam ātmajayaṁ matvā pratyāha pr̥thivīpatim 03077012a diṣṭyā tvayārjitaṁ vittaṁ pratipāṇāya naiṣadha 03077012c diṣṭyā ca duṣkr̥taṁ karma damayantyāḥ kṣayaṁ gatam 03077012e diṣṭyā ca dhriyase rājan sadāro ’rinibarhaṇa 03077013a dhanenānena vaidarbhī jitena samalaṁkr̥tā 03077013c mām upasthāsyati vyaktaṁ divi śakram ivāpsarāḥ 03077014a nityaśo hi smarāmi tvāṁ pratīkṣāmi ca naiṣadha 03077014c devane ca mama prītir na bhavaty asuhr̥dgaṇaiḥ 03077015a jitvā tv adya varārohāṁ damayantīm aninditām 03077015c kr̥takr̥tyo bhaviṣyāmi sā hi me nityaśo hr̥di 03077016a śrutvā tu tasya tā vāco bahvabaddhapralāpinaḥ 03077016c iyeṣa sa śiraś chettuṁ khaḍgena kupito nalaḥ 03077017a smayaṁs tu roṣatāmrākṣas tam uvāca tato nr̥paḥ 03077017c paṇāvaḥ kiṁ vyāharase jitvā vai vyāhariṣyasi 03077018a tataḥ prāvartata dyūtaṁ puṣkarasya nalasya ca 03077018c ekapāṇena bhadraṁ te nalena sa parājitaḥ 03077018e saratnakośanicayaḥ prāṇena paṇito ’pi ca 03077019a jitvā ca puṣkaraṁ rājā prahasann idam abravīt 03077019c mama sarvam idaṁ rājyam avyagraṁ hatakaṇṭakam 03077020a vaidarbhī na tvayā śakyā rājāpasada vīkṣitum 03077020c tasyās tvaṁ saparīvāro mūḍha dāsatvam āgataḥ 03077021a na tat tvayā kr̥taṁ karma yenāhaṁ nirjitaḥ purā 03077021c kalinā tat kr̥taṁ karma tvaṁ tu mūḍha na budhyase 03077021e nāhaṁ parakr̥taṁ doṣaṁ tvayy ādhāsye kathaṁ cana 03077022a yathāsukhaṁ tvaṁ jīvasva prāṇān abhyutsr̥jāmi te 03077022c tathaiva ca mama prītis tvayi vīra na saṁśayaḥ 03077023a saubhrātraṁ caiva me tvatto na kadā cit prahāsyati 03077023c puṣkara tvaṁ hi me bhrātā saṁjīvasva śataṁ samāḥ 03077024a evaṁ nalaḥ sāntvayitvā bhrātaraṁ satyavikramaḥ 03077024c svapuraṁ preṣayām āsa pariṣvajya punaḥ punaḥ 03077025a sāntvito naiṣadhenaivaṁ puṣkaraḥ pratyuvāca tam 03077025c puṇyaślokaṁ tadā rājann abhivādya kr̥tāñjaliḥ 03077026a kīrtir astu tavākṣayyā jīva varṣāyutaṁ sukhī 03077026c yo me vitarasi prāṇān adhiṣṭhānaṁ ca pārthiva 03077027a sa tathā satkr̥to rājñā māsam uṣya tadā nr̥paḥ 03077027c prayayau svapuraṁ hr̥ṣṭaḥ puṣkaraḥ svajanāvr̥taḥ 03077028a mahatyā senayā rājan vinītaiḥ paricārakaiḥ 03077028c bhrājamāna ivādityo vapuṣā puruṣarṣabha 03077029a prasthāpya puṣkaraṁ rājā vittavantam anāmayam 03077029c praviveśa puraṁ śrīmān atyartham upaśobhitam 03077029e praviśya sāntvayām āsa paurāṁś ca niṣadhādhipaḥ 03078001 br̥hadaśva uvāca 03078001a praśānte tu pure hr̥ṣṭe saṁpravr̥tte mahotsave 03078001c mahatyā senayā rājā damayantīm upānayat 03078002a damayantīm api pitā satkr̥tya paravīrahā 03078002c prasthāpayad ameyātmā bhīmo bhīmaparākramaḥ 03078003a āgatāyāṁ tu vaidarbhyāṁ saputrāyāṁ nalo nr̥paḥ 03078003c vartayām āsa mudito devarāḍ iva nandane 03078004a tathā prakāśatāṁ yāto jambūdvīpe ’tha rājasu 03078004c punaḥ sve cāvasad rājye pratyāhr̥tya mahāyaśāḥ 03078005a īje ca vividhair yajñair vidhivat svāptadakṣiṇaiḥ 03078005c tathā tvam api rājendra sasuhr̥d vakṣyase ’cirāt 03078006a duḥkham etādr̥śaṁ prāpto nalaḥ parapuraṁjayaḥ 03078006c devanena naraśreṣṭha sabhāryo bharatarṣabha 03078007a ekākinaiva sumahan nalena pr̥thivīpate 03078007c duḥkham āsāditaṁ ghoraṁ prāptaś cābhyudayaḥ punaḥ 03078008a tvaṁ punar bhrātr̥sahitaḥ kr̥ṣṇayā caiva pāṇḍava 03078008c ramase ’smin mahāraṇye dharmam evānucintayan 03078009a brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ 03078009c nityam anvāsyase rājaṁs tatra kā paridevanā 03078010a itihāsam imaṁ cāpi kalināśanam ucyate 03078010c śakyam āśvāsituṁ śrutvā tvadvidhena viśāṁ pate 03078011a asthiratvaṁ ca saṁcintya puruṣārthasya nityadā 03078011c tasyāye ca vyaye caiva samāśvasihi mā śucaḥ 03078012a ye cedaṁ kathayiṣyanti nalasya caritaṁ mahat 03078012c śroṣyanti cāpy abhīkṣṇaṁ vai nālakṣmīs tān bhajiṣyati 03078012e arthās tasyopapatsyante dhanyatāṁ ca gamiṣyati 03078013a itihāsam imaṁ śrutvā purāṇaṁ śaśvad uttamam 03078013c putrān pautrān paśūṁś caiva vetsyate nr̥ṣu cāgryatām 03078013e arogaḥ prītimāṁś caiva bhaviṣyati na saṁśayaḥ 03078014a bhayaṁ paśyasi yac ca tvam āhvayiṣyati māṁ punaḥ 03078014c akṣajña iti tat te ’haṁ nāśayiṣyāmi pārthiva 03078015a vedākṣahr̥dayaṁ kr̥tsnam ahaṁ satyaparākrama 03078015c upapadyasva kaunteya prasanno ’haṁ bravīmi te 03078016 vaiśaṁpāyana uvāca 03078016a tato hr̥ṣṭamanā rājā br̥hadaśvam uvāca ha 03078016c bhagavann akṣahr̥dayaṁ jñātum icchāmi tattvataḥ 03078017a tato ’kṣahr̥dayaṁ prādāt pāṇḍavāya mahātmane 03078017c dattvā cāśvaśiro ’gacchad upaspraṣṭuṁ mahātapāḥ 03078018a br̥hadaśve gate pārtham aśrauṣīt savyasācinam 03078018c vartamānaṁ tapasy ugre vāyubhakṣaṁ manīṣiṇam 03078019a brāhmaṇebhyas tapasvibhyaḥ saṁpatadbhyas tatas tataḥ 03078019c tīrthaśailavarebhyaś ca sametebhyo dr̥ḍhavrataḥ 03078020a iti pārtho mahābāhur durāpaṁ tapa āsthitaḥ 03078020c na tathā dr̥ṣṭapūrvo ’nyaḥ kaś cid ugratapā iti 03078021a yathā dhanaṁjayaḥ pārthas tapasvī niyatavrataḥ 03078021c munir ekacaraḥ śrīmān dharmo vigrahavān iva 03078022a taṁ śrutvā pāṇḍavo rājaṁs tapyamānaṁ mahāvane 03078022c anvaśocata kaunteyaḥ priyaṁ vai bhrātaraṁ jayam 03078023a dahyamānena tu hr̥dā śaraṇārthī mahāvane 03078023c brāhmaṇān vividhajñānān paryapr̥cchad yudhiṣṭhiraḥ 03079001 janamejaya uvāca 03079001a bhagavan kāmyakāt pārthe gate me prapitāmahe 03079001c pāṇḍavāḥ kim akurvanta tam r̥te savyasācinam 03079002a sa hi teṣāṁ maheṣvāso gatir āsīd anīkajit 03079002c ādityānāṁ yathā viṣṇus tathaiva pratibhāti me 03079003a tenendrasamavīryeṇa saṁgrāmeṣv anivartinā 03079003c vinābhūtā vane vīrāḥ katham āsan pitāmahāḥ 03079004 vaiśaṁpāyana uvāca 03079004a gate tu kāmyakāt tāta pāṇḍave savyasācini 03079004c babhūvuḥ kauraveyās te duḥkhaśokaparāyaṇāḥ 03079005a ākṣiptasūtrā maṇayaś chinnapakṣā iva dvijāḥ 03079005c aprītamanasaḥ sarve babhūvur atha pāṇḍavāḥ 03079006a vanaṁ ca tad abhūt tena hīnam akliṣṭakarmaṇā 03079006c kubereṇa yathā hīnaṁ vanaṁ caitrarathaṁ tathā 03079007a tam r̥te puruṣavyāghraṁ pāṇḍavā janamejaya 03079007c mudam aprāpnuvanto vai kāmyake nyavasaṁs tadā 03079008a brāhmaṇārthe parākrāntāḥ śuddhair bāṇair mahārathāḥ 03079008c nighnanto bharataśreṣṭha medhyān bahuvidhān mr̥gān 03079009a nityaṁ hi puruṣavyāghrā vanyāhāram ariṁdamāḥ 03079009c viprasr̥tya samāhr̥tya brāhmaṇebhyo nyavedayan 03079010a evaṁ te nyavasaṁs tatra sotkaṇṭhāḥ puruṣarṣabhāḥ 03079010c ahr̥ṣṭamanasaḥ sarve gate rājan dhanaṁjaye 03079011a atha viproṣitaṁ vīraṁ pāñcālī madhyamaṁ patim 03079011c smarantī pāṇḍavaśreṣṭham idaṁ vacanam abravīt 03079012a yo ’rjunenārjunas tulyo dvibāhur bahubāhunā 03079012c tam r̥te pāṇḍavaśreṣṭhaṁ vanaṁ na pratibhāti me 03079012e śūnyām iva ca paśyāmi tatra tatra mahīm imām 03079013a bahvāścaryam idaṁ cāpi vanaṁ kusumitadrumam 03079013c na tathā ramaṇīyaṁ me tam r̥te savyasācinam 03079014a nīlāmbudasamaprakhyaṁ mattamātaṅgavikramam 03079014c tam r̥te puṇḍarīkākṣaṁ kāmyakaṁ nātibhāti me 03079015a yasya sma dhanuṣo ghoṣaḥ śrūyate ’śaninisvanaḥ 03079015c na labhe śarma taṁ rājan smarantī savyasācinam 03079016a tathā lālapyamānāṁ tāṁ niśamya paravīrahā 03079016c bhīmaseno mahārāja draupadīm idam abravīt 03079017a manaḥprītikaraṁ bhadre yad bravīṣi sumadhyame 03079017c tan me prīṇāti hr̥dayam amr̥taprāśanopamam 03079018a yasya dīrghau samau pīnau bhujau parighasaṁnibhau 03079018c maurvīkr̥takiṇau vr̥ttau khaḍgāyudhagadādharau 03079019a niṣkāṅgadakr̥tāpīḍau pañcaśīrṣāv ivoragau 03079019c tam r̥te puruṣavyāghraṁ naṣṭasūryam idaṁ vanam 03079020a yam āśritya mahābāhuṁ pāñcālāḥ kuravas tathā 03079020c surāṇām api yattānāṁ pr̥tanāsu na bibhyati 03079021a yasya bāhū samāśritya vayaṁ sarve mahātmanaḥ 03079021c manyāmahe jitān ājau parān prāptāṁ ca medinīm 03079022a tam r̥te phalgunaṁ vīraṁ na labhe kāmyake dhr̥tim 03079022c śūnyām iva ca paśyāmi tatra tatra mahīm imām 03079023 nakula uvāca 03079023a ya udīcīṁ diśaṁ gatvā jitvā yudhi mahābalān 03079023c gandharvamukhyāñ śataśo hayām̐l lebhe sa vāsaviḥ 03079024a rājaṁs tittirikalmāṣāñ śrīmān anilaraṁhasaḥ 03079024c prādād bhrātre priyaḥ premṇā rājasūye mahākratau 03079025a tam r̥te bhīmadhanvānaṁ bhīmād avarajaṁ vane 03079025c kāmaye kāmyake vāsaṁ nedānīm amaropamam 03079026 sahadeva uvāca 03079026a yo dhanāni ca kanyāś ca yudhi jitvā mahārathān 03079026c ājahāra purā rājñe rājasūye mahākratau 03079027a yaḥ sametān mr̥dhe jitvā yādavān amitadyutiḥ 03079027c subhadrām ājahāraiko vāsudevasya saṁmate 03079028a tasya jiṣṇor br̥sīṁ dr̥ṣṭvā śūnyām upaniveśane 03079028c hr̥dayaṁ me mahārāja na śāmyati kadā cana 03079029a vanād asmād vivāsaṁ tu rocaye ’ham ariṁdama 03079029c na hi nas tam r̥te vīraṁ ramaṇīyam idaṁ vanam 03080001 vaiśaṁpāyana uvāca 03080001a dhanaṁjayotsukās te tu vane tasmin mahārathāḥ 03080001c nyavasanta mahābhāgā draupadyā saha pāṇḍavāḥ 03080002a athāpaśyan mahātmānaṁ devarṣiṁ tatra nāradam 03080002c dīpyamānaṁ śriyā brāhmyā dīptāgnisamatejasam 03080003a sa taiḥ parivr̥taḥ śrīmān bhrātr̥bhiḥ kurusattamaḥ 03080003c vibabhāv atidīptaujā devair iva śatakratuḥ 03080004a yathā ca vedān sāvitrī yājñasenī tathā satī 03080004c na jahau dharmataḥ pārthān merum arkaprabhā yathā 03080005a pratigr̥hya tu tāṁ pūjāṁ nārado bhagavān r̥ṣiḥ 03080005c āśvāsayad dharmasutaṁ yuktarūpam ivānagha 03080006a uvāca ca mahātmānaṁ dharmarājaṁ yudhiṣṭhiram 03080006c brūhi dharmabhr̥tāṁ śreṣṭha kenārthaḥ kiṁ dadāmi te 03080007a atha dharmasuto rājā praṇamya bhrātr̥bhiḥ saha 03080007c uvāca prāñjalir vākyaṁ nāradaṁ devasaṁmitam 03080008a tvayi tuṣṭe mahābhāga sarvalokābhipūjite 03080008c kr̥tam ity eva manye ’haṁ prasādāt tava suvrata 03080009a yadi tv aham anugrāhyo bhrātr̥bhiḥ sahito ’nagha 03080009c saṁdehaṁ me muniśreṣṭha hr̥disthaṁ chettum arhasi 03080010a pradakṣiṇaṁ yaḥ kurute pr̥thivīṁ tīrthatatparaḥ 03080010c kiṁ phalaṁ tasya kārtsnyena tad brahman vaktum arhasi 03080011 nārada uvāca 03080011a śr̥ṇu rājann avahito yathā bhīṣmeṇa bhārata 03080011c pulastyasya sakāśād vai sarvam etad upaśrutam 03080012a purā bhāgīrathītīre bhīṣmo dharmabhr̥tāṁ varaḥ 03080012c pitryaṁ vrataṁ samāsthāya nyavasan munivat tadā 03080013a śubhe deśe mahārāja puṇye devarṣisevite 03080013c gaṅgādvāre mahātejā devagandharvasevite 03080014a sa pitr̥̄ṁs tarpayām āsa devāṁś ca paramadyutiḥ 03080014c r̥ṣīṁś ca toṣayām āsa vidhidr̥ṣṭena karmaṇā 03080015a kasya cit tv atha kālasya japann eva mahātapāḥ 03080015c dadarśādbhutasaṁkāśaṁ pulastyam r̥ṣisattamam 03080016a sa taṁ dr̥ṣṭvogratapasaṁ dīpyamānam iva śriyā 03080016c praharṣam atulaṁ lebhe vismayaṁ ca paraṁ yayau 03080017a upasthitaṁ mahārāja pūjayām āsa bhārata 03080017c bhīṣmo dharmabhr̥tāṁ śreṣṭho vidhidr̥ṣṭena karmaṇā 03080018a śirasā cārghyam ādāya śuciḥ prayatamānasaḥ 03080018c nāma saṁkīrtayām āsa tasmin brahmarṣisattame 03080019a bhīṣmo ’ham asmi bhadraṁ te dāso ’smi tava suvrata 03080019c tava saṁdarśanād eva mukto ’haṁ sarvakilbiṣaiḥ 03080020a evam uktvā mahārāja bhīṣmo dharmabhr̥tāṁ varaḥ 03080020c vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira 03080021a taṁ dr̥ṣṭvā niyamenātha svādhyāyāmnāyakarśitam 03080021c bhīṣmaṁ kurukulaśreṣṭhaṁ muniḥ prītamanābhavat 03080022 pulastya uvāca 03080022a anena tava dharmajña praśrayeṇa damena ca 03080022c satyena ca mahābhāga tuṣṭo ’smi tava sarvaśaḥ 03080023a yasyedr̥śas te dharmo ’yaṁ pitr̥bhaktyāśrito ’nagha 03080023c tena paśyasi māṁ putra prītiś cāpi mama tvayi 03080024a amoghadarśī bhīṣmāhaṁ brūhi kiṁ karavāṇi te 03080024c yad vakṣyasi kuruśreṣṭha tasya dātāsmi te ’nagha 03080025 bhīṣma uvāca 03080025a prīte tvayi mahābhāga sarvalokābhipūjite 03080025c kr̥tam ity eva manye ’haṁ yad ahaṁ dr̥ṣṭavān prabhum 03080026a yadi tv aham anugrāhyas tava dharmabhr̥tāṁ vara 03080026c vakṣyāmi hr̥tsthaṁ saṁdehaṁ tan me tvaṁ vaktum arhasi 03080027a asti me bhagavan kaś cit tīrthebhyo dharmasaṁśayaḥ 03080027c tam ahaṁ śrotum icchāmi pr̥thak saṁkīrtitaṁ tvayā 03080028a pradakṣiṇaṁ yaḥ pr̥thivīṁ karoty amitavikrama 03080028c kiṁ phalaṁ tasya viprarṣe tan me brūhi tapodhana 03080029 pulastya uvāca 03080029a hanta te ’haṁ pravakṣyāmi yad r̥ṣīṇāṁ parāyaṇam 03080029c tad ekāgramanās tāta śr̥ṇu tīrtheṣu yat phalam 03080030a yasya hastau ca pādau ca manaś caiva susaṁyatam 03080030c vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute 03080031a pratigrahād upāvr̥ttaḥ saṁtuṣṭo niyataḥ śuciḥ 03080031c ahaṁkāranivr̥ttaś ca sa tīrthaphalam aśnute 03080032a akalkako nirārambho laghv āhāro jitendriyaḥ 03080032c vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aśnute 03080033a akrodhanaś ca rājendra satyaśīlo dr̥ḍhavrataḥ 03080033c ātmopamaś ca bhūteṣu sa tīrthaphalam aśnute 03080034a r̥ṣibhiḥ kratavaḥ proktā vedeṣv iha yathākramam 03080034c phalaṁ caiva yathātattvaṁ pretya ceha ca sarvaśaḥ 03080035a na te śakyā daridreṇa yajñāḥ prāptuṁ mahīpate 03080035c bahūpakaraṇā yajñā nānāsaṁbhāravistarāḥ 03080036a prāpyante pārthivair ete samr̥ddhair vā naraiḥ kva cit 03080036c nārthanyūnopakaraṇair ekātmabhir asaṁhataiḥ 03080037a yo daridrair api vidhiḥ śakyaḥ prāptuṁ nareśvara 03080037c tulyo yajñaphalaiḥ puṇyais taṁ nibodha yudhāṁ vara 03080038a r̥ṣīṇāṁ paramaṁ guhyam idaṁ bharatasattama 03080038c tīrthābhigamanaṁ puṇyaṁ yajñair api viśiṣyate 03080039a anupoṣya trirātrāṇi tīrthāny anabhigamya ca 03080039c adattvā kāñcanaṁ gāś ca daridro nāma jāyate 03080040a agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ 03080040c na tat phalam avāpnoti tīrthābhigamanena yat 03080041a nr̥loke devadevasya tīrthaṁ trailokyaviśrutam 03080041c puṣkaraṁ nāma vikhyātaṁ mahābhāgaḥ samāviśet 03080042a daśa koṭisahasrāṇi tīrthānāṁ vai mahīpate 03080042c sāṁnidhyaṁ puṣkare yeṣāṁ trisaṁdhyaṁ kurunandana 03080043a ādityā vasavo rudrāḥ sādhyāś ca samarudgaṇāḥ 03080043c gandharvāpsarasaś caiva nityaṁ saṁnihitā vibho 03080044a yatra devās tapas taptvā daityā brahmarṣayas tathā 03080044c divyayogā mahārāja puṇyena mahatānvitāḥ 03080045a manasāpy abhikāmasya puṣkarāṇi manasvinaḥ 03080045c pūyante sarvapāpāni nākapr̥ṣṭhe ca pūjyate 03080046a tasmiṁs tīrthe mahābhāga nityam eva pitāmahaḥ 03080046c uvāsa paramaprīto devadānavasaṁmataḥ 03080047a puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ 03080047c siddhiṁ samabhisaṁprāptāḥ puṇyena mahatānvitāḥ 03080048a tatrābhiṣekaṁ yaḥ kuryāt pitr̥devārcane rataḥ 03080048c aśvamedhaṁ daśaguṇaṁ pravadanti manīṣiṇaḥ 03080049a apy ekaṁ bhojayed vipraṁ puṣkarāraṇyam āśritaḥ 03080049c tenāsau karmaṇā bhīṣma pretya ceha ca modate 03080050a śākamūlaphalair vāpi yena vartayate svayam 03080050c tad vai dadyād brāhmaṇāya śraddhāvān anasūyakaḥ 03080050e tenaiva prāpnuyāt prājño hayamedhaphalaṁ naraḥ 03080051a brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama 03080051c na viyoniṁ vrajanty ete snātās tīrthe mahātmanaḥ 03080052a kārttikyāṁ tu viśeṣeṇa yo ’bhigaccheta puṣkaram 03080052c phalaṁ tatrākṣayaṁ tasya vardhate bharatarṣabha 03080053a sāyaṁ prātaḥ smared yas tu puṣkarāṇi kr̥tāñjaliḥ 03080053c upaspr̥ṣṭaṁ bhavet tena sarvatīrtheṣu bhārata 03080053e prāpnuyāc ca naro lokān brahmaṇaḥ sadane ’kṣayān 03080054a janmaprabhr̥ti yat pāpaṁ striyo vā puruṣasya vā 03080054c puṣkare snātamātrasya sarvam eva praṇaśyati 03080055a yathā surāṇāṁ sarveṣām ādis tu madhusūdanaḥ 03080055c tathaiva puṣkaraṁ rājaṁs tīrthānām ādir ucyate 03080056a uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ 03080056c kratūn sarvān avāpnoti brahmalokaṁ ca gacchati 03080057a yas tu varṣaśataṁ pūrṇam agnihotram upāsate 03080057c kārttikīṁ vā vased ekāṁ puṣkare samam eva tat 03080058a duṣkaraṁ puṣkaraṁ gantuṁ duṣkaraṁ puṣkare tapaḥ 03080058c duṣkaraṁ puṣkare dānaṁ vastuṁ caiva suduṣkaram 03080059a uṣya dvādaśarātraṁ tu niyato niyatāśanaḥ 03080059c pradakṣiṇam upāvr̥tto jambūmārgaṁ samāviśet 03080060a jambūmārgaṁ samāviśya devarṣipitr̥sevitam 03080060c aśvamedham avāpnoti viṣṇulokaṁ ca gacchati 03080061a tatroṣya rajanīḥ pañca ṣaṣṭhakālakṣamī naraḥ 03080061c na durgatim avāpnoti siddhiṁ prāpnoti cottamām 03080062a jambūmārgād upāvr̥tto gacchet taṇḍulikāśramam 03080062c na durgatim avāpnoti svargaloke ca pūjyate 03080063a agastyasara āsādya pitr̥devārcane rataḥ 03080063c trirātropoṣito rājann agniṣṭomaphalaṁ labhet 03080064a śākavr̥ttiḥ phalair vāpi kaumāraṁ vindate padam 03080064c kaṇvāśramaṁ samāsādya śrījuṣṭaṁ lokapūjitam 03080065a dharmāraṇyaṁ hi tat puṇyam ādyaṁ ca bharatarṣabha 03080065c yatra praviṣṭamātro vai pāpebhyo vipramucyate 03080066a arcayitvā pitr̥̄n devān niyato niyatāśanaḥ 03080066c sarvakāmasamr̥ddhasya yajñasya phalam aśnute 03080067a pradakṣiṇaṁ tataḥ kr̥tvā yayātipatanaṁ vrajet 03080067c hayamedhasya yajñasya phalaṁ prāpnoti tatra vai 03080068a mahākālaṁ tato gacchen niyato niyatāśanaḥ 03080068c koṭitīrtham upaspr̥śya hayamedhaphalaṁ labhet 03080069a tato gaccheta dharmajña puṇyasthānam umāpateḥ 03080069c nāmnā bhadravaṭaṁ nāma triṣu lokeṣu viśrutam 03080070a tatrābhigamya ceśānaṁ gosahasraphalaṁ labhet 03080070c mahādevaprasādāc ca gāṇapatyam avāpnuyāt 03080071a narmadām atha cāsādya nadīṁ trailokyaviśrutām 03080071c tarpayitvā pitr̥̄n devān agniṣṭomaphalaṁ labhet 03080072a dakṣiṇaṁ sindhum āsādya brahmacārī jitendriyaḥ 03080072c agniṣṭomam avāpnoti vimānaṁ cādhirohati 03080073a carmaṇvatīṁ samāsādya niyato niyatāśanaḥ 03080073c rantidevābhyanujñāto agniṣṭomaphalaṁ labhet 03080074a tato gaccheta dharmajña himavatsutam arbudam 03080074c pr̥thivyāṁ yatra vai chidraṁ pūrvam āsīd yudhiṣṭhira 03080075a tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ 03080075c tatroṣya rajanīm ekāṁ gosahasraphalaṁ labhet 03080076a piṅgātīrtham upaspr̥śya brahmacārī jitendriyaḥ 03080076c kapilānāṁ naravyāghra śatasya phalam aśnute 03080077a tato gaccheta dharmajña prabhāsaṁ lokaviśrutam 03080077c yatra saṁnihito nityaṁ svayam eva hutāśanaḥ 03080077e devatānāṁ mukhaṁ vīra analo ’nilasārathiḥ 03080078a tasmiṁs tīrthavare snātvā śuciḥ prayatamānasaḥ 03080078c agniṣṭomātirātrābhyāṁ phalaṁ prāpnoti mānavaḥ 03080079a tato gatvā sarasvatyāḥ sāgarasya ca saṁgame 03080079c gosahasraphalaṁ prāpya svargaloke mahīyate 03080079e dīpyamāno ’gnivan nityaṁ prabhayā bharatarṣabha 03080080a trirātram uṣitas tatra tarpayet pitr̥devatāḥ 03080080c prabhāsate yathā somo aśvamedhaṁ ca vindati 03080081a varadānaṁ tato gacchet tīrthaṁ bharatasattama 03080081c viṣṇor durvāsasā yatra varo datto yudhiṣṭhira 03080082a varadāne naraḥ snātvā gosahasraphalaṁ labhet 03080082c tato dvāravatīṁ gacchen niyato niyatāśanaḥ 03080082e piṇḍārake naraḥ snātvā labhed bahu suvarṇakam 03080083a tasmiṁs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ 03080083c adyāpi mudrā dr̥śyante tad adbhutam ariṁdama 03080084a triśūlāṅkāni padmāni dr̥śyante kurunandana 03080084c mahādevasya sāṁnidhyaṁ tatraiva bharatarṣabha 03080085a sāgarasya ca sindhoś ca saṁgamaṁ prāpya bhārata 03080085c tīrthe salilarājasya snātvā prayatamānasaḥ 03080086a tarpayitvā pitr̥̄n devān r̥ṣīṁś ca bharatarṣabha 03080086c prāpnoti vāruṇaṁ lokaṁ dīpyamānaḥ svatejasā 03080087a śaṅkukarṇeśvaraṁ devam arcayitvā yudhiṣṭhira 03080087c aśvamedhaṁ daśaguṇaṁ pravadanti manīṣiṇaḥ 03080088a pradakṣiṇam upāvr̥tya gaccheta bharatarṣabha 03080088c tīrthaṁ kuruvaraśreṣṭha triṣu lokeṣu viśrutam 03080088e dr̥mīti nāmnā vikhyātaṁ sarvapāpapramocanam 03080089a yatra brahmādayo devā upāsante maheśvaram 03080089c tatra snātvārcayitvā ca rudraṁ devagaṇair vr̥tam 03080089e janmaprabhr̥ti pāpāni kr̥tāni nudate naraḥ 03080090a dr̥mī cātra naraśreṣṭha sarvadevair abhiṣṭutā 03080090c tatra snātvā naravyāghra hayamedham avāpnuyāt 03080091a jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā 03080091c purā śaucaṁ kr̥taṁ rājan hatvā daivatakaṇṭakān 03080092a tato gaccheta dharmajña vasor dhārām abhiṣṭutām 03080092c gamanād eva tasyāṁ hi hayamedham avāpnuyāt 03080093a snātvā kuruvaraśreṣṭha prayatātmā tu mānavaḥ 03080093c tarpya devān pitr̥̄ṁś caiva viṣṇuloke mahīyate 03080094a tīrthaṁ cātra paraṁ puṇyaṁ vasūnāṁ bharatarṣabha 03080094c tatra snātvā ca pītvā ca vasūnāṁ saṁmato bhavet 03080095a sindhūttamam iti khyātaṁ sarvapāpapraṇāśanam 03080095c tatra snātvā naraśreṣṭha labhed bahu suvarṇakam 03080096a brahmatuṅgaṁ samāsādya śuciḥ prayatamānasaḥ 03080096c brahmalokam avāpnoti sukr̥tī virajā naraḥ 03080097a kumārikāṇāṁ śakrasya tīrthaṁ siddhaniṣevitam 03080097c tatra snātvā naraḥ kṣipraṁ śakralokam avāpnuyāt 03080098a reṇukāyāś ca tatraiva tīrthaṁ devaniṣevitam 03080098c tatra snātvā bhaved vipro vimalaś candramā yathā 03080099a atha pañcanadaṁ gatvā niyato niyatāśanaḥ 03080099c pañca yajñān avāpnoti kramaśo ye ’nukīrtitāḥ 03080100a tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam 03080100c tatra snātvā tu yonyāṁ vai naro bharatasattama 03080101a devyāḥ putro bhaved rājaṁs taptakuṇḍalavigrahaḥ 03080101c gavāṁ śatasahasrasya phalaṁ caivāpnuyān mahat 03080102a girimuñjaṁ samāsādya triṣu lokeṣu viśrutam 03080102c pitāmahaṁ namaskr̥tya gosahasraphalaṁ labhet 03080103a tato gaccheta dharmajña vimalaṁ tīrtham uttamam 03080103c adyāpi yatra dr̥śyante matsyāḥ sauvarṇarājatāḥ 03080104a tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt 03080104c sarvapāpaviśuddhātmā gacchec ca paramāṁ gatim 03080105a tato gaccheta maladāṁ triṣu lokeṣu viśrutām 03080105c paścimāyāṁ tu saṁdhyāyām upaspr̥śya yathāvidhi 03080106a caruṁ narendra saptārcer yathāśakti nivedayet 03080106c pitr̥̄ṇām akṣayaṁ dānaṁ pravadanti manīṣiṇaḥ 03080107a gavāṁ śatasahasreṇa rājasūyaśatena ca 03080107c aśvamedhasahasreṇa śreyān saptārciṣaś caruḥ 03080108a tato nivr̥tto rājendra vastrāpadam athāviśet 03080108c abhigamya mahādevam aśvamedhaphalaṁ labhet 03080109a maṇimantaṁ samāsādya brahmacārī samāhitaḥ 03080109c ekarātroṣito rājann agniṣṭomaphalaṁ labhet 03080110a atha gaccheta rājendra devikāṁ lokaviśrutām 03080110c prasūtir yatra viprāṇāṁ śrūyate bharatarṣabha 03080111a triśūlapāṇeḥ sthānaṁ ca triṣu lokeṣu viśrutam 03080111c devikāyāṁ naraḥ snātvā samabhyarcya maheśvaram 03080112a yathāśakti caruṁ tatra nivedya bharatarṣabha 03080112c sarvakāmasamr̥ddhasya yajñasya labhate phalam 03080113a kāmākhyaṁ tatra rudrasya tīrthaṁ devarṣisevitam 03080113c tatra snātvā naraḥ kṣipraṁ siddhim āpnoti bhārata 03080114a yajanaṁ yājanaṁ gatvā tathaiva brahmavālukām 03080114c puṣpanyāsa upaspr̥śya na śocen maraṇaṁ tataḥ 03080115a ardhayojanavistārāṁ pañcayojanam āyatām 03080115c etāvad devikām āhuḥ puṇyāṁ devarṣisevitām 03080116a tato gaccheta dharmajña dīrghasatraṁ yathākramam 03080116c yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ 03080116e dīrghasatram upāsante dakṣiṇābhir yatavratāḥ 03080117a gamanād eva rājendra dīrghasatram ariṁdama 03080117c rājasūyāśvamedhābhyāṁ phalaṁ prāpnoti mānavaḥ 03080118a tato vinaśanaṁ gacchen niyato niyatāśanaḥ 03080118c gacchaty antarhitā yatra marupr̥ṣṭhe sarasvatī 03080118e camase ca śivodbhede nāgodbhede ca dr̥śyate 03080119a snātvā ca camasodbhede agniṣṭomaphalaṁ labhet 03080119c śivodbhede naraḥ snātvā gosahasraphalaṁ labhet 03080120a nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt 03080120c śaśayānaṁ ca rājendra tīrtham āsādya durlabham 03080120e śaśarūpapraticchannāḥ puṣkarā yatra bhārata 03080121a sarasvatyāṁ mahārāja anu saṁvatsaraṁ hi te 03080121c snāyante bharataśreṣṭha vr̥ttāṁ vai kārttikīṁ sadā 03080122a tatra snātvā naravyāghra dyotate śaśivat sadā 03080122c gosahasraphalaṁ caiva prāpnuyād bharatarṣabha 03080123a kumārakoṭim āsādya niyataḥ kurunandana 03080123c tatrābhiṣekaṁ kurvīta pitr̥devārcane rataḥ 03080123e gavāmayam avāpnoti kulaṁ caiva samuddharet 03080124a tato gaccheta dharmajña rudrakoṭiṁ samāhitaḥ 03080124c purā yatra mahārāja r̥ṣikoṭiḥ samāhitā 03080124e praharṣeṇa ca saṁviṣṭā devadarśanakāṅkṣayā 03080125a ahaṁ pūrvam ahaṁ pūrvaṁ drakṣyāmi vr̥ṣabhadhvajam 03080125c evaṁ saṁprasthitā rājann r̥ṣayaḥ kila bhārata 03080126a tato yogeśvareṇāpi yogam āsthāya bhūpate 03080126c teṣāṁ manyupraṇāśārtham r̥ṣīṇāṁ bhāvitātmanām 03080127a sr̥ṣṭā koṭis tu rudrāṇām r̥ṣīṇām agrataḥ sthitā 03080127c mayā pūrvataraṁ dr̥ṣṭa iti te menire pr̥thak 03080128a teṣāṁ tuṣṭo mahādeva r̥ṣīṇām ugratejasām 03080128c bhaktyā paramayā rājan varaṁ teṣāṁ pradiṣṭavān 03080128e adya prabhr̥ti yuṣmākaṁ dharmavr̥ddhir bhaviṣyati 03080129a tatra snātvā naravyāghra rudrakoṭyāṁ naraḥ śuciḥ 03080129c aśvamedham avāpnoti kulaṁ caiva samuddharet 03080130a tato gaccheta rājendra saṁgamaṁ lokaviśrutam 03080130c sarasvatyā mahāpuṇyam upāsante janārdanam 03080131a yatra brahmādayo devā r̥ṣayaḥ siddhacāraṇāḥ 03080131c abhigacchanti rājendra caitraśuklacaturdaśīm 03080132a tatra snātvā naravyāghra vinded bahu suvarṇakam 03080132c sarvapāpaviśuddhātmā brahmalokaṁ ca gacchati 03080133a r̥ṣīṇāṁ yatra satrāṇi samāptāni narādhipa 03080133c satrāvasānam āsādya gosahasraphalaṁ labhet 03081001 pulastya uvāca 03081001a tato gaccheta rājendra kurukṣetram abhiṣṭutam 03081001c pāpebhyo vipramucyante tadgatāḥ sarvajantavaḥ 03081002a kurukṣetraṁ gamiṣyāmi kurukṣetre vasāmy aham 03081002c ya evaṁ satataṁ brūyāt so ’pi pāpaiḥ pramucyate 03081003a tatra māsaṁ vased vīra sarasvatyāṁ yudhiṣṭhira 03081003c yatra brahmādayo devā r̥ṣayaḥ siddhacāraṇāḥ 03081004a gandharvāpsaraso yakṣāḥ pannagāś ca mahīpate 03081004c brahmakṣetraṁ mahāpuṇyam abhigacchanti bhārata 03081005a manasāpy abhikāmasya kurukṣetraṁ yudhiṣṭhira 03081005c pāpāni vipraṇaśyanti brahmalokaṁ ca gacchati 03081006a gatvā hi śraddhayā yuktaḥ kurukṣetraṁ kurūdvaha 03081006c rājasūyāśvamedhābhyāṁ phalaṁ prāpnoti mānavaḥ 03081007a tato macakrukaṁ rājan dvārapālaṁ mahābalam 03081007c yakṣaṁ samabhivādyaiva gosahasraphalaṁ labhet 03081008a tato gaccheta dharmajña viṣṇoḥ sthānam anuttamam 03081008c satataṁ nāma rājendra yatra saṁnihito hariḥ 03081009a tatra snātvārcayitvā ca trilokaprabhavaṁ harim 03081009c aśvamedham avāpnoti viṣṇulokaṁ ca gacchati 03081010a tataḥ pāriplavaṁ gacchet tīrthaṁ trailokyaviśrutam 03081010c agniṣṭomātirātrābhyāṁ phalaṁ prāpnoti mānavaḥ 03081011a pr̥thivyās tīrtham āsādya gosahasraphalaṁ labhet 03081011c tataḥ śālūkinīṁ gatvā tīrthasevī narādhipa 03081011e daśāśvamedhike snātvā tad eva labhate phalam 03081012a sarpadarvīṁ samāsādya nāgānāṁ tīrtham uttamam 03081012c agniṣṭomam avāpnoti nāgalokaṁ ca vindati 03081013a tato gaccheta dharmajña dvārapālaṁ tarantukam 03081013c tatroṣya rajanīm ekāṁ gosahasraphalaṁ labhet 03081014a tataḥ pañcanadaṁ gatvā niyato niyatāśanaḥ 03081014c koṭitīrtham upaspr̥śya hayamedhaphalaṁ labhet 03081014e aśvinos tīrtham āsādya rūpavān abhijāyate 03081015a tato gaccheta dharmajña vārāhaṁ tīrtham uttamam 03081015c viṣṇur vārāharūpeṇa pūrvaṁ yatra sthito ’bhavat 03081015e tatra snātvā naravyāghra agniṣṭomaphalaṁ labhet 03081016a tato jayantyā rājendra somatīrthaṁ samāviśet 03081016c snātvā phalam avāpnoti rājasūyasya mānavaḥ 03081017a ekahaṁse naraḥ snātvā gosahasraphalaṁ labhet 03081017c kr̥taśaucaṁ samāsādya tīrthasevī kurūdvaha 03081017e puṇḍarīkam avāpnoti kr̥taśauco bhaven naraḥ 03081018a tato muñjavaṭaṁ nāma mahādevasya dhīmataḥ 03081018c tatroṣya rajanīm ekāṁ gāṇapatyam avāpnuyāt 03081019a tatraiva ca mahārāja yakṣī lokapariśrutā 03081019c tāṁ cābhigamya rājendra puṇyām̐l lokān avāpnuyāt 03081020a kurukṣetrasya tad dvāraṁ viśrutaṁ bharatarṣabha 03081020c pradakṣiṇam upāvr̥tya tīrthasevī samāhitaḥ 03081021a saṁmite puṣkarāṇāṁ ca snātvārcya pitr̥devatāḥ 03081021c jāmadagnyena rāmeṇa āhr̥te vai mahātmanā 03081021e kr̥takr̥tyo bhaved rājann aśvamedhaṁ ca vindati 03081022a tato rāmahradān gacchet tīrthasevī narādhipa 03081022c yatra rāmeṇa rājendra tarasā dīptatejasā 03081022e kṣatram utsādya vīryeṇa hradāḥ pañca niveśitāḥ 03081023a pūrayitvā naravyāghra rudhireṇeti naḥ śrutam 03081023c pitaras tarpitāḥ sarve tathaiva ca pitāmahāḥ 03081023e tatas te pitaraḥ prītā rāmam ūcur mahīpate 03081024a rāma rāma mahābhāga prītāḥ sma tava bhārgava 03081024c anayā pitr̥bhaktyā ca vikrameṇa ca te vibho 03081024e varaṁ vr̥ṇīṣva bhadraṁ te kim icchasi mahādyute 03081025a evam uktaḥ sa rājendra rāmaḥ praharatāṁ varaḥ 03081025c abravīt prāñjalir vākyaṁ pitr̥̄n sa gagane sthitān 03081026a bhavanto yadi me prītā yady anugrāhyatā mayi 03081026c pitr̥prasādād iccheyaṁ tapasāpyāyanaṁ punaḥ 03081027a yac ca roṣābhibhūtena kṣatram utsāditaṁ mayā 03081027c tataś ca pāpān mucyeyaṁ yuṣmākaṁ tejasā hy aham 03081027e hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ 03081028a etac chrutvā śubhaṁ vākyaṁ rāmasya pitaras tadā 03081028c pratyūcuḥ paramaprītā rāmaṁ harṣasamanvitāḥ 03081029a tapas te vardhatāṁ bhūyaḥ pitr̥bhaktyā viśeṣataḥ 03081029c yac ca roṣābhibhūtena kṣatram utsāditaṁ tvayā 03081030a tataś ca pāpān muktas tvaṁ karmabhis te ca pātitāḥ 03081030c hradāś ca tava tīrthatvaṁ gamiṣyanti na saṁśayaḥ 03081031a hradeṣv eteṣu yaḥ snātvā pitr̥̄n saṁtarpayiṣyati 03081031c pitaras tasya vai prītā dāsyanti bhuvi durlabham 03081031e īpsitaṁ manasaḥ kāmaṁ svargalokaṁ ca śāśvatam 03081032a evaṁ dattvā varān rājan rāmasya pitaras tadā 03081032c āmantrya bhārgavaṁ prītās tatraivāntardadhus tadā 03081033a evaṁ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ 03081033c snātvā hradeṣu rāmasya brahmacārī śubhavrataḥ 03081033e rāmam abhyarcya rājendra labhed bahu suvarṇakam 03081034a vaṁśamūlakam āsādya tīrthasevī kurūdvaha 03081034c svavaṁśam uddhared rājan snātvā vai vaṁśamūlake 03081035a kāyaśodhanam āsādya tīrthaṁ bharatasattama 03081035c śarīraśuddhiḥ snātasya tasmiṁs tīrthe na saṁśayaḥ 03081035e śuddhadehaś ca saṁyāti śubhām̐l lokān anuttamān 03081036a tato gaccheta rājendra tīrthaṁ trailokyaviśrutam 03081036c lokā yatroddhr̥tāḥ pūrvaṁ viṣṇunā prabhaviṣṇunā 03081037a lokoddhāraṁ samāsādya tīrthaṁ trailokyaviśrutam 03081037c snātvā tīrthavare rājam̐l lokān uddharate svakān 03081037e śrītīrthaṁ ca samāsādya vindate śriyam uttamām 03081038a kapilātīrtham āsādya brahmacārī samāhitaḥ 03081038c tatra snātvārcayitvā ca daivatāni pitr̥̄ṁs tathā 03081038e kapilānāṁ sahasrasya phalaṁ vindati mānavaḥ 03081039a sūryatīrthaṁ samāsādya snātvā niyatamānasaḥ 03081039c arcayitvā pitr̥̄n devān upavāsaparāyaṇaḥ 03081039e agniṣṭomam avāpnoti sūryalokaṁ ca gacchati 03081040a gavāṁbhavanam āsādya tīrthasevī yathākramam 03081040c tatrābhiṣekaṁ kurvāṇo gosahasraphalaṁ labhet 03081041a śaṅkhinīṁ tatra āsādya tīrthasevī kurūdvaha 03081041c devyās tīrthe naraḥ snātvā labhate rūpam uttamam 03081042a tato gaccheta rājendra dvārapālam arantukam 03081042c tasya tīrthaṁ sarasvatyāṁ yakṣendrasya mahātmanaḥ 03081042e tatra snātvā naro rājann agniṣṭomaphalaṁ labhet 03081043a tato gaccheta dharmajña brahmāvartaṁ narādhipa 03081043c brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt 03081044a tato gaccheta dharmajña sutīrthakam anuttamam 03081044c yatra saṁnihitā nityaṁ pitaro daivataiḥ saha 03081045a tatrābhiṣekaṁ kurvīta pitr̥devārcane rataḥ 03081045c aśvamedham avāpnoti pitr̥lokaṁ ca gacchati 03081046a tato ’mbuvaśyaṁ dharmajña samāsādya yathākramam 03081046c kośeśvarasya tīrtheṣu snātvā bharatasattama 03081046e sarvavyādhivinirmukto brahmaloke mahīyate 03081047a mātr̥tīrthaṁ ca tatraiva yatra snātasya bhārata 03081047c prajā vivardhate rājann anantāṁ cāśnute śriyam 03081048a tataḥ śītavanaṁ gacchen niyato niyatāśanaḥ 03081048c tīrthaṁ tatra mahārāja mahad anyatra durlabham 03081049a punāti darśanād eva daṇḍenaikaṁ narādhipa 03081049c keśān abhyukṣya vai tasmin pūto bhavati bhārata 03081050a tīrthaṁ tatra mahārāja śvānalomāpahaṁ smr̥tam 03081050c yatra viprā naravyāghra vidvāṁsas tīrthatatparāḥ 03081051a śvānalomāpanayane tīrthe bharatasattama 03081051c prāṇāyāmair nirharanti śvalomāni dvijottamāḥ 03081052a pūtātmānaś ca rājendra prayānti paramāṁ gatim 03081052c daśāśvamedhikaṁ caiva tasmiṁs tīrthe mahīpate 03081052e tatra snātvā naravyāghra gaccheta paramāṁ gatim 03081053a tato gaccheta rājendra mānuṣaṁ lokaviśrutam 03081053c yatra kr̥ṣṇamr̥gā rājan vyādhena paripīḍitāḥ 03081053e avagāhya tasmin sarasi mānuṣatvam upāgatāḥ 03081054a tasmiṁs tīrthe naraḥ snātvā brahmacārī jitendriyaḥ 03081054c sarvapāpaviśuddhātmā svargaloke mahīyate 03081055a mānuṣasya tu pūrveṇa krośamātre mahīpate 03081055c āpagā nāma vikhyātā nadī siddhaniṣevitā 03081056a śyāmākabhojanaṁ tatra yaḥ prayacchati mānavaḥ 03081056c devān pitr̥̄ṁś ca uddiśya tasya dharmaphalaṁ mahat 03081056e ekasmin bhojite vipre koṭir bhavati bhojitā 03081057a tatra snātvārcayitvā ca daivatāni pitr̥̄ṁs tathā 03081057c uṣitvā rajanīm ekām agniṣṭomaphalaṁ labhet 03081058a tato gaccheta rājendra brahmaṇaḥ sthānam uttamam 03081058c brahmodumbaram ity eva prakāśaṁ bhuvi bhārata 03081059a tatra saptarṣikuṇḍeṣu snātasya kurupuṁgava 03081059c kedāre caiva rājendra kapiṣṭhalamahātmanaḥ 03081060a brahmāṇam abhigamyātha śuciḥ prayatamānasaḥ 03081060c sarvapāpaviśuddhātmā brahmalokaṁ prapadyate 03081061a kapiṣṭhalasya kedāraṁ samāsādya sudurlabham 03081061c antardhānam avāpnoti tapasā dagdhakilbiṣaḥ 03081062a tato gaccheta rājendra sarakaṁ lokaviśrutam 03081062c kr̥ṣṇapakṣe caturdaśyām abhigamya vr̥ṣadhvajam 03081062e labhate sarvakāmān hi svargalokaṁ ca gacchati 03081063a tisraḥ koṭyas tu tīrthānāṁ sarake kurunandana 03081063c rudrakoṭis tathā kūpe hradeṣu ca mahīpate 03081063e ilāspadaṁ ca tatraiva tīrthaṁ bharatasattama 03081064a tatra snātvārcayitvā ca pitr̥̄n devāṁś ca bhārata 03081064c na durgatim avāpnoti vājapeyaṁ ca vindati 03081065a kiṁdāne ca naraḥ snātvā kiṁjapye ca mahīpate 03081065c aprameyam avāpnoti dānaṁ japyaṁ ca bhārata 03081066a kalaśyāṁ cāpy upaspr̥śya śraddadhāno jitendriyaḥ 03081066c agniṣṭomasya yajñasya phalaṁ prāpnoti mānavaḥ 03081067a sarakasya tu pūrveṇa nāradasya mahātmanaḥ 03081067c tīrthaṁ kuruvaraśreṣṭha anājanmeti viśrutam 03081068a tatra tīrthe naraḥ snātvā prāṇāṁś cotsr̥jya bhārata 03081068c nāradenābhyanujñāto lokān prāpnoti durlabhān 03081069a śuklapakṣe daśamyāṁ tu puṇḍarīkaṁ samāviśet 03081069c tatra snātvā naro rājan puṇḍarīkaphalaṁ labhet 03081070a tatas triviṣṭapaṁ gacchet triṣu lokeṣu viśrutam 03081070c tatra vaitaraṇī puṇyā nadī pāpapramocanī 03081071a tatra snātvārcayitvā ca śūlapāṇiṁ vr̥ṣadhvajam 03081071c sarvapāpaviśuddhātmā gaccheta paramāṁ gatim 03081072a tato gaccheta rājendra phalakīvanam uttamam 03081072c yatra devāḥ sadā rājan phalakīvanam āśritāḥ 03081072e tapaś caranti vipulaṁ bahuvarṣasahasrakam 03081073a dr̥ṣadvatyāṁ naraḥ snātvā tarpayitvā ca devatāḥ 03081073c agniṣṭomātirātrābhyāṁ phalaṁ vindati bhārata 03081074a tīrthe ca sarvadevānāṁ snātvā bharatasattama 03081074c gosahasrasya rājendra phalaṁ prāpnoti mānavaḥ 03081075a pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ 03081075c rājasūyam avāpnoti r̥ṣilokaṁ ca gacchati 03081076a tato gaccheta rājendra miśrakaṁ tīrtham uttamam 03081076c tatra tīrthāni rājendra miśritāni mahātmanā 03081077a vyāsena nr̥paśārdūla dvijārtham iti naḥ śrutam 03081077c sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ 03081078a tato vyāsavanaṁ gacchen niyato niyatāśanaḥ 03081078c manojave naraḥ snātvā gosahasraphalaṁ labhet 03081079a gatvā madhuvaṭīṁ cāpi devyās tīrthaṁ naraḥ śuciḥ 03081079c tatra snātvārcayed devān pitr̥̄ṁś ca prayataḥ śuciḥ 03081079e sa devyā samanujñāto gosahasraphalaṁ labhet 03081080a kauśikyāḥ saṁgame yas tu dr̥ṣadvatyāś ca bhārata 03081080c snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate 03081081a tato vyāsasthalī nāma yatra vyāsena dhīmatā 03081081c putraśokābhitaptena dehatyāgārthaniścayaḥ 03081082a kr̥to devaiś ca rājendra punar utthāpitas tadā 03081082c abhigamya sthalīṁ tasya gosahasraphalaṁ labhet 03081083a kiṁdattaṁ kūpam āsādya tilaprasthaṁ pradāya ca 03081083c gaccheta paramāṁ siddhim r̥ṇair muktaḥ kurūdvaha 03081084a ahaś ca sudinaṁ caiva dve tīrthe ca sudurlabhe 03081084c tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt 03081085a mr̥gadhūmaṁ tato gacchet triṣu lokeṣu viśrutam 03081085c tatra gaṅgāhrade snātvā samabhyarcya ca mānavaḥ 03081085e śūlapāṇiṁ mahādevam aśvamedhaphalaṁ labhet 03081086a devatīrthe naraḥ snātvā gosahasraphalaṁ labhet 03081086c atha vāmanakaṁ gacchet triṣu lokeṣu viśrutam 03081087a tatra viṣṇupade snātvā arcayitvā ca vāmanam 03081087c sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt 03081088a kulaṁpune naraḥ snātvā punāti svakulaṁ naraḥ 03081088c pavanasya hradaṁ gatvā marutāṁ tīrtham uttamam 03081088e tatra snātvā naravyāghra vāyuloke mahīyate 03081089a amarāṇāṁ hrade snātvā amareṣu narādhipa 03081089c amarāṇāṁ prabhāvena svargaloke mahīyate 03081090a śālihotrasya rājendra śāliśūrpe yathāvidhi 03081090c snātvā naravaraśreṣṭha gosahasraphalaṁ labhet 03081091a śrīkuñjaṁ ca sarasvatyāṁ tīrthaṁ bharatasattama 03081091c tatra snātvā naro rājann agniṣṭomaphalaṁ labhet 03081092a tato naimiṣakuñjaṁ ca samāsādya kurūdvaha 03081092c r̥ṣayaḥ kila rājendra naimiṣeyās tapodhanāḥ 03081092e tīrthayātrāṁ puraskr̥tya kurukṣetraṁ gatāḥ purā 03081093a tataḥ kuñjaḥ sarasvatyāṁ kr̥to bharatasattama 03081093c r̥ṣīṇām avakāśaḥ syād yathā tuṣṭikaro mahān 03081094a tasmin kuñje naraḥ snātvā gosahasraphalaṁ labhet 03081094c kanyātīrthe naraḥ snātvā agniṣṭomaphalaṁ labhet 03081095a tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam 03081095c tatra varṇāvaraḥ snātvā brāhmaṇyaṁ labhate naraḥ 03081095e brāhmaṇaś ca viśuddhātmā gaccheta paramāṁ gatim 03081096a tato gacchen naraśreṣṭha somatīrtham anuttamam 03081096c tatra snātvā naro rājan somalokam avāpnuyāt 03081097a saptasārasvataṁ tīrthaṁ tato gacchen narādhipa 03081097c yatra maṅkaṇakaḥ siddho maharṣir lokaviśrutaḥ 03081098a purā maṅkaṇako rājan kuśāgreṇeti naḥ śrutam 03081098c kṣataḥ kila kare rājaṁs tasya śākaraso ’sravat 03081099a sa vai śākarasaṁ dr̥ṣṭvā harṣāviṣṭo mahātapāḥ 03081099c pranr̥ttaḥ kila viprarṣir vismayotphullalocanaḥ 03081100a tatas tasmin pranr̥tte vai sthāvaraṁ jaṅgamaṁ ca yat 03081100c pranr̥ttam ubhayaṁ vīra tejasā tasya mohitam 03081101a brahmādibhiḥ surai rājann r̥ṣibhiś ca tapodhanaiḥ 03081101c vijñapto vai mahādeva r̥ṣer arthe narādhipa 03081101e nāyaṁ nr̥tyed yathā deva tathā tvaṁ kartum arhasi 03081102a tataḥ pranr̥ttam āsādya harṣāviṣṭena cetasā 03081102c surāṇāṁ hitakāmārtham r̥ṣiṁ devo ’bhyabhāṣata 03081103a aho maharṣe dharmajña kimarthaṁ nr̥tyate bhavān 03081103c harṣasthānaṁ kimarthaṁ vā tavādya munipuṁgava 03081104 r̥ṣir uvāca 03081104a kiṁ na paśyasi me deva karāc chākarasaṁ srutam 03081104c yaṁ dr̥ṣṭvāhaṁ pranr̥tto vai harṣeṇa mahatānvitaḥ 03081105 pulastya uvāca 03081105a taṁ prahasyābravīd devo muniṁ rāgeṇa mohitam 03081105c ahaṁ vai vismayaṁ vipra na gacchāmīti paśya mām 03081106a evam uktvā naraśreṣṭha mahādevena dhīmatā 03081106c aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito ’nagha 03081107a tato bhasma kṣatād rājan nirgataṁ himasaṁnibham 03081107c tad dr̥ṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ 03081108a nānyaṁ devam ahaṁ manye rudrāt parataraṁ mahat 03081108c surāsurasya jagato gatis tvam asi śūladhr̥k 03081109a tvayā sr̥ṣṭam idaṁ viśvaṁ trailokyaṁ sacarācaram 03081109c tvām eva bhagavan sarve praviśanti yugakṣaye 03081110a devair api na śakyas tvaṁ parijñātuṁ kuto mayā 03081110c tvayi sarve ca dr̥śyante surā brahmādayo ’nagha 03081111a sarvas tvam asi lokānāṁ kartā kārayitā ca ha 03081111c tvatprasādāt surāḥ sarve modantīhākutobhayāḥ 03081111e evaṁ stutvā mahādevaṁ sa r̥ṣiḥ praṇato ’bhavat 03081112 r̥ṣir uvāca 03081112a tvatprasādān mahādeva tapo me na kṣareta vai 03081113 pulastya uvāca 03081113a tato devaḥ prahr̥ṣṭātmā brahmarṣim idam abravīt 03081113c tapas te vardhatāṁ vipra matprasādāt sahasradhā 03081114a āśrame ceha vatsyāmi tvayā sārdhaṁ mahāmune 03081114c saptasārasvate snātvā arcayiṣyanti ye tu mām 03081115a na teṣāṁ durlabhaṁ kiṁ cid iha loke paratra ca 03081115c sārasvataṁ ca te lokaṁ gamiṣyanti na saṁśayaḥ 03081116a tatas tv auśanasaṁ gacchet triṣu lokeṣu viśrutam 03081116c yatra brahmādayo devā r̥ṣayaś ca tapodhanāḥ 03081117a kārttikeyaś ca bhagavāṁs trisaṁdhyaṁ kila bhārata 03081117c sāṁnidhyam akarot tatra bhārgavapriyakāmyayā 03081118a kapālamocanaṁ tīrthaṁ sarvapāpapramocanam 03081118c tatra snātvā naravyāghra sarvapāpaiḥ pramucyate 03081119a agnitīrthaṁ tato gacchet tatra snātvā nararṣabha 03081119c agnilokam avāpnoti kulaṁ caiva samuddharet 03081120a viśvāmitrasya tatraiva tīrthaṁ bharatasattama 03081120c tatra snātvā mahārāja brāhmaṇyam abhijāyate 03081121a brahmayoniṁ samāsādya śuciḥ prayatamānasaḥ 03081121c tatra snātvā naravyāghra brahmalokaṁ prapadyate 03081121e punāty āsaptamaṁ caiva kulaṁ nāsty atra saṁśayaḥ 03081122a tato gaccheta rājendra tīrthaṁ trailokyaviśrutam 03081122c pr̥thūdakam iti khyātaṁ kārttikeyasya vai nr̥pa 03081122e tatrābhiṣekaṁ kurvīta pitr̥devārcane rataḥ 03081123a ajñānāj jñānato vāpi striyā vā puruṣeṇa vā 03081123c yat kiṁ cid aśubhaṁ karma kr̥taṁ mānuṣabuddhinā 03081124a tat sarvaṁ naśyate tasya snātamātrasya bhārata 03081124c aśvamedhaphalaṁ cāpi svargalokaṁ ca gacchati 03081125a puṇyam āhuḥ kurukṣetraṁ kurukṣetrāt sarasvatīm 03081125c sarasvatyāś ca tīrthāni tīrthebhyaś ca pr̥thūdakam 03081126a uttame sarvatīrthānāṁ yas tyajed ātmanas tanum 03081126c pr̥thūdake japyaparo nainaṁ śvomaraṇaṁ tapet 03081127a gītaṁ sanatkumāreṇa vyāsena ca mahātmanā 03081127c vede ca niyataṁ rājan abhigacchet pr̥thūdakam 03081128a pr̥thūdakāt puṇyatamaṁ nānyat tīrthaṁ narottama 03081128c etan medhyaṁ pavitraṁ ca pāvanaṁ ca na saṁśayaḥ 03081129a tatra snātvā divaṁ yānti api pāpakr̥to janāḥ 03081129c pr̥thūdake naraśreṣṭha prāhur evaṁ manīṣiṇaḥ 03081130a madhusravaṁ ca tatraiva tīrthaṁ bharatasattama 03081130c tatra snātvā naro rājan gosahasraphalaṁ labhet 03081131a tato gacchen naraśreṣṭha tīrthaṁ devyā yathākramam 03081131c sarasvatyāruṇāyāś ca saṁgamaṁ lokaviśrutam 03081132a trirātropoṣitaḥ snātvā mucyate brahmahatyayā 03081132c agniṣṭomātirātrābhyāṁ phalaṁ vindati mānavaḥ 03081133a āsaptamaṁ kulaṁ caiva punāti bharatarṣabha 03081133c avatīrṇaṁ ca tatraiva tīrthaṁ kurukulodvaha 03081133e viprāṇām anukampārthaṁ darbhiṇā nirmitaṁ purā 03081134a vratopanayanābhyāṁ vā upavāsena vā dvijaḥ 03081134c kriyāmantraiś ca saṁyukto brāhmaṇaḥ syān na saṁśayaḥ 03081135a kriyāmantravihīno ’pi tatra snātvā nararṣabha 03081135c cīrṇavrato bhaved vipro dr̥ṣṭam etat purātane 03081136a samudrāś cāpi catvāraḥ samānītāś ca darbhiṇā 03081136c yeṣu snāto naravyāghra na durgatim avāpnuyāt 03081136e phalāni gosahasrāṇāṁ caturṇāṁ vindate ca saḥ 03081137a tato gaccheta rājendra tīrthaṁ śatasahasrakam 03081137c sāhasrakaṁ ca tatraiva dve tīrthe lokaviśrute 03081138a ubhayor hi naraḥ snātvā gosahasraphalaṁ labhet 03081138c dānaṁ vāpy upavāso vā sahasraguṇitaṁ bhavet 03081139a tato gaccheta rājendra reṇukātīrtham uttamam 03081139c tatrābhiṣekaṁ kurvīta pitr̥devārcane rataḥ 03081139e sarvapāpaviśuddhātmā agniṣṭomaphalaṁ labhet 03081140a vimocanam upaspr̥śya jitamanyur jitendriyaḥ 03081140c pratigrahakr̥tair doṣaiḥ sarvaiḥ sa parimucyate 03081141a tataḥ pañcavaṭaṁ gatvā brahmacārī jitendriyaḥ 03081141c puṇyena mahatā yuktaḥ satāṁ loke mahīyate 03081142a yatra yogeśvaraḥ sthāṇuḥ svayam eva vr̥ṣadhvajaḥ 03081142c tam arcayitvā deveśaṁ gamanād eva sidhyati 03081143a aujasaṁ varuṇaṁ tīrthaṁ dīpyate svena tejasā 03081143c yatra brahmādibhir devair r̥ṣibhiś ca tapodhanaiḥ 03081143e senāpatyena devānām abhiṣikto guhas tadā 03081144a aujasasya tu pūrveṇa kurutīrthaṁ kurūdvaha 03081144c kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ 03081144e sarvapāpaviśuddhātmā kurulokaṁ prapadyate 03081145a svargadvāraṁ tato gacchen niyato niyatāśanaḥ 03081145c svargalokam avāpnoti brahmalokaṁ ca gacchati 03081146a tato gacched anarakaṁ tīrthasevī narādhipa 03081146c tatra snātvā naro rājan na durgatim avāpnuyāt 03081147a tatra brahmā svayaṁ nityaṁ devaiḥ saha mahīpate 03081147c anvāsyate naraśreṣṭha nārāyaṇapurogamaiḥ 03081148a sāṁnidhyaṁ caiva rājendra rudrapatnyāḥ kurūdvaha 03081148c abhigamya ca tāṁ devīṁ na durgatim avāpnuyāt 03081149a tatraiva ca mahārāja viśveśvaram umāpatim 03081149c abhigamya mahādevaṁ mucyate sarvakilbiṣaiḥ 03081150a nārāyaṇaṁ cābhigamya padmanābham ariṁdamam 03081150c śobhamāno mahārāja viṣṇulokaṁ prapadyate 03081151a tīrthe tu sarvadevānāṁ snātaḥ sa puruṣarṣabha 03081151c sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā 03081152a tataḥ svastipuraṁ gacchet tīrthasevī narādhipa 03081152c pāvanaṁ tīrtham āsādya tarpayet pitr̥devatāḥ 03081152e agniṣṭomasya yajñasya phalaṁ prāpnoti mānavaḥ 03081153a gaṅgāhradaś ca tatraiva kūpaś ca bharatarṣabha 03081153c tisraḥ koṭyas tu tīrthānāṁ tasmin kūpe mahīpate 03081153e tatra snātvā naro rājan svargalokaṁ prapadyate 03081154a āpagāyāṁ naraḥ snātvā arcayitvā maheśvaram 03081154c gāṇapatyam avāpnoti kulaṁ coddharate svakam 03081155a tataḥ sthāṇuvaṭaṁ gacchet triṣu lokeṣu viśrutam 03081155c tatra snātvā sthito rātriṁ rudralokam avāpnuyāt 03081156a badarīpācanaṁ gacched vasiṣṭhasyāśramaṁ tataḥ 03081156c badaraṁ bhakṣayet tatra trirātropoṣito naraḥ 03081157a samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ 03081157c trirātropoṣitaś caiva bhavet tulyo narādhipa 03081158a indramārgaṁ samāsādya tīrthasevī narādhipa 03081158c ahorātropavāsena śakraloke mahīyate 03081159a ekarātraṁ samāsādya ekarātroṣito naraḥ 03081159c niyataḥ satyavādī ca brahmaloke mahīyate 03081160a tato gaccheta dharmajña tīrthaṁ trailokyaviśrutam 03081160c ādityasyāśramo yatra tejorāśer mahātmanaḥ 03081161a tasmiṁs tīrthe naraḥ snātvā pūjayitvā vibhāvasum 03081161c ādityalokaṁ vrajati kulaṁ caiva samuddharet 03081162a somatīrthe naraḥ snātvā tīrthasevī kurūdvaha 03081162c somalokam avāpnoti naro nāsty atra saṁśayaḥ 03081163a tato gaccheta dharmajña dadhīcasya mahātmanaḥ 03081163c tīrthaṁ puṇyatamaṁ rājan pāvanaṁ lokaviśrutam 03081164a yatra sārasvato rājan so ’ṅgirās tapaso nidhiḥ 03081164c tasmiṁs tīrthe naraḥ snātvā vājapeyaphalaṁ labhet 03081164e sārasvatīṁ gatiṁ caiva labhate nātra saṁśayaḥ 03081165a tataḥ kanyāśramaṁ gacchen niyato brahmacaryavān 03081165c trirātropoṣito rājann upavāsaparāyaṇaḥ 03081165e labhet kanyāśataṁ divyaṁ brahmalokaṁ ca gacchati 03081166a tato gaccheta dharmajña tīrthaṁ saṁnihitīm api 03081166c yatra brahmādayo devā r̥ṣayaś ca tapodhanāḥ 03081166e māsi māsi samāyānti puṇyena mahatānvitāḥ 03081167a saṁnihityām upaspr̥śya rāhugraste divākare 03081167c aśvamedhaśataṁ tena iṣṭaṁ bhavati śāśvatam 03081168a pr̥thivyāṁ yāni tīrthāni antarikṣacarāṇi ca 03081168c nadyo nadās taḍāgāś ca sarvaprasravaṇāni ca 03081169a udapānāś ca vaprāś ca puṇyāny āyatanāni ca 03081169c māsi māsi samāyānti saṁnihityāṁ na saṁśayaḥ 03081170a yat kiṁ cid duṣkr̥taṁ karma striyā vā puruṣasya vā 03081170c snātamātrasya tat sarvaṁ naśyate nātra saṁśayaḥ 03081170e padmavarṇena yānena brahmalokaṁ sa gacchati 03081171a abhivādya tato yakṣaṁ dvārapālam arantukam 03081171c koṭirūpam upaspr̥śya labhed bahu suvarṇakam 03081172a gaṅgāhradaś ca tatraiva tīrthaṁ bharatasattama 03081172c tatra snātas tu dharmajña brahmacārī samāhitaḥ 03081172e rājasūyāśvamedhābhyāṁ phalaṁ vindati śāśvatam 03081173a pr̥thivyāṁ naimiṣaṁ puṇyam antarikṣe ca puṣkaram 03081173c trayāṇām api lokānāṁ kurukṣetraṁ viśiṣyate 03081174a pāṁsavo ’pi kurukṣetre vāyunā samudīritāḥ 03081174c api duṣkr̥takarmāṇaṁ nayanti paramāṁ gatim 03081175a dakṣiṇena sarasvatyā uttareṇa dr̥ṣadvatīm 03081175c ye vasanti kurukṣetre te vasanti triviṣṭape 03081176a kurukṣetraṁ gamiṣyāmi kurukṣetre vasāmy aham 03081176c apy ekāṁ vācam utsr̥jya sarvapāpaiḥ pramucyate 03081177a brahmavedī kurukṣetraṁ puṇyaṁ brahmarṣisevitam 03081177c tadāvasanti ye rājan na te śocyāḥ kathaṁ cana 03081178a tarantukārantukayor yad antaraṁ; rāmahradānāṁ ca macakrukasya 03081178c etat kurukṣetrasamantapañcakaṁ; pitāmahasyottaravedir ucyate 03082001 pulastya uvāca 03082001a tato gaccheta dharmajña dharmatīrthaṁ purātanam 03082001c tatra snātvā naro rājan dharmaśīlaḥ samāhitaḥ 03082001e āsaptamaṁ kulaṁ rājan punīte nātra saṁśayaḥ 03082002a tato gaccheta dharmajña kārāpatanam uttamam 03082002c agniṣṭomam avāpnoti munilokaṁ ca gacchati 03082003a saugandhikaṁ vanaṁ rājaṁs tato gaccheta mānavaḥ 03082003c yatra brahmādayo devā r̥ṣayaś ca tapodhanāḥ 03082004a siddhacāraṇagandharvāḥ kiṁnarāḥ samahoragāḥ 03082004c tad vanaṁ praviśann eva sarvapāpaiḥ pramucyate 03082005a tato hi sā saricchreṣṭhā nadīnām uttamā nadī 03082005c plakṣād devī srutā rājan mahāpuṇyā sarasvatī 03082006a tatrābhiṣekaṁ kurvīta valmīkān niḥsr̥te jale 03082006c arcayitvā pitr̥̄n devān aśvamedhaphalaṁ labhet 03082007a īśānādhyuṣitaṁ nāma tatra tīrthaṁ sudurlabham 03082007c ṣaṭsu śamyānipāteṣu valmīkād iti niścayaḥ 03082008a kapilānāṁ sahasraṁ ca vājimedhaṁ ca vindati 03082008c tatra snātvā naravyāghra dr̥ṣṭam etat purātane 03082009a sugandhāṁ śatakumbhāṁ ca pañcayajñāṁ ca bhārata 03082009c abhigamya naraśreṣṭha svargaloke mahīyate 03082010a triśūlakhātaṁ tatraiva tīrtham āsādya bhārata 03082010c tatrābhiṣekaṁ kurvīta pitr̥devārcane rataḥ 03082010e gāṇapatyaṁ sa labhate dehaṁ tyaktvā na saṁśayaḥ 03082011a tato gaccheta rājendra devyāḥ sthānaṁ sudurlabham 03082011c śākaṁbharīti vikhyātā triṣu lokeṣu viśrutā 03082012a divyaṁ varṣasahasraṁ hi śākena kila suvrata 03082012c āhāraṁ sā kr̥tavatī māsi māsi narādhipa 03082013a r̥ṣayo ’bhyāgatās tatra devyā bhaktyā tapodhanāḥ 03082013c ātithyaṁ ca kr̥taṁ teṣāṁ śākena kila bhārata 03082013e tataḥ śākambharīty eva nāma tasyāḥ pratiṣṭhitam 03082014a śākaṁbharīṁ samāsādya brahmacārī samāhitaḥ 03082014c trirātram uṣitaḥ śākaṁ bhakṣayen niyataḥ śuciḥ 03082015a śākāhārasya yat samyag varṣair dvādaśabhiḥ phalam 03082015c tat phalaṁ tasya bhavati devyāś chandena bhārata 03082016a tato gacchet suvarṇākṣaṁ triṣu lokeṣu viśrutam 03082016c yatra viṣṇuḥ prasādārthaṁ rudram ārādhayat purā 03082017a varāṁś ca subahūm̐l lebhe daivateṣu sudurlabhān 03082017c uktaś ca tripuraghnena parituṣṭena bhārata 03082018a api cāsmat priyataro loke kr̥ṣṇa bhaviṣyasi 03082018c tvan mukhaṁ ca jagat kr̥tsnaṁ bhaviṣyati na saṁśayaḥ 03082019a tatrābhigamya rājendra pūjayitvā vr̥ṣadhvajam 03082019c aśvamedham avāpnoti gāṇapatyaṁ ca vindati 03082020a dhūmāvatīṁ tato gacchet triratropoṣito naraḥ 03082020c manasā prārthitān kāmām̐l labhate nātra saṁśayaḥ 03082021a devyās tu dakṣiṇārdhena rathāvarto narādhipa 03082021c tatrāroheta dharmajña śraddadhāno jitendriyaḥ 03082021e mahādevaprasādād dhi gaccheta paramāṁ gatim 03082022a pradakṣiṇam upāvr̥tya gaccheta bharatarṣabha 03082022c dhārāṁ nāma mahāprājña sarvapāpapraṇāśinīm 03082022e tatra snātvā naravyāghra na śocati narādhipa 03082023a tato gaccheta dharmajña namaskr̥tya mahāgirim 03082023c svargadvāreṇa yat tulyaṁ gaṅgādvāraṁ na saṁśayaḥ 03082024a tatrābhiṣekaṁ kurvīta koṭitīrthe samāhitaḥ 03082024c puṇḍarīkam avāpnoti kulaṁ caiva samuddharet 03082025a saptagaṅge trigaṅge ca śakrāvarte ca tarpayan 03082025c devān pitr̥̄ṁś ca vidhivat puṇyaloke mahīyate 03082026a tataḥ kanakhale snātvā trirātropoṣito naraḥ 03082026c aśvamedham avāpnoti svargalokaṁ ca gacchati 03082027a kapilāvaṭaṁ ca gaccheta tīrthasevī narādhipa 03082027c uṣyaikāṁ rajanīṁ tatra gosahasraphalaṁ labhet 03082028a nāgarājasya rājendra kapilasya mahātmanāḥ 03082028c tīrthaṁ kuruvaraśreṣṭha sarvalokeṣu viśrutam 03082029a tatrābhiṣekaṁ kurvīta nāgatīrthe narādhipa 03082029c kapilānāṁ sahasrasya phalaṁ prāpnoti mānavaḥ 03082030a tato lalitikāṁ gacchec chaṁtanos tīrtham uttamam 03082030c tatra snātvā naro rājan na durgatim avāpnuyāt 03082031a gaṅgāsaṁgamayoś caiva snāti yaḥ saṁgame naraḥ 03082031c daśāśvamedhān āpnoti kulaṁ caiva samuddharet 03082032a tato gaccheta rājendra sugandhāṁ lokaviśrutām 03082032c sarvapāpaviśuddhātmā brahmaloke mahīyate 03082033a rudrāvartaṁ tato gacchet tīrthasevī narādhipa 03082033c tatra snātvā naro rājan svargaloke mahīyate 03082034a gaṅgāyāś ca naraśreṣṭha sarasvatyāś ca saṁgame 03082034c snāto ’śvamedham āpnoti svargalokaṁ ca gacchati 03082035a bhadrakarṇeśvaraṁ gatvā devam arcya yathāvidhi 03082035c na durgatim avāpnoti svargalokaṁ ca gacchati 03082036a tataḥ kubjāmrakaṁ gacchet tīrthasevī yathākramam 03082036c gosahasram avāpnoti svargalokaṁ ca gacchati 03082037a arundhatīvaṭaṁ gacchet tīrthasevī narādhipa 03082037c sāmudrakam upaspr̥śya trirātropoṣito naraḥ 03082037e gosahasraphalaṁ vindet kulaṁ caiva samuddharet 03082038a brahmāvartaṁ tato gacched brahmacārī samāhitaḥ 03082038c aśvamedham avāpnoti svargalokaṁ ca gacchati 03082039a yamunāprabhavaṁ gatvā upaspr̥śya ca yāmune 03082039c aśvamedhaphalaṁ labdhvā svargaloke mahīyate 03082040a darvīsaṁkramaṇaṁ prāpya tīrthaṁ trailokyaviśrutam 03082040c aśvamedham avāpnoti svargalokaṁ ca gacchati 03082041a sindhoś ca prabhavaṁ gatvā siddhagandharvasevitam 03082041c tatroṣya rajanīḥ pañca vindyād bahu suvarṇakam 03082042a atha vedīṁ samāsādya naraḥ paramadurgamām 03082042c aśvamedham avāpnoti gacchec cauśanasīṁ gatim 03082043a r̥ṣikulyāṁ samāsādya vāsiṣṭhaṁ caiva bhārata 03082043c vāsiṣṭhaṁ samatikramya sarve varṇā dvijātayaḥ 03082044a r̥ṣikulyāṁ naraḥ snātvā r̥ṣilokaṁ prapadyate 03082044c yadi tatra vasen māsaṁ śākāhāro narādhipa 03082045a bhr̥gutuṅgaṁ samāsādya vājimedhaphalaṁ labhet 03082045c gatvā vīrapramokṣaṁ ca sarvapāpaiḥ pramucyate 03082046a kr̥ttikāmaghayoś caiva tīrtham āsādya bhārata 03082046c agniṣṭomātirātrābhyāṁ phalaṁ prāpnoti puṇyakr̥t 03082047a tataḥ saṁdhyāṁ samāsādya vidyātīrtham anuttamam 03082047c upaspr̥śya ca vidyānāṁ sarvāsāṁ pārago bhavet 03082048a mahāśrame vased rātriṁ sarvapāpapramocane 03082048c ekakālaṁ nirāhāro lokān āvasate śubhān 03082049a ṣaṣṭhakālopavāsena māsam uṣya mahālaye 03082049c sarvapāpaviśuddhātmā vindyād bahu suvarṇakam 03082050a atha vetasikāṁ gatvā pitāmahaniṣevitām 03082050c aśvamedham avāpnoti gacchec cauśanasīṁ gatim 03082051a atha sundarikātīrthaṁ prāpya siddhaniṣevitam 03082051c rūpasya bhāgī bhavati dr̥ṣṭam etat purātane 03082052a tato vai brāhmaṇīṁ gatvā brahmacārī jitendriyaḥ 03082052c padmavarṇena yānena brahmalokaṁ prapadyate 03082053a tataś ca naimiṣaṁ gacchet puṇyaṁ siddhaniṣevitam 03082053c tatra nityaṁ nivasati brahmā devagaṇair vr̥taḥ 03082054a naimiṣaṁ prārthayānasya pāpasyārdhaṁ praṇaśyati 03082054c praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate 03082055a tatra māsaṁ vased dhīro naimiṣe tīrthatatparaḥ 03082055c pr̥thivyāṁ yāni tīrthāni naimiṣe tāni bhārata 03082056a abhiṣekakr̥tas tatra niyato niyatāśanaḥ 03082056c gavāmayasya yajñasya phalaṁ prāpnoti bhārata 03082056e punāty āsaptamaṁ caiva kulaṁ bharatasattama 03082057a yas tyajen naimiṣe prāṇān upavāsaparāyaṇaḥ 03082057c sa modet svargalokastha evam āhur manīṣiṇaḥ 03082057e nityaṁ puṇyaṁ ca medhyaṁ ca naimiṣaṁ nr̥pasattama 03082058a gaṅgodbhedaṁ samāsādya trirātropoṣito naraḥ 03082058c vājapeyam avāpnoti brahmabhūtaś ca jāyate 03082059a sarasvatīṁ samāsādya tarpayet pitr̥devatāḥ 03082059c sārasvateṣu lokeṣu modate nātra saṁśayaḥ 03082060a tataś ca bāhudāṁ gacched brahmacārī samāhitaḥ 03082060c devasatrasya yajñasya phalaṁ prāpnoti mānavaḥ 03082061a tataś cīravatīṁ gacchet puṇyāṁ puṇyatamair vr̥tām 03082061c pitr̥devārcanarato vājapeyam avāpnuyāt 03082062a vimalāśokam āsādya virājati yathā śaśī 03082062c tatroṣya rajanīm ekāṁ svargaloke mahīyate 03082063a gopratāraṁ tato gacchet sarayvās tīrtham uttamam 03082063c yatra rāmo gataḥ svargaṁ sabhr̥tyabalavāhanaḥ 03082064a dehaṁ tyaktvā divaṁ yātas tasya tīrthasya tejasā 03082064c rāmasya ca prasādena vyavasāyāc ca bhārata 03082065a tasmiṁs tīrthe naraḥ snātvā gopratāre narādhipa 03082065c sarvapāpaviśuddhātmā svargaloke mahīyate 03082066a rāmatīrthe naraḥ snātvā gomatyāṁ kurunandana 03082066c aśvamedham avāpnoti punāti ca kulaṁ naraḥ 03082067a śatasāhasrikaṁ tatra tīrthaṁ bharatasattama 03082067c tatropasparśanaṁ kr̥tvā niyato niyatāśanaḥ 03082067e gosahasraphalaṁ puṇyaṁ prāpnoti bharatarṣabha 03082068a tato gaccheta rājendra bhartr̥sthānam anuttamam 03082068c koṭitīrthe naraḥ snātvā arcayitvā guhaṁ nr̥pa 03082068e gosahasraphalaṁ vindet tejasvī ca bhaven naraḥ 03082069a tato vārāṇasīṁ gatvā arcayitvā vr̥ṣadhvajam 03082069c kapilāhrade naraḥ snātvā rājasūyaphalaṁ labhet 03082070a mārkaṇḍeyasya rājendra tīrtham āsādya durlabham 03082070c gomatīgaṅgayoś caiva saṁgame lokaviśrute 03082070e agniṣṭomam avāpnoti kulaṁ caiva samuddharet 03082071a tato gayāṁ samāsādya brahmacārī jitendriyaḥ 03082071c aśvamedham avāpnoti gamanād eva bhārata 03082072a tatrākṣayavaṭo nāma triṣu lokeṣu viśrutaḥ 03082072c pitr̥̄ṇāṁ tatra vai dattam akṣayaṁ bhavati prabho 03082073a mahānadyām upaspr̥śya tarpayet pitr̥devatāḥ 03082073c akṣayān prāpnuyāl lokān kulaṁ caiva samuddharet 03082074a tato brahmasaro gacched dharmāraṇyopaśobhitam 03082074c pauṇḍarīkam avāpnoti prabhātām eva śarvarīm 03082075a tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ 03082075c yūpaṁ pradakṣiṇaṁ kr̥tvā vājapeyaphalaṁ labhet 03082076a tato gaccheta rājendra dhenukāṁ lokaviśrutām 03082076c ekarātroṣito rājan prayacchet tiladhenukām 03082076e sarvapāpaviśuddhātmā somalokaṁ vrajed dhruvam 03082077a tatra cihnaṁ mahārāja adyāpi hi na saṁśayaḥ 03082077c kapilā saha vatsena parvate vicaraty uta 03082077e savatsāyāḥ padāni sma dr̥śyante ’dyāpi bhārata 03082078a teṣūpaspr̥śya rājendra padeṣu nr̥pasattama 03082078c yat kiṁ cid aśubhaṁ karma tat praṇaśyati bhārata 03082079a tato gr̥dhravaṭaṁ gacchet sthānaṁ devasya dhīmataḥ 03082079c snāyīta bhasmanā tatra abhigamya vr̥ṣadhvajam 03082080a brāhmaṇena bhavec cīrṇaṁ vrataṁ dvādaśavārṣikam 03082080c itareṣāṁ tu varṇānāṁ sarvapāpaṁ praṇaśyati 03082081a gaccheta tata udyantaṁ parvataṁ gītanāditam 03082081c sāvitraṁ tu padaṁ tatra dr̥śyate bharatarṣabha 03082082a tatra saṁdhyām upāsīta brāhmaṇaḥ saṁśitavrataḥ 03082082c upāstā ca bhavet saṁdhyā tena dvādaśavārṣikī 03082083a yonidvāraṁ ca tatraiva viśrutaṁ bharatarṣabha 03082083c tatrābhigamya mucyeta puruṣo yonisaṁkarāt 03082084a kr̥ṣṇaśuklāv ubhau pakṣau gayāyāṁ yo vasen naraḥ 03082084c punāty āsaptamaṁ rājan kulaṁ nāsty atra saṁśayaḥ 03082085a eṣṭavyā bahavaḥ putrā yady eko ’pi gayāṁ vrajet 03082085c yajeta vāśvamedhena nīlaṁ vā vr̥ṣam utsr̥jet 03082086a tataḥ phalguṁ vrajed rājaṁs tīrthasevī narādhipa 03082086c aśvamedham avāpnoti siddhiṁ ca mahatīṁ vrajet 03082087a tato gaccheta rājendra dharmapr̥ṣṭhaṁ samāhitaḥ 03082087c yatra dharmo mahārāja nityam āste yudhiṣṭhira 03082087e abhigamya tatas tatra vājimedhaphalaṁ labhet 03082088a tato gaccheta rājendra brahmaṇas tīrtham uttamam 03082088c tatrārcayitvā rājendra brahmāṇam amitaujasam 03082088e rājasūyāśvamedhābhyāṁ phalaṁ prāpnoti mānavaḥ 03082089a tato rājagr̥haṁ gacchet tīrthasevī narādhipa 03082089c upaspr̥śya tapodeṣu kākṣīvān iva modate 03082090a yakṣiṇyā naityakaṁ tatra prāśnīta puruṣaḥ śuciḥ 03082090c yakṣiṇyās tu prasādena mucyate bhrūṇahatyayā 03082091a maṇināgaṁ tato gatvā gosahasraphalaṁ labhet 03082091c naityakaṁ bhuñjate yas tu maṇināgasya mānavaḥ 03082092a daṣṭasyāśīviṣeṇāpi na tasya kramate viṣam 03082092c tatroṣya rajanīm ekāṁ sarvapāpaiḥ pramucyate 03082093a tato gaccheta brahmarṣer gautamasya vanaṁ nr̥pa 03082093c ahalyāyā hrade snātvā vrajeta paramāṁ gatim 03082093e abhigamya śriyaṁ rājan vindate śriyam uttamām 03082094a tatrodapāno dharmajña triṣu lokeṣu viśrutaḥ 03082094c tatrābhiṣekaṁ kr̥tvā tu vājimedham avāpnuyāt 03082095a janakasya tu rājarṣeḥ kūpas tridaśapūjitaḥ 03082095c tatrābhiṣekaṁ kr̥tvā tu viṣṇulokam avāpnuyāt 03082096a tato vinaśanaṁ gacchet sarvapāpapramocanam 03082096c vājapeyam avāpnoti somalokaṁ ca gacchati 03082097a gaṇḍakīṁ tu samāsādya sarvatīrthajalodbhavām 03082097c vājapeyam avāpnoti sūryalokaṁ ca gacchati 03082098a tato ’dhivaṁśyaṁ dharmajña samāviśya tapovanam 03082098c guhyakeṣu mahārāja modate nātra saṁśayaḥ 03082099a kampanāṁ tu samāsādya nadīṁ siddhaniṣevitām 03082099c puṇḍarīkam avāpnoti sūryalokaṁ ca gacchati 03082100a tato viśālām āsādya nadīṁ trailokyaviśrutām 03082100c agniṣṭomam avāpnoti svargalokaṁ ca gacchati 03082101a atha māheśvarīṁ dhārāṁ samāsādya narādhipa 03082101c aśvamedham avāpnoti kulaṁ caiva samuddharet 03082102a divaukasāṁ puṣkariṇīṁ samāsādya naraḥ śuciḥ 03082102c na durgatim avāpnoti vājapeyaṁ ca vindati 03082103a maheśvarapadaṁ gacched brahmacārī samāhitaḥ 03082103c maheśvarapade snātvā vājimedhaphalaṁ labhet 03082104a tatra koṭis tu tīrthānāṁ viśrutā bharatarṣabha 03082104c kūrmarūpeṇa rājendra asureṇa durātmanā 03082104e hriyamāṇāhr̥tā rājan viṣṇunā prabhaviṣṇunā 03082105a tatrābhiṣekaṁ kurvāṇas tīrthakoṭyāṁ yudhiṣṭhira 03082105c puṇḍarīkam avāpnoti viṣṇulokaṁ ca gacchati 03082106a tato gaccheta rājendra sthānaṁ nārāyaṇasya tu 03082106c sadā saṁnihito yatra harir vasati bhārata 03082106e śālagrāma iti khyāto viṣṇor adbhutakarmaṇaḥ 03082107a abhigamya trilokeśaṁ varadaṁ viṣṇum avyayam 03082107c aśvamedham avāpnoti viṣṇulokaṁ ca gacchati 03082108a tatrodapāno dharmajña sarvapāpapramocanaḥ 03082108c samudrās tatra catvāraḥ kūpe saṁnihitāḥ sadā 03082108e tatropaspr̥śya rājendra na durgatim avāpnuyāt 03082109a abhigamya mahādevaṁ varadaṁ viṣṇum avyayam 03082109c virājati yathā soma r̥ṇair mukto yudhiṣṭhira 03082110a jātismara upaspr̥śya śuciḥ prayatamānasaḥ 03082110c jātismaratvaṁ prāpnoti snātvā tatra na saṁśayaḥ 03082111a vaṭeśvarapuraṁ gatvā arcayitvā tu keśavam 03082111c īpsitām̐l labhate kāmān upavāsān na saṁśayaḥ 03082112a tatas tu vāmanaṁ gatvā sarvapāpapramocanam 03082112c abhivādya hariṁ devaṁ na durgatim avāpnuyāt 03082113a bharatasyāśramaṁ gatvā sarvapāpapramocanam 03082113c kauśikīṁ tatra seveta mahāpātakanāśinīm 03082113e rājasūyasya yajñasya phalaṁ prāpnoti mānavaḥ 03082114a tato gaccheta dharmajña campakāraṇyam uttamam 03082114c tatroṣya rajanīm ekāṁ gosahasraphalaṁ labhet 03082115a atha jyeṣṭhilam āsādya tīrthaṁ paramasaṁmatam 03082115c upoṣya rajanīm ekām agniṣṭomaphalaṁ labhet 03082116a tatra viśveśvaraṁ dr̥ṣṭvā devyā saha mahādyutim 03082116c mitrāvaruṇayor lokān āpnoti puruṣarṣabha 03082117a kanyāsaṁvedyam āsādya niyato niyatāśanaḥ 03082117c manoḥ prajāpater lokān āpnoti bharatarṣabha 03082118a kanyāyāṁ ye prayacchanti pānam annaṁ ca bhārata 03082118c tad akṣayam iti prāhur r̥ṣayaḥ saṁśitavratāḥ 03082119a niścīrāṁ ca samāsādya triṣu lokeṣu viśrutām 03082119c aśvamedham avāpnoti viṣṇulokaṁ ca gacchati 03082120a ye tu dānaṁ prayacchanti niścīrāsaṁgame narāḥ 03082120c te yānti naraśārdūla brahmalokaṁ na saṁśayaḥ 03082121a tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ 03082121c tatrābhiṣekaṁ kurvāṇo vājapeyam avāpnuyāt 03082122a devakūṭaṁ samāsādya brahmarṣigaṇasevitam 03082122c aśvamedham avāpnoti kulaṁ caiva samuddharet 03082123a tato gaccheta rājendra kauśikasya muner hradam 03082123c yatra siddhiṁ parāṁ prāpto viśvāmitro ’tha kauśikaḥ 03082124a tatra māsaṁ vased vīra kauśikyāṁ bharatarṣabha 03082124c aśvamedhasya yat puṇyaṁ tan māsenādhigacchati 03082125a sarvatīrthavare caiva yo vaseta mahāhrade 03082125c na durgatim avāpnoti vinded bahu suvarṇakam 03082126a kumāram abhigatvā ca vīrāśramanivāsinam 03082126c aśvamedham avāpnoti naro nāsty atra saṁśayaḥ 03082127a agnidhārāṁ samāsādya triṣu lokeṣu viśrutām 03082127c agniṣṭomam avāpnoti na ca svargān nivartate 03082128a pitāmahasaro gatvā śailarājapratiṣṭhitam 03082128c tatrābhiṣekaṁ kurvāṇo agniṣṭomaphalaṁ labhet 03082129a pitāmahasya sarasaḥ prasrutā lokapāvanī 03082129c kumāradhārā tatraiva triṣu lokeṣu viśrutā 03082130a yatra snātvā kr̥tārtho ’smīty ātmānam avagacchati 03082130c ṣaṣṭhakālopavāsena mucyate brahmahatyayā 03082131a śikharaṁ vai mahādevyā gauryās trailokyaviśrutam 03082131c samāruhya naraḥ śrāddhaḥ stanakuṇḍeṣu saṁviśet 03082132a tatrābhiṣekaṁ kurvāṇaḥ pitr̥devārcane rataḥ 03082132c hayamedham avāpnoti śakralokaṁ ca gacchati 03082133a tāmrāruṇaṁ samāsādya brahmacārī samāhitaḥ 03082133c aśvamedham avāpnoti śakralokaṁ ca gacchati 03082134a nandinyāṁ ca samāsādya kūpaṁ tridaśasevitam 03082134c naramedhasya yat puṇyaṁ tat prāpnoti kurūdvaha 03082135a kālikāsaṁgame snātvā kauśikyāruṇayor yataḥ 03082135c trirātropoṣito vidvān sarvapāpaiḥ pramucyate 03082136a urvaśītīrtham āsādya tataḥ somāśramaṁ budhaḥ 03082136c kumbhakarṇāśrame snātvā pūjyate bhuvi mānavaḥ 03082137a snātvā kokāmukhe puṇye brahmacārī yatavrataḥ 03082137c jātismaratvaṁ prāpnoti dr̥ṣṭam etat purātane 03082138a sakr̥n nandāṁ samāsādya kr̥tātmā bhavati dvijaḥ 03082138c sarvapāpaviśuddhātmā śakralokaṁ ca gacchati 03082139a r̥ṣabhadvīpam āsādya sevyaṁ krauñcaniṣūdanam 03082139c sarasvatyām upaspr̥śya vimānastho virājate 03082140a auddālakaṁ mahārāja tīrthaṁ muniniṣevitam 03082140c tatrābhiṣekaṁ kurvīta sarvapāpaiḥ pramucyate 03082141a dharmatīrthaṁ samāsādya puṇyaṁ brahmarṣisevitam 03082141c vājapeyam avāpnoti naro nāsty atra saṁśayaḥ 03082142a tathā campāṁ samāsādya bhāgīrathyāṁ kr̥todakaḥ 03082142c daṇḍārkam abhigamyaiva gosahasraphalaṁ labhet 03082143a laveḍikāṁ tato gacchet puṇyāṁ puṇyopasevitām 03082143c vājapeyam avāpnoti vimānasthaś ca pūjyate 03083001 pulastya uvāca 03083001a atha saṁdhyāṁ samāsādya saṁvedyaṁ tīrtham uttamam 03083001c upaspr̥śya naro vidvān bhaven nāsty atra saṁśayaḥ 03083002a rāmasya ca prasādena tīrthaṁ rājan kr̥taṁ purā 03083002c tal lohityaṁ samāsādya vindyād bahu suvarṇakam 03083003a karatoyāṁ samāsādya trirātropoṣito naraḥ 03083003c aśvamedham avāpnoti kr̥te paitāmahe vidhau 03083004a gaṅgāyās tv atha rājendra sāgarasya ca saṁgame 03083004c aśvamedhaṁ daśaguṇaṁ pravadanti manīṣiṇaḥ 03083005a gaṅgāyās tv aparaṁ dvīpaṁ prāpya yaḥ snāti bhārata 03083005c trirātropoṣito rājan sarvakāmān avāpnuyāt 03083006a tato vaitaraṇīṁ gatvā nadīṁ pāpapramocanīm 03083006c virajaṁ tīrtham āsādya virājati yathā śaśī 03083007a prabhavec ca kule puṇye sarvapāpaṁ vyapohati 03083007c gosahasraphalaṁ labdhvā punāti ca kulaṁ naraḥ 03083008a śoṇasya jyotirathyāś ca saṁgame nivasañ śuciḥ 03083008c tarpayitvā pitr̥̄n devān agniṣṭomaphalaṁ labhet 03083009a śoṇasya narmadāyāś ca prabhave kurunandana 03083009c vaṁśagulma upaspr̥śya vājimedhaphalaṁ labhet 03083010a r̥ṣabhaṁ tīrtham āsādya kośalāyāṁ narādhipa 03083010c vājapeyam avāpnoti trirātropoṣito naraḥ 03083011a kośalāyāṁ samāsādya kālatīrtha upaspr̥śet 03083011c vr̥ṣabhaikādaśaphalaṁ labhate nātra saṁśayaḥ 03083012a puṣpavatyām upaspr̥śya trirātropoṣito naraḥ 03083012c gosahasraphalaṁ vindyāt kulaṁ caiva samuddharet 03083013a tato badarikātīrthe snātvā prayatamānasaḥ 03083013c dīrgham āyur avāpnoti svargalokaṁ ca gacchati 03083014a tato mahendram āsādya jāmadagnyaniṣevitam 03083014c rāmatīrthe naraḥ snātvā vājimedhaphalaṁ labhet 03083015a mataṅgasya tu kedāras tatraiva kurunandana 03083015c tatra snātvā naro rājan gosahasraphalaṁ labhet 03083016a śrīparvataṁ samāsādya nadītīra upaspr̥śet 03083016c aśvamedham avāpnoti svargalokaṁ ca gacchati 03083017a śrīparvate mahādevo devyā saha mahādyutiḥ 03083017c nyavasat paramaprīto brahmā ca tridaśair vr̥taḥ 03083018a tatra devahrade snātvā śuciḥ prayatamānasaḥ 03083018c aśvamedham avāpnoti parāṁ siddhiṁ ca gacchati 03083019a r̥ṣabhaṁ parvataṁ gatvā pāṇḍyeṣu surapūjitam 03083019c vājapeyam avāpnoti nākapr̥ṣṭhe ca modate 03083020a tato gaccheta kāverīṁ vr̥tām apsarasāṁ gaṇaiḥ 03083020c tatra snātvā naro rājan gosahasraphalaṁ labhet 03083021a tatas tīre samudrasya kanyātīrtha upaspr̥śet 03083021c tatropaspr̥śya rājendra sarvapāpaiḥ pramucyate 03083022a atha gokarṇam āsādya triṣu lokeṣu viśrutam 03083022c samudramadhye rājendra sarvalokanamaskr̥tam 03083023a yatra brahmādayo devā r̥ṣayaś ca tapodhanāḥ 03083023c bhūtayakṣapiśācāś ca kiṁnarāḥ samahoragāḥ 03083024a siddhacāraṇagandharvā mānuṣāḥ pannagās tathā 03083024c saritaḥ sāgarāḥ śailā upāsanta umāpatim 03083025a tatreśānaṁ samabhyarcya trirātropoṣito naraḥ 03083025c daśāśvamedham āpnoti gāṇapatyaṁ ca vindati 03083025e uṣya dvādaśarātraṁ tu kr̥tātmā bhavate naraḥ 03083026a tata eva tu gāyatryāḥ sthānaṁ trailokyaviśrutam 03083026c trirātram uṣitas tatra gosahasraphalaṁ labhet 03083027a nidarśanaṁ ca pratyakṣaṁ brāhmaṇānāṁ narādhipa 03083027c gāyatrīṁ paṭhate yas tu yonisaṁkarajas tathā 03083027e gāthā vā gītikā vāpi tasya saṁpadyate nr̥pa 03083028a saṁvartasya tu viprarṣer vāpīm āsādya durlabhām 03083028c rūpasya bhāgī bhavati subhagaś caiva jāyate 03083029a tato veṇṇāṁ samāsādya tarpayet pitr̥devatāḥ 03083029c mayūrahaṁsasaṁyuktaṁ vimānaṁ labhate naraḥ 03083030a tato godāvarīṁ prāpya nityaṁ siddhaniṣevitām 03083030c gavāmayam avāpnoti vāsuker lokam āpnuyāt 03083031a veṇṇāyāḥ saṁgame snātvā vājapeyaphalaṁ labhet 03083031c varadāsaṁgame snātvā gosahasraphalaṁ labhet 03083032a brahmasthānaṁ samāsādya trirātram uṣito naraḥ 03083032c gosahasraphalaṁ vindet svargalokaṁ ca gacchati 03083033a kuśaplavanam āsādya brahmacārī samāhitaḥ 03083033c trirātram uṣitaḥ snātvā aśvamedhaphalaṁ labhet 03083034a tato devahrade ramye kr̥ṣṇaveṇṇājalodbhave 03083034c jātimātrahrade caiva tathā kanyāśrame nr̥pa 03083035a yatra kratuśatair iṣṭvā devarājo divaṁ gataḥ 03083035c agniṣṭomaśataṁ vinded gamanād eva bhārata 03083036a sarvadevahrade snātvā gosahasraphalaṁ labhet 03083036c jātimātrahrade snātvā bhavej jātismaro naraḥ 03083037a tato ’vāpya mahāpuṇyāṁ payoṣṇīṁ saritāṁ varām 03083037c pitr̥devārcanarato gosahasraphalaṁ labhet 03083038a daṇḍakāraṇyam āsādya mahārāja upaspr̥śet 03083038c gosahasraphalaṁ tatra snātamātrasya bhārata 03083039a śarabhaṅgāśramaṁ gatvā śukasya ca mahātmanaḥ 03083039c na durgatim avāpnoti punāti ca kulaṁ naraḥ 03083040a tataḥ śūrpārakaṁ gacchej jāmadagnyaniṣevitam 03083040c rāmatīrthe naraḥ snātvā vindyād bahu suvarṇakam 03083041a saptagodāvare snātvā niyato niyatāśanaḥ 03083041c mahat puṇyam avāpnoti devalokaṁ ca gacchati 03083042a tato devapathaṁ gacchen niyato niyatāśanaḥ 03083042c devasatrasya yat puṇyaṁ tad avāpnoti mānavaḥ 03083043a tuṅgakāraṇyam āsādya brahmacārī jitendriyaḥ 03083043c vedān adhyāpayat tatra r̥ṣiḥ sārasvataḥ purā 03083044a tatra vedān pranaṣṭāṁs tu muner aṅgirasaḥ sutaḥ 03083044c upaviṣṭo maharṣīṇām uttarīyeṣu bhārata 03083045a oṁkāreṇa yathānyāyaṁ samyag uccāritena ca 03083045c yena yat pūrvam abhyastaṁ tat tasya samupasthitam 03083046a r̥ṣayas tatra devāś ca varuṇo ’gniḥ prajāpatiḥ 03083046c harir nārāyaṇo devo mahādevas tathaiva ca 03083047a pitāmahaś ca bhagavān devaiḥ saha mahādyutiḥ 03083047c bhr̥guṁ niyojayām āsa yājanārthe mahādyutim 03083048a tataḥ sa cakre bhagavān r̥ṣīṇāṁ vidhivat tadā 03083048c sarveṣāṁ punar ādhānaṁ vidhidr̥ṣṭena karmaṇā 03083049a ājyabhāgena vai tatra tarpitās tu yathāvidhi 03083049c devās tribhuvaṇaṁ yātā r̥ṣayaś ca yathāsukham 03083050a tad araṇyaṁ praviṣṭasya tuṅgakaṁ rājasattama 03083050c pāpaṁ praṇaśyate sarvaṁ striyo vā puruṣasya vā 03083051a tatra māsaṁ vased dhīro niyato niyatāśanaḥ 03083051c brahmalokaṁ vrajed rājan punīte ca kulaṁ naraḥ 03083052a medhāvikaṁ samāsādya pitr̥̄n devāṁś ca tarpayet 03083052c agniṣṭomam avāpnoti smr̥tiṁ medhāṁ ca vindati 03083053a tataḥ kālaṁjaraṁ gatvā parvataṁ lokaviśrutam 03083053c tatra devahrade snātvā gosahasraphalaṁ labhet 03083054a ātmānaṁ sādhayet tatra girau kālaṁjare nr̥pa 03083054c svargaloke mahīyeta naro nāsty atra saṁśayaḥ 03083055a tato girivaraśreṣṭhe citrakūṭe viśāṁ pate 03083055c mandākinīṁ samāsādya nadīṁ pāpapramocanīm 03083056a tatrābhiṣekaṁ kurvāṇaḥ pitr̥devārcane rataḥ 03083056c aśvamedham avāpnoti gatiṁ ca paramāṁ vrajet 03083057a tato gaccheta rājendra bhartr̥sthānam anuttamam 03083057c yatra devo mahāseno nityaṁ saṁnihito nr̥paḥ 03083058a pumāṁs tatra naraśreṣṭha gamanād eva sidhyati 03083058c koṭitīrthe naraḥ snātvā gosahasraphalaṁ labhet 03083059a pradakṣiṇam upāvr̥tya jyeṣṭhasthānaṁ vrajen naraḥ 03083059c abhigamya mahādevaṁ virājati yathā śaśī 03083060a tatra kūpo mahārāja viśruto bharatarṣabha 03083060c samudrās tatra catvāro nivasanti yudhiṣṭhira 03083061a tatropaspr̥śya rājendra kr̥tvā cāpi pradakṣiṇam 03083061c niyatātmā naraḥ pūto gaccheta paramāṁ gatim 03083062a tato gacchet kuruśreṣṭha śr̥ṅgaverapuraṁ mahat 03083062c yatra tīrṇo mahārāja rāmo dāśarathiḥ purā 03083063a gaṅgāyāṁ tu naraḥ snātvā brahmacārī samāhitaḥ 03083063c vidhūtapāpmā bhavati vājapeyaṁ ca vindati 03083064a abhigamya mahādevam abhyarcya ca narādhipa 03083064c pradakṣiṇam upāvr̥tya gāṇapatyam avāpnuyāt 03083065a tato gaccheta rājendra prayāgam r̥ṣisaṁstutam 03083065c yatra brahmādayo devā diśaś ca sadigīśvarāḥ 03083066a lokapālāś ca sādhyāś ca nairr̥tāḥ pitaras tathā 03083066c sanatkumārapramukhās tathaiva paramarṣayaḥ 03083067a aṅgiraḥpramukhāś caiva tathā brahmarṣayo ’pare 03083067c tathā nāgāḥ suparṇāś ca siddhāś cakracarās tathā 03083068a saritaḥ sāgarāś caiva gandharvāpsarasas tathā 03083068c hariś ca bhagavān āste prajāpatipuraskr̥taḥ 03083069a tatra trīṇy agnikuṇḍāni yeṣāṁ madhye ca jāhnavī 03083069c prayāgād abhiniṣkrāntā sarvatīrthapuraskr̥tā 03083070a tapanasya sutā tatra triṣu lokeṣu viśrutā 03083070c yamunā gaṅgayā sārdhaṁ saṁgatā lokapāvanī 03083071a gaṅgāyamunayor madhyaṁ pr̥thivyā jaghanaṁ smr̥tam 03083071c prayāgaṁ jaghanasyāntam upastham r̥ṣayo viduḥ 03083072a prayāgaṁ sapratiṣṭhānaṁ kambalāśvatarau tathā 03083072c tīrthaṁ bhogavatī caiva vedī proktā prajāpateḥ 03083073a tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira 03083073c prajāpatim upāsante r̥ṣayaś ca mahāvratāḥ 03083073e yajante kratubhir devās tathā cakracarā nr̥pa 03083074a tataḥ puṇyatamaṁ nāsti triṣu lokeṣu bhārata 03083074c prayāgaḥ sarvatīrthebhyaḥ prabhavaty adhikaṁ vibho 03083075a śravaṇāt tasya tīrthasya nāmasaṁkīrtanād api 03083075c mr̥ttikālambhanād vāpi naraḥ pāpāt pramucyate 03083076a tatrābhiṣekaṁ yaḥ kuryāt saṁgame saṁśitavrataḥ 03083076c puṇyaṁ sa phalam āpnoti rājasūyāśvamedhayoḥ 03083077a eṣā yajanabhūmir hi devānām api satkr̥tā 03083077c tatra dattaṁ sūkṣmam api mahad bhavati bhārata 03083078a na vedavacanāt tāta na lokavacanād api 03083078c matir utkramaṇīyā te prayāgamaraṇaṁ prati 03083079a daśa tīrthasahasrāṇi ṣaṣṭikoṭyas tathāparāḥ 03083079c yeṣāṁ sāṁnidhyam atraiva kīrtitaṁ kurunandana 03083080a cāturvede ca yat puṇyaṁ satyavādiṣu caiva yat 03083080c snāta eva tadāpnoti gaṅgāyamunasaṁgame 03083081a tatra bhogavatī nāma vāsukes tīrtham uttamam 03083081c tatrābhiṣekaṁ yaḥ kuryāt so ’śvamedham avāpnuyāt 03083082a tatra haṁsaprapatanaṁ tīrthaṁ trailokyaviśrutam 03083082c daśāśvamedhikaṁ caiva gaṅgāyāṁ kurunandana 03083083a yatra gaṅgā mahārāja sa deśas tat tapovanam 03083083c siddhakṣetraṁ tu taj jñeyaṁ gaṅgātīrasamāśritam 03083084a idaṁ satyaṁ dvijātīnāṁ sādhūnām ātmajasya ca 03083084c suhr̥dāṁ ca japet karṇe śiṣyasyānugatasya ca 03083085a idaṁ dharmyam idaṁ puṇyam idaṁ medhyam idaṁ sukham 03083085c idaṁ svargyam idaṁ ramyam idaṁ pāvanam uttamam 03083086a maharṣīṇām idaṁ guhyaṁ sarvapāpapramocanam 03083086c adhītya dvijamadhye ca nirmalatvam avāpnuyāt 03083087a yaś cedaṁ śr̥ṇuyān nityaṁ tīrthapuṇyaṁ sadā śuciḥ 03083087c jātīḥ sa smarate bahvīr nākapr̥ṣṭhe ca modate 03083088a gamyāny api ca tīrthāni kīrtitāny agamāni ca 03083088c manasā tāni gaccheta sarvatīrthasamīkṣayā 03083089a etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ 03083089c r̥ṣibhir devakalpaiś ca śritāni sukr̥taiṣibhiḥ 03083090a evaṁ tvam api kauravya vidhinānena suvrata 03083090c vraja tīrthāni niyataḥ puṇyaṁ puṇyena vardhate 03083091a bhāvitaiḥ kāraṇaiḥ pūrvam āstikyāc chrutidarśanāt 03083091c prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ 03083092a nāvrato nākr̥tātmā ca nāśucir na ca taskaraḥ 03083092c snāti tīrtheṣu kauravya na ca vakramatir naraḥ 03083093a tvayā tu samyagvr̥ttena nityaṁ dharmārthadarśinā 03083093c pitaras tāritās tāta sarve ca prapitāmahāḥ 03083094a pitāmahapurogāś ca devāḥ sarṣigaṇā nr̥pa 03083094c tava dharmeṇa dharmajña nityam evābhitoṣitāḥ 03083095a avāpsyasi ca lokān vai vasūnāṁ vāsavopama 03083095c kīrtiṁ ca mahatīṁ bhīṣma prāpsyase bhuvi śāśvatīm 03083096 nārada uvāca 03083096a evam uktvābhyanujñāpya pulastyo bhagavān r̥ṣiḥ 03083096c prītaḥ prītena manasā tatraivāntaradhīyata 03083097a bhīṣmaś ca kuruśārdūla śāstratattvārthadarśivān 03083097c pulastyavacanāc caiva pr̥thivīm anucakrame 03083098a anena vidhinā yas tu pr̥thivīṁ saṁcariṣyati 03083098c aśvamedhaśatasyāgryaṁ phalaṁ pretya sa bhokṣyate 03083099a ataś cāṣṭaguṇaṁ pārtha prāpsyase dharmam uttamam 03083099c netā ca tvam r̥ṣīn yasmāt tena te ’ṣṭaguṇaṁ phalam 03083100a rakṣogaṇāvakīrṇāni tīrthāny etāni bhārata 03083100c na gatir vidyate ’nyasya tvām r̥te kurunandana 03083101a idaṁ devarṣicaritaṁ sarvatīrthārthasaṁśritam 03083101c yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate 03083102a r̥ṣimukhyāḥ sadā yatra vālmīkis tv atha kāśyapaḥ 03083102c ātreyas tv atha kauṇḍinyo viśvāmitro ’tha gautamaḥ 03083103a asito devalaś caiva mārkaṇḍeyo ’tha gālavaḥ 03083103c bharadvājo vasiṣṭhaś ca munir uddālakas tathā 03083104a śaunakaḥ saha putreṇa vyāsaś ca japatāṁ varaḥ 03083104c durvāsāś ca muniśreṣṭho gālavaś ca mahātapāḥ 03083105a ete r̥ṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ 03083105c ebhiḥ saha mahārāja tīrthāny etāny anuvraja 03083106a eṣa vai lomaśo nāma devarṣir amitadyutiḥ 03083106c sameṣyati tvayā caiva tena sārdham anuvraja 03083107a mayā ca saha dharmajña tīrthāny etāny anuvraja 03083107c prāpsyase mahatīṁ kīrtiṁ yathā rājā mahābhiṣaḥ 03083108a yathā yayātir dharmātmā yathā rājā purūravāḥ 03083108c tathā tvaṁ kuruśārdūla svena dharmeṇa śobhase 03083109a yathā bhagīratho rājā yathā rāmaś ca viśrutaḥ 03083109c tathā tvaṁ sarvarājabhyo bhrājase raśmivān iva 03083110a yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ 03083110c yathā vainyo mahātejās tathā tvam api viśrutaḥ 03083111a yathā ca vr̥trahā sarvān sapatnān nirdahat purā 03083111c tathā śatrukṣayaṁ kr̥tvā prajās tvaṁ pālayiṣyasi 03083112a svadharmavijitām urvīṁ prāpya rājīvalocana 03083112c khyātiṁ yāsyasi dharmeṇa kārtavīryārjuno yathā 03083113 vaiśaṁpāyana uvāca 03083113a evam āśvāsya rājānaṁ nārado bhagavān r̥ṣiḥ 03083113c anujñāpya mahātmānaṁ tatraivāntaradhīyata 03083114a yudhiṣṭhiro ’pi dharmātmā tam evārthaṁ vicintayan 03083114c tīrthayātrāśrayaṁ puṇyam r̥ṣīṇāṁ pratyavedayat 03084001 vaiśaṁpāyana uvāca 03084001a bhrātr̥̄ṇāṁ matam ājñāya nāradasya ca dhīmataḥ 03084001c pitāmahasamaṁ dhaumyaṁ prāha rājā yudhiṣṭhiraḥ 03084002a mayā sa puruṣavyāghro jiṣṇuḥ satyaparākramaḥ 03084002c astrahetor mahābāhur amitātmā vivāsitaḥ 03084003a sa hi vīro ’nuraktaś ca samarthaś ca tapodhana 03084003c kr̥tī ca bhr̥śam apy astre vāsudeva iva prabhuḥ 03084004a ahaṁ hy etāv ubhau brahman kr̥ṣṇāv arinighātinau 03084004c abhijānāmi vikrāntau tathā vyāsaḥ pratāpavān 03084004e triyugau puṇḍarīkākṣau vāsudevadhanaṁjayau 03084005a nārado ’pi tathā veda so ’py aśaṁsat sadā mama 03084005c tathāham api jānāmi naranārāyaṇāv r̥ṣī 03084006a śakto ’yam ity ato matvā mayā saṁpreṣito ’rjunaḥ 03084006c indrād anavaraḥ śaktaḥ surasūnuḥ surādhipam 03084006e draṣṭum astrāṇi cādātum indrād iti vivāsitaḥ 03084007a bhīṣmadroṇāv atirathau kr̥po drauṇiś ca durjayaḥ 03084007c dhr̥tarāṣṭrasya putreṇa vr̥tā yudhi mahābalāḥ 03084007e sarve vedavidaḥ śūrāḥ sarve ’strakuśalās tathā 03084008a yoddhukāmaś ca pārthena satataṁ yo mahābalaḥ 03084008c sa ca divyāstravit karṇaḥ sūtaputro mahārathaḥ 03084009a so ’śvavegānilabalaḥ śarārcis talanisvanaḥ 03084009c rajodhūmo ’strasaṁtāpo dhārtarāṣṭrāniloddhataḥ 03084010a nisr̥ṣṭa iva kālena yugāntajvalano yathā 03084010c mama sainyamayaṁ kakṣaṁ pradhakṣyati na saṁśayaḥ 03084011a taṁ sa kr̥ṣṇāniloddhūto divyāstrajalado mahān 03084011c śvetavājibalākābhr̥d gāṇḍīvendrāyudhojjvalaḥ 03084012a satataṁ śaradhārābhiḥ pradīptaṁ karṇapāvakam 03084012c udīrṇo ’rjunamegho ’yaṁ śamayiṣyati saṁyuge 03084013a sa sākṣād eva sarvāṇi śakrāt parapuraṁjayaḥ 03084013c divyāny astrāṇi bībhatsus tattvataḥ pratipatsyate 03084014a alaṁ sa teṣāṁ sarveṣām iti me dhīyate matiḥ 03084014c nāsti tv atikriyā tasya raṇe ’rīṇāṁ pratikriyā 03084015a taṁ vayaṁ pāṇḍavaṁ sarve gr̥hītāstraṁ dhanaṁjayam 03084015c draṣṭāro na hi bībhatsur bhāram udyamya sīdati 03084016a vayaṁ tu tam r̥te vīraṁ vane ’smin dvipadāṁ vara 03084016c avadhānaṁ na gacchāmaḥ kāmyake saha kr̥ṣṇayā 03084017a bhavān anyad vanaṁ sādhu bahvannaṁ phalavac chuci 03084017c ākhyātu ramaṇīyaṁ ca sevitaṁ puṇyakarmabhiḥ 03084018a yatra kaṁ cid vayaṁ kālaṁ vasantaḥ satyavikramam 03084018c pratīkṣāmo ’rjunaṁ vīraṁ varṣakāmā ivāmbudam 03084019a vividhān āśramān kāṁś cid dvijātibhyaḥ pariśrutān 03084019c sarāṁsi saritaś caiva ramaṇīyāṁś ca parvatān 03084020a ācakṣva na hi no brahman rocate tam r̥te ’rjunam 03084020c vane ’smin kāmyake vāso gacchāmo ’nyāṁ diśaṁ prati 03085001 vaiśaṁpāyana uvāca 03085001a tān sarvān utsukān dr̥ṣṭvā pāṇḍavān dīnacetasaḥ 03085001c āśvāsayaṁs tadā dhaumyo br̥haspatisamo ’bravīt 03085002a brāhmaṇānumatān puṇyān āśramān bharatarṣabha 03085002c diśas tīrthāni śailāṁś ca śr̥ṇu me gadato nr̥pa 03085003a pūrvaṁ prācīṁ diśaṁ rājan rājarṣigaṇasevitām 03085003c ramyāṁ te kīrtayiṣyāmi yudhiṣṭhira yathāsmr̥ti 03085004a tasyāṁ devarṣijuṣṭāyāṁ naimiṣaṁ nāma bhārata 03085004c yatra tīrthāni devānāṁ supuṇyāni pr̥thak pr̥thak 03085005a yatra sā gomatī puṇyā ramyā devarṣisevitā 03085005c yajñabhūmiś ca devānāṁ śāmitraṁ ca vivasvataḥ 03085006a tasyāṁ girivaraḥ puṇyo gayo rājarṣisatkr̥taḥ 03085006c śivaṁ brahmasaro yatra sevitaṁ tridaśarṣibhiḥ 03085007a yadarthaṁ puruṣavyāghra kīrtayanti purātanāḥ 03085007c eṣṭavyā bahavaḥ putrā yady eko ’pi gayāṁ vrajet 03085008a mahānadī ca tatraiva tathā gayaśiro ’nagha 03085008c yatrāsau kīrtyate viprair akṣayyakaraṇo vaṭaḥ 03085008e yatra dattaṁ pitr̥bhyo ’nnam akṣayyaṁ bhavati prabho 03085009a sā ca puṇyajalā yatra phalgunāmā mahānadī 03085009c bahumūlaphalā cāpi kauśikī bharatarṣabha 03085009e viśvāmitro ’bhyagād yatra brāhmaṇatvaṁ tapodhanaḥ 03085010a gaṅgā yatra nadī puṇyā yasyās tīre bhagīrathaḥ 03085010c ayajat tāta bahubhiḥ kratubhir bhūridakṣiṇaiḥ 03085011a pāñcāleṣu ca kauravya kathayanty utpalāvatam 03085011c viśvāmitro ’yajad yatra śakreṇa saha kauśikaḥ 03085011e yatrānuvaṁśaṁ bhagavāñ jāmadagnyas tathā jagau 03085012a viśvāmitrasya tāṁ dr̥ṣṭvā vibhūtim atimānuṣīm 03085012c kanyakubje ’pibat somam indreṇa saha kauśikaḥ 03085012e tataḥ kṣatrād apākrāmad brāhmaṇo ’smīti cābravīt 03085013a pavitram r̥ṣibhir juṣṭaṁ puṇyaṁ pāvanam uttamam 03085013c gaṅgāyamunayor vīra saṁgamaṁ lokaviśrutam 03085014a yatrāyajata bhūtātmā pūrvam eva pitāmahaḥ 03085014c prayāgam iti vikhyātaṁ tasmād bharatasattama 03085015a agastyasya ca rājendra tatrāśramavaro mahān 03085015c hiraṇyabinduḥ kathito girau kālaṁjare nr̥pa 03085016a atyanyān parvatān rājan puṇyo girivaraḥ śivaḥ 03085016c mahendro nāma kauravya bhārgavasya mahātmanaḥ 03085017a ayajad yatra kaunteya pūrvam eva pitāmahaḥ 03085017c yatra bhāgīrathī puṇyā sadasyāsīd yudhiṣṭhira 03085018a yatrāsau brahmaśāleti puṇyā khyātā viśāṁ pate 03085018c dhūtapāpmabhir ākīrṇā puṇyaṁ tasyāś ca darśanam 03085019a pavitro maṅgalīyaś ca khyāto loke sanātanaḥ 03085019c kedāraś ca mataṅgasya mahān āśrama uttamaḥ 03085020a kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ 03085020c naiṣadhas tr̥ṣito yatra jalaṁ śarma ca labdhavān 03085021a yatra devavanaṁ ramyaṁ tāpasair upaśobhitam 03085021c bāhudā ca nadī yatra nandā ca girimūrdhani 03085022a tīrthāni saritaḥ śailāḥ puṇyāny āyatanāni ca 03085022c prācyāṁ diśi mahārāja kīrtitāni mayā tava 03085023a tisr̥ṣv anyāsu puṇyāni dikṣu tīrthāni me śr̥ṇu 03085023c saritaḥ parvatāṁś caiva puṇyāny āyatanāni ca 03086001 dhaumya uvāca 03086001a dakṣiṇasyāṁ tu puṇyāni śr̥ṇu tīrthāni bhārata 03086001c vistareṇa yathābuddhi kīrtyamānāni bhārata 03086002a yasyām ākhyāyate puṇyā diśi godāvarī nadī 03086002c bahvārāmā bahujalā tāpasācaritā śubhā 03086003a veṇṇā bhīmarathī cobhe nadyau pāpabhayāpahe 03086003c mr̥gadvijasamākīrṇe tāpasālayabhūṣite 03086004a rājarṣes tatra ca sarin nr̥gasya bharatarṣabha 03086004c ramyatīrthā bahujalā payoṣṇī dvijasevitā 03086005a api cātra mahāyogī mārkaṇḍeyo mahātapāḥ 03086005c anuvaṁśyāṁ jagau gāthāṁ nr̥gasya dharaṇīpateḥ 03086006a nr̥gasya yajamānasya pratyakṣam iti naḥ śrutam 03086006c amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ 03086007a māṭharasya vanaṁ puṇyaṁ bahumūlaphalaṁ śivam 03086007c yūpaś ca bharataśreṣṭha varuṇasrotase girau 03086008a praveṇyuttarapārśve tu puṇye kaṇvāśrame tathā 03086008c tāpasānām araṇyāni kīrtitāni yathāśruti 03086009a vedī śūrpārake tāta jamadagner mahātmanaḥ 03086009c ramyā pāṣāṇatīrthā ca puraścandrā ca bhārata 03086010a aśokatīrthaṁ martyeṣu kaunteya bahulāśramam 03086010c agastyatīrthaṁ pāṇḍyeṣu vāruṇaṁ ca yudhiṣṭhira 03086011a kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣv eva nararṣabha 03086011c tāmraparṇīṁ tu kaunteya kīrtayiṣyāmi tāṁ śr̥ṇu 03086012a yatra devais tapas taptaṁ mahad icchadbhir āśrame 03086012c gokarṇam iti vikhyātaṁ triṣu lokeṣu bhārata 03086013a śītatoyo bahujalaḥ puṇyas tāta śivaś ca saḥ 03086013c hradaḥ paramaduṣprāpo mānuṣair akr̥tātmabhiḥ 03086014a tatraiva tr̥ṇasomāgneḥ saṁpannaphalamūlavān 03086014c āśramo ’gastyaśiṣyasya puṇyo devasabhe girau 03086015a vaiḍūryaparvatas tatra śrīmān maṇimayaḥ śivaḥ 03086015c agastyasyāśramaś caiva bahumūlaphalodakaḥ 03086016a surāṣṭreṣv api vakṣyāmi puṇyāny āyatanāni ca 03086016c āśramān saritaḥ śailān sarāṁsi ca narādhipa 03086017a camasonmajjanaṁ viprās tatrāpi kathayanty uta 03086017c prabhāsaṁ codadhau tīrthaṁ tridaśānāṁ yudhiṣṭhira 03086018a tatra piṇḍārakaṁ nāma tāpasācaritaṁ śubham 03086018c ujjayantaś ca śikharī kṣipraṁ siddhikaro mahān 03086019a tatra devarṣivaryeṇa nāradenānukīrtitaḥ 03086019c purāṇaḥ śrūyate ślokas taṁ nibodha yudhiṣṭhira 03086020a puṇye girau surāṣṭreṣu mr̥gapakṣiniṣevite 03086020c ujjayante sma taptāṅgo nākapr̥ṣṭhe mahīyate 03086021a puṇyā dvāravatī tatra yatrāste madhusūdanaḥ 03086021c sākṣād devaḥ purāṇo ’sau sa hi dharmaḥ sanātanaḥ 03086022a ye ca vedavido viprā ye cādhyātmavido janāḥ 03086022c te vadanti mahātmānaṁ kr̥ṣṇaṁ dharmaṁ sanātanam 03086023a pavitrāṇāṁ hi govindaḥ pavitraṁ param ucyate 03086023c puṇyānām api puṇyo ’sau maṅgalānāṁ ca maṅgalam 03086024a trailokyaṁ puṇḍarīkākṣo devadevaḥ sanātanaḥ 03086024c āste harir acintyātmā tatraiva madhusūdanaḥ 03087001 dhaumya uvāca 03087001a avantiṣu pratīcyāṁ vai kīrtayiṣyāmi te diśi 03087001c yāni tatra pavitrāṇi puṇyāny āyatanāni ca 03087002a priyaṅgvāmravanopetā vānīravanamālinī 03087002c pratyaksrotā nadī puṇyā narmadā tatra bhārata 03087003a niketaḥ khyāyate puṇyo yatra viśravaso muneḥ 03087003c jajñe dhanapatir yatra kubero naravāhanaḥ 03087004a vaiḍūryaśikharo nāma puṇyo girivaraḥ śubhaḥ 03087004c divyapuṣpaphalās tatra pādapā haritacchadāḥ 03087005a tasya śailasya śikhare saras tatra ca dhīmataḥ 03087005c praphullanalinaṁ rājan devagandharvasevitam 03087006a bahvāścaryaṁ mahārāja dr̥śyate tatra parvate 03087006c puṇye svargopame divye nityaṁ devarṣisevite 03087007a hradinī puṇyatīrthā ca rājarṣes tatra vai sarit 03087007c viśvāmitranadī pārā puṇyā parapuraṁjaya 03087008a yasyās tīre satāṁ madhye yayātir nahuṣātmajaḥ 03087008c papāta sa punar lokām̐l lebhe dharmān sanātanān 03087009a tatra puṇyahradas tāta mainākaś caiva parvataḥ 03087009c bahumūlaphalo vīra asito nāma parvataḥ 03087010a āśramaḥ kakṣasenasya puṇyas tatra yudhiṣṭhira 03087010c cyavanasyāśramaś caiva khyātaḥ sarvatra pāṇḍava 03087010e tatrālpenaiva sidhyanti mānavās tapasā vibho 03087011a jambūmārgo mahārāja r̥ṣīṇāṁ bhāvitātmanām 03087011c āśramaḥ śāmyatāṁ śreṣṭha mr̥gadvijagaṇāyutaḥ 03087012a tataḥ puṇyatamā rājan satataṁ tāpasāyutā 03087012c ketumālā ca medhyā ca gaṅgāraṇyaṁ ca bhūmipa 03087012e khyātaṁ ca saindhavāraṇyaṁ puṇyaṁ dvijaniṣevitam 03087013a pitāmahasaraḥ puṇyaṁ puṣkaraṁ nāma bhārata 03087013c vaikhānasānāṁ siddhānām r̥ṣīṇām āśramaḥ priyaḥ 03087014a apy atra saṁstavārthāya prajāpatir atho jagau 03087014c puṣkareṣu kuruśreṣṭha gāthāṁ sukr̥tināṁ vara 03087015a manasāpy abhikāmasya puṣkarāṇi manasvinaḥ 03087015c pāpāṇi vipraṇaśyanti nākapr̥ṣṭhe ca modate 03088001 dhaumya uvāca 03088001a udīcyāṁ rājaśārdūla diśi puṇyāni yāni vai 03088001c tāni te kīrtayiṣyāmi puṇyāny āyatanāni ca 03088002a sarasvatī puṇyavahā hradinī vanamālinī 03088002c samudragā mahāvegā yamunā yatra pāṇḍava 03088003a tatra puṇyatamaṁ tīrthaṁ plakṣāvataraṇaṁ śivam 03088003c yatra sārasvatair iṣṭvā gacchanty avabhr̥thaṁ dvijāḥ 03088004a puṇyaṁ cākhyāyate divyaṁ śivam agniśiro ’nagha 03088004c sahadevo ’yajad yatra śamyākṣepeṇa bhārata 03088005a etasminn eva cārtheyam indragītā yudhiṣṭhira 03088005c gāthā carati loke ’smin gīyamānā dvijātibhiḥ 03088006a agnayaḥ sahadevena ye citā yamunām anu 03088006c śataṁ śatasahasrāṇi sahasraśatadakṣiṇāḥ 03088007a tatraiva bharato rājā cakravartī mahāyaśāḥ 03088007c viṁśatiṁ sapta cāṣṭau ca hayamedhān upāharat 03088008a kāmakr̥d yo dvijātīnāṁ śrutas tāta mayā purā 03088008c atyantam āśramaḥ puṇyaḥ sarakas tasya viśrutaḥ 03088009a sarasvatī nadī sadbhiḥ satataṁ pārtha pūjitā 03088009c vālakhilyair mahārāja yatreṣṭam r̥ṣibhiḥ purā 03088010a dr̥ṣadvatī puṇyatamā tatra khyātā yudhiṣṭhira 03088010c tatra vaivarṇyavarṇau ca supuṇyau manujādhipa 03088011a vedajñau vedaviditau vidyāvedavidāv ubhau 03088011c yajantau kratubhir nityaṁ puṇyair bharatasattama 03088012a sametya bahuśo devāḥ sendrāḥ savaruṇāḥ purā 03088012c viśākhayūpe ’tapyanta tasmāt puṇyatamaḥ sa vai 03088013a r̥ṣir mahān mahābhāgo jamadagnir mahāyaśāḥ 03088013c palāśakeṣu puṇyeṣu ramyeṣv ayajatābhibhūḥ 03088014a yatra sarvāḥ saricchreṣṭhāḥ sākṣāt tam r̥ṣisattamam 03088014c svaṁ svaṁ toyam upādāya parivāryopatasthire 03088015a api cātra mahārāja svayaṁ viśvāvasur jagau 03088015c imaṁ ślokaṁ tadā vīra prekṣya vīryaṁ mahātmanaḥ 03088016a yajamānasya vai devāñ jamadagner mahātmanaḥ 03088016c āgamya saritaḥ sarvā madhunā samatarpayan 03088017a gandharvayakṣarakṣobhir apsarobhiś ca śobhitam 03088017c kirātakiṁnarāvāsaṁ śailaṁ śikhariṇāṁ varam 03088018a bibheda tarasā gaṅgā gaṅgādvāre yudhiṣṭhira 03088018c puṇyaṁ tat khyāyate rājan brahmarṣigaṇasevitam 03088019a sanatkumāraḥ kauravya puṇyaṁ kanakhalaṁ tathā 03088019c parvataś ca purur nāma yatra jātaḥ purūravāḥ 03088020a bhr̥gur yatra tapas tepe maharṣigaṇasevitaḥ 03088020c sa rājann āśramaḥ khyāto bhr̥gutuṅgo mahāgiriḥ 03088021a yac ca bhūtaṁ bhaviṣyac ca bhavac ca puruṣarṣabha 03088021c nārāyaṇaḥ prabhur viṣṇuḥ śāśvataḥ puruṣottamaḥ 03088022a tasyātiyaśasaḥ puṇyāṁ viśālāṁ badarīm anu 03088022c āśramaḥ khyāyate puṇyas triṣu lokeṣu viśrutaḥ 03088023a uṣṇatoyavahā gaṅgā śītatoyavahāparā 03088023c suvarṇasikatā rājan viśālāṁ badarīm anu 03088024a r̥ṣayo yatra devāś ca mahābhāgā mahaujasaḥ 03088024c prāpya nityaṁ namasyanti devaṁ nārāyaṇaṁ vibhum 03088025a yatra nārāyaṇo devaḥ paramātmā sanātanaḥ 03088025c tatra kr̥tsnaṁ jagat pārtha tīrthāny āyatanāni ca 03088026a tat puṇyaṁ tat paraṁ brahma tat tīrthaṁ tat tapovanam 03088026c tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ 03088027a ādidevo mahāyogī yatrāste madhusūdanaḥ 03088027c puṇyānām api tat puṇyaṁ tatra te saṁśayo ’stu mā 03088028a etāni rājan puṇyāni pr̥thivyāṁ pr̥thivīpate 03088028c kīrtitāni naraśreṣṭha tīrthāny āyatanāni ca 03088029a etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ 03088029c r̥ṣibhir brahmakalpaiś ca sevitāni mahātmabhiḥ 03088030a caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ 03088030c bhrātr̥bhiś ca mahābhāgair utkaṇṭhāṁ vijahiṣyasi 03089001 vaiśaṁpāyana uvāca 03089001a evaṁ saṁbhāṣamāṇe tu dhaumye kauravanandana 03089001c lomaśaḥ sumahātejā r̥ṣis tatrājagāma ha 03089002a taṁ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāś ca te 03089002c udatiṣṭhan mahābhāgaṁ divi śakram ivāmarāḥ 03089003a tam abhyarcya yathānyāyaṁ dharmarājo yudhiṣṭhiraḥ 03089003c papracchāgamane hetum aṭane ca prayojanam 03089004a sa pr̥ṣṭaḥ pāṇḍuputreṇa prīyamāṇo mahāmanāḥ 03089004c uvāca ślakṣṇayā vācā harṣayann iva pāṇḍavān 03089005a saṁcarann asmi kaunteya sarvalokān yadr̥cchayā 03089005c gataḥ śakrasya sadanaṁ tatrāpaśyaṁ sureśvaram 03089006a tava ca bhrātaraṁ vīram apaśyaṁ savyasācinam 03089006c śakrasyārdhāsanagataṁ tatra me vismayo mahān 03089006e āsīt puruṣaśārdūla dr̥ṣṭvā pārthaṁ tathāgatam 03089007a āha māṁ tatra deveśo gaccha pāṇḍusutān iti 03089007c so ’ham abhyāgataḥ kṣipraṁ didr̥kṣus tvāṁ sahānujam 03089008a vacanāt puruhūtasya pārthasya ca mahātmanaḥ 03089008c ākhyāsye te priyaṁ tāta mahat pāṇḍavanandana 03089009a bhrātr̥bhiḥ sahito rājan kr̥ṣṇayā caiva tac chr̥ṇu 03089009c yat tvayokto mahābāhur astrārthaṁ pāṇḍavarṣabha 03089010a tad astram āptaṁ pārthena rudrād apratimaṁ mahat 03089010c yat tad brahmaśiro nāma tapasā rudram āgatam 03089011a amr̥tād utthitaṁ raudraṁ tal labdhaṁ savyasācinā 03089011c tat samantraṁ sasaṁhāraṁ saprāyaścittamaṅgalam 03089012a vajraṁ cānyāni cāstrāṇi daṇḍādīni yudhiṣṭhira 03089012c yamāt kuberād varuṇād indrāc ca kurunandana 03089012e astrāṇy adhītavān pārtho divyāny amitavikramaḥ 03089013a viśvāvasoś ca tanayād gītaṁ nr̥ttaṁ ca sāma ca 03089013c vāditraṁ ca yathānyāyaṁ pratyavindad yathāvidhi 03089014a evaṁ kr̥tāstraḥ kaunteyo gāndharvaṁ vedam āptavān 03089014c sukhaṁ vasati bībhatsur anujasyānujas tava 03089015a yadarthaṁ māṁ suraśreṣṭha idaṁ vacanam abravīt 03089015c tac ca te kathayiṣyāmi yudhiṣṭhira nibodha me 03089016a bhavān manuṣyalokāya gamiṣyati na saṁśayaḥ 03089016c brūyād yudhiṣṭhiraṁ tatra vacanān me dvijottama 03089017a āgamiṣyati te bhrātā kr̥tāstraḥ kṣipram arjunaḥ 03089017c surakāryaṁ mahat kr̥tvā yad āśakyaṁ divaukasaiḥ 03089018a tapasā tu tvam ātmānaṁ bhrātr̥bhiḥ saha yojaya 03089018c tapaso hi paraṁ nāsti tapasā vindate mahat 03089019a ahaṁ ca karṇaṁ jānāmi yathāvad bharatarṣabha 03089019c na sa pārthasya saṁgrāme kalām arhati ṣoḍaśīm 03089020a yac cāpi te bhayaṁ tasmān manasistham ariṁdama 03089020c tac cāpy apahariṣyāmi savyasācāv ihāgate 03089021a yac ca te mānasaṁ vīra tīrthayātrām imāṁ prati 03089021c tac ca te lomaśaḥ sarvaṁ kathayiṣyaty asaṁśayam 03089022a yac ca kiṁ cit tapoyuktaṁ phalaṁ tīrtheṣu bhārata 03089022c maharṣir eṣa yad brūyāt tac chraddheyam ananyathā 03090001 lomaśa uvāca 03090001a dhanaṁjayena cāpy uktaṁ yat tac chr̥ṇu yudhiṣṭhira 03090001c yudhiṣṭhiraṁ bhrātaraṁ me yojayer dharmyayā śriyā 03090002a tvaṁ hi dharmān parān vettha tapāṁsi ca tapodhana 03090002c śrīmatāṁ cāpi jānāsi rājñāṁ dharmaṁ sanātanam 03090003a sa bhavān yat paraṁ veda pāvanaṁ puruṣān prati 03090003c tena saṁyojayethās tvaṁ tīrthapuṇyena pāṇḍavam 03090004a yathā tīrthāni gaccheta gāś ca dadyāt sa pārthivaḥ 03090004c tathā sarvātmanā kāryam iti māṁ vijayo ’bravīt 03090005a bhavatā cānugupto ’sau caret tīrthāni sarvaśaḥ 03090005c rakṣobhyo rakṣitavyaś ca durgeṣu viṣameṣu ca 03090006a dadhīca iva devendraṁ yathā cāpy aṅgirā ravim 03090006c tathā rakṣasva kaunteyaṁ rākṣasebhyo dvijottama 03090007a yātudhānā hi bahavo rākṣasāḥ parvatopamāḥ 03090007c tvayābhiguptān kaunteyān nātivarteyur antikāt 03090008a so ’ham indrasya vacanān niyogād arjunasya ca 03090008c rakṣamāṇo bhayebhyas tvāṁ cariṣyāmi tvayā saha 03090009a dvis tīrthāni mayā pūrvaṁ dr̥ṣṭāni kurunandana 03090009c idaṁ tr̥tīyaṁ drakṣyāmi tāny eva bhavatā saha 03090010a iyaṁ rājarṣibhir yātā puṇyakr̥dbhir yudhiṣṭhira 03090010c manvādibhir mahārāja tīrthayātrā bhayāpahā 03090011a nānr̥jur nākr̥tātmā ca nāvaidyo na ca pāpakr̥t 03090011c snāti tīrtheṣu kauravya na ca vakramatir naraḥ 03090012a tvaṁ tu dharmamatir nityaṁ dharmajñaḥ satyasaṁgaraḥ 03090012c vimuktaḥ sarvapāpebhyo bhūya eva bhaviṣyasi 03090013a yathā bhagīratho rājā rājānaś ca gayādayaḥ 03090013c yathā yayātiḥ kaunteya tathā tvam api pāṇḍava 03090014 yudhiṣṭhira uvāca 03090014a na harṣāt saṁprapaśyāmi vākyasyāsyottaraṁ kva cit 03090014c smared dhi devarājo yaṁ kiṁ nāmābhyadhikaṁ tataḥ 03090015a bhavatā saṁgamo yasya bhrātā yasya dhanaṁjayaḥ 03090015c vāsavaḥ smarate yasya ko nāmābhyadhikas tataḥ 03090016a yac ca māṁ bhagavān āha tīrthānāṁ darśanaṁ prati 03090016c dhaumyasya vacanād eṣā buddhiḥ pūrvaṁ kr̥taiva me 03090017a tad yadā manyase brahman gamanaṁ tīrthadarśane 03090017c tadaiva gantāsmi dr̥ḍham eṣa me niścayaḥ paraḥ 03090018 vaiśaṁpāyana uvāca 03090018a gamane kr̥tabuddhiṁ taṁ pāṇḍavaṁ lomaśo ’bravīt 03090018c laghur bhava mahārāja laghuḥ svairaṁ gamiṣyasi 03090019 yudhiṣṭhira uvāca 03090019a bikṣābhujo nivartantāṁ brāhmaṇā yatayaś ca ye 03090019c ye cāpy anugatāḥ paurā rājabhaktipuraskr̥tāḥ 03090020a dhr̥tarāṣṭraṁ mahārājam abhigacchantu caiva te 03090020c sa dāsyati yathākālam ucitā yasya yā bhr̥tiḥ 03090021a sa ced yathocitāṁ vr̥ttiṁ na dadyān manujeśvaraḥ 03090021c asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati 03090022 vaiśaṁpāyana uvāca 03090022a tato bhūyiṣṭhaśaḥ paurā gurubhārasamāhitāḥ 03090022c viprāś ca yatayo yuktā jagmur nāgapuraṁ prati 03090023a tān sarvān dharmarājasya premṇā rājāmbikāsutaḥ 03090023c pratijagrāha vidhivad dhanaiś ca samatarpayat 03090024a tataḥ kuntīsuto rājā laghubhir brāhmaṇaiḥ saha 03090024c lomaśena ca suprītas trirātraṁ kāmyake ’vasat 03091001 vaiśaṁpāyana uvāca 03091001a tataḥ prayāntaṁ kaunteyaṁ brāhmaṇā vanavāsinaḥ 03091001c abhigamya tadā rājann idaṁ vacanam abruvan 03091002a rājaṁs tīrthāni gantāsi puṇyāni bhrātr̥bhiḥ saha 03091002c devarṣiṇā ca sahito lomaśena mahātmanā 03091003a asmān api mahārāja netum arhasi pāṇḍava 03091003c asmābhir hi na śakyāni tvad r̥te tāni kaurava 03091004a śvāpadair upasr̥ṣṭāni durgāṇi viṣamāṇi ca 03091004c agamyāni narair alpais tīrthāni manujeśvara 03091005a bhavanto bhrātaraḥ śūrā dhanurdharavarāḥ sadā 03091005c bhavadbhiḥ pālitāḥ śūrair gacchema vayam apy uta 03091006a bhavatprasādād dhi vayaṁ prāpnuyāma phalaṁ śubham 03091006c tīrthānāṁ pr̥thivīpāla vratānāṁ ca viśāṁ pate 03091007a tava vīryaparitrātāḥ śuddhās tīrthapariplutāḥ 03091007c bhavema dhūtapāpmānas tīrthasaṁdarśanān nr̥pa 03091008a bhavān api narendrasya kārtavīryasya bhārata 03091008c aṣṭakasya ca rājarṣer lomapādasya caiva ha 03091009a bharatasya ca vīrasya sārvabhaumasya pārthiva 03091009c dhruvaṁ prāpsyasi duṣprāpām̐l lokāṁs tīrthapariplutaḥ 03091010a prabhāsādīni tīrthāni mahendrādīṁś ca parvatān 03091010c gaṅgādyāḥ saritaś caiva plakṣādīṁś ca vanaspatīn 03091010e tvayā saha mahīpāla draṣṭum icchāmahe vayam 03091011a yadi te brāhmaṇeṣv asti kā cit prītir janādhipa 03091011c kuru kṣipraṁ vaco ’smākaṁ tataḥ śreyo ’bhipatsyase 03091012a tīrthāni hi mahābāho tapovighnakaraiḥ sadā 03091012c anukīrṇāni rakṣobhis tebhyo nas trātum arhasi 03091013a tīrthāny uktāni dhaumyena nāradena ca dhīmatā 03091013c yāny uvāca ca devarṣir lomaśaḥ sumahātapāḥ 03091014a vidhivat tāni sarvāṇi paryaṭasva narādhipa 03091014c dhūtapāpmā sahāsmābhir lomaśena ca pālitaḥ 03091015a sa tathā pūjyamānas tair harṣād aśrupariplutaḥ 03091015c bhīmasenādibhir vīrair bhrātr̥bhiḥ parivāritaḥ 03091015e bāḍham ity abravīt sarvāṁs tān r̥ṣīn pāṇḍavarṣabhaḥ 03091016a lomaśaṁ samanujñāpya dhaumyaṁ caiva purohitam 03091016c tataḥ sa pāṇḍavaśreṣṭho bhrātr̥bhiḥ sahito vaśī 03091016e draupadyā cānavadyāṅgyā gamanāya mano dadhe 03091017a atha vyāso mahābhāgas tathā nāradaparvatau 03091017c kāmyake pāṇḍavaṁ draṣṭuṁ samājagmur manīṣiṇaḥ 03091018a teṣāṁ yudhiṣṭhiro rājā pūjāṁ cakre yathāvidhi 03091018c satkr̥tās te mahābhāgā yudhiṣṭhiram athābruvan 03091019a yudhiṣṭhira yamau bhīma manasā kurutārjavam 03091019c manasā kr̥taśaucā vai śuddhās tīrthāni gacchata 03091020a śarīraniyamaṁ hy āhur brāhmaṇā mānuṣaṁ vratam 03091020c manoviśuddhāṁ buddhiṁ ca daivam āhur vrataṁ dvijāḥ 03091021a mano hy aduṣṭaṁ śūrāṇāṁ paryāptaṁ vai narādhipa 03091021c maitrīṁ buddhiṁ samāsthāya śuddhās tīrthāni gacchata 03091022a te yūyaṁ mānasaiḥ śuddhāḥ śarīraniyamavrataiḥ 03091022c daivaṁ vrataṁ samāsthāya yathoktaṁ phalam āpsyatha 03091023a te tatheti pratijñāya kr̥ṣṇayā saha pāṇḍavāḥ 03091023c kr̥tasvastyayanāḥ sarve munibhir divyamānuṣaiḥ 03091024a lomaśasyopasaṁgr̥hya pādau dvaipāyanasya ca 03091024c nāradasya ca rājendra devarṣeḥ parvatasya ca 03091025a dhaumyena sahitā vīrās tathānyair vanavāsibhiḥ 03091025c mārgaśīrṣyām atītāyāṁ puṣyeṇa prayayus tataḥ 03091026a kaṭhināni samādāya cīrājinajaṭādharāḥ 03091026c abhedyaiḥ kavacair yuktās tīrthāny anvacaraṁs tadā 03091027a indrasenādibhir bhr̥tyai rathaiḥ paricaturdaśaiḥ 03091027c mahānasavyāpr̥taiś ca tathānyaiḥ paricārakaiḥ 03091028a sāyudhā baddhanistriṁśās tūṇavantaḥ samārgaṇāḥ 03091028c prāṅmukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya 03092001 yudhiṣṭhira uvāca 03092001a na vai nirguṇam ātmānaṁ manye devarṣisattama 03092001c tathāsmi duḥkhasaṁtapto yathā nānyo mahīpatiḥ 03092002a parāṁś ca nirguṇān manye na ca dharmaratān api 03092002c te ca lomaśa loke ’sminn r̥dhyante kena ketunā 03092003 lomaśa uvāca 03092003a nātra duḥkhaṁ tvayā rājan kāryaṁ pārtha kathaṁ cana 03092003c yad adharmeṇa vardherann adharmarucayo janāḥ 03092004a vardhaty adharmeṇa naras tato bhadrāṇi paśyati 03092004c tataḥ sapatnāñ jayati samūlas tu vinaśyati 03092005a mayā hi dr̥ṣṭā daiteyā dānavāś ca mahīpate 03092005c vardhamānā hy adharmeṇa kṣayaṁ copagatāḥ punaḥ 03092006a purā devayuge caiva dr̥ṣṭaṁ sarvaṁ mayā vibho 03092006c arocayan surā dharmaṁ dharmaṁ tatyajire ’surāḥ 03092007a tīrthāni devā viviśur nāviśan bhāratāsurāḥ 03092007c tān adharmakr̥to darpaḥ pūrvam eva samāviśat 03092008a darpān mānaḥ samabhavan mānāt krodho vyajāyata 03092008c krodhād ahrīs tato ’lajjā vr̥ttaṁ teṣāṁ tato ’naśat 03092009a tān alajjān gatahrīkān hīnavr̥ttān vr̥thāvratān 03092009c kṣamā lakṣmīś ca dharmaś ca nacirāt prajahus tataḥ 03092009e lakṣmīs tu devān agamad alakṣmīr asurān nr̥pa 03092010a tān alakṣmīsamāviṣṭān darpopahatacetasaḥ 03092010c daiteyān dānavāṁś caiva kalir apy āviśat tataḥ 03092011a tān alakṣmīsamāviṣṭān dānavān kalinā tathā 03092011c darpābhibhūtān kaunteya kriyāhīnān acetasaḥ 03092012a mānābhibhūtān acirād vināśaḥ pratyapadyata 03092012c niryaśasyās tato daityāḥ kr̥tsnaśo vilayaṁ gatāḥ 03092013a devās tu sāgarāṁś caiva saritaś ca sarāṁsi ca 03092013c abhyagacchan dharmaśīlāḥ puṇyāny āyatanāni ca 03092014a tapobhiḥ kratubhir dānair āśīrvādaiś ca pāṇḍava 03092014c prajahuḥ sarvapāpāni śreyaś ca pratipedire 03092015a evaṁ hi dānavantaś ca kriyāvantaś ca sarvaśaḥ 03092015c tīrthāny agacchan vibudhās tenāpur bhūtim uttamām 03092016a tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ 03092016c punar vetsyasi tāṁ lakṣmīm eṣa panthāḥ sanātanaḥ 03092017a yathaiva hi nr̥go rājā śibir auśīnaro yathā 03092017c bhagīratho vasumanā gayaḥ pūruḥ purūravāḥ 03092018a caramāṇās tapo nityaṁ sparśanād ambhasaś ca te 03092018c tīrthābhigamanāt pūtā darśanāc ca mahātmanām 03092019a alabhanta yaśaḥ puṇyaṁ dhanāni ca viśāṁ pate 03092019c tathā tvam api rājendra labdhāsi vipulāṁ śriyam 03092020a yathā cekṣvākur acarat saputrajanabāndhavaḥ 03092020c mucukundo ’tha māndhātā maruttaś ca mahīpatiḥ 03092021a kīrtiṁ puṇyām avindanta yathā devās tapobalāt 03092021c devarṣayaś ca kārtsnyena tathā tvam api vetsyase 03092022a dhārtarāṣṭrās tu darpeṇa mohena ca vaśīkr̥tāḥ 03092022c nacirād vinaśiṣyanti daityā iva na saṁśayaḥ 03093001 vaiśaṁpāyana uvāca 03093001a te tathā sahitā vīrā vasantas tatra tatra ha 03093001c krameṇa pr̥thivīpāla naimiṣāraṇyam āgatāḥ 03093002a tatas tīrtheṣu puṇyeṣu gomatyāḥ pāṇḍavā nr̥pa 03093002c kr̥tābhiṣekāḥ pradadur gāś ca vittaṁ ca bhārata 03093003a tatra devān pitr̥̄n viprāṁs tarpayitvā punaḥ punaḥ 03093003c kanyātīrthe ’śvatīrthe ca gavāṁ tīrthe ca kauravāḥ 03093004a vālakoṭyāṁ vr̥ṣaprasthe girāv uṣya ca pāṇḍavāḥ 03093004c bāhudāyāṁ mahīpāla cakruḥ sarve ’bhiṣecanam 03093005a prayāge devayajane devānāṁ pr̥thivīpate 03093005c ūṣur āplutya gātrāṇi tapaś cātasthur uttamam 03093006a gaṅgāyamunayoś caiva saṁgame satyasaṁgarāḥ 03093006c vipāpmāno mahātmāno viprebhyaḥ pradadur vasu 03093007a tapasvijanajuṣṭāṁ ca tato vedīṁ prajāpateḥ 03093007c jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata 03093008a tatra te nyavasan vīrās tapaś cātasthur uttamam 03093008c saṁtarpayantaḥ satataṁ vanyena haviṣā dvijān 03093009a tato mahīdharaṁ jagmur dharmajñenābhisatkr̥tam 03093009c rājarṣiṇā puṇyakr̥tā gayenānupamadyute 03093010a saro gayaśiro yatra puṇyā caiva mahānadī 03093010c r̥ṣijuṣṭaṁ supuṇyaṁ tat tīrthaṁ brahmasarottamam 03093011a agastyo bhagavān yatra gato vaivasvataṁ prati 03093011c uvāsa ca svayaṁ yatra dharmo rājan sanātanaḥ 03093012a sarvāsāṁ saritāṁ caiva samudbhedo viśāṁ pate 03093012c yatra saṁnihito nityaṁ mahādevaḥ pinākadhr̥k 03093013a tatra te pāṇḍavā vīrāś cāturmāsyais tadejire 03093013c r̥ṣiyajñena mahatā yatrākṣayavaṭo mahān 03093014a brāhmaṇās tatra śataśaḥ samājagmus tapodhanāḥ 03093014c cāturmāsyenāyajanta ārṣeṇa vidhinā tadā 03093015a tatra vidyātaponityā brāhmaṇā vedapāragāḥ 03093015c kathāḥ pracakrire puṇyāḥ sadasisthā mahātmanām 03093016a tatra vidyāvratasnātaḥ kaumāraṁ vratam āsthitaḥ 03093016c śamaṭho ’kathayad rājann āmūrtarayasaṁ gayam 03093017a amūrtarayasaḥ putro gayo rājarṣisattamaḥ 03093017c puṇyāni yasya karmāṇi tāni me śr̥ṇu bhārata 03093018a yasya yajño babhūveha bahvanno bahudakṣiṇaḥ 03093018c yatrānnaparvatā rājañ śataśo ’tha sahasraśaḥ 03093019a ghr̥takulyāś ca dadhnaś ca nadyo bahuśatās tathā 03093019c vyañjanānāṁ pravāhāś ca mahārhāṇāṁ sahasraśaḥ 03093020a ahany ahani cāpy etad yācatāṁ saṁpradīyate 03093020c anyat tu brāhmaṇā rājan bhuñjate ’nnaṁ susaṁskr̥tam 03093021a tatra vai dakṣiṇākāle brahmaghoṣo divaṁ gataḥ 03093021c na sma prajñāyate kiṁ cid brahmaśabdena bhārata 03093022a puṇyena caratā rājan bhūr diśaḥ khaṁ nabhas tathā 03093022c āpūrṇam āsīc chabdena tad apy āsīn mahādbhutam 03093023a tatra sma gāthā gāyanti manuṣyā bharatarṣabha 03093023c annapānaiḥ śubhais tr̥ptā deśe deśe suvarcasaḥ 03093024a gayasya yajñe ke tv adya prāṇino bhoktum īpsavaḥ 03093024c yatra bhojanaśiṣṭasya parvatāḥ pañcaviṁśatiḥ 03093025a na sma pūrve janāś cakrur na kariṣyanti cāpare 03093025c gayo yad akarod yajñe rājarṣir amitadyutiḥ 03093026a kathaṁ nu devā haviṣā gayena paritarpitāḥ 03093026c punaḥ śakṣyanty upādātum anyair dattāni kāni cit 03093027a evaṁvidhāḥ subahavas tasya yajñe mahātmanaḥ 03093027c babhūvur asya sarasaḥ samīpe kurunandana 03094001 vaiśaṁpāyana uvāca 03094001a tataḥ saṁprasthito rājā kaunteyo bhūridakṣiṇaḥ 03094001c agastyāśramam āsādya durjayāyām uvāsa ha 03094002a tatra vai lomaśaṁ rājā papraccha vadatāṁ varaḥ 03094002c agastyeneha vātāpiḥ kimartham upaśāmitaḥ 03094003a āsīd vā kiṁprabhāvaś ca sa daityo mānavāntakaḥ 03094003c kimarthaṁ codgato manyur agastyasya mahātmanaḥ 03094004 lomaśa uvāca 03094004a ilvalo nāma daiteya āsīt kauravanandana 03094004c maṇimatyāṁ puri purā vātāpis tasya cānujaḥ 03094005a sa brāhmaṇaṁ tapoyuktam uvāca ditinandanaḥ 03094005c putraṁ me bhagavān ekam indratulyaṁ prayacchatu 03094006a tasmai sa brāhmaṇo nādāt putraṁ vāsavasaṁmitam 03094006c cukrodha so ’suras tasya brāhmaṇasya tato bhr̥śam 03094007a samāhvayati yaṁ vācā gataṁ vaivasvatakṣayam 03094007c sa punar deham āsthāya jīvan sma pratidr̥śyate 03094008a tato vātāpim asuraṁ chāgaṁ kr̥tvā susaṁskr̥tam 03094008c taṁ brāhmaṇaṁ bhojayitvā punar eva samāhvayat 03094009a tasya pārśvaṁ vinirbhidya brāhmaṇasya mahāsuraḥ 03094009c vātāpiḥ prahasan rājan niścakrāma viśāṁ pate 03094010a evaṁ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ 03094010c hiṁsayām āsa daiteya ilvalo duṣṭacetanaḥ 03094011a agastyaś cāpi bhagavān etasmin kāla eva tu 03094011c pitr̥̄n dadarśa garte vai lambamānān adhomukhān 03094012a so ’pr̥cchal lambamānāṁs tān bhavanta iha kiṁparāḥ 03094012c saṁtānahetor iti te tam ūcur brahmavādinaḥ 03094013a te tasmai kathayām āsur vayaṁ te pitaraḥ svakāḥ 03094013c gartam etam anuprāptā lambāmaḥ prasavārthinaḥ 03094014a yadi no janayethās tvam agastyāpatyam uttamam 03094014c syān no ’smān nirayān mokṣas tvaṁ ca putrāpnuyā gatim 03094015a sa tān uvāca tejasvī satyadharmaparāyaṇaḥ 03094015c kariṣye pitaraḥ kāmaṁ vyetu vo mānaso jvaraḥ 03094016a tataḥ prasavasaṁtānaṁ cintayan bhagavān r̥ṣiḥ 03094016c ātmanaḥ prasavasyārthe nāpaśyat sadr̥śīṁ striyam 03094017a sa tasya tasya sattvasya tat tad aṅgam anuttamam 03094017c saṁbhr̥tya tatsamair aṅgair nirmame striyam uttamām 03094018a sa tāṁ vidarbharājāya putrakāmāya tāmyate 03094018c nirmitām ātmano ’rthāya muniḥ prādān mahātapāḥ 03094019a sā tatra jajñe subhagā vidyutsaudāminī yathā 03094019c vibhrājamānā vapusā vyavardhata śubhānanā 03094020a jātamātrāṁ ca tāṁ dr̥ṣṭvā vaidarbhaḥ pr̥thivīpatiḥ 03094020c praharṣeṇa dvijātibhyo nyavedayata bhārata 03094021a abhyanandanta tāṁ sarve brāhmaṇā vasudhādhipa 03094021c lopāmudreti tasyāś ca cakrire nāma te dvijāḥ 03094022a vavr̥dhe sā mahārāja bibhratī rūpam uttamam 03094022c apsv ivotpalinī śīghram agner iva śikhā śubhā 03094023a tāṁ yauvanasthāṁ rājendra śataṁ kanyāḥ svalaṁkr̥tāḥ 03094023c dāśīśataṁ ca kalyāṇīm upatasthur vaśānugāḥ 03094024a sā sma dāsīśatavr̥tā madhye kanyāśatasya ca 03094024c āste tejasvinī kanyā rohiṇīva divi prabho 03094025a yauvanasthām api ca tāṁ śīlācārasamanvitām 03094025c na vavre puruṣaḥ kaś cid bhayāt tasya mahātmanaḥ 03094026a sā tu satyavatī kanyā rūpeṇāpsaraso ’py ati 03094026c toṣayām āsa pitaraṁ śīlena svajanaṁ tathā 03094027a vaidarbhīṁ tu tathāyuktāṁ yuvatīṁ prekṣya vai pitā 03094027c manasā cintayām āsa kasmai dadyāṁ sutām iti 03095001 lomaśa uvāca 03095001a yadā tv amanyatāgastyo gārhasthye tāṁ kṣamām iti 03095001c tadābhigamya provāca vaidarbhaṁ pr̥thivīpatim 03095002a rājan niveśe buddhir me vartate putrakāraṇāt 03095002c varaye tvāṁ mahīpāla lopāmudrāṁ prayaccha me 03095003a evam uktaḥ sa muninā mahīpālo vicetanaḥ 03095003c pratyākhyānāya cāśaktaḥ pradātum api naicchata 03095004a tataḥ sa bhāryām abhyetya provāca pr̥thivīpatiḥ 03095004c maharṣir vīryavān eṣa kruddhaḥ śāpāgninā dahet 03095005a taṁ tathā duḥkhitaṁ dr̥ṣṭvā sabhāryaṁ pr̥thivīpatim 03095005c lopāmudrābhigamyedaṁ kāle vacanam abravīt 03095006a na matkr̥te mahīpāla pīḍām abhyetum arhasi 03095006c prayaccha mām agastyāya trāhy ātmānaṁ mayā pitaḥ 03095007a duhitur vacanād rājā so ’gastyāya mahātmane 03095007c lopāmudrāṁ tataḥ prādād vidhipūrvaṁ viśāṁ pate 03095008a prāpya bhāryām agastyas tu lopāmudrām abhāṣata 03095008c mahārhāṇy utsr̥jaitāni vāsāṁsy ābharaṇāni ca 03095009a tataḥ sā darśanīyāni mahārhāṇi tanūni ca 03095009c samutsasarja rambhorūr vasanāny āyatekṣaṇā 03095010a tataś cīrāṇi jagrāha valkalāny ajināni ca 03095010c samānavratacaryā ca babhūvāyatalocanā 03095011a gaṅgādvāram athāgamya bhagavān r̥ṣisattamaḥ 03095011c ugram ātiṣṭhata tapaḥ saha patnyānukūlayā 03095012a sā prītyā bahumānāc ca patiṁ paryacarat tadā 03095012c agastyaś ca parāṁ prītiṁ bhāryāyām akarot prabhuḥ 03095013a tato bahutithe kāle lopāmudrāṁ viśāṁ pate 03095013c tapasā dyotitāṁ snātāṁ dadarśa bhagavān r̥ṣiḥ 03095014a sa tasyāḥ paricāreṇa śaucena ca damena ca 03095014c śriyā rūpeṇa ca prīto maithunāyājuhāva tām 03095015a tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī 03095015c tadā sapraṇayaṁ vākyaṁ bhagavantam athābravīt 03095016a asaṁśayaṁ prajāhetor bhāryāṁ patir avindata 03095016c yā tu tvayi mama prītis tām r̥ṣe kartum arhasi 03095017a yathā pitur gr̥he vipra prāsāde śayanaṁ mama 03095017c tathāvidhe tvaṁ śayane mām upaitum ihārhasi 03095018a icchāmi tvāṁ sragviṇaṁ ca bhūṣaṇaiś ca vibhūṣitam 03095018c upasartuṁ yathākāmaṁ divyābharaṇabhūṣitā 03095019 agastya uvāca 03095019a na vai dhanāni vidyante lopāmudre tathā mama 03095019c yathāvidhāni kalyāṇi pitus tava sumadhyame 03095020 lopāmudrovāca 03095020a īśo ’si tapasā sarvaṁ samāhartum iheśvara 03095020c kṣaṇena jīvaloke yad vasu kiṁ cana vidyate 03095021 agastya uvāca 03095021a evam etad yathāttha tvaṁ tapovyayakaraṁ tu me 03095021c yathā tu me na naśyeta tapas tan māṁ pracodaya 03095022 lopāmudrovāca 03095022a alpāvaśiṣṭaḥ kālo ’yam r̥tau mama tapodhana 03095022c na cānyathāham icchāmi tvām upaituṁ kathaṁ cana 03095023a na cāpi dharmam icchāmi viloptuṁ te tapodhana 03095023c etat tu me yathākāmaṁ saṁpādayitum arhasi 03095024 agastya uvāca 03095024a yady eṣa kāmaḥ subhage tava buddhyā viniścitaḥ 03095024c hanta gacchāmy ahaṁ bhadre cara kāmam iha sthitā 03096001 lomaśa uvāca 03096001a tato jagāma kauravya so ’gastyo bhikṣituṁ vasu 03096001c śrutarvāṇaṁ mahīpālaṁ yaṁ vedābhyadhikaṁ nr̥paiḥ 03096002a sa viditvā tu nr̥patiḥ kumbhayonim upāgamat 03096002c viṣayānte sahāmātyaḥ pratyagr̥hṇāt susatkr̥tam 03096003a tasmai cārghyaṁ yathānyāyam ānīya pr̥thivīpatiḥ 03096003c prāñjaliḥ prayato bhūtvā papracchāgamane ’rthitām 03096004 agastya uvāca 03096004a vittārthinam anuprāptaṁ viddhi māṁ pr̥thivīpate 03096004c yathāśakty avihiṁsyānyān saṁvibhāgaṁ prayaccha me 03096005 lomaśa uvāca 03096005a tata āyavyayau pūrṇau tasmai rājā nyavedayat 03096005c ato vidvann upādatsva yad atra vasu manyase 03096006a tata āyavyayau dr̥ṣṭvā samau samamatir dvijaḥ 03096006c sarvathā prāṇināṁ pīḍām upādānād amanyata 03096007a sa śrutarvāṇam ādāya vadhryaśvam agamat tataḥ 03096007c sa ca tau viṣayasyānte pratyagr̥hṇād yathāvidhi 03096008a tayor arghyaṁ ca pādyaṁ ca vadhryaśvaḥ pratyavedayat 03096008c anujñāpya ca papraccha prayojanam upakrame 03096009 agastya uvāca 03096009a vittakāmāv iha prāptau viddhy āvāṁ pr̥thivīpate 03096009c yathāśakty avihiṁsyānyān saṁvibhāgaṁ prayaccha nau 03096010 lomaśa uvāca 03096010a tata āyavyayau pūrṇau tābhyāṁ rājā nyavedayat 03096010c tato jñātvā samādattāṁ yad atra vyatiricyate 03096011a tata āyavyayau dr̥ṣṭvā samau samamatir dvijaḥ 03096011c sarvathā prāṇināṁ pīḍām upādānād amanyata 03096012a paurukutsaṁ tato jagmus trasadasyuṁ mahādhanam 03096012c agastyaś ca śrutarvā ca vadhryaśvaś ca mahīpatiḥ 03096013a trasadasyuś ca tān sarvān pratyagr̥hṇād yathāvidhi 03096013c abhigamya mahārāja viṣayānte savāhanaḥ 03096014a arcayitvā yathānyāyam ikṣvākū rājasattamaḥ 03096014c samāśvastāṁs tato ’pr̥cchat prayojanam upakrame 03096015 agastya uvāca 03096015a vittakāmān iha prāptān viddhi naḥ pr̥thivīpate 03096015c yathāśakty avihiṁsyānyān saṁvibhāgaṁ prayaccha naḥ 03096016 lomaśa uvāca 03096016a tata āyavyayau pūrṇau teṣāṁ rājā nyavedayat 03096016c ato jñātvā samādaddhvaṁ yad atra vyatiricyate 03096017a tata āyavyayau dr̥ṣṭvā samau samamatir dvijaḥ 03096017c sarvathā prāṇināṁ pīḍām upādānād amanyata 03096018a tataḥ sarve sametyātha te nr̥pās taṁ mahāmunim 03096018c idam ūcur mahārāja samavekṣya parasparam 03096019a ayaṁ vai dānavo brahmann ilvalo vasumān bhuvi 03096019c tam abhikramya sarve ’dya vayaṁ yācāmahe vasu 03096020a teṣāṁ tadāsīd rucitam ilvalasyopabhikṣaṇam 03096020c tatas te sahitā rājann ilvalaṁ samupādravan 03097001 lomaśa uvāca 03097001a ilvalas tān viditvā tu maharṣisahitān nr̥pān 03097001c upasthitān sahāmātyo viṣayānte ’bhyapūjayat 03097002a teṣāṁ tato ’suraśreṣṭha ātithyam akarot tadā 03097002c sa saṁskr̥tena kauravya bhrātrā vātāpinā kila 03097003a tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ 03097003c vātāpiṁ saṁskr̥taṁ dr̥ṣṭvā meṣabhūtaṁ mahāsuram 03097004a athābravīd agastyas tān rājarṣīn r̥ṣisattamaḥ 03097004c viṣādo vo na kartavyo ahaṁ bhokṣye mahāsuram 03097005a dhuryāsanam athāsādya niṣasāda mahāmuniḥ 03097005c taṁ paryaveṣad daityendra ilvalaḥ prahasann iva 03097006a agastya eva kr̥tsnaṁ tu vātāpiṁ bubhuje tataḥ 03097006c bhuktavaty asuro ’’hvānam akarot tasya ilvalaḥ 03097007a tato vāyuḥ prādurabhūd agastyasya mahātmanaḥ 03097007c ilvalaś ca viṣaṇṇo ’bhūd dr̥ṣṭvā jīrṇaṁ mahāsuram 03097008a prāñjaliś ca sahāmātyair idaṁ vacanam abravīt 03097008c kimartham upayātāḥ stha brūta kiṁ karavāṇi vaḥ 03097009a pratyuvāca tato ’gastyaḥ prahasann ilvalaṁ tadā 03097009c īśaṁ hy asura vidmas tvāṁ vayaṁ sarve dhaneśvaram 03097010a ime ca nātidhanino dhanārthaś ca mahān mama 03097010c yathāśakty avihiṁsyānyān saṁvibhāgaṁ prayaccha naḥ 03097011a tato ’bhivādya tam r̥ṣim ilvalo vākyam abravīt 03097011c ditsitaṁ yadi vetsi tvaṁ tato dāsyāmi te vasu 03097012 agastya uvāca 03097012a gavāṁ daśa sahasrāṇi rājñām ekaikaśo ’sura 03097012c tāvad eva suvarṇasya ditsitaṁ te mahāsura 03097013a mahyaṁ tato vai dviguṇaṁ rathaś caiva hiraṇmayaḥ 03097013c manojavau vājinau ca ditsitaṁ te mahāsura 03097013e jijñāsyatāṁ rathaḥ sadyo vyaktam eṣa hiraṇmayaḥ 03097014 lomaśa uvāca 03097014a jijñāsyamānaḥ sa rathaḥ kaunteyāsīd dhiraṇmayaḥ 03097014c tataḥ pravyathito daityo dadāv abhyadhikaṁ vasu 03097015a vivājaś ca suvājaś ca tasmin yuktau rathe hayau 03097015c ūhatus tau vasūny āśu tāny agastyāśramaṁ prati 03097015e sarvān rājñaḥ sahāgastyān nimeṣād iva bhārata 03097016a agastyenābhyanujñātā jagmū rājarṣayas tadā 03097016c kr̥tavāṁś ca muniḥ sarvaṁ lopāmudrācikīrṣitam 03097017 lopāmudrovāca 03097017a kr̥tavān asi tat sarvaṁ bhagavan mama kāṅkṣitam 03097017c utpādaya sakr̥n mahyam apatyaṁ vīryavattaram 03097018 agastya uvāca 03097018a tuṣṭo ’ham asmi kalyāṇi tava vr̥ttena śobhane 03097018c vicāraṇām apatye tu tava vakṣyāmi tāṁ śr̥ṇu 03097019a sahasraṁ te ’stu putrāṇāṁ śataṁ vā daśasaṁmitam 03097019c daśa vā śatatulyāḥ syur eko vāpi sahasravat 03097020 lopāmudrovāca 03097020a sahasrasaṁmitaḥ putra eko me ’stu tapodhana 03097020c eko hi bahubhiḥ śreyān vidvān sādhur asādhubhiḥ 03097021 lomaśa uvāca 03097021a sa tatheti pratijñāya tayā samabhavan muniḥ 03097021c samaye samaśīlinyā śraddhāvāñ śraddadhānayā 03097022a tata ādhāya garbhaṁ tam agamad vanam eva saḥ 03097022c tasmin vanagate garbho vavr̥dhe sapta śāradān 03097023a saptame ’bde gate cāpi prācyavat sa mahākaviḥ 03097023c jvalann iva prabhāvena dr̥ḍhasyur nāma bhārata 03097023e sāṅgopaniṣadān vedāñ japann eva mahāyaśāḥ 03097024a tasya putro ’bhavad r̥ṣeḥ sa tejasvī mahān r̥ṣiḥ 03097024c sa bāla eva tejasvī pitus tasya niveśane 03097024e idhmānāṁ bhāram ājahre idhmavāhas tato ’bhavat 03097025a tathāyuktaṁ ca taṁ dr̥ṣṭvā mumude sa munis tadā 03097025c lebhire pitaraś cāsya lokān rājan yathepsitān 03097026a agastyasyāśramaḥ khyātaḥ sarvartukusumānvitaḥ 03097026c prāhrādir evaṁ vātāpir agastyena vināśitaḥ 03097027a tasyāyam āśramo rājan ramaṇīyo guṇair yutaḥ 03097027c eṣā bhāgīrathī puṇyā yatheṣṭam avagāhyatām 03098001 yudhiṣṭhira uvāca 03098001a bhūya evāham icchāmi maharṣes tasya dhīmataḥ 03098001c karmaṇāṁ vistaraṁ śrotum agastyasya dvijottama 03098002 lomaśa uvāca 03098002a śr̥ṇu rājan kathāṁ divyām adbhutām atimānuṣīm 03098002c agastyasya mahārāja prabhāvam amitātmanaḥ 03098003a āsan kr̥tayuge ghorā dānavā yuddhadurmadāḥ 03098003c kāleyā iti vikhyātā gaṇāḥ paramadāruṇāḥ 03098004a te tu vr̥traṁ samāśritya nānāpraharaṇodyatāḥ 03098004c samantāt paryadhāvanta mahendrapramukhān surān 03098005a tato vr̥travadhe yatnam akurvaṁs tridaśāḥ purā 03098005c puraṁdaraṁ puraskr̥tya brahmāṇam upatasthire 03098006a kr̥tāñjalīṁs tu tān sarvān parameṣṭhī uvāca ha 03098006c viditaṁ me surāḥ sarvaṁ yad vaḥ kāryaṁ cikīrṣitam 03098007a tam upāyaṁ pravakṣyāmi yathā vr̥traṁ vadhiṣyatha 03098007c dadhīca iti vikhyāto mahān r̥ṣir udāradhīḥ 03098008a taṁ gatvā sahitāḥ sarve varaṁ vai saṁprayācata 03098008c sa vo dāsyati dharmātmā suprītenāntarātmanā 03098009a sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ 03098009c svāny asthīni prayaccheti trailokyasya hitāya vai 03098009e sa śarīraṁ samutsr̥jya svāny asthīni pradāsyati 03098010a tasyāsthibhir mahāghoraṁ vajraṁ saṁbhriyatāṁ dr̥ḍham 03098010c mahac chatruhaṇaṁ tīkṣṇaṁ ṣaḍaśraṁ bhīmanisvanam 03098011a tena vajreṇa vai vr̥traṁ vadhiṣyati śatakratuḥ 03098011c etad vaḥ sarvam ākhyātaṁ tasmāc chīghraṁ vidhīyatām 03098012a evam uktās tato devā anujñāpya pitāmaham 03098012c nārāyaṇaṁ puraskr̥tya dadhīcasyāśramaṁ yayuḥ 03098013a sarasvatyāḥ pare pāre nānādrumalatāvr̥tam 03098013c ṣaṭpadodgītaninadair vighuṣṭaṁ sāmagair iva 03098013e puṁskokilaravonmiśraṁ jīvaṁjīvakanāditam 03098014a mahiṣaiś ca varāhaiś ca sr̥maraiś camarair api 03098014c tatra tatrānucaritaṁ śārdūlabhayavarjitaiḥ 03098015a kareṇubhir vāraṇaiś ca prabhinnakaraṭāmukhaiḥ 03098015c saro ’vagāḍhaiḥ krīḍadbhiḥ samantād anunāditam 03098016a siṁhavyāghrair mahānādān nadadbhir anunāditam 03098016c aparaiś cāpi saṁlīnair guhākandaravāsibhiḥ 03098017a teṣu teṣv avakāśeṣu śobhitaṁ sumanoramam 03098017c triviṣṭapasamaprakhyaṁ dadhīcāśramam āgaman 03098018a tatrāpaśyan dadhīcaṁ te divākarasamadyutim 03098018c jājvalyamānaṁ vapuṣā yathā lakṣmyā pitāmaham 03098019a tasya pādau surā rājann abhivādya praṇamya ca 03098019c ayācanta varaṁ sarve yathoktaṁ parameṣṭhinā 03098020a tato dadhīcaḥ paramapratītaḥ; surottamāṁs tān idam abhyuvāca 03098020c karomi yad vo hitam adya devāḥ; svaṁ cāpi dehaṁ tv aham utsr̥jāmi 03098021a sa evam uktvā dvipadāṁ variṣṭhaḥ; prāṇān vaśī svān sahasotsasarja 03098021c tataḥ surās te jagr̥huḥ parāsor; asthīni tasyātha yathopadeśam 03098022a prahr̥ṣṭarūpāś ca jayāya devās; tvaṣṭāram āgamya tam artham ūcuḥ 03098022c tvaṣṭā tu teṣāṁ vacanaṁ niśamya; prahr̥ṣṭarūpaḥ prayataḥ prayatnāt 03098023a cakāra vajraṁ bhr̥śam ugrarūpaṁ; kr̥tvā ca śakraṁ sa uvāca hr̥ṣṭaḥ 03098023c anena vajrapravareṇa deva; bhasmīkuruṣvādya surārim ugram 03098024a tato hatāriḥ sagaṇaḥ sukhaṁ vai; praśādhi kr̥tsnaṁ tridivaṁ diviṣṭhaḥ 03098024c tvaṣṭrā tathoktaḥ sa puraṁdaras tu; vajraṁ prahr̥ṣṭaḥ prayato ’bhyagr̥hṇāt 03099001 lomaśa uvāca 03099001a tataḥ sa vajrī balibhir daivatair abhirakṣitaḥ 03099001c āsasāda tato vr̥traṁ sthitam āvr̥tya rodasī 03099002a kālakeyair mahākāyaiḥ samantād abhirakṣitam 03099002c samudyatapraharaṇaiḥ saśr̥ṅgair iva parvataiḥ 03099003a tato yuddhaṁ samabhavad devānāṁ saha dānavaiḥ 03099003c muhūrtaṁ bharataśreṣṭha lokatrāsakaraṁ mahat 03099004a udyatapratipiṣṭānāṁ khaḍgānāṁ vīrabāhubhiḥ 03099004c āsīt sutumulaḥ śabdaḥ śarīreṣv abhipātyatām 03099005a śirobhiḥ prapatadbhiś ca antarikṣān mahītalam 03099005c tālair iva mahīpāla vr̥ntād bhraṣṭair adr̥śyata 03099006a te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ 03099006c tridaśān abhyavartanta dāvadagdhā ivādrayaḥ 03099007a teṣāṁ vegavatāṁ vegaṁ sahitānāṁ pradhāvatām 03099007c na śekus tridaśāḥ soḍhuṁ te bhagnāḥ prādravan bhayāt 03099008a tān dr̥ṣṭvā dravato bhītān sahasrākṣaḥ puraṁdaraḥ 03099008c vr̥tre vivardhamāne ca kaśmalaṁ mahad āviśat 03099009a taṁ śakraṁ kaśmalāviṣṭaṁ dr̥ṣṭvā viṣṇuḥ sanātanaḥ 03099009c svatejo vyadadhāc chakre balam asya vivardhayan 03099010a viṣṇunāpyāyitaṁ śakraṁ dr̥ṣṭvā devagaṇās tataḥ 03099010c svaṁ svaṁ tejaḥ samādadhyus tathā brahmarṣayo ’malāḥ 03099011a sa samāpyāyitaḥ śakro viṣṇunā daivataiḥ saha 03099011c r̥ṣibhiś ca mahābhāgair balavān samapadyata 03099012a jñātvā balasthaṁ tridaśādhipaṁ tu; nanāda vr̥tro mahato ninādān 03099012c tasya praṇādena dharā diśaś ca; khaṁ dyaur nagāś cāpi cacāla sarvam 03099013a tato mahendraḥ paramābhitaptaḥ; śrutvā ravaṁ ghorarūpaṁ mahāntam 03099013c bhaye nimagnas tvaritaṁ mumoca; vajraṁ mahat tasya vadhāya rājan 03099014a sa śakravajrābhihataḥ papāta; mahāsuraḥ kāñcanamālyadhārī 03099014c yathā mahāñ śailavaraḥ purastāt; sa mandaro viṣṇukarāt pramuktaḥ 03099015a tasmin hate daityavare bhayārtaḥ; śakraḥ pradudrāva saraḥ praveṣṭum 03099015c vajraṁ na mene svakarāt pramuktaṁ; vr̥traṁ hataṁ cāpi bhayān na mene 03099016a sarve ca devā muditāḥ prahr̥ṣṭā; maharṣayaś cendram abhiṣṭuvantaḥ 03099016c sarvāṁś ca daityāṁs tvaritāḥ sametya; jaghnuḥ surā vr̥travadhābhitaptān 03099017a te vadhyamānās tridaśais tadānīṁ; samudram evāviviśur bhayārtāḥ 03099017c praviśya caivodadhim aprameyaṁ; jhaṣākulaṁ ratnasamākulaṁ ca 03099018a tadā sma mantraṁ sahitāḥ pracakrus; trailokyanāśārtham abhismayantaḥ 03099018c tatra sma ke cin matiniścayajñās; tāṁs tān upāyān anuvarṇayanti 03099019a teṣāṁ tu tatra kramakālayogād; ghorā matiś cintayatāṁ babhūva 03099019c ye santi vidyātapasopapannās; teṣāṁ vināśaḥ prathamaṁ tu kāryaḥ 03099020a lokā hi sarve tapasā dhriyante; tasmāt tvaradhvaṁ tapasaḥ kṣayāya 03099020c ye santi ke cid dhi vasuṁdharāyāṁ; tapasvino dharmavidaś ca tajjñāḥ 03099020e teṣāṁ vadhaḥ kriyatāṁ kṣipram eva; teṣu pranaṣṭeṣu jagat pranaṣṭam 03099021a evaṁ hi sarve gatabuddhibhāvā; jagadvināśe paramaprahr̥ṣṭāḥ 03099021c durgaṁ samāśritya mahormimantaṁ; ratnākaraṁ varuṇasyālayaṁ sma 03100001 lomaśa uvāca 03100001a samudraṁ te samāśritya vāruṇaṁ nidhim ambhasām 03100001c kāleyāḥ saṁpravartanta trailokyasya vināśane 03100002a te rātrau samabhikruddhā bhakṣayanti sadā munīn 03100002c āśrameṣu ca ye santi punyeṣv āyataneṣu ca 03100003a vasiṣṭhasyāśrame viprā bhakṣitās tair durātmabhiḥ 03100003c aśītiśatam aṣṭau ca nava cānye tapasvinaḥ 03100004a cyavanasyāśramaṁ gatvā puṇyaṁ dvijaniṣevitam 03100004c phalamūlāśanānāṁ hi munīnāṁ bhakṣitaṁ śatam 03100005a evaṁ rātrau sma kurvanti viviśuś cārṇavaṁ divā 03100005c bharadvājāśrame caiva niyatā brahmacāriṇaḥ 03100005e vāyvāhārāmbubhakṣāś ca viṁśatiḥ saṁnipātitāḥ 03100006a evaṁ krameṇa sarvāṁs tān āśramān dānavās tadā 03100006c niśāyāṁ paridhāvanti mattā bhujabalāśrayāt 03100006e kālopasr̥ṣṭāḥ kāleyā ghnanto dvijagaṇān bahūn 03100007a na cainān anvabudhyanta manujā manujottama 03100007c evaṁ pravr̥ttān daityāṁs tāṁs tāpaseṣu tapasviṣu 03100008a prabhāte samadr̥śyanta niyatāhārakarśitāḥ 03100008c mahītalasthā munayaḥ śarīrair gatajīvitaiḥ 03100009a kṣīṇamāṁsair virudhirair vimajjāntrair visaṁdhibhiḥ 03100009c ākīrṇair ācitā bhūmiḥ śaṅkhānām iva rāśibhiḥ 03100010a kalaśair vipraviddhaiś ca sruvair bhagnais tathaiva ca 03100010c vikīrṇair agnihotraiś ca bhūr babhūva samāvr̥tā 03100011a niḥsvādhyāyavaṣaṭkāraṁ naṣṭayajñotsavakriyam 03100011c jagad āsīn nirutsāhaṁ kāleyabhayapīḍitam 03100012a evaṁ prakṣīyamāṇāś ca mānavā manujeśvara 03100012c ātmatrāṇaparā bhītāḥ prādravanta diśo bhayāt 03100013a ke cid guhāḥ praviviśur nirjharāṁś cāpare śritāḥ 03100013c apare maraṇodvignā bhayāt prānān samutsr̥jan 03100014a ke cid atra maheṣvāsāḥ śūrāḥ paramadarpitāḥ 03100014c mārgamāṇāḥ paraṁ yatnaṁ dānavānāṁ pracakrire 03100015a na caitān adhijagmus te samudraṁ samupāśritān 03100015c śramaṁ jagmuś ca paramam ājagmuḥ kṣayam eva ca 03100016a jagaty upaśamaṁ yāte naṣṭayajñotsavakriye 03100016c ājagmuḥ paramām ārtiṁ tridaśā manujeśvara 03100017a sametya samahendrāś ca bhayān mantraṁ pracakrire 03100017c nārāyaṇaṁ puraskr̥tya vaikuṇṭham aparājitam 03100018a tato devāḥ sametās te tadocur madhusūdanam 03100018c tvaṁ naḥ sraṣṭā ca pātā ca bhartā ca jagataḥ prabho 03100018e tvayā sr̥ṣṭam idaṁ sarvaṁ yac ceṅgaṁ yac ca neṅgati 03100019a tvayā bhūmiḥ purā naṣṭā samudrāt puṣkarekṣaṇa 03100019c vārāhaṁ rūpam āsthāya jagadarthe samuddhr̥tā 03100020a ādidaityo mahāvīryo hiraṇyakaśipus tvayā 03100020c nārasiṁhaṁ vapuḥ kr̥tvā sūditaḥ puruṣottama 03100021a avadhyaḥ sarvabhūtānāṁ baliś cāpi mahāsuraḥ 03100021c vāmanaṁ vapur āśritya trailokyād bhraṁśitas tvayā 03100022a asuraś ca maheṣvāso jambha ity abhiviśrutaḥ 03100022c yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ 03100023a evamādīni karmāṇi yeṣāṁ saṁkhyā na vidyate 03100023c asmākaṁ bhayabhītānāṁ tvaṁ gatir madhusūdana 03100024a tasmāt tvāṁ deva deveśa lokārthaṁ jñāpayāmahe 03100024c rakṣa lokāṁś ca devāṁś ca śakraṁ ca mahato bhayāt 03101001 devā ūcuḥ 03101001a itaḥ pradānād vartante prajāḥ sarvāś caturvidhāḥ 03101001c tā bhāvitā bhāvayanti havyakavyair divaukasaḥ 03101002a lokā hy evaṁ vartayanti anyonyaṁ samupāśritāḥ 03101002c tvatprasādān nirudvignās tvayaiva parirakṣitāḥ 03101003a idaṁ ca samanuprāptaṁ lokānāṁ bhayam uttamam 03101003c na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ 03101004a kṣīṇeṣu ca brāhmaṇeṣu pr̥thivī kṣayam eṣyati 03101004c tataḥ pr̥thivyāṁ kṣīṇāyāṁ tridivaṁ kṣayam eṣyati 03101005a tvatprasādān mahābāho lokāḥ sarve jagatpate 03101005c vināśaṁ nādhigaccheyus tvayā vai parirakṣitāḥ 03101006 viṣṇur uvāca 03101006a viditaṁ me surāḥ sarvaṁ prajānāṁ kṣayakāraṇam 03101006c bhavatāṁ cāpi vakṣyāmi śr̥ṇudhvaṁ vigatajvarāḥ 03101007a kāleya iti vikhyāto gaṇaḥ paramadāruṇaḥ 03101007c taiś ca vr̥traṁ samāśritya jagat sarvaṁ prabādhitam 03101008a te vr̥traṁ nihataṁ dr̥ṣṭvā sahasrākṣeṇa dhīmatā 03101008c jīvitaṁ parirakṣantaḥ praviṣṭā varuṇālayam 03101009a te praviśyodadhiṁ ghoraṁ nakragrāhasamākulam 03101009c utsādanārthaṁ lokānāṁ rātrau ghnanti munīn iha 03101010a na tu śakyāḥ kṣayaṁ netuṁ samudrāśrayagā hi te 03101010c samudrasya kṣaye buddhir bhavadbhiḥ saṁpradhāryatām 03101010e agastyena vinā ko hi śakto ’nyo ’rṇavaśoṣaṇe 03101011a etac chrutvā vaco devā viṣṇunā samudāhr̥tam 03101011c parameṣṭhinam ājñāpya agastyasyāśramaṁ yayuḥ 03101012a tatrāpaśyan mahātmānaṁ vāruṇiṁ dīptatejasam 03101012c upāsyamānam r̥ṣibhir devair iva pitāmaham 03101013a te ’bhigamya mahātmānaṁ maitrāvaruṇim acyutam 03101013c āśramasthaṁ taporāśiṁ karmabhiḥ svair abhiṣṭuvan 03101014 devā ūcuḥ 03101014a nahuṣeṇābhitaptānāṁ tvaṁ lokānāṁ gatiḥ purā 03101014c bhraṁśitaś ca suraiśvaryāl lokārthaṁ lokakaṇṭakaḥ 03101015a krodhāt pravr̥ddhaḥ sahasā bhāskarasya nagottamaḥ 03101015c vacas tavānatikrāman vindhyaḥ śailo na vardhate 03101016a tamasā cāvr̥te loke mr̥tyunābhyarditāḥ prajāḥ 03101016c tvām eva nātham āsādya nirvr̥tiṁ paramāṁ gatāḥ 03101017a asmākaṁ bhayabhītānāṁ nityaśo bhagavān gatiḥ 03101017c tatas tv ārtāḥ prayācāmas tvāṁ varaṁ varado hy asi 03102001 yudhiṣṭhira uvāca 03102001a kimarthaṁ sahasā vindhyaḥ pravr̥ddhaḥ krodhamūrchitaḥ 03102001c etad icchāmy ahaṁ śrotuṁ vistareṇa mahāmune 03102002 lomaśa uvāca 03102002a adrirājaṁ mahāśailaṁ maruṁ kanakaparvatam 03102002c udayāstamaye bhānuḥ pradakṣiṇam avartata 03102003a taṁ tu dr̥ṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt 03102003c yathā hi merur bhavatā nityaśaḥ parigamyate 03102003e pradakṣiṇaṁ ca kriyate mām evaṁ kuru bhāskara 03102004a evam uktas tataḥ sūryaḥ śailendraṁ pratyabhāṣata 03102004c nāham ātmecchayā śaila karomy enaṁ pradakṣiṇam 03102004e eṣa mārgaḥ pradiṣṭo me yenedaṁ nirmitaṁ jagat 03102005a evam uktas tataḥ krodhāt pravr̥ddhaḥ sahasācalaḥ 03102005c sūryācandramasor mārgaṁ roddhum icchan paraṁtapa 03102006a tato devāḥ sahitāḥ sarva eva; sendrāḥ samāgamya mahādrirājam 03102006c nivārayām āsur upāyatas taṁ; na ca sma teṣāṁ vacanaṁ cakāra 03102007a athābhijagmur munim āśramasthaṁ; tapasvinaṁ dharmabhr̥tāṁ variṣṭham 03102007c agastyam atyadbhutavīryadīptaṁ; taṁ cārtham ūcuḥ sahitāḥ surās te 03102008 devā ūcuḥ 03102008a sūryācandramasor mārgaṁ nakṣatrāṇāṁ gatiṁ tathā 03102008c śailarājo vr̥ṇoty eṣa vindhyaḥ krodhavaśānugaḥ 03102009a taṁ nivārayituṁ śakto nānyaḥ kaś cid dvijottama 03102009c r̥te tvāṁ hi mahābhāga tasmād enaṁ nivāraya 03102010 lomaśa uvāca 03102010a tac chrutvā vacanaṁ vipraḥ surāṇāṁ śailam abhyagāt 03102010c so ’bhigamyābravīd vindhyaṁ sadāraḥ samupasthitaḥ 03102011a mārgam icchāmy ahaṁ dattaṁ bhavatā parvatottama 03102011c dakṣiṇām abhigantāsmi diśaṁ kāryeṇa kena cit 03102012a yāvadāgamanaṁ mahyaṁ tāvat tvaṁ pratipālaya 03102012c nivr̥tte mayi śailendra tato vardhasva kāmataḥ 03102013a evaṁ sa samayaṁ kr̥tvā vindhyenāmitrakarśana 03102013c adyāpi dakṣiṇād deśād vāruṇir na nivartate 03102014a etat te sarvam ākhyātaṁ yathā vindhyo na vardhate 03102014c agastyasya prabhāvena yan māṁ tvaṁ paripr̥cchasi 03102015a kāleyās tu yathā rājan suraiḥ sarvair niṣūditāḥ 03102015c agastyād varam āsādya tan me nigadataḥ śr̥ṇu 03102016a tridaśānāṁ vacaḥ śrutvā maitrāvaruṇir abravīt 03102016c kimartham abhiyātāḥ stha varaṁ mattaḥ kim icchatha 03102016e evam uktās tatas tena devās taṁ munim abruvan 03102017a evaṁ tvayecchāma kr̥taṁ maharṣe; mahārṇavaṁ pīyamānaṁ mahātman 03102017c tato vadhiṣyāma sahānubandhān; kāleyasaṁjñān suravidviṣas tān 03102018a tridaśānāṁ vacaḥ śrutvā tatheti munir abravīt 03102018c kariṣye bhavatāṁ kāmaṁ lokānāṁ ca mahat sukham 03102019a evam uktvā tato ’gacchat samudraṁ saritāṁ patim 03102019c r̥ṣibhiś ca tapaḥsiddhaiḥ sārdhaṁ devaiś ca suvrataḥ 03102020a manuṣyoragagandharvayakṣakiṁpuruṣās tathā 03102020c anujagmur mahātmānaṁ draṣṭukāmās tad adbhutam 03102021a tato ’bhyagacchan sahitāḥ samudraṁ bhīmanisvanam 03102021c nr̥tyantam iva cormībhir valgantam iva vāyunā 03102022a hasantam iva phenaughaiḥ skhalantaṁ kandareṣu ca 03102022c nānāgrāhasamākīrṇaṁ nānādvijagaṇāyutam 03102023a agastyasahitā devāḥ sagandharvamahoragāḥ 03102023c r̥ṣayaś ca mahābhāgāḥ samāsedur mahodadhim 03103001 lomaśa uvāca 03103001a samudraṁ sa samāsādya vāruṇir bhagavān r̥ṣiḥ 03103001c uvāca sahitān devān r̥ṣīṁś caiva samāgatān 03103002a eṣa lokahitārthaṁ vai pibāmi varuṇālayam 03103002c bhavadbhir yad anuṣṭheyaṁ tac chīghraṁ saṁvidhīyatām 03103003a etāvad uktvā vacanaṁ maitrāvaruṇir acyutaḥ 03103003c samudram apibat kruddhaḥ sarvalokasya paśyataḥ 03103004a pīyamānaṁ samudraṁ tu dr̥ṣṭvā devāḥ savāsavāḥ 03103004c vismayaṁ paramaṁ jagmuḥ stutibhiś cāpy apūjayan 03103005a tvaṁ nas trātā vidhātā ca lokānāṁ lokabhāvanaḥ 03103005c tvatprasādāt samucchedaṁ na gacchet sāmaraṁ jagat 03103006a saṁpūjyamānas tridaśair mahātmā; gandharvatūryeṣu nadatsu sarvaśaḥ 03103006c divyaiś ca puṣpair avakīryamāṇo; mahārṇavaṁ niḥsalilaṁ cakāra 03103007a dr̥ṣṭvā kr̥taṁ niḥsalilaṁ mahārṇavaṁ; surāḥ samastāḥ paramaprahr̥ṣṭāḥ 03103007c pragr̥hya divyāni varāyudhāni; tān dānavāñ jaghnur adīnasattvāḥ 03103008a te vadhyamānās tridaśair mahātmabhir; mahābalair vegibhir unnadadbhiḥ 03103008c na sehire vegavatāṁ mahātmanāṁ; vegaṁ tadā dhārayituṁ divaukasām 03103009a te vadhyamānās tridaśair dānavā bhīmanisvanāḥ 03103009c cakruḥ sutumulaṁ yuddhaṁ muhūrtam iva bhārata 03103010a te pūrvaṁ tapasā dagdhā munibhir bhāvitātmabhiḥ 03103010c yatamānāḥ paraṁ śaktyā tridaśair viniṣūditāḥ 03103011a te hemaniṣkābharaṇāḥ kuṇḍalāṅgadadhāriṇaḥ 03103011c nihatya bahv aśobhanta puṣpitā iva kiṁśukāḥ 03103012a hataśeṣās tataḥ ke cit kāleyā manujottama 03103012c vidārya vasudhāṁ devīṁ pātālatalam āśritāḥ 03103013a nihatān dānavān dr̥ṣṭvā tridaśā munipuṁgavam 03103013c tuṣṭuvur vividhair vākyair idaṁ caivābruvan vacaḥ 03103014a tvatprasādān mahābhāga lokaiḥ prāptaṁ mahat sukham 03103014c tvattejasā ca nihatāḥ kāleyāḥ krūravikramāḥ 03103015a pūrayasva mahābāho samudraṁ lokabhāvana 03103015c yat tvayā salilaṁ pītaṁ tad asmin punar utsr̥ja 03103016a evam uktaḥ pratyuvāca bhagavān munipuṁgavaḥ 03103016c jīrṇaṁ tad dhi mayā toyam upāyo ’nyaḥ pracintyatām 03103016e pūraṇārthaṁ samudrasya bhavadbhir yatnam āsthitaiḥ 03103017a etac chrutvā tu vacanaṁ maharṣer bhāvitātmanaḥ 03103017c vismitāś ca viṣaṇṇāś ca babhūvuḥ sahitāḥ surāḥ 03103018a parasparam anujñāpya praṇamya munipuṁgavam 03103018c prajāḥ sarvā mahārāja viprajagmur yathāgatam 03103019a tridaśā viṣṇunā sārdham upajagmuḥ pitāmaham 03103019c pūraṇārthaṁ samudrasya mantrayitvā punaḥ punaḥ 03103019e ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam 03104001 lomaśa uvāca 03104001a tān uvāca sametāṁs tu brahmā lokapitāmahaḥ 03104001c gacchadhvaṁ vibudhāḥ sarve yathākāmaṁ yathepsitam 03104002a mahatā kālayogena prakr̥tiṁ yāsyate ’rṇavaḥ 03104002c jñātīn vai kāraṇaṁ kr̥tvā mahārājño bhagīrathāt 03104003 yudhiṣṭhira uvāca 03104003a kathaṁ vai jñātayo brahman kāraṇaṁ cātra kiṁ mune 03104003c kathaṁ samudraḥ pūrṇaś ca bhagīrathapariśramāt 03104004a etad icchāmy ahaṁ śrotuṁ vistareṇa tapodhana 03104004c kathyamānaṁ tvayā vipra rājñāṁ caritam uttamam 03104005 vaiśaṁpāyana uvāca 03104005a evam uktas tu viprendro dharmarājñā mahātmanā 03104005c kathayām āsa māhātmyaṁ sagarasya mahātmanaḥ 03104006 lomaśa uvāca 03104006a ikṣvākūṇāṁ kule jātaḥ sagaro nāma pārthivaḥ 03104006c rūpasattvabalopetaḥ sa cāputraḥ pratāpavān 03104007a sa haihayān samutsādya tālajaṅghāṁś ca bhārata 03104007c vaśe ca kr̥tvā rājño ’nyān svarājyam anvaśāsata 03104008a tasya bhārye tv abhavatāṁ rūpayauvanadarpite 03104008c vaidarbhī bharataśreṣṭha śaibyā ca bharatarṣabha 03104009a sa putrakāmo nr̥patis tatāpa sumahat tapaḥ 03104009c patnībhyāṁ saha rājendra kailāsaṁ girim āśritaḥ 03104010a sa tapyamānaḥ sumahat tapo yogasamanvitaḥ 03104010c āsasāda mahātmānaṁ tryakṣaṁ tripuramardanam 03104011a śaṁkaraṁ bhavam īśānaṁ śūlapāniṁ pinākinam 03104011c tryambakaṁ śivam ugreśaṁ bahurūpam umāpatim 03104012a sa taṁ dr̥ṣṭvaiva varadaṁ patnībhyāṁ sahito nr̥paḥ 03104012c praṇipatya mahābāhuḥ putrārthaṁ samayācata 03104013a taṁ prītimān haraḥ prāha sabhāryaṁ nr̥pasattamam 03104013c yasmin vr̥to muhūrte ’haṁ tvayeha nr̥pate varam 03104014a ṣaṣṭiḥ putrasahasrāṇi śūrāḥ samaradarpitāḥ 03104014c ekasyāṁ saṁbhaviṣyanti patnyāṁ tava narottama 03104015a te caiva sarve sahitāḥ kṣayaṁ yāsyanti pārthiva 03104015c eko vaṁśadharaḥ śūra ekasyāṁ saṁbhaviṣyati 03104015e evam uktvā tu taṁ rudras tatraivāntaradhīyata 03104016a sa cāpi sagaro rājā jagāma svaṁ niveśanam 03104016c patnībhyāṁ sahitas tāta so ’tihr̥ṣṭamanās tadā 03104017a tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe 03104017c vaidarbhī caiva śaibyā ca garbhiṇyau saṁbabhūvatuḥ 03104018a tataḥ kālena vaidarbhī garbhālābuṁ vyajāyata 03104018c śaibyā ca suṣuve putraṁ kumāraṁ devarūpiṇam 03104019a tadālābuṁ samutsraṣṭuṁ manaś cakre sa pārthivaḥ 03104019c athāntarikṣāc chuśrāva vācaṁ gambhīranisvanām 03104020a rājan mā sāhasaṁ kārṣīḥ putrān na tyaktum arhasi 03104020c alābumadhyān niṣkr̥ṣya bījaṁ yatnena gopyatām 03104021a sopasvedeṣu pātreṣu ghr̥tapūrṇeṣu bhāgaśaḥ 03104021c tataḥ putrasahasrāṇi ṣaṣṭiṁ prāpsyasi pārthiva 03104022a mahādevena diṣṭaṁ te putrajanma narādhipa 03104022c anena kramayogena mā te buddhir ato ’nyathā 03105001 lomaśa uvāca 03105001a etac chrutvāntarikṣāc ca sa rājā rājasattama 03105001c yathoktaṁ tac cakārātha śraddadhad bharatarṣabha 03105002a ṣaṣṭiḥ putrasahasrāṇi tasyāpratimatejasaḥ 03105002c rudraprasādād rājarṣeḥ samajāyanta pārthiva 03105003a te ghorāḥ krūrakarmāṇa ākāśaparisarpiṇaḥ 03105003c bahutvāc cāvajānantaḥ sarvām̐l lokān sahāmarān 03105004a tridaśāṁś cāpy abādhanta tathā gandharvarākṣasān 03105004c sarvāṇi caiva bhūtāni śūrāḥ samaraśālinaḥ 03105005a vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ 03105005c brahmāṇaṁ śaraṇaṁ jagmuḥ sahitāḥ sarvadaivataiḥ 03105006a tān uvāca mahābhāgaḥ sarvalokapitāmahaḥ 03105006c gacchadhvaṁ tridaśāḥ sarve lokaiḥ sārdhaṁ yathāgatam 03105007a nātidīrgheṇa kālena sāgarāṇāṁ kṣayo mahān 03105007c bhaviṣyati mahāghoraḥ svakr̥taiḥ karmabhiḥ surāḥ 03105008a evam uktās tato devā lokāś ca manujeśvara 03105008c pitāmaham anujñāpya viprajagmur yathāgatam 03105009a tataḥ kāle bahutithe vyatīte bharatarṣabha 03105009c dīkṣitaḥ sagaro rājā hayamedhena vīryavān 03105009e tasyāśvo vyacarad bhūmiṁ putraiḥ suparirakṣitaḥ 03105010a samudraṁ sa samāsādya nistoyaṁ bhīmadarśanam 03105010c rakṣyamāṇaḥ prayatnena tatraivāntaradhīyata 03105011a tatas te sāgarās tāta hr̥taṁ matvā hayottamam 03105011c āgamya pitur ācakhyur adr̥śyaṁ turagaṁ hr̥tam 03105011e tenoktā dikṣu sarvāsu sarve mārgata vājinam 03105012a tatas te pitur ājñāya dikṣu sarvāsu taṁ hayam 03105012c amārganta mahārāja sarvaṁ ca pr̥thivītalam 03105013a tatas te sāgarāḥ sarve samupetya parasparam 03105013c nādhyagacchanta turagam aśvahartāram eva ca 03105014a āgamya pitaraṁ cocus tataḥ prāñjalayo ’grataḥ 03105014c sasamudravanadvīpā sanadīnadakandarā 03105014e saparvatavanoddeśā nikhilena mahī nr̥pa 03105015a asmābhir vicitā rājañ śāsanāt tava pārthiva 03105015c na cāśvam adhigacchāmo nāśvahartāram eva ca 03105016a śrutvā tu vacanaṁ teṣāṁ sa rājā krodhamūrchitaḥ 03105016c uvāca vacanaṁ sarvāṁs tadā daivavaśān nr̥pa 03105017a anāgamāya gacchadhvaṁ bhūyo mārgata vājinam 03105017c yajñiyaṁ taṁ vinā hy aśvaṁ nāgantavyaṁ hi putrakāḥ 03105018a pratigr̥hya tu saṁdeśaṁ tatas te sagarātmajāḥ 03105018c bhūya eva mahīṁ kr̥tsnāṁ vicetum upacakramuḥ 03105019a athāpaśyanta te vīrāḥ pr̥thivīm avadāritām 03105019c samāsādya bilaṁ tac ca khanantaḥ sagarātmajāḥ 03105019e kuddālair hreṣukaiś caiva samudram akhanaṁs tadā 03105020a sa khanyamānaḥ sahitaiḥ sāgarair varuṇālayaḥ 03105020c agacchat paramām ārtiṁ dāryamāṇaḥ samantataḥ 03105021a asuroragarakṣāṁsi sattvāni vividhāni ca 03105021c ārtanādam akurvanta vadhyamānāni sāgaraiḥ 03105022a chinnaśīrṣā videhāś ca bhinnajānvasthimastakāḥ 03105022c prāṇinaḥ samadr̥śyanta śataśo ’tha sahasraśaḥ 03105023a evaṁ hi khanatāṁ teṣāṁ samudraṁ makarālayam 03105023c vyatītaḥ sumahān kālo na cāśvaḥ samadr̥śyata 03105024a tataḥ pūrvottare deśe samudrasya mahīpate 03105024c vidārya pātālam atha saṁkruddhāḥ sagarātmajāḥ 03105024e apaśyanta hayaṁ tatra vicarantaṁ mahītale 03105025a kapilaṁ ca mahātmānaṁ tejorāśim anuttamam 03105025c tapasā dīpyamānaṁ taṁ jvālābhir iva pāvakam 03106001 lomaśa uvāca 03106001a te taṁ dr̥ṣṭvā hayaṁ rājan saṁprahr̥ṣṭatanūruhāḥ 03106001c anādr̥tya mahātmānaṁ kapilaṁ kālacoditāḥ 03106001e saṁkruddhāḥ samadhāvanta aśvagrahaṇakāṅkṣiṇaḥ 03106002a tataḥ kruddho mahārāja kapilo munisattamaḥ 03106002c vāsudeveti yaṁ prāhuḥ kapilaṁ munisattamam 03106003a sa cakṣur vivr̥taṁ kr̥tvā tejas teṣu samutsr̥jan 03106003c dadāha sumahātejā mandabuddhīn sa sāgarān 03106004a tān dr̥ṣṭvā bhasmasād bhūtān nāradaḥ sumahātapāḥ 03106004c sagarāntikam āgacchat tac ca tasmai nyavedayat 03106005a sa tac chrutvā vaco ghoraṁ rājā munimukhodgatam 03106005c muhūrtaṁ vimanā bhūtvā sthāṇor vākyam acintayat 03106005e ātmānam ātmanāśvāsya hayam evānvacintayat 03106006a aṁśumantaṁ samāhūya asamañjaḥsutaṁ tadā 03106006c pautraṁ bharataśārdūla idaṁ vacanam abravīt 03106007a ṣaṣṭis tāni sahasrāṇi putrāṇām amitaujasām 03106007c kāpilaṁ teja āsādya matkr̥te nidhanaṁ gatāḥ 03106008a tava cāpi pitā tāta parityakto mayānagha 03106008c dharmaṁ saṁrakṣamāṇena paurāṇāṁ hitam icchatā 03106009 yudhiṣṭhira uvāca 03106009a kimarthaṁ rājaśārdūlaḥ sagaraḥ putram ātmajam 03106009c tyaktavān dustyajaṁ vīraṁ tan me brūhi tapodhana 03106010 lomaśa uvāca 03106010a asamañjā iti khyātaḥ sagarasya suto hy abhūt 03106010c yaṁ śaibyā janayām āsa paurāṇāṁ sa hi dārakān 03106010e khureṣu krośato gr̥hya nadyāṁ cikṣepa durbalān 03106011a tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ 03106011c sagaraṁ cābhyayācanta sarve prāñjalayaḥ sthitāḥ 03106012a tvaṁ nas trātā mahārāja paracakrādibhir bhayaiḥ 03106012c asamañjobhayād ghorāt tato nas trātum arhasi 03106013a paurāṇāṁ vacanaṁ śrutvā ghoraṁ nr̥patisattamaḥ 03106013c muhūrtaṁ vimanā bhūtvā sacivān idam abravīt 03106014a asamañjāḥ purād adya suto me vipravāsyatām 03106014c yadi vo matpriyaṁ kāryam etac chīghraṁ vidhīyatām 03106015a evam uktā narendreṇa sacivās te narādhipa 03106015c yathoktaṁ tvaritāś cakrur yathājñāpitavān nr̥paḥ 03106016a etat te sarvam ākhyātaṁ yathā putro mahātmanā 03106016c paurāṇāṁ hitakāmena sagareṇa vivāsitaḥ 03106017a aṁśumāṁs tu maheṣvāso yad uktaḥ sagareṇa ha 03106017c tat te sarvaṁ pravakṣyāmi kīrtyamānaṁ nibodha me 03106018 sagara uvāca 03106018a pituś ca te ’haṁ tyāgena putrāṇāṁ nidhanena ca 03106018c alābhena tathāśvasya paritapyāmi putraka 03106019a tasmād duḥkhābhisaṁtaptaṁ yajñavighnāc ca mohitam 03106019c hayasyānayanāt pautra narakān māṁ samuddhara 03106020 lomaśa uvāca 03106020a aṁśumān evam uktas tu sagareṇa mahātmanā 03106020c jagāma duḥkhāt taṁ deśaṁ yatra vai dāritā mahī 03106021a sa tu tenaiva mārgeṇa samudraṁ praviveśa ha 03106021c apaśyac ca mahātmānaṁ kapilaṁ turagaṁ ca tam 03106022a sa dr̥ṣṭvā tejaso rāśiṁ purāṇam r̥ṣisattamam 03106022c praṇamya śirasā bhūmau kāryam asmai nyavedayat 03106023a tataḥ prīto mahātejāḥ kalipo ’ṁśumato ’bhavat 03106023c uvāca cainaṁ dharmātmā varado ’smīti bhārata 03106024a sa vavre turagaṁ tatra prathamaṁ yajñakāraṇāt 03106024c dvitīyam udakaṁ vavre pitr̥̄ṇāṁ pāvanepsayā 03106025a tam uvāca mahātejāḥ kapilo munipuṁgavaḥ 03106025c dadāni tava bhadraṁ te yad yat prārthayase ’nagha 03106026a tvayi kṣamā ca dharmaś ca satyaṁ cāpi pratiṣṭhitam 03106026c tvayā kr̥tārthaḥ sagaraḥ putravāṁś ca tvayā pitā 03106027a tava caiva prabhāvena svargaṁ yāsyanti sāgarāḥ 03106027c pautraś ca te tripathagāṁ tridivād ānayiṣyati 03106027e pāvanārthaṁ sāgarāṇāṁ toṣayitvā maheśvaram 03106028a hayaṁ nayasva bhadraṁ te yajñiyaṁ narapuṁgava 03106028c yajñaḥ samāpyatāṁ tāta sagarasya mahātmanaḥ 03106029a aṁśumān evam uktas tu kapilena mahātmanā 03106029c ājagāma hayaṁ gr̥hya yajñavāṭaṁ mahātmanaḥ 03106030a so ’bhivādya tataḥ pādau sagarasya mahātmanaḥ 03106030c mūrdhni tenāpy upāghrātas tasmai sarvaṁ nyavedayat 03106031a yathā dr̥ṣṭaṁ śrutaṁ cāpi sāgarāṇāṁ kṣayaṁ tathā 03106031c taṁ cāsmai hayam ācaṣṭa yajñavāṭam upāgatam 03106032a tac chrutvā sagaro rājā putrajaṁ duḥkham atyajat 03106032c aṁśumantaṁ ca saṁpūjya samāpayata taṁ kratum 03106033a samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ 03106033c putratve kalpayām āsa samudraṁ varuṇālayam 03106034a praśāsya suciraṁ kālaṁ rājyaṁ rājīvalocanaḥ 03106034c pautre bhāraṁ samāveśya jagāma tridivaṁ tadā 03106035a aṁśumān api dharmātmā mahīṁ sāgaramekhalām 03106035c praśaśāsa mahārāja yathaivāsya pitāmahaḥ 03106036a tasya putraḥ samabhavad dilīpo nāma dharmavit 03106036c tasmai rājyaṁ samādhāya aṁśumān api saṁsthitaḥ 03106037a dilīpas tu tataḥ śrutvā pitr̥̄ṇāṁ nidhanaṁ mahat 03106037c paryatapyata duḥkhena teṣāṁ gatim acintayat 03106038a gaṅgāvataraṇe yatnaṁ sumahac cākaron nr̥paḥ 03106038c na cāvatārayām āsa ceṣṭamāno yathābalam 03106039a tasya putraḥ samabhavac chrīmān dharmaparāyaṇaḥ 03106039c bhagīratha iti khyātaḥ satyavāg anasūyakaḥ 03106040a abhiṣicya tu taṁ rājye dilīpo vanam āśritaḥ 03106040c tapaḥsiddhisamāyogāt sa rājā bharatarṣabha 03106040e vanāj jagāma tridivaṁ kālayogena bhārata 03107001 lomaśa uvāca 03107001a sa tu rājā maheṣvāsaś cakravartī mahārathaḥ 03107001c babhūva sarvalokasya manonayananandanaḥ 03107002a sa śuśrāva mahābāhuḥ kapilena mahātmanā 03107002c pitr̥̄ṇāṁ nidhanaṁ ghoram aprāptiṁ tridivasya ca 03107003a sa rājyaṁ sacive nyasya hr̥dayena vidūyatā 03107003c jagāma himavatpārśvaṁ tapas taptuṁ nareśvaraḥ 03107004a ārirādhayiṣur gaṅgāṁ tapasā dagdhakilbiṣaḥ 03107004c so ’paśyata naraśreṣṭha himavantaṁ nagottamam 03107005a śr̥ṅgair bahuvidhākārair dhātumadbhir alaṁkr̥tam 03107005c pavanālambibhir meghaiḥ pariṣvaktaṁ samantataḥ 03107006a nadīkuñjanitambaiś ca sodakair upaśobhitam 03107006c guhākandarasaṁlīnaiḥ siṁhavyāghrair niṣevitam 03107007a śakunaiś ca vicitrāṅgaiḥ kūjadbhir vividhā giraḥ 03107007c bhr̥ṅgarājais tathā haṁsair dātyūhair jalakukkuṭaiḥ 03107008a mayūraiḥ śatapatraiś ca kokilair jīvajīvakaiḥ 03107008c cakorair asitāpāṅgais tathā putrapriyair api 03107009a jalasthāneṣu ramyeṣu padminībhiś ca saṁkulam 03107009c sārasānāṁ ca madhurair vyāhr̥taiḥ samalaṁkr̥tam 03107010a kiṁnarair apsarobhiś ca niṣevitaśilātalam 03107010c diśāgajaviṣāṇāgraiḥ samantād ghr̥ṣṭapādapam 03107011a vidyādharānucaritaṁ nānāratnasamākulam 03107011c viṣolbaṇair bhujaṁgaiś ca dīptajihvair niṣevitam 03107012a kva cit kanakasaṁkāśaṁ kva cid rajatasaṁnibham 03107012c kva cid añjanapuñjābhaṁ himavantam upāgamat 03107013a sa tu tatra naraśreṣṭhas tapo ghoraṁ samāśritaḥ 03107013c phalamūlāmbubhakṣo ’bhūt sahasraṁ parivatsarān 03107014a saṁvatsarasahasre tu gate divye mahānadī 03107014c darśayām āsa taṁ gaṅgā tadā mūrtimatī svayam 03107015 gaṅgovāca 03107015a kim icchasi mahārāja mattaḥ kiṁ ca dadāni te 03107015c tad bravīhi naraśreṣṭha kariṣyāmi vacas tava 03107016 lomaśa uvāca 03107016a evam uktaḥ pratyuvāca rājā haimavatīṁ tadā 03107016c pitāmahā me varade kapilena mahānadi 03107016e anveṣamāṇās turagaṁ nītā vaivasvatakṣayam 03107017a ṣaṣṭis tāni sahasrāṇi sāgarāṇāṁ mahātmanām 03107017c kāpilaṁ teja āsādya kṣaṇena nidhanaṁ gatāḥ 03107018a teṣām evaṁ vinaṣṭānāṁ svarge vāso na vidyate 03107018c yāvat tāni śarīrāṇi tvaṁ jalair nābhiṣiñcasi 03107019a svargaṁ naya mahābhāge matpitr̥̄n sagarātmajān 03107019c teṣām arthe ’bhiyācāmi tvām ahaṁ vai mahānadi 03107020a etac chrutvā vaco rājño gaṅgā lokanamaskr̥tā 03107020c bhagīratham idaṁ vākyaṁ suprītā samabhāṣata 03107021a kariṣyāmi mahārāja vacas te nātra saṁśayaḥ 03107021c vegaṁ tu mama durdhāryaṁ patantyā gaganāc cyutam 03107022a na śaktas triṣu lokeṣu kaś cid dhārayituṁ nr̥pa 03107022c anyatra vibudhaśreṣṭhān nīlakaṇṭhān maheśvarāt 03107023a taṁ toṣaya mahābāho tapasā varadaṁ haram 03107023c sa tu māṁ pracyutāṁ devaḥ śirasā dhārayiṣyati 03107023e kariṣyati ca te kāmaṁ pitr̥̄ṇāṁ hitakāmyayā 03107024a etac chrutvā vaco rājan mahārājo bhagīrathaḥ 03107024c kailāsaṁ parvataṁ gatvā toṣayām āsa śaṁkaram 03107025a tatas tena samāgamya kālayogena kena cit 03107025c agr̥hṇāc ca varaṁ tasmād gaṅgāyā dhāraṇaṁ nr̥pa 03107025e svargavāsaṁ samuddiśya pitr̥̄ṇāṁ sa narottamaḥ 03108001 lomaśa uvāca 03108001a bhagīrathavacaḥ śrutvā priyārthaṁ ca divaukasām 03108001c evam astv iti rājānaṁ bhagavān pratyabhāṣata 03108002a dhārayiṣye mahābāho gaganāt pracyutāṁ śivām 03108002c divyāṁ devanadīṁ puṇyāṁ tvatkr̥te nr̥pasattama 03108003a evam uktvā mahābāho himavantam upāgamat 03108003c saṁvr̥taḥ pārṣadair ghorair nānāpraharaṇodyataiḥ 03108004a tataḥ sthitvā naraśreṣṭhaṁ bhagīratham uvāca ha 03108004c prayācasva mahābāho śailarājasutāṁ nadīm 03108004e patamānāṁ saricchreṣṭhāṁ dhārayiṣye triviṣṭapāt 03108005a etac chrutvā vaco rājā śarveṇa samudāhr̥tam 03108005c prayataḥ praṇato bhūtvā gaṅgāṁ samanucintayat 03108006a tataḥ puṇyajalā ramyā rājñā samanucintitā 03108006c īśānaṁ ca sthitaṁ dr̥ṣṭvā gaganāt sahasā cyutā 03108007a tāṁ pracyutāṁ tato dr̥ṣṭvā devāḥ sārdhaṁ maharṣibhiḥ 03108007c gandharvoragarakṣāṁsi samājagmur didr̥kṣayā 03108008a tataḥ papāta gaganād gaṅgā himavataḥ sutā 03108008c samudbhrāntamahāvartā mīnagrāhasamākulā 03108009a tāṁ dadhāra haro rājan gaṅgāṁ gaganamekhalām 03108009c lalāṭadeśe patitāṁ mālāṁ muktāmayīm iva 03108010a sā babhūva visarpantī tridhā rājan samudragā 03108010c phenapuñjākulajalā haṁsānām iva paṅktayaḥ 03108011a kva cid ābhogakuṭilā praskhalantī kva cit kva cit 03108011c svaphenapaṭasaṁvītā matteva pramadāvrajat 03108011e kva cit sā toyaninadair nadantī nādam uttamam 03108012a evaṁ prakārān subahūn kurvantī gaganāc cyutā 03108012c pr̥thivītalam āsādya bhagīratham athābravīt 03108013a darśayasva mahārāja mārgaṁ kena vrajāmy aham 03108013c tvadartham avatīrṇāsmi pr̥thivīṁ pr̥thivīpate 03108014a etac chrutvā vaco rājā prātiṣṭhata bhagīrathaḥ 03108014c yatra tāni śarīrāṇi sāgarāṇāṁ mahātmanām 03108014e pāvanārthaṁ naraśreṣṭha puṇyena salilena ha 03108015a gaṅgāyā dhāraṇaṁ kr̥tvā haro lokanamaskr̥taḥ 03108015c kailāsaṁ parvataśreṣṭhaṁ jagāma tridaśaiḥ saha 03108016a samudraṁ ca samāsādya gaṅgayā sahito nr̥paḥ 03108016c pūrayām āsa vegena samudraṁ varuṇālayam 03108017a duhitr̥tve ca nr̥patir gaṅgāṁ samanukalpayat 03108017c pitr̥̄ṇāṁ codakaṁ tatra dadau pūrṇamanorathaḥ 03108018a etat te sarvam ākhyātaṁ gaṅgā tripathagā yathā 03108018c pūraṇārthaṁ samudrasya pr̥thivīm avatāritā 03108019a samudraś ca yathā pītaḥ kāraṇārthe mahātmanā 03108019c vātāpiś ca yathā nītaḥ kṣayaṁ sa brahmahā prabho 03108019e agastyena mahārāja yan māṁ tvaṁ paripr̥cchasi 03109001 vaiśaṁpāyana uvāca 03109001a tataḥ prayātaḥ kaunteyaḥ krameṇa bharatarṣabha 03109001c nandām aparanandāṁ ca nadyau pāpabhayāpahe 03109002a sa parvataṁ samāsādya hemakūṭam anāmayam 03109002c acintyān adbhutān bhāvān dadarśa subahūn nr̥paḥ 03109003a vāco yatrābhavan meghā upalāś ca sahasraśaḥ 03109003c nāśaknuvaṁs tam āroḍhuṁ viṣaṇṇamanaso janāḥ 03109004a vāyur nityaṁ vavau yatra nityaṁ devaś ca varṣati 03109004c sāyaṁ prātaś ca bhagavān dr̥śyate havyavāhanaḥ 03109005a evaṁ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ 03109005c lomaśaṁ punar eva sma paryapr̥cchat tad adbhutam 03109006 lomaśa uvāca 03109006a yathāśrutam idaṁ pūrvam asmābhir arikarśana 03109006c tad ekāgramanā rājan nibodha gadato mama 03109007a asminn r̥ṣabhakūṭe ’bhūd r̥ṣabho nāma tāpasaḥ 03109007c anekaśatavarṣāyus tapasvī kopano bhr̥śam 03109008a sa vai saṁbhāṣyamāṇo ’nyaiḥ kopād girim uvāca ha 03109008c ya iha vyāharet kaś cid upalān utsr̥jes tadā 03109009a vātaṁ cāhūya mā śabdam ity uvāca sa tāpasaḥ 03109009c vyāharaṁś caiva puruṣo meghena vinivāryate 03109010a evam etāni karmāṇi rājaṁs tena maharṣiṇā 03109010c kr̥tāni kāni cit kopāt pratiṣiddhāni kāni cit 03109011a nandām abhigatān devān purā rājann iti śrutiḥ 03109011c anvapadyanta sahasā puruṣā devadarśinaḥ 03109012a te darśanam anicchanto devāḥ śakrapurogamāḥ 03109012c durgaṁ cakrur imaṁ deśaṁ giripratyūharūpakam 03109013a tadā prabhr̥ti kaunteya narā girim imaṁ sadā 03109013c nāśaknuvan abhidraṣṭuṁ kuta evādhirohitum 03109014a nātaptatapasā śakyo draṣṭum eṣa mahāgiriḥ 03109014c āroḍhuṁ vāpi kaunteya tasmān niyatavāg bhava 03109015a iha devāḥ sadā sarve yajñān ājahrur uttamān 03109015c teṣām etāni liṅgāni dr̥śyante ’dyāpi bhārata 03109016a kuśākāreva dūrveyaṁ saṁstīrṇeva ca bhūr iyam 03109016c yūpaprakārā bahavo vr̥kṣāś ceme viśāṁ pate 03109017a devāś ca r̥ṣayaś caiva vasanty adyāpi bhārata 03109017c teṣāṁ sāyaṁ tathā prātar dr̥śyate havyavāhanaḥ 03109018a ihāplutānāṁ kaunteya sadyaḥ pāpmā vihanyate 03109018c kuruśreṣṭhābhiṣekaṁ vai tasmāt kuru sahānujaḥ 03109019a tato nandāplutāṅgas tvaṁ kauśikīm abhiyāsyasi 03109019c viśvāmitreṇa yatrograṁ tapas taptam anuttamam 03109020 vaiśaṁpāyana uvāca 03109020a tatas tatra samāplutya gātrāṇi sagaṇo nr̥paḥ 03109020c jagāma kauśikīṁ puṇyāṁ ramyāṁ śivajalāṁ nadīm 03110001 lomaśa uvāca 03110001a eṣā devanadī puṇyā kauśikī bharatarṣabha 03110001c viśvāmitrāśramo ramya eṣa cātra prakāśate 03110002a āśramaś caiva puṇyākhyaḥ kāśyapasya mahātmanaḥ 03110002c r̥śyaśr̥ṅgaḥ suto yasya tapasvī saṁyatendriyaḥ 03110003a tapaso yaḥ prabhāvena varṣayām āsa vāsavam 03110003c anāvr̥ṣṭyāṁ bhayād yasya vavarṣa balavr̥trahā 03110004a mr̥gyāṁ jātaḥ sa tejasvī kāśyapasya sutaḥ prabhuḥ 03110004c viṣaye lomapādasya yaś cakārādbhutaṁ mahat 03110005a nivartiteṣu sasyeṣu yasmai śāntāṁ dadau nr̥paḥ 03110005c lomapādo duhitaraṁ sāvitrīṁ savitā yathā 03110006 yudhiṣṭhira uvāca 03110006a r̥śyaśr̥ṅgaḥ kathaṁ mr̥gyām utpannaḥ kāśyapātmajaḥ 03110006c viruddhe yonisaṁsarge kathaṁ ca tapasā yutaḥ 03110007a kimarthaṁ ca bhayāc chakras tasya bālasya dhīmataḥ 03110007c anāvr̥ṣṭyāṁ pravr̥ttāyāṁ vavarṣa balavr̥trahā 03110008a kathaṁrūpā ca śāntābhūd rājaputrī yatavratā 03110008c lobhayām āsa yā ceto mr̥gabhūtasya tasya vai 03110009a lomapādaś ca rājarṣir yadāśrūyata dhārmikaḥ 03110009c kathaṁ vai viṣaye tasya nāvarṣat pākaśāsanaḥ 03110010a etan me bhagavan sarvaṁ vistareṇa yathātatham 03110010c vaktum arhasi śuśrūṣor r̥śyaśr̥ṅgasya ceṣṭitam 03110011 lomaśa uvāca 03110011a vibhāṇḍakasya brahmarṣes tapasā bhāvitātmanaḥ 03110011c amoghavīryasya sataḥ prajāpatisamadyuteḥ 03110012a śr̥ṇu putro yathā jāta r̥śyaśr̥ṅgaḥ pratāpavān 03110012c mahāhrade mahātejā bālaḥ sthavirasaṁmataḥ 03110013a mahāhradaṁ samāsādya kāśyapas tapasi sthitaḥ 03110013c dīrghakālaṁ pariśrānta r̥ṣir devarṣisaṁmataḥ 03110014a tasya retaḥ pracaskanda dr̥ṣṭvāpsarasam urvaśīm 03110014c apsūpaspr̥śato rājan mr̥gī tac cāpibat tadā 03110015a saha toyena tr̥ṣitā sā garbhiṇy abhavan nr̥pa 03110015c amoghatvād vidheś caiva bhāvitvād daivanirmitāt 03110016a tasyāṁ mr̥gyāṁ samabhavat tasya putro mahān r̥ṣiḥ 03110016c r̥śyaśr̥ṅgas taponityo vana eva vyavardhata 03110017a tasyarśyaśr̥ṅgaṁ śirasi rājann āsīn mahātmanaḥ 03110017c tenarśyaśr̥ṅga ity evaṁ tadā sa prathito ’bhavat 03110018a na tena dr̥ṣṭapūrvo ’nyaḥ pitur anyatra mānuṣaḥ 03110018c tasmāt tasya mano nityaṁ brahmacarye ’bhavan nr̥pa 03110019a etasminn eva kāle tu sakhā daśarathasya vai 03110019c lomapāda iti khyāto aṅgānām īśvaro ’bhavat 03110020a tena kāmaḥ kr̥to mithyā brāhmaṇebhya iti śrutiḥ 03110020c sa brāhmaṇaiḥ parityaktas tadā vai jagatīpatiḥ 03110021a purohitāpacārāc ca tasya rājño yadr̥cchayā 03110021c na vavarṣa sahasrākṣas tato ’pīḍyanta vai prajāḥ 03110022a sa brāhmaṇān paryapr̥cchat tapoyuktān manīṣiṇaḥ 03110022c pravarṣaṇe surendrasya samarthān pr̥thivīpatiḥ 03110023a kathaṁ pravarṣet parjanya upāyaḥ paridr̥śyatām 03110023c tam ūcuś coditās tena svamatāni manīṣiṇaḥ 03110024a tatra tv eko munivaras taṁ rājānam uvāca ha 03110024c kupitās tava rājendra brāhmaṇā niṣkr̥tiṁ cara 03110025a r̥śyaśr̥ṅgaṁ munisutam ānayasva ca pārthiva 03110025c vāneyam anabhijñaṁ ca nārīṇām ārjave ratam 03110026a sa ced avatared rājan viṣayaṁ te mahātapāḥ 03110026c sadyaḥ pravarṣet parjanya iti me nātra saṁśayaḥ 03110027a etac chrutvā vaco rājan kr̥tvā niṣkr̥tim ātmanaḥ 03110027c sa gatvā punar āgacchat prasanneṣu dvijātiṣu 03110027e rājānam āgataṁ dr̥ṣṭvā pratisaṁjagr̥huḥ prajāḥ 03110028a tato ’ṅgapatir āhūya sacivān mantrakovidān 03110028c r̥śyaśr̥ṅgāgame yatnam akaron mantraniścaye 03110029a so ’dhyagacchad upāyaṁ tu tair amātyaiḥ sahācyutaḥ 03110029c śāstrajñair alam arthajñair nītyāṁ ca pariniṣṭhitaiḥ 03110030a tata ānāyayām āsa vāramukhyā mahīpatiḥ 03110030c veśyāḥ sarvatra niṣṇātās tā uvāca sa pārthivaḥ 03110031a r̥śyaśr̥ṅgam r̥ṣeḥ putram ānayadhvam upāyataḥ 03110031c lobhayitvābhiviśvāsya viṣayaṁ mama śobhanāḥ 03110032a tā rājabhayabhītāś ca śāpabhītāś ca yoṣitaḥ 03110032c aśakyam ūcus tat kāryaṁ vivarṇā gatacetasaḥ 03110033a tatra tv ekā jaradyoṣā rājānam idam abravīt 03110033c prayatiṣye mahārāja tam ānetuṁ tapodhanam 03110034a abhipretāṁs tu me kāmān samanujñātum arhasi 03110034c tataḥ śakṣye lobhayitum r̥śyaśr̥ṅgam r̥ṣeḥ sutam 03110035a tasyāḥ sarvam abhiprāyam anvajānāt sa pārthivaḥ 03110035c dhanaṁ ca pradadau bhūri ratnāni vividhāni ca 03110036a tato rūpeṇa saṁpannā vayasā ca mahīpate 03110036c striya ādāya kāś cit sā jagāma vanam añjasā 03111001 lomaśa uvāca 03111001a sā tu nāvyāśramaṁ cakre rājakāryārthasiddhaye 03111001c saṁdeśāc caiva nr̥pateḥ svabuddhyā caiva bhārata 03111002a nānāpuṣpaphalair vr̥kṣaiḥ kr̥trimair upaśobhitam 03111002c nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ 03111003a atīva ramaṇīyaṁ tad atīva ca manoharam 03111003c cakre nāvyāśramaṁ ramyam adbhutopamadarśanam 03111004a tato nibadhya tāṁ nāvam adūre kāśyapāśramāt 03111004c cārayām āsa puruṣair vihāraṁ tasya vai muneḥ 03111005a tato duhitaraṁ veśyā samādhāyetikr̥tyatām 03111005c dr̥ṣṭvāntaraṁ kāśyapasya prāhiṇod buddhisaṁmatām 03111006a sā tatra gatvā kuśalā taponityasya saṁnidhau 03111006c āśramaṁ taṁ samāsādya dadarśa tam r̥ṣeḥ sutam 03111007 veśyovāca 03111007a kaccin mune kuśalaṁ tāpasānāṁ; kaccic ca vo mūlaphalaṁ prabhūtam 03111007c kaccid bhavān ramate cāśrame ’smiṁs; tvāṁ vai draṣṭuṁ sāṁpratam āgato ’smi 03111008a kaccit tapo vardhate tāpasānāṁ; pitā ca te kaccid ahīnatejāḥ 03111008c kaccit tvayā prīyate caiva vipra; kaccit svādhyāyaḥ kriyate r̥śyaśr̥ṅga 03111009 r̥śyaśr̥ṅga uvāca 03111009a r̥ddho bhavāñ jyotir iva prakāśate; manye cāhaṁ tvām abhivādanīyam 03111009c pādyaṁ vai te saṁpradāsyāmi kāmād; yathādharmaṁ phalamūlāni caiva 03111010a kauśyāṁ br̥syām āssva yathopajoṣaṁ; kr̥ṣṇājinenāvr̥tāyāṁ sukhāyām 03111010c kva cāśramas tava kiṁ nāma cedaṁ; vrataṁ brahmaṁś carasi hi devavat tvam 03111011 veśyovāca 03111011a mamāśramaḥ kāśyapaputra ramyas; triyojanaṁ śailam imaṁ pareṇa 03111011c tatra svadharmo ’nabhivādanaṁ no; na codakaṁ pādyam upaspr̥śāmaḥ 03111012 r̥śyaśr̥ṅga uvāca 03111012a phalāni pakvāni dadāni te ’haṁ; bhallātakāny āmalakāni caiva 03111012c parūṣakānīṅgudadhanvanāni; priyālānāṁ kāmakāraṁ kuruṣva 03111013 lomaśa uvāca 03111013a sā tāni sarvāṇi visarjayitvā; bhakṣān mahārhān pradadau tato ’smai 03111013c tāny r̥śyaśr̥ṅgasya mahārasāni; bhr̥śaṁ surūpāṇi ruciṁ dadur hi 03111014a dadau ca mālyāni sugandhavanti; citrāṇi vāsāṁsi ca bhānumanti 03111014c pānāni cāgryāṇi tato mumoda; cikrīḍa caiva prajahāsa caiva 03111015a sā kandukenāramatāsya mūle; vibhajyamānā phalitā lateva 03111015c gātraiś ca gātrāṇi niṣevamāṇā; samāśliṣac cāsakr̥d r̥śyaśr̥ṅgam 03111016a sarjān aśokāṁs tilakāṁś ca vr̥kṣān; prapuṣpitān avanāmyāvabhajya 03111016c vilajjamāneva madābhibhūtā; pralobhayām āsa sutaṁ maharṣeḥ 03111017a atharśyaśr̥ṅgaṁ vikr̥taṁ samīkṣya; punaḥ punaḥ pīḍya ca kāyam asya 03111017c avekṣamāṇā śanakair jagāma; kr̥tvāgnihotrasya tadāpadeśam 03111018a tasyāṁ gatāyāṁ madanena matto; vicetanaś cābhavad r̥śyaśr̥ṅgaḥ 03111018c tām eva bhāvena gatena śūnyo; viniḥśvasann ārtarūpo babhūva 03111019a tato muhūrtād dharipiṅgalākṣaḥ; praveṣṭito romabhir ā nakhāgrāt 03111019c svādhyāyavān vr̥ttasamādhiyukto; vibhāṇḍakaḥ kāśyapaḥ prādurāsīt 03111020a so ’paśyad āsīnam upetya putraṁ; dhyāyantam ekaṁ viparītacittam 03111020c viniḥśvasantaṁ muhur ūrdhvadr̥ṣṭiṁ; vibhāṇḍakaḥ putram uvāca dīnam 03111021a na kalpyante samidhaḥ kiṁ nu tāta; kaccid dhutaṁ cāgnihotraṁ tvayādya 03111021c sunirṇiktaṁ sruksruvaṁ homadhenuḥ; kaccit savatsā ca kr̥tā tvayādya 03111022a na vai yathāpūrvam ivāsi putra; cintāparaś cāsi vicetanaś ca 03111022c dīno ’timātraṁ tvam ihādya kiṁ nu; pr̥cchāmi tvāṁ ka ihādyāgato ’bhūt 03112001 r̥śyaśr̥ṅga uvāca 03112001a ihāgato jaṭilo brahmacārī; na vai hrasvo nātidīrgho manasvī 03112001c suvarṇavarṇaḥ kamalāyatākṣaḥ; sutaḥ surāṇām iva śobhamānaḥ 03112002a samr̥ddharūpaḥ saviteva dīptaḥ; suśuklakr̥ṣṇākṣataraś cakoraiḥ 03112002c nīlāḥ prasannāś ca jaṭāḥ sugandhā; hiraṇyarajjugrathitāḥ sudīrghāḥ 03112003a ādhārarūpā punar asya kaṇṭhe; vibhrājate vidyud ivāntarikṣe 03112003c dvau cāsya piṇḍāv adhareṇa kaṇṭham; ajātaromau sumanoharau ca 03112004a vilagnamadhyaś ca sa nābhideśe; kaṭiś ca tasyātikr̥tapramāṇā 03112004c tathāsya cīrāntaritā prabhāti; hiraṇmayī mekhalā me yatheyam 03112005a anyac ca tasyādbhutadarśanīyaṁ; vikūjitaṁ pādayoḥ saṁprabhāti 03112005c pāṇyoś ca tadvat svanavan nibaddhau; kalāpakāv akṣamālā yatheyam 03112006a viceṣṭamānasya ca tasya tāni; kūjanti haṁsā sarasīva mattāḥ 03112006c cīrāṇi tasyādbhutadarśanāni; nemāni tadvan mama rūpavanti 03112007a vaktraṁ ca tasyādbhutadarśanīyaṁ; pravyāhr̥taṁ hlādayatīva cetaḥ 03112007c puṁskokilasyeva ca tasya vāṇī; tāṁ śr̥ṇvato me vyathito ’ntarātmā 03112008a yathā vanaṁ mādhavamāsi madhye; samīritaṁ śvasanenābhivāti 03112008c tathā sa vāty uttamapuṇyagandhī; niṣevyamāṇaḥ pavanena tāta 03112009a susaṁyatāś cāpi jaṭā vibhaktā; dvaidhīkr̥tā bhānti samā lalāṭe 03112009c karṇau ca citrair iva cakravālaiḥ; samāvr̥tau tasya surūpavadbhiḥ 03112010a tathā phalaṁ vr̥ttam atho vicitraṁ; samāhanat pāṇinā dakṣiṇena 03112010c tad bhūmim āsādya punaḥ punaś ca; samutpataty adbhutarūpam uccaiḥ 03112011a tac cāpi hatvā parivartate ’sau; vāterito vr̥kṣa ivāvaghūrṇaḥ 03112011c taṁ prekṣya me putram ivāmarāṇāṁ; prītiḥ parā tāta ratiś ca jātā 03112012a sa me samāśliṣya punaḥ śarīraṁ; jaṭāsu gr̥hyābhyavanāmya vaktram 03112012c vaktreṇa vaktraṁ praṇidhāya śabdaṁ; cakāra tan me ’janayat praharṣam 03112013a na cāpi pādyaṁ bahu manyate ’sau; phalāni cemāni mayāhr̥tāni 03112013c evaṁvrato ’smīti ca mām avocat; phalāni cānyāni navāny adān me 03112014a mayopayuktāni phalāni tāni; nemāni tulyāni rasena teṣām 03112014c na cāpi teṣāṁ tvag iyaṁ yathaiṣāṁ; sārāṇi naiṣām iva santi teṣām 03112015a toyāni caivātirasāni mahyaṁ; prādāt sa vai pātum udārarūpaḥ 03112015c pītvaiva yāny abhyadhikaḥ praharṣo; mamābhavad bhūś caliteva cāsīt 03112016a imāni citrāṇi ca gandhavanti; mālyāni tasyodgrathitāni paṭṭaiḥ 03112016c yāni prakīryeha gataḥ svam eva; sa āśramaṁ tapasā dyotamānaḥ 03112017a gatena tenāsmi kr̥to vicetā; gātraṁ ca me saṁparitapyatīva 03112017c icchāmi tasyāntikam āśu gantuṁ; taṁ ceha nityaṁ parivartamānam 03112018a gacchāmi tasyāntikam eva tāta; kā nāma sā vratacaryā ca tasya 03112018c icchāmy ahaṁ carituṁ tena sārdhaṁ; yathā tapaḥ sa caraty ugrakarmā 03113001 vibhāṇḍaka uvāca 03113001a rakṣāṁsi caitāni caranti putra; rūpeṇa tenādbhutadarśanena 03113001c atulyarūpāṇy atighoravanti; vighnaṁ sadā tapasaś cintayanti 03113002a surūparūpāṇi ca tāni tāta; pralobhayante vividhair upāyaiḥ 03113002c sukhāc ca lokāc ca nipātayanti; tāny ugrakarmāṇi munīn vaneṣu 03113003a na tāni seveta munir yatātmā; satāṁ lokān prārthayānaḥ kathaṁ cit 03113003c kr̥tvā vighnaṁ tāpasānāṁ ramante; pāpācārās tapasas tāny apāpa 03113004a asajjanenācaritāni putra; pāpāny apeyāni madhūni tāni 03113004c mālyāni caitāni na vai munīnāṁ; smr̥tāni citrojjvalagandhavanti 03113005 lomaśa uvāca 03113005a rakṣāṁsi tānīti nivārya putraṁ; vibhāṇḍakas tāṁ mr̥gayāṁ babhūva 03113005c nāsādayām āsa yadā tryaheṇa; tadā sa paryāvavr̥te ’’śramāya 03113006a yadā punaḥ kāśyapo vai jagāma; phalāny āhartuṁ vidhinā śrāmaṇena 03113006c tadā punar lobhayituṁ jagāma; sā veśayoṣā munim r̥śyaśr̥ṅgam 03113007a dr̥ṣṭvaiva tām r̥śyaśr̥ṅgaḥ prahr̥ṣṭaḥ; saṁbhrāntarūpo ’bhyapatat tadānīm 03113007c provāca caināṁ bhavato ’’śramāya; gacchāva yāvan na pitā mamaiti 03113008a tato rājan kāśyapasyaikaputraṁ; praveśya yogena vimucya nāvam 03113008c pralobhayantyo vividhair upāyair; ājagmur aṅgādhipateḥ samīpam 03113009a saṁsthāpya tām āśramadarśane tu; saṁtāritāṁ nāvam atīva śubhrām 03113009c tīrād upādāya tathaiva cakre; rājāśramaṁ nāma vanaṁ vicitram 03113010a antaḥpure taṁ tu niveśya rājā; vibhāṇḍakasyātmajam ekaputram 03113010c dadarśa devaṁ sahasā pravr̥ṣṭam; āpūryamāṇaṁ ca jagaj jalena 03113011a sa lomapādaḥ paripūrṇakāmaḥ; sutāṁ dadāv r̥śyaśr̥ṅgāya śāntām 03113011c krodhapratīkārakaraṁ ca cakre; gobhiś ca mārgeṣv abhikarṣaṇaṁ ca 03113012a vibhāṇḍakasyāvrajataḥ sa rājā; paśūn prabhūtān paśupāṁś ca vīrān 03113012c samādiśat putragr̥ddhī maharṣir; vibhāṇḍakaḥ paripr̥cched yadā vaḥ 03113013a sa vaktavyaḥ prāñjalibhir bhavadbhiḥ; putrasya te paśavaḥ karṣaṇaṁ ca 03113013c kiṁ te priyaṁ vai kriyatāṁ maharṣe; dāsāḥ sma sarve tava vāci baddhāḥ 03113014a athopāyāt sa muniś caṇḍakopaḥ; svam āśramaṁ mūlaphalāni gr̥hya 03113014c anveṣamāṇaś ca na tatra putraṁ; dadarśa cukrodha tato bhr̥śaṁ saḥ 03113015a tataḥ sa kopena vidīryamāṇa; āśaṅkamāno nr̥pater vidhānam 03113015c jagāma campāṁ pradidhakṣamāṇas; tam aṅgarājaṁ viṣayaṁ ca tasya 03113016a sa vai śrāntaḥ kṣudhitaḥ kāśyapas tān; ghoṣān samāsāditavān samr̥ddhān 03113016c gopaiś ca tair vidhivat pūjyamāno; rājeva tāṁ rātrim uvāsa tatra 03113017a saṁprāpya satkāram atīva tebhyaḥ; provāca kasya prathitāḥ stha saumyāḥ 03113017c ūcus tatas te ’bhyupagamya sarve; dhanaṁ tavedaṁ vihitaṁ sutasya 03113018a deśe tu deśe tu sa pūjyamānas; tāṁś caiva śr̥ṇvan madhurān pralāpān 03113018c praśāntabhūyiṣṭharajāḥ prahr̥ṣṭaḥ; samāsasādāṅgapatiṁ purastham 03113019a saṁpūjitas tena nararṣabheṇa; dadarśa putraṁ divi devaṁ yathendram 03113019c śāntāṁ snuṣāṁ caiva dadarśa tatra; saudāminīm uccarantīṁ yathaiva 03113020a grāmāṁś ca ghoṣāṁś ca sutaṁ ca dr̥ṣṭvā; śāntāṁ ca śānto ’sya paraḥ sa kopaḥ 03113020c cakāra tasmai paramaṁ prasādaṁ; vibhāṇḍako bhūmipater narendra 03113021a sa tatra nikṣipya sutaṁ maharṣir; uvāca sūryāgnisamaprabhāvam 03113021c jāte putre vanam evāvrajethā; rājñaḥ priyāṇy asya sarvāṇi kr̥tvā 03113022a sa tadvacaḥ kr̥tavān r̥śyaśr̥ṅgo; yayau ca yatrāsya pitā babhūva 03113022c śāntā cainaṁ paryacarad yathāvat; khe rohiṇī somam ivānukūlā 03113023a arundhatī vā subhagā vasiṣṭhaṁ; lopāmudrā vāpi yathā hy agastyam 03113023c nalasya vā damayantī yathābhūd; yathā śacī vajradharasya caiva 03113024a nāḍāyanī cendrasenā yathaiva; vaśyā nityaṁ mudgalasyājamīḍha 03113024c tathā śāntā r̥śyaśr̥ṅgaṁ vanasthaṁ; prītyā yuktā paryacaran narendra 03113025a tasyāśramaḥ puṇya eṣo vibhāti; mahāhradaṁ śobhayan puṇyakīrteḥ 03113025c atra snātaḥ kr̥takr̥tyo viśuddhas; tīrthāny anyāny anusaṁyāhi rājan 03114001 vaiśaṁpāyana uvāca 03114001a tataḥ prayātaḥ kauśikyāḥ pāṇḍavo janamejaya 03114001c ānupūrvyeṇa sarvāṇi jagāmāyatanāny uta 03114002a sa sāgaraṁ samāsādya gaṅgāyāḥ saṁgame nr̥pa 03114002c nadīśatānāṁ pañcānāṁ madhye cakre samāplavam 03114003a tataḥ samudratīreṇa jagāma vasudhādhipaḥ 03114003c bhrātr̥bhiḥ sahito vīraḥ kaliṅgān prati bhārata 03114004 lomaśa uvāca 03114004a ete kaliṅgāḥ kaunteya yatra vaitaraṇī nadī 03114004c yatrāyajata dharmo ’pi devāñ śaraṇam etya vai 03114005a r̥ṣibhiḥ samupāyuktaṁ yajñiyaṁ giriśobhitam 03114005c uttaraṁ tīram etad dhi satataṁ dvijasevitam 03114006a samena devayānena pathā svargam upeyuṣaḥ 03114006c atra vai r̥ṣayo ’nye ’pi purā kratubhir ījire 03114007a atraiva rudro rājendra paśum ādattavān makhe 03114007c rudraḥ paśuṁ mānavendra bhāgo ’yam iti cābravīt 03114008a hr̥te paśau tadā devās tam ūcur bharatarṣabha 03114008c mā parasvam abhidrogdhā mā dharmān sakalānn aśīḥ 03114009a tataḥ kalyāṇarūpābhir vāgbhis te rudram astuvan 03114009c iṣṭyā cainaṁ tarpayitvā mānayāṁ cakrire tadā 03114010a tataḥ sa paśum utsr̥jya devayānena jagmivān 03114010c atrānuvaṁśo rudrasya taṁ nibodha yudhiṣṭhira 03114011a ayātayāmaṁ sarvebhyo bhāgebhyo bhāgam uttamam 03114011c devāḥ saṁkalpayām āsur bhayād rudrasya śāśvatam 03114012a imāṁ gāthām atra gāyann apaḥ spr̥śati yo naraḥ 03114012c devayānas tasya panthāś cakṣuś caiva prakāśate 03114013 vaiśaṁpāyana uvāca 03114013a tato vaitaraṇīṁ sarve pāṇḍavā draupadī tathā 03114013c avatīrya mahābhāgā tarpayāṁ cakrire pitr̥̄n 03114014 yudhiṣṭhira uvāca 03114014a upaspr̥śyaiva bhagavann asyāṁ nadyāṁ tapodhana 03114014c mānuṣād asmi viṣayād apetaḥ paśya lomaśa 03114015a sarvām̐l lokān prapaśyāmi prasādāt tava suvrata 03114015c vaikhānasānāṁ japatām eṣa śabdo mahātmanām 03114016 lomaśa uvāca 03114016a triśataṁ vai sahasrāṇi yojanānāṁ yudhiṣṭhira 03114016c yatra dhvaniṁ śr̥ṇoṣy enaṁ tūṣṇīm āssva viśāṁ pate 03114017a etat svayaṁbhuvo rājan vanaṁ ramyaṁ prakāśate 03114017c yatrāyajata kaunteya viśvakarmā pratāpavān 03114018a yasmin yajñe hi bhūr dattā kaśyapāya mahātmane 03114018c saparvatavanoddeśā dakṣiṇā vai svayaṁbhuvā 03114019a avāsīdac ca kaunteya dattamātrā mahī tadā 03114019c uvāca cāpi kupitā lokeśvaram idaṁ prabhum 03114020a na māṁ martyāya bhagavan kasmai cid dātum arhasi 03114020c pradānaṁ mogham etat te yāsyāmy eṣā rasātalam 03114021a viṣīdantīṁ tu tāṁ dr̥ṣṭvā kaśyapo bhagavān r̥ṣiḥ 03114021c prasādayāṁ babhūvātha tato bhūmiṁ viśāṁ pate 03114022a tataḥ prasannā pr̥thivī tapasā tasya pāṇḍava 03114022c punar unmajjya salilād vedīrūpā sthitā babhau 03114023a saiṣā prakāśate rājan vedī saṁsthānalakṣaṇā 03114023c āruhyātra mahārāja vīryavān vai bhaviṣyasi 03114024a ahaṁ ca te svastyayanaṁ prayokṣye; yathā tvam enām adhirokṣyase ’dya 03114024c spr̥ṣṭā hi martyena tataḥ samudram; eṣā vedī praviśaty ājamīḍha 03114025a agnir mitro yonir āpo ’tha devyo; viṣṇo retas tvam amr̥tasya nābhiḥ 03114025c evaṁ bruvan pāṇḍava satyavākyaṁ; vedīm imāṁ tvaṁ tarasādhiroha 03114026 vaiśaṁpāyana uvāca 03114026a tataḥ kr̥tasvastyayano mahātmā; yudhiṣṭhiraḥ sāgaragām agacchat 03114026c kr̥tvā ca tacchāsanam asya sarvaṁ; mahendram āsādya niśām uvāsa 03115001 vaiśaṁpāyana uvāca 03115001a sa tatra tām uṣitvaikāṁ rajanīṁ pr̥thivīpatiḥ 03115001c tāpasānāṁ paraṁ cakre satkāraṁ bhrātr̥bhiḥ saha 03115002a lomaśaś cāsya tān sarvān ācakhyau tatra tāpasān 03115002c bhr̥gūn aṅgirasaś caiva vāsiṣṭhān atha kāśyapān 03115003a tān sametya sa rājarṣir abhivādya kr̥tāñjaliḥ 03115003c rāmasyānucaraṁ vīram apr̥cchad akr̥tavraṇam 03115004a kadā nu rāmo bhagavāṁs tāpasān darśayiṣyati 03115004c tenaivāhaṁ prasaṅgena draṣṭum icchāmi bhārgavam 03115005 akr̥tavraṇa uvāca 03115005a āyān evāsi vidito rāmasya viditātmanaḥ 03115005c prītis tvayi ca rāmasya kṣipraṁ tvāṁ darśayiṣyati 03115006a caturdaśīm aṣṭamīṁ ca rāmaṁ paśyanti tāpasāḥ 03115006c asyāṁ rātryāṁ vyatītāyāṁ bhavitrī ca caturdaśī 03115007 yudhiṣṭhira uvāca 03115007a bhavān anugato vīraṁ jāmadagnyaṁ mahābalam 03115007c pratyakṣadarśī sarvasya pūrvavr̥ttasya karmaṇaḥ 03115008a sa bhavān kathayatv etad yathā rāmeṇa nirjitāḥ 03115008c āhave kṣatriyāḥ sarve kathaṁ kena ca hetunā 03115009 akr̥tavraṇa uvāca 03115009a kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ 03115009c gādhīti viśruto loke vanavāsaṁ jagāma saḥ 03115010a vane tu tasya vasataḥ kanyā jajñe ’psaraḥsamā 03115010c r̥cīko bhārgavas tāṁ ca varayām āsa bhārata 03115011a tam uvāca tato rājā brāhmaṇaṁ saṁśitavratam 03115011c ucitaṁ naḥ kule kiṁ cit pūrvair yat saṁpravartitam 03115012a ekataḥśyāmakarṇānāṁ pāṇḍurāṇāṁ tarasvinām 03115012c sahasraṁ vājināṁ śulkam iti viddhi dvijottama 03115013a na cāpi bhagavān vācyo dīyatām iti bhārgava 03115013c deyā me duhitā ceyaṁ tvadvidhāya mahātmane 03115014 r̥cīka uvāca 03115014a ekataḥśyāmakarṇānāṁ pāṇḍurāṇāṁ tarasvinām 03115014c dāsyāmy aśvasahasraṁ te mama bhāryā sutāstu te 03115015 akr̥tavraṇa uvāca 03115015a sa tatheti pratijñāya rājan varuṇam abravīt 03115015c ekataḥśyāmakarṇānāṁ pāṇḍurāṇāṁ tarasvinām 03115015e sahasraṁ vājinām ekaṁ śulkārthaṁ me pradīyatām 03115016a tasmai prādāt sahasraṁ vai vājināṁ varuṇas tadā 03115016c tad aśvatīrthaṁ vikhyātam utthitā yatra te hayāḥ 03115017a gaṅgāyāṁ kanyakubje vai dadau satyavatīṁ tadā 03115017c tato gādhiḥ sutāṁ tasmai janyāś cāsan surās tadā 03115017e labdhvā hayasahasraṁ tu tāṁś ca dr̥ṣṭvā divaukasaḥ 03115018a dharmeṇa labdhvā tāṁ bhāryām r̥cīko dvijasattamaḥ 03115018c yathākāmaṁ yathājoṣaṁ tayā reme sumadhyayā 03115019a taṁ vivāhe kr̥te rājan sabhāryam avalokakaḥ 03115019c ājagāma bhr̥guśreṣṭhaḥ putraṁ dr̥ṣṭvā nananda ca 03115020a bhāryāpatī tam āsīnaṁ guruṁ suragaṇārcitam 03115020c arcitvā paryupāsīnau prāñjalī tasthatus tadā 03115021a tataḥ snuṣāṁ sa bhagavān prahr̥ṣṭo bhr̥gur abravīt 03115021c varaṁ vr̥ṇīṣva subhage dātā hy asmi tavepsitam 03115022a sā vai prasādayām āsa taṁ guruṁ putrakāraṇāt 03115022c ātmanaś caiva mātuś ca prasādaṁ ca cakāra saḥ 03115023 bhr̥gur uvāca 03115023a r̥tau tvaṁ caiva mātā ca snāte puṁsavanāya vai 03115023c āliṅgetāṁ pr̥thag vr̥kṣau sāśvatthaṁ tvam udumbaram 03115024a āliṅgane tu te rājaṁś cakratuḥ sma viparyayam 03115024c kadā cid bhr̥gur āgacchat taṁ ca veda viparyayam 03115025a athovāca mahātejā bhr̥guḥ satyavatīṁ snuṣām 03115025c brāhmaṇaḥ kṣatravr̥ttir vai tava putro bhaviṣyati 03115026a kṣatriyo brāhmaṇācāro mātus tava suto mahān 03115026c bhaviṣyati mahāvīryaḥ sādhūnāṁ mārgam āsthitaḥ 03115027a tataḥ prasādayām āsa śvaśuraṁ sā punaḥ punaḥ 03115027c na me putro bhaved īdr̥k kāmaṁ pautro bhaved iti 03115028a evam astv iti sā tena pāṇḍava pratinanditā 03115028c jamadagniṁ tataḥ putraṁ sā jajñe kāla āgate 03115028e tejasā varcasā caiva yuktaṁ bhārgavanandanam 03115029a sa vardhamānas tejasvī vedasyādhyayanena vai 03115029c bahūn r̥ṣīn mahātejāḥ pāṇḍaveyātyavartata 03115030a taṁ tu kr̥tsno dhanurvedaḥ pratyabhād bharatarṣabha 03115030c caturvidhāni cāstrāṇi bhāskaropamavarcasam 03116001 akr̥tavraṇa uvāca 03116001a sa vedādhyayane yukto jamadagnir mahātapāḥ 03116001c tapas tepe tato devān niyamād vaśam ānayat 03116002a sa prasenajitaṁ rājann adhigamya narādhipam 03116002c reṇukāṁ varayām āsa sa ca tasmai dadau nr̥paḥ 03116003a reṇukāṁ tv atha saṁprāpya bhāryāṁ bhārgavanandanaḥ 03116003c āśramasthas tayā sārdhaṁ tapas tepe ’nukūlayā 03116004a tasyāḥ kumārāś catvāro jajñire rāmapañcamāḥ 03116004c sarveṣām ajaghanyas tu rāma āsīj jaghanyajaḥ 03116005a phalāhāreṣu sarveṣu gateṣv atha suteṣu vai 03116005c reṇukā snātum agamat kadā cin niyatavratā 03116006a sā tu citrarathaṁ nāma mārttikāvatakaṁ nr̥pam 03116006c dadarśa reṇukā rājann āgacchantī yadr̥cchayā 03116007a krīḍantaṁ salile dr̥ṣṭvā sabhāryaṁ padmamālinam 03116007c r̥ddhimantaṁ tatas tasya spr̥hayām āsa reṇukā 03116008a vyabhicārāt tu sā tasmāt klinnāmbhasi vicetanā 03116008c praviveśāśramaṁ trastā tāṁ vai bhartānvabudhyata 03116009a sa tāṁ dr̥ṣṭvā cyutāṁ dhairyād brāhmyā lakṣmyā vivarjitām 03116009c dhikśabdena mahātejā garhayām āsa vīryavān 03116010a tato jyeṣṭho jāmadagnyo rumaṇvān nāma nāmataḥ 03116010c ājagāma suṣeṇaś ca vasur viśvāvasus tathā 03116011a tān ānupūrvyād bhagavān vadhe mātur acodayat 03116011c na ca te jātasaṁmohāḥ kiṁ cid ūcur vicetasaḥ 03116012a tataḥ śaśāpa tān kopāt te śaptāś cetanāṁ jahuḥ 03116012c mr̥gapakṣisadharmāṇaḥ kṣipram āsañ jaḍopamāḥ 03116013a tato rāmo ’bhyagāt paścād āśramaṁ paravīrahā 03116013c tam uvāca mahāmanyur jamadagnir mahātapāḥ 03116014a jahīmāṁ mātaraṁ pāpāṁ mā ca putra vyathāṁ kr̥thāḥ 03116014c tata ādāya paraśuṁ rāmo mātuḥ śiro ’harat 03116015a tatas tasya mahārāja jamadagner mahātmanaḥ 03116015c kopo agacchat sahasā prasannaś cābravīd idam 03116016a mamedaṁ vacanāt tāta kr̥taṁ te karma duṣkaram 03116016c vr̥ṇīṣva kāmān dharmajña yāvato vāñchase hr̥dā 03116017a sa vavre mātur utthānam asmr̥tiṁ ca vadhasya vai 03116017c pāpena tena cāsparśaṁ bhrātr̥̄ṇāṁ prakr̥tiṁ tathā 03116018a apratidvandvatāṁ yuddhe dīrgham āyuś ca bhārata 03116018c dadau ca sarvān kāmāṁs tāñ jamadagnir mahātapāḥ 03116019a kadā cit tu tathaivāsya viniṣkrāntāḥ sutāḥ prabho 03116019c athānūpapatir vīraḥ kārtavīryo ’bhyavartata 03116020a tam āśramapadaṁ prāptam r̥ṣer bhāryā samarcayat 03116020c sa yuddhamadasaṁmatto nābhyanandat tathārcanam 03116021a pramathya cāśramāt tasmād dhomadhenvās tadā balāt 03116021c jahāra vatsaṁ krośantyā babhañja ca mahādrumān 03116022a āgatāya ca rāmāya tadācaṣṭa pitā svayam 03116022c gāṁ ca rorūyatīṁ dr̥ṣṭvā kopo rāmaṁ samāviśat 03116023a sa manyuvaśam āpannaḥ kārtavīryam upādravat 03116023c tasyātha yudhi vikramya bhārgavaḥ paravīrahā 03116024a ciccheda niśitair bhallair bāhūn parighasaṁnibhān 03116024c sahasrasaṁmitān rājan pragr̥hya ruciraṁ dhanuḥ 03116025a arjunasyātha dāyādā rāmeṇa kr̥tamanyavaḥ 03116025c āśramasthaṁ vinā rāmaṁ jamadagnim upādravan 03116026a te taṁ jaghnur mahāvīryam ayudhyantaṁ tapasvinam 03116026c asakr̥d rāma rāmeti vikrośantam anāthavat 03116027a kārtavīryasya putrās tu jamadagniṁ yudhiṣṭhira 03116027c ghātayitvā śarair jagmur yathāgatam ariṁdamāḥ 03116028a apakrānteṣu caiteṣu jamadagnau tathāgate 03116028c samitpāṇir upāgacchad āśramaṁ bhr̥gunandanaḥ 03116029a sa dr̥ṣṭvā pitaraṁ vīras tathā mr̥tyuvaśaṁ gatam 03116029c anarhantaṁ tathābhūtaṁ vilalāpa suduḥkhitaḥ 03117001 rāma uvāca 03117001a mamāparādhāt taiḥ kṣudrair hatas tvaṁ tāta bāliśaiḥ 03117001c kārtavīryasya dāyādair vane mr̥ga iveṣubhiḥ 03117002a dharmajñasya kathaṁ tāta vartamānasya satpathe 03117002c mr̥tyur evaṁvidho yuktaḥ sarvabhūteṣv anāgasaḥ 03117003a kiṁ nu tair na kr̥taṁ pāpaṁ yair bhavāṁs tapasi sthitaḥ 03117003c ayudhyamāno vr̥ddhaḥ san hataḥ śaraśataiḥ śitaiḥ 03117004a kiṁ nu te tatra vakṣyanti saciveṣu suhr̥tsu ca 03117004c ayudhyamānaṁ dharmajñam ekaṁ hatvānapatrapāḥ 03117005 akr̥tavraṇa uvāca 03117005a vilapyaivaṁ sa karuṇaṁ bahu nānāvidhaṁ nr̥pa 03117005c pretakāryāṇi sarvāṇi pituś cakre mahātapāḥ 03117006a dadāha pitaraṁ cāgnau rāmaḥ parapuraṁjayaḥ 03117006c pratijajñe vadhaṁ cāpi sarvakṣatrasya bhārata 03117007a saṁkruddho ’tibalaḥ śūraḥ śastram ādāya vīryavān 03117007c jaghnivān kārtavīryasya sutān eko ’ntakopamaḥ 03117008a teṣāṁ cānugatā ye ca kṣatriyāḥ kṣatriyarṣabha 03117008c tāṁś ca sarvān avāmr̥dnād rāmaḥ praharatāṁ varaḥ 03117009a triḥsaptakr̥tvaḥ pr̥thivīṁ kr̥tvā niḥkṣatriyāṁ prabhuḥ 03117009c samantapañcake pañca cakāra rudhirahradān 03117010a sa teṣu tarpayām āsa pitr̥̄n bhr̥gukulodvahaḥ 03117010c sākṣād dadarśa carcīkaṁ sa ca rāmaṁ nyavārayat 03117011a tato yajñena mahatā jāmadagnyaḥ pratāpavān 03117011c tarpayām āsa devendram r̥tvigbhyaś ca mahīṁ dadau 03117012a vedīṁ cāpy adadad dhaimīṁ kaśyapāya mahātmane 03117012c daśavyāmāyatāṁ kr̥tvā navotsedhāṁ viśāṁ pate 03117013a tāṁ kaśyapasyānumate brāhmaṇāḥ khaṇḍaśas tadā 03117013c vyabhajaṁs tena te rājan prakhyātāḥ khāṇḍavāyanāḥ 03117014a sa pradāya mahīṁ tasmai kaśyapāya mahātmane 03117014c asmin mahendre śailendre vasaty amitavikramaḥ 03117015a evaṁ vairam abhūt tasya kṣatriyair lokavāsibhiḥ 03117015c pr̥thivī cāpi vijitā rāmeṇāmitatejasā 03117016 vaiśaṁpāyana uvāca 03117016a tataś caturdaśīṁ rāmaḥ samayena mahāmanāḥ 03117016c darśayām āsa tān viprān dharmarājaṁ ca sānujam 03117017a sa tam ānarca rājendro bhrātr̥bhiḥ sahitaḥ prabhuḥ 03117017c dvijānāṁ ca parāṁ pūjāṁ cakre nr̥patisattamaḥ 03117018a arcayitvā jāmadagnyaṁ pūjitas tena cābhibhūḥ 03117018c mahendra uṣya tāṁ rātriṁ prayayau dakṣiṇāmukhaḥ 03118001 vaiśaṁpāyana uvāca 03118001a gacchan sa tīrthāni mahānubhāvaḥ; puṇyāni ramyāṇi dadarśa rājā 03118001c sarvāṇi viprair upaśobhitāni; kva cit kva cid bhārata sāgarasya 03118002a sa vr̥ttavāṁs teṣu kr̥tābhiṣekaḥ; sahānujaḥ pārthivaputrapautraḥ 03118002c samudragāṁ puṇyatamāṁ praśastāṁ; jagāma pārikṣita pāṇḍuputraḥ 03118003a tatrāpi cāplutya mahānubhāvaḥ; saṁtarpayām āsa pitr̥̄n surāṁś ca 03118003c dvijātimukhyeṣu dhanaṁ visr̥jya; godāvarīṁ sāgaragām agacchat 03118004a tato vipāpmā draviḍeṣu rājan; samudram āsādya ca lokapuṇyam 03118004c agastyatīrthaṁ ca pavitrapuṇyaṁ; nārītīrthāny atha vīro dadarśa 03118005a tatrārjunasyāgryadhanurdharasya; niśamya tat karma parair asahyam 03118005c saṁpūjyamānaḥ paramarṣisaṁghaiḥ; parāṁ mudaṁ pāṇḍusutaḥ sa lebhe 03118006a sa teṣu tīrtheṣv abhiṣiktagātraḥ; kr̥ṣṇāsahāyaḥ sahito ’nujaiś ca 03118006c saṁpūjayan vikramam arjunasya; reme mahīpālapatiḥ pr̥thivyām 03118007a tataḥ sahasrāṇi gavāṁ pradāya; tīrtheṣu teṣv ambudharottamasya 03118007c hr̥ṣṭaḥ saha bhrātr̥bhir arjunasya; saṁkīrtayām āsa gavāṁ pradānam 03118008a sa tāni tīrthāni ca sāgarasya; puṇyāni cānyāni bahūni rājan 03118008c krameṇa gacchan paripūrṇakāmaḥ; śūrpārakaṁ puṇyatamaṁ dadarśa 03118009a tatrodadheḥ kaṁ cid atītya deśaṁ; khyātaṁ pr̥thivyāṁ vanam āsasāda 03118009c taptaṁ surair yatra tapaḥ purastād; iṣṭaṁ tathā puṇyatamair narendraiḥ 03118010a sa tatra tām agryadhanurdharasya; vedīṁ dadarśāyatapīnabāhuḥ 03118010c r̥cīkaputrasya tapasvisaṁghaiḥ; samāvr̥tāṁ puṇyakr̥d arcanīyām 03118011a tato vasūnāṁ vasudhādhipaḥ sa; marudgaṇānāṁ ca tathāśvinoś ca 03118011c vaivasvatādityadhaneśvarāṇām; indrasya viṣṇoḥ savitur vibhoś ca 03118012a bhagasya candrasya divākarasya; pater apāṁ sādhyagaṇasya caiva 03118012c dhātuḥ pitr̥̄ṇāṁ ca tathā mahātmā; rudrasya rājan sagaṇasya caiva 03118013a sarasvatyāḥ siddhagaṇasya caiva; pūṣṇaś ca ye cāpy amarās tathānye 03118013c puṇyāni cāpy āyatanāni teṣāṁ; dadarśa rājā sumanoharāṇi 03118014a teṣūpavāsān vividhān upoṣya; dattvā ca ratnāni mahādhanāni 03118014c tīrtheṣu sarveṣu pariplutāṅgaḥ; punaḥ sa śūrpārakam ājagāma 03118015a sa tena tīrthena tu sāgarasya; punaḥ prayātaḥ saha sodarīyaiḥ 03118015c dvijaiḥ pr̥thivyāṁ prathitaṁ mahadbhis; tīrthaṁ prabhāsaṁ samupājagāma 03118016a tatrābhiṣiktaḥ pr̥thulohitākṣaḥ; sahānujair devagaṇān pitr̥̄ṁś ca 03118016c saṁtarpayām āsa tathaiva kr̥ṣṇā; te cāpi viprāḥ saha lomaśena 03118017a sa dvādaśāhaṁ jalavāyubhakṣaḥ; kurvan kṣapāhaḥsu tadābhiṣekam 03118017c samantato ’gnīn upadīpayitvā; tepe tapo dharmabhr̥tāṁ variṣṭhaḥ 03118018a tam ugram āsthāya tapaś carantaṁ; śuśrāva rāmaś ca janārdanaś ca 03118018c tau sarvavr̥ṣṇipravarau sasainyau; yudhiṣṭhiraṁ jagmatur ājamīḍham 03118019a te vr̥ṣṇayaḥ pāṇḍusutān samīkṣya; bhūmau śayānān maladigdhagātrān 03118019c anarhatīṁ draupadīṁ cāpi dr̥ṣṭvā; suduḥkhitāś cukruśur ārtanādam 03118020a tataḥ sa rāmaṁ ca janārdanaṁ ca; kārṣṇiṁ ca sāmbaṁ ca śineś ca pautram 03118020c anyāṁś ca vr̥ṣṇīn upagamya pūjāṁ; cakre yathādharmam adīnasattvaḥ 03118021a te cāpi sarvān pratipūjya pārthāṁs; taiḥ satkr̥tāḥ pāṇḍusutais tathaiva 03118021c yudhiṣṭhiraṁ saṁparivārya rājann; upāviśan devagaṇā yathendram 03118022a teṣāṁ sa sarvaṁ caritaṁ pareṣāṁ; vane ca vāsaṁ paramapratītaḥ 03118022c astrārtham indrasya gataṁ ca pārthaṁ; kr̥ṣṇe śaśaṁsāmararājaputram 03118023a śrutvā tu te tasya vacaḥ pratītās; tāṁś cāpi dr̥ṣṭvā sukr̥śān atīva 03118023c netrodbhavaṁ saṁmumucur daśārhā; duḥkhārtijaṁ vāri mahānubhāvāḥ 03119001 janamejaya uvāca 03119001a prabhāsatīrthaṁ saṁprāpya vr̥ṣṇayaḥ pāṇḍavās tathā 03119001c kim akurvan kathāś caiṣāṁ kās tatrāsaṁs tapodhana 03119002a te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ 03119002c vr̥ṣṇayaḥ pāṇḍavāś caiva suhr̥daś ca parasparam 03119003 vaiśaṁpāyana uvāca 03119003a prabhāsatīrthaṁ saṁprāpya puṇyaṁ tīrthaṁ mahodadheḥ 03119003c vr̥ṣṇayaḥ pāṇḍavān vīrān parivāryopatasthire 03119004a tato gokṣīrakundendumr̥ṇālarajataprabhaḥ 03119004c vanamālī halī rāmo babhāṣe puṣkarekṣaṇam 03119005a na kr̥ṣṇa dharmaś carito bhavāya; jantor adharmaś ca parābhavāya 03119005c yudhiṣṭhiro yatra jaṭī mahātmā; vanāśrayaḥ kliśyati cīravāsāḥ 03119006a duryodhanaś cāpi mahīṁ praśāsti; na cāsya bhūmir vivaraṁ dadāti 03119006c dharmād adharmaś carito garīyān; itīva manyeta naro ’lpabuddhiḥ 03119007a duryodhane cāpi vivardhamāne; yudhiṣṭhire cāsukha āttarājye 03119007c kiṁ nv adya kartavyam iti prajābhiḥ; śaṅkā mithaḥ saṁjanitā narāṇām 03119008a ayaṁ hi dharmaprabhavo narendro; dharme rataḥ satyadhr̥tiḥ pradātā 03119008c caled dhi rājyāc ca sukhāc ca pārtho; dharmād apetaś ca kathaṁ vivardhet 03119009a kathaṁ nu bhīṣmaś ca kr̥paś ca vipro; droṇaś ca rājā ca kulasya vr̥ddhaḥ 03119009c pravrājya pārthān sukham āpnuvanti; dhik pāpabuddhīn bharatapradhānān 03119010a kiṁ nāma vakṣyaty avanipradhānaḥ; pitr̥̄n samāgamya paratra pāpaḥ 03119010c putreṣu samyak caritaṁ mayeti; putrān apāpān avaropya rājyāt 03119011a nāsau dhiyā saṁpratipaśyati sma; kiṁ nāma kr̥tvāham acakṣur evam 03119011c jātaḥ pr̥thivyām iti pārthiveṣu; pravrājya kaunteyam athāpi rājyāt 03119012a nūnaṁ samr̥ddhān pitr̥lokabhūmau; cāmīkarābhān kṣitijān praphullān 03119012c vicitravīryasya sutaḥ saputraḥ; kr̥tvā nr̥śaṁsaṁ bata paśyati sma 03119013a vyūḍhottarāṁsān pr̥thulohitākṣān; nemān sma pr̥cchan sa śr̥ṇoti nūnam 03119013c prasthāpayad yat sa vanaṁ hy aśaṅko; yudhiṣṭhiraṁ sānujam āttaśastram 03119014a yo ’yaṁ pareṣāṁ pr̥tanāṁ samr̥ddhāṁ; nirāyudho dīrghabhujo nihanyāt 03119014c śrutvaiva śabdaṁ hi vr̥kodarasya; muñcanti sainyāni śakr̥t samūtram 03119015a sa kṣutpipāsādhvakr̥śas tarasvī; sametya nānāyudhabāṇapāṇiḥ 03119015c vane smaran vāsam imaṁ sughoraṁ; śeṣaṁ na kuryād iti niścitaṁ me 03119016a na hy asya vīryeṇa balena kaś cit; samaḥ pr̥thivyāṁ bhavitā nareṣu 03119016c śītoṣṇavātātapakarśitāṅgo; na śeṣam ājāv asuhr̥tsu kuryāt 03119017a prācyāṁ nr̥pān ekarathena jitvā; vr̥kodaraḥ sānucarān raṇeṣu 03119017c svastyāgamad yo ’tirathas tarasvī; so ’yaṁ vane kliśyati cīravāsāḥ 03119018a yo dantakūre vyajayan nr̥devān; samāgatān dākṣiṇātyān mahīpān 03119018c taṁ paśyatemaṁ sahadevam adya; tapasvinaṁ tāpasaveṣarūpam 03119019a yaḥ pārthivān ekarathena vīro; diśaṁ pratīcīṁ prati yuddhaśauṇḍaḥ 03119019c so ’yaṁ vane mūlaphalena jīvañ; jaṭī caraty adya malācitāṅgaḥ 03119020a satre samr̥ddhe ’ti rathasya rājño; vedītalād utpatitā sutā yā 03119020c seyaṁ vane vāsam imaṁ suduḥkhaṁ; kathaṁ sahaty adya satī sukhārhā 03119021a trivargamukhyasya samīraṇasya; deveśvarasyāpy atha vāśvinoś ca 03119021c eṣāṁ surāṇāṁ tanayāḥ kathaṁ nu; vane caranty alpasukhāḥ sukhārhāḥ 03119022a jite hi dharmasya sute sabhārye; sabhrātr̥ke sānucare niraste 03119022c duryodhane cāpi vivardhamāne; kathaṁ na sīdaty avaniḥ saśailā 03120001 sātyakir uvāca 03120001a na rāma kālaḥ paridevanāya; yad uttaraṁ tatra tad eva sarve 03120001c samācarāmo hy anatītakālaṁ; yudhiṣṭhiro yady api nāha kiṁ cit 03120002a ye nāthavanto hi bhavanti loke; te nātmanā karma samārabhante 03120002c teṣāṁ tu kāryeṣu bhavanti nāthāḥ; śaibyādayo rāma yathā yayāteḥ 03120003a yeṣāṁ tathā rāma samārabhante; kāryāṇi nāthāḥ svamatena loke 03120003c te nāthavantaḥ puruṣapravīrā; nānāthavat kr̥cchram avāpnuvanti 03120004a kasmād ayaṁ rāmajanārdanau ca; pradyumnasāmbau ca mayā sametau 03120004c vasaty araṇye saha sodarīyais; trailokyanāthān adhigamya nāthān 03120005a niryātu sādhv adya daśārhasenā; prabhūtanānāyudhacitravarmā 03120005c yamakṣayaṁ gacchatu dhārtarāṣṭraḥ; sabāndhavo vr̥ṣṇibalābhibhūtaḥ 03120006a tvaṁ hy eva kopāt pr̥thivīm apīmāṁ; saṁveṣṭayes tiṣṭhatu śārṅgadhanvā 03120006c sa dhārtarāṣṭraṁ jahi sānubandhaṁ; vr̥traṁ yathā devapatir mahendraḥ 03120007a bhrātā ca me yaś ca sakhā guruś ca; janārdanasyātmasamaś ca pārthaḥ 03120007c yadartham abhyudyatam uttamaṁ tat; karoti karmāgryam apāraṇīyam 03120008a tasyāstravarṣāṇy aham uttamāstrair; vihatya sarvāṇi raṇe ’bhibhūya 03120008c kāyāc chiraḥ sarpaviṣāgnikalpaiḥ; śarottamair unmathitāsmi rāma 03120009a khaḍgena cāhaṁ niśitena saṁkhye; kāyāc chiras tasya balāt pramathya 03120009c tato ’sya sarvān anugān haniṣye; duryodhanaṁ cāpi kurūṁś ca sarvān 03120010a āttāyudhaṁ mām iha rauhiṇeya; paśyantu bhaumā yudhi jātaharṣāḥ 03120010c nighnantam ekaṁ kuruyodhamukhyān; kāle mahākakṣam ivāntakāgniḥ 03120011a pradyumnamuktān niśitān na śaktāḥ; soḍhuṁ kr̥padroṇavikarṇakarṇāḥ 03120011c jānāmi vīryaṁ ca tavātmajasya; kārṣṇir bhavaty eṣa yathā raṇasthaḥ 03120012a sāmbaḥ sasūtaṁ sarathaṁ bhujābhyāṁ; duḥśāsanaṁ śāstu balāt pramathya 03120012c na vidyate jāmbavatīsutasya; raṇe ’viṣahyaṁ hi raṇotkaṭasya 03120013a etena bālena hi śambarasya; daityasya sainyaṁ sahasā praṇunnam 03120013c vr̥ttorur atyāyatapīnabāhur; etena saṁkhye nihato ’śvacakraḥ 03120013e ko nāma sāmbasya raṇe manuṣyo; gatvāntaraṁ vai bhujayor dhareta 03120014a yathā praviśyāntaram antakasya; kāle manuṣyo na viniṣkrameta 03120014c tathā praviśyāntaram asya saṁkhye; ko nāma jīvan punar āvrajeta 03120015a droṇaṁ ca bhīṣmaṁ ca mahārathau tau; sutair vr̥taṁ cāpy atha somadattam 03120015c sarvāṇi sainyāni ca vāsudevaḥ; pradhakṣyate sāyakavahnijālaiḥ 03120016a kiṁ nāma lokeṣv aviṣahyam asti; kr̥ṣṇasya sarveṣu sadaivateṣu 03120016c āttāyudhasyottamabāṇapāṇeś; cakrāyudhasyāpratimasya yuddhe 03120017a tato ’niruddho ’py asicarmapāṇir; mahīm imāṁ dhārtarāṣṭrair visaṁjñaiḥ 03120017c hr̥tottamāṅgair nihataiḥ karotu; kīrṇāṁ kuśair vedim ivādhvareṣu 03120018a gadolmukau bāhukabhānunīthāḥ; śūraś ca saṁkhye niśaṭhaḥ kumāraḥ 03120018c raṇotkaṭau sāraṇacārudeṣṇau; kulocitaṁ viprathayantu karma 03120019a savr̥ṣṇibhojāndhakayodhamukhyā; samāgatā kṣatriyaśūrasenā 03120019c hatvā raṇe tān dhr̥tarāṣṭraputrām̐l; loke yaśaḥ sphītam upākarotu 03120020a tato ’bhimanyuḥ pr̥thivīṁ praśāstu; yāvad vrataṁ dharmabhr̥tāṁ variṣṭhaḥ 03120020c yudhiṣṭhiraḥ pārayate mahātmā; dyūte yathoktaṁ kurusattamena 03120021a asmatpramuktair viśikhair jitāris; tato mahīṁ bhokṣyati dharmarājaḥ 03120021c nirdhārtarāṣṭrāṁ hatasūtaputrām; etad dhi naḥ kr̥tyatamaṁ yaśasyam 03120022 vāsudeva uvāca 03120022a asaṁśayaṁ mādhava satyam etad; gr̥hṇīma te vākyam adīnasattva 03120022c svābhyāṁ bhujābhyām ajitāṁ tu bhūmiṁ; necchet kurūṇām r̥ṣabhaḥ kathaṁ cit 03120023a na hy eṣa kāmān na bhayān na lobhād; yudhiṣṭhiro jātu jahyāt svadharmam 03120023c bhīmārjunau cātirathau yamau vā; tathaiva kr̥ṣṇā drupadātmajeyam 03120024a ubhau hi yuddhe ’pratimau pr̥thivyāṁ; vr̥kodaraś caiva dhanaṁjayaś ca 03120024c kasmān na kr̥tsnāṁ pr̥thivīṁ praśāsen; mādrīsutābhyāṁ ca puraskr̥to ’yam 03120025a yadā tu pāñcālapatir mahātmā; sakekayaś cedipatir vayaṁ ca 03120025c yotsyāma vikramya parāṁs tadā vai; suyodhanas tyakṣyati jīvalokam 03120026 yudhiṣṭhira uvāca 03120026a naitac citraṁ mādhava yad bravīṣi; satyaṁ tu me rakṣyatamaṁ na rājyam 03120026c kr̥ṣṇas tu māṁ veda yathāvad ekaḥ; kr̥ṣṇaṁ ca vedāham atho yathāvat 03120027a yadaiva kālaṁ puruṣapravīro; vetsyaty ayaṁ mādhava vikramasya 03120027c tadā raṇe tvaṁ ca śinipravīra; suyodhanaṁ jeṣyasi keśavaś ca 03120028a pratiprayāntv adya daśārhavīrā; dr̥ḍho ’smi nāthair naralokanāthaiḥ 03120028c dharme ’pramādaṁ kurutāprameyā; draṣṭāsmi bhūyaḥ sukhinaḥ sametān 03120029 vaiśaṁpāyana uvāca 03120029a te ’nyonyam āmantrya tathābhivādya; vr̥ddhān pariṣvajya śiśūṁś ca sarvān 03120029c yadupravīrāḥ svagr̥hāṇi jagmū; rājāpi tīrthāny anusaṁcacāra 03120030a visr̥jya kr̥ṣṇaṁ tv atha dharmarājo; vidarbharājopacitāṁ sutīrthām 03120030c sutena somena vimiśritodāṁ; tataḥ payoṣṇīṁ prati sa hy uvāsa 03121001 lomaśa uvāca 03121001a nr̥geṇa yajamānena someneha puraṁdaraḥ 03121001c tarpitaḥ śrūyate rājan sa tr̥pto madam abhyagāt 03121002a iha devaiḥ sahendrair hi prajāpatibhir eva ca 03121002c iṣṭaṁ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ 03121003a āmūrtarayasaś ceha rājā vajradharaṁ prabhum 03121003c tarpayām āsa somena hayamedheṣu saptasu 03121004a tasya saptasu yajñeṣu sarvam āsīd dhiraṇmayam 03121004c vānaspatyaṁ ca bhaumaṁ ca yad dravyaṁ niyataṁ makhe 03121005a teṣv eva cāsya yajñeṣu prayogāḥ sapta viśrutāḥ 03121005c saptaikaikasya yūpasya caṣālāś copari sthitāḥ 03121006a tasya sma yūpān yajñeṣu bhrājamānān hiraṇmayān 03121006c svayam utthāpayām āsur devāḥ sendrā yudhiṣṭhira 03121007a teṣu tasya makhāgryeṣu gayasya pr̥thivīpateḥ 03121007c amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ 03121008a sikatā vā yathā loke yathā vā divi tārakāḥ 03121008c yathā vā varṣato dhārā asaṁkhyeyāś ca kena cit 03121009a tathaiva tad asaṁkhyeyaṁ dhanaṁ yat pradadau gayaḥ 03121009c sadasyebhyo mahārāja teṣu yajñeṣu saptasu 03121010a bhavet saṁkhyeyam etad vai yad etat parikīrtitam 03121010c na sā śakyā tu saṁkhyātuṁ dakṣiṇā dakṣiṇāvataḥ 03121011a hiraṇmayībhir gobhiś ca kr̥tābhir viśvakarmaṇā 03121011c brāhmaṇāṁs tarpayām āsa nānādigbhyaḥ samāgatān 03121012a alpāvaśeṣā pr̥thivī caityair āsīn mahātmanaḥ 03121012c gayasya yajamānasya tatra tatra viśāṁ pate 03121013a sa lokān prāptavān aindrān karmaṇā tena bhārata 03121013c salokatāṁ tasya gacchet payoṣṇyāṁ ya upaspr̥śet 03121014a tasmāt tvam atra rājendra bhrātr̥bhiḥ sahito ’nagha 03121014c upaspr̥śya mahīpāla dhūtapāpmā bhaviṣyasi 03121015 vaiśaṁpāyana uvāca 03121015a sa payoṣṇyāṁ naraśreṣṭhaḥ snātvā vai bhrātr̥bhiḥ saha 03121015c vaiḍūryaparvataṁ caiva narmadāṁ ca mahānadīm 03121015e samājagāma tejasvī bhrātr̥bhiḥ sahito ’naghaḥ 03121016a tato ’sya sarvāṇy ācakhyau lomaśo bhagavān r̥ṣiḥ 03121016c tīrthāni ramaṇīyāni tatra tatra viśāṁ pate 03121017a yathāyogaṁ yathāprīti prayayau bhrātr̥bhiḥ saha 03121017c dadamāno ’sakr̥d vittaṁ brāhmaṇebhyaḥ sahasraśaḥ 03121018 lomaśa uvāca 03121018a devānām eti kaunteya tathā rājñāṁ salokatām 03121018c vaiḍūryaparvataṁ dr̥ṣṭvā narmadām avatīrya ca 03121019a saṁdhir eṣa naraśreṣṭha tretāyā dvāparasya ca 03121019c etam āsādya kaunteya sarvapāpaiḥ pramucyate 03121020a eṣa śaryātiyajñasya deśas tāta prakāśate 03121020c sākṣād yatrāpibat somam aśvibhyāṁ saha kauśikaḥ 03121021a cukopa bhārgavaś cāpi mahendrasya mahātapāḥ 03121021c saṁstambhayām āsa ca taṁ vāsavaṁ cyavanaḥ prabhuḥ 03121021e sukanyāṁ cāpi bhāryāṁ sa rājaputrīm ivāptavān 03121022 yudhiṣṭhira uvāca 03121022a kathaṁ viṣṭambhitas tena bhagavān pākaśāsanaḥ 03121022c kimarthaṁ bhārgavaś cāpi kopaṁ cakre mahātapāḥ 03121023a nāsatyau ca kathaṁ brahman kr̥tavān somapīthinau 03121023c etat sarvaṁ yathāvr̥ttam ākhyātu bhagavān mama 03122001 lomaśa uvāca 03122001a bhr̥gor maharṣeḥ putro ’bhūc cyavano nāma bhārgavaḥ 03122001c samīpe sarasaḥ so ’sya tapas tepe mahādyutiḥ 03122002a sthāṇubhūto mahātejā vīrasthānena pāṇḍava 03122002c atiṣṭhat subahūn kālān ekadeśe viśāṁ pate 03122003a sa valmīko ’bhavad r̥ṣir latābhir abhisaṁvr̥taḥ 03122003c kālena mahatā rājan samākīrṇaḥ pipīlikaiḥ 03122004a tathā sa saṁvr̥to dhīmān mr̥tpiṇḍa iva sarvaśaḥ 03122004c tapyati sma tapo rājan valmīkena samāvr̥taḥ 03122005a atha dīrghasya kālasya śaryātir nāma pārthivaḥ 03122005c ājagāma saro ramyaṁ vihartum idam uttamam 03122006a tasya strīṇāṁ sahasrāṇi catvāry āsan parigrahaḥ 03122006c ekaiva ca sutā śubhrā sukanyā nāma bhārata 03122007a sā sakhībhiḥ parivr̥tā sarvābharaṇabhūṣitā 03122007c caṅkramyamāṇā valmīkaṁ bhārgavasya samāsadat 03122008a sā caiva sudatī tatra paśyamānā manoramān 03122008c vanaspatīn vicinvantī vijahāra sakhīvr̥tā 03122009a rūpeṇa vayasā caiva madanena madena ca 03122009c babhañja vanavr̥kṣāṇāṁ śākhāḥ paramapuṣpitāḥ 03122010a tāṁ sakhīrahitām ekām ekavastrām alaṁkr̥tām 03122010c dadarśa bhārgavo dhīmāṁś carantīm iva vidyutam 03122011a tāṁ paśyamāno vijane sa reme paramadyutiḥ 03122011c kṣāmakaṇṭhaś ca brahmarṣis tapobalasamanvitaḥ 03122011e tām ābabhāṣe kalyāṇīṁ sā cāsya na śr̥ṇoti vai 03122012a tataḥ sukanyā valmīke dr̥ṣṭvā bhārgavacakṣuṣī 03122012c kautūhalāt kaṇṭakena buddhimohabalātkr̥tā 03122013a kiṁ nu khalv idam ity uktvā nirbibhedāsya locane 03122013c akrudhyat sa tayā viddhe netre paramamanyumān 03122013e tataḥ śaryātisainyasya śakr̥nmūtraṁ samāvr̥ṇot 03122014a tato ruddhe śakr̥nmūtre sainyam ānāhaduḥkhitam 03122014c tathāgatam abhiprekṣya paryapr̥cchat sa pārthivaḥ 03122015a taponityasya vr̥ddhasya roṣaṇasya viśeṣataḥ 03122015c kenāpakr̥tam adyeha bhārgavasya mahātmanaḥ 03122015e jñātaṁ vā yadi vājñātaṁ tad r̥taṁ brūta māciram 03122016a tam ūcuḥ sainikāḥ sarve na vidmo ’pakr̥taṁ vayam 03122016c sarvopāyair yathākāmaṁ bhavāṁs tad adhigacchatu 03122017a tataḥ sa pr̥thivīpālaḥ sāmnā cogreṇa ca svayam 03122017c paryapr̥cchat suhr̥dvargaṁ pratyajānan na caiva te 03122018a ānāhārtaṁ tato dr̥ṣṭvā tat sainyam asukhārditam 03122018c pitaraṁ duḥkhitaṁ cāpi sukanyedam athābravīt 03122019a mayāṭantyeha valmīke dr̥ṣṭaṁ sattvam abhijvalat 03122019c khadyotavad abhijñātaṁ tan mayā viddham antikāt 03122020a etac chrutvā tu śaryātir valmīkaṁ tūrṇam ādravat 03122020c tatrāpaśyat tapovr̥ddhaṁ vayovr̥ddhaṁ ca bhārgavam 03122021a ayācad atha sainyārthaṁ prāñjaliḥ pr̥thivīpatiḥ 03122021c ajñānād bālayā yat te kr̥taṁ tat kṣantum arhasi 03122022a tato ’bravīn mahīpālaṁ cyavano bhārgavas tadā 03122022c rūpaudāryasamāyuktāṁ lobhamohabalātkr̥tām 03122023a tām eva pratigr̥hyāhaṁ rājan duhitaraṁ tava 03122023c kṣamiṣyāmi mahīpāla satyam etad bravīmi te 03122024a r̥ṣer vacanam ājñāya śaryātir avicārayan 03122024c dadau duhitaraṁ tasmai cyavanāya mahātmane 03122025a pratigr̥hya ca tāṁ kanyāṁ cyavanaḥ prasasāda ha 03122025c prāptaprasādo rājā sa sasainyaḥ punar āvrajat 03122026a sukanyāpi patiṁ labdhvā tapasvinam aninditā 03122026c nityaṁ paryacarat prītyā tapasā niyamena ca 03122027a agnīnām atithīnāṁ ca śuśrūṣur anasūyikā 03122027c samārādhayata kṣipraṁ cyavanaṁ sā śubhānanā 03123001 lomaśa uvāca 03123001a kasya cit tv atha kālasya surāṇām aśvinau nr̥pa 03123001c kr̥tābhiṣekāṁ vivr̥tāṁ sukanyāṁ tām apaśyatām 03123002a tāṁ dr̥ṣṭvā darśanīyāṅgīṁ devarājasutām iva 03123002c ūcatuḥ samabhidrutya nāsatyāv aśvināv idam 03123003a kasya tvam asi vāmoru kiṁ vane vai karoṣi ca 03123003c icchāva bhadre jñātuṁ tvāṁ tat tvam ākhyāhi śobhane 03123004a tataḥ sukanyā saṁvītā tāv uvāca surottamau 03123004c śaryātitanayāṁ vittaṁ bhāryāṁ ca cyavanasya mām 03123005a athāśvinau prahasyaitām abrūtāṁ punar eva tu 03123005c kathaṁ tvam asi kalyāṇi pitrā dattā gatādhvane 03123006a bhrājase vanamadhye tvaṁ vidyut saudāminī yathā 03123006c na deveṣv api tulyāṁ hi tvayā paśyāva bhāmini 03123007a sarvābharaṇasaṁpannā paramāmbaradhāriṇī 03123007c śobhethās tv anavadyāṅgi na tv evaṁ malapaṅkinī 03123008a kasmād evaṁvidhā bhūtvā jarājarjaritaṁ patim 03123008c tvam upāsse ha kalyāṇi kāmabhogabahiṣkr̥tam 03123009a asamarthaṁ paritrāṇe poṣaṇe ca śucismite 03123009c sādhu cyavanam utsr̥jya varayasvaikam āvayoḥ 03123009e patyarthaṁ devagarbhābhe mā vr̥thā yauvanaṁ kr̥thāḥ 03123010a evam uktā sukanyā tu surau tāv idam abravīt 03123010c ratāhaṁ cyavane patyau maivaṁ mā paryaśaṅkithāḥ 03123011a tāv abrūtāṁ punas tv enām āvāṁ devabhiṣagvarau 03123011c yuvānaṁ rūpasaṁpannaṁ kariṣyāvaḥ patiṁ tava 03123012a tatas tasyāvayoś caiva patim ekatamaṁ vr̥ṇu 03123012c etena samayenainam āmantraya varānane 03123013a sā tayor vacanād rājann upasaṁgamya bhārgavam 03123013c uvāca vākyaṁ yat tābhyām uktaṁ bhr̥gusutaṁ prati 03123014a tac chrutvā cyavano bhāryām uvāca kriyatām iti 03123014c bhartrā sā samanujñātā kriyatām ity athābravīt 03123015a śrutvā tad aśvinau vākyaṁ tat tasyāḥ kriyatām iti 03123015c ūcatū rājaputrīṁ tāṁ patis tava viśatv apaḥ 03123016a tato ’mbhaś cyavanaḥ śīghraṁ rūpārthī praviveśa ha 03123016c aśvināv api tad rājan saraḥ praviśatāṁ prabho 03123017a tato muhūrtād uttīrṇāḥ sarve te sarasas tataḥ 03123017c divyarūpadharāḥ sarve yuvāno mr̥ṣṭakuṇḍalāḥ 03123017e tulyarūpadharāś caiva manasaḥ prītivardhanāḥ 03123018a te ’bruvan sahitāḥ sarve vr̥ṇīṣvānyatamaṁ śubhe 03123018c asmākam īpsitaṁ bhadre patitve varavarṇini 03123018e yatra vāpy abhikāmāsi taṁ vr̥ṇīṣva suśobhane 03123019a sā samīkṣya tu tān sarvāṁs tulyarūpadharān sthitān 03123019c niścitya manasā buddhyā devī vavre svakaṁ patim 03123020a labdhvā tu cyavano bhāryāṁ vayorūpaṁ ca vāñchitam 03123020c hr̥ṣṭo ’bravīn mahātejās tau nāsatyāv idaṁ vacaḥ 03123021a yathāhaṁ rūpasaṁpanno vayasā ca samanvitaḥ 03123021c kr̥to bhavadbhyāṁ vr̥ddhaḥ san bhāryāṁ ca prāptavān imām 03123022a tasmād yuvāṁ kariṣyāmi prītyāhaṁ somapīthinau 03123022c miṣato devarājasya satyam etad bravīmi vām 03123023a tac chrutvā hr̥ṣṭamanasau divaṁ tau pratijagmatuḥ 03123023c cyavano ’pi sukanyā ca surāv iva vijahratuḥ 03124001 lomaśa uvāca 03124001a tataḥ śrutvā tu śaryātir vayaḥsthaṁ cyavanaṁ kr̥tam 03124001c saṁhr̥ṣṭaḥ senayā sārdham upāyād bhārgavāśramam 03124002a cyavanaṁ ca sukanyāṁ ca dr̥ṣṭvā devasutāv iva 03124002c reme mahīpaḥ śaryātiḥ kr̥tsnāṁ prāpya mahīm iva 03124003a r̥ṣiṇā satkr̥tas tena sabhāryaḥ pr̥thivīpatiḥ 03124003c upopaviṣṭaḥ kalyāṇīḥ kathāś cakre mahāmanāḥ 03124004a athainaṁ bhārgavo rājann uvāca parisāntvayan 03124004c yājayiṣyāmi rājaṁs tvāṁ saṁbhārān upakalpaya 03124005a tataḥ paramasaṁhr̥ṣṭaḥ śaryātiḥ pr̥thivīpatiḥ 03124005c cyavanasya mahārāja tad vākyaṁ pratyapūjayat 03124006a praśaste ’hani yajñīye sarvakāmasamr̥ddhimat 03124006c kārayām āsa śaryātir yajñāyatanam uttamam 03124007a tatrainaṁ cyavano rājan yājayām āsa bhārgavaḥ 03124007c adbhutāni ca tatrāsan yāni tāni nibodha me 03124008a agr̥hṇāc cyavanaḥ somam aśvinor devayos tadā 03124008c tam indro vārayām āsa gr̥hyamāṇaṁ tayor graham 03124009 indra uvāca 03124009a ubhāv etau na somārhau nāsatyāv iti me matiḥ 03124009c bhiṣajau devaputrāṇāṁ karmaṇā naivam arhataḥ 03124010 cyavana uvāca 03124010a māvamaṁsthā mahātmānau rūpadraviṇavattarau 03124010c yau cakratur māṁ maghavan vr̥ndārakam ivājaram 03124011a r̥te tvāṁ vibudhāṁś cānyān kathaṁ vai nārhataḥ savam 03124011c aśvināv api devendra devau viddhi puraṁdara 03124012 indra uvāca 03124012a cikitsakau karmakarau kāmarūpasamanvitau 03124012c loke carantau martyānāṁ kathaṁ somam ihārhataḥ 03124013 lomaśa uvāca 03124013a etad eva yadā vākyam āmreḍayati vāsavaḥ 03124013c anādr̥tya tataḥ śakraṁ grahaṁ jagrāha bhārgavaḥ 03124014a grahīṣyantaṁ tu taṁ somam aśvinor uttamaṁ tadā 03124014c samīkṣya balabhid deva idaṁ vacanam abravīt 03124015a ābhyām arthāya somaṁ tvaṁ grahīṣyasi yadi svayam 03124015c vajraṁ te prahariṣyāmi ghorarūpam anuttamam 03124016a evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ 03124016c jagrāha vidhivat somam aśvibhyām uttamaṁ graham 03124017a tato ’smai prāharad vajraṁ ghorarūpaṁ śacīpatiḥ 03124017c tasya praharato bāhuṁ stambhayām āsa bhārgavaḥ 03124018a saṁstambhayitvā cyavano juhuve mantrato ’nalam 03124018c kr̥tyārthī sumahātejā devaṁ hiṁsitum udyataḥ 03124019a tataḥ kr̥tyā samabhavad r̥ṣes tasya tapobalāt 03124019c mado nāma mahāvīryo br̥hatkāyo mahāsuraḥ 03124019e śarīraṁ yasya nirdeṣṭum aśakyaṁ tu surāsuraiḥ 03124020a tasyāsyam abhavad ghoraṁ tīkṣṇāgradaśanaṁ mahat 03124020c hanur ekā sthitā tasya bhūmāv ekā divaṁ gatā 03124021a catasra āyatā daṁṣṭrā yojanānāṁ śataṁ śatam 03124021c itare tv asya daśanā babhūvur daśayojanāḥ 03124021e prākārasadr̥śākārāḥ śūlāgrasamadarśanāḥ 03124022a bāhū parvatasaṁkāśāv āyatāv ayutaṁ samau 03124022c netre raviśaśiprakhye vaktram antakasaṁnibham 03124023a lelihañ jihvayā vaktraṁ vidyuccapalalolayā 03124023c vyāttānano ghoradr̥ṣṭir grasann iva jagad balāt 03124024a sa bhakṣayiṣyan saṁkruddhaḥ śatakratum upādravat 03124024c mahatā ghorarūpeṇa lokāñ śabdena nādayan 03125001 lomaśa uvāca 03125001a taṁ dr̥ṣṭvā ghoravadanaṁ madaṁ devaḥ śatakratuḥ 03125001c āyāntaṁ bhakṣayiṣyantaṁ vyāttānanam ivāntakam 03125002a bhayāt saṁstambhitabhujaḥ sr̥kkiṇī lelihan muhuḥ 03125002c tato ’bravīd devarājaś cyavanaṁ bhayapīḍitaḥ 03125003a somārhāv aśvināv etāv adya prabhr̥ti bhārgava 03125003c bhaviṣyataḥ satyam etad vaco brahman bravīmi te 03125004a na te mithyā samārambho bhavatv eṣa paro vidhiḥ 03125004c jānāmi cāhaṁ viprarṣe na mithyā tvaṁ kariṣyasi 03125005a somārhāv aśvināv etau yathaivādya kr̥tau tvayā 03125005c bhūya eva tu te vīryaṁ prakāśed iti bhārgava 03125006a sukanyāyāḥ pituś cāsya loke kīrtiḥ prathed iti 03125006c ato mayaitad vihitaṁ tava vīryaprakāśanam 03125006e tasmāt prasādaṁ kuru me bhavatv etad yathecchasi 03125007a evam uktasya śakreṇa cyavanasya mahātmanaḥ 03125007c sa manyur vyagamac chīghraṁ mumoca ca puraṁdaram 03125008a madaṁ ca vyabhajad rājan pāne strīṣu ca vīryavān 03125008c akṣeṣu mr̥gayāyāṁ ca pūrvasr̥ṣṭaṁ punaḥ punaḥ 03125009a tathā madaṁ vinikṣipya śakraṁ saṁtarpya cendunā 03125009c aśvibhyāṁ sahitān devān yājayitvā ca taṁ nr̥pam 03125010a vikhyāpya vīryaṁ sarveṣu lokeṣu vadatāṁ varaḥ 03125010c sukanyayā sahāraṇye vijahārānuraktayā 03125011a tasyaitad dvijasaṁghuṣṭaṁ saro rājan prakāśate 03125011c atra tvaṁ saha sodaryaiḥ pitr̥̄n devāṁś ca tarpaya 03125012a etad dr̥ṣṭvā mahīpāla sikatākṣaṁ ca bhārata 03125012c saindhavāraṇyam āsādya kulyānāṁ kuru darśanam 03125012e puṣkareṣu mahārāja sarveṣu ca jalaṁ spr̥śa 03125013a ārcīkaparvataś caiva nivāso vai manīṣiṇām 03125013c sadāphalaḥ sadāsroto marutāṁ sthānam uttamam 03125013e caityāś caite bahuśatās tridaśānāṁ yudhiṣṭhira 03125014a etac candramasas tīrtham r̥ṣayaḥ paryupāsate 03125014c vaikhānasāś ca r̥ṣayo vālakhilyās tathaiva ca 03125015a śr̥ṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca 03125015c sarvāṇy anuparikramya yathākāmam upaspr̥śa 03125016a śaṁtanuś cātra kaunteya śunakaś ca narādhipa 03125016c naranārāyaṇau cobhau sthānaṁ prāptāḥ sanātanam 03125017a iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ 03125017c ārcīkaparvate tepus tān yajasva yudhiṣṭhira 03125018a iha te vai carūn prāśnann r̥ṣayaś ca viśāṁ pate 03125018c yamunā cākṣayasrotāḥ kr̥ṣṇaś ceha taporataḥ 03125019a yamau ca bhīmasenaś ca kr̥ṣṇā cāmitrakarśana 03125019c sarve cātra gamiṣyāmaḥ sukr̥śāḥ sutapasvinaḥ 03125020a etat prasravaṇaṁ puṇyam indrasya manujādhipa 03125020c yatra dhātā vidhātā ca varuṇaś cordhvam āgatāḥ 03125021a iha te nyavasan rājan kṣāntāḥ paramadharmiṇaḥ 03125021c maitrāṇām r̥jubuddhīnām ayaṁ girivaraḥ śubhaḥ 03125022a eṣā sā yamunā rājan rājarṣigaṇasevitā 03125022c nānāyajñacitā rājan puṇyā pāpabhayāpahā 03125023a atra rājā maheṣvāso māndhātāyajata svayam 03125023c sahadevaś ca kaunteya somako dadatāṁ varaḥ 03126001 yudhiṣṭhira uvāca 03126001a māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ 03126001c kathaṁ jāto mahābrahman yauvanāśvo nr̥pottamaḥ 03126001e kathaṁ caitāṁ parāṁ kāṣṭhāṁ prāptavān amitadyutiḥ 03126002a yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ 03126002c etad icchāmy ahaṁ śrotuṁ caritaṁ tasya dhīmataḥ 03126003a yathā māndhātr̥śabdaś ca tasya śakrasamadyuteḥ 03126003c janma cāprativīryasya kuśalo hy asi bhāṣitum 03126004 lomaśa uvāca 03126004a śr̥ṇuṣvāvahito rājan rājñas tasya mahātmanaḥ 03126004c yathā māndhātr̥śabdo vai lokeṣu parigīyate 03126005a ikṣvākuvaṁśaprabhavo yuvanāśvo mahīpatiḥ 03126005c so ’yajat pr̥thivīpāla kratubhir bhūridakṣiṇaiḥ 03126006a aśvamedhasahasraṁ ca prāpya dharmabhr̥tāṁ varaḥ 03126006c anyaiś ca kratubhir mukhyair vividhair āptadakṣiṇaiḥ 03126007a anapatyas tu rājarṣiḥ sa mahātmā dr̥ḍhavrataḥ 03126007c mantriṣv ādhāya tad rājyaṁ vananityo babhūva ha 03126008a śāstradr̥ṣṭena vidhinā saṁyojyātmānam ātmanā 03126008c pipāsāśuṣkahr̥dayaḥ praviveśāśramaṁ bhr̥goḥ 03126009a tām eva rātriṁ rājendra mahātmā bhr̥gunandanaḥ 03126009c iṣṭiṁ cakāra saudyumner maharṣiḥ putrakāraṇāt 03126010a saṁbhr̥to mantrapūtena vāriṇā kalaśo mahān 03126010c tatrātiṣṭhata rājendra pūrvam eva samāhitaḥ 03126010e yat prāśya prasavet tasya patnī śakrasamaṁ sutam 03126011a taṁ nyasya vedyāṁ kalaśaṁ suṣupus te maharṣayaḥ 03126011c rātrijāgaraṇaśrāntāḥ saudyumniḥ samatītya tān 03126012a śuṣkakaṇṭhaḥ pipāsārtaḥ pānīyārthī bhr̥śaṁ nr̥paḥ 03126012c taṁ praviśyāśramaṁ śrāntaḥ pānīyaṁ so ’bhyayācata 03126013a tasya śrāntasya śuṣkeṇa kaṇṭhena krośatas tadā 03126013c nāśrauṣīt kaś cana tadā śakuner iva vāśitam 03126014a tatas taṁ kalaśaṁ dr̥ṣṭvā jalapūrṇaṁ sa pārthivaḥ 03126014c abhyadravata vegena pītvā cāmbho vyavāsr̥jat 03126015a sa pītvā śītalaṁ toyaṁ pipāsārto mahīpatiḥ 03126015c nirvāṇam agamad dhīmān susukhī cābhavat tadā 03126016a tatas te pratyabudhyanta r̥ṣayaḥ sanarādhipāḥ 03126016c nistoyaṁ taṁ ca kalaśaṁ dadr̥śuḥ sarva eva te 03126017a kasya karmedam iti ca paryapr̥cchan samāgatāḥ 03126017c yuvanāśvo mayety eva satyaṁ samabhipadyata 03126018a na yuktam iti taṁ prāha bhagavān bhārgavas tadā 03126018c sutārthaṁ sthāpitā hy āpas tapasā caiva saṁbhr̥tāḥ 03126019a mayā hy atrāhitaṁ brahma tapa āsthāya dāruṇam 03126019c putrārthaṁ tava rājarṣe mahābalaparākrama 03126020a mahābalo mahāvīryas tapobalasamanvitaḥ 03126020c yaḥ śakram api vīryeṇa gamayed yamasādanam 03126021a anena vidhinā rājan mayaitad upapāditam 03126021c abbhakṣaṇaṁ tvayā rājann ayuktaṁ kr̥tam adya vai 03126022a na tv adya śakyam asmābhir etat kartum ato ’nyathā 03126022c nūnaṁ daivakr̥taṁ hy etad yad evaṁ kr̥tavān asi 03126023a pipāsitena yāḥ pītā vidhimantrapuraskr̥tāḥ 03126023c āpas tvayā mahārāja mattapovīryasaṁbhr̥tāḥ 03126023e tābhyas tvam ātmanā putram evaṁvīryaṁ janiṣyasi 03126024a vidhāsyāmo vayaṁ tatra taveṣṭiṁ paramādbhutām 03126024c yathā śakrasamaṁ putraṁ janayiṣyasi vīryavān 03126025a tato varṣaśate pūrṇe tasya rājño mahātmanaḥ 03126025c vāmaṁ pārśvaṁ vinirbhidya sutaḥ sūrya ivāparaḥ 03126026a niścakrāma mahātejā na ca taṁ mr̥tyur āviśat 03126026c yuvanāśvaṁ narapatiṁ tad adbhutam ivābhavat 03126027a tataḥ śakro mahātejās taṁ didr̥kṣur upāgamat 03126027c pradeśinīṁ tato ’syāsye śakraḥ samabhisaṁdadhe 03126028a mām ayaṁ dhāsyatīty evaṁ paribhāṣṭaḥ sa vajriṇā 03126028c māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ 03126029a pradeśinīṁ śakradattām āsvādya sa śiśus tadā 03126029c avardhata mahīpāla kiṣkūṇāṁ ca trayodaśa 03126030a vedās taṁ sadhanurvedā divyāny astrāṇi ceśvaram 03126030c upatasthur mahārāja dhyātamātrāṇi sarvaśaḥ 03126031a dhanur ājagavaṁ nāma śarāḥ śr̥ṅgodbhavāś ca ye 03126031c abhedyaṁ kavacaṁ caiva sadyas tam upasaṁśrayan 03126032a so ’bhiṣikto maghavatā svayaṁ śakreṇa bhārata 03126032c dharmeṇa vyajayal lokāṁs trīn viṣṇur iva vikramaiḥ 03126033a tasyāpratihataṁ cakraṁ prāvartata mahātmanaḥ 03126033c ratnāni caiva rājarṣiṁ svayam evopatasthire 03126034a tasyeyaṁ vasusaṁpūrṇā vasudhā vasudhādhipa 03126034c teneṣṭaṁ vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ 03126035a citacaityo mahātejā dharmaṁ prāpya ca puṣkalam 03126035c śakrasyārdhāsanaṁ rājam̐l labdhavān amitadyutiḥ 03126036a ekāhnā pr̥thivī tena dharmanityena dhīmatā 03126036c nirjitā śāsanād eva saratnākarapattanā 03126037a tasya cityair mahārāja kratūnāṁ dakṣiṇāvatām 03126037c caturantā mahī vyāptā nāsīt kiṁ cid anāvr̥tam 03126038a tena padmasahasrāṇi gavāṁ daśa mahātmanā 03126038c brāhmaṇebhyo mahārāja dattānīti pracakṣate 03126039a tena dvādaśavārṣikyām anāvr̥ṣṭyāṁ mahātmanā 03126039c vr̥ṣṭaṁ sasyavivr̥ddhyarthaṁ miṣato vajrapāṇinaḥ 03126040a tena somakulotpanno gāndhārādhipatir mahān 03126040c garjann iva mahāmeghaḥ pramathya nihataḥ śaraiḥ 03126041a prajāś caturvidhās tena jitā rājan mahātmanā 03126041c tenātmatapasā lokāḥ sthāpitāś cāpi tejasā 03126042a tasyaitad devayajanaṁ sthānam ādityavarcasaḥ 03126042c paśya puṇyatame deśe kurukṣetrasya madhyataḥ 03126043a etat te sarvam ākhyātaṁ māndhātuś caritaṁ mahat 03126043c janma cāgryaṁ mahīpāla yan māṁ tvaṁ paripr̥cchasi 03127001 yudhiṣṭhira uvāca 03127001a kathaṁvīryaḥ sa rājābhūt somako vadatāṁ vara 03127001c karmāṇy asya prabhāvaṁ ca śrotum icchāmi tattvataḥ 03127002 lomaśa uvāca 03127002a yudhiṣṭhirāsīn nr̥patiḥ somako nāma dhārmikaḥ 03127002c tasya bhāryāśataṁ rājan sadr̥śīnām abhūt tadā 03127003a sa vai yatnena mahatā tāsu putraṁ mahīpatiḥ 03127003c kaṁ cin nāsādayām āsa kālena mahatā api 03127004a kadā cit tasya vr̥ddhasya yatamānasya yatnataḥ 03127004c jantur nāma sutas tasmin strīśate samajāyata 03127005a taṁ jātaṁ mātaraḥ sarvāḥ parivārya samāsate 03127005c satataṁ pr̥ṣṭhataḥ kr̥tvā kāmabhogān viśāṁ pate 03127006a tataḥ pipīlikā jantuṁ kadā cid adaśat sphiji 03127006c sa daṣṭo vyanadad rājaṁs tena duḥkhena bālakaḥ 03127007a tatas tā mātaraḥ sarvāḥ prākrośan bhr̥śaduḥkhitāḥ 03127007c parivārya jantuṁ sahitāḥ sa śabdas tumulo ’bhavat 03127008a tam ārtanādaṁ sahasā śuśrāva sa mahīpatiḥ 03127008c amātyapariṣanmadhye upaviṣṭaḥ sahartvijaiḥ 03127009a tataḥ prasthāpayām āsa kim etad iti pārthivaḥ 03127009c tasmai kṣattā yathāvr̥ttam ācacakṣe sutaṁ prati 03127010a tvaramāṇaḥ sa cotthāya somakaḥ saha mantribhiḥ 03127010c praviśyāntaḥpuraṁ putram āśvāsayad ariṁdamaḥ 03127011a sāntvayitvā tu taṁ putraṁ niṣkramyāntaḥpurān nr̥paḥ 03127011c r̥tvijaiḥ sahito rājan sahāmātya upāviśat 03127012 somaka uvāca 03127012a dhig astv ihaikaputratvam aputratvaṁ varaṁ bhavet 03127012c nityāturatvād bhūtānāṁ śoka evaikaputratā 03127013a idaṁ bhāryāśataṁ brahman parīkṣyopacitaṁ prabho 03127013c putrārthinā mayā voḍhaṁ na cāsāṁ vidyate prajā 03127014a ekaḥ kathaṁ cid utpannaḥ putro jantur ayaṁ mama 03127014c yatamānasya sarvāsu kiṁ nu duḥkham ataḥ param 03127015a vayaś ca samatītaṁ me sabhāryasya dvijottama 03127015c āsāṁ prāṇāḥ samāyattā mama cātraikaputrake 03127016a syān nu karma tathā yuktaṁ yena putraśataṁ bhavet 03127016c mahatā laghunā vāpi karmaṇā duṣkareṇa vā 03127017 r̥tvig uvāca 03127017a asti vai tādr̥śaṁ karma yena putraśataṁ bhavet 03127017c yadi śaknoṣi tat kartum atha vakṣyāmi somaka 03127018 somaka uvāca 03127018a kāryaṁ vā yadi vākāryaṁ yena putraśataṁ bhavet 03127018c kr̥tam eva hi tad viddhi bhagavān prabravītu me 03127019 r̥tvig uvāca 03127019a yajasva jantunā rājaṁs tvaṁ mayā vitate kratau 03127019c tataḥ putraśataṁ śrīmad bhaviṣyaty acireṇa te 03127020a vapāyāṁ hūyamānāyāṁ dhūmam āghrāya mātaraḥ 03127020c tatas tāḥ sumahāvīryāñ janayiṣyanti te sutān 03127021a tasyām eva tu te jantur bhavitā punar ātmajaḥ 03127021c uttare cāsya sauvarṇaṁ lakṣma pārśve bhaviṣyati 03128001 somaka uvāca 03128001a brahman yad yad yathā kāryaṁ tat tat kuru tathā tathā 03128001c putrakāmatayā sarvaṁ kariṣyāmi vacas tava 03128002 lomaśa uvāca 03128002a tataḥ sa yājayām āsa somakaṁ tena jantunā 03128002c mātaras tu balāt putram apākarṣuḥ kr̥pānvitāḥ 03128003a hā hatāḥ smeti vāśantyas tīvraśokasamanvitāḥ 03128003c taṁ mātaraḥ pratyakarṣan gr̥hītvā dakṣiṇe kare 03128003e savye pāṇau gr̥hītvā tu yājako ’pi sma karṣati 03128004a kurarīṇām ivārtānām apākr̥ṣya tu taṁ sutam 03128004c viśasya cainaṁ vidhinā vapām asya juhāva saḥ 03128005a vapāyāṁ hūyamānāyāṁ gandham āghrāya mātaraḥ 03128005c ārtā nipetuḥ sahasā pr̥thivyāṁ kurunandana 03128005e sarvāś ca garbhān alabhaṁs tatas tāḥ pārthivāṅganāḥ 03128006a tato daśasu māseṣu somakasya viśāṁ pate 03128006c jajñe putraśataṁ pūrṇaṁ tāsu sarvāsu bhārata 03128007a jantur jyeṣṭhaḥ samabhavaj janitryām eva bhārata 03128007c sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ 03128008a tac ca lakṣaṇam asyāsīt sauvarṇaṁ pārśva uttare 03128008c tasmin putraśate cāgryaḥ sa babhūva guṇair yutaḥ 03128009a tataḥ sa lokam agamat somakasya guruḥ param 03128009c atha kāle vyatīte tu somako ’py agamat param 03128010a atha taṁ narake ghore pacyamānaṁ dadarśa saḥ 03128010c tam apr̥cchat kimarthaṁ tvaṁ narake pacyase dvija 03128011a tam abravīd guruḥ so ’tha pacyamāno ’gninā bhr̥śam 03128011c tvaṁ mayā yājito rājaṁs tasyedaṁ karmaṇaḥ phalam 03128012a etac chrutvā sa rājarṣir dharmarājānam abravīt 03128012c aham atra pravekṣyāmi mucyatāṁ mama yājakaḥ 03128012e matkr̥te hi mahābhāgaḥ pacyate narakāgninā 03128013 dharma uvāca 03128013a nānyaḥ kartuḥ phalaṁ rājann upabhuṅkte kadā cana 03128013c imāni tava dr̥śyante phalāni dadatāṁ vara 03128014 somaka uvāca 03128014a puṇyān na kāmaye lokān r̥te ’haṁ brahmavādinam 03128014c icchāmy aham anenaiva saha vastuṁ surālaye 03128015a narake vā dharmarāja karmaṇāsya samo hy aham 03128015c puṇyāpuṇyaphalaṁ deva samam astv āvayor idam 03128016 dharma uvāca 03128016a yady evam īpsitaṁ rājan bhuṅkṣvāsya sahitaḥ phalam 03128016c tulyakālaṁ sahānena paścāt prāpsyasi sadgatim 03128017 lomaśa uvāca 03128017a sa cakāra tathā sarvaṁ rājā rājīvalocanaḥ 03128017c punaś ca lebhe lokān svān karmaṇā nirjitāñ śubhān 03128017e saha tenaiva vipreṇa guruṇā sa gurupriyaḥ 03128018a eṣa tasyāśramaḥ puṇyo ya eṣo ’gre virājate 03128018c kṣānta uṣyātra ṣaḍrātraṁ prāpnoti sugatiṁ naraḥ 03128019a etasminn api rājendra vatsyāmo vigatajvarāḥ 03128019c ṣaḍrātraṁ niyatātmānaḥ sajjībhava kurūdvaha 03129001 lomaśa uvāca 03129001a asmin kila svayaṁ rājann iṣṭavān vai prajāpatiḥ 03129001c satram iṣṭīkr̥taṁ nāma purā varṣasahasrikam 03129002a ambarīṣaś ca nābhāga iṣṭavān yamunām anu 03129002c yajñaiś ca tapasā caiva parāṁ siddhim avāpa saḥ 03129003a deśo nāhuṣayajñānām ayaṁ puṇyatamo nr̥pa 03129003c yatreṣṭvā daśa padmāni sadasyebhyo nisr̥ṣṭavān 03129004a sārvabhaumasya kaunteya yayāter amitaujasaḥ 03129004c spardhamānasya śakreṇa paśyedaṁ yajñavāstv iha 03129005a paśya nānāvidhākārair agnibhir nicitāṁ mahīm 03129005c majjantīm iva cākrāntāṁ yayāter yajñakarmabhiḥ 03129006a eṣā śamy ekapatrā sā śarakaṁ caitad uttamam 03129006c paśya rāmahradān etān paśya nārāyaṇāśramam 03129007a etad ārcīkaputrasya yogair vicarato mahīm 03129007c apasarpaṇaṁ mahīpāla raupyāyām amitaujasaḥ 03129008a atrānuvaṁśaṁ paṭhataḥ śr̥ṇu me kurunandana 03129008c ulūkhalair ābharaṇaiḥ piśācī yad abhāṣata 03129009a yugaṁdhare dadhi prāśya uṣitvā cācyutasthale 03129009c tadvad bhūtilaye snātvā saputrā vastum icchasi 03129010a ekarātram uṣitveha dvitīyaṁ yadi vatsyasi 03129010c etad vai te divā vr̥ttaṁ rātrau vr̥ttam ato ’nyathā 03129011a atrādyāho nivatsyāmaḥ kṣapāṁ bharatasattama 03129011c dvāram etad dhi kaunteya kurukṣetrasya bhārata 03129012a atraiva nāhuṣo rājā rājan kratubhir iṣṭavān 03129012c yayātir bahuratnāḍhyair yatrendro mudam abhyagāt 03129013a etat plakṣāvataraṇaṁ yamunātīrtham ucyate 03129013c etad vai nākapr̥ṣṭhasya dvāram āhur manīṣiṇaḥ 03129014a atra sārasvatair yajñair ījānāḥ paramarṣayaḥ 03129014c yūpolūkhalinas tāta gacchanty avabhr̥thāplavam 03129015a atraiva bharato rājā medhyam aśvam avāsr̥jat 03129015c asakr̥t kr̥ṣṇasāraṅgaṁ dharmeṇāvāpya medinīm 03129016a atraiva puruṣavyāghra maruttaḥ satram uttamam 03129016c āste devarṣimukhyena saṁvartenābhipālitaḥ 03129017a atropaspr̥śya rājendra sarvām̐l lokān prapaśyati 03129017c pūyate duṣkr̥tāc caiva samupaspr̥śya bhārata 03129018 vaiśaṁpāyana uvāca 03129018a tatra sabhrātr̥kaḥ snātvā stūyamāno maharṣibhiḥ 03129018c lomaśaṁ pāṇḍavaśreṣṭha idaṁ vacanam abravīt 03129019a sarvām̐l lokān prapaśyāmi tapasā satyavikrama 03129019c ihasthaḥ pāṇḍavaśreṣṭhaṁ paśyāmi śvetavāhanam 03129020 lomaśa uvāca 03129020a evam etan mahābāho paśyanti paramarṣayaḥ 03129020c sarasvatīm imāṁ puṇyāṁ paśyaikaśaraṇāvr̥tām 03129021a yatra snātvā naraśreṣṭha dhūtapāpmā bhaviṣyati 03129021c iha sārasvatair yajñair iṣṭavantaḥ surarṣayaḥ 03129021e r̥ṣayaś caiva kaunteya tathā rājarṣayo ’pi ca 03129022a vedī prajāpater eṣā samantāt pañcayojanā 03129022c kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ 03130001 lomaśa uvāca 03130001a iha martyās tapas taptvā svargaṁ gacchanti bhārata 03130001c martukāmā narā rājann ihāyānti sahasraśaḥ 03130002a evam āśīḥ prayuktā hi dakṣeṇa yajatā purā 03130002c iha ye vai mariṣyanti te vai svargajito narāḥ 03130003a eṣā sarasvatī puṇyā divyā coghavatī nadī 03130003c etad vinaśanaṁ nāma sarasvatyā viśāṁ pate 03130004a dvāraṁ niṣādarāṣṭrasya yeṣāṁ dveṣāt sarasvatī 03130004c praviṣṭā pr̥thivīṁ vīra mā niṣādā hi māṁ viduḥ 03130005a eṣa vai camasodbhedo yatra dr̥śyā sarasvatī 03130005c yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ 03130006a etat sindhor mahat tīrthaṁ yatrāgastyam ariṁdama 03130006c lopāmudrā samāgamya bhartāram avr̥ṇīta vai 03130007a etat prabhāsate tīrthaṁ prabhāsaṁ bhāskaradyute 03130007c indrasya dayitaṁ puṇyaṁ pavitraṁ pāpanāśanam 03130008a etad viṣṇupadaṁ nāma dr̥śyate tīrtham uttamam 03130008c eṣā ramyā vipāśā ca nadī paramapāvanī 03130009a atraiva putraśokena vasiṣṭho bhagavān r̥ṣiḥ 03130009c baddhvātmānaṁ nipatito vipāśaḥ punar utthitaḥ 03130010a kāśmīramaṇḍalaṁ caitat sarvapuṇyam ariṁdama 03130010c maharṣibhiś cādhyuṣitaṁ paśyedaṁ bhrātr̥bhiḥ saha 03130011a atrottarāṇāṁ sarveṣām r̥ṣīṇāṁ nāhuṣasya ca 03130011c agneś cātraiva saṁvādaḥ kāśyapasya ca bhārata 03130012a etad dvāraṁ mahārāja mānasasya prakāśate 03130012c varṣam asya girer madhye rāmeṇa śrīmatā kr̥tam 03130013a eṣa vātikaṣaṇḍo vai prakhyātaḥ satyavikramaḥ 03130013c nābhyavartata yad dvāraṁ videhān uttaraṁ ca yaḥ 03130014a eṣa ujjānako nāma yavakrīr yatra śāntavān 03130014c arundhatīsahāyaś ca vasiṣṭho bhagavān r̥ṣiḥ 03130015a hradaś ca kuśavān eṣa yatra padmaṁ kuśeśayam 03130015c āśramaś caiva rukmiṇyā yatrāśāmyad akopanā 03130016a samādhīnāṁ samāsas tu pāṇḍaveya śrutas tvayā 03130016c taṁ drakṣyasi mahārāja bhr̥gutuṅgaṁ mahāgirim 03130017a jalāṁ copajalāṁ caiva yamunām abhito nadīm 03130017c uśīnaro vai yatreṣṭvā vāsavād atyaricyata 03130018a tāṁ devasamitiṁ tasya vāsavaś ca viśāṁ pate 03130018c abhyagacchata rājānaṁ jñātum agniś ca bhārata 03130019a jijñāsamānau varadau mahātmānam uśīnaram 03130019c indraḥ śyenaḥ kapoto ’gnir bhūtvā yajñe ’bhijagmatuḥ 03130020a ūruṁ rājñaḥ samāsādya kapotaḥ śyenajād bhayāt 03130020c śaraṇārthī tadā rājan nililye bhayapīḍitaḥ 03131001 śyena uvāca 03131001a dharmātmānaṁ tv āhur ekaṁ sarve rājan mahīkṣitaḥ 03131001c sa vai dharmaviruddhaṁ tvaṁ kasmāt karma cikīrṣasi 03131002a vihitaṁ bhakṣaṇaṁ rājan pīḍyamānasya me kṣudhā 03131002c mā bhāṅkṣīr dharmalobhena dharmam utsr̥ṣṭavān asi 03131003 rājovāca 03131003a saṁtrastarūpas trāṇārthī tvatto bhīto mahādvija 03131003c matsakāśam anuprāptaḥ prāṇagr̥dhnur ayaṁ dvijaḥ 03131004a evam abhyāgatasyeha kapotasyābhayārthinaḥ 03131004c apradāne paro ’dharmaḥ kiṁ tvaṁ śyena prapaśyasi 03131005a praspandamānaḥ saṁbhrāntaḥ kapotaḥ śyena lakṣyate 03131005c matsakāśaṁ jīvitārthī tasya tyāgo vigarhitaḥ 03131006 śyena uvāca 03131006a āhārāt sarvabhūtāni saṁbhavanti mahīpate 03131006c āhāreṇa vivardhante tena jīvanti jantavaḥ 03131007a śakyate dustyaje ’py arthe cirarātrāya jīvitum 03131007c na tu bhojanam utsr̥jya śakyaṁ vartayituṁ ciram 03131008a bhakṣyād vilopitasyādya mama prāṇā viśāṁ pate 03131008c visr̥jya kāyam eṣyanti panthānam apunarbhavam 03131009a pramr̥te mayi dharmātman putradāraṁ naśiṣyati 03131009c rakṣamāṇaḥ kapotaṁ tvaṁ bahūn prāṇān naśiṣyasi 03131010a dharmaṁ yo bādhate dharmo na sa dharmaḥ kudharma tat 03131010c avirodhī tu yo dharmaḥ sa dharmaḥ satyavikrama 03131011a virodhiṣu mahīpāla niścitya gurulāghavam 03131011c na bādhā vidyate yatra taṁ dharmaṁ samudācaret 03131012a gurulāghavam ājñāya dharmādharmaviniścaye 03131012c yato bhūyāṁs tato rājan kuru dharmaviniścayam 03131013 rājovāca 03131013a bahukalyāṇasaṁyuktaṁ bhāṣase vihagottama 03131013c suparṇaḥ pakṣirāṭ kiṁ tvaṁ dharmajñaś cāsy asaṁśayam 03131013e tathā hi dharmasaṁyuktaṁ bahu citraṁ prabhāṣase 03131014a na te ’sty aviditaṁ kiṁ cid iti tvā lakṣayāmy aham 03131014c śaraṇaiṣiṇaḥ parityāgaṁ kathaṁ sādhv iti manyase 03131015a āhārārthaṁ samārambhas tava cāyaṁ vihaṁgama 03131015c śakyaś cāpy anyathā kartum āhāro ’py adhikas tvayā 03131016a govr̥ṣo vā varāho vā mr̥go vā mahiṣo ’pi vā 03131016c tvadartham adya kriyatāṁ yad vānyad abhikāṅkṣase 03131017 śyena uvāca 03131017a na varāhaṁ na cokṣāṇaṁ na mr̥gān vividhāṁs tathā 03131017c bhakṣayāmi mahārāja kim annādyena tena me 03131018a yas tu me daivavihito bhakṣaḥ kṣatriyapuṁgava 03131018c tam utsr̥ja mahīpāla kapotam imam eva me 03131019a śyenāḥ kapotān khādanti sthitir eṣā sanātanī 03131019c mā rājan mārgam ājñāya kadalīskandham āruha 03131020 rājovāca 03131020a rājyaṁ śibīnām r̥ddhaṁ vai śādhi pakṣigaṇārcita 03131020c yad vā kāmayase kiṁ cic chyena sarvaṁ dadāni te 03131020e vinemaṁ pakṣiṇaṁ śyena śaraṇārthinam āgatam 03131021a yenemaṁ varjayethās tvaṁ karmaṇā pakṣisattama 03131021c tad ācakṣva kariṣyāmi na hi dāsye kapotakam 03131022 śyena uvāca 03131022a uśīnara kapote te yadi sneho narādhipa 03131022c ātmano māṁsam utkr̥tya kapotatulayā dhr̥tam 03131023a yadā samaṁ kapotena tava māṁsaṁ bhaven nr̥pa 03131023c tadā pradeyaṁ tan mahyaṁ sā me tuṣṭir bhaviṣyati 03131024 rājovāca 03131024a anugraham imaṁ manye śyena yan mābhiyācase 03131024c tasmāt te ’dya pradāsyāmi svamāṁsaṁ tulayā dhr̥tam 03131025 lomaśa uvāca 03131025a athotkr̥tya svamāṁsaṁ tu rājā paramadharmavit 03131025c tulayām āsa kaunteya kapotena sahābhibho 03131026a dhriyamāṇas tu tulayā kapoto vyatiricyate 03131026c punaś cotkr̥tya māṁsāni rājā prādād uśīnaraḥ 03131027a na vidyate yadā māṁsaṁ kapotena samaṁ dhr̥tam 03131027c tata utkr̥ttamāṁso ’sāv āruroha svayaṁ tulām 03131028 śyena uvāca 03131028a indro ’ham asmi dharmajña kapoto havyavāḍ ayam 03131028c jijñāsamānau dharme tvāṁ yajñavāṭam upāgatau 03131029a yat te māṁsāni gātrebhya utkr̥ttāni viśāṁ pate 03131029c eṣā te bhāsvarī kīrtir lokān abhibhaviṣyati 03131030a yāval loke manuṣyās tvāṁ kathayiṣyanti pārthiva 03131030c tāvat kīrtiś ca lokāś ca sthāsyanti tava śāśvatāḥ 03131031 lomaśa uvāca 03131031a tat pāṇḍaveya sadanaṁ rājñas tasya mahātmanaḥ 03131031c paśyasvaitan mayā sārdhaṁ puṇyaṁ pāpapramocanam 03131032a atra vai satataṁ devā munayaś ca sanātanāḥ 03131032c dr̥śyante brāhmaṇai rājan puṇyavadbhir mahātmabhiḥ 03132001 lomaśa uvāca 03132001a yaḥ kathyate mantravid agryabuddhir; auddālakiḥ śvetaketuḥ pr̥thivyām 03132001c tasyāśramaṁ paśya narendra puṇyaṁ; sadāphalair upapannaṁ mahījaiḥ 03132002a sākṣād atra śvetaketur dadarśa; sarasvatīṁ mānuṣadeharūpām 03132002c vetsyāmi vāṇīm iti saṁpravr̥ttāṁ; sarasvatīṁ śvetaketur babhāṣe 03132003a tasmin kāle brahmavidāṁ variṣṭhāv; āstāṁ tadā mātulabhāgineyau 03132003c aṣṭāvakraś caiva kahoḍasūnur; auddālakiḥ śvetaketuś ca rājan 03132004a videharājasya mahīpates tau; viprāv ubhau mātulabhāgineyau 03132004c praviśya yajñāyatanaṁ vivāde; bandiṁ nijagrāhatur aprameyam 03132005 yudhiṣṭhira uvāca 03132005a kathaṁprabhāvaḥ sa babhūva vipras; tathāyuktaṁ yo nijagrāha bandim 03132005c aṣṭāvakraḥ kena cāsau babhūva; tat sarvaṁ me lomaśa śaṁsa tattvam 03132006 lomaśa uvāca 03132006a uddālakasya niyataḥ śiṣya eko; nāmnā kahoḍeti babhūva rājan 03132006c śuśrūṣur ācāryavaśānuvartī; dīrghaṁ kālaṁ so ’dhyayanaṁ cakāra 03132007a taṁ vai viprāḥ paryabhavaṁś ca śiṣyās; taṁ ca jñātvā viprakāraṁ guruḥ saḥ 03132007c tasmai prādāt sadya eva śrutaṁ ca; bhāryāṁ ca vai duhitaraṁ svāṁ sujātām 03132008a tasyā garbhaḥ samabhavad agnikalpaḥ; so ’dhīyānaṁ pitaram athābhyuvāca 03132008c sarvāṁ rātrim adhyayanaṁ karoṣi; nedaṁ pitaḥ samyag ivopavartate 03132009a upālabdhaḥ śiṣyamadhye maharṣiḥ; sa taṁ kopād udarasthaṁ śaśāpa 03132009c yasmāt kukṣau vartamāno bravīṣi; tasmād vakro bhavitāsy aṣṭakr̥tvaḥ 03132010a sa vai tathā vakra evābhyajāyad; aṣṭāvakraḥ prathito vai maharṣiḥ 03132010c tasyāsīd vai mātulaḥ śvetaketuḥ; sa tena tulyo vayasā babhūva 03132011a saṁpīḍyamānā tu tadā sujātā; vivardhamānena sutena kukṣau 03132011c uvāca bhartāram idaṁ rahogatā; prasādya hīnaṁ vasunā dhanārthinī 03132012a kathaṁ kariṣyāmy adhanā maharṣe; māsaś cāyaṁ daśamo vartate me 03132012c na cāsti te vasu kiṁ cit prajātā; yenāham etām āpadaṁ nistareyam 03132013a uktas tv evaṁ bhāryayā vai kahoḍo; vittasyārthe janakam athābhyagacchat 03132013c sa vai tadā vādavidā nigr̥hya; nimajjito bandinehāpsu vipraḥ 03132014a uddālakas taṁ tu tadā niśamya; sūtena vāde ’psu tathā nimajjitam 03132014c uvāca tāṁ tatra tataḥ sujātām; aṣṭāvakre gūhitavyo ’yam arthaḥ 03132015a rarakṣa sā cāpy ati taṁ sumantraṁ; jāto ’py evaṁ na sa śuśrāva vipraḥ 03132015c uddālakaṁ pitr̥vac cāpi mene; aṣṭāvakro bhrātr̥vac chvetaketum 03132016a tato varṣe dvādaśe śvetaketur; aṣṭāvakraṁ pitur aṅke niṣaṇṇam 03132016c apākarṣad gr̥hya pāṇau rudantaṁ; nāyaṁ tavāṅkaḥ pitur ity uktavāṁś ca 03132017a yat tenoktaṁ duruktaṁ tat tadānīṁ; hr̥di sthitaṁ tasya suduḥkham āsīt 03132017c gr̥haṁ gatvā mātaraṁ rodamānaḥ; papracchedaṁ kva nu tāto mameti 03132018a tataḥ sujātā paramārtarūpā; śāpād bhītā sarvam evācacakṣe 03132018c tad vai tattvaṁ sarvam ājñāya mātur; ity abravīc chvetaketuṁ sa vipraḥ 03132019a gacchāva yajñaṁ janakasya rājño; bahvāścaryaḥ śrūyate tasya yajñaḥ 03132019c śroṣyāvo ’tra brāhmaṇānāṁ vivādam; annaṁ cāgryaṁ tatra bhokṣyāvahe ca 03132019e vicakṣaṇatvaṁ ca bhaviṣyate nau; śivaś ca saumyaś ca hi brahmaghoṣaḥ 03132020a tau jagmatur mātulabhāgineyau; yajñaṁ samr̥ddhaṁ janakasya rājñaḥ 03132020c aṣṭāvakraḥ pathi rājñā sametya; utsāryamāṇo vākyam idaṁ jagāda 03133001 aṣṭāvakra uvāca 03133001a andhasya panthā badhirasya panthāḥ; striyaḥ panthā vaivadhikasya panthāḥ 03133001c rājñaḥ panthā brāhmaṇenāsametya; sametya tu brāhmaṇasyaiva panthāḥ 03133002 rājovāca 03133002a panthā ayaṁ te ’dya mayā nisr̥ṣṭo; yenecchase tena kāmaṁ vrajasva 03133002c na pāvako vidyate vai laghīyān; indro ’pi nityaṁ namate brāhmaṇānām 03133003 aṣṭāvakra uvāca 03133003a yajñaṁ draṣṭuṁ prāptavantau sva tāta; kautūhalaṁ nau balavad vai vivr̥ddham 03133003c āvāṁ prāptāv atithī saṁpraveśaṁ; kāṅkṣāvahe dvārapate tavājñām 03133004a aindradyumner yajñadr̥śāv ihāvāṁ; vivakṣū vai janakendraṁ didr̥kṣū 03133004c na vai krodhād vyādhinaivottamena; saṁyojaya dvārapāla kṣaṇena 03133005 dvārapāla uvāca 03133005a bandeḥ samādeśakarā vayaṁ sma; nibodha vākyaṁ ca mayeryamāṇam 03133005c na vai bālāḥ praviśanty atra viprā; vr̥ddhā vidvāṁsaḥ praviśanti dvijāgryāḥ 03133006 aṣṭāvakra uvāca 03133006a yady atra vr̥ddheṣu kr̥taḥ praveśo; yuktaṁ mama dvārapāla praveṣṭum 03133006c vayaṁ hi vr̥ddhāś caritavratāś ca; vedaprabhāvena praveśanārhāḥ 03133007a śuśrūṣavaś cāpi jitendriyāś ca; jñānāgame cāpi gatāḥ sma niṣṭhām 03133007c na bāla ity avamantavyam āhur; bālo ’py agnir dahati spr̥śyamānaḥ 03133008 dvārapāla uvāca 03133008a sarasvatīm īraya vedajuṣṭām; ekākṣarāṁ bahurūpāṁ virājam 03133008c aṅgātmānaṁ samavekṣasva bālaṁ; kiṁ ślāghase durlabhā vādasiddhiḥ 03133009 aṣṭāvakra uvāca 03133009a na jñāyate kāyavr̥ddhyā vivr̥ddhir; yathāṣṭhīlā śālmaleḥ saṁpravr̥ddhā 03133009c hrasvo ’lpakāyaḥ phalito vivr̥ddho; yaś cāphalas tasya na vr̥ddhabhāvaḥ 03133010 dvārapāla uvāca 03133010a vr̥ddhebhya eveha matiṁ sma bālā; gr̥hṇanti kālena bhavanti vr̥ddhāḥ 03133010c na hi jñānam alpakālena śakyaṁ; kasmād bālo vr̥ddha ivāvabhāṣase 03133011 aṣṭāvakra uvāca 03133011a na tena sthaviro bhavati yenāsya palitaṁ śiraḥ 03133011c bālo ’pi yaḥ prajānāti taṁ devāḥ sthaviraṁ viduḥ 03133012a na hāyanair na palitair na vittena na bandhubhiḥ 03133012c r̥ṣayaś cakrire dharmaṁ yo ’nūcānaḥ sa no mahān 03133013a didr̥kṣur asmi saṁprāpto bandinaṁ rājasaṁsadi 03133013c nivedayasva māṁ dvāḥstha rājñe puṣkaramāline 03133014a draṣṭāsy adya vadato dvārapāla; manīṣibhiḥ saha vāde vivr̥ddhe 03133014c utāho vāpy uccatāṁ nīcatāṁ vā; tūṣṇīṁ bhūteṣv atha sarveṣu cādya 03133015 dvārapāla uvāca 03133015a kathaṁ yajñaṁ daśavarṣo viśes tvaṁ; vinītānāṁ viduṣāṁ saṁpraveśyam 03133015c upāyataḥ prayatiṣye tavāhaṁ; praveśane kuru yatnaṁ yathāvat 03133016 aṣṭāvakra uvāca 03133016a bho bho rājañ janakānāṁ variṣṭha; sabhājyas tvaṁ tvayi sarvaṁ samr̥ddham 03133016c tvaṁ vā kartā karmaṇāṁ yajñiyānāṁ; yayātir eko nr̥patir vā purastāt 03133017a vidvān bandī vedavido nigr̥hya; vāde bhagnān apratiśaṅkamānaḥ 03133017c tvayā nisr̥ṣṭaiḥ puruṣair āptakr̥dbhir; jale sarvān majjayatīti naḥ śrutam 03133018a sa tac chrutvā brāhmaṇānāṁ sakāśād; brahmodyaṁ vai kathayitum āgato ’smi 03133018c kvāsau bandī yāvad enaṁ sametya; nakṣatrāṇīva savitā nāśayāmi 03133019 rājovāca 03133019a āśaṁsase bandinaṁ tvaṁ vijetum; avijñātvā vākyabalaṁ parasya 03133019c vijñātavīryaiḥ śakyam evaṁ pravaktuṁ; dr̥ṣṭaś cāsau brāhmaṇair vādaśīlaiḥ 03133020 aṣṭāvakra uvāca 03133020a vivādito ’sau na hi mādr̥śair hi; siṁhīkr̥tas tena vadaty abhītaḥ 03133020c sametya māṁ nihataḥ śeṣyate ’dya; mārge bhagnaṁ śakaṭam ivābalākṣam 03133021 rājovāca 03133021a ṣaṇṇābher dvādaśākṣasya caturviṁśatiparvaṇaḥ 03133021c yas triṣaṣṭiśatārasya vedārthaṁ sa paraḥ kaviḥ 03133022 aṣṭāvakra uvāca 03133022a caturviṁśatiparva tvāṁ ṣaṇṇābhi dvādaśapradhi 03133022c tat triṣaṣṭiśatāraṁ vai cakraṁ pātu sadāgati 03133023 rājovāca 03133023a vaḍave iva saṁyukte śyenapāte divaukasām 03133023c kas tayor garbham ādhatte garbhaṁ suṣuvatuś ca kam 03133024 aṣṭāvakra uvāca 03133024a mā sma te te gr̥he rājañ śātravāṇām api dhruvam 03133024c vātasārathir ādhatte garbhaṁ suṣuvatuś ca tam 03133025 rājovāca 03133025a kiṁ svit suptaṁ na nimiṣati kiṁ svij jātaṁ na copati 03133025c kasya svid dhr̥dayaṁ nāsti kiṁ svid vegena vardhate 03133026 aṣṭāvakra uvāca 03133026a matsyaḥ supto na nimiṣaty aṇḍaṁ jātaṁ na copati 03133026c aśmano hr̥dayaṁ nāsti nadī vegena vardhate 03133027 rājovāca 03133027a na tvā manye mānuṣaṁ devasattvaṁ; na tvaṁ bālaḥ sthaviras tvaṁ mato me 03133027c na te tulyo vidyate vākpralāpe; tasmād dvāraṁ vitarāmy eṣa bandī 03134001 aṣṭāvakra uvāca 03134001a atrograsenasamiteṣu rājan; samāgateṣv apratimeṣu rājasu 03134001c na vai vivitsāntaram asti vādināṁ; mahājale haṁsaninādinām iva 03134002a na me ’dya vakṣyasy ativādimānin; glahaṁ prapannaḥ saritām ivāgamaḥ 03134002c hutāśanasyeva samiddhatejasaḥ; sthiro bhavasveha mamādya bandin 03134003 bandy uvāca 03134003a vyāghraṁ śayānaṁ prati mā prabodhaya; āśīviṣaṁ sr̥kkiṇī lelihānam 03134003c padāhatasyeva śiro ’bhihatya; nādaṣṭo vai mokṣyase tan nibodha 03134004a yo vai darpāt saṁhananopapannaḥ; sudurbalaḥ parvatam āvihanti 03134004c tasyaiva pāṇiḥ sanakho viśīryate; na caiva śailasya hi dr̥śyate vraṇaḥ 03134005a sarve rājño maithilasya mainākasyeva parvatāḥ 03134005c nikr̥ṣṭabhūtā rājāno vatsā anaduho yathā 03134006 lomaśa uvāca 03134006a aṣṭāvakraḥ samitau garjamāno; jātakrodho bandinam āha rājan 03134006c ukte vākye cottaraṁ me bravīhi; vākyasya cāpy uttaraṁ te bravīmi 03134007 bandy uvāca 03134007a eka evāgnir bahudhā samidhyate; ekaḥ sūryaḥ sarvam idaṁ prabhāsate 03134007c eko vīro devarājo nihantā; yamaḥ pitr̥̄ṇām īśvaraś caika eva 03134008 aṣṭāvakra uvāca 03134008a dvāv indrāgnī carato vai sakhāyau; dvau devarṣī nāradaḥ parvataś ca 03134008c dvāv aśvinau dve ca rathasya cakre; bhāryāpatī dvau vihitau vidhātrā 03134009 bandy uvāca 03134009a triḥ sūyate karmaṇā vai prajeyaṁ; trayo yuktā vājapeyaṁ vahanti 03134009c adhvaryavas triṣavaṇāni tanvate; trayo lokās trīṇi jyotīṁṣi cāhuḥ 03134010 aṣṭāvakra uvāca 03134010a catuṣṭayaṁ brāhmaṇānāṁ niketaṁ; catvāro yuktā yajñam imaṁ vahanti 03134010c diśaś catasraś caturaś ca varṇāś; catuṣpadā gaur api śaśvad uktā 03134011 bandy uvāca 03134011a pañcāgnayaḥ pañcapadā ca paṅktir; yajñāḥ pañcaivāpy atha pañcendriyāṇi 03134011c dr̥ṣṭā vede pañcacūḍāś ca pañca; loke khyātaṁ pañcanadaṁ ca puṇyam 03134012 aṣṭāvakra uvāca 03134012a ṣaḍādhāne dakṣiṇām āhur eke; ṣaḍ eveme r̥tavaḥ kālacakram 03134012c ṣaḍ indriyāṇy uta ṣaṭ kr̥ttikāś ca; ṣaṭ sādyaskāḥ sarvavedeṣu dr̥ṣṭāḥ 03134013 bandy uvāca 03134013a sapta grāmyāḥ paśavaḥ sapta vanyāḥ; sapta chandāṁsi kratum ekaṁ vahanti 03134013c saptarṣayaḥ sapta cāpy arhaṇāni; saptatantrī prathitā caiva vīṇā 03134014 aṣṭāvakra uvāca 03134014a aṣṭau śāṇāḥ śatamānaṁ vahanti; tathāṣṭapādaḥ śarabhaḥ siṁhaghātī 03134014c aṣṭau vasūñ śuśruma devatāsu; yūpaś cāṣṭāsrir vihitaḥ sarvayajñaḥ 03134015 bandy uvāca 03134015a navaivoktāḥ sāmidhenyaḥ pitr̥̄ṇāṁ; tathā prāhur navayogaṁ visargam 03134015c navākṣarā br̥hatī saṁpradiṣṭā; navayogo gaṇanām eti śaśvat 03134016 aṣṭāvakra uvāca 03134016a daśā daśoktāḥ puruṣasya loke; sahasram āhur daśa pūrṇaṁ śatāni 03134016c daśaiva māsān bibhrati garbhavatyo; daśerakā daśa dāśā daśārṇāḥ 03134017 bandy uvāca 03134017a ekādaśaikādaśinaḥ paśūnām; ekādaśaivātra bhavanti yūpāḥ 03134017c ekādaśa prāṇabhr̥tāṁ vikārā; ekādaśoktā divi deveṣu rudrāḥ 03134018 aṣṭāvakra uvāca 03134018a saṁvatsaraṁ dvādaśa māsam āhur; jagatyāḥ pādo dvādaśaivākṣarāṇi 03134018c dvādaśāhaḥ prākr̥to yajña ukto; dvādaśādityān kathayantīha viprāḥ 03134019 bandy uvāca 03134019a trayodaśī tithir uktā mahogrā; trayodaśadvīpavatī mahī ca 03134020 lomaśa uvāca 03134020a etāvad uktvā virarāma bandī; ślokasyārdhaṁ vyājahārāṣṭavakraḥ 03134020c trayodaśāhāni sasāra keśī; trayodaśādīny aticchandāṁsi cāhuḥ 03134021a tato mahān udatiṣṭhan ninādas; tūṣṇīṁbhūtaṁ sūtaputraṁ niśamya 03134021c adhomukhaṁ dhyānaparaṁ tadānīm; aṣṭāvakraṁ cāpy udīryantam eva 03134022a tasmiṁs tathā saṁkule vartamāne; sphīte yajñe janakasyātha rājñaḥ 03134022c aṣṭāvakraṁ pūjayanto ’bhyupeyur; viprāḥ sarve prāñjalayaḥ pratītāḥ 03134023 aṣṭāvakra uvāca 03134023a anena vai brāhmaṇāḥ śuśruvāṁso; vāde jitvā salile majjitāḥ kila 03134023c tān eva dharmān ayam adya bandī; prāpnotu gr̥hyāpsu nimajjayainam 03134024 bandy uvāca 03134024a ahaṁ putro varuṇasyota rājñas; tatrāsa satraṁ dvādaśavārṣikaṁ vai 03134024c satreṇa te janaka tulyakālaṁ; tadarthaṁ te prahitā me dvijāgryāḥ 03134025a ete sarve varuṇasyota yajñaṁ; draṣṭuṁ gatā iha āyānti bhūyaḥ 03134025c aṣṭāvakraṁ pūjaye pūjanīyaṁ; yasya hetor janitāraṁ sameṣye 03134026 aṣṭāvakra uvāca 03134026a viprāḥ samudrāmbhasi majjitās te; vācā jitā medhayā āvidānāḥ 03134026c tāṁ medhayā vācam athojjahāra; yathā vācam avacinvanti santaḥ 03134027a agnir dahañ jātavedāḥ satāṁ gr̥hān; visarjayaṁs tejasā na sma dhākṣīt 03134027c bāleṣu putreṣu kr̥paṇaṁ vadatsu; tathā vācam avacinvanti santaḥ 03134028a śleṣmātakī kṣīṇavarcāḥ śr̥ṇoṣi; utāho tvāṁ stutayo mādayanti 03134028c hastīva tvaṁ janaka vitudyamāno; na māmikāṁ vācam imāṁ śr̥ṇoṣi 03134029 janaka uvāca 03134029a śr̥ṇomi vācaṁ tava divyarūpām; amānuṣīṁ divyarūpo ’si sākṣāt 03134029c ajaiṣīr yad bandinaṁ tvaṁ vivāde; nisr̥ṣṭa eṣa tava kāmo ’dya bandī 03134030 aṣṭāvakra uvāca 03134030a nānena jīvatā kaś cid artho me bandinā nr̥pa 03134030c pitā yady asya varuṇo majjayainaṁ jalāśaye 03134031 bandy uvāca 03134031a ahaṁ putro varuṇasyota rājño; na me bhayaṁ salile majjitasya 03134031c imaṁ muhūrtaṁ pitaraṁ drakṣyate ’yam; aṣṭāvakraś ciranaṣṭaṁ kahoḍam 03134032 lomaśa uvāca 03134032a tatas te pūjitā viprā varuṇena mahātmanā 03134032c udatiṣṭhanta te sarve janakasya samīpataḥ 03134033 kahoḍa uvāca 03134033a ityartham icchanti sutāñ janā janaka karmaṇā 03134033c yad ahaṁ nāśakaṁ kartuṁ tat putraḥ kr̥tavān mama 03134034a utābalasya balavān uta bālasya paṇḍitaḥ 03134034c uta vāviduṣo vidvān putro janaka jāyate 03134035 bandy uvāca 03134035a śitena te paraśunā svayam evāntako nr̥pa 03134035c śirāṁsy apāharatv ājau ripūṇāṁ bhadram astu te 03134036a mahad ukthyaṁ gīyate sāma cāgryaṁ; samyak somaḥ pīyate cātra satre 03134036c śucīn bhāgān pratijagr̥huś ca hr̥ṣṭāḥ; sākṣād devā janakasyeha yajñe 03134037 lomaśa uvāca 03134037a samutthiteṣv atha sarveṣu rājan; vipreṣu teṣv adhikaṁ suprabheṣu 03134037c anujñāto janakenātha rājñā; viveśa toyaṁ sāgarasyota bandī 03134038a aṣṭāvakraḥ pitaraṁ pūjayitvā; saṁpūjito brāhmaṇais tair yathāvat 03134038c pratyājagāmāśramam eva cāgryaṁ; jitvā bandiṁ sahito mātulena 03134039a atra kaunteya sahito bhrātr̥bhis tvaṁ; sukhoṣitaḥ saha vipraiḥ pratītaḥ 03134039c puṇyāny anyāni śucikarmaikabhaktir; mayā sārdhaṁ caritāsy ājamīḍha 03135001 lomaśa uvāca 03135001a eṣā madhuvilā rājan samaṅgā saṁprakāśate 03135001c etat kardamilaṁ nāma bharatasyābhiṣecanam 03135002a alakṣmyā kila saṁyukto vr̥traṁ hatvā śacīpatiḥ 03135002c āplutaḥ sarvapāpebhyaḥ samaṅgāyāṁ vyamucyata 03135003a etad vinaśanaṁ kukṣau mainākasya nararṣabha 03135003c aditir yatra putrārthaṁ tadannam apacat purā 03135004a enaṁ parvatarājānam āruhya puruṣarṣabha 03135004c ayaśasyām asaṁśabdyām alakṣmīṁ vyapanotsyatha 03135005a ete kanakhalā rājan r̥ṣīṇāṁ dayitā nagāḥ 03135005c eṣā prakāśate gaṅgā yudhiṣṭhira mahānadī 03135006a sanatkumāro bhagavān atra siddhim agāt parām 03135006c ājamīḍhāvagāhyaināṁ sarvapāpaiḥ pramokṣyase 03135007a apāṁ hradaṁ ca puṇyākhyaṁ bhr̥gutuṅgaṁ ca parvatam 03135007c tūṣṇīṁ gaṅgāṁ ca kaunteya sāmātyaḥ samupaspr̥śa 03135008a āśramaḥ sthūlaśiraso ramaṇīyaḥ prakāśate 03135008c atra mānaṁ ca kaunteya krodhaṁ caiva vivarjaya 03135009a eṣa raibhyāśramaḥ śrīmān pāṇḍaveya prakāśate 03135009c bhāradvājo yatra kavir yavakrīto vyanaśyata 03135010 yudhiṣṭhira uvāca 03135010a kathaṁyukto ’bhavad r̥ṣir bharadvājaḥ pratāpavān 03135010c kimarthaṁ ca yavakrīta r̥ṣiputro vyanaśyata 03135011a etat sarvaṁ yathāvr̥ttaṁ śrotum icchāmi lomaśa 03135011c karmabhir devakalpānāṁ kīrtyamānair bhr̥śaṁ rame 03135012 lomaśa uvāca 03135012a bharadvājaś ca raibhyaś ca sakhāyau saṁbabhūvatuḥ 03135012c tāv ūṣatur ihātyantaṁ prīyamāṇau vanāntare 03135013a raibhyasya tu sutāv āstām arvāvasuparāvasū 03135013c āsīd yavakrīḥ putras tu bharadvājasya bhārata 03135014a raibhyo vidvān sahāpatyas tapasvī cetaro ’bhavat 03135014c tayoś cāpy atulā prītir bālyāt prabhr̥ti bhārata 03135015a yavakrīḥ pitaraṁ dr̥ṣṭvā tapasvinam asatkr̥tam 03135015c dr̥ṣṭvā ca satkr̥taṁ viprai raibhyaṁ putraiḥ sahānagha 03135016a paryatapyata tejasvī manyunābhipariplutaḥ 03135016c tapas tepe tato ghoraṁ vedajñānāya pāṇḍava 03135017a susamiddhe mahaty agnau śarīram upatāpayan 03135017c janayām āsa saṁtāpam indrasya sumahātapāḥ 03135018a tata indro yavakrītam upagamya yudhiṣṭhira 03135018c abravīt kasya hetos tvam āsthitas tapa uttamam 03135019 yavakrīr uvāca 03135019a dvijānām anadhītā vai vedāḥ suragaṇārcita 03135019c pratibhāntv iti tapye ’ham idaṁ paramakaṁ tapaḥ 03135020a svādhyāyārthe samārambho mamāyaṁ pākaśāsana 03135020c tapasā jñātum icchāmi sarvajñānāni kauśika 03135021a kālena mahatā vedāḥ śakyā gurumukhād vibho 03135021c prāptuṁ tasmād ayaṁ yatnaḥ paramo me samāsthitaḥ 03135022 indra uvāca 03135022a amārga eṣa viprarṣe yena tvaṁ yātum icchasi 03135022c kiṁ vighātena te vipra gacchādhīhi guror mukhāt 03135023 lomaśa uvāca 03135023a evam uktvā gataḥ śakro yavakrīr api bhārata 03135023c bhūya evākarod yatnaṁ tapasy amitavikrama 03135024a ghoreṇa tapasā rājaṁs tapyamāno mahātapāḥ 03135024c saṁtāpayām āsa bhr̥śaṁ devendram iti naḥ śrutam 03135025a taṁ tathā tapyamānaṁ tu tapas tīvraṁ mahāmunim 03135025c upetya balabhid devo vārayām āsa vai punaḥ 03135026a aśakyo ’rthaḥ samārabdho naitad buddhikr̥taṁ tava 03135026c pratibhāsyanti vai vedās tava caiva pituś ca te 03135027 yavakrīr uvāca 03135027a na caitad evaṁ kriyate devarāja mamepsitam 03135027c mahatā niyamenāhaṁ tapsye ghorataraṁ tapaḥ 03135028a samiddhe ’gnāv upakr̥tyāṅgam aṅgaṁ; hoṣyāmi vā maghavaṁs tan nibodha 03135028c yady etad evaṁ na karoṣi kāmaṁ; mamepsitaṁ devarājeha sarvam 03135029 lomaśa uvāca 03135029a niścayaṁ tam abhijñāya munes tasya mahātmanaḥ 03135029c prativāraṇahetvarthaṁ buddhyā saṁcintya buddhimān 03135030a tata indro ’karod rūpaṁ brāhmaṇasya tapasvinaḥ 03135030c anekaśatavarṣasya durbalasya sayakṣmaṇaḥ 03135031a yavakrītasya yat tīrtham ucitaṁ śaucakarmaṇi 03135031c bhāgīrathyāṁ tatra setuṁ vālukābhiś cakāra saḥ 03135032a yadāsya vadato vākyaṁ na sa cakre dvijottamaḥ 03135032c vālukābhis tataḥ śakro gaṅgāṁ samabhipūrayan 03135033a vālukāmuṣṭim aniśaṁ bhāgīrathyāṁ vyasarjayat 03135033c setum abhyārabhac chakro yavakrītaṁ nidarśayan 03135034a taṁ dadarśa yavakrīs tu yatnavantaṁ nibandhane 03135034c prahasaṁś cābravīd vākyam idaṁ sa munipuṁgavaḥ 03135035a kim idaṁ vartate brahman kiṁ ca te ha cikīrṣitam 03135035c atīva hi mahān yatnaḥ kriyate ’yaṁ nirarthakaḥ 03135036 indra uvāca 03135036a bandhiṣye setunā gaṅgāṁ sukhaḥ panthā bhaviṣyati 03135036c kliśyate hi janas tāta taramāṇaḥ punaḥ punaḥ 03135037 yavakrīr uvāca 03135037a nāyaṁ śakyas tvayā baddhuṁ mahān oghaḥ kathaṁ cana 03135037c aśakyād vinivartasva śakyam arthaṁ samārabha 03135038 indra uvāca 03135038a yathaiva bhavatā cedaṁ tapo vedārtham udyatam 03135038c aśakyaṁ tadvad asmābhir ayaṁ bhāraḥ samudyataḥ 03135039 yavakrīr uvāca 03135039a yathā tava nirartho ’yam ārambhas tridaśeśvara 03135039c tathā yadi mamāpīdaṁ manyase pākaśāsana 03135040a kriyatāṁ yad bhavec chakyaṁ mayā suragaṇeśvara 03135040c varāṁś ca me prayacchānyān yair anyān bhavitāsmy ati 03135041 lomaśa uvāca 03135041a tasmai prādād varān indra uktavān yān mahātapāḥ 03135041c pratibhāsyanti te vedāḥ pitrā saha yathepsitāḥ 03135042a yac cānyat kāṅkṣase kāmaṁ yavakrīr gamyatām iti 03135042c sa labdhakāmaḥ pitaram upetyātha tato ’bravīt 03136001 yavakrīr uvāca 03136001a pratibhāsyanti vai vedā mama tātasya cobhayoḥ 03136001c ati cānyān bhaviṣyāvo varā labdhās tathā mayā 03136002 bharadvāja uvāca 03136002a darpas te bhavitā tāta varām̐l labdhvā yathepsitān 03136002c sa darpapūrṇaḥ kr̥paṇaḥ kṣipram eva vinaśyasi 03136003a atrāpy udāharantīmā gāthā devair udāhr̥tāḥ 03136003c r̥ṣir āsīt purā putra bāladhir nāma vīryavān 03136004a sa putraśokād udvignas tapas tepe suduścaram 03136004c bhaven mama suto ’martya iti taṁ labdhavāṁś ca saḥ 03136005a tasya prasādo devaiś ca kr̥to na tv amaraiḥ samaḥ 03136005c nāmartyo vidyate martyo nimittāyur bhaviṣyati 03136006 bāladhir uvāca 03136006a yatheme parvatāḥ śaśvat tiṣṭhanti surasattamāḥ 03136006c akṣayās tan nimittaṁ me sutasyāyur bhaved iti 03136007 bharadvāja uvāca 03136007a tasya putras tadā jajñe medhāvī krodhanaḥ sadā 03136007c sa tac chrutvākarod darpam r̥ṣīṁś caivāvamanyata 03136008a vikurvāṇo munīnāṁ tu caramāṇo mahīm imām 03136008c āsasāda mahāvīryaṁ dhanuṣākṣaṁ manīṣiṇam 03136009a tasyāpacakre medhāvī taṁ śaśāpa sa vīryavān 03136009c bhava bhasmeti coktaḥ sa na bhasma samapadyata 03136010a dhanuṣākṣas tu taṁ dr̥ṣṭvā medhāvinam anāmayam 03136010c nimittam asya mahiṣair bhedayām āsa vīryavān 03136011a sa nimitte vinaṣṭe tu mamāra sahasā śiśuḥ 03136011c taṁ mr̥taṁ putram ādāya vilalāpa tataḥ pitā 03136012a lālapyamānaṁ taṁ dr̥ṣṭvā munayaḥ punar ārtavat 03136012c ūcur vedoktayā pūrvaṁ gāthayā tan nibodha me 03136013a na diṣṭam artham atyetum īśo martyaḥ kathaṁ cana 03136013c mahiṣair bhedayām āsa dhanuṣākṣo mahīdharān 03136014a evaṁ labdhvā varān bālā darpapūrṇās tarasvinaḥ 03136014c kṣipram eva vinaśyanti yathā na syāt tathā bhavān 03136015a eṣa raibhyo mahāvīryaḥ putrau cāsya tathāvidhau 03136015c taṁ yathā putra nābhyeṣi tathā kuryās tv atandritaḥ 03136016a sa hi kruddhaḥ samarthas tvāṁ putra pīḍayituṁ ruṣā 03136016c vaidyaś cāpi tapasvī ca kopanaś ca mahān r̥ṣiḥ 03136017 yavakrīr uvāca 03136017a evaṁ kariṣye mā tāpaṁ tāta kārṣīḥ kathaṁ cana 03136017c yathā hi me bhavān mānyas tathā raibhyaḥ pitā mama 03136018 lomaśa uvāca 03136018a uktvā sa pitaraṁ ślakṣṇaṁ yavakrīr akutobhayaḥ 03136018c viprakurvann r̥ṣīn anyān atuṣyat parayā mudā 03137001 lomaśa uvāca 03137001a caṅkramyamāṇaḥ sa tadā yavakrīr akutobhayaḥ 03137001c jagāma mādhave māsi raibhyāśramapadaṁ prati 03137002a sa dadarśāśrame puṇye puṣpitadrumabhūṣite 03137002c vicarantīṁ snuṣāṁ tasya kiṁnarīm iva bhārata 03137003a yavakrīs tām uvācedam upatiṣṭhasva mām iti 03137003c nirlajjo lajjayā yuktāṁ kāmena hr̥tacetanaḥ 03137004a sā tasya śīlam ājñāya tasmāc chāpāc ca bibhyatī 03137004c tejasvitāṁ ca raibhyasya tathety uktvā jagāma sā 03137005a tata ekāntam unnīya majjayām āsa bhārata 03137005c ājagāma tadā raibhyaḥ svam āśramam ariṁdama 03137006a rudantīṁ ca snuṣāṁ dr̥ṣṭvā bhāryām ārtāṁ parāvasoḥ 03137006c sāntvayañ ślakṣṇayā vācā paryapr̥cchad yudhiṣṭhira 03137007a sā tasmai sarvam ācaṣṭa yavakrībhāṣitaṁ śubhā 03137007c pratyuktaṁ ca yavakrītaṁ prekṣāpūrvaṁ tadātmanā 03137008a śr̥ṇvānasyaiva raibhyasya yavakrītaviceṣṭitam 03137008c dahann iva tadā cetaḥ krodhaḥ samabhavan mahān 03137009a sa tadā manyunāviṣṭas tapasvī bhr̥śakopanaḥ 03137009c avalupya jaṭām ekāṁ juhāvāgnau susaṁskr̥te 03137010a tataḥ samabhavan nārī tasyā rūpeṇa saṁmitā 03137010c avalupyāparāṁ cātha juhāvāgnau jaṭāṁ punaḥ 03137011a tataḥ samabhavad rakṣo ghorākṣaṁ bhīmadarśanam 03137011c abrūtāṁ tau tadā raibhyaṁ kiṁ kāryaṁ karavāmahe 03137012a tāv abravīd r̥ṣiḥ kruddho yavakrīr vadhyatām iti 03137012c jagmatus tau tathety uktvā yavakrītajighāṁsayā 03137013a tatas taṁ samupāsthāya kr̥tyā sr̥ṣṭā mahātmanā 03137013c kamaṇḍaluṁ jahārāsya mohayitvā tu bhārata 03137014a ucchiṣṭaṁ tu yavakrītam apakr̥ṣṭakamaṇḍalum 03137014c tata udyataśūlaḥ sa rākṣasaḥ samupādravat 03137015a tam āpatantaṁ saṁprekṣya śūlahastaṁ jighāṁsayā 03137015c yavakrīḥ sahasotthāya prādravad yena vai saraḥ 03137016a jalahīnaṁ saro dr̥ṣṭvā yavakrīs tvaritaḥ punaḥ 03137016c jagāma saritaḥ sarvās tāś cāpy āsan viśoṣitāḥ 03137017a sa kālyamāno ghoreṇa śūlahastena rakṣasā 03137017c agnihotraṁ pitur bhītaḥ sahasā samupādravat 03137018a sa vai praviśamānas tu śūdreṇāndhena rakṣiṇā 03137018c nigr̥hīto balād dvāri so ’vātiṣṭhata pārthiva 03137019a nigr̥hītaṁ tu śūdreṇa yavakrītaṁ sa rākṣasaḥ 03137019c tāḍayām āsa śūlena sa bhinnahr̥dayo ’patat 03137020a yavakrītaṁ sa hatvā tu rākṣaso raibhyam āgamat 03137020c anujñātas tu raibhyeṇa tayā nāryā sahācarat 03138001 lomaśa uvāca 03138001a bharadvājas tu kaunteya kr̥tvā svādhyāyam āhnikam 03138001c samitkalāpam ādāya praviveśa svam āśramam 03138002a taṁ sma dr̥ṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ 03138002c na tv enam upatiṣṭhanti hataputraṁ tadāgnayaḥ 03138003a vaikr̥taṁ tv agnihotre sa lakṣayitvā mahātapāḥ 03138003c tam andhaṁ śūdram āsīnaṁ gr̥hapālam athābravīt 03138004a kiṁ nu me nāgnayaḥ śūdra pratinandanti darśanam 03138004c tvaṁ cāpi na yathāpūrvaṁ kaccit kṣemam ihāśrame 03138005a kaccin na raibhyaṁ putro me gatavān alpacetanaḥ 03138005c etad ācakṣva me śīghraṁ na hi me śudhyate manaḥ 03138006 śūdra uvāca 03138006a raibhyaṁ gato nūnam asau sutas te mandacetanaḥ 03138006c tathā hi nihataḥ śete rākṣasena balīyasā 03138007a prakālyamānas tenāyaṁ śūlahastena rakṣasā 03138007c agnyāgāraṁ prati dvāri mayā dorbhyāṁ nivāritaḥ 03138008a tataḥ sa nihato hy atra jalakāmo ’śucir dhruvam 03138008c saṁbhāvito hi tūrṇena śūlahastena rakṣasā 03138009 lomaśa uvāca 03138009a bharadvājas tu śūdrasya tac chrutvā vipriyaṁ vacaḥ 03138009c gatāsuṁ putram ādāya vilalāpa suduḥkhitaḥ 03138010a brāhmaṇānāṁ kilārthāya nanu tvaṁ taptavāṁs tapaḥ 03138010c dvijānām anadhītā vai vedāḥ saṁpratibhāntv iti 03138011a tathā kalyāṇaśīlas tvaṁ brāhmaṇeṣu mahātmasu 03138011c anāgāḥ sarvabhūteṣu karkaśatvam upeyivān 03138012a pratiṣiddho mayā tāta raibhyāvasathadarśanāt 03138012c gatavān eva taṁ kṣudraṁ kālāntakayamopamam 03138013a yaḥ sa jānan mahātejā vr̥ddhasyaikaṁ mamātmajam 03138013c gatavān eva kopasya vaśaṁ paramadurmatiḥ 03138014a putraśokam anuprāpya eṣa raibhyasya karmaṇā 03138014c tyakṣyāmi tvām r̥te putra prāṇān iṣṭatamān bhuvi 03138015a yathāhaṁ putraśokena dehaṁ tyakṣyāmi kilbiṣī 03138015c tathā jyeṣṭhaḥ suto raibhyaṁ hiṁsyāc chīghram anāgasam 03138016a sukhino vai narā yeṣāṁ jātyā putro na vidyate 03138016c te putraśokam aprāpya vicaranti yathāsukham 03138017a ye tu putrakr̥tāc chokād bhr̥śaṁ vyākulacetasaḥ 03138017c śapantīṣṭān sakhīn ārtās tebhyaḥ pāpataro nu kaḥ 03138018a parāsuś ca suto dr̥ṣṭaḥ śaptaś ceṣṭaḥ sakhā mayā 03138018c īdr̥śīm āpadaṁ ko nu dvitīyo ’nubhaviṣyati 03138019a vilapyaivaṁ bahuvidhaṁ bharadvājo ’dahat sutam 03138019c susamiddhaṁ tataḥ paścāt praviveśa hutāśanam 03139001 lomaśa uvāca 03139001a etasminn eva kāle tu br̥haddyumno mahīpatiḥ 03139001c satram āste mahābhāgo raibhyayājyaḥ pratāpavān 03139002a tena raibhyasya vai putrāv arvāvasuparāvasū 03139002c vr̥tau sahāyau satrārthe br̥haddyumnena dhīmatā 03139003a tatra tau samanujñātau pitrā kaunteya jagmatuḥ 03139003c āśrame tv abhavad raibhyo bhāryā caiva parāvasoḥ 03139004a athāvalokako ’gacchad gr̥hān ekaḥ parāvasuḥ 03139004c kr̥ṣṇājinena saṁvītaṁ dadarśa pitaraṁ vane 03139005a jaghanyarātre nidrāndhaḥ sāvaśeṣe tamasy api 03139005c carantaṁ gahane ’raṇye mene sa pitaraṁ mr̥gam 03139006a mr̥gaṁ tu manyamānena pitā vai tena hiṁsitaḥ 03139006c akāmayānena tadā śarīratrāṇam icchatā 03139007a sa tasya pretakāryāṇi kr̥tvā sarvāṇi bhārata 03139007c punar āgamya tat satram abravīd bhrātaraṁ vacaḥ 03139008a idaṁ karma na śaktas tvaṁ voḍhum ekaḥ kathaṁ cana 03139008c mayā tu hiṁsitas tāto manyamānena taṁ mr̥gam 03139009a so ’smadarthe vrataṁ sādhu cara tvaṁ brahmahiṁsanam 03139009c samartho hy aham ekākī karma kartum idaṁ mune 03139010 arvāvasur uvāca 03139010a karotu vai bhavān satraṁ br̥haddyumnasya dhīmataḥ 03139010c brahmahatyāṁ cariṣye ’haṁ tvadarthaṁ niyatendriyaḥ 03139011 lomaśa uvāca 03139011a sa tasyā brahmahatyāyāḥ pāraṁ gatvā yudhiṣṭhira 03139011c arvāvasus tadā satram ājagāma punar muniḥ 03139012a tataḥ parāvasur dr̥ṣṭvā bhrātaraṁ samupasthitam 03139012c br̥haddyumnam uvācedaṁ vacanaṁ pariṣadgatam 03139013a eṣa te brahmahā yajñaṁ mā draṣṭuṁ praviśed iti 03139013c brahmahā prekṣitenāpi pīḍayet tvāṁ na saṁśayaḥ 03139014a preṣyair utsāryamāṇas tu rājann arvāvasus tadā 03139014c na mayā brahmahatyeyaṁ kr̥tety āha punaḥ punaḥ 03139015a ucyamāno ’sakr̥t preṣyair brahmahann iti bhārata 03139015c naiva sa pratijānāti brahmahatyāṁ svayaṁ kr̥tām 03139015e mama bhrātrā kr̥tam idaṁ mayā tu parirakṣitam 03139016a prītās tasyābhavan devāḥ karmaṇārvāvasor nr̥pa 03139016c taṁ te pravarayām āsur nirāsuś ca parāvasum 03139017a tato devā varaṁ tasmai dadur agnipurogamāḥ 03139017c sa cāpi varayām āsa pitur utthānam ātmanaḥ 03139018a anāgastvaṁ tathā bhrātuḥ pituś cāsmaraṇaṁ vadhe 03139018c bharadvājasya cotthānaṁ yavakrītasya cobhayoḥ 03139019a tataḥ prādurbabhūvus te sarva eva yudhiṣṭhira 03139019c athābravīd yavakrīto devān agnipurogamān 03139020a samadhītaṁ mayā brahma vratāni caritāni ca 03139020c kathaṁ nu raibhyaḥ śakto mām adhīyānaṁ tapasvinam 03139020e tathāyuktena vidhinā nihantum amarottamāḥ 03139021 devā ūcuḥ 03139021a maivaṁ kr̥thā yavakrīta yathā vadasi vai mune 03139021c r̥te gurum adhītā hi sukhaṁ vedās tvayā purā 03139022a anena tu gurūn duḥkhāt toṣayitvā svakarmaṇā 03139022c kālena mahatā kleśād brahmādhigatam uttamam 03139023 lomaśa uvāca 03139023a yavakrītam athoktvaivaṁ devāḥ sāgnipurogamāḥ 03139023c saṁjīvayitvā tān sarvān punar jagmus triviṣṭapam 03139024a āśramas tasya puṇyo ’yaṁ sadāpuṣpaphaladrumaḥ 03139024c atroṣya rājaśārdūla sarvapāpaiḥ pramokṣyase 03140001 lomaśa uvāca 03140001a uśīrabījaṁ mainākaṁ giriṁ śvetaṁ ca bhārata 03140001c samatīto ’si kaunteya kālaśailaṁ ca pārthiva 03140002a eṣā gaṅgā saptavidhā rājate bharatarṣabha 03140002c sthānaṁ virajasaṁ ramyaṁ yatrāgnir nityam idhyate 03140003a etad vai mānuṣeṇādya na śakyaṁ draṣṭum apy uta 03140003c samādhiṁ kurutāvyagrās tīrthāny etāni drakṣyatha 03140004a śvetaṁ giriṁ pravekṣyāmo mandaraṁ caiva parvatam 03140004c yatra māṇicaro yakṣaḥ kuberaś cāpi yakṣarāṭ 03140005a aṣṭāśītisahasrāṇi gandharvāḥ śīghracāriṇaḥ 03140005c tathā kiṁpuruṣā rājan yakṣāś caiva caturguṇāḥ 03140006a anekarūpasaṁsthānā nānāpraharaṇāś ca te 03140006c yakṣendraṁ manujaśreṣṭha māṇibhadram upāsate 03140007a teṣām r̥ddhir atīvāgryā gatau vāyusamāś ca te 03140007c sthānāt pracyāvayeyur ye devarājam api dhruvam 03140008a tais tāta balibhir guptā yātudhānaiś ca rakṣitāḥ 03140008c durgamāḥ parvatāḥ pārtha samādhiṁ paramaṁ kuru 03140009a kuberasacivāś cānye raudrā maitrāś ca rākṣasāḥ 03140009c taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava 03140010a kailāsaḥ parvato rājan ṣaḍyojanaśatāny uta 03140010c yatra devāḥ samāyānti viśālā yatra bhārata 03140011a asaṁkhyeyās tu kaunteya yakṣarākṣasakiṁnarāḥ 03140011c nāgāḥ suparṇā gandharvāḥ kuberasadanaṁ prati 03140012a tān vigāhasva pārthādya tapasā ca damena ca 03140012c rakṣyamāṇo mayā rājan bhīmasenabalena ca 03140013a svasti te varuṇo rājā yamaś ca samitiṁjayaḥ 03140013c gaṅgā ca yamunā caiva parvataś ca dadhātu te 03140014a indrasya jāmbūnadaparvatāgre; śr̥ṇomi ghoṣaṁ tava devi gaṅge 03140014c gopāyayemaṁ subhage giribhyaḥ; sarvājamīḍhāpacitaṁ narendram 03140014e bhavasva śarma pravivikṣato ’sya; śailān imāñ śailasute nr̥pasya 03140015 yudhiṣṭhira uvāca 03140015a apūrvo ’yaṁ saṁbhramo lomaśasya; kr̥ṣṇāṁ sarve rakṣata mā pramādam 03140015c deśo hy ayaṁ durgatamo mato ’sya; tasmāt paraṁ śaucam ihācaradhvam 03140016 vaiśaṁpāyana uvāca 03140016a tato ’bravīd bhīmam udāravīryaṁ; kr̥ṣṇāṁ yattaḥ pālaya bhīmasena 03140016c śūnye ’rjune ’saṁnihite ca tāta; tvam eva kr̥ṣṇāṁ bhajase ’sukheṣu 03140017a tato mahātmā yamajau sametya; mūrdhany upāghrāya vimr̥jya gātre 03140017c uvāca tau bāṣpakalaṁ sa rājā; mā bhaiṣṭam āgacchatam apramattau 03141001 yudhiṣṭhira uvāca 03141001a antarhitāni bhūtāni rakṣāṁsi balavanti ca 03141001c agninā tapasā caiva śakyaṁ gantuṁ vr̥kodara 03141002a saṁnivartaya kaunteya kṣutpipāse balānvayāt 03141002c tato balaṁ ca dākṣyaṁ ca saṁśrayasva kurūdvaha 03141003a r̥ṣes tvayā śrutaṁ vākyaṁ kailāsaṁ parvataṁ prati 03141003c buddhyā prapaśya kaunteya kathaṁ kr̥ṣṇā gamiṣyati 03141004a atha vā sahadevena dhaumyena ca sahābhibho 03141004c sūdaiḥ paurogavaiś caiva sarvaiś ca paricārakaiḥ 03141005a rathair aśvaiś ca ye cānye viprāḥ kleśāsahāḥ pathi 03141005c sarvais tvaṁ sahito bhīma nivartasvāyatekṣaṇa 03141006a trayo vayaṁ gamiṣyāmo laghvāhārā yatavratāḥ 03141006c ahaṁ ca nakulaś caiva lomaśaś ca mahātapāḥ 03141007a mamāgamanam ākāṅkṣan gaṅgādvāre samāhitaḥ 03141007c vaseha draupadīṁ rakṣan yāvadāgamanaṁ mama 03141008 bhīma uvāca 03141008a rājaputrī śrameṇārtā duḥkhārtā caiva bhārata 03141008c vrajaty eva hi kalyāṇī śvetavāhadidr̥kṣayā 03141009a tava cāpy aratis tīvrā vardhate tam apaśyataḥ 03141009c kiṁ punaḥ sahadevaṁ ca māṁ ca kr̥ṣṇāṁ ca bhārata 03141010a rathāḥ kāmaṁ nivartantāṁ sarve ca paricārakāḥ 03141010c sūdāḥ paurogavāś caiva manyate yatra no bhavān 03141011a na hy ahaṁ hātum icchāmi bhavantam iha karhi cit 03141011c śaile ’smin rākṣasākīrṇe durgeṣu viṣameṣu ca 03141012a iyaṁ cāpi mahābhāgā rājaputrī yatavratā 03141012c tvām r̥te puruṣavyāghra notsahed vinivartitum 03141013a tathaiva sahadevo ’yaṁ satataṁ tvām anuvrataḥ 03141013c na jātu vinivarteta matajño hy aham asya vai 03141014a api cātra mahārāja savyasācididr̥kṣayā 03141014c sarve lālasabhūtāḥ sma tasmād yāsyāmahe saha 03141015a yady aśakyo rathair gantuṁ śailo ’yaṁ bahukandaraḥ 03141015c padbhir eva gamiṣyāmo mā rājan vimanā bhava 03141016a ahaṁ vahiṣye pāñcālīṁ yatra yatra na śakṣyati 03141016c iti me vartate buddhir mā rājan vimanā bhava 03141017a sukumārau tathā vīrau mādrīnandikarāv ubhau 03141017c durge saṁtārayiṣyāmi yady aśaktau bhaviṣyataḥ 03141018 yudhiṣṭhira uvāca 03141018a evaṁ te bhāṣamāṇasya balaṁ bhīmābhivardhatām 03141018c yas tvam utsahase voḍhuṁ draupadīṁ vipule ’dhvani 03141019a yamajau cāpi bhadraṁ te naitad anyatra vidyate 03141019c balaṁ ca te yaśaś caiva dharmaḥ kīrtiś ca vardhatām 03141020a yas tvam utsahase netuṁ bhrātarau saha kr̥ṣṇayā 03141020c mā te glānir mahābāho mā ca te ’stu parābhavaḥ 03141021 vaiśaṁpāyana uvāca 03141021a tataḥ kr̥ṣṇābravīd vākyaṁ prahasantī manoramā 03141021c gamiṣyāmi na saṁtāpaḥ kāryo māṁ prati bhārata 03141022 lomaśa uvāca 03141022a tapasā śakyate gantuṁ parvato gandhamādanaḥ 03141022c tapasā caiva kaunteya sarve yokṣyāmahe vayam 03141023a nakulaḥ sahadevaś ca bhīmasenaś ca pārthiva 03141023c ahaṁ ca tvaṁ ca kaunteya drakṣyāmaḥ śvetavāhanam 03141024 vaiśaṁpāyana uvāca 03141024a evaṁ saṁbhāṣamāṇās te subāhor viṣayaṁ mahat 03141024c dadr̥śur muditā rājan prabhūtagajavājimat 03141025a kirātataṅgaṇākīrṇaṁ kuṇindaśatasaṁkulam 03141025c himavaty amarair juṣṭaṁ bahvāścaryasamākulam 03141026a subāhuś cāpi tān dr̥ṣṭvā pūjayā pratyagr̥hṇata 03141026c viṣayānte kuṇindānām īśvaraḥ prītipūrvakam 03141027a tatra te pūjitās tena sarva eva sukhoṣitāḥ 03141027c pratasthur vimale sūrye himavantaṁ giriṁ prati 03141028a indrasenamukhāṁś caiva bhr̥tyān paurogavāṁs tathā 03141028c sūdāṁś ca paribarhaṁ ca draupadyāḥ sarvaśo nr̥pa 03141029a rājñaḥ kuṇindādhipateḥ paridāya mahārathāḥ 03141029c padbhir eva mahāvīryā yayuḥ kauravanandanāḥ 03141030a te śanaiḥ prādravan sarve kr̥ṣṇayā saha pāṇḍavāḥ 03141030c tasmād deśāt susaṁhr̥ṣṭā draṣṭukāmā dhanaṁjayam 03142001 yudhiṣṭhira uvāca 03142001a bhīmasena yamau cobhau pāñcāli ca nibodhata 03142001c nāsti bhūtasya nāśo vai paśyatāsmān vanecarān 03142002a durbalāḥ kleśitāḥ smeti yad bravīthetaretaram 03142002c aśakye ’pi vrajāmeti dhanaṁjayadidr̥kṣayā 03142003a tan me dahati gātrāṇi tūlarāśim ivānalaḥ 03142003c yac ca vīraṁ na paśyāmi dhanaṁjayam upāntike 03142004a tasya darśanatr̥ṣṇaṁ māṁ sānujaṁ vanam āsthitam 03142004c yājñasenyāḥ parāmarśaḥ sa ca vīra dahaty uta 03142005a nakulāt pūrvajaṁ pārthaṁ na paśyāmy amitaujasam 03142005c ajeyam ugradhanvānaṁ tena tapye vr̥kodara 03142006a tīrthāni caiva ramyāṇi vanāni ca sarāṁsi ca 03142006c carāmi saha yuṣmābhis tasya darśanakāṅkṣayā 03142007a pañca varṣāṇy ahaṁ vīraṁ satyasaṁdhaṁ dhanaṁjayam 03142007c yan na paśyāmi bībhatsuṁ tena tapye vr̥kodara 03142008a taṁ vai śyāmaṁ guḍākeśaṁ siṁhavikrāntagāminam 03142008c na paśyāmi mahābāhuṁ tena tapye vr̥kodara 03142009a kr̥tāstraṁ nipuṇaṁ yuddhe pratimānaṁ dhanuṣmatām 03142009c na paśyāmi naraśreṣṭhaṁ tena tapye vr̥kodara 03142010a carantam arisaṁgheṣu kālaṁ kruddham ivāntakam 03142010c prabhinnam iva mātaṅgaṁ siṁhaskandhaṁ dhanaṁjayam 03142011a yaḥ sa śakrād anavaro vīryeṇa draviṇena ca 03142011c yamayoḥ pūrvajaḥ pārthaḥ śvetāśvo ’mitavikramaḥ 03142012a duḥkhena mahatāviṣṭaḥ svakr̥tenānivartinā 03142012c ajeyam ugradhanvānaṁ taṁ na paśyāmi phalgunam 03142013a satataṁ yaḥ kṣamāśīlaḥ kṣipyamāṇo ’py aṇīyasā 03142013c r̥jumārgaprapannasya śarmadātābhayasya ca 03142014a sa tu jihmapravr̥ttasya māyayābhijighāṁsataḥ 03142014c api vajradharasyāpi bhavet kālaviṣopamaḥ 03142015a śatror api prapannasya so ’nr̥śaṁsaḥ pratāpavān 03142015c dātābhayasya bībhatsur amitātmā mahābalaḥ 03142016a sarveṣām āśrayo ’smākaṁ raṇe ’rīṇāṁ pramarditā 03142016c āhartā sarvaratnānāṁ sarveṣāṁ naḥ sukhāvahaḥ 03142017a ratnāni yasya vīryeṇa divyāny āsan purā mama 03142017c bahūni bahujātāni yāni prāptaḥ suyodhanaḥ 03142018a yasya bāhubalād vīra sabhā cāsīt purā mama 03142018c sarvaratnamayī khyātā triṣu lokeṣu pāṇḍava 03142019a vāsudevasamaṁ vīrye kārtavīryasamaṁ yudhi 03142019c ajeyam ajitaṁ yuddhe taṁ na paśyāmi phalgunam 03142020a saṁkarṣaṇaṁ mahāvīryaṁ tvāṁ ca bhīmāparājitam 03142020c anujātaḥ sa vīryeṇa vāsudevaṁ ca śatruhā 03142021a yasya bāhubale tulyaḥ prabhāve ca puraṁdaraḥ 03142021c jave vāyur mukhe somaḥ krodhe mr̥tyuḥ sanātanaḥ 03142022a te vayaṁ taṁ naravyāghraṁ sarve vīra didr̥kṣavaḥ 03142022c pravekṣyāmo mahābāho parvataṁ gandhamādanam 03142023a viśālā badarī yatra naranārāyaṇāśramaḥ 03142023c taṁ sadādhyuṣitaṁ yakṣair drakṣyāmo girim uttamam 03142024a kuberanalinīṁ ramyāṁ rākṣasair abhirakṣitām 03142024c padbhir eva gamiṣyāmas tapyamānā mahat tapaḥ 03142025a nātaptatapasā śakyo deśo gantuṁ vr̥kodara 03142025c na nr̥śaṁsena lubdhena nāpraśāntena bhārata 03142026a tatra sarve gamiṣyāmo bhīmārjunapadaiṣiṇaḥ 03142026c sāyudhā baddhanistriṁśāḥ saha viprair mahāvrataiḥ 03142027a makṣikān maśakān daṁśān vyāghrān siṁhān sarīsr̥pān 03142027c prāpnoty aniyataḥ pārtha niyatas tān na paśyati 03142028a te vayaṁ niyatātmānaḥ parvataṁ gandhamādanam 03142028c pravekṣyāmo mitāhārā dhanaṁjayadidr̥kṣavaḥ 03143001 vaiśaṁpāyana uvāca 03143001a te śūrās tatadhanvānas tūṇavantaḥ samārgaṇāḥ 03143001c baddhagodhāṅgulitrāṇāḥ khaḍgavanto ’mitaujasaḥ 03143002a parigr̥hya dvijaśreṣṭhāñ śreṣṭhāḥ sarvadhanuṣmatām 03143002c pāñcālīsahitā rājan prayayur gandhamādanam 03143003a sarāṁsi saritaś caiva parvatāṁś ca vanāni ca 03143003c vr̥kṣāṁś ca bahulacchāyān dadr̥śur girimūrdhani 03143003e nityapuṣpaphalān deśān devarṣigaṇasevitān 03143004a ātmany ātmānam ādhāya vīrā mūlaphalāśanāḥ 03143004c cerur uccāvacākārān deśān viṣamasaṁkaṭān 03143004e paśyanto mr̥gajātāni bahūni vividhāni ca 03143005a r̥ṣisiddhāmarayutaṁ gandharvāpsarasāṁ priyam 03143005c viviśus te mahātmānaḥ kiṁnarācaritaṁ girim 03143006a praviśatsv atha vīreṣu parvataṁ gandhamādanam 03143006c caṇḍavātaṁ mahad varṣaṁ prādurāsīd viśāṁ pate 03143007a tato reṇuḥ samudbhūtaḥ sapatrabahulo mahān 03143007c pr̥thivīṁ cāntarikṣaṁ ca dyāṁ caiva tamasāvr̥ṇot 03143008a na sma prajñāyate kiṁ cid āvr̥te vyomni reṇunā 03143008c na cāpi śekus te kartum anyonyasyābhibhāṣaṇam 03143009a na cāpaśyanta te ’nyonyaṁ tamasā hatacakṣuṣaḥ 03143009c ākr̥ṣyamāṇā vātena sāśmacūrṇena bhārata 03143010a drumāṇāṁ vātabhagnānāṁ patatāṁ bhūtale bhr̥śam 03143010c anyeṣāṁ ca mahījānāṁ śabdaḥ samabhavan mahān 03143011a dyauḥ svit patati kiṁ bhūmau dīryante parvatā nu kim 03143011c iti te menire sarve pavanena vimohitāḥ 03143012a te yathānantarān vr̥kṣān valmīkān viṣamāṇi ca 03143012c pāṇibhiḥ parimārganto bhītā vāyor nililyire 03143013a tataḥ kārmukam udyamya bhīmaseno mahābalaḥ 03143013c kr̥ṣṇām ādāya saṁgatyā tasthāv āśritya pādapam 03143014a dharmarājaś ca dhaumyaś ca nililyāte mahāvane 03143014c agnihotrāṇy upādāya sahadevas tu parvate 03143015a nakulo brāhmaṇāś cānye lomaśaś ca mahātapāḥ 03143015c vr̥kṣān āsādya saṁtrastās tatra tatra nililyire 03143016a mandībhūte ca pavane tasmin rajasi śāmyati 03143016c mahadbhiḥ pr̥ṣatais tūrṇaṁ varṣam abhyājagāma ha 03143017a tato ’śmasahitā dhārāḥ saṁvr̥ṇvantyaḥ samantataḥ 03143017c prapetur aniśaṁ tatra śīghravātasamīritāḥ 03143018a tataḥ sāgaragā āpaḥ kīryamāṇāḥ samantataḥ 03143018c prādurāsan sakaluṣāḥ phenavatyo viśāṁ pate 03143019a vahantyo vāri bahulaṁ phenoḍupapariplutam 03143019c parisasrur mahāśabdāḥ prakarṣantyo mahīruhān 03143020a tasminn uparate varṣe vāte ca samatāṁ gate 03143020c gate hy ambhasi nimnāni prādurbhūte divākare 03143021a nirjagmus te śanaiḥ sarve samājagmuś ca bhārata 03143021c pratasthuś ca punar vīrāḥ parvataṁ gandhamādanam 03144001 vaiśaṁpāyana uvāca 03144001a tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu 03144001c padbhyām anucitā gantuṁ draupadī samupāviśat 03144002a śrāntā duḥkhaparītā ca vātavarṣeṇa tena ca 03144002c saukumāryāc ca pāñcālī saṁmumoha yaśasvinī 03144003a sā pātyamānā mohena bāhubhyām asitekṣaṇā 03144003c vr̥ttābhyām anurūpābhyām ūrū samavalambata 03144004a ālambamānā sahitāv ūrū gajakaropamau 03144004c papāta sahasā bhūmau vepantī kadalī yathā 03144005a tāṁ patantīṁ varārohāṁ sajjamānāṁ latām iva 03144005c nakulaḥ samabhidrutya parijagrāha vīryavān 03144006 nakula uvāca 03144006a rājan pāñcālarājasya suteyam asitekṣaṇā 03144006c śrāntā nipatitā bhūmau tām avekṣasva bhārata 03144007a aduḥkhārhā paraṁ duḥkhaṁ prāpteyaṁ mr̥dugāminī 03144007c āśvāsaya mahārāja tām imāṁ śramakarśitām 03144008 vaiśaṁpāyana uvāca 03144008a rājā tu vacanāt tasya bhr̥śaṁ duḥkhasamanvitaḥ 03144008c bhīmaś ca sahadevaś ca sahasā samupādravan 03144009a tām avekṣya tu kaunteyo vivarṇavadanāṁ kr̥śām 03144009c aṅkam ānīya dharmātmā paryadevayad āturaḥ 03144010a kathaṁ veśmasu gupteṣu svāstīrṇaśayanocitā 03144010c śete nipatitā bhūmau sukhārhā varavarṇinī 03144011a sukumārau kathaṁ pādau mukhaṁ ca kamalaprabham 03144011c matkr̥te ’dya varārhāyāḥ śyāmatāṁ samupāgatam 03144012a kim idaṁ dyūtakāmena mayā kr̥tam abuddhinā 03144012c ādāya kr̥ṣṇāṁ caratā vane mr̥gagaṇāyute 03144013a sukhaṁ prāpsyati pāñcālī pāṇḍavān prāpya vai patīn 03144013c iti drupadarājena pitrā dattāyatekṣaṇā 03144014a tat sarvam anavāpyaiva śramaśokād dhi karśitā 03144014c śete nipatitā bhūmau pāpasya mama karmabhiḥ 03144015a tathā lālapyamāne tu dharmarāje yudhiṣṭhire 03144015c dhaumyaprabhr̥tayaḥ sarve tatrājagmur dvijottamāḥ 03144016a te samāśvāsayām āsur āśīrbhiś cāpy apūjayan 03144016c rakṣoghnāṁś ca tathā mantrāñ jepuś cakruś ca te kriyāḥ 03144017a paṭhyamāneṣu mantreṣu śāntyarthaṁ paramarṣibhiḥ 03144017c spr̥śyamānā karaiḥ śītaiḥ pāṇḍavaiś ca muhur muhuḥ 03144018a sevyamānā ca śītena jalamiśreṇa vāyunā 03144018c pāñcālī sukham āsādya lebhe cetaḥ śanaiḥ śanaiḥ 03144019a parigr̥hya ca tāṁ dīnāṁ kr̥ṣṇām ajinasaṁstare 03144019c tadā viśrāmayām āsur labdhasaṁjñāṁ tapasvinīm 03144020a tasyā yamau raktatalau pādau pūjitalakṣaṇau 03144020c karābhyāṁ kiṇajātābhyāṁ śanakaiḥ saṁvavāhatuḥ 03144021a paryāśvāsayad apy enāṁ dharmarājo yudhiṣṭhiraḥ 03144021c uvāca ca kuruśreṣṭho bhīmasenam idaṁ vacaḥ 03144022a bahavaḥ parvatā bhīma viṣamā himadurgamāḥ 03144022c teṣu kr̥ṣṇā mahābāho kathaṁ nu vicariṣyati 03144023 bhīmasena uvāca 03144023a tvāṁ rājan rājaputrīṁ ca yamau ca puruṣarṣabhau 03144023c svayaṁ neṣyāmi rājendra mā viṣāde manaḥ kr̥thāḥ 03144024a atha vāsau mayā jāto vihago madbalopamaḥ 03144024c vahed anagha sarvān no vacanāt te ghaṭotkacaḥ 03144025 vaiśaṁpāyana uvāca 03144025a anujñāto dharmarājñā putraṁ sasmāra rākṣasam 03144025c ghaṭotkacaś ca dharmātmā smr̥tamātraḥ pitus tadā 03144025e kr̥tāñjalir upātiṣṭhad abhivādyātha pāṇḍavān 03144026a brāhmaṇāṁś ca mahābāhuḥ sa ca tair abhinanditaḥ 03144026c uvāca bhīmasenaṁ sa pitaraṁ satyavikramaḥ 03144027a smr̥to ’smi bhavatā śīghraṁ śuśrūṣur aham āgataḥ 03144027c ājñāpaya mahābāho sarvaṁ kartāsmy asaṁśayam 03144027e tac chrutvā bhīmasenas tu rākṣasaṁ pariṣasvaje 03145001 yudhiṣṭhira uvāca 03145001a dharmajño balavāñ śūraḥ sadyo rākṣasapuṁgavaḥ 03145001c bhakto ’smān aurasaḥ putro bhīma gr̥hṇātu mātaram 03145002a tava bhīma balenāham atibhīmaparākrama 03145002c akṣataḥ saha pāñcālyā gaccheyaṁ gandhamādanam 03145003 vaiśaṁpāyana uvāca 03145003a bhrātur vacanam ājñāya bhīmaseno ghaṭotkacam 03145003c ādideśa naravyāghras tanayaṁ śatrukarśanam 03145004a haiḍimbeya pariśrāntā tava mātāparājitā 03145004c tvaṁ ca kāmagamas tāta balavān vaha tāṁ khaga 03145005a skandham āropya bhadraṁ te madhye ’smākaṁ vihāyasā 03145005c gaccha nīcikayā gatyā yathā caināṁ na pīḍayeḥ 03145006 ghaṭotkaca uvāca 03145006a dharmarājaṁ ca dhaumyaṁ ca rājaputrīṁ yamau tathā 03145006c eko ’py aham alaṁ voḍhuṁ kim utādya sahāyavān 03145007 vaiśaṁpāyana uvāca 03145007a evam uktvā tataḥ kr̥ṣṇām uvāha sa ghaṭotkacaḥ 03145007c pāṇḍūnāṁ madhyago vīraḥ pāṇḍavān api cāpare 03145008a lomaśaḥ siddhamārgeṇa jagāmānupamadyutiḥ 03145008c svenaivātmaprabhāvena dvitīya iva bhāskaraḥ 03145009a brāhmaṇāṁś cāpi tān sarvān samupādāya rākṣasāḥ 03145009c niyogād rākṣasendrasya jagmur bhīmaparākramāḥ 03145010a evaṁ suramaṇīyāni vanāny upavanāni ca 03145010c ālokayantas te jagmur viśālāṁ badarīṁ prati 03145011a te tv āśugatibhir vīrā rākṣasais tair mahābalaiḥ 03145011c uhyamānā yayuḥ śīghraṁ mahad adhvānam alpavat 03145012a deśān mlecchagaṇākīrṇān nānāratnākarāyutān 03145012c dadr̥śur giripādāṁś ca nānādhātusamācitān 03145013a vidyādharagaṇākīrṇān yutān vānarakiṁnaraiḥ 03145013c tathā kiṁpuruṣaiś caiva gandharvaiś ca samantataḥ 03145014a nadījālasamākīrṇān nānāpakṣirutākulān 03145014c nānāvidhair mr̥gair juṣṭān vānaraiś copaśobhitān 03145015a te vyatītya bahūn deśān uttarāṁś ca kurūn api 03145015c dadr̥śur vividhāścaryaṁ kailāsaṁ parvatottamam 03145016a tasyābhyāśe tu dadr̥śur naranārāyaṇāśramam 03145016c upetaṁ pādapair divyaiḥ sadāpuṣpaphalopagaiḥ 03145017a dadr̥śus tāṁ ca badarīṁ vr̥ttaskandhāṁ manoramām 03145017c snigdhām aviralacchāyāṁ śriyā paramayā yutām 03145018a patraiḥ snigdhair aviralair upetāṁ mr̥dubhiḥ śubhām 03145018c viśālaśākhāṁ vistīrṇām atidyutisamanvitām 03145019a phalair upacitair divyair ācitāṁ svādubhir bhr̥śam 03145019c madhusravaiḥ sadā divyāṁ maharṣigaṇasevitām 03145019e madapramuditair nityaṁ nānādvijagaṇair yutām 03145020a adaṁśamaśake deśe bahumūlaphalodake 03145020c nīlaśādvalasaṁchanne devagandharvasevite 03145021a susamīkr̥tabhūbhāge svabhāvavihite śubhe 03145021c jātāṁ himamr̥dusparśe deśe ’pahatakaṇṭake 03145022a tām upetya mahātmānaḥ saha tair brāhmaṇarṣabhaiḥ 03145022c avaterus tataḥ sarve rākṣasaskandhataḥ śanaiḥ 03145023a tatas tam āśramaṁ puṇyaṁ naranārāyaṇāśritam 03145023c dadr̥śuḥ pāṇḍavā rājan sahitā dvijapuṁgavaiḥ 03145024a tamasā rahitaṁ puṇyam anāmr̥ṣṭaṁ raveḥ karaiḥ 03145024c kṣuttr̥ṭśītoṣṇadoṣaiś ca varjitaṁ śokanāśanam 03145025a maharṣigaṇasaṁbādhaṁ brāhmyā lakṣmyā samanvitam 03145025c duṣpraveśaṁ mahārāja narair dharmabahiṣkr̥taiḥ 03145026a balihomārcitaṁ divyaṁ susaṁmr̥ṣṭānulepanam 03145026c divyapuṣpopahāraiś ca sarvato ’bhivirājitam 03145027a viśālair agniśaraṇaiḥ srugbhāṇḍair ācitaṁ śubhaiḥ 03145027c mahadbhis toyakalaśaiḥ kaṭhinaiś copaśobhitam 03145027e śaraṇyaṁ sarvabhūtānāṁ brahmaghoṣanināditam 03145028a divyam āśrayaṇīyaṁ tam āśramaṁ śramanāśanam 03145028c śriyā yutam anirdeśyaṁ devacaryopaśobhitam 03145029a phalamūlāśanair dāntaiś cīrakr̥ṣṇājināmbaraiḥ 03145029c sūryavaiśvānarasamais tapasā bhāvitātmabhiḥ 03145030a maharṣibhir mokṣaparair yatibhir niyatendriyaiḥ 03145030c brahmabhūtair mahābhāgair upetaṁ brahmavādibhiḥ 03145031a so ’bhyagacchan mahātejās tān r̥ṣīn niyataḥ śuciḥ 03145031c bhrātr̥bhiḥ sahito dhīmān dharmaputro yudhiṣṭhiraḥ 03145032a divyajñānopapannās te dr̥ṣṭvā prāptaṁ yudhiṣṭhiram 03145032c abhyagacchanta suprītāḥ sarva eva maharṣayaḥ 03145032e āśīrvādān prayuñjānāḥ svādhyāyaniratā bhr̥śam 03145033a prītās te tasya satkāraṁ vidhinā pāvakopamāḥ 03145033c upājahruś ca salilaṁ puṣpamūlaphalaṁ śuci 03145034a sa taiḥ prītyātha satkāram upanītaṁ maharṣibhiḥ 03145034c prayataḥ pratigr̥hyātha dharmaputro yudhiṣṭhiraḥ 03145035a taṁ śakrasadanaprakhyaṁ divyagandhaṁ manoramam 03145035c prītaḥ svargopamaṁ puṇyaṁ pāṇḍavaḥ saha kr̥ṣṇayā 03145036a viveśa śobhayā yuktaṁ bhrātr̥bhiś ca sahānagha 03145036c brāhmaṇair vedavedāṅgapāragaiś ca sahācyutaḥ 03145037a tatrāpaśyat sa dharmātmā devadevarṣipūjitam 03145037c naranārāyaṇasthānaṁ bhāgīrathyopaśobhitam 03145038a madhusravaphalāṁ divyāṁ maharṣigaṇasevitām 03145038c tām upetya mahātmānas te ’vasan brāhmaṇaiḥ saha 03145039a ālokayanto mainākaṁ nānādvijagaṇāyutam 03145039c hiraṇyaśikharaṁ caiva tac ca bindusaraḥ śivam 03145040a bhāgīrathīṁ sutīrthāṁ ca śītāmalajalāṁ śivām 03145040c maṇipravālaprastārāṁ pādapair upaśobhitām 03145041a divyapuṣpasamākīrṇāṁ manasaḥ prītivardhanīm 03145041c vīkṣamāṇā mahātmāno vijahrus tatra pāṇḍavāḥ 03145042a tatra devān pitr̥̄ṁś caiva tarpayantaḥ punaḥ punaḥ 03145042c brāhmaṇaiḥ sahitā vīrā nyavasan puruṣarṣabhāḥ 03145043a kr̥ṣṇāyās tatra paśyantaḥ krīḍitāny amaraprabhāḥ 03145043c vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ 03146001 vaiśaṁpāyana uvāca 03146001a tatra te puruṣavyāghrāḥ paramaṁ śaucam āsthitāḥ 03146001c ṣaḍrātram avasan vīrā dhanaṁjayadidr̥kṣayā 03146001e tasmin viharamāṇāś ca ramamāṇāś ca pāṇḍavāḥ 03146002a manojñe kānanavare sarvabhūtamanorame 03146002c pādapaiḥ puṣpavikacaiḥ phalabhārāvanāmitaiḥ 03146003a śobhitaṁ sarvatoramyaiḥ puṁskokilakulākulaiḥ 03146003c snigdhapatrair aviralaiḥ śītacchāyair manoramaiḥ 03146004a sarāṁsi ca vicitrāṇi prasannasalilāni ca 03146004c kamalaiḥ sotpalais tatra bhrājamānāni sarvaśaḥ 03146004e paśyantaś cārurūpāṇi remire tatra pāṇḍavāḥ 03146005a puṇyagandhaḥ sukhasparśo vavau tatra samīraṇaḥ 03146005c hlādayan pāṇḍavān sarvān sakr̥ṣṇān sadvijarṣabhān 03146006a tataḥ pūrvottaro vāyuḥ pavamāno yadr̥cchayā 03146006c sahasrapatram arkābhaṁ divyaṁ padmam udāvahat 03146007a tad apaśyata pāñcālī divyagandhaṁ manoramam 03146007c anilenāhr̥taṁ bhūmau patitaṁ jalajaṁ śuci 03146008a tac chubhā śubham āsādya saugandhikam anuttamam 03146008c atīva muditā rājan bhīmasenam athābravīt 03146009a paśya divyaṁ suruciraṁ bhīma puṣpam anuttamam 03146009c gandhasaṁsthānasaṁpannaṁ manaso mama nandanam 03146010a etat tu dharmarājāya pradāsyāmi paraṁtapa 03146010c harer idaṁ me kāmāya kāmyake punar āśrame 03146011a yadi te ’haṁ priyā pārtha bahūnīmāny upāhara 03146011c tāny ahaṁ netum icchāmi kāmyakaṁ punar āśramam 03146012a evam uktvā tu pāñcālī bhīmasenam aninditā 03146012c jagāma dharmarājāya puṣpam ādāya tat tadā 03146013a abhiprāyaṁ tu vijñāya mahiṣyāḥ puruṣarṣabhaḥ 03146013c priyāyāḥ priyakāmaḥ sa bhīmo bhīmaparākramaḥ 03146014a vātaṁ tam evābhimukho yatas tat puṣpam āgatam 03146014c ājihīrṣur jagāmāśu sa puṣpāṇy aparāṇy api 03146015a rukmapr̥ṣṭhaṁ dhanur gr̥hya śarāṁś cāśīviṣopamān 03146015c mr̥garāḍ iva saṁkruddhaḥ prabhinna iva kuñjaraḥ 03146016a draupadyāḥ priyam anvicchan svabāhubalam āśritaḥ 03146016c vyapetabhayasaṁmohaḥ śailam abhyapatad balī 03146017a sa taṁ drumalatāgulmacchannaṁ nīlaśilātalam 03146017c giriṁ cacārāriharaḥ kiṁnarācaritaṁ śubham 03146018a nānāvarṇadharaiś citraṁ dhātudrumamr̥gāṇḍajaiḥ 03146018c sarvabhūṣaṇasaṁpūrṇaṁ bhūmer bhujam ivocchritam 03146019a sarvarturamaṇīyeṣu gandhamādanasānuṣu 03146019c saktacakṣur abhiprāyaṁ hr̥dayenānucintayan 03146020a puṁskokilaninādeṣu ṣaṭpadābhiruteṣu ca 03146020c baddhaśrotramanaścakṣur jagāmāmitavikramaḥ 03146021a jighramāṇo mahātejāḥ sarvartukusumodbhavam 03146021c gandham uddāmam uddāmo vane matta iva dvipaḥ 03146022a hriyamāṇaśramaḥ pitrā saṁprahr̥ṣṭatanūruhaḥ 03146022c pituḥ saṁsparśaśītena gandhamādanavāyunā 03146023a sa yakṣagandharvasurabrahmarṣigaṇasevitam 03146023c viloḍayām āsa tadā puṣpahetor ariṁdamaḥ 03146024a viṣamacchedaracitair anuliptam ivāṅgulaiḥ 03146024c vimalair dhātuvicchedaiḥ kāñcanāñjanarājataiḥ 03146025a sapakṣam iva nr̥tyantaṁ pārśvalagnaiḥ payodharaiḥ 03146025c muktāhārair iva citaṁ cyutaiḥ prasravaṇodakaiḥ 03146026a abhirāmanadīkuñjanirjharodarakandaram 03146026c apsaronūpuraravaiḥ pranr̥ttabahubarhiṇam 03146027a digvāraṇaviṣāṇāgrair ghr̥ṣṭopalaśilātalam 03146027c srastāṁśukam ivākṣobhyair nimnagāniḥsr̥tair jalaiḥ 03146028a saśaṣpakavalaiḥ svasthair adūraparivartibhiḥ 03146028c bhayasyājñaiś ca hariṇaiḥ kautūhalanirīkṣitaḥ 03146029a cālayann ūruvegena latājālāny anekaśaḥ 03146029c ākrīḍamānaḥ kaunteyaḥ śrīmān vāyusuto yayau 03146030a priyāmanorathaṁ kartum udyataś cārulocanaḥ 03146030c prāṁśuḥ kanakatālābhaḥ siṁhasaṁhanano yuvā 03146031a mattavāraṇavikrānto mattavāraṇavegavān 03146031c mattavāraṇatāmrākṣo mattavāraṇavāraṇaḥ 03146032a priyapārśvopaviṣṭābhir vyāvr̥ttābhir viceṣṭitaiḥ 03146032c yakṣagandharvayoṣābhir adr̥śyābhir nirīkṣitaḥ 03146033a navāvatāraṁ rūpasya vikrīṇann iva pāṇḍavaḥ 03146033c cacāra ramaṇīyeṣu gandhamādanasānuṣu 03146034a saṁsmaran vividhān kleśān duryodhanakr̥tān bahūn 03146034c draupadyā vanavāsinyāḥ priyaṁ kartuṁ samudyataḥ 03146035a so ’cintayad gate svargam arjune mayi cāgate 03146035c puṣpahetoḥ kathaṁ nv āryaḥ kariṣyati yudhiṣṭhiraḥ 03146036a snehān naravaro nūnam aviśvāsād vanasya ca 03146036c nakulaṁ sahadevaṁ ca na mokṣyati yudhiṣṭhiraḥ 03146037a kathaṁ nu kusumāvāptiḥ syāc chīghram iti cintayan 03146037c pratasthe naraśārdūlaḥ pakṣirāḍ iva vegitaḥ 03146038a kampayan medinīṁ padbhyāṁ nirghāta iva parvasu 03146038c trāsayan gajayūthāni vātaraṁhā vr̥kodaraḥ 03146039a siṁhavyāghragaṇāṁś caiva mardamāno mahābalaḥ 03146039c unmūlayan mahāvr̥kṣān pothayaṁś corasā balī 03146040a latāvallīś ca vegena vikarṣan pāṇḍunandanaḥ 03146040c upary upari śailāgram ārurukṣur iva dvipaḥ 03146040e vinardamāno ’tibhr̥śaṁ savidyud iva toyadaḥ 03146041a tasya śabdena ghoreṇa dhanurghoṣeṇa cābhibho 03146041c trastāni mr̥gayūthāni samantād vipradudruvuḥ 03146042a athāpaśyan mahābāhur gandhamādanasānuṣu 03146042c suramyaṁ kadalīṣaṇḍaṁ bahuyojanavistr̥tam 03146043a tam abhyagacchad vegena kṣobhayiṣyan mahābalaḥ 03146043c mahāgaja ivāsrāvī prabhañjan vividhān drumān 03146044a utpāṭya kadalīskandhān bahutālasamucchrayān 03146044c cikṣepa tarasā bhīmaḥ samantād balināṁ varaḥ 03146045a tataḥ sattvāny upākrāman bahūni ca mahānti ca 03146045c ruruvāraṇasaṁghāś ca mahiṣāś ca jalāśrayāḥ 03146046a siṁhavyāghrāś ca saṁkruddhā bhīmasenam abhidravan 03146046c vyāditāsyā mahāraudrā vinadanto ’tibhīṣaṇāḥ 03146047a tato vāyusutaḥ krodhāt svabāhubalam āśritaḥ 03146047c gajenāghnan gajaṁ bhīmaḥ siṁhaṁ siṁhena cābhibhūḥ 03146047e talaprahārair anyāṁś ca vyahanat pāṇḍavo balī 03146048a te hanyamānā bhīmena siṁhavyāghratarakṣavaḥ 03146048c bhayād visasr̥puḥ sarve śakr̥nmūtraṁ ca susruvuḥ 03146049a praviveśa tataḥ kṣipraṁ tān apāsya mahābalaḥ 03146049c vanaṁ pāṇḍusutaḥ śrīmāñ śabdenāpūrayan diśaḥ 03146050a tena śabdena cogreṇa bhīmasenaraveṇa ca 03146050c vanāntaragatāḥ sarve vitresur mr̥gapakṣiṇaḥ 03146051a taṁ śabdaṁ sahasā śrutvā mr̥gapakṣisamīritam 03146051c jalārdrapakṣā vihagāḥ samutpetuḥ sahasraśaḥ 03146052a tān audakān pakṣigaṇān nirīkṣya bharatarṣabhaḥ 03146052c tān evānusaran ramyaṁ dadarśa sumahat saraḥ 03146053a kāñcanaiḥ kadalīṣaṇḍair mandamārutakampitaiḥ 03146053c vījyamānam ivākṣobhyaṁ tīrāntaravisarpibhiḥ 03146054a tat saro ’thāvatīryāśu prabhūtakamalotpalam 03146054c mahāgaja ivoddāmaś cikrīḍa balavad balī 03146054e vikrīḍya tasmin suciram uttatārāmitadyutiḥ 03146055a tato ’vagāhya vegena tad vanaṁ bahupādapam 03146055c dadhmau ca śaṅkhaṁ svanavat sarvaprāṇena pāṇḍavaḥ 03146056a tasya śaṅkhasya śabdena bhīmasenaraveṇa ca 03146056c bāhuśabdena cogreṇa nardantīva girer guhāḥ 03146057a taṁ vajraniṣpeṣasamam āsphoṭitaravaṁ bhr̥śam 03146057c śrutvā śailaguhāsuptaiḥ siṁhair mukto mahāsvanaḥ 03146058a siṁhanādabhayatrastaiḥ kuñjarair api bhārata 03146058c mukto virāvaḥ sumahān parvato yena pūritaḥ 03146059a taṁ tu nādaṁ tataḥ śrutvā supto vānarapuṁgavaḥ 03146059c prājr̥mbhata mahākāyo hanūmān nāma vānaraḥ 03146060a kadalīṣaṇḍamadhyastho nidrāvaśagatas tadā 03146060c jr̥mbhamāṇaḥ suvipulaṁ śakradhvajam ivocchritam 03146060e āsphoṭayata lāṅgūlam indrāśanisamasvanam 03146061a tasya lāṅgūlaninadaṁ parvataḥ sa guhāmukhaiḥ 03146061c udgāram iva gaur nardam utsasarja samantataḥ 03146062a sa lāṅgūlaravas tasya mattavāraṇanisvanam 03146062c antardhāya vicitreṣu cacāra girisānuṣu 03146063a sa bhīmasenas taṁ śrutvā saṁprahr̥ṣṭatanūruhaḥ 03146063c śabdaprabhavam anvicchaṁś cacāra kadalīvanam 03146064a kadalīvanamadhyastham atha pīne śilātale 03146064c sa dadarśa mahābāhur vānarādhipatiṁ sthitam 03146065a vidyutsaṁghātaduṣprekṣyaṁ vidyutsaṁghātapiṅgalam 03146065c vidyutsaṁghātasadr̥śaṁ vidyutsaṁghātacañcalam 03146066a bāhusvastikavinyastapīnahrasvaśirodharam 03146066c skandhabhūyiṣṭhakāyatvāt tanumadhyakaṭītaṭam 03146067a kiṁ cic cābhugnaśīrṣeṇa dīrgharomāñcitena ca 03146067c lāṅgūlenordhvagatinā dhvajeneva virājitam 03146068a raktoṣṭhaṁ tāmrajihvāsyaṁ raktakarṇaṁ caladbhruvam 03146068c vadanaṁ vr̥ttadaṁṣṭrāgraṁ raśmivantam ivoḍupam 03146069a vadanābhyantaragataiḥ śuklabhāsair alaṁkr̥tam 03146069c kesarotkarasaṁmiśram aśokānām ivotkaram 03146070a hiraṇmayīnāṁ madhyasthaṁ kadalīnāṁ mahādyutim 03146070c dīpyamānaṁ svavapuṣā arciṣmantam ivānalam 03146071a nirīkṣantam avitrastaṁ locanair madhupiṅgalaiḥ 03146071c taṁ vānaravaraṁ vīram atikāyaṁ mahābalam 03146072a athopasr̥tya tarasā bhīmo bhīmaparākramaḥ 03146072c siṁhanādaṁ samakarod bodhayiṣyan kapiṁ tadā 03146073a tena śabdena bhīmasya vitresur mr̥gapakṣiṇaḥ 03146073c hanūmāṁś ca mahāsattva īṣad unmīlya locane 03146073e avaikṣad atha sāvajñaṁ locanair madhupiṅgalaiḥ 03146074a smitenābhāṣya kaunteyaṁ vānaro naram abravīt 03146074c kimarthaṁ sarujas te ’haṁ sukhasuptaḥ prabodhitaḥ 03146075a nanu nāma tvayā kāryā dayā bhūteṣu jānatā 03146075c vayaṁ dharmaṁ na jānīmas tiryagyoniṁ samāśritāḥ 03146076a manuṣyā buddhisaṁpannā dayāṁ kurvanti jantuṣu 03146076c krūreṣu karmasu kathaṁ dehavākcittadūṣiṣu 03146076e dharmaghātiṣu sajjante buddhimanto bhavadvidhāḥ 03146077a na tvaṁ dharmaṁ vijānāsi vr̥ddhā nopāsitās tvayā 03146077c alpabuddhitayā vanyān utsādayasi yan mr̥gān 03146078a brūhi kas tvaṁ kimarthaṁ vā vanaṁ tvam idam āgataḥ 03146078c varjitaṁ mānuṣair bhāvais tathaiva puruṣair api 03146079a ataḥ paramagamyo ’yaṁ parvataḥ sudurāruhaḥ 03146079c vinā siddhagatiṁ vīra gatir atra na vidyate 03146080a kāruṇyāt sauhr̥dāc caiva vāraye tvāṁ mahābala 03146080c nātaḥ paraṁ tvayā śakyaṁ gantum āśvasihi prabho 03146081a imāny amr̥takalpāni mūlāni ca phalāni ca 03146081c bhakṣayitvā nivartasva grāhyaṁ yadi vaco mama 03147001 vaiśaṁpāyana uvāca 03147001a etac chrutvā vacas tasya vānarendrasya dhīmataḥ 03147001c bhīmasenas tadā vīraḥ provācāmitrakarśanaḥ 03147002a ko bhavān kiṁnimittaṁ vā vānaraṁ vapur āśritaḥ 03147002c brāhmaṇānantaro varṇaḥ kṣatriyas tvānupr̥cchati 03147003a kauravaḥ somavaṁśīyaḥ kuntyā garbheṇa dhāritaḥ 03147003c pāṇḍavo vāyutanayo bhīmasena iti śrutaḥ 03147004a sa vākyaṁ bhīmasenasya smitena pratigr̥hya tat 03147004c hanūmān vāyutanayo vāyuputram abhāṣata 03147005a vānaro ’haṁ na te mārgaṁ pradāsyāmi yathepsitam 03147005c sādhu gaccha nivartasva mā tvaṁ prāpsyasi vaiśasam 03147006 bhīma uvāca 03147006a vaiśasaṁ vāstu yad vānyan na tvā pr̥cchāmi vānara 03147006c prayacchottiṣṭha mārgaṁ me mā tvaṁ prāpsyasi vaiśasam 03147007 hanūmān uvāca 03147007a nāsti śaktir mamotthātuṁ vyādhinā kleśito hy aham 03147007c yady avaśyaṁ prayātavyaṁ laṅghayitvā prayāhi mām 03147008 bhīma uvāca 03147008a nirguṇaḥ paramātmeti dehaṁ te vyāpya tiṣṭhati 03147008c tam ahaṁ jñānavijñeyaṁ nāvamanye na laṅghaye 03147009a yady āgamair na vindeyaṁ tam ahaṁ bhūtabhāvanam 03147009c krameyaṁ tvāṁ giriṁ cemaṁ hanūmān iva sāgaram 03147010 hanūmān uvāca 03147010a ka eṣa hanumān nāma sāgaro yena laṅghitaḥ 03147010c pr̥cchāmi tvā kuruśreṣṭha kathyatāṁ yadi śakyate 03147011 bhīma uvāca 03147011a bhrātā mama guṇaślāghyo buddhisattvabalānvitaḥ 03147011c rāmāyaṇe ’tivikhyātaḥ śūro vānarapuṁgavaḥ 03147012a rāmapatnīkr̥te yena śatayojanam āyataḥ 03147012c sāgaraḥ plavagendreṇa krameṇaikena laṅghitaḥ 03147013a sa me bhrātā mahāvīryas tulyo ’haṁ tasya tejasā 03147013c bale parākrame yuddhe śakto ’haṁ tava nigrahe 03147014a uttiṣṭha dehi me mārgaṁ paśya vā me ’dya pauruṣam 03147014c macchāsanam akurvāṇaṁ mā tvā neṣye yamakṣayam 03147015 vaiśaṁpāyana uvāca 03147015a vijñāya taṁ balonmattaṁ bāhuvīryeṇa garvitam 03147015c hr̥dayenāvahasyainaṁ hanūmān vākyam abravīt 03147016a prasīda nāsti me śaktir utthātuṁ jarayānagha 03147016c mamānukampayā tv etat puccham utsārya gamyatām 03147017a sāvajñam atha vāmena smayañ jagrāha pāṇinā 03147017c na cāśakac cālayituṁ bhīmaḥ pucchaṁ mahākapeḥ 03147018a uccikṣepa punar dorbhyām indrāyudham ivocchritam 03147018c noddhartum aśakad bhīmo dorbhyām api mahābalaḥ 03147019a utkṣiptabhrūr vivr̥ttākṣaḥ saṁhatabhrukuṭīmukhaḥ 03147019c svinnagātro ’bhavad bhīmo na coddhartuṁ śaśāka ha 03147020a yatnavān api tu śrīmām̐l lāṅgūloddharaṇoddhutaḥ 03147020c kapeḥ pārśvagato bhīmas tasthau vrīḍād adhomukhaḥ 03147021a praṇipatya ca kaunteyaḥ prāñjalir vākyam abravīt 03147021c prasīda kapiśārdūla duruktaṁ kṣamyatāṁ mama 03147022a siddho vā yadi vā devo gandharvo vātha guhyakaḥ 03147022c pr̥ṣṭaḥ san kāmayā brūhi kas tvaṁ vānararūpadhr̥k 03147023 hanūmān uvāca 03147023a yat te mama parijñāne kautūhalam ariṁdama 03147023c tat sarvam akhilena tvaṁ śr̥ṇu pāṇḍavanandana 03147024a ahaṁ kesariṇaḥ kṣetre vāyunā jagadāyuṣā 03147024c jātaḥ kamalapatrākṣa hanūmān nāma vānaraḥ 03147025a sūryaputraṁ ca sugrīvaṁ śakraputraṁ ca vālinam 03147025c sarvavānararājānau sarvavānarayūthapāḥ 03147026a upatasthur mahāvīryā mama cāmitrakarśana 03147026c sugrīveṇābhavat prītir anilasyāgninā yathā 03147027a nikr̥taḥ sa tato bhrātrā kasmiṁś cit kāraṇāntare 03147027c r̥śyamūke mayā sārdhaṁ sugrīvo nyavasac ciram 03147028a atha dāśarathir vīro rāmo nāma mahābalaḥ 03147028c viṣṇur mānuṣarūpeṇa cacāra vasudhām imām 03147029a sa pituḥ priyam anvicchan sahabhāryaḥ sahānujaḥ 03147029c sadhanur dhanvināṁ śreṣṭho daṇḍakāraṇyam āśritaḥ 03147030a tasya bhāryā janasthānād rāvaṇena hr̥tā balāt 03147030c vañcayitvā mahābuddhiṁ mr̥garūpeṇa rāghavam 03147031a hr̥tadāraḥ saha bhrātrā patnīṁ mārgan sa rāghavaḥ 03147031c dr̥ṣṭavāñ śailaśikhare sugrīvaṁ vānararṣabham 03147032a tena tasyābhavat sakhyaṁ rāghavasya mahātmanaḥ 03147032c sa hatvā vālinaṁ rājye sugrīvaṁ pratyapādayat 03147032e sa harīn preṣayām āsa sītāyāḥ parimārgaṇe 03147033a tato vānarakoṭībhir yāṁ vayaṁ prasthitā diśam 03147033c tatra pravr̥ttiḥ sītāyā gr̥dhreṇa pratipāditā 03147034a tato ’haṁ kāryasiddhyarthaṁ rāmasyākliṣṭakarmaṇaḥ 03147034c śatayojanavistīrṇam arṇavaṁ sahasāplutaḥ 03147035a dr̥ṣṭā sā ca mayā devī rāvaṇasya niveśane 03147035c pratyāgataś cāpi punar nāma tatra prakāśya vai 03147036a tato rāmeṇa vīreṇa hatvā tān sarvarākṣasān 03147036c punaḥ pratyāhr̥tā bhāryā naṣṭā vedaśrutir yathā 03147037a tataḥ pratiṣṭhite rāme vīro ’yaṁ yācito mayā 03147037c yāvad rāmakathā vīra bhavel lokeṣu śatruhan 03147037e tāvaj jīveyam ity evaṁ tathāstv iti ca so ’bravīt 03147038a daśa varṣasahasrāṇi daśa varṣaśatāni ca 03147038c rājyaṁ kāritavān rāmas tatas tu tridivaṁ gataḥ 03147039a tad ihāpsarasas tāta gandharvāś ca sadānagha 03147039c tasya vīrasya caritaṁ gāyantyo ramayanti mām 03147040a ayaṁ ca mārgo martyānām agamyaḥ kurunandana 03147040c tato ’haṁ ruddhavān mārgaṁ tavemaṁ devasevitam 03147040e dharṣayed vā śaped vāpi mā kaś cid iti bhārata 03147041a divyo devapatho hy eṣa nātra gacchanti mānuṣāḥ 03147041c yadartham āgataś cāsi tat saro ’bhyarṇa eva hi 03148001 vaiśaṁpāyana uvāca 03148001a evam ukto mahābāhur bhīmasenaḥ pratāpavān 03148001c praṇipatya tataḥ prītyā bhrātaraṁ hr̥ṣṭamānasaḥ 03148001e uvāca ślakṣṇayā vācā hanūmantaṁ kapīśvaram 03148002a mayā dhanyataro nāsti yad āryaṁ dr̥ṣṭavān aham 03148002c anugraho me sumahāṁs tr̥ptiś ca tava darśanāt 03148003a evaṁ tu kr̥tam icchāmi tvayāryādya priyaṁ mama 03148003c yat te tadāsīt plavataḥ sāgaraṁ makarālayam 03148003e rūpam apratimaṁ vīra tad icchāmi nirīkṣitum 03148004a evaṁ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ 03148004c evam uktaḥ sa tejasvī prahasya harir abravīt 03148005a na tac chakyaṁ tvayā draṣṭuṁ rūpaṁ nānyena kena cit 03148005c kālāvasthā tadā hy anyā vartate sā na sāṁpratam 03148006a anyaḥ kr̥tayuge kālas tretāyāṁ dvāpare ’paraḥ 03148006c ayaṁ pradhvaṁsanaḥ kālo nādya tad rūpam asti me 03148007a bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ 03148007c kālaṁ samanuvartante yathā bhāvā yuge yuge 03148007e balavarṣmaprabhāvā hi prahīyanty udbhavanti ca 03148008a tad alaṁ tava tad rūpaṁ draṣṭuṁ kurukulodvaha 03148008c yugaṁ samanuvartāmi kālo hi duratikramaḥ 03148009 bhīma uvāca 03148009a yugasaṁkhyāṁ samācakṣva ācāraṁ ca yuge yuge 03148009c dharmakāmārthabhāvāṁś ca varṣma vīryaṁ bhavābhavau 03148010 hanūmān uvāca 03148010a kr̥taṁ nāma yugaṁ tāta yatra dharmaḥ sanātanaḥ 03148010c kr̥tam eva na kartavyaṁ tasmin kāle yugottame 03148011a na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ 03148011c tataḥ kr̥tayugaṁ nāma kālena guṇatāṁ gatam 03148012a devadānavagandharvayakṣarākṣasapannagāḥ 03148012c nāsan kr̥tayuge tāta tadā na krayavikrayāḥ 03148013a na sāmayajur̥gvarṇāḥ kriyā nāsīc ca mānavī 03148013c abhidhyāya phalaṁ tatra dharmaḥ saṁnyāsa eva ca 03148014a na tasmin yugasaṁsarge vyādhayo nendriyakṣayaḥ 03148014c nāsūyā nāpi ruditaṁ na darpo nāpi paiśunam 03148015a na vigrahaḥ kutas tandrī na dveṣo nāpi vaikr̥tam 03148015c na bhayaṁ na ca saṁtāpo na cerṣyā na ca matsaraḥ 03148016a tataḥ paramakaṁ brahma yā gatir yogināṁ parā 03148016c ātmā ca sarvabhūtānāṁ śuklo nārāyaṇas tadā 03148017a brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kr̥talakṣaṇāḥ 03148017c kr̥te yuge samabhavan svakarmaniratāḥ prajāḥ 03148018a samāśramaṁ samācāraṁ samajñānamatībalam 03148018c tadā hi samakarmāṇo varṇā dharmān avāpnuvan 03148019a ekavedasamāyuktā ekamantravidhikriyāḥ 03148019c pr̥thagdharmās tv ekavedā dharmam ekam anuvratāḥ 03148020a cāturāśramyayuktena karmaṇā kālayoginā 03148020c akāmaphalasaṁyogāt prāpnuvanti parāṁ gatim 03148021a ātmayogasamāyukto dharmo ’yaṁ kr̥talakṣaṇaḥ 03148021c kr̥te yuge catuṣpādaś cāturvarṇyasya śāśvataḥ 03148022a etat kr̥tayugaṁ nāma traiguṇyaparivarjitam 03148022c tretām api nibodha tvaṁ yasmin satraṁ pravartate 03148023a pādena hrasate dharmo raktatāṁ yāti cācyutaḥ 03148023c satyapravr̥ttāś ca narāḥ kriyādharmaparāyaṇāḥ 03148024a tato yajñāḥ pravartante dharmāś ca vividhāḥ kriyāḥ 03148024c tretāyāṁ bhāvasaṁkalpāḥ kriyādānaphalodayāḥ 03148025a pracalanti na vai dharmāt tapodānaparāyaṇāḥ 03148025c svadharmasthāḥ kriyāvanto janās tretāyuge ’bhavan 03148026a dvāpare ’pi yuge dharmo dvibhāgonaḥ pravartate 03148026c viṣṇur vai pītatāṁ yāti caturdhā veda eva ca 03148027a tato ’nye ca caturvedās trivedāś ca tathāpare 03148027c dvivedāś caikavedāś cāpy anr̥caś ca tathāpare 03148028a evaṁ śāstreṣu bhinneṣu bahudhā nīyate kriyā 03148028c tapodānapravr̥ttā ca rājasī bhavati prajā 03148029a ekavedasya cājñānād vedās te bahavaḥ kr̥tāḥ 03148029c satyasya ceha vibhraṁśāt satye kaś cid avasthitaḥ 03148030a satyāt pracyavamānānāṁ vyādhayo bahavo ’bhavan 03148030c kāmāś copadravāś caiva tadā daivatakāritāḥ 03148031a yair ardyamānāḥ subhr̥śaṁ tapas tapyanti mānavāḥ 03148031c kāmakāmāḥ svargakāmā yajñāṁs tanvanti cāpare 03148032a evaṁ dvāparam āsādya prajāḥ kṣīyanty adharmataḥ 03148032c pādenaikena kaunteya dharmaḥ kaliyuge sthitaḥ 03148033a tāmasaṁ yugam āsādya kr̥ṣṇo bhavati keśavaḥ 03148033c vedācārāḥ praśāmyanti dharmayajñakriyās tathā 03148034a ītayo vyādhayas tandrī doṣāḥ krodhādayas tathā 03148034c upadravāś ca vartante ādhayo vyādhayas tathā 03148035a yugeṣv āvartamāneṣu dharmo vyāvartate punaḥ 03148035c dharme vyāvartamāne tu loko vyāvartate punaḥ 03148036a loke kṣīṇe kṣayaṁ yānti bhāvā lokapravartakāḥ 03148036c yugakṣayakr̥tā dharmāḥ prārthanāni vikurvate 03148037a etat kaliyugaṁ nāma acirād yat pravartate 03148037c yugānuvartanaṁ tv etat kurvanti cirajīvinaḥ 03148038a yac ca te matparijñāne kautūhalam ariṁdama 03148038c anarthakeṣu ko bhāvaḥ puruṣasya vijānataḥ 03148039a etat te sarvam ākhyātaṁ yan māṁ tvaṁ paripr̥cchasi 03148039c yugasaṁkhyāṁ mahābāho svasti prāpnuhi gamyatām 03149001 bhīma uvāca 03149001a pūrvarūpam adr̥ṣṭvā te na yāsyāmi kathaṁ cana 03149001c yadi te ’ham anugrāhyo darśayātmānam ātmanā 03149002 vaiśaṁpāyana uvāca 03149002a evam uktas tu bhīmena smitaṁ kr̥tvā plavaṁgamaḥ 03149002c tad rūpaṁ darśayām āsa yad vai sāgaralaṅghane 03149003a bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ 03149003c dehas tasya tato ’tīva vardhaty āyāmavistaraiḥ 03149004a tad rūpaṁ kadalīṣaṇḍaṁ chādayann amitadyutiḥ 03149004c gireś cocchrayam āgamya tasthau tatra sa vānaraḥ 03149005a samucchritamahākāyo dvitīya iva parvataḥ 03149005c tāmrekṣaṇas tīkṣṇadaṁṣṭro bhr̥kuṭīkr̥talocanaḥ 03149005e dīrghalāṅgūlam āvidhya diśo vyāpya sthitaḥ kapiḥ 03149006a tad rūpaṁ mahad ālakṣya bhrātuḥ kauravanandanaḥ 03149006c visismiye tadā bhīmo jahr̥ṣe ca punaḥ punaḥ 03149007a tam arkam iva tejobhiḥ sauvarṇam iva parvatam 03149007c pradīptam iva cākāśaṁ dr̥ṣṭvā bhīmo nyamīlayat 03149008a ābabhāṣe ca hanumān bhīmasenaṁ smayann iva 03149008c etāvad iha śaktas tvaṁ rūpaṁ draṣṭuṁ mamānagha 03149009a vardhe ’haṁ cāpy ato bhūyo yāvan me manasepsitam 03149009c bhīma śatruṣu cātyarthaṁ vardhate mūrtir ojasā 03149010a tad adbhutaṁ mahāraudraṁ vindhyamandarasaṁnibham 03149010c dr̥ṣṭvā hanūmato varṣma saṁbhrāntaḥ pavanātmajaḥ 03149011a pratyuvāca tato bhīmaḥ saṁprahr̥ṣṭatanūruhaḥ 03149011c kr̥tāñjalir adīnātmā hanūmantam avasthitam 03149012a dr̥ṣṭaṁ pramāṇaṁ vipulaṁ śarīrasyāsya te vibho 03149012c saṁharasva mahāvīrya svayam ātmānam ātmanā 03149013a na hi śaknomi tvāṁ draṣṭuṁ divākaram ivoditam 03149013c aprameyam anādhr̥ṣyaṁ mainākam iva parvatam 03149014a vismayaś caiva me vīra sumahān manaso ’dya vai 03149014c yad rāmas tvayi pārśvasthe svayaṁ rāvaṇam abhyagāt 03149015a tvam eva śaktas tāṁ laṅkāṁ sayodhāṁ sahavāhanām 03149015c svabāhubalam āśritya vināśayitum ojasā 03149016a na hi te kiṁ cid aprāpyaṁ mārutātmaja vidyate 03149016c tava naikasya paryāpto rāvaṇaḥ sagaṇo yudhi 03149017a evam uktas tu bhīmena hanūmān plavagarṣabhaḥ 03149017c pratyuvāca tato vākyaṁ snigdhagambhīrayā girā 03149018a evam etan mahābāho yathā vadasi bhārata 03149018c bhīmasena na paryāpto mamāsau rākṣasādhamaḥ 03149019a mayā tu tasmin nihate rāvaṇe lokakaṇṭake 03149019c kīrtir naśyed rāghavasya tata etad upekṣitam 03149020a tena vīreṇa hatvā tu sagaṇaṁ rākṣasādhipam 03149020c ānītā svapuraṁ sītā loke kīrtiś ca sthāpitā 03149021a tad gaccha vipulaprajña bhrātuḥ priyahite rataḥ 03149021c ariṣṭaṁ kṣemam adhvānaṁ vāyunā parirakṣitaḥ 03149022a eṣa panthāḥ kuruśreṣṭha saugandhikavanāya te 03149022c drakṣyase dhanadodyānaṁ rakṣitaṁ yakṣarākṣasaiḥ 03149023a na ca te tarasā kāryaḥ kusumāvacayaḥ svayam 03149023c daivatāni hi mānyāni puruṣeṇa viśeṣataḥ 03149024a balihomanamaskārair mantraiś ca bharatarṣabha 03149024c daivatāni prasādaṁ hi bhaktyā kurvanti bhārata 03149025a mā tāta sāhasaṁ kārṣīḥ svadharmam anupālaya 03149025c svadharmasthaḥ paraṁ dharmaṁ budhyasvāgamayasva ca 03149026a na hi dharmam avijñāya vr̥ddhān anupasevya ca 03149026c dharmo vai vedituṁ śakyo br̥haspatisamair api 03149027a adharmo yatra dharmākhyo dharmaś cādharmasaṁjñitaḥ 03149027c vijñātavyo vibhāgena yatra muhyanty abuddhayaḥ 03149028a ācārasaṁbhavo dharmo dharmād vedāḥ samutthitāḥ 03149028c vedair yajñāḥ samutpannā yajñair devāḥ pratiṣṭhitāḥ 03149029a vedācāravidhānoktair yajñair dhāryanti devatāḥ 03149029c br̥haspatyuśanoktaiś ca nayair dhāryanti mānavāḥ 03149030a paṇyākaravaṇijyābhiḥ kr̥ṣyātho yonipoṣaṇaiḥ 03149030c vārtayā dhāryate sarvaṁ dharmair etair dvijātibhiḥ 03149031a trayī vārtā daṇḍanītis tisro vidyā vijānatām 03149031c tābhiḥ samyakprayuktābhir lokayātrā vidhīyate 03149032a sā ced dharmakriyā na syāt trayīdharmam r̥te bhuvi 03149032c daṇḍanītim r̥te cāpi nirmaryādam idaṁ bhavet 03149033a vārtādharme hy avartantyo vinaśyeyur imāḥ prajāḥ 03149033c supravr̥ttais tribhir hy etair dharmaiḥ sūyanti vai prajāḥ 03149034a dvijānām amr̥taṁ dharmo hy ekaś caivaikavarṇikaḥ 03149034c yajñādhyayanadānāni trayaḥ sādhāraṇāḥ smr̥tāḥ 03149035a yājanādhyāpane cobhe brāhmaṇānāṁ pratigrahaḥ 03149035c pālanaṁ kṣatriyāṇāṁ vai vaiśyadharmaś ca poṣaṇam 03149036a śuśrūṣā tu dvijātīnāṁ śūdrāṇāṁ dharma ucyate 03149036c bhaikṣahomavratair hīnās tathaiva guruvāsinām 03149037a kṣatradharmo ’tra kaunteya tava dharmābhirakṣaṇam 03149037c svadharmaṁ pratipadyasva vinīto niyatendriyaḥ 03149038a vr̥ddhaiḥ saṁmantrya sadbhiś ca buddhimadbhiḥ śrutānvitaiḥ 03149038c susthitaḥ śāsti daṇḍena vyasanī paribhūyate 03149039a nigrahānugrahaiḥ samyag yadā rājā pravartate 03149039c tadā bhavati lokasya maryādā suvyavasthitā 03149040a tasmād deśe ca durge ca śatrumitrabaleṣu ca 03149040c nityaṁ cāreṇa boddhavyaṁ sthānaṁ vr̥ddhiḥ kṣayas tathā 03149041a rājñām upāyāś catvāro buddhimantraḥ parākramaḥ 03149041c nigrahānugrahau caiva dākṣyaṁ tatkāryasādhanam 03149042a sāmnā dānena bhedena daṇḍenopekṣaṇena ca 03149042c sādhanīyāni kāryāṇi samāsavyāsayogataḥ 03149043a mantramūlā nayāḥ sarve cārāś ca bharatarṣabha 03149043c sumantritair nayaiḥ siddhis tadvidaiḥ saha mantrayet 03149044a striyā mūḍhena lubdhena bālena laghunā tathā 03149044c na mantrayeta guhyāni yeṣu conmādalakṣaṇam 03149045a mantrayet saha vidvadbhiḥ śaktaiḥ karmāṇi kārayet 03149045c snigdhaiś ca nītivinyāsān mūrkhān sarvatra varjayet 03149046a dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān 03149046c strīṣu klībān niyuñjīta krūrān krūreṣu karmasu 03149047a svebhyaś caiva parebhyaś ca kāryākāryasamudbhavā 03149047c buddhiḥ karmasu vijñeyā ripūṇāṁ ca balābalam 03149048a buddhyā supratipanneṣu kuryāt sādhuparigraham 03149048c nigrahaṁ cāpy aśiṣṭeṣu nirmaryādeṣu kārayet 03149049a nigrahe pragrahe samyag yadā rājā pravartate 03149049c tadā bhavati lokasya maryādā suvyavasthitā 03149050a eṣa te vihitaḥ pārtha ghoro dharmo duranvayaḥ 03149050c taṁ svadharmavibhāgena vinayastho ’nupālaya 03149051a tapodharmadamejyābhir viprā yānti yathā divam 03149051c dānātithyakriyādharmair yānti vaiśyāś ca sadgatim 03149052a kṣatraṁ yāti tathā svargaṁ bhuvi nigrahapālanaiḥ 03149052c samyak praṇīya daṇḍaṁ hi kāmadveṣavivarjitāḥ 03149052e alubdhā vigatakrodhāḥ satāṁ yānti salokatām 03150001 vaiśaṁpāyana uvāca 03150001a tataḥ saṁhr̥tya vipulaṁ tad vapuḥ kāmavardhitam 03150001c bhīmasenaṁ punar dorbhyāṁ paryaṣvajata vānaraḥ 03150002a pariṣvaktasya tasyāśu bhrātrā bhīmasya bhārata 03150002c śramo nāśam upāgacchat sarvaṁ cāsīt pradakṣiṇam 03150003a tataḥ punar athovāca paryaśrunayano hariḥ 03150003c bhīmam ābhāṣya sauhārdād bāṣpagadgadayā girā 03150004a gaccha vīra svam āvāsaṁ smartavyo ’smi kathāntare 03150004c ihasthaś ca kuruśreṣṭha na nivedyo ’smi kasya cit 03150005a dhanadasyālayāc cāpi visr̥ṣṭānāṁ mahābala 03150005c deśakāla ihāyātuṁ devagandharvayoṣitām 03150006a mamāpi saphalaṁ cakṣuḥ smāritaś cāsmi rāghavam 03150006c mānuṣaṁ gātrasaṁsparśaṁ gatvā bhīma tvayā saha 03150007a tad asmaddarśanaṁ vīra kaunteyāmogham astu te 03150007c bhrātr̥tvaṁ tvaṁ puraskr̥tya varaṁ varaya bhārata 03150008a yadi tāvan mayā kṣudrā gatvā vāraṇasāhvayam 03150008c dhārtarāṣṭrā nihantavyā yāvad etat karomy aham 03150009a śilayā nagaraṁ vā tan marditavyaṁ mayā yadi 03150009c yāvad adya karomy etat kāmaṁ tava mahābala 03150010a bhīmasenas tu tad vākyaṁ śrutvā tasya mahātmanaḥ 03150010c pratyuvāca hanūmantaṁ prahr̥ṣṭenāntarātmanā 03150011a kr̥tam eva tvayā sarvaṁ mama vānarapuṁgava 03150011c svasti te ’stu mahābāho kṣāmaye tvāṁ prasīda me 03150012a sanāthāḥ pāṇḍavāḥ sarve tvayā nāthena vīryavan 03150012c tavaiva tejasā sarvān vijeṣyāmo vayaṁ ripūn 03150013a evam uktas tu hanumān bhīmasenam abhāṣata 03150013c bhrātr̥tvāt sauhr̥dāc cāpi kariṣyāmi tava priyam 03150014a camūṁ vigāhya śatrūṇāṁ śaraśaktisamākulām 03150014c yadā siṁharavaṁ vīra kariṣyasi mahābala 03150014e tadāhaṁ br̥ṁhayiṣyāmi svaraveṇa ravaṁ tava 03150015a vijayasya dhvajasthaś ca nādān mokṣyāmi dāruṇān 03150015c śatrūṇāṁ te prāṇaharān ity uktvāntaradhīyata 03150016a gate tasmin harivare bhīmo ’pi balināṁ varaḥ 03150016c tena mārgeṇa vipulaṁ vyacarad gandhamādanam 03150017a anusmaran vapus tasya śriyaṁ cāpratimāṁ bhuvi 03150017c māhātmyam anubhāvaṁ ca smaran dāśarather yayau 03150018a sa tāni ramaṇīyāni vanāny upavanāni ca 03150018c viloḍayām āsa tadā saugandhikavanepsayā 03150019a phullapadmavicitrāṇi puṣpitāni vanāni ca 03150019c mattavāraṇayūthāni paṅkaklinnāni bhārata 03150019e varṣatām iva meghānāṁ vr̥ndāni dadr̥śe tadā 03150020a hariṇaiś cañcalāpāṅgair hariṇīsahitair vane 03150020c saśaṣpakavalaiḥ śrīmān pathi dr̥ṣṭo drutaṁ yayau 03150021a mahiṣaiś ca varāhaiś ca śārdūlaiś ca niṣevitam 03150021c vyapetabhīr giriṁ śauryād bhīmaseno vyagāhata 03150022a kusumānataśākhaiś ca tāmrapallavakomalaiḥ 03150022c yācyamāna ivāraṇye drumair mārutakampitaiḥ 03150023a kr̥tapadmāñjalipuṭā mattaṣaṭpadasevitāḥ 03150023c priyatīrthavanā mārge padminīḥ samatikraman 03150024a sajjamānamanodr̥ṣṭiḥ phulleṣu girisānuṣu 03150024c draupadīvākyapātheyo bhīmaḥ śīghrataraṁ yayau 03150025a parivr̥tte ’hani tataḥ prakīrṇahariṇe vane 03150025c kāñcanair vimalaiḥ padmair dadarśa vipulāṁ nadīm 03150026a mattakāraṇḍavayutāṁ cakravākopaśobhitām 03150026c racitām iva tasyādrer mālāṁ vimalapaṅkajām 03150027a tasyāṁ nadyāṁ mahāsattvaḥ saugandhikavanaṁ mahat 03150027c apaśyat prītijananaṁ bālārkasadr̥śadyuti 03150028a tad dr̥ṣṭvā labdhakāmaḥ sa manasā pāṇḍunandanaḥ 03150028c vanavāsaparikliṣṭāṁ jagāma manasā priyām 03151001 vaiśaṁpāyana uvāca 03151001a sa gatvā nalinīṁ ramyāṁ rākṣasair abhirakṣitām 03151001c kailāsaśikhare ramye dadarśa śubhakānane 03151002a kuberabhavanābhyāśe jātāṁ parvatanirjhare 03151002c suramyāṁ vipulacchāyāṁ nānādrumalatāvr̥tām 03151003a haritāmbujasaṁchannāṁ divyāṁ kanakapuṣkarām 03151003c pavitrabhūtāṁ lokasya śubhām adbhutadarśanām 03151004a tatrāmr̥tarasaṁ śītaṁ laghu kuntīsutaḥ śubham 03151004c dadarśa vimalaṁ toyaṁ śivaṁ bahu ca pāṇḍavaḥ 03151005a tāṁ tu puṣkariṇīṁ ramyāṁ padmasaugandhikāyutām 03151005c jātarūpamayaiḥ padmaiś channāṁ paramagandhibhiḥ 03151006a vaiḍūryavaranālaiś ca bahucitrair manoharaiḥ 03151006c haṁsakāraṇḍavoddhūtaiḥ sr̥jadbhir amalaṁ rajaḥ 03151007a ākrīḍaṁ yakṣarājasya kuberasya mahātmanaḥ 03151007c gandharvair apsarobhiś ca devaiś ca paramārcitām 03151008a sevitām r̥ṣibhir divyāṁ yakṣaiḥ kiṁpuruṣais tathā 03151008c rākṣasaiḥ kiṁnaraiś caiva guptāṁ vaiśravaṇena ca 03151009a tāṁ ca dr̥ṣṭvaiva kaunteyo bhīmaseno mahābalaḥ 03151009c babhūva paramaprīto divyaṁ saṁprekṣya tat saraḥ 03151010a tac ca krodhavaśā nāma rākṣasā rājaśāsanāt 03151010c rakṣanti śatasāhasrāś citrāyudhaparicchadāḥ 03151011a te tu dr̥ṣṭvaiva kaunteyam ajinaiḥ parivāritam 03151011c rukmāṅgadadharaṁ vīraṁ bhīmaṁ bhīmaparākramam 03151012a sāyudhaṁ baddhanistriṁśam aśaṅkitam ariṁdamam 03151012c puṣkarepsum upāyāntam anyonyam abhicukruśuḥ 03151013a ayaṁ puruṣaśārdūlaḥ sāyudho ’jinasaṁvr̥taḥ 03151013c yac cikīrṣur iha prāptas tat saṁpraṣṭum ihārhatha 03151014a tataḥ sarve mahābāhuṁ samāsādya vr̥kodaram 03151014c tejoyuktam apr̥cchanta kas tvam ākhyātum arhasi 03151015a muniveṣadharaś cāsi cīravāsāś ca lakṣyase 03151015c yadartham asi saṁprāptas tad ācakṣva mahādyute 03152001 bhīma uvāca 03152001a pāṇḍavo bhīmaseno ’haṁ dharmaputrād anantaraḥ 03152001c viśālāṁ badarīṁ prāpto bhrātr̥bhiḥ saha rākṣasāḥ 03152002a apaśyat tatra pāñcālī saugandhikam anuttamam 03152002c aniloḍham ito nūnaṁ sā bahūni parīpsati 03152003a tasyā mām anavadyāṅgyā dharmapatnyāḥ priye sthitam 03152003c puṣpāhāram iha prāptaṁ nibodhata niśācarāḥ 03152004 rākṣasā ūcuḥ 03152004a ākrīḍo ’yaṁ kuberasya dayitaḥ puruṣarṣabha 03152004c neha śakyaṁ manuṣyeṇa vihartuṁ martyadharmiṇā 03152005a devarṣayas tathā yakṣā devāś cātra vr̥kodara 03152005c āmantrya yakṣapravaraṁ pibanti viharanti ca 03152005e gandharvāpsarasaś caiva viharanty atra pāṇḍava 03152006a anyāyeneha yaḥ kaś cid avamanya dhaneśvaram 03152006c vihartum icched durvr̥ttaḥ sa vinaśyed asaṁśayam 03152007a tam anādr̥tya padmāni jihīrṣasi balād itaḥ 03152007c dharmarājasya cātmānaṁ bravīṣi bhrātaraṁ katham 03152008 bhīma uvāca 03152008a rākṣasās taṁ na paśyāmi dhaneśvaram ihāntike 03152008c dr̥ṣṭvāpi ca mahārājaṁ nāhaṁ yācitum utsahe 03152009a na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ 03152009c na cāhaṁ hātum icchāmi kṣātradharmaṁ kathaṁ cana 03152010a iyaṁ ca nalinī ramyā jātā parvatanirjhare 03152010c neyaṁ bhavanam āsādya kuberasya mahātmanaḥ 03152011a tulyā hi sarvabhūtānām iyaṁ vaiśravaṇasya ca 03152011c evaṁgateṣu dravyeṣu kaḥ kaṁ yācitum arhati 03152012 vaiśaṁpāyana uvāca 03152012a ity uktvā rākṣasān sarvān bhīmaseno vyagāhata 03152012c tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān 03152012e mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ 03152013a kadarthīkr̥tya tu sa tān rākṣasān bhīmavikramaḥ 03152013c vyagāhata mahātejās te taṁ sarve nyavārayan 03152014a gr̥hṇīta badhnīta nikr̥ntatemaṁ; pacāma khādāma ca bhīmasenam 03152014c kruddhā bruvanto ’nuyayur drutaṁ te; śastrāṇi codyamya vivr̥ttanetrāḥ 03152015a tataḥ sa gurvīṁ yamadaṇḍakalpāṁ; mahāgadāṁ kāñcanapaṭṭanaddhām 03152015c pragr̥hya tān abhyapatat tarasvī; tato ’bravīt tiṣṭhata tiṣṭhateti 03152016a te taṁ tadā tomarapaṭṭiśādyair; vyāvidhya śastraiḥ sahasābhipetuḥ 03152016c jighāṁsavaḥ krodhavaśāḥ subhīmā; bhīmaṁ samantāt parivavrur ugrāḥ 03152017a vātena kuntyāṁ balavān sa jātaḥ; śūras tarasvī dviṣatāṁ nihantā 03152017c satye ca dharme ca rataḥ sadaiva; parākrame śatrubhir apradhr̥ṣyaḥ 03152018a teṣāṁ sa mārgān vividhān mahātmā; nihatya śastrāṇi ca śātravāṇām 03152018c yathāpravīrān nijaghāna vīraḥ; paraḥśatān puṣkariṇīsamīpe 03152019a te tasya vīryaṁ ca balaṁ ca dr̥ṣṭvā; vidyābalaṁ bāhubalaṁ tathaiva 03152019c aśaknuvantaḥ sahitāḥ samantād; dhatapravīrāḥ sahasā nivr̥ttāḥ 03152020a vidīryamāṇās tata eva tūrṇam; ākāśam āsthāya vimūḍhasaṁjñāḥ 03152020c kailāsaśr̥ṅgāṇy abhidudruvus te; bhīmārditāḥ krodhavaśāḥ prabhagnāḥ 03152021a sa śakravad dānavadaityasaṁghān; vikramya jitvā ca raṇe ’risaṁghān 03152021c vigāhya tāṁ puṣkariṇīṁ jitāriḥ; kāmāya jagrāha tato ’mbujāni 03152022a tataḥ sa pītvāmr̥takalpam ambho; bhūyo babhūvottamavīryatejāḥ 03152022c utpāṭya jagrāha tato ’mbujāni; saugandhikāny uttamagandhavanti 03152023a tatas tu te krodhavaśāḥ sametya; dhaneśvaraṁ bhīmabalapraṇunnāḥ 03152023c bhīmasya vīryaṁ ca balaṁ ca saṁkhye; yathāvad ācakhyur atīva dīnāḥ 03152024a teṣāṁ vacas tat tu niśamya devaḥ; prahasya rakṣāṁśi tato ’bhyuvāca 03152024c gr̥hṇātu bhīmo jalajāni kāmaṁ; kr̥ṣṇānimittaṁ viditaṁ mamaitat 03152025a tato ’bhyanujñāya dhaneśvaraṁ te; jagmuḥ kurūṇāṁ pravaraṁ viroṣāḥ 03152025c bhīmaṁ ca tasyāṁ dadr̥śur nalinyāṁ; yathopajoṣaṁ viharantam ekam 03153001 vaiśaṁpāyana uvāca 03153001a tatas tāni mahārhāṇi divyāni bharatarṣabha 03153001c bahūni bahurūpāṇi virajāṁsi samādade 03153002a tato vāyur mahāñ śīghro nīcaiḥ śarkarakarṣaṇaḥ 03153002c prādurāsīt kharasparśaḥ saṁgrāmam abhicodayan 03153003a papāta mahatī colkā sanirghātā mahāprabhā 03153003c niṣprabhaś cābhavat sūryaś channaraśmis tamovr̥taḥ 03153004a nirghātaś cābhavad bhīmo bhīme vikramam āsthite 03153004c cacāla pr̥thivī cāpi pāṁsuvarṣaṁ papāta ca 03153005a salohitā diśaś cāsan kharavāco mr̥gadvijāḥ 03153005c tamovr̥tam abhūt sarvaṁ na prajñāyata kiṁ cana 03153006a tad adbhutam abhiprekṣya dharmaputro yudhiṣṭhiraḥ 03153006c uvāca vadatāṁ śreṣṭhaḥ ko ’smān abhibhaviṣyati 03153007a sajjībhavata bhadraṁ vaḥ pāṇḍavā yuddhadurmadāḥ 03153007c yathārūpāṇi paśyāmi svabhyagro naḥ parākramaḥ 03153008a evam uktvā tato rājā vīkṣāṁ cakre samantataḥ 03153008c apaśyamāno bhīmaṁ ca dharmarājo yudhiṣṭhiraḥ 03153009a tatra kr̥ṣṇāṁ yamau caiva samīpasthān ariṁdamaḥ 03153009c papraccha bhrātaraṁ bhīmaṁ bhīmakarmāṇam āhave 03153010a kaccin na bhīmaḥ pāñcāli kiṁ cit kr̥tyaṁ cikīrṣati 03153010c kr̥tavān api vā vīraḥ sāhasaṁ sāhasapriyaḥ 03153011a ime hy akasmād utpātā mahāsamaradarśinaḥ 03153011c darśayanto bhayaṁ tīvraṁ prādurbhūtāḥ samantataḥ 03153012a taṁ tathā vādinaṁ kr̥ṣṇā pratyuvāca manasvinī 03153012c priyā priyaṁ cikīrṣantī mahiṣī cāruhāsinī 03153013a yat tat saugandhikaṁ rājann āhr̥taṁ mātariśvanā 03153013c tan mayā bhīmasenasya prītayādyopapāditam 03153014a api cokto mayā vīro yadi paśyed bahūny api 03153014c tāni sarvāṇy upādāya śīghram āgamyatām iti 03153015a sa tu nūnaṁ mahābāhuḥ priyārthaṁ mama pāṇḍavaḥ 03153015c prāgudīcīṁ diśaṁ rājaṁs tāny āhartum ito gataḥ 03153016a uktas tv evaṁ tayā rājā yamāv idam athābravīt 03153016c gacchāma sahitās tūrṇaṁ yena yāto vr̥kodaraḥ 03153017a vahantu rākṣasā viprān yathāśrāntān yathākr̥śān 03153017c tvam apy amarasaṁkāśa vaha kr̥ṣṇāṁ ghaṭotkaca 03153018a vyaktaṁ dūram ito bhīmaḥ praviṣṭa iti me matiḥ 03153018c ciraṁ ca tasya kālo ’yaṁ sa ca vāyusamo jave 03153019a tarasvī vainateyasya sadr̥śo bhuvi laṅghane 03153019c utpated api cākāśaṁ nipatec ca yathecchakam 03153020a tam anviyāma bhavatāṁ prabhāvād rajanīcarāḥ 03153020c purā sa nāparādhnoti siddhānāṁ brahmavādinām 03153021a tathety uktvā tu te sarve haiḍimbapramukhās tadā 03153021c uddeśajñāḥ kuberasya nalinyā bharatarṣabha 03153022a ādāya pāṇḍavāṁś caiva tāṁś ca viprān anekaśaḥ 03153022c lomaśenaiva sahitāḥ prayayuḥ prītamānasāḥ 03153023a te gatvā sahitāḥ sarve dadr̥śus tatra kānane 03153023c praphullapaṅkajavatīṁ nalinīṁ sumanoharām 03153024a taṁ ca bhīmaṁ mahātmānaṁ tasyās tīre vyavasthitam 03153024c dadr̥śur nihatāṁś caiva yakṣān suvipulekṣaṇān 03153025a udyamya ca gadāṁ dorbhyāṁ nadītīre vyavasthitam 03153025c prajāsaṁkṣepasamaye daṇḍahastam ivāntakam 03153026a taṁ dr̥ṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ 03153026c uvāca ślakṣṇayā vācā kaunteya kim idaṁ kr̥tam 03153027a sāhasaṁ bata bhadraṁ te devānām api cāpriyam 03153027c punar evaṁ na kartavyaṁ mama ced icchasi priyam 03153028a anuśāsya ca kaunteyaṁ padmāni pratigr̥hya ca 03153028c tasyām eva nalinyāṁ te vijahrur amaropamāḥ 03153029a etasminn eva kāle tu pragr̥hītaśilāyudhāḥ 03153029c prādurāsan mahākāyās tasyodyānasya rakṣiṇaḥ 03153030a te dr̥ṣṭvā dharmarājānaṁ devarṣiṁ cāpi lomaśam 03153030c nakulaṁ sahadevaṁ ca tathānyān brāhmaṇarṣabhān 03153030e vinayenānatāḥ sarve praṇipetuś ca bhārata 03153031a sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ 03153031c viditāś ca kuberasya tatas te narapuṁgavāḥ 03153031e ūṣur nāticiraṁ kālaṁ ramamāṇāḥ kurūdvahāḥ 03154001 vaiśaṁpāyana uvāca 03154001a tatas tān pariviśvastān vasatas tatra pāṇḍavān 03154001c gateṣu teṣu rakṣaḥsu bhīmasenātmaje ’pi ca 03154002a rahitān bhīmasenena kadā cit tān yadr̥cchayā 03154002c jahāra dharmarājānaṁ yamau kr̥ṣṇāṁ ca rākṣasaḥ 03154003a brāhmaṇo mantrakuśalaḥ sarvāstreṣv astravittamaḥ 03154003c iti bruvan pāṇḍaveyān paryupāste sma nityadā 03154004a parīkṣamāṇaḥ pārthānāṁ kalāpāni dhanūṁṣi ca 03154004c antaraṁ samabhiprepsur nāmnā khyāto jaṭāsuraḥ 03154005a sa bhīmasene niṣkrānte mr̥gayārtham ariṁdame 03154005c anyad rūpaṁ samāsthāya vikr̥taṁ bhairavaṁ mahat 03154006a gr̥hītvā sarvaśastrāṇi draupadīṁ parigr̥hya ca 03154006c prātiṣṭhata sa duṣṭātmā trīn gr̥hītvā ca pāṇḍavān 03154007a sahadevas tu yatnena tato ’pakramya pāṇḍavaḥ 03154007c ākrandad bhīmasenaṁ vai yena yāto mahābalaḥ 03154008a tam abravīd dharmarājo hriyamāṇo yudhiṣṭhiraḥ 03154008c dharmas te hīyate mūḍha na cainaṁ samavekṣase 03154009a ye ’nye ke cin manuṣyeṣu tiryagyonigatā api 03154009c gandharvayakṣarakṣāṁsi vayāṁsi paśavas tathā 03154009e manuṣyān upajīvanti tatas tvam upajīvasi 03154010a samr̥ddhyā hy asya lokasya loko yuṣmākam r̥dhyate 03154010c imaṁ ca lokaṁ śocantam anuśocanti devatāḥ 03154010e pūjyamānāś ca vardhante havyakavyair yathāvidhi 03154011a vayaṁ rāṣṭrasya goptāro rakṣitāraś ca rākṣasa 03154011c rāṣṭrasyārakṣyamāṇasya kuto bhūtiḥ kutaḥ sukham 03154012a na ca rājāvamantavyo rakṣasā jātv anāgasi 03154012c aṇur apy apacāraś ca nāsty asmākaṁ narāśana 03154013a drogdhavyaṁ na ca mitreṣu na viśvasteṣu karhi cit 03154013c yeṣāṁ cānnāni bhuñjīta yatra ca syāt pratiśrayaḥ 03154014a sa tvaṁ pratiśraye ’smākaṁ pūjyamānaḥ sukhoṣitaḥ 03154014c bhuktvā cānnāni duṣprajña katham asmāñ jihīrṣasi 03154015a evam eva vr̥thācāro vr̥thāvr̥ddho vr̥thāmatiḥ 03154015c vr̥thāmaraṇam arhas tvaṁ vr̥thādya na bhaviṣyasi 03154016a atha ced duṣṭabuddhis tvaṁ sarvair dharmair vivarjitaḥ 03154016c pradāya śastrāṇy asmākaṁ yuddhena draupadīṁ hara 03154017a atha cet tvam avijñāya idaṁ karma kariṣyasi 03154017c adharmaṁ cāpy akīrtiṁ ca loke prāpsyasi kevalam 03154018a etām adya parāmr̥śya striyaṁ rākṣasa mānuṣīm 03154018c viṣam etat samāloḍya kumbhena prāśitaṁ tvayā 03154019a tato yudhiṣṭhiras tasya bhārikaḥ samapadyata 03154019c sa tu bhārābhibhūtātmā na tathā śīghrago ’bhavat 03154020a athābravīd draupadīṁ ca nakulaṁ ca yudhiṣṭhiraḥ 03154020c mā bhaiṣṭa rākṣasān mūḍhād gatir asya mayā hr̥tā 03154021a nātidūre mahābāhur bhavitā pavanātmajaḥ 03154021c asmin muhūrte saṁprāpte na bhaviṣyati rākṣasaḥ 03154022a sahadevas tu taṁ dr̥ṣṭvā rākṣasaṁ mūḍhacetasam 03154022c uvāca vacanaṁ rājan kuntīputraṁ yudhiṣṭhiram 03154023a rājan kiṁ nāma tat kr̥tyaṁ kṣatriyasyāsty ato ’dhikam 03154023c yad yuddhe ’bhimukhaḥ prāṇāṁs tyajec chatrūñ jayeta vā 03154024a eṣa cāsmān vayaṁ cainaṁ yudhyamānāḥ paraṁtapa 03154024c sūdayema mahābāho deśakālo hy ayaṁ nr̥pa 03154025a kṣatradharmasya saṁprāptaḥ kālaḥ satyaparākrama 03154025c jayantaḥ pātyamānā vā prāptum arhāma sadgatim 03154026a rākṣase jīvamāne ’dya ravir astam iyād yadi 03154026c nāhaṁ brūyāṁ punar jātu kṣatriyo ’smīti bhārata 03154027a bho bho rākṣasa tiṣṭhasva sahadevo ’smi pāṇḍavaḥ 03154027c hatvā vā māṁ nayasvainān hato vādyeha svapsyasi 03154028a tathaiva tasmin bruvati bhīmaseno yadr̥cchayā 03154028c prādr̥śyata mahābāhuḥ savajra iva vāsavaḥ 03154029a so ’paśyad bhrātarau tatra draupadīṁ ca yaśasvinīm 03154029c kṣitisthaṁ sahadevaṁ ca kṣipantaṁ rākṣasaṁ tadā 03154030a mārgāc ca rākṣasaṁ mūḍhaṁ kālopahatacetasam 03154030c bhramantaṁ tatra tatraiva daivena vinivāritam 03154031a bhrātr̥̄ṁs tān hriyato dr̥ṣṭvā draupadīṁ ca mahābalaḥ 03154031c krodham āhārayad bhīmo rākṣasaṁ cedam abravīt 03154032a vijñāto ’si mayā pūrvaṁ ceṣṭañ śastraparīkṣaṇe 03154032c āsthā tu tvayi me nāsti yato ’si na hatas tadā 03154032e brahmarūpapraticchanno na no vadasi cāpriyam 03154033a priyeṣu caramāṇaṁ tvāṁ na caivāpriyakāriṇam 03154033c atithiṁ brahmarūpaṁ ca kathaṁ hanyām anāgasam 03154033e rākṣasaṁ manyamāno ’pi yo hanyān narakaṁ vrajet 03154034a apakvasya ca kālena vadhas tava na vidyate 03154034c nūnam adyāsi saṁpakvo yathā te matir īdr̥śī 03154034e dattā kr̥ṣṇāpaharaṇe kālenādbhutakarmaṇā 03154035a baḍiśo ’yaṁ tvayā grastaḥ kālasūtreṇa lambitaḥ 03154035c matsyo ’mbhasīva syūtāsyaḥ kathaṁ me ’dya gamiṣyasi 03154036a yaṁ cāsi prasthito deśaṁ manaḥ pūrvaṁ gataṁ ca te 03154036c na taṁ gantāsi gantāsi mārgaṁ bakahiḍimbayoḥ 03154037a evam uktas tu bhīmena rākṣasaḥ kālacoditaḥ 03154037c bhīta utsr̥jya tān sarvān yuddhāya samupasthitaḥ 03154038a abravīc ca punar bhīmaṁ roṣāt prasphuritādharaḥ 03154038c na me mūḍhā diśaḥ pāpa tvadarthaṁ me vilambanam 03154039a śrutā me rākṣasā ye ye tvayā vinihatā raṇe 03154039c teṣām adya kariṣyāmi tavāsreṇodakakriyām 03154040a evam uktas tato bhīmaḥ sr̥kkiṇī parisaṁlihan 03154040c smayamāna iva krodhāt sākṣāt kālāntakopamaḥ 03154040e bāhusaṁrambham evecchann abhidudrāva rākṣasam 03154041a rākṣaso ’pi tadā bhīmaṁ yuddhārthinam avasthitam 03154041c abhidudrāva saṁrabdho balo vajradharaṁ yathā 03154042a vartamāne tadā tābhyāṁ bāhuyuddhe sudāruṇe 03154042c mādrīputrāv abhikruddhāv ubhāv apy abhyadhāvatām 03154043a nyavārayat tau prahasan kuntīputro vr̥kodaraḥ 03154043c śakto ’haṁ rākṣasasyeti prekṣadhvam iti cābravīt 03154044a ātmanā bhrātr̥bhiś cāhaṁ dharmeṇa sukr̥tena ca 03154044c iṣṭena ca śape rājan sūdayiṣyāmi rākṣasam 03154045a ity evam uktvā tau vīrau spardhamānau parasparam 03154045c bāhubhiḥ samasajjetām ubhau rakṣovr̥kodarau 03154046a tayor āsīt saṁprahāraḥ kruddhayor bhīmarakṣasoḥ 03154046c amr̥ṣyamāṇayoḥ saṁkhye devadānavayor iva 03154047a ārujyārujya tau vr̥kṣān anyonyam abhijaghnatuḥ 03154047c jīmūtāv iva gharmānte vinadantau mahābalau 03154048a babhañjatur mahāvr̥kṣān ūrubhir balināṁ varau 03154048c anyonyenābhisaṁrabdhau parasparajayaiṣiṇau 03154049a tad vr̥kṣayuddham abhavan mahīruhavināśanam 03154049c vālisugrīvayor bhrātroḥ pureva kapisiṁhayoḥ 03154050a āvidhyāvidhya tau vr̥kṣān muhūrtam itaretaram 03154050c tāḍayām āsatur ubhau vinadantau muhur muhuḥ 03154051a tasmin deśe yadā vr̥kṣāḥ sarva eva nipātitāḥ 03154051c puñjīkr̥tāś ca śataśaḥ parasparavadhepsayā 03154052a tadā śilāḥ samādāya muhūrtam iva bhārata 03154052c mahābhrair iva śailendrau yuyudhāte mahābalau 03154053a ugrābhir ugrarūpābhir br̥hatībhiḥ parasparam 03154053c vajrair iva mahāvegair ājaghnatur amarṣaṇau 03154054a abhihatya ca bhūyas tāv anyonyaṁ baladarpitau 03154054c bhujābhyāṁ parigr̥hyātha cakarṣāte gajāv iva 03154055a muṣṭibhiś ca mahāghorair anyonyam abhipetatuḥ 03154055c tayoś caṭacaṭāśabdo babhūva sumahātmanoḥ 03154056a tataḥ saṁhr̥tya muṣṭiṁ tu pañcaśīrṣam ivoragam 03154056c vegenābhyahanad bhīmo rākṣasasya śirodharām 03154057a tataḥ śrāntaṁ tu tad rakṣo bhīmasenabhujāhatam 03154057c supariśrāntam ālakṣya bhīmaseno ’bhyavartata 03154058a tata enaṁ mahābāhur bāhubhyām amaropamaḥ 03154058c samutkṣipya balād bhīmo niṣpipeṣa mahītale 03154059a tasya gātrāṇi sarvāṇi cūrṇayām āsa pāṇḍavaḥ 03154059c aratninā cābhihatya śiraḥ kāyād apāharat 03154060a saṁdaṣṭoṣṭhaṁ vivr̥ttākṣaṁ phalaṁ vr̥ntād iva cyutam 03154060c jaṭāsurasya tu śiro bhīmasenabalād dhr̥tam 03154060e papāta rudhirādigdhaṁ saṁdaṣṭadaśanacchadam 03154061a taṁ nihatya maheṣvāso yudhiṣṭhiram upāgamat 03154061c stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ 03155001 vaiśaṁpāyana uvāca 03155001a nihate rākṣase tasmin punar nārāyaṇāśramam 03155001c abhyetya rājā kaunteyo nivāsam akarot prabhuḥ 03155002a sa samānīya tān sarvān bhrātr̥̄n ity abravīd vacaḥ 03155002c draupadyā sahitān kāle saṁsmaran bhrātaraṁ jayam 03155003a samāś catasro ’bhigatāḥ śivena caratāṁ vane 03155003c kr̥toddeśaś ca bībhatsuḥ pañcamīm abhitaḥ samām 03155004a prāpya parvatarājānaṁ śvetaṁ śikhariṇāṁ varam 03155004c tatrāpi ca kr̥toddeśaḥ samāgamadidr̥kṣubhiḥ 03155005a kr̥taś ca samayas tena pārthenāmitatejasā 03155005c pañca varṣāṇi vatsyāmi vidyārthīti purā mayi 03155006a tatra gāṇḍīvadhanvānam avāptāstram ariṁdamam 03155006c devalokād imaṁ lokaṁ drakṣyāmaḥ punarāgatam 03155007a ity uktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ 03155007c kāraṇaṁ caiva tat teṣām ācacakṣe tapasvinām 03155008a tam ugratapasaḥ prītāḥ kr̥tvā pārthaṁ pradakṣiṇam 03155008c brāhmaṇās te ’nvamodanta śivena kuśalena ca 03155009a sukhodarkam imaṁ kleśam acirād bharatarṣabha 03155009c kṣatradharmeṇa dharmajña tīrtvā gāṁ pālayiṣyasi 03155010a tat tu rājā vacas teṣāṁ pratigr̥hya tapasvinām 03155010c pratasthe saha viprais tair bhrātr̥bhiś ca paraṁtapaḥ 03155011a draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā 03155011c rākṣasair anuyātaś ca lomaśenābhirakṣitaḥ 03155012a kva cij jagāma padbhyāṁ tu rākṣasair uhyate kva cit 03155012c tatra tatra mahātejā bhrātr̥bhiḥ saha suvrataḥ 03155013a tato yudhiṣṭhiro rājā bahūn kleśān vicintayan 03155013c siṁhavyāghragajākīrṇām udīcīṁ prayayau diśam 03155014a avekṣamāṇaḥ kailāsaṁ mainākaṁ caiva parvatam 03155014c gandhamādanapādāṁś ca meruṁ cāpi śiloccayam 03155015a upary upari śailasya bahvīś ca saritaḥ śivāḥ 03155015c prasthaṁ himavataḥ puṇyaṁ yayau saptadaśe ’hani 03155016a dadr̥śuḥ pāṇḍavā rājan gandhamādanam antikāt 03155016c pr̥ṣṭhe himavataḥ puṇye nānādrumalatāyute 03155017a salilāvartasaṁjātaiḥ puṣpitaiś ca mahīruhaiḥ 03155017c samāvr̥taṁ puṇyatamam āśramaṁ vr̥ṣaparvaṇaḥ 03155018a tam upakramya rājarṣiṁ dharmātmānam ariṁdamāḥ 03155018c pāṇḍavā vr̥ṣaparvāṇam avandanta gataklamāḥ 03155019a abhyanandat sa rājarṣiḥ putravad bharatarṣabhān 03155019c pūjitāś cāvasaṁs tatra saptarātram ariṁdamāḥ 03155020a aṣṭame ’hani saṁprāpte tam r̥ṣiṁ lokaviśrutam 03155020c āmantrya vr̥ṣaparvāṇaṁ prasthānaṁ samarocayan 03155021a ekaikaśaś ca tān viprān nivedya vr̥ṣaparvaṇe 03155021c nyāsabhūtān yathākālaṁ bandhūn iva susatkr̥tān 03155022a tatas te varavastrāṇi śubhāny ābharaṇāni ca 03155022c nyadadhuḥ pāṇḍavās tasminn āśrame vr̥ṣaparvaṇaḥ 03155023a atītānāgate vidvān kuśalaḥ sarvadharmavit 03155023c anvaśāsat sa dharmajñaḥ putravad bharatarṣabhān 03155024a te ’nujñātā mahātmānaḥ prayayur diśam uttarām 03155024c kr̥ṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ 03155024e tān prasthitān anvagacchad vr̥ṣaparvā mahīpatiḥ 03155025a upanyasya mahātejā viprebhyaḥ pāṇḍavāṁs tadā 03155025c anusaṁsādhya kaunteyān āśīrbhir abhinandya ca 03155025e vr̥ṣaparvā nivavr̥te panthānam upadiśya ca 03155026a nānāmr̥gagaṇair juṣṭaṁ kaunteyaḥ satyavikramaḥ 03155026c padātir bhrātr̥bhiḥ sārdhaṁ prātiṣṭhata yudhiṣṭhiraḥ 03155027a nānādrumanirodheṣu vasantaḥ śailasānuṣu 03155027c parvataṁ viviśuḥ śvetaṁ caturthe ’hani pāṇḍavāḥ 03155028a mahābhraghanasaṁkāśaṁ salilopahitaṁ śubham 03155028c maṇikāñcanaramyaṁ ca śailaṁ nānāsamucchrayam 03155029a te samāsādya panthānaṁ yathoktaṁ vr̥ṣaparvaṇā 03155029c anusasrur yathoddeśaṁ paśyanto vividhān nagān 03155030a upary upari śailasya guhāḥ paramadurgamāḥ 03155030c sudurgamāṁs te subahūn sukhenaivābhicakramuḥ 03155031a dhaumyaḥ kr̥ṣṇā ca pārthāś ca lomaśaś ca mahān r̥ṣiḥ 03155031c agaman sahitās tatra na kaś cid avahīyate 03155032a te mr̥gadvijasaṁghuṣṭaṁ nānādvijasamākulam 03155032c śākhāmr̥gagaṇaiś caiva sevitaṁ sumanoharam 03155033a puṇyaṁ padmasaropetaṁ sapalvalamahāvanam 03155033c upatasthur mahāvīryā mālyavantaṁ mahāgirim 03155034a tataḥ kiṁpuruṣāvāsaṁ siddhacāraṇasevitam 03155034c dadr̥śur hr̥ṣṭaromāṇaḥ parvataṁ gandhamādanam 03155035a vidyādharānucaritaṁ kiṁnarībhis tathaiva ca 03155035c gajasiṁhasamākīrṇam udīrṇaśarabhāyutam 03155036a upetam anyaiś ca tadā mr̥gair mr̥duninādibhiḥ 03155036c te gandhamādanavanaṁ tan nandanavanopamam 03155037a muditāḥ pāṇḍutanayā manohr̥dayanandanam 03155037c viviśuḥ kramaśo vīrā araṇyaṁ śubhakānanam 03155038a draupadīsahitā vīrās taiś ca viprair mahātmabhiḥ 03155038c śr̥ṇvantaḥ prītijananān valgūn madakalāñ śubhān 03155038e śrotraramyān sumadhurāñ śabdān khagamukheritān 03155039a sarvartuphalabhārāḍhyān sarvartukusumojjvalān 03155039c paśyantaḥ pādapāṁś cāpi phalabhārāvanāmitān 03155040a āmrān āmrātakān phullān nārikelān satindukān 03155040c ajātakāṁs tathā jīrān dāḍimān bījapūrakān 03155041a panasām̐l likucān mocān kharjūrān āmravetasān 03155041c pārāvatāṁs tathā kṣaudrān nīpāṁś cāpi manoramān 03155042a bilvān kapitthāñ jambūṁś ca kāśmarīr badarīs tathā 03155042c plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā 03155042e bhallātakān āmalakān harītakabibhītakān 03155043a iṅgudān karavīrāṁś ca tindukāṁś ca mahāphalān 03155043c etān anyāṁś ca vividhān gandhamādanasānuṣu 03155044a phalair amr̥takalpais tān ācitān svādubhis tarūn 03155044c tathaiva campakāśokān ketakān bakulāṁs tathā 03155045a puṁnāgān saptaparṇāṁś ca karṇikārān saketakān 03155045c pāṭalān kuṭajān ramyān mandārendīvarāṁs tathā 03155046a pārijātān kovidārān devadārutarūṁs tathā 03155046c śālāṁs tālāṁs tamālāṁś ca priyālān bakulāṁs tathā 03155046e śālmalīḥ kiṁśukāśokāñ śiṁśapāṁs taralāṁs tathā 03155047a cakoraiḥ śatapatraiś ca bhr̥ṅgarājais tathā śukaiḥ 03155047c kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ 03155048a priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ 03155048c śrotraramyaṁ sumadhuraṁ kūjadbhiś cāpy adhiṣṭhitān 03155049a sarāṁsi ca vicitrāṇi prasannasalilāni ca 03155049c kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ 03155049e kahlāraiḥ kamalaiś caiva ācitāni samantataḥ 03155050a kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ 03155050c kāraṇḍavaiḥ plavair haṁsair bakair madgubhir eva ca 03155050e etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ 03155051a hr̥ṣṭais tathā tāmarasarasāsavamadālasaiḥ 03155051c padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ 03155052a madhurasvarair madhukarair virutān kamalākarān 03155052c paśyantas te manoramyān gandhamādanasānuṣu 03155053a tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ 03155053c śikhaṇḍinībhiḥ sahitām̐l latāmaṇḍapakeṣu ca 03155053e meghatūryaravoddāmamadanākulitān bhr̥śam 03155054a kr̥tvaiva kekāmadhuraṁ saṁgītamadhurasvaram 03155054c citrān kalāpān vistīrya savilāsān madālasān 03155054e mayūrān dadr̥śuś citrān nr̥tyato vanalāsakān 03155055a kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham 03155055c vallīlatāsaṁkaṭeṣu kaṭakeṣu sthitāṁs tathā 03155056a kāṁś cic chakunajātāṁś ca viṭapeṣūtkaṭān api 03155056c kalāparacitāṭopān vicitramukuṭān iva 03155056e vivareṣu tarūṇāṁ ca muditān dadr̥śuś ca te 03155057a sindhuvārān athoddāmān manmathasyeva tomarān 03155057c suvarṇakusumākīrṇān girīṇāṁ śikhareṣu ca 03155058a karṇikārān viracitān karṇapūrān ivottamān 03155058c athāpaśyan kurabakān vanarājiṣu puṣpitān 03155058e kāmavaśyotsukakarān kāmasyeva śarotkarān 03155059a tathaiva vanarājīnām udārān racitān iva 03155059c virājamānāṁs te ’paśyaṁs tilakāṁs tilakān iva 03155060a tathānaṅgaśarākārān sahakārān manoramān 03155060c apaśyan bhramarārāvān mañjarībhir virājitān 03155061a hiraṇyasadr̥śaiḥ puṣpair dāvāgnisadr̥śair api 03155061c lohitair añjanābhaiś ca vaiḍūryasadr̥śair api 03155062a tathā śālāṁs tamālāṁś ca pāṭalyo bakulāni ca 03155062c mālā iva samāsaktāḥ śailānāṁ śikhareṣu ca 03155063a evaṁ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ 03155063c gajasaṁghasamābādhaṁ siṁhavyāghrasamāyutam 03155064a śarabhonnādasaṁghuṣṭaṁ nānārāvanināditam 03155064c sarvartuphalapuṣpāḍhyaṁ gandhamādanasānuṣu 03155065a pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ 03155065c nātra kaṇṭakinaḥ ke cin nātra ke cid apuṣpitāḥ 03155065e snigdhapatraphalā vr̥kṣā gandhamādanasānuṣu 03155066a vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ 03155066c rājahaṁsair upetāni sārasābhirutāni ca 03155066e sarāṁsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu 03155067a padmotpalavicitrāṇi sukhasparśajalāni ca 03155067c gandhavanti ca mālyāni rasavanti phalāni ca 03155067e atīva vr̥kṣā rājante puṣpitāḥ śailasānuṣu 03155068a ete cānye ca bahavas tatra kānanajā drumāḥ 03155068c latāś ca vividhākārāḥ patrapuṣpaphaloccayāḥ 03155069a yudhiṣṭhiras tu tān vr̥kṣān paśyamāno nagottame 03155069c bhīmasenam idaṁ vākyam abravīn madhurākṣaram 03155070a paśya bhīma śubhān deśān devākrīḍān samantataḥ 03155070c amānuṣagatiṁ prāptāḥ saṁsiddhāḥ sma vr̥kodara 03155071a latābhiś caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ 03155071c saṁśliṣṭāḥ pārtha śobhante gandhamādanasānuṣu 03155072a śikhaṇḍinībhiś caratāṁ sahitānāṁ śikhaṇḍinām 03155072c nardatāṁ śr̥ṇu nirghoṣaṁ bhīma parvatasānuṣu 03155073a cakorāḥ śatapatrāś ca mattakokilaśārikāḥ 03155073c patriṇaḥ puṣpitān etān saṁśliṣyanti mahādrumān 03155074a raktapītāruṇāḥ pārtha pādapāgragatā dvijāḥ 03155074c parasparam udīkṣante bahavo jīvajīvakāḥ 03155075a haritāruṇavarṇānāṁ śādvalānāṁ samantataḥ 03155075c sārasāḥ pratidr̥śyante śailaprasravaṇeṣv api 03155076a vadanti madhurā vācaḥ sarvabhūtamanonugāḥ 03155076c bhr̥ṅgarājopacakrāś ca lohapr̥ṣṭhāś ca patriṇaḥ 03155077a caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ 03155077c ete vaiḍūryavarṇābhaṁ kṣobhayanti mahat saraḥ 03155078a bahutālasamutsedhāḥ śailaśr̥ṅgāt paricyutāḥ 03155078c nānāprasravaṇebhyaś ca vāridhārāḥ patanty amūḥ 03155079a bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ 03155079c śobhayanti mahāśailaṁ nānārajatadhātavaḥ 03155080a kva cid añjanavarṇābhāḥ kva cit kāñcanasaṁnibhāḥ 03155080c dhātavo haritālasya kva cid dhiṅgulakasya ca 03155081a manaḥśilāguhāś caiva saṁdhyābhranikaropamāḥ 03155081c śaśalohitavarṇābhāḥ kva cid gairikadhātavaḥ 03155082a sitāsitābhrapratimā bālasūryasamaprabhāḥ 03155082c ete bahuvidhāḥ śailaṁ śobhayanti mahāprabhāḥ 03155083a gandharvāḥ saha kāntābhir yathoktaṁ vr̥ṣaparvaṇā 03155083c dr̥śyante śailaśr̥ṅgeṣu pārtha kiṁpuruṣaiḥ saha 03155084a gītānāṁ talatālānāṁ yathā sāmnāṁ ca nisvanaḥ 03155084c śrūyate bahudhā bhīma sarvabhūtamanoharaḥ 03155085a mahāgaṅgām udīkṣasva puṇyāṁ devanadīṁ śubhām 03155085c kalahaṁsagaṇair juṣṭām r̥ṣikiṁnarasevitām 03155086a dhātubhiś ca saridbhiś ca kiṁnarair mr̥gapakṣibhiḥ 03155086c gandharvair apsarobhiś ca kānanaiś ca manoramaiḥ 03155087a vyālaiś ca vividhākāraiḥ śataśīrṣaiḥ samantataḥ 03155087c upetaṁ paśya kaunteya śailarājam ariṁdama 03155088a te prītamanasaḥ śūrāḥ prāptā gatim anuttamām 03155088c nātr̥pyan parvatendrasya darśanena paraṁtapāḥ 03155089a upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ 03155089c ārṣṭiṣeṇasya rājarṣer āśramaṁ dadr̥śus tadā 03155090a tatas taṁ tīvratapasaṁ kr̥śaṁ dhamanisaṁtatam 03155090c pāragaṁ sarvadharmāṇām ārṣṭiṣeṇam upāgaman 03156001 vaiśaṁpāyana uvāca 03156001a yudhiṣṭhiras tam āsādya tapasā dagdhakilbiṣam 03156001c abhyavādayata prītaḥ śirasā nāma kīrtayan 03156002a tataḥ kr̥ṣṇā ca bhīmaś ca yamau cāpi yaśasvinau 03156002c śirobhiḥ prāpya rājarṣiṁ parivāryopatasthire 03156003a tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṁ purohitaḥ 03156003c yathānyāyam upākrāntas tam r̥ṣiṁ saṁśitavratam 03156004a anvajānāt sa dharmajño munir divyena cakṣuṣā 03156004c pāṇḍoḥ putrān kuruśreṣṭhān āsyatām iti cābravīt 03156005a kurūṇām r̥ṣabhaṁ prājñaṁ pūjayitvā mahātapāḥ 03156005c saha bhrātr̥bhir āsīnaṁ paryapr̥cchad anāmayam 03156006a nānr̥te kuruṣe bhāvaṁ kaccid dharme ca vartase 03156006c matāpitroś ca te vr̥ttiḥ kaccit pārtha na sīdati 03156007a kaccit te guravaḥ sarve vr̥ddhā vaidyāś ca pūjitāḥ 03156007c kaccin na kuruṣe bhāvaṁ pārtha pāpeṣu karmasu 03156008a sukr̥taṁ pratikartuṁ ca kaccid dhātuṁ ca duṣkr̥tam 03156008c yathānyāyaṁ kuruśreṣṭha jānāsi na ca katthase 03156009a yathārhaṁ mānitāḥ kaccit tvayā nandanti sādhavaḥ 03156009c vaneṣv api vasan kaccid dharmam evānuvartase 03156010a kaccid dhaumyas tvadācārair na pārtha paritapyate 03156010c dānadharmatapaḥśaucair ārjavena titikṣayā 03156011a pitr̥paitāmahaṁ vr̥ttaṁ kaccit pārthānuvartase 03156011c kaccid rājarṣiyātena pathā gacchasi pāṇḍava 03156012a sve sve kila kule jāte putre naptari vā punaḥ 03156012c pitaraḥ pitr̥lokasthāḥ śocanti ca hasanti ca 03156013a kiṁ nv asya duṣkr̥te ’smābhiḥ saṁprāptavyaṁ bhaviṣyati 03156013c kiṁ cāsya sukr̥te ’smābhiḥ prāptavyam iti śobhanam 03156014a pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ 03156014c yasyaite pūjitāḥ pārtha tasya lokāv ubhau jitau 03156015a abbhakṣā vāyubhakṣāś ca plavamānā vihāyasā 03156015c juṣante parvataśreṣṭham r̥ṣayaḥ parvasaṁdhiṣu 03156016a kāminaḥ saha kāntābhiḥ parasparam anuvratāḥ 03156016c dr̥śyante śailaśr̥ṅgasthās tathā kiṁpuruṣā nr̥pa 03156017a arajāṁsi ca vāsāṁsi vasānāḥ kauśikāni ca 03156017c dr̥śyante bahavaḥ pārtha gandharvāpsarasāṁ gaṇāḥ 03156018a vidyādharagaṇāś caiva sragviṇaḥ priyadarśanāḥ 03156018c mahoragagaṇāś caiva suparṇāś coragādayaḥ 03156019a asya copari śailasya śrūyate parvasaṁdhiṣu 03156019c bherīpaṇavaśaṅkhānāṁ mr̥daṅgānāṁ ca nisvanaḥ 03156020a ihasthair eva tat sarvaṁ śrotavyaṁ bharatarṣabhāḥ 03156020c na kāryā vaḥ kathaṁ cit syāt tatrābhisaraṇe matiḥ 03156021a na cāpy ataḥ paraṁ śakyaṁ gantuṁ bharatasattamāḥ 03156021c vihāro hy atra devānām amānuṣagatis tu sā 03156022a īṣaccapalakarmāṇaṁ manuṣyam iha bhārata 03156022c dviṣanti sarvabhūtāni tāḍayanti ca rākṣasāḥ 03156023a abhyatikramya śikharaṁ śailasyāsya yudhiṣṭhira 03156023c gatiḥ paramasiddhānāṁ devarṣīṇāṁ prakāśate 03156024a cāpalād iha gacchantaṁ pārtha yānam ataḥ param 03156024c ayaḥśūlādibhir ghnanti rākṣasāḥ śatrusūdana 03156025a apsarobhiḥ parivr̥taḥ samr̥ddhyā naravāhanaḥ 03156025c iha vaiśravaṇas tāta parvasaṁdhiṣu dr̥śyate 03156026a śikhare taṁ samāsīnam adhipaṁ sarvarakṣasām 03156026c prekṣante sarvabhūtāni bhānumantam ivoditam 03156027a devadānavasiddhānāṁ tathā vaiśravaṇasya ca 03156027c gireḥ śikharam udyānam idaṁ bharatasattama 03156028a upāsīnasya dhanadaṁ tumburoḥ parvasaṁdhiṣu 03156028c gītasāmasvanas tāta śrūyate gandhamādane 03156029a etad evaṁvidhaṁ citram iha tāta yudhiṣṭhira 03156029c prekṣante sarvabhūtāni bahuśaḥ parvasaṁdhiṣu 03156030a bhuñjānāḥ sarvabhojyāni rasavanti phalāni ca 03156030c vasadhvaṁ pāṇḍavaśreṣṭhā yāvad arjunadarśanam 03156031a na tāta capalair bhāvyam iha prāptaiḥ kathaṁ cana 03156031c uṣitveha yathākāmaṁ yathāśraddhaṁ vihr̥tya ca 03156031e tataḥ śastrabhr̥tāṁ śreṣṭha pr̥thivīṁ pālayiṣyasi 03157001 janamejaya uvāca 03157001a pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ 03157001c kiyantaṁ kālam avasan parvate gandhamādane 03157002a kāni cābhyavahāryāṇi tatra teṣāṁ mahātmanām 03157002c vasatāṁ lokavīrāṇām āsaṁs tad brūhi sattama 03157003a vistareṇa ca me śaṁsa bhīmasenaparākramam 03157003c yad yac cakre mahābāhus tasmin haimavate girau 03157003e na khalv āsīt punar yuddhaṁ tasya yakṣair dvijottama 03157004a kaccit samāgamas teṣām āsīd vaiśravaṇena ca 03157004c tatra hy āyāti dhanada ārṣṭiṣeṇo yathābravīt 03157005a etad icchāmy ahaṁ śrotuṁ vistareṇa tapodhana 03157005c na hi me śr̥ṇvatas tr̥ptir asti teṣāṁ viceṣṭitam 03157006 vaiśaṁpāyana uvāca 03157006a etad ātmahitaṁ śrutvā tasyāpratimatejasaḥ 03157006c śāsanaṁ satataṁ cakrus tathaiva bharatarṣabhāḥ 03157007a bhuñjānā munibhojyāni rasavanti phalāni ca 03157007c śuddhabāṇahatānāṁ ca mr̥gāṇāṁ piśitāny api 03157008a medhyāni himavatpr̥ṣṭhe madhūni vividhāni ca 03157008c evaṁ te nyavasaṁs tatra pāṇḍavā bharatarṣabhāḥ 03157009a tathā nivasatāṁ teṣāṁ pañcamaṁ varṣam abhyagāt 03157009c śr̥ṇvatāṁ lomaśoktāni vākyāni vividhāni ca 03157010a kr̥tyakāla upasthāsya iti coktvā ghaṭotkacaḥ 03157010c rākṣasaiḥ sahitaḥ sarvaiḥ pūrvam eva gataḥ prabho 03157011a ārṣṭiṣeṇāśrame teṣāṁ vasatāṁ vai mahātmanām 03157011c agacchan bahavo māsāḥ paśyatāṁ mahad adbhutam 03157012a tais tatra ramamāṇaiś ca viharadbhiś ca pāṇḍavaiḥ 03157012c prītimanto mahābhāgā munayaś cāraṇās tathā 03157013a ājagmuḥ pāṇḍavān draṣṭuṁ siddhātmāno yatavratāḥ 03157013c tais taiḥ saha kathāś cakrur divyā bharatasattamāḥ 03157014a tataḥ katipayāhasya mahāhradanivāsinam 03157014c r̥ddhimantaṁ mahānāgaṁ suparṇaḥ sahasāharat 03157015a prākampata mahāśailaḥ prāmr̥dyanta mahādrumāḥ 03157015c dadr̥śuḥ sarvabhūtāni pāṇḍavāś ca tad adbhutam 03157016a tataḥ śailottamasyāgrāt pāṇḍavān prati mārutaḥ 03157016c avahat sarvamālyāni gandhavanti śubhāni ca 03157017a tatra puṣpāṇi divyāni suhr̥dbhiḥ saha pāṇḍavāḥ 03157017c dadr̥śuḥ pañca varṇāni draupadī ca yaśasvinī 03157018a bhīmasenaṁ tataḥ kr̥ṣṇā kāle vacanam abravīt 03157018c vivikte parvatoddeśe sukhāsīnaṁ mahābhujam 03157019a suparṇānilavegena śvasanena mahābalāt 03157019c pañcavarṇāni pātyante puṣpāṇi bharatarṣabha 03157019e pratyakṣaṁ sarvabhūtānāṁ nadīm aśvarathāṁ prati 03157020a khāṇḍave satyasaṁdhena bhrātrā tava nareśvara 03157020c gandharvoragarakṣāṁsi vāsavaś ca nivāritaḥ 03157020e hatā māyāvinaś cogrā dhanuḥ prāptaṁ ca gāṇḍivam 03157021a tavāpi sumahat tejo mahad bāhubalaṁ ca te 03157021c aviṣahyam anādhr̥ṣyaṁ śatakratubalopamam 03157022a tvadbāhubalavegena trāsitāḥ sarvarākṣasāḥ 03157022c hitvā śailaṁ prapadyantāṁ bhīmasena diśo daśa 03157023a tataḥ śailottamasyāgraṁ citramālyadharaṁ śivam 03157023c vyapetabhayasaṁmohāḥ paśyantu suhr̥das tava 03157024a evaṁ praṇihitaṁ bhīma cirāt prabhr̥ti me manaḥ 03157024c draṣṭum icchāmi śailāgraṁ tvadbāhubalam āśritā 03157025a tataḥ kṣiptam ivātmānaṁ draupadyā sa paraṁtapaḥ 03157025c nāmr̥ṣyata mahābāhuḥ prahāram iva sadgavaḥ 03157026a siṁharṣabhagatiḥ śrīmān udāraḥ kanakaprabhaḥ 03157026c manasvī balavān dr̥pto mānī śūraś ca pāṇḍavaḥ 03157027a lohitākṣaḥ pr̥thuvyaṁso mattavāraṇavikramaḥ 03157027c siṁhadaṁṣṭro br̥hatskandhaḥ śālapota ivodgataḥ 03157028a mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ 03157028c rukmapr̥ṣṭhaṁ dhanuḥ khaḍgaṁ tūṇāṁś cāpi parāmr̥śat 03157029a kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ 03157029c vyapetabhayasaṁmohaḥ śailam abhyapatad balī 03157030a taṁ mr̥gendram ivāyāntaṁ prabhinnam iva vāraṇam 03157030c dadr̥śuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam 03157031a draupadyā vardhayan harṣaṁ gadām ādāya pāṇḍavaḥ 03157031c vyapetabhayasaṁmohaḥ śailarājaṁ samāviśat 03157032a na glānir na ca kātaryaṁ na vaiklavyaṁ na matsaraḥ 03157032c kadā cij juṣate pārtham ātmajaṁ mātariśvanaḥ 03157033a tad ekāyanam āsādya viṣamaṁ bhīmadarśanam 03157033c bahutālocchrayaṁ śr̥ṅgam āruroha mahābalaḥ 03157034a sa kiṁnaramahānāgamunigandharvarākṣasān 03157034c harṣayan parvatasyāgram āsasāda mahābalaḥ 03157035a tatra vaiśravaṇāvāsaṁ dadarśa bharatarṣabhaḥ 03157035c kāñcanaiḥ sphāṭikākārair veśmabhiḥ samalaṁkr̥tam 03157036a modayan sarvabhūtāni gandhamādanasaṁbhavaḥ 03157036c sarvagandhavahas tatra mārutaḥ susukho vavau 03157037a citrā vividhavarṇābhāś citramañjaridhāriṇaḥ 03157037c acintyā vividhās tatra drumāḥ paramaśobhanāḥ 03157038a ratnajālaparikṣiptaṁ citramālyadharaṁ śivam 03157038c rākṣasādhipateḥ sthānaṁ dadarśa bharatarṣabhaḥ 03157039a gadākhaḍgadhanuṣpāṇiḥ samabhityaktajīvitaḥ 03157039c bhīmaseno mahābāhus tasthau girir ivācalaḥ 03157040a tataḥ śaṅkham upādhmāsīd dviṣatāṁ lomaharṣaṇam 03157040c jyāghoṣatalaghoṣaṁ ca kr̥tvā bhūtāny amohayat 03157041a tataḥ saṁhr̥ṣṭaromāṇaḥ śabdaṁ tam abhidudruvuḥ 03157041c yakṣarākṣasagandharvāḥ pāṇḍavasya samīpataḥ 03157042a gadāparighanistriṁśaśaktiśūlaparaśvadhāḥ 03157042c pragr̥hītā vyarocanta yakṣarākṣasabāhubhiḥ 03157043a tataḥ pravavr̥te yuddhaṁ teṣāṁ tasya ca bhārata 03157043c taiḥ prayuktān mahākāyaiḥ śaktiśūlaparaśvadhān 03157043e bhallair bhīmaḥ praciccheda bhīmavegatarais tataḥ 03157044a antarikṣacarāṇāṁ ca bhūmiṣṭhānāṁ ca garjatām 03157044c śarair vivyādha gātrāṇi rākṣasānāṁ mahābalaḥ 03157045a sā lohitamahāvr̥ṣṭir abhyavarṣan mahābalam 03157045c kāyebhyaḥ pracyutā dhārā rākṣasānāṁ samantataḥ 03157046a bhīmabāhubalotsr̥ṣṭair bahudhā yakṣarakṣasām 03157046c vinikr̥ttāny adr̥śyanta śarīrāṇi śirāṁsi ca 03157047a pracchādyamānaṁ rakṣobhiḥ pāṇḍavaṁ priyadarśanam 03157047c dadr̥śuḥ sarvabhūtāni sūryam abhragaṇair iva 03157048a sa raśmibhir ivādityaḥ śarair arinighātibhiḥ 03157048c sarvān ārchan mahābāhur balavān satyavikramaḥ 03157049a abhitarjayamānāś ca ruvantaś ca mahāravān 03157049c na mohaṁ bhīmasenasya dadr̥śuḥ sarvarākṣasāḥ 03157050a te śaraiḥ kṣatasarvāṅgā bhīmasenabhayārditāḥ 03157050c bhīmam ārtasvaraṁ cakrur viprakīrṇamahāyudhāḥ 03157051a utsr̥jya te gadāśūlān asiśaktiparaśvadhān 03157051c dakṣiṇāṁ diśam ājagmus trāsitā dr̥ḍhadhanvanā 03157052a tatra śūlagadāpāṇir vyūḍhorasko mahābhujaḥ 03157052c sakhā vaiśravaṇasyāsīn maṇimān nāma rākṣasaḥ 03157053a adarśayad adhīkāraṁ pauruṣaṁ ca mahābalaḥ 03157053c sa tān dr̥ṣṭvā parāvr̥ttān smayamāna ivābravīt 03157054a ekena bahavaḥ saṁkhye mānuṣeṇa parājitāḥ 03157054c prāpya vaiśravaṇāvāsaṁ kiṁ vakṣyatha dhaneśvaram 03157055a evam ābhāṣya tān sarvān nyavartata sa rākṣasaḥ 03157055c śaktiśūlagadāpāṇir abhyadhāvac ca pāṇḍavam 03157056a tam āpatantaṁ vegena prabhinnam iva vāraṇam 03157056c vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat 03157057a maṇimān api saṁkruddhaḥ pragr̥hya mahatīṁ gadām 03157057c prāhiṇod bhīmasenāya parikṣipya mahābalaḥ 03157058a vidyudrūpāṁ mahāghorām ākāśe mahatīṁ gadām 03157058c śarair bahubhir abhyarchad bhīmasenaḥ śilāśitaiḥ 03157059a pratyahanyanta te sarve gadām āsādya sāyakāḥ 03157059c na vegaṁ dhārayām āsur gadāvegasya vegitāḥ 03157060a gadāyuddhasamācāraṁ budhyamānaḥ sa vīryavān 03157060c vyaṁsayām āsa taṁ tasya prahāraṁ bhīmavikramaḥ 03157061a tataḥ śaktiṁ mahāghorāṁ rukmadaṇḍām ayasmayīm 03157061c tasminn evāntare dhīmān prajahārātha rākṣasaḥ 03157062a sā bhujaṁ bhīmanirhrādā bhittvā bhīmasya dakṣiṇam 03157062c sāgnijvālā mahāraudrā papāta sahasā bhuvi 03157063a so ’tividdho maheṣvāsaḥ śaktyāmitaparākramaḥ 03157063c gadāṁ jagrāha kauravyo gadāyuddhaviśāradaḥ 03157064a tāṁ pragr̥hyonnadan bhīmaḥ sarvaśaikyāyasīṁ gadām 03157064c tarasā so ’bhidudrāva maṇimantaṁ mahābalam 03157065a dīpyamānaṁ mahāśūlaṁ pragr̥hya maṇimān api 03157065c prāhiṇod bhīmasenāya vegena mahatā nadan 03157066a bhaṅktvā śūlaṁ gadāgreṇa gadāyuddhaviśāradaḥ 03157066c abhidudrāva taṁ tūrṇaṁ garutmān iva pannagam 03157067a so ’ntarikṣam abhiplutya vidhūya sahasā gadām 03157067c pracikṣepa mahābāhur vinadya raṇamūrdhani 03157068a sendrāśanir ivendreṇa visr̥ṣṭā vātaraṁhasā 03157068c hatvā rakṣaḥ kṣitiṁ prāpya kr̥tyeva nipapāta ha 03157069a taṁ rākṣasaṁ bhīmabalaṁ bhīmasenena pātitam 03157069c dadr̥śuḥ sarvabhūtāni siṁheneva gavāṁ patim 03157070a taṁ prekṣya nihataṁ bhūmau hataśeṣā niśācarāḥ 03157070c bhīmam ārtasvaraṁ kr̥tvā jagmuḥ prācīṁ diśaṁ prati 03158001 vaiśaṁpāyana uvāca 03158001a śrutvā bahuvidhaiḥ śabdair nādyamānā girer guhāḥ 03158001c ajātaśatruḥ kaunteyo mādrīputrāv ubhāv api 03158002a dhaumyaḥ kr̥ṣṇā ca viprāś ca sarve ca suhr̥das tathā 03158002c bhīmasenam apaśyantaḥ sarve vimanaso ’bhavan 03158003a draupadīm ārṣṭiṣeṇāya pradāya tu mahārathāḥ 03158003c sahitāḥ sāyudhāḥ śūrāḥ śailam āruruhus tadā 03158004a tataḥ saṁprāpya śailāgraṁ vīkṣamāṇā mahārathāḥ 03158004c dadr̥śus te maheṣvāsā bhīmasenam ariṁdamam 03158005a sphurataś ca mahākāyān gatasattvāṁś ca rākṣasān 03158005c mahābalān mahāghorān bhīmasenena pātitān 03158006a śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ 03158006c nihatya samare sarvān dānavān maghavān iva 03158007a tatas te samatikramya pariṣvajya vr̥kodaram 03158007c tatropaviviśuḥ pārthāḥ prāptā gatim anuttamām 03158008a taiś caturbhir maheṣvāsair giriśr̥ṅgam aśobhata 03158008c lokapālair mahābhāgair divaṁ devavarair iva 03158009a kuberasadanaṁ dr̥ṣṭvā rākṣasāṁś ca nipātitān 03158009c bhrātā bhrātaram āsīnam abhyabhāṣata pāṇḍavam 03158010a sāhasād yadi vā mohād bhīma pāpam idaṁ kr̥tam 03158010c naitat te sadr̥śaṁ vīra muner iva mr̥ṣāvacaḥ 03158011a rājadviṣṭaṁ na kartavyam iti dharmavido viduḥ 03158011c tridaśānām idaṁ dviṣṭaṁ bhīmasena tvayā kr̥tam 03158012a arthadharmāv anādr̥tya yaḥ pāpe kurute manaḥ 03158012c karmaṇāṁ pārtha pāpānāṁ sa phalaṁ vindate dhruvam 03158012e punar evaṁ na kartavyaṁ mama ced icchasi priyam 03158013a evam uktvā sa dharmātmā bhrātā bhrātaram acyutam 03158013c arthatattvavibhāgajñaḥ kuntīputro yudhiṣṭhiraḥ 03158013e virarāma mahātejās tam evārthaṁ vicintayan 03158014a tatas tu hataśiṣṭā ye bhīmasenena rākṣasāḥ 03158014c sahitāḥ pratyapadyanta kuberasadanaṁ prati 03158015a te javena mahāvegāḥ prāpya vaiśravaṇālayam 03158015c bhīmam ārtasvaraṁ cakrur bhīmasenabhayārditāḥ 03158016a nyastaśastrāyudhāḥ śrāntāḥ śoṇitāktaparicchadāḥ 03158016c prakīrṇamūrdhajā rājan yakṣādhipatim abruvan 03158017a gadāparighanistriṁśatomaraprāsayodhinaḥ 03158017c rākṣasā nihatāḥ sarve tava deva puraḥsarāḥ 03158018a pramr̥dya tarasā śailaṁ mānuṣeṇa dhaneśvara 03158018c ekena sahitāḥ saṁkhye hatāḥ krodhavaśā gaṇāḥ 03158019a pravarā rakṣasendrāṇāṁ yakṣāṇāṁ ca dhanādhipa 03158019c śerate nihatā deva gatasattvāḥ parāsavaḥ 03158020a labdhaḥ śailo vayaṁ muktā maṇimāṁs te sakhā hataḥ 03158020c mānuṣeṇa kr̥taṁ karma vidhatsva yad anantaram 03158021a sa tac chrutvā tu saṁkruddhaḥ sarvayakṣagaṇādhipaḥ 03158021c kopasaṁraktanayanaḥ katham ity abravīd vacaḥ 03158022a dvitīyam aparādhyantaṁ bhīmaṁ śrutvā dhaneśvaraḥ 03158022c cukrodha yakṣādhipatir yujyatām iti cābravīt 03158023a athābhraghanasaṁkāśaṁ girikūṭam ivocchritam 03158023c hayaiḥ saṁyojayām āsur gāndharvair uttamaṁ ratham 03158024a tasya sarvaguṇopetā vimalākṣā hayottamāḥ 03158024c tejobalajavopetā nānāratnavibhūṣitāḥ 03158025a śobhamānā rathe yuktās tariṣyanta ivāśugāḥ 03158025c harṣayām āsur anyonyam iṅgitair vijayāvahaiḥ 03158026a sa tam āsthāya bhagavān rājarājo mahāratham 03158026c prayayau devagandharvaiḥ stūyamāno mahādyutiḥ 03158027a taṁ prayāntaṁ mahātmānaṁ sarvayakṣadhanādhipam 03158027c raktākṣā hemasaṁkāśā mahākāyā mahābalāḥ 03158028a sāyudhā baddhanistriṁśā yakṣā daśaśatāyutāḥ 03158028c javena mahatā vīrāḥ parivāryopatasthire 03158029a taṁ mahāntam upāyāntaṁ dhaneśvaram upāntike 03158029c dadr̥śur hr̥ṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam 03158030a kuberas tu mahāsattvān pāṇḍoḥ putrān mahārathān 03158030c āttakārmukanistriṁśān dr̥ṣṭvā prīto ’bhavat tadā 03158031a te pakṣiṇa ivotpatya gireḥ śr̥ṅgaṁ mahājavāḥ 03158031c tasthus teṣāṁ samabhyāśe dhaneśvarapuraḥsarāḥ 03158032a tatas taṁ hr̥ṣṭamanasaṁ pāṇḍavān prati bhārata 03158032c samīkṣya yakṣagandharvā nirvikārā vyavasthitāḥ 03158033a pāṇḍavāś ca mahātmānaḥ praṇamya dhanadaṁ prabhum 03158033c nakulaḥ sahadevaś ca dharmaputraś ca dharmavit 03158034a aparāddham ivātmānaṁ manyamānā mahārathāḥ 03158034c tasthuḥ prāñjalayaḥ sarve parivārya dhaneśvaram 03158035a śayyāsanavaraṁ śrīmat puṣpakaṁ viśvakarmaṇā 03158035c vihitaṁ citraparyantam ātiṣṭhata dhanādhipaḥ 03158036a tam āsīnaṁ mahākāyāḥ śaṅkukarṇā mahājavāḥ 03158036c upopaviviśur yakṣā rākṣasāś ca sahasraśaḥ 03158037a śataśaś cāpi gandharvās tathaivāpsarasāṁ gaṇāḥ 03158037c parivāryopatiṣṭhanta yathā devāḥ śatakratum 03158038a kāñcanīṁ śirasā bibhrad bhīmasenaḥ srajaṁ śubhām 03158038c bāṇakhaḍgadhanuṣpāṇir udaikṣata dhanādhipam 03158039a na bhīr bhīmasya na glānir vikṣatasyāpi rākṣasaiḥ 03158039c āsīt tasyām avasthāyāṁ kuberam api paśyataḥ 03158040a ādadānaṁ śitān bāṇān yoddhukāmam avasthitam 03158040c dr̥ṣṭvā bhīmaṁ dharmasutam abravīn naravāhanaḥ 03158041a vidus tvāṁ sarvabhūtāni pārtha bhūtahite ratam 03158041c nirbhayaś cāpi śailāgre vasa tvaṁ saha bandhubhiḥ 03158042a na ca manyus tvayā kāryo bhīmasenasya pāṇḍava 03158042c kālenaite hatāḥ pūrvaṁ nimittam anujas tava 03158043a vrīḍā cātra na kartavyā sāhasaṁ yad idaṁ kr̥tam 03158043c dr̥ṣṭaś cāpi suraiḥ pūrvaṁ vināśo yakṣarakṣasām 03158044a na bhīmasene kopo me prīto ’smi bharatarṣabha 03158044c karmaṇānena bhīmasya mama tuṣṭir abhūt purā 03158045a evam uktvā tu rājānaṁ bhīmasenam abhāṣata 03158045c naitan manasi me tāta vartate kurusattama 03158045e yad idaṁ sāhasaṁ bhīma kr̥ṣṇārthe kr̥tavān asi 03158046a mām anādr̥tya devāṁś ca vināśaṁ yakṣarakṣasām 03158046c svabāhubalam āśritya tenāhaṁ prītimāṁs tvayi 03158046e śāpād asmi vinirmukto ghorād adya vr̥kodara 03158047a ahaṁ pūrvam agastyena kruddhena paramarṣiṇā 03158047c śapto ’parādhe kasmiṁś cit tasyaiṣā niṣkr̥tiḥ kr̥tā 03158048a dr̥ṣṭo hi mama saṁkleśaḥ purā pāṇḍavanandana 03158048c na tavātrāparādho ’sti kathaṁ cid api śatruhan 03158049 yudhiṣṭhira uvāca 03158049a kathaṁ śapto ’si bhagavann agastyena mahātmanā 03158049c śrotum icchāmy ahaṁ deva tavaitac chāpakāraṇam 03158050a idaṁ cāścaryabhūtaṁ me yat krodhāt tasya dhīmataḥ 03158050c tadaiva tvaṁ na nirdagdhaḥ sabalaḥ sapadānugaḥ 03158051 vaiśravaṇa uvāca 03158051a devatānām abhūn mantraḥ kuśavatyāṁ nareśvara 03158051c vr̥tas tatrāham agamaṁ mahāpadmaśatais tribhiḥ 03158051e yakṣāṇāṁ ghorarūpāṇāṁ vividhāyudhadhāriṇām 03158052a adhvany aham athāpaśyam agastyam r̥ṣisattamam 03158052c ugraṁ tapas tapasyantaṁ yamunātīram āśritam 03158052e nānāpakṣigaṇākīrṇaṁ puṣpitadrumaśobhitam 03158053a tam ūrdhvabāhuṁ dr̥ṣṭvā tu sūryasyābhimukhaṁ sthitam 03158053c tejorāśiṁ dīpyamānaṁ hutāśanam ivaidhitam 03158054a rākṣasādhipatiḥ śrīmān maṇimān nāma me sakhā 03158054c maurkhyād ajñānabhāvāc ca darpān mohāc ca bhārata 03158054e nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani 03158055a sa kopān mām uvācedaṁ diśaḥ sarvā dahann iva 03158055c mām avajñāya duṣṭātmā yasmād eṣa sakhā tava 03158056a dharṣaṇāṁ kr̥tavān etāṁ paśyatas te dhaneśvara 03158056c tasmāt sahaibhiḥ sainyais te vadhaṁ prāpsyati mānuṣāt 03158057a tvaṁ cāpy ebhir hataiḥ sainyaiḥ kleśaṁ prāpsyasi durmate 03158057c tam eva mānuṣaṁ dr̥ṣṭvā kilbiṣād vipramokṣyase 03158058a sainyānāṁ tu tavaiteṣāṁ putrapautrabalānvitam 03158058c na śāpaṁ prāpsyate ghoraṁ gaccha te ’’jñāṁ kariṣyati 03158059a eṣa śāpo mayā prāptaḥ prāk tasmād r̥ṣisattamāt 03158059c sa bhīmena mahārāja bhrātrā tava vimokṣitaḥ 03159001 vaiśravaṇa uvāca 03159001a yudhiṣṭhira dhr̥tir dākṣyaṁ deśakālau parākramaḥ 03159001c lokatantravidhānānām eṣa pañcavidho vidhiḥ 03159002a dhr̥timantaś ca dakṣāś ca sve sve karmaṇi bhārata 03159002c parākramavidhānajñā narāḥ kr̥tayuge ’bhavan 03159003a dhr̥timān deśakālajñaḥ sarvadharmavidhānavit 03159003c kṣatriyaḥ kṣatriyaśreṣṭha pr̥thivīm anuśāsti vai 03159004a ya evaṁ vartate pārtha puruṣaḥ sarvakarmasu 03159004c sa loke labhate vīra yaśaḥ pretya ca sadgatim 03159005a deśakālāntaraprepsuḥ kr̥tvā śakraḥ parākramam 03159005c saṁprāptas tridive rājyaṁ vr̥trahā vasubhiḥ saha 03159006a pāpātmā pāpabuddhir yaḥ pāpam evānuvartate 03159006c karmaṇām avibhāgajñaḥ pretya ceha ca naśyati 03159007a akālajñaḥ sudurmedhāḥ kāryāṇām aviśeṣavit 03159007c vr̥thācārasamārambhaḥ pretya ceha ca naśyati 03159008a sāhase vartamānānāṁ nikr̥tīnāṁ durātmanām 03159008c sarvasāmarthyalipsūnāṁ pāpo bhavati niścayaḥ 03159009a adharmajño ’valiptaś ca bālabuddhir amarṣaṇaḥ 03159009c nirbhayo bhīmaseno ’yaṁ taṁ śādhi puruṣarṣabha 03159010a ārṣṭiṣeṇasya rājarṣeḥ prāpya bhūyas tvam āśramam 03159010c tāmisraṁ prathamaṁ pakṣaṁ vītaśokabhayo vasa 03159011a alakāḥ saha gandharvair yakṣaiś ca saha rākṣasaiḥ 03159011c manniyuktā manuṣyendra sarve ca girivāsinaḥ 03159011e rakṣantu tvā mahābāho sahitaṁ dvijasattamaiḥ 03159012a sāhaseṣu ca saṁtiṣṭhann iha śaile vr̥kodaraḥ 03159012c vāryatāṁ sādhv ayaṁ rājaṁs tvayā dharmabhr̥tāṁ vara 03159013a itaḥ paraṁ ca rājendra drakṣyanti vanagocarāḥ 03159013c upasthāsyanti ca sadā rakṣiṣyanti ca sarvaśaḥ 03159014a tathaiva cānnapānāni svādūni ca bahūni ca 03159014c upasthāsyanti vo gr̥hya matpreṣyāḥ puruṣarṣabha 03159015a yathā jiṣṇur mahendrasya yathā vāyor vr̥kodaraḥ 03159015c dharmasya tvaṁ yathā tāta yogotpanno nijaḥ sutaḥ 03159016a ātmajāv ātmasaṁpannau yamau cobhau yathāśvinoḥ 03159016c rakṣyās tadvan mamāpīha yūyaṁ sarve yudhiṣṭhira 03159017a arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit 03159017c bhīmasenād avarajaḥ phalgunaḥ kuśalī divi 03159018a yāḥ kāś cana matā lokeṣv agryāḥ paramasaṁpadaḥ 03159018c janmaprabhr̥ti tāḥ sarvāḥ sthitās tāta dhanaṁjaye 03159019a damo dānaṁ balaṁ buddhir hrīr dhr̥tis teja uttamam 03159019c etāny api mahāsattve sthitāny amitatejasi 03159020a na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam 03159020c na pārthasya mr̥ṣoktāni kathayanti narā nr̥ṣu 03159021a sa devapitr̥gandharvaiḥ kurūṇāṁ kīrtivardhanaḥ 03159021c mānitaḥ kurute ’strāṇi śakrasadmani bhārata 03159022a yo ’sau sarvān mahīpālān dharmeṇa vaśam ānayat 03159022c sa śaṁtanur mahātejāḥ pitus tava pitāmahaḥ 03159022e prīyate pārtha pārthena divi gāṇḍīvadhanvanā 03159023a samyak cāsau mahāvīryaḥ kuladhurya iva sthitaḥ 03159023c pitr̥̄n devāṁs tathā viprān pūjayitvā mahāyaśāḥ 03159023e sapta mukhyān mahāmedhān āharad yamunāṁ prati 03159024a adhirājaḥ sa rājaṁs tvāṁ śaṁtanuḥ prapitāmahaḥ 03159024c svargajic chakralokasthaḥ kuśalaṁ paripr̥cchati 03159025 vaiśaṁpāyana uvāca 03159025a tataḥ śaktiṁ gadāṁ khaḍgaṁ dhanuś ca bharatarṣabha 03159025c prādhvaṁ kr̥tvā namaścakre kuberāya vr̥kodaraḥ 03159026a tato ’bravīd dhanādhyakṣaḥ śaraṇyaḥ śaraṇāgatam 03159026c mānahā bhava śatrūṇāṁ suhr̥dāṁ nandivardhanaḥ 03159027a sveṣu veśmasu ramyeṣu vasatāmitratāpanāḥ 03159027c kāmān upahariṣyanti yakṣā vo bharatarṣabhāḥ 03159028a śīghram eva guḍākeśaḥ kr̥tāstraḥ puruṣarṣabhaḥ 03159028c sākṣān maghavatā sr̥ṣṭaḥ saṁprāpsyati dhanaṁjayaḥ 03159029a evam uttamakarmāṇam anuśiṣya yudhiṣṭhiram 03159029c astaṁ girivaraśreṣṭhaṁ prayayau guhyakādhipaḥ 03159030a taṁ paristomasaṁkīrṇair nānāratnavibhūṣitaiḥ 03159030c yānair anuyayur yakṣā rākṣasāś ca sahasraśaḥ 03159031a pakṣiṇām iva nirghoṣaḥ kuberasadanaṁ prati 03159031c babhūva paramāśvānām airāvatapathe yatām 03159032a te jagmus tūrṇam ākāśaṁ dhanādhipativājinaḥ 03159032c prakarṣanta ivābhrāṇi pibanta iva mārutam 03159033a tatas tāni śarīrāṇi gatasattvāni rakṣasām 03159033c apākr̥ṣyanta śailāgrād dhanādhipatiśāsanāt 03159034a teṣāṁ hi śāpakālo ’sau kr̥to ’gastyena dhīmatā 03159034c samare nihatās tasmāt sarve maṇimatā saha 03159035a pāṇḍavās tu mahātmānas teṣu veśmasu tāṁ kṣapām 03159035c sukham ūṣur gatodvegāḥ pūjitāḥ sarvarākṣasaiḥ 03160001 vaiśaṁpāyana uvāca 03160001a tataḥ sūryodaye dhaumyaḥ kr̥tvāhnikam ariṁdama 03160001c ārṣṭiṣeṇena sahitaḥ pāṇḍavān abhyavartata 03160002a te ’bhivādyārṣṭiṣeṇasya pādau dhaumyasya caiva ha 03160002c tataḥ prāñjalayaḥ sarve brāhmaṇāṁs tān apūjayan 03160003a tato yudhiṣṭhiraṁ dhaumyo gr̥hītvā dakṣiṇe kare 03160003c prācīṁ diśam abhiprekṣya maharṣir idam abravīt 03160004a asau sāgaraparyantāṁ bhūmim āvr̥tya tiṣṭhati 03160004c śailarājo mahārāja mandaro ’bhivirājate 03160005a indravaiśravaṇāv etāṁ diśaṁ pāṇḍava rakṣataḥ 03160005c parvataiś ca vanāntaiś ca kānanaiś copaśobhitām 03160006a etad āhur mahendrasya rājño vaiśravaṇasya ca 03160006c r̥ṣayaḥ sarvadharmajñāḥ sadma tāta manīṣiṇaḥ 03160007a ataś codyantam ādityam upatiṣṭhanti vai prajāḥ 03160007c r̥ṣayaś cāpi dharmajñāḥ siddhāḥ sādhyāś ca devatāḥ 03160008a yamas tu rājā dharmātmā sarvaprāṇabhr̥tāṁ prabhuḥ 03160008c pretasattvagatīm etāṁ dakṣiṇām āśrito diśam 03160009a etat saṁyamanaṁ puṇyam atīvādbhutadarśanam 03160009c pretarājasya bhavanam r̥ddhyā paramayā yutam 03160010a yaṁ prāpya savitā rājan satyena pratitiṣṭhati 03160010c astaṁ parvatarājānam etam āhur manīṣiṇaḥ 03160011a etaṁ parvatarājānaṁ samudraṁ ca mahodadhim 03160011c āvasan varuṇo rājā bhūtāni parirakṣati 03160012a udīcīṁ dīpayann eṣa diśaṁ tiṣṭhati kīrtimān 03160012c mahāmerur mahābhāga śivo brahmavidāṁ gatiḥ 03160013a yasmin brahmasadaś caiva tiṣṭhate ca prajāpatiḥ 03160013c bhūtātmā visr̥jan sarvaṁ yat kiṁ cij jaṅgamāgamam 03160014a yān āhur brahmaṇaḥ putrān mānasān dakṣasaptamān 03160014c teṣām api mahāmeruḥ sthānaṁ śivam anāmayam 03160015a atraiva pratitiṣṭhanti punar atrodayanti ca 03160015c sapta devarṣayas tāta vasiṣṭhapramukhāḥ sadā 03160016a deśaṁ virajasaṁ paśya meroḥ śikharam uttamam 03160016c yatrātmatr̥ptair adhyāste devaiḥ saha pitāmahaḥ 03160017a yam āhuḥ sarvabhūtānāṁ prakr̥teḥ prakr̥tiṁ dhruvam 03160017c anādinidhanaṁ devaṁ prabhuṁ nārāyaṇaṁ param 03160018a brahmaṇaḥ sadanāt tasya paraṁ sthānaṁ prakāśate 03160018c devāś ca yatnāt paśyanti divyaṁ tejomayaṁ śivam 03160019a atyarkānaladīptaṁ tat sthānaṁ viṣṇor mahātmanaḥ 03160019c svayaiva prabhayā rājan duṣprekṣyaṁ devadānavaiḥ 03160020a tad vai jyotīṁṣi sarvāṇi prāpya bhāsanti no ’pi ca 03160020c svayaṁ vibhur adīnātmā tatra hy abhivirājate 03160021a yatayas tatra gacchanti bhaktyā nārāyaṇaṁ harim 03160021c pareṇa tapasā yuktā bhāvitāḥ karmabhiḥ śubhaiḥ 03160022a yogasiddhā mahātmānas tamomohavivarjitāḥ 03160022c tatra gatvā punar nemaṁ lokam āyānti bhārata 03160023a sthānam etan mahābhāga dhruvam akṣayam avyayam 03160023c īśvarasya sadā hy etat praṇamātra yudhiṣṭhira 03160024a etaṁ jyotīṁṣi sarvāṇi prakarṣan bhagavān api 03160024c kurute vitamaskarmā ādityo ’bhipradakṣiṇam 03160025a astaṁ prāpya tataḥ saṁdhyām atikramya divākaraḥ 03160025c udīcīṁ bhajate kāṣṭhāṁ diśam eṣa vibhāvasuḥ 03160026a sa merum anuvr̥ttaḥ san punar gacchati pāṇḍava 03160026c prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ 03160027a sa māsaṁ vibhajan kālaṁ bahudhā parvasaṁdhiṣu 03160027c tathaiva bhagavān somo nakṣatraiḥ saha gacchati 03160028a evam eṣa parikramya mahāmerum atandritaḥ 03160028c bhāvayan sarvabhūtāni punar gacchati mandaram 03160029a tathā tamisrahā devo mayūkhair bhāvayañ jagat 03160029c mārgam etad asaṁbādham ādityaḥ parivartate 03160030a sisr̥kṣuḥ śiśirāṇy eṣa dakṣiṇāṁ bhajate diśam 03160030c tataḥ sarvāṇi bhūtāni kālaḥ śiśiram r̥cchati 03160031a sthāvarāṇāṁ ca bhūtānāṁ jaṅgamānāṁ ca tejasā 03160031c tejāṁsi samupādatte nivr̥ttaḥ san vibhāvasuḥ 03160032a tataḥ svedaḥ klamas tandrī glāniś ca bhajate narān 03160032c prāṇibhiḥ satataṁ svapno hy abhīkṣṇaṁ ca niṣevyate 03160033a evam etad anirdeśyaṁ mārgam āvr̥tya bhānumān 03160033c punaḥ sr̥jati varṣāṇi bhagavān bhāvayan prajāḥ 03160034a vr̥ṣṭimārutasaṁtāpaiḥ sukhaiḥ sthāvarajaṅgamān 03160034c vardhayan sumahātejāḥ punaḥ pratinivartate 03160035a evam eṣa caran pārtha kālacakram atandritaḥ 03160035c prakarṣan sarvabhūtāni savitā parivartate 03160036a saṁtatā gatir etasya naiṣa tiṣṭhati pāṇḍava 03160036c ādāyaiva tu bhūtānāṁ tejo visr̥jate punaḥ 03160037a vibhajan sarvabhūtānām āyuḥ karma ca bhārata 03160037c ahorātrān kalāḥ kāṣṭhāḥ sr̥jaty eṣa sadā vibhuḥ 03161001 vaiśaṁpāyana uvāca 03161001a tasmin nagendre vasatāṁ tu teṣāṁ; mahātmanāṁ sadvratam āsthitānām 03161001c ratiḥ pramodaś ca babhūva teṣām; ākāṅkṣatāṁ darśanam arjunasya 03161002a tān vīryayuktān suviśuddhasattvāṁs; tejasvinaḥ satyadhr̥tipradhānān 03161002c saṁprīyamāṇā bahavo ’bhijagmur; gandharvasaṁghāś ca maharṣayaś ca 03161003a taṁ pādapaiḥ puṣpadharair upetaṁ; nagottamaṁ prāpya mahārathānām 03161003c manaḥprasādaḥ paramo babhūva; yathā divaṁ prāpya marudgaṇānām 03161004a mayūrahaṁsasvananāditāni; puṣpopakīrṇāni mahācalasya 03161004c śr̥ṅgāṇi sānūni ca paśyamānā; gireḥ paraṁ harṣam avāpya tasthuḥ 03161005a sākṣāt kubereṇa kr̥tāś ca tasmin; nagottame saṁvr̥takūlarodhasaḥ 03161005c kādambakāraṇḍavahaṁsajuṣṭāḥ; padmākulāḥ puṣkariṇīr apaśyan 03161006a krīḍāpradeśāṁś ca samr̥ddharūpān; sucitramālyāvr̥tajātaśobhān 03161006c maṇipravekān sumanoharāṁś ca; yathā bhaveyur dhanadasya rājñaḥ 03161007a anekavarṇaiś ca sugandhibhiś ca; mahādrumaiḥ saṁtatam abhramālibhiḥ 03161007c tapaḥpradhānāḥ satataṁ carantaḥ; śr̥ṅgaṁ gireś cintayituṁ na śekuḥ 03161008a svatejasā tasya nagottamasya; mahauṣadhīnāṁ ca tathā prabhāvāt 03161008c vibhaktabhāvo na babhūva kaś cid; aharniśānāṁ puruṣapravīra 03161009a yam āsthitaḥ sthāvarajaṅgamāni; vibhāvasur bhāvayate ’mitaujāḥ 03161009c tasyodayaṁ cāstamayaṁ ca vīrās; tatra sthitās te dadr̥śur nr̥siṁhāḥ 03161010a raves tamisrāgamanirgamāṁs te; tathodayaṁ cāstamayaṁ ca vīrāḥ 03161010c samāvr̥tāḥ prekṣya tamonudasya; gabhastijālaiḥ pradiśo diśaś ca 03161011a svādhyāyavantaḥ satatakriyāś ca; dharmapradhānāś ca śucivratāś ca 03161011c satye sthitās tasya mahārathasya; satyavratasyāgamanapratīkṣāḥ 03161012a ihaiva harṣo ’stu samāgatānāṁ; kṣipraṁ kr̥tāstreṇa dhanaṁjayena 03161012c iti bruvantaḥ paramāśiṣas te; pārthās tapoyogaparā babhūvuḥ 03161013a dr̥ṣṭvā vicitrāṇi girau vanāni; kirīṭinaṁ cintayatām abhīkṣṇam 03161013c babhūva rātrir divasaś ca teṣāṁ; saṁvatsareṇaiva samānarūpaḥ 03161014a yadaiva dhaumyānumate mahātmā; kr̥tvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ 03161014c tadaiva teṣāṁ na babhūva harṣaḥ; kuto ratis tadgatamānasānām 03161015a bhrātur niyogāt tu yudhiṣṭhirasya; vanād asau vāraṇamattagāmī 03161015c yat kāmyakāt pravrajitaḥ sa jiṣṇus; tadaiva te śokahatā babhūvuḥ 03161016a tathā tu taṁ cintayatāṁ sitāśvam; astrārthinaṁ vāsavam abhyupetam 03161016c māso ’tha kr̥cchreṇa tadā vyatītas; tasmin nage bhārata bhāratānām 03161017a tataḥ kadā cid dharisaṁprayuktaṁ; mahendravāhaṁ sahasopayātam 03161017c vidyutprabhaṁ prekṣya mahārathānāṁ; harṣo ’rjunaṁ cintayatāṁ babhūva 03161018a sa dīpyamānaḥ sahasāntarikṣaṁ; prakāśayan mātalisaṁgr̥hītaḥ 03161018c babhau maholkeva ghanāntarasthā; śikheva cāgner jvalitā vidhūmā 03161019a tam āsthitaḥ saṁdadr̥śe kirīṭī; sragvī varāṇy ābharaṇāni bibhrat 03161019c dhanaṁjayo vajradharaprabhāvaḥ; śriyā jvalan parvatam ājagāma 03161020a sa śailam āsādya kirīṭamālī; mahendravāhād avaruhya tasmāt 03161020c dhaumyasya pādāv abhivādya pūrvam; ajātaśatros tadanantaraṁ ca 03161021a vr̥kodarasyāpi vavanda pādau; mādrīsutābhyām abhivāditaś ca 03161021c sametya kr̥ṣṇāṁ parisāntvya caināṁ; prahvo ’bhavad bhrātur upahvare saḥ 03161022a babhūva teṣāṁ paramaḥ praharṣas; tenāprameyeṇa samāgatānām 03161022c sa cāpi tān prekṣya kirīṭamālī; nananda rājānam abhipraśaṁsan 03161023a yam āsthitaḥ sapta jaghāna pūgān; diteḥ sutānāṁ namucer nihantā 03161023c tam indravāhaṁ samupetya pārthāḥ; pradakṣiṇaṁ cakrur adīnasattvāḥ 03161024a te mātaleś cakrur atīva hr̥ṣṭāḥ; satkāram agryaṁ surarājatulyam 03161024c sarvaṁ yathāvac ca divaukasas tān; papracchur enaṁ kururājaputrāḥ 03161025a tān apy asau mātalir abhyanandat; piteva putrān anuśiṣya cainān 03161025c yayau rathenāpratimaprabheṇa; punaḥ sakāśaṁ tridiveśvarasya 03161026a gate tu tasmin varadevavāhe; śakrātmajaḥ sarvaripupramāthī 03161026c śakreṇa dattāni dadau mahātmā; mahādhanāny uttamarūpavanti 03161026e divākarābhāṇi vibhūṣaṇāni; prītaḥ priyāyai sutasomamātre 03161027a tataḥ sa teṣāṁ kurupuṁgavānāṁ; teṣāṁ ca sūryāgnisamaprabhāṇām 03161027c viprarṣabhāṇām upaviśya madhye; sarvaṁ yathāvat kathayāṁ babhūva 03161028a evaṁ mayāstrāṇy upaśikṣitāni; śakrāc ca vātāc ca śivāc ca sākṣāt 03161028c tathaiva śīlena samādhinā ca; prītāḥ surā me sahitāḥ sahendrāḥ 03161029a saṁkṣepato vai sa viśuddhakarmā; tebhyaḥ samākhyāya divi praveśam 03161029c mādrīsutābhyāṁ sahitaḥ kirīṭī; suṣvāpa tām āvasatiṁ pratītaḥ 03162001 vaiśaṁpāyana uvāca 03162001a etasminn eva kāle tu sarvavāditranisvanaḥ 03162001c babhūva tumulaḥ śabdas tv antarikṣe divaukasām 03162002a rathanemisvanaś caiva ghaṇṭāśabdaś ca bhārata 03162002c pr̥thag vyālamr̥gāṇāṁ ca pakṣiṇāṁ caiva sarvaśaḥ 03162003a taṁ samantād anuyayur gandharvāpsarasas tathā 03162003c vimānaiḥ sūryasaṁkāśair devarājam ariṁdamam 03162004a tataḥ sa haribhir yuktaṁ jāmbūnadapariṣkr̥tam 03162004c meghanādinam āruhya śriyā paramayā jvalan 03162005a pārthān abhyājagāmāśu devarājaḥ puraṁdaraḥ 03162005c āgatya ca sahasrākṣo rathād avaruroha vai 03162006a taṁ dr̥ṣṭvaiva mahātmānaṁ dharmarājo yudhiṣṭhiraḥ 03162006c bhrātr̥bhiḥ sahitaḥ śrīmān devarājam upāgamat 03162007a pūjayām āsa caivātha vidhivad bhūridakṣiṇaḥ 03162007c yathārham amitātmānaṁ vidhidr̥ṣṭena karmaṇā 03162008a dhanaṁjayaś ca tejasvī praṇipatya puraṁdaram 03162008c bhr̥tyavat praṇatas tasthau devarājasamīpataḥ 03162009a āpyāyata mahātejāḥ kuntīputro yudhiṣṭhiraḥ 03162009c dhanaṁjayam abhiprekṣya vinītaṁ sthitam antike 03162010a jaṭilaṁ devarājasya tapoyuktam akalmaṣam 03162010c harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt 03162011a taṁ tathādīnamanasaṁ rājānaṁ harṣasaṁplutam 03162011c uvāca vacanaṁ dhīmān devarājaḥ puraṁdaraḥ 03162012a tvam imāṁ pr̥thivīṁ rājan praśāsiṣyasi pāṇḍava 03162012c svasti prāpnuhi kaunteya kāmyakaṁ punar āśramam 03162013a astrāṇi labdhāni ca pāṇḍavena; sarvāṇi mattaḥ prayatena rājan 03162013c kr̥tapriyaś cāsmi dhanaṁjayena; jetuṁ na śakyas tribhir eṣa lokaiḥ 03162014a evam uktvā sahasrākṣaḥ kuntīputraṁ yudhiṣṭhiram 03162014c jagāma tridivaṁ hr̥ṣṭaḥ stūyamāno maharṣibhiḥ 03162015a dhaneśvaragr̥hasthānāṁ pāṇḍavānāṁ samāgamam 03162015c śakreṇa ya imaṁ vidvān adhīyīta samāhitaḥ 03162016a saṁvatsaraṁ brahmacārī niyataḥ saṁśitavrataḥ 03162016c sa jīveta nirābādhaḥ susukhī śaradāṁ śatam 03163001 vaiśaṁpāyana uvāca 03163001a yathāgataṁ gate śakre bhrātr̥bhiḥ saha saṁgataḥ 03163001c kr̥ṣṇayā caiva bībhatsur dharmaputram apūjayat 03163002a abhivādayamānaṁ tu mūrdhny upāghrāya pāṇḍavam 03163002c harṣagadgadayā vācā prahr̥ṣṭo ’rjunam abravīt 03163003a katham arjuna kālo ’yaṁ svarge vyatigatas tava 03163003c kathaṁ cāstrāṇy avāptāni devarājaś ca toṣitaḥ 03163004a samyag vā te gr̥hītāni kaccid astrāṇi bhārata 03163004c kaccit surādhipaḥ prīto rudraś cāstrāṇy adāt tava 03163005a yathā dr̥ṣṭaś ca te śakro bhagavān vā pinākadhr̥k 03163005c yathā cāstrāṇy avāptāni yathā cārādhitaś ca te 03163006a yathoktavāṁs tvāṁ bhagavāñ śatakratur ariṁdama 03163006c kr̥tapriyas tvayāsmīti tac ca te kiṁ priyaṁ kr̥tam 03163006e etad icchāmy ahaṁ śrotuṁ vistareṇa mahādyute 03163007a yathā tuṣṭo mahādevo devarājaś ca te ’nagha 03163007c yac cāpi vajrapāṇes te priyaṁ kr̥tam ariṁdama 03163007e etad ākhyāhi me sarvam akhilena dhanaṁjaya 03163008 arjuna uvāca 03163008a śr̥ṇu hanta mahārāja vidhinā yena dr̥ṣṭavān 03163008c śatakratum ahaṁ devaṁ bhagavantaṁ ca śaṁkaram 03163009a vidyām adhītya tāṁ rājaṁs tvayoktām arimardana 03163009c bhavatā ca samādiṣṭas tapase prasthito vanam 03163010a bhr̥gutuṅgam atho gatvā kāmyakād āsthitas tapaḥ 03163010c ekarātroṣitaḥ kaṁ cid apaśyaṁ brāhmaṇaṁ pathi 03163011a sa mām apr̥cchat kaunteya kvāsi gantā bravīhi me 03163011c tasmā avitathaṁ sarvam abruvaṁ kurunandana 03163012a sa tathyaṁ mama tac chrutvā brāhmaṇo rājasattama 03163012c apūjayata māṁ rājan prītimāṁś cābhavan mayi 03163013a tato mām abravīt prītas tapa ātiṣṭha bhārata 03163013c tapasvī nacireṇa tvaṁ drakṣyase vibudhādhipam 03163014a tato ’haṁ vacanāt tasya girim āruhya śaiśiram 03163014c tapo ’tapyaṁ mahārāja māsaṁ mūlaphalāśanaḥ 03163015a dvitīyaś cāpi me māso jalaṁ bhakṣayato gataḥ 03163015c nirāhāras tr̥tīye ’tha māse pāṇḍavanandana 03163016a ūrdhvabāhuś caturthaṁ tu māsam asmi sthitas tadā 03163016c na ca me hīyate prāṇas tad adbhutam ivābhavat 03163017a caturthe samabhikrānte prathame divase gate 03163017c varāhasaṁsthitaṁ bhūtaṁ matsamīpam upāgamat 03163018a nighnan prothena pr̥thivīṁ vilikhaṁś caraṇair api 03163018c saṁmārjañ jaṭhareṇorvīṁ vivartaṁś ca muhur muhuḥ 03163019a anu tasyāparaṁ bhūtaṁ mahat kairātasaṁsthitam 03163019c dhanurbāṇāsimat prāptaṁ strīgaṇānugataṁ tadā 03163020a tato ’haṁ dhanur ādāya tathākṣayyau maheṣudhī 03163020c atāḍayaṁ śareṇātha tad bhūtaṁ lomaharṣaṇam 03163021a yugapat tat kirātaś ca vikr̥ṣya balavad dhanuḥ 03163021c abhyājaghne dr̥ḍhataraṁ kampayann iva me manaḥ 03163022a sa tu mām abravīd rājan mama pūrvaparigrahaḥ 03163022c mr̥gayādharmam utsr̥jya kimarthaṁ tāḍitas tvayā 03163023a eṣa te niśitair bāṇair darpaṁ hanmi sthiro bhava 03163023c sa varṣmavān mahākāyas tato mām abhyadhāvata 03163024a tato girim ivātyartham āvr̥ṇon māṁ mahāśaraiḥ 03163024c taṁ cāhaṁ śaravarṣeṇa mahatā samavākiram 03163025a tataḥ śarair dīptamukhaiḥ patritair anumantritaiḥ 03163025c pratyavidhyam ahaṁ taṁ tu vajrair iva śiloccayam 03163026a tasya tac chatadhā rūpam abhavac ca sahasradhā 03163026c tāni cāsya śarīrāṇi śarair aham atāḍayam 03163027a punas tāni śarīrāṇi ekībhūtāni bhārata 03163027c adr̥śyanta mahārāja tāny ahaṁ vyadhamaṁ punaḥ 03163028a aṇur br̥hacchirā bhūtvā br̥hac cāṇuśirāḥ punaḥ 03163028c ekībhūtas tadā rājan so ’bhyavartata māṁ yudhi 03163029a yadābhibhavituṁ bāṇair naiva śaknomi taṁ raṇe 03163029c tato ’ham astram ātiṣṭhaṁ vāyavyaṁ bharatarṣabha 03163030a na cainam aśakaṁ hantuṁ tad adbhutam ivābhavat 03163030c tasmin pratihate cāstre vismayo me mahān abhūt 03163031a bhūyaś caiva mahārāja saviśeṣam ahaṁ tataḥ 03163031c astrapūgena mahatā raṇe bhūtam avākiram 03163032a sthūṇākarṇam ayojālaṁ śaravarṣaṁ śarolbaṇam 03163032c śailāstram aśmavarṣaṁ ca samāsthāyāham abhyayām 03163032e jagrāsa prahasaṁs tāni sarvāṇy astrāṇi me ’nagha 03163033a teṣu sarveṣu śānteṣu brahmāstram aham ādiśam 03163033c tataḥ prajvalitair bāṇaiḥ sarvataḥ sopacīyata 03163033e upacīyamānaś ca mayā mahāstreṇa vyavardhata 03163034a tataḥ saṁtāpito loko matprasūtena tejasā 03163034c kṣaṇena hi diśaḥ khaṁ ca sarvato ’bhividīpitam 03163035a tad apy astraṁ mahātejāḥ kṣaṇenaiva vyaśātayat 03163035c brahmāstre tu hate rājan bhayaṁ māṁ mahad āviśat 03163036a tato ’haṁ dhanur ādāya tathākṣayyau maheṣudhī 03163036c sahasābhyahanaṁ bhūtaṁ tāny apy astrāṇy abhakṣayat 03163037a hateṣv astreṣu sarveṣu bhakṣiteṣv āyudheṣu ca 03163037c mama tasya ca bhūtasya bāhuyuddham avartata 03163038a vyāyāmaṁ muṣṭibhiḥ kr̥tvā talair api samāhatau 03163038c apātayac ca tad bhūtaṁ niśceṣṭo hy agamaṁ mahīm 03163039a tataḥ prahasya tad bhūtaṁ tatraivāntaradhīyata 03163039c saha strībhir mahārāja paśyato me ’dbhutopamam 03163040a evaṁ kr̥tvā sa bhagavāṁs tato ’nyad rūpam ātmanaḥ 03163040c divyam eva mahārāja vasāno ’dbhutam ambaram 03163041a hitvā kirātarūpaṁ ca bhagavāṁs tridaśeśvaraḥ 03163041c svarūpaṁ divyam āsthāya tasthau tatra maheśvaraḥ 03163042a adr̥śyata tataḥ sākṣād bhagavān govr̥ṣadhvajaḥ 03163042c umāsahāyo haridr̥g bahurūpaḥ pinākadhr̥k 03163043a sa mām abhyetya samare tathaivābhimukhaṁ sthitam 03163043c śūlapāṇir athovāca tuṣṭo ’smīti paraṁtapa 03163044a tatas tad dhanur ādāya tūṇau cākṣayyasāyakau 03163044c prādān mamaiva bhagavān varayasveti cābravīt 03163045a tuṣṭo ’smi tava kaunteya brūhi kiṁ karavāṇi te 03163045c yat te manogataṁ vīra tad brūhi vitarāmy aham 03163045e amaratvam apāhāya brūhi yat te manogatam 03163046a tataḥ prāñjalir evāham astreṣu gatamānasaḥ 03163046c praṇamya śirasā śarvaṁ tato vacanam ādade 03163047a bhagavān me prasannaś ced īpsito ’yaṁ varo mama 03163047c astrāṇīcchāmy ahaṁ jñātuṁ yāni deveṣu kāni cit 03163047e dadānīty eva bhagavān abravīt tryambakaś ca mām 03163048a raudram astraṁ madīyaṁ tvām upasthāsyati pāṇḍava 03163048c pradadau ca mama prītaḥ so ’straṁ pāśupataṁ prabhuḥ 03163049a uvāca ca mahādevo dattvā me ’straṁ sanātanam 03163049c na prayojyaṁ bhaved etan mānuṣeṣu kathaṁ cana 03163050a pīḍyamānena balavat prayojyaṁ te dhanaṁjaya 03163050c astrāṇāṁ pratighāte ca sarvathaiva prayojayeḥ 03163051a tad apratihataṁ divyaṁ sarvāstrapratiṣedhanam 03163051c mūrtiman me sthitaṁ pārśve prasanne govr̥ṣadhvaje 03163052a utsādanam amitrāṇāṁ parasenānikartanam 03163052c durāsadaṁ duṣprahasaṁ suradānavarākṣasaiḥ 03163053a anujñātas tv ahaṁ tena tatraiva samupāviśam 03163053c prekṣataś caiva me devas tatraivāntaradhīyata 03164001 arjuna uvāca 03164001a tatas tām avasaṁ prīto rajanīṁ tatra bhārata 03164001c prasādād devadevasya tryambakasya mahātmanaḥ 03164002a vyuṣito rajanīṁ cāhaṁ kr̥tvā pūrvāhṇikakriyām 03164002c apaśyaṁ taṁ dvijaśreṣṭhaṁ dr̥ṣṭavān asmi yaṁ purā 03164003a tasmai cāhaṁ yathāvr̥ttaṁ sarvam eva nyavedayam 03164003c bhagavantaṁ mahādevaṁ sameto ’smīti bhārata 03164004a sa mām uvāca rājendra prīyamāṇo dvijottamaḥ 03164004c dr̥ṣṭas tvayā mahādevo yathā nānyena kena cit 03164005a sametya lokapālais tu sarvair vaivasvatādibhiḥ 03164005c draṣṭāsy anagha devendraṁ sa ca te ’strāṇi dāsyati 03164006a evam uktvā sa māṁ rājann āśliṣya ca punaḥ punaḥ 03164006c agacchat sa yathākāmaṁ brāhmaṇaḥ sūryasaṁnibhaḥ 03164007a athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ 03164007c punar navam imaṁ lokaṁ kurvann iva sapatnahan 03164008a divyāni caiva mālyāni sugandhīni navāni ca 03164008c śaiśirasya gireḥ pāde prādurāsan samīpataḥ 03164009a vāditrāṇi ca divyāni sughoṣāṇi samantataḥ 03164009c stutayaś cendrasaṁyuktā aśrūyanta manoharāḥ 03164010a gaṇāś cāpsarasāṁ tatra gandharvāṇāṁ tathaiva ca 03164010c purastād devadevasya jagur gītāni sarvaśaḥ 03164011a marutāṁ ca gaṇās tatra devayānair upāgaman 03164011c mahendrānucarā ye ca devasadmanivāsinaḥ 03164012a tato marutvān haribhir yuktair vāhaiḥ svalaṁkr̥taiḥ 03164012c śacīsahāyas tatrāyāt saha sarvais tadāmaraiḥ 03164013a etasminn eva kāle tu kubero naravāhanaḥ 03164013c darśayām āsa māṁ rājam̐l lakṣmyā paramayā yutaḥ 03164014a dakṣiṇasyāṁ diśi yamaṁ pratyapaśyaṁ vyavasthitam 03164014c varuṇaṁ devarājaṁ ca yathāsthānam avasthitam 03164015a te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ 03164015c savyasācin samīkṣasva lokapālān avasthitān 03164016a surakāryārthasiddhyarthaṁ dr̥ṣṭavān asi śaṁkaram 03164016c asmatto ’pi gr̥hāṇa tvam astrāṇīti samantataḥ 03164017a tato ’haṁ prayato bhūtvā praṇipatya surarṣabhān 03164017c pratyagr̥hṇaṁ tadāstrāṇi mahānti vidhivat prabho 03164018a gr̥hītāstras tato devair anujñāto ’smi bhārata 03164018c atha devā yayuḥ sarve yathāgatam ariṁdama 03164019a maghavān api deveśo ratham āruhya suprabham 03164019c uvāca bhagavān vākyaṁ smayann iva surārihā 03164020a puraivāgamanād asmād vedāhaṁ tvāṁ dhanaṁjaya 03164020c ataḥ paraṁ tv ahaṁ vai tvāṁ darśaye bharatarṣabha 03164021a tvayā hi tīrtheṣu purā samāplāvaḥ kr̥to ’sakr̥t 03164021c tapaś cedaṁ purā taptaṁ svargaṁ gantāsi pāṇḍava 03164022a bhūyaś caiva tu taptavyaṁ tapaḥ paramadāruṇam 03164022c uvāca bhagavān sarvaṁ tapasaś copapādanam 03164023a mātalir manniyogāt tvāṁ tridivaṁ prāpayiṣyati 03164023c viditas tvaṁ hi devānām r̥ṣīṇāṁ ca mahātmanām 03164024a tato ’ham abruvaṁ śakraṁ prasīda bhagavan mama 03164024c ācāryaṁ varaye tvāham astrārthaṁ tridaśeśvara 03164025 indra uvāca 03164025a krūraṁ karmāstravit tāta kariṣyasi paraṁtapa 03164025c yadartham astrāṇīpsus tvaṁ taṁ kāmaṁ pāṇḍavāpnuhi 03164026 arjuna uvāca 03164026a tato ’ham abruvaṁ nāhaṁ divyāny astrāṇi śatruhan 03164026c mānuṣeṣu prayokṣyāmi vināstrapratighātanam 03164027a tāni divyāni me ’strāṇi prayaccha vibudhādhipa 03164027c lokāṁś cāstrajitān paścāl labheyaṁ surapuṁgava 03164028 indra uvāca 03164028a parīkṣārthaṁ mayaitat te vākyam uktaṁ dhanaṁjaya 03164028c mamātmajasya vacanaṁ sūpapannam idaṁ tava 03164029a śikṣa me bhavanaṁ gatvā sarvāṇy astrāṇi bhārata 03164029c vāyor agner vasubhyo ’tha varuṇāt samarudgaṇāt 03164030a sādhyaṁ paitāmahaṁ caiva gandharvoragarakṣasām 03164030c vaiṣṇavāni ca sarvāṇi nairr̥tāni tathaiva ca 03164030e madgatāni ca yānīha sarvāstrāṇi kurūdvaha 03164031 arjuna uvāca 03164031a evam uktvā tu māṁ śakras tatraivāntaradhīyata 03164031c athāpaśyaṁ hariyujaṁ ratham aindram upasthitam 03164031e divyaṁ māyāmayaṁ puṇyaṁ yattaṁ mātalinā nr̥pa 03164032a lokapāleṣu yāteṣu mām uvācātha mātaliḥ 03164032c draṣṭum icchati śakras tvāṁ devarājo mahādyute 03164033a saṁsiddhas tvaṁ mahābāho kuru kāryam anuttamam 03164033c paśya puṇyakr̥tāṁ lokān saśarīro divaṁ vraja 03164034a ity ukto ’haṁ mātalinā girim āmantrya śaiśiram 03164034c pradakṣiṇam upāvr̥tya samārohaṁ rathottamam 03164035a codayām āsa sa hayān manomārutaraṁhasaḥ 03164035c mātalir hayaśāstrajño yathāvad bhūridakṣiṇaḥ 03164036a avaikṣata ca me vaktraṁ sthitasyātha sa sārathiḥ 03164036c tathā bhrānte rathe rājan vismitaś cedam abravīt 03164037a atyadbhutam idaṁ me ’dya vicitraṁ pratibhāti mām 03164037c yad āsthito rathaṁ divyaṁ padā na calito bhavān 03164038a devarājo ’pi hi mayā nityam atropalakṣitaḥ 03164038c vicalan prathamotpāte hayānāṁ bharatarṣabha 03164039a tvaṁ punaḥ sthita evātra rathe bhrānte kurūdvaha 03164039c atiśakram idaṁ sattvaṁ taveti pratibhāti me 03164040a ity uktvākāśam āviśya mātalir vibudhālayān 03164040c darśayām āsa me rājan vimānāni ca bhārata 03164041a nandanādīni devānāṁ vanāni bahulāny uta 03164041c darśayām āsa me prītyā mātaliḥ śakrasārathiḥ 03164042a tataḥ śakrasya bhavanam apaśyam amarāvatīm 03164042c divyaiḥ kāmaphalair vr̥kṣai ratnaiś ca samalaṁkr̥tām 03164043a na tāṁ bhāsayate sūryo na śītoṣṇe na ca klamaḥ 03164043c rajaḥ paṅko na ca tamas tatrāsti na jarā nr̥pa 03164044a na tatra śoko dainyaṁ vā vaivarṇyaṁ copalakṣyate 03164044c divaukasāṁ mahārāja na ca glānir ariṁdama 03164045a na krodhalobhau tatrāstām aśubhaṁ ca viśāṁ pate 03164045c nityatuṣṭāś ca hr̥ṣṭāś ca prāṇinaḥ suraveśmani 03164046a nityapuṣpaphalās tatra pādapā haritacchadāḥ 03164046c puṣkariṇyaś ca vividhāḥ padmasaugandhikāyutāḥ 03164047a śītas tatra vavau vāyuḥ sugandho jīvanaḥ śuciḥ 03164047c sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā 03164048a mr̥gadvijāś ca bahavo rucirā madhurasvarāḥ 03164048c vimānayāyinaś cātra dr̥śyante bahavo ’marāḥ 03164049a tato ’paśyaṁ vasūn rudrān sādhyāṁś ca samarudgaṇān 03164049c ādityān aśvinau caiva tān sarvān pratyapūjayam 03164050a te māṁ vīryeṇa yaśasā tejasā ca balena ca 03164050c astraiś cāpy anvajānanta saṁgrāmavijayena ca 03164051a praviśya tāṁ purīṁ ramyāṁ devagandharvasevitām 03164051c devarājaṁ sahasrākṣam upātiṣṭhaṁ kr̥tāñjaliḥ 03164052a dadāv ardhāsanaṁ prītaḥ śakro me dadatāṁ varaḥ 03164052c bahumānāc ca gātrāṇi pasparśa mama vāsavaḥ 03164053a tatrāhaṁ devagandharvaiḥ sahito bhūridakṣiṇa 03164053c astrārtham avasaṁ svarge kurvāṇo ’strāṇi bhārata 03164054a viśvāvasoś ca me putraś citraseno ’bhavat sakhā 03164054c sa ca gāndharvam akhilaṁ grāhayām āsa māṁ nr̥pa 03164055a tato ’ham avasaṁ rājan gr̥hītāstraḥ supūjitaḥ 03164055c sukhaṁ śakrasya bhavane sarvakāmasamanvitaḥ 03164056a śr̥ṇvan vai gītaśabdaṁ ca tūryaśabdaṁ ca puṣkalam 03164056c paśyaṁś cāpsarasaḥ śreṣṭhā nr̥tyamānāḥ paraṁtapa 03164057a tat sarvam anavajñāya tathyaṁ vijjñāya bhārata 03164057c atyarthaṁ pratigr̥hyāham astreṣv eva vyavasthitaḥ 03164058a tato ’tuṣyat sahasrākṣas tena kāmena me vibhuḥ 03164058c evaṁ me vasato rājann eṣa kālo ’tyagād divi 03165001 arjuna uvāca 03165001a kr̥tāstram abhiviśvastam atha māṁ harivāhanaḥ 03165001c saṁspr̥śya mūrdhni pāṇibhyām idaṁ vacanam abravīt 03165002a na tvam adya yudhā jetuṁ śakyaḥ suragaṇair api 03165002c kiṁ punar mānuṣe loke mānuṣair akr̥tātmabhiḥ 03165002e aprameyo ’pradhr̥ṣyaś ca yuddheṣv apratimas tathā 03165003a athābravīt punar devaḥ saṁprahr̥ṣṭatanūruhaḥ 03165003c astrayuddhe samo vīra na te kaś cid bhaviṣyati 03165004a apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ 03165004c brahmaṇyaś cāstravic cāsi śūraś cāsi kurūdvaha 03165005a astrāṇi samavāptāni tvayā daśa ca pañca ca 03165005c pañcabhir vidhibhiḥ pārtha na tvayā vidyate samaḥ 03165006a prayogam upasaṁhāram āvr̥ttiṁ ca dhanaṁjaya 03165006c prāyaścittaṁ ca vettha tvaṁ pratighātaṁ ca sarvaśaḥ 03165007a tava gurvarthakālo ’yam upapannaḥ paraṁtapa 03165007c pratijānīṣva taṁ kartum ato vetsyāmy ahaṁ param 03165008a tato ’ham abruvaṁ rājan devarājam idaṁ vacaḥ 03165008c viṣahyaṁ cen mayā kartuṁ kr̥tam eva nibodha tat 03165009a tato mām abravīd rājan prahasya balavr̥trahā 03165009c nāviṣahyaṁ tavādyāsti triṣu lokeṣu kiṁ cana 03165010a nivātakavacā nāma dānavā mama śatravaḥ 03165010c samudrakukṣim āśritya durge prativasanty uta 03165011a tisraḥ koṭyaḥ samākhyātās tulyarūpabalaprabhāḥ 03165011c tāṁs tatra jahi kaunteya gurvarthas te bhaviṣyati 03165012a tato mātalisaṁyuktaṁ mayūrasamaromabhiḥ 03165012c hayair upetaṁ prādān me rathaṁ divyaṁ mahāprabham 03165013a babandha caiva me mūrdhni kirīṭam idam uttamam 03165013c svarūpasadr̥śaṁ caiva prādād aṅgavibhūṣaṇam 03165014a abhedyaṁ kavacaṁ cedaṁ sparśarūpavad uttamam 03165014c ajarāṁ jyām imāṁ cāpi gāṇḍīve samayojayat 03165015a tataḥ prāyām ahaṁ tena syandanena virājatā 03165015c yenājayad devapatir baliṁ vairocaniṁ purā 03165016a tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ 03165016c manvānā devarājaṁ māṁ samājagmur viśāṁ pate 03165016e dr̥ṣṭvā ca mām apr̥cchanta kiṁ kariṣyasi phalguna 03165017a tān abruvaṁ yathābhūtam idaṁ kartāsmi saṁyuge 03165017c nivātakavacānāṁ tu prasthitaṁ māṁ vadhaiṣiṇam 03165017e nibodhata mahābhāgāḥ śivaṁ cāśāsta me ’naghāḥ 03165018a tuṣṭuvur māṁ prasannās te yathā devaṁ puraṁdaram 03165018c rathenānena maghavā jitavāñ śambaraṁ yudhi 03165018e namuciṁ balavr̥trau ca prahlādanarakāv api 03165019a bahūni ca sahasrāṇi prayutāny arbudāni ca 03165019c rathenānena daityānāṁ jitavān maghavān yudhi 03165020a tvam apy etena kaunteya nivātakavacān raṇe 03165020c vijetā yudhi vikramya pureva maghavān vaśī 03165021a ayaṁ ca śaṅkhapravaro yena jetāsi dānavān 03165021c anena vijitā lokāḥ śakreṇāpi mahātmanā 03165022a pradīyamānaṁ devais tu devadattaṁ jalodbhavam 03165022c pratyagr̥hṇaṁ jayāyainaṁ stūyamānas tadāmaraiḥ 03165023a sa śaṅkhī kavacī bāṇī pragr̥hītaśarāsanaḥ 03165023c dānavālayam atyugraṁ prayāto ’smi yuyutsayā 03166001 arjuna uvāca 03166001a tato ’haṁ stūyamānas tu tatra tatra maharṣibhiḥ 03166001c apaśyam udadhiṁ bhīmam apāṁpatim athāvyayam 03166002a phenavatyaḥ prakīrṇāś ca saṁhatāś ca samucchritāḥ 03166002c ūrmayaś cātra dr̥śyante calanta iva parvatāḥ 03166002e nāvaḥ sahasraśas tatra ratnapūrṇāḥ samantataḥ 03166003a timiṁgilāḥ kacchapāś ca tathā timitimiṁgilāḥ 03166003c makarāś cātra dr̥śyante jale magnā ivādrayaḥ 03166004a śaṅkhānāṁ ca sahasrāṇi magnāny apsu samantataḥ 03166004c dr̥śyante sma yathā rātrau tārās tanv abhrasaṁvr̥tāḥ 03166005a tathā sahasraśas tatra ratnasaṁghāḥ plavanty uta 03166005c vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat 03166006a tam atītya mahāvegaṁ sarvāmbhonidhim uttamam 03166006c apaśyaṁ dānavākīrṇaṁ tad daityapuram antikāt 03166007a tatraiva mātalis tūrṇaṁ nipatya pr̥thivītale 03166007c nādayan rathaghoṣeṇa tat puraṁ samupādravat 03166008a rathaghoṣaṁ tu taṁ śrutvā stanayitnor ivāmbare 03166008c manvānā devarājaṁ māṁ saṁvignā dānavābhavan 03166009a sarve saṁbhrāntamanasaḥ śaracāpadharāḥ sthitāḥ 03166009c tathā śūlāsiparaśugadāmusalapāṇayaḥ 03166010a tato dvārāṇi pidadhur dānavās trastacetasaḥ 03166010c saṁvidhāya pure rakṣāṁ na sma kaś cana dr̥śyate 03166011a tataḥ śaṅkham upādāya devadattaṁ mahāsvanam 03166011c puram āsuram āśliṣya prādhamaṁ taṁ śanair aham 03166012a sa tu śabdo divaṁ stabdhvā pratiśabdam ajījanat 03166012c vitresuś ca nililyuś ca bhūtāni sumahānty api 03166013a tato nivātakavacāḥ sarva eva samantataḥ 03166013c daṁśitā vividhais trāṇair vividhāyudhapāṇayaḥ 03166014a āyasaiś ca mahāśūlair gadābhir musalair api 03166014c paṭṭiśaiḥ karavālaiś ca rathacakraiś ca bhārata 03166015a śataghnībhir bhuśuṇḍībhiḥ khaḍgaiś citraiḥ svalaṁkr̥taiḥ 03166015c pragr̥hītair diteḥ putrāḥ prādurāsan sahasraśaḥ 03166016a tato vicārya bahudhā rathamārgeṣu tān hayān 03166016c prācodayat same deśe mātalir bharatarṣabha 03166017a tena teṣāṁ praṇunnānām āśutvāc chīghragāminām 03166017c nānvapaśyaṁ tadā kiṁ cit tan me ’dbhutam ivābhavat 03166018a tatas te dānavās tatra yodhavrātāny anekaśaḥ 03166018c vikr̥tasvararūpāṇi bhr̥śaṁ sarvāṇy acodayan 03166019a tena śabdena mahatā samudre parvatopamāḥ 03166019c āplavanta gataiḥ sattvair matsyāḥ śatasahasraśaḥ 03166020a tato vegena mahatā dānavā mām upādravan 03166020c vimuñcantaḥ śitān bāṇāñ śataśo ’tha sahasraśaḥ 03166021a sa saṁprahāras tumulas teṣāṁ mama ca bhārata 03166021c avartata mahāghoro nivātakavacāntakaḥ 03166022a tato devarṣayaś caiva dānavarṣigaṇāś ca ye 03166022c brahmarṣayaś ca siddhāś ca samājagmur mahāmr̥dhe 03166023a te vai mām anurūpābhir madhurābhir jayaiṣiṇaḥ 03166023c astuvan munayo vāgbhir yathendraṁ tārakāmaye 03167001 arjuna uvāca 03167001a tato nivātakavacāḥ sarve vegena bhārata 03167001c abhyadravan māṁ sahitāḥ pragr̥hītāyudhā raṇe 03167002a ācchidya rathapanthānam utkrośanto mahārathāḥ 03167002c āvr̥tya sarvatas te māṁ śaravarṣair avākiran 03167003a tato ’pare mahāvīryāḥ śūlapaṭṭiśapāṇayaḥ 03167003c śūlāni ca bhuśuṇḍīś ca mumucur dānavā mayi 03167004a tac chūlavarṣaṁ sumahad gadāśaktisamākulam 03167004c aniśaṁ sr̥jyamānaṁ tair apatan madrathopari 03167005a anye mām abhyadhāvanta nivātakavacā yudhi 03167005c śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ 03167006a tān ahaṁ vividhair bāṇair vegavadbhir ajihmagaiḥ 03167006c gāṇḍīvamuktair abhyaghnam ekaikaṁ daśabhir mr̥dhe 03167006e te kr̥tā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ 03167007a tato mātalinā tūrṇaṁ hayās te saṁpracoditāḥ 03167007c rathamārgād bahūṁs tatra vicerur vātaraṁhasaḥ 03167007e susaṁyatā mātalinā prāmathnanta diteḥ sutān 03167008a śataṁ śatās te harayas tasmin yuktā mahārathe 03167008c tadā mātalinā yattā vyacarann alpakā iva 03167009a teṣāṁ caraṇapātena rathanemisvanena ca 03167009c mama bāṇanipātaiś ca hatās te śataśo ’surāḥ 03167010a gatāsavas tathā cānye pragr̥hītaśarāsanāḥ 03167010c hatasārathayas tatra vyakr̥ṣyanta turaṁgamaiḥ 03167011a te diśo vidiśaḥ sarvāḥ pratirudhya prahāriṇaḥ 03167011c nighnanti vividhaiḥ śastrais tato me vyathitaṁ manaḥ 03167012a tato ’haṁ mātaler vīryam apaśyaṁ paramādbhutam 03167012c aśvāṁs tathā vegavato yad ayatnād adhārayat 03167013a tato ’haṁ laghubhiś citrair astrais tān asurān raṇe 03167013c sāyudhān acchinaṁ rājañ śataśo ’tha sahasraśaḥ 03167014a evaṁ me caratas tatra sarvayatnena śatruhan 03167014c prītimān abhavad vīro mātaliḥ śakrasārathiḥ 03167015a vadhyamānās tatas te tu hayais tena rathena ca 03167015c agaman prakṣayaṁ ke cin nyavartanta tathāpare 03167016a spardhamānā ivāsmābhir nivātakavacā raṇe 03167016c śaravarṣair mahadbhir māṁ samantāt pratyavārayan 03167017a tato ’haṁ laghubhiś citrair brahmāstraparimantritaiḥ 03167017c vyadhamaṁ sāyakair āśu śataśo ’tha sahasraśaḥ 03167018a tataḥ saṁpīḍyamānās te krodhāviṣṭā mahāsurāḥ 03167018c apīḍayan māṁ sahitāḥ śaraśūlāsivr̥ṣṭibhiḥ 03167019a tato ’ham astram ātiṣṭhaṁ paramaṁ tigmatejasam 03167019c dayitaṁ devarājasya mādhavaṁ nāma bhārata 03167020a tataḥ khaḍgāṁs triśūlāṁś ca tomarāṁś ca sahasraśaḥ 03167020c astravīryeṇa śatadhā tair muktān aham acchinam 03167021a chittvā praharaṇāny eṣāṁ tatas tān api sarvaśaḥ 03167021c pratyavidhyam ahaṁ roṣād daśabhir daśabhiḥ śaraiḥ 03167022a gāṇḍīvād dhi tadā saṁkhye yathā bhramarapaṅktayaḥ 03167022c niṣpatanti tathā bāṇās tan mātalir apūjayat 03167023a teṣām api tu bāṇās te bahutvāc chalabhā iva 03167023c avākiran māṁ balavat tān ahaṁ vyadhamaṁ śaraiḥ 03167024a vadhyamānās tatas te tu nivātakavacāḥ punaḥ 03167024c śaravarṣair mahadbhir māṁ samantāt paryavārayan 03167025a śaravegān nihatyāham astraiḥ śaravighātibhiḥ 03167025c jvaladbhiḥ paramaiḥ śīghrais tān avidhyaṁ sahasraśaḥ 03167026a teṣāṁ chinnāni gātrāṇi visr̥janti sma śoṇitam 03167026c prāvr̥ṣīvātivr̥ṣṭāni śr̥ṅgāṇīva dharābhr̥tām 03167027a indrāśanisamasparśair vegavadbhir ajihmagaiḥ 03167027c madbāṇair vadhyamānās te samudvignāḥ sma dānavāḥ 03167028a śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ 03167028c tato nivātakavacā mām ayudhyanta māyayā 03168001 arjuna uvāca 03168001a tato ’śmavarṣaṁ sumahat prādurāsīt samantataḥ 03168001c nagamātrair mahāghorais tan māṁ dr̥ḍham apīḍayat 03168002a tad ahaṁ vajrasaṁkāśaiḥ śarair indrāstracoditaiḥ 03168002c acūrṇayaṁ vegavadbhiḥ śatadhaikaikam āhave 03168003a cūrṇyamāne ’śmavarṣe tu pāvakaḥ samajāyata 03168003c tatrāśmacūrṇam apatat pāvakaprakarā iva 03168004a tato ’śmavarṣe nihate jalavarṣaṁ mahattaram 03168004c dhārābhir akṣamātrābhiḥ prādurāsīn mamāntike 03168005a nabhasaḥ pracyutā dhārās tigmavīryāḥ sahasraśaḥ 03168005c āvr̥ṇvan sarvato vyoma diśaś copadiśas tathā 03168006a dhārāṇāṁ ca nipātena vāyor visphūrjitena ca 03168006c garjitena ca daityānāṁ na prājñāyata kiṁ cana 03168007a dhārā divi ca saṁbaddhā vasudhāyāṁ ca sarvaśaḥ 03168007c vyāmohayanta māṁ tatra nipatantyo ’niśaṁ bhuvi 03168008a tatropadiṣṭam indreṇa divyam astraṁ viśoṣaṇam 03168008c dīptaṁ prāhiṇavaṁ ghoram aśuṣyat tena taj jalam 03168009a hate ’śmavarṣe tu mayā jalavarṣe ca śoṣite 03168009c mumucur dānavā māyām agniṁ vāyuṁ ca mānada 03168010a tato ’ham agniṁ vyadhamaṁ salilāstreṇa sarvaśaḥ 03168010c śailena ca mahāstreṇa vāyor vegam adhārayam 03168011a tasyāṁ pratihatāyāṁ tu dānavā yuddhadurmadāḥ 03168011c prākurvan vividhā māyā yaugapadyena bhārata 03168012a tato varṣaṁ prādurabhūt sumahal lomaharṣaṇam 03168012c astrāṇāṁ ghorarūpāṇām agner vāyos tathāśmanām 03168013a sā tu māyāmayī vr̥ṣṭiḥ pīḍayām āsa māṁ yudhi 03168013c atha ghoraṁ tamas tīvraṁ prādurāsīt samantataḥ 03168014a tamasā saṁvr̥te loke ghoreṇa paruṣeṇa ca 03168014c turagā vimukhāś cāsan prāskhalac cāpi mātaliḥ 03168015a hastād dhiraṇmayaś cāsya pratodaḥ prāpatad bhuvi 03168015c asakr̥c cāha māṁ bhītaḥ kvāsīti bharatarṣabha 03168016a māṁ ca bhīr āviśat tīvrā tasmin vigatacetasi 03168016c sa ca māṁ vigatajñānaḥ saṁtrasta idam abravīt 03168017a surāṇām asurāṇāṁ ca saṁgrāmaḥ sumahān abhūt 03168017c amr̥tārthe purā pārtha sa ca dr̥ṣṭo mayānagha 03168018a śambarasya vadhe cāpi saṁgrāmaḥ sumahān abhūt 03168018c sārathyaṁ devarājasya tatrāpi kr̥tavān aham 03168019a tathaiva vr̥trasya vadhe saṁgr̥hītā hayā mayā 03168019c vairocaner mayā yuddhaṁ dr̥ṣṭaṁ cāpi sudāruṇam 03168020a ete mayā mahāghorāḥ saṁgrāmāḥ paryupāsitāḥ 03168020c na cāpi vigatajñāno bhūtapūrvo ’smi pāṇḍava 03168021a pitāmahena saṁhāraḥ prajānāṁ vihito dhruvam 03168021c na hi yuddham idaṁ yuktam anyatra jagataḥ kṣayāt 03168022a tasya tad vacanaṁ śrutvā saṁstabhyātmānam ātmanā 03168022c mohayiṣyan dānavānām ahaṁ māyāmayaṁ balam 03168023a abruvaṁ mātaliṁ bhītaṁ paśya me bhujayor balam 03168023c astrāṇāṁ ca prabhāvaṁ me dhanuṣo gāṇḍivasya ca 03168024a adyāstramāyayaiteṣāṁ māyām etāṁ sudāruṇām 03168024c vinihanmi tamaś cograṁ mā bhaiḥ sūta sthiro bhava 03168025a evam uktvāham asr̥jam astramāyāṁ narādhipa 03168025c mohanīṁ sarvaśatrūṇāṁ hitāya tridivaukasām 03168026a pīḍyamānāsu māyāsu tāsu tāsv asureśvarāḥ 03168026c punar bahuvidhā māyāḥ prākurvann amitaujasaḥ 03168027a punaḥ prakāśam abhavat tamasā grasyate punaḥ 03168027c vrajaty adarśanaṁ lokaḥ punar apsu nimajjati 03168028a susaṁgr̥hītair haribhiḥ prakāśe sati mātaliḥ 03168028c vyacarat syandanāgryeṇa saṁgrāme lomaharṣaṇe 03168029a tataḥ paryapatann ugrā nivātakavacā mayi 03168029c tān ahaṁ vivaraṁ dr̥ṣṭvā prāhiṇvaṁ yamasādanam 03168030a vartamāne tathā yuddhe nivātakavacāntake 03168030c nāpaśyaṁ sahasā sarvān dānavān māyayāvr̥tān 03169001 arjuna uvāca 03169001a adr̥śyamānās te daityā yodhayanti sma māyayā 03169001c adr̥śyān astravīryeṇa tān apy aham ayodhayam 03169002a gāṇḍīvamuktā viśikhāḥ samyag astrapracoditāḥ 03169002c acchindann uttamāṅgāni yatra yatra sma te ’bhavan 03169003a tato nivātakavacā vadhyamānā mayā yudhi 03169003c saṁhr̥tya māyāṁ sahasā prāviśan puram ātmanaḥ 03169004a vyapayāteṣu daityeṣu prādurbhūte ca darśane 03169004c apaśyaṁ dānavāṁs tatra hatāñ śatasahasraśaḥ 03169005a viniṣpiṣṭāni tatraiṣāṁ śastrāṇy ābharaṇāni ca 03169005c kūṭaśaḥ sma pradr̥śyante gātrāṇi kavacāni ca 03169006a hayānāṁ nāntaraṁ hy āsīt padād vicalituṁ padam 03169006c utpatya sahasā tasthur antarikṣagamās tataḥ 03169007a tato nivātakavacā vyoma saṁchādya kevalam 03169007c adr̥śyā hy abhyavartanta visr̥jantaḥ śiloccayān 03169008a antarbhūmigatāś cānye hayānāṁ caraṇāny atha 03169008c nyagr̥hṇan dānavā ghorā rathacakre ca bhārata 03169009a vinigr̥hya harīn aśvān rathaṁ ca mama yudhyataḥ 03169009c sarvato mām acinvanta sarathaṁ dharaṇīdharaiḥ 03169010a parvatair upacīyadbhiḥ patamānais tathāparaiḥ 03169010c sa deśo yatra vartāma guheva samapadyata 03169011a parvataiś chādyamāno ’haṁ nigr̥hītaiś ca vājibhiḥ 03169011c agacchaṁ paramām ārtiṁ mātalis tad alakṣayat 03169012a lakṣayitvā tu māṁ bhītam idaṁ vacanam abravīt 03169012c arjunārjuna mā bhais tvaṁ vajram astram udīraya 03169013a tato ’haṁ tasya tad vākyaṁ śrutvā vajram udīrayam 03169013c devarājasya dayitaṁ vajram astraṁ narādhipa 03169014a acalaṁ sthānam āsādya gāṇḍīvam anumantrya ca 03169014c amuñcaṁ vajrasaṁsparśān āyasān niśitāñ śarān 03169015a tato māyāś ca tāḥ sarvā nivātakavacāṁś ca tān 03169015c te vajracoditā bāṇā vajrabhūtāḥ samāviśan 03169016a te vajravegābhihatā dānavāḥ parvatopamāḥ 03169016c itaretaram āśliṣya nyapatan pr̥thivītale 03169017a antarbhūmau tu ye ’gr̥hṇan dānavā rathavājinaḥ 03169017c anupraviśya tān bāṇāḥ prāhiṇvan yamasādanam 03169018a hatair nivātakavacair nirastaiḥ parvatopamaiḥ 03169018c samācchādyata deśaḥ sa vikīrṇair iva parvataiḥ 03169019a na hayānāṁ kṣatiḥ kā cin na rathasya na mātaleḥ 03169019c mama cādr̥śyata tadā tad adbhutam ivābhavat 03169020a tato māṁ prahasan rājan mātaliḥ pratyabhāṣata 03169020c naitad arjuna deveṣu tvayi vīryaṁ yadīkṣyate 03169021a hateṣv asurasaṁgheṣu dārās teṣāṁ tu sarvaśaḥ 03169021c prākrośan nagare tasmin yathā śaradi lakṣmaṇāḥ 03169022a tato mātalinā sārdham ahaṁ tat puram abhyayām 03169022c trāsayan rathaghoṣeṇa nivātakavacastriyaḥ 03169023a tān dr̥ṣṭvā daśasāhasrān mayūrasadr̥śān hayān 03169023c rathaṁ ca ravisaṁkāśaṁ prādravan gaṇaśaḥ striyaḥ 03169024a tābhir ābharaṇaiḥ śabdas trāsitābhiḥ samīritaḥ 03169024c śilānām iva śaileṣu patantīnām abhūt tadā 03169025a vitrastā daityanāryas tāḥ svāni veśmāny athāviśan 03169025c bahuratnavicitrāṇi śātakumbhamayāni ca 03169026a tad adbhutākāram ahaṁ dr̥ṣṭvā nagaram uttamam 03169026c viśiṣṭaṁ devanagarād apr̥cchaṁ mātaliṁ tataḥ 03169027a idam evaṁvidhaṁ kasmād devatā nāviśanty uta 03169027c puraṁdarapurād dhīdaṁ viśiṣṭam iti lakṣaye 03169028 mātalir uvāca 03169028a āsīd idaṁ purā pārtha devarājasya naḥ puram 03169028c tato nivātakavacair itaḥ pracyāvitāḥ surāḥ 03169029a tapas taptvā mahat tīvraṁ prasādya ca pitāmaham 03169029c idaṁ vr̥taṁ nivāsāya devebhyaś cābhayaṁ yudhi 03169030a tataḥ śakreṇa bhagavān svayambhūr abhicoditaḥ 03169030c vidhattāṁ bhagavān atrety ātmano hitakāmyayā 03169031a tata ukto bhagavatā diṣṭam atreti vāsavaḥ 03169031c bhavitāntas tvam evaiṣāṁ dehenānyena vr̥trahan 03169032a tata eṣāṁ vadhārthāya śakro ’strāṇi dadau tava 03169032c na hi śakyāḥ surair hantuṁ ya ete nihatās tvayā 03169033a kālasya pariṇāmena tatas tvam iha bhārata 03169033c eṣām antakaraḥ prāptas tat tvayā ca kr̥taṁ tathā 03169034a dānavānāṁ vināśārthaṁ mahāstrāṇāṁ mahad balam 03169034c grāhitas tvaṁ mahendreṇa puruṣendra tad uttamam 03169035 arjuna uvāca 03169035a tataḥ praviśya nagaraṁ dānavāṁś ca nihatya tān 03169035c punar mātalinā sārdham agacchaṁ devasadma tat 03170001 arjuna uvāca 03170001a nivartamānena mayā mahad dr̥ṣṭaṁ tato ’param 03170001c puraṁ kāmacaraṁ divyaṁ pāvakārkasamaprabham 03170002a drumai ratnamayaiś caitrair bhāsvaraiś ca patatribhiḥ 03170002c paulomaiḥ kālakeyaiś ca nityahr̥ṣṭair adhiṣṭhitam 03170003a gopurāṭṭālakopetaṁ caturdvāraṁ durāsadam 03170003c sarvaratnamayaṁ divyam adbhutopamadarśanam 03170003e drumaiḥ puṣpaphalopetair divyaratnamayair vr̥tam 03170004a tathā patatribhir divyair upetaṁ sumanoharaiḥ 03170004c asurair nityamuditaiḥ śūlarṣṭimusalāyudhaiḥ 03170004e cāpamudgarahastaiś ca sragvibhiḥ sarvato vr̥tam 03170005a tad ahaṁ prekṣya daityānāṁ puram adbhutadarśanam 03170005c apr̥cchaṁ mātaliṁ rājan kim idaṁ dr̥śyateti vai 03170006 mātalir uvāca 03170006a pulomā nāma daiteyī kālakā ca mahāsurī 03170006c divyaṁ varṣasahasraṁ te ceratuḥ paramaṁ tapaḥ 03170006e tapaso ’nte tatas tābhyāṁ svayambhūr adadād varam 03170007a agr̥hṇītāṁ varaṁ te tu sutānām alpaduḥkhatām 03170007c avadhyatāṁ ca rājendra surarākṣasapannagaiḥ 03170008a ramaṇīyaṁ puraṁ cedaṁ khacaraṁ sukr̥taprabham 03170008c sarvaratnaiḥ samuditaṁ durdharṣam amarair api 03170008e sayakṣagandharvagaṇaiḥ pannagāsurarākṣasaiḥ 03170009a sarvakāmaguṇopetaṁ vītaśokam anāmayam 03170009c brahmaṇā bharataśreṣṭha kālakeyakr̥te kr̥tam 03170010a tad etat khacaraṁ divyaṁ caraty amaravarjitam 03170010c paulomādhyuṣitaṁ vīra kālakeyaiś ca dānavaiḥ 03170011a hiraṇyapuram ity etat khyāyate nagaraṁ mahat 03170011c rakṣitaṁ kālakeyaiś ca paulomaiś ca mahāsuraiḥ 03170012a ta ete muditā nityam avadhyāḥ sarvadaivataiḥ 03170012c nivasanty atra rājendra gatodvegā nirutsukāḥ 03170012e mānuṣo mr̥tyur eteṣāṁ nirdiṣṭo brahmaṇā purā 03170013 arjuna uvāca 03170013a surāsurair avadhyāṁs tān ahaṁ jñātvā tataḥ prabho 03170013c abruvaṁ mātaliṁ hr̥ṣṭo yāhy etat puram añjasā 03170014a tridaśeśadviṣo yāvat kṣayam astrair nayāmy aham 03170014c na kathaṁ cid dhi me pāpā na vadhyā ye suradviṣaḥ 03170015a uvāha māṁ tataḥ śīghraṁ hiraṇyapuram antikāt 03170015c rathena tena divyena hariyuktena mātaliḥ 03170016a te mām ālakṣya daiteyā vicitrābharaṇāmbarāḥ 03170016c samutpetur mahāvegā rathān āsthāya daṁśitāḥ 03170017a tato nālīkanārācair bhallaśaktyr̥ṣṭitomaraiḥ 03170017c abhyaghnan dānavendrā māṁ kruddhās tīvraparākramāḥ 03170018a tad ahaṁ cāstravarṣeṇa mahatā pratyavārayam 03170018c śastravarṣaṁ mahad rājan vidyābalam upāśritaḥ 03170019a vyāmohayaṁ ca tān sarvān rathamārgaiś caran raṇe 03170019c te ’nyonyam abhisaṁmūḍhāḥ pātayanti sma dānavāḥ 03170020a teṣām ahaṁ vimūḍhānām anyonyam abhidhāvatām 03170020c śirāṁsi viśikhair dīptair vyaharaṁ śatasaṁghaśaḥ 03170021a te vadhyamānā daiteyāḥ puram āsthāya tat punaḥ 03170021c kham utpetuḥ sanagarā māyām āsthāya dānavīm 03170022a tato ’haṁ śaravarṣeṇa mahatā pratyavārayam 03170022c mārgam āvr̥tya daityānāṁ gatiṁ caiṣām avārayam 03170023a tat puraṁ khacaraṁ divyaṁ kāmagaṁ divyavarcasam 03170023c daiteyair varadānena dhāryate sma yathāsukham 03170024a antarbhūmau nipatitaṁ punar ūrdhvaṁ pratiṣṭhate 03170024c punas tiryak prayāty āśu punar apsu nimajjati 03170025a amarāvatisaṁkāśaṁ puraṁ kāmagamaṁ tu tat 03170025c aham astrair bahuvidhaiḥ pratyagr̥hṇaṁ narādhipa 03170026a tato ’haṁ śarajālena divyāstramuditena ca 03170026c nyagr̥hṇaṁ saha daiteyais tat puraṁ bharatarṣabha 03170027a vikṣataṁ cāyasair bāṇair matprayuktair ajihmagaiḥ 03170027c mahīm abhyapatad rājan prabhagnaṁ puram āsuram 03170028a te vadhyamānā madbāṇair vajravegair ayasmayaiḥ 03170028c paryabhramanta vai rājann asurāḥ kālacoditāḥ 03170029a tato mātalir apy āśu purastān nipatann iva 03170029c mahīm avātarat kṣipraṁ rathenādityavarcasā 03170030a tato rathasahasrāṇi ṣaṣṭis teṣām amarṣiṇām 03170030c yuyutsūnāṁ mayā sārdhaṁ paryavartanta bhārata 03170031a tān ahaṁ niśitair bāṇair vyadhamaṁ gārdhravājitaiḥ 03170031c te yuddhe saṁnyavartanta samudrasya yathormayaḥ 03170032a neme śakyā mānuṣeṇa yuddheneti pracintya vai 03170032c tato ’ham ānupūrvyeṇa sarvāṇy astrāṇy ayojayam 03170033a tatas tāni sahasrāṇi rathānāṁ citrayodhinām 03170033c astrāṇi mama divyāni pratyaghnañ śanakair iva 03170034a rathamārgān vicitrāṁs te vicaranto mahārathāḥ 03170034c pratyadr̥śyanta saṁgrāme śataśo ’tha sahasraśaḥ 03170035a vicitramukuṭāpīḍā vicitrakavacadhvajāḥ 03170035c vicitrābharaṇāś caiva nandayantīva me manaḥ 03170036a ahaṁ tu śaravarṣais tān astrapramuditai raṇe 03170036c nāśaknuvaṁ pīḍayituṁ te tu māṁ paryapīḍayan 03170037a taiḥ pīḍyamāno bahubhiḥ kr̥tāstraiḥ kuśalair yudhi 03170037c vyathito ’smi mahāyuddhe bhayaṁ cāgān mahan mama 03170038a tato ’haṁ devadevāya rudrāya praṇato raṇe 03170038c svasti bhūtebhya ity uktvā mahāstraṁ samayojayam 03170038e yat tad raudram iti khyātaṁ sarvāmitravināśanam 03170039a tato ’paśyaṁ triśirasaṁ puruṣaṁ navalocanam 03170039c trimukhaṁ ṣaḍbhujaṁ dīptam arkajvalanamūrdhajam 03170039e lelihānair mahānāgaiḥ kr̥taśīrṣam amitrahan 03170040a vibhīs tatas tad astraṁ tu ghoraṁ raudraṁ sanātanam 03170040c dr̥ṣṭvā gāṇḍīvasaṁyogam ānīya bharatarṣabha 03170041a namaskr̥tvā trinetrāya śarvāyāmitatejase 03170041c muktavān dānavendrāṇāṁ parābhāvāya bhārata 03170042a muktamātre tatas tasmin rūpāṇy āsan sahasraśaḥ 03170042c mr̥gāṇām atha siṁhānāṁ vyāghrāṇāṁ ca viśāṁ pate 03170042e r̥kṣāṇāṁ mahiṣāṇāṁ ca pannagānāṁ tathā gavām 03170043a gajānāṁ sr̥marāṇāṁ ca śarabhāṇāṁ ca sarvaśaḥ 03170043c r̥ṣabhāṇāṁ varāhāṇāṁ mārjārāṇāṁ tathaiva ca 03170043e śālāvr̥kāṇāṁ pretānāṁ bhuruṇḍānāṁ ca sarvaśaḥ 03170044a gr̥dhrāṇāṁ garuḍānāṁ ca makarāṇāṁ tathaiva ca 03170044c piśācānāṁ sayakṣāṇāṁ tathaiva ca suradviṣām 03170045a guhyakānāṁ ca saṁgrāme nairr̥tānāṁ tathaiva ca 03170045c jhaṣāṇāṁ gajavaktrāṇām ulūkānāṁ tathaiva ca 03170046a mīnakūrmasamūhānāṁ nānāśastrāsipāṇinām 03170046c tathaiva yātu dhānānāṁ gadāmudgaradhāriṇām 03170047a etaiś cānyaiś ca bahubhir nānārūpadharais tathā 03170047c sarvam āsīj jagad vyāptaṁ tasminn astre visarjite 03170048a triśirobhiś caturdaṁṣṭraiś caturāsyaiś caturbhujaiḥ 03170048c anekarūpasaṁyuktair māṁsamedovasāśibhiḥ 03170048e abhīkṣṇaṁ vadhyamānās te dānavā ye samāgatāḥ 03170049a arkajvalanatejobhir vajrāśanisamaprabhaiḥ 03170049c adrisāramayaiś cānyair bāṇair arividāraṇaiḥ 03170049e nyahanaṁ dānavān sarvān muhūrtenaiva bhārata 03170050a gāṇḍīvāstrapraṇunnāṁs tān gatāsūn nabhasaś cyutān 03170050c dr̥ṣṭvāhaṁ prāṇamaṁ bhūyas tripuraghnāya vedhase 03170051a tathā raudrāstraniṣpiṣṭān divyābharaṇabhūṣitān 03170051c niśāmya paramaṁ harṣam agamad devasārathiḥ 03170052a tad asahyaṁ kr̥taṁ karma devair api durāsadam 03170052c dr̥ṣṭvā māṁ pūjayām āsa mātaliḥ śakrasārathiḥ 03170053a uvāca cedaṁ vacanaṁ prīyamāṇaḥ kr̥tāñjaliḥ 03170053c surāsurair asahyaṁ hi karma yat sādhitaṁ tvayā 03170053e na hy etat saṁyuge kartum api śaktaḥ sureśvaraḥ 03170054a surāsurair avadhyaṁ hi puram etat khagaṁ mahat 03170054c tvayā vimathitaṁ vīra svavīryāstratapobalāt 03170055a vidhvaste ’tha pure tasmin dānaveṣu hateṣu ca 03170055c vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ 03170056a prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ 03170056c petuḥ putrān pitr̥̄n bhrātr̥̄ñ śocamānā mahītale 03170057a rudantyo dīnakaṇṭhyas tā vinadantyo hateśvarāḥ 03170057c urāṁsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ 03170058a tac chokayuktam aśrīkaṁ duḥkhadainyasamāhatam 03170058c na babhau dānavapuraṁ hatatviṭkaṁ hateśvaram 03170059a gandharvanagarākāraṁ hatanāgam iva hradam 03170059c śuṣkavr̥kṣam ivāraṇyam adr̥śyam abhavat puram 03170060a māṁ tu saṁhr̥ṣṭamanasaṁ kṣipraṁ mātalir ānayat 03170060c devarājasya bhavanaṁ kr̥takarmāṇam āhavāt 03170061a hiraṇyapuram ārujya nihatya ca mahāsurān 03170061c nivātakavacāṁś caiva tato ’haṁ śakram āgamam 03170062a mama karma ca devendraṁ mātalir vistareṇa tat 03170062c sarvaṁ viśrāvayām āsa yathā bhūtaṁ mahādyute 03170063a hiraṇyapuraghātaṁ ca māyānāṁ ca nivāraṇam 03170063c nivātakavacānāṁ ca vadhaṁ saṁkhye mahaujasām 03170064a tac chrutvā bhagavān prītaḥ sahasrākṣaḥ puraṁdaraḥ 03170064c marudbhiḥ sahitaḥ śrīmān sādhu sādhv ity athābravīt 03170065a tato māṁ devarājo vai samāśvāsya punaḥ punaḥ 03170065c abravīd vibudhaiḥ sārdham idaṁ sumadhuraṁ vacaḥ 03170066a atidevāsuraṁ karma kr̥tam etat tvayā raṇe 03170066c gurvarthaś ca mahān pārtha kr̥taḥ śatrūn ghnatā mama 03170067a evam eva sadā bhāvyaṁ sthireṇājau dhanaṁjaya 03170067c asaṁmūḍhena cāstrāṇāṁ kartavyaṁ pratipādanam 03170068a aviṣahyo raṇe hi tvaṁ devadānavarākṣasaiḥ 03170068c sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ 03170069a vasudhāṁ cāpi kaunteya tvadbāhubalanirjitām 03170069c pālayiṣyati dharmātmā kuntīputro yudhiṣṭhiraḥ 03171001 arjuna uvāca 03171001a tato mām abhiviśvastaṁ saṁrūḍhaśaravikṣatam 03171001c devarājo ’nugr̥hyedaṁ kāle vacanam abravīt 03171002a divyāny astrāṇi sarvāṇi tvayi tiṣṭhanti bhārata 03171002c na tvābhibhavituṁ śakto mānuṣo bhuvi kaś cana 03171003a bhīṣmo droṇaḥ kr̥paḥ karṇaḥ śakuniḥ saha rājabhiḥ 03171003c saṁgrāmasthasya te putra kalāṁ nārhanti ṣoḍaśīm 03171004a idaṁ ca me tanutrāṇaṁ prāyacchan maghavān prabhuḥ 03171004c abhedyaṁ kavacaṁ divyaṁ srajaṁ caiva hiraṇmayīm 03171005a devadattaṁ ca me śaṅkhaṁ devaḥ prādān mahāravam 03171005c divyaṁ cedaṁ kirīṭaṁ me svayam indro yuyoja ha 03171006a tato divyāni vastrāṇi divyāny ābharaṇāni ca 03171006c prādāc chakro mamaitāni rucirāṇi br̥hanti ca 03171007a evaṁ saṁpūjitas tatra sukham asmy uṣito nr̥pa 03171007c indrasya bhavane puṇye gandharvaśiśubhiḥ saha 03171008a tato mām abravīc chakraḥ prītimān amaraiḥ saha 03171008c samayo ’rjuna gantuṁ te bhrātaro hi smaranti te 03171009a evam indrasya bhavane pañca varṣāṇi bhārata 03171009c uṣitāni mayā rājan smaratā dyūtajaṁ kalim 03171010a tato bhavantam adrākṣaṁ bhrātr̥bhiḥ parivāritam 03171010c gandhamādanam āsādya parvatasyāsya mūrdhani 03171011 yudhiṣṭhira uvāca 03171011a diṣṭyā dhanaṁjayāstrāṇi tvayā prāptāni bhārata 03171011c diṣṭyā cārādhito rājā devānām īśvaraḥ prabhuḥ 03171012a diṣṭyā ca bhagavān sthāṇur devyā saha paraṁtapa 03171012c sākṣād dr̥ṣṭaḥ suyuddhena toṣitaś ca tvayānagha 03171013a diṣṭyā ca lokapālais tvaṁ sameto bharatarṣabha 03171013c diṣṭyā vardhāmahe sarve diṣṭyāsi punarāgataḥ 03171014a adya kr̥tsnām imāṁ devīṁ vijitāṁ puramālinīm 03171014c manye ca dhr̥tarāṣṭrasya putrān api vaśīkr̥tān 03171015a tāni tv icchāmi te draṣṭuṁ divyāny astrāṇi bhārata 03171015c yais tathā vīryavantas te nivātakavacā hatā 03171016 arjuna uvāca 03171016a śvaḥ prabhāte bhavān draṣṭā divyāny astrāṇi sarvaśaḥ 03171016c nivātakavacā ghorā yair mayā vinipātitāḥ 03171017 vaiśaṁpāyana uvāca 03171017a evam āgamanaṁ tatra kathayitvā dhanaṁjayaḥ 03171017c bhrātr̥bhiḥ sahitaḥ sarvai rajanīṁ tām uvāsa ha 03172001 vaiśaṁpāyana uvāca 03172001a tasyāṁ rajanyāṁ vyuṣṭāyāṁ dharmarājo yudhiṣṭhiraḥ 03172001c utthāyāvaśyakāryāṇi kr̥tavān bhratr̥bhiḥ saha 03172002a tataḥ saṁcodayām āsa so ’rjunaṁ bhrātr̥nandanam 03172002c darśayāstrāṇi kaunteya yair jitā dānavās tvayā 03172003a tato dhanaṁjayo rājan devair dattāni pāṇḍavaḥ 03172003c astrāṇi tāni divyāni darśayām āsa bhārata 03172004a yathānyāyaṁ mahātejāḥ śaucaṁ paramam āsthitaḥ 03172004c girikūbaraṁ pādapāṅgaṁ śubhaveṇu triveṇukam 03172004e pārthivaṁ ratham āsthāya śobhamāno dhanaṁjayaḥ 03172005a tataḥ sudaṁśitas tena kavacena suvarcasā 03172005c dhanur ādāya gāṇḍīvaṁ devadattaṁ ca vārijam 03172006a śośubhyamānaḥ kaunteya ānupūrvyān mahābhujaḥ 03172006c astrāṇi tāni divyāni darśanāyopacakrame 03172007a atha prayokṣyamāṇena divyāny astrāṇi tena vai 03172007c samākrāntā mahī padbhyāṁ samakampata sadrumā 03172008a kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ 03172008c śailāś cāpi vyaśīryanta na vavau ca samīraṇaḥ 03172009a na babhāse sahasrāṁśur na jajvāla ca pāvakaḥ 03172009c na vedāḥ pratibhānti sma dvijātīnāṁ kathaṁ cana 03172010a antarbhūmigatā ye ca prāṇino janamejaya 03172010c pīḍyamānāḥ samutthāya pāṇḍavaṁ paryavārayan 03172011a vepamānāḥ prāñjalayas te sarve pihitānanāḥ 03172011c dahyamānās tadāstrais tair yācanti sma dhanaṁjayam 03172012a tato brahmarṣayaś caiva siddhāś caiva surarṣayaḥ 03172012c jaṅgamāni ca bhūtāni sarvāṇy evāvatasthire 03172013a rājarṣayaś ca pravarās tathaiva ca divaukasaḥ 03172013c yakṣarākṣasagandharvās tathaiva ca patatriṇaḥ 03172014a tataḥ pitāmahaś caiva lokapālāś ca sarvaśaḥ 03172014c bhagavāṁś ca mahādevaḥ sagaṇo ’bhyāyayau tadā 03172015a tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ 03172015c abhitaḥ pāṇḍavāṁś citrair avacakre samantataḥ 03172016a jaguś ca gāthā vividhā gandharvāḥ suracoditāḥ 03172016c nanr̥tuḥ saṁghaśaś caiva rājann apsarasāṁ gaṇāḥ 03172017a tasmiṁs tu tumule kāle nāradaḥ suracoditaḥ 03172017c āgamyāha vacaḥ pārthaṁ śravaṇīyam idaṁ nr̥pa 03172018a arjunārjuna mā yuṅkṣva divyāny astrāṇi bhārata 03172018c naitāni niradhiṣṭhāne prayujyante kadā cana 03172019a adhiṣṭhāne na vānārtaḥ prayuñjīta kadā cana 03172019c prayoge sumahān doṣo hy astrāṇāṁ kurunandana 03172020a etāni rakṣyamāṇāni dhanaṁjaya yathāgamam 03172020c balavanti sukhārhāṇi bhaviṣyanti na saṁśayaḥ 03172021a arakṣyamāṇāny etāni trailokyasyāpi pāṇḍava 03172021c bhavanti sma vināśāya maivaṁ bhūyaḥ kr̥thāḥ kva cit 03172022a ajātaśatro tvaṁ caiva drakṣyase tāni saṁyuge 03172022c yojyamānāni pārthena dviṣatām avamardane 03172023a nivāryātha tataḥ pārthaṁ sarve devā yathāgatam 03172023c jagmur anye ca ye tatra samājagmur nararṣabha 03172024a teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ 03172024c tasminn eva vane hr̥ṣṭās ta ūṣuḥ saha kr̥ṣṇayā 03173001 janamejaya uvāca 03173001a tasmin kr̥tāstre rathināṁ pradhāne; pratyāgate bhavanād vr̥trahantuḥ 03173001c ataḥ paraṁ kim akurvanta pārthāḥ; sametya śūreṇa dhanaṁjayena 03173002 vaiśaṁpāyana uvāca 03173002a vaneṣu teṣv eva tu te narendrāḥ; sahārjunenendrasamena vīrāḥ 03173002c tasmiṁś ca śailapravare suramye; dhaneśvarākrīḍagatā vijahruḥ 03173003a veśmāni tāny apratimāni paśyan; krīḍāś ca nānādrumasaṁnikarṣāḥ 03173003c cacāra dhanvī bahudhā narendraḥ; so ’streṣu yattaḥ satataṁ kirīṭī 03173004a avāpya vāsaṁ naradevaputrāḥ; prasādajaṁ vaiśravaṇasya rājñaḥ 03173004c na prāṇināṁ te spr̥hayanti rājañ; śivaś ca kālaḥ sa babhūva teṣām 03173005a sametya pārthena yathaikarātram; ūṣuḥ samās tatra tadā catasraḥ 03173005c pūrvāś ca ṣaṭ tā daśa pāṇḍavānāṁ; śivā babhūvur vasatāṁ vaneṣu 03173006a tato ’bravīd vāyusutas tarasvī; jiṣṇuś ca rājānam upopaviśya 03173006c yamau ca vīrau surarājakalpāv; ekāntam āsthāya hitaṁ priyaṁ ca 03173007a tava pratijñāṁ kururāja satyāṁ; cikīrṣamāṇās tvadanu priyaṁ ca 03173007c tato ’nugacchāma vanāny apāsya; suyodhanaṁ sānucaraṁ nihantum 03173008a ekādaśaṁ varṣam idaṁ vasāmaḥ; suyodhanenāttasukhāḥ sukhārhāḥ 03173008c taṁ vañcayitvādhamabuddhiśīlam; ajñātavāsaṁ sukham āpnuyāmaḥ 03173009a tavājñayā pārthiva nirviśaṅkā; vihāya mānaṁ vicaran vanāni 03173009c samīpavāsena vilobhitās te; jñāsyanti nāsmān apakr̥ṣṭadeśān 03173010a saṁvatsaraṁ taṁ tu vihr̥tya gūḍhaṁ; narādhamaṁ taṁ sukham uddharema 03173010c niryātya vairaṁ saphalaṁ sapuṣpaṁ; tasmai narendrādhamapūruṣāya 03173011a suyodhanāyānucarair vr̥tāya; tato mahīm āhara dharmarāja 03173011c svargopamaṁ śailam imaṁ caradbhiḥ; śakyo vihantuṁ naradeva śokaḥ 03173012a kīrtiś ca te bhārata puṇyagandhā; naśyeta lokeṣu carācareṣu 03173012c tat prāpya rājyaṁ kurupuṁgavānāṁ; śakyaṁ mahat prāptam atha kriyāś ca 03173013a idaṁ tu śakyaṁ satataṁ narendra; prāptuṁ tvayā yal labhase kuberāt 03173013c kuruṣva buddhiṁ dviṣatāṁ vadhāya; kr̥tāgasāṁ bhārata nigrahe ca 03173014a tejas tavograṁ na saheta rājan; sametya sākṣād api vajrapāṇiḥ 03173014c na hi vyathāṁ jātu kariṣyatas tau; sametya devair api dharmarāja 03173015a tvadarthasiddhyartham abhipravr̥ttau; suparṇaketuś ca śineś ca naptā 03173015c yathaiva kr̥ṣṇo ’pratimo balena; tathaiva rājan sa śinipravīraḥ 03173016a tavārthasiddhyartham abhipravr̥ttau; yathaiva kr̥ṣṇaḥ saha yādavais taiḥ 03173016c tathaiva cāvāṁ naradevavarya; yamau ca vīrau kr̥tinau prayoge 03173016e tvadarthayogaprabhavapradhānāḥ; samaṁ kariṣyāma parān sametya 03173017a tatas tad ājñāya mataṁ mahātmā; teṣāṁ sa dharmasya suto variṣṭhaḥ 03173017c pradakṣiṇaṁ vaiśravaṇādhivāsaṁ; cakāra dharmārthavid uttamaujaḥ 03173018a āmantrya veśmāni nadīḥ sarāṁsi; sarvāṇi rakṣāṁsi ca dharmarājaḥ 03173018c yathāgataṁ mārgam avekṣamāṇaḥ; punar giriṁ caiva nirīkṣamāṇaḥ 03173019a samāptakarmā sahitaḥ suhr̥dbhir; jitvā sapatnān pratilabhya rājyam 03173019c śailendra bhūyas tapase dhr̥tātmā; draṣṭā tavāsmīti matiṁ cakāra 03173020a vr̥taḥ sa sarvair anujair dvijaiś ca; tenaiva mārgeṇa patiḥ kurūṇām 03173020c uvāha cainān sagaṇāṁs tathaiva; ghaṭotkacaḥ parvatanirjhareṣu 03173021a tān prasthitān prītimanā maharṣiḥ; piteva putrān anuśiṣya sarvān 03173021c sa lomaśaḥ prītamanā jagāma; divaukasāṁ puṇyatamaṁ nivāsam 03173022a tenānuśiṣṭārṣṭiṣeṇena caiva; tīrthāni ramyāṇi tapovanāni 03173022c mahānti cānyāni sarāṁsi pārthāḥ; saṁpaśyamānāḥ prayayur narāgryāḥ 03174001 vaiśaṁpāyana uvāca 03174001a nagottamaṁ prasravaṇair upetaṁ; diśāṁ gajaiḥ kiṁnarapakṣibhiś ca 03174001c sukhaṁ nivāsaṁ jahatāṁ hi teṣāṁ; na prītir āsīd bharatarṣabhāṇām 03174002a tatas tu teṣāṁ punar eva harṣaḥ; kailāsam ālokya mahān babhūva 03174002c kuberakāntaṁ bharatarṣabhāṇāṁ; mahīdharaṁ vāridharaprakāśam 03174003a samucchrayān parvatasaṁnirodhān; goṣṭhān girīṇāṁ girisetumālāḥ 03174003c bahūn prapātāṁś ca samīkṣya vīrāḥ; sthalāni nimnāni ca tatra tatra 03174004a tathaiva cānyāni mahāvanāni; mr̥gadvijānekapasevitāni 03174004c ālokayanto ’bhiyayuḥ pratītās; te dhanvinaḥ khaḍgadharā narāgryāḥ 03174005a vanāni ramyāṇi sarāṁsi nadyo; guhā girīṇāṁ girigahvarāṇi 03174005c ete nivāsāḥ satataṁ babhūvur; niśāniśaṁ prāpya nararṣabhāṇām 03174006a te durgavāsaṁ bahudhā niruṣya; vyatītya kailāsam acintyarūpam 03174006c āsedur atyarthamanoramaṁ vai; tam āśramāgryaṁ vr̥ṣaparvaṇas te 03174007a sametya rājñā vr̥ṣaparvaṇas te; pratyarcitās tena ca vītamohāḥ 03174007c śaśaṁsire vistaraśaḥ pravāsaṁ; śivaṁ yathāvad vr̥ṣaparvaṇas te 03174008a sukhoṣitās tatra ta ekarātraṁ; puṇyāśrame devamaharṣijuṣṭe 03174008c abhyāyayus te badarīṁ viśālāṁ; sukhena vīrāḥ punar eva vāsam 03174009a ūṣus tatas tatra mahānubhāvā; nārāyaṇasthānagatā narāgryāḥ 03174009c kuberakāntāṁ nalinīṁ viśokāḥ; saṁpaśyamānāḥ surasiddhajuṣṭām 03174010a tāṁ cātha dr̥ṣṭvā nalinīṁ viśokāḥ; pāṇḍoḥ sutāḥ sarvanarapravīrāḥ 03174010c te remire nandanavāsam etya; dvijarṣayo vītabhayā yathaiva 03174011a tataḥ krameṇopayayur nr̥vīrā; yathāgatenaiva pathā samagrāḥ 03174011c vihr̥tya māsaṁ sukhino badaryāṁ; kirātarājño viṣayaṁ subāhoḥ 03174012a cīnāṁs tukhārān daradān sadārvān; deśān kuṇindasya ca bhūriratnān 03174012c atītya durgaṁ himavatpradeśaṁ; puraṁ subāhor dadr̥śur nr̥vīrāḥ 03174013a śrutvā ca tān pārthivaputrapautrān; prāptān subāhur viṣaye samagrān 03174013c pratyudyayau prītiyutaḥ sa rājā; taṁ cābhyanandan vr̥ṣabhāḥ kurūṇām 03174014a sametya rājñā tu subāhunā te; sūtair viśokapramukhaiś ca sarvaiḥ 03174014c sahendrasenaiḥ paricārakaiś ca; paurogavair ye ca mahānasasthāḥ 03174015a sukhoṣitās tatra ta ekarātraṁ; sūtān upādāya rathāṁś ca sarvān 03174015c ghaṭotkacaṁ sānucaraṁ visr̥jya; tato ’bhyayur yāmunam adrirājam 03174016a tasmin girau prasravaṇopapanne; himottarīyāruṇapāṇḍusānau 03174016c viśākhayūpaṁ samupetya cakrus; tadā nivāsaṁ puruṣapravīrāḥ 03174017a varāhanānāmr̥gapakṣijuṣṭaṁ; mahad vanaṁ caitrarathaprakāśam 03174017c śivena yātvā mr̥gayāpradhānāḥ; saṁvatsaraṁ tatra vane vijahruḥ 03174018a tatrāsasādātibalaṁ bhujaṁgaṁ; kṣudhārditaṁ mr̥tyum ivograrūpam 03174018c vr̥kodaraḥ parvatakandarāyāṁ; viṣādamohavyathitāntarātmā 03174019a dvīpo ’bhavad yatra vr̥kodarasya; yudhiṣṭhiro dharmabhr̥tāṁ variṣṭhaḥ 03174019c amokṣayad yas tam anantatejā; grāheṇa saṁveṣṭitasarvagātram 03174020a te dvādaśaṁ varṣam athopayāntaṁ; vane vihartuṁ kuravaḥ pratītāḥ 03174020c tasmād vanāc caitrarathaprakāśāc; chriyā jvalantas tapasā ca yuktāḥ 03174021a tataś ca yātvā marudhanvapārśvaṁ; sadā dhanurvedaratipradhānāḥ 03174021c sarasvatīm etya nivāsakāmāḥ; saras tato dvaitavanaṁ pratīyuḥ 03174022a samīkṣya tān dvaitavane niviṣṭān; nivāsinas tatra tato ’bhijagmuḥ 03174022c tapodamācārasamādhiyuktās; tr̥ṇodapātrāharaṇāśmakuṭṭāḥ 03174023a plakṣākṣarauhītakavetasāś ca; snuhā badaryaḥ khadirāḥ śirīṣāḥ 03174023c bilveṅgudāḥ pīluśamīkarīrāḥ; sarasvatītīraruhā babhūvuḥ 03174024a tāṁ yakṣagandharvamaharṣikāntām; āyāgabhūtām iva devatānām 03174024c sarasvatīṁ prītiyutāś carantaḥ; sukhaṁ vijahrur naradevaputrāḥ 03175001 janamejaya uvāca 03175001a kathaṁ nāgāyutaprāṇo bhīmaseno mahābalaḥ 03175001c bhayam āhārayat tīvraṁ tasmād ajagarān mune 03175002a paulastyaṁ yo ’’hvayad yuddhe dhanadaṁ baladarpitaḥ 03175002c nalinyāṁ kadanaṁ kr̥tvā varāṇāṁ yakṣarakṣasām 03175003a taṁ śaṁsasi bhayāviṣṭam āpannam arikarṣaṇam 03175003c etad icchāmy ahaṁ śrotuṁ paraṁ kautūhalaṁ hi me 03175004 vaiśaṁpāyana uvāca 03175004a bahvāścarye vane teṣāṁ vasatām ugradhanvinām 03175004c prāptānām āśramād rājan rājarṣer vr̥ṣaparvaṇaḥ 03175005a yadr̥cchayā dhanuṣpāṇir baddhakhaḍgo vr̥kodaraḥ 03175005c dadarśa tad vanaṁ ramyaṁ devagandharvasevitam 03175006a sa dadarśa śubhān deśān girer himavatas tadā 03175006c devarṣisiddhacaritān apsarogaṇasevitān 03175007a cakoraiś cakravākaiś ca pakṣibhir jīvajīvakaiḥ 03175007c kokilair bhr̥ṅgarājaiś ca tatra tatra vināditān 03175008a nityapuṣpaphalair vr̥kṣair himasaṁsparśakomalaiḥ 03175008c upetān bahulacchāyair manonayananandanaiḥ 03175009a sa saṁpaśyan girinadīr vaiḍūryamaṇisaṁnibhaiḥ 03175009c salilair himasaṁsparśair haṁsakāraṇḍavāyutaiḥ 03175010a vanāni devadārūṇāṁ meghānām iva vāgurāḥ 03175010c haricandanamiśrāṇi tuṅgakālīyakāny api 03175011a mr̥gayāṁ paridhāvan sa sameṣu marudhanvasu 03175011c vidhyan mr̥gāñ śaraiḥ śuddhaiś cacāra sumahābalaḥ 03175012a sa dadarśa mahākāyaṁ bhujaṅgaṁ lomaharṣaṇam 03175012c giridurge samāpannaṁ kāyenāvr̥tya kandaram 03175013a parvatābhogavarṣmāṇaṁ bhogaiś candrārkamaṇḍalaiḥ 03175013c citrāṅgam ajinaiś citrair haridrāsadr̥śacchavim 03175014a guhākāreṇa vaktreṇa caturdaṁṣṭreṇa rājatā 03175014c dīptākṣeṇātitāmreṇa lihantaṁ sr̥kkiṇī muhuḥ 03175015a trāsanaṁ sarvabhūtānāṁ kālāntakayamopamam 03175015c niḥśvāsakṣveḍanādena bhartsayantam iva sthitam 03175016a sa bhīmaṁ sahasābhyetya pr̥dākuḥ kṣudhito bhr̥śam 03175016c jagrāhājagaro grāho bhujayor ubhayor balāt 03175017a tena saṁspr̥ṣṭamātrasya bhīmasenasya vai tadā 03175017c saṁjñā mumoha sahasā varadānena tasya ha 03175018a daśa nāgasahasrāṇi dhārayanti hi yad balam 03175018c tad balaṁ bhīmasenasya bhujayor asamaṁ paraiḥ 03175019a sa tejasvī tathā tena bhujagena vaśīkr̥taḥ 03175019c visphurañ śanakair bhīmo na śaśāka viceṣṭitum 03175020a nāgāyutasamaprāṇaḥ siṁhaskandho mahābhujaḥ 03175020c gr̥hīto vyajahāt sattvaṁ varadānena mohitaḥ 03175021a sa hi prayatnam akarot tīvram ātmavimokṣaṇe 03175021c na cainam aśakad vīraḥ kathaṁ cit pratibādhitum 03176001 vaiśaṁpāyana uvāca 03176001a sa bhīmasenas tejasvī tathā sarpavaśaṁ gataḥ 03176001c cintayām āsa sarpasya vīryam atyadbhutaṁ mahat 03176002a uvāca ca mahāsarpaṁ kāmayā brūhi pannaga 03176002c kas tvaṁ bho bhujagaśreṣṭha kiṁ mayā ca kariṣyasi 03176003a pāṇḍavo bhīmaseno ’haṁ dharmarājād anantaraḥ 03176003c nāgāyutasamaprāṇas tvayā nītaḥ kathaṁ vaśam 03176004a siṁhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā 03176004c samāgatāś ca bahuśo nihatāś ca mayā mr̥dhe 03176005a dānavāś ca piśācāś ca rākṣasāś ca mahābalāḥ 03176005c bhujavegam aśaktā me soḍhuṁ pannagasattama 03176006a kiṁ nu vidyābalaṁ kiṁ vā varadānam atho tava 03176006c udyogam api kurvāṇo vaśago ’smi kr̥tas tvayā 03176007a asatyo vikramo nr̥̄ṇām iti me niścitā matiḥ 03176007c yathedaṁ me tvayā nāga balaṁ pratihataṁ mahat 03176008a ity evaṁvādinaṁ vīraṁ bhīmam akliṣṭakāriṇam 03176008c bhogena mahatā sarpaḥ samantāt paryaveṣṭayat 03176009a nigr̥hya taṁ mahābāhuṁ tataḥ sa bhujagas tadā 03176009c vimucyāsya bhujau pīnāv idaṁ vacanam abravīt 03176010a diṣṭyā tvaṁ kṣudhitasyādya devair bhakṣo mahābhuja 03176010c diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām 03176011a yathā tv idaṁ mayā prāptaṁ bhujaṁgatvam ariṁdama 03176011c tad avaśyaṁ mayā khyāpyaṁ tavādya śr̥ṇu sattama 03176012a imām avasthāṁ saṁprāpto hy ahaṁ kopān manīṣiṇām 03176012c śāpasyāntaṁ pariprepsuḥ sarpasya kathayāmi tat 03176013a nahuṣo nāma rājarṣir vyaktaṁ te śrotram āgataḥ 03176013c tavaiva pūrvaḥ pūrveṣām āyor vaṁśakaraḥ sutaḥ 03176014a so ’haṁ śāpād agastyasya brāhmaṇān avamanya ca 03176014c imām avasthām āpannaḥ paśya daivam idaṁ mama 03176015a tvāṁ ced avadhyam āyāntam atīva priyadarśanam 03176015c aham adyopayokṣyāmi vidhānaṁ paśya yādr̥śam 03176016a na hi me mucyate kaś cit kathaṁ cid grahaṇaṁ gataḥ 03176016c gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama 03176017a nāsi kevalasarpeṇa tiryagyoniṣu vartatā 03176017c gr̥hītaḥ kauravaśreṣṭha varadānam idaṁ mama 03176018a patatā hi vimānāgrān mayā śakrāsanād drutam 03176018c kuru śāpāntam ity ukto bhagavān munisattamaḥ 03176019a sa mām uvāca tejasvī kr̥payābhipariplutaḥ 03176019c mokṣas te bhavitā rājan kasmāc cit kālaparyayāt 03176020a tato ’smi patito bhūmau na ca mām ajahāt smr̥tiḥ 03176020c smārtam asti purāṇaṁ me yathaivādhigataṁ tathā 03176021a yas tu te vyāhr̥tān praśnān pratibrūyād viśeṣavit 03176021c sa tvāṁ mokṣayitā śāpād iti mām abravīd r̥ṣiḥ 03176022a gr̥hītasya tvayā rājan prāṇino ’pi balīyasaḥ 03176022c sattvabhraṁśo ’dhikasyāpi sarvasyāśu bhaviṣyati 03176023a iti cāpy aham aśrauṣaṁ vacas teṣāṁ dayāvatām 03176023c mayi saṁjātahārdānām atha te ’ntarhitā dvijāḥ 03176024a so ’haṁ paramaduṣkarmā vasāmi niraye ’śucau 03176024c sarpayonim imāṁ prāpya kālākāṅkṣī mahādyute 03176025a tam uvāca mahābāhur bhīmaseno bhujaṁgamam 03176025c na te kupye mahāsarpa na cātmānaṁ vigarhaye 03176026a yasmād abhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ 03176026c āgame yadi vāpāye na tatra glapayen manaḥ 03176027a daivaṁ puruṣakāreṇa ko nivartitum arhati 03176027c daivam eva paraṁ manye puruṣārtho nirarthakaḥ 03176028a paśya daivopaghātād dhi bhujavīryavyapāśrayam 03176028c imām avasthāṁ saṁprāptam animittam ihādya mām 03176029a kiṁ tu nādyānuśocāmi tathātmānaṁ vināśitam 03176029c yathā tu vipine nyastān bhrātr̥̄n rājyaparicyutān 03176030a himavāṁś ca sudurgo ’yaṁ yakṣarākṣasasaṁkulaḥ 03176030c māṁ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ 03176031a vinaṣṭam atha vā śrutvā bhaviṣyanti nirudyamāḥ 03176031c dharmaśīlā mayā te hi bādhyante rājyagr̥ddhinā 03176032a atha vā nārjuno dhīmān viṣādam upayāsyati 03176032c sarvāstravid anādhr̥ṣyo devagandharvarākṣasaiḥ 03176033a samarthaḥ sa mahābāhur ekāhnā sumahābalaḥ 03176033c devarājam api sthānāt pracyāvayitum ojasā 03176034a kiṁ punar dhr̥tarāṣṭrasya putraṁ durdyūtadevinam 03176034c vidviṣṭaṁ sarvalokasya dambhalobhaparāyaṇam 03176035a mātaraṁ caiva śocāmi kr̥paṇāṁ putragr̥ddhinīm 03176035c yāsmākaṁ nityam āśāste mahattvam adhikaṁ paraiḥ 03176036a kathaṁ nu tasyānāthāyā madvināśād bhujaṁgama 03176036c aphalās te bhaviṣyanti mayi sarve manorathāḥ 03176037a nakulaḥ sahadevaś ca yamajau guruvartinau 03176037c madbāhubalasaṁstabdhau nityaṁ puruṣamāninau 03176038a nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau 03176038c madvināśāt paridyūnāv iti me vartate matiḥ 03176039a evaṁvidhaṁ bahu tadā vilalāpa vr̥kodaraḥ 03176039c bhujaṁgabhogasaṁruddho nāśakac ca viceṣṭitum 03176040a yudhiṣṭhiras tu kaunteya babhūvāsvasthacetanaḥ 03176040c aniṣṭadarśanān ghorān utpātān paricintayan 03176041a dāruṇaṁ hy aśivaṁ nādaṁ śivā dakṣiṇataḥ sthitā 03176041c dīptāyāṁ diśi vitrastā rauti tasyāśramasya ha 03176042a ekapakṣākṣicaraṇā vartikā ghoradarśanā 03176042c rudhiraṁ vamantī dadr̥śe pratyādityam apasvarā 03176043a pravavāv anilo rūkṣaś caṇḍaḥ śarkarakarṣaṇaḥ 03176043c apasavyāni sarvāṇi mr̥gapakṣirutāni ca 03176044a pr̥ṣṭhato vāyasaḥ kr̥ṣṇo yāhi yāhīti vāśati 03176044c muhur muhuḥ prasphurati dakṣiṇo ’sya bhujas tathā 03176045a hr̥dayaṁ caraṇaś cāpi vāmo ’sya parivartate 03176045c savyasyākṣṇo vikāraś cāpy aniṣṭaḥ samapadyata 03176046a sa dharmarājo medhāvī śaṅkamāno mahad bhayam 03176046c draupadīṁ paripapraccha kva bhīma iti bhārata 03176047a śaśaṁsa tasmai pāñcālī cirayātaṁ vr̥kodaram 03176047c sa pratasthe mahābāhur dhaumyena sahito nr̥paḥ 03176048a draupadyā rakṣaṇaṁ kāryam ity uvāca dhanaṁjayam 03176048c nakulaṁ sahadevaṁ ca vyādideśa dvijān prati 03176049a sa tasya padam unnīya tasmād evāśramāt prabhuḥ 03176049c dadarśa pr̥thivīṁ cihnair bhīmasya paricihnitām 03176050a dhāvatas tasya vīrasya mr̥gārthe vātaraṁhasaḥ 03176050c ūruvātavinirbhagnān drumān vyāvarjitān pathi 03176051a sa gatvā tais tadā cihnair dadarśa girigahvare 03176051c gr̥hītaṁ bhujagendreṇa niśceṣṭam anujaṁ tathā 03177001 vaiśaṁpāyana uvāca 03177001a yudhiṣṭhiras tam āsādya sarpabhogābhiveṣṭitam 03177001c dayitaṁ bhrātaraṁ vīram idaṁ vacanam abravīt 03177002a kuntīmātaḥ katham imām āpadaṁ tvam avāptavān 03177002c kaś cāyaṁ parvatābhogapratimaḥ pannagottamaḥ 03177003a sa dharmarājam ālakṣya bhrātā bhrātaram agrajam 03177003c kathayām āsa tat sarvaṁ grahaṇādi viceṣṭitam 03177004 yudhiṣṭhira uvāca 03177004a devo vā yadi vā daitya urago vā bhavān yadi 03177004c satyaṁ sarpa vaco brūhi pr̥cchati tvāṁ yudhiṣṭhiraḥ 03177005a kim āhr̥tya viditvā vā prītis te syād bhujaṁgama 03177005c kim āhāraṁ prayacchāmi kathaṁ muñced bhavān imam 03177006 sarpa uvāca 03177006a nahuṣo nāma rājāham āsaṁ pūrvas tavānagha 03177006c prathitaḥ pañcamaḥ somād āyoḥ putro narādhipa 03177007a kratubhis tapasā caiva svādhyāyena damena ca 03177007c trailokyaiśvaryam avyagraṁ prāpto vikramaṇena ca 03177008a tad aiśvaryaṁ samāsādya darpo mām agamat tadā 03177008c sahasraṁ hi dvijātīnām uvāha śibikāṁ mama 03177009a aiśvaryamadamatto ’ham avamanya tato dvijān 03177009c imām agastyena daśām ānītaḥ pr̥thivīpate 03177010a na tu mām ajahāt prajñā yāvad adyeti pāṇḍava 03177010c tasyaivānugrahād rājann agastyasya mahātmanaḥ 03177011a ṣaṣṭhe kāle mamāhāraḥ prāpto ’yam anujas tava 03177011c nāham enaṁ vimokṣyāmi na cānyam abhikāmaye 03177012a praśnān uccāritāṁs tu tvaṁ vyāhariṣyasi cen mama 03177012c atha paścād vimokṣyāmi bhrātaraṁ te vr̥kodaram 03177013 yudhiṣṭhira uvāca 03177013a brūhi sarpa yathākāmaṁ prativakṣyāmi te vacaḥ 03177013c api cec chaknuyāṁ prītim āhartuṁ te bhujaṁgama 03177014a vedyaṁ yad brāhmaṇeneha tad bhavān vetti kevalam 03177014c sarparāja tataḥ śrutvā prativakṣyāmi te vacaḥ 03177015 sarpa uvāca 03177015a brāhmaṇaḥ ko bhaved rājan vedyaṁ kiṁ ca yudhiṣṭhira 03177015c bravīhy atimatiṁ tvāṁ hi vākyair anumimīmahe 03177016 yudhiṣṭhira uvāca 03177016a satyaṁ dānaṁ kṣamā śīlam ānr̥śaṁsyaṁ damo ghr̥ṇā 03177016c dr̥śyante yatra nāgendra sa brāhmaṇa iti smr̥taḥ 03177017a vedyaṁ sarpa paraṁ brahma nirduḥkham asukhaṁ ca yat 03177017c yatra gatvā na śocanti bhavataḥ kiṁ vivakṣitam 03177018 sarpa uvāca 03177018a cāturvarṇyaṁ pramāṇaṁ ca satyaṁ ca brahma caiva ha 03177018c śūdreṣv api ca satyaṁ ca dānam akrodha eva ca 03177018e ānr̥śaṁsyam ahiṁsā ca ghr̥ṇā caiva yudhiṣṭhira 03177019a vedyaṁ yac cāttha nirduḥkham asukhaṁ ca narādhipa 03177019c tābhyāṁ hīnaṁ padaṁ cānyan na tad astīti lakṣaye 03177020 yudhiṣṭhira uvāca 03177020a śūdre caitad bhavel lakṣyaṁ dvije tac ca na vidyate 03177020c na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇaḥ 03177021a yatraital lakṣyate sarpa vr̥ttaṁ sa brāhmaṇaḥ smr̥taḥ 03177021c yatraitan na bhavet sarpa taṁ śūdram iti nirdiśet 03177022a yat punar bhavatā proktaṁ na vedyaṁ vidyateti ha 03177022c tābhyāṁ hīnam atītyātra padaṁ nāstīti ced api 03177023a evam etan mataṁ sarpa tābhyāṁ hīnaṁ na vidyate 03177023c yathā śītoṣṇayor madhye bhaven noṣṇaṁ na śītatā 03177024a evaṁ vai sukhaduḥkhābhyāṁ hīnam asti padaṁ kva cit 03177024c eṣā mama matiḥ sarpa yathā vā manyate bhavān 03177025 sarpa uvāca 03177025a yadi te vr̥ttato rājan brāhmaṇaḥ prasamīkṣitaḥ 03177025c vyarthā jātis tadāyuṣman kr̥tir yāvan na dr̥śyate 03177026 yudhiṣṭhira uvāca 03177026a jātir atra mahāsarpa manuṣyatve mahāmate 03177026c saṁkarāt sarvavarṇānāṁ duṣparīkṣyeti me matiḥ 03177027a sarve sarvāsv apatyāni janayanti yadā narāḥ 03177027c vāṅ maithunam atho janma maraṇaṁ ca samaṁ nr̥ṇām 03177028a idam ārṣaṁ pramāṇaṁ ca ye yajāmaha ity api 03177028c tasmāc chīlaṁ pradhāneṣṭaṁ vidur ye tattvadarśinaḥ 03177029a prāṅ nābhivardhanāt puṁso jātakarma vidhīyate 03177029c tatrāsya mātā sāvitrī pitā tv ācārya ucyate 03177030a vr̥ttyā śūdrasamo hy eṣa yāvad vede na jāyate 03177030c asminn evaṁ matidvaidhe manuḥ svāyambhuvo ’bravīt 03177031a kr̥takr̥tyāḥ punar varṇā yadi vr̥ttaṁ na vidyate 03177031c saṁkaras tatra nāgendra balavān prasamīkṣitaḥ 03177032a yatredānīṁ mahāsarpa saṁskr̥taṁ vr̥ttam iṣyate 03177032c taṁ brāhmaṇam ahaṁ pūrvam uktavān bhujagottama 03177033 sarpa uvāca 03177033a śrutaṁ viditavedyasya tava vākyaṁ yudhiṣṭhira 03177033c bhakṣayeyam ahaṁ kasmād bhrātaraṁ te vr̥kodaram 03178001 yudhiṣṭhira uvāca 03178001a bhavān etādr̥śo loke vedavedāṅgapāragaḥ 03178001c brūhi kiṁ kurvataḥ karma bhaved gatir anuttamā 03178002 sarpa uvāca 03178002a pātre dattvā priyāṇy uktvā satyam uktvā ca bhārata 03178002c ahiṁsānirataḥ svargaṁ gacched iti matir mama 03178003 yudhiṣṭhira uvāca 03178003a dānād vā sarpa satyād vā kim ato guru dr̥śyate 03178003c ahiṁsāpriyayoś caiva gurulāghavam ucyatām 03178004 sarpa uvāca 03178004a dāne ratatvaṁ satyaṁ ca ahiṁsā priyam eva ca 03178004c eṣāṁ kāryagarīyastvād dr̥śyate gurulāghavam 03178005a kasmāc cid dānayogād dhi satyam eva viśiṣyate 03178005c satyavākyāc ca rājendra kiṁ cid dānaṁ viśiṣyate 03178006a evam eva maheṣvāsa priyavākyān mahīpate 03178006c ahiṁsā dr̥śyate gurvī tataś ca priyam iṣyate 03178007a evam etad bhaved rājan kāryāpekṣam anantaram 03178007c yad abhipretam anyat te brūhi yāvad bravīmy aham 03178008 yudhiṣṭhira uvāca 03178008a kathaṁ svarge gatiḥ sarpa karmaṇāṁ ca phalaṁ dhruvam 03178008c aśarīrasya dr̥śyeta viṣayāṁś ca bravīhi me 03178009 sarpa uvāca 03178009a tisro vai gatayo rājan paridr̥ṣṭāḥ svakarmabhiḥ 03178009c mānuṣyaṁ svargavāsaś ca tiryagyoniś ca tat tridhā 03178010a tatra vai mānuṣāl lokād dānādibhir atandritaḥ 03178010c ahiṁsārthasamāyuktaiḥ kāraṇaiḥ svargam aśnute 03178011a viparītaiś ca rājendra kāraṇair mānuṣo bhavet 03178011c tiryagyonis tathā tāta viśeṣaś cātra vakṣyate 03178012a kāmakrodhasamāyukto hiṁsālobhasamanvitaḥ 03178012c manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate 03178013a tiryagyonyāṁ pr̥thagbhāvo manuṣyatve vidhīyate 03178013c gavādibhyas tathāśvebhyo devatvam api dr̥śyate 03178014a so ’yam etā gatīḥ sarvā jantuś carati kāryavān 03178014c nitye mahati cātmānam avasthāpayate nr̥pa 03178015a jāto jātaś ca balavān bhuṅkte cātmā sa dehavān 03178015c phalārthas tāta niṣpr̥ktaḥ prajālakṣaṇabhāvanaḥ 03178016 yudhiṣṭhira uvāca 03178016a śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ 03178016c tasyādhiṣṭhānam avyagraṁ brūhi sarpa yathātatham 03178017a kiṁ na gr̥hṇāsi viṣayān yugapat tvaṁ mahāmate 03178017c etāvad ucyatāṁ coktaṁ sarvaṁ pannagasattama 03178018 sarpa uvāca 03178018a yad ātmadravyam āyuṣman dehasaṁśrayaṇānvitam 03178018c karaṇādhiṣṭhitaṁ bhogān upabhuṅkte yathāvidhi 03178019a jñānaṁ caivātra buddhiś ca manaś ca bharatarṣabha 03178019c tasya bhogādhikaraṇe karaṇāni nibodha me 03178020a manasā tāta paryeti kramaśo viṣayān imān 03178020c viṣayāyatanasthena bhūtātmā kṣetraniḥsr̥taḥ 03178021a atra cāpi naravyāghra mano jantor vidhīyate 03178021c tasmād yugapad asyātra grahaṇaṁ nopapadyate 03178022a sa ātmā puruṣavyāghra bhruvor antaram āśritaḥ 03178022c dravyeṣu sr̥jate buddhiṁ vividheṣu parāvarām 03178023a buddher uttarakālaṁ ca vedanā dr̥śyate budhaiḥ 03178023c eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvanaḥ 03178024 yudhiṣṭhira uvāca 03178024a manasaś cāpi buddheś ca brūhi me lakṣaṇaṁ param 03178024c etad adhyātmaviduṣāṁ paraṁ kāryaṁ vidhīyate 03178025 sarpa uvāca 03178025a buddhir ātmānugā tāta utpātena vidhīyate 03178025c tadāśritā hi saṁjñaiṣā vidhis tasyaiṣaṇe bhavet 03178026a buddher guṇavidhir nāsti manas tu guṇavad bhavet 03178026c buddhir utpadyate kārye manas tūtpannam eva hi 03178027a etad viśeṣaṇaṁ tāta manobuddhyor mayeritam 03178027c tvam apy atrābhisaṁbuddhaḥ kathaṁ vā manyate bhavān 03178028 yudhiṣṭhira uvāca 03178028a aho buddhimatāṁ śreṣṭha śubhā buddhir iyaṁ tava 03178028c viditaṁ veditavyaṁ te kasmān mām anupr̥cchasi 03178029a sarvajñaṁ tvāṁ kathaṁ moha āviśat svargavāsinam 03178029c evam adbhutakarmāṇam iti me saṁśayo mahān 03178030 sarpa uvāca 03178030a suprajñam api cec chūram r̥ddhir mohayate naram 03178030c vartamānaḥ sukhe sarvo nāvaitīti matir mama 03178031a so ’ham aiśvaryamohena madāviṣṭo yudhiṣṭhira 03178031c patitaḥ pratisaṁbuddhas tvāṁ tu saṁbodhayāmy aham 03178032a kr̥taṁ kāryaṁ mahārāja tvayā mama paraṁtapa 03178032c kṣīṇaḥ śāpaḥ sukr̥cchro me tvayā saṁbhāṣya sādhunā 03178033a ahaṁ hi divi divyena vimānena caran purā 03178033c abhimānena mattaḥ san kaṁ cin nānyam acintayam 03178034a brahmarṣidevagandharvayakṣarākṣasakiṁnarāḥ 03178034c karān mama prayacchanti sarve trailokyavāsinaḥ 03178035a cakṣuṣā yaṁ prapaśyāmi prāṇinaṁ pr̥thivīpate 03178035c tasya tejo harāmy āśu tad dhi dr̥ṣṭibalaṁ mama 03178036a brahmarṣīṇāṁ sahasraṁ hi uvāha śibikāṁ mama 03178036c sa mām apanayo rājan bhraṁśayām āsa vai śriyaḥ 03178037a tatra hy agastyaḥ pādena vahan spr̥ṣṭo mayā muniḥ 03178037c adr̥ṣṭena tato ’smy ukto dhvaṁsa sarpeti vai ruṣā 03178038a tatas tasmād vimānāgrāt pracyutaś cyutabhūṣaṇaḥ 03178038c prapatan bubudhe ’’tmānaṁ vyālībhūtam adhomukham 03178039a ayācaṁ tam ahaṁ vipraṁ śāpasyānto bhaved iti 03178039c ajñānāt saṁpravr̥ttasya bhagavan kṣantum arhasi 03178040a tataḥ sa mām uvācedaṁ prapatantaṁ kr̥pānvitaḥ 03178040c yudhiṣṭhiro dharmarājaḥ śāpāt tvāṁ mokṣayiṣyati 03178041a abhimānasya ghorasya balasya ca narādhipa 03178041c phale kṣīṇe mahārāja phalaṁ puṇyam avāpsyasi 03178042a tato me vismayo jātas tad dr̥ṣṭvā tapaso balam 03178042c brahma ca brāhmaṇatvaṁ ca yena tvāham acūcudam 03178043a satyaṁ damas tapo yogam ahiṁsā dānanityatā 03178043c sādhakāni sadā puṁsāṁ na jātir na kulaṁ nr̥pa 03178044a ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ 03178044c svasti te ’stu mahārāja gamiṣyāmi divaṁ punaḥ 03178045 vaiśaṁpāyana uvāca 03178045a ity uktvājagaraṁ dehaṁ tyaktvā sa nahuṣo nr̥paḥ 03178045c divyaṁ vapuḥ samāsthāya gatas tridivam eva ha 03178046a yudhiṣṭhiro ’pi dharmātmā bhrātrā bhīmena saṁgataḥ 03178046c dhaumyena sahitaḥ śrīmān āśramaṁ punar abhyagāt 03178047a tato dvijebhyaḥ sarvebhyaḥ sametebhyo yathātatham 03178047c kathayām āsa tat sarvaṁ dharmarājo yudhiṣṭhiraḥ 03178048a tac chrutvā te dvijāḥ sarve bhrātaraś cāsya te trayaḥ 03178048c āsan suvrīḍitā rājan draupadī ca yaśasvinī 03178049a te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṁ hitepsayā 03178049c maivam ity abruvan bhīmaṁ garhayanto ’sya sāhasam 03178050a pāṇḍavās tu bhayān muktaṁ prekṣya bhīmaṁ mahābalam 03178050c harṣam āhārayāṁ cakrur vijahruś ca mudā yutāḥ 03179001 vaiśaṁpāyana uvāca 03179001a nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ 03179001c tatraiva vasatāṁ teṣāṁ prāvr̥ṭ samabhipadyata 03179002a chādayanto mahāghoṣāḥ khaṁ diśaś ca balāhakāḥ 03179002c pravavarṣur divārātram asitāḥ satataṁ tadā 03179003a tapātyayaniketāś ca śataśo ’tha sahasraśaḥ 03179003c apetārkaprabhājālāḥ savidyudvimalaprabhāḥ 03179004a virūḍhaśaṣpā pr̥thivī mattadaṁśasarīsr̥pā 03179004c babhūva payasā siktā śāntadhūmarajo ’ruṇā 03179005a na sma prajñāyate kiṁ cid ambhasā samavastr̥te 03179005c samaṁ vā viṣamaṁ vāpi nadyo vā sthāvarāṇi vā 03179006a kṣubdhatoyā mahāghoṣāḥ śvasamānā ivāśugāḥ 03179006c sindhavaḥ śobhayāṁ cakruḥ kānanāni tapātyaye 03179007a nadatāṁ kānanānteṣu śrūyante vividhāḥ svanāḥ 03179007c vr̥ṣṭibhis tāḍyamānānāṁ varāhamr̥gapakṣiṇām 03179008a stokakāḥ śikhinaś caiva puṁskokilagaṇaiḥ saha 03179008c mattāḥ paripatanti sma dardurāś caiva darpitāḥ 03179009a tathā bahuvidhākārā prāvr̥ṇ meghānunāditā 03179009c abhyatītā śivā teṣāṁ caratāṁ marudhanvasu 03179010a krauñcahaṁsagaṇākīrṇā śarat praṇihitābhavat 03179010c rūḍhakakṣavanaprasthā prasannajalanimnagā 03179011a vimalākāśanakṣatrā śarat teṣāṁ śivābhavat 03179011c mr̥gadvijasamākīrṇā pāṇḍavānāṁ mahātmanām 03179012a paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ 03179012c grahanakṣatrasaṁghaiś ca somena ca virājitāḥ 03179013a kumudaiḥ puṇḍarīkaiś ca śītavāridharāḥ śivāḥ 03179013c nadīḥ puṣkariṇīś caiva dadr̥śuḥ samalaṁkr̥tāḥ 03179014a ākāśanīkāśataṭāṁ nīpanīvārasaṁkulām 03179014c babhūva caratāṁ harṣaḥ puṇyatīrthāṁ sarasvatīm 03179015a te vai mumudire vīrāḥ prasannasalilāṁ śivām 03179015c paśyanto dr̥ḍhadhanvānaḥ paripūrṇāṁ sarasvatīm 03179016a teṣāṁ puṇyatamā rātriḥ parvasaṁdhau sma śāradī 03179016c tatraiva vasatām āsīt kārttikī janamejaya 03179017a puṇyakr̥dbhir mahāsattvais tāpasaiḥ saha pāṇḍavāḥ 03179017c tat sarvaṁ bharataśreṣṭhāḥ samūhur yogam uttamam 03179018a tamisrābhyudaye tasmin dhaumyena saha pāṇḍavāḥ 03179018c sūtaiḥ paurogavaiś caiva kāmyakaṁ prayayur vanam 03180001 vaiśaṁpāyana uvāca 03180001a kāmyakaṁ prāpya kaunteyā yudhiṣṭhirapurogamāḥ 03180001c kr̥tātithyā munigaṇair niṣeduḥ saha kr̥ṣṇayā 03180002a tatas tān pariviśvastān vasataḥ pāṇḍunandanān 03180002c brāhmaṇā bahavas tatra samantāt paryavārayan 03180003a athābravīd dvijaḥ kaś cid arjunasya priyaḥ sakhā 03180003c eṣyatīha mahābāhur vaśī śaurir udāradhīḥ 03180004a viditā hi harer yūyam ihāyātāḥ kurūdvahāḥ 03180004c sadā hi darśanākāṅkṣī śreyo ’nveṣī ca vo hariḥ 03180005a bahuvatsarajīvī ca mārkaṇḍeyo mahātapāḥ 03180005c svādhyāyatapasā yuktaḥ kṣipraṁ yuṣmān sameṣyati 03180006a tathaiva tasya bruvataḥ pratyadr̥śyata keśavaḥ 03180006c sainyasugrīvayuktena rathena rathināṁ varaḥ 03180007a maghavān iva paulomyā sahitaḥ satyabhāmayā 03180007c upāyād devakīputro didr̥kṣuḥ kurusattamān 03180008a avatīrya rathāt kr̥ṣṇo dharmarājaṁ yathāvidhi 03180008c vavande mudito dhīmān bhīmaṁ ca balināṁ varam 03180009a pūjayām āsa dhaumyaṁ ca yamābhyām abhivāditaḥ 03180009c pariṣvajya guḍākeśaṁ draupadīṁ paryasāntvayat 03180010a sa dr̥ṣṭvā phalgunaṁ vīraṁ cirasya priyam āgatam 03180010c paryaṣvajata dāśārhaḥ punaḥ punar ariṁdamam 03180011a tathaiva satyabhāmāpi draupadīṁ pariṣasvaje 03180011c pāṇḍavānāṁ priyāṁ bhāryāṁ kr̥ṣṇasya mahiṣī priyā 03180012a tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ 03180012c ānarcuḥ puṇḍarīkākṣaṁ parivavruś ca sarvaśaḥ 03180013a kr̥ṣṇas tu pārthena sametya vidvān; dhanaṁjayenāsuratarjanena 03180013c babhau yathā bhūtapatir mahātmā; sametya sākṣād bhagavān guhena 03180014a tataḥ samastāni kirīṭamālī; vaneṣu vr̥ttāni gadāgrajāya 03180014c uktvā yathāvat punar anvapr̥cchat; kathaṁ subhadrā ca tathābhimanyuḥ 03180015a sa pūjayitvā madhuhā yathāvat; pārthāṁś ca kr̥ṣṇāṁ ca purohitaṁ ca 03180015c uvāca rājānam abhipraśaṁsan; yudhiṣṭhiraṁ tatra sahopaviśya 03180016a dharmaḥ paraḥ pāṇḍava rājyalābhāt; tasyārtham āhus tapa eva rājan 03180016c satyārjavābhyāṁ caratā svadharmaṁ; jitas tavāyaṁ ca paraś ca lokaḥ 03180017a adhītam agre caratā vratāni; samyag dhanurvedam avāpya kr̥tsnam 03180017c kṣātreṇa dharmeṇa vasūni labdhvā; sarve hy avāptāḥ kratavaḥ purāṇāḥ 03180018a na grāmyadharmeṣu ratis tavāsti; kāmān na kiṁ cit kuruṣe narendra 03180018c na cārthalobhāt prajahāsi dharmaṁ; tasmāt svabhāvād asi dharmarājaḥ 03180019a dānaṁ ca satyaṁ ca tapaś ca rājañ; śraddhā ca śāntiś ca dhr̥tiḥ kṣamā ca 03180019c avāpya rāṣṭrāṇi vasūni bhogān; eṣā parā pārtha sadā ratis te 03180020a yadā janaughaḥ kurujāṅgalānāṁ; kr̥ṣṇāṁ sabhāyām avaśām apaśyat 03180020c apetadharmavyavahāravr̥ttaṁ; saheta tat pāṇḍava kas tvad anyaḥ 03180021a asaṁśayaṁ sarvasamr̥ddhakāmaḥ; kṣipraṁ prajāḥ pālayitāsi samyak 03180021c ime vayaṁ nigrahaṇe kurūṇāṁ; yadi pratijñā bhavataḥ samāptā 03180022a dhaumyaṁ ca kr̥ṣṇāṁ ca yudhiṣṭhiraṁ ca; yamau ca bhīmaṁ ca daśārhasiṁhaḥ 03180022c uvāca diṣṭyā bhavatāṁ śivena; prāptaḥ kirīṭī muditaḥ kr̥tāstraḥ 03180023a provāca kr̥ṣṇām api yājñasenīṁ; daśārhabhartā sahitaḥ suhr̥dbhiḥ 03180023c kr̥ṣṇe dhanurvedaratipradhānāḥ; satyavratās te śiśavaḥ suśīlāḥ 03180023e sadbhiḥ sadaivācaritaṁ samādhiṁ; caranti putrās tava yājñaseni 03180024a rājyena rāṣṭraiś ca nimantryamāṇāḥ; pitrā ca kr̥ṣṇe tava sodaraiś ca 03180024c na yajñasenasya na mātulānāṁ; gr̥heṣu bālā ratim āpnuvanti 03180025a ānartam evābhimukhāḥ śivena; gatvā dhanurvedaratipradhānāḥ 03180025c tavātmajā vr̥ṣṇipuraṁ praviśya; na daivatebhyaḥ spr̥hayanti kr̥ṣṇe 03180026a yathā tvam evārhasi teṣu vr̥ttiṁ; prayoktum āryā ca yathaiva kuntī 03180026c teṣv apramādena sadā karoti; tathā ca bhūyaś ca tathā subhadrā 03180027a yathāniruddhasya yathābhimanyor; yathā sunīthasya yathaiva bhānoḥ 03180027c tathā vinetā ca gatiś ca kr̥ṣṇe; tavātmajānām api raukmiṇeyaḥ 03180028a gadāsicarmagrahaṇeṣu śūrān; astreṣu śikṣāsu rathāśvayāne 03180028c samyag vinetā vinayaty atandrīs; tāṁś cābhimanyuḥ satataṁ kumāraḥ 03180029a sa cāpi samyak praṇidhāya śikṣām; astrāṇi caiṣāṁ guruvat pradāya 03180029c tavātmajānāṁ ca tathābhimanyoḥ; parākramais tuṣyati raukmiṇeyaḥ 03180030a yadā vihāraṁ prasamīkṣamāṇāḥ; prayānti putrās tava yājñaseni 03180030c ekaikam eṣām anuyānti tatra; rathāś ca yānāni ca dantinaś ca 03180031a athābravīd dharmarājaṁ tu kr̥ṣṇo; daśārhayodhāḥ kukurāndhakāś ca 03180031c ete nideśaṁ tava pālayanti; tiṣṭhanti yatrecchasi tatra rājan 03180032a āvartatāṁ kārmukavegavātā; halāyudhapragrahaṇā madhūnām 03180032c senā tavārtheṣu narendra yattā; sasādipattyaśvarathā sanāgā 03180033a prasthāpyatāṁ pāṇḍava dhārtarāṣṭraḥ; suyodhanaḥ pāpakr̥tāṁ variṣṭhaḥ 03180033c sa sānubandhaḥ sasuhr̥dgaṇaś ca; saubhasya saubhādhipateś ca mārgam 03180034a kāmaṁ tathā tiṣṭha narendra tasmin; yathā kr̥tas te samayaḥ sabhāyām 03180034c dāśārhayodhais tu sasādiyodhaṁ; pratīkṣatāṁ nāgapuraṁ bhavantam 03180035a vyapetamanyur vyapanītapāpmā; vihr̥tya yatrecchasi tatra kāmam 03180035c tataḥ samr̥ddhaṁ prathamaṁ viśokaḥ; prapatsyase nāgapuraṁ sarāṣṭram 03180036a tatas tad ājñāya mataṁ mahātmā; yathāvad uktaṁ puruṣottamena 03180036c praśasya viprekṣya ca dharmarājaḥ; kr̥tāñjaliḥ keśavam ity uvāca 03180037a asaṁśayaṁ keśava pāṇḍavānāṁ; bhavān gatis tvaccharaṇā hi pārthāḥ 03180037c kālodaye tac ca tataś ca bhūyaḥ; kartā bhavān karma na saṁśayo ’sti 03180038a yathāpratijñaṁ vihr̥taś ca kālaḥ; sarvāḥ samā dvādaśa nirjaneṣu 03180038c ajñātacaryāṁ vidhivat samāpya; bhavadgatāḥ keśava pāṇḍaveyāḥ 03180039 vaiśaṁpāyana uvāca 03180039a tathā vadati vārṣṇeye dharmarāje ca bhārata 03180039c atha paścāt tapovr̥ddho bahuvarṣasahasradhr̥k 03180039e pratyadr̥śyata dharmātmā mārkaṇḍeyo mahātapāḥ 03180040a tam āgatam r̥ṣiṁ vr̥ddhaṁ bahuvarṣasahasriṇam 03180040c ānarcur brāhmaṇāḥ sarve kr̥ṣṇaś ca saha pāṇḍavaiḥ 03180041a tam arcitaṁ suviśvastam āsīnam r̥ṣisattamam 03180041c brāhmaṇānāṁ matenāha pāṇḍavānāṁ ca keśavaḥ 03180042a śuśrūṣavaḥ pāṇḍavās te brāhmaṇāś ca samāgatāḥ 03180042c draupadī satyabhāmā ca tathāhaṁ paramaṁ vacaḥ 03180043a purāvr̥ttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ 03180043c rājñāṁ strīṇām r̥ṣīṇāṁ ca mārkaṇḍeya vicakṣva naḥ 03180044a teṣu tatropaviṣṭeṣu devarṣir api nāradaḥ 03180044c ājagāma viśuddhātmā pāṇḍavān avalokakaḥ 03180045a tam apy atha mahātmānaṁ sarve tu puruṣarṣabhāḥ 03180045c pādyārghyābhyāṁ yathānyāyam upatasthur manīṣiṇam 03180046a nāradas tv atha devarṣir jñātvā tāṁs tu kr̥takṣaṇān 03180046c mārkaṇḍeyasya vadatas tāṁ kathām anvamodata 03180047a uvāca cainaṁ kālajñaḥ smayann iva sa nāradaḥ 03180047c brahmarṣe kathyatāṁ yat te pāṇḍaveṣu vivakṣitam 03180048a evam uktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ 03180048c kṣaṇaṁ kurudhvaṁ vipulam ākhyātavyaṁ bhaviṣyati 03180049a evam uktāḥ kṣaṇaṁ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ 03180049c madhyaṁdine yathādityaṁ prekṣantas taṁ mahāmunim 03181001 vaiśaṁpāyana uvāca 03181001a taṁ vivakṣantam ālakṣya kururājo mahāmunim 03181001c kathāsaṁjananārthāya codayām āsa pāṇḍavaḥ 03181002a bhavān daivatadaityānām r̥ṣīṇāṁ ca mahātmanām 03181002c rājarṣīṇāṁ ca sarveṣāṁ caritajñaḥ sanātanaḥ 03181003a sevyaś copāsitavyaś ca mato naḥ kāṅkṣitaś ciram 03181003c ayaṁ ca devakīputraḥ prāpto ’smān avalokakaḥ 03181004a bhavaty eva hi me buddhir dr̥ṣṭvātmānaṁ sukhāc cyutam 03181004c dhārtarāṣṭrāṁś ca durvr̥ttān r̥dhyataḥ prekṣya sarvaśaḥ 03181005a karmaṇaḥ puruṣaḥ kartā śubhasyāpy aśubhasya ca 03181005c svaphalaṁ tad upāśnāti kathaṁ kartā svid īśvaraḥ 03181006a atha vā sukhaduḥkheṣu nr̥ṇāṁ brahmavidāṁ vara 03181006c iha vā kr̥tam anveti paradehe ’tha vā punaḥ 03181007a dehī ca dehaṁ saṁtyajya mr̥gyamāṇaḥ śubhāśubhaiḥ 03181007c kathaṁ saṁyujyate pretya iha vā dvijasattama 03181008a aihalaukikam evaitad utāho pāralaukikam 03181008c kva ca karmāṇi tiṣṭhanti jantoḥ pretasya bhārgava 03181009 mārkaṇḍeya uvāca 03181009a tvadyukto ’yam anupraśno yathāvad vadatāṁ vara 03181009c viditaṁ veditavyaṁ te sthityartham anupr̥cchasi 03181010a atra te vartayiṣyāmi tad ihaikamanāḥ śr̥ṇu 03181010c yathehāmutra ca naraḥ sukhaduḥkham upāśnute 03181011a nirmalāni śarīrāṇi viśuddhāni śarīriṇām 03181011c sasarja dharmatantrāṇi pūrvotpannaḥ prajāpatiḥ 03181012a amoghabalasaṁkalpāḥ suvratāḥ satyavādinaḥ 03181012c brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana 03181013a sarve devaiḥ samāyānti svacchandena nabhastalam 03181013c tataś ca punar āyānti sarve svacchandacāriṇaḥ 03181014a svacchandamaraṇāś cāsan narāḥ svacchandajīvinaḥ 03181014c alpabādhā nirātaṅkā siddhārthā nirupadravāḥ 03181015a draṣṭāro devasaṁghānām r̥ṣīṇāṁ ca mahātmanām 03181015c pratyakṣāḥ sarvadharmāṇāṁ dāntā vigatamatsarāḥ 03181016a āsan varṣasahasrāṇi tathā putrasahasriṇaḥ 03181016c tataḥ kālāntare ’nyasmin pr̥thivītalacāriṇaḥ 03181017a kāmakrodhābhibhūtās te māyāvyājopajīvinaḥ 03181017c lobhamohābhibhūtāś ca tyaktā devais tato narāḥ 03181018a aśubhaiḥ karmabhiḥ pāpās tiryaṅ narakagāminaḥ 03181018c saṁsāreṣu vicitreṣu pacyamānāḥ punaḥ punaḥ 03181019a mogheṣṭā moghasaṁkalpā moghajñānā vicetasaḥ 03181019c sarvātiśaṅkinaś caiva saṁvr̥ttāḥ kleśabhāginaḥ 03181019e aśubhaiḥ karmabhiś cāpi prāyaśaḥ paricihnitāḥ 03181020a dauṣkulyā vyādhibahulā durātmāno ’pratāpinaḥ 03181020c bhavanty alpāyuṣaḥ pāpā raudrakarmaphalodayāḥ 03181020e nāthantaḥ sarvakāmānāṁ nāstikā bhinnasetavaḥ 03181021a jantoḥ pretasya kaunteya gatiḥ svair iha karmabhiḥ 03181021c prājñasya hīnabuddheś ca karmakośaḥ kva tiṣṭhati 03181022a kvasthas tat samupāśnāti sukr̥taṁ yadi vetarat 03181022c iti te darśanaṁ yac ca tatrāpy anunayaṁ śr̥ṇu 03181023a ayam ādiśarīreṇa devasr̥ṣṭena mānavaḥ 03181023c śubhānām aśubhānāṁ ca kurute saṁcayaṁ mahat 03181024a āyuṣo ’nte prahāyedaṁ kṣīṇaprāyaṁ kalevaram 03181024c saṁbhavaty eva yugapad yonau nāsty antarābhavaḥ 03181025a tatrāsya svakr̥taṁ karma chāyevānugataṁ sadā 03181025c phalaty atha sukhārho vā duḥkhārho vāpi jāyate 03181026a kr̥tāntavidhisaṁyuktaḥ sa jantur lakṣaṇaiḥ śubhaiḥ 03181026c aśubhair vā nirādāno lakṣyate jñānadr̥ṣṭibhiḥ 03181027a eṣā tāvad abuddhīnāṁ gatir uktā yudhiṣṭhira 03181027c ataḥ paraṁ jñānavatāṁ nibodha gatim uttamām 03181028a manuṣyās taptatapasaḥ sarvāgamaparāyaṇāḥ 03181028c sthiravratāḥ satyaparā guruśuśrūṣaṇe ratāḥ 03181029a suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ 03181029c śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ 03181030a jitendriyatvād vaśinaḥ śuklatvān mandarogiṇaḥ 03181030c alpabādhaparitrāsād bhavanti nirupadravāḥ 03181031a cyavantaṁ jāyamānaṁ ca garbhasthaṁ caiva sarvaśaḥ 03181031c svam ātmānaṁ paraṁ caiva budhyante jñānacakṣuṣaḥ 03181031e karmabhūmim imāṁ prāpya punar yānti surālayam 03181032a kiṁ cid daivād dhaṭhāt kiṁ cit kiṁ cid eva svakarmabhiḥ 03181032c prāpnuvanti narā rājan mā te ’stv anyā vicāraṇā 03181033a imām atropamāṁ cāpi nibodha vadatāṁ vara 03181033c manuṣyaloke yac chreyaḥ paraṁ manye yudhiṣṭhira 03181034a iha vaikasya nāmutra amutraikasya no iha 03181034c iha cāmutra caikasya nāmutraikasya no iha 03181035a dhanāni yeṣāṁ vipulāni santi; nityaṁ ramante suvibhūṣitāṅgāḥ 03181035c teṣām ayaṁ śatruvaraghna loko; nāsau sadā dehasukhe ratānām 03181036a ye yogayuktās tapasi prasaktāḥ; svādhyāyaśīlā jarayanti dehān 03181036c jitendriyā bhūtahite niviṣṭās; teṣām asau nāyam arighna lokaḥ 03181037a ye dharmam eva prathamaṁ caranti; dharmeṇa labdhvā ca dhanāni kāle 03181037c dārān avāpya kratubhir yajante; teṣām ayaṁ caiva paraś ca lokaḥ 03181038a ye naiva vidyāṁ na tapo na dānaṁ; na cāpi mūḍhāḥ prajane yatante 03181038c na cādhigacchanti sukhāny abhāgyās; teṣām ayaṁ caiva paraś ca nāsti 03181039a sarve bhavantas tv ativīryasattvā; divyaujasaḥ saṁhananopapannāḥ 03181039c lokād amuṣmād avaniṁ prapannāḥ; svadhītavidyāḥ surakāryahetoḥ 03181040a kr̥tvaiva karmāṇi mahānti śūrās; tapodamācāravihāraśīlāḥ 03181040c devān r̥ṣīn pretagaṇāṁś ca sarvān; saṁtarpayitvā vidhinā pareṇa 03181041a svargaṁ paraṁ puṇyakr̥tāṁ nivāsaṁ; krameṇa saṁprāpsyatha karmabhiḥ svaiḥ 03181041c mā bhūd viśaṅkā tava kauravendra; dr̥ṣṭvātmanaḥ kleśam imaṁ sukhārha 03182001 vaiśaṁpāyana uvāca 03182001a mārkaṇḍeyaṁ mahātmānam ūcuḥ pāṇḍusutās tadā 03182001c māhātmyaṁ dvijamukhyānāṁ śrotum icchāma kathyatām 03182002a evam uktaḥ sa bhagavān mārkaṇḍeyo mahātapāḥ 03182002c uvāca sumahātejāḥ sarvaśāstraviśāradaḥ 03182003a haihayānāṁ kulakaro rājā parapuraṁjayaḥ 03182003c kumāro rūpasaṁpanno mr̥gayām acarad balī 03182004a caramāṇas tu so ’raṇye tr̥ṇavīrutsamāvr̥te 03182004c kr̥ṣṇājinottarāsaṅgaṁ dadarśa munim antike 03182004e sa tena nihato ’raṇye manyamānena vai mr̥gam 03182005a vyathitaḥ karma tat kr̥tvā śokopahatacetanaḥ 03182005c jagāma haihayānāṁ vai sakāśaṁ prathitātmanām 03182006a rājñāṁ rājīvanetrosau kumāraḥ pr̥thivīpate 03182006c teṣāṁ ca tad yathāvr̥ttaṁ kathayām āsa vai tadā 03182007a taṁ cāpi hiṁsitaṁ tāta muniṁ mūlaphalāśinam 03182007c śrutvā dr̥ṣṭvā ca te tatra babhūvur dīnamānasāḥ 03182008a kasyāyam iti te sarve mārgamāṇās tatas tataḥ 03182008c jagmuś cāriṣṭanemes te tārkṣyasyāśramam añjasā 03182009a te ’bhivādya mahātmānaṁ taṁ muniṁ saṁśitavratam 03182009c tasthuḥ sarve sa tu munis teṣāṁ pūjām athāharat 03182010a te tam ūcur mahātmānaṁ na vayaṁ satkriyāṁ mune 03182010c tvatto ’rhāḥ karmadoṣeṇa brāhmaṇo hiṁsito hi naḥ 03182011a tān abravīt sa viprarṣiḥ kathaṁ vo brāhmaṇo hataḥ 03182011c kva cāsau brūta sahitāḥ paśyadhvaṁ me tapobalam 03182012a te tu tat sarvam akhilam ākhyāyāsmai yathātatham 03182012c nāpaśyaṁs tam r̥ṣiṁ tatra gatāsuṁ te samāgatāḥ 03182012e anveṣamāṇāḥ savrīḍāḥ svapnavad gatamānasāḥ 03182013a tān abravīt tatra munis tārkṣyaḥ parapuraṁjayaḥ 03182013c syād ayaṁ brāhmaṇaḥ so ’tha yo yuṣmābhir vināśitaḥ 03182013e putro hy ayaṁ mama nr̥pās tapobalasamanvitaḥ 03182014a te tu dr̥ṣṭvaiva tam r̥ṣiṁ vismayaṁ paramaṁ gatāḥ 03182014c mahad āścaryam iti vai vibruvāṇā mahīpate 03182015a mr̥to hy ayam ato dr̥ṣṭaḥ kathaṁ jīvitam āptavān 03182015c kim etat tapaso vīryaṁ yenāyaṁ jīvitaḥ punaḥ 03182015e śrotum icchāma viprarṣe yadi śrotavyam ity uta 03182016a sa tān uvāca nāsmākaṁ mr̥tyuḥ prabhavate nr̥pāḥ 03182016c kāraṇaṁ vaḥ pravakṣyāmi hetuyogaṁ samāsataḥ 03182017a satyam evābhijānīmo nānr̥te kurmahe manaḥ 03182017c svadharmam anutiṣṭhāmas tasmān mr̥tyubhayaṁ na naḥ 03182018a yad brāhmaṇānāṁ kuśalaṁ tad eṣāṁ kathayāmahe 03182018c naiṣāṁ duścaritaṁ brūmas tasmān mr̥tyubhayaṁ na naḥ 03182019a atithīn annapānena bhr̥tyān atyaśanena ca 03182019c tejasvideśavāsāc ca tasmān mr̥tyubhayaṁ na naḥ 03182020a etad vai leśamātraṁ vaḥ samākhyātaṁ vimatsarāḥ 03182020c gacchadhvaṁ sahitāḥ sarve na pāpād bhayam asti vaḥ 03182021a evam astv iti te sarve pratipūjya mahāmunim 03182021c svadeśam agaman hr̥ṣṭā rājāno bharatarṣabha 03183001 mārkaṇḍeya uvāca 03183001a bhūya eva tu māhātmyaṁ brāhmaṇānāṁ nibodha me 03183001c vainyo nāmeha rājarṣir aśvamedhāya dīkṣitaḥ 03183001e tam atrir gantum ārebhe vittārtham iti naḥ śrutam 03183002a bhūyo ’tha nānurudhyat sa dharmavyaktinidarśanāt 03183002c saṁcintya sa mahātejā vanam evānvarocayat 03183002e dharmapatnīṁ samāhūya putrāṁś cedam uvāca ha 03183003a prāpsyāmaḥ phalam atyantaṁ bahulaṁ nirupadravam 03183003c araṇyagamanaṁ kṣipraṁ rocatāṁ vo guṇādhikam 03183004a taṁ bhāryā pratyuvācedaṁ dharmam evānurudhyatī 03183004c vainyaṁ gatvā mahātmānam arthayasva dhanaṁ bahu 03183004e sa te dāsyati rājarṣir yajamāno ’rthine dhanam 03183005a tata ādāya viprarṣe pratigr̥hya dhanaṁ bahu 03183005c bhr̥tyān sutān saṁvibhajya tato vraja yathepsitam 03183005e eṣa vai paramo dharmo dharmavidbhir udāhr̥taḥ 03183006 atrir uvāca 03183006a kathito me mahābhāge gautamena mahātmanā 03183006c vainyo dharmārthasaṁyuktaḥ satyavratasamanvitaḥ 03183007a kiṁ tv asti tatra dveṣṭāro nivasanti hi me dvijāḥ 03183007c yathā me gautamaḥ prāha tato na vyavasāmy aham 03183008a tatra sma vācaṁ kalyāṇīṁ dharmakāmārthasaṁhitām 03183008c mayoktām anyathā brūyus tatas te vai nirarthakām 03183009a gamiṣyāmi mahāprājñe rocate me vacas tava 03183009c gāś ca me dāsyate vainyaḥ prabhūtaṁ cārthasaṁcayam 03183010 mārkaṇḍeya uvāca 03183010a evam uktvā jagāmāśu vainyayajñaṁ mahātapāḥ 03183010c gatvā ca yajñāyatanam atris tuṣṭāva taṁ nr̥pam 03183011a rājan vainya tvam īśaś ca bhuvi tvaṁ prathamo nr̥paḥ 03183011c stuvanti tvāṁ munigaṇās tvad anyo nāsti dharmavit 03183012a tam abravīd r̥ṣis tatra vacaḥ kruddho mahātapāḥ 03183012c maivam atre punar brūyā na te prajñā samāhitā 03183012e atra naḥ prathamaṁ sthātā mahendro vai prajāpatiḥ 03183013a athātrir api rājendra gautamaṁ pratyabhāṣata 03183013c ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ 03183013e tvam eva muhyase mohān na prajñānaṁ tavāsti ha 03183014 gautama uvāca 03183014a jānāmi nāhaṁ muhyāmi tvaṁ vivakṣur vimuhyase 03183014c stoṣyase ’bhyudayaprepsus tasya darśanasaṁśrayāt 03183015a na vettha paramaṁ dharmaṁ na cāvaiṣi prayojanam 03183015c bālas tvam asi mūḍhaś ca vr̥ddhaḥ kenāpi hetunā 03183016 mārkaṇḍeya uvāca 03183016a vivadantau tathā tau tu munīnāṁ darśane sthitau 03183016c ye tasya yajñe saṁvr̥ttās te ’pr̥cchanta kathaṁ tv imau 03183017a praveśaḥ kena datto ’yam anayor vainyasaṁsadi 03183017c uccaiḥ samabhibhāṣantau kena kāryeṇa viṣṭhitau 03183018a tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit 03183018c vivādināv anuprāptau tāv ubhau pratyavedayat 03183019a athābravīt sadasyāṁs tu gautamo munisattamān 03183019c āvayor vyāhr̥taṁ praśnaṁ śr̥ṇuta dvijapuṁgavāḥ 03183019e vainyo vidhātety āhātrir atra naḥ saṁśayo mahān 03183020a śrutvaiva tu mahātmāno munayo ’bhyadravan drutam 03183020c sanatkumāraṁ dharmajñaṁ saṁśayacchedanāya vai 03183021a sa ca teṣāṁ vacaḥ śrutvā yathātattvaṁ mahātapāḥ 03183021c pratyuvācātha tān evaṁ dharmārthasahitaṁ vacaḥ 03183022 sanatkumāra uvāca 03183022a brahma kṣatreṇa sahitaṁ kṣatraṁ ca brahmaṇā saha 03183022c rājā vai prathamo dharmaḥ prajānāṁ patir eva ca 03183022e sa eva śakraḥ śukraś ca sa dhātā sa br̥haspatiḥ 03183023a prajāpatir virāṭ samrāṭ kṣatriyo bhūpatir nr̥paḥ 03183023c ya ebhiḥ stūyate śabdaiḥ kas taṁ nārcitum arhati 03183024a purāyonir yudhājic ca abhiyā mudito bhavaḥ 03183024c svarṇetā sahajid babhrur iti rājābhidhīyate 03183025a satyamanyur yudhājīvaḥ satyadharmapravartakaḥ 03183025c adharmād r̥ṣayo bhītā balaṁ kṣatre samādadhan 03183026a ādityo divi deveṣu tamo nudati tejasā 03183026c tathaiva nr̥patir bhūmāv adharmaṁ nudate bhr̥śam 03183027a ato rājñaḥ pradhānatvaṁ śāstraprāmāṇyadarśanāt 03183027c uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam 03183028 mārkaṇḍeya uvāca 03183028a tataḥ sa rājā saṁhr̥ṣṭaḥ siddhe pakṣe mahāmanāḥ 03183028c tam atrim abravīt prītaḥ pūrvaṁ yenābhisaṁstutaḥ 03183029a yasmāt sarvamanuṣyeṣu jyāyāṁsaṁ mām ihābravīḥ 03183029c sarvadevaiś ca viprarṣe saṁmitaṁ śreṣṭham eva ca 03183029e tasmāt te ’haṁ pradāsyāmi vividhaṁ vasu bhūri ca 03183030a dāsīsahasraṁ śyāmānāṁ suvastrāṇām alaṁkr̥tam 03183030c daśa koṭyo hiraṇyasya rukmabhārāṁs tathā daśa 03183030e etad dadāni te vipra sarvajñas tvaṁ hi me mataḥ 03183031a tad atrir nyāyataḥ sarvaṁ pratigr̥hya mahāmanāḥ 03183031c pratyājagāma tejasvī gr̥hān eva mahātapāḥ 03183032a pradāya ca dhanaṁ prītaḥ putrebhyaḥ prayatātmavān 03183032c tapaḥ samabhisaṁdhāya vanam evānvapadyata 03184001 mārkaṇḍeya uvāca 03184001a atraiva ca sarasvatyā gītaṁ parapuraṁjaya 03184001c pr̥ṣṭayā muninā vīra śr̥ṇu tārkṣyeṇa dhīmatā 03184002 tārkṣya uvāca 03184002a kiṁ nu śreyaḥ puruṣasyeha bhadre; kathaṁ kurvan na cyavate svadharmāt 03184002c ācakṣva me cārusarvāṅgi sarvaṁ; tvayānuśiṣṭo na cyaveyaṁ svadharmāt 03184003a kathaṁ cāgniṁ juhuyāṁ pūjaye vā; kasmin kāle kena dharmo na naśyet 03184003c etat sarvaṁ subhage prabravīhi; yathā lokān virajāḥ saṁcareyam 03184004 mārkaṇḍeya uvāca 03184004a evaṁ pr̥ṣṭā prītiyuktena tena; śuśrūṣum īkṣyottamabuddhiyuktam 03184004c tārkṣyaṁ vipraṁ dharmayuktaṁ hitaṁ ca; sarasvatī vākyam idaṁ babhāṣe 03184005 sarasvaty uvāca 03184005a yo brahma jānāti yathāpradeśaṁ; svādhyāyanityaḥ śucir apramattaḥ 03184005c sa vai puro devapurasya gantā; sahāmaraiḥ prāpnuyāt prītiyogam 03184006a tatra sma ramyā vipulā viśokāḥ; supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ 03184006c akardamā mīnavatyaḥ sutīrthā; hiraṇmayair āvr̥tāḥ puṇḍarīkaiḥ 03184007a tāsāṁ tīreṣv āsate puṇyakarmā; mahīyamānaḥ pr̥thag apsarobhiḥ 03184007c supuṇyagandhābhir alaṁkr̥tābhir; hiraṇyavarṇābhir atīva hr̥ṣṭaḥ 03184008a paraṁ lokaṁ gopradās tv āpnuvanti; dattvānaḍvāhaṁ sūryalokaṁ vrajanti 03184008c vāso dattvā candramasaḥ sa lokaṁ; dattvā hiraṇyam amr̥tatvam eti 03184009a dhenuṁ dattvā suvratāṁ sādhudohāṁ; kalyāṇavat sāmapalāyinīṁ ca 03184009c yāvanti romāṇi bhavanti tasyās; tāvad varṣāṇy aśnute svargalokam 03184010a anaḍvāhaṁ suvrataṁ yo dadāti; halasya voḍhāram anantavīryam 03184010c dhuraṁdharaṁ balavantaṁ yuvānaṁ; prāpnoti lokān daśa dhenudasya 03184011a yaḥ sapta varṣāṇi juhoti tārkṣya; havyaṁ tv agnau suvrataḥ sādhuśīlaḥ 03184011c saptāvarān sapta pūrvān punāti; pitāmahān ātmanaḥ karmabhiḥ svaiḥ 03184012 tārkṣya uvāca 03184012a kim agnihotrasya vrataṁ purāṇam; ācakṣva me pr̥cchataś cārurūpe 03184012c tvayānuśiṣṭo ’ham ihādya vidyāṁ; yad agnihotrasya vrataṁ purāṇam 03184013 sarasvaty uvāca 03184013a na cāśucir nāpy anirṇiktapāṇir; nābrahmavij juhuyān nāvipaścit 03184013c bubhukṣavaḥ śucikāmā hi devā; nāśraddadhānād dhi havir juṣanti 03184014a nāśrotriyaṁ devahavye niyuñjyān; moghaṁ parā siñcati tādr̥śo hi 03184014c apūrṇam aśrotriyam āha tārkṣya; na vai tādr̥g juhuyād agnihotram 03184015a kr̥śānuṁ ye juhvati śraddadhānāḥ; satyavratā hutaśiṣṭāśinaś ca 03184015c gavāṁ lokaṁ prāpya te puṇyagandhaṁ; paśyanti devaṁ paramaṁ cāpi satyam 03184016 tārkṣya uvāca 03184016a kṣetrajñabhūtāṁ paralokabhāve; karmodaye buddhim atipraviṣṭām 03184016c prajñāṁ ca devīṁ subhage vimr̥śya; pr̥cchāmi tvāṁ kā hy asi cārurūpe 03184017 sarasvaty uvāca 03184017a agnihotrād aham abhyāgatāsmi; viprarṣabhāṇāṁ saṁśayacchedanāya 03184017c tvatsaṁyogād aham etad abruvaṁ; bhāve sthitā tathyam arthaṁ yathāvat 03184018 tārkṣya uvāca 03184018a na hi tvayā sadr̥śī kā cid asti; vibhrājase hy atimātraṁ yathā śrīḥ 03184018c rūpaṁ ca te divyam atyantakāntaṁ; prajñāṁ ca devīṁ subhage bibharṣi 03184019 sarasvaty uvāca 03184019a śreṣṭhāni yāni dvipadāṁ variṣṭha; yajñeṣu vidvann upapādayanti 03184019c tair evāhaṁ saṁpravr̥ddhā bhavāmi; āpyāyitā rūpavatī ca vipra 03184020a yac cāpi dravyam upayujyate ha; vānaspatyam āyasaṁ pārthivaṁ vā 03184020c divyena rūpeṇa ca prajñayā ca; tenaiva siddhir iti viddhi vidvan 03184021 tārkṣya uvāca 03184021a idaṁ śreyaḥ paramaṁ manyamānā; vyāyacchante munayaḥ saṁpratītāḥ 03184021c ācakṣva me taṁ paramaṁ viśokaṁ; mokṣaṁ paraṁ yaṁ praviśanti dhīrāḥ 03184022 sarasvaty uvāca 03184022a taṁ vai paraṁ vedavidaḥ prapannāḥ; paraṁ parebhyaḥ prathitaṁ purāṇam 03184022c svādhyāyadānavratapuṇyayogais; tapodhanā vītaśokā vimuktāḥ 03184023a tasyātha madhye vetasaḥ puṇyagandhaḥ; sahasraśākho vimalo vibhāti 03184023c tasya mūlāt saritaḥ prasravanti; madhūdakaprasravaṇā ramaṇyaḥ 03184024a śākhāṁ śākhāṁ mahānadyaḥ saṁyānti sikatāsamāḥ 03184024c dhānāpūpā māṁsaśākāḥ sadā pāyasakardamāḥ 03184025a yasminn agnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ 03184025c ījire kratubhiḥ śreṣṭhais tat padaṁ paramaṁ mune 03185001 vaiśaṁpāyana uvāca 03185001a tataḥ sa pāṇḍavo bhūyo mārkaṇḍeyam uvāca ha 03185001c kathayasveha caritaṁ manor vaivasvatasya me 03185002 mārkaṇḍeya uvāca 03185002a vivasvataḥ suto rājan paramarṣiḥ pratāpavān 03185002c babhūva naraśārdūla prajāpatisamadyutiḥ 03185003a ojasā tejasā lakṣmyā tapasā ca viśeṣataḥ 03185003c aticakrāma pitaraṁ manuḥ svaṁ ca pitāmaham 03185004a ūrdhvabāhur viśālāyāṁ badaryāṁ sa narādhipaḥ 03185004c ekapādasthitas tīvraṁ cacāra sumahat tapaḥ 03185005a avākśirās tathā cāpi netrair animiṣair dr̥ḍham 03185005c so ’tapyata tapo ghoraṁ varṣāṇām ayutaṁ tadā 03185006a taṁ kadā cit tapasyantam ārdracīrajaṭādharam 03185006c vīriṇītīram āgamya matsyo vacanam abravīt 03185007a bhagavan kṣudramatsyo ’smi balavadbhyo bhayaṁ mama 03185007c matsyebhyo hi tato māṁ tvaṁ trātum arhasi suvrata 03185008a durbalaṁ balavanto hi matsyaṁ matsyā viśeṣataḥ 03185008c bhakṣayanti yathā vr̥ttir vihitā naḥ sanātanī 03185009a tasmād bhayaughān mahato majjantaṁ māṁ viśeṣataḥ 03185009c trātum arhasi kartāsmi kr̥te pratikr̥taṁ tava 03185010a sa matsyavacanaṁ śrutvā kr̥payābhipariplutaḥ 03185010c manur vaivasvato ’gr̥hṇāt taṁ matsyaṁ pāṇinā svayam 03185011a udakāntam upānīya matsyaṁ vaivasvato manuḥ 03185011c aliñjare prākṣipat sa candrāṁśusadr̥śaprabham 03185012a sa tatra vavr̥dhe rājan matsyaḥ paramasatkr̥taḥ 03185012c putravac cākarot tasmin manur bhāvaṁ viśeṣataḥ 03185013a atha kālena mahatā sa matsyaḥ sumahān abhūt 03185013c aliñjare jale caiva nāsau samabhavat kila 03185014a atha matsyo manuṁ dr̥ṣṭvā punar evābhyabhāṣata 03185014c bhagavan sādhu me ’dyānyat sthānaṁ saṁpratipādaya 03185015a uddhr̥tyāliñjarāt tasmāt tataḥ sa bhagavān muniḥ 03185015c taṁ matsyam anayad vāpīṁ mahatīṁ sa manus tadā 03185016a tatra taṁ prākṣipac cāpi manuḥ parapuraṁjaya 03185016c athāvardhata matsyaḥ sa punar varṣagaṇān bahūn 03185017a dviyojanāyatā vāpī vistr̥tā cāpi yojanam 03185017c tasyāṁ nāsau samabhavan matsyo rājīvalocana 03185017e viceṣṭituṁ vā kaunteya matsyo vāpyāṁ viśāṁ pate 03185018a manuṁ matsyas tato dr̥ṣṭvā punar evābhyabhāṣata 03185018c naya māṁ bhagavan sādho samudramahiṣīṁ prabho 03185018e gaṅgāṁ tatra nivatsyāmi yathā vā tāta manyase 03185019a evam ukto manur matsyam anayad bhagavān vaśī 03185019c nadīṁ gaṅgāṁ tatra cainaṁ svayaṁ prākṣipad acyutaḥ 03185020a sa tatra vavr̥dhe matsyaḥ kiṁ cit kālam ariṁdama 03185020c tataḥ punar manuṁ dr̥ṣṭvā matsyo vacanam abravīt 03185021a gaṅgāyāṁ hi na śaknomi br̥hattvāc ceṣṭituṁ prabho 03185021c samudraṁ naya mām āśu prasīda bhagavann iti 03185022a uddhr̥tya gaṅgāsalilāt tato matsyaṁ manuḥ svayam 03185022c samudram anayat pārtha tatra cainam avāsr̥jat 03185023a sumahān api matsyaḥ san sa manor manasas tadā 03185023c āsīd yatheṣṭahāryaś ca sparśagandhasukhaś ca vai 03185024a yadā samudre prakṣiptaḥ sa matsyo manunā tadā 03185024c tata enam idaṁ vākyaṁ smayamāna ivābravīt 03185025a bhagavan kr̥tā hi me rakṣā tvayā sarvā viśeṣataḥ 03185025c prāptakālaṁ tu yat kāryaṁ tvayā tac chrūyatāṁ mama 03185026a acirād bhagavan bhaumam idaṁ sthāvarajaṅgamam 03185026c sarvam eva mahābhāga pralayaṁ vai gamiṣyati 03185027a saṁprakṣālanakālo ’yaṁ lokānāṁ samupasthitaḥ 03185027c tasmāt tvāṁ bodhayāmy adya yat te hitam anuttamam 03185028a trasānāṁ sthāvarāṇāṁ ca yac ceṅgaṁ yac ca neṅgati 03185028c tasya sarvasya saṁprāptaḥ kālaḥ paramadāruṇaḥ 03185029a nauś ca kārayitavyā te dr̥ḍhā yuktavaṭākarā 03185029c tatra saptarṣibhiḥ sārdham āruhethā mahāmune 03185030a bījāni caiva sarvāṇi yathoktāni mayā purā 03185030c tasyām ārohayer nāvi susaṁguptāni bhāgaśaḥ 03185031a nausthaś ca māṁ pratīkṣethās tadā munijanapriya 03185031c āgamiṣyāmy ahaṁ śr̥ṅgī vijñeyas tena tāpasa 03185032a evam etat tvayā kāryam āpr̥ṣṭo ’si vrajāmy aham 03185032c nātiśaṅkyam idaṁ cāpi vacanaṁ te mamābhibho 03185033a evaṁ kariṣya iti taṁ sa matsyaṁ pratyabhāṣata 03185033c jagmatuś ca yathākāmam anujñāpya parasparam 03185034a tato manur mahārāja yathoktaṁ matsyakena ha 03185034c bījāny ādāya sarvāṇi sāgaraṁ pupluve tadā 03185034e nāvā tu śubhayā vīra mahormiṇam ariṁdama 03185035a cintayām āsa ca manus taṁ matsyaṁ pr̥thivīpate 03185035c sa ca tac cintitaṁ jñātvā matsyaḥ parapuraṁjaya 03185035e śr̥ṅgī tatrājagāmāśu tadā bharatasattama 03185036a taṁ dr̥ṣṭvā manujendrendra manur matsyaṁ jalārṇave 03185036c śr̥ṅgiṇaṁ taṁ yathoktena rūpeṇādrim ivocchritam 03185037a vaṭākaramayaṁ pāśam atha matsyasya mūrdhani 03185037c manur manujaśārdūla tasmiñ śr̥ṅge nyaveśayat 03185038a saṁyatas tena pāśena matsyaḥ parapuraṁjaya 03185038c vegena mahatā nāvaṁ prākarṣal lavaṇāmbhasi 03185039a sa tatāra tayā nāvā samudraṁ manujeśvara 03185039c nr̥tyamānam ivormībhir garjamānam ivāmbhasā 03185040a kṣobhyamāṇā mahāvātaiḥ sā naus tasmin mahodadhau 03185040c ghūrṇate capaleva strī mattā parapuraṁjaya 03185041a naiva bhūmir na ca diśaḥ pradiśo vā cakāśire 03185041c sarvam āmbhasam evāsīt khaṁ dyauś ca narapuṁgava 03185042a evaṁbhūte tadā loke saṁkule bharatarṣabha 03185042c adr̥śyanta saptarṣayo manur matsyaḥ sahaiva ha 03185043a evaṁ bahūn varṣagaṇāṁs tāṁ nāvaṁ so ’tha matsyakaḥ 03185043c cakarṣātandrito rājaṁs tasmin salilasaṁcaye 03185044a tato himavataḥ śr̥ṅgaṁ yat paraṁ puruṣarṣabha 03185044c tatrākarṣat tato nāvaṁ sa matsyaḥ kurunandana 03185045a tato ’bravīt tadā matsyas tān r̥ṣīn prahasañ śanaiḥ 03185045c asmin himavataḥ śr̥ṅge nāvaṁ badhnīta māciram 03185046a sā baddhā tatra tais tūrṇam r̥ṣibhir bharatarṣabha 03185046c naur matsyasya vacaḥ śrutvā śr̥ṅge himavatas tadā 03185047a tac ca naubandhanaṁ nāma śr̥ṅgaṁ himavataḥ param 03185047c khyātam adyāpi kaunteya tad viddhi bharatarṣabha 03185048a athābravīd animiṣas tān r̥ṣīn sahitāṁs tadā 03185048c ahaṁ prajāpatir brahmā matparaṁ nādhigamyate 03185048e matsyarūpeṇa yūyaṁ ca mayāsmān mokṣitā bhayāt 03185049a manunā ca prajāḥ sarvāḥ sadevāsuramānavāḥ 03185049c sraṣṭavyāḥ sarvalokāś ca yac ceṅgaṁ yac ca neṅgati 03185050a tapasā cātitīvreṇa pratibhāsya bhaviṣyati 03185050c matprasādāt prajāsarge na ca mohaṁ gamiṣyati 03185051a ity uktvā vacanaṁ matsyaḥ kṣaṇenādarśanaṁ gataḥ 03185051c sraṣṭukāmaḥ prajāś cāpi manur vaivasvataḥ svayam 03185051e pramūḍho ’bhūt prajāsarge tapas tepe mahat tataḥ 03185052a tapasā mahatā yuktaḥ so ’tha sraṣṭuṁ pracakrame 03185052c sarvāḥ prajā manuḥ sākṣād yathāvad bharatarṣabha 03185053a ity etan mātsyakaṁ nāma purāṇaṁ parikīrtitam 03185053c ākhyānam idam ākhyātaṁ sarvapāpaharaṁ mayā 03185054a ya idaṁ śr̥ṇuyān nityaṁ manoś caritam āditaḥ 03185054c sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ 03186001 vaiśaṁpāyana uvāca 03186001a tataḥ sa punar evātha mārkaṇḍeyaṁ yaśasvinam 03186001c papraccha vinayopeto dharmarājo yudhiṣṭhiraḥ 03186002a naike yugasahasrāntās tvayā dr̥ṣṭā mahāmune 03186002c na cāpīha samaḥ kaś cid āyuṣā tava vidyate 03186002e varjayitvā mahātmānaṁ brāhmaṇaṁ parameṣṭhinam 03186003a anantarikṣe loke ’smin devadānavavarjite 03186003c tvam eva pralaye vipra brahmāṇam upatiṣṭhasi 03186004a pralaye cāpi nirvr̥tte prabuddhe ca pitāmahe 03186004c tvam eva sr̥jyamānāni bhūtānīha prapaśyasi 03186005a caturvidhāni viprarṣe yathāvat parameṣṭhinā 03186005c vāyubhūtā diśaḥ kr̥tvā vikṣipyāpas tatas tataḥ 03186006a tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ 03186006c ārādhito dvijaśreṣṭha tatpareṇa samādhinā 03186007a tasmāt sarvāntako mr̥tyur jarā vā dehanāśinī 03186007c na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ 03186008a yadā naiva ravir nāgnir na vāyur na ca candramāḥ 03186008c naivāntarikṣaṁ naivorvī śeṣaṁ bhavati kiṁ cana 03186009a tasminn ekārṇave loke naṣṭe sthāvarajaṅgame 03186009c naṣṭe devāsuragaṇe samutsannamahorage 03186010a śayānam amitātmānaṁ padme padmaniketanam 03186010c tvam ekaḥ sarvabhūteśaṁ brahmāṇam upatiṣṭhasi 03186011a etat pratyakṣataḥ sarvaṁ pūrvavr̥ttaṁ dvijottama 03186011c tasmād icchāmahe śrotuṁ sarvahetvātmikāṁ kathām 03186012a anubhūtaṁ hi bahuśas tvayaikena dvijottama 03186012c na te ’sty aviditaṁ kiṁ cit sarvalokeṣu nityadā 03186013 mārkaṇḍeya uvāca 03186013a hanta te kathayiṣyāmi namaskr̥tvā svayambhuve 03186013c puruṣāya purāṇāya śāśvatāyāvyayāya ca 03186014a ya eṣa pr̥thudīrghākṣaḥ pītavāsā janārdanaḥ 03186014c eṣa kartā vikartā ca sarvabhāvanabhūtakr̥t 03186015a acintyaṁ mahad āścaryaṁ pavitram api cottamam 03186015c anādinidhanaṁ bhūtaṁ viśvam akṣayam avyayam 03186016a eṣa kartā na kriyate kāraṇaṁ cāpi pauruṣe 03186016c yo hy enaṁ puruṣaṁ vetti devā api na taṁ viduḥ 03186017a sarvam āścaryam evaitan nirvr̥ttaṁ rājasattama 03186017c ādito manujavyāghra kr̥tsnasya jagataḥ kṣaye 03186018a catvāry āhuḥ sahasrāṇi varṣāṇāṁ tat kr̥taṁ yugam 03186018c tasya tāvacchatī saṁdhyā saṁdhyāṁśaś ca tataḥ param 03186019a trīṇi varṣasahasrāṇi tretāyugam ihocyate 03186019c tasya tāvacchatī saṁdhyā saṁdhyāṁśaś ca tataḥ param 03186020a tathā varṣasahasre dve dvāparaṁ parimāṇataḥ 03186020c tasyāpi dviśatī saṁdhyā saṁdhyāṁśaś ca tataḥ param 03186021a sahasram ekaṁ varṣāṇāṁ tataḥ kaliyugaṁ smr̥tam 03186021c tasya varṣaśataṁ saṁdhyā saṁdhyāṁśaś ca tataḥ param 03186021e saṁdhyāsaṁdhyāṁśayos tulyaṁ pramāṇam upadhāraya 03186022a kṣīṇe kaliyuge caiva pravartati kr̥taṁ yugam 03186022c eṣā dvādaśasāhasrī yugākhyā parikīrtitā 03186023a etat sahasraparyantam aho brāhmam udāhr̥tam 03186023c viśvaṁ hi brahmabhavane sarvaśaḥ parivartate 03186023e lokānāṁ manujavyāghra pralayaṁ taṁ vidur budhāḥ 03186024a alpāvaśiṣṭe tu tadā yugānte bharatarṣabha 03186024c sahasrānte narāḥ sarve prāyaśo ’nr̥tavādinaḥ 03186025a yajñapratinidhiḥ pārtha dānapratinidhis tathā 03186025c vratapratinidhiś caiva tasmin kāle pravartate 03186026a brāhmaṇāḥ śūdrakarmāṇas tathā śūdrā dhanārjakāḥ 03186026c kṣatradharmeṇa vāpy atra vartayanti gate yuge 03186027a nivr̥ttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ 03186027c brāhmaṇāḥ sarvabhakṣāś ca bhaviṣyanti kalau yuge 03186028a ajapā brāhmaṇās tāta śūdrā japaparāyaṇāḥ 03186028c viparīte tadā loke pūrvarūpaṁ kṣayasya tat 03186029a bahavo mleccharājānaḥ pr̥thivyāṁ manujādhipa 03186029c mithyānuśāsinaḥ pāpā mr̥ṣāvādaparāyaṇāḥ 03186030a āndhrāḥ śakāḥ pulindāś ca yavanāś ca narādhipāḥ 03186030c kāmbojā aurṇikāḥ śūdrās tathābhīrā narottama 03186031a na tadā brāhmaṇaḥ kaś cit svadharmam upajīvati 03186031c kṣatriyā api vaiśyāś ca vikarmasthā narādhipa 03186032a alpāyuṣaḥ svalpabalā alpatejaḥparākramāḥ 03186032c alpadehālpasārāś ca tathā satyālpabhāṣiṇaḥ 03186033a bahuśūnyā janapadā mr̥gavyālāvr̥tā diśaḥ 03186033c yugānte samanuprāpte vr̥thā ca brahmacāriṇaḥ 03186033e bhovādinas tathā śūdrā brāhmaṇāś cāryavādinaḥ 03186034a yugānte manujavyāghra bhavanti bahujantavaḥ 03186034c na tathā ghrāṇayuktāś ca sarvagandhā viśāṁ pate 03186034e rasāś ca manujavyāghra na tathā svāduyoginaḥ 03186035a bahuprajā hrasvadehāḥ śīlācāravivarjitāḥ 03186035c mukhebhagāḥ striyo rājan bhaviṣyanti yugakṣaye 03186036a aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ 03186036c keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye 03186037a alpakṣīrās tathā gāvo bhaviṣyanti janādhipa 03186037c alpapuṣpaphalāś cāpi pādapā bahuvāyasāḥ 03186038a brahmavadhyāvaliptānāṁ tathā mithyābhiśaṁsinām 03186038c nr̥pāṇāṁ pr̥thivīpāla pratigr̥hṇanti vai dvijāḥ 03186039a lobhamohaparītāś ca mithyādharmadhvajāvr̥tāḥ 03186039c bhikṣārthaṁ pr̥thivīpāla cañcūryante dvijair diśaḥ 03186040a karabhārabhayāt puṁso gr̥hasthāḥ parimoṣakāḥ 03186040c municchadmākr̥ticchannā vāṇijyam upajīvate 03186041a mithyā ca nakharomāṇi dhārayanti narās tadā 03186041c arthalobhān naravyāghra vr̥thā ca brahmacāriṇaḥ 03186042a āśrameṣu vr̥thācārāḥ pānapā gurutalpagāḥ 03186042c aihalaukikam īhante māṁsaśoṇitavardhanam 03186043a bahupāṣaṇḍasaṁkīrṇāḥ parānnaguṇavādinaḥ 03186043c āśramā manujavyāghra na bhavanti yugakṣaye 03186044a yathartuvarṣī bhagavān na tathā pākaśāsanaḥ 03186044c na tadā sarvabījāni samyag rohanti bhārata 03186044e adharmaphalam atyarthaṁ tadā bhavati cānagha 03186045a tathā ca pr̥thivīpāla yo bhaved dharmasaṁyutaḥ 03186045c alpāyuḥ sa hi mantavyo na hi dharmo ’sti kaś cana 03186046a bhūyiṣṭhaṁ kūṭamānaiś ca paṇyaṁ vikrīṇate janāḥ 03186046c vaṇijaś ca naravyāghra bahumāyā bhavanty uta 03186047a dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ 03186047c dharmasya balahāniḥ syād adharmaś ca balī tathā 03186048a alpāyuṣo daridrāś ca dharmiṣṭhā mānavās tadā 03186048c dīrghāyuṣaḥ samr̥ddhāś ca vidharmāṇo yugakṣaye 03186049a adharmiṣṭhair upāyaiś ca prajā vyavaharanty uta 03186049c saṁcayenāpi cālpena bhavanty āḍhyā madānvitāḥ 03186050a dhanaṁ viśvāsato nyastaṁ mitho bhūyiṣṭhaśo narāḥ 03186050c hartuṁ vyavasitā rājan māyācārasamanvitāḥ 03186051a puruṣādāni sattvāni pakṣiṇo ’tha mr̥gās tathā 03186051c nagarāṇāṁ vihāreṣu caityeṣv api ca śerate 03186052a saptavarṣāṣṭavarṣāś ca striyo garbhadharā nr̥pa 03186052c daśadvādaśavarṣāṇāṁ puṁsāṁ putraḥ prajāyate 03186053a bhavanti ṣoḍaśe varṣe narāḥ palitinas tathā 03186053c āyuḥkṣayo manuṣyāṇāṁ kṣipram eva prapadyate 03186054a kṣīṇe yuge mahārāja taruṇā vr̥ddhaśīlinaḥ 03186054c taruṇānāṁ ca yac chīlaṁ tad vr̥ddheṣu prajāyate 03186055a viparītās tadā nāryo vañcayitvā rahaḥ patīn 03186055c vyuccaranty api duḥśīlā dāsaiḥ paśubhir eva ca 03186056a tasmin yugasahasrānte saṁprāpte cāyuṣaḥ kṣaye 03186056c anāvr̥ṣṭir mahārāja jāyate bahuvārṣikī 03186057a tatas tāny alpasārāṇi sattvāni kṣudhitāni ca 03186057c pralayaṁ yānti bhūyiṣṭhaṁ pr̥thivyāṁ pr̥thivīpate 03186058a tato dinakarair dīptaiḥ saptabhir manujādhipa 03186058c pīyate salilaṁ sarvaṁ samudreṣu saritsu ca 03186059a yac ca kāṣṭhaṁ tr̥ṇaṁ cāpi śuṣkaṁ cārdraṁ ca bhārata 03186059c sarvaṁ tad bhasmasād bhūtaṁ dr̥śyate bharatarṣabha 03186060a tataḥ saṁvartako vahnir vāyunā saha bhārata 03186060c lokam āviśate pūrvam ādityair upaśoṣitam 03186061a tataḥ sa pr̥thivīṁ bhittvā samāviśya rasātalam 03186061c devadānavayakṣāṇāṁ bhayaṁ janayate mahat 03186062a nirdahan nāgalokaṁ ca yac ca kiṁ cit kṣitāv iha 03186062c adhastāt pr̥thivīpāla sarvaṁ nāśayate kṣaṇāt 03186063a tato yojanaviṁśānāṁ sahasrāṇi śatāni ca 03186063c nirdahaty aśivo vāyuḥ sa ca saṁvartako ’nalaḥ 03186064a sadevāsuragandharvaṁ sayakṣoragarākṣasam 03186064c tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ 03186065a tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ 03186065c uttiṣṭhanti mahāmeghā nabhasy adbhutadarśanāḥ 03186066a ke cin nīlotpalaśyāmāḥ ke cit kumudasaṁnibhāḥ 03186066c ke cit kiñjalkasaṁkāśāḥ ke cit pītāḥ payodharāḥ 03186067a ke cid dhāridrasaṁkāśāḥ kākāṇḍakanibhās tathā 03186067c ke cit kamalapatrābhāḥ ke cid dhiṅgulakaprabhāḥ 03186068a ke cit puravarākārāḥ ke cid gajakulopamāḥ 03186068c ke cid añjanasaṁkāśāḥ ke cin makarasaṁsthitāḥ 03186068e vidyunmālāpinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ 03186069a ghorarūpā mahārāja ghorasvananināditāḥ 03186069c tato jaladharāḥ sarve vyāpnuvanti nabhastalam 03186070a tair iyaṁ pr̥thivī sarvā saparvatavanākarā 03186070c āpūryate mahārāja salilaughapariplutā 03186071a tatas te jaladā ghorā rāviṇaḥ puruṣarṣabha 03186071c sarvataḥ plāvayanty āśu coditāḥ parameṣṭhinā 03186072a varṣamāṇā mahat toyaṁ pūrayanto vasuṁdharām 03186072c sughoram aśivaṁ raudraṁ nāśayanti ca pāvakam 03186073a tato dvādaśa varṣāṇi payodās ta upaplave 03186073c dhārābhiḥ pūrayanto vai codyamānā mahātmanā 03186074a tataḥ samudraḥ svāṁ velām atikrāmati bhārata 03186074c parvatāś ca viśīryante mahī cāpi viśīryate 03186075a sarvataḥ sahasā bhrāntās te payodā nabhastalam 03186075c saṁveṣṭayitvā naśyanti vāyuvegaparāhatāḥ 03186076a tatas taṁ mārutaṁ ghoraṁ svayambhūr manujādhipa 03186076c ādipadmālayo devaḥ pītvā svapiti bhārata 03186077a tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame 03186077c naṣṭe devāsuragaṇe yakṣarākṣasavarjite 03186078a nirmanuṣye mahīpāla niḥśvāpadamahīruhe 03186078c anantarikṣe loke ’smin bhramāmy eko ’ham ādr̥taḥ 03186079a ekārṇave jale ghore vicaran pārthivottama 03186079c apaśyan sarvabhūtāni vaiklavyam agamaṁ param 03186080a tataḥ sudīrghaṁ gatvā tu plavamāno narādhipa 03186080c śrāntaḥ kva cin na śaraṇaṁ labhāmy aham atandritaḥ 03186081a tataḥ kadā cit paśyāmi tasmin salilasaṁplave 03186081c nyagrodhaṁ sumahāntaṁ vai viśālaṁ pr̥thivīpate 03186082a śākhāyāṁ tasya vr̥kṣasya vistīrṇāyāṁ narādhipa 03186082c paryaṅke pr̥thivīpāla divyāstaraṇasaṁstr̥te 03186083a upaviṣṭaṁ mahārāja pūrṇendusadr̥śānanam 03186083c phullapadmaviśālākṣaṁ bālaṁ paśyāmi bhārata 03186084a tato me pr̥thivīpāla vismayaḥ sumahān abhūt 03186084c kathaṁ tv ayaṁ śiśuḥ śete loke nāśam upāgate 03186085a tapasā cintayaṁś cāpi taṁ śiśuṁ nopalakṣaye 03186085c bhūtaṁ bhavyaṁ bhaviṣyac ca jānann api narādhipa 03186086a atasīpuṣpavarṇābhaḥ śrīvatsakr̥talakṣaṇaḥ 03186086c sākṣāl lakṣmyā ivāvāsaḥ sa tadā pratibhāti me 03186087a tato mām abravīd bālaḥ sa padmanibhalocanaḥ 03186087c śrīvatsadhārī dyutimān vākyaṁ śrutisukhāvaham 03186088a jānāmi tvā pariśrāntaṁ tāta viśrāmakāṅkṣiṇam 03186088c mārkaṇḍeya ihāssva tvaṁ yāvad icchasi bhārgava 03186089a abhyantaraṁ śarīraṁ me praviśya munisattama 03186089c āssva bho vihito vāsaḥ prasādas te kr̥to mayā 03186090a tato bālena tenaivam uktasyāsīt tadā mama 03186090c nirvedo jīvite dīrghe manuṣyatve ca bhārata 03186091a tato bālena tenāsyaṁ sahasā vivr̥taṁ kr̥tam 03186091c tasyāham avaśo vaktraṁ daivayogāt praveśitaḥ 03186092a tataḥ praviṣṭas tatkukṣiṁ sahasā manujādhipa 03186092c sarāṣṭranagarākīrṇāṁ kr̥tsnāṁ paśyāmi medinīm 03186093a gaṅgāṁ śatadruṁ sītāṁ ca yamunām atha kauśikīm 03186093c carmaṇvatīṁ vetravatīṁ candrabhāgāṁ sarasvatīm 03186094a sindhuṁ caiva vipāśāṁ ca nadīṁ godāvarīm api 03186094c vasvokasārāṁ nalinīṁ narmadāṁ caiva bhārata 03186095a nadīṁ tāmrāṁ ca veṇṇāṁ ca puṇyatoyāṁ śubhāvahām 03186095c suveṇāṁ kr̥ṣṇaveṇāṁ ca irāmāṁ ca mahānadīm 03186095e śoṇaṁ ca puruṣavyāghra viśalyāṁ kampunām api 03186096a etāś cānyāś ca nadyo ’haṁ pr̥thivyāṁ yā narottama 03186096c parikrāman prapaśyāmi tasya kukṣau mahātmanaḥ 03186097a tataḥ samudraṁ paśyāmi yādogaṇaniṣevitam 03186097c ratnākaram amitraghna nidhānaṁ payaso mahat 03186098a tataḥ paśyāmi gaganaṁ candrasūryavirājitam 03186098c jājvalyamānaṁ tejobhiḥ pāvakārkasamaprabhaiḥ 03186098e paśyāmi ca mahīṁ rājan kānanair upaśobhitām 03186099a yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ 03186099c kṣatriyāś ca pravartante sarvavarṇānurañjane 03186100a vaiśyāḥ kr̥ṣiṁ yathānyāyaṁ kārayanti narādhipa 03186100c śuśrūṣāyāṁ ca niratā dvijānāṁ vr̥ṣalās tathā 03186101a tataḥ paripatan rājaṁs tasya kukṣau mahātmanaḥ 03186101c himavantaṁ ca paśyāmi hemakūṭaṁ ca parvatam 03186102a niṣadhaṁ cāpi paśyāmi śvetaṁ ca rajatācitam 03186102c paśyāmi ca mahīpāla parvataṁ gandhamādanam 03186103a mandaraṁ manujavyāghra nīlaṁ cāpi mahāgirim 03186103c paśyāmi ca mahārāja meruṁ kanakaparvatam 03186104a mahendraṁ caiva paśyāmi vindhyaṁ ca girim uttamam 03186104c malayaṁ cāpi paśyāmi pāriyātraṁ ca parvatam 03186105a ete cānye ca bahavo yāvantaḥ pr̥thivīdharāḥ 03186105c tasyodare mayā dr̥ṣṭāḥ sarvaratnavibhūṣitāḥ 03186106a siṁhān vyāghrān varāhāṁś ca nāgāṁś ca manujādhipa 03186106c pr̥thivyāṁ yāni cānyāni sattvāni jagatīpate 03186106e tāni sarvāṇy ahaṁ tatra paśyan paryacaraṁ tadā 03186107a kukṣau tasya naravyāghra praviṣṭaḥ saṁcaran diśaḥ 03186107c śakrādīṁś cāpi paśyāmi kr̥tsnān devagaṇāṁs tathā 03186108a gandharvāpsaraso yakṣān r̥ṣīṁś caiva mahīpate 03186108c daityadānavasaṁghāṁś ca kāleyāṁś ca narādhipa 03186108e siṁhikātanayāṁś cāpi ye cānye suraśatravaḥ 03186109a yac ca kiṁ cin mayā loke dr̥ṣṭaṁ sthāvarajaṅgamam 03186109c tad apaśyam ahaṁ sarvaṁ tasya kukṣau mahātmanaḥ 03186109e phalāhāraḥ pravicaran kr̥tsnaṁ jagad idaṁ tadā 03186110a antaḥ śarīre tasyāhaṁ varṣāṇām adhikaṁ śatam 03186110c na ca paśyāmi tasyāham antaṁ dehasya kutra cit 03186111a satataṁ dhāvamānaś ca cintayāno viśāṁ pate 03186111c āsādayāmi naivāntaṁ tasya rājan mahātmanaḥ 03186112a tatas tam eva śaraṇaṁ gato ’smi vidhivat tadā 03186112c vareṇyaṁ varadaṁ devaṁ manasā karmaṇaiva ca 03186113a tato ’haṁ sahasā rājan vāyuvegena niḥsr̥taḥ 03186113c mahātmano mukhāt tasya vivr̥tāt puruṣottama 03186114a tatas tasyaiva śākhāyāṁ nyagrodhasya viśāṁ pate 03186114c āste manujaśārdūla kr̥tsnam ādāya vai jagat 03186115a tenaiva bālaveṣeṇa śrīvatsakr̥talakṣaṇam 03186115c āsīnaṁ taṁ naravyāghra paśyāmy amitatejasam 03186116a tato mām abravīd vīra sa bālaḥ prahasann iva 03186116c śrīvatsadhārī dyutimān pītavāsā mahādyutiḥ 03186117a apīdānīṁ śarīre ’smin māmake munisattama 03186117c uṣitas tvaṁ suviśrānto mārkaṇḍeya bravīhi me 03186118a muhūrtād atha me dr̥ṣṭiḥ prādurbhūtā punar navā 03186118c yayā nirmuktam ātmānam apaśyaṁ labdhacetasam 03186119a tasya tāmratalau tāta caraṇau supratiṣṭhitau 03186119c sujātau mr̥duraktābhir aṅgulībhir alaṁkr̥tau 03186120a prayatena mayā mūrdhnā gr̥hītvā hy abhivanditau 03186120c dr̥ṣṭvāparimitaṁ tasya prabhāvam amitaujasaḥ 03186121a vinayenāñjaliṁ kr̥tvā prayatnenopagamya ca 03186121c dr̥ṣṭo mayā sa bhūtātmā devaḥ kamalalocanaḥ 03186122a tam ahaṁ prāñjalir bhūtvā namaskr̥tyedam abruvam 03186122c jñātum icchāmi deva tvāṁ māyāṁ cemāṁ tavottamām 03186123a āsyenānupraviṣṭo ’haṁ śarīraṁ bhagavaṁs tava 03186123c dr̥ṣṭavān akhilām̐l lokān samastāñ jaṭhare tava 03186124a tava deva śarīrasthā devadānavarākṣasāḥ 03186124c yakṣagandharvanāgāś ca jagat sthāvarajaṅgamam 03186125a tvatprasādāc ca me deva smr̥tir na parihīyate 03186125c drutam antaḥ śarīre te satataṁ paridhāvataḥ 03186126a icchāmi puṇḍarīkākṣa jñātuṁ tvāham anindita 03186126c iha bhūtvā śiśuḥ sākṣāt kiṁ bhavān avatiṣṭhate 03186126e pītvā jagad idaṁ viśvam etad ākhyātum arhasi 03186127a kimarthaṁ ca jagat sarvaṁ śarīrasthaṁ tavānagha 03186127c kiyantaṁ ca tvayā kālam iha stheyam ariṁdama 03186128a etad icchāmi deveśa śrotuṁ brāhmaṇakāmyayā 03186128c tvattaḥ kamalapatrākṣa vistareṇa yathātatham 03186128e mahad dhy etad acintyaṁ ca yad ahaṁ dr̥ṣṭavān prabho 03186129a ity uktaḥ sa mayā śrīmān devadevo mahādyutiḥ 03186129c sāntvayan mām idaṁ vākyam uvāca vadatāṁ varaḥ 03187001 deva uvāca 03187001a kāmaṁ devāpi māṁ vipra na vijānanti tattvataḥ 03187001c tvatprītyā tu pravakṣyāmi yathedaṁ visr̥jāmy aham 03187002a pitr̥bhakto ’si viprarṣe māṁ caiva śaraṇaṁ gataḥ 03187002c ato dr̥ṣṭo ’smi te sākṣād brahmacaryaṁ ca te mahat 03187003a āpo nārā iti proktāḥ saṁjñānāma kr̥taṁ mayā 03187003c tena nārāyaṇo ’smy ukto mama tad dhy ayanaṁ sadā 03187004a ahaṁ nārāyaṇo nāma prabhavaḥ śāśvato ’vyayaḥ 03187004c vidhātā sarvabhūtānāṁ saṁhartā ca dvijottama 03187005a ahaṁ viṣṇur ahaṁ brahmā śakraś cāhaṁ surādhipaḥ 03187005c ahaṁ vaiśravaṇo rājā yamaḥ pretādhipas tathā 03187006a ahaṁ śivaś ca somaś ca kaśyapaś ca prajāpatiḥ 03187006c ahaṁ dhātā vidhātā ca yajñaś cāhaṁ dvijottama 03187007a agnir āsyaṁ kṣitiḥ pādau candrādityau ca locane 03187007c sadiśaṁ ca nabhaḥ kāyo vāyur manasi me sthitaḥ 03187008a mayā kratuśatair iṣṭaṁ bahubhiḥ svāptadakṣiṇaiḥ 03187008c yajante vedaviduṣo māṁ devayajane sthitam 03187009a pr̥thivyāṁ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ 03187009c yajante māṁ tathā vaiśyāḥ svargalokajigīṣavaḥ 03187010a catuḥsamudraparyantāṁ merumandarabhūṣaṇām 03187010c śeṣo bhūtvāham evaitāṁ dhārayāmi vasuṁdharām 03187011a vārāhaṁ rūpam āsthāya mayeyaṁ jagatī purā 03187011c majjamānā jale vipra vīryeṇāsīt samuddhr̥tā 03187012a agniś ca vaḍavāvaktro bhūtvāhaṁ dvijasattama 03187012c pibāmy apaḥ samāviddhās tāś caiva visr̥jāmy aham 03187013a brahma vaktraṁ bhujau kṣatram ūrū me saṁśritā viśaḥ 03187013c pādau śūdrā bhajante me vikrameṇa krameṇa ca 03187014a r̥gvedaḥ sāmavedaś ca yajurvedo ’py atharvaṇaḥ 03187014c mattaḥ prādurbhavanty ete mām eva praviśanti ca 03187015a yatayaḥ śāntiparamā yatātmāno mumukṣavaḥ 03187015c kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ 03187016a sattvasthā nirahaṁkārā nityam adhyātmakovidāḥ 03187016c mām eva satataṁ viprāś cintayanta upāsate 03187017a ahaṁ saṁvartako jyotir ahaṁ saṁvartako yamaḥ 03187017c ahaṁ saṁvartakaḥ sūryo ahaṁ saṁvartako ’nilaḥ 03187018a tārārūpāṇi dr̥śyante yāny etāni nabhastale 03187018c mama rūpāṇy athaitāni viddhi tvaṁ dvijasattama 03187019a ratnākarāḥ samudrāś ca sarva eva caturdiśam 03187019c vasanaṁ śayanaṁ caiva nilayaṁ caiva viddhi me 03187020a kāmaṁ krodhaṁ ca harṣaṁ ca bhayaṁ mohaṁ tathaiva ca 03187020c mamaiva viddhi rūpāṇi sarvāṇy etāni sattama 03187021a prāpnuvanti narā vipra yat kr̥tvā karmaśobhanam 03187021c satyaṁ dānaṁ tapaś cogram ahiṁsā caiva jantuṣu 03187022a madvidhānena vihitā mama dehavihāriṇaḥ 03187022c mayābhibhūtavijñānā viceṣṭante na kāmataḥ 03187023a samyag vedam adhīyānā yajanto vividhair makhaiḥ 03187023c śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ 03187024a prāptuṁ na śakyo yo vidvan narair duṣkr̥takarmabhiḥ 03187024c lobhābhibhūtaiḥ kr̥paṇair anāryair akr̥tātmabhiḥ 03187025a taṁ māṁ mahāphalaṁ viddhi padaṁ sukr̥takarmaṇaḥ 03187025c duṣprāpaṁ vipramūḍhānāṁ mārgaṁ yogair niṣevitam 03187026a yadā yadā ca dharmasya glānir bhavati sattama 03187026c abhyutthānam adharmasya tadātmānaṁ sr̥jāmy aham 03187027a daityā hiṁsānuraktāś ca avadhyāḥ surasattamaiḥ 03187027c rākṣasāś cāpi loke ’smin yadotpatsyanti dāruṇāḥ 03187028a tadāhaṁ saṁprasūyāmi gr̥heṣu śubhakarmaṇām 03187028c praviṣṭo mānuṣaṁ dehaṁ sarvaṁ praśamayāmy aham 03187029a sr̥ṣṭvā devamanuṣyāṁś ca gandharvoragarākṣasān 03187029c sthāvarāṇi ca bhūtāni saṁharāmy ātmamāyayā 03187030a karmakāle punar deham anucintya sr̥jāmy aham 03187030c praviśya mānuṣaṁ dehaṁ maryādābandhakāraṇāt 03187031a śvetaḥ kr̥tayuge varṇaḥ pītas tretāyuge mama 03187031c rakto dvāparam āsādya kr̥ṣṇaḥ kaliyuge tathā 03187032a trayo bhāgā hy adharmasya tasmin kāle bhavanty uta 03187032c antakāle ca saṁprāpte kālo bhūtvātidāruṇaḥ 03187032e trailokyaṁ nāśayāmy ekaḥ kr̥tsnaṁ sthāvarajaṅgamam 03187033a ahaṁ trivartmā sarvātmā sarvalokasukhāvahaḥ 03187033c abhibhūḥ sarvago ’nanto hr̥ṣīkeśa urukramaḥ 03187034a kālacakraṁ nayāmy eko brahmann aham arūpi vai 03187034c śamanaṁ sarvabhūtānāṁ sarvalokakr̥todyamam 03187035a evaṁ praṇihitaḥ samyaṅ mayātmā munisattama 03187035c sarvabhūteṣu viprendra na ca māṁ vetti kaś cana 03187036a yac ca kiṁ cit tvayā prāptaṁ mayi kleśātmakaṁ dvija 03187036c sukhodayāya tat sarvaṁ śreyase ca tavānagha 03187037a yac ca kiṁ cit tvayā loke dr̥ṣṭaṁ sthāvarajaṅgamam 03187037c vihitaḥ sarvathaivāsau mamātmā munisattama 03187038a ardhaṁ mama śarīrasya sarvalokapitāmahaḥ 03187038c ahaṁ nārāyaṇo nāma śaṅkhacakragadādharaḥ 03187039a yāvad yugānāṁ viprarṣe sahasraparivartanam 03187039c tāvat svapimi viśvātmā sarvalokapitāmahaḥ 03187040a evaṁ sarvam ahaṁ kālam ihāse munisattama 03187040c aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate 03187041a mayā ca vipra datto ’yaṁ varas te brahmarūpiṇā 03187041c asakr̥t parituṣṭena viprarṣigaṇapūjita 03187042a sarvam ekārṇavaṁ dr̥ṣṭvā naṣṭaṁ sthāvarajaṅgamam 03187042c viklavo ’si mayā jñātas tatas te darśitaṁ jagat 03187043a abhyantaraṁ śarīrasya praviṣṭo ’si yadā mama 03187043c dr̥ṣṭvā lokaṁ samastaṁ ca vismito nāvabudhyase 03187044a tato ’si vaktrād viprarṣe drutaṁ niḥsārito mayā 03187044c ākhyātas te mayā cātmā durjñeyo ’pi surāsuraiḥ 03187045a yāvat sa bhagavān brahmā na budhyati mahātapāḥ 03187045c tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham 03187046a tato vibuddhe tasmiṁs tu sarvalokapitāmahe 03187046c ekībhūto hi srakṣyāmi śarīrād dvijasattama 03187047a ākāśaṁ pr̥thivīṁ jyotir vāyuṁ salilam eva ca 03187047c loke yac ca bhavec cheṣam iha sthāvarajaṅgamam 03187048 mārkaṇḍeya uvāca 03187048a ity uktvāntarhitas tāta sa devaḥ paramādbhutaḥ 03187048c prajāś cemāḥ prapaśyāmi vicitrā bahudhākr̥tāḥ 03187049a etad dr̥ṣṭaṁ mayā rājaṁs tasmin prāpte yugakṣaye 03187049c āścaryaṁ bharataśreṣṭha sarvadharmabhr̥tāṁ vara 03187050a yaḥ sa devo mayā dr̥ṣṭaḥ purā padmanibhekṣaṇaḥ 03187050c sa eṣa puruṣavyāghra saṁbandhī te janārdanaḥ 03187051a asyaiva varadānād dhi smr̥tir na prajahāti mām 03187051c dīrgham āyuś ca kaunteya svacchandamaraṇaṁ tathā 03187052a sa eṣa kr̥ṣṇo vārṣṇeyaḥ purāṇapuruṣo vibhuḥ 03187052c āste harir acintyātmā krīḍann iva mahābhujaḥ 03187053a eṣa dhātā vidhātā ca saṁhartā caiva sātvataḥ 03187053c śrīvatsavakṣā govindaḥ prajāpatipatiḥ prabhuḥ 03187054a dr̥ṣṭvemaṁ vr̥ṣṇiśārdūlaṁ smr̥tir mām iyam āgatā 03187054c ādidevam ajaṁ viṣṇuṁ puruṣaṁ pītavāsasam 03187055a sarveṣām eva bhūtānāṁ pitā mātā ca mādhavaḥ 03187055c gacchadhvam enaṁ śaraṇaṁ śaraṇyaṁ kauravarṣabhāḥ 03188001 vaiśaṁpāyana uvāca 03188001a evam uktās tu te pārthā yamau ca puruṣarṣabhau 03188001c draupadyā kr̥ṣṇayā sārdhaṁ namaścakrur janārdanam 03188002a sa caitān puruṣavyāghra sāmnā paramavalgunā 03188002c sāntvayām āsa mānārhān manyamāno yathāvidhi 03188003a yudhiṣṭhiras tu kaunteyo mārkaṇḍeyaṁ mahāmunim 03188003c punaḥ papraccha sāmrājye bhaviṣyāṁ jagato gatim 03188004a āścaryabhūtaṁ bhavataḥ śrutaṁ no vadatāṁ vara 03188004c mune bhārgava yad vr̥ttaṁ yugādau prabhavāpyayau 03188005a asmin kaliyuge ’py asti punaḥ kautūhalaṁ mama 03188005c samākuleṣu dharmeṣu kiṁ nu śeṣaṁ bhaviṣyati 03188006a kiṁvīryā mānavās tatra kimāhāravihāriṇaḥ 03188006c kimāyuṣaḥ kiṁvasanā bhaviṣyanti yugakṣaye 03188007a kāṁ ca kāṣṭhāṁ samāsādya punaḥ saṁpatsyate kr̥tam 03188007c vistareṇa mune brūhi vicitrāṇīha bhāṣase 03188008a ity uktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata 03188008c ramayan vr̥ṣṇiśārdūlaṁ pāṇḍavāṁś ca mahāmuniḥ 03188009 mārkaṇḍeya uvāca 03188009a bhaviṣyaṁ sarvalokasya vr̥ttāntaṁ bharatarṣabha 03188009c kaluṣaṁ kālam āsādya kathyamānaṁ nibodha me 03188010a kr̥te catuṣpāt sakalo nirvyājopādhivarjitaḥ 03188010c vr̥ṣaḥ pratiṣṭhito dharmo manuṣyeṣv abhavat purā 03188011a adharmapādaviddhas tu tribhir aṁśaiḥ pratiṣṭhitaḥ 03188011c tretāyāṁ dvāpare ’rdhena vyāmiśro dharma ucyate 03188012a tribhir aṁśair adharmas tu lokān ākramya tiṣṭhati 03188012c caturthāṁśena dharmas tu manuṣyān upatiṣṭhati 03188013a āyur vīryam atho buddhir balaṁ tejaś ca pāṇḍava 03188013c manuṣyāṇām anuyugaṁ hrasatīti nibodha me 03188014a rājāno brāhmaṇā vaiśyāḥ śūdrāś caiva yudhiṣṭhira 03188014c vyājair dharmaṁ cariṣyanti dharmavaitaṁsikā narāḥ 03188015a satyaṁ saṁkṣepsyate loke naraiḥ paṇḍitamānibhiḥ 03188015c satyahānyā tatas teṣām āyur alpaṁ bhaviṣyati 03188016a āyuṣaḥ prakṣayād vidyāṁ na śakṣyanty upaśikṣitum 03188016c vidyāhīnān avijñānāl lobho ’py abhibhaviṣyati 03188017a lobhakrodhaparā mūḍhāḥ kāmasaktāś ca mānavāḥ 03188017c vairabaddhā bhaviṣyanti parasparavadhepsavaḥ 03188018a brāhmaṇāḥ kṣatriyā vaiśyāḥ saṁkīryantaḥ parasparam 03188018c śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ 03188019a antyā madhyā bhaviṣyanti madhyāś cāntāvasāyinaḥ 03188019c īdr̥śo bhavitā loko yugānte paryupasthite 03188020a vastrāṇāṁ pravarā śāṇī dhānyānāṁ koradūṣakāḥ 03188020c bhāryāmitrāś ca puruṣā bhaviṣyanti yugakṣaye 03188021a matsyāmiṣeṇa jīvanto duhantaś cāpy ajaiḍakam 03188021c goṣu naṣṭāsu puruṣā bhaviṣyanti yugakṣaye 03188022a anyonyaṁ parimuṣṇanto hiṁsayantaś ca mānavāḥ 03188022c ajapā nāstikāḥ stenā bhaviṣyanti yugakṣaye 03188023a sarittīreṣu kuddālair vāpayiṣyanti cauṣadhīḥ 03188023c tāś cāpy alpaphalās teṣāṁ bhaviṣyanti yugakṣaye 03188024a śrāddhe daive ca puruṣā ye ca nityaṁ dhr̥tavratāḥ 03188024c te ’pi lobhasamāyuktā bhokṣyantīha parasparam 03188025a pitā putrasya bhoktā ca pituḥ putras tathaiva ca 03188025c atikrāntāni bhojyāni bhaviṣyanti yugakṣaye 03188026a na vratāni cariṣyanti brāhmaṇā vedanindakāḥ 03188026c na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ 03188027a nimne kr̥ṣiṁ kariṣyanti yokṣyanti dhuri dhenukāḥ 03188027c ekahāyanavatsāṁś ca vāhayiṣyanti mānavāḥ 03188028a putraḥ pitr̥vadhaṁ kr̥tvā pitā putravadhaṁ tathā 03188028c nirudvego br̥hadvādī na nindām upalapsyate 03188029a mlecchabhūtaṁ jagat sarvaṁ niṣkriyaṁ yajñavarjitam 03188029c bhaviṣyati nirānandam anutsavam atho tathā 03188030a prāyaśaḥ kr̥paṇānāṁ hi tathā bandhumatām api 03188030c vidhavānāṁ ca vittāni hariṣyantīha mānavāḥ 03188031a alpavīryabalāḥ stabdhā lobhamohaparāyaṇāḥ 03188031c tatkathādānasaṁtuṣṭā duṣṭānām api mānavāḥ 03188031e parigrahaṁ kariṣyanti pāpācāraparigrahāḥ 03188032a saṁghātayantaḥ kaunteya rājānaḥ pāpabuddhayaḥ 03188032c parasparavadhodyuktā mūrkhāḥ paṇḍitamāninaḥ 03188032e bhaviṣyanti yugasyānte kṣatriyā lokakaṇṭakāḥ 03188033a arakṣitāro lubdhāś ca mānāhaṁkāradarpitāḥ 03188033c kevalaṁ daṇḍarucayo bhaviṣyanti yugakṣaye 03188034a ākramyākramya sādhūnāṁ dārāṁś caiva dhanāni ca 03188034c bhokṣyante niranukrośā rudatām api bhārata 03188035a na kanyāṁ yācate kaś cin nāpi kanyā pradīyate 03188035c svayaṁgrāhā bhaviṣyanti yugānte paryupasthite 03188036a rājānaś cāpy asaṁtuṣṭāḥ parārthān mūḍhacetasaḥ 03188036c sarvopāyair hariṣyanti yugānte paryupasthite 03188037a mlecchībhūtaṁ jagat sarvaṁ bhaviṣyati ca bhārata 03188037c hasto hastaṁ parimuṣed yugānte paryupasthite 03188038a satyaṁ saṁkṣipyate loke naraiḥ paṇḍitamānibhiḥ 03188038c sthavirā bālamatayo bālāḥ sthavirabuddhayaḥ 03188039a bhīravaḥ śūramānīnaḥ śūrā bhīruviṣādinaḥ 03188039c na viśvasanti cānyonyaṁ yugānte paryupasthite 03188040a ekāhāryaṁ jagat sarvaṁ lobhamohavyavasthitam 03188040c adharmo vardhati mahān na ca dharmaḥ pravartate 03188041a brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa 03188041c ekavarṇas tadā loko bhaviṣyati yugakṣaye 03188042a na kṣaṁsyati pitā putraṁ putraś ca pitaraṁ tathā 03188042c bhāryā ca patiśuśrūṣāṁ na kariṣyati kā cana 03188043a ye yavānnā janapadā godhūmānnās tathaiva ca 03188043c tān deśān saṁśrayiṣyanti yugānte paryupasthite 03188044a svairāhārāś ca puruṣā yoṣitaś ca viśāṁ pate 03188044c anyonyaṁ na sahiṣyanti yugānte paryupasthite 03188045a mlecchabhūtaṁ jagat sarvaṁ bhaviṣyati yudhiṣṭhira 03188045c na śrāddhair hi pitr̥̄ṁś cāpi tarpayiṣyanti mānavāḥ 03188046a na kaś cit kasya cic chrotā na kaś cit kasya cid guruḥ 03188046c tamograstas tadā loko bhaviṣyati narādhipa 03188047a paramāyuś ca bhavitā tadā varṣāṇi ṣoḍaśa 03188047c tataḥ prāṇān vimokṣyanti yugānte paryupasthite 03188048a pañcame vātha ṣaṣṭhe vā varṣe kanyā prasūyate 03188048c saptavarṣāṣṭavarṣāś ca prajāsyanti narās tadā 03188049a patyau strī tu tadā rājan puruṣo vā striyaṁ prati 03188049c yugānte rājaśārdūla na toṣam upayāsyati 03188050a alpadravyā vr̥thāliṅgā hiṁsā ca prabhaviṣyati 03188050c na kaś cit kasya cid dātā bhaviṣyati yugakṣaye 03188051a aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ 03188051c keśaśūlāḥ striyaś cāpi bhaviṣyanti yugakṣaye 03188052a mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu 03188052c bhāvinaḥ paścime kāle manuṣyā nātra saṁśayaḥ 03188053a krayavikrayakāle ca sarvaḥ sarvasya vañcanam 03188053c yugānte bharataśreṣṭha vr̥ttilobhāt kariṣyati 03188054a jñānāni cāpy avijñāya kariṣyanti kriyās tathā 03188054c ātmacchandena vartante yugānte paryupasthite 03188055a svabhāvāt krūrakarmāṇaś cānyonyam abhiśaṅkinaḥ 03188055c bhavitāro janāḥ sarve saṁprāpte yugasaṁkṣaye 03188056a ārāmāṁś caiva vr̥kṣāṁś ca nāśayiṣyanti nirvyathāḥ 03188056c bhavitā saṁkṣayo loke jīvitasya ca dehinām 03188057a tathā lobhābhibhūtāś ca cariṣyanti mahīm imām 03188057c brāhmaṇāś ca bhaviṣyanti brahmasvāni ca bhuñjate 03188058a hāhākr̥tā dvijāś caiva bhayārtā vr̥ṣalārditāḥ 03188058c trātāram alabhanto vai bhramiṣyanti mahīm imām 03188059a jīvitāntakarā raudrāḥ krūrāḥ prāṇivihiṁsakāḥ 03188059c yadā bhaviṣyanti narās tadā saṁkṣepsyate yugam 03188060a āśrayiṣyanti ca nadīḥ parvatān viṣamāṇi ca 03188060c pradhāvamānā vitrastā dvijāḥ kurukulodvaha 03188061a dasyuprapīḍitā rājan kākā iva dvijottamāḥ 03188061c kurājabhiś ca satataṁ karabhāraprapīḍitāḥ 03188062a dhairyaṁ tyaktvā mahīpāla dāruṇe yugasaṁkṣaye 03188062c vikarmāṇi kariṣyanti śūdrāṇāṁ paricārakāḥ 03188063a śūdrā dharmaṁ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ 03188063c śrotāraś ca bhaviṣyanti prāmāṇyena vyavasthitāḥ 03188064a viparītaś ca loko ’yaṁ bhaviṣyaty adharottaraḥ 03188064c eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ 03188064e śūdrāḥ paricariṣyanti na dvijān yugasaṁkṣaye 03188065a āśrameṣu maharṣīṇāṁ brāhmaṇāvasatheṣu ca 03188065c devasthāneṣu caityeṣu nāgānām ālayeṣu ca 03188066a eḍūkacihnā pr̥thivī na devagr̥habhūṣitā 03188066c bhaviṣyati yuge kṣīṇe tad yugāntasya lakṣaṇam 03188067a yadā raudrā dharmahīnā māṁsādāḥ pānapās tathā 03188067c bhaviṣyanti narā nityaṁ tadā saṁkṣepsyate yugam 03188068a puṣpe puṣpaṁ yadā rājan phale phalam upāśritam 03188068c prajāsyati mahārāja tadā saṁkṣepsyate yugam 03188069a akālavarṣī parjanyo bhaviṣyati gate yuge 03188069c akrameṇa manuṣyāṇāṁ bhaviṣyati tadā kriyā 03188069e virodham atha yāsyanti vr̥ṣalā brāhmaṇaiḥ saha 03188070a mahī mlecchasamākīrṇā bhaviṣyati tato ’cirāt 03188070c karabhārabhayād viprā bhajiṣyanti diśo daśa 03188071a nirviśeṣā janapadā narāvr̥ṣṭibhir arditāḥ 03188071c āśramān abhipatsyanti phalamūlopajīvinaḥ 03188072a evaṁ paryākule loke maryādā na bhaviṣyati 03188072c na sthāsyanty upadeśe ca śiṣyā vipriyakāriṇaḥ 03188073a ācāryopanidhiś caiva vatsyate tadanantaram 03188073c arthayuktyā pravatsyanti mitrasaṁbandhibāndhavāḥ 03188073e abhāvaḥ sarvabhūtānāṁ yugānte ca bhaviṣyati 03188074a diśaḥ prajvalitāḥ sarvā nakṣatrāṇi calāni ca 03188074c jyotīṁṣi pratikūlāni vātāḥ paryākulās tathā 03188074e ulkāpātāś ca bahavo mahābhayanidarśakāḥ 03188075a ṣaḍbhir anyaiś ca sahito bhāskaraḥ pratapiṣyati 03188075c tumulāś cāpi nirhrādā digdāhāś cāpi sarvaśaḥ 03188075e kabandhāntarhito bhānur udayāstamaye tadā 03188076a akālavarṣī ca tadā bhaviṣyati sahasradr̥k 03188076c sasyāni ca na rokṣyanti yugānte paryupasthite 03188077a abhīkṣṇaṁ krūravādinyaḥ paruṣā ruditapriyāḥ 03188077c bhartr̥̄ṇāṁ vacane caiva na sthāsyanti tadā striyaḥ 03188078a putrāś ca mātāpitarau haniṣyanti yugakṣaye 03188078c sūdayiṣyanti ca patīn striyaḥ putrān apāśritāḥ 03188079a aparvaṇi mahārāja sūryaṁ rāhur upaiṣyati 03188079c yugānte hutabhuk cāpi sarvataḥ prajvaliṣyati 03188080a pānīyaṁ bhojanaṁ caiva yācamānās tadādhvagāḥ 03188080c na lapsyante nivāsaṁ ca nirastāḥ pathi śerate 03188081a nirghātavāyasā nāgāḥ śakunāḥ samr̥gadvijāḥ 03188081c rūkṣā vāco vimokṣyanti yugānte paryupasthite 03188082a mitrasaṁbandhinaś cāpi saṁtyakṣyanti narās tadā 03188082c janaṁ parijanaṁ cāpi yugānte paryupasthite 03188083a atha deśān diśaś cāpi pattanāni purāṇi ca 03188083c kramaśaḥ saṁśrayiṣyanti yugānte paryupasthite 03188084a hā tāta hā sutety evaṁ tadā vācaḥ sudāruṇāḥ 03188084c vikrośamānaś cānyonyaṁ jano gāṁ paryaṭiṣyati 03188085a tatas tumulasaṁghāte vartamāne yugakṣaye 03188085c dvijātipūrvako lokaḥ krameṇa prabhaviṣyati 03188086a tataḥ kālāntare ’nyasmin punar lokavivr̥ddhaye 03188086c bhaviṣyati punar daivam anukūlaṁ yadr̥cchayā 03188087a yadā candraś ca sūryaś ca tathā tiṣyabr̥haspatī 03188087c ekarāśau sameṣyanti prapatsyati tadā kr̥tam 03188088a kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca 03188088c pradakṣiṇā grahāś cāpi bhaviṣyanty anulomagāḥ 03188088e kṣemaṁ subhikṣam ārogyaṁ bhaviṣyati nirāmayam 03188089a kalkir viṣṇuyaśā nāma dvijaḥ kālapracoditaḥ 03188089c utpatsyate mahāvīryo mahābuddhiparākramaḥ 03188090a saṁbhūtaḥ saṁbhalagrāme brāhmaṇāvasathe śubhe 03188090c manasā tasya sarvāṇi vāhanāny āyudhāni ca 03188090e upasthāsyanti yodhāś ca śastrāṇi kavacāni ca 03188091a sa dharmavijayī rājā cakravartī bhaviṣyati 03188091c sa cemaṁ saṁkulaṁ lokaṁ prasādam upaneṣyati 03188092a utthito brāhmaṇo dīptaḥ kṣayāntakr̥d udāradhīḥ 03188092c sa saṁkṣepo hi sarvasya yugasya parivartakaḥ 03188093a sa sarvatra gatān kṣudrān brāhmaṇaiḥ parivāritaḥ 03188093c utsādayiṣyati tadā sarvān mlecchagaṇān dvijaḥ 03189001 mārkaṇḍeya uvāca 03189001a tataś corakṣayaṁ kr̥tvā dvijebhyaḥ pr̥thivīm imām 03189001c vājimedhe mahāyajñe vidhivat kalpayiṣyati 03189002a sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ 03189002c vanaṁ puṇyayaśaḥkarmā jarāvān saṁśrayiṣyati 03189003a tacchīlam anuvartsyante manuṣyā lokavāsinaḥ 03189003c vipraiś corakṣaye caiva kr̥te kṣemaṁ bhaviṣyati 03189004a kr̥ṣṇājināni śaktīś ca triśūlāny āyudhāni ca 03189004c sthāpayan vipraśārdūlo deśeṣu vijiteṣu ca 03189005a saṁstūyamāno viprendrair mānayāno dvijottamān 03189005c kalkiś cariṣyati mahīṁ sadā dasyuvadhe rataḥ 03189006a hā tāta hā sutety evaṁ tās tā vācaḥ sudāruṇāḥ 03189006c vikrośamānān subhr̥śaṁ dasyūn neṣyati saṁkṣayam 03189007a tato ’dharmavināśo vai dharmavr̥ddhiś ca bhārata 03189007c bhaviṣyati kr̥te prāpte kriyāvāṁś ca janas tathā 03189008a ārāmāś caiva caityāś ca taṭākāny avaṭās tathā 03189008c yajñakriyāś ca vividhā bhaviṣyanti kr̥te yuge 03189009a brāhmaṇāḥ sādhavaś caiva munayaś ca tapasvinaḥ 03189009c āśramāḥ sahapāṣaṇḍāḥ sthitāḥ satye janāḥ prajāḥ 03189010a jāsyanti sarvabījāni upyamānāni caiva ha 03189010c sarveṣv r̥tuṣu rājendra sarvaṁ sasyaṁ bhaviṣyati 03189011a narā dāneṣu niratā vrateṣu niyameṣu ca 03189011c japayajñaparā viprā dharmakāmā mudā yutāḥ 03189011e pālayiṣyanti rājāno dharmeṇemāṁ vasuṁdharām 03189012a vyavahāraratā vaiśyā bhaviṣyanti kr̥te yuge 03189012c ṣaṭkarmaniratā viprāḥ kṣatriyā rakṣaṇe ratāḥ 03189013a śuśrūṣāyāṁ ratāḥ śūdrās tathā varṇatrayasya ca 03189013c eṣa dharmaḥ kr̥tayuge tretāyāṁ dvāpare tathā 03189013e paścime yugakāle ca yaḥ sa te saṁprakīrtitaḥ 03189014a sarvalokasya viditā yugasaṁkhyā ca pāṇḍava 03189014c etat te sarvam ākhyātam atītānāgataṁ mayā 03189014e vāyuproktam anusmr̥tya purāṇam r̥ṣisaṁstutam 03189015a evaṁ saṁsāramārgā me bahuśaś cirajīvinā 03189015c dr̥ṣṭāś caivānubhūtāś ca tāṁs te kathitavān aham 03189016a idaṁ caivāparaṁ bhūyaḥ saha bhrātr̥bhir acyuta 03189016c dharmasaṁśayamokṣārthaṁ nibodha vacanaṁ mama 03189017a dharme tvayātmā saṁyojyo nityaṁ dharmabhr̥tāṁ vara 03189017c dharmātmā hi sukhaṁ rājā pretya ceha ca nandati 03189018a nibodha ca śubhāṁ vāṇīṁ yāṁ pravakṣyāmi te ’nagha 03189018c na brāhmaṇe paribhavaḥ kartavyas te kadā cana 03189018e brāhmaṇo ruṣito hanyād api lokān pratijñayā 03189019 vaiśaṁpāyana uvāca 03189019a mārkaṇḍeyavacaḥ śrutvā kurūṇāṁ pravaro nr̥paḥ 03189019c uvāca vacanaṁ dhīmān paramaṁ paramadyutiḥ 03189020a kasmin dharme mayā stheyaṁ prajāḥ saṁrakṣatā mune 03189020c kathaṁ ca vartamāno vai na cyaveyaṁ svadharmataḥ 03189021 mārkaṇḍeya uvāca 03189021a dayāvān sarvabhūteṣu hito rakto ’nasūyakaḥ 03189021c apatyānām iva sveṣāṁ prajānāṁ rakṣaṇe rataḥ 03189021e cara dharmaṁ tyajādharmaṁ pitr̥̄n devāṁś ca pūjaya 03189022a pramādād yat kr̥taṁ te ’bhūt saṁyag dānena taj jaya 03189022c alaṁ te mānam āśritya satataṁ paravān bhava 03189023a vijitya pr̥thivīṁ sarvāṁ modamānaḥ sukhī bhava 03189023c eṣa bhūto bhaviṣyaś ca dharmas te samudīritaḥ 03189024a na te ’sty aviditaṁ kiṁ cid atītānāgataṁ bhuvi 03189024c tasmād imaṁ parikleśaṁ tvaṁ tāta hr̥di mā kr̥thāḥ 03189025a eṣa kālo mahābāho api sarvadivaukasām 03189025c muhyanti hi prajās tāta kālenābhipracoditāḥ 03189026a mā ca te ’tra vicāro bhūd yan mayoktaṁ tavānagha 03189026c atiśaṅkya vaco hy etad dharmalopo bhavet tava 03189027a jāto ’si prathite vaṁśe kurūṇāṁ bharatarṣabha 03189027c karmaṇā manasā vācā sarvam etat samācara 03189028 yudhiṣṭhira uvāca 03189028a yat tvayoktaṁ dvijaśreṣṭha vākyaṁ śrutimanoharam 03189028c tathā kariṣye yatnena bhavataḥ śāsanaṁ vibho 03189029a na me lobho ’sti viprendra na bhayaṁ na ca matsaraḥ 03189029c kariṣyāmi hi tat sarvam uktaṁ yat te mayi prabho 03189030 vaiśaṁpāyana uvāca 03189030a śrutvā tu vacanaṁ tasya pāṇḍavasya mahātmanaḥ 03189030c prahr̥ṣṭāḥ pāṇḍavā rājan sahitāḥ śārṅgadhanvanā 03189031a tathā kathāṁ śubhāṁ śrutvā mārkaṇḍeyasya dhīmataḥ 03189031c vismitāḥ samapadyanta purāṇasya nivedanāt 03190001 vaiśaṁpāyana uvāca 03190001A bhūya eva brāhmaṇamahābhāgyaṁ vaktum arhasīty abravīt pāṇḍaveyo mārkaṇḍeyam 03190002A athācaṣṭa mārkaṇḍeyaḥ 03190003A ayodhyāyām ikṣvākukulotpannaḥ pārthivaḥ parikṣin nāma mr̥gayām agamat 03190004A tam ekāśvena mr̥gam anusarantaṁ mr̥go dūram apāharat 03190005A athādhvani jātaśramaḥ kṣuttr̥ṣṇābhibhūtaś ca kasmiṁś cid uddeśe nīlaṁ vanaṣaṇḍam apaśyat 03190005B tac ca viveśa 03190006A tatas tasya vanaṣaṇḍasya madhye ’tīva ramaṇīyaṁ saro dr̥ṣṭvā sāśva eva vyagāhata 03190007A athāśvastaḥ sa bisamr̥ṇālam aśvasyāgre nikṣipya puṣkariṇītīre samāviśat 03190008A tataḥ śayāno madhuraṁ gītaśabdam aśr̥ṇot 03190009A sa śrutvācintayat 03190009B neha manuṣyagatiṁ paśyāmi 03190009C kasya khalv ayaṁ gītaśabda iti 03190010A athāpaśyat kanyāṁ paramarūpadarśanīyāṁ puṣpāṇy avacinvatīṁ gāyantīṁ ca 03190011A atha sā rājñaḥ samīpe paryakrāmat 03190012A tām abravīd rājā 03190012B kasyāsi subhage tvam iti 03190013A sā pratyuvāca 03190013B kanyāsmīti 03190014A tāṁ rājovāca 03190014B arthī tvayāham iti 03190015A athovāca kanyā 03190015B samayenāhaṁ śakyā tvayā labdhum 03190015C nānyatheti 03190016A tāṁ rājā samayam apr̥cchat 03190017A tataḥ kanyedam uvāca 03190017B udakaṁ me na darśayitavyam iti 03190018A sa rājā bāḍham ity uktvā tāṁ samāgamya tayā sahāste 03190019A tatraivāsīne rājani senānvagacchat 03190019B padenānupadaṁ dr̥ṣṭvā rājānaṁ parivāryātiṣṭhat 03190020A paryāśvastaś ca rājā tayaiva saha śibikayā prāyād avighāṭitayā 03190020B svanagaram anuprāpya rahasi tayā saha ramann āste 03190020C nānyat kiṁ canāpaśyat 03190021A atha pradhānāmātyas tasyābhyāśacarāḥ striyo ’pr̥cchat 03190021B kim atra prayojanaṁ vartata iti 03190022A athābruvaṁs tāḥ striyaḥ 03190022B apūrvam iva paśyāma udakaṁ nātra nīyateti 03190023A athāmātyo ’nudakaṁ vanaṁ kārayitvodāravr̥kṣaṁ bahumūlapuṣpaphalaṁ rahasy upagamya rājānam abravīt 03190023B vanam idam udāram anudakam 03190023C sādhv atra ramyatām iti 03190024A sa tasya vacanāt tayaiva saha devyā tad vanaṁ prāviśat 03190024B sa kadā cit tasmin vane ramye tayaiva saha vyavaharat 03190024C atha kṣuttr̥ṣṇārditaḥ śrānto ’timātram atimuktāgāram apaśyat 03190025A tat praviśya rājā saha priyayā sudhātalasukr̥tāṁ vimalasalilapūrṇāṁ vāpīm apaśyat 03190026A dr̥ṣṭvaiva ca tāṁ tasyā eva tīre sahaiva tayā devyā vyatiṣṭhat 03190027A atha tāṁ devīṁ sa rājābravīt 03190027B sādhv avatara vāpīsalilam iti 03190028A sā tadvacaḥ śrutvāvatīrya vāpīṁ nyamajjat 03190028B na punar udamajjat 03190029A tāṁ mr̥gayamāṇo rājā nāpaśyat 03190030A vāpīm api niḥsrāvya maṇḍūkaṁ śvabhramukhe dr̥ṣṭvā kruddha ājñāpayām āsa 03190030B sarvamaṇḍūkavadhaḥ kriyatām iti 03190030C yo mayārthī sa mr̥takair maṇḍūkair upāyanair mām upatiṣṭhed iti 03190031A atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat 03190031B te bhītā maṇḍūkarājñe yathāvr̥ttaṁ nyavedayan 03190032A tato maṇḍūkarāṭ tāpasaveṣadhārī rājānam abhyagacchat 03190033A upetya cainam uvāca 03190033B mā rājan krodhavaśaṁ gamaḥ 03190033C prasādaṁ kuru 03190033D nārhasi maṇḍūkānām anaparādhināṁ vadhaṁ kartum iti 03190034A ślokau cātra bhavataḥ 03190034a mā maṇḍūkāñ jighāṁsa tvaṁ kopaṁ saṁdhārayācyuta 03190034c prakṣīyate dhanodreko janānām avijānatām 03190035a pratijānīhi naitāṁs tvaṁ prāpya krodhaṁ vimokṣyase 03190035c alaṁ kr̥tvā tavādharmaṁ maṇḍūkaiḥ kiṁ hatair hi te 03190036A tam evaṁvādinam iṣṭajanaśokaparītātmā rājā provāca 03190036B na hi kṣamyate tan mayā 03190036C haniṣyāmy etān 03190036D etair durātmabhiḥ priyā me bhakṣitā 03190036E sarvathaiva me vadhyā maṇḍūkāḥ 03190036F nārhasi vidvan mām uparoddhum iti 03190037A sa tad vākyam upalabhya vyathitendriyamanāḥ provāca 03190037B prasīda rājan 03190037C aham āyur nāma maṇḍūkarājaḥ 03190037D mama sā duhitā suśobhanā nāma 03190037E tasyā dauḥśīlyam etat 03190037F bahavo hi rājānas tayā vipralabdhapūrvā iti 03190038A tam abravīd rājā 03190038B tayāsmy arthī 03190038C sā me dīyatām iti 03190039A athaināṁ rājñe pitādāt 03190039B abravīc cainām 03190039C enaṁ rājānaṁ śuśrūṣasveti 03190040A sa uvāca duhitaram 03190040B yasmāt tvayā rājāno vipralabdhās tasmād abrahmaṇyāni tavāpatyāni bhaviṣyanty anr̥takatvāt taveti 03190041A sa ca rājā tām upalabhya tasyāṁ surataguṇanibaddhahr̥dayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt 03190041B anugr̥hīto ’smīti 03190042A sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat 03190043A atha kasya cit kālasya tasyāṁ kumārās trayas tasya rājñaḥ saṁbabhūvuḥ śalo dalo balaś ceti 03190043B tatas teṣāṁ jyeṣṭhaṁ śalaṁ samaye pitā rājye ’bhiṣicya tapasi dhr̥tātmā vanaṁ jagāma 03190044A atha kadā cic chalo mr̥gayām acarat 03190044B mr̥gaṁ cāsādya rathenānvadhāvat 03190045A sūtaṁ covāca 03190045B śīghraṁ māṁ vahasveti 03190046A sa tathoktaḥ sūto rājānam abravīt 03190046B mā kriyatām anubandhaḥ 03190046C naiṣa śakyas tvayā mr̥go grahītuṁ yady api te rathe yuktau vāmyau syātām iti 03190047A tato ’bravīd rājā sūtam 03190047B ācakṣva me vāmyau 03190047C hanmi vā tvām iti 03190048A sa evam ukto rājabhayabhīto vāmadevaśāpabhītaś ca sann ācakhyau rājñe 03190048B vāmadevasyāśvau vāmyau manojavāv iti 03190049A athainam evaṁ bruvāṇam abravīd rājā 03190049B vāmadevāśramaṁ yāhīti 03190050A sa gatvā vāmadevāśramaṁ tam r̥ṣim abravīt 03190050B bhagavan mr̥go mayā viddhaḥ palāyate 03190050C taṁ saṁbhāvayeyam 03190050D arhasi me vāmyau dātum iti 03190051A tam abravīd r̥ṣiḥ 03190051B dadāni te vāmyau 03190051C kr̥takāryeṇa bhavatā mamaiva niryātyau kṣipram iti 03190052A sa ca tāv aśvau pratigr̥hyānujñāpya carṣiṁ prāyād vāmyasaṁyuktena rathena mr̥gaṁ prati 03190052C gacchaṁś cābravīt sūtam 03190052D aśvaratnāv imāv ayogyau brāhmaṇānām 03190052E naitau pratideyau vāmadevāyeti 03190053A evam uktvā mr̥gam avāpya svanagaram etyāśvāvantaḥpure ’sthāpayat 03190054A atharṣiś cintayām āsa 03190054B taruṇo rājaputraḥ kalyāṇaṁ patram āsādya ramate 03190054C na me pratiniryātayati 03190054D aho kaṣṭam iti 03190055A manasā niścitya māsi pūrṇe śiṣyam abravīt 03190055B gacchātreya 03190055C rājānaṁ brūhi 03190055D yadi paryāptaṁ niryātayopādhyāyavāmyāv iti 03190056A sa gatvaivaṁ taṁ rājānam abravīt 03190057A taṁ rājā pratyuvāca 03190057B rājñām etad vāhanam 03190057C anarhā brāhmaṇā ratnānām evaṁvidhānām 03190057D kiṁ ca brāhmaṇānām aśvaiḥ kāryam 03190057E sādhu pratigamyatām iti 03190058A sa gatvaivam upādhyāyāyācaṣṭa 03190059A tac chrutvā vacanam apriyaṁ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat 03190059B na cādād rājā 03190060 vāmadeva uvāca 03190060a prayaccha vāmyau mama pārthiva tvaṁ; kr̥taṁ hi te kāryam anyair aśakyam 03190060c mā tvā vadhīd varuṇo ghorapāśair; brahmakṣatrasyāntare vartamānaḥ 03190061 rājovāca 03190061a anaḍvāhau suvratau sādhu dāntāv; etad viprāṇāṁ vāhanaṁ vāmadeva 03190061c tābhyāṁ yāhi tvaṁ yatra kāmo maharṣe; chandāṁsi vai tvādr̥śaṁ saṁvahanti 03190062 vāmadeva uvāca 03190062a chandāṁsi vai mādr̥śaṁ saṁvahanti; loke ’muṣmin pārthiva yāni santi 03190062c asmiṁs tu loke mama yānam etad; asmadvidhānām apareṣāṁ ca rājan 03190063 rājovāca 03190063a catvāro vā gardabhās tvāṁ vahantu; śreṣṭhāśvataryo harayo vā turaṁgāḥ 03190063c tais tvaṁ yāhi kṣatriyasyaiṣa vāho; mama vāmyau na tavaitau hi viddhi 03190064 vāmadeva uvāca 03190064a ghoraṁ vrataṁ brāhmaṇasyaitad āhur; etad rājan yad ihājīvamānaḥ 03190064c ayasmayā ghorarūpā mahānto; vahantu tvāṁ śitaśūlāś caturdhā 03190065 rājovāca 03190065a ye tvā vidur brāhmaṇaṁ vāmadeva; vācā hantuṁ manasā karmaṇā vā 03190065c te tvāṁ saśiṣyam iha pātayantu; madvākyanunnāḥ śitaśūlāsihastāḥ 03190066 vāmadeva uvāca 03190066a nānuyogā brāhmaṇānāṁ bhavanti; vācā rājan manasā karmaṇā vā 03190066c yas tv evaṁ brahma tapasānveti vidvāṁs; tena śreṣṭho bhavati hi jīvamānaḥ 03190067 mārkaṇḍeya uvāca 03190067a evam ukte vāmadevena rājan; samuttasthū rākṣasā ghorarūpāḥ 03190067c taiḥ śūlahastair vadhyamānaḥ sa rājā; provācedaṁ vākyam uccais tadānīm 03190068a ikṣvākavo yadi brahman dalo vā; vidheyā me yadi vānye viśo ’pi 03190068c notsrakṣye ’haṁ vāmadevasya vāmyau; naivaṁvidhā dharmaśīlā bhavanti 03190069a evaṁ bruvann eva sa yātudhānair; hato jagāmāśu mahīṁ kṣitīśaḥ 03190069c tato viditvā nr̥patiṁ nipātitam; ikṣvākavo vai dalam abhyaṣiñcan 03190070a rājye tadā tatra gatvā sa vipraḥ; provācedaṁ vacanaṁ vāmadevaḥ 03190070c dalaṁ rājānaṁ brāhmaṇānāṁ hi deyam; evaṁ rājan sarvadharmeṣu dr̥ṣṭam 03190071a bibheṣi cet tvam adharmān narendra; prayaccha me śīghram evādya vāmyau 03190071c etac chrutvā vāmadevasya vākyaṁ; sa pārthivaḥ sūtam uvāca roṣāt 03190072a ekaṁ hi me sāyakaṁ citrarūpaṁ; digdhaṁ viṣeṇāhara saṁgr̥hītam 03190072c yena viddho vāmadevaḥ śayīta; saṁdaśyamānaḥ śvabhir ārtarūpaḥ 03190073 vāmadeva uvāca 03190073a jānāmi putraṁ daśavarṣaṁ tavāhaṁ; jātaṁ mahiṣyāṁ śyenajitaṁ narendra 03190073c taṁ jahi tvaṁ madvacanāt praṇunnas; tūrṇaṁ priyaṁ sāyakair ghorarūpaiḥ 03190074 mārkaṇḍeya uvāca 03190074a evam ukto vāmadevena rājann; antaḥpure rājaputraṁ jaghāna 03190074c sa sāyakas tigmatejā visr̥ṣṭaḥ; śrutvā dalas tac ca vākyaṁ babhāṣe 03190075a ikṣvākavo hanta carāmi vaḥ priyaṁ; nihanmīmaṁ vipram adya pramathya 03190075c ānīyatām aparas tigmatejāḥ; paśyadhvaṁ me vīryam adya kṣitīśāḥ 03190076 vāmadeva uvāca 03190076a yaṁ tvam enaṁ sāyakaṁ ghorarūpaṁ; viṣeṇa digdhaṁ mama saṁdadhāsi 03190076c na tvam enaṁ śaravaryaṁ vimoktuṁ; saṁdhātuṁ vā śakṣyasi mānavendra 03190077 rājovāca 03190077a ikṣvākavaḥ paśyata māṁ gr̥hītaṁ; na vai śaknomy eṣa śaraṁ vimoktum 03190077c na cāsya kartuṁ nāśam abhyutsahāmi; āyuṣmān vai jīvatu vāmadevaḥ 03190078 vāmadeva uvāca 03190078a saṁspr̥śaināṁ mahiṣīṁ sāyakena; tatas tasmād enaso mokṣyase tvam 03190079 mārkaṇḍeya uvāca 03190079a tatas tathā kr̥tavān pārthivas tu; tato muniṁ rājaputrī babhāṣe 03190079c yathā yuktaṁ vāmadevāham enaṁ; dine dine saṁviśantī vyaśaṁsam 03190079e brāhmaṇebhyo mr̥gayantī sūnr̥tāni; tathā brahman puṇyalokaṁ labheyam 03190080 vāmadeva uvāca 03190080a tvayā trātaṁ rājakulaṁ śubhekṣaṇe; varaṁ vr̥ṇīṣvāpratimaṁ dadāni te 03190080c praśādhīmaṁ svajanaṁ rājaputri; ikṣvākurājyaṁ sumahac cāpy anindye 03190081 rājaputry uvāca 03190081a varaṁ vr̥ṇe bhagavann ekam eva; vimucyatāṁ kilbiṣād adya bhartā 03190081c śivena cādhyāhi saputrabāndhavaṁ; varo vr̥to hy eṣa mayā dvijāgrya 03190082 mārkaṇḍeya uvāca 03190082a śrutvā vacaḥ sa munī rājaputryās; tathāstv iti prāha kurupravīra 03190082c tataḥ sa rājā mudito babhūva; vāmyau cāsmai saṁpradadau praṇamya 03191001 vaiśaṁpāyana uvāca 03191001A mārkaṇḍeyam r̥ṣayaḥ pāṇḍavāś ca paryapr̥cchan 03191001B asti kaś cid bhavataś cirajātatara iti 03191002A sa tān uvāca 03191002B asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyas tridivāt pracyutaḥ 03191002C kīrtis te vyucchinneti 03191002D sa mām upātiṣṭhat 03191002E atha pratyabhijānāti māṁ bhavān iti 03191003A tam aham abruvam 03191003B na vayaṁ rāsāyanikāḥ śarīropatāpenātmanaḥ samārabhāmahe ’rthānām anuṣṭhānam 03191004A asti khalu himavati prākārakarṇo nāmolūkaḥ 03191004B sa bhavantaṁ yadi jānīyāt 03191004C prakr̥ṣṭe cādhvani himavān 03191004D tatrāsau prativasatīti 03191005A sa mām aśvo bhūtvā tatrāvahad yatra babhūvolūkaḥ 03191006A athainaṁ sa rājarṣiḥ paryapr̥cchat 03191006B pratyabhijānāti māṁ bhavān iti 03191007A sa muhūrtaṁ dhyātvābravīd enam 03191007B nābhijāne bhavantam iti 03191008A sa evam ukto rājarṣir indradyumnaḥ punas tam ulūkam abravīt 03191008B asti kaś cid bhavataś cirajātatara iti 03191009A sa evam ukto ’bravīd enam 03191009B asti khalv indradyumnasaro nāma 03191009C tasmin nāḍījaṅgho nāma bakaḥ prativasati 03191009D so ’smattaś cirajātataraḥ 03191009E taṁ pr̥ccheti 03191010A tata indradyumno māṁ colūkaṁ cādāya tat saro ’gacchad yatrāsau nāḍījaṅgho nāma bako babhūva 03191011A so ’smābhiḥ pr̥ṣṭaḥ 03191011B bhavān indradyumnaṁ rājānaṁ pratyabhijānātīti 03191012A sa evam ukto ’bravīn muhūrtaṁ dhyātvā 03191012B nābhijānāmy aham indradyumnaṁ rājānam iti 03191013A tataḥ so ’smābhiḥ pr̥ṣṭaḥ 03191013B asti kaś cid anyo bhavataś cirajātatara iti 03191014A sa no ’bravīd asti khalv ihaiva sarasy akūpāro nāma kacchapaḥ prativasati 03191014B sa mattaś cirajātatara iti 03191014C sa yadi kathaṁ cid abhijānīyād imaṁ rājānaṁ tam akūpāraṁ pr̥cchāma iti 03191015A tataḥ sa bakas tam akūpāraṁ kacchapaṁ vijñāpayām āsa 03191015B asty asmākam abhipretaṁ bhavantaṁ kaṁ cid artham abhipraṣṭum 03191015C sādhv āgamyatāṁ tāvad iti 03191016A etac chrutvā sa kacchapas tasmāt sarasa utthāyābhyagacchad yatra tiṣṭhāmo vayaṁ tasya sarasas tīre 03191017A āgataṁ cainaṁ vayam apr̥cchāma 03191017B bhavān indradyumnaṁ rājānam abhijānātīti 03191018A sa muhūrtaṁ dhyātvā bāṣpapūrṇanayana udvignahr̥dayo vepamāno visaṁjñakalpaḥ prāñjalir abravīt 03191018B kim aham enaṁ na pratyabhijānāmi 03191018C ahaṁ hy anena sahasrakr̥tvaḥ pūrvam agnicitiṣūpahitapūrvaḥ 03191018D saraś cedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kr̥tam 03191018E atra cāhaṁ prativasāmīti 03191019A athaitat kacchapenodāhr̥taṁ śrutvā samanantaraṁ devalokād devarathaḥ prādurāsīt 03191020A vācaś cāśrūyantendradyumnaṁ prati 03191020B prastutas te svargaḥ 03191020C yathocitaṁ sthānam abhipadyasva 03191020D kīrtimān asi 03191020E avyagro yāhīti 03191021a divaṁ spr̥śati bhūmiṁ ca śabdaḥ puṇyasya karmaṇaḥ 03191021c yāvat sa śabdo bhavati tāvat puruṣa ucyate 03191022a akīrtiḥ kīrtyate yasya loke bhūtasya kasya cit 03191022c pataty evādhamām̐l lokān yāvac chabdaḥ sa kīrtyate 03191023a tasmāt kalyāṇavr̥ttaḥ syād atyantāya naro bhuvi 03191023c vihāya vr̥ttaṁ pāpiṣṭhaṁ dharmam evābhisaṁśrayet 03191024A ity etac chrutvā sa rājābravīt 03191024B tiṣṭha tāvad yāvad idānīm imau vr̥ddhau yathāsthānaṁ pratipādayāmīti 03191025A sa māṁ prākārakarṇaṁ colūkaṁ yathocite sthāne pratipādya tenaiva yānena saṁsiddho yathocitaṁ sthānaṁ pratipannaḥ 03191026A etan mayānubhūtaṁ cirajīvinā dr̥ṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ 03191027A pāṇḍavāś cocuḥ prītāḥ 03191027B sādhu 03191027C śobhanaṁ kr̥taṁ bhavatā rājānam indradyumnaṁ svargalokāc cyutaṁ sve sthāne svarge punaḥ pratipādayateti 03191028A athainān abravīd asau 03191028B nanu devakīputreṇāpi kr̥ṣṇena narake majjamāno rājarṣir nr̥gas tasmāt kr̥cchrāt samuddhr̥tya punaḥ svargaṁ pratipādita iti 03192001 vaiśaṁpāyana uvāca 03192001a yudhiṣṭhiro dharmarājaḥ papraccha bharatarṣabha 03192001c mārkaṇḍeyaṁ tapovr̥ddhaṁ dīrghāyuṣam akalmaṣam 03192002a viditās tava dharmajña devadānavarākṣasāḥ 03192002c rājavaṁśāś ca vividhā r̥ṣivaṁśāś ca śāśvatāḥ 03192002e na te ’sty aviditaṁ kiṁ cid asmim̐l loke dvijottama 03192003a kathāṁ vetsi mune divyāṁ manuṣyoragarakṣasām 03192003c etad icchāmy ahaṁ śrotuṁ tattvena kathitaṁ dvija 03192004a kuvalāśva iti khyāta ikṣvākur aparājitaḥ 03192004c kathaṁ nāma viparyāsād dhundhumāratvam āgataḥ 03192005a etad icchāmi tattvena jñātuṁ bhārgavasattama 03192005c viparyastaṁ yathā nāma kuvalāśvasya dhīmataḥ 03192006 mārkaṇḍeya uvāca 03192006a hanta te kathayiṣyāmi śr̥ṇu rājan yudhiṣṭhira 03192006c dharmiṣṭham idam ākhyānaṁ dhundhumārasya tac chr̥ṇu 03192007a yathā sa rājā ikṣvākuḥ kuvalāśvo mahīpatiḥ 03192007c dhundhumāratvam agamat tac chr̥ṇuṣva mahīpate 03192008a maharṣir viśrutas tāta uttaṅka iti bhārata 03192008c marudhanvasu ramyeṣu āśramas tasya kaurava 03192009a uttaṅkas tu mahārāja tapo ’tapyat suduścaram 03192009c ārirādhayiṣur viṣṇuṁ bahūn varṣagaṇān vibho 03192010a tasya prītaḥ sa bhagavān sākṣād darśanam eyivān 03192010c dr̥ṣṭvaiva carṣiḥ prahvas taṁ tuṣṭāva vividhaiḥ stavaiḥ 03192011a tvayā deva prajāḥ sarvāḥ sadevāsuramānavāḥ 03192011c sthāvarāṇi ca bhūtāni jaṅgamāni tathaiva ca 03192011e brahma vedāś ca vedyaṁ ca tvayā sr̥ṣṭaṁ mahādyute 03192012a śiras te gaganaṁ deva netre śaśidivākarau 03192012c niḥśvāsaḥ pavanaś cāpi tejo ’gniś ca tavācyuta 03192012e bāhavas te diśaḥ sarvāḥ kukṣiś cāpi mahārṇavaḥ 03192013a ūrū te parvatā deva khaṁ nābhir madhusūdana 03192013c pādau te pr̥thivī devī romāṇy oṣadhayas tathā 03192014a indrasomāgnivaruṇā devāsuramahoragāḥ 03192014c prahvās tvām upatiṣṭhanti stuvanto vividhaiḥ stavaiḥ 03192015a tvayā vyāptāni sarvāṇi bhūtāni bhuvaneśvara 03192015c yoginaḥ sumahāvīryāḥ stuvanti tvāṁ maharṣayaḥ 03192016a tvayi tuṣṭe jagat svasthaṁ tvayi kruddhe mahad bhayam 03192016c bhayānām apanetāsi tvam ekaḥ puruṣottama 03192017a devānāṁ mānuṣāṇāṁ ca sarvabhūtasukhāvahaḥ 03192017c tribhir vikramaṇair deva trayo lokās tvayāhr̥tāḥ 03192017e asurāṇāṁ samr̥ddhānāṁ vināśaś ca tvayā kr̥taḥ 03192018a tava vikramaṇair devā nirvāṇam agaman param 03192018c parābhavaṁ ca daityendrās tvayi kruddhe mahādyute 03192019a tvaṁ hi kartā vikartā ca bhūtānām iha sarvaśaḥ 03192019c ārādhayitvā tvāṁ devāḥ sukham edhanti sarvaśaḥ 03192020a evaṁ stuto hr̥ṣīkeśa uttaṅkena mahātmanā 03192020c uttaṅkam abravīd viṣṇuḥ prītas te ’haṁ varaṁ vr̥ṇu 03192021 uttaṅka uvāca 03192021a paryāpto me varo hy eṣa yad ahaṁ dr̥ṣṭavān harim 03192021c puruṣaṁ śāśvataṁ divyaṁ sraṣṭāraṁ jagataḥ prabhum 03192022 viṣṇur uvāca 03192022a prītas te ’ham alaulyena bhaktyā ca dvijasattama 03192022c avaśyaṁ hi tvayā brahman matto grāhyo varo dvija 03192023a evaṁ saṁchandyamānas tu vareṇa hariṇā tadā 03192023c uttaṅkaḥ prāñjalir vavre varaṁ bharatasattama 03192024a yadi me bhagavān prītaḥ puṇḍarīkanibhekṣaṇaḥ 03192024c dharme satye dame caiva buddhir bhavatu me sadā 03192024e abhyāsaś ca bhaved bhaktyā tvayi nityaṁ maheśvara 03192025 viṣṇur uvāca 03192025a sarvam etad dhi bhavitā matprasādāt tava dvija 03192025c pratibhāsyati yogaś ca yena yukto divaukasām 03192025e trayāṇām api lokānāṁ mahat kāryaṁ kariṣyasi 03192026a utsādanārthaṁ lokānāṁ dhundhur nāma mahāsuraḥ 03192026c tapasyati tapo ghoraṁ śr̥ṇu yas taṁ haniṣyati 03192027a br̥hadaśva iti khyāto bhaviṣyati mahīpatiḥ 03192027c tasya putraḥ śucir dāntaḥ kuvalāśva iti śrutaḥ 03192028a sa yogabalam āsthāya māmakaṁ pārthivottamaḥ 03192028c śāsanāt tava viprarṣe dhundhumāro bhaviṣyati 03192029 mārkaṇḍeya uvāca 03192029a uttaṅkam evam uktvā tu viṣṇur antaradhīyata 03193001 mārkaṇḍeya uvāca 03193001a ikṣvākau saṁsthite rājañ śaśādaḥ pr̥thivīm imām 03193001c prāptaḥ paramadharmātmā so ’yodhyāyāṁ nr̥po ’bhavat 03193002a śaśādasya tu dāyādaḥ kakutstho nāma vīryavān 03193002c anenāś cāpi kākutsthaḥ pr̥thuś cānenasaḥ sutaḥ 03193003a viṣvagaśvaḥ pr̥thoḥ putras tasmād ārdras tu jajñivān 03193003c ārdrasya yuvanāśvas tu śrāvastas tasya cātmajaḥ 03193004a jajñe śrāvastako rājā śrāvastī yena nirmitā 03193004c śrāvastasya tu dāyādo br̥hadaśvo mahābalaḥ 03193004e br̥hadaśvasutaś cāpi kuvalāśva iti smr̥taḥ 03193005a kuvalāśvasya putrāṇāṁ sahasrāṇy ekaviṁśatiḥ 03193005c sarve vidyāsu niṣṇātā balavanto durāsadāḥ 03193006a kuvalāśvas tu pitr̥to guṇair abhyadhiko ’bhavat 03193006c samaye taṁ tato rājye br̥hadaśvo ’bhyaṣecayat 03193006e kuvalāśvaṁ mahārāja śūram uttamadhārmikam 03193007a putrasaṁkrāmitaśrīs tu br̥hadaśvo mahīpatiḥ 03193007c jagāma tapase dhīmāṁs tapovanam amitrahā 03193008a atha śuśrāva rājarṣiṁ tam uttaṅko yudhiṣṭhira 03193008c vanaṁ saṁprasthitaṁ rājan br̥hadaśvaṁ dvijottamaḥ 03193009a tam uttaṅko mahātejāḥ sarvāstraviduṣāṁ varam 03193009c nyavārayad ameyātmā samāsādya narottamam 03193010 uttaṅka uvāca 03193010a bhavatā rakṣaṇaṁ kāryaṁ tat tāvat kartum arhasi 03193010c nirudvignā vayaṁ rājaṁs tvatprasādād vasemahi 03193011a tvayā hi pr̥thivī rājan rakṣyamāṇā mahātmanā 03193011c bhaviṣyati nirudvignā nāraṇyaṁ gantum arhasi 03193012a pālane hi mahān dharmaḥ prajānām iha dr̥śyate 03193012c na tathā dr̥śyate ’raṇye mā te bhūd buddhir īdr̥śī 03193013a īdr̥śo na hi rājendra dharmaḥ kva cana dr̥śyate 03193013c prajānāṁ pālane yo vai purā rājarṣibhiḥ kr̥taḥ 03193013e rakṣitavyāḥ prajā rājñā tās tvaṁ rakṣitum arhasi 03193014a nirudvignas tapaś cartuṁ na hi śaknomi pārthiva 03193014c mamāśramasamīpe vai sameṣu marudhanvasu 03193015a samudro vālukāpūrṇa ujjānaka iti smr̥taḥ 03193015c bahuyojanavistīrṇo bahuyojanam āyataḥ 03193016a tatra raudro dānavendro mahāvīryaparākramaḥ 03193016c madhukaiṭabhayoḥ putro dhundhur nāma sudāruṇaḥ 03193017a antarbhūmigato rājan vasaty amitavikramaḥ 03193017c taṁ nihatya mahārāja vanaṁ tvaṁ gantum arhasi 03193018a śete lokavināśāya tapa āsthāya dāruṇam 03193018c tridaśānāṁ vināśāya lokānāṁ cāpi pārthiva 03193019a avadhyo devatānāṁ sa daityānām atha rakṣasām 03193019c nāgānām atha yakṣāṇāṁ gandharvāṇāṁ ca sarvaśaḥ 03193019e avāpya sa varaṁ rājan sarvalokapitāmahāt 03193020a taṁ vināśaya bhadraṁ te mā te buddhir ato ’nyathā 03193020c prāpsyase mahatīṁ kīrtiṁ śāśvatīm avyayāṁ dhruvām 03193021a krūrasya svapatas tasya vālukāntarhitasya vai 03193021c saṁvatsarasya paryante niḥśvāsaḥ saṁpravartate 03193021e yadā tadā bhūś calati saśailavanakānanā 03193022a tasya niḥśvāsavātena raja uddhūyate mahat 03193022c ādityapatham āvr̥tya saptāhaṁ bhūmikampanam 03193022e savisphuliṅgaṁ sajvālaṁ sadhūmaṁ hy atidāruṇam 03193023a tena rājan na śaknomi tasmin sthātuṁ sva āśrame 03193023c taṁ vināśaya rājendra lokānāṁ hitakāmyayā 03193023e lokāḥ svasthā bhavantv adya tasmin vinihate ’sure 03193024a tvaṁ hi tasya vināśāya paryāpta iti me matiḥ 03193024c tejasā tava tejaś ca viṣṇur āpyāyayiṣyati 03193025a viṣṇunā ca varo datto mama pūrvaṁ tato vadhe 03193025c yas taṁ mahāsuraṁ raudraṁ vadhiṣyati mahīpatiḥ 03193025e tejas taṁ vaiṣṇavam iti pravekṣyati durāsadam 03193026a tat tejas tvaṁ samādhāya rājendra bhuvi duḥsaham 03193026c taṁ niṣūdaya saṁduṣṭaṁ daityaṁ raudraparākramam 03193027a na hi dhundhur mahātejās tejasālpena śakyate 03193027c nirdagdhuṁ pr̥thivīpāla sa hi varṣaśatair api 03194001 mārkaṇḍeya uvāca 03194001a sa evam ukto rājarṣir uttaṅkenāparājitaḥ 03194001c uttaṅkaṁ kauravaśreṣṭha kr̥tāñjalir athābravīt 03194002a na te ’bhigamanaṁ brahman mogham etad bhaviṣyati 03194002c putro mamāyaṁ bhagavan kuvalāśva iti smr̥taḥ 03194003a dhr̥timān kṣiprakārī ca vīryeṇāpratimo bhuvi 03194003c priyaṁ vai sarvam etat te kariṣyati na saṁśayaḥ 03194004a putraiḥ parivr̥taḥ sarvaiḥ śūraiḥ parighabāhubhiḥ 03194004c visarjayasva māṁ brahman nyastaśastro ’smi sāṁpratam 03194005a tathāstv iti ca tenokto munināmitatejasā 03194005c sa tam ādiśya tanayam uttaṅkāya mahātmane 03194005e kriyatām iti rājarṣir jagāma vanam uttamam 03194006 yudhiṣṭhira uvāca 03194006a ka eṣa bhagavan daityo mahāvīryas tapodhana 03194006c kasya putro ’tha naptā vā etad icchāmi veditum 03194007a evaṁ mahābalo daityo na śruto me tapodhana 03194007c etad icchāmi bhagavan yāthātathyena veditum 03194007e sarvam eva mahāprājña vistareṇa tapodhana 03194008 mārkaṇḍeya uvāca 03194008a śr̥ṇu rājann idaṁ sarvaṁ yathāvr̥ttaṁ narādhipa 03194008c ekārṇave tadā ghore naṣṭe sthāvarajaṅgame 03194008e pranaṣṭeṣu ca bhūteṣu sarveṣu bharatarṣabha 03194009a prabhavaḥ sarvabhūtānāṁ śāśvataḥ puruṣo ’vyayaḥ 03194009c suṣvāpa bhagavān viṣṇur apśayyām eka eva ha 03194009e nāgasya bhoge mahati śeṣasyāmitatejasaḥ 03194010a lokakartā mahābhāga bhagavān acyuto hariḥ 03194010c nāgabhogena mahatā parirabhya mahīm imām 03194011a svapatas tasya devasya padmaṁ sūryasamaprabham 03194011c nābhyāṁ viniḥsr̥taṁ tatra yatrotpannaḥ pitāmahaḥ 03194011e sākṣāl lokagurur brahmā padme sūryendusaprabhe 03194012a caturvedaś caturmūrtis tathaiva ca caturmukhaḥ 03194012c svaprabhāvād durādharṣo mahābalaparākramaḥ 03194013a kasya cit tv atha kālasya dānavau vīryavattarau 03194013c madhuś ca kaiṭabhaś caiva dr̥ṣṭavantau hariṁ prabhum 03194014a śayānaṁ śayane divye nāgabhoge mahādyutim 03194014c bahuyojanavistīrṇe bahuyojanam āyate 03194015a kirīṭakaustubhadharaṁ pītakauśeyavāsasam 03194015c dīpyamānaṁ śriyā rājaṁs tejasā vapuṣā tathā 03194015e sahasrasūryapratimam adbhutopamadarśanam 03194016a vismayaḥ sumahān āsīn madhukaiṭabhayos tadā 03194016c dr̥ṣṭvā pitāmahaṁ caiva padme padmanibhekṣaṇam 03194017a vitrāsayetām atha tau brahmāṇam amitaujasam 03194017c vitrāsyamāno bahuśo brahmā tābhyāṁ mahāyaśāḥ 03194017e akampayat padmanālaṁ tato ’budhyata keśavaḥ 03194018a athāpaśyata govindo dānavau vīryavattarau 03194018c dr̥ṣṭvā tāv abravīd devaḥ svāgataṁ vāṁ mahābalau 03194018e dadāni vāṁ varaṁ śreṣṭhaṁ prītir hi mama jāyate 03194019a tau prahasya hr̥ṣīkeśaṁ mahāvīryau mahāsurau 03194019c pratyabrūtāṁ mahārāja sahitau madhusūdanam 03194020a āvāṁ varaya deva tvaṁ varadau svaḥ surottama 03194020c dātārau svo varaṁ tubhyaṁ tad bravīhy avicārayan 03194021 bhagavān uvāca 03194021a pratigr̥hṇe varaṁ vīrāv īpsitaś ca varo mama 03194021c yuvāṁ hi vīryasaṁpannau na vām asti samaḥ pumān 03194022a vadhyatvam upagacchetāṁ mama satyaparākramau 03194022c etad icchāmy ahaṁ kāmaṁ prāptuṁ lokahitāya vai 03194023 madhukaiṭabhāv ūcatuḥ 03194023a anr̥taṁ noktapūrvaṁ nau svaireṣv api kuto ’nyathā 03194023c satye dharme ca niratau viddhy āvāṁ puruṣottama 03194024a bale rūpe ca vīrye ca śame ca na samo ’sti nau 03194024c dharme tapasi dāne ca śīlasattvadameṣu ca 03194025a upaplavo mahān asmān upāvartata keśava 03194025c uktaṁ pratikuruṣva tvaṁ kālo hi duratikramaḥ 03194026a āvām icchāvahe deva kr̥tam ekaṁ tvayā vibho 03194026c anāvr̥te ’sminn ākāśe vadhaṁ suravarottama 03194027a putratvam abhigacchāva tava caiva sulocana 03194027c vara eṣa vr̥to deva tad viddhi surasattama 03194028 bhagavān uvāca 03194028a bāḍham evaṁ kariṣyāmi sarvam etad bhaviṣyati 03194029 mārkaṇḍeya uvāca 03194029a vicintya tv atha govindo nāpaśyad yad anāvr̥tam 03194029c avakāśaṁ pr̥thivyāṁ vā divi vā madhusūdanaḥ 03194030a svakāv anāvr̥tāv ūrū dr̥ṣṭvā devavaras tadā 03194030c madhukaiṭabhayo rājañ śirasī madhusūdanaḥ 03194030e cakreṇa śitadhāreṇa nyakr̥ntata mahāyaśāḥ 03195001 mārkaṇḍeya uvāca 03195001a dhundhur nāma mahātejās tayoḥ putro mahādyutiḥ 03195001c sa tapo ’tapyata mahan mahāvīryaparākramaḥ 03195002a atiṣṭhad ekapādena kr̥śo dhamanisaṁtataḥ 03195002c tasmai brahmā dadau prīto varaṁ vavre sa ca prabho 03195003a devadānavayakṣāṇāṁ sarpagandharvarakṣasām 03195003c avadhyo ’haṁ bhaveyaṁ vai vara eṣa vr̥to mayā 03195004a evaṁ bhavatu gaccheti tam uvāca pitāmahaḥ 03195004c sa evam uktas tatpādau mūrdhnā spr̥śya jagāma ha 03195005a sa tu dhundhur varaṁ labdhvā mahāvīryaparākramaḥ 03195005c anusmaran pitr̥vadhaṁ tato viṣṇum upādravat 03195006a sa tu devān sagandharvāñ jitvā dhundhur amarṣaṇaḥ 03195006c babādha sarvān asakr̥d devān viṣṇuṁ ca vai bhr̥śam 03195007a samudro vālukāpūrṇa ujjānaka iti smr̥taḥ 03195007c āgamya ca sa duṣṭātmā taṁ deśaṁ bharatarṣabha 03195007e bādhate sma paraṁ śaktyā tam uttaṅkāśramaṁ prabho 03195008a antarbhūmigatas tatra vālukāntarhitas tadā 03195008c madhukaiṭabhayoḥ putro dhundhur bhīmaparākramaḥ 03195009a śete lokavināśāya tapobalasamāśritaḥ 03195009c uttaṅkasyāśramābhyāśe niḥśvasan pāvakārciṣaḥ 03195010a etasminn eva kāle tu sabhr̥tyabalavāhanaḥ 03195010c kuvalāśvo narapatir anvito balaśālinām 03195011a sahasrair ekaviṁśatyā putrāṇām arimardanaḥ 03195011c prāyād uttaṅkasahito dhundhos tasya niveśanam 03195012a tam āviśat tato viṣṇur bhagavāṁs tejasā prabhuḥ 03195012c uttaṅkasya niyogena lokānāṁ hitakāmyayā 03195013a tasmin prayāte durdharṣe divi śabdo mahān abhūt 03195013c eṣa śrīmān nr̥pasuto dhundhumāro bhaviṣyati 03195014a divyaiś ca puṣpais taṁ devāḥ samantāt paryavākiran 03195014c devadundubhayaś caiva neduḥ svayam udīritāḥ 03195015a śītaś ca vāyuḥ pravavau prayāṇe tasya dhīmataḥ 03195015c vipāṁsulāṁ mahīṁ kurvan vavarṣa ca sureśvaraḥ 03195016a antarikṣe vimānāni devatānāṁ yudhiṣṭhira 03195016c tatraiva samadr̥śyanta dhundhur yatra mahāsuraḥ 03195017a kuvalāśvasya dhundhoś ca yuddhakautūhalānvitāḥ 03195017c devagandharvasahitāḥ samavaikṣan maharṣayaḥ 03195018a nārāyaṇena kauravya tejasāpyāyitas tadā 03195018c sa gato nr̥patiḥ kṣipraṁ putrais taiḥ sarvatodiśam 03195019a arṇavaṁ khānayām āsa kuvalāśvo mahīpatiḥ 03195019c kuvalāśvasya putrais tu tasmin vai vālukārṇave 03195020a saptabhir divasaiḥ khātvā dr̥ṣṭo dhundhur mahābalaḥ 03195020c āsīd ghoraṁ vapus tasya vālukāntarhitaṁ mahat 03195020e dīpyamānaṁ yathā sūryas tejasā bharatarṣabha 03195021a tato dhundhur mahārāja diśam āśritya paścimām 03195021c supto ’bhūd rājaśārdūla kālānalasamadyutiḥ 03195022a kuvalāśvasya putrais tu sarvataḥ parivāritaḥ 03195022c abhidrutaḥ śarais tīkṣṇair gadābhir musalair api 03195022e paṭṭiśaiḥ parighaiḥ prāsaiḥ khaḍgaiś ca vimalaiḥ śitaiḥ 03195023a sa vadhyamānaḥ saṁkruddhaḥ samuttasthau mahābalaḥ 03195023c kruddhaś cābhakṣayat teṣāṁ śastrāṇi vividhāni ca 03195024a āsyād vaman pāvakaṁ sa saṁvartakasamaṁ tadā 03195024c tān sarvān nr̥pateḥ putrān adahat svena tejasā 03195025a mukhajenāgninā kruddho lokān udvartayann iva 03195025c kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ 03195025e sagarasyātmajān kruddhas tad adbhutam ivābhavat 03195026a teṣu krodhāgnidagdheṣu tadā bharatasattama 03195026c taṁ prabuddhaṁ mahātmānaṁ kumbhakarṇam ivāparam 03195026e āsasāda mahātejāḥ kuvalāśvo mahīpatiḥ 03195027a tasya vāri mahārāja susrāva bahu dehataḥ 03195027c tadāpīyata tat tejo rājā vārimayaṁ nr̥pa 03195027e yogī yogena vahniṁ ca śamayām āsa vāriṇā 03195028a brahmāstreṇa tadā rājā daityaṁ krūraparākramam 03195028c dadāha bharataśreṣṭha sarvalokābhayāya vai 03195029a so ’streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram 03195029c suraśatrum amitraghnas trilokeśa ivāparaḥ 03195029e dhundhumāra iti khyāto nāmnā samabhavat tataḥ 03195030a prītaiś ca tridaśaiḥ sarvair maharṣisahitais tadā 03195030c varaṁ vr̥ṇīṣvety uktaḥ sa prāñjaliḥ praṇatas tadā 03195030e atīva mudito rājann idaṁ vacanam abravīt 03195031a dadyāṁ vittaṁ dvijāgryebhyaḥ śatrūṇāṁ cāpi durjayaḥ 03195031c sakhyaṁ ca viṣṇunā me syād bhūteṣv adroha eva ca 03195031e dharme ratiś ca satataṁ svarge vāsas tathākṣayaḥ 03195032a tathāstv iti tato devaiḥ prītair uktaḥ sa pārthivaḥ 03195032c r̥ṣibhiś ca sagandharvair uttaṅkena ca dhīmatā 03195033a sabhājya cainaṁ vividhair āśīrvādais tato nr̥pam 03195033c devā maharṣayaś caiva svāni sthānāni bhejire 03195034a tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan 03195034c dr̥ḍhāśvaḥ kapilāśvaś ca candrāśvaś caiva bhārata 03195034e tebhyaḥ paramparā rājann ikṣvākūṇāṁ mahātmanām 03195035a evaṁ sa nihatas tena kuvalāśvena sattama 03195035c dhundhur daityo mahāvīryo madhukaiṭabhayoḥ sutaḥ 03195036a kuvalāśvas tu nr̥patir dhundhumāra iti smr̥taḥ 03195036c nāmnā ca guṇasaṁyuktas tadā prabhr̥ti so ’bhavat 03195037a etat te sarvam ākhyātaṁ yan māṁ tvaṁ paripr̥cchasi 03195037c dhaundhumāram upākhyānaṁ prathitaṁ yasya karmaṇā 03195038a idaṁ tu puṇyam ākhyānaṁ viṣṇoḥ samanukīrtanam 03195038c śr̥ṇuyād yaḥ sa dharmātmā putravāṁś ca bhaven naraḥ 03195039a āyuṣmān dhr̥timāṁś caiva śrutvā bhavati parvasu 03195039c na ca vyādhibhayaṁ kiṁ cit prāpnoti vigatajvaraḥ 03196001 vaiśaṁpāyana uvāca 03196001a tato yudhiṣṭhiro rājā mārkaṇḍeyaṁ mahādyutim 03196001c papraccha bharataśreṣṭho dharmapraśnaṁ sudurvacam 03196002a śrotum icchāmi bhagavan strīṇāṁ māhātmyam uttamam 03196002c kathyamānaṁ tvayā vipra sūkṣmaṁ dharmaṁ ca tattvataḥ 03196003a pratyakṣeṇa hi viprarṣe devā dr̥śyanti sattama 03196003c sūryācandramasau vāyuḥ pr̥thivī vahnir eva ca 03196004a pitā mātā ca bhagavan gāva eva ca sattama 03196004c yac cānyad eva vihitaṁ tac cāpi bhr̥gunandana 03196005a manye ’haṁ guruvat sarvam ekapatnyas tathā striyaḥ 03196005c pativratānāṁ śuśrūṣā duṣkarā pratibhāti me 03196006a pativratānāṁ māhātmyaṁ vaktum arhasi naḥ prabho 03196006c nirudhya cendriyagrāmaṁ manaḥ saṁrudhya cānagha 03196006e patiṁ daivatavac cāpi cintayantyaḥ sthitā hi yāḥ 03196007a bhagavan duṣkaraṁ hy etat pratibhāti mama prabho 03196007c mātāpitr̥ṣu śuśrūṣā strīṇāṁ bhartr̥ṣu ca dvija 03196008a strīṇāṁ dharmāt sughorād dhi nānyaṁ paśyāmi duṣkaram 03196008c sādhv ācārāḥ striyo brahman yat kurvanti sadādr̥tāḥ 03196008e duṣkaraṁ bata kurvanti pitaro mātaraś ca vai 03196009a ekapatnyaś ca yā nāryo yāś ca satyaṁ vadanty uta 03196009c kukṣiṇā daśa māsāṁś ca garbhaṁ saṁdhārayanti yāḥ 03196009e nāryaḥ kālena saṁbhūya kim adbhutataraṁ tataḥ 03196010a saṁśayaṁ paramaṁ prāpya vedanām atulām api 03196010c prajāyante sutān nāryo duḥkhena mahatā vibho 03196010e puṣṇanti cāpi mahatā snehena dvijasattama 03196011a ye ca krūreṣu sarveṣu vartamānā jugupsitāḥ 03196011c svakarma kurvanti sadā duṣkaraṁ tac ca me matam 03196012a kṣatradharmasamācāraṁ tathyaṁ cākhyāhi me dvija 03196012c dharmaḥ sudurlabho vipra nr̥śaṁsena durātmanā 03196013a etad icchāmi bhagavan praśnaṁ praśnavidāṁ vara 03196013c śrotuṁ bhr̥gukulaśreṣṭha śuśrūṣe tava suvrata 03196014 mārkaṇḍeya uvāca 03196014a hanta te sarvam ākhyāsye praśnam etaṁ sudurvacam 03196014c tattvena bharataśreṣṭha gadatas tan nibodha me 03196015a mātaraṁ sadr̥śīṁ tāta pitr̥̄n anye ca manyate 03196015c duṣkaraṁ kurute mātā vivardhayati yā prajāḥ 03196016a tapasā devatejyābhir vandanena titikṣayā 03196016c abhicārair upāyaiś ca īhante pitaraḥ sutān 03196017a evaṁ kr̥cchreṇa mahatā putraṁ prāpya sudurlabham 03196017c cintayanti sadā vīra kīdr̥śo ’yaṁ bhaviṣyati 03196018a āśaṁsate ca putreṣu pitā mātā ca bhārata 03196018c yaśaḥ kīrtim athaiśvaryaṁ prajā dharmaṁ tathaiva ca 03196019a tayor āśāṁ tu saphalāṁ yaḥ karoti sa dharmavit 03196019c pitā mātā ca rājendra tuṣyato yasya nityadā 03196019e iha pretya ca tasyātha kīrtir dharmaś ca śāśvataḥ 03196020a naiva yajñaḥ striyaḥ kaś cin na śrāddhaṁ nopavāsakam 03196020c yā tu bhartari śuśrūṣā tayā svargam upāśnute 03196021a etat prakaraṇaṁ rājann adhikr̥tya yudhiṣṭhira 03196021c prativratānāṁ niyataṁ dharmaṁ cāvahitaḥ śr̥ṇu 03197001 mārkaṇḍeya uvāca 03197001a kaś cid dvijātipravaro vedādhyāyī tapodhanaḥ 03197001c tapasvī dharmaśīlaś ca kauśiko nāma bhārata 03197002a sāṅgopaniṣadān vedān adhīte dvijasattamaḥ 03197002c sa vr̥kṣamūle kasmiṁś cid vedān uccārayan sthitaḥ 03197003a upariṣṭāc ca vr̥kṣasya balākā saṁnyalīyata 03197003c tayā purīṣam utsr̥ṣṭaṁ brāhmaṇasya tadopari 03197004a tām avekṣya tataḥ kruddhaḥ samapadhyāyata dvijaḥ 03197004c bhr̥śaṁ krodhābhibhūtena balākā sā nirīkṣitā 03197005a apadhyātā ca vipreṇa nyapatad vasudhātale 03197005c balākāṁ patitāṁ dr̥ṣṭvā gatasattvām acetanām 03197005e kāruṇyād abhisaṁtaptaḥ paryaśocata tāṁ dvijaḥ 03197006a akāryaṁ kr̥tavān asmi rāgadveṣabalātkr̥taḥ 03197006c ity uktvā bahuśo vidvān grāmaṁ bhaikṣāya saṁśritaḥ 03197007a grāme śucīni pracaran kulāni bharatarṣabha 03197007c praviṣṭas tat kulaṁ yatra pūrvaṁ caritavāṁs tu saḥ 03197008a dehīti yācamāno vai tiṣṭhety uktaḥ striyā tataḥ 03197008c śaucaṁ tu yāvat kurute bhājanasya kuṭumbinī 03197009a etasminn antare rājan kṣudhāsaṁpīḍito bhr̥śam 03197009c bhartā praviṣṭaḥ sahasā tasyā bharatasattama 03197010a sā tu dr̥ṣṭvā patiṁ sādhvī brāhmaṇaṁ vyapahāya tam 03197010c pādyam ācamanīyaṁ ca dadau bhartre tathāsanam 03197011a prahvā paryacarac cāpi bhartāram asitekṣaṇā 03197011c āhāreṇātha bhakṣyaiś ca vākyaiḥ sumadhurais tathā 03197012a ucchiṣṭaṁ bhuñjate bhartuḥ sā tu nityaṁ yudhiṣṭhira 03197012c daivataṁ ca patiṁ mene bhartuś cittānusāriṇī 03197013a na karmaṇā na manasā nātyaśnān nāpi cāpibat 03197013c taṁ sarvabhāvopagatā patiśuśrūṣaṇe ratā 03197014a sādhvācārā śucir dakṣā kuṭumbasya hitaiṣiṇī 03197014c bhartuś cāpi hitaṁ yat tat satataṁ sānuvartate 03197015a devatātithibhr̥tyānāṁ śvaśrūśvaśurayos tathā 03197015c śuśrūṣaṇaparā nityaṁ satataṁ saṁyatendriyā 03197016a sā brāhmaṇaṁ tadā dr̥ṣṭvā saṁsthitaṁ bhaikṣakāṅkṣiṇam 03197016c kurvatī patiśuśrūṣāṁ sasmārātha śubhekṣaṇā 03197017a vrīḍitā sābhavat sādhvī tadā bharatasattama 03197017c bhikṣām ādāya viprāya nirjagāma yaśasvinī 03197018 brāhmaṇa uvāca 03197018a kim idaṁ bhavati tvaṁ māṁ tiṣṭhety uktvā varāṅgane 03197018c uparodhaṁ kr̥tavatī na visarjitavaty asi 03197019 mārkaṇḍeya uvāca 03197019a brāhmaṇaṁ krodhasaṁtaptaṁ jvalantam iva tejasā 03197019c dr̥ṣṭvā sādhvī manuṣyendra sāntvapūrvaṁ vaco ’bravīt 03197020a kṣantum arhasi me vipra bhartā me daivataṁ mahat 03197020c sa cāpi kṣudhitaḥ śrāntaḥ prāptaḥ śuśrūṣito mayā 03197021 brāhmaṇa uvāca 03197021a brāhmaṇā na garīyāṁso garīyāṁs te patiḥ kr̥taḥ 03197021c gr̥hasthadharme vartantī brāhmaṇān avamanyase 03197022a indro ’py eṣāṁ praṇamate kiṁ punar mānuṣā bhuvi 03197022c avalipte na jānīṣe vr̥ddhānāṁ na śrutaṁ tvayā 03197022e brāhmaṇā hy agnisadr̥śā daheyuḥ pr̥thivīm api 03197023 stry uvāca 03197023a nāvajānāmy ahaṁ viprān devais tulyān manasvinaḥ 03197023c aparādham imaṁ vipra kṣantum arhasi me ’nagha 03197024a jānāmi tejo viprāṇāṁ mahābhāgyaṁ ca dhīmatām 03197024c apeyaḥ sāgaraḥ krodhāt kr̥to hi lavaṇodakaḥ 03197025a tathaiva dīptatapasāṁ munīnāṁ bhāvitātmanām 03197025c yeṣāṁ krodhāgnir adyāpi daṇḍake nopaśāmyati 03197026a brāhmaṇānāṁ paribhavād vātāpiś ca durātmavān 03197026c agastyam r̥ṣim āsādya jīrṇaḥ krūro mahāsuraḥ 03197027a prabhāvā bahavaś cāpi śrūyante brahmavādinām 03197027c krodhaḥ suvipulo brahman prasādaś ca mahātmanām 03197028a asmiṁs tv atikrame brahman kṣantum arhasi me ’nagha 03197028c patiśuśrūṣayā dharmo yaḥ sa me rocate dvija 03197029a daivateṣv api sarveṣu bhartā me daivataṁ param 03197029c aviśeṣeṇa tasyāhaṁ kuryāṁ dharmaṁ dvijottama 03197030a śuśrūṣāyāḥ phalaṁ paśya patyur brāhmaṇa yādr̥śam 03197030c balākā hi tvayā dagdhā roṣāt tad viditaṁ mama 03197031a krodhaḥ śatruḥ śarīrastho manuṣyāṇāṁ dvijottama 03197031c yaḥ krodhamohau tyajati taṁ devā brāhmaṇaṁ viduḥ 03197032a yo vaded iha satyāni guruṁ saṁtoṣayeta ca 03197032c hiṁsitaś ca na hiṁseta taṁ devā brāhmaṇaṁ viduḥ 03197033a jitendriyo dharmaparaḥ svādhyāyanirataḥ śuciḥ 03197033c kāmakrodhau vaśe yasya taṁ devā brāhmaṇaṁ viduḥ 03197034a yasya cātmasamo loko dharmajñasya manasvinaḥ 03197034c sarvadharmeṣu ca ratas taṁ devā brāhmaṇaṁ viduḥ 03197035a yo ’dhyāpayed adhīyīta yajed vā yājayīta vā 03197035c dadyād vāpi yathāśakti taṁ devā brāhmaṇaṁ viduḥ 03197036a brahmacārī ca vedānyo adhīyīta dvijottamaḥ 03197036c svādhyāye cāpramatto vai taṁ devā brāhmaṇaṁ viduḥ 03197037a yad brāhmaṇānāṁ kuśalaṁ tad eṣāṁ parikīrtayet 03197037c satyaṁ tathā vyāharatāṁ nānr̥te ramate manaḥ 03197038a dhanaṁ tu brāhmaṇasyāhuḥ svādhyāyaṁ damam ārjavam 03197038c indriyāṇāṁ nigrahaṁ ca śāśvataṁ dvijasattama 03197038e satyārjave dharmam āhuḥ paraṁ dharmavido janāḥ 03197039a durjñeyaḥ śāśvato dharmaḥ sa tu satye pratiṣṭhitaḥ 03197039c śrutipramāṇo dharmaḥ syād iti vr̥ddhānuśāsanam 03197040a bahudhā dr̥śyate dharmaḥ sūkṣma eva dvijottama 03197040c bhavān api ca dharmajñaḥ svādhyāyanirataḥ śuciḥ 03197040e na tu tattvena bhagavan dharmān vetsīti me matiḥ 03197041a mātāpitr̥bhyāṁ śuśrūṣuḥ satyavādī jitendriyaḥ 03197041c mithilāyāṁ vasan vyādhaḥ sa te dharmān pravakṣyati 03197041e tatra gacchasva bhadraṁ te yathākāmaṁ dvijottama 03197042a atyuktam api me sarvaṁ kṣantum arhasy anindita 03197042c striyo hy avadhyāḥ sarveṣāṁ ye dharmaviduṣo janāḥ 03197043 brāhmaṇa uvāca 03197043a prīto ’smi tava bhadraṁ te gataḥ krodhaś ca śobhane 03197043c upālambhas tvayā hy ukto mama niḥśreyasaṁ param 03197043e svasti te ’stu gamiṣyāmi sādhayiṣyāmi śobhane 03197044 mārkaṇḍeya uvāca 03197044a tayā visr̥ṣṭo nirgamya svam eva bhavanaṁ yayau 03197044c vinindan sa dvijo ’’tmānaṁ kauśiko narasattama 03198001 mārkaṇḍeya uvāca 03198001a cintayitvā tad āścaryaṁ striyā proktam aśeṣataḥ 03198001c vinindan sa dvijo ’’tmānam āgaskr̥ta ivābabhau 03198002a cintayānaḥ sa dharmasya sūkṣmāṁ gatim athābravīt 03198002c śraddadhānena bhāvyaṁ vai gacchāmi mithilām aham 03198003a kr̥tātmā dharmavit tasyāṁ vyādho nivasate kila 03198003c taṁ gacchāmy aham adyaiva dharmaṁ praṣṭuṁ tapodhanam 03198004a iti saṁcintya manasā śraddadhānaḥ striyā vacaḥ 03198004c balākāpratyayenāsau dharmyaiś ca vacanaiḥ śubhaiḥ 03198004e saṁpratasthe sa mithilāṁ kautūhalasamanvitaḥ 03198005a atikrāmann araṇyāni grāmāṁś ca nagarāṇi ca 03198005c tato jagāma mithilāṁ janakena surakṣitām 03198006a dharmasetusamākīrṇāṁ yajñotsavavatīṁ śubhām 03198006c gopurāṭṭālakavatīṁ gr̥haprākāraśobhitām 03198007a praviśya sa purīṁ ramyāṁ vimānair bahubhir vr̥tām 03198007c paṇyaiś ca bahubhir yuktāṁ suvibhaktamahāpathām 03198008a aśvai rathais tathā nāgair yānaiś ca bahubhir vr̥tām 03198008c hr̥ṣṭapuṣṭajanākīrṇāṁ nityotsavasamākulām 03198009a so ’paśyad bahuvr̥ttāntāṁ brāhmaṇaḥ samatikraman 03198009c dharmavyādham apr̥cchac ca sa cāsya kathito dvijaiḥ 03198010a apaśyat tatra gatvā taṁ sūnāmadhye vyavasthitam 03198010c mārgamāhiṣamāṁsāni vikrīṇantaṁ tapasvinam 03198010e ākulatvāt tu kretr̥̄ṇām ekānte saṁsthito dvijaḥ 03198011a sa tu jñātvā dvijaṁ prāptaṁ sahasā saṁbhramotthitaḥ 03198011c ājagāma yato vipraḥ sthita ekānta āsane 03198012 vyādha uvāca 03198012a abhivādaye tvā bhagavan svāgataṁ te dvijottama 03198012c ahaṁ vyādhas tu bhadraṁ te kiṁ karomi praśādhi mām 03198013a ekapatnyā yad ukto ’si gaccha tvaṁ mithilām iti 03198013c jānāmy etad ahaṁ sarvaṁ yadarthaṁ tvam ihāgataḥ 03198014 mārkaṇḍeya uvāca 03198014a śrutvā tu tasya tad vākyaṁ sa vipro bhr̥śaharṣitaḥ 03198014c dvitīyam idam āścaryam ity acintayata dvijaḥ 03198015a adeśasthaṁ hi te sthānam iti vyādho ’bravīd dvijam 03198015c gr̥haṁ gacchāva bhagavan yadi rocayase ’nagha 03198016a bāḍham ity eva saṁhr̥ṣṭo vipro vacanam abravīt 03198016c agratas tu dvijaṁ kr̥tvā sa jagāma gr̥hān prati 03198017a praviśya ca gr̥haṁ ramyam āsanenābhipūjitaḥ 03198017c pādyam ācamanīyaṁ ca pratigr̥hya dvijottamaḥ 03198018a tataḥ sukhopaviṣṭas taṁ vyādhaṁ vacanam abravīt 03198018c karmaitad vai na sadr̥śaṁ bhavataḥ pratibhāti me 03198018e anutapye bhr̥śaṁ tāta tava ghoreṇa karmaṇā 03198019 vyādha uvāca 03198019a kulocitam idaṁ karma pitr̥paitāmahaṁ mama 03198019c vartamānasya me dharme sve manyuṁ mā kr̥thā dvija 03198020a dhātrā tu vihitaṁ pūrvaṁ karma svaṁ pālayāmy aham 03198020c prayatnāc ca gurū vr̥ddhau śuśrūṣe ’haṁ dvijottama 03198021a satyaṁ vade nābhyasūye yathāśakti dadāmi ca 03198021c devatātithibhr̥tyānām avaśiṣṭena vartaye 03198022a na kutsayāmy ahaṁ kiṁ cin na garhe balavattaram 03198022c kr̥tam anveti kartāraṁ purā karma dvijottama 03198023a kr̥ṣigorakṣyavāṇijyam iha lokasya jīvanam 03198023c daṇḍanītis trayī vidyā tena lokā bhavanty uta 03198024a karma śūdre kr̥ṣir vaiśye saṁgrāmaḥ kṣatriye smr̥taḥ 03198024c brahmacaryaṁ tapo mantrāḥ satyaṁ ca brāhmaṇe sadā 03198025a rājā praśāsti dharmeṇa svakarmaniratāḥ prajāḥ 03198025c vikarmāṇaś ca ye ke cit tān yunakti svakarmasu 03198026a bhetavyaṁ hi sadā rājñāṁ prajānām adhipā hi te 03198026c mārayanti vikarmasthaṁ lubdhā mr̥gam iveṣubhiḥ 03198027a janakasyeha viprarṣe vikarmastho na vidyate 03198027c svakarmaniratā varṇāś catvāro ’pi dvijottama 03198028a sa eṣa janako rājā durvr̥ttam api cet sutam 03198028c daṇḍyaṁ daṇḍe nikṣipati tathā na glāti dhārmikam 03198029a suyuktacāro nr̥patiḥ sarvaṁ dharmeṇa paśyati 03198029c śrīś ca rājyaṁ ca daṇḍaś ca kṣatriyāṇāṁ dvijottama 03198030a rājāno hi svadharmeṇa śriyam icchanti bhūyasīm 03198030c sarveṣām eva varṇānāṁ trātā rājā bhavaty uta 03198031a pareṇa hi hatān brahman varāhamahiṣān aham 03198031c na svayaṁ hanmi viprarṣe vikrīṇāmi sadā tv aham 03198032a na bhakṣayāmi māṁsāni r̥tugāmī tathā hy aham 03198032c sadopavāsī ca tathā naktabhojī tathā dvija 03198033a aśīlaś cāpi puruṣo bhūtvā bhavati śīlavān 03198033c prāṇihiṁsārataś cāpi bhavate dhārmikaḥ punaḥ 03198034a vyabhicārān narendrāṇāṁ dharmaḥ saṁkīryate mahān 03198034c adharmo vardhate cāpi saṁkīryante tathā prajāḥ 03198035a uruṇḍā vāmanāḥ kubjāḥ sthūlaśīrṣās tathaiva ca 03198035c klībāś cāndhāś ca jāyante badhirā lambacūcukāḥ 03198035e pārthivānām adharmatvāt prajānām abhavaḥ sadā 03198036a sa eṣa rājā janakaḥ sarvaṁ dharmeṇa paśyati 03198036c anugr̥hṇan prajāḥ sarvāḥ svadharmaniratāḥ sadā 03198037a ye caiva māṁ praśaṁsanti ye ca nindanti mānavāḥ 03198037c sarvān supariṇītena karmaṇā toṣayāmy aham 03198038a ye jīvanti svadharmeṇa saṁbhuñjante ca pārthivāḥ 03198038c na kiṁ cid upajīvanti dakṣā utthānaśīlinaḥ 03198039a śaktyānnadānaṁ satataṁ titikṣā dharmanityatā 03198039c yathārhaṁ pratipūjā ca sarvabhūteṣu vai dayā 03198039e tyāgān nānyatra martyānāṁ guṇās tiṣṭhanti pūruṣe 03198040a mr̥ṣāvādaṁ pariharet kuryāt priyam ayācitaḥ 03198040c na ca kāmān na saṁrambhān na dveṣād dharmam utsr̥jet 03198041a priye nātibhr̥śaṁ hr̥ṣyed apriye na ca saṁjvaret 03198041c na muhyed arthakr̥cchreṣu na ca dharmaṁ parityajet 03198042a karma cet kiṁ cid anyat syād itaran na samācaret 03198042c yat kalyāṇam abhidhyāyet tatrātmānaṁ niyojayet 03198043a na pāpaṁ prati pāpaḥ syāt sādhur eva sadā bhavet 03198043c ātmanaiva hataḥ pāpo yaḥ pāpaṁ kartum icchati 03198044a karma caitad asādhūnāṁ vr̥jinānām asādhuvat 03198044c na dharmo ’stīti manvānāḥ śucīn avahasanti ye 03198044e aśraddadhānā dharmasya te naśyanti na saṁśayaḥ 03198045a mahādr̥tir ivādhmātaḥ pāpo bhavati nityadā 03198045c mūḍhānām avaliptānām asāraṁ bhāṣitaṁ bhavet 03198045e darśayaty antarātmānaṁ divā rūpam ivāṁśumān 03198046a na loke rājate mūrkhaḥ kevalātmapraśaṁsayā 03198046c api ceha mr̥jā hīnaḥ kr̥tavidyaḥ prakāśate 03198047a abruvan kasya cin nindām ātmapūjām avarṇayan 03198047c na kaś cid guṇasaṁpannaḥ prakāśo bhuvi dr̥śyate 03198048a vikarmaṇā tapyamānaḥ pāpād viparimucyate 03198048c naitat kuryāṁ punar iti dvitīyāt parimucyate 03198049a karmaṇā yena teneha pāpād dvijavarottama 03198049c evaṁ śrutir iyaṁ brahman dharmeṣu paridr̥śyate 03198050a pāpāny abuddhveha purā kr̥tāni; prāg dharmaśīlo vinihanti paścāt 03198050c dharmo brahman nudate pūruṣāṇāṁ; yat kurvate pāpam iha pramādāt 03198051a pāpaṁ kr̥tvā hi manyeta nāham asmīti pūruṣaḥ 03198051c cikīrṣed eva kalyāṇaṁ śraddadhāno ’nasūyakaḥ 03198052a vasanasyeva chidrāṇi sādhūnāṁ vivr̥ṇoti yaḥ 03198052c pāpaṁ cet puruṣaḥ kr̥tvā kalyāṇam abhipadyate 03198052e mucyate sarvapāpebhyo mahābhrair iva candramāḥ 03198053a yathādityaḥ samudyan vai tamaḥ sarvaṁ vyapohati 03198053c evaṁ kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate 03198054a pāpānāṁ viddhy adhiṣṭhānaṁ lobham eva dvijottama 03198054c lubdhāḥ pāpaṁ vyavasyanti narā nātibahuśrutāḥ 03198054e adharmā dharmarūpeṇa tr̥ṇaiḥ kūpā ivāvr̥tāḥ 03198055a teṣāṁ damaḥ pavitrāṇi pralāpā dharmasaṁśritāḥ 03198055c sarvaṁ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ 03198056 mārkaṇḍeya uvāca 03198056a sa tu vipro mahāprājño dharmavyādham apr̥cchata 03198056c śiṣṭācāraṁ katham ahaṁ vidyām iti narottama 03198056e etan mahāmate vyādha prabravīhi yathātatham 03198057 vyādha uvāca 03198057a yajño dānaṁ tapo vedāḥ satyaṁ ca dvijasattama 03198057c pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā 03198058a kāmakrodhau vaśe kr̥tvā dambhaṁ lobham anārjavam 03198058c dharma ity eva saṁtuṣṭās te śiṣṭāḥ śiṣṭasaṁmatāḥ 03198059a na teṣāṁ vidyate ’vr̥ttaṁ yajñasvādhyāyaśīlinām 03198059c ācārapālanaṁ caiva dvitīyaṁ śiṣṭalakṣaṇam 03198060a guruśuśrūṣaṇaṁ satyam akrodho dānam eva ca 03198060c etac catuṣṭayaṁ brahmañ śiṣṭācāreṣu nityadā 03198061a śiṣṭācāre manaḥ kr̥tvā pratiṣṭhāpya ca sarvaśaḥ 03198061c yām ayaṁ labhate tuṣṭiṁ sā na śakyā hy ato ’nyathā 03198062a vedasyopaniṣat satyaṁ satyasyopaniṣad damaḥ 03198062c damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā 03198063a ye tu dharmam asūyante buddhimohānvitā narāḥ 03198063c apathā gacchatāṁ teṣām anuyātāpi pīḍyate 03198064a ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ 03198064c dharmyaṁ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ 03198065a niyacchanti parāṁ buddhiṁ śiṣṭācārānvitā narāḥ 03198065c upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ 03198066a nāstikān bhinnamaryādān krūrān pāpamatau sthitān 03198066c tyaja tāñ jñānam āśritya dhārmikān upasevya ca 03198067a kāmalobhagrahākīrṇāṁ pañcendriyajalāṁ nadīm 03198067c nāvaṁ dhr̥timayīṁ kr̥tvā janmadurgāṇi saṁtara 03198068a krameṇa saṁcito dharmo buddhiyogamayo mahān 03198068c śiṣṭācāre bhavet sādhū rāgaḥ śukleva vāsasi 03198069a ahiṁsā satyavacanaṁ sarvabhūtahitaṁ param 03198069c ahiṁsā paramo dharmaḥ sa ca satye pratiṣṭhitaḥ 03198069e satye kr̥tvā pratiṣṭhāṁ tu pravartante pravr̥ttayaḥ 03198070a satyam eva garīyas tu śiṣṭācāraniṣevitam 03198070c ācāraś ca satāṁ dharmaḥ santaś cācāralakṣaṇāḥ 03198071a yo yathāprakr̥tir jantuḥ svāṁ svāṁ prakr̥tim aśnute 03198071c pāpātmā krodhakāmādīn doṣān āpnoty anātmavān 03198072a ārambho nyāyayukto yaḥ sa hi dharma iti smr̥taḥ 03198072c anācāras tv adharmeti etac chiṣṭānuśāsanam 03198073a akrudhyanto ’nasūyanto nirahaṁkāramatsarāḥ 03198073c r̥javaḥ śamasaṁpannāḥ śiṣṭācārā bhavanti te 03198074a traividyavr̥ddhāḥ śucayo vr̥ttavanto manasvinaḥ 03198074c guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavanty uta 03198075a teṣām adīnasattvānāṁ duṣkarācārakarmaṇām 03198075c svaiḥ karmabhiḥ satkr̥tānāṁ ghoratvaṁ saṁpraṇaśyati 03198076a taṁ sadācāram āścaryaṁ purāṇaṁ śāśvataṁ dhruvam 03198076c dharmaṁ dharmeṇa paśyantaḥ svargaṁ yānti manīṣiṇaḥ 03198077a āstikā mānahīnāś ca dvijātijanapūjakāḥ 03198077c śrutavr̥ttopasaṁpannāḥ te santaḥ svargagāminaḥ 03198078a vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ 03198078c śiṣṭācīrṇaś ca śiṣṭānāṁ trividhaṁ dharmalakṣaṇam 03198079a pāraṇaṁ cāpi vidyānāṁ tīrthānām avagāhanam 03198079c kṣamā satyārjavaṁ śaucaṁ śiṣṭācāranidarśanam 03198080a sarvabhūtadayāvanto ahiṁsāniratāḥ sadā 03198080c paruṣaṁ na prabhāṣante sadā santo dvijapriyāḥ 03198081a śubhānām aśubhānāṁ ca karmaṇāṁ phalasaṁcaye 03198081c vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṁmatāḥ 03198082a nyāyopetā guṇopetāḥ sarvalokahitaiṣiṇaḥ 03198082c santaḥ svargajitaḥ śuklāḥ saṁniviṣṭāś ca satpathe 03198083a dātāraḥ saṁvibhaktāro dīnānugrahakāriṇaḥ 03198083c sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṁmatāḥ 03198084a sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ 03198084c dānanityāḥ sukhām̐l lokān āpnuvantīha ca śriyam 03198085a pīḍayā ca kalatrasya bhr̥tyānāṁ ca samāhitāḥ 03198085c atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ 03198086a lokayātrāṁ ca paśyanto dharmam ātmahitāni ca 03198086c evaṁ santo vartamānā edhante śāśvatīḥ samāḥ 03198087a ahiṁsā satyavacanam ānr̥śaṁsyam athārjavam 03198087c adroho nātimānaś ca hrīs titikṣā damaḥ śamaḥ 03198088a dhīmanto dhr̥timantaś ca bhūtānām anukampakāḥ 03198088c akāmadveṣasaṁyuktās te santo lokasatkr̥tāḥ 03198089a trīṇy eva tu padāny āhuḥ satāṁ vr̥ttam anuttamam 03198089c na druhyec caiva dadyāc ca satyaṁ caiva sadā vadet 03198090a sarvatra ca dayāvantaḥ santaḥ karuṇavedinaḥ 03198090c gacchantīha susaṁtuṣṭā dharmyaṁ panthānam uttamam 03198090e śiṣṭācārā mahātmāno yeṣāṁ dharmaḥ suniścitaḥ 03198091a anasūyā kṣamā śāntiḥ saṁtoṣaḥ priyavāditā 03198091c kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam 03198092a karmaṇā śrutasaṁpannaṁ satāṁ mārgam anuttamam 03198092c śiṣṭācāraṁ niṣevante nityaṁ dharmeṣv atandritāḥ 03198093a prajñāprāsādam āruhya muhyato mahato janān 03198093c prekṣanto lokavr̥ttāni vividhāni dvijottama 03198093e atipuṇyāni pāpāni tāni dvijavarottama 03198094a etat te sarvam ākhyātaṁ yathāprajñaṁ yathāśrutam 03198094c śiṣṭācāraguṇān brahman puraskr̥tya dvijarṣabha 03199001 mārkaṇḍeya uvāca 03199001a sa tu vipram athovāca dharmavyādho yudhiṣṭhira 03199001c yad ahaṁ hy ācare karma ghoram etad asaṁśayam 03199002a vidhis tu balavān brahman dustaraṁ hi purākr̥tam 03199002c purākr̥tasya pāpasya karmadoṣo bhavaty ayam 03199002e doṣasyaitasya vai brahman vighāte yatnavān aham 03199003a vidhinā vihite pūrvaṁ nimittaṁ ghātako bhavet 03199003c nimittabhūtā hi vayaṁ karmaṇo ’sya dvijottama 03199004a yeṣāṁ hatānāṁ māṁsāni vikrīṇāmo vayaṁ dvija 03199004c teṣām api bhaved dharma upabhogena bhakṣaṇāt 03199004e devatātithibhr̥tyānāṁ pitr̥̄ṇāṁ pratipūjanāt 03199005a oṣadhyo vīrudhaś cāpi paśavo mr̥gapakṣiṇaḥ 03199005c annādyabhūtā lokasya ity api śrūyate śrutiḥ 03199006a ātmamāṁsapradānena śibir auśīnaro nr̥paḥ 03199006c svargaṁ sudurlabhaṁ prāptaḥ kṣamāvān dvijasattama 03199007a rājño mahānase pūrvaṁ rantidevasya vai dvija 03199007c dve sahasre tu vadhyete paśūnām anvahaṁ tadā 03199008a samāṁsaṁ dadato hy annaṁ rantidevasya nityaśaḥ 03199008c atulā kīrtir abhavan nr̥pasya dvijasattama 03199008e cāturmāsyeṣu paśavo vadhyanta iti nityaśaḥ 03199009a agnayo māṁsakāmāś ca ity api śrūyate śrutiḥ 03199009c yajñeṣu paśavo brahman vadhyante satataṁ dvijaiḥ 03199009e saṁskr̥tāḥ kila mantraiś ca te ’pi svargam avāpnuvan 03199010a yadi naivāgnayo brahman māṁsakāmābhavan purā 03199010c bhakṣyaṁ naiva bhaven māṁsaṁ kasya cid dvijasattama 03199011a atrāpi vidhir uktaś ca munibhir māṁsabhakṣaṇe 03199011c devatānāṁ pitr̥̄ṇāṁ ca bhuṅkte dattvā tu yaḥ sadā 03199011e yathāvidhi yathāśraddhaṁ na sa duṣyati bhakṣaṇāt 03199012a amāṁsāśī bhavaty evam ity api śrūyate śrutiḥ 03199012c bhāryāṁ gacchan brahmacārī r̥tau bhavati brāhmaṇaḥ 03199013a satyānr̥te viniścitya atrāpi vidhir ucyate 03199013c saudāsena purā rājñā mānuṣā bhakṣitā dvija 03199013e śāpābhibhūtena bhr̥śam atra kiṁ pratibhāti te 03199014a svadharma iti kr̥tvā tu na tyajāmi dvijottama 03199014c purākr̥tam iti jñātvā jīvāmy etena karmaṇā 03199015a svakarma tyajato brahmann adharma iha dr̥śyate 03199015c svakarmanirato yas tu sa dharma iti niścayaḥ 03199016a pūrvaṁ hi vihitaṁ karma dehinaṁ na vimuñcati 03199016c dhātrā vidhir ayaṁ dr̥ṣṭo bahudhā karmanirṇaye 03199017a draṣṭavyaṁ tu bhavet prājña krūre karmaṇi vartatā 03199017c kathaṁ karma śubhaṁ kuryāṁ kathaṁ mucye parābhavāt 03199017e karmaṇas tasya ghorasya bahudhā nirṇayo bhavet 03199018a dāne ca satyavākye ca guruśuśrūṣaṇe tathā 03199018c dvijātipūjane cāhaṁ dharme ca nirataḥ sadā 03199018e ativādātimānābhyāṁ nivr̥tto ’smi dvijottama 03199019a kr̥ṣiṁ sādhv iti manyante tatra hiṁsā parā smr̥tā 03199019c karṣanto lāṅgalaiḥ puṁso ghnanti bhūmiśayān bahūn 03199019e jīvān anyāṁś ca bahuśas tatra kiṁ pratibhāti te 03199020a dhānyabījāni yāny āhur vrīhyādīni dvijottama 03199020c sarvāṇy etāni jīvāni tatra kiṁ pratibhāti te 03199021a adhyākramya paśūṁś cāpi ghnanti vai bhakṣayanti ca 03199021c vr̥kṣān athauṣadhīś caiva chindanti puruṣā dvija 03199022a jīvā hi bahavo brahman vr̥kṣeṣu ca phaleṣu ca 03199022c udake bahavaś cāpi tatra kiṁ pratibhāti te 03199023a sarvaṁ vyāptam idaṁ brahman prāṇibhiḥ prāṇijīvanaiḥ 03199023c matsyā grasante matsyāṁś ca tatra kiṁ pratibhāti te 03199024a sattvaiḥ sattvāni jīvanti bahudhā dvijasattama 03199024c prāṇino ’nyonyabhakṣāś ca tatra kiṁ pratibhāti te 03199025a caṅkramyamāṇā jīvāṁś ca dharaṇīsaṁśritān bahūn 03199025c padbhyāṁ ghnanti narā vipra tatra kiṁ pratibhāti te 03199026a upaviṣṭāḥ śayānāś ca ghnanti jīvān anekaśaḥ 03199026c jñānavijñānavantaś ca tatra kiṁ pratibhāti te 03199027a jīvair grastam idaṁ sarvam ākāśaṁ pr̥thivī tathā 03199027c avijñānāc ca hiṁsanti tatra kiṁ pratibhāti te 03199028a ahiṁseti yad uktaṁ hi puruṣair vismitaiḥ purā 03199028c ke na hiṁsanti jīvān vai loke ’smin dvijasattama 03199028e bahu saṁcintya iha vai nāsti kaś cid ahiṁsakaḥ 03199029a ahiṁsāyāṁ tu niratā yatayo dvijasattama 03199029c kurvanty eva hi hiṁsāṁ te yatnād alpatarā bhavet 03199030a ālakṣyāś caiva puruṣāḥ kule jātā mahāguṇāḥ 03199030c mahāghorāṇi karmāṇi kr̥tvā lajjanti vai na ca 03199031a suhr̥daḥ suhr̥do ’nyāṁś ca durhr̥daś cāpi durhr̥daḥ 03199031c samyak pravr̥ttān puruṣān na samyag anupaśyataḥ 03199032a samr̥ddhaiś ca na nandanti bāndhavā bāndhavair api 03199032c gurūṁś caiva vinindanti mūḍhāḥ paṇḍitamāninaḥ 03199033a bahu loke viparyastaṁ dr̥śyate dvijasattama 03199033c dharmayuktam adharmaṁ ca tatra kiṁ pratibhāti te 03199034a vaktuṁ bahuvidhaṁ śakyaṁ dharmādharmeṣu karmasu 03199034c svakarmanirato yo hi sa yaśaḥ prāpnuyān mahat 03200001 mārkaṇḍeya uvāca 03200001a dharmavyādhas tu nipuṇaṁ punar eva yudhiṣṭhira 03200001c viprarṣabham uvācedaṁ sarvadharmabhr̥tāṁ varaḥ 03200002a śrutipramāṇo dharmo hi vr̥ddhānām iti bhāṣitam 03200002c sūkṣmā gatir hi dharmasya bahuśākhā hy anantikā 03200003a prāṇātyaye vivāhe ca vaktavyam anr̥taṁ bhavet 03200003c anr̥taṁ ca bhavet satyaṁ satyaṁ caivānr̥taṁ bhavet 03200004a yad bhūtahitam atyantaṁ tat satyam iti dhāraṇā 03200004c viparyayakr̥to ’dharmaḥ paśya dharmasya sūkṣmatām 03200005a yat karoty aśubhaṁ karma śubhaṁ vā dvijasattama 03200005c avaśyaṁ tat samāpnoti puruṣo nātra saṁśayaḥ 03200006a viṣamāṁ ca daśāṁ prāpya devān garhati vai bhr̥śam 03200006c ātmanaḥ karmadoṣāṇi na vijānāty apaṇḍitaḥ 03200007a mūḍho naikr̥tikaś cāpi capalaś ca dvijottama 03200007c sukhaduḥkhaviparyāso yadā samupapadyate 03200007e nainaṁ prajñā sunītaṁ vā trāyate naiva pauruṣam 03200008a yo yam icched yathā kāmaṁ taṁ taṁ kāmaṁ samaśnuyāt 03200008c yadi syād aparādhīnaṁ puruṣasya kriyāphalam 03200009a saṁyatāś cāpi dakṣāś ca matimantaś ca mānavāḥ 03200009c dr̥śyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ 03200010a bhūtānām aparaḥ kaś cid dhiṁsāyāṁ satatotthitaḥ 03200010c vañcanāyāṁ ca lokasya sa sukheneha jīvati 03200011a aceṣṭamānam āsīnaṁ śrīḥ kaṁ cid upatiṣṭhati 03200011c kaś cit karmāṇi kurvan hi na prāpyam adhigacchati 03200012a devān iṣṭvā tapas taptvā kr̥paṇaiḥ putragr̥ddhibhiḥ 03200012c daśamāsadhr̥tā garbhe jāyante kulapāṁsanāḥ 03200013a apare dhanadhānyaiś ca bhogaiś ca pitr̥saṁcitaiḥ 03200013c vipulair abhijāyante labdhās tair eva maṅgalaiḥ 03200014a karmajā hi manuṣyāṇāṁ rogā nāsty atra saṁśayaḥ 03200014c ādhibhiś caiva bādhyante vyādhaiḥ kṣudramr̥gā iva 03200015a te cāpi kuśalair vaidyair nipuṇaiḥ saṁbhr̥tauṣadhaiḥ 03200015c vyādhayo vinivāryante mr̥gā vyādhair iva dvija 03200016a yeṣām asti ca bhoktavyaṁ grahaṇīdoṣapīḍitāḥ 03200016c na śaknuvanti te bhoktuṁ paśya dharmabhr̥tāṁ vara 03200017a apare bāhubalinaḥ kliśyante bahavo janāḥ 03200017c duḥkhena cādhigacchanti bhojanaṁ dvijasattama 03200018a iti lokam anākrandaṁ mohaśokapariplutam 03200018c srotasāsakr̥d ākṣiptaṁ hriyamāṇaṁ balīyasā 03200019a na mriyeyur na jīryeyuḥ sarve syuḥ sārvakāmikāḥ 03200019c nāpriyaṁ pratipaśyeyur vaśitvaṁ yadi vai bhavet 03200020a upary upari lokasya sarvo gantuṁ samīhate 03200020c yatate ca yathāśakti na ca tad vartate tathā 03200021a bahavaḥ saṁpradr̥śyante tulyanakṣatramaṅgalāḥ 03200021c mahac ca phalavaiṣamyaṁ dr̥śyate karmasaṁdhiṣu 03200022a na kaś cid īśate brahman svayaṁgrāhasya sattama 03200022c karmaṇāṁ prākr̥tānāṁ vai iha siddhiḥ pradr̥śyate 03200023a yathā śrutir iyaṁ brahmañ jīvaḥ kila sanātanaḥ 03200023c śarīram adhruvaṁ loke sarveṣāṁ prāṇinām iha 03200024a vadhyamāne śarīre tu dehanāśo bhavaty uta 03200024c jīvaḥ saṁkramate ’nyatra karmabandhanibandhanaḥ 03200025 brāhmaṇa uvāca 03200025a kathaṁ dharmabhr̥tāṁ śreṣṭha jīvo bhavati śāśvataḥ 03200025c etad icchāmy ahaṁ jñātuṁ tattvena vadatāṁ vara 03200026 vyādha uvāca 03200026a na jīvanāśo ’sti hi dehabhede; mithyaitad āhur mriyateti mūḍhāḥ 03200026c jīvas tu dehāntaritaḥ prayāti; daśārdhataivāsya śarīrabhedaḥ 03200027a anyo hi nāśnāti kr̥taṁ hi karma; sa eva kartā sukhaduḥkhabhāgī 03200027c yat tena kiṁ cid dhi kr̥taṁ hi karma; tad aśnute nāsti kr̥tasya nāśaḥ 03200028a apuṇyaśīlāś ca bhavanti puṇyā; narottamāḥ pāpakr̥to bhavanti 03200028c naro ’nuyātas tv iha karmabhiḥ svais; tataḥ samutpadyati bhāvitas taiḥ 03200029 brāhmaṇa uvāca 03200029a kathaṁ saṁbhavate yonau kathaṁ vā puṇyapāpayoḥ 03200029c jātīḥ puṇyā hy apuṇyāś ca kathaṁ gacchati sattama 03200030 vyādha uvāca 03200030a garbhādhānasamāyuktaṁ karmedaṁ saṁpradr̥śyate 03200030c samāsena tu te kṣipraṁ pravakṣyāmi dvijottama 03200031a yathā saṁbhr̥tasaṁbhāraḥ punar eva prajāyate 03200031c śubhakr̥c chubhayonīṣu pāpakr̥t pāpayoniṣu 03200032a śubhaiḥ prayogair devatvaṁ vyāmiśrair mānuṣo bhavet 03200032c mohanīyair viyonīṣu tv adhogāmī ca kilbiṣaiḥ 03200033a jātimr̥tyujarāduḥkhaiḥ satataṁ samabhidrutaḥ 03200033c saṁsāre pacyamānaś ca doṣair ātmakr̥tair naraḥ 03200034a tiryagyonisahasrāṇi gatvā narakam eva ca 03200034c jīvāḥ saṁparivartante karmabandhanibandhanāḥ 03200035a jantus tu karmabhis tais taiḥ svakr̥taiḥ pretya duḥkhitaḥ 03200035c tadduḥkhapratighātārtham apuṇyāṁ yonim aśnute 03200036a tataḥ karma samādatte punar anyan navaṁ bahu 03200036c pacyate tu punas tena bhuktvāpathyam ivāturaḥ 03200037a ajasram eva duḥkhārto ’duḥkhitaḥ sukhasaṁjñitaḥ 03200037c tato ’nivr̥ttabandhatvāt karmaṇām udayād api 03200037e parikrāmati saṁsāre cakravad bahuvedanaḥ 03200038a sa cen nivr̥ttabandhas tu viśuddhaś cāpi karmabhiḥ 03200038c prāpnoti sukr̥tām̐l lokān yatra gatvā na śocati 03200039a pāpaṁ kurvan pāpavr̥ttaḥ pāpasyāntaṁ na gacchati 03200039c tasmāt puṇyaṁ yatet kartuṁ varjayeta ca pātakam 03200040a anasūyuḥ kr̥tajñaś ca kalyāṇāny eva sevate 03200040c sukhāni dharmam arthaṁ ca svargaṁ ca labhate naraḥ 03200041a saṁskr̥tasya hi dāntasya niyatasya yatātmanaḥ 03200041c prājñasyānantarā vr̥ttir iha loke paratra ca 03200042a satāṁ dharmeṇa varteta kriyāṁ śiṣṭavad ācaret 03200042c asaṁkleśena lokasya vr̥ttiṁ lipseta vai dvija 03200043a santi hy āgatavijñānāḥ śiṣṭāḥ śāstravicakṣaṇāḥ 03200043c svadharmeṇa kriyā loke karmaṇaḥ so ’py asaṁkaraḥ 03200044a prājño dharmeṇa ramate dharmaṁ caivopajīvati 03200044c tasya dharmād avāpteṣu dhaneṣu dvijasattama 03200044e tasyaiva siñcate mūlaṁ guṇān paśyati yatra vai 03200045a dharmātmā bhavati hy evaṁ cittaṁ cāsya prasīdati 03200045c sa maitrajanasaṁtuṣṭa iha pretya ca nandati 03200046a śabdaṁ sparśaṁ tathā rūpaṁ gandhān iṣṭāṁś ca sattama 03200046c prabhutvaṁ labhate cāpi dharmasyaitat phalaṁ viduḥ 03200047a dharmasya ca phalaṁ labdhvā na tr̥pyati mahādvija 03200047c atr̥pyamāṇo nirvedam ādatte jñānacakṣuṣā 03200048a prajñācakṣur nara iha doṣaṁ naivānurudhyate 03200048c virajyati yathākāmaṁ na ca dharmaṁ vimuñcati 03200049a sarvatyāge ca yatate dr̥ṣṭvā lokaṁ kṣayātmakam 03200049c tato mokṣe prayatate nānupāyād upāyataḥ 03200050a evaṁ nirvedam ādatte pāpaṁ karma jahāti ca 03200050c dhārmikaś cāpi bhavati mokṣaṁ ca labhate param 03200051a tapo niḥśreyasaṁ jantos tasya mūlaṁ śamo damaḥ 03200051c tena sarvān avāpnoti kāmān yān manasecchati 03200052a indriyāṇāṁ nirodhena satyena ca damena ca 03200052c brahmaṇaḥ padam āpnoti yat paraṁ dvijasattama 03200053 brāhmaṇa uvāca 03200053a indriyāṇi tu yāny āhuḥ kāni tāni yatavrata 03200053c nigrahaś ca kathaṁ kāryo nigrahasya ca kiṁ phalam 03200054a kathaṁ ca phalam āpnoti teṣāṁ dharmabhr̥tāṁ vara 03200054c etad icchāmi tattvena dharmaṁ jñātuṁ sudhārmika 03201001 mārkaṇḍeya uvāca 03201001a evam uktas tu vipreṇa dharmavyādho yudhiṣṭhira 03201001c pratyuvāca yathā vipraṁ tac chr̥ṇuṣva narādhipa 03201002 vyādha uvāca 03201002a vijñānārthaṁ manuṣyāṇāṁ manaḥ pūrvaṁ pravartate 03201002c tat prāpya kāmaṁ bhajate krodhaṁ ca dvijasattama 03201003a tatas tadarthaṁ yatate karma cārabhate mahat 03201003c iṣṭānāṁ rūpagandhānām abhyāsaṁ ca niṣevate 03201004a tato rāgaḥ prabhavati dveṣaś ca tadanantaram 03201004c tato lobhaḥ prabhavati mohaś ca tadanantaram 03201005a tasya lobhābhibhūtasya rāgadveṣahatasya ca 03201005c na dharme jāyate buddhir vyājād dharmaṁ karoti ca 03201006a vyājena carate dharmam arthaṁ vyājena rocate 03201006c vyājena sidhyamāneṣu dhaneṣu dvijasattama 03201006e tatraiva ramate buddhis tataḥ pāpaṁ cikīrṣati 03201007a suhr̥dbhir vāryamāṇaś ca paṇḍitaiś ca dvijottama 03201007c uttaraṁ śrutisaṁbaddhaṁ bravīti śrutiyojitam 03201008a adharmas trividhas tasya vardhate rāgadoṣataḥ 03201008c pāpaṁ cintayate cāpi bravīti ca karoti ca 03201009a tasyādharmapravr̥ttasya guṇā naśyanti sādhavaḥ 03201009c ekaśīlāś ca mitratvaṁ bhajante pāpakarmiṇaḥ 03201010a sa tenāsukham āpnoti paratra ca vihanyate 03201010c pāpātmā bhavati hy evaṁ dharmalābhaṁ tu me śr̥ṇu 03201011a yas tv etān prajñayā doṣān pūrvam evānupaśyati 03201011c kuśalaḥ sukhaduḥkheṣu sādhūṁś cāpy upasevate 03201011e tasya sādhusamārambhād buddhir dharmeṣu jāyate 03201012 brāhmaṇa uvāca 03201012a bravīṣi sūnr̥taṁ dharmaṁ yasya vaktā na vidyate 03201012c divyaprabhāvaḥ sumahān r̥ṣir eva mato ’si me 03201013 vyādha uvāca 03201013a brāhmaṇā vai mahābhāgāḥ pitaro ’grabhujaḥ sadā 03201013c teṣāṁ sarvātmanā kāryaṁ priyaṁ loke manīṣiṇā 03201014a yat teṣāṁ ca priyaṁ tat te vakṣyāmi dvijasattama 03201014c namaskr̥tvā brāhmaṇebhyo brāhmīṁ vidyāṁ nibodha me 03201015a idaṁ viśvaṁ jagat sarvam ajayyaṁ cāpi sarvaśaḥ 03201015c mahābhūtātmakaṁ brahman nātaḥ parataraṁ bhavet 03201016a mahābhūtāni khaṁ vāyur agnir āpas tathā ca bhūḥ 03201016c śabdaḥ sparśaś ca rūpaṁ ca raso gandhaś ca tadguṇāḥ 03201017a teṣām api guṇāḥ sarve guṇavr̥ttiḥ parasparam 03201017c pūrvapūrvaguṇāḥ sarve kramaśo guṇiṣu triṣu 03201018a ṣaṣṭhas tu cetanā nāma mana ity abhidhīyate 03201018c saptamī tu bhaved buddhir ahaṁkāras tataḥ param 03201019a indriyāṇi ca pañcaiva rajaḥ sattvaṁ tamas tathā 03201019c ity eṣa saptadaśako rāśir avyaktasaṁjñakaḥ 03201020a sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṁvr̥taḥ 03201020c caturviṁśaka ity eṣa vyaktāvyaktamayo guṇaḥ 03201020e etat te sarvam ākhyātaṁ kiṁ bhūyo śrotum icchasi 03202001 mārkaṇḍeya uvāca 03202001a evam uktaḥ sa vipras tu dharmavyādhena bhārata 03202001c kathām akathayad bhūyo manasaḥ prītivardhanīm 03202002 brāhmaṇa 03202002a mahābhūtāni yāny āhuḥ pañca dharmavidāṁ vara 03202002c ekaikasya guṇān samyak pañcānām api me vada 03202003 vyādha uvāca 03202003a bhūmir āpas tathā jyotir vāyur ākāśam eva ca 03202003c guṇottarāṇi sarvāṇi teṣāṁ vakṣyāmi te guṇān 03202004a bhūmiḥ pañcaguṇā brahmann udakaṁ ca caturguṇam 03202004c guṇās trayas tejasi ca trayaś cākāśavātayoḥ 03202005a śabdaḥ sparśaś ca rūpaṁ ca raso gandhaś ca pañcamaḥ 03202005c ete guṇāḥ pañca bhūmeḥ sarvebhyo guṇavattarāḥ 03202006a śabdaḥ sparśaś ca rūpaṁ ca rasaś cāpi dvijottama 03202006c apām ete guṇā brahman kīrtitās tava suvrata 03202007a śabdaḥ sparśaś ca rūpaṁ ca tejaso ’tha guṇās trayaḥ 03202007c śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca 03202008a ete pañcadaśa brahman guṇā bhūteṣu pañcasu 03202008c vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ 03202008e anyonyaṁ nātivartante saṁpac ca bhavati dvija 03202009a yadā tu viṣamībhāvam ācaranti carācarāḥ 03202009c tadā dehī deham anyaṁ vyatirohati kālataḥ 03202010a ānupūrvyā vinaśyanti jāyante cānupūrvaśaḥ 03202010c tatra tatra hi dr̥śyante dhātavaḥ pāñcabhautikāḥ 03202010e yair āvr̥tam idaṁ sarvaṁ jagat sthāvarajaṅgamam 03202011a indriyaiḥ sr̥jyate yad yat tat tad vyaktam iti smr̥tam 03202011c avyaktam iti vijñeyaṁ liṅgagrāhyam atīndriyam 03202012a yathāsvaṁ grāhakāny eṣāṁ śabdādīnām imāni tu 03202012c indriyāṇi yadā dehī dhārayann iha tapyate 03202013a loke vitatam ātmānaṁ lokaṁ cātmani paśyati 03202013c parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati 03202014a paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā 03202014c brahmabhūtasya saṁyogo nāśubhenopapadyate 03202015a jñānamūlātmakaṁ kleśam ativr̥ttasya mohajam 03202015c loko buddhiprakāśena jñeyamārgeṇa dr̥śyate 03202016a anādinidhanaṁ jantum ātmayoniṁ sadāvyayam 03202016c anaupamyam amūrtaṁ ca bhagavān āha buddhimān 03202016e tapomūlam idaṁ sarvaṁ yan māṁ viprānupr̥cchasi 03202017a indriyāṇy eva tat sarvaṁ yat svarganarakāv ubhau 03202017c nigr̥hītavisr̥ṣṭāni svargāya narakāya ca 03202018a eṣa yogavidhiḥ kr̥tsno yāvad indriyadhāraṇam 03202018c etan mūlaṁ hi tapasaḥ kr̥tsnasya narakasya ca 03202019a indriyāṇāṁ prasaṅgena doṣam r̥cchaty asaṁśayam 03202019c saṁniyamya tu tāny eva tataḥ siddhim avāpnute 03202020a ṣaṇṇām ātmani nityānām aiśvaryaṁ yo ’dhigacchati 03202020c na sa pāpaiḥ kuto ’narthair yujyate vijitendriyaḥ 03202021a rathaḥ śarīraṁ puruṣasya dr̥ṣṭam; ātmā niyantendriyāṇy āhur aśvān 03202021c tair apramattaḥ kuśalī sadaśvair; dāntaiḥ sukhaṁ yāti rathīva dhīraḥ 03202022a ṣaṇṇām ātmani nityānām indriyāṇāṁ pramāthinām 03202022c yo dhīro dhārayed raśmīn sa syāt paramasārathiḥ 03202023a indriyāṇāṁ prasr̥ṣṭānāṁ hayānām iva vartmasu 03202023c dhr̥tiṁ kurvīta sārathye dhr̥tyā tāni jayed dhruvam 03202024a indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate 03202024c tad asya harate buddhiṁ nāvaṁ vāyur ivāmbhasi 03202025a yeṣu vipratipadyante ṣaṭsu mohāt phalāgame 03202025c teṣv adhyavasitādhyāyī vindate dhyānajaṁ phalam 03203001 mārkaṇḍeya uvāca 03203001a evaṁ tu sūkṣme kathite dharmavyādhena bhārata 03203001c brāhmaṇaḥ sa punaḥ sūkṣmaṁ papraccha susamāhitaḥ 03203002 brāhmaṇa uvāca 03203002a sattvasya rajasaś caiva tamasaś ca yathātatham 03203002c guṇāṁs tattvena me brūhi yathāvad iha pr̥cchataḥ 03203003 vyādha uvāca 03203003a hanta te kathayiṣyāmi yan māṁ tvaṁ paripr̥cchasi 03203003c eṣāṁ guṇān pr̥thaktvena nibodha gadato mama 03203004a mohātmakaṁ tamas teṣāṁ raja eṣāṁ pravartakam 03203004c prakāśabahulatvāc ca sattvaṁ jyāya ihocyate 03203005a avidyābahulo mūḍhaḥ svapnaśīlo vicetanaḥ 03203005c durdr̥śīkas tamodhvastaḥ sakrodhas tāmaso ’lasaḥ 03203006a pravr̥ttavākyo mantrī ca yo ’nurāgy abhyasūyakaḥ 03203006c vivitsamāno viprarṣe stabdho mānī sa rājasaḥ 03203007a prakāśabahulo dhīro nirvivitso ’nasūyakaḥ 03203007c akrodhano naro dhīmān dāntaś caiva sa sāttvikaḥ 03203008a sāttvikas tv atha saṁbuddho lokavr̥ttena kliśyate 03203008c yadā budhyati boddhavyaṁ lokavr̥ttaṁ jugupsate 03203009a vairāgyasya hi rūpaṁ tu pūrvam eva pravartate 03203009c mr̥dur bhavaty ahaṁkāraḥ prasīdaty ārjavaṁ ca yat 03203010a tato ’sya sarvadvaṁdvāni praśāmyanti parasparam 03203010c na cāsya saṁyamo nāma kva cid bhavati kaś cana 03203011a śūdrayonau hi jātasya sadguṇān upatiṣṭhataḥ 03203011c vaiśyatvaṁ bhavati brahman kṣatriyatvaṁ tathaiva ca 03203012a ārjave vartamānasya brāhmaṇyam abhijāyate 03203012c guṇās te kīrtitāḥ sarve kiṁ bhūyaḥ śrotum icchasi 03203013 brāhmaṇa uvāca 03203013a pārthivaṁ dhātum āsādya śārīro ’gniḥ kathaṁ bhavet 03203013c avakāśaviśeṣeṇa kathaṁ vartayate ’nilaḥ 03203014 mārkaṇḍeya uvāca 03203014a praśnam etaṁ samuddiṣṭaṁ brāhmaṇena yudhiṣṭhira 03203014c vyādhaḥ sa kathayām āsa brāhmaṇāya mahātmane 03203015 vyādha uvāca 03203015a mūrdhānam āśrito vahniḥ śarīraṁ paripālayan 03203015c prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate 03203015e bhūtaṁ bhavyaṁ bhaviṣyac ca sarvaṁ prāṇe pratiṣṭhitam 03203016a śreṣṭhaṁ tad eva bhūtānāṁ brahmajyotir upāsmahe 03203016c sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ 03203016e mano buddhir ahaṁkāro bhūtānāṁ viṣayaś ca saḥ 03203017a evaṁ tv iha sa sarvatra prāṇena paripālyate 03203017c pr̥ṣṭhatas tu samānena svāṁ svāṁ gatim upāśritaḥ 03203018a bastimūle gude caiva pāvakaḥ samupāśritaḥ 03203018c vahan mūtraṁ purīṣaṁ cāpy apānaḥ parivartate 03203019a prayatne karmaṇi bale ya ekas triṣu vartate 03203019c udāna iti taṁ prāhur adhyātmaviduṣo janāḥ 03203020a saṁdhau saṁdhau saṁniviṣṭaḥ sarveṣv api tathānilaḥ 03203020c śarīreṣu manuṣyāṇāṁ vyāna ity upadiṣyate 03203021a dhātuṣv agnis tu vitataḥ sa tu vāyusamīritaḥ 03203021c rasān dhātūṁś ca doṣāṁś ca vartayan paridhāvati 03203022a prāṇānāṁ saṁnipātāt tu saṁnipātaḥ prajāyate 03203022c ūṣmā cāgnir iti jñeyo yo ’nnaṁ pacati dehinām 03203023a apānodānayor madhye prāṇavyānau samāhitau 03203023c samanvitas tv adhiṣṭhānaṁ samyak pacati pāvakaḥ 03203024a tasyāpi pāyuparyantas tathā syād gudasaṁjñitaḥ 03203024c srotāṁsi tasmāj jāyante sarvaprāṇeṣu dehinām 03203025a agnivegavahaḥ prāṇo gudānte pratihanyate 03203025c sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam 03203026a pakvāśayas tv adho nābhyā ūrdhvam āmāśayaḥ sthitaḥ 03203026c nābhimadhye śarīrasya prāṇāḥ sarve pratiṣṭhitāḥ 03203027a pravr̥ttā hr̥dayāt sarvās tiryag ūrdhvam adhas tathā 03203027c vahanty annarasān nāḍyo daśa prāṇapracoditāḥ 03203028a yoginām eṣa mārgas tu yena gacchanti tatparam 03203028c jitaklamāsanā dhīrā mūrdhany ātmānam ādadhuḥ 03203028e evaṁ sarveṣu vitatau prāṇāpānau hi dehiṣu 03203029a ekādaśavikārātmā kalāsaṁbhārasaṁbhr̥taḥ 03203029c mūrtimantaṁ hi taṁ viddhi nityaṁ karmajitātmakam 03203030a tasmin yaḥ saṁsthito hy agnir nityaṁ sthālyām ivāhitaḥ 03203030c ātmānaṁ taṁ vijānīhi nityaṁ yogajitātmakam 03203031a devo yaḥ saṁsthitas tasminn abbindur iva puṣkare 03203031c kṣetrajñaṁ taṁ vijānīhi nityaṁ tyāgajitātmakam 03203032a jīvātmakāni jānīhi rajaḥ sattvaṁ tamas tathā 03203032c jīvam ātmaguṇaṁ viddhi tathātmānaṁ parātmakam 03203033a sacetanaṁ jīvaguṇaṁ vadanti; sa ceṣṭate ceṣṭayate ca sarvam 03203033c tataḥ paraṁ kṣetravido vadanti; prākalpayad yo bhuvanāni sapta 03203034a evaṁ sarveṣu bhūteṣu bhūtātmā na prakāśate 03203034c dr̥śyate tv agryayā buddhyā sūkṣmayā jñānavedibhiḥ 03203035a cittasya hi prasādena hanti karma śubhāśubham 03203035c prasannātmātmani sthitvā sukham ānantyam aśnute 03203036a lakṣaṇaṁ tu prasādasya yathā tr̥ptaḥ sukhaṁ svapet 03203036c nivāte vā yathā dīpo dīpyet kuśaladīpitaḥ 03203037a pūrvarātre pare caiva yuñjānaḥ satataṁ manaḥ 03203037c laghvāhāro viśuddhātmā paśyann ātmānam ātmani 03203038a pradīpteneva dīpena manodīpena paśyati 03203038c dr̥ṣṭvātmānaṁ nirātmānaṁ tadā sa tu vimucyate 03203039a sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ 03203039c etat pavitraṁ yajñānāṁ tapo vai saṁkramo mataḥ 03203040a nityaṁ krodhāt tapo rakṣec chriyaṁ rakṣeta matsarāt 03203040c vidyāṁ mānāpamānābhyām ātmānaṁ tu pramādataḥ 03203041a ānr̥śaṁsyaṁ paro dharmaḥ kṣamā ca paramaṁ balam 03203041c ātmajñānaṁ paraṁ jñānaṁ paraṁ satyavrataṁ vratam 03203042a satyasya vacanaṁ śreyaḥ satyaṁ jñānaṁ hitaṁ bhavet 03203042c yad bhūtahitam atyantaṁ tad vai satyaṁ paraṁ matam 03203043a yasya sarve samārambhāḥ nirāśīrbandhanāḥ sadā 03203043c tyāge yasya hutaṁ sarvaṁ sa tyāgī sa ca buddhimān 03203044a yato na gurur apy enaṁ cyāvayed upapādayan 03203044c taṁ vidyād brahmaṇo yogaṁ viyogaṁ yogasaṁjñitam 03203045a na hiṁsyāt sarvabhūtāni maitrāyaṇagataś caret 03203045c nedaṁ jīvitam āsādya vairaṁ kurvīta kena cit 03203046a ākiṁcanyaṁ susaṁtoṣo nirāśitvam acāpalam 03203046c etad eva paraṁ jñānaṁ sadātmajñānam uttamam 03203047a parigrahaṁ parityajya bhava buddhyā yatavrataḥ 03203047c aśokaṁ sthānam ātiṣṭhen niścalaṁ pretya ceha ca 03203048a taponityena dāntena muninā saṁyatātmanā 03203048c ajitaṁ jetukāmena bhāvyaṁ saṅgeṣv asaṅginā 03203049a guṇāguṇam anāsaṅgam ekakāryam anantaram 03203049c etad brāhmaṇa te vr̥ttam āhur ekapadaṁ sukham 03203050a parityajati yo duḥkhaṁ sukhaṁ cāpy ubhayaṁ naraḥ 03203050c brahma prāpnoti so ’tyantam asaṅgena ca gacchati 03203051a yathāśrutam idaṁ sarvaṁ samāsena dvijottama 03203051c etat te sarvam ākhyātaṁ kiṁ bhūyaḥ śrotum icchasi 03204001 mārkaṇḍeya uvāca 03204001a evaṁ saṁkathite kr̥tsne mokṣadharme yudhiṣṭhira 03204001c dr̥ḍhaṁ prītamanā vipro dharmavyādham uvāca ha 03204002a nyāyayuktam idaṁ sarvaṁ bhavatā parikīrtitam 03204002c na te ’sty aviditaṁ kiṁ cid dharmeṣv iha hi dr̥śyate 03204003 vyādha uvāca 03204003a pratyakṣaṁ mama yo dharmas taṁ paśya dvijasattama 03204003c yena siddhir iyaṁ prāptā mayā brāhmaṇapuṁgava 03204004a uttiṣṭha bhagavan kṣipraṁ praviśyābhyantaraṁ gr̥ham 03204004c draṣṭum arhasi dharmajña mātaraṁ pitaraṁ ca me 03204005 mārkaṇḍeya uvāca 03204005a ity uktaḥ sa praviśyātha dadarśa paramārcitam 03204005c saudhaṁ hr̥dyaṁ catuḥśālam atīva ca manoharam 03204006a devatāgr̥hasaṁkāśaṁ daivataiś ca supūjitam 03204006c śayanāsanasaṁbādhaṁ gandhaiś ca paramair yutam 03204007a tatra śuklāmbaradharau pitarāv asya pūjitau 03204007c kr̥tāhārau sutuṣṭau tāv upaviṣṭau varāsane 03204007e dharmavyādhas tu tau dr̥ṣṭvā pādeṣu śirasāpatat 03204008 vr̥ddhāv ūcatuḥ 03204008a uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu 03204008c prītau svas tava śaucena dīrgham āyur avāpnuhi 03204008e satputreṇa tvayā putra nityakālaṁ supūjitau 03204009a na te ’nyad daivataṁ kiṁ cid daivateṣv api vartate 03204009c prayatatvād dvijātīnāṁ damenāsi samanvitaḥ 03204010a pituḥ pitāmahā ye ca tathaiva prapitāmahāḥ 03204010c prītās te satataṁ putra damenāvāṁ ca pūjayā 03204011a manasā karmaṇā vācā śuśrūṣā naiva hīyate 03204011c na cānyā vitathā buddhir dr̥śyate sāṁprataṁ tava 03204012a jāmadagnyena rāmeṇa yathā vr̥ddhau supūjitau 03204012c tathā tvayā kr̥taṁ sarvaṁ tadviśiṣṭaṁ ca putraka 03204013 mārkaṇḍeya uvāca 03204013a tatas taṁ brāhmaṇaṁ tābhyāṁ dharmavyādho nyavedayat 03204013c tau svāgatena taṁ vipram arcayām āsatus tadā 03204014a pratigr̥hya ca tāṁ pūjāṁ dvijaḥ papraccha tāv ubhau 03204014c saputrābhyāṁ sabhr̥tyābhyāṁ kaccid vāṁ kuśalaṁ gr̥he 03204014e anāmayaṁ ca vāṁ kaccit sadaiveha śarīrayoḥ 03204015 vr̥ddhāv ūcatuḥ 03204015a kuśalaṁ no gr̥he vipra bhr̥tyavarge ca sarvaśaḥ 03204015c kaccit tvam apy avighnena saṁprāpto bhagavann iha 03204016 mārkaṇḍeya uvāca 03204016a bāḍham ity eva tau vipraḥ pratyuvāca mudānvitaḥ 03204016c dharmavyādhas tu taṁ vipram arthavad vākyam abravīt 03204017a pitā mātā ca bhagavann etau me daivataṁ param 03204017c yad daivatebhyaḥ kartavyaṁ tad etābhyāṁ karomy aham 03204018a trayastriṁśad yathā devāḥ sarve śakrapurogamāḥ 03204018c saṁpūjyāḥ sarvalokasya tathā vr̥ddhāv imau mama 03204019a upahārān āharanto devatānāṁ yathā dvijāḥ 03204019c kurvate tadvad etābhyāṁ karomy aham atandritaḥ 03204020a etau me paramaṁ brahman pitā mātā ca daivatam 03204020c etau puṣpaiḥ phalai ratnais toṣayāmi sadā dvija 03204021a etāv evāgnayo mahyaṁ yān vadanti manīṣiṇaḥ 03204021c yajñā vedāś ca catvāraḥ sarvam etau mama dvija 03204022a etadarthaṁ mama prāṇā bhāryā putrāḥ suhr̥jjanāḥ 03204022c saputradāraḥ śuśrūṣāṁ nityam eva karomy aham 03204023a svayaṁ ca snāpayāmy etau tathā pādau pradhāvaye 03204023c āhāraṁ saṁprayacchāmi svayaṁ ca dvijasattama 03204024a anukūlāḥ kathā vacmi vipriyaṁ parivarjayan 03204024c adharmeṇāpi saṁyuktaṁ priyam ābhyāṁ karomy aham 03204025a dharmam eva guruṁ jñātvā karomi dvijasattama 03204025c atandritaḥ sadā vipra śuśrūṣāṁ vai karomy aham 03204026a pañcaiva guravo brahman puruṣasya bubhūṣataḥ 03204026c pitā mātāgnir ātmā ca guruś ca dvijasattama 03204027a eteṣu yas tu varteta samyag eva dvijottama 03204027c bhaveyur agnayas tasya paricīrṇās tu nityaśaḥ 03204027e gārhasthye vartamānasya dharma eṣa sanātanaḥ 03205001 mārkaṇḍeya uvāca 03205001a gurū nivedya viprāya tau mātāpitarāv ubhau 03205001c punar eva sa dharmātmā vyādho brāhmaṇam abravīt 03205002a pravr̥ttacakṣur jāto ’smi saṁpaśya tapaso balam 03205002c yadartham ukto ’si tayā gacchasva mithilām iti 03205003a patiśuśrūṣaparayā dāntayā satyaśīlayā 03205003c mithilāyāṁ vasan vyādhaḥ sa te dharmān pravakṣyati 03205004 brāhmaṇa uvāca 03205004a pativratāyāḥ satyāyāḥ śīlāḍhyāyā yatavrata 03205004c saṁsmr̥tya vākyaṁ dharmajña guṇavān asi me mataḥ 03205005 vyādha uvāca 03205005a yat tadā tvaṁ dvijaśreṣṭha tayokto māṁ prati prabho 03205005c dr̥ṣṭam etat tayā samyag ekapatnyā na saṁśayaḥ 03205006a tvadanugrahabuddhyā tu vipraitad darśitaṁ mayā 03205006c vākyaṁ ca śr̥ṇu me tāta yat te vakṣye hitaṁ dvija 03205007a tvayā vinikr̥tā mātā pitā ca dvijasattama 03205007c anisr̥ṣṭo ’si niṣkrānto gr̥hāt tābhyām anindita 03205007e vedoccāraṇakāryārtham ayuktaṁ tat tvayā kr̥tam 03205008a tava śokena vr̥ddhau tāv andhau jātau tapasvinau 03205008c tau prasādayituṁ gaccha mā tvā dharmo ’tyagān mahān 03205009a tapasvī tvaṁ mahātmā ca dharme ca nirataḥ sadā 03205009c sarvam etad apārthaṁ te kṣipraṁ tau saṁprasādaya 03205010a śraddadhasva mama brahman nānyathā kartum arhasi 03205010c gamyatām adya viprarṣe śreyas te kathayāmy aham 03205011 brāhmaṇa uvāca 03205011a yad etad uktaṁ bhavatā sarvaṁ satyam asaṁśayam 03205011c prīto ’smi tava dharmajña sādhvācāra guṇānvita 03205012 vyādha uvāca 03205012a daivatapratimo hi tvaṁ yas tvaṁ dharmam anuvrataḥ 03205012c purāṇaṁ śāśvataṁ divyaṁ duṣprāpam akr̥tātmabhiḥ 03205013a atandritaḥ kuru kṣipraṁ mātāpitror hi pūjanam 03205013c ataḥ param ahaṁ dharmaṁ nānyaṁ paśyāmi kaṁ cana 03205014 brāhmaṇa uvāca 03205014a ihāham āgato diṣṭyā diṣṭyā me saṁgataṁ tvayā 03205014c īdr̥śā durlabhā loke narā dharmapradarśakāḥ 03205015a eko narasahasreṣu dharmavid vidyate na vā 03205015c prīto ’smi tava satyena bhadraṁ te puruṣottama 03205016a patamāno hi narake bhavatāsmi samuddhr̥taḥ 03205016c bhavitavyam athaivaṁ ca yad dr̥ṣṭo ’si mayānagha 03205017a rājā yayātir dauhitraiḥ patitas tārito yathā 03205017c sadbhiḥ puruṣaśārdūla tathāhaṁ bhavatā tv iha 03205018a mātāpitr̥bhyāṁ śuśrūṣāṁ kariṣye vacanāt tava 03205018c nākr̥tātmā vedayati dharmādharmaviniścayam 03205019a durjñeyaḥ śāśvato dharmaḥ śūdrayonau hi vartatā 03205019c na tvāṁ śūdram ahaṁ manye bhavitavyaṁ hi kāraṇam 03205019e yena karmavipākena prāpteyaṁ śūdratā tvayā 03205020a etad icchāmi vijñātuṁ tattvena hi mahāmate 03205020c kāmayā brūhi me tathyaṁ sarvaṁ tvaṁ prayatātmavān 03205021 vyādha uvāca 03205021a anatikramaṇīyā hi brāhmaṇā vai dvijottama 03205021c śr̥ṇu sarvam idaṁ vr̥ttaṁ pūrvadehe mamānagha 03205022a ahaṁ hi brāhmaṇaḥ pūrvam āsaṁ dvijavarātmaja 03205022c vedādhyāyī sukuśalo vedāṅgānāṁ ca pāragaḥ 03205022e ātmadoṣakr̥tair brahmann avasthāṁ prāptavān imām 03205023a kaś cid rājā mama sakhā dhanurvedaparāyaṇaḥ 03205023c saṁsargād dhanuṣi śreṣṭhas tato ’ham abhavaṁ dvija 03205024a etasminn eva kāle tu mr̥gayāṁ nirgato nr̥paḥ 03205024c sahito yodhamukhyaiś ca mantribhiś ca susaṁvr̥taḥ 03205024e tato ’bhyahan mr̥gāṁs tatra subahūn āśramaṁ prati 03205025a atha kṣiptaḥ śaro ghoro mayāpi dvijasattama 03205025c tāḍitaś ca munis tena śareṇānataparvaṇā 03205026a bhūmau nipatito brahmann uvāca pratinādayan 03205026c nāparādhyāmy ahaṁ kiṁ cit kena pāpam idaṁ kr̥tam 03205027a manvānas taṁ mr̥gaṁ cāhaṁ saṁprāptaḥ sahasā munim 03205027c apaśyaṁ tam r̥ṣiṁ viddhaṁ śareṇānataparvaṇā 03205027e tam ugratapasaṁ vipraṁ niṣṭanantaṁ mahītale 03205028a akāryakaraṇāc cāpi bhr̥śaṁ me vyathitaṁ manaḥ 03205028c ajānatā kr̥tam idaṁ mayety atha tam abruvam 03205028e kṣantum arhasi me brahmann iti cokto mayā muniḥ 03205029a tataḥ pratyabravīd vākyam r̥ṣir māṁ krodhamūrchitaḥ 03205029c vyādhas tvaṁ bhavitā krūra śūdrayonāv iti dvija 03206001 vyādha uvāca 03206001a evaṁ śapto ’ham r̥ṣiṇā tadā dvijavarottama 03206001c abhiprasādayam r̥ṣiṁ girā vākyaviśāradam 03206002a ajānatā mayākāryam idam adya kr̥taṁ mune 03206002c kṣantum arhasi tat sarvaṁ prasīda bhagavann iti 03206003 r̥ṣir uvāca 03206003a nānyathā bhavitā śāpa evam etad asaṁśayam 03206003c ānr̥śaṁsyād ahaṁ kiṁ cit kartānugraham adya te 03206004a śūdrayonau vartamāno dharmajño bhavitā hy asi 03206004c mātāpitroś ca śuśrūṣāṁ kariṣyasi na saṁśayaḥ 03206005a tayā śuśrūṣayā siddhiṁ mahatīṁ samavāpsyasi 03206005c jātismaraś ca bhavitā svargaṁ caiva gamiṣyasi 03206005e śāpakṣayānte nirvr̥tte bhavitāsi punar dvijaḥ 03206006 vyādha uvāca 03206006a evaṁ śaptaḥ purā tena r̥ṣiṇāsmy ugratejasā 03206006c prasādaś ca kr̥tas tena mamaivaṁ dvipadāṁ vara 03206007a śaraṁ coddhr̥tavān asmi tasya vai dvijasattama 03206007c āśramaṁ ca mayā nīto na ca prāṇair vyayujyata 03206008a etat te sarvam ākhyātaṁ yathā mama purābhavat 03206008c abhitaś cāpi gantavyaṁ mayā svargaṁ dvijottama 03206009 brāhmaṇa uvāca 03206009a evam etāni puruṣā duḥkhāni ca sukhāni ca 03206009c prāpnuvanti mahābuddhe notkaṇṭhāṁ kartum arhasi 03206009e duṣkaraṁ hi kr̥taṁ tāta jānatā jātim ātmanaḥ 03206010a karmadoṣaś ca vai vidvann ātmajātikr̥tena vai 03206010c kaṁ cit kālaṁ mr̥ṣyatāṁ vai tato ’si bhavitā dvijaḥ 03206010e sāṁprataṁ ca mato me ’si brāhmaṇo nātra saṁśayaḥ 03206011a brāhmaṇaḥ patanīyeṣu vartamāno vikarmasu 03206011c dāmbhiko duṣkr̥taprāyaḥ śūdreṇa sadr̥śo bhavet 03206012a yas tu śūdro dame satye dharme ca satatotthitaḥ 03206012c taṁ brāhmaṇam ahaṁ manye vr̥ttena hi bhaved dvijaḥ 03206013a karmadoṣeṇa viṣamāṁ gatim āpnoti dāruṇām 03206013c kṣīṇadoṣam ahaṁ manye cābhitas tvāṁ narottama 03206014a kartum arhasi notkaṇṭhāṁ tvadvidhā hy aviṣādinaḥ 03206014c lokavr̥ttāntavr̥ttajñā nityaṁ dharmaparāyaṇāḥ 03206015 vyādha uvāca 03206015a prajñayā mānasaṁ duḥkhaṁ hanyāc chārīram auṣadhaiḥ 03206015c etad vijñānasāmarthyaṁ na bālaiḥ samatāṁ vrajet 03206016a aniṣṭasaṁprayogāc ca viprayogāt priyasya ca 03206016c mānuṣā mānasair duḥkhair yujyante alpabuddhayaḥ 03206017a guṇair bhūtāni yujyante viyujyante tathaiva ca 03206017c sarvāṇi naitad ekasya śokasthānaṁ hi vidyate 03206018a aniṣṭenānvitaṁ paśyaṁs tathā kṣipraṁ virajyate 03206018c tataś ca pratikurvanti yadi paśyanty upakramam 03206018e śocato na bhavet kiṁ cit kevalaṁ paritapyate 03206019a parityajanti ye duḥkhaṁ sukhaṁ vāpy ubhayaṁ narāḥ 03206019c ta eva sukham edhante jñānatr̥ptā manīṣiṇaḥ 03206020a asaṁtoṣaparā mūḍhāḥ saṁtoṣaṁ yānti paṇḍitāḥ 03206020c asaṁtoṣasya nāsty antas tuṣṭis tu paramaṁ sukham 03206020e na śocanti gatādhvānaḥ paśyantaḥ paramāṁ gatim 03206021a na viṣāde manaḥ kāryaṁ viṣādo viṣam uttamam 03206021c mārayaty akr̥taprajñaṁ bālaṁ kruddha ivoragaḥ 03206022a yaṁ viṣādo ’bhibhavati viṣame samupasthite 03206022c tejasā tasya hīnasya puruṣārtho na vidyate 03206023a avaśyaṁ kriyamāṇasya karmaṇo dr̥śyate phalam 03206023c na hi nirvedam āgamya kiṁ cit prāpnoti śobhanam 03206024a athāpy upāyaṁ paśyeta duḥkhasya parimokṣaṇe 03206024c aśocann ārabhetaiva yuktaś cāvyasanī bhavet 03206025a bhūteṣv abhāvaṁ saṁcintya ye tu buddheḥ paraṁ gatāḥ 03206025c na śocanti kr̥taprajñāḥ paśyantaḥ paramāṁ gatim 03206026a na śocāmi ca vai vidvan kālākāṅkṣī sthito ’smy aham 03206026c etair nidarśanair brahman nāvasīdāmi sattama 03206027 brāhmaṇa uvāca 03206027a kr̥taprajño ’si medhāvī buddhiś ca vipulā tava 03206027c nāhaṁ bhavantaṁ śocāmi jñānatr̥pto ’si dharmavit 03206028a āpr̥cche tvāṁ svasti te ’stu dharmas tvā parirakṣatu 03206028c apramādas tu kartavyo dharme dharmabhr̥tāṁ vara 03206029 mārkaṇḍeya uvāca 03206029a bāḍham ity eva taṁ vyādhaḥ kr̥tāñjalir uvāca ha 03206029c pradakṣiṇam atho kr̥tvā prasthito dvijasattamaḥ 03206030a sa tu gatvā dvijaḥ sarvāṁ śuśrūṣāṁ kr̥tavāṁs tadā 03206030c mātāpitr̥bhyāṁ vr̥ddhābhyāṁ yathānyāyaṁ susaṁśitaḥ 03206031a etat te sarvam ākhyātaṁ nikhilena yudhiṣṭhira 03206031c pr̥ṣṭavān asi yaṁ tāta dharmaṁ dharmabhr̥tāṁ vara 03206032a pativratāyā māhātmyaṁ brāhmaṇasya ca sattama 03206032c mātāpitroś ca śuśrūṣā vyādhe dharmaś ca kīrtitaḥ 03206033 yudhiṣṭhira uvāca 03206033a atyadbhutam idaṁ brahman dharmākhyānam anuttamam 03206033c sarvadharmabhr̥tāṁ śreṣṭha kathitaṁ dvijasattama 03206034a sukhaśravyatayā vidvan muhūrtam iva me gatam 03206034c na hi tr̥pto ’smi bhagavañ śr̥ṇvāno dharmam uttamam 03207001 vaiśaṁpāyana uvāca 03207001a śrutvemāṁ dharmasaṁyuktāṁ dharmarājaḥ kathāṁ śubhām 03207001c punaḥ papraccha tam r̥ṣiṁ mārkaṇḍeyaṁ tapasvinam 03207002 yudhiṣṭhira uvāca 03207002a katham agnir vanaṁ yātaḥ kathaṁ cāpy aṅgirāḥ purā 03207002c naṣṭe ’gnau havyam avahad agnir bhūtvā mahān r̥ṣiḥ 03207003a agnir yadā tv eka eva bahutvaṁ cāsya karmasu 03207003c dr̥śyate bhagavan sarvam etad icchāmi veditum 03207004a kumāraś ca yathotpanno yathā cāgneḥ suto ’bhavat 03207004c yathā rudrāc ca saṁbhūto gaṅgāyāṁ kr̥ttikāsu ca 03207005a etad icchāmy ahaṁ tvattaḥ śrotuṁ bhārgavanandana 03207005c kautūhalasamāviṣṭo yathātathyaṁ mahāmune 03207006 mārkaṇḍeya uvāca 03207006a atrāpy udāharantīmam itihāsaṁ purātanam 03207006c yathā kruddho hutavahas tapas taptuṁ vanaṁ gataḥ 03207007a yathā ca bhagavān agniḥ svayam evāṅgirābhavat 03207007c saṁtāpayan svaprabhayā nāśayaṁs timirāṇi ca 03207008a āśramastho mahābhāgo havyavāhaṁ viśeṣayan 03207008c tathā sa bhūtvā tu tadā jagat sarvaṁ prakāśayan 03207009a tapaś caraṁś ca hutabhuk saṁtaptas tasya tejasā 03207009c bhr̥śaṁ glānaś ca tejasvī na sa kiṁ cit prajajñivān 03207010a atha saṁcintayām āsa bhagavān havyavāhanaḥ 03207010c anyo ’gnir iha lokānāṁ brahmaṇā saṁpravartitaḥ 03207010e agnitvaṁ vipranaṣṭaṁ hi tapyamānasya me tapaḥ 03207011a katham agniḥ punar ahaṁ bhaveyam iti cintya saḥ 03207011c apaśyad agnival lokāṁs tāpayantaṁ mahāmunim 03207012a sopāsarpac chanair bhītas tam uvāca tadāṅgirāḥ 03207012c śīghram eva bhavasvāgnis tvaṁ punar lokabhāvanaḥ 03207012e vijñātaś cāsi lokeṣu triṣu saṁsthānacāriṣu 03207013a tvam agne prathamaḥ sr̥ṣṭo brahmaṇā timirāpahaḥ 03207013c svasthānaṁ pratipadyasva śīghram eva tamonuda 03207014 agnir uvāca 03207014a naṣṭakīrtir ahaṁ loke bhavāñ jāto hutāśanaḥ 03207014c bhavantam eva jñāsyanti pāvakaṁ na tu māṁ janāḥ 03207015a nikṣipāmy aham agnitvaṁ tvam agniḥ prathamo bhava 03207015c bhaviṣyāmi dvitīyo ’haṁ prājāpatyaka eva ca 03207016 aṅgirā uvāca 03207016a kuru puṇyaṁ prajāsvargyaṁ bhavāgnis timirāpahaḥ 03207016c māṁ ca deva kuruṣvāgne prathamaṁ putram añjasā 03207017 mārkaṇḍeya uvāca 03207017a tac chrutvāṅgiraso vākyaṁ jātavedās tathākarot 03207017c rājan br̥haspatir nāma tasyāpy aṅgirasaḥ sutaḥ 03207018a jñātvā prathamajaṁ taṁ tu vahner āṅgirasaṁ sutam 03207018c upetya devāḥ papracchuḥ kāraṇaṁ tatra bhārata 03207019a sa tu pr̥ṣṭas tadā devais tataḥ kāraṇam abravīt 03207019c pratyagr̥hṇaṁs tu devāś ca tad vaco ’ṅgirasas tadā 03207020a atra nānāvidhān agnīn pravakṣyāmi mahāprabhān 03207020c karmabhir bahubhiḥ khyātān nānātvaṁ brāhmaṇeṣv iha 03208001 mārkaṇḍeya uvāca 03208001a brahmaṇo yas tr̥tīyas tu putraḥ kurukulodvaha 03208001c tasyāpavasutā bhāryā prajās tasyāpi me śr̥ṇu 03208002a br̥hajjyotir br̥hatkīrtir br̥hadbrahmā br̥hanmanāḥ 03208002c br̥hanmantro br̥hadbhāsas tathā rājan br̥haspatiḥ 03208003a prajāsu tāsu sarvāsu rūpeṇāpratimābhavat 03208003c devī bhānumatī nāma prathamāṅgirasaḥ sutā 03208004a bhūtānām eva sarveṣāṁ yasyāṁ rāgas tadābhavat 03208004c rāgād rāgeti yām āhur dvitīyāṅgirasaḥ sutā 03208005a yāṁ kapardisutām āhur dr̥śyādr̥śyeti dehinaḥ 03208005c tanutvāt sā sinīvālī tr̥tīyāṅgirasaḥ sutā 03208006a paśyaty arciṣmatī bhābhir havirbhiś ca haviṣmatī 03208006c ṣaṣṭhīm aṅgirasaḥ kanyāṁ puṇyām āhur haviṣmatīm 03208007a mahāmakheṣv āṅgirasī dīptimatsu mahāmatī 03208007c mahāmatīti vikhyātā saptamī kathyate sutā 03208008a yāṁ tu dr̥ṣṭvā bhagavatīṁ janaḥ kuhukuhāyate 03208008c ekānaṁśeti yām āhuḥ kuhūm aṅgirasaḥ sutām 03209001 mārkaṇḍeya uvāca 03209001a br̥haspateś cāndramasī bhāryābhūd yā yaśasvinī 03209001c agnīn sājanayat puṇyān ṣaḍekāṁ cāpi putrikām 03209002a āhutiṣv eva yasyāgner haviṣājyaṁ vidhīyate 03209002c so ’gnir br̥haspateḥ putraḥ śaṁyur nāma mahāprabhaḥ 03209003a cāturmāsyeṣu yasyeṣṭyām aśvamedhe ’grajaḥ paśuḥ 03209003c dīpto jvālair anekābhair agnir eko ’tha vīryavān 03209004a śaṁyor apratimā bhāryā satyā satyā ca dharmajā 03209004c agnis tasya suto dīptas tisraḥ kanyāś ca suvratāḥ 03209005a prathamenājyabhāgena pūjyate yo ’gnir adhvare 03209005c agnis tasya bharadvājaḥ prathamaḥ putra ucyate 03209006a paurṇamāsyeṣu sarveṣu haviṣājyaṁ sruvodyatam 03209006c bharato nāmataḥ so ’gnir dvitīyaḥ śaṁyutaḥ sutaḥ 03209007a tisraḥ kanyā bhavanty anyā yāsāṁ sa bharataḥ patiḥ 03209007c bharatas tu sutas tasya bharaty ekā ca putrikā 03209008a bharato bharatasyāgneḥ pāvakas tu prajāpateḥ 03209008c mahān atyartham ahitas tathā bharatasattama 03209009a bharadvājasya bhāryā tu vīrā vīraś ca piṇḍadaḥ 03209009c prāhur ājyena tasyejyāṁ somasyeva dvijāḥ śanaiḥ 03209010a haviṣā yo dvitīyena somena saha yujyate 03209010c rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate 03209011a sarayvāṁ janayat siddhiṁ bhānuṁ bhābhiḥ samāvr̥ṇot 03209011c āgneyam ānayan nityam āhvāneṣv eṣa kathyate 03209012a yas tu na cyavate nityaṁ yaśasā varcasā śriyā 03209012c agnir niścyavano nāma pr̥thivīṁ stauti kevalam 03209013a vipāpmā kaluṣair mukto viśuddhaś cārciṣā jvalan 03209013c vipāpo ’gniḥ sutas tasya satyaḥ samayakarmasu 03209014a ākrośatāṁ hi bhūtānāṁ yaḥ karoti hi niṣkr̥tim 03209014c agniḥ sa niṣkr̥tir nāma śobhayaty abhisevitaḥ 03209015a anukūjanti yeneha vedanārtāḥ svayaṁ janāḥ 03209015c tasya putraḥ svano nāma pāvakaḥ sa rujaskaraḥ 03209016a yas tu viśvasya jagato buddhim ākramya tiṣṭhati 03209016c taṁ prāhur adhyātmavido viśvajin nāma pāvakam 03209017a antarāgniḥ śrito yo hi bhuktaṁ pacati dehinām 03209017c sa yajñe viśvabhuṅ nāma sarvalokeṣu bhārata 03209018a brahmacārī yatātmā ca satataṁ vipulavrataḥ 03209018c brāhmaṇāḥ pūjayanty enaṁ pākayajñeṣu pāvakam 03209019a prathito gopatir nāma nadī yasyābhavat priyā 03209019c tasmin sarvāṇi karmāṇi kriyante karmakartr̥bhiḥ 03209020a vaḍavāmukhaḥ pibaty ambho yo ’sau paramadāruṇaḥ 03209020c ūrdhvabhāg ūrdhvabhāṅ nāma kaviḥ prāṇāśritas tu saḥ 03209021a udagdvāraṁ havir yasya gr̥he nityaṁ pradīyate 03209021c tataḥ sviṣṭaṁ bhaved ājyaṁ sviṣṭakr̥t paramaḥ smr̥taḥ 03209022a yaḥ praśānteṣu bhūteṣu manyur bhavati pāvakaḥ 03209022c krodhasya tu raso jajñe manyatī cātha putrikā 03209022e svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati 03209023a tridive yasya sadr̥śo nāsti rūpeṇa kaś cana 03209023c atulyatvāt kr̥to devair nāmnā kāmas tu pāvakaḥ 03209024a saṁharṣād dhārayan krodhaṁ dhanvī sragvī rathe sthitaḥ 03209024c samare nāśayec chatrūn amogho nāma pāvakaḥ 03209025a uktho nāma mahābhāga tribhir ukthair abhiṣṭutaḥ 03209025c mahāvācaṁ tv ajanayat sakāmāśvaṁ hi yaṁ viduḥ 03210001 mārkaṇḍeya uvāca 03210001a kāśyapo hy atha vāsiṣṭhaḥ prāṇaś ca prāṇaputrakaḥ 03210001c agnir āṅgirasaś caiva cyavanas triṣuvarcakaḥ 03210002a acaranta tapas tīvraṁ putrārthe bahuvārṣikam 03210002c putraṁ labhema dharmiṣṭhaṁ yaśasā brahmaṇā samam 03210003a mahāvyāhr̥tibhir dhyātaḥ pañcabhis tais tadā tv atha 03210003c jajñe tejomayo ’rciṣmān pañcavarṇaḥ prabhāvanaḥ 03210004a samiddho ’gniḥ śiras tasya bāhū sūryanibhau tathā 03210004c tvaṅ netre ca suvarṇābhe kr̥ṣṇe jaṅghe ca bhārata 03210005a pañcavarṇaḥ sa tapasā kr̥tas taiḥ pañcabhir janaiḥ 03210005c pāñcajanyaḥ śruto vede pañcavaṁśakaras tu saḥ 03210006a daśa varṣasahasrāṇi tapas taptvā mahātapāḥ 03210006c janayat pāvakaṁ ghoraṁ pitr̥̄ṇāṁ sa prajāḥ sr̥jan 03210007a br̥had rathaṁtaraṁ mūrdhno vaktrāc ca tarasāharau 03210007c śivaṁ nābhyāṁ balād indraṁ vāyvagnī prāṇato ’sr̥jat 03210008a bāhubhyām anudāttau ca viśve bhūtāni caiva ha 03210008c etān sr̥ṣṭvā tataḥ pañca pitr̥̄ṇām asr̥jat sutān 03210009a br̥hadūrjasya praṇidhiḥ kāśyapasya br̥hattaraḥ 03210009c bhānur aṅgiraso vīraḥ putro varcasya saubharaḥ 03210010a prāṇasya cānudāttaś ca vyākhyātāḥ pañca vaṁśajāḥ 03210010c devān yajñamuṣaś cānyān sr̥jan pañcadaśottarān 03210011a abhīmam atibhīmaṁ ca bhīmaṁ bhīmabalābalam 03210011c etān yajñamuṣaḥ pañca devān abhyasr̥jat tapaḥ 03210012a sumitraṁ mitravantaṁ ca mitrajñaṁ mitravardhanam 03210012c mitradharmāṇam ity etān devān abhyasr̥jat tapaḥ 03210013a surapravīraṁ vīraṁ ca sukeśaṁ ca suvarcasam 03210013c surāṇām api hantāraṁ pañcaitān asr̥jat tapaḥ 03210014a trividhaṁ saṁsthitā hy ete pañca pañca pr̥thak pr̥thak 03210014c muṣṇanty atra sthitā hy ete svargato yajñayājinaḥ 03210015a teṣām iṣṭaṁ haranty ete nighnanti ca mahad bhuvi 03210015c spardhayā havyavāhānāṁ nighnanty ete haranti ca 03210016a havir vedyāṁ tad ādānaṁ kuśalaiḥ saṁpravartitam 03210016c tad ete nopasarpanti yatra cāgniḥ sthito bhavet 03210017a cito ’gnir udvahan yajñaṁ pakṣābhyāṁ tān prabādhate 03210017c mantraiḥ praśamitā hy ete neṣṭaṁ muṣṇanti yajñiyam 03210018a br̥hadukthatapasyaiva putro bhūmim upāśritaḥ 03210018c agnihotre hūyamāne pr̥thivyāṁ sadbhir ijyate 03210019a rathaṁtaraś ca tapasaḥ putro ’gniḥ paripaṭhyate 03210019c mitravindāya vai tasya havir adhvaryavo viduḥ 03210019e mumude paramaprītaḥ saha putrair mahāyaśāḥ 03211001 mārkaṇḍeya uvāca 03211001a gurubhir niyamair yukto bharato nāma pāvakaḥ 03211001c agniḥ puṣṭimatir nāma tuṣṭaḥ puṣṭiṁ prayacchati 03211001e bharaty eṣa prajāḥ sarvās tato bharata ucyate 03211002a agnir yas tu śivo nāma śaktipūjāparaś ca saḥ 03211002c duḥkhārtānāṁ sa sarveṣāṁ śivakr̥t satataṁ śivaḥ 03211003a tapasas tu phalaṁ dr̥ṣṭvā saṁpravr̥ddhaṁ tapo mahat 03211003c uddhartukāmo matimān putro jajñe puraṁdaraḥ 03211004a ūṣmā caivoṣmaṇo jajñe so ’gnir bhūteṣu lakṣyate 03211004c agniś cāpi manur nāma prājāpatyam akārayat 03211005a śaṁbhum agnim atha prāhur brāhmaṇā vedapāragāḥ 03211005c āvasathyaṁ dvijāḥ prāhur dīptam agniṁ mahāprabham 03211006a ūrjaskarān havyavāhān suvarṇasadr̥śaprabhān 03211006c agnis tapo hy ajanayat pañca yajñasutān iha 03211007a praśānte ’gnir mahābhāga pariśrānto gavāṁpatiḥ 03211007c asurāñ janayan ghorān martyāṁś caiva pr̥thagvidhān 03211008a tapasaś ca manuṁ putraṁ bhānuṁ cāpy aṅgirāsr̥jat 03211008c br̥hadbhānuṁ tu taṁ prāhur brāhmaṇā vedapāragāḥ 03211009a bhānor bhāryā suprajā tu br̥hadbhāsā tu somajā 03211009c asr̥jetāṁ tu ṣaṭ putrāñ śr̥ṇu tāsāṁ prajāvidhim 03211010a durbalānāṁ tu bhūtānāṁ tanuṁ yaḥ saṁprayacchati 03211010c tam agniṁ baladaṁ prāhuḥ prathamaṁ bhānutaḥ sutam 03211011a yaḥ praśānteṣu bhūteṣu manyur bhavati dāruṇaḥ 03211011c agniḥ sa manyumān nāma dvitīyo bhānutaḥ sutaḥ 03211012a darśe ca paurṇamāse ca yasyeha havir ucyate 03211012c viṣṇur nāmeha yo ’gnis tu dhr̥timān nāma so ’ṅgirāḥ 03211013a indreṇa sahitaṁ yasya havir āgrayaṇaṁ smr̥tam 03211013c agnir āgrayaṇo nāma bhānor evānvayas tu saḥ 03211014a cāturmāsyeṣu nityānāṁ haviṣāṁ yo niragrahaḥ 03211014c caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ 03211015a niśāṁ tv ajanayat kanyām agnīṣomāv ubhau tathā 03211015c manor evābhavad bhāryā suṣuve pañca pāvakān 03211016a pūjyate haviṣāgryeṇa cāturmāsyeṣu pāvakaḥ 03211016c parjanyasahitaḥ śrīmān agnir vaiśvānaras tu saḥ 03211017a asya lokasya sarvasya yaḥ patiḥ paripaṭhyate 03211017c so ’gnir viśvapatir nāma dvitīyo vai manoḥ sutaḥ 03211017e tataḥ sviṣṭaṁ bhaved ājyaṁ sviṣṭakr̥t paramaḥ smr̥taḥ 03211018a kanyā sā rohiṇī nāma hiraṇyakaśipoḥ sutā 03211018c karmaṇāsau babhau bhāryā sa vahniḥ sa prajāpatiḥ 03211019a prāṇam āśritya yo dehaṁ pravartayati dehinām 03211019c tasya saṁnihito nāma śabdarūpasya sādhanaḥ 03211020a śuklakr̥ṣṇagatir devo yo bibharti hutāśanam 03211020c akalmaṣaḥ kalmaṣāṇāṁ kartā krodhāśritas tu saḥ 03211021a kapilaṁ paramarṣiṁ ca yaṁ prāhur yatayaḥ sadā 03211021c agniḥ sa kapilo nāma sāṁkhyayogapravartakaḥ 03211022a agnir yacchati bhūtāni yena bhūtāni nityadā 03211022c karmasv iha vicitreṣu so ’graṇīr vahnir ucyate 03211023a imān anyān samasr̥jat pāvakān prathitān bhuvi 03211023c agnihotrasya duṣṭasya prāyaścittārtham ulbaṇān 03211024a saṁspr̥śeyur yadānyonyaṁ kathaṁ cid vāyunāgnayaḥ 03211024c iṣṭir aṣṭākapālena kāryā vai śucaye ’gnaye 03211025a dakṣiṇāgnir yadā dvābhyāṁ saṁsr̥jeta tadā kila 03211025c iṣṭir aṣṭākapālena kāryā vai vītaye ’gnaye 03211026a yady agnayo hi spr̥śyeyur niveśasthā davāgninā 03211026c iṣṭir aṣṭākapālena kāryā tu śucaye ’gnaye 03211027a agniṁ rajasvalā cet strī saṁspr̥śed agnihotrikam 03211027c iṣṭir aṣṭākapālena kāryā dasyumate ’gnaye 03211028a mr̥taḥ śrūyeta yo jīvan pareyuḥ paśavo yathā 03211028c iṣṭir aṣṭākapālena kartavyābhimate ’gnaye 03211029a ārto na juhuyād agniṁ trirātraṁ yas tu brāhmaṇaḥ 03211029c iṣṭir aṣṭākapālena kāryā syād uttarāgnaye 03211030a darśaṁ ca paurṇamāsaṁ ca yasya tiṣṭhet pratiṣṭhitam 03211030c iṣṭir aṣṭākapālena kāryā pathikr̥te ’gnaye 03211031a sūtikāgnir yadā cāgniṁ saṁspr̥śed agnihotrikam 03211031c iṣṭir aṣṭākapālena kāryā cāgnimate ’gnaye 03212001 mārkaṇḍeya uvāca 03212001a āpasya muditā bhāryā sahasya paramā priyā 03212001c bhūpatir bhuvabhartā ca janayat pāvakaṁ param 03212002a bhūtānāṁ cāpi sarveṣāṁ yaṁ prāhuḥ pāvakaṁ patim 03212002c ātmā bhuvanabharteti sānvayeṣu dvijātiṣu 03212003a mahatāṁ caiva bhūtānāṁ sarveṣām iha yaḥ patiḥ 03212003c bhagavān sa mahātejā nityaṁ carati pāvakaḥ 03212004a agnir gr̥hapatir nāma nityaṁ yajñeṣu pūjyate 03212004c hutaṁ vahati yo havyam asya lokasya pāvakaḥ 03212005a apāṁ garbho mahābhāgaḥ sahaputro mahādbhutaḥ 03212005c bhūpatir bhuvabhartā ca mahataḥ patir ucyate 03212006a dahan mr̥tāni bhūtāni tasyāgnir bharato ’bhavat 03212006c agniṣṭome ca niyataḥ kratuśreṣṭho bharasya tu 03212007a āyāntaṁ niyataṁ dr̥ṣṭvā praviveśārṇavaṁ bhayāt 03212007c devās taṁ nādhigacchanti mārgamāṇā yathādiśam 03212008a dr̥ṣṭvā tv agnir atharvāṇaṁ tato vacanam abravīt 03212008c devānāṁ vaha havyaṁ tvam ahaṁ vīra sudurbalaḥ 03212008e atharvan gaccha madhvakṣaṁ priyam etat kuruṣva me 03212009a preṣya cāgnir atharvāṇam anyaṁ deśaṁ tato ’gamat 03212009c matsyās tasya samācakhyuḥ kruddhas tān agnir abravīt 03212010a bhakṣyā vai vividhair bhāvair bhaviṣyatha śarīriṇām 03212010c atharvāṇaṁ tathā cāpi havyavāho ’bravīd vacaḥ 03212011a anunīyamāno ’pi bhr̥śaṁ devavākyād dhi tena saḥ 03212011c naicchad voḍhuṁ haviḥ sarvaṁ śarīraṁ ca samatyajat 03212012a sa tac charīraṁ saṁtyajya praviveśa dharāṁ tadā 03212012c bhūmiṁ spr̥ṣṭvāsr̥jad dhātūn pr̥thak pr̥thag atīva hi 03212013a āsyāt sugandhi tejaś ca asthibhyo devadāru ca 03212013c śleṣmaṇaḥ sphaṭikaṁ tasya pittān marakataṁ tathā 03212014a yakr̥t kr̥ṣṇāyasaṁ tasya tribhir eva babhuḥ prajāḥ 03212014c nakhās tasyābhrapaṭalaṁ śirājālāni vidrumam 03212014e śarīrād vividhāś cānye dhātavo ’syābhavan nr̥pa 03212015a evaṁ tyaktvā śarīraṁ tu parame tapasi sthitaḥ 03212015c bhr̥gvaṅgirādibhir bhūyas tapasotthāpitas tadā 03212016a bhr̥śaṁ jajvāla tejasvī tapasāpyāyitaḥ śikhī 03212016c dr̥ṣṭvā r̥ṣīn bhayāc cāpi praviveśa mahārṇavam 03212017a tasmin naṣṭe jagad bhītam atharvāṇam athāśritam 03212017c arcayām āsur evainam atharvāṇaṁ surarṣayaḥ 03212018a atharvā tv asr̥jal lokān ātmanālokya pāvakam 03212018c miṣatāṁ sarvabhūtānām unmamātha mahārṇavam 03212019a evam agnir bhagavatā naṣṭaḥ pūrvam atharvaṇā 03212019c āhūtaḥ sarvabhūtānāṁ havyaṁ vahati sarvadā 03212020a evaṁ tv ajanayad dhiṣṇyān vedoktān vibudhān bahūn 03212020c vicaran vividhān deśān bhramamāṇas tu tatra vai 03212021a sindhuvarjaṁ pañca nadyo devikātha sarasvatī 03212021c gaṅgā ca śatakumbhā ca śarayūr gaṇḍasāhvayā 03212022a carmaṇvatī mahī caiva medhyā medhātithis tathā 03212022c tāmrāvatī vetravatī nadyas tisro ’tha kauśikī 03212023a tamasā narmadā caiva nadī godāvarī tathā 03212023c veṇṇā praveṇī bhīmā ca medrathā caiva bhārata 03212024a bhāratī suprayogā ca kāverī murmurā tathā 03212024c kr̥ṣṇā ca kr̥ṣṇaveṇṇā ca kapilā śoṇa eva ca 03212024e etā nadyas tu dhiṣṇyānāṁ mātaro yāḥ prakīrtitāḥ 03212025a adbhutasya priyā bhāryā tasyāḥ putro viḍūrathaḥ 03212025c yāvantaḥ pāvakāḥ proktāḥ somās tāvanta eva ca 03212026a atreś cāpy anvaye jātā brahmaṇo mānasāḥ prajāḥ 03212026c atriḥ putrān sraṣṭukāmas tān evātmany adhārayat 03212026e tasya tad brahmaṇaḥ kāyān nirharanti hutāśanāḥ 03212027a evam ete mahātmānaḥ kīrtitās te ’gnayo mayā 03212027c aprameyā yathotpannāḥ śrīmantas timirāpahāḥ 03212028a adbhutasya tu māhātmyaṁ yathā vedeṣu kīrtitam 03212028c tādr̥śaṁ viddhi sarveṣām eko hy eṣa hutāśanaḥ 03212029a eka evaiṣa bhagavān vijñeyaḥ prathamo ’ṅgirāḥ 03212029c bahudhā niḥsr̥taḥ kāyāj jyotiṣṭomaḥ kratur yathā 03212030a ity eṣa vaṁśaḥ sumahān agnīnāṁ kīrtito mayā 03212030c pāvito vividhair mantrair havyaṁ vahati dehinām 03213001 mārkaṇḍeya uvāca 03213001a agnīnāṁ vividho vaṁśaḥ kīrtitas te mayānagha 03213001c śr̥ṇu janma tu kauravya kārttikeyasya dhīmataḥ 03213002a adbhutasyādbhutaṁ putraṁ pravakṣyāmy amitaujasam 03213002c jātaṁ saptarṣibhāryābhir brahmaṇyaṁ kīrtivardhanam 03213003a devāsurāḥ purā yattā vinighnantaḥ parasparam 03213003c tatrājayan sadā devān dānavā ghorarūpiṇaḥ 03213004a vadhyamānaṁ balaṁ dr̥ṣṭvā bahuśas taiḥ puraṁdaraḥ 03213004c svasainyanāyakārthāya cintām āpa bhr̥śaṁ tadā 03213005a devasenāṁ dānavair yo bhagnāṁ dr̥ṣṭvā mahābalaḥ 03213005c pālayed vīryam āśritya sa jñeyaḥ puruṣo mayā 03213006a sa śailaṁ mānasaṁ gatvā dhyāyann artham imaṁ bhr̥śam 03213006c śuśrāvārtasvaraṁ ghoram atha muktaṁ striyā tadā 03213007a abhidhāvatu mā kaś cit puruṣas trātu caiva ha 03213007c patiṁ ca me pradiśatu svayaṁ vā patir astu me 03213008a puraṁdaras tu tām āha mā bhair nāsti bhayaṁ tava 03213008c evam uktvā tato ’paśyat keśinaṁ sthitam agrataḥ 03213009a kirīṭinaṁ gadāpāṇiṁ dhātumantam ivācalam 03213009c haste gr̥hītvā tāṁ kanyām athainaṁ vāsavo ’bravīt 03213010a anāryakarman kasmāt tvam imāṁ kanyāṁ jihīrṣasi 03213010c vajriṇaṁ māṁ vijānīhi viramāsyāḥ prabādhanāt 03213011 keśy uvāca 03213011a visr̥jasva tvam evaināṁ śakraiṣā prārthitā mayā 03213011c kṣamaṁ te jīvato gantuṁ svapuraṁ pākaśāsana 03213012 mārkaṇḍeya uvāca 03213012a evam uktvā gadāṁ keśī cikṣependravadhāya vai 03213012c tām āpatantīṁ ciccheda madhye vajreṇa vāsavaḥ 03213013a athāsya śailaśikharaṁ keśī kruddho vyavāsr̥jat 03213013c tad āpatantaṁ saṁprekṣya śailaśr̥ṅgaṁ śatakratuḥ 03213013e bibheda rājan vajreṇa bhuvi tan nipapāta ha 03213014a patatā tu tadā keśī tena śr̥ṅgeṇa tāḍitaḥ 03213014c hitvā kanyāṁ mahābhāgāṁ prādravad bhr̥śapīḍitaḥ 03213015a apayāte ’sure tasmiṁs tāṁ kanyāṁ vāsavo ’bravīt 03213015c kāsi kasyāsi kiṁ ceha kuruṣe tvaṁ śubhānane 03213016 kanyovāca 03213016a ahaṁ prajāpateḥ kanyā devaseneti viśrutā 03213016c bhaginī daityasenā me sā pūrvaṁ keśinā hr̥tā 03213017a sahaivāvāṁ bhaginyau tu sakhībhiḥ saha mānasam 03213017c āgacchāveha ratyartham anujñāpya prajāpatim 03213018a nityaṁ cāvāṁ prārthayate hartuṁ keśī mahāsuraḥ 03213018c icchaty enaṁ daityasenā na tv ahaṁ pākaśāsana 03213019a sā hr̥tā tena bhagavan muktāhaṁ tvadbalena tu 03213019c tvayā devendra nirdiṣṭaṁ patim icchāmi durjayam 03213020 indra uvāca 03213020a mama mātr̥ṣvaseyā tvaṁ mātā dākṣāyaṇī mama 03213020c ākhyātaṁ tv aham icchāmi svayam ātmabalaṁ tvayā 03213021 kanyovāca 03213021a abalāhaṁ mahābāho patis tu balavān mama 03213021c varadānāt pitur bhāvī surāsuranamaskr̥taḥ 03213022 indra uvāca 03213022a kīdr̥śaṁ vai balaṁ devi patyus tava bhaviṣyati 03213022c etad icchāmy ahaṁ śrotuṁ tava vākyam anindite 03213023 kanyovāca 03213023a devadānavayakṣāṇāṁ kiṁnaroragarakṣasām 03213023c jetā sa dr̥ṣṭo duṣṭānāṁ mahāvīryo mahābalaḥ 03213024a yas tu sarvāṇi bhūtāni tvayā saha vijeṣyati 03213024c sa hi me bhavitā bhartā brahmaṇyaḥ kīrtivardhanaḥ 03213025 mārkaṇḍeya uvāca 03213025a indras tasyā vacaḥ śrutvā duḥkhito ’cintayad bhr̥śam 03213025c asyā devyāḥ patir nāsti yādr̥śaṁ saṁprabhāṣate 03213026a athāpaśyat sa udaye bhāskaraṁ bhāskaradyutiḥ 03213026c somaṁ caiva mahābhāgaṁ viśamānaṁ divākaram 03213027a amāvāsyāṁ saṁpravr̥ttaṁ muhūrtaṁ raudram eva ca 03213027c devāsuraṁ ca saṁgrāmaṁ so ’paśyad udaye girau 03213028a lohitaiś ca ghanair yuktāṁ pūrvāṁ saṁdhyāṁ śatakratuḥ 03213028c apaśyal lohitodaṁ ca bhagavān varuṇālayam 03213029a bhr̥gubhiś cāṅgirobhiś ca hutaṁ mantraiḥ pr̥thagvidhaiḥ 03213029c havyaṁ gr̥hītvā vahniṁ ca praviśantaṁ divākaram 03213030a parva caiva caturviṁśaṁ tadā sūryam upasthitam 03213030c tathā dharmagataṁ raudraṁ somaṁ sūryagataṁ ca tam 03213031a samālokyaikatām eva śaśino bhāskarasya ca 03213031c samavāyaṁ tu taṁ raudraṁ dr̥ṣṭvā śakro vyacintayat 03213032a eṣa raudraś ca saṁghāto mahān yuktaś ca tejasā 03213032c somasya vahnisūryābhyām adbhuto ’yaṁ samāgamaḥ 03213032e janayed yaṁ sutaṁ somaḥ so ’syā devyāḥ patir bhavet 03213033a agniś caitair guṇair yuktaḥ sarvair agniś ca devatā 03213033c eṣa cej janayed garbhaṁ so ’syā devyāḥ patir bhavet 03213034a evaṁ saṁcintya bhagavān brahmalokaṁ tadā gataḥ 03213034c gr̥hītvā devasenāṁ tām avandat sa pitāmaham 03213034e uvāca cāsyā devyās tvaṁ sādhu śūraṁ patiṁ diśa 03213035 brahmovāca 03213035a yathaitac cintitaṁ kāryaṁ tvayā dānavasūdana 03213035c tathā sa bhavitā garbho balavān uruvikramaḥ 03213036a sa bhaviṣyati senānīs tvayā saha śatakrato 03213036c asyā devyāḥ patiś caiva sa bhaviṣyati vīryavān 03213037 mārkaṇḍeya uvāca 03213037a etac chrutvā namas tasmai kr̥tvāsau saha kanyayā 03213037c tatrābhyagacchad devendro yatra devarṣayo ’bhavan 03213037e vasiṣṭhapramukhā mukhyā viprendrāḥ sumahāvratāḥ 03213038a bhāgārthaṁ tapasopāttaṁ teṣāṁ somaṁ tathādhvare 03213038c pipāsavo yayur devāḥ śatakratupurogamāḥ 03213039a iṣṭiṁ kr̥tvā yathānyāyaṁ susamiddhe hutāśane 03213039c juhuvus te mahātmāno havyaṁ sarvadivaukasām 03213040a samāhūto hutavahaḥ so ’dbhutaḥ sūryamaṇḍalāt 03213040c viniḥsr̥tyāyayau vahnir vāgyato vidhivat prabhuḥ 03213040e āgamyāhavanīyaṁ vai tair dvijair mantrato hutam 03213041a sa tatra vividhaṁ havyaṁ pratigr̥hya hutāśanaḥ 03213041c r̥ṣibhyo bharataśreṣṭha prāyacchata divaukasām 03213042a niṣkrāmaṁś cāpy apaśyat sa patnīs teṣāṁ mahātmanām 03213042c sveṣv āśrameṣūpaviṣṭāḥ snāyantīś ca yathāsukham 03213043a rukmavedinibhās tās tu candralekhā ivāmalāḥ 03213043c hutāśanārcipratimāḥ sarvās tārā ivādbhutāḥ 03213044a sa tadgatena manasā babhūva kṣubhitendriyaḥ 03213044c patnīr dr̥ṣṭvā dvijendrāṇāṁ vahniḥ kāmavaśaṁ yayau 03213045a sa bhūyaś cintayām āsa na nyāyyaṁ kṣubhito ’smi yat 03213045c sādhvīḥ patnīr dvijendrāṇām akāmāḥ kāmayāmy aham 03213046a naitāḥ śakyā mayā draṣṭuṁ spraṣṭuṁ vāpy animittataḥ 03213046c gārhapatyaṁ samāviśya tasmāt paśyāmy abhīkṣṇaśaḥ 03213047a saṁspr̥śann iva sarvās tāḥ śikhābhiḥ kāñcanaprabhāḥ 03213047c paśyamānaś ca mumude gārhapatyaṁ samāśritaḥ 03213048a niruṣya tatra suciram evaṁ vahnir vaśaṁ gataḥ 03213048c manas tāsu vinikṣipya kāmayāno varāṅganāḥ 03213049a kāmasaṁtaptahr̥dayo dehatyāge suniścitaḥ 03213049c alābhe brāhmaṇastrīṇām agnir vanam upāgataḥ 03213050a svāhā taṁ dakṣaduhitā prathamaṁ kāmayat tadā 03213050c sā tasya chidram anvaicchac cirāt prabhr̥ti bhāminī 03213050e apramattasya devasya na cāpaśyad aninditā 03213051a sā taṁ jñātvā yathāvat tu vahniṁ vanam upāgatam 03213051c tattvataḥ kāmasaṁtaptaṁ cintayām āsa bhāminī 03213052a ahaṁ saptarṣipatnīnāṁ kr̥tvā rūpāṇi pāvakam 03213052c kāmayiṣyāmi kāmārtaṁ tāsāṁ rūpeṇa mohitam 03213052e evaṁ kr̥te prītir asya kāmāvāptiś ca me bhavet 03214001 mārkaṇḍeya uvāca 03214001a śivā bhāryā tv aṅgirasaḥ śīlarūpaguṇānvitā 03214001c tasyāḥ sā prathamaṁ rūpaṁ kr̥tvā devī janādhipa 03214001e jagāma pāvakābhyāśaṁ taṁ covāca varāṅganā 03214002a mām agne kāmasaṁtaptāṁ tvaṁ kāmayitum arhasi 03214002c kariṣyasi na ced evaṁ mr̥tāṁ mām upadhāraya 03214003a aham aṅgiraso bhāryā śivā nāma hutāśana 03214003c sakhībhiḥ sahitā prāptā mantrayitvā viniścayam 03214004 agnir uvāca 03214004a kathaṁ māṁ tvaṁ vijānīṣe kāmārtam itarāḥ katham 03214004c yās tvayā kīrtitāḥ sarvāḥ saptarṣīṇāṁ priyāḥ striyaḥ 03214005 śivovāca 03214005a asmākaṁ tvaṁ priyo nityaṁ bibhīmas tu vayaṁ tava 03214005c tvaccittam iṅgitair jñātvā preṣitāsmi tavāntikam 03214006a maithunāyeha saṁprāptā kāmaṁ prāptaṁ drutaṁ cara 03214006c mātaro māṁ pratīkṣante gamiṣyāmi hutāśana 03214007 mārkaṇḍeya uvāca 03214007a tato ’gnir upayeme tāṁ śivāṁ prītimudāyutaḥ 03214007c prītyā devī ca saṁyuktā śukraṁ jagrāha pāṇinā 03214008a acintayan mamedaṁ ye rūpaṁ drakṣyanti kānane 03214008c te brāhmaṇīnām anr̥taṁ doṣaṁ vakṣyanti pāvake 03214009a tasmād etad rakṣyamāṇā garuḍī saṁbhavāmy aham 03214009c vanān nirgamanaṁ caiva sukhaṁ mama bhaviṣyati 03214010a suparṇī sā tadā bhūtvā nirjagāma mahāvanāt 03214010c apaśyat parvataṁ śvetaṁ śarastambaiḥ susaṁvr̥tam 03214011a dr̥ṣṭīviṣaiḥ saptaśīrṣair guptaṁ bhogibhir adbhutaiḥ 03214011c rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā 03214011e rākṣasībhiś ca saṁpūrṇam anekaiś ca mr̥gadvijaiḥ 03214012a sā tatra sahasā gatvā śailapr̥ṣṭhaṁ sudurgamam 03214012c prākṣipat kāñcane kuṇḍe śukraṁ sā tvaritā satī 03214013a śiṣṭānām api sā devī saptarṣīṇāṁ mahātmanām 03214013c patnīsarūpatāṁ kr̥tvā kāmayām āsa pāvakam 03214014a divyarūpam arundhatyāḥ kartuṁ na śakitaṁ tayā 03214014c tasyās tapaḥprabhāveṇa bhartr̥śuśrūṣaṇena ca 03214015a ṣaṭkr̥tvas tat tu nikṣiptam agne retaḥ kurūttama 03214015c tasmin kuṇḍe pratipadi kāminyā svāhayā tadā 03214016a tat skannaṁ tejasā tatra saṁbhr̥taṁ janayat sutam 03214016c r̥ṣibhiḥ pūjitaṁ skannam anayat skandatāṁ tataḥ 03214017a ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ 03214017c ekagrīvas tv ekakāyaḥ kumāraḥ samapadyata 03214018a dvitīyāyām abhivyaktas tr̥tīyāyāṁ śiśur babhau 03214018c aṅgapratyaṅgasaṁbhūtaś caturthyām abhavad guhaḥ 03214019a lohitābhreṇa mahatā saṁvr̥taḥ saha vidyutā 03214019c lohitābhre sumahati bhāti sūrya ivoditaḥ 03214020a gr̥hītaṁ tu dhanus tena vipulaṁ lomaharṣaṇam 03214020c nyastaṁ yat tripuraghnena surārivinikr̥ntanam 03214021a tad gr̥hītvā dhanuḥśreṣṭhaṁ nanāda balavāṁs tadā 03214021c saṁmohayann ivemān sa trīm̐l lokān sacarācarān 03214022a tasya taṁ ninadaṁ śrutvā mahāmeghaughanisvanam 03214022c utpetatur mahānāgau citraś cairāvataś ca ha 03214023a tāv āpatantau saṁprekṣya sa bālārkasamadyutiḥ 03214023c dvābhyāṁ gr̥hītvā pāṇibhyāṁ śaktiṁ cānyena pāṇinā 03214023e apareṇāgnidāyādas tāmracūḍaṁ bhujena saḥ 03214024a mahākāyam upaśliṣṭaṁ kukkuṭaṁ balināṁ varam 03214024c gr̥hītvā vyanadad bhīmaṁ cikrīḍa ca mahābalaḥ 03214025a dvābhyāṁ bhujābhyāṁ balavān gr̥hītvā śaṅkham uttamam 03214025c prādhmāpayata bhūtānāṁ trāsanaṁ balinām api 03214026a dvābhyāṁ bhujābhyām ākāśaṁ bahuśo nijaghāna saḥ 03214026c krīḍan bhāti mahāsenas trīm̐l lokān vadanaiḥ piban 03214026e parvatāgre ’prameyātmā raśmimān udaye yathā 03214027a sa tasya parvatasyāgre niṣaṇṇo ’dbhutavikramaḥ 03214027c vyalokayad ameyātmā mukhair nānāvidhair diśaḥ 03214027e sa paśyan vividhān bhāvāṁś cakāra ninadaṁ punaḥ 03214028a tasya taṁ ninadaṁ śrutvā nyapatan bahudhā janāḥ 03214028c bhītāś codvignamanasas tam eva śaraṇaṁ yayuḥ 03214029a ye tu taṁ saṁśritā devaṁ nānāvarṇās tadā janāḥ 03214029c tān apy āhuḥ pāriṣadān brāhmaṇāḥ sumahābalān 03214030a sa tūtthāya mahābāhur upasāntvya ca tāñ janān 03214030c dhanur vikr̥ṣya vyasr̥jad bāṇāñ śvete mahāgirau 03214031a bibheda sa śaraiḥ śailaṁ krauñcaṁ himavataḥ sutam 03214031c tena haṁsāś ca gr̥dhrāś ca meruṁ gacchanti parvatam 03214032a sa viśīrṇo ’patac chailo bhr̥śam ārtasvarān ruvan 03214032c tasmin nipatite tv anye neduḥ śailā bhr̥śaṁ bhayāt 03214033a sa taṁ nādaṁ bhr̥śārtānāṁ śrutvāpi balināṁ varaḥ 03214033c na prāvyathad ameyātmā śaktim udyamya cānadat 03214034a sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā 03214034c bibheda śikharaṁ ghoraṁ śvetasya tarasā gireḥ 03214035a sa tenābhihato dīno giriḥ śveto ’calaiḥ saha 03214035c utpapāta mahīṁ tyaktvā bhītas tasmān mahātmanaḥ 03214036a tataḥ pravyathitā bhūmir vyaśīryata samantataḥ 03214036c ārtā skandaṁ samāsādya punar balavatī babhau 03214037a parvatāś ca namaskr̥tya tam eva pr̥thivīṁ gatāḥ 03214037c athāyam abhajal lokaḥ skandaṁ śuklasya pañcamīm 03215001 mārkaṇḍeya uvāca 03215001a r̥ṣayas tu mahāghorān dr̥ṣṭvotpātān pr̥thagvidhān 03215001c akurvañ śāntim udvignā lokānāṁ lokabhāvanāḥ 03215002a nivasanti vane ye tu tasmiṁś caitrarathe janāḥ 03215002c te ’bruvann eṣa no ’narthaḥ pāvakenāhr̥to mahān 03215002e saṁgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha 03215003a apare garuḍīm āhus tvayānartho ’yam āhr̥taḥ 03215003c yair dr̥ṣṭā sā tadā devī tasyā rūpeṇa gacchatī 03215003e na tu tat svāhayā karma kr̥taṁ jānāti vai janaḥ 03215004a suparṇī tu vacaḥ śrutvā mamāyaṁ tanayas tv iti 03215004c upagamya śanaiḥ skandam āhāhaṁ jananī tava 03215005a atha saptarṣayaḥ śrutvā jātaṁ putraṁ mahaujasam 03215005c tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm 03215006a ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ 03215006c saptarṣīn āha ca svāhā mama putro ’yam ity uta 03215006e ahaṁ jāne naitad evam iti rājan punaḥ punaḥ 03215007a viśvāmitras tu kr̥tveṣṭiṁ saptarṣīṇāṁ mahāmuniḥ 03215007c pāvakaṁ kāmasaṁtaptam adr̥ṣṭaḥ pr̥ṣṭhato ’nvagāt 03215007e tat tena nikhilaṁ sarvam avabuddhaṁ yathātatham 03215008a viśvāmitras tu prathamaṁ kumāraṁ śaraṇaṁ gataḥ 03215008c stavaṁ divyaṁ saṁpracakre mahāsenasya cāpi saḥ 03215009a maṅgalāni ca sarvāṇi kaumārāṇi trayodaśa 03215009c jātakarmādikās tasya kriyāś cakre mahāmuniḥ 03215010a ṣaḍvaktrasya tu māhātmyaṁ kukkuṭasya ca sādhanam 03215010c śaktyā devyāḥ sādhanaṁ ca tathā pāriṣadām api 03215011a viśvāmitraś cakāraitat karma lokahitāya vai 03215011c tasmād r̥ṣiḥ kumārasya viśvāmitro ’bhavat priyaḥ 03215012a anvajānāc ca svāhāyā rūpānyatvaṁ mahāmuniḥ 03215012c abravīc ca munīn sarvān nāparādhyanti vai striyaḥ 03215012e śrutvā tu tattvatas tasmāt te patnīḥ sarvato ’tyajan 03215013a skandaṁ śrutvā tato devā vāsavaṁ sahitābruvan 03215013c aviṣahyabalaṁ skandaṁ jahi śakrāśu māciram 03215014a yadi vā na nihaṁsy enam adyendro ’yaṁ bhaviṣyati 03215014c trailokyaṁ saṁnigr̥hyāsmāṁs tvāṁ ca śakra mahābalaḥ 03215015a sa tān uvāca vyathito bālo ’yaṁ sumahābalaḥ 03215015c sraṣṭāram api lokānāṁ yudhi vikramya nāśayet 03215016a sarvās tv adyābhigacchantu skandaṁ lokasya mātaraḥ 03215016c kāmavīryā ghnantu cainaṁ tathety uktvā ca tā yayuḥ 03215017a tam apratibalaṁ dr̥ṣṭvā viṣaṇṇavadanās tu tāḥ 03215017c aśakyo ’yaṁ vicintyaivaṁ tam eva śaraṇaṁ yayuḥ 03215018a ūcuś cāpi tvam asmākaṁ putro ’smābhir dhr̥taṁ jagat 03215018c abhinandasva naḥ sarvāḥ prasnutāḥ snehaviklavāḥ 03215019a tāḥ saṁpūjya mahāsenaḥ kāmāṁś cāsāṁ pradāya saḥ 03215019c apaśyad agnim āyāntaṁ pitaraṁ balināṁ balī 03215020a sa tu saṁpūjitas tena saha mātr̥gaṇena ha 03215020c parivārya mahāsenaṁ rakṣamāṇaḥ sthitaḥ sthiram 03215021a sarvāsāṁ yā tu mātr̥̄ṇāṁ nārī krodhasamudbhavā 03215021c dhātrī sā putravat skandaṁ śūlahastābhyarakṣata 03215022a lohitasyodadheḥ kanyā krūrā lohitabhojanā 03215022c pariṣvajya mahāsenaṁ putravat paryarakṣata 03215023a agnir bhūtvā naigameyaś chāgavaktro bahuprajaḥ 03215023c ramayām āsa śailasthaṁ bālaṁ krīḍanakair iva 03216001 mārkaṇḍeya uvāca 03216001a grahāḥ sopagrahāś caiva r̥ṣayo mātaras tathā 03216001c hutāśanamukhāś cāpi dīptāḥ pāriṣadāṁ gaṇāḥ 03216002a ete cānye ca bahavo ghorās tridivavāsinaḥ 03216002c parivārya mahāsenaṁ sthitā mātr̥gaṇaiḥ saha 03216003a saṁdigdhaṁ vijayaṁ dr̥ṣṭvā vijayepsuḥ sureśvaraḥ 03216003c āruhyairāvataskandhaṁ prayayau daivataiḥ saha 03216003e vijighāṁsur mahāsenam indras tūrṇataraṁ yayau 03216004a ugraṁ tac ca mahāvegaṁ devānīkaṁ mahāprabham 03216004c vicitradhvajasaṁnāhaṁ nānāvāhanakārmukam 03216004e pravarāmbarasaṁvītaṁ śriyā juṣṭam alaṁkr̥tam 03216005a vijighāṁsuṁ tadāyāntaṁ kumāraḥ śakram abhyayāt 03216005c vinadan pathi śakras tu drutaṁ yāti mahābalaḥ 03216005e saṁharṣayan devasenāṁ jighāṁsuḥ pāvakātmajam 03216006a saṁpūjyamānas tridaśais tathaiva paramarṣibhiḥ 03216006c samīpam upasaṁprāptaḥ kārttikeyasya vāsavaḥ 03216007a siṁhanādaṁ tataś cakre deveśaḥ sahitaḥ suraiḥ 03216007c guho ’pi śabdaṁ taṁ śrutvā vyanadat sāgaro yathā 03216008a tasya śabdena mahatā samuddhūtodadhiprabham 03216008c babhrāma tatra tatraiva devasainyam acetanam 03216009a jighāṁsūn upasaṁprāptān devān dr̥ṣṭvā sa pāvakiḥ 03216009c visasarja mukhāt kruddhaḥ pravr̥ddhāḥ pāvakārciṣaḥ 03216009e tā devasainyāny adahan veṣṭamānāni bhūtale 03216010a te pradīptaśirodehāḥ pradīptāyudhavāhanāḥ 03216010c pracyutāḥ sahasā bhānti citrās tārāgaṇā iva 03216011a dahyamānāḥ prapannās te śaraṇaṁ pāvakātmajam 03216011c devā vajradharaṁ tyaktvā tataḥ śāntim upāgatāḥ 03216012a tyakto devais tataḥ skande vajraṁ śakro ’bhyavāsr̥jat 03216012c tad visr̥ṣṭaṁ jaghānāśu pārśvaṁ skandasya dakṣiṇam 03216012e bibheda ca mahārāja pārśvaṁ tasya mahātmanaḥ 03216013a vajraprahārāt skandasya saṁjātaḥ puruṣo ’paraḥ 03216013c yuvā kāñcanasaṁnāhaḥ śaktidhr̥g divyakuṇḍalaḥ 03216013e yad vajraviśanāj jāto viśākhas tena so ’bhavat 03216014a taṁ jātam aparaṁ dr̥ṣṭvā kālānalasamadyutim 03216014c bhayād indras tataḥ skandaṁ prāñjaliḥ śaraṇaṁ gataḥ 03216015a tasyābhayaṁ dadau skandaḥ sahasainyasya sattama 03216015c tataḥ prahr̥ṣṭās tridaśā vāditrāṇy abhyavādayan 03217001 mārkaṇḍeya uvāca 03217001a skandasya pārṣadān ghorāñ śr̥ṇuṣvādbhutadarśanān 03217001c vajraprahārāt skandasya jajñus tatra kumārakāḥ 03217001e ye haranti śiśūñ jātān garbhasthāṁś caiva dāruṇāḥ 03217002a vajraprahārāt kanyāś ca jajñire ’sya mahābalāḥ 03217002c kumārāś ca viśākhaṁ taṁ pitr̥tve samakalpayan 03217003a sa bhūtvā bhagavān saṁkhye rakṣaṁś chāgamukhas tadā 03217003c vr̥taḥ kanyāgaṇaiḥ sarvair ātmanīnaiś ca putrakaiḥ 03217004a mātr̥̄ṇāṁ prekṣatīnāṁ ca bhadraśākhaś ca kauśalaḥ 03217004c tataḥ kumārapitaraṁ skandam āhur janā bhuvi 03217005a rudram agnim umāṁ svāhāṁ pradeśeṣu mahābalām 03217005c yajanti putrakāmāś ca putriṇaś ca sadā janāḥ 03217006a yās tās tv ajanayat kanyās tapo nāma hutāśanaḥ 03217006c kiṁ karomīti tāḥ skandaṁ saṁprāptāḥ samabhāṣata 03217007 mātara ūcuḥ 03217007a bhavema sarvalokasya vayaṁ mātara uttamāḥ 03217007c prasādāt tava pūjyāś ca priyam etat kuruṣva naḥ 03217008 mārkaṇḍeya uvāca 03217008a so ’bravīd bāḍham ity evaṁ bhaviṣyadhvaṁ pr̥thagvidhāḥ 03217008c aśivāś ca śivāś caiva punaḥ punar udāradhīḥ 03217009a tataḥ saṁkalpya putratve skaṁdaṁ mātr̥gaṇo ’gamat 03217009c kākī ca halimā caiva rudrātha br̥halī tathā 03217009e āryā palālā vai mitrā saptaitāḥ śiśumātaraḥ 03217010a etāsāṁ vīryasaṁpannaḥ śiśur nāmātidāruṇaḥ 03217010c skandaprasādajaḥ putro lohitākṣo bhayaṁkaraḥ 03217011a eṣa vīrāṣṭakaḥ proktaḥ skandamātr̥gaṇodbhavaḥ 03217011c chāgavaktreṇa sahito navakaḥ parikīrtyate 03217012a ṣaṣṭhaṁ chāgamayaṁ vaktraṁ skandasyaiveti viddhi tat 03217012c ṣaṭśiro ’bhyantaraṁ rājan nityaṁ mātr̥gaṇārcitam 03217013a ṣaṇṇāṁ tu pravaraṁ tasya śīrṣāṇām iha śabdyate 03217013c śaktiṁ yenāsr̥jad divyāṁ bhadraśākha iti sma ha 03217014a ity etad vividhākāraṁ vr̥ttaṁ śuklasya pañcamīm 03217014c tatra yuddhaṁ mahāghoraṁ vr̥ttaṁ ṣaṣṭhyāṁ janādhipa 03218001 mārkaṇḍeya uvāca 03218001a upaviṣṭaṁ tataḥ skandaṁ hiraṇyakavacasrajam 03218001c hiraṇyacūḍamukuṭaṁ hiraṇyākṣaṁ mahāprabham 03218002a lohitāmbarasaṁvītaṁ tīkṣṇadaṁṣṭraṁ manoramam 03218002c sarvalakṣaṇasaṁpannaṁ trailokyasyāpi supriyam 03218003a tatas taṁ varadaṁ śūraṁ yuvānaṁ mr̥ṣṭakuṇḍalam 03218003c abhajat padmarūpā śrīḥ svayam eva śarīriṇī 03218004a śriyā juṣṭaḥ pr̥thuyaśāḥ sa kumāravaras tadā 03218004c niṣaṇṇo dr̥śyate bhūtaiḥ paurṇamāsyāṁ yathā śaśī 03218005a apūjayan mahātmāno brāhmaṇās taṁ mahābalam 03218005c idam āhus tadā caiva skandaṁ tatra maharṣayaḥ 03218006a hiraṇyavarṇa bhadraṁ te lokānāṁ śaṁkaro bhava 03218006c tvayā ṣaḍrātrajātena sarve lokā vaśīkr̥tāḥ 03218007a abhayaṁ ca punar dattaṁ tvayaivaiṣāṁ surottama 03218007c tasmād indro bhavān astu trailokyasyābhayaṁkaraḥ 03218008 skanda uvāca 03218008a kim indraḥ sarvalokānāṁ karotīha tapodhanāḥ 03218008c kathaṁ devagaṇāṁś caiva pāti nityaṁ sureśvaraḥ 03218009 r̥ṣaya ūcuḥ 03218009a indro diśati bhūtānāṁ balaṁ tejaḥ prajāḥ sukham 03218009c tuṣṭaḥ prayacchati tathā sarvān dāyān sureśvaraḥ 03218010a durvr̥ttānāṁ saṁharati vr̥ttasthānāṁ prayacchati 03218010c anuśāsti ca bhūtāni kāryeṣu balasūdanaḥ 03218011a asūrye ca bhavet sūryas tathācandre ca candramāḥ 03218011c bhavaty agniś ca vāyuś ca pr̥thivy āpaś ca kāraṇaiḥ 03218012a etad indreṇa kartavyam indre hi vipulaṁ balam 03218012c tvaṁ ca vīra balaśreṣṭhas tasmād indro bhavasva naḥ 03218013 śakra uvāca 03218013a bhavasvendro mahābāho sarveṣāṁ naḥ sukhāvahaḥ 03218013c abhiṣicyasva caivādya prāptarūpo ’si sattama 03218014 skanda uvāca 03218014a śādhi tvam eva trailokyam avyagro vijaye rataḥ 03218014c ahaṁ te kiṁkaraḥ śakra na mamendratvam īpsitam 03218015 śakra uvāca 03218015a balaṁ tavādbhutaṁ vīra tvaṁ devānām arīñ jahi 03218015c avajñāsyanti māṁ lokā vīryeṇa tava vismitāḥ 03218016a indratve ’pi sthitaṁ vīra balahīnaṁ parājitam 03218016c āvayoś ca mitho bhede prayatiṣyanty atandritāḥ 03218017a bhedite ca tvayi vibho loko dvaidham upeṣyati 03218017c dvidhābhūteṣu lokeṣu niściteṣv āvayos tathā 03218017e vigrahaḥ saṁpravarteta bhūtabhedān mahābala 03218018a tatra tvaṁ māṁ raṇe tāta yathāśraddhaṁ vijeṣyasi 03218018c tasmād indro bhavān adya bhavitā mā vicāraya 03218019 skanda uvāca 03218019a tvam eva rājā bhadraṁ te trailokyasya mamaiva ca 03218019c karomi kiṁ ca te śakra śāsanaṁ tad bravīhi me 03218020 śakra uvāca 03218020a yadi satyam idaṁ vākyaṁ niścayād bhāṣitaṁ tvayā 03218020c yadi vā śāsanaṁ skanda kartum icchasi me śr̥ṇu 03218021a abhiṣicyasva devānāṁ senāpatye mahābala 03218021c aham indro bhaviṣyāmi tava vākyān mahābala 03218022 skanda uvāca 03218022a dānavānāṁ vināśāya devānām arthasiddhaye 03218022c gobrāhmaṇasya trāṇārthaṁ senāpatye ’bhiṣiñca mām 03218023 mārkaṇḍeya uvāca 03218023a so ’bhiṣikto maghavatā sarvair devagaṇaiḥ saha 03218023c atīva śuśubhe tatra pūjyamāno maharṣibhiḥ 03218024a tasya tat kāñcanaṁ chatraṁ dhriyamāṇaṁ vyarocata 03218024c yathaiva susamiddhasya pāvakasyātmamaṇḍalam 03218025a viśvakarmakr̥tā cāsya divyā mālā hiraṇmayī 03218025c ābaddhā tripuraghnena svayam eva yaśasvinā 03218026a āgamya manujavyāghra saha devyā paraṁtapa 03218026c arcayām āsa suprīto bhagavān govr̥ṣadhvajaḥ 03218027a rudram agniṁ dvijāḥ prāhū rudrasūnus tatas tu saḥ 03218027c rudreṇa śukram utsr̥ṣṭaṁ tac chvetaḥ parvato ’bhavat 03218027e pāvakasyendriyaṁ śvete kr̥ttikābhiḥ kr̥taṁ nage 03218028a pūjyamānaṁ tu rudreṇa dr̥ṣṭvā sarve divaukasaḥ 03218028c rudrasūnuṁ tataḥ prāhur guhaṁ guṇavatāṁ varam 03218029a anupraviśya rudreṇa vahniṁ jāto hy ayaṁ śiśuḥ 03218029c tatra jātas tataḥ skando rudrasūnus tato ’bhavat 03218030a rudrasya vahneḥ svāhāyāḥ ṣaṇṇāṁ strīṇāṁ ca tejasā 03218030c jātaḥ skandaḥ suraśreṣṭho rudrasūnus tato ’bhavat 03218031a araje vāsasī rakte vasānaḥ pāvakātmajaḥ 03218031c bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṁśumān 03218032a kukkuṭaś cāgninā dattas tasya ketur alaṁkr̥taḥ 03218032c rathe samucchrito bhāti kālāgnir iva lohitaḥ 03218033a viveśa kavacaṁ cāsya śarīraṁ sahajaṁ tataḥ 03218033c yudhyamānasya devasya prādurbhavati tat sadā 03218034a śaktir varma balaṁ tejaḥ kāntatvaṁ satyam akṣatiḥ 03218034c brahmaṇyatvam asaṁmoho bhaktānāṁ parirakṣaṇam 03218035a nikr̥ntanaṁ ca śatrūṇāṁ lokānāṁ cābhirakṣaṇam 03218035c skandena saha jātāni sarvāṇy eva janādhipa 03218036a evaṁ devagaṇaiḥ sarvaiḥ so ’bhiṣiktaḥ svalaṁkr̥taḥ 03218036c babhau pratītaḥ sumanāḥ paripūrṇendudarśanaḥ 03218037a iṣṭaiḥ svādhyāyaghoṣaiś ca devatūryaravair api 03218037c devagandharvagītaiś ca sarvair apsarasāṁ gaṇaiḥ 03218038a etaiś cānyaiś ca vividhair hr̥ṣṭatuṣṭair alaṁkr̥taiḥ 03218038c krīḍann iva tadā devair abhiṣiktaḥ sa pāvakiḥ 03218039a abhiṣiktaṁ mahāsenam apaśyanta divaukasaḥ 03218039c vinihatya tamaḥ sūryaṁ yathehābhyuditaṁ tathā 03218040a athainam abhyayuḥ sarvā devasenāḥ sahasraśaḥ 03218040c asmākaṁ tvaṁ patir iti bruvāṇāḥ sarvatodiśam 03218041a tāḥ samāsādya bhagavān sarvabhūtagaṇair vr̥taḥ 03218041c arcitaś ca stutaś caiva sāntvayām āsa tā api 03218042a śatakratuś cābhiṣicya skandaṁ senāpatiṁ tadā 03218042c sasmāra tāṁ devasenāṁ yā sā tena vimokṣitā 03218043a ayaṁ tasyāḥ patir nūnaṁ vihito brahmaṇā svayam 03218043c iti cintyānayām āsa devasenāṁ svalaṁkr̥tām 03218044a skandaṁ covāca balabhid iyaṁ kanyā surottama 03218044c ajāte tvayi nirdiṣṭā tava patnī svayaṁbhuvā 03218045a tasmāt tvam asyā vidhivat pāṇiṁ mantrapuraskr̥tam 03218045c gr̥hāṇa dakṣiṇaṁ devyāḥ pāṇinā padmavarcasam 03218046a evam uktaḥ sa jagrāha tasyāḥ pāṇiṁ yathāvidhi 03218046c br̥haspatir mantravidhiṁ jajāpa ca juhāva ca 03218047a evaṁ skandasya mahiṣīṁ devasenāṁ vidur budhāḥ 03218047c ṣaṣṭhīṁ yāṁ brāhmaṇāḥ prāhur lakṣmīm āśāṁ sukhapradām 03218047e sinīvālīṁ kuhūṁ caiva sadvr̥ttim aparājitām 03218048a yadā skandaḥ patir labdhaḥ śāśvato devasenayā 03218048c tadā tam āśrayal lakṣmīḥ svayaṁ devī śarīriṇī 03218049a śrījuṣṭaḥ pañcamīṁ skandas tasmāc chrīpañcamī smr̥tā 03218049c ṣaṣṭhyāṁ kr̥tārtho ’bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ 03219001 mārkaṇḍeya uvāca 03219001a śriyā juṣṭaṁ mahāsenaṁ devasenāpatiṁ kr̥tam 03219001c saptarṣipatnyaḥ ṣaḍ devyas tatsakāśam athāgaman 03219002a r̥ṣibhiḥ saṁparityaktā dharmayuktā mahāvratāḥ 03219002c drutam āgamya cocus tā devasenāpatiṁ prabhum 03219003a vayaṁ putra parityaktā bhartr̥bhir devasaṁmitaiḥ 03219003c akāraṇād ruṣā tāta puṇyasthānāt paricyutāḥ 03219004a asmābhiḥ kila jātas tvam iti kenāpy udāhr̥tam 03219004c asatyam etat saṁśrutya tasmān nas trātum arhasi 03219005a akṣayaś ca bhavet svargas tvatprasādād dhi naḥ prabho 03219005c tvāṁ putraṁ cāpy abhīpsāmaḥ kr̥tvaitad anr̥ṇo bhava 03219006 skanda uvāca 03219006a mātaro hi bhavatyo me suto vo ’ham aninditāḥ 03219006c yac cābhīpsatha tat sarvaṁ saṁbhaviṣyati vas tathā 03219007 mārkaṇḍeya uvāca 03219007a evam ukte tataḥ śakraṁ kiṁ kāryam iti so ’bravīt 03219007c uktaḥ skandena brūhīti so ’bravīd vāsavas tataḥ 03219008a abhijit spardhamānā tu rohiṇyā kanyasī svasā 03219008c icchantī jyeṣṭhatāṁ devī tapas taptuṁ vanaṁ gatā 03219009a tatra mūḍho ’smi bhadraṁ te nakṣatraṁ gaganāc cyutam 03219009c kālaṁ tv imaṁ paraṁ skanda brahmaṇā saha cintaya 03219010a dhaniṣṭhādis tadā kālo brahmaṇā parinirmitaḥ 03219010c rohiṇyādyo ’bhavat pūrvam evaṁ saṁkhyā samābhavat 03219011a evam ukte tu śakreṇa tridivaṁ kr̥ttikā gatāḥ 03219011c nakṣatraṁ śakaṭākāraṁ bhāti tad vahnidaivatam 03219012a vinatā cābravīt skandaṁ mama tvaṁ piṇḍadaḥ sutaḥ 03219012c icchāmi nityam evāhaṁ tvayā putra sahāsitum 03219013 skanda uvāca 03219013a evam astu namas te ’stu putrasnehāt praśādhi mām 03219013c snuṣayā pūjyamānā vai devi vatsyasi nityadā 03219014 mārkaṇḍeya uvāca 03219014a atha mātr̥gaṇaḥ sarvaḥ skandaṁ vacanam abravīt 03219014c vayaṁ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ 03219014e icchāmo mātaras tubhyaṁ bhavituṁ pūjayasva naḥ 03219015 skanda uvāca 03219015a mātaras tu bhavatyo me bhavatīnām ahaṁ sutaḥ 03219015c ucyatāṁ yan mayā kāryaṁ bhavatīnām athepsitam 03219016 mātara ūcuḥ 03219016a yās tu tā mātaraḥ pūrvaṁ lokasyāsya prakalpitāḥ 03219016c asmākaṁ tad bhavet sthānaṁ tāsāṁ caiva na tad bhavet 03219017a bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha 03219017c prajāsmākaṁ hr̥tās tābhis tvatkr̥te tāḥ prayaccha naḥ 03219018 skanda uvāca 03219018a dattāḥ prajā na tāḥ śakyā bhavatībhir niṣevitum 03219018c anyāṁ vaḥ kāṁ prayacchāmi prajāṁ yāṁ manasecchatha 03219019 mātara ūcuḥ 03219019a icchāma tāsāṁ mātr̥̄ṇāṁ prajā bhoktuṁ prayaccha naḥ 03219019c tvayā saha pr̥thagbhūtā ye ca tāsām atheśvarāḥ 03219020 skanda uvāca 03219020a prajā vo dadmi kaṣṭaṁ tu bhavatībhir udāhr̥tam 03219020c parirakṣata bhadraṁ vaḥ prajāḥ sādhu namaskr̥tāḥ 03219021 mātara ūcuḥ 03219021a parirakṣāma bhadraṁ te prajāḥ skanda yathecchasi 03219021c tvayā no rocate skanda sahavāsaś ciraṁ prabho 03219022 skanda uvāca 03219022a yāvat ṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ 03219022c prabādhata manuṣyāṇāṁ tāvad rūpaiḥ pr̥thagvidhaiḥ 03219023a ahaṁ ca vaḥ pradāsyāmi raudram ātmānam avyayam 03219023c paramaṁ tena sahitā sukhaṁ vatsyatha pūjitāḥ 03219024 mārkaṇḍeya uvāca 03219024a tataḥ śarīrāt skandasya puruṣaḥ kāñcanaprabhaḥ 03219024c bhoktuṁ prajāḥ sa martyānāṁ niṣpapāta mahābalaḥ 03219025a apatat sa tadā bhūmau visaṁjño ’tha kṣudhānvitaḥ 03219025c skandena so ’bhyanujñāto raudrarūpo ’bhavad grahaḥ 03219025e skandāpasmāram ity āhur grahaṁ taṁ dvijasattamāḥ 03219026a vinatā tu mahāraudrā kathyate śakunigrahaḥ 03219026c pūtanāṁ rākṣasīṁ prāhus taṁ vidyāt pūtanāgraham 03219027a kaṣṭā dāruṇarūpeṇa ghorarūpā niśācarī 03219027c piśācī dāruṇākārā kathyate śītapūtanā 03219027e garbhān sā mānuṣīṇāṁ tu harate ghoradarśanā 03219028a aditiṁ revatīṁ prāhur grahas tasyās tu raivataḥ 03219028c so ’pi bālāñ śiśūn ghoro bādhate vai mahāgrahaḥ 03219029a daityānāṁ yā ditir mātā tām āhur mukhamaṇḍikām 03219029c atyarthaṁ śiśumāṁsena saṁprahr̥ṣṭā durāsadā 03219030a kumārāś ca kumāryaś ca ye proktāḥ skandasaṁbhavāḥ 03219030c te ’pi garbhabhujaḥ sarve kauravya sumahāgrahāḥ 03219031a tāsām eva kumārīṇāṁ patayas te prakīrtitāḥ 03219031c ajñāyamānā gr̥hṇanti bālakān raudrakarmiṇaḥ 03219032a gavāṁ mātā tu yā prājñaiḥ kathyate surabhir nr̥pa 03219032c śakunis tām athāruhya saha bhuṅkte śiśūn bhuvi 03219033a saramā nāma yā mātā śunāṁ devī janādhipa 03219033c sāpi garbhān samādatte mānuṣīṇāṁ sadaiva hi 03219034a pādapānāṁ ca yā mātā karañjanilayā hi sā 03219034c karañje tāṁ namasyanti tasmāt putrārthino narāḥ 03219035a ime tv aṣṭādaśānye vai grahā māṁsamadhupriyāḥ 03219035c dvipañcarātraṁ tiṣṭhanti satataṁ sūtikāgr̥he 03219036a kadrūḥ sūkṣmavapur bhūtvā garbhiṇīṁ praviśed yadā 03219036c bhuṅkte sā tatra taṁ garbhaṁ sā tu nāgaṁ prasūyate 03219037a gandharvāṇāṁ tu yā mātā sā garbhaṁ gr̥hya gacchati 03219037c tato vilīnagarbhā sā mānuṣī bhuvi dr̥śyate 03219038a yā janitrī tv apsarasāṁ garbham āste pragr̥hya sā 03219038c upaviṣṭaṁ tato garbhaṁ kathayanti manīṣiṇaḥ 03219039a lohitasyodadheḥ kanyā dhātrī skandasya sā smr̥tā 03219039c lohitāyanir ity evaṁ kadambe sā hi pūjyate 03219040a puruṣeṣu yathā rudras tathāryā pramadāsv api 03219040c āryā mātā kumārasya pr̥thakkāmārtham ijyate 03219041a evam ete kumārāṇāṁ mayā proktā mahāgrahāḥ 03219041c yāvat ṣoḍaśa varṣāṇi aśivās te śivās tataḥ 03219042a ye ca mātr̥gaṇāḥ proktāḥ puruṣāś caiva ye grahāḥ 03219042c sarve skandagrahā nāma jñeyā nityaṁ śarīribhiḥ 03219043a teṣāṁ praśamanaṁ kāryaṁ snānaṁ dhūpam athāñjanam 03219043c balikarmopahāraś ca skandasyejyā viśeṣataḥ 03219044a evam ete ’rcitāḥ sarve prayacchanti śubhaṁ nr̥ṇām 03219044c āyur vīryaṁ ca rājendra samyak pūjānamaskr̥tāḥ 03219045a ūrdhvaṁ tu ṣoḍaśād varṣād ye bhavanti grahā nr̥ṇām 03219045c tān ahaṁ saṁpravakṣyāmi namaskr̥tya maheśvaram 03219046a yaḥ paśyati naro devāñ jāgrad vā śayito ’pi vā 03219046c unmādyati sa tu kṣipraṁ taṁ tu devagrahaṁ viduḥ 03219047a āsīnaś ca śayānaś ca yaḥ paśyati naraḥ pitr̥̄n 03219047c unmādyati sa tu kṣipraṁ sa jñeyas tu pitr̥grahaḥ 03219048a avamanyati yaḥ siddhān kruddhāś cāpi śapanti yam 03219048c unmādyati sa tu kṣipraṁ jñeyaḥ siddhagrahas tu saḥ 03219049a upāghrāti ca yo gandhān rasāṁś cāpi pr̥thagvidhān 03219049c unmādyati sa tu kṣipraṁ sa jñeyo rākṣaso grahaḥ 03219050a gandharvāś cāpi yaṁ divyāḥ saṁspr̥śanti naraṁ bhuvi 03219050c unmādyati sa tu kṣipraṁ graho gāndharva eva saḥ 03219051a āviśanti ca yaṁ yakṣāḥ puruṣaṁ kālaparyaye 03219051c unmādyati sa tu kṣipraṁ jñeyo yakṣagrahas tu saḥ 03219052a adhirohanti yaṁ nityaṁ piśācāḥ puruṣaṁ kva cit 03219052c unmādyati sa tu kṣipraṁ paiśācaṁ taṁ grahaṁ viduḥ 03219053a yasya doṣaiḥ prakupitaṁ cittaṁ muhyati dehinaḥ 03219053c unmādyati sa tu kṣipraṁ sādhanaṁ tasya śāstrataḥ 03219054a vaiklavyāc ca bhayāc caiva ghorāṇāṁ cāpi darśanāt 03219054c unmādyati sa tu kṣipraṁ sattvaṁ tasya tu sādhanam 03219055a kaś cit krīḍitukāmo vai bhoktukāmas tathāparaḥ 03219055c abhikāmas tathaivānya ity eṣa trividho grahaḥ 03219056a yāvat saptativarṣāṇi bhavanty ete grahā nr̥ṇām 03219056c ataḥ paraṁ dehināṁ tu grahatulyo bhavej jvaraḥ 03219057a aprakīrṇendriyaṁ dāntaṁ śuciṁ nityam atandritam 03219057c āstikaṁ śraddadhānaṁ ca varjayanti sadā grahāḥ 03219058a ity eṣa te grahoddeśo mānuṣāṇāṁ prakīrtitaḥ 03219058c na spr̥śanti grahā bhaktān narān devaṁ maheśvaram 03220001 mārkaṇḍeya uvāca 03220001a yadā skandena mātr̥̄ṇām evam etat priyaṁ kr̥tam 03220001c athainam abravīt svāhā mama putras tvam aurasaḥ 03220002a icchāmy ahaṁ tvayā dattāṁ prītiṁ paramadurlabhām 03220002c tām abravīt tataḥ skandaḥ prītim icchasi kīdr̥śīm 03220003 svāhovāca 03220003a dakṣasyāhaṁ priyā kanyā svāhā nāma mahābhuja 03220003c bālyāt prabhr̥ti nityaṁ ca jātakāmā hutāśane 03220004a na ca māṁ kāminīṁ putra samyag jānāti pāvakaḥ 03220004c icchāmi śāśvataṁ vāsaṁ vastuṁ putra sahāgninā 03220005 skanda uvāca 03220005a havyaṁ kavyaṁ ca yat kiṁ cid dvijā mantrapuraskr̥tam 03220005c hoṣyanty agnau sadā devi svāhety uktvā samudyatam 03220006a adya prabhr̥ti dāsyanti suvr̥ttāḥ satpathe sthitāḥ 03220006c evam agnis tvayā sārdhaṁ sadā vatsyati śobhane 03220007 mārkaṇḍeya uvāca 03220007a evam uktā tataḥ svāhā tuṣṭā skandena pūjitā 03220007c pāvakena samāyuktā bhartrā skandam apūjayat 03220008a tato brahmā mahāsenaṁ prajāpatir athābravīt 03220008c abhigaccha mahādevaṁ pitaraṁ tripurārdanam 03220009a rudreṇāgniṁ samāviśya svāhām āviśya comayā 03220009c hitārthaṁ sarvalokānāṁ jātas tvam aparājitaḥ 03220010a umāyonyāṁ ca rudreṇa śukraṁ siktaṁ mahātmanā 03220010c āste girau nipatitaṁ miñjikāmiñjikaṁ yataḥ 03220011a saṁbhūtaṁ lohitode tu śukraśeṣam avāpatat 03220011c sūryaraśmiṣu cāpy anyad anyac caivāpatad bhuvi 03220011e āsaktam anyad vr̥kṣeṣu tad evaṁ pañcadhāpatat 03220012a ta ete vividhākārā gaṇā jñeyā manīṣibhiḥ 03220012c tava pāriṣadā ghorā ya ete piśitāśanāḥ 03220013a evam astv iti cāpy uktvā mahāseno maheśvaram 03220013c apūjayad ameyātmā pitaraṁ pitr̥vatsalaḥ 03220014a arkapuṣpais tu te pañca gaṇāḥ pūjyā dhanārthibhiḥ 03220014c vyādhipraśamanārthaṁ ca teṣāṁ pūjāṁ samācaret 03220015a miñjikāmiñjikaṁ caiva mithunaṁ rudrasaṁbhavam 03220015c namaskāryaṁ sadaiveha bālānāṁ hitam icchatā 03220016a striyo mānuṣamāṁsādā vr̥ddhikā nāma nāmataḥ 03220016c vr̥kṣeṣu jātās tā devyo namaskāryāḥ prajārthibhiḥ 03220017a evam ete piśācānām asaṁkhyeyā gaṇāḥ smr̥tāḥ 03220017c ghaṇṭāyāḥ sapatākāyāḥ śr̥ṇu me saṁbhavaṁ nr̥pa 03220018a airāvatasya ghaṇṭe dve vaijayantyāv iti śrute 03220018c guhasya te svayaṁ datte śakreṇānāyya dhīmatā 03220019a ekā tatra viśākhasya ghaṇṭā skandasya cāparā 03220019c patākā kārttikeyasya viśākhasya ca lohitā 03220020a yāni krīḍanakāny asya devair dattāni vai tadā 03220020c tair eva ramate devo mahāseno mahābalaḥ 03220021a sa saṁvr̥taḥ piśācānāṁ gaṇair devagaṇais tathā 03220021c śuśubhe kāñcane śaile dīpyamānaḥ śriyā vr̥taḥ 03220022a tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ 03220022c ādityenevāṁśumatā mandaraś cārukandaraḥ 03220023a saṁtānakavanaiḥ phullaiḥ karavīravanair api 03220023c pārijātavanaiś caiva japāśokavanais tathā 03220024a kadambataruṣaṇḍaiś ca divyair mr̥gagaṇair api 03220024c divyaiḥ pakṣigaṇaiś caiva śuśubhe śvetaparvataḥ 03220025a tatra devagaṇāḥ sarve sarve caiva maharṣayaḥ 03220025c meghatūryaravāś caiva kṣubdhodadhisamasvanāḥ 03220026a tatra divyāś ca gandharvā nr̥tyanty apsarasas tathā 03220026c hr̥ṣṭānāṁ tatra bhūtānāṁ śrūyate ninado mahān 03220027a evaṁ sendraṁ jagat sarvaṁ śvetaparvatasaṁsthitam 03220027c prahr̥ṣṭaṁ prekṣate skandaṁ na ca glāyati darśanāt 03221001 mārkaṇḍeya uvāca 03221001a yadābhiṣikto bhagavān senāpatyena pāvakiḥ 03221001c tadā saṁprasthitaḥ śrīmān hr̥ṣṭo bhadravaṭaṁ haraḥ 03221001e rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ 03221002a sahasraṁ tasya siṁhānāṁ tasmin yuktaṁ rathottame 03221002c utpapāta divaṁ śubhraṁ kālenābhipracoditaḥ 03221003a te pibanta ivākāśaṁ trāsayantaś carācarān 03221003c siṁhā nabhasy agacchanta nadantaś cārukesarāḥ 03221004a tasmin rathe paśupatiḥ sthito bhāty umayā saha 03221004c vidyutā sahitaḥ sūryaḥ sendracāpe ghane yathā 03221005a agratas tasya bhagavān dhaneśo guhyakaiḥ saha 03221005c āsthāya ruciraṁ yāti puṣpakaṁ naravāhanaḥ 03221006a airāvataṁ samāsthāya śakraś cāpi suraiḥ saha 03221006c pr̥ṣṭhato ’nuyayau yāntaṁ varadaṁ vr̥ṣabhadhvajam 03221007a jambhakair yakṣarakṣobhiḥ sragvibhiḥ samalaṁkr̥taḥ 03221007c yāty amogho mahāyakṣo dakṣiṇaṁ pakṣam āsthitaḥ 03221008a tasya dakṣiṇato devā marutaś citrayodhinaḥ 03221008c gacchanti vasubhiḥ sārdhaṁ rudraiś ca saha saṁgatāḥ 03221009a yamaś ca mr̥tyunā sārdhaṁ sarvataḥ parivāritaḥ 03221009c ghorair vyādhiśatair yāti ghorarūpavapus tathā 03221010a yamasya pr̥ṣṭhataś caiva ghoras triśikharaḥ śitaḥ 03221010c vijayo nāma rudrasya yāti śūlaḥ svalaṁkr̥taḥ 03221011a tam ugrapāśo varuṇo bhagavān salileśvaraḥ 03221011c parivārya śanair yāti yādobhir vividhair vr̥taḥ 03221012a pr̥ṣṭhato vijayasyāpi yāti rudrasya paṭṭiśaḥ 03221012c gadāmusalaśaktyādyair vr̥taḥ praharaṇottamaiḥ 03221013a paṭṭiśaṁ tv anvagād rājaṁś chatraṁ raudraṁ mahāprabham 03221013c kamaṇḍaluś cāpy anu taṁ maharṣigaṇasaṁvr̥taḥ 03221014a tasya dakṣiṇato bhāti daṇḍo gacchañ śriyā vr̥taḥ 03221014c bhr̥gvaṅgirobhiḥ sahito devaiś cāpy abhipūjitaḥ 03221015a eṣāṁ tu pr̥ṣṭhato rudro vimale syandane sthitaḥ 03221015c yāti saṁharṣayan sarvāṁs tejasā tridivaukasaḥ 03221016a r̥ṣayaś caiva devāś ca gandharvā bhujagās tathā 03221016c nadyo nadā drumāś caiva tathaivāpsarasāṁ gaṇāḥ 03221017a nakṣatrāṇi grahāś caiva devānāṁ śiśavaś ca ye 03221017c striyaś ca vividhākārā yānti rudrasya pr̥ṣṭhataḥ 03221017e sr̥jantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ 03221018a parjanyaś cāpy anuyayau namaskr̥tya pinākinam 03221018c chatraṁ tu pāṇḍuraṁ somas tasya mūrdhany adhārayat 03221018e cāmare cāpi vāyuś ca gr̥hītvāgniś ca viṣṭhitau 03221019a śakraś ca pr̥ṣṭhatas tasya yāti rājañ śriyā vr̥taḥ 03221019c saha rājarṣibhiḥ sarvaiḥ stuvāno vr̥ṣaketanam 03221020a gaurī vidyātha gāndhārī keśinī mitrasāhvayā 03221020c sāvitryā saha sarvās tāḥ pārvatyā yānti pr̥ṣṭhataḥ 03221021a tatra vidyāgaṇāḥ sarve ye ke cit kavibhiḥ kr̥tāḥ 03221021c yasya kurvanti vacanaṁ sendrā devāś camūmukhe 03221022a sa gr̥hītvā patākāṁ tu yāty agre rākṣaso grahaḥ 03221022c vyāpr̥tas tu śmaśāne yo nityaṁ rudrasya vai sakhā 03221022e piṅgalo nāma yakṣendro lokasyānandadāyakaḥ 03221023a ebhiḥ sa sahitas tatra yayau devo yathāsukham 03221023c agrataḥ pr̥ṣṭhataś caiva na hi tasya gatir dhruvā 03221024a rudraṁ satkarmabhir martyāḥ pūjayantīha daivatam 03221024c śivam ity eva yaṁ prāhur īśaṁ rudraṁ pinākinam 03221024e bhāvais tu vividhākāraiḥ pūjayanti maheśvaram 03221025a devasenāpatis tv evaṁ devasenābhir āvr̥taḥ 03221025c anugacchati deveśaṁ brahmaṇyaḥ kr̥ttikāsutaḥ 03221026a athābravīn mahāsenaṁ mahādevo br̥hadvacaḥ 03221026c saptamaṁ mārutaskandhaṁ rakṣa nityam atandritaḥ 03221027 skanda uvāca 03221027a saptamaṁ mārutaskandhaṁ pālayiṣyāmy ahaṁ prabho 03221027c yad anyad api me kāryaṁ deva tad vada māciram 03221028 rudra uvāca 03221028a kāryeṣv ahaṁ tvayā putra saṁdraṣṭavyaḥ sadaiva hi 03221028c darśanān mama bhaktyā ca śreyaḥ param avāpsyasi 03221029 mārkaṇḍeya uvāca 03221029a ity uktvā visasarjainaṁ pariṣvajya maheṣvaraḥ 03221029c visarjite tataḥ skande babhūvautpātikaṁ mahat 03221029e sahasaiva mahārāja devān sarvān pramohayat 03221030a jajvāla khaṁ sanakṣatraṁ pramūḍhaṁ bhuvanaṁ bhr̥śam 03221030c cacāla vyanadac corvī tamobhūtaṁ jagat prabho 03221031a tatas tad dāruṇaṁ dr̥ṣṭvā kṣubhitaḥ śaṁkaras tadā 03221031c umā caiva mahābhāgā devāś ca samaharṣayaḥ 03221032a tatas teṣu pramūḍheṣu parvatāmbudasaṁnibham 03221032c nānāpraharaṇaṁ ghoram adr̥śyata mahad balam 03221033a tad dhi ghoram asaṁkhyeyaṁ garjac ca vividhā giraḥ 03221033c abhyadravad raṇe devān bhagavantaṁ ca śaṁkaram 03221034a tair visr̥ṣṭāny anīkeṣu bāṇajālāny anekaśaḥ 03221034c parvatāś ca śataghnyaś ca prāsāś ca parighā gadāḥ 03221035a nipatadbhiś ca tair ghorair devānīkaṁ mahāyudhaiḥ 03221035c kṣaṇena vyadravat sarvaṁ vimukhaṁ cāpy adr̥śyata 03221036a nikr̥ttayodhanāgāśvaṁ kr̥ttāyudhamahāratham 03221036c dānavair arditaṁ sainyaṁ devānāṁ vimukhaṁ babhau 03221037a asurair vadhyamānaṁ tat pāvakair iva kānanam 03221037c apatad dagdhabhūyiṣṭhaṁ mahādrumavanaṁ yathā 03221038a te vibhinnaśirodehāḥ pracyavante divaukasaḥ 03221038c na nātham adhyagacchanta vadhyamānā mahāraṇe 03221039a atha tad vidrutaṁ sainyaṁ dr̥ṣṭvā devaḥ puraṁdaraḥ 03221039c āśvāsayann uvācedaṁ balavad dānavārditam 03221040a bhayaṁ tyajata bhadraṁ vaḥ śūrāḥ śastrāṇi gr̥hṇata 03221040c kurudhvaṁ vikrame buddhiṁ mā vaḥ kā cid vyathā bhavet 03221041a jayatainān sudurvr̥ttān dānavān ghoradarśanān 03221041c abhidravata bhadraṁ vo mayā saha mahāsurān 03221042a śakrasya vacanaṁ śrutvā samāśvastā divaukasaḥ 03221042c dānavān pratyayudhyanta śakraṁ kr̥tvā vyapāśrayam 03221043a tatas te tridaśāḥ sarve marutaś ca mahābalāḥ 03221043c pratyudyayur mahāvegāḥ sādhyāś ca vasubhiḥ saha 03221044a tair visr̥ṣṭāny anīkeṣu kruddhaiḥ śastrāṇi saṁyuge 03221044c śarāś ca daityakāyeṣu pibanti smāsr̥gulbaṇam 03221045a teṣāṁ dehān vinirbhidya śarās te niśitās tadā 03221045c niṣpatanto adr̥śyanta nagebhya iva pannagāḥ 03221046a tāni daityaśarīrāṇi nirbhinnāni sma sāyakaiḥ 03221046c apatan bhūtale rājaṁś chinnābhrāṇīva sarvaśaḥ 03221047a tatas tad dānavaṁ sainyaṁ sarvair devagaṇair yudhi 03221047c trāsitaṁ vividhair bāṇaiḥ kr̥taṁ caiva parāṅmukham 03221048a athotkruṣṭaṁ tadā hr̥ṣṭaiḥ sarvair devair udāyudhaiḥ 03221048c saṁhatāni ca tūryāṇi tadā sarvāṇy anekaśaḥ 03221049a evam anyonyasaṁyuktaṁ yuddham āsīt sudāruṇam 03221049c devānāṁ dānavānāṁ ca māṁsaśoṇitakardamam 03221050a anayo devalokasya sahasaiva vyadr̥śyata 03221050c tathā hi dānavā ghorā vinighnanti divaukasaḥ 03221051a tatas tūryapraṇādāś ca bherīṇāṁ ca mahāsvanāḥ 03221051c babhūvur dānavendrāṇāṁ siṁhanādāś ca dāruṇāḥ 03221052a atha daityabalād ghorān niṣpapāta mahābalaḥ 03221052c dānavo mahiṣo nāma pragr̥hya vipulaṁ girim 03221053a te taṁ ghanair ivādityaṁ dr̥ṣṭvā saṁparivāritam 03221053c samudyatagiriṁ rājan vyadravanta divaukasaḥ 03221054a athābhidrutya mahiṣo devāṁś cikṣepa taṁ girim 03221054c patatā tena giriṇā devasainyasya pārthiva 03221054e bhīmarūpeṇa nihatam ayutaṁ prāpatad bhuvi 03221055a atha tair dānavaiḥ sārdhaṁ mahiṣas trāsayan surān 03221055c abhyadravad raṇe tūrṇaṁ siṁhaḥ kṣudramr̥gān iva 03221056a tam āpatantaṁ mahiṣaṁ dr̥ṣṭvā sendrā divaukasaḥ 03221056c vyadravanta raṇe bhītā viśīrṇāyudhaketanāḥ 03221057a tataḥ sa mahiṣaḥ kruddhas tūrṇaṁ rudrarathaṁ yayau 03221057c abhidrutya ca jagrāha rudrasya rathakūbaram 03221058a yadā rudrarathaṁ kruddho mahiṣaḥ sahasā gataḥ 03221058c resatū rodasī gāḍhaṁ mumuhuś ca maharṣayaḥ 03221059a vyanadaṁś ca mahākāyā daityā jaladharopamāḥ 03221059c āsīc ca niścitaṁ teṣāṁ jitam asmābhir ity uta 03221060a tathābhūte tu bhagavān nāvadhīn mahiṣaṁ raṇe 03221060c sasmāra ca tadā skandaṁ mr̥tyuṁ tasya durātmanaḥ 03221061a mahiṣo ’pi rathaṁ dr̥ṣṭvā raudraṁ rudrasya nānadat 03221061c devān saṁtrāsayaṁś cāpi daityāṁś cāpi praharṣayan 03221062a tatas tasmin bhaye ghore devānāṁ samupasthite 03221062c ājagāma mahāsenaḥ krodhāt sūrya iva jvalan 03221063a lohitāmbarasaṁvīto lohitasragvibhūṣaṇaḥ 03221063c lohitāsyo mahābāhur hiraṇyakavacaḥ prabhuḥ 03221064a ratham ādityasaṁkāśam āsthitaḥ kanakaprabham 03221064c taṁ dr̥ṣṭvā daityasenā sā vyadravat sahasā raṇe 03221065a sa cāpi tāṁ prajvalitāṁ mahiṣasya vidāriṇīm 03221065c mumoca śaktiṁ rājendra mahāseno mahābalaḥ 03221066a sā muktābhyahanac chaktir mahiṣasya śiro mahat 03221066c papāta bhinne śirasi mahiṣas tyaktajīvitaḥ 03221067a kṣiptākṣiptā tu sā śaktir hatvā śatrūn sahasraśaḥ 03221067c skandahastam anuprāptā dr̥śyate devadānavaiḥ 03221068a prāyaḥ śarair vinihatā mahāsenena dhīmatā 03221068c śeṣā daityagaṇā ghorā bhītās trastā durāsadaiḥ 03221068e skandasya pārṣadair hatvā bhakṣitāḥ śatasaṁghaśaḥ 03221069a dānavān bhakṣayantas te prapibantaś ca śoṇitam 03221069c kṣaṇān nirdānavaṁ sarvam akārṣur bhr̥śaharṣitāḥ 03221070a tamāṁsīva yathā sūryo vr̥kṣān agnir ghanān khagaḥ 03221070c tathā skando ’jayac chatrūn svena vīryeṇa kīrtimān 03221071a saṁpūjyamānas tridaśair abhivādya maheśvaram 03221071c śuśubhe kr̥ttikāputraḥ prakīrṇāṁśur ivāṁśumān 03221072a naṣṭaśatrur yadā skandaḥ prayātaś ca maheśvaram 03221072c athābravīn mahāsenaṁ pariṣvajya puraṁdaraḥ 03221073a brahmadattavaraḥ skanda tvayāyaṁ mahiṣo hataḥ 03221073c devās tr̥ṇamayā yasya babhūvur jayatāṁ vara 03221073e so ’yaṁ tvayā mahābāho śamito devakaṇṭakaḥ 03221074a śataṁ mahiṣatulyānāṁ dānavānāṁ tvayā raṇe 03221074c nihataṁ devaśatrūṇāṁ yair vayaṁ pūrvatāpitāḥ 03221075a tāvakair bhakṣitāś cānye dānavāḥ śatasaṁghaśaḥ 03221075c ajeyas tvaṁ raṇe ’rīṇām umāpatir iva prabhuḥ 03221076a etat te prathamaṁ deva khyātaṁ karma bhaviṣyati 03221076c triṣu lokeṣu kīrtiś ca tavākṣayyā bhaviṣyati 03221076e vaśagāś ca bhaviṣyanti surās tava surātmaja 03221077a mahāsenety evam uktvā nivr̥ttaḥ saha daivataiḥ 03221077c anujñāto bhagavatā tryambakena śacīpatiḥ 03221078a gato bhadravaṭaṁ rudro nivr̥ttāś ca divaukasaḥ 03221078c uktāś ca devā rudreṇa skandaṁ paśyata mām iva 03221079a sa hatvā dānavagaṇān pūjyamāno maharṣibhiḥ 03221079c ekāhnaivājayat sarvaṁ trailokyaṁ vahninandanaḥ 03221080a skandasya ya idaṁ janma paṭhate susamāhitaḥ 03221080c sa puṣṭim iha saṁprāpya skandasālokyatām iyāt 03222001 vaiśaṁpāyana uvāca 03222001a upāsīneṣu vipreṣu pāṇḍaveṣu mahātmasu 03222001c draupadī satyabhāmā ca viviśāte tadā samam 03222001e jāhasyamāne suprīte sukhaṁ tatra niṣīdatuḥ 03222002a cirasya dr̥ṣṭvā rājendra te ’nyonyasya priyaṁvade 03222002c kathayām āsatuś citrāḥ kathāḥ kuruyadukṣitām 03222003a athābravīt satyabhāmā kr̥ṣṇasya mahiṣī priyā 03222003c sātrājitī yājñasenīṁ rahasīdaṁ sumadhyamā 03222004a kena draupadi vr̥ttena pāṇḍavān upatiṣṭhasi 03222004c lokapālopamān vīrān yūnaḥ paramasaṁmatān 03222004e kathaṁ ca vaśagās tubhyaṁ na kupyanti ca te śubhe 03222005a tava vaśyā hi satataṁ pāṇḍavāḥ priyadarśane 03222005c mukhaprekṣāś ca te sarve tattvam etad bravīhi me 03222006a vratacaryā tapo vāpi snānamantrauṣadhāni vā 03222006c vidyāvīryaṁ mūlavīryaṁ japahomas tathāgadāḥ 03222007a mama ācakṣva pāñcāli yaśasyaṁ bhagavedanam 03222007c yena kr̥ṣṇe bhaven nityaṁ mama kr̥ṣṇo vaśānugaḥ 03222008a evam uktvā satyabhāmā virarāma yaśasvinī 03222008c pativratā mahābhāgā draupadī pratyuvāca tām 03222009a asatstrīṇāṁ samācāraṁ satye mām anupr̥cchasi 03222009c asadācarite mārge kathaṁ syād anukīrtanam 03222010a anupraśnaḥ saṁśayo vā naitat tvayy upapadyate 03222010c tathā hy upetā buddhyā tvaṁ kr̥ṣṇasya mahiṣī priyā 03222011a yadaiva bhartā jānīyān mantramūlaparāṁ striyam 03222011c udvijeta tadaivāsyāḥ sarpād veśmagatād iva 03222012a udvignasya kutaḥ śāntir aśāntasya kutaḥ sukham 03222012c na jātu vaśago bhartā striyāḥ syān mantrakāraṇāt 03222013a amitraprahitāṁś cāpi gadān paramadāruṇān 03222013c mūlapravādair hi viṣaṁ prayacchanti jighāṁsavaḥ 03222014a jihvayā yāni puruṣas tvacā vāpy upasevate 03222014c tatra cūrṇāni dattāni hanyuḥ kṣipram asaṁśayam 03222015a jalodarasamāyuktāḥ śvitriṇaḥ palitās tathā 03222015c apumāṁsaḥ kr̥tāḥ strībhir jaḍāndhabadhirās tathā 03222016a pāpānugās tu pāpās tāḥ patīn upasr̥janty uta 03222016c na jātu vipriyaṁ bhartuḥ striyā kāryaṁ kathaṁ cana 03222017a vartāmy ahaṁ tu yāṁ vr̥ttiṁ pāṇḍaveṣu mahātmasu 03222017c tāṁ sarvāṁ śr̥ṇu me satyāṁ satyabhāme yaśasvini 03222018a ahaṁkāraṁ vihāyāhaṁ kāmakrodhau ca sarvadā 03222018c sadārān pāṇḍavān nityaṁ prayatopacarāmy aham 03222019a praṇayaṁ pratisaṁgr̥hya nidhāyātmānam ātmani 03222019c śuśrūṣur nirabhīmānā patīnāṁ cittarakṣiṇī 03222020a durvyāhr̥tāc chaṅkamānā duḥsthitād duravekṣitāt 03222020c durāsitād durvrajitād iṅgitādhyāsitād api 03222021a sūryavaiśvānaranibhān somakalpān mahārathān 03222021c seve cakṣurhaṇaḥ pārthān ugratejaḥpratāpinaḥ 03222022a devo manuṣyo gandharvo yuvā cāpi svalaṁkr̥taḥ 03222022c dravyavān abhirūpo vā na me ’nyaḥ puruṣo mataḥ 03222023a nābhuktavati nāsnāte nāsaṁviṣṭe ca bhartari 03222023c na saṁviśāmi nāśnāmi sadā karmakareṣv api 03222024a kṣetrād vanād vā grāmād vā bhartāraṁ gr̥ham āgatam 03222024c pratyutthāyābhinandāmi āsanenodakena ca 03222025a pramr̥ṣṭabhāṇḍā mr̥ṣṭānnā kāle bhojanadāyinī 03222025c saṁyatā guptadhānyā ca susaṁmr̥ṣṭaniveśanā 03222026a atiraskr̥tasaṁbhāṣā duḥstriyo nānusevatī 03222026c anukūlavatī nityaṁ bhavāmy analasā sadā 03222027a anarme cāpi hasanaṁ dvāri sthānam abhīkṣṇaśaḥ 03222027c avaskare cirasthānaṁ niṣkuṭeṣu ca varjaye 03222028a atihāsātiroṣau ca krodhasthānaṁ ca varjaye 03222028c niratāhaṁ sadā satye bhartr̥̄ṇām upasevane 03222028e sarvathā bhartr̥rahitaṁ na mameṣṭaṁ kathaṁ cana 03222029a yadā pravasate bhartā kuṭumbārthena kena cit 03222029c sumanovarṇakāpetā bhavāmi vratacāriṇī 03222030a yac ca bhartā na pibati yac ca bhartā na khādati 03222030c yac ca nāśnāti me bhartā sarvaṁ tad varjayāmy aham 03222031a yathopadeśaṁ niyatā vartamānā varāṅgane 03222031c svalaṁkr̥tā suprayatā bhartuḥ priyahite ratā 03222032a ye ca dharmāḥ kuṭumbeṣu śvaśrvā me kathitāḥ purā 03222032c bhikṣābaliśrāddham iti sthālīpākāś ca parvasu 03222032e mānyānāṁ mānasatkārā ye cānye viditā mayā 03222033a tān sarvān anuvartāmi divārātram atandritā 03222033c vinayān niyamāṁś cāpi sadā sarvātmanā śritā 03222034a mr̥dūn sataḥ satyaśīlān satyadharmānupālinaḥ 03222034c āśīviṣān iva kruddhān patīn paricarāmy aham 03222035a patyāśrayo hi me dharmo mataḥ strīṇāṁ sanātanaḥ 03222035c sa devaḥ sā gatir nānyā tasya kā vipriyaṁ caret 03222036a ahaṁ patīn nātiśaye nātyaśne nātibhūṣaye 03222036c nāpi parivade śvaśrūṁ sarvadā pariyantritā 03222037a avadhānena subhage nityotthānatayaiva ca 03222037c bhartāro vaśagā mahyaṁ guruśuśrūṣaṇena ca 03222038a nityam āryām ahaṁ kuntīṁ vīrasūṁ satyavādinīm 03222038c svayaṁ paricarāmy ekā snānācchādanabhojanaiḥ 03222039a naitām atiśaye jātu vastrabhūṣaṇabhojanaiḥ 03222039c nāpi parivade cāhaṁ tāṁ pr̥thāṁ pr̥thivīsamām 03222040a aṣṭāv agre brāhmaṇānāṁ sahasrāṇi sma nityadā 03222040c bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane 03222041a aṣṭāśītisahasrāṇi snātakā gr̥hamedhinaḥ 03222041c triṁśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ 03222042a daśānyāni sahasrāṇi yeṣām annaṁ susaṁskr̥tam 03222042c hriyate rukmapātrībhir yatīnām ūrdhvaretasām 03222043a tān sarvān agrahāreṇa brāhmaṇān brahmavādinaḥ 03222043c yathārhaṁ pūjayāmi sma pānācchādanabhojanaiḥ 03222044a śataṁ dāsīsahasrāṇi kaunteyasya mahātmanaḥ 03222044c kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṁkr̥tāḥ 03222045a mahārhamālyābharaṇāḥ suvarṇāś candanokṣitāḥ 03222045c maṇīn hema ca bibhratyo nr̥tyagītaviśāradāḥ 03222046a tāsāṁ nāma ca rūpaṁ ca bhojanācchādanāni ca 03222046c sarvāsām eva vedāhaṁ karma caiva kr̥tākr̥tam 03222047a śataṁ dāsīsahasrāṇi kuntīputrasya dhīmataḥ 03222047c pātrīhastā divārātram atithīn bhojayanty uta 03222048a śatam aśvasahasrāṇi daśa nāgāyutāni ca 03222048c yudhiṣṭhirasyānuyātram indraprasthanivāsinaḥ 03222049a etad āsīt tadā rājño yan mahīṁ paryapālayat 03222049c yeṣāṁ saṁkhyāvidhiṁ caiva pradiśāmi śr̥ṇomi ca 03222050a antaḥpurāṇāṁ sarveṣāṁ bhr̥tyānāṁ caiva sarvaśaḥ 03222050c ā gopālāvipālebhyaḥ sarvaṁ veda kr̥tākr̥tam 03222051a sarvaṁ rājñaḥ samudayam āyaṁ ca vyayam eva ca 03222051c ekāhaṁ vedmi kalyāṇi pāṇḍavānāṁ yaśasvinām 03222052a mayi sarvaṁ samāsajya kuṭumbaṁ bharatarṣabhāḥ 03222052c upāsanaratāḥ sarve ghaṭante sma śubhānane 03222053a tam ahaṁ bhāram āsaktam anādhr̥ṣyaṁ durātmabhiḥ 03222053c sukhaṁ sarvaṁ parityajya rātryahāni ghaṭāmi vai 03222054a adhr̥ṣyaṁ varuṇasyeva nidhipūrṇam ivodadhim 03222054c ekāhaṁ vedmi kośaṁ vai patīnāṁ dharmacāriṇām 03222055a aniśāyāṁ niśāyāṁ ca sahāyāḥ kṣutpipāsayoḥ 03222055c ārādhayantyāḥ kauravyāṁs tulyā rātrir ahaś ca me 03222056a prathamaṁ pratibudhyāmi caramaṁ saṁviśāmi ca 03222056c nityakālam ahaṁ satye etat saṁvananaṁ mama 03222057a etaj jānāmy ahaṁ kartuṁ bhartr̥saṁvananaṁ mahat 03222057c asatstrīṇāṁ samācāraṁ nāhaṁ kuryāṁ na kāmaye 03222058a tac chrutvā dharmasahitaṁ vyāhr̥taṁ kr̥ṣṇayā tadā 03222058c uvāca satyā satkr̥tya pāñcālīṁ dharmacāriṇīm 03222059a abhipannāsmi pāñcāli yājñaseni kṣamasva me 03222059c kāmakāraḥ sakhīnāṁ hi sopahāsaṁ prabhāṣitum 03223001 draupady uvāca 03223001a imaṁ tu te mārgam apetadoṣaṁ; vakṣyāmi cittagrahaṇāya bhartuḥ 03223001c yasmin yathāvat sakhi vartamānā; bhartāram ācchetsyasi kāminībhyaḥ 03223002a naitādr̥śaṁ daivatam asti satye; sarveṣu lokeṣu sadaivateṣu 03223002c yathā patis tasya hi sarvakāmā; labhyāḥ prasāde kupitaś ca hanyāt 03223003a tasmād apatyaṁ vividhāś ca bhogāḥ; śayyāsanāny adbhutadarśanāni 03223003c vastrāṇi mālyāni tathaiva gandhāḥ; svargaś ca loko viṣamā ca kīrtiḥ 03223004a sukhaṁ sukheneha na jātu labhyaṁ; duḥkhena sādhvī labhate sukhāni 03223004c sā kr̥ṣṇam ārādhaya sauhr̥dena; premṇā ca nityaṁ pratikarmaṇā ca 03223005a tathāśanaiś cārubhir agryamālyair; dākṣiṇyayogair vividhaiś ca gandhaiḥ 03223005c asyāḥ priyo ’smīti yathā viditvā; tvām eva saṁśliṣyati sarvabhāvaiḥ 03223006a śrutvā svaraṁ dvāragatasya bhartuḥ; pratyutthitā tiṣṭha gr̥hasya madhye 03223006c dr̥ṣṭvā praviṣṭaṁ tvaritāsanena; pādyena caiva pratipūjaya tvam 03223007a saṁpreṣitāyām atha caiva dāsyām; utthāya sarvaṁ svayam eva kuryāḥ 03223007c jānātu kr̥ṣṇas tava bhāvam etaṁ; sarvātmanā māṁ bhajatīti satye 03223008a tvatsaṁnidhau yat kathayet patis te; yady apy aguhyaṁ parirakṣitavyam 03223008c kā cit sapatnī tava vāsudevaṁ; pratyādiśet tena bhaved virāgaḥ 03223009a priyāṁś ca raktāṁś ca hitāṁś ca bhartus; tān bhojayethā vividhair upāyaiḥ 03223009c dveṣyair apakṣair ahitaiś ca tasya; bhidyasva nityaṁ kuhakoddhataiś ca 03223010a madaṁ pramādaṁ puruṣeṣu hitvā; saṁyaccha bhāvaṁ pratigr̥hya maunam 03223010c pradyumnasāmbāv api te kumārau; nopāsitavyau rahite kadā cit 03223011a mahākulīnābhir apāpikābhiḥ; strībhiḥ satībhis tava sakhyam astu 03223011c caṇḍāś ca śauṇḍāś ca mahāśanāś ca; caurāś ca duṣṭāś capalāś ca varjyāḥ 03223012a etad yaśasyaṁ bhagavedanaṁ ca; svargyaṁ tathā śatrunibarhaṇaṁ ca 03223012c mahārhamālyābharaṇāṅgarāgā; bhartāram ārādhaya puṇyagandhā 03224001 vaiśaṁpāyana uvāca 03224001a mārkaṇḍeyādibhir vipraiḥ pāṇḍavaiś ca mahātmabhiḥ 03224001c kathābhir anukūlābhiḥ sahāsitvā janārdanaḥ 03224002a tatas taiḥ saṁvidaṁ kr̥tvā yathāvan madhusūdanaḥ 03224002c ārurukṣū rathaṁ satyām āhvayām āsa keśavaḥ 03224003a satyabhāmā tatas tatra svajitvā drupadātmajām 03224003c uvāca vacanaṁ hr̥dyaṁ yathābhāvasamāhitam 03224004a kr̥ṣṇe mā bhūt tavotkaṇṭhā mā vyathā mā prajāgaraḥ 03224004c bhartr̥bhir devasaṁkāśair jitāṁ prāpsyasi medinīm 03224005a na hy evaṁ śīlasaṁpannā naivaṁ pūjitalakṣaṇāḥ 03224005c prāpnuvanti ciraṁ kleśaṁ yathā tvam asitekṣaṇe 03224006a avaśyaṁ ca tvayā bhūmir iyaṁ nihatakaṇṭakā 03224006c bhartr̥bhiḥ saha bhoktavyā nirdvaṁdveti śrutaṁ mayā 03224007a dhārtarāṣṭravadhaṁ kr̥tvā vairāṇi pratiyātya ca 03224007c yudhiṣṭhirasthāṁ pr̥thivīṁ draṣṭāsi drupadātmaje 03224008a yās tāḥ pravrājamānāṁ tvāṁ prāhasan darpamohitāḥ 03224008c tāḥ kṣipraṁ hatasaṁkalpā drakṣyasi tvaṁ kurustriyaḥ 03224009a tava duḥkhopapannāyā yair ācaritam apriyam 03224009c viddhi saṁprasthitān sarvāṁs tān kr̥ṣṇe yamasādanam 03224010a putras te prativindhyaś ca sutasomas tathā vibhuḥ 03224010c śrutakarmārjuniś caiva śatānīkaś ca nākuliḥ 03224010e sahadevāc ca yo jātaḥ śrutasenas tavātmajaḥ 03224011a sarve kuśalino vīrāḥ kr̥tāstrāś ca sutās tava 03224011c abhimanyur iva prītā dvāravatyāṁ ratā bhr̥śam 03224012a tvam ivaiṣāṁ subhadrā ca prītyā sarvātmanā sthitā 03224012c prīyate bhāvanirdvaṁdvā tebhyaś ca vigatajvarā 03224013a bheje sarvātmanā caiva pradyumnajananī tathā 03224013c bhānuprabhr̥tibhiś cainān viśinaṣṭi ca keśavaḥ 03224014a bhojanācchādane caiṣāṁ nityaṁ me śvaśuraḥ sthitaḥ 03224014c rāmaprabhr̥tayaḥ sarve bhajanty andhakavr̥ṣṇayaḥ 03224014e tulyo hi praṇayas teṣāṁ pradyumnasya ca bhāmini 03224015a evamādi priyaṁ prītyā hr̥dyam uktvā manonugam 03224015c gamanāya manaś cakre vāsudevarathaṁ prati 03224016a tāṁ kr̥ṣṇāṁ kr̥ṣṇamahiṣī cakārābhipradakṣiṇam 03224016c āruroha rathaṁ śaureḥ satyabhāmā ca bhāminī 03224017a smayitvā tu yaduśreṣṭho draupadīṁ parisāntvya ca 03224017c upāvartya tataḥ śīghrair hayaiḥ prāyāt paraṁtapaḥ 03225001 janamejaya uvāca 03225001a evaṁ vane vartamānā narāgryāḥ; śītoṣṇavātātapakarśitāṅgāḥ 03225001c saras tad āsādya vanaṁ ca puṇyaṁ; tataḥ paraṁ kim akurvanta pārthāḥ 03225002 vaiśaṁpāyana uvāca 03225002a saras tad āsādya tu pāṇḍuputrā; janaṁ samutsr̥jya vidhāya caiṣām 03225002c vanāni ramyāṇy atha parvatāṁś ca; nadīpradeśāṁś ca tadā viceruḥ 03225003a tathā vane tān vasataḥ pravīrān; svādhyāyavantaś ca tapodhanāś ca 03225003c abhyāyayur vedavidaḥ purāṇās; tān pūjayām āsur atho narāgryāḥ 03225004a tataḥ kadā cit kuśalaḥ kathāsu; vipro ’bhyagacchad bhuvi kauraveyān 03225004c sa taiḥ sametyātha yadr̥cchayaiva; vaicitravīryaṁ nr̥pam abhyagacchat 03225005a athopaviṣṭaḥ pratisatkr̥taś ca; vr̥ddhena rājñā kurusattamena 03225005c pracoditaḥ san kathayāṁ babhūva; dharmānilendraprabhavān yamau ca 03225006a kr̥śāṁś ca vātātapakarśitāṅgān; duḥkhasya cograsya mukhe prapannān 03225006c tāṁ cāpy anāthām iva vīranāthāṁ; kr̥ṣṇāṁ parikleśaguṇena yuktām 03225007a tataḥ kathāṁ tasya niśamya rājā; vaicitravīryaḥ kr̥payābhitaptaḥ 03225007c vane sthitān pārthivaputrapautrāñ; śrutvā tadā duḥkhanadīṁ prapannān 03225008a provāca dainyābhihatāntarātmā; niḥśvāsabāṣpopahataḥ sa pārthān 03225008c vācaṁ kathaṁ cit sthiratām upetya; tat sarvam ātmaprabhavaṁ vicintya 03225009a kathaṁ nu satyaḥ śucir āryavr̥tto; jyeṣṭhaḥ sutānāṁ mama dharmarājaḥ 03225009c ajātaśatruḥ pr̥thivītalasthaḥ; śete purā rāṅkavakūṭaśāyī 03225010a prabodhyate māgadhasūtapūgair; nityaṁ stuvadbhiḥ svayam indrakalpaḥ 03225010c patatrisaṁghaiḥ sa jaghanyarātre; prabodhyate nūnam iḍātalasthaḥ 03225011a kathaṁ nu vātātapakarśitāṅgo; vr̥kodaraḥ kopapariplutāṅgaḥ 03225011c śete pr̥thivyām atathocitāṅgaḥ; kr̥ṣṇāsamakṣaṁ vasudhātalasthaḥ 03225012a tathārjunaḥ sukumāro manasvī; vaśe sthito dharmasutasya rājñaḥ 03225012c vidūyamānair iva sarvagātrair; dhruvaṁ na śete vasatīr amarṣāt 03225013a yamau ca kr̥ṣṇāṁ ca yudhiṣṭhiraṁ ca; bhīmaṁ ca dr̥ṣṭvā sukhaviprayuktān 03225013c viniḥśvasan sarpa ivogratejā; dhruvaṁ na śete vasatīr amarṣāt 03225014a tathā yamau cāpy asukhau sukhārhau; samr̥ddharūpāv amarau divīva 03225014c prajāgarasthau dhruvam apraśāntau; dharmeṇa satyena ca vāryamāṇau 03225015a samīraṇenāpi samo balena; samīraṇasyaiva suto balīyān 03225015c sa dharmapāśena sitogratejā; dhruvaṁ viniḥśvasya sahaty amarṣam 03225016a sa cāpi bhūmau parivartamāno; vadhaṁ sutānāṁ mama kāṅkṣamāṇaḥ 03225016c satyena dharmeṇa ca vāryamāṇaḥ; kālaṁ pratīkṣaty adhiko raṇe ’nyaiḥ 03225017a ajātaśatrau tu jite nikr̥tyā; duḥśāsano yat paruṣāṇy avocat 03225017c tāni praviṣṭāni vr̥kodarāṅgaṁ; dahanti marmāgnir ivendhanāni 03225018a na pāpakaṁ dhyāsyati dharmaputro; dhanaṁjayaś cāpy anuvartate tam 03225018c araṇyavāsena vivardhate tu; bhīmasya kopo ’gnir ivānilena 03225019a sa tena kopena vidīryamāṇaḥ; karaṁ kareṇābhinipīḍya vīraḥ 03225019c viniḥśvasaty uṣṇam atīva ghoraṁ; dahann ivemān mama putrapautrān 03225020a gāṇḍīvadhanvā ca vr̥kodaraś ca; saṁrambhiṇāv antakakālakalpau 03225020c na śeṣayetāṁ yudhi śatrusenāṁ; śarān kirantāv aśaniprakāśān 03225021a duryodhanaḥ śakuniḥ sūtaputro; duḥśāsanaś cāpi sumandacetāḥ 03225021c madhu prapaśyanti na tu prapātaṁ; vr̥kodaraṁ caiva dhanaṁjayaṁ ca 03225022a śubhāśubhaṁ puruṣaḥ karma kr̥tvā; pratīkṣate tasya phalaṁ sma kartā 03225022c sa tena yujyaty avaśaḥ phalena; mokṣaḥ kathaṁ syāt puruṣasya tasmāt 03225023a kṣetre sukr̥ṣṭe hy upite ca bīje; deve ca varṣaty r̥tukālayuktam 03225023c na syāt phalaṁ tasya kutaḥ prasiddhir; anyatra daivād iti cintayāmi 03225024a kr̥taṁ matākṣeṇa yathā na sādhu; sādhupravr̥ttena ca pāṇḍavena 03225024c mayā ca duṣputravaśānugena; yathā kurūṇām ayam antakālaḥ 03225025a dhruvaṁ pravāsyaty asamīrito ’pi; dhruvaṁ prajāsyaty uta garbhiṇī yā 03225025c dhruvaṁ dinādau rajanīpraṇāśas; tathā kṣapādau ca dinapraṇāśaḥ 03225026a kriyeta kasmān na pare ca kuryur; vittaṁ na dadyuḥ puruṣāḥ kathaṁ cit 03225026c prāpyārthakālaṁ ca bhaved anarthaḥ; kathaṁ nu tat syād iti tat kutaḥ syāt 03225027a kathaṁ na bhidyeta na ca sraveta; na ca prasicyed iti rakṣitavyam 03225027c arakṣyamāṇaḥ śatadhā viśīryed; dhruvaṁ na nāśo ’sti kr̥tasya loke 03225028a gato hy araṇyād api śakralokaṁ; dhanaṁjayaḥ paśyata vīryam asya 03225028c astrāṇi divyāni caturvidhāni; jñātvā punar lokam imaṁ prapannaḥ 03225029a svargaṁ hi gatvā saśarīra eva; ko mānuṣaḥ punar āgantum icchet 03225029c anyatra kālopahatān anekān; samīkṣamāṇas tu kurūn mumūrṣūn 03225030a dhanurgrāhaś cārjunaḥ savyasācī; dhanuś ca tad gāṇḍivaṁ lokasāram 03225030c astrāṇi divyāni ca tāni tasya; trayasya tejaḥ prasaheta ko nu 03225031a niśamya tad vacanaṁ pārthivasya; duryodhano rahite saubalaś ca 03225031c abodhayat karṇam upetya sarvaṁ; sa cāpy ahr̥ṣṭo ’bhavad alpacetāḥ 03226001 vaiśaṁpāyana uvāca 03226001a dhr̥tarāṣṭrasya tad vākyaṁ niśamya sahasaubalaḥ 03226001c duryodhanam idaṁ kāle karṇo vacanam abravīt 03226002a pravrājya pāṇḍavān vīrān svena vīryeṇa bhārata 03226002c bhuṅkṣvemāṁ pr̥thivīm eko divaṁ śambarahā yathā 03226003a prācyāś ca dākṣiṇātyāś ca pratīcyodīcyavāsinaḥ 03226003c kr̥tāḥ karapradāḥ sarve rājānas te narādhipa 03226004a yā hi sā dīpyamāneva pāṇḍavān bhajate purā 03226004c sādya lakṣmīs tvayā rājann avāptā bhrātr̥bhiḥ saha 03226005a indraprasthagate yāṁ tāṁ dīpyamānāṁ yudhiṣṭhire 03226005c apaśyāma śriyaṁ rājann aciraṁ śokakarśitāḥ 03226006a sā tu buddhibaleneyaṁ rājñas tasmād yudhiṣṭhirāt 03226006c tvayākṣiptā mahābāho dīpyamāneva dr̥śyate 03226007a tathaiva tava rājendra rājānaḥ paravīrahan 03226007c śāsane ’dhiṣṭhitāḥ sarve kiṁ kurma iti vādinaḥ 03226008a tavādya pr̥thivī rājan nikhilā sāgarāmbarā 03226008c saparvatavanā devī sagrāmanagarākarā 03226008e nānāvanoddeśavatī pattanair upaśobhitā 03226009a vandyamāno dvijai rājan pūjyamānaś ca rājabhiḥ 03226009c pauruṣād divi deveṣu bhrājase raśmivān iva 03226010a rudrair iva yamo rājā marudbhir iva vāsavaḥ 03226010c kurubhis tvaṁ vr̥to rājan bhāsi nakṣatrarāḍ iva 03226011a ye sma te nādriyante ’’jñā nodvijante kadā ca na 03226011c paśyāmas tāñ śriyā hīnān pāṇḍavān vanavāsinaḥ 03226012a śrūyante hi mahārāja saro dvaitavanaṁ prati 03226012c vasantaḥ pāṇḍavāḥ sārdhaṁ brāhmaṇair vanavāsibhiḥ 03226013a sa prayāhi mahārāja śriyā paramayā yutaḥ 03226013c pratapan pāṇḍuputrāṁs tvaṁ raśmivān iva tejasā 03226014a sthito rājye cyutān rājyāc chriyā hīnāñ śriyā vr̥taḥ 03226014c asamr̥ddhān samr̥ddhārthaḥ paśya pāṇḍusutān nr̥pa 03226015a mahābhijanasaṁpannaṁ bhadre mahati saṁsthitam 03226015c pāṇḍavās tvābhivīkṣantāṁ yayātim iva nāhuṣam 03226016a yāṁ śriyaṁ suhr̥daś caiva durhr̥daś ca viśāṁ pate 03226016c paśyanti puruṣe dīptāṁ sā samarthā bhavaty uta 03226017a samastho viṣamasthān hi durhr̥do yo ’bhivīkṣate 03226017c jagatīsthān ivādristhaḥ kiṁ tataḥ paramaṁ sukham 03226018a na putradhanalābhena na rājyenāpi vindati 03226018c prītiṁ nr̥patiśārdūla yām amitrāghadarśanāt 03226019a kiṁ nu tasya sukhaṁ na syād āśrame yo dhanaṁjayam 03226019c abhivīkṣeta siddhārtho valkalājinavāsasam 03226020a suvāsaso hi te bhāryā valkalājinavāsasam 03226020c paśyantv asukhitāṁ kr̥ṣṇāṁ sā ca nirvidyatāṁ punaḥ 03226020e vinindatāṁ tathātmānaṁ jīvitaṁ ca dhanacyutā 03226021a na tathā hi sabhāmadhye tasyā bhavitum arhati 03226021c vaimanasyaṁ yathā dr̥ṣṭvā tava bhāryāḥ svalaṁkr̥tāḥ 03226022a evam uktvā tu rājānaṁ karṇaḥ śakuninā saha 03226022c tūṣṇīṁ babhūvatur ubhau vākyānte janamejaya 03227001 vaiśaṁpāyana uvāca 03227001a karṇasya vacanaṁ śrutvā rājā duryodhanas tadā 03227001c hr̥ṣṭo bhūtvā punar dīna idaṁ vacanam abravīt 03227002a bravīṣi yad idaṁ karṇa sarvaṁ me manasi sthitam 03227002c na tv abhyanujñāṁ lapsyāmi gamane yatra pāṇḍavāḥ 03227003a paridevati tān vīrān dhr̥tarāṣṭro mahīpatiḥ 03227003c manyate ’bhyadhikāṁś cāpi tapoyogena pāṇḍavān 03227004a atha vāpy anubudhyeta nr̥po ’smākaṁ cikīrṣitam 03227004c evam apy āyatiṁ rakṣan nābhyanujñātum arhati 03227005a na hi dvaitavane kiṁ cid vidyate ’nyat prayojanam 03227005c utsādanam r̥te teṣāṁ vanasthānāṁ mama dviṣām 03227006a jānāsi hi yathā kṣattā dyūtakāla upasthite 03227006c abravīd yac ca māṁ tvāṁ ca saubalaṁ ca vacas tadā 03227007a tāni pūrvāṇi vākyāni yac cānyat paridevitam 03227007c vicintya nādhigacchāmi gamanāyetarāya vā 03227008a mamāpi hi mahān harṣo yad ahaṁ bhīmaphalgunau 03227008c kliṣṭāv araṇye paśyeyaṁ kr̥ṣṇayā sahitāv iti 03227009a na tathā prāpnuyāṁ prītim avāpya vasudhām api 03227009c dr̥ṣṭvā yathā pāṇḍusutān valkalājinavāsasaḥ 03227010a kiṁ nu syād adhikaṁ tasmād yad ahaṁ drupadātmajām 03227010c draupadīṁ karṇa paśyeyaṁ kāṣāyavasanāṁ vane 03227011a yadi māṁ dharmarājaś ca bhīmasenaś ca pāṇḍavaḥ 03227011c yuktaṁ paramayā lakṣmyā paśyetāṁ jīvitaṁ bhavet 03227012a upāyaṁ na tu paśyāmi yena gacchema tad vanam 03227012c yathā cābhyanujānīyād gacchantaṁ māṁ mahīpatiḥ 03227013a sa saubalena sahitas tathā duḥśāsanena ca 03227013c upāyaṁ paśya nipuṇaṁ yena gacchema tad vanam 03227014a aham apy adya niścitya gamanāyetarāya vā 03227014c kālyam eva gamiṣyāmi samīpaṁ pārthivasya ha 03227015a mayi tatropaviṣṭe tu bhīṣme ca kurusattame 03227015c upāyo yo bhaved dr̥ṣṭas taṁ brūyāḥ sahasaubalaḥ 03227016a tato bhīṣmasya rājñaś ca niśamya gamanaṁ prati 03227016c vyavasāyaṁ kariṣye ’ham anunīya pitāmaham 03227017a tathety uktvā tu te sarve jagmur āvasathān prati 03227017c vyuṣitāyāṁ rajanyāṁ tu karṇo rājānam abhyayāt 03227018a tato duryodhanaṁ karṇaḥ prahasann idam abravīt 03227018c upāyaḥ paridr̥ṣṭo ’yaṁ taṁ nibodha janeśvara 03227019a ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa 03227019c ghoṣayātrāpadeśena gamiṣyāmo na saṁśayaḥ 03227020a ucitaṁ hi sadā gantuṁ ghoṣayātrāṁ viśāṁ pate 03227020c evaṁ ca tvāṁ pitā rājan samanujñātum arhati 03227021a tathā kathayamānau tau ghoṣayātrāviniścayam 03227021c gāndhārarājaḥ śakuniḥ pratyuvāca hasann iva 03227022a upāyo ’yaṁ mayā dr̥ṣṭo gamanāya nirāmayaḥ 03227022c anujñāsyati no rājā codayiṣyati cāpy uta 03227023a ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa 03227023c ghoṣayātrāpadeśena gamiṣyāmo na saṁśayaḥ 03227024a tataḥ prahasitāḥ sarve te ’nyonyasya talān daduḥ 03227024c tad eva ca viniścitya dadr̥śuḥ kurusattamam 03228001 vaiśaṁpāyana uvāca 03228001a dhr̥tarāṣṭraṁ tataḥ sarve dadr̥śur janamejaya 03228001c pr̥ṣṭvā sukham atho rājñaḥ pr̥ṣṭvā rājñā ca bhārata 03228002a tatas tair vihitaḥ pūrvaṁ samaṅgo nāma ballavaḥ 03228002c samīpasthās tadā gāvo dhr̥tarāṣṭre nyavedayat 03228003a anantaraṁ ca rādheyaḥ śakuniś ca viśāṁ pate 03228003c āhatuḥ pārthivaśreṣṭhaṁ dhr̥tarāṣṭraṁ janādhipam 03228004a ramaṇīyeṣu deśeṣu ghoṣāḥ saṁprati kaurava 03228004c smāraṇāsamayaḥ prāpto vatsānām api cāṅkanam 03228005a mr̥gayā cocitā rājann asmin kāle sutasya te 03228005c duryodhanasya gamanaṁ tvam anujñātum arhasi 03228006 dhr̥tarāṣṭra uvāca 03228006a mr̥gayā śobhanā tāta gavāṁ ca samavekṣaṇam 03228006c viśrambhas tu na gantavyo ballavānām iti smare 03228007a te tu tatra naravyāghrāḥ samīpa iti naḥ śrutam 03228007c ato nābhyanujānāmi gamanaṁ tatra vaḥ svayam 03228008a chadmanā nirjitās te hi karśitāś ca mahāvane 03228008c taponityāś ca rādheya samarthāś ca mahārathāḥ 03228009a dharmarājo na saṁkrudhyed bhīmasenas tv amarṣaṇaḥ 03228009c yajñasenasya duhitā teja eva tu kevalam 03228010a yūyaṁ cāpy aparādhyeyur darpamohasamanvitāḥ 03228010c tato vinirdaheyus te tapasā hi samanvitāḥ 03228011a atha vā sāyudhā vīrā manyunābhipariplutāḥ 03228011c sahitā baddhanistriṁśā daheyuḥ śastratejasā 03228012a atha yūyaṁ bahutvāt tān ārabhadhvaṁ kathaṁ cana 03228012c anāryaṁ paramaṁ tat syād aśakyaṁ tac ca me matam 03228013a uṣito hi mahābāhur indraloke dhanaṁjayaḥ 03228013c divyāny astrāṇy avāpyātha tataḥ pratyāgato vanam 03228014a akr̥tāstreṇa pr̥thivī jitā bībhatsunā purā 03228014c kiṁ punaḥ sa kr̥tāstro ’dya na hanyād vo mahārathaḥ 03228015a atha vā madvacaḥ śrutvā tatra yattā bhaviṣyatha 03228015c udvignavāso viśrambhād duḥkhaṁ tatra bhaviṣyati 03228016a atha vā sainikāḥ ke cid apakuryur yudhiṣṭhire 03228016c tad abuddhikr̥taṁ karma doṣam utpādayec ca vaḥ 03228017a tasmād gacchantu puruṣāḥ smāraṇāyāptakāriṇaḥ 03228017c na svayaṁ tatra gamanaṁ rocaye tava bhārata 03228018 śakunir uvāca 03228018a dharmajñaḥ pāṇḍavo jyeṣṭhaḥ pratijñātaṁ ca saṁsadi 03228018c tena dvādaśa varṣāṇi vastavyānīti bhārata 03228019a anuvr̥ttāś ca te sarve pāṇḍavā dharmacāriṇaḥ 03228019c yudhiṣṭhiraś ca kaunteyo na naḥ kopaṁ kariṣyati 03228020a mr̥gayāṁ caiva no gantum icchā saṁvardhate bhr̥śam 03228020c smāraṇaṁ ca cikīrṣāmo na tu pāṇḍavadarśanam 03228021a na cānāryasamācāraḥ kaś cit tatra bhaviṣyati 03228021c na ca tatra gamiṣyāmo yatra teṣāṁ pratiśrayaḥ 03228022 vaiśaṁpāyana uvāca 03228022a evam uktaḥ śakuninā dhr̥tarāṣṭro janeśvaraḥ 03228022c duryodhanaṁ sahāmātyam anujajñe na kāmataḥ 03228023a anujñātas tu gāndhāriḥ karṇena sahitas tadā 03228023c niryayau bharataśreṣṭho balena mahatā vr̥taḥ 03228024a duḥśāsanena ca tathā saubalena ca devinā 03228024c saṁvr̥to bhrātr̥bhiś cānyaiḥ strībhiś cāpi sahasraśaḥ 03228025a taṁ niryāntaṁ mahābāhuṁ draṣṭuṁ dvaitavanaṁ saraḥ 03228025c paurāś cānuyayuḥ sarve sahadārā vanaṁ ca tat 03228026a aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca 03228026c pattayo bahusāhasrā hayāś ca navatiḥ śatāḥ 03228027a śakaṭāpaṇaveśyāś ca vaṇijo bandinas tathā 03228027c narāś ca mr̥gayāśīlāḥ śataśo ’tha sahasraśaḥ 03228028a tataḥ prayāṇe nr̥pateḥ sumahān abhavat svanaḥ 03228028c prāvr̥ṣīva mahāvāyor uddhatasya viśāṁ pate 03228029a gavyūtimātre nyavasad rājā duryodhanas tadā 03228029c prayāto vāhanaiḥ sarvais tato dvaitavanaṁ saraḥ 03229001 vaiśaṁpāyana uvāca 03229001a atha duryodhano rājā tatra tatra vane vasan 03229001c jagāma ghoṣān abhitas tatra cakre niveśanam 03229002a ramaṇīye samājñāte sodake samahīruhe 03229002c deśe sarvaguṇopete cakrur āvasathaṁ narāḥ 03229003a tathaiva tatsamīpasthān pr̥thagāvasathān bahūn 03229003c karṇasya śakuneś caiva bhrātr̥̄ṇāṁ caiva sarvaśaḥ 03229004a dadarśa sa tadā gāvaḥ śataśo ’tha sahasraśaḥ 03229004c aṅkair lakṣaiś ca tāḥ sarvā lakṣayām āsa pārthivaḥ 03229005a aṅkayām āsa vatsāṁś ca jajñe copasr̥tās tv api 03229005c bālavatsāś ca yā gāvaḥ kālayām āsa tā api 03229006a atha sa smāraṇaṁ kr̥tvā lakṣayitvā trihāyanān 03229006c vr̥to gopālakaiḥ prīto vyaharat kurunandanaḥ 03229007a sa ca paurajanaḥ sarvaḥ sainikāś ca sahasraśaḥ 03229007c yathopajoṣaṁ cikrīḍur vane tasmin yathāmarāḥ 03229008a tato gopāḥ pragātāraḥ kuśalā nr̥ttavādite 03229008c dhārtarāṣṭram upātiṣṭhan kanyāś caiva svalaṁkr̥tāḥ 03229009a sa strīgaṇavr̥to rājā prahr̥ṣṭaḥ pradadau vasu 03229009c tebhyo yathārham annāni pānāni vividhāni ca 03229010a tatas te sahitāḥ sarve tarakṣūn mahiṣān mr̥gān 03229010c gavayarkṣavarāhāṁś ca samantāt paryakālayan 03229011a sa tāñ śarair vinirbhindan gajān badhnan mahāvane 03229011c ramaṇīyeṣu deśeṣu grāhayām āsa vai mr̥gān 03229012a gorasān upayuñjāna upabhogāṁś ca bhārata 03229012c paśyan suramaṇīyāni puṣpitāni vanāni ca 03229013a mattabhramarajuṣṭāni barhiṇābhirutāni ca 03229013c agacchad ānupūrvyeṇa puṇyaṁ dvaitavanaṁ saraḥ 03229013e r̥ddhyā paramayā yukto mahendra iva vajrabhr̥t 03229014a yadr̥cchayā ca tadaho dharmaputro yudhiṣṭhiraḥ 03229014c īje rājarṣiyajñena sadyaskena viśāṁ pate 03229014e divyena vidhinā rājā vanyena kurusattamaḥ 03229015a kr̥tvā niveśam abhitaḥ sarasas tasya kauravaḥ 03229015c draupadyā sahito dhīmān dharmapatnyā narādhipaḥ 03229016a tato duryodhanaḥ preṣyān ādideśa sahānujaḥ 03229016c ākrīḍāvasathāḥ kṣipraṁ kriyantām iti bhārata 03229017a te tathety eva kauravyam uktvā vacanakāriṇaḥ 03229017c cikīrṣantas tadākrīḍāñ jagmur dvaitavanaṁ saraḥ 03229018a senāgraṁ dhārtarāṣṭrasya prāptaṁ dvaitavanaṁ saraḥ 03229018c praviśantaṁ vanadvāri gandharvāḥ samavārayan 03229019a tatra gandharvarājo vai pūrvam eva viśāṁ pate 03229019c kuberabhavanād rājann ājagāma gaṇāvr̥taḥ 03229020a gaṇair apsarasāṁ caiva tridaśānāṁ tathātmajaiḥ 03229020c vihāraśīlaḥ krīḍārthaṁ tena tat saṁvr̥taṁ saraḥ 03229021a tena tat saṁvr̥taṁ dr̥ṣṭvā te rājaparicārakāḥ 03229021c pratijagmus tato rājan yatra duryodhano nr̥paḥ 03229022a sa tu teṣāṁ vacaḥ śrutvā sainikān yuddhadurmadān 03229022c preṣayām āsa kauravya utsārayata tān iti 03229023a tasya tad vacanaṁ śrutvā rājñaḥ senāgrayāyinaḥ 03229023c saro dvaitavanaṁ gatvā gandharvān idam abruvan 03229024a rājā duryodhano nāma dhr̥tarāṣṭrasuto balī 03229024c vijihīrṣur ihāyāti tadartham apasarpata 03229025a evam uktās tu gandharvāḥ prahasanto viśāṁ pate 03229025c pratyabruvaṁs tān puruṣān idaṁ suparuṣaṁ vacaḥ 03229026a na cetayati vo rājā mandabuddhiḥ suyodhanaḥ 03229026c yo ’smān ājñāpayaty evaṁ vaśyān iva divaukasaḥ 03229027a yūyaṁ mumūrṣavaś cāpi mandaprajñā na saṁśayaḥ 03229027c ye tasya vacanād evam asmān brūta vicetasaḥ 03229028a gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ 03229028c dveṣyaṁ mādyaiva gacchadhvaṁ dharmarājaniveśanam 03229029a evam uktās tu gandharvai rājñaḥ senāgrayāyinaḥ 03229029c saṁprādravan yato rājā dhr̥tarāṣṭrasuto ’bhavat 03230001 vaiśaṁpāyana uvāca 03230001a tatas te sahitāḥ sarve duryodhanam upāgaman 03230001c abruvaṁś ca mahārāja yad ūcuḥ kauravaṁ prati 03230002a gandharvair vārite sainye dhārtarāṣṭraḥ pratāpavān 03230002c amarṣapūrṇaḥ sainyāni pratyabhāṣata bhārata 03230003a śāsatainān adharmajñān mama vipriyakāriṇaḥ 03230003c yadi prakrīḍito devaiḥ sarvaiḥ saha śatakratuḥ 03230004a duryodhanavacaḥ śrutvā dhārtarāṣṭrā mahābalāḥ 03230004c sarva evābhisaṁnaddhā yodhāś cāpi sahasraśaḥ 03230005a tataḥ pramathya gandharvāṁs tad vanaṁ viviśur balāt 03230005c siṁhanādena mahatā pūrayanto diśo daśa 03230006a tato ’parair avāryanta gandharvaiḥ kurusainikāḥ 03230006c te vāryamāṇā gandharvaiḥ sāmnaiva vasudhādhipa 03230006e tān anādr̥tya gandharvāṁs tad vanaṁ viviśur mahat 03230007a yadā vācā na tiṣṭhanti dhārtarāṣṭrāḥ sarājakāḥ 03230007c tatas te khecarāḥ sarve citrasene nyavedayan 03230008a gandharvarājas tān sarvān abravīt kauravān prati 03230008c anāryāñ śāsatety evaṁ citraseno ’tyamarṣaṇaḥ 03230009a anujñātās tu gandharvāś citrasenena bhārata 03230009c pragr̥hītāyudhāḥ sarve dhārtarāṣṭrān abhidravan 03230010a tān dr̥ṣṭvā patataḥ śīghrān gandharvān udyatāyudhān 03230010c sarve te prādravan saṁkhye dhārtarāṣṭrasya paśyataḥ 03230011a tān dr̥ṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān 03230011c vaikartanas tadā vīro nāsīt tatra parāṅmukhaḥ 03230012a āpatantīṁ tu saṁprekṣya gandharvāṇāṁ mahācamūm 03230012c mahatā śaravarṣeṇa rādheyaḥ pratyavārayat 03230013a kṣuraprair viśikhair bhallair vatsadantais tathāyasaiḥ 03230013c gandharvāñ śataśo ’bhyaghnam̐l laghutvāt sūtanandanaḥ 03230014a pātayann uttamāṅgāni gandharvāṇāṁ mahārathaḥ 03230014c kṣaṇena vyadhamat sarvāṁ citrasenasya vāhinīm 03230015a te vadhyamānā gandharvāḥ sūtaputreṇa dhīmatā 03230015c bhūya evābhyavartanta śataśo ’tha sahasraśaḥ 03230016a gandharvabhūtā pr̥thivī kṣaṇena samapadyata 03230016c āpatadbhir mahāvegaiś citrasenasya sainikaiḥ 03230017a atha duryodhano rājā śakuniś cāpi saubalaḥ 03230017c duḥśāsano vikarṇaś ca ye cānye dhr̥tarāṣṭrajāḥ 03230017e nyahanaṁs tat tadā sainyaṁ rathair garuḍanisvanaiḥ 03230018a bhūyaś ca yodhayām āsuḥ kr̥tvā karṇam athāgrataḥ 03230018c mahatā rathaghoṣeṇa hayacāreṇa cāpy uta 03230018e vaikartanaṁ parīpsanto gandharvān samavārayan 03230019a tataḥ saṁnyapatan sarve gandharvāḥ kauravaiḥ saha 03230019c tadā sutumulaṁ yuddham abhaval lomaharṣaṇam 03230020a tatas te mr̥davo ’bhūvan gandharvāḥ śarapīḍitāḥ 03230020c uccukruśuś ca kauravyā gandharvān prekṣya pīḍitān 03230021a gandharvāṁs trāsitān dr̥ṣṭvā citraseno ’tyamarṣaṇaḥ 03230021c utpapātāsanāt kruddho vadhe teṣāṁ samāhitaḥ 03230022a tato māyāstram āsthāya yuyudhe citramārgavit 03230022c tayāmuhyanta kauravyāś citrasenasya māyayā 03230023a ekaiko hi tadā yodho dhārtarāṣṭrasya bhārata 03230023c paryavartata gandharvair daśabhir daśabhiḥ saha 03230024a tataḥ saṁpīḍyamānās te balena mahatā tadā 03230024c prādravanta raṇe bhītā yatra rājā yudhiṣṭhiraḥ 03230025a bhajyamāneṣv anīkeṣu dhārtarāṣṭreṣu sarvaśaḥ 03230025c karṇo vaikartano rājaṁs tasthau girir ivācalaḥ 03230026a duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ 03230026c gandharvān yodhayāṁ cakruḥ samare bhr̥śavikṣatāḥ 03230027a sarva eva tu gandharvāḥ śataśo ’tha sahasraśaḥ 03230027c jighāṁsamānāḥ sahitāḥ karṇam abhyadravan raṇe 03230028a asibhiḥ paṭṭiśaiḥ śūlair gadābhiś ca mahābalāḥ 03230028c sūtaputraṁ jighāṁsantaḥ samantāt paryavārayan 03230029a anye ’sya yugam acchindan dhvajam anye nyapātayan 03230029c īṣām anye hayān anye sūtam anye nyapātayan 03230030a anye chatraṁ varūthaṁ ca bandhuraṁ ca tathāpare 03230030c gandharvā bahusāhasrāḥ khaṇḍaśo ’bhyahanan ratham 03230031a tato rathād avaplutya sūtaputro ’sicarmabhr̥t 03230031c vikarṇaratham āsthāya mokṣāyāśvān acodayat 03231001 vaiśaṁpāyana uvāca 03231001a gandharvais tu mahārāja bhagne karṇe mahārathe 03231001c saṁprādravac camūḥ sarvā dhārtarāṣṭrasya paśyataḥ 03231002a tān dr̥ṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān 03231002c duryodhano mahārāja nāsīt tatra parāṅmukhaḥ 03231003a tām āpatantīṁ saṁprekṣya gandharvāṇāṁ mahācamūm 03231003c mahatā śaravarṣeṇa so ’bhyavarṣad ariṁdamaḥ 03231004a acintya śaravarṣaṁ tu gandharvās tasya taṁ ratham 03231004c duryodhanaṁ jighāṁsantaḥ samantāt paryavārayan 03231005a yugam īṣāṁ varūthaṁ ca tathaiva dhvajasārathī 03231005c aśvāṁs triveṇuṁ talpaṁ ca tilaśo ’bhyahanan ratham 03231006a duryodhanaṁ citraseno virathaṁ patitaṁ bhuvi 03231006c abhidrutya mahābāhur jīvagrāham athāgrahīt 03231007a tasmin gr̥hīte rājendra sthitaṁ duḥśāsanaṁ rathe 03231007c paryagr̥hṇanta gandharvāḥ parivārya samantataḥ 03231008a viviṁśatiṁ citrasenam ādāyānye pradudruvuḥ 03231008c vindānuvindāv apare rājadārāṁś ca sarvaśaḥ 03231009a sainyās tu dhārtarāṣṭrasya gandharvaiḥ samabhidrutāḥ 03231009c pūrvaṁ prabhagnaiḥ sahitāḥ pāṇḍavān abhyayus tadā 03231010a śakaṭāpaṇaveśyāś ca yānayugyaṁ ca sarvaśaḥ 03231010c śaraṇaṁ pāṇḍavāñ jagmur hriyamāṇe mahīpatau 03231011a priyadarśano mahābāhur dhārtarāṣṭro mahābalaḥ 03231011c gandharvair hriyate rājā pārthās tam anudhāvata 03231012a duḥśāsano durviṣaho durmukho durjayas tathā 03231012c baddhvā hriyante gandharvai rājadārāś ca sarvaśaḥ 03231013a iti duryodhanāmātyāḥ krośanto rājagr̥ddhinaḥ 03231013c ārtā dīnasvarāḥ sarve yudhiṣṭhiram upāgaman 03231014a tāṁs tathā vyathitān dīnān bhikṣamāṇān yudhiṣṭhiram 03231014c vr̥ddhān duryodhanāmātyān bhīmaseno ’bhyabhāṣata 03231015a anyathā vartamānānām artho jāto ’yam anyathā 03231015c asmābhir yad anuṣṭheyaṁ gandharvais tad anuṣṭhitam 03231016a durmantritam idaṁ tāta rājño durdyūtadevinaḥ 03231016c dveṣṭāram anye klībasya pātayantīti naḥ śrutam 03231017a tad idaṁ kr̥taṁ naḥ pratyakṣaṁ gandharvair atimānuṣam 03231017c diṣṭyā loke pumān asti kaś cid asmatpriye sthitaḥ 03231017e yenāsmākaṁ hr̥to bhāra āsīnānāṁ sukhāvahaḥ 03231018a śītavātātapasahāṁs tapasā caiva karśitān 03231018c samastho viṣamasthān hi draṣṭum icchati durmatiḥ 03231019a adharmacāriṇas tasya kauravyasya durātmanaḥ 03231019c ye śīlam anuvartante te paśyanti parābhavam 03231020a adharmo hi kr̥tas tena yenaitad upaśikṣitam 03231020c anr̥śaṁsās tu kaunteyās tasyādhyakṣān bravīmi vaḥ 03231021a evaṁ bruvāṇaṁ kaunteyaṁ bhīmasenam amarṣaṇam 03231021c na kālaḥ paruṣasyāyam iti rājābhyabhāṣata 03232001 yudhiṣṭhira uvāca 03232001a asmān abhigatāṁs tāta bhayārtāñ śaraṇaiṣiṇaḥ 03232001c kauravān viṣamaprāptān kathaṁ brūyās tvam īdr̥śam 03232002a bhavanti bhedā jñātīnāṁ kalahāś ca vr̥kodara 03232002c prasaktāni ca vairāṇi jñātidharmo na naśyati 03232003a yadā tu kaś cij jñātīnāṁ bāhyaḥ prārthayate kulam 03232003c na marṣayanti tat santo bāhyenābhipramarṣaṇam 03232004a jānāti hy eṣa durbuddhir asmān iha ciroṣitān 03232004c sa eṣa paribhūyāsmān akārṣīd idam apriyam 03232005a duryodhanasya grahaṇād gandharveṇa balād raṇe 03232005c strīṇāṁ bāhyābhimarśāc ca hataṁ bhavati naḥ kulam 03232006a śaraṇaṁ ca prapannānāṁ trāṇārthaṁ ca kulasya naḥ 03232006c uttiṣṭhadhvaṁ naravyāghrāḥ sajjībhavata māciram 03232007a arjunaś ca yamau caiva tvaṁ ca bhīmāparājitaḥ 03232007c mokṣayadhvaṁ dhārtarāṣṭraṁ hriyamāṇaṁ suyodhanam 03232008a ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ 03232008c indrasenādibhiḥ sūtaiḥ saṁyatāḥ kanakadhvajāḥ 03232009a etān āsthāya vai tāta gandharvān yoddhum āhave 03232009c suyodhanasya mokṣāya prayatadhvam atandritāḥ 03232010a ya eva kaś cid rājanyaḥ śaraṇārtham ihāgatam 03232010c paraṁ śaktyābhirakṣeta kiṁ punas tvaṁ vr̥kodara 03232011a ka ihānyo bhavet trāṇam abhidhāveti coditaḥ 03232011c prāñjaliṁ śaraṇāpannaṁ dr̥ṣṭvā śatrum api dhruvam 03232012a varapradānaṁ rājyaṁ ca putrajanma ca pāṇḍava 03232012c śatroś ca mokṣaṇaṁ kleśāt trīṇi caikaṁ ca tat samam 03232013a kiṁ hy abhyadhikam etasmād yad āpannaḥ suyodhanaḥ 03232013c tvadbāhubalam āśritya jīvitaṁ parimārgati 03232014a svayam eva pradhāveyaṁ yadi na syād vr̥kodara 03232014c vitato ’yaṁ kratur vīra na hi me ’tra vicāraṇā 03232015a sāmnaiva tu yathā bhīma mokṣayethāḥ suyodhanam 03232015c tathā sarvair upāyais tvaṁ yatethāḥ kurunandana 03232016a na sāmnā pratipadyeta yadi gandharvarāḍ asau 03232016c parākrameṇa mr̥dunā mokṣayethāḥ suyodhanam 03232017a athāsau mr̥duyuddhena na muñced bhīma kauravān 03232017c sarvopāyair vimocyās te nigr̥hya paripanthinaḥ 03232018a etāvad dhi mayā śakyaṁ saṁdeṣṭuṁ vai vr̥kodara 03232018c vaitāne karmaṇi tate vartamāne ca bhārata 03232019 vaiśaṁpāyana uvāca 03232019a ajātaśatror vacanaṁ tac chrutvā tu dhanaṁjayaḥ 03232019c pratijajñe guror vākyaṁ kauravāṇāṁ vimokṣaṇam 03232020 arjuna uvāca 03232020a yadi sāmnā na mokṣyanti gandharvā dhr̥tarāṣṭrajān 03232020c adya gandharvarājasya bhūmiḥ pāsyati śoṇitam 03232021 vaiśaṁpāyana uvāca 03232021a arjunasya tu tāṁ śrutvā pratijñāṁ satyavādinaḥ 03232021c kauravāṇāṁ tadā rājan punaḥ pratyāgataṁ manaḥ 03233001 vaiśaṁpāyana uvāca 03233001a yudhiṣṭhiravacaḥ śrutvā bhīmasenapurogamāḥ 03233001c prahr̥ṣṭavadanāḥ sarve samuttasthur nararṣabhāḥ 03233002a abhedyāni tataḥ sarve samanahyanta bhārata 03233002c jāmbūnadavicitrāṇi kavacāni mahārathāḥ 03233003a te daṁśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ 03233003c pāṇḍavāḥ pratyadr̥śyanta jvalitā iva pāvakāḥ 03233004a tān rathān sādhu saṁpannān saṁyuktāñ javanair hayaiḥ 03233004c āsthāya rathaśārdūlāḥ śīghram eva yayus tataḥ 03233005a tataḥ kauravasainyānāṁ prādurāsīn mahāsvanaḥ 03233005c prayātān sahitān dr̥ṣṭvā pāṇḍuputrān mahārathān 03233006a jitakāśinaś ca khacarās tvaritāś ca mahārathāḥ 03233006c kṣaṇenaiva vane tasmin samājagmur abhītavat 03233007a nyavartanta tataḥ sarve gandharvā jitakāśinaḥ 03233007c dr̥ṣṭvā rathagatān vīrān pāṇḍavāṁś caturo raṇe 03233008a tāṁs tu vibhrājato dr̥ṣṭvā lokapālān ivodyatān 03233008c vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ 03233009a rājñas tu vacanaṁ śrutvā dharmarājasya dhīmataḥ 03233009c krameṇa mr̥dunā yuddham upakrāmanta bhārata 03233010a na tu gandharvarājasya sainikā mandacetasaḥ 03233010c śakyante mr̥dunā śreyaḥ pratipādayituṁ tadā 03233011a tatas tān yudhi durdharṣaḥ savyasācī paraṁtapaḥ 03233011c sāntvapūrvam idaṁ vākyam uvāca khacarān raṇe 03233012a naitad gandharvarājasya yuktaṁ karma jugupsitam 03233012c paradārābhimarśaś ca mānuṣaiś ca samāgamaḥ 03233013a utsr̥jadhvaṁ mahāvīryān dhr̥tarāṣṭrasutān imān 03233013c dārāṁś caiṣāṁ vimuñcadhvaṁ dharmarājasya śāsanāt 03233014a evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā 03233014c utsmayantas tadā pārtham idaṁ vacanam abruvan 03233015a ekasyaiva vayaṁ tāta kuryāma vacanaṁ bhuvi 03233015c yasya śāsanam ājñāya carāma vigatajvarāḥ 03233016a tenaikena yathādiṣṭaṁ tathā vartāma bhārata 03233016c na śāstā vidyate ’smākam anyas tasmāt sureśvarāt 03233017a evam uktas tu gandharvaiḥ kuntīputro dhanaṁjayaḥ 03233017c gandharvān punar evedaṁ vacanaṁ pratyabhāṣata 03233018a yadi sāmnā na mokṣadhvaṁ gandharvā dhr̥tarāṣṭrajam 03233018c mokṣayiṣyāmi vikramya svayam eva suyodhanam 03233019a evam uktvā tataḥ pārthaḥ savyasācī dhanaṁjayaḥ 03233019c sasarja niśitān bāṇān khacarān khacarān prati 03233020a tathaiva śaravarṣeṇa gandharvās te balotkaṭāḥ 03233020c pāṇḍavān abhyavartanta pāṇḍavāś ca divaukasaḥ 03233021a tataḥ sutumulaṁ yuddhaṁ gandharvāṇāṁ tarasvinām 03233021c babhūva bhīmavegānāṁ pāṇḍavānāṁ ca bhārata 03234001 vaiśaṁpāyana uvāca 03234001a tato divyāstrasaṁpannā gandharvā hemamālinaḥ 03234001c visr̥jantaḥ śarān dīptān samantāt paryavārayan 03234002a catvāraḥ pāṇḍavā vīrā gandharvāś ca sahasraśaḥ 03234002c raṇe saṁnyapatan rājaṁs tad adbhutam ivābhavat 03234003a yathā karṇasya ca ratho dhārtarāṣṭrasya cobhayoḥ 03234003c gandharvaiḥ śataśaś chinnau tathā teṣāṁ pracakrire 03234004a tān samāpatato rājan gandharvāñ śataśo raṇe 03234004c pratyagr̥hṇan naravyāghrāḥ śaravarṣair anekaśaḥ 03234005a avakīryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ 03234005c na śekuḥ pāṇḍuputrāṇāṁ samīpe parivartitum 03234006a abhikruddhān abhiprekṣya gandharvān arjunas tadā 03234006c lakṣayitvātha divyāni mahāstrāṇy upacakrame 03234007a sahasrāṇāṁ sahasraṁ sa prāhiṇod yamasādanam 03234007c āgneyenārjunaḥ saṁkhye gandharvāṇāṁ balotkaṭaḥ 03234008a tathā bhīmo maheṣvāsaḥ saṁyuge balināṁ varaḥ 03234008c gandharvāñ śataśo rājañ jaghāna niśitaiḥ śaraiḥ 03234009a mādrīputrāv api tathā yudhyamānau balotkaṭau 03234009c parigr̥hyāgrato rājañ jaghnatuḥ śataśaḥ parān 03234010a te vadhyamānā gandharvā divyair astrair mahātmabhiḥ 03234010c utpetuḥ kham upādāya dhr̥tarāṣṭrasutāṁs tataḥ 03234011a tān utpatiṣṇūn buddhvā tu kuntīputro dhanaṁjayaḥ 03234011c mahatā śarajālena samantāt paryavārayat 03234012a te baddhāḥ śarajālena śakuntā iva pañjare 03234012c vavarṣur arjunaṁ krodhād gadāśaktyr̥ṣṭivr̥ṣṭibhiḥ 03234013a gadāśaktyasivr̥ṣṭīs tā nihatya sa mahāstravit 03234013c gātrāṇi cāhanad bhallair gandharvāṇāṁ dhanaṁjayaḥ 03234014a śirobhiḥ prapatadbhiś ca caraṇair bāhubhis tathā 03234014c aśmavr̥ṣṭir ivābhāti pareṣām abhavad bhayam 03234015a te vadhyamānā gandharvāḥ pāṇḍavena mahātmanā 03234015c bhūmiṣṭham antarikṣasthāḥ śaravarṣair avākiran 03234016a teṣāṁ tu śaravarṣāṇi savyasācī paraṁtapaḥ 03234016c astraiḥ saṁvārya tejasvī gandharvān pratyavidhyata 03234017a sthūṇākarṇendrajālaṁ ca sauraṁ cāpi tathārjunaḥ 03234017c āgneyaṁ cāpi saumyaṁ ca sasarja kurunandanaḥ 03234018a te dahyamānā gandharvāḥ kuntīputrasya sāyakaiḥ 03234018c daiteyā iva śakreṇa viṣādam agaman param 03234019a ūrdhvam ākramamāṇāś ca śarajālena vāritāḥ 03234019c visarpamāṇā bhallaiś ca vāryante savyasācinā 03234020a gandharvāṁs trāsitān dr̥ṣṭvā kuntīputreṇa dhīmatā 03234020c citraseno gadāṁ gr̥hya savyasācinam ādravat 03234021a tasyābhipatatas tūrṇaṁ gadāhastasya saṁyuge 03234021c gadāṁ sarvāyasīṁ pārthaḥ śaraiś ciccheda saptadhā 03234022a sa gadāṁ bahudhā dr̥ṣṭvā kr̥ttāṁ bāṇais tarasvinā 03234022c saṁvr̥tya vidyayātmānaṁ yodhayām āsa pāṇḍavam 03234022e astrāṇi tasya divyāni yodhayām āsa khe sthitaḥ 03234023a gandharvarājo balavān māyayāntarhitas tadā 03234023c antarhitaṁ samālakṣya praharantam athārjunaḥ 03234023e tāḍayām āsa khacarair divyāstrapratimantritaiḥ 03234024a antardhānavadhaṁ cāsya cakre kruddho ’rjunas tadā 03234024c śabdavedhyam upāśritya bahurūpo dhanaṁjayaḥ 03234025a sa vadhyamānas tair astrair arjunena mahātmanā 03234025c athāsya darśayām āsa tadātmānaṁ priyaḥ sakhā 03234026a citrasenam athālakṣya sakhāyaṁ yudhi durbalam 03234026c saṁjahārāstram atha tat prasr̥ṣṭaṁ pāṇḍavarṣabhaḥ 03234027a dr̥ṣṭvā tu pāṇḍavāḥ sarve saṁhr̥tāstraṁ dhanaṁjayam 03234027c saṁjahruḥ pradrutān aśvāñ śaravegān dhanūṁṣi ca 03234028a citrasenaś ca bhīmaś ca savyasācī yamāv api 03234028c pr̥ṣṭvā kauśalam anyonyaṁ ratheṣv evāvatasthire 03235001 vaiśaṁpāyana uvāca 03235001a tato ’rjunaś citrasenaṁ prahasann idam abravīt 03235001c madhye gandharvasainyānāṁ maheṣvāso mahādyutiḥ 03235002a kiṁ te vyavasitaṁ vīra kauravāṇāṁ vinigrahe 03235002c kimarthaṁ ca sadāro ’yaṁ nigr̥hītaḥ suyodhanaḥ 03235003 citrasena uvāca 03235003a vidito ’yam abhiprāyas tatrasthena mahātmanā 03235003c duryodhanasya pāpasya karṇasya ca dhanaṁjaya 03235004a vanasthān bhavato jñātvā kliśyamānān anarhavat 03235004c ime ’vahasituṁ prāptā draupadīṁ ca yaśasvinīm 03235005a jñātvā cikīrṣitaṁ caiṣāṁ mām uvāca sureśvaraḥ 03235005c gaccha duryodhanaṁ baddhvā sāmātyaṁ tvam ihānaya 03235006a dhanaṁjayaś ca te rakṣyaḥ saha bhrātr̥bhir āhave 03235006c sa hi priyaḥ sakhā tubhyaṁ śiṣyaś ca tava pāṇḍavaḥ 03235007a vacanād devarājasya tato ’smīhāgato drutam 03235007c ayaṁ durātmā baddhaś ca gamiṣyāmi surālayam 03235008 arjuna uvāca 03235008a utsr̥jyatāṁ citrasena bhrātāsmākaṁ suyodhanaḥ 03235008c dharmarājasya saṁdeśān mama ced icchasi priyam 03235009 citrasena uvāca 03235009a pāpo ’yaṁ nityasaṁduṣṭo na vimokṣaṇam arhati 03235009c pralabdhā dharmarājasya kr̥ṣṇāyāś ca dhanaṁjaya 03235010a nedaṁ cikīrṣitaṁ tasya kuntīputro mahāvrataḥ 03235010c jānāti dharmarājo hi śrutvā kuru yathecchasi 03235011 vaiśaṁpāyana uvāca 03235011a te sarva eva rājānam abhijagmur yudhiṣṭhiram 03235011c abhigamya ca tat sarvaṁ śaśaṁsus tasya duṣkr̥tam 03235012a ajātaśatrus tac chrutvā gandharvasya vacas tadā 03235012c mokṣayām āsa tān sarvān gandharvān praśaśaṁsa ca 03235013a diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṁsitaḥ 03235013c durvr̥tto dhārtarāṣṭro ’yaṁ sāmātyajñātibāndhavaḥ 03235014a upakāro mahāṁs tāta kr̥to ’yaṁ mama khecarāḥ 03235014c kulaṁ na paribhūtaṁ me mokṣeṇāsya durātmanaḥ 03235015a ājñāpayadhvam iṣṭāni prīyāmo darśanena vaḥ 03235015c prāpya sarvān abhiprāyāṁs tato vrajata māciram 03235016a anujñātās tu gandharvāḥ pāṇḍuputreṇa dhīmatā 03235016c sahāpsarobhiḥ saṁhr̥ṣṭāś citrasenamukhā yayuḥ 03235017a devarāḍ api gandharvān mr̥tāṁs tān samajīvayat 03235017c divyenāmr̥tavarṣeṇa ye hatāḥ kauravair yudhi 03235018a jñātīṁs tān avamucyātha rājadārāṁś ca sarvaśaḥ 03235018c kr̥tvā ca duṣkaraṁ karma prītiyuktāś ca pāṇḍavāḥ 03235019a sastrīkumāraiḥ kurubhiḥ pūjyamānā mahārathāḥ 03235019c babhrājire mahātmānaḥ kurumadhye yathāgnayaḥ 03235020a tato duryodhanaṁ mucya bhrātr̥bhiḥ sahitaṁ tadā 03235020c yudhiṣṭhiraḥ sapraṇayam idaṁ vacanam abravīt 03235021a mā sma tāta punaḥ kārṣīr īdr̥śaṁ sāhasaṁ kva cit 03235021c na hi sāhasakartāraḥ sukham edhanti bhārata 03235022a svastimān sahitaḥ sarvair bhrātr̥bhiḥ kurunandana 03235022c gr̥hān vraja yathākāmaṁ vaimanasyaṁ ca mā kr̥thāḥ 03235023a pāṇḍavenābhyanujñāto rājā duryodhanas tadā 03235023c vidīryamāṇo vrīḍena jagāma nagaraṁ prati 03235024a tasmin gate kauraveye kuntīputro yudhiṣṭhiraḥ 03235024c bhrātr̥bhiḥ sahito vīraḥ pūjyamāno dvijātibhiḥ 03235025a tapodhanaiś ca taiḥ sarvair vr̥taḥ śakra ivāmaraiḥ 03235025c vane dvaitavane tasmin vijahāra mudā yutaḥ 03236001 janamejaya uvāca 03236001a śatrubhir jitabaddhasya pāṇḍavaiś ca mahātmabhiḥ 03236001c mokṣitasya yudhā paścān mānasthasya durātmanaḥ 03236002a katthanasyāvaliptasya garvitasya ca nityaśaḥ 03236002c sadā ca pauruṣaudāryaiḥ pāṇḍavān avamanyataḥ 03236003a duryodhanasya pāpasya nityāhaṁkāravādinaḥ 03236003c praveśo hāstinapure duṣkaraḥ pratibhāti me 03236004a tasya lajjānvitasyaiva śokavyākulacetasaḥ 03236004c praveśaṁ vistareṇa tvaṁ vaiśaṁpāyana kīrtaya 03236005 vaiśaṁpāyana uvāca 03236005a dharmarājanisr̥ṣṭas tu dhārtarāṣṭraḥ suyodhanaḥ 03236005c lajjayādhomukhaḥ sīdann upāsarpat suduḥkhitaḥ 03236006a svapuraṁ prayayau rājā caturaṅgabalānugaḥ 03236006c śokopahatayā buddhyā cintayānaḥ parābhavam 03236007a vimucya pathi yānāni deśe suyavasodake 03236007c saṁniviṣṭaḥ śubhe ramye bhūmibhāge yathepsitam 03236007e hastyaśvarathapādātaṁ yathāsthānaṁ nyaveśayat 03236008a athopaviṣṭaṁ rājānaṁ paryaṅke jvalanaprabhe 03236008c upaplutaṁ yathā somaṁ rāhuṇā rātrisaṁkṣaye 03236008e upagamyābravīt karṇo duryodhanam idaṁ tadā 03236009a diṣṭyā jīvasi gāndhāre diṣṭyā naḥ saṁgamaḥ punaḥ 03236009c diṣṭyā tvayā jitāś caiva gandharvāḥ kāmarūpiṇaḥ 03236010a diṣṭyā samagrān paśyāmi bhrātr̥̄ṁs te kurunandana 03236010c vijigīṣūn raṇān muktān nirjitārīn mahārathān 03236011a ahaṁ tv abhidrutaḥ sarvair gandharvaiḥ paśyatas tava 03236011c nāśaknuvaṁ sthāpayituṁ dīryamāṇāṁ svavāhinīm 03236012a śarakṣatāṅgaś ca bhr̥śaṁ vyapayāto ’bhipīḍitaḥ 03236012c idaṁ tv atyadbhutaṁ manye yad yuṣmān iha bhārata 03236013a ariṣṭān akṣatāṁś cāpi sadāradhanavāhanān 03236013c vimuktān saṁprapaśyāmi tasmād yuddhād amānuṣāt 03236014a naitasya kartā loke ’smin pumān vidyeta bhārata 03236014c yatkr̥taṁ te mahārāja saha bhrātr̥bhir āhave 03236015a evam uktas tu karṇena rājā duryodhanas tadā 03236015c uvācāvākśirā rājan bāṣpagadgadayā girā 03237001 duryodhana uvāca 03237001a ajānatas te rādheya nābhyasūyāmy ahaṁ vacaḥ 03237001c jānāsi tvaṁ jitāñ śatrūn gandharvāṁs tejasā mayā 03237002a āyodhitās tu gandharvāḥ suciraṁ sodarair mama 03237002c mayā saha mahābāho kr̥taś cobhayataḥ kṣayaḥ 03237003a māyādhikās tv ayudhyanta yadā śūrā viyadgatāḥ 03237003c tadā no nasamaṁ yuddham abhavat saha khecaraiḥ 03237004a parājayaṁ ca prāptāḥ sma raṇe bandhanam eva ca 03237004c sabhr̥tyāmātyaputrāś ca sadāradhanavāhanāḥ 03237004e uccair ākāśamārgeṇa hriyāmas taiḥ suduḥkhitāḥ 03237005a atha naḥ sainikāḥ ke cid amātyāś ca mahārathān 03237005c upagamyābruvan dīnāḥ pāṇḍavāñ śaraṇapradān 03237006a eṣa duryodhano rājā dhārtarāṣṭraḥ sahānujaḥ 03237006c sāmātyadāro hriyate gandharvair divam āsthitaiḥ 03237007a taṁ mokṣayata bhadraṁ vaḥ sahadāraṁ narādhipam 03237007c parāmarśo mā bhaviṣyat kurudāreṣu sarvaśaḥ 03237008a evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā 03237008c prasādya sodarān sarvān ājñāpayata mokṣaṇe 03237009a athāgamya tam uddeśaṁ pāṇḍavāḥ puruṣarṣabhāḥ 03237009c sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ 03237010a yadā cāsmān na mumucur gandharvāḥ sāntvitā api 03237010c tato ’rjunaś ca bhīmaś ca yamajau ca balotkaṭau 03237010e mumucuḥ śaravarṣāṇi gandharvān pratyanekaśaḥ 03237011a atha sarve raṇaṁ muktvā prayātāḥ khacarā divam 03237011c asmān evābhikarṣanto dīnān muditamānasāḥ 03237012a tataḥ samantāt paśyāmi śarajālena veṣṭitam 03237012c amānuṣāṇi cāstrāṇi prayuñjānaṁ dhanaṁjayam 03237013a samāvr̥tā diśo dr̥ṣṭvā pāṇḍavena śitaiḥ śaraiḥ 03237013c dhanaṁjayasakhātmānaṁ darśayām āsa vai tadā 03237014a citrasenaḥ pāṇḍavena samāśliṣya paraṁtapaḥ 03237014c kuśalaṁ paripapraccha taiḥ pr̥ṣṭaś cāpy anāmayam 03237015a te sametya tathānyonyaṁ saṁnāhān vipramucya ca 03237015c ekībhūtās tato vīrā gandharvāḥ saha pāṇḍavaiḥ 03237015e apūjayetām anyonyaṁ citrasenadhanaṁjayau 03238001 duryodhana uvāca 03238001a citrasenaṁ samāgamya prahasann arjunas tadā 03238001c idaṁ vacanam aklībam abravīt paravīrahā 03238002a bhrātr̥̄n arhasi no vīra moktuṁ gandharvasattama 03238002c anarhā dharṣaṇaṁ hīme jīvamāneṣu pāṇḍuṣu 03238003a evam uktas tu gandharvaḥ pāṇḍavena mahātmanā 03238003c uvāca yat karṇa vayaṁ mantrayanto vinirgatāḥ 03238003e draṣṭāraḥ sma sukhād dhīnān sadārān pāṇḍavān iti 03238004a tasminn uccāryamāṇe tu gandharveṇa vacasy atha 03238004c bhūmer vivaram anvaicchaṁ praveṣṭuṁ vrīḍayānvitaḥ 03238005a yudhiṣṭhiram athāgamya gandharvāḥ saha pāṇḍavaiḥ 03238005c asmaddurmantritaṁ tasmai baddhāṁś cāsmān nyavedayan 03238006a strīsamakṣam ahaṁ dīno baddhaḥ śatruvaśaṁ gataḥ 03238006c yudhiṣṭhirasyopahr̥taḥ kiṁ nu duḥkham ataḥ param 03238007a ye me nirākr̥tā nityaṁ ripur yeṣām ahaṁ sadā 03238007c tair mokṣito ’haṁ durbuddhir dattaṁ tair jīvitaṁ ca me 03238008a prāptaḥ syāṁ yady ahaṁ vīra vadhaṁ tasmin mahāraṇe 03238008c śreyas tad bhavitā mahyam evaṁbhūtaṁ na jīvitam 03238009a bhaved yaśaḥ pr̥thivyāṁ me khyātaṁ gandharvato vadhāt 03238009c prāptāś ca lokāḥ puṇyāḥ syur mahendrasadane ’kṣayāḥ 03238010a yat tv adya me vyavasitaṁ tac chr̥ṇudhvaṁ nararṣabhāḥ 03238010c iha prāyam upāsiṣye yūyaṁ vrajata vai gr̥hān 03238010e bhrātaraś caiva me sarve prayāntv adya puraṁ prati 03238011a karṇaprabhr̥tayaś caiva suhr̥do bāndhavāś ca ye 03238011c duḥśāsanaṁ puraskr̥tya prayāntv adya puraṁ prati 03238012a na hy ahaṁ pratiyāsyāmi puraṁ śatrunirākr̥taḥ 03238012c śatrumānāpaho bhūtvā suhr̥dāṁ mānakr̥t tathā 03238013a sa suhr̥cchokado bhūtvā śatrūṇāṁ harṣavardhanaḥ 03238013c vāraṇāhvayam āsādya kiṁ vakṣyāmi janādhipam 03238014a bhīṣmo droṇaḥ kr̥po drauṇir viduraḥ saṁjayas tathā 03238014c bāhlīkaḥ somadattaś ca ye cānye vr̥ddhasaṁmatāḥ 03238015a brāhmaṇāḥ śreṇimukhyāś ca tathodāsīnavr̥ttayaḥ 03238015c kiṁ māṁ vakṣyanti kiṁ cāpi prativakṣyāmi tān aham 03238016a ripūṇāṁ śirasi sthitvā tathā vikramya corasi 03238016c ātmadoṣāt paribhraṣṭaḥ kathaṁ vakṣyāmi tān aham 03238017a durvinītāḥ śriyaṁ prāpya vidyām aiśvaryam eva ca 03238017c tiṣṭhanti na ciraṁ bhadre yathāhaṁ madagarvitaḥ 03238018a aho bata yathedaṁ me kaṣṭaṁ duścaritaṁ kr̥tam 03238018c svayaṁ durbuddhinā mohād yena prāpto ’smi saṁśayam 03238019a tasmāt prāyam upāsiṣye na hi śakṣyāmi jīvitum 03238019c cetayāno hi ko jīvet kr̥cchrāc chatrubhir uddhr̥taḥ 03238020a śatrubhiś cāvahasito mānī pauruṣavarjitaḥ 03238020c pāṇḍavair vikramāḍhyaiś ca sāvamānam avekṣitaḥ 03238021 vaiśaṁpāyana uvāca 03238021a evaṁ cintāparigato duḥśāsanam athābravīt 03238021c duḥśāsana nibodhedaṁ vacanaṁ mama bhārata 03238022a pratīccha tvaṁ mayā dattam abhiṣekaṁ nr̥po bhava 03238022c praśādhi pr̥thivīṁ sphītāṁ karṇasaubalapālitām 03238023a bhrātr̥̄n pālaya visrabdhaṁ maruto vr̥trahā yathā 03238023c bāndhavās tvopajīvantu devā iva śatakratum 03238024a brāhmaṇeṣu sadā vr̥ttiṁ kurvīthāś cāpramādataḥ 03238024c bandhūnāṁ suhr̥dāṁ caiva bhavethās tvaṁ gatiḥ sadā 03238025a jñātīṁś cāpy anupaśyethā viṣṇur devagaṇān iva 03238025c guravaḥ pālanīyās te gaccha pālaya medinīm 03238026a nandayan suhr̥daḥ sarvāñ śātravāṁś cāvabhartsayan 03238026c kaṇṭhe cainaṁ pariṣvajya gamyatām ity uvāca ha 03238027a tasya tad vacanaṁ śrutvā dīno duḥśāsano ’bravīt 03238027c aśrukaṇṭhaḥ suduḥkhārtaḥ prāñjaliḥ praṇipatya ca 03238027e sagadgadam idaṁ vākyaṁ bhrātaraṁ jyeṣṭham ātmanaḥ 03238028a prasīdety apatad bhūmau dūyamānena cetasā 03238028c duḥkhitaḥ pādayos tasya netrajaṁ jalam utsr̥jan 03238029a uktavāṁś ca naravyāghro naitad evaṁ bhaviṣyati 03238029c vidīryet sanagā bhūmir dyauś cāpi śakalībhavet 03238029e ravir ātmaprabhāṁ jahyāt somaḥ śītāṁśutāṁ tyajet 03238030a vāyuḥ śaighryam atho jahyād dhimavāṁś ca parivrajet 03238030c śuṣyet toyaṁ samudreṣu vahnir apy uṣṇatāṁ tyajet 03238031a na cāhaṁ tvad r̥te rājan praśāseyaṁ vasuṁdharām 03238031c punaḥ punaḥ prasīdeti vākyaṁ cedam uvāca ha 03238031e tvam eva naḥ kule rājā bhaviṣyasi śataṁ samāḥ 03238032a evam uktvā sa rājendra sasvanaṁ praruroda ha 03238032c pādau saṁgr̥hya mānārhau bhrātur jyeṣṭhasya bhārata 03238033a tathā tau duḥkhitau dr̥ṣṭvā duḥśāsanasuyodhanau 03238033c abhigamya vyathāviṣṭaḥ karṇas tau pratyabhāṣata 03238034a viṣīdathaḥ kiṁ kauravyau bāliśyāt prākr̥tāv iva 03238034c na śokaḥ śocamānasya vinivarteta kasya cit 03238035a yadā ca śocataḥ śoko vyasanaṁ nāpakarṣati 03238035c sāmarthyaṁ kiṁ tv ataḥ śoke śocamānau prapaśyathaḥ 03238035e dhr̥tiṁ gr̥hṇīta mā śatrūñ śocantau nandayiṣyathaḥ 03238036a kartavyaṁ hi kr̥taṁ rājan pāṇḍavais tava mokṣaṇam 03238036c nityam eva priyaṁ kāryaṁ rājño viṣayavāsibhiḥ 03238036e pālyamānās tvayā te hi nivasanti gatajvarāḥ 03238037a nārhasy evaṁgate manyuṁ kartuṁ prākr̥tavad yathā 03238037c viṣaṇṇās tava sodaryās tvayi prāyaṁ samāsthite 03238037e uttiṣṭha vraja bhadraṁ te samāśvāsaya sodarān 03238038a rājann adyāvagacchāmi taveha laghusattvatām 03238038c kim atra citraṁ yad vīra mokṣitaḥ pāṇḍavair asi 03238038e sadyo vaśaṁ samāpannaḥ śatrūṇāṁ śatrukarśana 03238039a senājīvaiś ca kauravya tathā viṣayavāsibhiḥ 03238039c ajñātair yadi vā jñātaiḥ kartavyaṁ nr̥pateḥ priyam 03238040a prāyaḥ pradhānāḥ puruṣāḥ kṣobhayanty arivāhinīm 03238040c nigr̥hyante ca yuddheṣu mokṣyante ca svasainikaiḥ 03238041a senājīvāś ca ye rājñāṁ viṣaye santi mānavāḥ 03238041c taiḥ saṁgamya nr̥pārthāya yatitavyaṁ yathātatham 03238042a yady evaṁ pāṇḍavai rājan bhavadviṣayavāsibhiḥ 03238042c yadr̥cchayā mokṣito ’dya tatra kā paridevanā 03238043a na caitat sādhu yad rājan pāṇḍavās tvāṁ nr̥pottama 03238043c svasenayā saṁprayāntaṁ nānuyānti sma pr̥ṣṭhataḥ 03238044a śūrāś ca balavantaś ca saṁyugeṣv apalāyinaḥ 03238044c bhavatas te sabhāyāṁ vai preṣyatāṁ pūrvam āgatāḥ 03238045a pāṇḍaveyāni ratnāni tvam adyāpy upabhuñjase 03238045c sattvasthān pāṇḍavān paśya na te prāyam upāviśan 03238045e uttiṣṭha rājan bhadraṁ te na cintāṁ kartum arhasi 03238046a avaśyam eva nr̥pate rājño viṣayavāsibhiḥ 03238046c priyāṇy ācaritavyāni tatra kā paridevanā 03238047a madvākyam etad rājendra yady evaṁ na kariṣyasi 03238047c sthāsyāmīha bhavatpādau śuśrūṣann arimardana 03238048a notsahe jīvitum ahaṁ tvadvihīno nararṣabha 03238048c prāyopaviṣṭas tu nr̥pa rājñāṁ hāsyo bhaviṣyasi 03238049 vaiśaṁpāyana uvāca 03238049a evam uktas tu karṇena rājā duryodhanas tadā 03238049c naivotthātuṁ manaś cakre svargāya kr̥taniścayaḥ 03239001 vaiśaṁpāyana uvāca 03239001a prāyopaviṣṭaṁ rājānaṁ duryodhanam amarṣaṇam 03239001c uvāca sāntvayan rājañ śakuniḥ saubalas tadā 03239002a samyag uktaṁ hi karṇena tac chrutaṁ kaurava tvayā 03239002c mayāhr̥tāṁ śriyaṁ sphītāṁ mohāt samapahāya kim 03239002e tvam abuddhyā nr̥pavara prāṇān utsraṣṭum icchasi 03239003a adya cāpy avagacchāmi na vr̥ddhāḥ sevitās tvayā 03239003c yaḥ samutpatitaṁ harṣaṁ dainyaṁ vā na niyacchati 03239003e sa naśyati śriyaṁ prāpya pātram āmam ivāmbhasi 03239004a atibhīrum atiklībaṁ dīrghasūtraṁ pramādinam 03239004c vyasanād viṣayākrāntaṁ na bhajanti nr̥paṁ śriyaḥ 03239005a satkr̥tasya hi te śoko viparīte kathaṁ bhavet 03239005c mā kr̥taṁ śobhanaṁ pārthaiḥ śokam ālambya nāśaya 03239006a yatra harṣas tvayā kāryaḥ satkartavyāś ca pāṇḍavāḥ 03239006c tatra śocasi rājendra viparītam idaṁ tava 03239007a prasīda mā tyajātmānaṁ tuṣṭaś ca sukr̥taṁ smara 03239007c prayaccha rājyaṁ pārthānāṁ yaśo dharmam avāpnuhi 03239008a kriyām etāṁ samājñāya kr̥taghno na bhaviṣyasi 03239008c saubhrātraṁ pāṇḍavaiḥ kr̥tvā samavasthāpya caiva tān 03239008e pitryaṁ rājyaṁ prayacchaiṣāṁ tataḥ sukham avāpnuhi 03239009a śakunes tu vacaḥ śrutvā duḥśāsanam avekṣya ca 03239009c pādayoḥ patitaṁ vīraṁ viklavaṁ bhrātr̥sauhr̥dāt 03239010a bāhubhyāṁ sādhujātābhyāṁ duḥśāsanam ariṁdamam 03239010c utthāpya saṁpariṣvajya prītyājighrata mūrdhani 03239011a karṇasaubalayoś cāpi saṁsmr̥tya vacanāny asau 03239011c nirvedaṁ paramaṁ gatvā rājā duryodhanas tadā 03239011e vrīḍayābhiparītātmā nairāśyam agamat param 03239012a suhr̥dāṁ caiva tac chrutvā samanyur idam abravīt 03239012c na dharmadhanasaukhyena naiśvaryeṇa na cājñayā 03239012e naiva bhogaiś ca me kāryaṁ mā vihanyata gacchata 03239013a niściteyaṁ mama matiḥ sthitā prāyopaveśane 03239013c gacchadhvaṁ nagaraṁ sarve pūjyāś ca guravo mama 03239014a ta evam uktāḥ pratyūcū rājānam arimardanam 03239014c yā gatis tava rājendra sāsmākam api bhārata 03239014e kathaṁ vā saṁpravekṣyāmas tvadvihīnāḥ puraṁ vayam 03239015a sa suhr̥dbhir amātyaiś ca bhrātr̥bhiḥ svajanena ca 03239015c bahuprakāram apy ukto niścayān na vyacālyata 03239016a darbhaprastaram āstīrya niścayād dhr̥tarāṣṭrajaḥ 03239016c saṁspr̥śyāpaḥ śucir bhūtvā bhūtalaṁ samupāśritaḥ 03239017a kuśacīrāmbaradharaḥ paraṁ niyamam āsthitaḥ 03239017c vāgyato rājaśārdūlaḥ sa svargagatikāṅkṣayā 03239017e manasopacitiṁ kr̥tvā nirasya ca bahiṣkriyāḥ 03239018a atha taṁ niścayaṁ tasya buddhvā daiteyadānavāḥ 03239018c pātālavāsino raudrāḥ pūrvaṁ devair vinirjitāḥ 03239019a te svapakṣakṣayaṁ taṁ tu jñātvā duryodhanasya vai 03239019c āhvānāya tadā cakruḥ karma vaitānasaṁbhavam 03239020a br̥haspatyuśanoktaiś ca mantrair mantraviśāradāḥ 03239020c atharvavedaproktaiś ca yāś copaniṣadi kriyāḥ 03239020e mantrajapyasamāyuktās tās tadā samavartayan 03239021a juhvaty agnau haviḥ kṣīraṁ mantravat susamāhitāḥ 03239021c brāhmaṇā vedavedāṅgapāragāḥ sudr̥ḍhavratāḥ 03239022a karmasiddhau tadā tatra jr̥mbhamāṇā mahādbhutā 03239022c kr̥tyā samutthitā rājan kiṁ karomīti cābravīt 03239023a āhur daityāś ca tāṁ tatra suprītenāntarātmanā 03239023c prāyopaviṣṭaṁ rājānaṁ dhārtarāṣṭram ihānaya 03239024a tatheti ca pratiśrutya sā kr̥tyā prayayau tadā 03239024c nimeṣād agamac cāpi yatra rājā suyodhanaḥ 03239025a samādāya ca rājānaṁ praviveśa rasātalam 03239025c dānavānāṁ muhūrtāc ca tam ānītaṁ nyavedayat 03239026a tam ānītaṁ nr̥paṁ dr̥ṣṭvā rātrau saṁhatya dānavāḥ 03239026c prahr̥ṣṭamanasaḥ sarve kiṁ cid utphullalocanāḥ 03239026e sābhimānam idaṁ vākyaṁ duryodhanam athābruvan 03240001 dānavā ūcuḥ 03240001a bhoḥ suyodhana rājendra bharatānāṁ kulodvaha 03240001c śūraiḥ parivr̥to nityaṁ tathaiva ca mahātmabhiḥ 03240002a akārṣīḥ sāhasam idaṁ kasmāt prāyopaveśanam 03240002c ātmatyāgī hy avāg yāti vācyatāṁ cāyaśaskarīm 03240003a na hi kāryaviruddheṣu bahv apāyeṣu karmasu 03240003c mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ 03240004a niyacchaitāṁ matiṁ rājan dharmārthasukhanāśinīm 03240004c yaśaḥpratāpadhairyaghnīṁ śatrūṇāṁ harṣavardhanīm 03240005a śrūyatāṁ ca prabho tattvaṁ divyatāṁ cātmano nr̥pa 03240005c nirmāṇaṁ ca śarīrasya tato dhairyam avāpnuhi 03240006a purā tvaṁ tapasāsmābhir labdho devān maheśvarāt 03240006c pūrvakāyaś ca sarvas te nirmito vajrasaṁcayaiḥ 03240007a astrair abhedyaḥ śastraiś cāpy adhaḥkāyaś ca te ’nagha 03240007c kr̥taḥ puṣpamayo devyā rūpataḥ strīmanoharaḥ 03240008a evam īśvarasaṁyuktas tava deho nr̥pottama 03240008c devyā ca rājaśārdūla divyas tvaṁ hi na mānuṣaḥ 03240009a kṣatriyāś ca mahāvīryā bhagadattapurogamāḥ 03240009c divyāstraviduṣaḥ śūrāḥ kṣapayiṣyanti te ripūn 03240010a tad alaṁ te viṣādena bhayaṁ tava na vidyate 03240010c sāhyārthaṁ ca hi te vīrāḥ saṁbhūtā bhuvi dānavāḥ 03240011a bhīṣmadroṇakr̥pādīṁś ca pravekṣyanty apare ’surāḥ 03240011c yair āviṣṭā ghr̥ṇāṁ tyaktvā yotsyante tava vairibhiḥ 03240012a naiva putrān na ca bhrātr̥̄n na pitr̥̄n na ca bāndhavān 03240012c naiva śiṣyān na ca jñātīn na bālān sthavirān na ca 03240013a yudhi saṁprahariṣyanto mokṣyanti kurusattama 03240013c niḥsnehā dānavāviṣṭāḥ samākrānte ’ntarātmani 03240014a prahariṣyanti bandhubhyaḥ sneham utsr̥jya dūrataḥ 03240014c hr̥ṣṭāḥ puruṣaśārdūlāḥ kaluṣīkr̥tamānasāḥ 03240014e avijñānavimūḍhāś ca daivāc ca vidhinirmitāt 03240015a vyābhāṣamāṇāś cānyonyaṁ na me jīvan vimokṣyase 03240015c sarvaśastrāstramokṣeṇa pauruṣe samavasthitāḥ 03240015e ślāghamānāḥ kuruśreṣṭha kariṣyanti janakṣayam 03240016a te ’pi śaktyā mahātmānaḥ pratiyotsyanti pāṇḍavāḥ 03240016c vadhaṁ caiṣāṁ kariṣyanti daivayuktā mahābalāḥ 03240017a daityarakṣogaṇāś cāpi saṁbhūtāḥ kṣatrayoniṣu 03240017c yotsyanti yudhi vikramya śatrubhis tava pārthiva 03240017e gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā 03240018a yac ca te ’ntargataṁ vīra bhayam arjunasaṁbhavam 03240018c tatrāpi vihito ’smābhir vadhopāyo ’rjunasya vai 03240019a hatasya narakasyātmā karṇamūrtim upāśritaḥ 03240019c tad vairaṁ saṁsmaran vīra yotsyate keśavārjunau 03240020a sa te vikramaśauṇḍīro raṇe pārthaṁ vijeṣyati 03240020c karṇaḥ praharatāṁ śreṣṭhaḥ sarvāṁś cārīn mahārathaḥ 03240021a jñātvaitac chadmanā vajrī rakṣārthaṁ savyasācinaḥ 03240021c kuṇḍale kavacaṁ caiva karṇasyāpahariṣyati 03240022a tasmād asmābhir apy atra daityāḥ śatasahasraśaḥ 03240022c niyuktā rākṣasāś caiva ye te saṁśaptakā iti 03240022e prakhyātās te ’rjunaṁ vīraṁ nihaniṣyanti mā śucaḥ 03240023a asapatnā tvayā hīyaṁ bhoktavyā vasudhā nr̥pa 03240023c mā viṣādaṁ nayasvāsmān naitat tvayy upapadyate 03240023e vinaṣṭe tvayi cāsmākaṁ pakṣo hīyeta kaurava 03240024a gaccha vīra na te buddhir anyā kāryā kathaṁ cana 03240024c tvam asmākaṁ gatir nityaṁ devatānāṁ ca pāṇḍavāḥ 03240025 vaiśaṁpāyana uvāca 03240025a evam uktvā pariṣvajya daityās taṁ rājakuñjaram 03240025c samāśvāsya ca durdharṣaṁ putravad dānavarṣabhāḥ 03240026a sthirāṁ kr̥tvā buddhim asya priyāṇy uktvā ca bhārata 03240026c gamyatām ity anujñāya jayam āpnuhi cety atha 03240027a tair visr̥ṣṭaṁ mahābāhuṁ kr̥tyā saivānayat punaḥ 03240027c tam eva deśaṁ yatrāsau tadā prāyam upāviśat 03240028a pratinikṣipya taṁ vīraṁ kr̥tyā samabhipūjya ca 03240028c anujñātā ca rājñā sā tatraivāntaradhīyata 03240029a gatāyām atha tasyāṁ tu rājā duryodhanas tadā 03240029c svapnabhūtam idaṁ sarvam acintayata bhārata 03240029e vijeṣyāmi raṇe pāṇḍūn iti tasyābhavan matiḥ 03240030a karṇaṁ saṁśaptakāṁś caiva pārthasyāmitraghātinaḥ 03240030c amanyata vadhe yuktān samarthāṁś ca suyodhanaḥ 03240031a evam āśā dr̥ḍhā tasya dhārtarāṣṭrasya durmateḥ 03240031c vinirjaye pāṇḍavānām abhavad bharatarṣabha 03240032a karṇo ’py āviṣṭacittātmā narakasyāntarātmanā 03240032c arjunasya vadhe krūrām akarot sa matiṁ tadā 03240033a saṁśaptakāś ca te vīrā rākṣasāviṣṭacetasaḥ 03240033c rajastamobhyām ākrāntāḥ phalgunasya vadhaiṣiṇaḥ 03240034a bhīṣmadroṇakr̥pādyāś ca dānavākrāntacetasaḥ 03240034c na tathā pāṇḍuputrāṇāṁ snehavanto viśāṁ pate 03240034e na cācacakṣe kasmai cid etad rājā suyodhanaḥ 03240035a duryodhanaṁ niśānte ca karṇo vaikartano ’bravīt 03240035c smayann ivāñjaliṁ kr̥tvā pārthivaṁ hetumad vacaḥ 03240036a na mr̥to jayate śatrūñ jīvan bhadrāṇi paśyati 03240036c mr̥tasya bhadrāṇi kutaḥ kauraveya kuto jayaḥ 03240036e na kālo ’dya viṣādasya bhayasya maraṇasya vā 03240037a pariṣvajyābravīc cainaṁ bhujābhyāṁ sa mahābhujaḥ 03240037c uttiṣṭha rājan kiṁ śeṣe kasmāc chocasi śatruhan 03240037e śatrūn pratāpya vīryeṇa sa kathaṁ martum icchasi 03240038a atha vā te bhayaṁ jātaṁ dr̥ṣṭvārjunaparākramam 03240038c satyaṁ te pratijānāmi vadhiṣyāmi raṇe ’rjunam 03240039a gate trayodaśe varṣe satyenāyudham ālabhe 03240039c ānayiṣyāmy ahaṁ pārthān vaśaṁ tava janādhipa 03240040a evam uktas tu karṇena daityānāṁ vacanāt tathā 03240040c praṇipātena cānyeṣām udatiṣṭhat suyodhanaḥ 03240040e daityānāṁ tad vacaḥ śrutvā hr̥di kr̥tvā sthirāṁ matim 03240041a tato manujaśārdūlo yojayām āsa vāhinīm 03240041c rathanāgāśvakalilāṁ padātijanasaṁkulām 03240042a gaṅgaughapratimā rājan prayātā sā mahācamūḥ 03240042c śvetacchatraiḥ patākābhiś cāmaraiś ca supāṇḍuraiḥ 03240043a rathair nāgaiḥ padātaiś ca śuśubhe ’tīva saṁkulā 03240043c vyapetābhraghane kāle dyaur ivāvyaktaśāradī 03240044a jayāśīrbhir dvijendrais tu stūyamāno ’dhirājavat 03240044c gr̥hṇann añjalimālāś ca dhārtarāṣṭro janādhipaḥ 03240045a suyodhano yayāv agre śriyā paramayā jvalan 03240045c karṇena sārdhaṁ rājendra saubalena ca devinā 03240046a duḥśāsanādayaś cāsya bhrātaraḥ sarva eva te 03240046c bhūriśravāḥ somadatto mahārājaś ca bāhlikaḥ 03240047a rathair nānāvidhākārair hayair gajavarais tathā 03240047c prayāntaṁ nr̥pasiṁhaṁ tam anujagmuḥ kurūdvahāḥ 03240047e kālenālpena rājaṁs te viviśuḥ svapuraṁ tadā 03241001 janamejaya uvāca 03241001a vasamāneṣu pārtheṣu vane tasmin mahātmasu 03241001c dhārtarāṣṭrā maheṣvāsāḥ kim akurvanta sattama 03241002a karṇo vaikartanaś cāpi śakuniś ca mahābalaḥ 03241002c bhīṣmadroṇakr̥pāś caiva tan me śaṁsitum arhasi 03241003 vaiśaṁpāyana uvāca 03241003a evaṁ gateṣu pārtheṣu visr̥ṣṭe ca suyodhane 03241003c āgate hāstinapuraṁ mokṣite pāṇḍunandanaiḥ 03241003e bhīṣmo ’bravīn mahārāja dhārtarāṣṭram idaṁ vacaḥ 03241004a uktaṁ tāta mayā pūrvaṁ gacchatas te tapovanam 03241004c gamanaṁ me na rucitaṁ tava tan na kr̥taṁ ca te 03241005a tataḥ prāptaṁ tvayā vīra grahaṇaṁ śatrubhir balāt 03241005c mokṣitaś cāsi dharmajñaiḥ pāṇḍavair na ca lajjase 03241006a pratyakṣaṁ tava gāndhāre sasainyasya viśāṁ pate 03241006c sūtaputro ’payād bhīto gandharvāṇāṁ tadā raṇāt 03241006e krośatas tava rājendra sasainyasya nr̥pātmaja 03241007a dr̥ṣṭas te vikramaś caiva pāṇḍavānāṁ mahātmanām 03241007c karṇasya ca mahābāho sūtaputrasya durmateḥ 03241008a na cāpi pādabhāk karṇaḥ pāṇḍavānāṁ nr̥pottama 03241008c dhanurvede ca śaurye ca dharme vā dharmavatsala 03241009a tasya te ’haṁ kṣamaṁ manye pāṇḍavais tair mahātmabhiḥ 03241009c saṁdhiṁ saṁdhividāṁ śreṣṭha kulasyāsya vivr̥ddhaye 03241010a evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ 03241010c prahasya sahasā rājan vipratasthe sasaubalaḥ 03241011a taṁ tu prasthitam ājñāya karṇaduḥśāsanādayaḥ 03241011c anujagmur maheṣvāsā dhārtarāṣṭraṁ mahābalam 03241012a tāṁs tu saṁprasthitān dr̥ṣṭvā bhīṣmaḥ kurupitāmahaḥ 03241012c lajjayā vrīḍito rājañ jagāma svaṁ niveśanam 03241013a gate bhīṣme mahārāja dhārtarāṣṭro janādhipaḥ 03241013c punar āgamya taṁ deśam amantrayata mantribhiḥ 03241014a kim asmākaṁ bhavec chreyaḥ kiṁ kāryam avaśiṣyate 03241014c kathaṁ nu sukr̥taṁ ca syān mantrayām āsa bhārata 03241015 karṇa uvāca 03241015a duryodhana nibodhedaṁ yat tvā vakṣyāmi kaurava 03241015c śrutvā ca tat tathā sarvaṁ kartum arhasy ariṁdama 03241016a tavādya pr̥thivī vīra niḥsapatnā nr̥pottama 03241016c tāṁ pālaya yathā śakro hataśatrur mahāmanāḥ 03241017 vaiśaṁpāyana uvāca 03241017a evam uktas tu karṇena karṇaṁ rājābravīt punaḥ 03241017c na kiṁ cid durlabhaṁ tasya yasya tvaṁ puruṣarṣabha 03241018a sahāyaś cānuraktaś ca madarthaṁ ca samudyataḥ 03241018c abhiprāyas tu me kaś cit taṁ vai śr̥ṇu yathātatham 03241019a rājasūyaṁ pāṇḍavasya dr̥ṣṭvā kratuvaraṁ tadā 03241019c mama spr̥hā samutpannā tāṁ saṁpādaya sūtaja 03241020a evam uktas tataḥ karṇo rājānam idam abravīt 03241020c tavādya pr̥thivīpālā vaśyāḥ sarve nr̥pottama 03241021a āhūyantāṁ dvijavarāḥ saṁbhārāś ca yathāvidhi 03241021c saṁbhriyantāṁ kuruśreṣṭha yajñopakaraṇāni ca 03241022a r̥tvijaś ca samāhūtā yathoktaṁ vedapāragāḥ 03241022c kriyāṁ kurvantu te rājan yathāśāstram ariṁdama 03241023a bahvannapānasaṁyuktaḥ susamr̥ddhaguṇānvitaḥ 03241023c pravartatāṁ mahāyajñas tavāpi bharatarṣabha 03241024a evam uktas tu karṇena dhārtarāṣṭro viśāṁ pate 03241024c purohitaṁ samānāyya idaṁ vacanam abravīt 03241025a rājasūyaṁ kratuśreṣṭhaṁ samāptavaradakṣiṇam 03241025c āhara tvaṁ mama kr̥te yathānyāyaṁ yathākramam 03241026a sa evam ukto nr̥patim uvāca dvijapuṁgavaḥ 03241026c na sa śakyaḥ kratuśreṣṭho jīvamāne yudhiṣṭhire 03241026e āhartuṁ kauravaśreṣṭha kule tava nr̥pottama 03241027a dīrghāyur jīvati ca vai dhr̥tarāṣṭraḥ pitā tava 03241027c ataś cāpi viruddhas te kratur eṣa nr̥pottama 03241028a asti tv anyan mahat satraṁ rājasūyasamaṁ prabho 03241028c tena tvaṁ yaja rājendra śr̥ṇu cedaṁ vaco mama 03241029a ya ime pr̥thivīpālāḥ karadās tava pārthiva 03241029c te karān saṁprayacchantu suvarṇaṁ ca kr̥tākr̥tam 03241030a tena te kriyatām adya lāṅgalaṁ nr̥pasattama 03241030c yajñavāṭasya te bhūmiḥ kr̥ṣyatāṁ tena bhārata 03241031a tatra yajño nr̥paśreṣṭha prabhūtānnaḥ susaṁskr̥taḥ 03241031c pravartatāṁ yathānyāyaṁ sarvato hy anivāritaḥ 03241032a eṣa te vaiṣṇavo nāma yajñaḥ satpuruṣocitaḥ 03241032c etena neṣṭavān kaś cid r̥te viṣṇuṁ purātanam 03241033a rājasūyaṁ kratuśreṣṭhaṁ spardhaty eṣa mahākratuḥ 03241033c asmākaṁ rocate caiva śreyaś ca tava bhārata 03241033e avighnaś ca bhaved eṣa saphalā syāt spr̥hā tava 03241034a evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ 03241034c karṇaṁ ca saubalaṁ caiva bhrātr̥̄ṁś caivedam abravīt 03241035a rocate me vacaḥ kr̥tsnaṁ brāhmaṇānāṁ na saṁśayaḥ 03241035c rocate yadi yuṣmākaṁ tan mā prabrūta māciram 03241036a evam uktās tu te sarve tathety ūcur narādhipam 03241036c saṁdideśa tato rājā vyāpārasthān yathākramam 03241037a halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ 03241037c yathoktaṁ ca nr̥paśreṣṭha kr̥taṁ sarvaṁ yathākramam 03242001 vaiśaṁpāyana uvāca 03242001a tatas tu śilpinaḥ sarve amātyapravarāś ca ha 03242001c viduraś ca mahāprājño dhārtarāṣṭre nyavedayat 03242002a sajjaṁ kratuvaraṁ rājan kālaprāptaṁ ca bhārata 03242002c sauvarṇaṁ ca kr̥taṁ divyaṁ lāṅgalaṁ sumahādhanam 03242003a etac chrutvā nr̥paśreṣṭho dhārtarāṣṭro viśāṁ pate 03242003c ājñāpayām āsa nr̥paḥ kraturājapravartanam 03242004a tataḥ pravavr̥te yajñaḥ prabhūtānnaḥ susaṁskr̥taḥ 03242004c dīkṣitaś cāpi gāndhārir yathāśāstraṁ yathākramam 03242005a prahr̥ṣṭo dhr̥tarāṣṭro ’bhūd viduraś ca mahāyaśāḥ 03242005c bhīṣmo droṇaḥ kr̥paḥ karṇo gāndhārī ca yaśasvinī 03242006a nimantraṇārthaṁ dūtāṁś ca preṣayām āsa śīghragān 03242006c pārthivānāṁ ca rājendra brāhmaṇānāṁ tathaiva ca 03242006e te prayātā yathoddiṣṭaṁ dūtās tvaritavāhanāḥ 03242007a tatra kaṁ cit prayātaṁ tu dūtaṁ duḥśāsano ’bravīt 03242007c gaccha dvaitavanaṁ śīghraṁ pāṇḍavān pāpapūruṣān 03242007e nimantraya yathānyāyaṁ viprāṁs tasmin mahāvane 03242008a sa gatvā pāṇḍavāvāsam uvācābhipraṇamya tān 03242008c duryodhano mahārāja yajate nr̥pasattamaḥ 03242009a svavīryārjitam arthaugham avāpya kurunandanaḥ 03242009c tatra gacchanti rājāno brāhmaṇāś ca tatas tataḥ 03242010a ahaṁ tu preṣito rājan kauraveṇa mahātmanā 03242010c āmantrayati vo rājā dhārtarāṣṭro janeśvaraḥ 03242010e mano ’bhilaṣitaṁ rājñas taṁ kratuṁ draṣṭum arhatha 03242011a tato yudhiṣṭhiro rājā tac chrutvā dūtabhāṣitam 03242011c abravīn nr̥paśārdūlo diṣṭyā rājā suyodhanaḥ 03242011e yajate kratumukhyena pūrveṣāṁ kīrtivardhanaḥ 03242012a vayam apy upayāsyāmo na tv idānīṁ kathaṁ cana 03242012c samayaḥ paripālyo no yāvad varṣaṁ trayodaśam 03242013a śrutvaitad dharmarājasya bhīmo vacanam abravīt 03242013c tadā tu nr̥patir gantā dharmarājo yudhiṣṭhiraḥ 03242014a astraśastrapradīpte ’gnau yadā taṁ pātayiṣyati 03242014c varṣāt trayodaśād ūrdhvaṁ raṇasatre narādhipaḥ 03242015a yadā krodhahavir moktā dhārtarāṣṭreṣu pāṇḍavaḥ 03242015c āgantāras tadā smeti vācyas te sa suyodhanaḥ 03242016a śeṣās tu pāṇḍavā rājan naivocuḥ kiṁ cid apriyam 03242016c dūtaś cāpi yathāvr̥ttaṁ dhārtarāṣṭre nyavedayat 03242017a athājagmur naraśreṣṭhā nānājanapadeśvarāḥ 03242017c brāhmaṇāś ca mahābhāgā dhārtarāṣṭrapuraṁ prati 03242018a te tv arcitā yathāśāstraṁ yathāvarṇaṁ yathākramam 03242018c mudā paramayā yuktāḥ prītyā cāpi nareśvara 03242019a dhr̥tarāṣṭro ’pi rājendra saṁvr̥taḥ sarvakauravaiḥ 03242019c harṣeṇa mahatā yukto viduraṁ pratyabhāṣata 03242020a yathā sukhī janaḥ sarvaḥ kṣattaḥ syād annasaṁyutaḥ 03242020c tuṣyec ca yajñasadane tathā kṣipraṁ vidhīyatām 03242021a viduras tv evam ājñaptaḥ sarvavarṇān ariṁdama 03242021c yathāpramāṇato vidvān pūjayām āsa dharmavit 03242022a bhakṣyabhojyānnapānena mālyaiś cāpi sugandhibhiḥ 03242022c vāsobhir vividhaiś caiva yojayām āsa hr̥ṣṭavat 03242023a kr̥tvā hy avabhr̥thaṁ vīro yathāśāstraṁ yathākramam 03242023c sāntvayitvā ca rājendro dattvā ca vividhaṁ vasu 03242023e visarjayām āsa nr̥pān brāhmaṇāṁś ca sahasraśaḥ 03242024a visarjayitvā sa nr̥pān bhrātr̥bhiḥ parivāritaḥ 03242024c viveśa hāstinapuraṁ sahitaḥ karṇasaubalaiḥ 03243001 vaiśaṁpāyana uvāca 03243001a praviśantaṁ mahārāja sūtās tuṣṭuvur acyutam 03243001c janāś cāpi maheṣvāsaṁ tuṣṭuvū rājasattamam 03243002a lājaiś candanacūrṇaiś cāpy avakīrya janās tadā 03243002c ūcur diṣṭyā nr̥pāvighnāt samāpto ’yaṁ kratus tava 03243003a apare tv abruvaṁs tatra vātikās taṁ mahīpatim 03243003c yudhiṣṭhirasya yajñena na samo hy eṣa tu kratuḥ 03243003e naiva tasya krator eṣa kalām arhati ṣoḍaśīm 03243004a evaṁ tatrābruvan ke cid vātikās taṁ nareśvaram 03243004c suhr̥das tv abruvaṁs tatra ati sarvān ayaṁ kratuḥ 03243005a yayātir nahuṣaś cāpi māndhātā bharatas tathā 03243005c kratum enaṁ samāhr̥tya pūtāḥ sarve divaṁ gatāḥ 03243006a etā vācaḥ śubhāḥ śr̥ṇvan suhr̥dāṁ bharatarṣabha 03243006c praviveśa puraṁ hr̥ṣṭaḥ svaveśma ca narādhipaḥ 03243007a abhivādya tataḥ pādau mātāpitror viśāṁ pate 03243007c bhīṣmadroṇakr̥pāṇāṁ ca vidurasya ca dhīmataḥ 03243008a abhivāditaḥ kanīyobhir bhrātr̥bhir bhrātr̥vatsalaḥ 03243008c niṣasādāsane mukhye bhrātr̥bhiḥ parivāritaḥ 03243009a tam utthāya mahārāja sūtaputro ’bravīd vacaḥ 03243009c diṣṭyā te bharataśreṣṭha samāpto ’yaṁ mahākratuḥ 03243010a hateṣu yudhi pārtheṣu rājasūye tathā tvayā 03243010c āhr̥te ’haṁ naraśreṣṭha tvāṁ sabhājayitā punaḥ 03243011a tam abravīn mahārājo dhārtarāṣṭro mahāyaśāḥ 03243011c satyam etat tvayā vīra pāṇḍaveṣu durātmasu 03243012a nihateṣu naraśreṣṭha prāpte cāpi mahākratau 03243012c rājasūye punar vīra tvaṁ māṁ saṁvardhayiṣyasi 03243013a evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata 03243013c rājasūyaṁ kratuśreṣṭhaṁ cintayām āsa kauravaḥ 03243014a so ’bravīt suhr̥daś cāpi pārśvasthān nr̥pasattamaḥ 03243014c kadā tu taṁ kratuvaraṁ rājasūyaṁ mahādhanam 03243014e nihatya pāṇḍavān sarvān āhariṣyāmi kauravāḥ 03243015a tam abravīt tadā karṇaḥ śr̥ṇu me rājakuñjara 03243015c pādau na dhāvaye tāvad yāvan na nihato ’rjunaḥ 03243016a athotkruṣṭaṁ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ 03243016c pratijñāte phalgunasya vadhe karṇena saṁyuge 03243016e vijitāṁś cāpy amanyanta pāṇḍavān dhr̥tarāṣṭrajāḥ 03243017a duryodhano ’pi rājendra visr̥jya narapuṁgavān 03243017c praviveśa gr̥haṁ śrīmān yathā caitrarathaṁ prabhuḥ 03243017e te ’pi sarve maheṣvāsā jagmur veśmāni bhārata 03243018a pāṇḍavāś ca maheṣvāsā dūtavākyapracoditāḥ 03243018c cintayantas tam evārthaṁ nālabhanta sukhaṁ kva cit 03243019a bhūyaś ca cārai rājendra pravr̥ttir upapāditā 03243019c pratijñā sūtaputrasya vijayasya vadhaṁ prati 03243020a etac chrutvā dharmasutaḥ samudvigno narādhipa 03243020c abhedyakavacaṁ matvā karṇam adbhutavikramam 03243020e anusmaraṁś ca saṁkleśān na śāntim upayāti saḥ 03243021a tasya cintāparītasya buddhir jajñe mahātmanaḥ 03243021c bahuvyālamr̥gākīrṇaṁ tyaktuṁ dvaitavanaṁ vanam 03243022a dhārtarāṣṭro ’pi nr̥patiḥ praśaśāsa vasuṁdharām 03243022c bhrātr̥bhiḥ sahito vīrair bhīṣmadroṇakr̥pais tathā 03243023a saṁgamya sūtaputreṇa karṇenāhavaśobhinā 03243023c duryodhanaḥ priye nityaṁ vartamāno mahīpatiḥ 03243023e pūjayām āsa viprendrān kratubhir bhūridakṣiṇaiḥ 03243024a bhrātr̥̄ṇāṁ ca priyaṁ rājan sa cakāra paraṁtapaḥ 03243024c niścitya manasā vīro dattabhuktaphalaṁ dhanam 03244001 janamejaya uvāca 03244001a duryodhanaṁ mocayitvā pāṇḍuputrā mahābalāḥ 03244001c kim akārṣur vane tasmiṁs tan mamākhyātum arhasi 03244002 vaiśaṁpāyana uvāca 03244002a tataḥ śayānaṁ kaunteyaṁ rātrau dvaitavane mr̥gāḥ 03244002c svapnānte darśayām āsur bāṣpakaṇṭhā yudhiṣṭhiram 03244003a tān abravīt sa rājendro vepamānān kr̥tāñjalīn 03244003c brūta yad vaktukāmāḥ stha ke bhavantaḥ kim iṣyate 03244004a evam uktāḥ pāṇḍavena kaunteyena yaśasvinā 03244004c pratyabruvan mr̥gās tatra hataśeṣā yudhiṣṭhiram 03244005a vayaṁ mr̥gā dvaitavane hataśiṣṭāḥ sma bhārata 03244005c notsīdema mahārāja kriyatāṁ vāsaparyayaḥ 03244006a bhavanto bhrātaraḥ śūrāḥ sarva evāstrakovidāḥ 03244006c kulāny alpāvaśiṣṭāni kr̥tavanto vanaukasām 03244007a bījabhūtā vayaṁ ke cid avaśiṣṭā mahāmate 03244007c vivardhemahi rājendra prasādāt te yudhiṣṭhira 03244008a tān vepamānān vitrastān bījamātrāvaśeṣitān 03244008c mr̥gān dr̥ṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ 03244009a tāṁs tathety abravīd rājā sarvabhūtahite rataḥ 03244009c tathyaṁ bhavanto bruvate kariṣyāmi ca tat tathā 03244010a ity evaṁ pratibuddhaḥ sa rātryante rājasattamaḥ 03244010c abravīt sahitān bhrātr̥̄n dayāpanno mr̥gān prati 03244011a ukto rātrau mr̥gair asmi svapnānte hataśeṣitaiḥ 03244011c tanubhūtāḥ sma bhadraṁ te dayā naḥ kriyatām iti 03244012a te satyam āhuḥ kartavyā dayāsmābhir vanaukasām 03244012c sāṣṭamāsaṁ hi no varṣaṁ yad enān upayuñjmahe 03244013a punar bahumr̥gaṁ ramyaṁ kāmyakaṁ kānanottamam 03244013c marubhūmeḥ śiraḥ khyātaṁ tr̥ṇabindusaraḥ prati 03244013e tatremā vasatīḥ śiṣṭā viharanto ramemahi 03244014a tatas te pāṇḍavāḥ śīghraṁ prayayur dharmakovidāḥ 03244014c brāhmaṇaiḥ sahitā rājan ye ca tatra sahoṣitāḥ 03244014e indrasenādibhiś caiva preṣyair anugatās tadā 03244015a te yātvānusr̥tair mārgaiḥ svannaiḥ śucijalānvitaiḥ 03244015c dadr̥śuḥ kāmyakaṁ puṇyam āśramaṁ tāpasāyutam 03244016a viviśus te sma kauravyā vr̥tā viprarṣabhais tadā 03244016c tad vanaṁ bharataśreṣṭhāḥ svargaṁ sukr̥tino yathā 03245001 vaiśaṁpāyana uvāca 03245001a vane nivasatāṁ teṣāṁ pāṇḍavānāṁ mahātmanām 03245001c varṣāṇy ekādaśātīyuḥ kr̥cchreṇa bharatarṣabha 03245002a phalamūlāśanās te hi sukhārhā duḥkham uttamam 03245002c prāptakālam anudhyāntaḥ sehur uttamapūruṣāḥ 03245003a yudhiṣṭhiras tu rājarṣir ātmakarmāparādhajam 03245003c cintayan sa mahābāhur bhrātr̥̄ṇāṁ duḥkham uttamam 03245004a na suṣvāpa sukhaṁ rājā hr̥di śalyair ivārpitaiḥ 03245004c daurātmyam anupaśyaṁs tat kāle dyūtodbhavasya hi 03245005a saṁsmaran paruṣā vācaḥ sūtaputrasya pāṇḍavaḥ 03245005c niḥśvāsaparamo dīno bibhrat kopaviṣaṁ mahat 03245006a arjuno yamajau cobhau draupadī ca yaśasvinī 03245006c sa ca bhīmo mahātejāḥ sarveṣām uttamo balī 03245006e yudhiṣṭhiram udīkṣantaḥ sehur duḥkham anuttamam 03245007a avaśiṣṭam alpakālaṁ manvānāḥ puruṣarṣabhāḥ 03245007c vapur anyad ivākārṣur utsāhāmarṣaceṣṭitaiḥ 03245008a kasya cit tv atha kālasya vyāsaḥ satyavatīsutaḥ 03245008c ājagāma mahāyogī pāṇḍavān avalokakaḥ 03245009a tam āgatam abhiprekṣya kuntīputro yudhiṣṭhiraḥ 03245009c pratyudgamya mahātmānaṁ pratyagr̥hṇād yathāvidhi 03245010a tam āsīnam upāsīnaḥ śuśrūṣur niyatendriyaḥ 03245010c toṣayan praṇipātena vyāsaṁ pāṇḍavanandanaḥ 03245011a tān avekṣya kr̥śān pautrān vane vanyena jīvataḥ 03245011c maharṣir anukampārtham abravīd bāṣpagadgadam 03245012a yudhiṣṭhira mahābāho śr̥ṇu dharmabhr̥tāṁ vara 03245012c nātaptatapasaḥ putra prāpnuvanti mahat sukham 03245013a sukhaduḥkhe hi puruṣaḥ paryāyeṇopasevate 03245013c nātyantam asukhaṁ kaś cit prāpnoti puruṣarṣabha 03245014a prajñāvāṁs tv eva puruṣaḥ saṁyuktaḥ parayā dhiyā 03245014c udayāstamayajño hi na śocati na hr̥ṣyati 03245015a sukham āpatitaṁ seved duḥkham āpatitaṁ sahet 03245015c kālaprāptam upāsīta sasyānām iva karṣakaḥ 03245016a tapaso hi paraṁ nāsti tapasā vindate mahat 03245016c nāsādhyaṁ tapasaḥ kiṁ cid iti budhyasva bhārata 03245017a satyam ārjavam akrodhaḥ saṁvibhāgo damaḥ śamaḥ 03245017c anasūyāvihiṁsā ca śaucam indriyasaṁyamaḥ 03245017e sādhanāni mahārāja narāṇāṁ puṇyakarmaṇām 03245018a adharmarucayo mūḍhās tiryaggatiparāyaṇāḥ 03245018c kr̥cchrāṁ yonim anuprāpya na sukhaṁ vindate janāḥ 03245019a iha yat kriyate karma tat paratropabhujyate 03245019c tasmāc charīraṁ yuñjīta tapasā niyamena ca 03245020a yathāśakti prayacchec ca saṁpūjyābhipraṇamya ca 03245020c kāle pātre ca hr̥ṣṭātmā rājan vigatamatsaraḥ 03245021a satyavādī labhetāyur anāyāsam athārjavī 03245021c akrodhano ’nasūyaś ca nirvr̥tiṁ labhate parām 03245022a dāntaḥ śamaparaḥ śaśvat parikleśaṁ na vindati 03245022c na ca tapyati dāntātmā dr̥ṣṭvā paragatāṁ śriyam 03245023a saṁvibhaktā ca dātā ca bhogavān sukhavān naraḥ 03245023c bhavaty ahiṁsakaś caiva paramārogyam aśnute 03245024a mānyān mānayitā janma kule mahati vindati 03245024c vyasanair na tu saṁyogaṁ prāpnoti vijitendriyaḥ 03245025a śubhānuśayabuddhir hi saṁyuktaḥ kāladharmaṇā 03245025c prādurbhavati tadyogāt kalyāṇamatir eva saḥ 03245026 yudhiṣṭhira uvāca 03245026a bhagavan dānadharmāṇāṁ tapaso vā mahāmune 03245026c kiṁ svid bahuguṇaṁ pretya kiṁ vā duṣkaram ucyate 03245027 vyāsa uvāca 03245027a dānān na duṣkarataraṁ pr̥thivyām asti kiṁ cana 03245027c arthe hi mahatī tr̥ṣṇā sa ca duḥkhena labhyate 03245028a parityajya priyān prāṇān dhanārthaṁ hi mahāhavam 03245028c praviśanti narā vīrāḥ samudram aṭavīṁ tathā 03245029a kr̥ṣigorakṣyam ity eke pratipadyanti mānavāḥ 03245029c puruṣāḥ preṣyatām eke nirgacchanti dhanārthinaḥ 03245030a tasya duḥkhārjitasyaivaṁ parityāgaḥ suduṣkaraḥ 03245030c na duṣkarataraṁ dānāt tasmād dānaṁ mataṁ mama 03245031a viśeṣas tv atra vijñeyo nyāyenopārjitaṁ dhanam 03245031c pātre deśe ca kāle ca sādhubhyaḥ pratipādayet 03245032a anyāyasamupāttena dānadharmo dhanena yaḥ 03245032c kriyate na sa kartāraṁ trāyate mahato bhayāt 03245033a pātre dānaṁ svalpam api kāle dattaṁ yudhiṣṭhira 03245033c manasā suviśuddhena pretyānantaphalaṁ smr̥tam 03245034a atrāpy udāharantīmam itihāsaṁ purātanam 03245034c vrīhidroṇaparityāgād yat phalaṁ prāpa mudgalaḥ 03246001 yudhiṣṭhira uvāca 03246001a vrīhidroṇaḥ parityaktaḥ kathaṁ tena mahātmanā 03246001c kasmai dattaś ca bhagavan vidhinā kena cāttha me 03246002a pratyakṣadharmā bhagavān yasya tuṣṭo hi karmabhiḥ 03246002c saphalaṁ tasya janmāhaṁ manye saddharmacāriṇaḥ 03246003 vyāsa uvāca 03246003a śiloñchavr̥ttir dharmātmā mudgalaḥ saṁśitavrataḥ 03246003c āsīd rājan kurukṣetre satyavāg anasūyakaḥ 03246004a atithivratī kriyāvāṁś ca kāpotīṁ vr̥ttim āsthitaḥ 03246004c satram iṣṭīkr̥taṁ nāma samupāste mahātapāḥ 03246005a saputradāro hi muniḥ pakṣāhāro babhūva saḥ 03246005c kapotavr̥ttyā pakṣeṇa vrīhidroṇam upārjayat 03246006a darśaṁ ca paurṇamāsaṁ ca kurvan vigatamatsaraḥ 03246006c devatātithiśeṣeṇa kurute dehayāpanam 03246007a tasyendraḥ sahito devaiḥ sākṣāt tribhuvaneśvaraḥ 03246007c pratyagr̥hṇān mahārāja bhāgaṁ parvaṇi parvaṇi 03246008a sa parvakālaṁ kr̥tvā tu munivr̥ttyā samanvitaḥ 03246008c atithibhyo dadāv annaṁ prahr̥ṣṭenāntarātmanā 03246009a vrīhidroṇasya tadaho dadato ’nnaṁ mahātmanaḥ 03246009c śiṣṭaṁ mātsaryahīnasya vardhaty atithidarśanāt 03246010a tac chatāny api bhuñjanti brāhmaṇānāṁ manīṣiṇām 03246010c munes tyāgaviśuddhyā tu tadannaṁ vr̥ddhim r̥cchati 03246011a taṁ tu śuśrāva dharmiṣṭhaṁ mudgalaṁ saṁśitavratam 03246011c durvāsā nr̥pa digvāsās tam athābhyājagāma ha 03246012a bibhrac cāniyataṁ veṣam unmatta iva pāṇḍava 03246012c vikacaḥ paruṣā vāco vyāharan vividhā muniḥ 03246013a abhigamyātha taṁ vipram uvāca munisattamaḥ 03246013c annārthinam anuprāptaṁ viddhi māṁ munisattama 03246014a svāgataṁ te ’stv iti muniṁ mudgalaḥ pratyabhāṣata 03246014c pādyam ācamanīyaṁ ca prativedyānnam uttamam 03246015a prādāt sa tapasopāttaṁ kṣudhitāyātithivratī 03246015c unmattāya parāṁ śraddhām āsthāya sa dhr̥tavrataḥ 03246016a tatas tadannaṁ rasavat sa eva kṣudhayānvitaḥ 03246016c bubhuje kr̥tsnam unmattaḥ prādāt tasmai ca mudgalaḥ 03246017a bhuktvā cānnaṁ tataḥ sarvam ucchiṣṭenātmanas tataḥ 03246017c athānulilipe ’ṅgāni jagāma ca yathāgatam 03246018a evaṁ dvitīye saṁprāpte parvakāle manīṣiṇaḥ 03246018c āgamya bubhuje sarvam annam uñchopajīvinaḥ 03246019a nirāhāras tu sa munir uñcham ārjayate punaḥ 03246019c na cainaṁ vikriyāṁ netum aśakan mudgalaṁ kṣudhā 03246020a na krodho na ca mātsaryaṁ nāvamāno na saṁbhramaḥ 03246020c saputradāram uñchantam āviveśa dvijottamam 03246021a tathā tam uñchadharmāṇaṁ durvāsā munisattamam 03246021c upatasthe yathākālaṁ ṣaṭkr̥tvaḥ kr̥taniścayaḥ 03246022a na cāsya mānasaṁ kiṁ cid vikāraṁ dadr̥śe muniḥ 03246022c śuddhasattvasya śuddhaṁ sa dadr̥śe nirmalaṁ manaḥ 03246023a tam uvāca tataḥ prītaḥ sa munir mudgalaṁ tadā 03246023c tvatsamo nāsti loke ’smin dātā mātsaryavarjitaḥ 03246024a kṣud dharmasaṁjñāṁ praṇudaty ādatte dhairyam eva ca 03246024c viṣayānusāriṇī jihvā karṣaty eva rasān prati 03246025a āhāraprabhavāḥ prāṇā mano durnigrahaṁ calam 03246025c manasaś cendriyāṇāṁ cāpy aikāgryaṁ niścitaṁ tapaḥ 03246026a śrameṇopārjitaṁ tyaktuṁ duḥkhaṁ śuddhena cetasā 03246026c tat sarvaṁ bhavatā sādho yathāvad upapāditam 03246027a prītāḥ smo ’nugr̥hītāś ca sametya bhavatā saha 03246027c indriyābhijayo dhairyaṁ saṁvibhāgo damaḥ śamaḥ 03246028a dayā satyaṁ ca dharmaś ca tvayi sarvaṁ pratiṣṭhitam 03246028c jitās te karmabhir lokāḥ prāpto ’si paramāṁ gatim 03246029a aho dānaṁ vighuṣṭaṁ te sumahat svargavāsibhiḥ 03246029c saśarīro bhavān gantā svargaṁ sucaritavrata 03246030a ity evaṁ vadatas tasya tadā durvāsaso muneḥ 03246030c devadūto vimānena mudgalaṁ pratyupasthitaḥ 03246031a haṁsasārasayuktena kiṅkiṇījālamālinā 03246031c kāmagena vicitreṇa divyagandhavatā tathā 03246032a uvāca cainaṁ viprarṣiṁ vimānaṁ karmabhir jitam 03246032c samupāroha saṁsiddhiṁ prāpto ’si paramāṁ mune 03246033a tam evaṁvādinam r̥ṣir devadūtam uvāca ha 03246033c icchāmi bhavatā proktān guṇān svarganivāsinām 03246034a ke guṇās tatra vasatāṁ kiṁ tapaḥ kaś ca niścayaḥ 03246034c svarge svargasukhaṁ kiṁ ca doṣo vā devadūtaka 03246035a satāṁ saptapadaṁ mitram āhuḥ santaḥ kulocitāḥ 03246035c mitratāṁ ca puraskr̥tya pr̥cchāmi tvām ahaṁ vibho 03246036a yad atra tathyaṁ pathyaṁ ca tad bravīhy avicārayan 03246036c śrutvā tathā kariṣyāmi vyavasāyaṁ girā tava 03247001 devadūta uvāca 03247001a maharṣe ’kāryabuddhis tvaṁ yaḥ svargasukham uttamam 03247001c saṁprāptaṁ bahu mantavyaṁ vimr̥śasy abudho yathā 03247002a upariṣṭād asau loko yo ’yaṁ svar iti saṁjñitaḥ 03247002c ūrdhvagaḥ satpathaḥ śaśvad devayānacaro mune 03247003a nātaptatapasaḥ puṁso nāmahāyajñayājinaḥ 03247003c nānr̥tā nāstikāś caiva tatra gacchanti mudgala 03247004a dharmātmāno jitātmānaḥ śāntā dāntā vimatsarāḥ 03247004c dānadharmaratāḥ puṁsaḥ śūrāś cāhatalakṣaṇāḥ 03247005a tatra gacchanti karmāgryaṁ kr̥tvā śamadamātmakam 03247005c lokān puṇyakr̥tāṁ brahman sadbhir āsevitān nr̥bhiḥ 03247006a devāḥ sādhyās tathā viśve marutaś ca maharṣibhiḥ 03247006c yāmā dhāmāś ca maudgalya gandharvāpsarasas tathā 03247007a eṣāṁ devanikāyānāṁ pr̥thak pr̥thag anekaśaḥ 03247007c bhāsvantaḥ kāmasaṁpannā lokās tejomayāḥ śubhāḥ 03247008a trayastriṁśat sahasrāṇi yojanānāṁ hiraṇmayaḥ 03247008c meruḥ parvatarāḍ yatra devodyānāni mudgala 03247009a nandanādīni puṇyāni vihārāḥ puṇyakarmaṇām 03247009c na kṣutpipāse na glānir na śītoṣṇabhayaṁ tathā 03247010a bībhatsam aśubhaṁ vāpi rogā vā tatra ke cana 03247010c manojñāḥ sarvato gandhāḥ sukhasparśāś ca sarvaśaḥ 03247011a śabdāḥ śrutimanogrāhyāḥ sarvatas tatra vai mune 03247011c na śoko na jarā tatra nāyāsaparidevane 03247012a īdr̥śaḥ sa mune lokaḥ svakarmaphalahetukaḥ 03247012c sukr̥tais tatra puruṣāḥ saṁbhavanty ātmakarmabhiḥ 03247013a taijasāni śarīrāṇi bhavanty atropapadyatām 03247013c karmajāny eva maudgalya na mātr̥pitr̥jāny uta 03247014a na ca svedo na daurgandhyaṁ purīṣaṁ mūtram eva ca 03247014c teṣāṁ na ca rajo vastraṁ bādhate tatra vai mune 03247015a na mlāyanti srajas teṣāṁ divyagandhā manoramāḥ 03247015c paryuhyante vimānaiś ca brahmann evaṁvidhāś ca te 03247016a īrṣyāśokaklamāpetā mohamātsaryavarjitāḥ 03247016c sukhaṁ svargajitas tatra vartayanti mahāmune 03247017a teṣāṁ tathāvidhānāṁ tu lokānāṁ munipuṁgava 03247017c upary upari śakrasya lokā divyaguṇānvitāḥ 03247018a purastād brahmaṇas tatra lokās tejomayāḥ śubhāḥ 03247018c yatra yānty r̥ṣayo brahman pūtāḥ svaiḥ karmabhiḥ śubhaiḥ 03247019a r̥bhavo nāma tatrānye devānām api devatāḥ 03247019c teṣāṁ lokāḥ paratare tān yajantīha devatāḥ 03247020a svayaṁprabhās te bhāsvanto lokāḥ kāmadughāḥ pare 03247020c na teṣāṁ strīkr̥tas tāpo na lokaiśvaryamatsaraḥ 03247021a na vartayanty āhutibhis te nāpy amr̥tabhojanāḥ 03247021c tathā divyaśarīrās te na ca vigrahamūrtayaḥ 03247022a na sukhe sukhakāmāś ca devadevāḥ sanātanāḥ 03247022c na kalpaparivarteṣu parivartanti te tathā 03247023a jarā mr̥tyuḥ kutas teṣāṁ harṣaḥ prītiḥ sukhaṁ na ca 03247023c na duḥkhaṁ na sukhaṁ cāpi rāgadveṣau kuto mune 03247024a devānām api maudgalya kāṅkṣitā sā gatiḥ parā 03247024c duṣprāpā paramā siddhir agamyā kāmagocaraiḥ 03247025a trayastriṁśad ime lokāḥ śeṣā lokā manīṣibhiḥ 03247025c gamyante niyamaiḥ śreṣṭhair dānair vā vidhipūrvakaiḥ 03247026a seyaṁ dānakr̥tā vyuṣṭir atra prāptā sukhāvahā 03247026c tāṁ bhuṅkṣva sukr̥tair labdhāṁ tapasā dyotitaprabhaḥ 03247027a etat svargasukhaṁ vipra lokā nānāvidhās tathā 03247027c guṇāḥ svargasya proktās te doṣān api nibodha me 03247028a kr̥tasya karmaṇas tatra bhujyate yat phalaṁ divi 03247028c na cānyat kriyate karma mūlacchedena bhujyate 03247029a so ’tra doṣo mama matas tasyānte patanaṁ ca yat 03247029c sukhavyāptamanaskānāṁ patanaṁ yac ca mudgala 03247030a asaṁtoṣaḥ parītāpo dr̥ṣṭvā dīptatarāḥ śriyaḥ 03247030c yad bhavaty avare sthāne sthitānāṁ tac ca duṣkaram 03247031a saṁjñāmohaś ca patatāṁ rajasā ca pradharṣaṇam 03247031c pramlāneṣu ca mālyeṣu tataḥ pipatiṣor bhayam 03247032a ā brahmabhavanād ete doṣā maudgalya dāruṇāḥ 03247032c nākaloke sukr̥tināṁ guṇās tv ayutaśo nr̥ṇām 03247033a ayaṁ tv anyo guṇaḥ śreṣṭhaś cyutānāṁ svargato mune 03247033c śubhānuśayayogena manuṣyeṣūpajāyate 03247034a tatrāpi sumahābhāgaḥ sukhabhāg abhijāyate 03247034c na cet saṁbudhyate tatra gacchaty adhamatāṁ tataḥ 03247035a iha yat kriyate karma tat paratropabhujyate 03247035c karmabhūmir iyaṁ brahman phalabhūmir asau matā 03247036a etat te sarvam ākhyātaṁ yan māṁ pr̥cchasi mudgala 03247036c tavānukampayā sādho sādhu gacchāma māciram 03247037 vyāsa uvāca 03247037a etac chrutvā tu maudgalyo vākyaṁ vimamr̥śe dhiyā 03247037c vimr̥śya ca muniśreṣṭho devadūtam uvāca ha 03247038a devadūta namas te ’stu gaccha tāta yathāsukham 03247038c mahādoṣeṇa me kāryaṁ na svargeṇa sukhena vā 03247039a patanaṁ tan mahad duḥkhaṁ paritāpaḥ sudāruṇaḥ 03247039c svargabhājaś cyavantīha tasmāt svargaṁ na kāmaye 03247040a yatra gatvā na śocanti na vyathanti calanti vā 03247040c tad ahaṁ sthānam atyantaṁ mārgayiṣyāmi kevalam 03247041a ity uktvā sa munir vākyaṁ devadūtaṁ visr̥jya tam 03247041c śiloñchavr̥ttim utsr̥jya śamam ātiṣṭhad uttamam 03247042a tulyanindāstutir bhūtvā samaloṣṭāśmakāñcanaḥ 03247042c jñānayogena śuddhena dhyānanityo babhūva ha 03247043a dhyānayogād balaṁ labdhvā prāpya carddhim anuttamām 03247043c jagāma śāśvatīṁ siddhiṁ parāṁ nirvāṇalakṣaṇām 03247044a tasmāt tvam api kaunteya na śokaṁ kartum arhasi 03247044c rājyāt sphītāt paribhraṣṭas tapasā tad avāpsyasi 03247045a sukhasyānantaraṁ duḥkhaṁ duḥkhasyānantaraṁ sukham 03247045c paryāyeṇopavartante naraṁ nemim arā iva 03247046a pitr̥paitāmahaṁ rājyaṁ prāpsyasy amitavikrama 03247046c varṣāt trayodaśād ūrdhvaṁ vyetu te mānaso jvaraḥ 03247047 vaiśaṁpāyana uvāca 03247047a evam uktvā sa bhagavān vyāsaḥ pāṇḍavanandanam 03247047c jagāma tapase dhīmān punar evāśramaṁ prati 03248001 vaiśaṁpāyana uvāca 03248001a tasmin bahumr̥ge ’raṇye ramamāṇā mahārathāḥ 03248001c kāmyake bharataśreṣṭhā vijahrus te yathāmarāḥ 03248002a prekṣamāṇā bahuvidhān vanoddeśān samantataḥ 03248002c yathartukālaramyāś ca vanarājīḥ supuṣpitāḥ 03248003a pāṇḍavā mr̥gayāśīlāś carantas tan mahāvanam 03248003c vijahrur indrapratimāḥ kaṁ cit kālam ariṁdamāḥ 03248004a tatas te yaugapadyena yayuḥ sarve caturdiśam 03248004c mr̥gayāṁ puruṣavyāghrā brāhmaṇārthe paraṁtapāḥ 03248005a draupadīm āśrame nyasya tr̥ṇabindor anujñayā 03248005c maharṣer dīptatapaso dhaumyasya ca purodhasaḥ 03248006a tatas tu rājā sindhūnāṁ vārddhakṣatrir mahāyaśāḥ 03248006c vivāhakāmaḥ śālveyān prayātaḥ so ’bhavat tadā 03248007a mahatā paribarheṇa rājayogyena saṁvr̥taḥ 03248007c rājabhir bahubhiḥ sārdham upāyāt kāmyakaṁ ca saḥ 03248008a tatrāpaśyat priyāṁ bhāryāṁ pāṇḍavānāṁ yaśasvinīm 03248008c tiṣṭhantīm āśramadvāri draupadīṁ nirjane vane 03248009a vibhrājamānāṁ vapuṣā bibhratīṁ rūpam uttamam 03248009c bhrājayantīṁ vanoddeśaṁ nīlābhram iva vidyutam 03248010a apsarā devakanyā vā māyā vā devanirmitā 03248010c iti kr̥tvāñjaliṁ sarve dadr̥śus tām aninditām 03248011a tataḥ sa rājā sindhūnāṁ vārddhakṣatrir jayadrathaḥ 03248011c vismitas tām anindyāṅgīṁ dr̥ṣṭvāsīd dhr̥ṣṭamānasaḥ 03248012a sa koṭikāśyaṁ rājānam abravīt kāmamohitaḥ 03248012c kasya tv eṣānavadyāṅgī yadi vāpi na mānuṣī 03248013a vivāhārtho na me kaś cid imāṁ dr̥ṣṭvātisundarīm 03248013c etām evāham ādāya gamiṣyāmi svam ālayam 03248014a gaccha jānīhi saumyaināṁ kasya kā ca kuto ’pi vā 03248014c kimartham āgatā subhrūr idaṁ kaṇṭakitaṁ vanam 03248015a api nāma varārohā mām eṣā lokasundarī 03248015c bhajed adyāyatāpāṅgī sudatī tanumadhyamā 03248016a apy ahaṁ kr̥takāmaḥ syām imāṁ prāpya varastriyam 03248016c gaccha jānīhi ko nv asyā nātha ity eva koṭika 03248017a sa koṭikāśyas tac chrutvā rathāt praskandya kuṇḍalī 03248017c upetya papraccha tadā kroṣṭā vyāghravadhūm iva 03249001 koṭikāśya uvāca 03249001a kā tvaṁ kadambasya vinamya śākhām; ekāśrame tiṣṭhasi śobhamānā 03249001c dedīpyamānāgniśikheva naktaṁ; dodhūyamānā pavanena subhrūḥ 03249002a atīva rūpeṇa samanvitā tvaṁ; na cāpy araṇyeṣu bibheṣi kiṁ nu 03249002c devī nu yakṣī yadi dānavī vā; varāpsarā daityavarāṅganā vā 03249003a vapuṣmatī voragarājakanyā; vanecarī vā kṣaṇadācarastrī 03249003c yady eva rājño varuṇasya patnī; yamasya somasya dhaneśvarasya 03249004a dhātur vidhātuḥ savitur vibhor vā; śakrasya vā tvaṁ sadanāt prapannā 03249004c na hy eva naḥ pr̥cchasi ye vayaṁ sma; na cāpi jānīma taveha nātham 03249005a vayaṁ hi mānaṁ tava vardhayantaḥ; pr̥cchāma bhadre prabhavaṁ prabhuṁ ca 03249005c ācakṣva bandhūṁś ca patiṁ kulaṁ ca; tattvena yac ceha karoṣi kāryam 03249006a ahaṁ tu rājñaḥ surathasya putro; yaṁ koṭikāśyeti vidur manuṣyāḥ 03249006c asau tu yas tiṣṭhati kāñcanāṅge; rathe huto ’gniś cayane yathaiva 03249006e trigartarājaḥ kamalāyatākṣi; kṣemaṁkaro nāma sa eṣa vīraḥ 03249007a asmāt paras tv eṣa mahādhanuṣmān; putraḥ kuṇindādhipater variṣṭhaḥ 03249007c nirīkṣate tvāṁ vipulāyatāṁsaḥ; suvismitaḥ parvatavāsanityaḥ 03249008a asau tu yaḥ puṣkariṇīsamīpe; śyāmo yuvā tiṣṭhati darśanīyaḥ 03249008c ikṣvākurājñaḥ subalasya putraḥ; sa eṣa hantā dviṣatāṁ sugātri 03249009a yasyānuyātraṁ dhvajinaḥ prayānti; sauvīrakā dvādaśa rājaputrāḥ 03249009c śoṇāśvayukteṣu ratheṣu sarve; makheṣu dīptā iva havyavāhāḥ 03249010a aṅgārakaḥ kuñjaraguptakaś ca; śatruṁjayaḥ saṁjayasupravr̥ddhau 03249010c prabhaṁkaro ’tha bhramaro raviś ca; śūraḥ pratāpaḥ kuharaś ca nāma 03249011a yaṁ ṣaṭsahasrā rathino ’nuyānti; nāgā hayāś caiva padātinaś ca 03249011c jayadratho nāma yadi śrutas te; sauvīrarājaḥ subhage sa eṣaḥ 03249012a tasyāpare bhrātaro ’dīnasattvā; balāhakānīkavidāraṇādhyāḥ 03249012c sauvīravīrāḥ pravarā yuvāno; rājānam ete balino ’nuyānti 03249013a etaiḥ sahāyair upayāti rājā; marudgaṇair indra ivābhiguptaḥ 03249013c ajānatāṁ khyāpaya naḥ sukeśi; kasyāsi bhāryā duhitā ca kasya 03250001 vaiśaṁpāyana uvāca 03250001a athābravīd draupadī rājaputrī; pr̥ṣṭā śibīnāṁ pravareṇa tena 03250001c avekṣya mandaṁ pravimucya śākhāṁ; saṁgr̥hṇatī kauśikam uttarīyam 03250002a buddhyābhijānāmi narendraputra; na mādr̥śī tvām abhibhāṣṭum arhā 03250002c na tveha vaktāsti taveha vākyam; anyo naro vāpy atha vāpi nārī 03250003a ekā hy ahaṁ saṁprati tena vācaṁ; dadāni vai bhadra nibodha cedam 03250003c ahaṁ hy araṇye katham ekam ekā; tvām ālapeyaṁ niratā svadharme 03250004a jānāmi ca tvāṁ surathasya putraṁ; yaṁ koṭikāśyeti vidur manuṣyāḥ 03250004c tasmād ahaṁ śaibya tathaiva tubhyam; ākhyāmi bandhūn prati tan nibodha 03250005a apatyam asmi drupadasya rājñaḥ; kr̥ṣṇeti māṁ śaibya vidur manuṣyāḥ 03250005c sāhaṁ vr̥ṇe pañca janān patitve; ye khāṇḍavaprasthagatāḥ śrutās te 03250006a yudhiṣṭhiro bhīmasenārjunau ca; mādryāś ca putrau puruṣapravīrau 03250006c te māṁ niveśyeha diśaś catasro; vibhajya pārthā mr̥gayāṁ prayātāḥ 03250007a prācīṁ rājā dakṣiṇāṁ bhīmaseno; jayaḥ pratīcīṁ yamajāv udīcīm 03250007c manye tu teṣāṁ rathasattamānāṁ; kālo ’bhitaḥ prāpta ihopayātum 03250008a saṁmānitā yāsyatha tair yatheṣṭaṁ; vimucya vāhān avagāhayadhvam 03250008c priyātithir dharmasuto mahātmā; prīto bhaviṣyaty abhivīkṣya yuṣmān 03250009a etāvad uktvā drupadātmajā sā; śaibyātmajaṁ candramukhī pratītā 03250009c viveśa tāṁ parṇakuṭīṁ praśastāṁ; saṁcintya teṣām atithisvadharmam 03251001 vaiśaṁpāyana uvāca 03251001a athāsīneṣu sarveṣu teṣu rājasu bhārata 03251001c koṭikāśyavacaḥ śrutvā śaibyaṁ sauvīrako ’bravīt 03251002a yadā vācaṁ vyāharantyām asyāṁ me ramate manaḥ 03251002c sīmantinīnāṁ mukhyāyāṁ vinivr̥ttaḥ kathaṁ bhavān 03251003a etāṁ dr̥ṣṭvā striyo me ’nyā yathā śākhāmr̥gastriyaḥ 03251003c pratibhānti mahābāho satyam etad bravīmi te 03251004a darśanād eva hi manas tayā me ’pahr̥taṁ bhr̥śam 03251004c tāṁ samācakṣva kalyāṇīṁ yadi syāc chaibya mānuṣī 03251005 koṭikāśya uvāca 03251005a eṣā vai draupadī kr̥ṣṇā rājaputrī yaśasvinī 03251005c pañcānāṁ pāṇḍuputrāṇāṁ mahiṣī saṁmatā bhr̥śam 03251006a sarveṣāṁ caiva pārthānāṁ priyā bahumatā satī 03251006c tayā sametya sauvīra suvīrān susukhī vraja 03251007 vaiśaṁpāyana uvāca 03251007a evam uktaḥ pratyuvāca paśyāmo draupadīm iti 03251007c patiḥ sauvīrasindhūnāṁ duṣṭabhāvo jayadrathaḥ 03251008a sa praviśyāśramaṁ śūnyaṁ siṁhagoṣṭhaṁ vr̥ko yathā 03251008c ātmanā saptamaḥ kr̥ṣṇām idaṁ vacanam abravīt 03251009a kuśalaṁ te varārohe bhartāras te ’py anāmayāḥ 03251009c yeṣāṁ kuśalakāmāsi te ’pi kaccid anāmayāḥ 03251010 draupady uvāca 03251010a kauravyaḥ kuśalī rājā kuntīputro yudhiṣṭhiraḥ 03251010c ahaṁ ca bhrātaraś cāsya yāṁś cānyān paripr̥cchasi 03251011a pādyaṁ pratigr̥hāṇedam āsanaṁ ca nr̥pātmaja 03251011c mr̥gān pañcāśataṁ caiva prātarāśaṁ dadāni te 03251012a aiṇeyān pr̥ṣatān nyaṅkūn hariṇāñ śarabhāñ śaśān 03251012c r̥śyān rurūñ śambarāṁś ca gavayāṁś ca mr̥gān bahūn 03251013a varāhān mahiṣāṁś caiva yāś cānyā mr̥gajātayaḥ 03251013c pradāsyati svayaṁ tubhyaṁ kuntīputro yudhiṣṭhiraḥ 03251014 jayadratha uvāca 03251014a kuśalaṁ prātarāśasya sarvā me ’pacitiḥ kr̥tā 03251014c ehi me ratham āroha sukham āpnuhi kevalam 03251015a gataśrīkāṁś cyutān rājyāt kr̥paṇān gatacetasaḥ 03251015c araṇyavāsinaḥ pārthān nānuroddhuṁ tvam arhasi 03251016a na vai prājñā gataśrīkaṁ bhartāram upayuñjate 03251016c yuñjānam anuyuñjīta na śriyaḥ saṁkṣaye vaset 03251017a śriyā vihīnā rājyāc ca vinaṣṭāḥ śāśvatīḥ samāḥ 03251017c alaṁ te pāṇḍuputrāṇāṁ bhaktyā kleśam upāsitum 03251018a bhāryā me bhava suśroṇi tyajainān sukham āpnuhi 03251018c akhilān sindhusauvīrān avāpnuhi mayā saha 03251019 vaiśaṁpāyana uvāca 03251019a ity uktā sindhurājena vākyaṁ hr̥dayakampanam 03251019c kr̥ṣṇā tasmād apākrāmad deśāt sabhrukuṭīmukhī 03251020a avamatyāsya tad vākyam ākṣipya ca sumadhyamā 03251020c maivam ity abravīt kr̥ṣṇā lajjasveti ca saindhavam 03251021a sā kāṅkṣamāṇā bhartr̥̄ṇām upayānam aninditā 03251021c vilobhayām āsa paraṁ vākyair vākyāni yuñjatī 03252001 vaiśaṁpāyana uvāca 03252001a saroṣarāgopahatena valgunā; sarāganetreṇa natonnatabhruvā 03252001c mukhena visphūrya suvīrarāṣṭrapaṁ; tato ’bravīt taṁ drupadātmajā punaḥ 03252002a yaśasvinas tīkṣṇaviṣān mahārathān; adhikṣipan mūḍha na lajjase katham 03252002c mahendrakalpān niratān svakarmasu; sthitān samūheṣv api yakṣarakṣasām 03252003a na kiṁ cid īḍyaṁ pravadanti pāpaṁ; vanecaraṁ vā gr̥hamedhinaṁ vā 03252003c tapasvinaṁ saṁparipūrṇavidyaṁ; bhaṣanti haivaṁ śvanarāḥ suvīra 03252004a ahaṁ tu manye tava nāsti kaś cid; etādr̥śe kṣatriyasaṁniveśe 03252004c yas tvādya pātālamukhe patantaṁ; pāṇau gr̥hītvā pratisaṁhareta 03252005a nāgaṁ prabhinnaṁ girikūṭakalpam; upatyakāṁ haimavatīṁ carantam 03252005c daṇḍīva yūthād apasedhase tvaṁ; yo jetum āśaṁsasi dharmarājam 03252006a bālyāt prasuptasya mahābalasya; siṁhasya pakṣmāṇi mukhāl lunāsi 03252006c padā samāhatya palāyamānaḥ; kruddhaṁ yadā drakṣyasi bhīmasenam 03252007a mahābalaṁ ghorataraṁ pravr̥ddhaṁ; jātaṁ hariṁ parvatakandareṣu 03252007c prasuptam ugraṁ prapadena haṁsi; yaḥ kruddham āsetsyasi jiṣṇum ugram 03252008a kr̥ṣṇoragau tīkṣṇaviṣau dvijihvau; mattaḥ padākrāmasi pucchadeśe 03252008c yaḥ pāṇḍavābhyāṁ puruṣottamābhyāṁ; jaghanyajābhyāṁ prayuyutsase tvam 03252009a yathā ca veṇuḥ kadalī nalo vā; phalanty abhāvāya na bhūtaye ’’tmanaḥ 03252009c tathaiva māṁ taiḥ parirakṣyamāṇām; ādāsyase karkaṭakīva garbham 03252010 jayadratha uvāca 03252010a jānāmi kr̥ṣṇe viditaṁ mamaitad; yathāvidhās te naradevaputrāḥ 03252010c na tv evam etena vibhīṣaṇena; śakyā vayaṁ trāsayituṁ tvayādya 03252011a vayaṁ punaḥ saptadaśeṣu kr̥ṣṇe; kuleṣu sarve ’navameṣu jātāḥ 03252011c ṣaḍbhyo guṇebhyo ’bhyadhikā vihīnān; manyāmahe draupadi pāṇḍuputrān 03252012a sā kṣipram ātiṣṭha gajaṁ rathaṁ vā; na vākyamātreṇa vayaṁ hi śakyāḥ 03252012c āśaṁsa vā tvaṁ kr̥paṇaṁ vadantī; sauvīrarājasya punaḥ prasādam 03252013 draupady uvāca 03252013a mahābalā kiṁ tv iha durbaleva; sauvīrarājasya matāham asmi 03252013c yāhaṁ pramāthād iha saṁpratītā; sauvīrarājaṁ kr̥paṇaṁ vadeyam 03252014a yasyā hi kr̥ṣṇau padavīṁ caretāṁ; samāsthitāv ekarathe sahāyau 03252014c indro ’pi tāṁ nāpaharet kathaṁ cin; manuṣyamātraḥ kr̥paṇaḥ kuto ’nyaḥ 03252015a yadā kirīṭī paravīraghātī; nighnan rathastho dviṣatāṁ manāṁsi 03252015c madantare tvaddhvajinīṁ praveṣṭā; kakṣaṁ dahann agnir ivoṣṇageṣu 03252016a janārdanasyānugā vr̥ṣṇivīrā; maheṣvāsāḥ kekayāś cāpi sarve 03252016c ete hi sarve mama rājaputrāḥ; prahr̥ṣṭarūpāḥ padavīṁ careyuḥ 03252017a maurvīvisr̥ṣṭāḥ stanayitnughoṣā; gāṇḍīvamuktās tv ativegavantaḥ 03252017c hastaṁ samāhatya dhanaṁjayasya; bhīmāḥ śabdaṁ ghorataraṁ nadanti 03252018a gāṇḍīvamuktāṁś ca mahāśaraughān; pataṁgasaṁghān iva śīghravegān 03252018c saśaṅkhaghoṣaḥ satalatraghoṣo; gāṇḍīvadhanvā muhur udvamaṁś ca 03252018e yadā śarān arpayitā tavorasi; tadā manas te kim ivābhaviṣyat 03252019a gadāhastaṁ bhīmam abhidravantaṁ; mādrīputrau saṁpatantau diśaś ca 03252019c amarṣajaṁ krodhaviṣaṁ vamantau; dr̥ṣṭvā ciraṁ tāpam upaiṣyase ’dhama 03252020a yathā cāhaṁ nāticare kathaṁ cit; patīn mahārhān manasāpi jātu 03252020c tenādya satyena vaśīkr̥taṁ tvāṁ; draṣṭāsmi pārthaiḥ parikr̥ṣyamāṇam 03252021a na saṁbhramaṁ gantum ahaṁ hi śakṣye; tvayā nr̥śaṁsena vikr̥ṣyamāṇā 03252021c samāgatāhaṁ hi kurupravīraiḥ; punar vanaṁ kāmyakam āgatā ca 03252022 vaiśaṁpāyana uvāca 03252022a sā tān anuprekṣya viśālanetrā; jighr̥kṣamāṇān avabhartsayantī 03252022c provāca mā mā spr̥śateti bhītā; dhaumyaṁ pracukrośa purohitaṁ sā 03252023a jagrāha tām uttaravastradeśe; jayadrathas taṁ samavākṣipat sā 03252023c tayā samākṣiptatanuḥ sa pāpaḥ; papāta śākhīva nikr̥ttamūlaḥ 03252024a pragr̥hyamāṇā tu mahājavena; muhur viniḥśvasya ca rājaputrī 03252024c sā kr̥ṣyamāṇā ratham āruroha; dhaumyasya pādāv abhivādya kr̥ṣṇā 03252025 dhaumya uvāca 03252025a neyaṁ śakyā tvayā netum avijitya mahārathān 03252025c dharmaṁ kṣatrasya paurāṇam avekṣasva jayadratha 03252026a kṣudraṁ kr̥tvā phalaṁ pāpaṁ prāpsyasi tvam asaṁśayam 03252026c āsādya pāṇḍavān vīrān dharmarājapurogamān 03252027 vaiśaṁpāyana uvāca 03252027a ity uktvā hriyamāṇāṁ tāṁ rājaputrīṁ yaśasvinīm 03252027c anvagacchat tadā dhaumyaḥ padātigaṇamadhyagaḥ 03253001 vaiśaṁpāyana uvāca 03253001a tato diśaḥ saṁpravihr̥tya pārthā; mr̥gān varāhān mahiṣāṁś ca hatvā 03253001c dhanurdharāḥ śreṣṭhatamāḥ pr̥thivyāṁ; pr̥thak carantaḥ sahitā babhūvuḥ 03253002a tato mr̥gavyālagaṇānukīrṇaṁ; mahāvanaṁ tad vihagopaghuṣṭam 03253002c bhrātr̥̄ṁś ca tān abhyavadad yudhiṣṭhiraḥ; śrutvā giro vyāharatāṁ mr̥gāṇām 03253003a ādityadīptāṁ diśam abhyupetya; mr̥gadvijāḥ krūram ime vadanti 03253003c āyāsam ugraṁ prativedayanto; mahāhavaṁ śatrubhir vāvamānam 03253004a kṣipraṁ nivartadhvam alaṁ mr̥gair no; mano hi me dūyati dahyate ca 03253004c buddhiṁ samācchādya ca me samanyur; uddhūyate prāṇapatiḥ śarīre 03253005a saraḥ suparṇena hr̥toragaṁ yathā; rāṣṭraṁ yathārājakam āttalakṣmi 03253005c evaṁvidhaṁ me pratibhāti kāmyakaṁ; śauṇḍair yathā pītarasaś ca kumbhaḥ 03253006a te saindhavair atyanilaughavegair; mahājavair vājibhir uhyamānāḥ 03253006c yuktair br̥hadbhiḥ surathair nr̥vīrās; tadāśramāyābhimukhā babhūvuḥ 03253007a teṣāṁ tu gomāyur analpaghoṣo; nivartatāṁ vāmam upetya pārśvam 03253007c pravyāharat taṁ pravimr̥śya rājā; provāca bhīmaṁ ca dhanaṁjayaṁ ca 03253008a yathā vadaty eṣa vihīnayoniḥ; śālāvr̥ko vāmam upetya pārśvam 03253008c suvyaktam asmān avamanya pāpaiḥ; kr̥to ’bhimardaḥ kurubhiḥ prasahya 03253009a ity eva te tad vanam āviśanto; mahaty araṇye mr̥gayāṁ caritvā 03253009c bālām apaśyanta tadā rudantīṁ; dhātreyikāṁ preṣyavadhūṁ priyāyāḥ 03253010a tām indrasenas tvarito ’bhisr̥tya; rathād avaplutya tato ’bhyadhāvat 03253010c provāca caināṁ vacanaṁ narendra; dhātreyikām ārtataras tadānīm 03253011a kiṁ rodiṣi tvaṁ patitā dharaṇyāṁ; kiṁ te mukhaṁ śuṣyati dīnavarṇam 03253011c kaccin na pāpaiḥ sunr̥śaṁsakr̥dbhiḥ; pramāthitā draupadī rājaputrī 03253011e anindyarūpā suviśālanetrā; śarīratulyā kurupuṁgavānām 03253012a yady eva devī pr̥thivīṁ praviṣṭā; divaṁ prapannāpy atha vā samudram 03253012c tasyā gamiṣyanti padaṁ hi pārthās; tathā hi saṁtapyati dharmarājaḥ 03253013a ko hīdr̥śānām arimardanānāṁ; kleśakṣamāṇām aparājitānām 03253013c prāṇaiḥ samām iṣṭatamāṁ jihīrṣed; anuttamaṁ ratnam iva pramūḍhaḥ 03253013e na budhyate nāthavatīm ihādya; bahiścaraṁ hr̥dayaṁ pāṇḍavānām 03253014a kasyādya kāyaṁ pratibhidya ghorā; mahīṁ pravekṣyanti śitāḥ śarāgryāḥ 03253014c mā tvaṁ śucas tāṁ prati bhīru viddhi; yathādya kr̥ṣṇā punar eṣyatīti 03253014e nihatya sarvān dviṣataḥ samagrān; pārthāḥ sameṣyanty atha yājñasenyā 03253015a athābravīc cārumukhaṁ pramr̥jya; dhātreyikā sārathim indrasenam 03253015c jayadrathenāpahr̥tā pramathya; pañcendrakalpān paribhūya kr̥ṣṇā 03253016a tiṣṭhanti vartmāni navāny amūni; vr̥kṣāś ca na mlānti tathaiva bhagnāḥ 03253016c āvartayadhvaṁ hy anuyāta śīghraṁ; na dūrayātaiva hi rājaputrī 03253017a saṁnahyadhvaṁ sarva evendrakalpā; mahānti cārūṇi ca daṁśanāni 03253017c gr̥hṇīta cāpāni mahādhanāni; śarāṁś ca śīghraṁ padavīṁ vrajadhvam 03253018a purā hi nirbhartsanadaṇḍamohitā; pramūḍhacittā vadanena śuṣyatā 03253018c dadāti kasmai cid anarhate tanuṁ; varājyapūrṇām iva bhasmani srucam 03253019a purā tuṣāgnāv iva hūyate haviḥ; purā śmaśāne srag ivāpavidhyate 03253019c purā ca somo ’dhvarago ’valihyate; śunā yathā viprajane pramohite 03253019e mahaty araṇye mr̥gayāṁ caritvā; purā śr̥gālo nalinīṁ vigāhate 03253020a mā vaḥ priyāyāḥ sunasaṁ sulocanaṁ; candraprabhācchaṁ vadanaṁ prasannam 03253020c spr̥śyāc chubhaṁ kaś cid akr̥tyakārī; śvā vai puroḍāśam ivopayuṅkṣīt 03253020e etāni vartmāny anuyāta śīghraṁ; mā vaḥ kālaḥ kṣipram ihātyagād vai 03253021 yudhiṣṭhira uvāca 03253021a bhadre tūṣṇīm āssva niyaccha vācaṁ; māsmatsakāśe paruṣāṇy avocaḥ 03253021c rājāno vā yadi vā rājaputrā; balena mattā vañcanāṁ prāpnuvanti 03253022 vaiśaṁpāyana uvāca 03253022a etāvad uktvā prayayur hi śīghraṁ; tāny eva vartmāny anuvartamānāḥ 03253022c muhur muhur vyālavad ucchvasanto; jyāṁ vikṣipantaś ca mahādhanurbhyaḥ 03253023a tato ’paśyaṁs tasya sainyasya reṇum; uddhūtaṁ vai vājikhurapraṇunnam 03253023c padātīnāṁ madhyagataṁ ca dhaumyaṁ; vikrośantaṁ bhīmam abhidraveti 03253024a te sāntvya dhaumyaṁ paridīnasattvāḥ; sukhaṁ bhavān etv iti rājaputrāḥ 03253024c śyenā yathaivāmiṣasaṁprayuktā; javena tat sainyam athābhyadhāvan 03253025a teṣāṁ mahendropamavikramāṇāṁ; saṁrabdhānāṁ dharṣaṇād yājñasenyāḥ 03253025c krodhaḥ prajajvāla jayadrathaṁ ca; dr̥ṣṭvā priyāṁ tasya rathe sthitāṁ ca 03253026a pracukruśuś cāpy atha sindhurājaṁ; vr̥kodaraś caiva dhanaṁjayaś ca 03253026c yamau ca rājā ca mahādhanurdharās; tato diśaḥ saṁmumuhuḥ pareṣām 03254001 vaiśaṁpāyana uvāca 03254001a tato ghorataraḥ śabdo vane samabhavat tadā 03254001c bhīmasenārjunau dr̥ṣṭvā kṣatriyāṇām amarṣiṇām 03254002a teṣāṁ dhvajāgrāṇy abhivīkṣya rājā; svayaṁ durātmā kurupuṁgavānām 03254002c jayadratho yājñasenīm uvāca; rathe sthitāṁ bhānumatīṁ hataujāḥ 03254003a āyāntīme pañca rathā mahānto; manye ca kr̥ṣṇe patayas tavaite 03254003c sā jānatī khyāpaya naḥ sukeśi; paraṁ paraṁ pāṇḍavānāṁ rathastham 03254004 draupady uvāca 03254004a kiṁ te jñātair mūḍha mahādhanurdharair; anāyuṣyaṁ karma kr̥tvātighoram 03254004c ete vīrāḥ patayo me sametā; na vaḥ śeṣaḥ kaś cid ihāsti yuddhe 03254005a ākhyātavyaṁ tv eva sarvaṁ mumūrṣor; mayā tubhyaṁ pr̥ṣṭayā dharma eṣaḥ 03254005c na me vyathā vidyate tvadbhayaṁ vā; saṁpaśyantyāḥ sānujaṁ dharmarājam 03254006a yasya dhvajāgre nadato mr̥daṅgau; nandopanandau madhurau yuktarūpau 03254006c etaṁ svadharmārthaviniścayajñaṁ; sadā janāḥ kr̥tyavanto ’nuyānti 03254007a ya eṣa jāmbūnadaśuddhagauraḥ; pracaṇḍaghoṇas tanur āyatākṣaḥ 03254007c etaṁ kuruśreṣṭhatamaṁ vadanti; yudhiṣṭhiraṁ dharmasutaṁ patiṁ me 03254008a apy eṣa śatroḥ śaraṇāgatasya; dadyāt prāṇān dharmacārī nr̥vīraḥ 03254008c paraihy enaṁ mūḍha javena bhūtaye; tvam ātmanaḥ prāñjalir nyastaśastraḥ 03254009a athāpy enaṁ paśyasi yaṁ rathasthaṁ; mahābhujaṁ śālam iva pravr̥ddham 03254009c saṁdaṣṭoṣṭhaṁ bhrukuṭīsaṁhatabhruvaṁ; vr̥kodaro nāma patir mamaiṣaḥ 03254010a ājāneyā balinaḥ sādhu dāntā; mahābalāḥ śūram udāvahanti 03254010c etasya karmāṇy atimānuṣāṇi; bhīmeti śabdo ’sya gataḥ pr̥thivyām 03254011a nāsyāparāddhāḥ śeṣam ihāpnuvanti; nāpy asya vairaṁ vismarate kadā cit 03254011c vairasyāntaṁ saṁvidhāyopayāti; paścāc chāntiṁ na ca gacchaty atīva 03254012a mr̥dur vadānyo dhr̥timān yaśasvī; jitendriyo vr̥ddhasevī nr̥vīraḥ 03254012c bhrātā ca śiṣyaś ca yudhiṣṭhirasya; dhanaṁjayo nāma patir mamaiṣaḥ 03254013a yo vai na kāmān na bhayān na lobhāt; tyajed dharmaṁ na nr̥śaṁsaṁ ca kuryāt 03254013c sa eṣa vaiśvānaratulyatejāḥ; kuntīsutaḥ śatrusahaḥ pramāthī 03254014a yaḥ sarvadharmārthaviniścayajño; bhayārtānāṁ bhayahartā manīṣī 03254014c yasyottamaṁ rūpam āhuḥ pr̥thivyāṁ; yaṁ pāṇḍavāḥ parirakṣanti sarve 03254015a prāṇair garīyāṁsam anuvrataṁ vai; sa eṣa vīro nakulaḥ patir me 03254015c yaḥ khaḍgayodhī laghucitrahasto; mahāṁś ca dhīmān sahadevo ’dvitīyaḥ 03254016a yasyādya karma drakṣyase mūḍhasattva; śatakrator vā daityasenāsu saṁkhye 03254016c śūraḥ kr̥tāstro matimān manīṣī; priyaṁkaro dharmasutasya rājñaḥ 03254017a ya eṣa candrārkasamānatejā; jaghanyajaḥ pāṇḍavānāṁ priyaś ca 03254017c buddhyā samo yasya naro na vidyate; vaktā tathā satsu viniścayajñaḥ 03254018a sa eṣa śūro nityam amarṣaṇaś ca; dhīmān prājñaḥ sahadevaḥ patir me 03254018c tyajet prāṇān praviśed dhavyavāhaṁ; na tv evaiṣa vyāhared dharmabāhyam 03254018e sadā manasvī kṣatradharme niviṣṭaḥ; kuntyāḥ prāṇair iṣṭatamo nr̥vīraḥ 03254019a viśīryantīṁ nāvam ivārṇavānte; ratnābhipūrṇāṁ makarasya pr̥ṣṭhe 03254019c senāṁ tavemāṁ hatasarvayodhāṁ; vikṣobhitāṁ drakṣyasi pāṇḍuputraiḥ 03254020a ity ete vai kathitāḥ pāṇḍuputrā; yāṁs tvaṁ mohād avamanya pravr̥ttaḥ 03254020c yady etais tvaṁ mucyase ’riṣṭadehaḥ; punarjanma prāpsyase jīva eva 03254021 vaiśaṁpāyana uvāca 03254021a tataḥ pārthāḥ pañca pañcendrakalpās; tyaktvā trastān prāñjalīṁs tān padātīn 03254021c rathānīkaṁ śaravarṣāndhakāraṁ; cakruḥ kruddhāḥ sarvataḥ saṁnigr̥hya 03255001 vaiśaṁpāyana uvāca 03255001a saṁtiṣṭhata praharata tūrṇaṁ viparidhāvata 03255001c iti sma saindhavo rājā codayām āsa tān nr̥pān 03255002a tato ghorataraḥ śabdo raṇe samabhavat tadā 03255002c bhīmārjunayamān dr̥ṣṭvā sainyānāṁ sayudhiṣṭhirān 03255003a śibisindhutrigartānāṁ viṣādaś cāpy ajāyata 03255003c tān dr̥ṣṭvā puruṣavyāghrān vyāghrān iva balotkaṭān 03255004a hemacitrasamutsedhāṁ sarvaśaikyāyasīṁ gadām 03255004c pragr̥hyābhyadravad bhīmaḥ saindhavaṁ kālacoditam 03255005a tadantaram athāvr̥tya koṭikāśyo ’bhyahārayat 03255005c mahatā rathavaṁśena parivārya vr̥kodaram 03255006a śaktitomaranārācair vīrabāhupracoditaiḥ 03255006c kīryamāṇo ’pi bahubhir na sma bhīmo ’bhyakampata 03255007a gajaṁ tu sagajārohaṁ padātīṁś ca caturdaśa 03255007c jaghāna gadayā bhīmaḥ saindhavadhvajinīmukhe 03255008a pārthaḥ pañcaśatāñ śūrān pārvatīyān mahārathān 03255008c parīpsamānaḥ sauvīraṁ jaghāna dhvajinīmukhe 03255009a rājā svayaṁ suvīrāṇāṁ pravarāṇāṁ prahāriṇām 03255009c nimeṣamātreṇa śataṁ jaghāna samare tadā 03255010a dadr̥śe nakulas tatra rathāt praskandya khaḍgadhr̥k 03255010c śirāṁsi pādarakṣāṇāṁ bījavat pravapan muhuḥ 03255011a sahadevas tu saṁyāya rathena gajayodhinaḥ 03255011c pātayām āsa nārācair drumebhya iva barhiṇaḥ 03255012a tatas trigartaḥ sadhanur avatīrya mahārathāt 03255012c gadayā caturo vāhān rājñas tasya tadāvadhīt 03255013a tam abhyāśagataṁ rājā padātiṁ kuntinandanaḥ 03255013c ardhacandreṇa bāṇena vivyādhorasi dharmarāṭ 03255014a sa bhinnahr̥dayo vīro vaktrāc choṇitam udvaman 03255014c papātābhimukhaḥ pārthaṁ chinnamūla iva drumaḥ 03255015a indrasenadvitīyas tu rathāt praskandya dharmarāṭ 03255015c hatāśvaḥ sahadevasya pratipede mahāratham 03255016a nakulaṁ tv abhisaṁdhāya kṣemaṁkaramahāmukhau 03255016c ubhāv ubhayatas tīkṣṇaiḥ śaravarṣair avarṣatām 03255017a tau śarair abhivarṣantau jīmūtāv iva vārṣikau 03255017c ekaikena vipāṭhena jaghne mādravatīsutaḥ 03255018a trigartarājaḥ surathas tasyātha rathadhūrgataḥ 03255018c ratham ākṣepayām āsa gajena gajayānavit 03255019a nakulas tv apabhīs tasmād rathāc carmāsipāṇimān 03255019c udbhrāntaṁ sthānam āsthāya tasthau girir ivācalaḥ 03255020a surathas taṁ gajavaraṁ vadhāya nakulasya tu 03255020c preṣayām āsa sakrodham abhyucchritakaraṁ tataḥ 03255021a nakulas tasya nāgasya samīpaparivartinaḥ 03255021c saviṣāṇaṁ bhujaṁ mūle khaḍgena nirakr̥ntata 03255022a sa vinadya mahānādaṁ gajaḥ kaṅkaṇabhūṣaṇaḥ 03255022c patann avākśirā bhūmau hastyārohān apothayat 03255023a sa tat karma mahat kr̥tvā śūro mādravatīsutaḥ 03255023c bhīmasenarathaṁ prāpya śarma lebhe mahārathaḥ 03255024a bhīmas tv āpatato rājñaḥ koṭikāśyasya saṁgare 03255024c sūtasya nudato vāhān kṣureṇāpāharac chiraḥ 03255025a na bubodha hataṁ sūtaṁ sa rājā bāhuśālinā 03255025c tasyāśvā vyadravan saṁkhye hatasūtās tatas tataḥ 03255026a vimukhaṁ hatasūtaṁ taṁ bhīmaḥ praharatāṁ varaḥ 03255026c jaghāna talayuktena prāsenābhyetya pāṇḍavaḥ 03255027a dvādaśānāṁ tu sarveṣāṁ sauvīrāṇāṁ dhanaṁjayaḥ 03255027c cakarta niṣitair bhallair dhanūṁṣi ca śirāṁsi ca 03255028a śibīn ikṣvākumukhyāṁś ca trigartān saindhavān api 03255028c jaghānātirathaḥ saṁkhye bāṇagocaram āgatān 03255029a sāditāḥ pratyadr̥śyanta bahavaḥ savyasācinā 03255029c sapatākāś ca mātaṅgāḥ sadhvajāś ca mahārathāḥ 03255030a pracchādya pr̥thivīṁ tasthuḥ sarvam āyodhanaṁ prati 03255030c śarīrāṇy aśiraskāni videhāni śirāṁsi ca 03255031a śvagr̥dhrakaṅkakākolabhāsagomāyuvāyasāḥ 03255031c atr̥pyaṁs tatra vīrāṇāṁ hatānāṁ māṁsaśoṇitaiḥ 03255032a hateṣu teṣu vīreṣu sindhurājo jayadrathaḥ 03255032c vimucya kr̥ṣṇāṁ saṁtrastaḥ palāyanaparo ’bhavat 03255033a sa tasmin saṁkule sainye draupadīm avatārya vai 03255033c prāṇaprepsur upādhāvad vanaṁ yena narādhamaḥ 03255034a draupadīṁ dharmarājas tu dr̥ṣṭvā dhaumyapuraskr̥tām 03255034c mādrīputreṇa vīreṇa ratham āropayat tadā 03255035a tatas tad vidrutaṁ sainyam apayāte jayadrathe 03255035c ādiśyādiśya nārācair ājaghāna vr̥kodaraḥ 03255036a savyasācī tu taṁ dr̥ṣṭvā palāyantaṁ jayadratham 03255036c vārayām āsa nighnantaṁ bhīmaṁ saindhavasainikān 03255037 arjuna uvāca 03255037a yasyāpacārāt prāpto ’yam asmān kleśo durāsadaḥ 03255037c tam asmin samaroddeśe na paśyāmi jayadratham 03255038a tam evānviṣa bhadraṁ te kiṁ te yodhair nipātitaiḥ 03255038c anāmiṣam idaṁ karma kathaṁ vā manyate bhavān 03255039 vaiśaṁpāyana uvāca 03255039a ity ukto bhīmasenas tu guḍākeśena dhīmatā 03255039c yudhiṣṭhiram abhiprekṣya vāgmī vacanam abravīt 03255040a hatapravīrā ripavo bhūyiṣṭhaṁ vidrutā diśaḥ 03255040c gr̥hītvā draupadīṁ rājan nivartatu bhavān itaḥ 03255041a yamābhyāṁ saha rājendra dhaumyena ca mahātmanā 03255041c prāpyāśramapadaṁ rājan draupadīṁ parisāntvaya 03255042a na hi me mokṣyate jīvan mūḍhaḥ saindhavako nr̥paḥ 03255042c pātālatalasaṁstho ’pi yadi śakro ’sya sārathiḥ 03255043 yudhiṣṭhira uvāca 03255043a na hantavyo mahābāho durātmāpi sa saindhavaḥ 03255043c duḥśalām abhisaṁsmr̥tya gāndhārīṁ ca yaśasvinīm 03255044 vaiśaṁpāyana uvāca 03255044a tac chrutvā draupadī bhīmam uvāca vyākulendriyā 03255044c kupitā hrīmatī prājñā patī bhīmārjunāv ubhau 03255045a kartavyaṁ cet priyaṁ mahyaṁ vadhyaḥ sa puruṣādhamaḥ 03255045c saindhavāpasadaḥ pāpo durmatiḥ kulapāṁsanaḥ 03255046a bhāryābhihartā nirvairo yaś ca rājyaharo ripuḥ 03255046c yācamāno ’pi saṁgrāme na sa jīvitum arhati 03255047a ity uktau tau naravyāghrau yayatur yatra saindhavaḥ 03255047c rājā nivavr̥te kr̥ṣṇām ādāya sapurohitaḥ 03255048a sa praviśyāśramapadaṁ vyapaviddhabr̥sīghaṭam 03255048c mārkaṇḍeyādibhir viprair anukīrṇaṁ dadarśa ha 03255049a draupadīm anuśocadbhir brāhmaṇais taiḥ samāgataiḥ 03255049c samiyāya mahāprājñaḥ sabhāryo bhrātr̥madhyagaḥ 03255050a te sma taṁ muditā dr̥ṣṭvā punar abhyāgataṁ nr̥pam 03255050c jitvā tān sindhusauvīrān draupadīṁ cāhr̥tāṁ punaḥ 03255051a sa taiḥ parivr̥to rājā tatraivopaviveśa ha 03255051c praviveśāśramaṁ kr̥ṣṇā yamābhyāṁ saha bhāminī 03255052a bhīmārjunāv api śrutvā krośamātragataṁ ripum 03255052c svayam aśvāṁs tudantau tau javenaivābhyadhāvatām 03255053a idam atyadbhutaṁ cātra cakāra puruṣo ’rjunaḥ 03255053c krośamātragatān aśvān saindhavasya jaghāna yat 03255054a sa hi divyāstrasaṁpannaḥ kr̥cchrakāle ’py asaṁbhramaḥ 03255054c akarod duṣkaraṁ karma śarair astrānumantritaiḥ 03255055a tato ’bhyadhāvatāṁ vīrāv ubhau bhīmadhanaṁjayau 03255055c hatāśvaṁ saindhavaṁ bhītam ekaṁ vyākulacetasam 03255056a saindhavas tu hatān dr̥ṣṭvā tathāśvān svān suduḥkhitaḥ 03255056c dr̥ṣṭvā vikramakarmāṇi kurvāṇaṁ ca dhanaṁjayam 03255056e palāyanakr̥totsāhaḥ prādravad yena vai vanam 03255057a saindhavaṁ tvabhisaṁprekṣya parākrāntaṁ palāyane 03255057c anuyāya mahābāhuḥ phalguno vākyam abravīt 03255058a anena vīryeṇa kathaṁ striyaṁ prārthayase balāt 03255058c rājaputra nivartasva na te yuktaṁ palāyanam 03255058e kathaṁ cānucarān hitvā śatrumadhye palāyase 03255059a ity ucyamānaḥ pārthena saindhavo na nyavartata 03255059c tiṣṭha tiṣṭheti taṁ bhīmaḥ sahasābhyadravad balī 03255059e mā vadhīr iti pārthas taṁ dayāvān abhyabhāṣata 03256001 vaiśaṁpāyana uvāca 03256001a jayadrathas tu saṁprekṣya bhrātarāv udyatāyudhau 03256001c prādravat tūrṇam avyagro jīvitepsuḥ suduḥkhitaḥ 03256002a taṁ bhīmaseno dhāvantam avatīrya rathād balī 03256002c abhidrutya nijagrāha keśapakṣe ’tyamarṣaṇaḥ 03256003a samudyamya ca taṁ roṣān niṣpipeṣa mahītale 03256003c gale gr̥hītvā rājānaṁ tāḍayām āsa caiva ha 03256004a punaḥ saṁjīvamānasya tasyotpatitum icchataḥ 03256004c padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ 03256005a tasya jānuṁ dadau bhīmo jaghne cainam aratninā 03256005c sa moham agamad rājā prahāravarapīḍitaḥ 03256006a viroṣaṁ bhīmasenaṁ tu vārayām āsa phalgunaḥ 03256006c duḥśalāyāḥ kr̥te rājā yat tad āheti kaurava 03256007 bhīmasena uvāca 03256007a nāyaṁ pāpasamācāro matto jīvitum arhati 03256007c draupadyās tadanarhāyāḥ parikleṣṭā narādhamaḥ 03256008a kiṁ nu śakyaṁ mayā kartuṁ yad rājā satataṁ ghr̥ṇī 03256008c tvaṁ ca bāliśayā buddhyā sadaivāsmān prabādhase 03256009a evam uktvā saṭās tasya pañca cakre vr̥kodaraḥ 03256009c ardhacandreṇa bāṇena kiṁ cid abruvatas tadā 03256010a vikalpayitvā rājānaṁ tataḥ prāha vr̥kodaraḥ 03256010c jīvituṁ cecchase mūḍha hetuṁ me gadataḥ śr̥ṇu 03256011a dāso ’smīti tvayā vācyaṁ saṁsatsu ca sabhāsu ca 03256011c evaṁ te jīvitaṁ dadyām eṣa yuddhajito vidhiḥ 03256012a evam astv iti taṁ rājā kr̥cchraprāṇo jayadrathaḥ 03256012c provāca puruṣavyāghraṁ bhīmam āhavaśobhinam 03256013a tata enaṁ viceṣṭantaṁ baddhvā pārtho vr̥kodaraḥ 03256013c ratham āropayām āsa visaṁjñaṁ pāṁsuguṇṭhitam 03256014a tatas taṁ ratham āsthāya bhīmaḥ pārthānugas tadā 03256014c abhyetyāśramamadhyastham abhyagacchad yudhiṣṭhiram 03256015a darśayām āsa bhīmas tu tadavasthaṁ jayadratham 03256015c taṁ rājā prāhasad dr̥ṣṭvā mucyatām iti cābravīt 03256016a rājānaṁ cābravīd bhīmo draupadyai kathayeti vai 03256016c dāsabhāvaṁ gato hy eṣa pāṇḍūnāṁ pāpacetanaḥ 03256017a tam uvāca tato jyeṣṭho bhrātā sapraṇayaṁ vacaḥ 03256017c muñcainam adhamācāraṁ pramāṇaṁ yadi te vayam 03256018a draupadī cābravīd bhīmam abhiprekṣya yudhiṣṭhiram 03256018c dāso ’yaṁ mucyatāṁ rājñas tvayā pañcasaṭaḥ kr̥taḥ 03256019a sa mukto ’bhyetya rājānam abhivādya yudhiṣṭhiram 03256019c vavande vihvalo rājā tāṁś ca sarvān munīṁs tadā 03256020a tam uvāca ghr̥ṇī rājā dharmaputro yudhiṣṭhiraḥ 03256020c tathā jayadrathaṁ dr̥ṣṭvā gr̥hītaṁ savyasācinā 03256021a adāso gaccha mukto ’si maivaṁ kārṣīḥ punaḥ kva cit 03256021c strīkāmuka dhig astu tvāṁ kṣudraḥ kṣudrasahāyavān 03256021e evaṁvidhaṁ hi kaḥ kuryāt tvad anyaḥ puruṣādhamaḥ 03256022a gatasattvam iva jñātvā kartāram aśubhasya tam 03256022c saṁprekṣya bharataśreṣṭhaḥ kr̥pāṁ cakre narādhipaḥ 03256023a dharme te vardhatāṁ buddhir mā cādharme manaḥ kr̥thāḥ 03256023c sāśvaḥ sarathapādātaḥ svasti gaccha jayadratha 03256024a evam uktas tu savrīḍaṁ tūṣṇīṁ kiṁ cid avāṅmukhaḥ 03256024c jagāma rājā duḥkhārto gaṅgādvārāya bhārata 03256025a sa devaṁ śaraṇaṁ gatvā virūpākṣam umāpatim 03256025c tapaś cacāra vipulaṁ tasya prīto vr̥ṣadhvajaḥ 03256026a baliṁ svayaṁ pratyagr̥hṇāt prīyamāṇas trilocanaḥ 03256026c varaṁ cāsmai dadau devaḥ sa ca jagrāha tac chr̥ṇu 03256027a samastān sarathān pañca jayeyaṁ yudhi pāṇḍavān 03256027c iti rājābravīd devaṁ neti devas tam abravīt 03256028a ajayyāṁś cāpy avadhyāṁś ca vārayiṣyasi tān yudhi 03256028c r̥te ’rjunaṁ mahābāhuṁ devair api durāsadam 03256029a yam āhur ajitaṁ devaṁ śaṅkhacakragadādharam 03256029c pradhānaḥ so ’straviduṣāṁ tena kr̥ṣṇena rakṣyate 03256030a evam uktas tu nr̥patiḥ svam eva bhavanaṁ yayau 03256030c pāṇḍavāś ca vane tasmin nyavasan kāmyake tadā 03257001 janamejaya uvāca 03257001a evaṁ hr̥tāyāṁ kr̥ṣṇāyāṁ prāpya kleśam anuttamam 03257001c ata ūrdhvaṁ naravyāghrāḥ kim akurvata pāṇḍavāḥ 03257002 vaiśaṁpāyana uvāca 03257002a evaṁ kr̥ṣṇāṁ mokṣayitvā vinirjitya jayadratham 03257002c āsāṁ cakre munigaṇair dharmarājo yudhiṣṭhiraḥ 03257003a teṣāṁ madhye maharṣīṇāṁ śr̥ṇvatām anuśocatām 03257003c mārkaṇḍeyam idaṁ vākyam abravīt pāṇḍunandanaḥ 03257004a manye kālaś ca balavān daivaṁ ca vidhinirmitam 03257004c bhavitavyaṁ ca bhūtānāṁ yasya nāsti vyatikramaḥ 03257005a kathaṁ hi patnīm asmākaṁ dharmajñāṁ dharmacāriṇīm 03257005c saṁspr̥śed īdr̥śo bhāvaḥ śuciṁ stainyam ivānr̥tam 03257006a na hi pāpaṁ kr̥taṁ kiṁ cit karma vā ninditaṁ kva cit 03257006c draupadyā brāhmaṇeṣv eva dharmaḥ sucarito mahān 03257007a tāṁ jahāra balād rājā mūḍhabuddhir jayadrathaḥ 03257007c tasyāḥ saṁharaṇāt prāptaḥ śirasaḥ keśavāpanam 03257007e parājayaṁ ca saṁgrāme sasahāyaḥ samāptavān 03257008a pratyāhr̥tā tathāsmābhir hatvā tat saindhavaṁ balam 03257008c tad dāraharaṇaṁ prāptam asmābhir avitarkitam 03257009a duḥkhaś cāyaṁ vane vāso mr̥gayāyāṁ ca jīvikā 03257009c hiṁsā ca mr̥gajātīnāṁ vanaukobhir vanaukasām 03257009e jñātibhir vipravāsaś ca mithyā vyavasitair ayam 03257010a asti nūnaṁ mayā kaś cid alpabhāgyataro naraḥ 03257010c bhavatā dr̥ṣṭapūrvo vā śrutapūrvo ’pi vā bhavet 03258001 mārkaṇḍeya uvāca 03258001a prāptam apratimaṁ duḥkhaṁ rāmeṇa bharatarṣabha 03258001c rakṣasā jānakī tasya hr̥tā bhāryā balīyasā 03258002a āśramād rākṣasendreṇa rāvaṇena vihāyasā 03258002c māyām āsthāya tarasā hatvā gr̥dhraṁ jaṭāyuṣam 03258003a pratyājahāra tāṁ rāmaḥ sugrīvabalam āśritaḥ 03258003c baddhvā setuṁ samudrasya dagdhvā laṅkāṁ śitaiḥ śaraiḥ 03258004 yudhiṣṭhira uvāca 03258004a kasmin rāmaḥ kule jātaḥ kiṁvīryaḥ kiṁparākramaḥ 03258004c rāvaṇaḥ kasya vā putraḥ kiṁ vairaṁ tasya tena ha 03258005a etan me bhagavan sarvaṁ samyag ākhyātum arhasi 03258005c śrotum icchāmi caritaṁ rāmasyākliṣṭakarmaṇaḥ 03258006 mārkaṇḍeya uvāca 03258006a ajo nāmābhavad rājā mahān ikṣvākuvaṁśajaḥ 03258006c tasya putro daśarathaḥ śaśvat svādhyāyavāñ śuciḥ 03258007a abhavaṁs tasya catvāraḥ putrā dharmārthakovidāḥ 03258007c rāmalakṣmaṇaśatrughnā bharataś ca mahābalaḥ 03258008a rāmasya mātā kausalyā kaikeyī bharatasya tu 03258008c sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṁtapau 03258009a videharājo janakaḥ sītā tasyātmajā vibho 03258009c yāṁ cakāra svayaṁ tvaṣṭā rāmasya mahiṣīṁ priyām 03258010a etad rāmasya te janma sītāyāś ca prakīrtitam 03258010c rāvaṇasyāpi te janma vyākhyāsyāmi janeśvara 03258011a pitāmaho rāvaṇasya sākṣād devaḥ prajāpatiḥ 03258011c svayaṁbhūḥ sarvalokānāṁ prabhuḥ sraṣṭā mahātapāḥ 03258012a pulastyo nāma tasyāsīn mānaso dayitaḥ sutaḥ 03258012c tasya vaiśravaṇo nāma gavi putro ’bhavat prabhuḥ 03258013a pitaraṁ sa samutsr̥jya pitāmaham upasthitaḥ 03258013c tasya kopāt pitā rājan sasarjātmānam ātmanā 03258014a sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ 03258014c pratīkārāya sakrodhas tato vaiśravaṇasya vai 03258015a pitāmahas tu prītātmā dadau vaiśravaṇasya ha 03258015c amaratvaṁ dhaneśatvaṁ lokapālatvam eva ca 03258016a īśānena tathā sakhyaṁ putraṁ ca nalakūbaram 03258016c rājadhānīniveśaṁ ca laṅkāṁ rakṣogaṇānvitām 03259001 mārkaṇḍeya uvāca 03259001a pulastyasya tu yaḥ krodhād ardhadeho ’bhavan muniḥ 03259001c viśravā nāma sakrodhaḥ sa vaiśravaṇam aikṣata 03259002a bubudhe taṁ tu sakrodhaṁ pitaraṁ rākṣaseśvaraḥ 03259002c kuberas tatprasādārthaṁ yatate sma sadā nr̥pa 03259003a sa rājarājo laṅkāyāṁ nivasan naravāhanaḥ 03259003c rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ 03259004a tās tadā taṁ mahātmānaṁ saṁtoṣayitum udyatāḥ 03259004c r̥ṣiṁ bharataśārdūla nr̥ttagītaviśāradāḥ 03259005a puṣpotkaṭā ca rākā ca mālinī ca viśāṁ pate 03259005c anyonyaspardhayā rājañ śreyaskāmāḥ sumadhyamāḥ 03259006a tāsāṁ sa bhagavāṁs tuṣṭo mahātmā pradadau varān 03259006c lokapālopamān putrān ekaikasyā yathepsitān 03259007a puṣpotkaṭāyāṁ jajñāte dvau putrau rākṣaseśvarau 03259007c kumbhakarṇadaśagrīvau balenāpratimau bhuvi 03259008a mālinī janayām āsa putram ekaṁ vibhīṣaṇam 03259008c rākāyāṁ mithunaṁ jajñe kharaḥ śūrpaṇakhā tathā 03259009a vibhīṣaṇas tu rūpeṇa sarvebhyo ’bhyadhiko ’bhavat 03259009c sa babhūva mahābhāgo dharmagoptā kriyāratiḥ 03259010a daśagrīvas tu sarveṣāṁ jyeṣṭho rākṣasapuṁgavaḥ 03259010c mahotsāho mahāvīryo mahāsattvaparākramaḥ 03259011a kumbhakarṇo balenāsīt sarvebhyo ’bhyadhikas tadā 03259011c māyāvī raṇaśauṇḍaś ca raudraś ca rajanīcaraḥ 03259012a kharo dhanuṣi vikrānto brahmadviṭ piśitāśanaḥ 03259012c siddhavighnakarī cāpi raudrā śūrpaṇakhā tathā 03259013a sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ 03259013c ūṣuḥ pitrā saha ratā gandhamādanaparvate 03259014a tato vaiśravaṇaṁ tatra dadr̥śur naravāhanam 03259014c pitrā sārdhaṁ samāsīnam r̥ddhyā paramayā yutam 03259015a jātaspardhās tatas te tu tapase dhr̥taniścayāḥ 03259015c brahmāṇaṁ toṣayām āsur ghoreṇa tapasā tadā 03259016a atiṣṭhad ekapādena sahasraṁ parivatsarān 03259016c vāyubhakṣo daśagrīvaḥ pañcāgniḥ susamāhitaḥ 03259017a adhaḥśāyī kumbhakarṇo yatāhāro yatavrataḥ 03259017c vibhīṣaṇaḥ śīrṇaparṇam ekam abhyavahārayat 03259018a upavāsaratir dhīmān sadā japyaparāyaṇaḥ 03259018c tam eva kālam ātiṣṭhat tīvraṁ tapa udāradhīḥ 03259019a kharaḥ śūrpaṇakhā caiva teṣāṁ vai tapyatāṁ tapaḥ 03259019c paricaryāṁ ca rakṣāṁ ca cakratur hr̥ṣṭamānasau 03259020a pūrṇe varṣasahasre tu śiraś chittvā daśānanaḥ 03259020c juhoty agnau durādharṣas tenātuṣyaj jagatprabhuḥ 03259021a tato brahmā svayaṁ gatvā tapasas tān nyavārayat 03259021c pralobhya varadānena sarvān eva pr̥thak pr̥thak 03259022 brahmovāca 03259022a prīto ’smi vo nivartadhvaṁ varān vr̥ṇuta putrakāḥ 03259022c yad yad iṣṭam r̥te tv ekam amaratvaṁ tathāstu tat 03259023a yad yad agnau hutaṁ sarvaṁ śiras te mahad īpsayā 03259023c tathaiva tāni te dehe bhaviṣyanti yathepsitam 03259024a vairūpyaṁ ca na te dehe kāmarūpadharas tathā 03259024c bhaviṣyasi raṇe ’rīṇāṁ vijetāsi na saṁśayaḥ 03259025 rāvaṇa uvāca 03259025a gandharvadevāsurato yakṣarākṣasatas tathā 03259025c sarpakiṁnarabhūtebhyo na me bhūyāt parābhavaḥ 03259026 brahmovāca 03259026a ya ete kīrtitāḥ sarve na tebhyo ’sti bhayaṁ tava 03259026c r̥te manuṣyād bhadraṁ te tathā tad vihitaṁ mayā 03259027 mārkaṇḍeya uvāca 03259027a evam ukto daśagrīvas tuṣṭaḥ samabhavat tadā 03259027c avamene hi durbuddhir manuṣyān puruṣādakaḥ 03259028a kumbhakarṇam athovāca tathaiva prapitāmahaḥ 03259028c sa vavre mahatīṁ nidrāṁ tamasā grastacetanaḥ 03259029a tathā bhaviṣyatīty uktvā vibhīṣaṇam uvāca ha 03259029c varaṁ vr̥ṇīṣva putra tvaṁ prīto ’smīti punaḥ punaḥ 03259030 vibhīṣaṇa uvāca 03259030a paramāpadgatasyāpi nādharme me matir bhavet 03259030c aśikṣitaṁ ca bhagavan brahmāstraṁ pratibhātu me 03259031 brahmovāca 03259031a yasmād rākṣasayonau te jātasyāmitrakarśana 03259031c nādharme ramate buddhir amaratvaṁ dadāmi te 03259032 mārkaṇḍeya uvāca 03259032a rākṣasas tu varaṁ labdhvā daśagrīvo viśāṁ pate 03259032c laṅkāyāś cyāvayām āsa yudhi jitvā dhaneśvaram 03259033a hitvā sa bhagavām̐l laṅkām āviśad gandhamādanam 03259033c gandharvayakṣānugato rakṣaḥkiṁpuruṣaiḥ saha 03259034a vimānaṁ puṣpakaṁ tasya jahārākramya rāvaṇaḥ 03259034c śaśāpa taṁ vaiśravaṇo na tvām etad vahiṣyati 03259035a yas tu tvāṁ samare hantā tam evaitad vahiṣyati 03259035c avamanya guruṁ māṁ ca kṣipraṁ tvaṁ na bhaviṣyasi 03259036a vibhīṣaṇas tu dharmātmā satāṁ dharmam anusmaran 03259036c anvagacchan mahārāja śriyā paramayā yutaḥ 03259037a tasmai sa bhagavāṁs tuṣṭo bhrātā bhrātre dhaneśvaraḥ 03259037c senāpatyaṁ dadau dhīmān yakṣarākṣasasenayoḥ 03259038a rākṣasāḥ puruṣādāś ca piśācāś ca mahābalāḥ 03259038c sarve sametya rājānam abhyaṣiñcad daśānanam 03259039a daśagrīvas tu daityānāṁ devānāṁ ca balotkaṭaḥ 03259039c ākramya ratnāny aharat kāmarūpī vihaṁgamaḥ 03259040a rāvayām āsa lokān yat tasmād rāvaṇa ucyate 03259040c daśagrīvaḥ kāmabalo devānāṁ bhayam ādadhat 03260001 mārkaṇḍeya uvāca 03260001a tato brahmarṣayaḥ siddhā devarājarṣayas tathā 03260001c havyavāhaṁ puraskr̥tya brahmāṇaṁ śaraṇaṁ gatāḥ 03260002 agnir uvāca 03260002a yaḥ sa viśravasaḥ putro daśagrīvo mahābalaḥ 03260002c avadhyo varadānena kr̥to bhagavatā purā 03260003a sa bādhate prajāḥ sarvā viprakārair mahābalaḥ 03260003c tato nas trātu bhagavan nānyas trātā hi vidyate 03260004 brahmovāca 03260004a na sa devāsuraiḥ śakyo yuddhe jetuṁ vibhāvaso 03260004c vihitaṁ tatra yat kāryam abhitas tasya nigrahe 03260005a tadartham avatīrṇo ’sau manniyogāc caturbhujaḥ 03260005c viṣṇuḥ praharatāṁ śreṣṭhaḥ sa karmaitat kariṣyati 03260006 mārkaṇḍeya uvāca 03260006a pitāmahas tatas teṣāṁ saṁnidhau vākyam abravīt 03260006c sarvair devagaṇaiḥ sārdhaṁ saṁbhavadhvaṁ mahītale 03260007a viṣṇoḥ sahāyān r̥kṣīṣu vānarīṣu ca sarvaśaḥ 03260007c janayadhvaṁ sutān vīrān kāmarūpabalānvitān 03260008a tato bhāgānubhāgena devagandharvadānavāḥ 03260008c avatartuṁ mahīṁ sarve rañjayām āsur añjasā 03260009a teṣāṁ samakṣaṁ gandharvīṁ dundubhīṁ nāma nāmataḥ 03260009c śaśāsa varado devo devakāryārthasiddhaye 03260010a pitāmahavacaḥ śrutvā gandharvī dundubhī tataḥ 03260010c mantharā mānuṣe loke kubjā samabhavat tadā 03260011a śakraprabhr̥tayaś caiva sarve te surasattamāḥ 03260011c vānararkṣavarastrīṣu janayām āsur ātmajān 03260011e te ’nvavartan pitr̥̄n sarve yaśasā ca balena ca 03260012a bhettāro giriśr̥ṅgāṇāṁ śālatālaśilāyudhāḥ 03260012c vajrasaṁhananāḥ sarve sarve caughabalās tathā 03260013a kāmavīryadharāś caiva sarve yuddhaviśāradāḥ 03260013c nāgāyutasamaprāṇā vāyuvegasamā jave 03260013e yatrecchakanivāsāś ca ke cid atra vanaukasaḥ 03260014a evaṁ vidhāya tat sarvaṁ bhagavām̐l lokabhāvanaḥ 03260014c mantharāṁ bodhayām āsa yad yat kāryaṁ yathā yathā 03260015a sā tadvacanam ājñāya tathā cakre manojavā 03260015c itaś cetaś ca gacchantī vairasaṁdhukṣaṇe ratā 03261001 yudhiṣṭhira uvāca 03261001a uktaṁ bhagavatā janma rāmādīnāṁ pr̥thak pr̥thak 03261001c prasthānakāraṇaṁ brahmañ śrotum icchāmi kathyatām 03261002a kathaṁ dāśarathī vīrau bhrātarau rāmalakṣmaṇau 03261002c prasthāpitau vanaṁ brahma maithilī ca yaśasvinī 03261003 mārkaṇḍeya uvāca 03261003a jātaputro daśarathaḥ prītimān abhavan nr̥paḥ 03261003c kriyāratir dharmaparaḥ satataṁ vr̥ddhasevitā 03261004a krameṇa cāsya te putrā vyavardhanta mahaujasaḥ 03261004c vedeṣu sarahasyeṣu dhanurvede ca pāragāḥ 03261005a caritabrahmacaryās te kr̥tadārāś ca pārthiva 03261005c yadā tadā daśarathaḥ prītimān abhavat sukhī 03261006a jyeṣṭho rāmo ’bhavat teṣāṁ ramayām āsa hi prajāḥ 03261006c manoharatayā dhīmān pitur hr̥dayatoṣaṇaḥ 03261007a tataḥ sa rājā matimān matvātmānaṁ vayo ’dhikam 03261007c mantrayām āsa sacivair dharmajñaiś ca purohitaiḥ 03261008a abhiṣekāya rāmasya yauvarājyena bhārata 03261008c prāptakālaṁ ca te sarve menire mantrisattamāḥ 03261009a lohitākṣaṁ mahābāhuṁ mattamātaṅgagāminam 03261009c dīrghabāhuṁ mahoraskaṁ nīlakuñcitamūrdhajam 03261010a dīpyamānaṁ śriyā vīraṁ śakrād anavamaṁ bale 03261010c pāragaṁ sarvadharmāṇāṁ br̥haspatisamaṁ matau 03261011a sarvānuraktaprakr̥tiṁ sarvavidyāviśāradam 03261011c jitendriyam amitrāṇām api dr̥ṣṭimanoharam 03261012a niyantāram asādhūnāṁ goptāraṁ dharmacāriṇām 03261012c dhr̥timantam anādhr̥ṣyaṁ jetāram aparājitam 03261013a putraṁ rājā daśarathaḥ kausalyānandavardhanam 03261013c saṁdr̥śya paramāṁ prītim agacchat kurunandana 03261014a cintayaṁś ca mahātejā guṇān rāmasya vīryavān 03261014c abhyabhāṣata bhadraṁ te prīyamāṇaḥ purohitam 03261015a adya puṣyo niśi brahman puṇyaṁ yogam upaiṣyati 03261015c saṁbhārāḥ saṁbhriyantāṁ me rāmaś copanimantryatām 03261016a iti tad rājavacanaṁ pratiśrutyātha mantharā 03261016c kaikeyīm abhigamyedaṁ kāle vacanam abravīt 03261017a adya kaikeyi daurbhāgyaṁ rājñā te khyāpitaṁ mahat 03261017c āśīviṣas tvāṁ saṁkruddhaś caṇḍo daśati durbhage 03261018a subhagā khalu kausalyā yasyāḥ putro ’bhiṣekṣyate 03261018c kuto hi tava saubhāgyaṁ yasyāḥ putro na rājyabhāk 03261019a sā tad vacanam ājñāya sarvābharaṇabhūṣitā 03261019c vedīvilagnamadhyeva bibhratī rūpam uttamam 03261020a vivikte patim āsādya hasantīva śucismitā 03261020c praṇayaṁ vyañjayantīva madhuraṁ vākyam abravīt 03261021a satyapratijña yan me tvaṁ kāmam ekaṁ nisr̥ṣṭavān 03261021c upākuruṣva tad rājaṁs tasmān mucyasva saṁkaṭāt 03261022 rājovāca 03261022a varaṁ dadāni te hanta tad gr̥hāṇa yad icchasi 03261022c avadhyo vadhyatāṁ ko ’dya vadhyaḥ ko ’dya vimucyatām 03261023a dhanaṁ dadāni kasyādya hriyatāṁ kasya vā punaḥ 03261023c brāhmaṇasvād ihānyatra yat kiṁ cid vittam asti me 03261024 mārkaṇḍeya uvāca 03261024a sā tad vacanam ājñāya parigr̥hya narādhipam 03261024c ātmano balam ājñāya tata enam uvāca ha 03261025a ābhiṣecanikaṁ yat te rāmārtham upakalpitam 03261025c bharatas tad avāpnotu vanaṁ gacchatu rāghavaḥ 03261026a sa tad rājā vacaḥ śrutvā vipriyaṁ dāruṇodayam 03261026c duḥkhārto bharataśreṣṭha na kiṁ cid vyājahāra ha 03261027a tatas tathoktaṁ pitaraṁ rāmo vijñāya vīryavān 03261027c vanaṁ pratasthe dharmātmā rājā satyo bhavatv iti 03261028a tam anvagacchal lakṣmīvān dhanuṣmām̐l lakṣmaṇas tadā 03261028c sītā ca bhāryā bhadraṁ te vaidehī janakātmajā 03261029a tato vanaṁ gate rāme rājā daśarathas tadā 03261029c samayujyata dehasya kālaparyāyadharmaṇā 03261030a rāmaṁ tu gatam ājñāya rājānaṁ ca tathāgatam 03261030c ānāyya bharataṁ devī kaikeyī vākyam abravīt 03261031a gato daśarathaḥ svargaṁ vanasthau rāmalakṣmaṇau 03261031c gr̥hāṇa rājyaṁ vipulaṁ kṣemaṁ nihatakaṇṭakam 03261032a tām uvāca sa dharmātmā nr̥śaṁsaṁ bata te kr̥tam 03261032c patiṁ hatvā kulaṁ cedam utsādya dhanalubdhayā 03261033a ayaśaḥ pātayitvā me mūrdhni tvaṁ kulapāṁsane 03261033c sakāmā bhava me mātar ity uktvā praruroda ha 03261034a sa cāritraṁ viśodhyātha sarvaprakr̥tisaṁnidhau 03261034c anvayād bhrātaraṁ rāmaṁ vinivartanalālasaḥ 03261035a kausalyāṁ ca sumitrāṁ ca kaikeyīṁ ca suduḥkhitaḥ 03261035c agre prasthāpya yānaiḥ sa śatrughnasahito yayau 03261036a vasiṣṭhavāmadevābhyāṁ vipraiś cānyaiḥ sahasraśaḥ 03261036c paurajānapadaiḥ sārdhaṁ rāmānayanakāṅkṣayā 03261037a dadarśa citrakūṭasthaṁ sa rāmaṁ sahalakṣmaṇam 03261037c tāpasānām alaṁkāraṁ dhārayantaṁ dhanurdharam 03261038a visarjitaḥ sa rāmeṇa pitur vacanakāriṇā 03261038c nandigrāme ’karod rājyaṁ puraskr̥tyāsya pāduke 03261039a rāmas tu punar āśaṅkya paurajānapadāgamam 03261039c praviveśa mahāraṇyaṁ śarabhaṅgāśramaṁ prati 03261040a satkr̥tya śarabhaṅgaṁ sa daṇḍakāraṇyam āśritaḥ 03261040c nadīṁ godāvarīṁ ramyām āśritya nyavasat tadā 03261041a vasatas tasya rāmasya tataḥ śūrpaṇakhākr̥tam 03261041c khareṇāsīn mahad vairaṁ janasthānanivāsinā 03261042a rakṣārthaṁ tāpasānāṁ ca rāghavo dharmavatsalaḥ 03261042c caturdaśa sahasrāṇi jaghāna bhuvi rakṣasām 03261043a dūṣaṇaṁ ca kharaṁ caiva nihatya sumahābalau 03261043c cakre kṣemaṁ punar dhīmān dharmāraṇyaṁ sa rāghavaḥ 03261044a hateṣu teṣu rakṣaḥsu tataḥ śūrpaṇakhā punaḥ 03261044c yayau nikr̥ttanāsoṣṭhī laṅkāṁ bhrātur niveśanam 03261045a tato rāvaṇam abhyetya rākṣasī duḥkhamūrchitā 03261045c papāta pādayor bhrātuḥ saṁśuṣkarudhirānanā 03261046a tāṁ tathā vikr̥tāṁ dr̥ṣṭvā rāvaṇaḥ krodhamūrchitaḥ 03261046c utpapātāsanāt kruddho dantair dantān upaspr̥śan 03261047a svān amātyān visr̥jyātha vivikte tām uvāca saḥ 03261047c kenāsy evaṁ kr̥tā bhadre mām acintyāvamanya ca 03261048a kaḥ śūlaṁ tīkṣṇam āsādya sarvagātrair niṣevate 03261048c kaḥ śirasy agnim ādāya viśvastaḥ svapate sukham 03261049a āśīviṣaṁ ghorataraṁ pādena spr̥śatīha kaḥ 03261049c siṁhaṁ kesariṇaṁ kaś ca daṁṣṭrāsu spr̥śya tiṣṭhati 03261050a ity evaṁ bruvatas tasya srotobhyas tejaso ’rciṣaḥ 03261050c niścerur dahyato rātrau vr̥kṣasyeva svarandhrataḥ 03261051a tasya tat sarvam ācakhyau bhaginī rāmavikramam 03261051c kharadūṣaṇasaṁyuktaṁ rākṣasānāṁ parābhavam 03261052a sa niścitya tataḥ kr̥tyaṁ svasāram upasāntvya ca 03261052c ūrdhvam ācakrame rājā vidhāya nagare vidhim 03261053a trikūṭaṁ samatikramya kālaparvatam eva ca 03261053c dadarśa makarāvāsaṁ gambhīrodaṁ mahodadhim 03261054a tam atītyātha gokarṇam abhyagacchad daśānanaḥ 03261054c dayitaṁ sthānam avyagraṁ śūlapāṇer mahātmanaḥ 03261055a tatrābhyagacchan mārīcaṁ pūrvāmātyaṁ daśānanaḥ 03261055c purā rāmabhayād eva tāpasyaṁ samupāśritam 03262001 mārkaṇḍeya uvāca 03262001a mārīcas tv atha saṁbhrānto dr̥ṣṭvā rāvaṇam āgatam 03262001c pūjayām āsa satkāraiḥ phalamūlādibhis tathā 03262002a viśrāntaṁ cainam āsīnam anvāsīnaḥ sa rākṣasaḥ 03262002c uvāca praśritaṁ vākyaṁ vākyajño vākyakovidam 03262003a na te prakr̥timān varṇaḥ kaccit kṣemaṁ pure tava 03262003c kaccit prakr̥tayaḥ sarvā bhajante tvāṁ yathā purā 03262004a kim ihāgamane cāpi kāryaṁ te rākṣaseśvara 03262004c kr̥tam ity eva tad viddhi yady api syāt suduṣkaram 03262005a śaśaṁsa rāvaṇas tasmai tat sarvaṁ rāmaceṣṭitam 03262005c mārīcas tv abravīc chrutvā samāsenaiva rāvaṇam 03262006a alaṁ te rāmam āsādya vīryajño hy asmi tasya vai 03262006c bāṇavegaṁ hi kas tasya śaktaḥ soḍhuṁ mahātmanaḥ 03262007a pravrajyāyāṁ hi me hetuḥ sa eva puruṣarṣabhaḥ 03262007c vināśamukham etat te kenākhyātaṁ durātmanā 03262008a tam uvācātha sakrodho rāvaṇaḥ paribhartsayan 03262008c akurvato ’smadvacanaṁ syān mr̥tyur api te dhruvam 03262009a mārīcaś cintayām āsa viśiṣṭān maraṇaṁ varam 03262009c avaśyaṁ maraṇe prāpte kariṣyāmy asya yan matam 03262010a tatas taṁ pratyuvācātha mārīco rākṣaseśvaram 03262010c kiṁ te sāhyaṁ mayā kāryaṁ kariṣyāmy avaśo ’pi tat 03262011a tam abravīd daśagrīvo gaccha sītāṁ pralobhaya 03262011c ratnaśr̥ṅgo mr̥go bhūtvā ratnacitratanūruhaḥ 03262012a dhruvaṁ sītā samālakṣya tvāṁ rāmaṁ codayiṣyati 03262012c apakrānte ca kākutsthe sītā vaśyā bhaviṣyati 03262013a tām ādāyāpaneṣyāmi tataḥ sa na bhaviṣyati 03262013c bhāryāviyogād durbuddhir etat sāhyaṁ kuruṣva me 03262014a ity evam ukto mārīcaḥ kr̥tvodakam athātmanaḥ 03262014c rāvaṇaṁ purato yāntam anvagacchat suduḥkhitaḥ 03262015a tatas tasyāśramaṁ gatvā rāmasyākliṣṭakarmaṇaḥ 03262015c cakratus tat tathā sarvam ubhau yat pūrvamantritam 03262016a rāvaṇas tu yatir bhūtvā muṇḍaḥ kuṇḍī tridaṇḍadhr̥k 03262016c mr̥gaś ca bhūtvā mārīcas taṁ deśam upajagmatuḥ 03262017a darśayām āsa vaidehīṁ mārīco mr̥garūpadhr̥k 03262017c codayām āsa tasyārthe sā rāmaṁ vidhicoditā 03262018a rāmas tasyāḥ priyaṁ kurvan dhanur ādāya satvaraḥ 03262018c rakṣārthe lakṣmaṇaṁ nyasya prayayau mr̥galipsayā 03262019a sa dhanvī baddhatūṇīraḥ khaḍgagodhāṅgulitravān 03262019c anvadhāvan mr̥gaṁ rāmo rudras tārāmr̥gaṁ yathā 03262020a so ’ntarhitaḥ punas tasya darśanaṁ rākṣaso vrajan 03262020c cakarṣa mahad adhvānaṁ rāmas taṁ bubudhe tataḥ 03262021a niśācaraṁ viditvā taṁ rāghavaḥ pratibhānavān 03262021c amoghaṁ śaram ādāya jaghāna mr̥garūpiṇam 03262022a sa rāmabāṇābhihataḥ kr̥tvā rāmasvaraṁ tadā 03262022c hā sīte lakṣmaṇety evaṁ cukrośārtasvareṇa ha 03262023a śuśrāva tasya vaidehī tatas tāṁ karuṇāṁ giram 03262023c sā prādravad yataḥ śabdas tām uvācātha lakṣmaṇaḥ 03262024a alaṁ te śaṅkayā bhīru ko rāmaṁ viṣahiṣyati 03262024c muhūrtād drakṣyase rāmam āgataṁ taṁ śucismite 03262025a ity uktvā sā prarudatī paryaśaṅkata devaram 03262025c hatā vai strīsvabhāvena śuddhacāritrabhūṣaṇam 03262026a sā taṁ paruṣam ārabdhā vaktuṁ sādhvī pativratā 03262026c naiṣa kālo bhaven mūḍha yaṁ tvaṁ prārthayase hr̥dā 03262027a apy ahaṁ śastram ādāya hanyām ātmānam ātmanā 03262027c pateyaṁ giriśr̥ṅgād vā viśeyaṁ vā hutāśanam 03262028a rāmaṁ bhartāram utsr̥jya na tv ahaṁ tvāṁ kathaṁ cana 03262028c nihīnam upatiṣṭheyaṁ śārdūlī kroṣṭukaṁ yathā 03262029a etādr̥śaṁ vacaḥ śrutvā lakṣmaṇaḥ priyarāghavaḥ 03262029c pidhāya karṇau sadvr̥ttaḥ prasthito yena rāghavaḥ 03262029e sa rāmasya padaṁ gr̥hya prasasāra dhanurdharaḥ 03262030a etasminn antare rakṣo rāvaṇaḥ pratyadr̥śyata 03262030c abhavyo bhavyarūpeṇa bhasmacchanna ivānalaḥ 03262030e yativeṣapraticchanno jihīrṣus tām aninditām 03262031a sā tam ālakṣya saṁprāptaṁ dharmajñā janakātmajā 03262031c nimantrayām āsa tadā phalamūlāśanādibhiḥ 03262032a avamanya sa tat sarvaṁ svarūpaṁ pratipadya ca 03262032c sāntvayām āsa vaidehīm iti rākṣasapuṁgavaḥ 03262033a sīte rākṣasarājo ’haṁ rāvaṇo nāma viśrutaḥ 03262033c mama laṅkā purī nāmnā ramyā pāre mahodadheḥ 03262034a tatra tvaṁ varanārīṣu śobhiṣyasi mayā saha 03262034c bhāryā me bhava suśroṇi tāpasaṁ tyaja rāghavam 03262035a evamādīni vākyāni śrutvā sītātha jānakī 03262035c pidhāya karṇau suśroṇī maivam ity abravīd vacaḥ 03262036a prapated dyauḥ sanakṣatrā pr̥thivī śakalībhavet 03262036c śaityam agnir iyān nāhaṁ tyajeyaṁ raghunandanam 03262037a kathaṁ hi bhinnakaraṭaṁ padminaṁ vanagocaram 03262037c upasthāya mahānāgaṁ kareṇuḥ sūkaraṁ spr̥śet 03262038a kathaṁ hi pītvā mādhvīkaṁ pītvā ca madhumādhavīm 03262038c lobhaṁ sauvīrake kuryān nārī kā cid iti smare 03262039a iti sā taṁ samābhāṣya praviveśāśramaṁ punaḥ 03262039c tām anudrutya suśroṇīṁ rāvaṇaḥ pratyaṣedhayat 03262040a bhartsayitvā tu rūkṣeṇa svareṇa gatacetanām 03262040c mūrdhajeṣu nijagrāha kham upācakrame tataḥ 03262041a tāṁ dadarśa tadā gr̥dhro jaṭāyur girigocaraḥ 03262041c rudatīṁ rāma rāmeti hriyamāṇāṁ tapasvinīm 03263001 mārkaṇḍeya uvāca 03263001a sakhā daśarathasyāsīj jaṭāyur aruṇātmajaḥ 03263001c gr̥dhrarājo mahāvīryaḥ saṁpātir yasya sodaraḥ 03263002a sa dadarśa tadā sītāṁ rāvaṇāṅkagatāṁ snuṣām 03263002c krodhād abhyadravat pakṣī rāvaṇaṁ rākṣaseśvaram 03263003a athainam abravīd gr̥dhro muñca muñceti maithilīm 03263003c dhriyamāṇe mayi kathaṁ hariṣyasi niśācara 03263003e na hi me mokṣyase jīvan yadi notsr̥jase vadhūm 03263004a uktvaivaṁ rākṣasendraṁ taṁ cakarta nakharair bhr̥śam 03263004c pakṣatuṇḍaprahāraiś ca bahuśo jarjarīkr̥taḥ 03263004e cakṣāra rudhiraṁ bhūri giriḥ prasravaṇair iva 03263005a sa vadhyamāno gr̥dhreṇa rāmapriyahitaiṣiṇā 03263005c khaḍgam ādāya ciccheda bhujau tasya patatriṇaḥ 03263006a nihatya gr̥dhrarājaṁ sa chinnābhraśikharopamam 03263006c ūrdhvam ācakrame sītāṁ gr̥hītvāṅkena rākṣasaḥ 03263007a yatra yatra tu vaidehī paśyaty āśramamaṇḍalam 03263007c saro vā saritaṁ vāpi tatra muñcati bhūṣaṇam 03263008a sā dadarśa giriprasthe pañca vānarapuṁgavān 03263008c tatra vāso mahad divyam utsasarja manasvinī 03263009a tat teṣāṁ vānarendrāṇāṁ papāta pavanoddhutam 03263009c madhye supītaṁ pañcānāṁ vidyun meghāntare yathā 03263010a evaṁ hr̥tāyāṁ vaidehyāṁ rāmo hatvā mahāmr̥gam 03263010c nivr̥tto dadr̥śe dhīmān bhrātaraṁ lakṣmaṇaṁ tadā 03263011a katham utsr̥jya vaidehīṁ vane rākṣasasevite 03263011c ity evaṁ bhrātaraṁ dr̥ṣṭvā prāpto ’sīti vyagarhayat 03263012a mr̥garūpadhareṇātha rakṣasā so ’pakarṣaṇam 03263012c bhrātur āgamanaṁ caiva cintayan paryatapyata 03263013a garhayann eva rāmas tu tvaritas taṁ samāsadat 03263013c api jīvati vaidehī neti paśyāmi lakṣmaṇa 03263014a tasya tat sarvam ācakhyau sītāyā lakṣmaṇo vacaḥ 03263014c yad uktavaty asadr̥śaṁ vaidehī paścimaṁ vacaḥ 03263015a dahyamānena tu hr̥dā rāmo ’bhyapatad āśramam 03263015c sa dadarśa tadā gr̥dhraṁ nihataṁ parvatopamam 03263016a rākṣasaṁ śaṅkamānas tu vikr̥ṣya balavad dhanuḥ 03263016c abhyadhāvata kākutsthas tatas taṁ sahalakṣmaṇaḥ 03263017a sa tāv uvāca tejasvī sahitau rāmalakṣmaṇau 03263017c gr̥dhrarājo ’smi bhadraṁ vāṁ sakhā daśarathasya ha 03263018a tasya tad vacanaṁ śrutvā saṁgr̥hya dhanuṣī śubhe 03263018c ko ’yaṁ pitaram asmākaṁ nāmnāhety ūcatuś ca tau 03263019a tato dadr̥śatus tau taṁ chinnapakṣadvayaṁ tathā 03263019c tayoḥ śaśaṁsa gr̥dhras tu sītārthe rāvaṇād vadham 03263020a apr̥cchad rāghavo gr̥dhraṁ rāvaṇaḥ kāṁ diśaṁ gataḥ 03263020c tasya gr̥dhraḥ śiraḥkampair ācacakṣe mamāra ca 03263021a dakṣiṇām iti kākutstho viditvāsya tad iṅgitam 03263021c saṁskāraṁ lambhayām āsa sakhāyaṁ pūjayan pituḥ 03263022a tato dr̥ṣṭvāśramapadaṁ vyapaviddhabr̥sīghaṭam 03263022c vidhvastakalaśaṁ śūnyaṁ gomāyubalasevitam 03263023a duḥkhaśokasamāviṣṭau vaidehīharaṇārditau 03263023c jagmatur daṇḍakāraṇyaṁ dakṣiṇena paraṁtapau 03263024a vane mahati tasmiṁs tu rāmaḥ saumitriṇā saha 03263024c dadarśa mr̥gayūthāni dravamāṇāni sarvaśaḥ 03263024e śabdaṁ ca ghoraṁ sattvānāṁ dāvāgner iva vardhataḥ 03263025a apaśyetāṁ muhūrtāc ca kabandhaṁ ghoradarśanam 03263025c meghaparvatasaṁkāśaṁ śālaskandhaṁ mahābhujam 03263025e urogataviśālākṣaṁ mahodaramahāmukham 03263026a yadr̥cchayātha tad rakṣaḥ kare jagrāha lakṣmaṇam 03263026c viṣādam agamat sadyaḥ saumitrir atha bhārata 03263027a sa rāmam abhisaṁprekṣya kr̥ṣyate yena tanmukham 03263027c viṣaṇṇaś cābravīd rāmaṁ paśyāvasthām imāṁ mama 03263028a haraṇaṁ caiva vaidehyā mama cāyam upaplavaḥ 03263028c rājyabhraṁśaś ca bhavatas tātasya maraṇaṁ tathā 03263029a nāhaṁ tvāṁ saha vaidehyā sametaṁ kosalāgatam 03263029c drakṣyāmi pr̥thivīrājye pitr̥paitāmahe sthitam 03263030a drakṣyanty āryasya dhanyā ye kuśalājaśamīlavaiḥ 03263030c abhiṣiktasya vadanaṁ somaṁ sābhralavaṁ yathā 03263031a evaṁ bahuvidhaṁ dhīmān vilalāpa sa lakṣmaṇaḥ 03263031c tam uvācātha kākutsthaḥ saṁbhrameṣv apy asaṁbhramaḥ 03263032a mā viṣīda naravyāghra naiṣa kaś cin mayi sthite 03263032c chindhy asya dakṣiṇaṁ bāhuṁ chinnaḥ savyo mayā bhujaḥ 03263033a ity evaṁ vadatā tasya bhujo rāmeṇa pātitaḥ 03263033c khaḍgena bhr̥śatīkṣṇena nikr̥ttas tilakāṇḍavat 03263034a tato ’sya dakṣiṇaṁ bāhuṁ khaḍgenājaghnivān balī 03263034c saumitrir api saṁprekṣya bhrātaraṁ rāghavaṁ sthitam 03263035a punar abhyāhanat pārśve tad rakṣo lakṣmaṇo bhr̥śam 03263035c gatāsur apatad bhūmau kabandhaḥ sumahāṁs tataḥ 03263036a tasya dehād viniḥsr̥tya puruṣo divyadarśanaḥ 03263036c dadr̥śe divam āsthāya divi sūrya iva jvalan 03263037a papraccha rāmas taṁ vāgmī kas tvaṁ prabrūhi pr̥cchataḥ 03263037c kāmayā kim idaṁ citram āścaryaṁ pratibhāti me 03263038a tasyācacakṣe gandharvo viśvāvasur ahaṁ nr̥pa 03263038c prāpto brahmānuśāpena yoniṁ rākṣasasevitām 03263039a rāvaṇena hr̥tā sītā rājñā laṅkānivāsinā 03263039c sugrīvam abhigacchasva sa te sāhyaṁ kariṣyati 03263040a eṣā pampā śivajalā haṁsakāraṇḍavāyutā 03263040c r̥śyamūkasya śailasya saṁnikarṣe taṭākinī 03263041a saṁvasaty atra sugrīvaś caturbhiḥ sacivaiḥ saha 03263041c bhrātā vānararājasya vālino hemamālinaḥ 03263042a etāvac chakyam asmābhir vaktuṁ draṣṭāsi jānakīm 03263042c dhruvaṁ vānararājasya vidito rāvaṇālayaḥ 03263043a ity uktvāntarhito divyaḥ puruṣaḥ sa mahāprabhaḥ 03263043c vismayaṁ jagmatuś cobhau tau vīrau rāmalakṣmaṇau 03264001 mārkaṇḍeya uvāca 03264001a tato ’vidūre nalinīṁ prabhūtakamalotpalām 03264001c sītāharaṇaduḥkhārtaḥ pampāṁ rāmaḥ samāsadat 03264002a mārutena suśītena sukhenāmr̥tagandhinā 03264002c sevyamāno vane tasmiñ jagāma manasā priyām 03264003a vilalāpa sa rājendras tatra kāntām anusmaran 03264003c kāmabāṇābhisaṁtaptaḥ saumitris tam athābravīt 03264004a na tvām evaṁvidho bhāvaḥ spraṣṭum arhati mānada 03264004c ātmavantam iva vyādhiḥ puruṣaṁ vr̥ddhaśīlinam 03264005a pravr̥ttir upalabdhā te vaidehyā rāvaṇasya ca 03264005c tāṁ tvaṁ puruṣakāreṇa buddhyā caivopapādaya 03264006a abhigacchāva sugrīvaṁ śailasthaṁ haripuṁgavam 03264006c mayi śiṣye ca bhr̥tye ca sahāye ca samāśvasa 03264007a evaṁ bahuvidhair vākyair lakṣmaṇena sa rāghavaḥ 03264007c uktaḥ prakr̥tim āpede kārye cānantaro ’bhavat 03264008a niṣevya vāri pampāyās tarpayitvā pitr̥̄n api 03264008c pratasthatur ubhau vīrau bhrātarau rāmalakṣmaṇau 03264009a tāv r̥śyamūkam abhyetya bahumūlaphalaṁ girim 03264009c giryagre vānarān pañca vīrau dadr̥śatus tadā 03264010a sugrīvaḥ preṣayām āsa sacivaṁ vānaraṁ tayoḥ 03264010c buddhimantaṁ hanūmantaṁ himavantam iva sthitam 03264011a tena saṁbhāṣya pūrvaṁ tau sugrīvam abhijagmatuḥ 03264011c sakhyaṁ vānararājena cakre rāmas tato nr̥pa 03264012a tad vāso darśayām āsus tasya kārye nivedite 03264012c vānarāṇāṁ tu yat sītā hriyamāṇābhyavāsr̥jat 03264013a tat pratyayakaraṁ labdhvā sugrīvaṁ plavagādhipam 03264013c pr̥thivyāṁ vānaraiśvarye svayaṁ rāmo ’bhyaṣecayat 03264014a pratijajñe ca kākutsthaḥ samare vālino vadham 03264014c sugrīvaś cāpi vaidehyāḥ punarānayanaṁ nr̥pa 03264015a ity uktvā samayaṁ kr̥tvā viśvāsya ca parasparam 03264015c abhyetya sarve kiṣkindhāṁ tasthur yuddhābhikāṅkṣiṇaḥ 03264016a sugrīvaḥ prāpya kiṣkindhāṁ nanādaughanibhasvanaḥ 03264016c nāsya tan mamr̥ṣe vālī taṁ tārā pratyaṣedhayat 03264017a yathā nadati sugrīvo balavān eṣa vānaraḥ 03264017c manye cāśrayavān prāpto na tvaṁ nirgantum arhasi 03264018a hemamālī tato vālī tārāṁ tārādhipānanām 03264018c provāca vacanaṁ vāgmī tāṁ vānarapatiḥ patiḥ 03264019a sarvabhūtarutajñā tvaṁ paśya buddhyā samanvitā 03264019c kenāpāśrayavān prāpto mamaiṣa bhrātr̥gandhikaḥ 03264020a cintayitvā muhūrtaṁ tu tārā tārādhipaprabhā 03264020c patim ity abravīt prājñā śr̥ṇu sarvaṁ kapīśvara 03264021a hr̥tadāro mahāsattvo rāmo daśarathātmajaḥ 03264021c tulyārimitratāṁ prāptaḥ sugrīveṇa dhanurdharaḥ 03264022a bhrātā cāsya mahābāhuḥ saumitrir aparājitaḥ 03264022c lakṣmaṇo nāma medhāvī sthitaḥ kāryārthasiddhaye 03264023a maindaś ca dvividaś caiva hanūmāṁś cānilātmajaḥ 03264023c jāmbavān r̥kṣarājaś ca sugrīvasacivāḥ sthitāḥ 03264024a sarva ete mahātmāno buddhimanto mahābalāḥ 03264024c alaṁ tava vināśāya rāmavīryavyapāśrayāt 03264025a tasyās tad ākṣipya vaco hitam uktaṁ kapīśvaraḥ 03264025c paryaśaṅkata tām īrṣuḥ sugrīvagatamānasām 03264026a tārāṁ paruṣam uktvā sa nirjagāma guhāmukhāt 03264026c sthitaṁ mālyavato ’bhyāśe sugrīvaṁ so ’bhyabhāṣata 03264027a asakr̥t tvaṁ mayā mūḍha nirjito jīvitapriyaḥ 03264027c mukto jñātir iti jñātvā kā tvarā maraṇe punaḥ 03264028a ity uktaḥ prāha sugrīvo bhrātaraṁ hetumad vacaḥ 03264028c prāptakālam amitraghno rāmaṁ saṁbodhayann iva 03264029a hr̥tadārasya me rājan hr̥tarājyasya ca tvayā 03264029c kiṁ nu jīvitasāmarthyam iti viddhi samāgatam 03264030a evam uktvā bahuvidhaṁ tatas tau saṁnipetatuḥ 03264030c samare vālisugrīvau śālatālaśilāyudhau 03264031a ubhau jaghnatur anyonyam ubhau bhūmau nipetatuḥ 03264031c ubhau vavalgatuś citraṁ muṣṭibhiś ca nijaghnatuḥ 03264032a ubhau rudhirasaṁsiktau nakhadantaparikṣatau 03264032c śuśubhāte tadā vīrau puṣpitāv iva kiṁśukau 03264033a na viśeṣas tayor yuddhe tadā kaś cana dr̥śyate 03264033c sugrīvasya tadā mālāṁ hanūmān kaṇṭha āsajat 03264034a sa mālayā tadā vīraḥ śuśubhe kaṇṭhasaktayā 03264034c śrīmān iva mahāśailo malayo meghamālayā 03264035a kr̥tacihnaṁ tu sugrīvaṁ rāmo dr̥ṣṭvā mahādhanuḥ 03264035c vicakarṣa dhanuḥśreṣṭhaṁ vālim uddiśya lakṣyavat 03264036a visphāras tasya dhanuṣo yantrasyeva tadā babhau 03264036c vitatrāsa tadā vālī śareṇābhihato hr̥di 03264037a sa bhinnamarmābhihato vaktrāc choṇitam udvaman 03264037c dadarśāvasthitaṁ rāmam ārāt saumitriṇā saha 03264038a garhayitvā sa kākutsthaṁ papāta bhuvi mūrchitaḥ 03264038c tārā dadarśa taṁ bhūmau tārāpatim iva cyutam 03264039a hate vālini sugrīvaḥ kiṣkindhāṁ pratyapadyata 03264039c tāṁ ca tārāpatimukhīṁ tārāṁ nipatiteśvarām 03264040a rāmas tu caturo māsān pr̥ṣṭhe mālyavataḥ śubhe 03264040c nivāsam akarod dhīmān sugrīveṇābhyupasthitaḥ 03264041a rāvaṇo ’pi purīṁ gatvā laṅkāṁ kāmabalātkr̥taḥ 03264041c sītāṁ niveśayām āsa bhavane nandanopame 03264041e aśokavanikābhyāśe tāpasāśramasaṁnibhe 03264042a bhartr̥smaraṇatanvaṅgī tāpasīveṣadhāriṇī 03264042c upavāsatapaḥśīlā tatra sā pr̥thulekṣaṇā 03264042e uvāsa duḥkhavasatīḥ phalamūlakr̥tāśanā 03264043a dideśa rākṣasīs tatra rakṣaṇe rākṣasādhipaḥ 03264043c prāsāsiśūlaparaśumudgarālātadhāriṇīḥ 03264044a dvyakṣīṁ tryakṣīṁ lalāṭākṣīṁ dīrghajihvām ajihvikām 03264044c tristanīm ekapādāṁ ca trijaṭām ekalocanām 03264045a etāś cānyāś ca dīptākṣyaḥ karabhotkaṭamūrdhajāḥ 03264045c parivāryāsate sītāṁ divārātram atandritāḥ 03264046a tās tu tām āyatāpāṅgīṁ piśācyo dāruṇasvanāḥ 03264046c tarjayanti sadā raudrāḥ paruṣavyañjanākṣarāḥ 03264047a khādāma pāṭayāmaināṁ tilaśaḥ pravibhajya tām 03264047c yeyaṁ bhartāram asmākam avamanyeha jīvati 03264048a ity evaṁ paribhartsantīs trāsyamānā punaḥ punaḥ 03264048c bhartr̥śokasamāviṣṭā niḥśvasyedam uvāca tāḥ 03264049a āryāḥ khādata māṁ śīghraṁ na me lobho ’sti jīvite 03264049c vinā taṁ puṇḍarīkākṣaṁ nīlakuñcitamūrdhajam 03264050a apy evāhaṁ nirāhārā jīvitapriyavarjitā 03264050c śoṣayiṣyāmi gātrāṇi vyālī tālagatā yathā 03264051a na tv anyam abhigaccheyaṁ pumāṁsaṁ rāghavād r̥te 03264051c iti jānīta satyaṁ me kriyatāṁ yad anantaram 03264052a tasyās tad vacanaṁ śrutvā rākṣasyas tāḥ kharasvanāḥ 03264052c ākhyātuṁ rākṣasendrāya jagmus tat sarvam āditaḥ 03264053a gatāsu tāsu sarvāsu trijaṭā nāma rākṣasī 03264053c sāntvayām āsa vaidehīṁ dharmajñā priyavādinī 03264054a sīte vakṣyāmi te kiṁ cid viśvāsaṁ kuru me sakhi 03264054c bhayaṁ te vyetu vāmoru śr̥ṇu cedaṁ vaco mama 03264055a avindhyo nāma medhāvī vr̥ddho rākṣasapuṁgavaḥ 03264055c sa rāmasya hitānveṣī tvadarthe hi sa māvadat 03264056a sītā madvacanād vācyā samāśvāsya prasādya ca 03264056c bhartā te kuśalī rāmo lakṣmaṇānugato balī 03264057a sakhyaṁ vānararājena śakrapratimatejasā 03264057c kr̥tavān rāghavaḥ śrīmāṁs tvadarthe ca samudyataḥ 03264058a mā ca te ’stu bhayaṁ bhīru rāvaṇāl lokagarhitāt 03264058c nalakūbaraśāpena rakṣitā hy asy anindite 03264059a śapto hy eṣa purā pāpo vadhūṁ rambhāṁ parāmr̥śan 03264059c na śakto vivaśāṁ nārīm upaitum ajitendriyaḥ 03264060a kṣipram eṣyati te bhartā sugrīveṇābhirakṣitaḥ 03264060c saumitrisahito dhīmāṁs tvāṁ ceto mokṣayiṣyati 03264061a svapnā hi sumahāghorā dr̥ṣṭā me ’niṣṭadarśanāḥ 03264061c vināśāyāsya durbuddheḥ paulastyakulaghātinaḥ 03264062a dāruṇo hy eṣa duṣṭātmā kṣudrakarmā niśācaraḥ 03264062c svabhāvāc chīladoṣeṇa sarveṣāṁ bhayavardhanaḥ 03264063a spardhate sarvadevair yaḥ kālopahatacetanaḥ 03264063c mayā vināśaliṅgāni svapne dr̥ṣṭāni tasya vai 03264064a tailābhiṣikto vikaco majjan paṅke daśānanaḥ 03264064c asakr̥t kharayukte tu rathe nr̥tyann iva sthitaḥ 03264065a kumbhakarṇādayaś ceme nagnāḥ patitamūrdhajāḥ 03264065c kr̥ṣyante dakṣiṇām āśāṁ raktamālyānulepanāḥ 03264066a śvetātapatraḥ soṣṇīṣaḥ śuklamālyavibhūṣaṇaḥ 03264066c śvetaparvatam ārūḍha eka eva vibhīṣaṇaḥ 03264067a sacivāś cāsya catvāraḥ śuklamālyānulepanāḥ 03264067c śvetaparvatam ārūḍhā mokṣyante ’smān mahābhayāt 03264068a rāmasyāstreṇa pr̥thivī parikṣiptā sasāgarā 03264068c yaśasā pr̥thivīṁ kr̥tsnāṁ pūrayiṣyati te patiḥ 03264069a asthisaṁcayam ārūḍho bhuñjāno madhupāyasam 03264069c lakṣmaṇaś ca mayā dr̥ṣṭo nirīkṣan sarvato diśaḥ 03264070a rudatī rudhirārdrāṅgī vyāghreṇa parirakṣitā 03264070c asakr̥t tvaṁ mayā dr̥ṣṭā gacchantī diśam uttarām 03264071a harṣam eṣyasi vaidehi kṣipraṁ bhartr̥samanvitā 03264071c rāghaveṇa saha bhrātrā sīte tvam acirād iva 03264072a iti sā mr̥gaśāvākṣī tac chrutvā trijaṭāvacaḥ 03264072c babhūvāśāvatī bālā punar bhartr̥samāgame 03264073a yāvad abhyāgatā raudrāḥ piśācyas tāḥ sudāruṇāḥ 03264073c dadr̥śus tāṁ trijaṭayā sahāsīnāṁ yathā purā 03265001 mārkaṇḍeya uvāca 03265001a tatas tāṁ bhartr̥śokārtāṁ dīnāṁ malinavāsasam 03265001c maṇiśeṣābhyalaṁkārāṁ rudatīṁ ca pativratām 03265002a rākṣasībhir upāsyantīṁ samāsīnāṁ śilātale 03265002c rāvaṇaḥ kāmabāṇārto dadarśopasasarpa ca 03265003a devadānavagandharvayakṣakiṁpuruṣair yudhi 03265003c ajito ’śokavanikāṁ yayau kandarpamohitaḥ 03265004a divyāmbaradharaḥ śrīmān sumr̥ṣṭamaṇikuṇḍalaḥ 03265004c vicitramālyamukuṭo vasanta iva mūrtimān 03265005a sa kalpavr̥kṣasadr̥śo yatnād api vibhūṣitaḥ 03265005c śmaśānacaityadrumavad bhūṣito ’pi bhayaṁkaraḥ 03265006a sa tasyās tanumadhyāyāḥ samīpe rajanīcaraḥ 03265006c dadr̥śe rohiṇīm etya śanaiścara iva grahaḥ 03265007a sa tām āmantrya suśroṇīṁ puṣpaketuśarāhataḥ 03265007c idam ity abravīd bālāṁ trastāṁ rauhīm ivābalām 03265008a sīte paryāptam etāvat kr̥to bhartur anugrahaḥ 03265008c prasādaṁ kuru tanvaṅgi kriyatāṁ parikarma te 03265009a bhajasva māṁ varārohe mahārhābharaṇāmbarā 03265009c bhava me sarvanārīṇām uttamā varavarṇini 03265010a santi me devakanyāś ca rājarṣīṇāṁ tathāṅganāḥ 03265010c santi dānavakanyāś ca daityānāṁ cāpi yoṣitaḥ 03265011a caturdaśa piśācānāṁ koṭyo me vacane sthitāḥ 03265011c dvis tāvat puruṣādānāṁ rakṣasāṁ bhīmakarmaṇām 03265012a tato me triguṇā yakṣā ye madvacanakāriṇaḥ 03265012c ke cid eva dhanādhyakṣaṁ bhrātaraṁ me samāśritāḥ 03265013a gandharvāpsaraso bhadre mām āpānagataṁ sadā 03265013c upatiṣṭhanti vāmoru yathaiva bhrātaraṁ mama 03265014a putro ’ham api viprarṣeḥ sākṣād viśravaso muneḥ 03265014c pañcamo lokapālānām iti me prathitaṁ yaśaḥ 03265015a divyāni bhakṣyabhojyāni pānāni vividhāni ca 03265015c yathaiva tridaśeśasya tathaiva mama bhāmini 03265016a kṣīyatāṁ duṣkr̥taṁ karma vanavāsakr̥taṁ tava 03265016c bhāryā me bhava suśroṇi yathā mandodarī tathā 03265017a ity uktā tena vaidehī parivr̥tya śubhānanā 03265017c tr̥ṇam antarataḥ kr̥tvā tam uvāca niśācaram 03265018a aśivenātivāmorūr ajasraṁ netravāriṇā 03265018c stanāv apatitau bālā sahitāv abhivarṣatī 03265018e uvāca vākyaṁ taṁ kṣudraṁ vaidehī patidevatā 03265019a asakr̥d vadato vākyam īdr̥śaṁ rākṣaseśvara 03265019c viṣādayuktam etat te mayā śrutam abhāgyayā 03265020a tad bhadrasukha bhadraṁ te mānasaṁ vinivartyatām 03265020c paradārāsmy alabhyā ca satataṁ ca pativratā 03265021a na caivopayikī bhāryā mānuṣī kr̥paṇā tava 03265021c vivaśāṁ dharṣayitvā ca kāṁ tvaṁ prītim avāpsyasi 03265022a prajāpatisamo vipro brahmayoniḥ pitā tava 03265022c na ca pālayase dharmaṁ lokapālasamaḥ katham 03265023a bhrātaraṁ rājarājānaṁ maheśvarasakhaṁ prabhum 03265023c dhaneśvaraṁ vyapadiśan kathaṁ tv iha na lajjase 03265024a ity uktvā prārudat sītā kampayantī payodharau 03265024c śirodharāṁ ca tanvaṅgī mukhaṁ pracchādya vāsasā 03265025a tasyā rudatyā bhāminyā dīrghā veṇī susaṁyatā 03265025c dadr̥śe svasitā snigdhā kālī vyālīva mūrdhani 03265026a tac chrutvā rāvaṇo vākyaṁ sītayoktaṁ suniṣṭhuram 03265026c pratyākhyāto ’pi durmedhāḥ punar evābravīd vacaḥ 03265027a kāmam aṅgāni me sīte dunotu makaradhvajaḥ 03265027c na tvām akāmāṁ suśroṇīṁ sameṣye cāruhāsinīm 03265028a kiṁ nu śakyaṁ mayā kartuṁ yat tvam adyāpi mānuṣam 03265028c āhārabhūtam asmākaṁ rāmam evānurudhyase 03265029a ity uktvā tām anindyāṅgīṁ sa rākṣasagaṇeśvaraḥ 03265029c tatraivāntarhito bhūtvā jagāmābhimatāṁ diśam 03265030a rākṣasībhiḥ parivr̥tā vaidehī śokakarśitā 03265030c sevyamānā trijaṭayā tatraiva nyavasat tadā 03266001 mārkaṇḍeya uvāca 03266001a rāghavas tu sasaumitriḥ sugrīveṇābhipālitaḥ 03266001c vasan mālyavataḥ pr̥ṣṭhe dadarśa vimalaṁ nabhaḥ 03266002a sa dr̥ṣṭvā vimale vyomni nirmalaṁ śaśalakṣaṇam 03266002c grahanakṣatratārābhir anuyātam amitrahā 03266003a kumudotpalapadmānāṁ gandham ādāya vāyunā 03266003c mahīdharasthaḥ śītena sahasā pratibodhitaḥ 03266004a prabhāte lakṣmaṇaṁ vīram abhyabhāṣata durmanāḥ 03266004c sītāṁ saṁsmr̥tya dharmātmā ruddhāṁ rākṣasaveśmani 03266005a gaccha lakṣmaṇa jānīhi kiṣkindhāyāṁ kapīśvaram 03266005c pramattaṁ grāmyadharmeṣu kr̥taghnaṁ svārthapaṇḍitam 03266006a yo ’sau kulādhamo mūḍho mayā rājye ’bhiṣecitaḥ 03266006c sarvavānaragopucchā yam r̥kṣāś ca bhajanti vai 03266007a yadarthaṁ nihato vālī mayā raghukulodvaha 03266007c tvayā saha mahābāho kiṣkindhopavane tadā 03266008a kr̥taghnaṁ tam ahaṁ manye vānarāpasadaṁ bhuvi 03266008c yo mām evaṁgato mūḍho na jānīte ’dya lakṣmaṇa 03266009a asau manye na jānīte samayapratipādanam 03266009c kr̥topakāraṁ māṁ nūnam avamanyālpayā dhiyā 03266010a yadi tāvad anudyuktaḥ śete kāmasukhātmakaḥ 03266010c netavyo vālimārgeṇa sarvabhūtagatiṁ tvayā 03266011a athāpi ghaṭate ’smākam arthe vānarapuṁgavaḥ 03266011c tam ādāyaihi kākutstha tvarāvān bhava mā ciram 03266012a ity ukto lakṣmaṇo bhrātrā guruvākyahite rataḥ 03266012c pratasthe ruciraṁ gr̥hya samārgaṇaguṇaṁ dhanuḥ 03266012e kiṣkindhādvāram āsādya praviveśānivāritaḥ 03266013a sakrodha iti taṁ matvā rājā pratyudyayau hariḥ 03266013c taṁ sadāro vinītātmā sugrīvaḥ plavagādhipaḥ 03266013e pūjayā pratijagrāha prīyamāṇas tadarhayā 03266014a tam abravīd rāmavacaḥ saumitrir akutobhayaḥ 03266014c sa tat sarvam aśeṣeṇa śrutvā prahvaḥ kr̥tāñjaliḥ 03266015a sabhr̥tyadāro rājendra sugrīvo vānarādhipaḥ 03266015c idam āha vacaḥ prīto lakṣmaṇaṁ narakuñjaram 03266016a nāsmi lakṣmaṇa durmedhā na kr̥taghno na nirghr̥ṇaḥ 03266016c śrūyatāṁ yaḥ prayatno me sītāparyeṣaṇe kr̥taḥ 03266017a diśaḥ prasthāpitāḥ sarve vinītā harayo mayā 03266017c sarveṣāṁ ca kr̥taḥ kālo māsenāgamanaṁ punaḥ 03266018a yair iyaṁ savanā sādriḥ sapurā sāgarāmbarā 03266018c vicetavyā mahī vīra sagrāmanagarākarā 03266019a sa māsaḥ pañcarātreṇa pūrṇo bhavitum arhati 03266019c tataḥ śroṣyasi rāmeṇa sahitaḥ sumahat priyam 03266020a ity ukto lakṣmaṇas tena vānarendreṇa dhīmatā 03266020c tyaktvā roṣam adīnātmā sugrīvaṁ pratyapūjayat 03266021a sa rāmaṁ sahasugrīvo mālyavatpr̥ṣṭham āsthitam 03266021c abhigamyodayaṁ tasya kāryasya pratyavedayat 03266022a ity evaṁ vānarendrās te samājagmuḥ sahasraśaḥ 03266022c diśas tisro vicityātha na tu ye dakṣiṇāṁ gatāḥ 03266023a ācakhyus te tu rāmāya mahīṁ sāgaramekhalām 03266023c vicitāṁ na tu vaidehyā darśanaṁ rāvaṇasya vā 03266024a gatās tu dakṣiṇām āśāṁ ye vai vānarapuṁgavāḥ 03266024c āśāvāṁs teṣu kākutsthaḥ prāṇān ārto ’py adhārayat 03266025a dvimāsoparame kāle vyatīte plavagās tataḥ 03266025c sugrīvam abhigamyedaṁ tvaritā vākyam abruvan 03266026a rakṣitaṁ vālinā yat tat sphītaṁ madhuvanaṁ mahat 03266026c tvayā ca plavagaśreṣṭha tad bhuṅkte pavanātmajaḥ 03266027a vāliputro ’ṅgadaś caiva ye cānye plavagarṣabhāḥ 03266027c vicetuṁ dakṣiṇām āśāṁ rājan prasthāpitās tvayā 03266028a teṣāṁ taṁ praṇayaṁ śrutvā mene sa kr̥takr̥tyatām 03266028c kr̥tārthānāṁ hi bhr̥tyānām etad bhavati ceṣṭitam 03266029a sa tad rāmāya medhāvī śaśaṁsa plavagarṣabhaḥ 03266029c rāmaś cāpy anumānena mene dr̥ṣṭāṁ tu maithilīm 03266030a hanūmatpramukhāś cāpi viśrāntās te plavaṁgamāḥ 03266030c abhijagmur harīndraṁ taṁ rāmalakṣmaṇasaṁnidhau 03266031a gatiṁ ca mukhavarṇaṁ ca dr̥ṣṭvā rāmo hanūmataḥ 03266031c agamat pratyayaṁ bhūyo dr̥ṣṭā sīteti bhārata 03266032a hanūmatpramukhās te tu vānarāḥ pūrṇamānasāḥ 03266032c praṇemur vidhivad rāmaṁ sugrīvaṁ lakṣmaṇaṁ tathā 03266033a tān uvācāgatān rāmaḥ pragr̥hya saśaraṁ dhanuḥ 03266033c api māṁ jīvayiṣyadhvam api vaḥ kr̥takr̥tyatā 03266034a api rājyam ayodhyāyāṁ kārayiṣyāmy ahaṁ punaḥ 03266034c nihatya samare śatrūn āhr̥tya janakātmajām 03266035a amokṣayitvā vaidehīm ahatvā ca ripūn raṇe 03266035c hr̥tadāro ’vadhūtaś ca nāhaṁ jīvitum utsahe 03266036a ity uktavacanaṁ rāmaṁ pratyuvācānilātmajaḥ 03266036c priyam ākhyāmi te rāma dr̥ṣṭā sā jānakī mayā 03266037a vicitya dakṣiṇām āśāṁ saparvatavanākarām 03266037c śrāntāḥ kāle vyatīte sma dr̥ṣṭavanto mahāguhām 03266038a praviśāmo vayaṁ tāṁ tu bahuyojanam āyatām 03266038c andhakārāṁ suvipināṁ gahanāṁ kīṭasevitām 03266039a gatvā sumahad adhvānam ādityasya prabhāṁ tataḥ 03266039c dr̥ṣṭavantaḥ sma tatraiva bhavanaṁ divyam antarā 03266040a mayasya kila daityasya tadāsīd veśma rāghava 03266040c tatra prabhāvatī nāma tapo ’tapyata tāpasī 03266041a tayā dattāni bhojyāni pānāni vividhāni ca 03266041c bhuktvā labdhabalāḥ santas tayoktena pathā tataḥ 03266042a niryāya tasmād uddeśāt paśyāmo lavaṇāmbhasaḥ 03266042c samīpe sahyamalayau darduraṁ ca mahāgirim 03266043a tato malayam āruhya paśyanto varuṇālayam 03266043c viṣaṇṇā vyathitāḥ khinnā nirāśā jīvite bhr̥śam 03266044a anekaśatavistīrṇaṁ yojanānāṁ mahodadhim 03266044c timinakrajhaṣāvāsaṁ cintayantaḥ suduḥkhitāḥ 03266045a tatrānaśanasaṁkalpaṁ kr̥tvāsīnā vayaṁ tadā 03266045c tataḥ kathānte gr̥dhrasya jaṭāyor abhavat kathā 03266046a tataḥ parvataśr̥ṅgābhaṁ ghorarūpaṁ bhayāvaham 03266046c pakṣiṇaṁ dr̥ṣṭavantaḥ sma vainateyam ivāparam 03266047a so ’smān atarkayad bhoktum athābhyetya vaco ’bravīt 03266047c bhoḥ ka eṣa mama bhrātur jaṭāyoḥ kurute kathām 03266048a saṁpātir nāma tasyāhaṁ jyeṣṭho bhrātā khagādhipaḥ 03266048c anyonyaspardhayārūḍhāv āvām ādityasaṁsadam 03266049a tato dagdhāv imau pakṣau na dagdhau tu jaṭāyuṣaḥ 03266049c tadā me ciradr̥ṣṭaḥ sa bhrātā gr̥dhrapatiḥ priyaḥ 03266049e nirdagdhapakṣaḥ patito hy aham asmin mahāgirau 03266050a tasyaivaṁ vadato ’smābhir hato bhrātā niveditaḥ 03266050c vyasanaṁ bhavataś cedaṁ saṁkṣepād vai niveditam 03266051a sa saṁpātis tadā rājañ śrutvā sumahad apriyam 03266051c viṣaṇṇacetāḥ papraccha punar asmān ariṁdama 03266052a kaḥ sa rāmaḥ kathaṁ sītā jaṭāyuś ca kathaṁ hataḥ 03266052c icchāmi sarvam evaitac chrotuṁ plavagasattamāḥ 03266053a tasyāhaṁ sarvam evaitaṁ bhavato vyasanāgamam 03266053c prāyopaveśane caiva hetuṁ vistarato ’bruvam 03266054a so ’smān utthāpayām āsa vākyenānena pakṣirāṭ 03266054c rāvaṇo vidito mahyaṁ laṅkā cāsya mahāpurī 03266055a dr̥ṣṭā pāre samudrasya trikūṭagirikandare 03266055c bhavitrī tatra vaidehī na me ’sty atra vicāraṇā 03266056a iti tasya vacaḥ śrutvā vayam utthāya satvarāḥ 03266056c sāgaraplavane mantraṁ mantrayāmaḥ paraṁtapa 03266057a nādhyavasyad yadā kaś cit sāgarasya vilaṅghane 03266057c tataḥ pitaram āviśya pupluve ’haṁ mahārṇavam 03266057e śatayojanavistīrṇaṁ nihatya jalarākṣasīm 03266058a tatra sītā mayā dr̥ṣṭā rāvaṇāntaḥpure satī 03266058c upavāsatapaḥśīlā bhartr̥darśanalālasā 03266058e jaṭilā maladigdhāṅgī kr̥śā dīnā tapasvinī 03266059a nimittais tām ahaṁ sītām upalabhya pr̥thagvidhaiḥ 03266059c upasr̥tyābruvaṁ cāryām abhigamya rahogatām 03266060a sīte rāmasya dūto ’haṁ vānaro mārutātmajaḥ 03266060c tvaddarśanam abhiprepsur iha prāpto vihāyasā 03266061a rājaputrau kuśalinau bhrātarau rāmalakṣmaṇau 03266061c sarvaśākhāmr̥gendreṇa sugrīveṇābhipālitau 03266062a kuśalaṁ tvābravīd rāmaḥ sīte saumitriṇā saha 03266062c sakhibhāvāc ca sugrīvaḥ kuśalaṁ tvānupr̥cchati 03266063a kṣipram eṣyati te bhartā sarvaśākhāmr̥gaiḥ saha 03266063c pratyayaṁ kuru me devi vānaro ’smi na rākṣasaḥ 03266064a muhūrtam iva ca dhyātvā sītā māṁ pratyuvāca ha 03266064c avaimi tvāṁ hanūmantam avindhyavacanād aham 03266065a avindhyo hi mahābāho rākṣaso vr̥ddhasaṁmataḥ 03266065c kathitas tena sugrīvas tvadvidhaiḥ sacivair vr̥taḥ 03266066a gamyatām iti coktvā māṁ sītā prādād imaṁ maṇim 03266066c dhāritā yena vaidehī kālam etam aninditā 03266067a pratyayārthaṁ kathāṁ cemāṁ kathayām āsa jānakī 03266067c kṣiptām iṣīkāṁ kākasya citrakūṭe mahāgirau 03266067e bhavatā puruṣavyāghra pratyabhijñānakāraṇāt 03266068a śrāvayitvā tadātmānaṁ tato dagdhvā ca tāṁ purīm 03266068c saṁprāpta iti taṁ rāmaḥ priyavādinam arcayat 03267001 mārkaṇḍeya uvāca 03267001a tatas tatraiva rāmasya samāsīnasya taiḥ saha 03267001c samājagmuḥ kapiśreṣṭhāḥ sugrīvavacanāt tadā 03267002a vr̥taḥ koṭisahasreṇa vānarāṇāṁ tarasvinām 03267002c śvaśuro vālinaḥ śrīmān suṣeṇo rāmam abhyayāt 03267003a koṭīśatavr̥tau cāpi gajo gavaya eva ca 03267003c vānarendrau mahāvīryau pr̥thak pr̥thag adr̥śyatām 03267004a ṣaṣṭikoṭisahasrāṇi prakarṣan pratyadr̥śyata 03267004c golāṅgūlo mahārāja gavākṣo bhīmadarśanaḥ 03267005a gandhamādanavāsī tu prathito gandhamādanaḥ 03267005c koṭīsahasram ugrāṇāṁ harīṇāṁ samakarṣata 03267006a panaso nāma medhāvī vānaraḥ sumahābalaḥ 03267006c koṭīr daśa dvādaśa ca triṁśatpañca prakarṣati 03267007a śrīmān dadhimukho nāma harivr̥ddho ’pi vīryavān 03267007c pracakarṣa mahat sainyaṁ harīṇāṁ bhīmatejasām 03267008a kr̥ṣṇānāṁ mukhapuṇḍrāṇām r̥kṣāṇāṁ bhīmakarmaṇām 03267008c koṭīśatasahasreṇa jāmbavān pratyadr̥śyata 03267009a ete cānye ca bahavo hariyūthapayūthapāḥ 03267009c asaṁkhyeyā mahārāja samīyū rāmakāraṇāt 03267010a śirīṣakusumābhānāṁ siṁhānām iva nardatām 03267010c śrūyate tumulaḥ śabdas tatra tatra pradhāvatām 03267011a girikūṭanibhāḥ ke cit ke cin mahiṣasaṁnibhāḥ 03267011c śaradabhrapratīkāśāḥ piṣṭahiṅgulakānanāḥ 03267012a utpatantaḥ patantaś ca plavamānāś ca vānarāḥ 03267012c uddhunvanto ’pare reṇūn samājagmuḥ samantataḥ 03267013a sa vānaramahālokaḥ pūrṇasāgarasaṁnibhaḥ 03267013c niveśam akarot tatra sugrīvānumate tadā 03267014a tatas teṣu harīndreṣu samāvr̥tteṣu sarvaśaḥ 03267014c tithau praśaste nakṣatre muhūrte cābhipūjite 03267015a tena vyūḍhena sainyena lokān udvartayann iva 03267015c prayayau rāghavaḥ śrīmān sugrīvasahitas tadā 03267016a mukham āsīt tu sainyasya hanūmān mārutātmajaḥ 03267016c jaghanaṁ pālayām āsa saumitrir akutobhayaḥ 03267017a baddhagodhāṅgulitrāṇau rāghavau tatra rejatuḥ 03267017c vr̥tau harimahāmātraiś candrasūryau grahair iva 03267018a prababhau harisainyaṁ tac chālatālaśilāyudham 03267018c sumahac chālibhavanaṁ yathā sūryodayaṁ prati 03267019a nalanīlāṅgadakrāthamaindadvividapālitā 03267019c yayau sumahatī senā rāghavasyārthasiddhaye 03267020a vidhivat supraśasteṣu bahumūlaphaleṣu ca 03267020c prabhūtamadhumāṁseṣu vārimatsu śiveṣu ca 03267021a nivasantī nirābādhā tathaiva girisānuṣu 03267021c upāyād dharisenā sā kṣārodam atha sāgaram 03267022a dvitīyasāgaranibhaṁ tad balaṁ bahuladhvajam 03267022c velāvanaṁ samāsādya nivāsam akarot tadā 03267023a tato dāśarathiḥ śrīmān sugrīvaṁ pratyabhāṣata 03267023c madhye vānaramukhyānāṁ prāptakālam idaṁ vacaḥ 03267024a upāyaḥ ko nu bhavatāṁ mataḥ sāgaralaṅghane 03267024c iyaṁ ca mahatī senā sāgaraś cāpi dustaraḥ 03267025a tatrānye vyāharanti sma vānarāḥ paṭumāninaḥ 03267025c samarthā laṅghane sindhor na tu kr̥tsnasya vānarāḥ 03267026a ke cin naubhir vyavasyanti ke cic ca vividhaiḥ plavaiḥ 03267026c neti rāmaś ca tān sarvān sāntvayan pratyabhāṣata 03267027a śatayojanavistāraṁ na śaktāḥ sarvavānarāḥ 03267027c krāntuṁ toyanidhiṁ vīrā naiṣā vo naiṣṭhikī matiḥ 03267028a nāvo na santi senāyā bahvyas tārayituṁ tathā 03267028c vaṇijām upaghātaṁ ca katham asmadvidhaś caret 03267029a vistīrṇaṁ caiva naḥ sainyaṁ hanyāc chidreṣu vai paraḥ 03267029c plavoḍupapratāraś ca naivātra mama rocate 03267030a ahaṁ tv imaṁ jalanidhiṁ samārapsyāmy upāyataḥ 03267030c pratiśeṣyāmy upavasan darśayiṣyati māṁ tataḥ 03267031a na ced darśayitā mārgaṁ dhakṣyāmy enam ahaṁ tataḥ 03267031c mahāstrair apratihatair atyagnipavanojjvalaiḥ 03267032a ity uktvā sahasaumitrir upaspr̥śyātha rāghavaḥ 03267032c pratiśiśye jalanidhiṁ vidhivat kuśasaṁstare 03267033a sāgaras tu tataḥ svapne darśayām āsa rāghavam 03267033c devo nadanadībhartā śrīmān yādogaṇair vr̥taḥ 03267034a kausalyāmātar ity evam ābhāṣya madhuraṁ vacaḥ 03267034c idam ity āha ratnānām ākaraiḥ śataśo vr̥taḥ 03267035a brūhi kiṁ te karomy atra sāhāyyaṁ puruṣarṣabha 03267035c ikṣvākur asmi te jñātir iti rāmas tam abravīt 03267036a mārgam icchāmi sainyasya dattaṁ nadanadīpate 03267036c yena gatvā daśagrīvaṁ hanyāṁ paulastyapāṁsanam 03267037a yady evaṁ yācato mārgaṁ na pradāsyati me bhavān 03267037c śarais tvāṁ śoṣayiṣyāmi divyāstrapratimantritaiḥ 03267038a ity evaṁ bruvataḥ śrutvā rāmasya varuṇālayaḥ 03267038c uvāca vyathito vākyam iti baddhāñjaliḥ sthitaḥ 03267039a necchāmi pratighātaṁ te nāsmi vighnakaras tava 03267039c śr̥ṇu cedaṁ vaco rāma śrutvā kartavyam ācara 03267040a yadi dāsyāmi te mārgaṁ sainyasya vrajato ’’jñayā 03267040c anye ’py ājñāpayiṣyanti mām evaṁ dhanuṣo balāt 03267041a asti tv atra nalo nāma vānaraḥ śilpisaṁmataḥ 03267041c tvaṣṭur devasya tanayo balavān viśvakarmaṇaḥ 03267042a sa yat kāṣṭhaṁ tr̥ṇaṁ vāpi śilāṁ vā kṣepsyate mayi 03267042c sarvaṁ tad dhārayiṣyāmi sa te setur bhaviṣyati 03267043a ity uktvāntarhite tasmin rāmo nalam uvāca ha 03267043c kuru setuṁ samudre tvaṁ śakto hy asi mato mama 03267044a tenopāyena kākutsthaḥ setubandham akārayat 03267044c daśayojanavistāram āyataṁ śatayojanam 03267045a nalasetur iti khyāto yo ’dyāpi prathito bhuvi 03267045c rāmasyājñāṁ puraskr̥tya dhāryate girisaṁnibhaḥ 03267046a tatrasthaṁ sa tu dharmātmā samāgacchad vibhīṣaṇaḥ 03267046c bhrātā vai rākṣasendrasya caturbhiḥ sacivaiḥ saha 03267047a pratijagrāha rāmas taṁ svāgatena mahāmanāḥ 03267047c sugrīvasya tu śaṅkābhūt praṇidhiḥ syād iti sma ha 03267048a rāghavas tasya ceṣṭābhiḥ samyak ca cariteṅgitaiḥ 03267048c yadā tattvena tuṣṭo ’bhūt tata enam apūjayat 03267049a sarvarākṣasarājye cāpy abhyaṣiñcad vibhīṣaṇam 03267049c cakre ca mantrānucaraṁ suhr̥daṁ lakṣmaṇasya ca 03267050a vibhīṣaṇamate caiva so ’tyakrāman mahārṇavam 03267050c sasainyaḥ setunā tena māsenaiva narādhipa 03267051a tato gatvā samāsādya laṅkodyānāny anekaśaḥ 03267051c bhedayām āsa kapibhir mahānti ca bahūni ca 03267052a tatrāstāṁ rāvaṇāmātyau rākṣasau śukasāraṇau 03267052c cārau vānararūpeṇa tau jagrāha vibhīṣaṇaḥ 03267053a pratipannau yadā rūpaṁ rākṣasaṁ tau niśācarau 03267053c darśayitvā tataḥ sainyaṁ rāmaḥ paścād avāsr̥jat 03267054a niveśyopavane sainyaṁ tac chūraḥ prājñavānaram 03267054c preṣayām āsa dautyena rāvaṇasya tato ’ṅgadam 03268001 mārkaṇḍeya uvāca 03268001a prabhūtānnodake tasmin bahumūlaphale vane 03268001c senāṁ niveśya kākutstho vidhivat paryarakṣata 03268002a rāvaṇaś ca vidhiṁ cakre laṅkāyāṁ śāstranirmitam 03268002c prakr̥tyaiva durādharṣā dr̥ḍhaprākāratoraṇā 03268003a agādhatoyāḥ parikhā mīnanakrasamākulāḥ 03268003c babhūvuḥ sapta durdharṣāḥ khādiraiḥ śaṅkubhiś citāḥ 03268004a karṇāṭṭayantradurdharṣā babhūvuḥ sahuḍopalāḥ 03268004c sāśīviṣaghaṭāyodhāḥ sasarjarasapāṁsavaḥ 03268005a musalālātanārācatomarāsiparaśvadhaiḥ 03268005c anvitāś ca śataghnībhiḥ samadhūcchiṣṭamudgarāḥ 03268006a puradvāreṣu sarveṣu gulmāḥ sthāvarajaṅgamāḥ 03268006c babhūvuḥ pattibahulāḥ prabhūtagajavājinaḥ 03268007a aṅgadas tv atha laṅkāyā dvāradeśam upāgataḥ 03268007c vidito rākṣasendrasya praviveśa gatavyathaḥ 03268008a madhye rākṣasakoṭīnāṁ bahvīnāṁ sumahābalaḥ 03268008c śuśubhe meghamālābhir āditya iva saṁvr̥taḥ 03268009a sa samāsādya paulastyam amātyair abhisaṁvr̥tam 03268009c rāmasaṁdeśam āmantrya vāgmī vaktuṁ pracakrame 03268010a āha tvāṁ rāghavo rājan kosalendro mahāyaśāḥ 03268010c prāptakālam idaṁ vākyaṁ tad ādatsva kuruṣva ca 03268011a akr̥tātmānam āsādya rājānam anaye ratam 03268011c vinaśyanty anayāviṣṭā deśāś ca nagarāṇi ca 03268012a tvayaikenāparāddhaṁ me sītām āharatā balāt 03268012c vadhāyānaparāddhānām anyeṣāṁ tad bhaviṣyati 03268013a ye tvayā baladarpābhyām āviṣṭena vanecarāḥ 03268013c r̥ṣayo hiṁsitāḥ pūrvaṁ devāś cāpy avamānitāḥ 03268014a rājarṣayaś ca nihatā rudantyaś cāhr̥tāḥ striyaḥ 03268014c tad idaṁ samanuprāptaṁ phalaṁ tasyānayasya te 03268015a hantāsmi tvāṁ sahāmātyaṁ yudhyasva puruṣo bhava 03268015c paśya me dhanuṣo vīryaṁ mānuṣasya niśācara 03268016a mucyatāṁ jānakī sītā na me mokṣyasi karhi cit 03268016c arākṣasam imaṁ lokaṁ kartāsmi niśitaiḥ śaraiḥ 03268017a iti tasya bruvāṇasya dūtasya paruṣaṁ vacaḥ 03268017c śrutvā na mamr̥ṣe rājā rāvaṇaḥ krodhamūrchitaḥ 03268018a iṅgitajñās tato bhartuś catvāro rajanīcarāḥ 03268018c caturṣv aṅgeṣu jagr̥huḥ śārdūlam iva pakṣiṇaḥ 03268019a tāṁs tathāṅgeṣu saṁsaktān aṅgado rajanīcarān 03268019c ādāyaiva kham utpatya prāsādatalam āviśat 03268020a vegenotpatatas tasya petus te rajanīcarāḥ 03268020c bhuvi saṁbhinnahr̥dayāḥ prahāraparipīḍitāḥ 03268021a sa mukto harmyaśikharāt tasmāt punar avāpatat 03268021c laṅghayitvā purīṁ laṅkāṁ svabalasya samīpataḥ 03268022a kosalendram athābhyetya sarvam āvedya cāṅgadaḥ 03268022c viśaśrāma sa tejasvī rāghaveṇābhinanditaḥ 03268023a tataḥ sarvābhisāreṇa harīṇāṁ vātaraṁhasām 03268023c bhedayām āsa laṅkāyāḥ prākāraṁ raghunandanaḥ 03268024a vibhīṣaṇarkṣādhipatī puraskr̥tyātha lakṣmaṇaḥ 03268024c dakṣiṇaṁ nagaradvāram avāmr̥dnād durāsadam 03268025a karabhāruṇagātrāṇāṁ harīṇāṁ yuddhaśālinām 03268025c koṭīśatasahasreṇa laṅkām abhyapatat tadā 03268026a utpatadbhiḥ patadbhiś ca nipatadbhiś ca vānaraiḥ 03268026c nādr̥śyata tadā sūryo rajasā nāśitaprabhaḥ 03268027a śāliprasūnasadr̥śaiḥ śirīṣakusumaprabhaiḥ 03268027c taruṇādityasadr̥śaiḥ śaragauraiś ca vānaraiḥ 03268028a prākāraṁ dadr̥śus te tu samantāt kapilīkr̥tam 03268028c rākṣasā vismitā rājan sastrīvr̥ddhāḥ samantataḥ 03268029a bibhidus te maṇistambhān karṇāṭṭaśikharāṇi ca 03268029c bhagnonmathitavegāni yantrāṇi ca vicikṣipuḥ 03268030a parigr̥hya śataghnīś ca sacakrāḥ sahuḍopalāḥ 03268030c cikṣipur bhujavegena laṅkāmadhye mahābalāḥ 03268031a prākārasthāś ca ye ke cin niśācaragaṇās tadā 03268031c pradudruvus te śataśaḥ kapibhiḥ samabhidrutāḥ 03268032a tatas tu rājavacanād rākṣasāḥ kāmarūpiṇaḥ 03268032c niryayur vikr̥tākārāḥ sahasraśatasaṁghaśaḥ 03268033a śastravarṣāṇi varṣanto drāvayanto vanaukasaḥ 03268033c prākāraṁ śodhayantas te paraṁ vikramam āsthitāḥ 03268034a sa māṣarāśisadr̥śair babhūva kṣaṇadācaraiḥ 03268034c kr̥to nirvānaro bhūyaḥ prākāro bhīmadarśanaiḥ 03268035a petuḥ śūlavibhinnāṅgā bahavo vānararṣabhāḥ 03268035c stambhatoraṇabhagnāś ca petus tatra niśācarāḥ 03268036a keśākeśy abhavad yuddhaṁ rakṣasāṁ vānaraiḥ saha 03268036c nakhair dantaiś ca vīrāṇāṁ khādatāṁ vai parasparam 03268037a niṣṭananto hy ubhayatas tatra vānararākṣasāḥ 03268037c hatā nipatitā bhūmau na muñcanti parasparam 03268038a rāmas tu śarajālāni vavarṣa jalado yathā 03268038c tāni laṅkāṁ samāsādya jaghnus tān rajanīcarān 03268039a saumitrir api nārācair dr̥ḍhadhanvā jitaklamaḥ 03268039c ādiśyādiśya durgasthān pātayām āsa rākṣasān 03268040a tataḥ pratyavahāro ’bhūt sainyānāṁ rāghavājñayā 03268040c kr̥te vimarde laṅkāyāṁ labdhalakṣo jayottaraḥ 03269001 mārkaṇḍeya uvāca 03269001a tato niviśamānāṁs tān sainikān rāvaṇānugāḥ 03269001c abhijagmur gaṇān eke piśācakṣudrarakṣasām 03269002a parvaṇaḥ pūtano jambhaḥ kharaḥ krodhavaśo hariḥ 03269002c prarujaś cārujaś caiva praghasaś caivam ādayaḥ 03269003a tato ’bhipatatāṁ teṣām adr̥śyānāṁ durātmanām 03269003c antardhānavadhaṁ tajjñaś cakāra sa vibhīṣaṇaḥ 03269004a te dr̥śyamānā haribhir balibhir dūrapātibhiḥ 03269004c nihatāḥ sarvaśo rājan mahīṁ jagmur gatāsavaḥ 03269005a amr̥ṣyamāṇaḥ sabalo rāvaṇo niryayāv atha 03269005c vyūhya cauśanasaṁ vyūhaṁ harīn sarvān ahārayat 03269006a rāghavas tv abhiniryāya vyūḍhānīkaṁ daśānanam 03269006c bārhaspatyaṁ vidhiṁ kr̥tvā pratyavyūhan niśācaram 03269007a sametya yuyudhe tatra tato rāmeṇa rāvaṇaḥ 03269007c yuyudhe lakṣmaṇaś caiva tathaivendrajitā saha 03269008a virūpākṣeṇa sugrīvas tāreṇa ca nikharvaṭaḥ 03269008c tuṇḍena ca nalas tatra paṭuśaḥ panasena ca 03269009a viṣahyaṁ yaṁ hi yo mene sa sa tena sameyivān 03269009c yuyudhe yuddhavelāyāṁ svabāhubalam āśritaḥ 03269010a sa saṁprahāro vavr̥dhe bhīrūṇāṁ bhayavardhanaḥ 03269010c lomasaṁharṣaṇo ghoraḥ purā devāsure yathā 03269011a rāvaṇo rāmam ānarchac chaktiśūlāsivr̥ṣṭibhiḥ 03269011c niśitair āyasais tīkṣṇai rāvaṇaṁ cāpi rāghavaḥ 03269012a tathaivendrajitaṁ yattaṁ lakṣmaṇo marmabhedibhiḥ 03269012c indrajic cāpi saumitriṁ bibheda bahubhiḥ śaraiḥ 03269013a vibhīṣaṇaḥ prahastaṁ ca prahastaś ca vibhīṣaṇam 03269013c khagapatraiḥ śarais tīkṣṇair abhyavarṣad gatavyathaḥ 03269014a teṣāṁ balavatām āsīn mahāstrāṇāṁ samāgamaḥ 03269014c vivyathuḥ sakalā yena trayo lokāś carācarāḥ 03270001 mārkaṇḍeya uvāca 03270001a tataḥ prahastaḥ sahasā samabhyetya vibhīṣaṇam 03270001c gadayā tāḍayām āsa vinadya raṇakarkaśaḥ 03270002a sa tayābhihato dhīmān gadayā bhīmavegayā 03270002c nākampata mahābāhur himavān iva susthiraḥ 03270003a tataḥ pragr̥hya vipulāṁ śataghaṇṭāṁ vibhīṣaṇaḥ 03270003c abhimantrya mahāśaktiṁ cikṣepāsya śiraḥ prati 03270004a patantyā sa tayā vegād rākṣaso ’śaninādayā 03270004c hr̥tottamāṅgo dadr̥śe vātarugṇa iva drumaḥ 03270005a taṁ dr̥ṣṭvā nihataṁ saṁkhye prahastaṁ kṣaṇadācaram 03270005c abhidudrāva dhūmrākṣo vegena mahatā kapīn 03270006a tasya meghopamaṁ sainyam āpatad bhīmadarśanam 03270006c dr̥ṣṭvaiva sahasā dīrṇā raṇe vānarapuṁgavāḥ 03270007a tatas tān sahasā dīrṇān dr̥ṣṭvā vānarapuṁgavān 03270007c niryāya kapiśārdūlo hanūmān paryavasthitaḥ 03270008a taṁ dr̥ṣṭvāvasthitaṁ saṁkhye harayaḥ pavanātmajam 03270008c vegena mahatā rājan saṁnyavartanta sarvaśaḥ 03270009a tataḥ śabdo mahān āsīt tumulo lomaharṣaṇaḥ 03270009c rāmarāvaṇasainyānām anyonyam abhidhāvatām 03270010a tasmin pravr̥tte saṁgrāme ghore rudhirakardame 03270010c dhūmrākṣaḥ kapisainyaṁ tad drāvayām āsa patribhiḥ 03270011a taṁ rākṣasamahāmātram āpatantaṁ sapatnajit 03270011c tarasā pratijagrāha hanūmān pavanātmajaḥ 03270012a tayor yuddham abhūd ghoraṁ harirākṣasavīrayoḥ 03270012c jigīṣator yudhānyonyam indraprahlādayor iva 03270013a gadābhiḥ parighaiś caiva rākṣaso jaghnivān kapim 03270013c kapiś ca jaghnivān rakṣaḥ saskandhaviṭapair drumaiḥ 03270014a tatas tam atikāyena sāśvaṁ sarathasārathim 03270014c dhūmrākṣam avadhīd dhīmān hanūmān mārutātmajaḥ 03270015a tatas taṁ nihataṁ dr̥ṣṭvā dhūmrākṣaṁ rākṣasottamam 03270015c harayo jātavisrambhā jaghnur abhyetya sainikān 03270016a te vadhyamānā balibhir haribhir jitakāśibhiḥ 03270016c rākṣasā bhagnasaṁkalpā laṅkām abhyapatan bhayāt 03270017a te ’bhipatya puraṁ bhagnā hataśeṣā niśācarāḥ 03270017c sarvaṁ rājñe yathāvr̥ttaṁ rāvaṇāya nyavedayan 03270018a śrutvā tu rāvaṇas tebhyaḥ prahastaṁ nihataṁ yudhi 03270018c dhūmrākṣaṁ ca maheṣvāsaṁ sasainyaṁ vānararṣabhaiḥ 03270019a sudīrgham iva niḥśvasya samutpatya varāsanāt 03270019c uvāca kumbhakarṇasya karmakālo ’yam āgataḥ 03270020a ity evam uktvā vividhair vāditraiḥ sumahāsvanaiḥ 03270020c śayānam atinidrāluṁ kumbhakarṇam abodhayat 03270021a prabodhya mahatā cainaṁ yatnenāgatasādhvasaḥ 03270021c svastham āsīnam avyagraṁ vinidraṁ rākṣasādhipaḥ 03270021e tato ’bravīd daśagrīvaḥ kumbhakarṇaṁ mahābalam 03270022a dhanyo ’si yasya te nidrā kumbhakarṇeyam īdr̥śī 03270022c ya imaṁ dāruṇaṁ kālaṁ na jānīṣe mahābhayam 03270023a eṣa tīrtvārṇavaṁ rāmaḥ setunā haribhiḥ saha 03270023c avamanyeha naḥ sarvān karoti kadanaṁ mahat 03270024a mayā hy apahr̥tā bhāryā sītā nāmāsya jānakī 03270024c tāṁ mokṣayiṣur āyāto baddhvā setuṁ mahārṇave 03270025a tena caiva prahastādir mahān naḥ svajano hataḥ 03270025c tasya nānyo nihantāsti tvad r̥te śatrukarśana 03270026a sa daṁśito ’bhiniryāya tvam adya balināṁ vara 03270026c rāmādīn samare sarvāñ jahi śatrūn ariṁdama 03270027a dūṣaṇāvarajau caiva vajravegapramāthinau 03270027c tau tvāṁ balena mahatā sahitāv anuyāsyataḥ 03270028a ity uktvā rākṣasapatiḥ kumbhakarṇaṁ tarasvinam 03270028c saṁdideśetikartavye vajravegapramāthinau 03270029a tathety uktvā tu tau vīrau rāvaṇaṁ dūṣaṇānujau 03270029c kumbhakarṇaṁ puraskr̥tya tūrṇaṁ niryayatuḥ purāt 03271001 mārkaṇḍeya uvāca 03271001a tato viniryāya purāt kumbhakarṇaḥ sahānugaḥ 03271001c apaśyat kapisainyaṁ taj jitakāśy agrataḥ sthitam 03271002a tam abhyetyāśu harayaḥ parivārya samantataḥ 03271002c abhyaghnaṁś ca mahākāyair bahubhir jagatīruhaiḥ 03271002e karajair atudaṁś cānye vihāya bhayam uttamam 03271003a bahudhā yudhyamānās te yuddhamārgaiḥ plavaṁgamāḥ 03271003c nānāpraharaṇair bhīmaṁ rākṣasendram atāḍayan 03271004a sa tāḍyamānaḥ prahasan bhakṣayām āsa vānarān 03271004c panasaṁ ca gavākṣaṁ ca vajrabāhuṁ ca vānaram 03271005a tad dr̥ṣṭvā vyathanaṁ karma kumbhakarṇasya rakṣasaḥ 03271005c udakrośan paritrastās tāraprabhr̥tayas tadā 03271006a taṁ tāram uccaiḥ krośantam anyāṁś ca hariyūthapān 03271006c abhidudrāva sugrīvaḥ kumbhakarṇam apetabhīḥ 03271007a tato ’bhipatya vegena kumbhakarṇaṁ mahāmanāḥ 03271007c śālena jaghnivān mūrdhni balena kapikuñjaraḥ 03271008a sa mahātmā mahāvegaḥ kumbhakarṇasya mūrdhani 03271008c bibheda śālaṁ sugrīvo na caivāvyathayat kapiḥ 03271009a tato vinadya prahasañ śālasparśavibodhitaḥ 03271009c dorbhyām ādāya sugrīvaṁ kumbhakarṇo ’harad balāt 03271010a hriyamāṇaṁ tu sugrīvaṁ kumbhakarṇena rakṣasā 03271010c avekṣyābhyadravad vīraḥ saumitrir mitranandanaḥ 03271011a so ’bhipatya mahāvegaṁ rukmapuṅkhaṁ mahāśaram 03271011c prāhiṇot kumbhakarṇāya lakṣmaṇaḥ paravīrahā 03271012a sa tasya dehāvaraṇaṁ bhittvā dehaṁ ca sāyakaḥ 03271012c jagāma dārayan bhūmiṁ rudhireṇa samukṣitaḥ 03271013a tathā sa bhinnahr̥dayaḥ samutsr̥jya kapīśvaram 03271013c kumbhakarṇo maheṣvāsaḥ pragr̥hītaśilāyudhaḥ 03271013e abhidudrāva saumitrim udyamya mahatīṁ śilām 03271014a tasyābhidravatas tūrṇaṁ kṣurābhyām ucchritau karau 03271014c ciccheda niśitāgrābhyāṁ sa babhūva caturbhujaḥ 03271015a tān apy asya bhujān sarvān pragr̥hītaśilāyudhān 03271015c kṣuraiś ciccheda laghv astraṁ saumitriḥ pratidarśayan 03271016a sa babhūvātikāyaś ca bahupādaśirobhujaḥ 03271016c taṁ brahmāstreṇa saumitrir dadāhādricayopamam 03271017a sa papāta mahāvīryo divyāstrābhihato raṇe 03271017c mahāśanivinirdagdhaḥ pādapo ’ṅkuravān iva 03271018a taṁ dr̥ṣṭvā vr̥trasaṁkāśaṁ kumbhakarṇaṁ tarasvinam 03271018c gatāsuṁ patitaṁ bhūmau rākṣasāḥ prādravan bhayāt 03271019a tathā tān dravato yodhān dr̥ṣṭvā tau dūṣaṇānujau 03271019c avasthāpyātha saumitriṁ saṁkruddhāv abhyadhāvatām 03271020a tāv ādravantau saṁkruddhau vajravegapramāthinau 03271020c pratijagrāha saumitrir vinadyobhau patatribhiḥ 03271021a tataḥ sutumulaṁ yuddham abhaval lomaharṣaṇam 03271021c dūṣaṇānujayoḥ pārtha lakṣmaṇasya ca dhīmataḥ 03271022a mahatā śaravarṣeṇa rākṣasau so ’bhyavarṣata 03271022c tau cāpi vīrau saṁkruddhāv ubhau tau samavarṣatām 03271023a muhūrtam evam abhavad vajravegapramāthinoḥ 03271023c saumitreś ca mahābāhoḥ saṁprahāraḥ sudāruṇaḥ 03271024a athādriśr̥ṅgam ādāya hanūmān mārutātmajaḥ 03271024c abhidrutyādade prāṇān vajravegasya rakṣasaḥ 03271025a nīlaś ca mahatā grāvṇā dūṣaṇāvarajaṁ hariḥ 03271025c pramāthinam abhidrutya pramamātha mahābalaḥ 03271026a tataḥ prāvartata punaḥ saṁgrāmaḥ kaṭukodayaḥ 03271026c rāmarāvaṇasainyānām anyonyam abhidhāvatām 03271027a śataśo nairr̥tān vanyā jaghnur vanyāṁś ca nairr̥tāḥ 03271027c nairr̥tās tatra vadhyante prāyaśo na tu vānarāḥ 03272001 mārkaṇḍeya uvāca 03272001a tataḥ śrutvā hataṁ saṁkhye kumbhakarṇaṁ sahānugam 03272001c prahastaṁ ca maheṣvāsaṁ dhūmrākṣaṁ cātitejasam 03272002a putram indrajitaṁ śūraṁ rāvaṇaḥ pratyabhāṣata 03272002c jahi rāmam amitraghna sugrīvaṁ ca salakṣmaṇam 03272003a tvayā hi mama satputra yaśo dīptam upārjitam 03272003c jitvā vajradharaṁ saṁkhye sahasrākṣaṁ śacīpatim 03272004a antarhitaḥ prakāśo vā divyair dattavaraiḥ śaraiḥ 03272004c jahi śatrūn amitraghna mama śastrabhr̥tāṁ vara 03272005a rāmalakṣmaṇasugrīvāḥ śarasparśaṁ na te ’nagha 03272005c samarthāḥ pratisaṁsoḍhuṁ kutas tadanuyāyinaḥ 03272006a akr̥tā yā prahastena kumbhakarṇena cānagha 03272006c kharasyāpacitiḥ saṁkhye tāṁ gacchasva mahābhuja 03272007a tvam adya niśitair bāṇair hatvā śatrūn sasainikān 03272007c pratinandaya māṁ putra purā baddhveva vāsavam 03272008a ity uktaḥ sa tathety uktvā ratham āsthāya daṁśitaḥ 03272008c prayayāv indrajid rājaṁs tūrṇam āyodhanaṁ prati 03272009a tatra viśrāvya vispaṣṭaṁ nāma rākṣasapuṁgavaḥ 03272009c āhvayām āsa samare lakṣmaṇaṁ śubhalakṣaṇam 03272010a taṁ lakṣmaṇo ’py abhyadhāvat pragr̥hya saśaraṁ dhanuḥ 03272010c trāsayaṁs talaghoṣeṇa siṁhaḥ kṣudramr̥gaṁ yathā 03272011a tayoḥ samabhavad yuddhaṁ sumahaj jayagr̥ddhinoḥ 03272011c divyāstraviduṣos tīvram anyonyaspardhinos tadā 03272012a rāvaṇis tu yadā nainaṁ viśeṣayati sāyakaiḥ 03272012c tato gurutaraṁ yatnam ātiṣṭhad balināṁ varaḥ 03272013a tata enaṁ mahāvegair ardayām āsa tomaraiḥ 03272013c tān āgatān sa ciccheda saumitrir niśitaiḥ śaraiḥ 03272013e te nikr̥ttāḥ śarais tīkṣṇair nyapatan vasudhātale 03272014a tam aṅgado vālisutaḥ śrīmān udyamya pādapam 03272014c abhidrutya mahāvegas tāḍayām āsa mūrdhani 03272015a tasyendrajid asaṁbhrāntaḥ prāsenorasi vīryavān 03272015c prahartum aicchat taṁ cāsya prāsaṁ ciccheda lakṣmaṇaḥ 03272016a tam abhyāśagataṁ vīram aṅgadaṁ rāvaṇātmajaḥ 03272016c gadayātāḍayat savye pārśve vānarapuṁgavam 03272017a tam acintya prahāraṁ sa balavān vālinaḥ sutaḥ 03272017c sasarjendrajitaḥ krodhāc chālaskandham amitrajit 03272018a so ’ṅgadena ruṣotsr̥ṣṭo vadhāyendrajitas taruḥ 03272018c jaghānendrajitaḥ pārtha rathaṁ sāśvaṁ sasārathim 03272019a tato hatāśvāt praskandya rathāt sa hatasārathiḥ 03272019c tatraivāntardadhe rājan māyayā rāvaṇātmajaḥ 03272020a antarhitaṁ viditvā taṁ bahumāyaṁ ca rākṣasam 03272020c rāmas taṁ deśam āgamya tat sainyaṁ paryarakṣata 03272021a sa rāmam uddiśya śarais tato dattavarais tadā 03272021c vivyādha sarvagātreṣu lakṣmaṇaṁ ca mahāratham 03272022a tam adr̥śyaṁ śaraiḥ śūrau māyayāntarhitaṁ tadā 03272022c yodhayām āsatur ubhau rāvaṇiṁ rāmalakṣmaṇau 03272023a sa ruṣā sarvagātreṣu tayoḥ puruṣasiṁhayoḥ 03272023c vyasr̥jat sāyakān bhūyaḥ śataśo ’tha sahasraśaḥ 03272024a tam adr̥śyaṁ vicinvantaḥ sr̥jantam aniśaṁ śarān 03272024c harayo viviśur vyoma pragr̥hya mahatīḥ śilāḥ 03272025a tāṁś ca tau cāpy adr̥śyaḥ sa śarair vivyādha rākṣasaḥ 03272025c sa bhr̥śaṁ tāḍayan vīro rāvaṇir māyayāvr̥taḥ 03272026a tau śarair ācitau vīrau bhrātarau rāmalakṣmaṇau 03272026c petatur gaganād bhūmiṁ sūryācandramasāv iva 03273001 mārkaṇḍeya uvāca 03273001a tāv ubhau patitau dr̥ṣṭvā bhrātarāv amitaujasau 03273001c babandha rāvaṇir bhūyaḥ śarair dattavarais tadā 03273002a tau vīrau śarajālena baddhāv indrajitā raṇe 03273002c rejatuḥ puruṣavyāghrau śakuntāv iva pañjare 03273003a tau dr̥ṣṭvā patitau bhūmau śataśaḥ sāyakaiś citau 03273003c sugrīvaḥ kapibhiḥ sārdhaṁ parivārya tataḥ sthitaḥ 03273004a suṣeṇamaindadvividaiḥ kumudenāṅgadena ca 03273004c hanūmannīlatāraiś ca nalena ca kapīśvaraḥ 03273005a tatas taṁ deśam āgamya kr̥takarmā vibhīṣaṇaḥ 03273005c bodhayām āsa tau vīrau prajñāstreṇa prabodhitau 03273006a viśalyau cāpi sugrīvaḥ kṣaṇenobhau cakāra tau 03273006c viśalyayā mahauṣadhyā divyamantraprayuktayā 03273007a tau labdhasaṁjñau nr̥varau viśalyāv udatiṣṭhatām 03273007c gatatandrīklamau cāstāṁ kṣaṇenobhau mahārathau 03273008a tato vibhīṣaṇaḥ pārtha rāmam ikṣvākunandanam 03273008c uvāca vijvaraṁ dr̥ṣṭvā kr̥tāñjalir idaṁ vacaḥ 03273009a ayam ambho gr̥hītvā tu rājarājasya śāsanāt 03273009c guhyako ’bhyāgataḥ śvetāt tvatsakāśam ariṁdama 03273010a idam ambhaḥ kuberas te mahārājaḥ prayacchati 03273010c antarhitānāṁ bhūtānāṁ darśanārthaṁ paraṁtapa 03273011a anena spr̥ṣṭanayano bhūtāny antarhitāny uta 03273011c bhavān drakṣyati yasmai ca bhavān etat pradāsyati 03273012a tatheti rāmas tad vāri pratigr̥hyātha satkr̥tam 03273012c cakāra netrayoḥ śaucaṁ lakṣmaṇaś ca mahāmanāḥ 03273013a sugrīvajāmbavantau ca hanūmān aṅgadas tathā 03273013c maindadvividanīlāś ca prāyaḥ plavagasattamāḥ 03273014a tathā samabhavac cāpi yad uvāca vibhīṣaṇaḥ 03273014c kṣaṇenātīndriyāṇy eṣāṁ cakṣūṁṣy āsan yudhiṣṭhira 03273015a indrajit kr̥takarmā tu pitre karma tadātmanaḥ 03273015c nivedya punar āgacchat tvarayājiśiraḥ prati 03273016a tam āpatantaṁ saṁkruddhaṁ punar eva yuyutsayā 03273016c abhidudrāva saumitrir vibhīṣaṇamate sthitaḥ 03273017a akr̥tāhnikam evainaṁ jighāṁsur jitakāśinam 03273017c śarair jaghāna saṁkruddhaḥ kr̥tasaṁjño ’tha lakṣmaṇaḥ 03273018a tayoḥ samabhavad yuddhaṁ tadānyonyaṁ jigīṣatoḥ 03273018c atīva citram āścaryaṁ śakraprahlādayor iva 03273019a avidhyad indrajit tīkṣṇaiḥ saumitriṁ marmabhedibhiḥ 03273019c saumitriś cānalasparśair avidhyad rāvaṇiṁ śaraiḥ 03273020a saumitriśarasaṁsparśād rāvaṇiḥ krodhamūrchitaḥ 03273020c asr̥jal lakṣmaṇāyāṣṭau śarān āśīviṣopamān 03273021a tasyāsūn pāvakasparśaiḥ saumitriḥ patribhis tribhiḥ 03273021c yathā niraharad vīras tan me nigadataḥ śr̥ṇu 03273022a ekenāsya dhanuṣmantaṁ bāhuṁ dehād apātayat 03273022c dvitīyena sanārācaṁ bhujaṁ bhūmau nyapātayat 03273023a tr̥tīyena tu bāṇena pr̥thudhāreṇa bhāsvatā 03273023c jahāra sunasaṁ cāru śiro bhrājiṣṇukuṇḍalam 03273024a vinikr̥ttabhujaskandhaṁ kabandhaṁ bhīmadarśanam 03273024c taṁ hatvā sūtam apy astrair jaghāna balināṁ varaḥ 03273025a laṅkāṁ praveśayām āsur vājinas taṁ rathaṁ tadā 03273025c dadarśa rāvaṇas taṁ ca rathaṁ putravinākr̥tam 03273026a sa putraṁ nihataṁ dr̥ṣṭvā trāsāt saṁbhrāntalocanaḥ 03273026c rāvaṇaḥ śokamohārto vaidehīṁ hantum udyataḥ 03273027a aśokavanikāsthāṁ tāṁ rāmadarśanalālasām 03273027c khaḍgam ādāya duṣṭātmā javenābhipapāta ha 03273028a taṁ dr̥ṣṭvā tasya durbuddher avindhyaḥ pāpaniścayam 03273028c śamayām āsa saṁkruddhaṁ śrūyatāṁ yena hetunā 03273029a mahārājye sthito dīpte na striyaṁ hantum arhasi 03273029c hataivaiṣā yadā strī ca bandhanasthā ca te gr̥he 03273030a na caiṣā dehabhedena hatā syād iti me matiḥ 03273030c jahi bhartāram evāsyā hate tasmin hatā bhavet 03273031a na hi te vikrame tulyaḥ sākṣād api śatakratuḥ 03273031c asakr̥d dhi tvayā sendrās trāsitās tridaśā yudhi 03273032a evaṁ bahuvidhair vākyair avindhyo rāvaṇaṁ tadā 03273032c kruddhaṁ saṁśamayām āsa jagr̥he ca sa tadvacaḥ 03273033a niryāṇe sa matiṁ kr̥tvā nidhāyāsiṁ kṣapācaraḥ 03273033c ājñāpayām āsa tadā ratho me kalpyatām iti 03274001 mārkaṇḍeya uvāca 03274001a tataḥ kruddho daśagrīvaḥ priye putre nipātite 03274001c niryayau ratham āsthāya hemaratnavibhūṣitam 03274002a saṁvr̥to rākṣasair ghorair vividhāyudhapāṇibhiḥ 03274002c abhidudrāva rāmaṁ sa pothayan hariyūthapān 03274003a tam ādravantaṁ saṁkruddhaṁ maindanīlanalāṅgadāḥ 03274003c hanūmāñ jāmbavāṁś caiva sasainyāḥ paryavārayan 03274004a te daśagrīvasainyaṁ tad r̥kṣavānarayūthapāḥ 03274004c drumair vidhvaṁsayāṁ cakrur daśagrīvasya paśyataḥ 03274005a tataḥ svasainyam ālokya vadhyamānam arātibhiḥ 03274005c māyāvī vyadadhān māyāṁ rāvaṇo rākṣaseśvaraḥ 03274006a tasya dehād viniṣkrāntāḥ śataśo ’tha sahasraśaḥ 03274006c rākṣasāḥ pratyadr̥śyanta śaraśaktyr̥ṣṭipāṇayaḥ 03274007a tān rāmo jaghnivān sarvān divyenāstreṇa rākṣasān 03274007c atha bhūyo ’pi māyāṁ sa vyadadhād rākṣasādhipaḥ 03274008a kr̥tvā rāmasya rūpāṇi lakṣmaṇasya ca bhārata 03274008c abhidudrāva rāmaṁ ca lakṣmaṇaṁ ca daśānanaḥ 03274009a tatas te rāmam archanto lakṣmaṇaṁ ca kṣapācarāḥ 03274009c abhipetus tadā rājan pragr̥hītoccakārmukāḥ 03274010a tāṁ dr̥ṣṭvā rākṣasendrasya māyām ikṣvākunandanaḥ 03274010c uvāca rāmaṁ saumitrir asaṁbhrānto br̥had vacaḥ 03274011a jahīmān rākṣasān pāpān ātmanaḥ pratirūpakān 03274011c jaghāna rāmas tāṁś cānyān ātmanaḥ pratirūpakān 03274012a tato haryaśvayuktena rathenādityavarcasā 03274012c upatasthe raṇe rāmaṁ mātaliḥ śakrasārathiḥ 03274013 mātalir uvāca 03274013a ayaṁ haryaśvayug jaitro maghonaḥ syandanottamaḥ 03274013c anena śakraḥ kākutstha samare daityadānavān 03274013e śataśaḥ puruṣavyāghra rathodāreṇa jaghnivān 03274014a tad anena naravyāghra mayā yat tena saṁyuge 03274014c syandanena jahi kṣipraṁ rāvaṇaṁ mā ciraṁ kr̥thāḥ 03274015a ity ukto rāghavas tathyaṁ vaco ’śaṅkata mātaleḥ 03274015c māyeyaṁ rākṣasasyeti tam uvāca vibhīṣaṇaḥ 03274016a neyaṁ māyā naravyāghra rāvaṇasya durātmanaḥ 03274016c tad ātiṣṭha rathaṁ śīghram imam aindraṁ mahādyute 03274017a tataḥ prahr̥ṣṭaḥ kākutsthas tathety uktvā vibhīṣaṇam 03274017c rathenābhipapātāśu daśagrīvaṁ ruṣānvitaḥ 03274018a hāhākr̥tāni bhūtāni rāvaṇe samabhidrute 03274018c siṁhanādāḥ sapaṭahā divi divyāś ca nānadan 03274019a sa rāmāya mahāghoraṁ visasarja niśācaraḥ 03274019c śūlam indrāśaniprakhyaṁ brahmadaṇḍam ivodyatam 03274020a tac chūlam antarā rāmaś ciccheda niśitaiḥ śaraiḥ 03274020c tad dr̥ṣṭvā duṣkaraṁ karma rāvaṇaṁ bhayam āviśat 03274021a tataḥ kruddhaḥ sasarjāśu daśagrīvaḥ śitāñ śarān 03274021c sahasrāyutaśo rāme śastrāṇi vividhāni ca 03274022a tato bhuśuṇḍīḥ śūlāṁś ca musalāni paraśvadhān 03274022c śaktīś ca vividhākārāḥ śataghnīś ca śitakṣurāḥ 03274023a tāṁ māyāṁ vikr̥tāṁ dr̥ṣṭvā daśagrīvasya rakṣasaḥ 03274023c bhayāt pradudruvuḥ sarve vānarāḥ sarvatodiśam 03274024a tataḥ supatraṁ sumukhaṁ hemapuṅkhaṁ śarottamam 03274024c tūṇād ādāya kākutstho brahmāstreṇa yuyoja ha 03274025a taṁ bāṇavaryaṁ rāmeṇa brahmāstreṇābhimantritam 03274025c jahr̥ṣur devagandharvā dr̥ṣṭvā śakrapurogamāḥ 03274026a alpāvaśeṣam āyuś ca tato ’manyanta rakṣasaḥ 03274026c brahmāstrodīraṇāc chatror devagandharvakiṁnarāḥ 03274027a tataḥ sasarja taṁ rāmaḥ śaram apratimaujasam 03274027c rāvaṇāntakaraṁ ghoraṁ brahmadaṇḍam ivodyatam 03274028a sa tena rākṣasaśreṣṭhaḥ sarathaḥ sāśvasārathiḥ 03274028c prajajvāla mahājvālenāgninābhipariṣkr̥taḥ 03274029a tataḥ prahr̥ṣṭās tridaśāḥ sagandharvāḥ sacāraṇāḥ 03274029c nihataṁ rāvaṇaṁ dr̥ṣṭvā rāmeṇākliṣṭakarmaṇā 03274030a tatyajus taṁ mahābhāgaṁ pañca bhūtāni rāvaṇam 03274030c bhraṁśitaḥ sarvalokeṣu sa hi brahmāstratejasā 03274031a śarīradhātavo hy asya māṁsaṁ rudhiram eva ca 03274031c neśur brahmāstranirdagdhā na ca bhasmāpy adr̥śyata 03275001 mārkaṇḍeya uvāca 03275001a sa hatvā rāvaṇaṁ kṣudraṁ rākṣasendraṁ suradviṣam 03275001c babhūva hr̥ṣṭaḥ sasuhr̥d rāmaḥ saumitriṇā saha 03275002a tato hate daśagrīve devāḥ sarṣipurogamāḥ 03275002c āśīrbhir jayayuktābhir ānarcus taṁ mahābhujam 03275003a rāmaṁ kamalapatrākṣaṁ tuṣṭuvuḥ sarvadevatāḥ 03275003c gandharvāḥ puṣpavarṣaiś ca vāgbhiś ca tridaśālayāḥ 03275004a pūjayitvā yathā rāmaṁ pratijagmur yathāgatam 03275004c tan mahotsavasaṁkāśam āsīd ākāśam acyuta 03275005a tato hatvā daśagrīvaṁ laṅkāṁ rāmo mahāyaśāḥ 03275005c vibhīṣaṇāya pradadau prabhuḥ parapuraṁjayaḥ 03275006a tataḥ sītāṁ puraskr̥tya vibhīṣaṇapuraskr̥tām 03275006c avindhyo nāma suprajño vr̥ddhāmātyo viniryayau 03275007a uvāca ca mahātmānaṁ kākutsthaṁ dainyam āsthitam 03275007c pratīccha devīṁ sadvr̥ttāṁ mahātmañ jānakīm iti 03275008a etac chrutvā vacas tasmād avatīrya rathottamāt 03275008c bāṣpeṇāpihitāṁ sītāṁ dadarśekṣvākunandanaḥ 03275009a tāṁ dr̥ṣṭvā cārusarvāṅgīṁ yānasthāṁ śokakarśitām 03275009c malopacitasarvāṅgīṁ jaṭilāṁ kr̥ṣṇavāsasam 03275010a uvāca rāmo vaidehīṁ parāmarśaviśaṅkitaḥ 03275010c gaccha vaidehi muktā tvaṁ yat kāryaṁ tan mayā kr̥tam 03275011a mām āsādya patiṁ bhadre na tvaṁ rākṣasaveśmani 03275011c jarāṁ vrajethā iti me nihato ’sau niśācaraḥ 03275012a kathaṁ hy asmadvidho jātu jānan dharmaviniścayam 03275012c parahastagatāṁ nārīṁ muhūrtam api dhārayet 03275013a suvr̥ttām asuvr̥ttāṁ vāpy ahaṁ tvām adya maithili 03275013c notsahe paribhogāya śvāvalīḍhaṁ havir yathā 03275014a tataḥ sā sahasā bālā tac chrutvā dāruṇaṁ vacaḥ 03275014c papāta devī vyathitā nikr̥ttā kadalī yathā 03275015a yo hy asyā harṣasaṁbhūto mukharāgas tadābhavat 03275015c kṣaṇena sa punar bhraṣṭo niḥśvāsād iva darpaṇe 03275016a tatas te harayaḥ sarve tac chrutvā rāmabhāṣitam 03275016c gatāsukalpā niśceṣṭā babhūvuḥ sahalakṣmaṇāḥ 03275017a tato devo viśuddhātmā vimānena caturmukhaḥ 03275017c pitāmaho jagatsraṣṭā darśayām āsa rāghavam 03275018a śakraś cāgniś ca vāyuś ca yamo varuṇa eva ca 03275018c yakṣādhipaś ca bhagavāṁs tathā saptarṣayo ’malāḥ 03275019a rājā daśarathaś caiva divyabhāsvaramūrtimān 03275019c vimānena mahārheṇa haṁsayuktena bhāsvatā 03275020a tato ’ntarikṣaṁ tat sarvaṁ devagandharvasaṁkulam 03275020c śuśubhe tārakācitraṁ śaradīva nabhastalam 03275021a tata utthāya vaidehi teṣāṁ madhye yaśasvinī 03275021c uvāca vākyaṁ kalyāṇī rāmaṁ pr̥thulavakṣasam 03275022a rājaputra na te kopaṁ karomi viditā hi me 03275022c gatiḥ strīṇāṁ narāṇāṁ ca śr̥ṇu cedaṁ vaco mama 03275023a antaś carati bhūtānāṁ mātariśvā sadāgatiḥ 03275023c sa me vimuñcatu prāṇān yadi pāpaṁ carāmy aham 03275024a agnir āpas tathākāśaṁ pr̥thivī vāyur eva ca 03275024c vimuñcantu mama prāṇān yadi pāpaṁ carāmy aham 03275025a tato ’ntarikṣe vāg āsīt sarvā viśrāvayan diśaḥ 03275025c puṇyā saṁharṣaṇī teṣāṁ vānarāṇāṁ mahātmanām 03275026 vāyur uvāca 03275026a bho bho rāghava satyaṁ vai vāyur asmi sadāgatiḥ 03275026c apāpā maithilī rājan saṁgaccha saha bhāryayā 03275027 agnir uvāca 03275027a aham antaḥśarīrastho bhūtānāṁ raghunandana 03275027c susūkṣmam api kākutstha maithilī nāparādhyati 03275028 varuṇa uvāca 03275028a rasā vai matprasūtā hi bhūtadeheṣu rāghava 03275028c ahaṁ vai tvāṁ prabravīmi maithilī pratigr̥hyatām 03275029 brahmovāca 03275029a putra naitad ihāścaryaṁ tvayi rājarṣidharmiṇi 03275029c sādho sadvr̥ttamārgasthe śr̥ṇu cedaṁ vaco mama 03275030a śatrur eṣa tvayā vīra devagandharvabhoginām 03275030c yakṣāṇāṁ dānavānāṁ ca maharṣīṇāṁ ca pātitaḥ 03275031a avadhyaḥ sarvabhūtānāṁ matprasādāt purābhavat 03275031c kasmāc cit kāraṇāt pāpaḥ kaṁ cit kālam upekṣitaḥ 03275032a vadhārtham ātmanas tena hr̥tā sītā durātmanā 03275032c nalakūbaraśāpena rakṣā cāsyāḥ kr̥tā mayā 03275033a yadi hy akāmām āsevet striyam anyām api dhruvam 03275033c śatadhāsya phaled deha ity uktaḥ so ’bhavat purā 03275034a nātra śaṅkā tvayā kāryā pratīcchemāṁ mahādyute 03275034c kr̥taṁ tvayā mahat kāryaṁ devānām amaraprabha 03275035 daśaratha uvāca 03275035a prīto ’smi vatsa bhadraṁ te pitā daśaratho ’smi te 03275035c anujānāmi rājyaṁ ca praśādhi puruṣottama 03275036 rāma uvāca 03275036a abhivādaye tvāṁ rājendra yadi tvaṁ janako mama 03275036c gamiṣyāmi purīṁ ramyām ayodhyāṁ śāsanāt tava 03275037 mārkaṇḍeya uvāca 03275037a tam uvāca pitā bhūyaḥ prahr̥ṣṭo manujādhipa 03275037c gacchāyodhyāṁ praśādhi tvaṁ rāma raktāntalocana 03275038a tato devān namaskr̥tya suhr̥dbhir abhinanditaḥ 03275038c mahendra iva paulomyā bhāryayā sa sameyivān 03275039a tato varaṁ dadau tasmai avindhyāya paraṁtapaḥ 03275039c trijaṭāṁ cārthamānābhyāṁ yojayām āsa rākṣasīm 03275040a tam uvāca tato brahmā devaiḥ śakramukhair vr̥taḥ 03275040c kausalyāmātar iṣṭāṁs te varān adya dadāni kān 03275041a vavre rāmaḥ sthitiṁ dharme śatrubhiś cāparājayam 03275041c rākṣasair nihatānāṁ ca vānarāṇāṁ samudbhavam 03275042a tatas te brahmaṇā prokte tatheti vacane tadā 03275042c samuttasthur mahārāja vānarā labdhacetasaḥ 03275043a sītā cāpi mahābhāgā varaṁ hanumate dadau 03275043c rāmakīrtyā samaṁ putra jīvitaṁ te bhaviṣyati 03275044a divyās tvām upabhogāś ca matprasādakr̥tāḥ sadā 03275044c upasthāsyanti hanumann iti sma harilocana 03275045a tatas te prekṣamāṇānāṁ teṣām akliṣṭakarmaṇām 03275045c antardhānaṁ yayur devāḥ sarve śakrapurogamāḥ 03275046a dr̥ṣṭvā tu rāmaṁ jānakyā sametaṁ śakrasārathiḥ 03275046c uvāca paramaprītaḥ suhr̥nmadhya idaṁ vacaḥ 03275047a devagandharvayakṣāṇāṁ mānuṣāsurabhoginām 03275047c apanītaṁ tvayā duḥkham idaṁ satyaparākrama 03275048a sadevāsuragandharvā yakṣarākṣasapannagāḥ 03275048c kathayiṣyanti lokās tvāṁ yāvad bhūmir dhariṣyati 03275049a ity evam uktvānujñāpya rāmaṁ śastrabhr̥tāṁ varam 03275049c saṁpūjyāpākramat tena rathenādityavarcasā 03275050a tataḥ sītāṁ puraskr̥tya rāmaḥ saumitriṇā saha 03275050c sugrīvapramukhaiś caiva sahitaḥ sarvavānaraiḥ 03275051a vidhāya rakṣāṁ laṅkāyāṁ vibhīṣaṇapuraskr̥taḥ 03275051c saṁtatāra punas tena setunā makarālayam 03275052a puṣpakeṇa vimānena khecareṇa virājatā 03275052c kāmagena yathā mukhyair amātyaiḥ saṁvr̥to vaśī 03275053a tatas tīre samudrasya yatra śiśye sa pārthivaḥ 03275053c tatraivovāsa dharmātmā sahitaḥ sarvavānaraiḥ 03275054a athainān rāghavaḥ kāle samānīyābhipūjya ca 03275054c visarjayām āsa tadā ratnaiḥ saṁtoṣya sarvaśaḥ 03275055a gateṣu vānarendreṣu gopuccharkṣeṣu teṣu ca 03275055c sugrīvasahito rāmaḥ kiṣkindhāṁ punar āgamat 03275056a vibhīṣaṇenānugataḥ sugrīvasahitas tadā 03275056c puṣpakeṇa vimānena vaidehyā darśayan vanam 03275057a kiṣkindhāṁ tu samāsādya rāmaḥ praharatāṁ varaḥ 03275057c aṅgadaṁ kr̥takarmāṇaṁ yauvarājye ’bhyaṣecayat 03275058a tatas tair eva sahito rāmaḥ saumitriṇā saha 03275058c yathāgatena mārgeṇa prayayau svapuraṁ prati 03275059a ayodhyāṁ sa samāsādya purīṁ rāṣṭrapatis tataḥ 03275059c bharatāya hanūmantaṁ dūtaṁ prasthāpayat tadā 03275060a lakṣayitveṅgitaṁ sarvaṁ priyaṁ tasmai nivedya ca 03275060c vāyuputre punaḥ prāpte nandigrāmam upāgamat 03275061a sa tatra maladigdhāṅgaṁ bharataṁ cīravāsasam 03275061c agrataḥ pāduke kr̥tvā dadarśāsīnam āsane 03275062a sametya bharatenātha śatrughnena ca vīryavān 03275062c rāghavaḥ sahasaumitrir mumude bharatarṣabha 03275063a tathā bharataśatrughnau sametau guruṇā tadā 03275063c vaidehyā darśanenobhau praharṣaṁ samavāpatuḥ 03275064a tasmai tad bharato rājyam āgatāyābhisatkr̥tam 03275064c nyāsaṁ niryātayām āsa yuktaḥ paramayā mudā 03275065a tatas taṁ vaiṣṇave śūraṁ nakṣatre ’bhimate ’hani 03275065c vasiṣṭho vāmadevaś ca sahitāv abhyaṣiñcatām 03275066a so ’bhiṣiktaḥ kapiśreṣṭhaṁ sugrīvaṁ sasuhr̥jjanam 03275066c vibhīṣaṇaṁ ca paulastyam anvajānād gr̥hān prati 03275067a abhyarcya vividhai ratnaiḥ prītiyuktau mudā yutau 03275067c samādhāyetikartavyaṁ duḥkhena visasarja ha 03275068a puṣpakaṁ ca vimānaṁ tat pūjayitvā sa rāghavaḥ 03275068c prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ 03275069a tato devarṣisahitaḥ saritaṁ gomatīm anu 03275069c daśāśvamedhān ājahre jārūthyān sa nirargalān 03276001 mārkaṇḍeya uvāca 03276001a evam etan mahābāho rāmeṇāmitatejasā 03276001c prāptaṁ vyasanam atyugraṁ vanavāsakr̥taṁ purā 03276002a mā śucaḥ puruṣavyāghra kṣatriyo ’si paraṁtapa 03276002c bāhuvīryāśraye mārge vartase dīptanirṇaye 03276003a na hi te vr̥jinaṁ kiṁ cid dr̥śyate param aṇv api 03276003c asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ 03276004a saṁhatya nihato vr̥tro marudbhir vajrapāṇinā 03276004c namuciś caiva durdharṣo dīrghajihvā ca rākṣasī 03276005a sahāyavati sarvārthāḥ saṁtiṣṭhantīha sarvaśaḥ 03276005c kiṁ nu tasyājitaṁ saṁkhye bhrātā yasya dhanaṁjayaḥ 03276006a ayaṁ ca balināṁ śreṣṭho bhīmo bhīmaparākramaḥ 03276006c yuvānau ca maheṣvāsau yamau mādravatīsutau 03276006e ebhiḥ sahāyaiḥ kasmāt tvaṁ viṣīdasi paraṁtapa 03276007a ya ime vajriṇaḥ senāṁ jayeyuḥ samarudgaṇām 03276007c tvam apy ebhir maheṣvāsaiḥ sahāyair devarūpibhiḥ 03276007e vijeṣyasi raṇe sarvān amitrān bharatarṣabha 03276008a itaś ca tvam imāṁ paśya saindhavena durātmanā 03276008c balinā vīryamattena hr̥tām ebhir mahātmabhiḥ 03276009a ānītāṁ draupadīṁ kr̥ṣṇāṁ kr̥tvā karma suduṣkaram 03276009c jayadrathaṁ ca rājānaṁ vijitaṁ vaśam āgatam 03276010a asahāyena rāmeṇa vaidehī punar āhr̥tā 03276010c hatvā saṁkhye daśagrīvaṁ rākṣasaṁ bhīmavikramam 03276011a yasya śākhāmr̥gā mitrā r̥kṣāḥ kālamukhās tathā 03276011c jātyantaragatā rājann etad buddhyānucintaya 03276012a tasmāt tvaṁ kuruśārdūla mā śuco bharatarṣabha 03276012c tvadvidhā hi mahātmāno na śocanti paraṁtapa 03276013 vaiśaṁpāyana uvāca 03276013a evam āśvāsito rājā mārkaṇḍeyena dhīmatā 03276013c tyaktvā duḥkham adīnātmā punar evedam abravīt 03277001 yudhiṣṭhira uvāca 03277001a nātmānam anuśocāmi nemān bhrātr̥̄n mahāmune 03277001c haraṇaṁ cāpi rājyasya yathemāṁ drupadātmajām 03277002a dyūte durātmabhiḥ kliṣṭāḥ kr̥ṣṇayā tāritā vayam 03277002c jayadrathena ca punar vanād apahr̥tā balāt 03277003a asti sīmantinī kā cid dr̥ṣṭapūrvātha vā śrutā 03277003c pativratā mahābhāgā yatheyaṁ drupadātmajā 03277004 mārkaṇḍeya uvāca 03277004a śr̥ṇu rājan kulastrīṇāṁ mahābhāgyaṁ yudhiṣṭhira 03277004c sarvam etad yathā prāptaṁ sāvitryā rājakanyayā 03277005a āsīn madreṣu dharmātmā rājā paramadhārmikaḥ 03277005c brahmaṇyaś ca śaraṇyaś ca satyasaṁdho jitendriyaḥ 03277006a yajvā dānapatir dakṣaḥ paurajānapadapriyaḥ 03277006c pārthivo ’śvapatir nāma sarvabhūtahite rataḥ 03277007a kṣamāvān anapatyaś ca satyavāg vijitendriyaḥ 03277007c atikrāntena vayasā saṁtāpam upajagmivān 03277008a apatyotpādanārthaṁ sa tīvraṁ niyamam āsthitaḥ 03277008c kāle parimitāhāro brahmacārī jitendriyaḥ 03277009a hutvā śatasahasraṁ sa sāvitryā rājasattama 03277009c ṣaṣṭhe ṣaṣṭhe tadā kāle babhūva mitabhojanaḥ 03277010a etena niyamenāsīd varṣāṇy aṣṭādaśaiva tu 03277010c pūrṇe tv aṣṭādaśe varṣe sāvitrī tuṣṭim abhyagāt 03277010e svarūpiṇī tadā rājan darśayām āsa taṁ nr̥pam 03277011a agnihotrāt samutthāya harṣeṇa mahatānvitā 03277011c uvāca cainaṁ varadā vacanaṁ pārthivaṁ tadā 03277012a brahmacaryeṇa śuddhena damena niyamena ca 03277012c sarvātmanā ca madbhaktyā tuṣṭāsmi tava pārthiva 03277013a varaṁ vr̥ṇīṣvāśvapate madrarāja yathepsitam 03277013c na pramādaś ca dharmeṣu kartavyas te kathaṁ cana 03277014 aśvapatir uvāca 03277014a apatyārthaḥ samārambhaḥ kr̥to dharmepsayā mayā 03277014c putrā me bahavo devi bhaveyuḥ kulabhāvanāḥ 03277015a tuṣṭāsi yadi me devi kāmam etaṁ vr̥ṇomy aham 03277015c saṁtānaṁ hi paro dharma ity āhur māṁ dvijātayaḥ 03277016 sāvitry uvāca 03277016a pūrvam eva mayā rājann abhiprāyam imaṁ tava 03277016c jñātvā putrārtham ukto vai tava hetoḥ pitāmahaḥ 03277017a prasādāc caiva tasmāt te svayaṁbhuvihitād bhuvi 03277017c kanyā tejasvinī saumya kṣipram eva bhaviṣyati 03277018a uttaraṁ ca na te kiṁ cid vyāhartavyaṁ kathaṁ cana 03277018c pitāmahanisargeṇa tuṣṭā hy etad bravīmi te 03277019 mārkaṇḍeya uvāca 03277019a sa tatheti pratijñāya sāvitryā vacanaṁ nr̥paḥ 03277019c prasādayām āsa punaḥ kṣipram evaṁ bhaved iti 03277020a antarhitāyāṁ sāvitryāṁ jagāma svagr̥haṁ nr̥paḥ 03277020c svarājye cāvasat prītaḥ prajā dharmeṇa pālayan 03277021a kasmiṁś cit tu gate kāle sa rājā niyatavrataḥ 03277021c jyeṣṭhāyāṁ dharmacāriṇyāṁ mahiṣyāṁ garbham ādadhe 03277022a rājaputryāṁ tu garbhaḥ sa mālavyāṁ bharatarṣabha 03277022c vyavardhata yathā śukle tārāpatir ivāmbare 03277023a prāpte kāle tu suṣuve kanyāṁ rājīvalocanām 03277023c kriyāś ca tasyā muditaś cakre sa nr̥patis tadā 03277024a sāvitryā prītayā dattā sāvitryā hutayā hy api 03277024c sāvitrīty eva nāmāsyāś cakrur viprās tathā pitā 03277025a sā vigrahavatīva śrīr vyavardhata nr̥pātmajā 03277025c kālena cāpi sā kanyā yauvanasthā babhūva ha 03277026a tāṁ sumadhyāṁ pr̥thuśroṇīṁ pratimāṁ kāñcanīm iva 03277026c prāpteyaṁ devakanyeti dr̥ṣṭvā saṁmenire janāḥ 03277027a tāṁ tu padmapalāśākṣīṁ jvalantīm iva tejasā 03277027c na kaś cid varayām āsa tejasā prativāritaḥ 03277028a athopoṣya śiraḥsnātā daivatāny abhigamya sā 03277028c hutvāgniṁ vidhivad viprān vācayām āsa parvaṇi 03277029a tataḥ sumanasaḥ śeṣāḥ pratigr̥hya mahātmanaḥ 03277029c pituḥ sakāśam agamad devī śrīr iva rūpiṇī 03277030a sābhivādya pituḥ pādau śeṣāḥ pūrvaṁ nivedya ca 03277030c kr̥tāñjalir varārohā nr̥pateḥ pārśvataḥ sthitā 03277031a yauvanasthāṁ tu tāṁ dr̥ṣṭvā svāṁ sutāṁ devarūpiṇīm 03277031c ayācyamānāṁ ca varair nr̥patir duḥkhito ’bhavat 03277032 rājovāca 03277032a putri pradānakālas te na ca kaś cid vr̥ṇoti mām 03277032c svayam anviccha bhartāraṁ guṇaiḥ sadr̥śam ātmanaḥ 03277033a prārthitaḥ puruṣo yaś ca sa nivedyas tvayā mama 03277033c vimr̥śyāhaṁ pradāsyāmi varaya tvaṁ yathepsitam 03277034a śrutaṁ hi dharmaśāstre me paṭhyamānaṁ dvijātibhiḥ 03277034c tathā tvam api kalyāṇi gadato me vacaḥ śr̥ṇu 03277035a apradātā pitā vācyo vācyaś cānupayan patiḥ 03277035c mr̥te bhartari putraś ca vācyo mātur arakṣitā 03277036a idaṁ me vacanaṁ śrutvā bhartur anveṣaṇe tvara 03277036c devatānāṁ yathā vācyo na bhaveyaṁ tathā kuru 03277037 mārkaṇḍeya uvāca 03277037a evam uktvā duhitaraṁ tathā vr̥ddhāṁś ca mantriṇaḥ 03277037c vyādideśānuyātraṁ ca gamyatām ity acodayat 03277038a sābhivādya pituḥ pādau vrīḍiteva manasvinī 03277038c pitur vacanam ājñāya nirjagāmāvicāritam 03277039a sā haimaṁ ratham āsthāya sthaviraiḥ sacivair vr̥tā 03277039c tapovanāni ramyāṇi rājarṣīṇāṁ jagāma ha 03277040a mānyānāṁ tatra vr̥ddhānāṁ kr̥tvā pādābhivandanam 03277040c vanāni kramaśas tāta sarvāṇy evābhyagacchata 03277041a evaṁ sarveṣu tīrtheṣu dhanotsargaṁ nr̥pātmajā 03277041c kurvatī dvijamukhyānāṁ taṁ taṁ deśaṁ jagāma ha 03278001 mārkaṇḍeya uvāca 03278001a atha madrādhipo rājā nāradena samāgataḥ 03278001c upaviṣṭaḥ sabhāmadhye kathāyogena bhārata 03278002a tato ’bhigamya tīrthāni sarvāṇy evāśramāṁs tathā 03278002c ājagāma pitur veśma sāvitrī saha mantribhiḥ 03278003a nāradena sahāsīnaṁ dr̥ṣṭvā sā pitaraṁ śubhā 03278003c ubhayor eva śirasā cakre pādābhivandanam 03278004 nārada uvāca 03278004a kva gatābhūt suteyaṁ te kutaś caivāgatā nr̥pa 03278004c kimarthaṁ yuvatīṁ bhartre na caināṁ saṁprayacchasi 03278005 aśvapatir uvāca 03278005a kāryeṇa khalv anenaiva preṣitādyaiva cāgatā 03278005c tad asyāḥ śr̥ṇu devarṣe bhartāraṁ yo ’nayā vr̥taḥ 03278006 mārkaṇḍeya uvāca 03278006a sā brūhi vistareṇeti pitrā saṁcoditā śubhā 03278006c daivatasyeva vacanaṁ pratigr̥hyedam abravīt 03278007a āsīc chālveṣu dharmātmā kṣatriyaḥ pr̥thivīpatiḥ 03278007c dyumatsena iti khyātaḥ paścād andho babhūva ha 03278008a vinaṣṭacakṣuṣas tasya bālaputrasya dhīmataḥ 03278008c sāmīpyena hr̥taṁ rājyaṁ chidre ’smin pūrvavairiṇā 03278009a sa bālavatsayā sārdhaṁ bhāryayā prasthito vanam 03278009c mahāraṇyagataś cāpi tapas tepe mahāvrataḥ 03278010a tasya putraḥ pure jātaḥ saṁvr̥ddhaś ca tapovane 03278010c satyavān anurūpo me bharteti manasā vr̥taḥ 03278011 nārada uvāca 03278011a aho bata mahat pāpaṁ sāvitryā nr̥pate kr̥tam 03278011c ajānantyā yad anayā guṇavān satyavān vr̥taḥ 03278012a satyaṁ vadaty asya pitā satyaṁ mātā prabhāṣate 03278012c tato ’sya brāhmaṇāś cakrur nāmaitat satyavān iti 03278013a bālasyāśvāḥ priyāś cāsya karoty aśvāṁś ca mr̥nmayān 03278013c citre ’pi ca likhaty aśvāṁś citrāśva iti cocyate 03278014 rājovāca 03278014a apīdānīṁ sa tejasvī buddhimān vā nr̥pātmajaḥ 03278014c kṣamāvān api vā śūraḥ satyavān pitr̥nandanaḥ 03278015 nārada uvāca 03278015a vivasvān iva tejasvī br̥haspatisamo matau 03278015c mahendra iva śūraś ca vasudheva kṣamānvitaḥ 03278016 aśvapatir uvāca 03278016a api rājātmajo dātā brahmaṇyo vāpi satyavān 03278016c rūpavān apy udāro vāpy atha vā priyadarśanaḥ 03278017 nārada uvāca 03278017a sāṅkr̥te rantidevasya sa śaktyā dānataḥ samaḥ 03278017c brahmaṇyaḥ satyavādī ca śibir auśīnaro yathā 03278018a yayātir iva codāraḥ somavat priyadarśanaḥ 03278018c rūpeṇānyatamo ’śvibhyāṁ dyumatsenasuto balī 03278019a sa dāntaḥ sa mr̥duḥ śūraḥ sa satyaḥ sa jitendriyaḥ 03278019c sa maitraḥ so ’nasūyaś ca sa hrīmān dhr̥timāṁś ca saḥ 03278020a nityaśaś cārjavaṁ tasmin sthitis tasyaiva ca dhruvā 03278020c saṁkṣepatas tapovr̥ddhaiḥ śīlavr̥ddhaiś ca kathyate 03278021 aśvapatir uvāca 03278021a guṇair upetaṁ sarvais taṁ bhagavan prabravīṣi me 03278021c doṣān apy asya me brūhi yadi santīha ke cana 03278022 nārada uvāca 03278022a eko doṣo ’sya nānyo ’sti so ’dya prabhr̥ti satyavān 03278022c saṁvatsareṇa kṣīṇāyur dehanyāsaṁ kariṣyati 03278023 rājovāca 03278023a ehi sāvitri gaccha tvam anyaṁ varaya śobhane 03278023c tasya doṣo mahān eko guṇān ākramya tiṣṭhati 03278024a yathā me bhagavān āha nārado devasatkr̥taḥ 03278024c saṁvatsareṇa so ’lpāyur dehanyāsaṁ kariṣyati 03278025 sāvitry uvāca 03278025a sakr̥d aṁśo nipatati sakr̥t kanyā pradīyate 03278025c sakr̥d āha dadānīti trīṇy etāni sakr̥t sakr̥t 03278026a dīrghāyur atha vālpāyuḥ saguṇo nirguṇo ’pi vā 03278026c sakr̥d vr̥to mayā bhartā na dvitīyaṁ vr̥ṇomy aham 03278027a manasā niścayaṁ kr̥tvā tato vācābhidhīyate 03278027c kriyate karmaṇā paścāt pramāṇaṁ me manas tataḥ 03278028 nārada uvāca 03278028a sthirā buddhir naraśreṣṭha sāvitryā duhitus tava 03278028c naiṣā cālayituṁ śakyā dharmād asmāt kathaṁ cana 03278029a nānyasmin puruṣe santi ye satyavati vai guṇāḥ 03278029c pradānam eva tasmān me rocate duhitus tava 03278030 rājovāca 03278030a avicāryam etad uktaṁ hi tathyaṁ bhagavatā vacaḥ 03278030c kariṣyāmy etad evaṁ ca gurur hi bhagavān mama 03278031 nārada uvāca 03278031a avighnam astu sāvitryāḥ pradāne duhitus tava 03278031c sādhayiṣyāmahe tāvat sarveṣāṁ bhadram astu vaḥ 03278032 mārkaṇḍeya uvāca 03278032a evam uktvā kham utpatya nāradas tridivaṁ gataḥ 03278032c rājāpi duhituḥ sarvaṁ vaivāhikam akārayat 03279001 mārkaṇḍeya uvāca 03279001a atha kanyāpradāne sa tam evārthaṁ vicintayan 03279001c samāninye ca tat sarvaṁ bhāṇḍaṁ vaivāhikaṁ nr̥paḥ 03279002a tato vr̥ddhān dvijān sarvān r̥tvijaḥ sapurohitān 03279002c samāhūya tithau puṇye prayayau saha kanyayā 03279003a medhyāraṇyaṁ sa gatvā ca dyumatsenāśramaṁ nr̥paḥ 03279003c padbhyām eva dvijaiḥ sārdhaṁ rājarṣiṁ tam upāgamat 03279004a tatrāpaśyan mahābhāgaṁ śālavr̥kṣam upāśritam 03279004c kauśyāṁ br̥syāṁ samāsīnaṁ cakṣurhīnaṁ nr̥paṁ tadā 03279005a sa rājā tasya rājarṣeḥ kr̥tvā pūjāṁ yathārhataḥ 03279005c vācā suniyato bhūtvā cakārātmanivedanam 03279006a tasyārghyam āsanaṁ caiva gāṁ cāvedya sa dharmavit 03279006c kim āgamanam ity evaṁ rājā rājānam abravīt 03279007a tasya sarvam abhiprāyam itikartavyatāṁ ca tām 03279007c satyavantaṁ samuddiśya sarvam eva nyavedayat 03279008 aśvapatir uvāca 03279008a sāvitrī nāma rājarṣe kanyeyaṁ mama śobhanā 03279008c tāṁ svadharmeṇa dharmajña snuṣārthe tvaṁ gr̥hāṇa me 03279009 dyumatsena uvāca 03279009a cyutāḥ sma rājyād vanavāsam āśritāś; carāma dharmaṁ niyatās tapasvinaḥ 03279009c kathaṁ tv anarhā vanavāsam āśrame; sahiṣyate kleśam imaṁ sutā tava 03279010 aśvapatir uvāca 03279010a sukhaṁ ca duḥkhaṁ ca bhavābhavātmakaṁ; yadā vijānāti sutāham eva ca 03279010c na madvidhe yujyati vākyam īdr̥śaṁ; viniścayenābhigato ’smi te nr̥pa 03279011a āśāṁ nārhasi me hantuṁ sauhr̥dāt praṇayena ca 03279011c abhitaś cāgataṁ premṇā pratyākhyātuṁ na mārhasi 03279012a anurūpo hi saṁyoge tvaṁ mamāhaṁ tavāpi ca 03279012c snuṣāṁ pratīccha me kanyāṁ bhāryāṁ satyavataḥ sutām 03279013 dyumatsena uvāca 03279013a pūrvam evābhilaṣitaḥ saṁbandho me tvayā saha 03279013c bhraṣṭarājyas tv aham iti tata etad vicāritam 03279014a abhiprāyas tv ayaṁ yo me pūrvam evābhikāṅkṣitaḥ 03279014c sa nirvartatu me ’dyaiva kāṅkṣito hy asi me ’tithiḥ 03279015 mārkaṇḍeya uvāca 03279015a tataḥ sarvān samānīya dvijān āśramavāsinaḥ 03279015c yathāvidhi samudvāhaṁ kārayām āsatur nr̥pau 03279016a dattvā tv aśvapatiḥ kanyāṁ yathārhaṁ ca paricchadam 03279016c yayau svam eva bhavanaṁ yuktaḥ paramayā mudā 03279017a satyavān api bhāryāṁ tāṁ labdhvā sarvaguṇānvitām 03279017c mumude sā ca taṁ labdhvā bhartāraṁ manasepsitam 03279018a gate pitari sarvāṇi saṁnyasyābharaṇāni sā 03279018c jagr̥he valkalāny eva vastraṁ kāṣāyam eva ca 03279019a paricārair guṇaiś caiva praśrayeṇa damena ca 03279019c sarvakāmakriyābhiś ca sarveṣāṁ tuṣṭim āvahat 03279020a śvaśrūṁ śarīrasatkāraiḥ sarvair ācchādanādibhiḥ 03279020c śvaśuraṁ devakāryaiś ca vācaḥ saṁyamanena ca 03279021a tathaiva priyavādena naipuṇena śamena ca 03279021c rahaś caivopacāreṇa bhartāraṁ paryatoṣayat 03279022a evaṁ tatrāśrame teṣāṁ tadā nivasatāṁ satām 03279022c kālas tapasyatāṁ kaś cid aticakrāma bhārata 03279023a sāvitryās tu śayānāyās tiṣṭhantyāś ca divāniśam 03279023c nāradena yad uktaṁ tad vākyaṁ manasi vartate 03280001 mārkaṇḍeya uvāca 03280001a tataḥ kāle bahutithe vyatikrānte kadā cana 03280001c prāptaḥ sa kālo martavyaṁ yatra satyavatā nr̥pa 03280002a gaṇayantyāś ca sāvitryā divase divase gate 03280002c tad vākyaṁ nāradenoktaṁ vartate hr̥di nityaśaḥ 03280003a caturthe ’hani martavyam iti saṁcintya bhāminī 03280003c vrataṁ trirātram uddiśya divārātraṁ sthitābhavat 03280004a taṁ śrutvā niyamaṁ duḥkhaṁ vadhvā duḥkhānvito nr̥paḥ 03280004c utthāya vākyaṁ sāvitrīm abravīt parisāntvayan 03280005a atitīvro ’yam ārambhas tvayārabdho nr̥pātmaje 03280005c tisr̥ṇāṁ vasatīnāṁ hi sthānaṁ paramaduṣkaram 03280006 sāvitry uvāca 03280006a na kāryas tāta saṁtāpaḥ pārayiṣyāmy ahaṁ vratam 03280006c vyavasāyakr̥taṁ hīdaṁ vyavasāyaś ca kāraṇam 03280007 dyumatsena uvāca 03280007a vrataṁ bhindhīti vaktuṁ tvāṁ nāsmi śaktaḥ kathaṁ cana 03280007c pārayasveti vacanaṁ yuktam asmadvidho vadet 03280008 mārkaṇḍeya uvāca 03280008a evam uktvā dyumatseno virarāma mahāmanāḥ 03280008c tiṣṭhantī cāpi sāvitrī kāṣṭhabhūteva lakṣyate 03280009a śvobhūte bhartr̥maraṇe sāvitryā bharatarṣabha 03280009c duḥkhānvitāyās tiṣṭhantyāḥ sā rātrir vyatyavartata 03280010a adya tad divasaṁ ceti hutvā dīptaṁ hutāśanam 03280010c yugamātrodite sūrye kr̥tvā paurvāhṇikīḥ kriyāḥ 03280011a tataḥ sarvān dvijān vr̥ddhāñ śvaśrūṁ śvaśuram eva ca 03280011c abhivādyānupūrvyeṇa prāñjalir niyatā sthitā 03280012a avaidhavyāśiṣas te tu sāvitryarthaṁ hitāḥ śubhāḥ 03280012c ūcus tapasvinaḥ sarve tapovananivāsinaḥ 03280013a evam astv iti sāvitrī dhyānayogaparāyaṇā 03280013c manasā tā giraḥ sarvāḥ pratyagr̥hṇāt tapasvinām 03280014a taṁ kālaṁ ca muhūrtaṁ ca pratīkṣantī nr̥pātmajā 03280014c yathoktaṁ nāradavacaś cintayantī suduḥkhitā 03280015a tatas tu śvaśrūśvaśurāv ūcatus tāṁ nr̥pātmajām 03280015c ekāntasthām idaṁ vākyaṁ prītyā bharatasattama 03280016 śvaśurāv ūcatuḥ 03280016a vrato yathopadiṣṭo ’yaṁ yathāvat pāritas tvayā 03280016c āhārakālaḥ saṁprāptaḥ kriyatāṁ yad anantaram 03280017 sāvitry uvāca 03280017a astaṁ gate mayāditye bhoktavyaṁ kr̥takāmayā 03280017c eṣa me hr̥di saṁkalpaḥ samayaś ca kr̥to mayā 03280018 mārkaṇḍeya uvāca 03280018a evaṁ saṁbhāṣamāṇāyāḥ sāvitryā bhojanaṁ prati 03280018c skandhe paraśum ādāya satyavān prasthito vanam 03280019a sāvitrī tv āha bhartāraṁ naikas tvaṁ gantum arhasi 03280019c saha tvayāgamiṣyāmi na hi tvāṁ hātum utsahe 03280020 satyavān uvāca 03280020a vanaṁ na gatapūrvaṁ te duḥkhaḥ panthāś ca bhāmini 03280020c vratopavāsakṣāmā ca kathaṁ padbhyāṁ gamiṣyasi 03280021 sāvitry uvāca 03280021a upavāsān na me glānir nāsti cāpi pariśramaḥ 03280021c gamane ca kr̥totsāhāṁ pratiṣeddhuṁ na mārhasi 03280022 satyavān uvāca 03280022a yadi te gamanotsāhaḥ kariṣyāmi tava priyam 03280022c mama tv āmantraya gurūn na māṁ doṣaḥ spr̥śed ayam 03280023 mārkaṇḍeya uvāca 03280023a sābhigamyābravīc chvaśrūṁ śvaśuraṁ ca mahāvratā 03280023c ayaṁ gacchati me bhartā phalāhāro mahāvanam 03280024a iccheyam abhyanujñātum āryayā śvaśureṇa ca 03280024c anena saha nirgantuṁ na hi me virahaḥ kṣamaḥ 03280025a gurvagnihotrārthakr̥te prasthitaś ca sutas tava 03280025c na nivāryo nivāryaḥ syād anyathā prasthito vanam 03280026a saṁvatsaraḥ kiṁ cid ūno na niṣkrāntāham āśramāt 03280026c vanaṁ kusumitaṁ draṣṭuṁ paraṁ kautūhalaṁ hi me 03280027 dyumatsena uvāca 03280027a yataḥ prabhr̥ti sāvitrī pitrā dattā snuṣā mama 03280027c nānayābhyarthanāyuktam uktapūrvaṁ smarāmy aham 03280028a tad eṣā labhatāṁ kāmaṁ yathābhilaṣitaṁ vadhūḥ 03280028c apramādaś ca kartavyaḥ putri satyavataḥ pathi 03280029 mārkaṇḍeya uvāca 03280029a ubhābhyām abhyanujñātā sā jagāma yaśasvinī 03280029c saha bhartrā hasantīva hr̥dayena vidūyatā 03280030a sā vanāni vicitrāṇi ramaṇīyāni sarvaśaḥ 03280030c mayūraravaghuṣṭāni dadarśa vipulekṣaṇā 03280031a nadīḥ puṇyavahāś caiva puṣpitāṁś ca nagottamān 03280031c satyavān āha paśyeti sāvitrīṁ madhurākṣaram 03280032a nirīkṣamāṇā bhartāraṁ sarvāvastham aninditā 03280032c mr̥tam eva hi taṁ mene kāle munivacaḥ smaran 03280033a anuvartatī tu bhartāraṁ jagāma mr̥dugāminī 03280033c dvidheva hr̥dayaṁ kr̥tvā taṁ ca kālam avekṣatī 03281001 mārkaṇḍeya uvāca 03281001a atha bhāryāsahāyaḥ sa phalāny ādāya vīryavān 03281001c kaṭhinaṁ pūrayām āsa tataḥ kāṣṭhāny apāṭayat 03281002a tasya pāṭayataḥ kāṣṭhaṁ svedo vai samajāyata 03281002c vyāyāmena ca tenāsya jajñe śirasi vedanā 03281003a so ’bhigamya priyāṁ bhāryām uvāca śramapīḍitaḥ 03281003c vyāyāmena mamānena jātā śirasi vedanā 03281004a aṅgāni caiva sāvitri hr̥dayaṁ dūyatīva ca 03281004c asvastham iva cātmānaṁ lakṣaye mitabhāṣiṇi 03281005a śūlair iva śiro viddham idaṁ saṁlakṣayāmy aham 03281005c tat svaptum icche kalyāṇi na sthātuṁ śaktir asti me 03281006a samāsādyātha sāvitrī bhartāram upagūhya ca 03281006c utsaṅge ’sya śiraḥ kr̥tvā niṣasāda mahītale 03281007a tataḥ sā nāradavaco vimr̥śantī tapasvinī 03281007c taṁ muhūrtaṁ kṣaṇaṁ velāṁ divasaṁ ca yuyoja ha 03281008a muhūrtād iva cāpaśyat puruṣaṁ pītavāsasam 03281008c baddhamauliṁ vapuṣmantam ādityasamatejasam 03281009a śyāmāvadātaṁ raktākṣaṁ pāśahastaṁ bhayāvaham 03281009c sthitaṁ satyavataḥ pārśve nirīkṣantaṁ tam eva ca 03281010a taṁ dr̥ṣṭvā sahasotthāya bhartur nyasya śanaiḥ śiraḥ 03281010c kr̥tāñjalir uvācārtā hr̥dayena pravepatā 03281011a daivataṁ tvābhijānāmi vapur etad dhy amānuṣam 03281011c kāmayā brūhi me deva kas tvaṁ kiṁ ca cikīrṣasi 03281012 yama uvāca 03281012a pativratāsi sāvitri tathaiva ca taponvitā 03281012c atas tvām abhibhāṣāmi viddhi māṁ tvaṁ śubhe yamam 03281013a ayaṁ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ 03281013c neṣyāmy enam ahaṁ baddhvā viddhy etan me cikīrṣitam 03281014 mārkaṇḍeya uvāca 03281014a ity uktvā pitr̥rājas tāṁ bhagavān svaṁ cikīrṣitam 03281014c yathāvat sarvam ākhyātuṁ tatpriyārthaṁ pracakrame 03281015a ayaṁ hi dharmasaṁyukto rūpavān guṇasāgaraḥ 03281015c nārho matpuruṣair netum ato ’smi svayam āgataḥ 03281016a tataḥ satyavataḥ kāyāt pāśabaddhaṁ vaśaṁ gatam 03281016c aṅguṣṭhamātraṁ puruṣaṁ niścakarṣa yamo balāt 03281017a tataḥ samuddhr̥taprāṇaṁ gataśvāsaṁ hataprabham 03281017c nirviceṣṭaṁ śarīraṁ tad babhūvāpriyadarśanam 03281018a yamas tu taṁ tathā baddhvā prayāto dakṣiṇāmukhaḥ 03281018c sāvitrī cāpi duḥkhārtā yamam evānvagacchata 03281018e niyamavratasaṁsiddhā mahābhāgā pativratā 03281019 yama uvāca 03281019a nivarta gaccha sāvitri kuruṣvāsyaurdhvadehikam 03281019c kr̥taṁ bhartus tvayānr̥ṇyaṁ yāvad gamyaṁ gataṁ tvayā 03281020 sāvitry uvāca 03281020a yatra me nīyate bhartā svayaṁ vā yatra gacchati 03281020c mayāpi tatra gantavyam eṣa dharmaḥ sanātanaḥ 03281021a tapasā guruvr̥ttyā ca bhartuḥ snehād vratena ca 03281021c tava caiva prasādena na me pratihatā gatiḥ 03281022a prāhuḥ saptapadaṁ mitraṁ budhās tattvārthadarśinaḥ 03281022c mitratāṁ ca puraskr̥tya kiṁ cid vakṣyāmi tac chr̥ṇu 03281023a nānātmavantas tu vane caranti; dharmaṁ ca vāsaṁ ca pariśramaṁ ca 03281023c vijñānato dharmam udāharanti; tasmāt santo dharmam āhuḥ pradhānam 03281024a ekasya dharmeṇa satāṁ matena; sarve sma taṁ mārgam anuprapannāḥ 03281024c mā vai dvitīyaṁ mā tr̥tīyaṁ ca vāñche; tasmāt santo dharmam āhuḥ pradhānam 03281025 yama uvāca 03281025a nivarta tuṣṭo ’smi tavānayā girā; svarākṣaravyañjanahetuyuktayā 03281025c varaṁ vr̥ṇīṣveha vināsya jīvitaṁ; dadāni te sarvam anindite varam 03281026 sāvitry uvāca 03281026a cyutaḥ svarājyād vanavāsam āśrito; vinaṣṭacakṣuḥ śvaśuro mamāśrame 03281026c sa labdhacakṣur balavān bhaven nr̥pas; tava prasādāj jvalanārkasaṁnibhaḥ 03281027 yama uvāca 03281027a dadāni te sarvam anindite varaṁ; yathā tvayoktaṁ bhavitā ca tat tathā 03281027c tavādhvanā glānim ivopalakṣaye; nivarta gacchasva na te śramo bhavet 03281028 sāvitry uvāca 03281028a kutaḥ śramo bhartr̥samīpato hi me; yato hi bhartā mama sā gatir dhruvā 03281028c yataḥ patiṁ neṣyasi tatra me gatiḥ; sureśa bhūyaś ca vaco nibodha me 03281029a satāṁ sakr̥t saṁgatam īpsitaṁ paraṁ; tataḥ paraṁ mitram iti pracakṣate 03281029c na cāphalaṁ satpuruṣeṇa saṁgataṁ; tataḥ satāṁ saṁnivaset samāgame 03281030 yama uvāca 03281030a manonukūlaṁ budhabuddhivardhanaṁ; tvayāham ukto vacanaṁ hitāśrayam 03281030c vinā punaḥ satyavato ’sya jīvitaṁ; varaṁ dvitīyaṁ varayasva bhāmini 03281031 sāvitry uvāca 03281031a hr̥taṁ purā me śvaśurasya dhīmataḥ; svam eva rājyaṁ sa labheta pārthivaḥ 03281031c jahyāt svadharmaṁ na ca me gurur yathā; dvitīyam etaṁ varayāmi te varam 03281032 yama uvāca 03281032a svam eva rājyaṁ pratipatsyate ’cirān; na ca svadharmāt parihāsyate nr̥paḥ 03281032c kr̥tena kāmena mayā nr̥pātmaje; nivarta gacchasva na te śramo bhavet 03281033 sāvitry uvāca 03281033a prajās tvayemā niyamena saṁyatā; niyamya caitā nayase na kāmayā 03281033c ato yamatvaṁ tava deva viśrutaṁ; nibodha cemāṁ giram īritāṁ mayā 03281034a adrohaḥ sarvabhūteṣu karmaṇā manasā girā 03281034c anugrahaś ca dānaṁ ca satāṁ dharmaḥ sanātanaḥ 03281035a evaṁprāyaś ca loko ’yaṁ manuṣyāḥ śaktipeśalāḥ 03281035c santas tv evāpy amitreṣu dayāṁ prāpteṣu kurvate 03281036 yama uvāca 03281036a pipāsitasyeva yathā bhavet payas; tathā tvayā vākyam idaṁ samīritam 03281036c vinā punaḥ satyavato ’sya jīvitaṁ; varaṁ vr̥ṇīṣveha śubhe yad icchasi 03281037 sāvitry uvāca 03281037a mamānapatyaḥ pr̥thivīpatiḥ pitā; bhavet pituḥ putraśataṁ mamaurasam 03281037c kulasya saṁtānakaraṁ ca yad bhavet; tr̥tīyam etaṁ varayāmi te varam 03281038 yama uvāca 03281038a kulasya saṁtānakaraṁ suvarcasaṁ; śataṁ sutānāṁ pitur astu te śubhe 03281038c kr̥tena kāmena narādhipātmaje; nivarta dūraṁ hi pathas tvam āgatā 03281039 sāvitry uvāca 03281039a na dūram etan mama bhartr̥saṁnidhau; mano hi me dūrataraṁ pradhāvati 03281039c tathā vrajann eva giraṁ samudyatāṁ; mayocyamānāṁ śr̥ṇu bhūya eva ca 03281040a vivasvatas tvaṁ tanayaḥ pratāpavāṁs; tato hi vaivasvata ucyase budhaiḥ 03281040c śamena dharmeṇa ca rañjitāḥ prajās; tatas taveheśvara dharmarājatā 03281041a ātmany api na viśvāsas tāvān bhavati satsu yaḥ 03281041c tasmāt satsu viśeṣeṇa sarvaḥ praṇayam icchati 03281042a sauhr̥dāt sarvabhūtānāṁ viśvāso nāma jāyate 03281042c tasmāt satsu viśeṣeṇa viśvāsaṁ kurute janaḥ 03281043 yama uvāca 03281043a udāhr̥taṁ te vacanaṁ yad aṅgane; śubhe na tādr̥k tvad r̥te mayā śrutam 03281043c anena tuṣṭo ’smi vināsya jīvitaṁ; varaṁ caturthaṁ varayasva gaccha ca 03281044 sāvitry uvāca 03281044a mamātmajaṁ satyavatas tathaurasaṁ; bhaved ubhābhyām iha yat kulodvaham 03281044c śataṁ sutānāṁ balavīryaśālinām; idaṁ caturthaṁ varayāmi te varam 03281045 yama uvāca 03281045a śataṁ sutānāṁ balavīryaśālināṁ; bhaviṣyati prītikaraṁ tavābale 03281045c pariśramas te na bhaven nr̥pātmaje; nivarta dūraṁ hi pathas tvam āgatā 03281046 sāvitry uvāca 03281046a satāṁ sadā śāśvatī dharmavr̥ttiḥ; santo na sīdanti na ca vyathanti 03281046c satāṁ sadbhir nāphalaḥ saṁgamo ’sti; sadbhyo bhayaṁ nānuvartanti santaḥ 03281047a santo hi satyena nayanti sūryaṁ; santo bhūmiṁ tapasā dhārayanti 03281047c santo gatir bhūtabhavyasya rājan; satāṁ madhye nāvasīdanti santaḥ 03281048a āryajuṣṭam idaṁ vr̥ttam iti vijñāya śāśvatam 03281048c santaḥ parārthaṁ kurvāṇā nāvekṣante pratikriyām 03281049a na ca prasādaḥ satpuruṣeṣu mogho; na cāpy artho naśyati nāpi mānaḥ 03281049c yasmād etan niyataṁ satsu nityaṁ; tasmāt santo rakṣitāro bhavanti 03281050 yama uvāca 03281050a yathā yathā bhāṣasi dharmasaṁhitaṁ; manonukūlaṁ supadaṁ mahārthavat 03281050c tathā tathā me tvayi bhaktir uttamā; varaṁ vr̥ṇīṣvāpratimaṁ yatavrate 03281051 sāvitry uvāca 03281051a na te ’pavargaḥ sukr̥tād vinākr̥tas; tathā yathānyeṣu vareṣu mānada 03281051c varaṁ vr̥ṇe jīvatu satyavān ayaṁ; yathā mr̥tā hy evam ahaṁ vinā patim 03281052a na kāmaye bhartr̥vinākr̥tā sukhaṁ; na kāmaye bhartr̥vinākr̥tā divam 03281052c na kāmaye bhartr̥vinākr̥tā śriyaṁ; na bhartr̥hīnā vyavasāmi jīvitum 03281053a varātisargaḥ śataputratā mama; tvayaiva datto hriyate ca me patiḥ 03281053c varaṁ vr̥ṇe jīvatu satyavān ayaṁ; tavaiva satyaṁ vacanaṁ bhaviṣyati 03281054 mārkaṇḍeya uvāca 03281054a tathety uktvā tu tān pāśān muktvā vaivasvato yamaḥ 03281054c dharmarājaḥ prahr̥ṣṭātmā sāvitrīm idam abravīt 03281055a eṣa bhadre mayā mukto bhartā te kulanandini 03281055c arogas tava neyaś ca siddhārthaś ca bhaviṣyati 03281056a caturvarṣaśataṁ cāyus tvayā sārdham avāpsyati 03281056c iṣṭvā yajñaiś ca dharmeṇa khyātiṁ loke gamiṣyati 03281057a tvayi putraśataṁ caiva satyavāñ janayiṣyati 03281057c te cāpi sarve rājānaḥ kṣatriyāḥ putrapautriṇaḥ 03281057e khyātās tvannāmadheyāś ca bhaviṣyantīha śāśvatāḥ 03281058a pituś ca te putraśataṁ bhavitā tava mātari 03281058c mālavyāṁ mālavā nāma śāśvatāḥ putrapautriṇaḥ 03281058e bhrātaras te bhaviṣyanti kṣatriyās tridaśopamāḥ 03281059a evaṁ tasyai varaṁ dattvā dharmarājaḥ pratāpavān 03281059c nivartayitvā sāvitrīṁ svam eva bhavanaṁ yayau 03281060a sāvitry api yame yāte bhartāraṁ pratilabhya ca 03281060c jagāma tatra yatrāsyā bhartuḥ śāvaṁ kalevaram 03281061a sā bhūmau prekṣya bhartāram upasr̥tyopagūhya ca 03281061c utsaṅge śira āropya bhūmāv upaviveśa ha 03281062a saṁjñāṁ ca satyavām̐l labdhvā sāvitrīm abhyabhāṣata 03281062c proṣyāgata iva premṇā punaḥ punar udīkṣya vai 03281063 satyavān uvāca 03281063a suciraṁ bata supto ’smi kimarthaṁ nāvabodhitaḥ 03281063c kva cāsau puruṣaḥ śyāmo yo ’sau māṁ saṁcakarṣa ha 03281064 sāvitry uvāca 03281064a suciraṁ bata supto ’si mamāṅke puruṣarṣabha 03281064c gataḥ sa bhagavān devaḥ prajāsaṁyamano yamaḥ 03281065a viśrānto ’si mahābhāga vinidraś ca nr̥pātmaja 03281065c yadi śakyaṁ samuttiṣṭha vigāḍhāṁ paśya śarvarīm 03281066 mārkaṇḍeya uvāca 03281066a upalabhya tataḥ saṁjñāṁ sukhasupta ivotthitaḥ 03281066c diśaḥ sarvā vanāntāṁś ca nirīkṣyovāca satyavān 03281067a phalāhāro ’smi niṣkrāntas tvayā saha sumadhyame 03281067c tataḥ pāṭayataḥ kāṣṭhaṁ śiraso me rujābhavat 03281068a śirobhitāpasaṁtaptaḥ sthātuṁ ciram aśaknuvan 03281068c tavotsaṅge prasupto ’ham iti sarvaṁ smare śubhe 03281069a tvayopagūḍhasya ca me nidrayāpahr̥taṁ manaḥ 03281069c tato ’paśyaṁ tamo ghoraṁ puruṣaṁ ca mahaujasam 03281070a tad yadi tvaṁ vijānāsi kiṁ tad brūhi sumadhyame 03281070c svapno me yadi vā dr̥ṣṭo yadi vā satyam eva tat 03281071a tam uvācātha sāvitrī rajanī vyavagāhate 03281071c śvas te sarvaṁ yathāvr̥ttam ākhyāsyāmi nr̥pātmaja 03281072a uttiṣṭhottiṣṭha bhadraṁ te pitarau paśya suvrata 03281072c vigāḍhā rajanī ceyaṁ nivr̥ttaś ca divākaraḥ 03281073a naktaṁcarāś caranty ete hr̥ṣṭāḥ krūrābhibhāṣiṇaḥ 03281073c śrūyante parṇaśabdāś ca mr̥gāṇāṁ caratāṁ vane 03281074a etāḥ śivā ghoranādā diśaṁ dakṣiṇapaścimām 03281074c āsthāya viruvanty ugrāḥ kampayantyo mano mama 03281075 satyavān uvāca 03281075a vanaṁ pratibhayākāraṁ ghanena tamasā vr̥tam 03281075c na vijñāsyasi panthānaṁ gantuṁ caiva na śakṣyasi 03281076 sāvitry uvāca 03281076a asminn adya vane dagdhe śuṣkavr̥kṣaḥ sthito jvalan 03281076c vāyunā dhamyamāno ’gnir dr̥śyate ’tra kva cit kva cit 03281077a tato ’gnim ānayitveha jvālayiṣyāmi sarvataḥ 03281077c kāṣṭhānīmāni santīha jahi saṁtāpam ātmanaḥ 03281078a yadi notsahase gantuṁ sarujaṁ tvābhilakṣaye 03281078c na ca jñāsyasi panthānaṁ tamasā saṁvr̥te vane 03281079a śvaḥ prabhāte vane dr̥śye yāsyāvo ’numate tava 03281079c vasāveha kṣapām etāṁ rucitaṁ yadi te ’nagha 03281080 satyavān uvāca 03281080a śirorujā nivr̥ttā me svasthāny aṅgāni lakṣaye 03281080c mātāpitr̥bhyām icchāmi saṁgamaṁ tvatprasādajam 03281081a na kadā cid vikāle hi gatapūrvo mayāśramaḥ 03281081c anāgatāyāṁ saṁdhyāyāṁ mātā me praruṇaddhi mām 03281082a divāpi mayi niṣkrānte saṁtapyete gurū mama 03281082c vicinoti ca māṁ tātaḥ sahaivāśramavāsibhiḥ 03281083a mātrā pitrā ca subhr̥śaṁ duḥkhitābhyām ahaṁ purā 03281083c upālabdhaḥ subahuśaś cireṇāgacchasīti ha 03281084a kā tv avasthā tayor adya madartham iti cintaye 03281084c tayor adr̥śye mayi ca mahad duḥkhaṁ bhaviṣyati 03281085a purā mām ūcatuś caiva rātrāv asrāyamāṇakau 03281085c bhr̥śaṁ suduḥkhitau vr̥ddhau bahuśaḥ prītisaṁyutau 03281086a tvayā hīnau na jīvāva muhūrtam api putraka 03281086c yāvad dhariṣyase putra tāvan nau jīvitaṁ dhruvam 03281087a vr̥ddhayor andhayor yaṣṭis tvayi vaṁśaḥ pratiṣṭhitaḥ 03281087c tvayi piṇḍaś ca kīrtiś ca saṁtānaṁ cāvayor iti 03281088a mātā vr̥ddhā pitā vr̥ddhas tayor yaṣṭir ahaṁ kila 03281088c tau rātrau mām apaśyantau kām avasthāṁ gamiṣyataḥ 03281089a nidrāyāś cābhyasūyāmi yasyā hetoḥ pitā mama 03281089c mātā ca saṁśayaṁ prāptā matkr̥te ’napakāriṇī 03281090a ahaṁ ca saṁśayaṁ prāptaḥ kr̥cchrām āpadam āsthitaḥ 03281090c mātāpitr̥bhyāṁ hi vinā nāhaṁ jīvitum utsahe 03281091a vyaktam ākulayā buddhyā prajñācakṣuḥ pitā mama 03281091c ekaikam asyāṁ velāyāṁ pr̥cchaty āśramavāsinam 03281092a nātmānam anuśocāmi yathāhaṁ pitaraṁ śubhe 03281092c bhartāraṁ cāpy anugatāṁ mātaraṁ paridurbalām 03281093a matkr̥tena hi tāv adya saṁtāpaṁ param eṣyataḥ 03281093c jīvantāv anujīvāmi bhartavyau tau mayeti ha 03281093e tayoḥ priyaṁ me kartavyam iti jīvāmi cāpy aham 03281094 mārkaṇḍeya uvāca 03281094a evam uktvā sa dharmātmā guruvartī gurupriyaḥ 03281094c ucchritya bāhū duḥkhārtaḥ sasvaraṁ praruroda ha 03281095a tato ’bravīt tathā dr̥ṣṭvā bhartāraṁ śokakarśitam 03281095c pramr̥jyāśrūṇi netrābhyāṁ sāvitrī dharmacāriṇī 03281096a yadi me ’sti tapas taptaṁ yadi dattaṁ hutaṁ yadi 03281096c śvaśrūśvaśurabhartr̥̄ṇāṁ mama puṇyāstu śarvarī 03281097a na smarāmy uktapūrvāṁ vai svaireṣv apy anr̥tāṁ giram 03281097c tena satyena tāv adya dhriyetāṁ śvaśurau mama 03281098 satyavān uvāca 03281098a kāmaye darśanaṁ pitror yāhi sāvitri māciram 03281098c purā mātuḥ pitur vāpi yadi paśyāmi vipriyam 03281098e na jīviṣye varārohe satyenātmānam ālabhe 03281099a yadi dharme ca te buddhir māṁ cej jīvantam icchasi 03281099c mama priyaṁ vā kartavyaṁ gacchasvāśramam antikāt 03281100 mārkaṇḍeya uvāca 03281100a sāvitrī tata utthāya keśān saṁyamya bhāminī 03281100c patim utthāpayām āsa bāhubhyāṁ parigr̥hya vai 03281101a utthāya satyavāṁś cāpi pramr̥jyāṅgāni pāṇinā 03281101c diśaḥ sarvāḥ samālokya kaṭhine dr̥ṣṭim ādadhe 03281102a tam uvācātha sāvitrī śvaḥ phalānīha neṣyasi 03281102c yogakṣemārtham etat te neṣyāmi paraśuṁ tv aham 03281103a kr̥tvā kaṭhinabhāraṁ sā vr̥kṣaśākhāvalambinam 03281103c gr̥hītvā paraśuṁ bhartuḥ sakāśaṁ punar āgamat 03281104a vāme skandhe tu vāmorūr bhartur bāhuṁ niveśya sā 03281104c dakṣiṇena pariṣvajya jagāma mr̥dugāminī 03281105 satyavān uvāca 03281105a abhyāsagamanād bhīru panthāno viditā mama 03281105c vr̥kṣāntarālokitayā jyotsnayā cāpi lakṣaye 03281106a āgatau svaḥ pathā yena phalāny avacitāni ca 03281106c yathāgataṁ śubhe gaccha panthānaṁ mā vicāraya 03281107a palāśaṣaṇḍe caitasmin panthā vyāvartate dvidhā 03281107c tasyottareṇa yaḥ panthās tena gaccha tvarasva ca 03281107e svastho ’smi balavān asmi didr̥kṣuḥ pitarāv ubhau 03281108 mārkaṇḍeya uvāca 03281108a bruvann evaṁ tvarāyuktaḥ sa prāyād āśramaṁ prati 03282001 mārkaṇḍeya uvāca 03282001a etasminn eva kāle tu dyumatseno mahāvane 03282001c labdhacakṣuḥ prasannātmā dr̥ṣṭyā sarvaṁ dadarśa ha 03282002a sa sarvān āśramān gatvā śaibyayā saha bhāryayā 03282002c putrahetoḥ parām ārtiṁ jagāma manujarṣabha 03282003a tāv āśramān nadīś caiva vanāni ca sarāṁsi ca 03282003c tāṁs tān deśān vicinvantau dampatī parijagmatuḥ 03282004a śrutvā śabdaṁ tu yat kiṁ cid unmukhau sutaśaṅkayā 03282004c sāvitrīsahito ’bhyeti satyavān ity adhāvatām 03282005a bhinnaiś ca paruṣaiḥ pādaiḥ savraṇaiḥ śoṇitokṣitaiḥ 03282005c kuśakaṇṭakaviddhāṅgāv unmattāv iva dhāvataḥ 03282006a tato ’bhisr̥tya tair vipraiḥ sarvair āśramavāsibhiḥ 03282006c parivārya samāśvāsya samānītau svam āśramam 03282007a tatra bhāryāsahāyaḥ sa vr̥to vr̥ddhais tapodhanaiḥ 03282007c āśvāsito vicitrārthaiḥ pūrvarājñāṁ kathāśrayaiḥ 03282008a tatas tau punar āśvastau vr̥ddhau putradidr̥kṣayā 03282008c bālye vr̥ttāni putrasya smarantau bhr̥śaduḥkhitau 03282009a punar uktvā ca karuṇāṁ vācaṁ tau śokakarśitau 03282009c hā putra hā sādhvi vadhūḥ kvāsi kvāsīty arodatām 03282010 suvarcā uvāca 03282010a yathāsya bhāryā sāvitrī tapasā ca damena ca 03282010c ācāreṇa ca saṁyuktā tathā jīvati satyavān 03282011 gautama uvāca 03282011a vedāḥ sāṅgā mayādhītās tapo me saṁcitaṁ mahat 03282011c kaumāraṁ brahmacaryaṁ me guravo ’gniś ca toṣitāḥ 03282012a samāhitena cīrṇāni sarvāṇy eva vratāni me 03282012c vāyubhakṣopavāsaś ca kuśalāni ca yāni me 03282013a anena tapasā vedmi sarvaṁ paricikīrṣitam 03282013c satyam etan nibodha tvaṁ dhriyate satyavān iti 03282014 śiṣya uvāca 03282014a upādhyāyasya me vaktrād yathā vākyaṁ viniḥsr̥tam 03282014c naitaj jātu bhaven mithyā tathā jīvati satyavān 03282015 r̥ṣaya ūcuḥ 03282015a yathāsya bhāryā sāvitrī sarvair eva sulakṣaṇaiḥ 03282015c avaidhavyakarair yuktā tathā jīvati satyavān 03282016 bhāradvāja uvāca 03282016a yathāsya bhāryā sāvitrī tapasā ca damena ca 03282016c ācāreṇa ca saṁyuktā tathā jīvati satyavān 03282017 dālbhya uvāca 03282017a yathā dr̥ṣṭiḥ pravr̥ttā te sāvitryāś ca yathā vratam 03282017c gatāhāram akr̥tvā ca tathā jīvati satyavān 03282018 māṇḍavya uvāca 03282018a yathā vadanti śāntāyāṁ diśi vai mr̥gapakṣiṇaḥ 03282018c pārthivī ca pravr̥ttis te tathā jīvati satyavān 03282019 dhaumya uvāca 03282019a sarvair guṇair upetas te yathā putro janapriyaḥ 03282019c dīrghāyurlakṣaṇopetas tathā jīvati satyavān 03282020 mārkaṇḍeya uvāca 03282020a evam āśvāsitas tais tu satyavāgbhis tapasvibhiḥ 03282020c tāṁs tān vigaṇayann arthān avasthita ivābhavat 03282021a tato muhūrtāt sāvitrī bhartrā satyavatā saha 03282021c ājagāmāśramaṁ rātrau prahr̥ṣṭā praviveśa ha 03282022 brāhmaṇā ūcuḥ 03282022a putreṇa saṁgataṁ tvādya cakṣuṣmantaṁ nirīkṣya ca 03282022c sarve vayaṁ vai pr̥cchāmo vr̥ddhiṁ te pr̥thivīpate 03282023a samāgamena putrasya sāvitryā darśanena ca 03282023c cakṣuṣaś cātmano lābhāt tribhir diṣṭyā vivardhase 03282024a sarvair asmābhir uktaṁ yat tathā tan nātra saṁśayaḥ 03282024c bhūyo bhūyaś ca vr̥ddhis te kṣipram eva bhaviṣyati 03282025 mārkaṇḍeya uvāca 03282025a tato ’gniṁ tatra saṁjvālya dvijās te sarva eva hi 03282025c upāsāṁ cakrire pārtha dyumatsenaṁ mahīpatim 03282026a śaibyā ca satyavāṁś caiva sāvitrī caikataḥ sthitāḥ 03282026c sarvais tair abhyanujñātā viśokāḥ samupāviśan 03282027a tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ 03282027c jātakautūhalāḥ pārtha papracchur nr̥pateḥ sutam 03282028a prāg eva nāgataṁ kasmāt sabhāryeṇa tvayā vibho 03282028c virātre cāgataṁ kasmāt ko ’nubandhaś ca te ’bhavat 03282029a saṁtāpitaḥ pitā mātā vayaṁ caiva nr̥pātmaja 03282029c nākasmād iti jānīmas tat sarvaṁ vaktum arhasi 03282030 satyavān uvāca 03282030a pitrāham abhyanujñātaḥ sāvitrīsahito gataḥ 03282030c atha me ’bhūc chiroduḥkhaṁ vane kāṣṭhāni bhindataḥ 03282031a suptaś cāhaṁ vedanayā ciram ity upalakṣaye 03282031c tāvat kālaṁ ca na mayā suptapūrvaṁ kadā cana 03282032a sarveṣām eva bhavatāṁ saṁtāpo mā bhaved iti 03282032c ato virātrāgamanaṁ nānyad astīha kāraṇam 03282033 gautama uvāca 03282033a akasmāc cakṣuṣaḥ prāptir dyumatsenasya te pituḥ 03282033c nāsya tvaṁ kāraṇaṁ vettha sāvitrī vaktum arhati 03282034a śrotum icchāmi sāvitri tvaṁ hi vettha parāvaram 03282034c tvāṁ hi jānāmi sāvitri sāvitrīm iva tejasā 03282035a tvam atra hetuṁ jānīṣe tasmāt satyaṁ nirucyatām 03282035c rahasyaṁ yadi te nāsti kiṁ cid atra vadasva naḥ 03282036 sāvitry uvāca 03282036a evam etad yathā vettha saṁkalpo nānyathā hi vaḥ 03282036c na ca kiṁ cid rahasyaṁ me śrūyatāṁ tathyam atra yat 03282037a mr̥tyur me bhartur ākhyāto nāradena mahātmanā 03282037c sa cādya divasaḥ prāptas tato nainaṁ jahāmy aham 03282038a suptaṁ cainaṁ yamaḥ sākṣād upāgacchat sakiṁkaraḥ 03282038c sa enam anayad baddhvā diśaṁ pitr̥niṣevitām 03282039a astauṣaṁ tam ahaṁ devaṁ satyena vacasā vibhum 03282039c pañca vai tena me dattā varāḥ śr̥ṇuta tān mama 03282040a cakṣuṣī ca svarājyaṁ ca dvau varau śvaśurasya me 03282040c labdhaṁ pituḥ putraśataṁ putrāṇām ātmanaḥ śatam 03282041a caturvarṣaśatāyur me bhartā labdhaś ca satyavān 03282041c bhartur hi jīvitārthaṁ tu mayā cīrṇaṁ sthiraṁ vratam 03282042a etat satyaṁ mayākhyātaṁ kāraṇaṁ vistareṇa vaḥ 03282042c yathā vr̥ttaṁ sukhodarkam idaṁ duḥkhaṁ mahan mama 03282043 r̥ṣaya ūcuḥ 03282043a nimajjamānaṁ vyasanair abhidrutaṁ; kulaṁ narendrasya tamomaye hrade 03282043c tvayā suśīle dhr̥tadharmapuṇyayā; samuddhr̥taṁ sādhvi punaḥ kulīnayā 03282044 mārkaṇḍeya uvāca 03282044a tathā praśasya hy abhipūjya caiva te; varastriyaṁ tām r̥ṣayaḥ samāgatāḥ 03282044c narendram āmantrya saputram añjasā; śivena jagmur muditāḥ svam ālayam 03283001 mārkaṇḍeya uvāca 03283001a tasyāṁ rātryāṁ vyatītāyām udite sūryamaṇḍale 03283001c kr̥tapūrvāhṇikāḥ sarve sameyus te tapodhanāḥ 03283002a tad eva sarvaṁ sāvitryā mahābhāgyaṁ maharṣayaḥ 03283002c dyumatsenāya nātr̥pyan kathayantaḥ punaḥ punaḥ 03283003a tataḥ prakr̥tayaḥ sarvāḥ śālvebhyo ’bhyāgatā nr̥pa 03283003c ācakhyur nihataṁ caiva svenāmātyena taṁ nr̥pam 03283004a taṁ mantriṇā hataṁ śrutvā sasahāyaṁ sabāndhavam 03283004c nyavedayan yathātattvaṁ vidrutaṁ ca dviṣadbalam 03283005a aikamatyaṁ ca sarvasya janasyātha nr̥paṁ prati 03283005c sacakṣur vāpy acakṣur vā sa no rājā bhavatv iti 03283006a anena niścayeneha vayaṁ prasthāpitā nr̥pa 03283006c prāptānīmāni yānāni caturaṅgaṁ ca te balam 03283007a prayāhi rājan bhadraṁ te ghuṣṭas te nagare jayaḥ 03283007c adhyāssva cirarātrāya pitr̥paitāmahaṁ padam 03283008a cakṣuṣmantaṁ ca taṁ dr̥ṣṭvā rājānaṁ vapuṣānvitam 03283008c mūrdhabhiḥ patitāḥ sarve vismayotphullalocanāḥ 03283009a tato ’bhivādya tān vr̥ddhān dvijān āśramavāsinaḥ 03283009c taiś cābhipūjitaḥ sarvaiḥ prayayau nagaraṁ prati 03283010a śaibyā ca saha sāvitryā svāstīrṇena suvarcasā 03283010c narayuktena yānena prayayau senayā vr̥tā 03283011a tato ’bhiṣiṣicuḥ prītyā dyumatsenaṁ purohitāḥ 03283011c putraṁ cāsya mahātmānaṁ yauvarājye ’bhyaṣecayan 03283012a tataḥ kālena mahatā sāvitryāḥ kīrtivardhanam 03283012c tad vai putraśataṁ jajñe śūrāṇām anivartinām 03283013a bhrātr̥̄ṇāṁ sodarāṇāṁ ca tathaivāsyābhavac chatam 03283013c madrādhipasyāśvapater mālavyāṁ sumahābalam 03283014a evam ātmā pitā mātā śvaśrūḥ śvaśura eva ca 03283014c bhartuḥ kulaṁ ca sāvitryā sarvaṁ kr̥cchrāt samuddhr̥tam 03283015a tathaivaiṣāpi kalyāṇī draupadī śīlasaṁmatā 03283015c tārayiṣyati vaḥ sarvān sāvitrīva kulāṅganā 03283016 vaiśaṁpāyana uvāca 03283016a evaṁ sa pāṇḍavas tena anunīto mahātmanā 03283016c viśoko vijvaro rājan kāmyake nyavasat tadā 03284001 janamejaya uvāca 03284001a yat tat tadā mahābrahmam̐l lomaśo vākyam abravīt 03284001c indrasya vacanād etya pāṇḍuputraṁ yudhiṣṭhiram 03284002a yac cāpi te bhayaṁ tīvraṁ na ca kīrtayase kva cit 03284002c tac cāpy apahariṣyāmi savyasācāv ihāgate 03284003a kiṁ nu tad viduṣāṁ śreṣṭha karṇaṁ prati mahad bhayam 03284003c āsīn na ca sa dharmātmā kathayām āsa kasya cit 03284004 vaiśaṁpāyana uvāca 03284004a ahaṁ te rājaśārdūla kathayāmi kathām imām 03284004c pr̥cchate bharataśreṣṭha śuśrūṣasva giraṁ mama 03284005a dvādaśe samatikrānte varṣe prāpte trayodaśe 03284005c pāṇḍūnāṁ hitakr̥c chakraḥ karṇaṁ bhikṣitum udyataḥ 03284006a abhiprāyam atho jñātvā mahendrasya vibhāvasuḥ 03284006c kuṇḍalārthe mahārāja sūryaḥ karṇam upāgamat 03284007a mahārhe śayane vīraṁ spardhyāstaraṇasaṁvr̥te 03284007c śayānam abhiviśvastaṁ brahmaṇyaṁ satyavādinam 03284008a svapnānte niśi rājendra darśayām āsa raśmivān 03284008c kr̥payā parayāviṣṭaḥ putrasnehāc ca bhārata 03284009a brāhmaṇo vedavid bhūtvā sūryo yogād dhi rūpavān 03284009c hitārtham abravīt karṇaṁ sāntvapūrvam idaṁ vacaḥ 03284010a karṇa madvacanaṁ tāta śr̥ṇu satyabhr̥tāṁ vara 03284010c bruvato ’dya mahābāho sauhr̥dāt paramaṁ hitam 03284011a upāyāsyati śakras tvāṁ pāṇḍavānāṁ hitepsayā 03284011c brāhmaṇacchadmanā karṇa kuṇḍalāpajihīrṣayā 03284012a viditaṁ tena śīlaṁ te sarvasya jagatas tathā 03284012c yathā tvaṁ bhikṣitaḥ sadbhir dadāsy eva na yācase 03284013a tvaṁ hi tāta dadāsy eva brāhmaṇebhyaḥ prayācitaḥ 03284013c vittaṁ yac cānyad apy āhur na pratyākhyāsi karhi cit 03284014a taṁ tvām evaṁvidhaṁ jñātvā svayaṁ vai pākaśāsanaḥ 03284014c āgantā kuṇḍalārthāya kavacaṁ caiva bhikṣitum 03284015a tasmai prayācamānāya na deye kuṇḍale tvayā 03284015c anuneyaḥ paraṁ śaktyā śreya etad dhi te param 03284016a kuṇḍalārthe bruvaṁs tāta kāraṇair bahubhis tvayā 03284016c anyair bahuvidhair vittaiḥ sa nivāryaḥ punaḥ punaḥ 03284017a ratnaiḥ strībhis tathā bhogair dhanair bahuvidhair api 03284017c nidarśanaiś ca bahubhiḥ kuṇḍalepsuḥ puraṁdaraḥ 03284018a yadi dāsyasi karṇa tvaṁ sahaje kuṇḍale śubhe 03284018c āyuṣaḥ prakṣayaṁ gatvā mr̥tyor vaśam upeṣyasi 03284019a kavacena ca saṁyuktaḥ kuṇḍalābhyāṁ ca mānada 03284019c avadhyas tvaṁ raṇe ’rīṇām iti viddhi vaco mama 03284020a amr̥tād utthitaṁ hy etad ubhayaṁ ratnasaṁbhavam 03284020c tasmād rakṣyaṁ tvayā karṇa jīvitaṁ cet priyaṁ tava 03284021 karṇa uvāca 03284021a ko mām evaṁ bhavān prāha darśayan sauhr̥daṁ param 03284021c kāmayā bhagavan brūhi ko bhavān dvijaveṣadhr̥k 03284022 brāhmaṇa uvāca 03284022a ahaṁ tāta sahasrāṁśuḥ sauhr̥dāt tvāṁ nidarśaye 03284022c kuruṣvaitad vaco me tvam etac chreyaḥ paraṁ hi te 03284023 karṇa uvāca 03284023a śreya eva mamātyantaṁ yasya me gopatiḥ prabhuḥ 03284023c pravaktādya hitānveṣī śr̥ṇu cedaṁ vaco mama 03284024a prasādaye tvāṁ varadaṁ praṇayāc ca bravīmy aham 03284024c na nivāryo vratād asmād ahaṁ yady asmi te priyaḥ 03284025a vrataṁ vai mama loko ’yaṁ vetti kr̥tsno vibhāvaso 03284025c yathāhaṁ dvijamukhyebhyo dadyāṁ prāṇān api dhruvam 03284026a yady āgacchati śakro māṁ brāhmaṇacchadmanāvr̥taḥ 03284026c hitārthaṁ pāṇḍuputrāṇāṁ khecarottama bhikṣitum 03284027a dāsyāmi vibudhaśreṣṭha kuṇḍale varma cottamam 03284027c na me kīrtiḥ praṇaśyeta triṣu lokeṣu viśrutā 03284028a madvidhasyāyaśasyaṁ hi na yuktaṁ prāṇarakṣaṇam 03284028c yuktaṁ hi yaśasā yuktaṁ maraṇaṁ lokasaṁmatam 03284029a so ’ham indrāya dāsyāmi kuṇḍale saha varmaṇā 03284029c yadi māṁ balavr̥traghno bhikṣārtham upayāsyati 03284030a hitārthaṁ pāṇḍuputrāṇāṁ kuṇḍale me prayācitum 03284030c tan me kīrtikaraṁ loke tasyākīrtir bhaviṣyati 03284031a vr̥ṇomi kīrtiṁ loke hi jīvitenāpi bhānuman 03284031c kīrtimān aśnute svargaṁ hīnakīrtis tu naśyati 03284032a kīrtir hi puruṣaṁ loke saṁjīvayati mātr̥vat 03284032c akīrtir jīvitaṁ hanti jīvato ’pi śarīriṇaḥ 03284033a ayaṁ purāṇaḥ śloko hi svayaṁ gīto vibhāvaso 03284033c dhātrā lokeśvara yathā kīrtir āyur narasya vai 03284034a puruṣasya pare loke kīrtir eva parāyaṇam 03284034c iha loke viśuddhā ca kīrtir āyurvivardhanī 03284035a so ’haṁ śarīraje dattvā kīrtiṁ prāpsyāmi śāśvatīm 03284035c dattvā ca vidhivad dānaṁ brāhmaṇebhyo yathāvidhi 03284036a hutvā śarīraṁ saṁgrāme kr̥tvā karma suduṣkaram 03284036c vijitya vā parān ājau yaśaḥ prāpsyāmi kevalam 03284037a bhītānām abhayaṁ dattvā saṁgrāme jīvitārthinām 03284037c vr̥ddhān bālān dvijātīṁś ca mokṣayitvā mahābhayāt 03284038a prāpsyāmi paramaṁ loke yaśaḥ svarbhānusūdana 03284038c jīvitenāpi me rakṣyā kīrtis tad viddhi me vratam 03284039a so ’haṁ dattvā maghavate bhikṣām etām anuttamām 03284039c brāhmaṇacchadmine deva loke gantā parāṁ gatim 03285001 sūrya uvāca 03285001a māhitaṁ karṇa kārṣīs tvam ātmanaḥ suhr̥dāṁ tathā 03285001c putrāṇām atha bhāryāṇām atho mātur atho pituḥ 03285002a śarīrasyāvirodhena prāṇināṁ prāṇabhr̥dvara 03285002c iṣyate yaśasaḥ prāptiḥ kīrtiś ca tridive sthirā 03285003a yas tvaṁ prāṇavirodhena kīrtim icchasi śāśvatīm 03285003c sā te prāṇān samādāya gamiṣyati na saṁśayaḥ 03285004a jīvatāṁ kurute kāryaṁ pitā mātā sutās tathā 03285004c ye cānye bāndhavāḥ ke cil loke ’smin puruṣarṣabha 03285004e rājānaś ca naravyāghra pauruṣeṇa nibodha tat 03285005a kīrtiś ca jīvataḥ sādhvī puruṣasya mahādyute 03285005c mr̥tasya kīrtyā kiṁ kāryaṁ bhasmībhūtasya dehinaḥ 03285005e mr̥taḥ kīrtiṁ na jānāti jīvan kīrtiṁ samaśnute 03285006a mr̥tasya kīrtir martyasya yathā mālā gatāyuṣaḥ 03285006c ahaṁ tu tvāṁ bravīmy etad bhakto ’sīti hitepsayā 03285007a bhaktimanto hi me rakṣyā ity etenāpi hetunā 03285007c bhakto ’yaṁ parayā bhaktyā mām ity eva mahābhuja 03285007e mamāpi bhaktir utpannā sa tvaṁ kuru vaco mama 03285008a asti cātra paraṁ kiṁ cid adhyātmaṁ devanirmitam 03285008c ataś ca tvāṁ bravīmy etat kriyatām aviśaṅkayā 03285009a devaguhyaṁ tvayā jñātuṁ na śakyaṁ puruṣarṣabha 03285009c tasmān nākhyāmi te guhyaṁ kāle vetsyati tad bhavān 03285010a punar uktaṁ ca vakṣyāmi tvaṁ rādheya nibodha tat 03285010c māsmai te kuṇḍale dadyā bhikṣave vajrapāṇaye 03285011a śobhase kuṇḍalābhyāṁ hi rucirābhyāṁ mahādyute 03285011c viśākhayor madhyagataḥ śaśīva vimalo divi 03285012a kīrtiś ca jīvataḥ sādhvī puruṣasyeti viddhi tat 03285012c pratyākhyeyas tvayā tāta kuṇḍalārthe puraṁdaraḥ 03285013a śakyā bahuvidhair vākyaiḥ kuṇḍalepsā tvayānagha 03285013c vihantuṁ devarājasya hetuyuktaiḥ punaḥ punaḥ 03285014a upapattyupapannārthair mādhuryakr̥tabhūṣaṇaiḥ 03285014c puraṁdarasya karṇa tvaṁ buddhim etām apānuda 03285015a tvaṁ hi nityaṁ naravyāghra spardhase savyasācinā 03285015c savyasācī tvayā caiva yudhi śūraḥ sameṣyati 03285016a na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṁ samanvitam 03285016c vijetuṁ yudhi yady asya svayam indraḥ śaro bhavet 03285017a tasmān na deye śakrāya tvayaite kuṇḍale śubhe 03285017c saṁgrāme yadi nirjetuṁ karṇa kāmayase ’rjunam 03286001 karṇa uvāca 03286001a bhagavantam ahaṁ bhakto yathā māṁ vettha gopate 03286001c tathā paramatigmāṁśo nānyaṁ devaṁ kathaṁ cana 03286002a na me dārā na me putrā na cātmā suhr̥do na ca 03286002c tatheṣṭā vai sadā bhaktyā yathā tvaṁ gopate mama 03286003a iṣṭānāṁ ca mahātmāno bhaktānāṁ ca na saṁśayaḥ 03286003c kurvanti bhaktim iṣṭāṁ ca jānīṣe tvaṁ ca bhāskara 03286004a iṣṭo bhaktaś ca me karṇo na cānyad daivataṁ divi 03286004c jānīta iti vai kr̥tvā bhagavān āha maddhitam 03286005a bhūyaś ca śirasā yāce prasādya ca punaḥ punaḥ 03286005c iti bravīmi tigmāṁśo tvaṁ tu me kṣantum arhasi 03286006a bibhemi na tathā mr̥tyor yathā bibhye ’nr̥tād aham 03286006c viśeṣeṇa dvijātīnāṁ sarveṣāṁ sarvadā satām 03286006e pradāne jīvitasyāpi na me ’trāsti vicāraṇā 03286007a yac ca mām āttha deva tvaṁ pāṇḍavaṁ phalgunaṁ prati 03286007c vyetu saṁtāpajaṁ duḥkhaṁ tava bhāskara mānasam 03286007e arjunaṁ prati māṁ caiva vijeṣyāmi raṇe ’rjunam 03286008a tavāpi viditaṁ deva mamāpy astrabalaṁ mahat 03286008c jāmadagnyād upāttaṁ yat tathā droṇān mahātmanaḥ 03286009a idaṁ tvam anujānīhi suraśreṣṭha vrataṁ mama 03286009c bhikṣate vajriṇe dadyām api jīvitam ātmanaḥ 03286010 sūrya uvāca 03286010a yadi tāta dadāsy ete vajriṇe kuṇḍale śubhe 03286010c tvam apy enam atho brūyā vijayārthaṁ mahābala 03286011a niyamena pradadyās tvaṁ kuṇḍale vai śatakratoḥ 03286011c avadhyo hy asi bhūtānāṁ kuṇḍalābhyāṁ samanvitaḥ 03286012a arjunena vināśaṁ hi tava dānavasūdanaḥ 03286012c prārthayāno raṇe vatsa kuṇḍale te jihīrṣati 03286013a sa tvam apy enam ārādhya sūnr̥tābhiḥ punaḥ punaḥ 03286013c abhyarthayethā deveśam amoghārthaṁ puraṁdaram 03286014a amoghāṁ dehi me śaktim amitravinibarhiṇīm 03286014c dāsyāmi te sahasrākṣa kuṇḍale varma cottamam 03286015a ity evaṁ niyamena tvaṁ dadyāḥ śakrāya kuṇḍale 03286015c tayā tvaṁ karṇa saṁgrāme haniṣyasi raṇe ripūn 03286016a nāhatvā hi mahābāho śatrūn eti karaṁ punaḥ 03286016c sā śaktir devarājasya śataśo ’tha sahasraśaḥ 03286017 vaiśaṁpāyana uvāca 03286017a evam uktvā sahasrāṁśuḥ sahasāntaradhīyata 03286017c tataḥ sūryāya japyānte karṇaḥ svapnaṁ nyavedayat 03286018a yathādr̥ṣṭaṁ yathātattvaṁ yathoktam ubhayor niśi 03286018c tat sarvam ānupūrvyeṇa śaśaṁsāsmai vr̥ṣas tadā 03286019a tac chrutvā bhagavān devo bhānuḥ svarbhānusūdanaḥ 03286019c uvāca taṁ tathety eva karṇaṁ sūryaḥ smayann iva 03286020a tatas tattvam iti jñātvā rādheyaḥ paravīrahā 03286020c śaktim evābhikāṅkṣan vai vāsavaṁ pratyapālayat 03287001 janamejaya uvāca 03287001a kiṁ tad guhyaṁ na cākhyātaṁ karṇāyehoṣṇaraśminā 03287001c kīdr̥śe kuṇḍale te ca kavacaṁ caiva kīdr̥śam 03287002a kutaś ca kavacaṁ tasya kuṇḍale caiva sattama 03287002c etad icchāmy ahaṁ śrotuṁ tan me brūhi tapodhana 03287003 vaiśaṁpāyana uvāca 03287003a ayaṁ rājan bravīmy etad yat tad guhyaṁ vibhāvasoḥ 03287003c yādr̥śe kuṇḍale caiva kavacaṁ caiva yādr̥śam 03287004a kuntibhojaṁ purā rājan brāhmaṇaḥ samupasthitaḥ 03287004c tigmatejā mahāprāṁśuḥ śmaśrudaṇḍajaṭādharaḥ 03287005a darśanīyo ’navadyāṅgas tejasā prajvalann iva 03287005c madhupiṅgo madhuravāk tapaḥsvādhyāyabhūṣaṇaḥ 03287006a sa rājānaṁ kuntibhojam abravīt sumahātapāḥ 03287006c bhikṣām icchāmy ahaṁ bhoktuṁ tava gehe vimatsara 03287007a na me vyalīkaṁ kartavyaṁ tvayā vā tava cānugaiḥ 03287007c evaṁ vatsyāmi te gehe yadi te rocate ’nagha 03287008a yathākāmaṁ ca gaccheyam āgaccheyaṁ tathaiva ca 03287008c śayyāsane ca me rājan nāparādhyeta kaś cana 03287009a tam abravīt kuntibhojaḥ prītiyuktam idaṁ vacaḥ 03287009c evam astu paraṁ ceti punaś cainam athābravīt 03287010a mama kanyā mahābrahman pr̥thā nāma yaśasvinī 03287010c śīlavr̥ttānvitā sādhvī niyatā na ca māninī 03287011a upasthāsyati sā tvāṁ vai pūjayānavamanya ca 03287011c tasyāś ca śīlavr̥ttena tuṣṭiṁ samupayāsyasi 03287012a evam uktvā tu taṁ vipram abhipūjya yathāvidhi 03287012c uvāca kanyām abhyetya pr̥thāṁ pr̥thulalocanām 03287013a ayaṁ vatse mahābhāgo brāhmaṇo vastum icchati 03287013c mama gehe mayā cāsya tathety evaṁ pratiśrutam 03287014a tvayi vatse parāśvasya brāhmaṇasyābhirādhanam 03287014c tan me vākyaṁ na mithyā tvaṁ kartum arhasi karhi cit 03287015a ayaṁ tapasvī bhagavān svādhyāyaniyato dvijaḥ 03287015c yad yad brūyān mahātejās tat tad deyam amatsarāt 03287016a brāhmaṇā hi paraṁ tejo brāhmaṇā hi paraṁ tapaḥ 03287016c brāhmaṇānāṁ namaskāraiḥ sūryo divi virājate 03287017a amānayan hi mānārhān vātāpiś ca mahāsuraḥ 03287017c nihato brahmadaṇḍena tālajaṅghas tathaiva ca 03287018a so ’yaṁ vatse mahābhāra āhitas tvayi sāṁpratam 03287018c tvaṁ sadā niyatā kuryā brāhmaṇasyābhirādhanam 03287019a jānāmi praṇidhānaṁ te bālyāt prabhr̥ti nandini 03287019c brāhmaṇeṣv iha sarveṣu gurubandhuṣu caiva ha 03287020a tathā preṣyeṣu sarveṣu mitrasaṁbandhimātr̥ṣu 03287020c mayi caiva yathāvat tvaṁ sarvam ādr̥tya vartase 03287021a na hy atuṣṭo jano ’stīha pure cāntaḥpure ca te 03287021c samyagvr̥ttyānavadyāṅgi tava bhr̥tyajaneṣv api 03287022a saṁdeṣṭavyāṁ tu manye tvāṁ dvijātiṁ kopanaṁ prati 03287022c pr̥the bāleti kr̥tvā vai sutā cāsi mameti ca 03287023a vr̥ṣṇīnāṁ tvaṁ kule jātā śūrasya dayitā sutā 03287023c dattā prītimatā mahyaṁ pitrā bālā purā svayam 03287024a vasudevasya bhaginī sutānāṁ pravarā mama 03287024c agryam agre pratijñāya tenāsi duhitā mama 03287025a tādr̥śe hi kule jātā kule caiva vivardhitā 03287025c sukhāt sukham anuprāptā hradād dhradam ivāgatā 03287026a dauṣkuleyā viśeṣeṇa kathaṁ cit pragrahaṁ gatāḥ 03287026c bālabhāvād vikurvanti prāyaśaḥ pramadāḥ śubhe 03287027a pr̥the rājakule janma rūpaṁ cādbhutadarśanam 03287027c tena tenāsi saṁpannā samupetā ca bhāminī 03287028a sā tvaṁ darpaṁ parityajya dambhaṁ mānaṁ ca bhāmini 03287028c ārādhya varadaṁ vipraṁ śreyasā yokṣyase pr̥the 03287029a evaṁ prāpsyasi kalyāṇi kalyāṇam anaghe dhruvam 03287029c kopite tu dvijaśreṣṭhe kr̥tsnaṁ dahyeta me kulam 03288001 kunty uvāca 03288001a brāhmaṇaṁ yantritā rājan upasthāsyāmi pūjayā 03288001c yathāpratijñaṁ rājendra na ca mithyā bravīmy aham 03288002a eṣa caiva svabhāvo me pūjayeyaṁ dvijān iti 03288002c tava caiva priyaṁ kāryaṁ śreyaś caitat paraṁ mama 03288003a yady evaiṣyati sāyāhne yadi prātar atho niśi 03288003c yady ardharātre bhagavān na me kopaṁ kariṣyati 03288004a lābho mamaiṣa rājendra yad vai pūjayatī dvijān 03288004c ādeśe tava tiṣṭhantī hitaṁ kuryāṁ narottama 03288005a visrabdho bhava rājendra na vyalīkaṁ dvijottamaḥ 03288005c vasan prāpsyati te gehe satyam etad bravīmi te 03288006a yat priyaṁ ca dvijasyāsya hitaṁ caiva tavānagha 03288006c yatiṣyāmi tathā rājan vyetu te mānaso jvaraḥ 03288007a brāhmaṇā hi mahābhāgāḥ pūjitāḥ pr̥thivīpate 03288007c tāraṇāya samarthāḥ syur viparīte vadhāya ca 03288008a sāham etad vijānantī toṣayiṣye dvijottamam 03288008c na matkr̥te vyathāṁ rājan prāpsyasi dvijasattamāt 03288009a aparādhe hi rājendra rājñām aśreyase dvijāḥ 03288009c bhavanti cyavano yadvat sukanyāyāḥ kr̥te purā 03288010a niyamena pareṇāham upasthāsye dvijottamam 03288010c yathā tvayā narendredaṁ bhāṣitaṁ brāhmaṇaṁ prati 03288011 rājovāca 03288011a evam etat tvayā bhadre kartavyam aviśaṅkayā 03288011c maddhitārthaṁ kulārthaṁ ca tathātmārthaṁ ca nandini 03288012 vaiśaṁpāyana uvāca 03288012a evam uktvā tu tāṁ kanyāṁ kuntibhojo mahāyaśāḥ 03288012c pr̥thāṁ paridadau tasmai dvijāya sutavatsalaḥ 03288013a iyaṁ brahman mama sutā bālā sukhavivardhitā 03288013c aparādhyeta yat kiṁ cin na tat kāryaṁ hr̥di tvayā 03288014a dvijātayo mahābhāgā vr̥ddhabālatapasviṣu 03288014c bhavanty akrodhanāḥ prāyo viruddheṣv api nityadā 03288015a sumahaty aparādhe ’pi kṣāntiḥ kāryā dvijātibhiḥ 03288015c yathāśakti yathotsāhaṁ pūjā grāhyā dvijottama 03288016a tatheti brāhmaṇenokte sa rājā prītamānasaḥ 03288016c haṁsacandrāṁśusaṁkāśaṁ gr̥ham asya nyavedayat 03288017a tatrāgniśaraṇe kl̥ptam āsanaṁ tasya bhānumat 03288017c āhārādi ca sarvaṁ tat tathaiva pratyavedayat 03288018a nikṣipya rājaputrī tu tandrīṁ mānaṁ tathaiva ca 03288018c ātasthe paramaṁ yatnaṁ brāhmaṇasyābhirādhane 03288019a tatra sā brāhmaṇaṁ gatvā pr̥thā śaucaparā satī 03288019c vidhivat paricārārhaṁ devavat paryatoṣayat 03289001 vaiśaṁpāyana uvāca 03289001a sā tu kanyā mahārāja brāhmaṇaṁ saṁśitavratam 03289001c toṣayām āsa śuddhena manasā saṁśitavratā 03289002a prātar āyāsya ity uktvā kadā cid dvijasattamaḥ 03289002c tata āyāti rājendra sāye rātrāv atho punaḥ 03289003a taṁ ca sarvāsu velāsu bhakṣyabhojyapratiśrayaiḥ 03289003c pūjayām āsa sā kanyā vardhamānais tu sarvadā 03289004a annādisamudācāraḥ śayyāsanakr̥tas tathā 03289004c divase divase tasya vardhate na tu hīyate 03289005a nirbhartsanāpavādaiś ca tathaivāpriyayā girā 03289005c brāhmaṇasya pr̥thā rājan na cakārāpriyaṁ tadā 03289006a vyaste kāle punaś caiti na caiti bahuśo dvijaḥ 03289006c durlabhyam api caivānnaṁ dīyatām iti so ’bravīt 03289007a kr̥tam eva ca tat sarvaṁ pr̥thā tasmai nyavedayat 03289007c śiṣyavat putravac caiva svasr̥vac ca susaṁyatā 03289008a yathopajoṣaṁ rājendra dvijātipravarasya sā 03289008c prītim utpādayām āsa kanyā yatnair aninditā 03289009a tasyās tu śīlavr̥ttena tutoṣa dvijasattamaḥ 03289009c avadhānena bhūyo ’sya paraṁ yatnam athākarot 03289010a tāṁ prabhāte ca sāye ca pitā papraccha bhārata 03289010c api tuṣyati te putri brāhmaṇaḥ paricaryayā 03289011a taṁ sā paramam ity eva pratyuvāca yaśasvinī 03289011c tataḥ prītim avāpāgryāṁ kuntibhojo mahāmanāḥ 03289012a tataḥ saṁvatsare pūrṇe yadāsau japatāṁ varaḥ 03289012c nāpaśyad duṣkr̥taṁ kiṁ cit pr̥thāyāḥ sauhr̥de rataḥ 03289013a tataḥ prītamanā bhūtvā sa enāṁ brāhmaṇo ’bravīt 03289013c prīto ’smi paramaṁ bhadre paricāreṇa te śubhe 03289014a varān vr̥ṇīṣva kalyāṇi durāpān mānuṣair iha 03289014c yais tvaṁ sīmantinīḥ sarvā yaśasābhibhaviṣyasi 03289015 kunty uvāca 03289015a kr̥tāni mama sarvāṇi yasyā me vedavittama 03289015c tvaṁ prasannaḥ pitā caiva kr̥taṁ vipra varair mama 03289016 brāhmaṇa uvāca 03289016a yadi necchasi bhadre tvaṁ varaṁ mattaḥ śucismite 03289016c imaṁ mantraṁ gr̥hāṇa tvam āhvānāya divaukasām 03289017a yaṁ yaṁ devaṁ tvam etena mantreṇāvāhayiṣyasi 03289017c tena tena vaśe bhadre sthātavyaṁ te bhaviṣyati 03289018a akāmo vā sakāmo vā na sa naiṣyati te vaśam 03289018c vibudho mantrasaṁśānto vākye bhr̥tya ivānataḥ 03289019 vaiśaṁpāyana uvāca 03289019a na śaśāka dvitīyaṁ sā pratyākhyātum aninditā 03289019c taṁ vai dvijātipravaraṁ tadā śāpabhayān nr̥pa 03289020a tatas tām anavadyāṅgīṁ grāhayām āsa vai dvijaḥ 03289020c mantragrāmaṁ tadā rājann atharvaśirasi śrutam 03289021a taṁ pradāya tu rājendra kuntibhojam uvāca ha 03289021c uṣito ’smi sukhaṁ rājan kanyayā paritoṣitaḥ 03289022a tava gehe suvihitaḥ sadā supratipūjitaḥ 03289022c sādhayiṣyāmahe tāvad ity uktvāntaradhīyata 03289023a sa tu rājā dvijaṁ dr̥ṣṭvā tatraivāntarhitaṁ tadā 03289023c babhūva vismayāviṣṭaḥ pr̥thāṁ ca samapūjayat 03290001 vaiśaṁpāyana uvāca 03290001a gate tasmin dvijaśreṣṭhe kasmiṁś cit kālaparyaye 03290001c cintayām āsa sā kanyā mantragrāmabalābalam 03290002a ayaṁ vai kīdr̥śas tena mama datto mahātmanā 03290002c mantragrāmo balaṁ tasya jñāsye nāticirād iva 03290003a evaṁ saṁcintayantī sā dadarśartuṁ yadr̥cchayā 03290003c vrīḍitā sābhavad bālā kanyābhāve rajasvalā 03290004a athodyantaṁ sahasrāṁśuṁ pr̥thā dīptaṁ dadarśa ha 03290004c na tatarpa ca rūpeṇa bhānoḥ saṁdhyāgatasya sā 03290005a tasyā dr̥ṣṭir abhūd divyā sāpaśyad divyadarśanam 03290005c āmuktakavacaṁ devaṁ kuṇḍalābhyāṁ vibhūṣitam 03290006a tasyāḥ kautūhalaṁ tv āsīn mantraṁ prati narādhipa 03290006c āhvānam akarot sātha tasya devasya bhāminī 03290007a prāṇān upaspr̥śya tadā ājuhāva divākaram 03290007c ājagāma tato rājaṁs tvaramāṇo divākaraḥ 03290008a madhupiṅgo mahābāhuḥ kambugrīvo hasann iva 03290008c aṅgadī baddhamukuṭo diśaḥ prajvālayann iva 03290009a yogāt kr̥tvā dvidhātmānam ājagāma tatāpa ca 03290009c ābabhāṣe tataḥ kuntīṁ sāmnā paramavalgunā 03290010a āgato ’smi vaśaṁ bhadre tava mantrabalātkr̥taḥ 03290010c kiṁ karomy avaśo rājñi brūhi kartā tad asmi te 03290011 kunty uvāca 03290011a gamyatāṁ bhagavaṁs tatra yato ’si samupāgataḥ 03290011c kautūhalāt samāhūtaḥ prasīda bhagavann iti 03290012 sūrya uvāca 03290012a gamiṣye ’haṁ yathā māṁ tvaṁ bravīṣi tanumadhyame 03290012c na tu devaṁ samāhūya nyāyyaṁ preṣayituṁ vr̥thā 03290013a tavābhisaṁdhiḥ subhage sūryāt putro bhaved iti 03290013c vīryeṇāpratimo loke kavacī kuṇḍalīti ca 03290014a sā tvam ātmapradānaṁ vai kuruṣva gajagāmini 03290014c utpatsyati hi putras te yathāsaṁkalpam aṅgane 03290015a atha gacchāmy ahaṁ bhadre tvayāsaṁgamya susmite 03290015c śapsyāmi tvām ahaṁ kruddho brāhmaṇaṁ pitaraṁ ca te 03290016a tvatkr̥te tān pradhakṣyāmi sarvān api na saṁśayaḥ 03290016c pitaraṁ caiva te mūḍhaṁ yo na vetti tavānayam 03290017a tasya ca brāhmaṇasyādya yo ’sau mantram adāt tava 03290017c śīlavr̥ttam avijñāya dhāsyāmi vinayaṁ param 03290018a ete hi vibudhāḥ sarve puraṁdaramukhā divi 03290018c tvayā pralabdhaṁ paśyanti smayanta iva bhāmini 03290019a paśya cainān suragaṇān divyaṁ cakṣur idaṁ hi te 03290019c pūrvam eva mayā dattaṁ dr̥ṣṭavaty asi yena mām 03290020 vaiśaṁpāyana uvāca 03290020a tato ’paśyat tridaśān rājaputrī; sarvān eva sveṣu dhiṣṇyeṣu khasthān 03290020c prabhāsantaṁ bhānumantaṁ mahāntaṁ; yathādityaṁ rocamānaṁ tathaiva 03290021a sā tān dr̥ṣṭvā vrīḍamāneva bālā; sūryaṁ devī vacanaṁ prāha bhītā 03290021c gaccha tvaṁ vai gopate svaṁ vimānaṁ; kanyābhāvād duḥkha eṣopacāraḥ 03290022a pitā mātā guravaś caiva ye ’nye; dehasyāsya prabhavanti pradāne 03290022c nāhaṁ dharmaṁ lopayiṣyāmi loke; strīṇāṁ vr̥ttaṁ pūjyate deharakṣā 03290023a mayā mantrabalaṁ jñātum āhūtas tvaṁ vibhāvaso 03290023c bālyād bāleti kr̥tvā tat kṣantum arhasi me vibho 03290024 sūrya uvāca 03290024a bāleti kr̥tvānunayaṁ tavāhaṁ; dadāni nānyānunayaṁ labheta 03290024c ātmapradānaṁ kuru kuntikanye; śāntis tavaivaṁ hi bhavec ca bhīru 03290025a na cāpi yuktaṁ gantuṁ hi mayā mithyākr̥tena vai 03290025c gamiṣyāmy anavadyāṅgi loke samavahāsyatām 03290025e sarveṣāṁ vibudhānāṁ ca vaktavyaḥ syām ahaṁ śubhe 03290026a sā tvaṁ mayā samāgaccha putraṁ lapsyasi mādr̥śam 03290026c viśiṣṭā sarvalokeṣu bhaviṣyasi ca bhāmini 03291001 vaiśaṁpāyana uvāca 03291001a sā tu kanyā bahuvidhaṁ bruvantī madhuraṁ vacaḥ 03291001c anunetuṁ sahasrāṁśuṁ na śaśāka manasvinī 03291002a na śaśāka yadā bālā pratyākhyātuṁ tamonudam 03291002c bhītā śāpāt tato rājan dadhyau dīrgham athāntaram 03291003a anāgasaḥ pituḥ śāpo brāhmaṇasya tathaiva ca 03291003c mannimittaḥ kathaṁ na syāt kruddhād asmād vibhāvasoḥ 03291004a bālenāpi satā mohād bhr̥śaṁ sāpahnavāny api 03291004c nātyāsādayitavyāni tejāṁsi ca tapāṁsi ca 03291005a sāham adya bhr̥śaṁ bhītā gr̥hītā ca kare bhr̥śam 03291005c kathaṁ tv akāryaṁ kuryāṁ vai pradānaṁ hy ātmanaḥ svayam 03291006a saivaṁ śāpaparitrastā bahu cintayatī tadā 03291006c mohenābhiparītāṅgī smayamānā punaḥ punaḥ 03291007a taṁ devam abravīd bhītā bandhūnāṁ rājasattama 03291007c vrīḍāvihvalayā vācā śāpatrastā viśāṁ pate 03291008 kunty uvāca 03291008a pitā me dhriyate deva mātā cānye ca bāndhavāḥ 03291008c na teṣu dhriyamāṇeṣu vidhilopo bhaved ayam 03291009a tvayā me saṁgamo deva yadi syād vidhivarjitaḥ 03291009c mannimittaṁ kulasyāsya loke kīrtir naśet tataḥ 03291010a atha vā dharmam etaṁ tvaṁ manyase tapatāṁ vara 03291010c r̥te pradānād bandhubhyas tava kāmaṁ karomy aham 03291011a ātmapradānaṁ durdharṣa tava kr̥tvā satī tv aham 03291011c tvayi dharmo yaśaś caiva kīrtir āyuś ca dehinām 03291012 sūrya uvāca 03291012a na te pitā na te mātā guravo vā śucismite 03291012c prabhavanti varārohe bhadraṁ te śr̥ṇu me vacaḥ 03291013a sarvān kāmayate yasmāt kaner dhātoś ca bhāmini 03291013c tasmāt kanyeha suśroṇi svatantrā varavarṇini 03291014a nādharmaś caritaḥ kaś cit tvayā bhavati bhāmini 03291014c adharmaṁ kuta evāhaṁ careyaṁ lokakāmyayā 03291015a anāvr̥tāḥ striyaḥ sarvā narāś ca varavarṇini 03291015c svabhāva eṣa lokānāṁ vikāro ’nya iti smr̥taḥ 03291016a sā mayā saha saṁgamya punaḥ kanyā bhaviṣyasi 03291016c putraś ca te mahābāhur bhaviṣyati mahāyaśāḥ 03291017 kunty uvāca 03291017a yadi putro mama bhavet tvattaḥ sarvatamopaha 03291017c kuṇḍalī kavacī śūro mahābāhur mahābalaḥ 03291018 sūrya uvāca 03291018a bhaviṣyati mahābāhuḥ kuṇḍalī divyavarmabhr̥t 03291018c ubhayaṁ cāmr̥tamayaṁ tasya bhadre bhaviṣyati 03291019 kunty uvāca 03291019a yady etad amr̥tād asti kuṇḍale varma cottamam 03291019c mama putrasya yaṁ vai tvaṁ matta utpādayiṣyasi 03291020a astu me saṁgamo deva yathoktaṁ bhagavaṁs tvayā 03291020c tvadvīryarūpasattvaujā dharmayukto bhavet sa ca 03291021 sūrya uvāca 03291021a adityā kuṇḍale rājñi datte me mattakāśini 03291021c te ’sya dāsyāmi vai bhīru varma caivedam uttamam 03291022 pr̥thovāca 03291022a paramaṁ bhagavan deva saṁgamiṣye tvayā saha 03291022c yadi putro bhaved evaṁ yathā vadasi gopate 03291023 vaiśaṁpāyana uvāca 03291023a tathety uktvā tu tāṁ kuntīm āviveśa vihaṁgamaḥ 03291023c svarbhānuśatrur yogātmā nābhyāṁ pasparśa caiva tām 03291024a tataḥ sā vihvalevāsīt kanyā sūryasya tejasā 03291024c papātātha ca sā devī śayane mūḍhacetanā 03291025 sūrya uvāca 03291025a sādhayiṣyāmi suśroṇi putraṁ vai janayiṣyasi 03291025c sarvaśastrabhr̥tāṁ śreṣṭhaṁ kanyā caiva bhaviṣyasi 03291026 vaiśaṁpāyana uvāca 03291026a tataḥ sā vrīḍitā bālā tadā sūryam athābravīt 03291026c evam astv iti rājendra prasthitaṁ bhūrivarcasam 03291027a iti smoktā kuntirājātmajā sā; vivasvantaṁ yācamānā salajjā 03291027c tasmin puṇye śayanīye papāta; mohāviṣṭā bhajyamānā lateva 03291028a tāṁ tigmāṁśus tejasā mohayitvā; yogenāviśyātmasaṁsthāṁ cakāra 03291028c na caivaināṁ dūṣayām āsa bhānuḥ; saṁjñāṁ lebhe bhūya evātha bālā 03292001 vaiśaṁpāyana uvāca 03292001a tato garbhaḥ samabhavat pr̥thāyāḥ pr̥thivīpate 03292001c śukle daśottare pakṣe tārāpatir ivāmbare 03292002a sā bāndhavabhayād bālā taṁ garbhaṁ vinigūhatī 03292002c dhārayām āsa suśroṇī na caināṁ bubudhe janaḥ 03292003a na hi tāṁ veda nāry anyā kā cid dhātreyikām r̥te 03292003c kanyāpuragatāṁ bālāṁ nipuṇāṁ parirakṣaṇe 03292004a tataḥ kālena sā garbhaṁ suṣuve varavarṇinī 03292004c kanyaiva tasya devasya prasādād amaraprabham 03292005a tathaiva baddhakavacaṁ kanakojjvalakuṇḍalam 03292005c haryakṣaṁ vr̥ṣabhaskandhaṁ yathāsya pitaraṁ tathā 03292006a jātamātraṁ ca taṁ garbhaṁ dhātryā saṁmantrya bhāminī 03292006c mañjūṣāyām avadadhe svāstīrṇāyāṁ samantataḥ 03292007a madhūcchiṣṭasthitāyāṁ sā sukhāyāṁ rudatī tathā 03292007c ślakṣṇāyāṁ supidhānāyām aśvanadyām avāsr̥jat 03292008a jānatī cāpy akartavyaṁ kanyāyā garbhadhāraṇam 03292008c putrasnehena rājendra karuṇaṁ paryadevayat 03292009a samutsr̥jantī mañjūṣām aśvanadyās tadā jale 03292009c uvāca rudatī kuntī yāni vākyāni tac chr̥ṇu 03292010a svasti te ’stv āntarikṣebhyaḥ pārthivebhyaś ca putraka 03292010c divyebhyaś caiva bhūtebhyas tathā toyacarāś ca ye 03292011a śivās te santu panthāno mā ca te paripanthinaḥ 03292011c āgamāś ca tathā putra bhavantv adrohacetasaḥ 03292012a pātu tvāṁ varuṇo rājā salile salileśvaraḥ 03292012c antarikṣe ’ntarikṣasthaḥ pavanaḥ sarvagas tathā 03292013a pitā tvāṁ pātu sarvatra tapanas tapatāṁ varaḥ 03292013c yena datto ’si me putra divyena vidhinā kila 03292014a ādityā vasavo rudrāḥ sādhyā viśve ca devatāḥ 03292014c marutaś ca sahendreṇa diśaś ca sadigīśvarāḥ 03292015a rakṣantu tvāṁ surāḥ sarve sameṣu viṣameṣu ca 03292015c vetsyāmi tvāṁ videśe ’pi kavacenopasūcitam 03292016a dhanyas te putra janako devo bhānur vibhāvasuḥ 03292016c yas tvāṁ drakṣyati divyena cakṣuṣā vāhinīgatam 03292017a dhanyā sā pramadā yā tvāṁ putratve kalpayiṣyati 03292017c yasyās tvaṁ tr̥ṣitaḥ putra stanaṁ pāsyasi devaja 03292018a ko nu svapnas tayā dr̥ṣṭo yā tvām ādityavarcasam 03292018c divyavarmasamāyuktaṁ divyakuṇḍalabhūṣitam 03292019a padmāyataviśālākṣaṁ padmatāmratalojjvalam 03292019c sulalāṭaṁ sukeśāntaṁ putratve kalpayiṣyati 03292020a dhanyā drakṣyanti putra tvāṁ bhūmau saṁsarpamāṇakam 03292020c avyaktakalavākyāni vadantaṁ reṇuguṇṭhitam 03292021a dhanyā drakṣyanti putra tvāṁ punar yauvanage mukhe 03292021c himavadvanasaṁbhūtaṁ siṁhaṁ kesariṇaṁ yathā 03292022a evaṁ bahuvidhaṁ rājan vilapya karuṇaṁ pr̥thā 03292022c avāsr̥jata mañjūṣām aśvanadyās tadā jale 03292023a rudatī putraśokārtā niśīthe kamalekṣaṇā 03292023c dhātryā saha pr̥thā rājan putradarśanalālasā 03292024a visarjayitvā mañjūṣāṁ saṁbodhanabhayāt pituḥ 03292024c viveśa rājabhavanaṁ punaḥ śokāturā tataḥ 03292025a mañjūṣā tv aśvanadyāḥ sā yayau carmaṇvatīṁ nadīm 03292025c carmaṇvatyāś ca yamunāṁ tato gaṅgāṁ jagāma ha 03292026a gaṅgāyāḥ sūtaviṣayaṁ campām abhyāyayau purīm 03292026c sa mañjūṣāgato garbhas taraṅgair uhyamānakaḥ 03292027a amr̥tād utthitaṁ divyaṁ tat tu varma sakuṇḍalam 03292027c dhārayām āsa taṁ garbhaṁ daivaṁ ca vidhinirmitam 03293001 vaiśaṁpāyana uvāca 03293001a etasminn eva kāle tu dhr̥tarāṣṭrasya vai sakhā 03293001c sūto ’dhiratha ity eva sadāro jāhnavīṁ yayau 03293002a tasya bhāryābhavad rājan rūpeṇāsadr̥śī bhuvi 03293002c rādhā nāma mahābhāgā na sā putram avindata 03293002e apatyārthe paraṁ yatnam akaroc ca viśeṣataḥ 03293003a sā dadarśātha mañjūṣām uhyamānāṁ yadr̥cchayā 03293003c dattarakṣāpratisarām anvālabhanaśobhitām 03293003e ūrmītaraṅgair jāhnavyāḥ samānītām upahvaram 03293004a sā tāṁ kautūhalāt prāptāṁ grāhayām āsa bhāminī 03293004c tato nivedayām āsa sūtasyādhirathasya vai 03293005a sa tām uddhr̥tya mañjūṣām utsārya jalam antikāt 03293005c yantrair udghāṭayām āsa so ’paśyat tatra bālakam 03293006a taruṇādityasaṁkāśaṁ hemavarmadharaṁ tathā 03293006c mr̥ṣṭakuṇḍalayuktena vadanena virājatā 03293007a sa sūto bhāryayā sārdhaṁ vismayotphullalocanaḥ 03293007c aṅkam āropya taṁ bālaṁ bhāryāṁ vacanam abravīt 03293008a idam atyadbhutaṁ bhīru yato jāto ’smi bhāmini 03293008c dr̥ṣṭavān devagarbho ’yaṁ manye ’smān samupāgataḥ 03293009a anapatyasya putro ’yaṁ devair datto dhruvaṁ mama 03293009c ity uktvā taṁ dadau putraṁ rādhāyai sa mahīpate 03293010a pratijagrāha taṁ rādhā vidhivad divyarūpiṇam 03293010c putraṁ kamalagarbhābhaṁ devagarbhaṁ śriyā vr̥tam 03293011a pupoṣa cainaṁ vidhivad vavr̥dhe sa ca vīryavān 03293011c tataḥ prabhr̥ti cāpy anye prābhavann aurasāḥ sutāḥ 03293012a vasuvarmadharaṁ dr̥ṣṭvā taṁ bālaṁ hemakuṇḍalam 03293012c nāmāsya vasuṣeṇeti tataś cakrur dvijātayaḥ 03293013a evaṁ sa sūtaputratvaṁ jagāmāmitavikramaḥ 03293013c vasuṣeṇa iti khyāto vr̥ṣa ity eva ca prabhuḥ 03293014a sa jyeṣṭhaputraḥ sūtasya vavr̥dhe ’ṅgeṣu vīryavān 03293014c cāreṇa viditaś cāsīt pr̥thāyā divyavarmabhr̥t 03293015a sūtas tv adhirathaḥ putraṁ vivr̥ddhaṁ samaye tataḥ 03293015c dr̥ṣṭvā prasthāpayām āsa puraṁ vāraṇasāhvayam 03293016a tatropasadanaṁ cakre droṇasyeṣvastrakarmaṇi 03293016c sakhyaṁ duryodhanenaivam agacchat sa ca vīryavān 03293017a droṇāt kr̥pāc ca rāmāc ca so ’stragrāmaṁ caturvidham 03293017c labdhvā loke ’bhavat khyātaḥ parameṣvāsatāṁ gataḥ 03293018a saṁdhāya dhārtarāṣṭreṇa pārthānāṁ vipriye sthitaḥ 03293018c yoddhum āśaṁsate nityaṁ phalgunena mahātmanā 03293019a sadā hi tasya spardhāsīd arjunena viśāṁ pate 03293019c arjunasya ca karṇena yato dr̥ṣṭo babhūva saḥ 03293020a taṁ tu kuṇḍalinaṁ dr̥ṣṭvā varmaṇā ca samanvitam 03293020c avadhyaṁ samare matvā paryatapyad yudhiṣṭhiraḥ 03293021a yadā tu karṇo rājendra bhānumantaṁ divākaram 03293021c stauti madhyaṁdine prāpte prāñjaliḥ salile sthitaḥ 03293022a tatrainam upatiṣṭhanti brāhmaṇā dhanahetavaḥ 03293022c nādeyaṁ tasya tatkāle kiṁ cid asti dvijātiṣu 03293023a tam indro brāhmaṇo bhūtvā bhikṣāṁ dehīty upasthitaḥ 03293023c svāgataṁ ceti rādheyas tam atha pratyabhāṣata 03294001 vaiśaṁpāyana uvāca 03294001a devarājam anuprāptaṁ brāhmaṇacchadmanā vr̥ṣaḥ 03294001c dr̥ṣṭvā svāgatam ity āha na bubodhāsya mānasam 03294002a hiraṇyakaṇṭhīḥ pramadā grāmān vā bahugokulān 03294002c kiṁ dadānīti taṁ vipram uvācādhirathis tataḥ 03294003 brāhmaṇa uvāca 03294003a hiraṇyakaṇṭhyaḥ pramadā yac cānyat prītivardhanam 03294003c nāhaṁ dattam ihecchāmi tadarthibhyaḥ pradīyatām 03294004a yad etat sahajaṁ varma kuṇḍale ca tavānagha 03294004c etad utkr̥tya me dehi yadi satyavrato bhavān 03294005a etad icchāmy ahaṁ kṣipraṁ tvayā dattaṁ paraṁtapa 03294005c eṣa me sarvalābhānāṁ lābhaḥ paramako mataḥ 03294006 karṇa uvāca 03294006a avaniṁ pramadā gāś ca nirvāpaṁ bahuvārṣikam 03294006c tat te vipra pradāsyāmi na tu varma na kuṇḍale 03294007 vaiśaṁpāyana uvāca 03294007a evaṁ bahuvidhair vākyair yācyamānaḥ sa tu dvijaḥ 03294007c karṇena bharataśreṣṭha nānyaṁ varam ayācata 03294008a sāntvitaś ca yathāśakti pūjitaś ca yathāvidhi 03294008c naivānyaṁ sa dvijaśreṣṭhaḥ kāmayām āsa vai varam 03294009a yadā nānyaṁ pravr̥ṇute varaṁ vai dvijasattamaḥ 03294009c tadainam abravīd bhūyo rādheyaḥ prahasann iva 03294010a sahajaṁ varma me vipra kuṇḍale cāmr̥todbhave 03294010c tenāvadhyo ’smi lokeṣu tato naitad dadāmy aham 03294011a viśālaṁ pr̥thivīrājyaṁ kṣemaṁ nihatakaṇṭakam 03294011c pratigr̥hṇīṣva mattas tvaṁ sādhu brāhmaṇapuṁgava 03294012a kuṇḍalābhyāṁ vimukto ’haṁ varmaṇā sahajena ca 03294012c gamanīyo bhaviṣyāmi śatrūṇāṁ dvijasattama 03294013a yadā nānyaṁ varaṁ vavre bhagavān pākaśāsanaḥ 03294013c tataḥ prahasya karṇas taṁ punar ity abravīd vacaḥ 03294014a vidito devadeveśa prāg evāsi mama prabho 03294014c na tu nyāyyaṁ mayā dātuṁ tava śakra vr̥thā varam 03294015a tvaṁ hi deveśvaraḥ sākṣāt tvayā deyo varo mama 03294015c anyeṣāṁ caiva bhūtānām īśvaro hy asi bhūtakr̥t 03294016a yadi dāsyāmi te deva kuṇḍale kavacaṁ tathā 03294016c vadhyatām upayāsyāmi tvaṁ ca śakrāvahāsyatām 03294017a tasmād vinimayaṁ kr̥tvā kuṇḍale varma cottamam 03294017c harasva śakra kāmaṁ me na dadyām aham anyathā 03294018 śakra uvāca 03294018a vidito ’haṁ raveḥ pūrvam āyann eva tavāntikam 03294018c tena te sarvam ākhyātam evam etan na saṁśayaḥ 03294019a kāmam astu tathā tāta tava karṇa yathecchasi 03294019c varjayitvā tu me vajraṁ pravr̥ṇīṣva yad icchasi 03294020 vaiśaṁpāyana uvāca 03294020a tataḥ karṇaḥ prahr̥ṣṭas tu upasaṁgamya vāsavam 03294020c amoghāṁ śaktim abhyetya vavre saṁpūrṇamānasaḥ 03294021 karṇa uvāca 03294021a varmaṇā kuṇḍalābhyāṁ ca śaktiṁ me dehi vāsava 03294021c amoghāṁ śatrusaṁghānāṁ ghātanīṁ pr̥tanāmukhe 03294022 vaiśaṁpāyana uvāca 03294022a tataḥ saṁcintya manasā muhūrtam iva vāsavaḥ 03294022c śaktyarthaṁ pr̥thivīpāla karṇaṁ vākyam athābravīt 03294023a kuṇḍale me prayacchasva varma caiva śarīrajam 03294023c gr̥hāṇa karṇa śaktiṁ tvam anena samayena me 03294024a amoghā hanti śataśaḥ śatrūn mama karacyutā 03294024c punaś ca pāṇim abhyeti mama daityān vinighnataḥ 03294025a seyaṁ tava karaṁ prāpya hatvaikaṁ ripum ūrjitam 03294025c garjantaṁ pratapantaṁ ca mām evaiṣyati sūtaja 03294026 karṇa uvāca 03294026a ekam evāham icchāmi ripuṁ hantuṁ mahāhave 03294026c garjantaṁ pratapantaṁ ca yato mama bhayaṁ bhavet 03294027 indra uvāca 03294027a ekaṁ haniṣyasi ripuṁ garjantaṁ balinaṁ raṇe 03294027c tvaṁ tu yaṁ prārthayasy ekaṁ rakṣyate sa mahātmanā 03294028a yam āhur vedavidvāṁso varāham ajitaṁ harim 03294028c nārāyaṇam acintyaṁ ca tena kr̥ṣṇena rakṣyate 03294029 karṇa uvāca 03294029a evam apy astu bhagavann ekavīravadhe mama 03294029c amoghā pravarā śaktir yena hanyāṁ pratāpinam 03294030a utkr̥tya tu pradāsyāmi kuṇḍale kavacaṁ ca te 03294030c nikr̥tteṣu ca gātreṣu na me bībhatsatā bhavet 03294031 indra uvāca 03294031a na te bībhatsatā karṇa bhaviṣyati kathaṁ cana 03294031c vraṇaś cāpi na gātreṣu yas tvaṁ nānr̥tam icchasi 03294032a yādr̥śas te pitur varṇas tejaś ca vadatāṁ vara 03294032c tādr̥śenaiva varṇena tvaṁ karṇa bhavitā punaḥ 03294033a vidyamāneṣu śastreṣu yady amoghām asaṁśaye 03294033c pramatto mokṣyase cāpi tvayy evaiṣā patiṣyati 03294034 karṇa uvāca 03294034a saṁśayaṁ paramaṁ prāpya vimokṣye vāsavīm imām 03294034c yathā mām āttha śakra tvaṁ satyam etad bravīmi te 03294035 vaiśaṁpāyana uvāca 03294035a tataḥ śaktiṁ prajvalitāṁ pratigr̥hya viśāṁ pate 03294035c śastraṁ gr̥hītvā niśitaṁ sarvagātrāṇy akr̥ntata 03294036a tato devā mānavā dānavāś ca; nikr̥ntantaṁ karṇam ātmānam evam 03294036c dr̥ṣṭvā sarve siddhasaṁghāś ca nedur; na hy asyāsīd duḥkhajo vai vikāraḥ 03294037a tato divyā dundubhayaḥ praṇeduḥ; papātoccaiḥ puṣpavarṣaṁ ca divyam 03294037c dr̥ṣṭvā karṇaṁ śastrasaṁkr̥ttagātraṁ; muhuś cāpi smayamānaṁ nr̥vīram 03294038a tataś chittvā kavacaṁ divyam aṅgāt; tathaivārdraṁ pradadau vāsavāya 03294038c tathotkr̥tya pradadau kuṇḍale te; vaikartanaḥ karmaṇā tena karṇaḥ 03294039a tataḥ śakraḥ prahasan vañcayitvā; karṇaṁ loke yaśasā yojayitvā 03294039c kr̥taṁ kāryaṁ pāṇḍavānāṁ hi mene; tataḥ paścād divam evotpapāta 03294040a śrutvā karṇaṁ muṣitaṁ dhārtarāṣṭrā; dīnāḥ sarve bhagnadarpā ivāsan 03294040c tāṁ cāvasthāṁ gamitaṁ sūtaputraṁ; śrutvā pārthā jahr̥ṣuḥ kānanasthāḥ 03294041 janamejaya uvāca 03294041a kvasthā vīrāḥ pāṇḍavās te babhūvuḥ; kutaś caitac chrutavantaḥ priyaṁ te 03294041c kiṁ vākārṣur dvādaśe ’bde vyatīte; tan me sarvaṁ bhagavān vyākarotu 03294042 vaiśaṁpāyana uvāca 03294042a labdhvā kr̥ṣṇāṁ saindhavaṁ drāvayitvā; vipraiḥ sārdhaṁ kāmyakād āśramāt te 03294042c mārkaṇḍeyāc chrutavantaḥ purāṇaṁ; devarṣīṇāṁ caritaṁ vistareṇa 03294043a pratyājagmuḥ sarathāḥ sānuyātrāḥ; sarvaiḥ sārdhaṁ sūdapaurogavaiś ca 03294043c tataḥ puṇyaṁ dvaitavanaṁ nr̥vīrā; nistīryograṁ vanavāsaṁ samagram 03295001 janamejaya uvāca 03295001a evaṁ hr̥tāyāṁ kr̥ṣṇāyāṁ prāpya kleśam anuttamam 03295001c pratilabhya tataḥ kr̥ṣṇāṁ kim akurvata pāṇḍavāḥ 03295002 vaiśaṁpāyana uvāca 03295002a evaṁ hr̥tāyāṁ kr̥ṣṇāyāṁ prāpya kleśam anuttamam 03295002c vihāya kāmyakaṁ rājā saha bhrātr̥bhir acyutaḥ 03295003a punar dvaitavanaṁ ramyam ājagāma yudhiṣṭhiraḥ 03295003c svādumūlaphalaṁ ramyaṁ mārkaṇḍeyāśramaṁ prati 03295004a anuguptaphalāhārāḥ sarva eva mitāśanāḥ 03295004c nyavasan pāṇḍavās tatra kr̥ṣṇayā saha bhārata 03295005a vasan dvaitavane rājā kuntīputro yudhiṣṭhiraḥ 03295005c bhīmaseno ’rjunaś caiva mādrīputrau ca pāṇḍavau 03295006a brāhmaṇārthe parākrāntā dharmātmāno yatavratāḥ 03295006c kleśam ārchanta vipulaṁ sukhodarkaṁ paraṁtapāḥ 03295007a ajātaśatrum āsīnaṁ bhrātr̥bhiḥ sahitaṁ vane 03295007c āgamya brāhmaṇas tūrṇaṁ saṁtapta idam abravīt 03295008a araṇīsahitaṁ mahyaṁ samāsaktaṁ vanaspatau 03295008c mr̥gasya gharṣamāṇasya viṣāṇe samasajjata 03295009a tad ādāya gato rājaṁs tvaramāṇo mahāmr̥gaḥ 03295009c āśramāt tvaritaḥ śīghraṁ plavamāno mahājavaḥ 03295010a tasya gatvā padaṁ śīghram āsādya ca mahāmr̥gam 03295010c agnihotraṁ na lupyeta tadānayata pāṇḍavāḥ 03295011a brāhmaṇasya vacaḥ śrutvā saṁtapto ’tha yudhiṣṭhiraḥ 03295011c dhanur ādāya kaunteyaḥ prādravad bhrātr̥bhiḥ saha 03295012a sannaddhā dhanvinaḥ sarve prādravan narapuṁgavāḥ 03295012c brāhmaṇārthe yatantas te śīghram anvagaman mr̥gam 03295013a karṇinālīkanārācān utsr̥janto mahārathāḥ 03295013c nāvidhyan pāṇḍavās tatra paśyanto mr̥gam antikāt 03295014a teṣāṁ prayatamānānāṁ nādr̥śyata mahāmr̥gaḥ 03295014c apaśyanto mr̥gaṁ śrāntā duḥkhaṁ prāptā manasvinaḥ 03295015a śītalacchāyam āsādya nyagrodhaṁ gahane vane 03295015c kṣutpipāsāparītāṅgāḥ pāṇḍavāḥ samupāviśan 03295016a teṣāṁ samupaviṣṭānāṁ nakulo duḥkhitas tadā 03295016c abravīd bhrātaraṁ jyeṣṭham amarṣāt kurusattama 03295017a nāsmin kule jātu mamajja dharmo; na cālasyād arthalopo babhūva 03295017c anuttarāḥ sarvabhūteṣu bhūyaḥ; saṁprāptāḥ smaḥ saṁśayaṁ kena rājan 03296001 yudhiṣṭhira uvāca 03296001a nāpadām asti maryādā na nimittaṁ na kāraṇam 03296001c dharmas tu vibhajaty atra ubhayoḥ puṇyapāpayoḥ 03296002 bhīma uvāca 03296002a prātikāmy anayat kr̥ṣṇāṁ sabhāyāṁ preṣyavat tadā 03296002c na mayā nihatas tatra tena prāptāḥ sma saṁśayam 03296003 arjuna uvāca 03296003a vācas tīkṣṇāsthibhedinyaḥ sūtaputreṇa bhāṣitāḥ 03296003c atitīkṣṇā mayā kṣāntās tena prāptāḥ sma saṁśayam 03296004 sahadeva uvāca 03296004a śakunis tvāṁ yadājaiṣīd akṣadyūtena bhārata 03296004c sa mayā na hatas tatra tena prāptāḥ sma saṁśayam 03296005 vaiśaṁpāyana uvāca 03296005a tato yudhiṣṭhiro rājā nakulaṁ vākyam abravīt 03296005c āruhya vr̥kṣaṁ mādreya nirīkṣasva diśo daśa 03296006a pānīyam antike paśya vr̥kṣān vāpy udakāśrayān 03296006c ime hi bhrātaraḥ śrāntās tava tāta pipāsitāḥ 03296007a nakulas tu tathety uktvā śīghram āruhya pādapam 03296007c abravīd bhrātaraṁ jyeṣṭham abhivīkṣya samantataḥ 03296008a paśyāmi bahulān rājan vr̥kṣān udakasaṁśrayān 03296008c sārasānāṁ ca nirhrādam atrodakam asaṁśayam 03296009a tato ’bravīt satyadhr̥tiḥ kuntīputro yudhiṣṭhiraḥ 03296009c gaccha saumya tataḥ śīghraṁ tūrṇaṁ pānīyam ānaya 03296010a nakulas tu tathety uktvā bhrātur jyeṣṭhasya śāsanāt 03296010c prādravad yatra pānīyaṁ śīghraṁ caivānvapadyata 03296011a sa dr̥ṣṭvā vimalaṁ toyaṁ sārasaiḥ parivāritam 03296011c pātukāmas tato vācam antarikṣāt sa śuśruve 03296012a mā tāta sāhasaṁ kārṣīr mama pūrvaparigrahaḥ 03296012c praśnān uktvā tu mādreya tataḥ piba harasva ca 03296013a anādr̥tya tu tad vākyaṁ nakulaḥ supipāsitaḥ 03296013c apibac chītalaṁ toyaṁ pītvā ca nipapāta ha 03296014a cirāyamāṇe nakule kuntīputro yudhiṣṭhiraḥ 03296014c abravīd bhrātaraṁ vīraṁ sahadevam ariṁdamam 03296015a bhrātā cirāyate tāta sahadeva tavāgrajaḥ 03296015c taṁ caivānaya sodaryaṁ pānīyaṁ ca tvam ānaya 03296016a sahadevas tathety uktvā tāṁ diśaṁ pratyapadyata 03296016c dadarśa ca hataṁ bhūmau bhrātaraṁ nakulaṁ tadā 03296017a bhrātr̥śokābhisaṁtaptas tr̥ṣayā ca prapīḍitaḥ 03296017c abhidudrāva pānīyaṁ tato vāg abhyabhāṣata 03296018a mā tāta sāhasaṁ kārṣīr mama pūrvaparigrahaḥ 03296018c praśnān uktvā yathākāmaṁ tataḥ piba harasva ca 03296019a anādr̥tya tu tad vākyaṁ sahadevaḥ pipāsitaḥ 03296019c apibac chītalaṁ toyaṁ pītvā ca nipapāta ha 03296020a athābravīt sa vijayaṁ kuntīputro yudhiṣṭhiraḥ 03296020c bhrātarau te ciragatau bībhatso śatrukarśana 03296020e tau caivānaya bhadraṁ te pānīyaṁ ca tvam ānaya 03296021a evam ukto guḍākeśaḥ pragr̥hya saśaraṁ dhanuḥ 03296021c āmuktakhaḍgo medhāvī tat saraḥ pratyapadyata 03296022a yataḥ puruṣaśārdūlau pānīyaharaṇe gatau 03296022c tau dadarśa hatau tatra bhrātarau śvetavāhanaḥ 03296023a prasuptāv iva tau dr̥ṣṭvā narasiṁhaḥ suduḥkhitaḥ 03296023c dhanur udyamya kaunteyo vyalokayata tad vanam 03296024a nāpaśyat tatra kiṁ cit sa bhūtaṁ tasmin mahāvane 03296024c savyasācī tataḥ śrāntaḥ pānīyaṁ so ’bhyadhāvata 03296025a abhidhāvaṁs tato vācam antarikṣāt sa śuśruve 03296025c kim āsīd asi pānīyaṁ naitac chakyaṁ balāt tvayā 03296026a kaunteya yadi vai praśnān mayoktān pratipatsyase 03296026c tataḥ pāsyasi pānīyaṁ hariṣyasi ca bhārata 03296027a vāritas tv abravīt pārtho dr̥śyamāno nivāraya 03296027c yāvad bāṇair vinirbhinnaḥ punar naivaṁ vadiṣyasi 03296028a evam uktvā tataḥ pārthaḥ śarair astrānumantritaiḥ 03296028c vavarṣa tāṁ diśaṁ kr̥tsnāṁ śabdavedhaṁ ca darśayan 03296029a karṇinālīkanārācān utsr̥jan bharatarṣabha 03296029c anekair iṣusaṁghātair antarikṣaṁ vavarṣa ha 03296030 yakṣa uvāca 03296030a kiṁ vighātena te pārtha praśnān uktvā tataḥ piba 03296030c anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi 03296031 vaiśaṁpāyana uvāca 03296031a sa tv amoghān iṣūn muktvā tr̥ṣṇayābhiprapīḍitaḥ 03296031c avijñāyaiva tān praśnān pītvaiva nipapāta ha 03296032a athābravīd bhīmasenaṁ kuntīputro yudhiṣṭhiraḥ 03296032c nakulaḥ sahadevaś ca bībhatsuś cāparājitaḥ 03296033a ciraṁ gatās toyahetor na cāgacchanti bhārata 03296033c tāṁś caivānaya bhadraṁ te pānīyaṁ ca tvam ānaya 03296034a bhīmasenas tathety uktvā tāṁ diśaṁ pratyapadyata 03296034c yatra te puruṣavyāghrā bhrātaro ’sya nipātitāḥ 03296035a tān dr̥ṣṭvā duḥkhito bhīmas tr̥ṣayā ca prapīḍitaḥ 03296035c amanyata mahābāhuḥ karma tad yakṣarakṣasām 03296035e sa cintayām āsa tadā yoddhavyaṁ dhruvam adya me 03296036a pāsyāmi tāvat pānīyam iti pārtho vr̥kodaraḥ 03296036c tato ’bhyadhāvat pānīyaṁ pipāsuḥ puruṣarṣabhaḥ 03296037 yakṣa uvāca 03296037a mā tāta sāhasaṁ kārṣīr mama pūrvaparigrahaḥ 03296037c praśnān uktvā tu kaunteya tataḥ piba harasva ca 03296038 vaiśaṁpāyana uvāca 03296038a evam uktas tato bhīmo yakṣeṇāmitatejasā 03296038c avijñāyaiva tān praśnān pītvaiva nipapāta ha 03296039a tataḥ kuntīsuto rājā vicintya puruṣarṣabhaḥ 03296039c samutthāya mahābāhur dahyamānena cetasā 03296040a apetajananirghoṣaṁ praviveśa mahāvanam 03296040c rurubhiś ca varāhaiś ca pakṣibhiś ca niṣevitam 03296041a nīlabhāsvaravarṇaiś ca pādapair upaśobhitam 03296041c bhramarair upagītaṁ ca pakṣibhiś ca mahāyaśāḥ 03296042a sa gacchan kānane tasmin hemajālapariṣkr̥tam 03296042c dadarśa tat saraḥ śrīmān viśvakarmakr̥taṁ yathā 03296043a upetaṁ nalinījālaiḥ sindhuvāraiś ca vetasaiḥ 03296043c ketakaiḥ karavīraiś ca pippalaiś caiva saṁvr̥tam 03296043e śramārtas tad upāgamya saro dr̥ṣṭvātha vismitaḥ 03297001 vaiśaṁpāyana uvāca 03297001a sa dadarśa hatān bhrātr̥̄m̐l lokapālān iva cyutān 03297001c yugānte samanuprāpte śakrapratimagauravān 03297002a viprakīrṇadhanurbāṇaṁ dr̥ṣṭvā nihatam arjunam 03297002c bhīmasenaṁ yamau cobhau nirviceṣṭān gatāyuṣaḥ 03297003a sa dīrgham uṣṇaṁ niḥśvasya śokabāṣpapariplutaḥ 03297003c buddhyā vicintayām āsa vīrāḥ kena nipātitāḥ 03297004a naiṣāṁ śastraprahāro ’sti padaṁ nehāsti kasya cit 03297004c bhūtaṁ mahad idaṁ manye bhrātaro yena me hatāḥ 03297004e ekāgraṁ cintayiṣyāmi pītvā vetsyāmi vā jalam 03297005a syāt tu duryodhanenedam upāṁśuvihitaṁ kr̥tam 03297005c gāndhārarājaracitaṁ satataṁ jihmabuddhinā 03297006a yasya kāryam akāryaṁ vā samam eva bhavaty uta 03297006c kas tasya viśvased vīro durmater akr̥tātmanaḥ 03297007a atha vā puruṣair gūḍhaiḥ prayogo ’yaṁ durātmanaḥ 03297007c bhaved iti mahābāhur bahudhā samacintayat 03297008a tasyāsīn na viṣeṇedam udakaṁ dūṣitaṁ yathā 03297008c mukhavarṇāḥ prasannā me bhrātr̥̄ṇām ity acintayat 03297009a ekaikaśaś caughabalān imān puruṣasattamān 03297009c ko ’nyaḥ pratisamāseta kālāntakayamād r̥te 03297010a etenādhyavasāyena tat toyam avagāḍhavān 03297010c gāhamānaś ca tat toyam antarikṣāt sa śuśruve 03297011 yakṣa uvāca 03297011a ahaṁ bakaḥ śaivalamatsyabhakṣo; mayā nītāḥ pretavaśaṁ tavānujāḥ 03297011c tvaṁ pañcamo bhavitā rājaputra; na cet praśnān pr̥cchato vyākaroṣi 03297012a mā tāta sāhasaṁ kārṣīr mama pūrvaparigrahaḥ 03297012c praśnān uktvā tu kaunteya tataḥ piba harasva ca 03297013 yudhiṣṭhira uvāca 03297013a rudrāṇāṁ vā vasūnāṁ vā marutāṁ vā pradhānabhāk 03297013c pr̥cchāmi ko bhavān devo naitac chakuninā kr̥tam 03297014a himavān pāriyātraś ca vindhyo malaya eva ca 03297014c catvāraḥ parvatāḥ kena pātitā bhuvi tejasā 03297015a atīva te mahat karma kr̥taṁ balavatāṁ vara 03297015c yan na devā na gandharvā nāsurā na ca rākṣasāḥ 03297015e viṣaheran mahāyuddhe kr̥taṁ te tan mahādbhutam 03297016a na te jānāmi yat kāryaṁ nābhijānāmi kāṅkṣitam 03297016c kautūhalaṁ mahaj jātaṁ sādhvasaṁ cāgataṁ mama 03297017a yenāsmy udvignahr̥dayaḥ samutpannaśirojvaraḥ 03297017c pr̥cchāmi bhagavaṁs tasmāt ko bhavān iha tiṣṭhati 03297018 yakṣa uvāca 03297018a yakṣo ’ham asmi bhadraṁ te nāsmi pakṣī jalecaraḥ 03297018c mayaite nihatāḥ sarve bhrātaras te mahaujasaḥ 03297019 vaiśaṁpāyana uvāca 03297019a tatas tām aśivāṁ śrutvā vācaṁ sa paruṣākṣarām 03297019c yakṣasya bruvato rājann upakramya tadā sthitaḥ 03297020a virūpākṣaṁ mahākāyaṁ yakṣaṁ tālasamucchrayam 03297020c jvalanārkapratīkāśam adhr̥ṣyaṁ parvatopamam 03297021a setum āśritya tiṣṭhantaṁ dadarśa bharatarṣabhaḥ 03297021c meghagambhīrayā vācā tarjayantaṁ mahābalam 03297022 yakṣa uvāca 03297022a ime te bhrātaro rājan vāryamāṇā mayāsakr̥t 03297022c balāt toyaṁ jihīrṣantas tato vai sūditā mayā 03297023a na peyam udakaṁ rājan prāṇān iha parīpsatā 03297023c pārtha mā sāhasaṁ kārṣīr mama pūrvaparigrahaḥ 03297023e praśnān uktvā tu kaunteya tataḥ piba harasva ca 03297024 yudhiṣṭhira uvāca 03297024a naivāhaṁ kāmaye yakṣa tava pūrvaparigraham 03297024c kāmaṁ naitat praśaṁsanti santo hi puruṣāḥ sadā 03297025a yadātmanā svam ātmānaṁ praśaṁset puruṣaḥ prabho 03297025c yathāprajñaṁ tu te praśnān prativakṣyāmi pr̥ccha mām 03297026 yakṣa uvāca 03297026a kiṁ svid ādityam unnayati ke ca tasyābhitaś carāḥ 03297026c kaś cainam astaṁ nayati kasmiṁś ca pratitiṣṭhati 03297027 yudhiṣṭhira uvāca 03297027a brahmādityam unnayati devās tasyābhitaś carāḥ 03297027c dharmaś cāstaṁ nayati ca satye ca pratitiṣṭhati 03297028 yakṣa uvāca 03297028a kena svic chrotriyo bhavati kena svid vindate mahat 03297028c kena dvitīyavān bhavati rājan kena ca buddhimān 03297029 yudhiṣṭhira uvāca 03297029a śrutena śrotriyo bhavati tapasā vindate mahat 03297029c dhr̥tyā dvitīyavān bhavati buddhimān vr̥ddhasevayā 03297030 yakṣa uvāca 03297030a kiṁ brāhmaṇānāṁ devatvaṁ kaś ca dharmaḥ satām iva 03297030c kaś caiṣāṁ mānuṣo bhāvaḥ kim eṣām asatām iva 03297031 yudhiṣṭhira uvāca 03297031a svādhyāya eṣāṁ devatvaṁ tapa eṣāṁ satām iva 03297031c maraṇaṁ mānuṣo bhāvaḥ parivādo ’satām iva 03297032 yakṣa uvāca 03297032a kiṁ kṣatriyāṇāṁ devatvaṁ kaś ca dharmaḥ satām iva 03297032c kaś caiṣāṁ mānuṣo bhāvaḥ kim eṣām asatām iva 03297033 yudhiṣṭhira uvāca 03297033a iṣvastram eṣāṁ devatvaṁ yajña eṣāṁ satām iva 03297033c bhayaṁ vai mānuṣo bhāvaḥ parityāgo ’satām iva 03297034 yakṣa uvāca 03297034a kim ekaṁ yajñiyaṁ sāma kim ekaṁ yajñiyaṁ yajuḥ 03297034c kā caikā vr̥ścate yajñaṁ kāṁ yajño nātivartate 03297035 yudhiṣṭhira uvāca 03297035a prāṇo vai yajñiyaṁ sāma mano vai yajñiyaṁ yajuḥ 03297035c vāg ekā vr̥ścate yajñaṁ tāṁ yajño nātivartate 03297036 yakṣa uvāca 03297036a kiṁ svid āpatatāṁ śreṣṭhaṁ kiṁ svin nipatatāṁ varam 03297036c kiṁ svit pratiṣṭhamānānāṁ kiṁ svit pravadatāṁ varam 03297037 yudhiṣṭhira uvāca 03297037a varṣam āpatatāṁ śreṣṭhaṁ bījaṁ nipatatāṁ varam 03297037c gāvaḥ pratiṣṭhamānānāṁ putraḥ pravadatāṁ varaḥ 03297038 yakṣa uvāca 03297038a indriyārthān anubhavan buddhimām̐l lokapūjitaḥ 03297038c saṁmataḥ sarvabhūtānām ucchvasan ko na jīvati 03297039 yudhiṣṭhira uvāca 03297039a devatātithibhr̥tyānāṁ pitr̥̄ṇām ātmanaś ca yaḥ 03297039c na nirvapati pañcānām ucchvasan na sa jīvati 03297040 yakṣa uvāca 03297040a kiṁ svid gurutaraṁ bhūmeḥ kiṁ svid uccataraṁ ca khāt 03297040c kiṁ svic chīghrataraṁ vāyoḥ kiṁ svid bahutaraṁ nr̥ṇām 03297041 yudhiṣṭhira uvāca 03297041a mātā gurutarā bhūmeḥ pitā uccataraś ca khāt 03297041c manaḥ śīghrataraṁ vāyoś cintā bahutarī nr̥ṇām 03297042 yakṣa uvāca 03297042a kiṁ svit suptaṁ na nimiṣati kiṁ svij jātaṁ na copati 03297042c kasya svid dhr̥dayaṁ nāsti kiṁ svid vegena vardhate 03297043 yudhiṣṭhira uvāca 03297043a matsyaḥ supto na nimiṣaty aṇḍaṁ jātaṁ na copati 03297043c aśmano hr̥dayaṁ nāsti nadī vegena vardhate 03297044 yakṣa uvāca 03297044a kiṁ svit pravasato mitraṁ kiṁ svin mitraṁ gr̥he sataḥ 03297044c āturasya ca kiṁ mitraṁ kiṁ svin mitraṁ mariṣyataḥ 03297045 yudhiṣṭhira uvāca 03297045a sārthaḥ pravasato mitraṁ bhāryā mitraṁ gr̥he sataḥ 03297045c āturasya bhiṣaṅ mitraṁ dānaṁ mitraṁ mariṣyataḥ 03297046 yakṣa uvāca 03297046a kiṁ svid eko vicarati jātaḥ ko jāyate punaḥ 03297046c kiṁ svid dhimasya bhaiṣajyaṁ kiṁ svid āvapanaṁ mahat 03297047 yudhiṣṭhira uvāca 03297047a sūrya eko vicarati candramā jāyate punaḥ 03297047c agnir himasya bhaiṣajyaṁ bhūmir āvapanaṁ mahat 03297048 yakṣa uvāca 03297048a kiṁ svid ekapadaṁ dharmyaṁ kiṁ svid ekapadaṁ yaśaḥ 03297048c kiṁ svid ekapadaṁ svargyaṁ kiṁ svid ekapadaṁ sukham 03297049 yudhiṣṭhira uvāca 03297049a dākṣyam ekapadaṁ dharmyaṁ dānam ekapadaṁ yaśaḥ 03297049c satyam ekapadaṁ svargyaṁ śīlam ekapadaṁ sukham 03297050 yakṣa uvāca 03297050a kiṁ svid ātmā manuṣyasya kiṁ svid daivakr̥taḥ sakhā 03297050c upajīvanaṁ kiṁ svid asya kiṁ svid asya parāyaṇam 03297051 yudhiṣṭhira uvāca 03297051a putra ātmā manuṣyasya bhāryā daivakr̥taḥ sakhā 03297051c upajīvanaṁ ca parjanyo dānam asya parāyaṇam 03297052 yakṣa uvāca 03297052a dhanyānām uttamaṁ kiṁ svid dhanānāṁ kiṁ svid uttamam 03297052c lābhānām uttamaṁ kiṁ svit kiṁ sukhānāṁ tathottamam 03297053 yudhiṣṭhira uvāca 03297053a dhanyānām uttamaṁ dākṣyaṁ dhanānām uttamaṁ śrutam 03297053c lābhānāṁ śreṣṭham ārogyaṁ sukhānāṁ tuṣṭir uttamā 03297054 yakṣa uvāca 03297054a kaś ca dharmaḥ paro loke kaś ca dharmaḥ sadāphalaḥ 03297054c kiṁ niyamya na śocanti kaiś ca saṁdhir na jīryate 03297055 yudhiṣṭhira uvāca 03297055a ānr̥śaṁsyaṁ paro dharmas trayīdharmaḥ sadāphalaḥ 03297055c mano yamya na śocanti sadbhiḥ saṁdhir na jīryate 03297056 yakṣa uvāca 03297056a kiṁ nu hitvā priyo bhavati kiṁ nu hitvā na śocati 03297056c kiṁ nu hitvārthavān bhavati kiṁ nu hitvā sukhī bhavet 03297057 yudhiṣṭhira uvāca 03297057a mānaṁ hitvā priyo bhavati krodhaṁ hitvā na śocati 03297057c kāmaṁ hitvārthavān bhavati lobhaṁ hitvā sukhī bhavet 03297058 yakṣa uvāca 03297058a mr̥taḥ kathaṁ syāt puruṣaḥ kathaṁ rāṣṭraṁ mr̥taṁ bhavet 03297058c śrāddhaṁ mr̥taṁ kathaṁ ca syāt kathaṁ yajño mr̥to bhavet 03297059 yudhiṣṭhira uvāca 03297059a mr̥to daridraḥ puruṣo mr̥taṁ rāṣṭram arājakam 03297059c mr̥tam aśrotriyaṁ śrāddhaṁ mr̥to yajñas tv adakṣiṇaḥ 03297060 yakṣa uvāca 03297060a kā dik kim udakaṁ proktaṁ kim annaṁ pārtha kiṁ viṣam 03297060c śrāddhasya kālam ākhyāhi tataḥ piba harasva ca 03297061 yudhiṣṭhira uvāca 03297061a santo dig jalam ākāśaṁ gaur annaṁ prārthanā viṣam 03297061c śrāddhasya brāhmaṇaḥ kālaḥ kathaṁ vā yakṣa manyase 03297062 yakṣa uvāca 03297062a vyākhyātā me tvayā praśnā yāthātathyaṁ paraṁtapa 03297062c puruṣaṁ tv idānīm ākhyāhi yaś ca sarvadhanī naraḥ 03297063 yudhiṣṭhira uvāca 03297063a divaṁ spr̥śati bhūmiṁ ca śabdaḥ puṇyasya karmaṇaḥ 03297063c yāvat sa śabdo bhavati tāvat puruṣa ucyate 03297064a tulye priyāpriye yasya sukhaduḥkhe tathaiva ca 03297064c atītānāgate cobhe sa vai sarvadhanī naraḥ 03297065 yakṣa uvāca 03297065a vyākhyātaḥ puruṣo rājan yaś ca sarvadhanī naraḥ 03297065c tasmāt tavaiko bhrātr̥̄ṇāṁ yam icchasi sa jīvatu 03297066 yudhiṣṭhira uvāca 03297066a śyāmo ya eṣa raktākṣo br̥hacchāla ivodgataḥ 03297066c vyūḍhorasko mahābāhur nakulo yakṣa jīvatu 03297067 yakṣa uvāca 03297067a priyas te bhīmaseno ’yam arjuno vaḥ parāyaṇam 03297067c sa kasmān nakulaṁ rājan sāpatnaṁ jīvam icchasi 03297068a yasya nāgasahasreṇa daśasaṁkhyena vai balam 03297068c tulyaṁ taṁ bhīmam utsr̥jya nakulaṁ jīvam icchasi 03297069a tathainaṁ manujāḥ prāhur bhīmasenaṁ priyaṁ tava 03297069c atha kenānubhāvena sāpatnaṁ jīvam icchasi 03297070a yasya bāhubalaṁ sarve pāṇḍavāḥ samupāśritāḥ 03297070c arjunaṁ tam apāhāya nakulaṁ jīvam icchasi 03297071 yudhiṣṭhira uvāca 03297071a ānr̥śaṁsyaṁ paro dharmaḥ paramārthāc ca me matam 03297071c ānr̥śaṁsyaṁ cikīrṣāmi nakulo yakṣa jīvatu 03297072a dharmaśīlaḥ sadā rājā iti māṁ mānavā viduḥ 03297072c svadharmān na caliṣyāmi nakulo yakṣa jīvatu 03297073a yathā kuntī tathā mādrī viśeṣo nāsti me tayoḥ 03297073c mātr̥bhyāṁ samam icchāmi nakulo yakṣa jīvatu 03297074 yakṣa uvāca 03297074a yasya te ’rthāc ca kāmāc ca ānr̥śaṁsyaṁ paraṁ matam 03297074c tasmāt te bhrātaraḥ sarve jīvantu bharatarṣabha 03298001 vaiśaṁpāyana uvāca 03298001a tatas te yakṣavacanād udatiṣṭhanta pāṇḍavāḥ 03298001c kṣutpipāse ca sarveṣāṁ kṣaṇe tasmin vyagacchatām 03298002 yudhiṣṭhira uvāca 03298002a sarasy ekena pādena tiṣṭhantam aparājitam 03298002c pr̥cchāmi ko bhavān devo na me yakṣo mato bhavān 03298003a vasūnāṁ vā bhavān eko rudrāṇām atha vā bhavān 03298003c atha vā marutāṁ śreṣṭho vajrī vā tridaśeśvaraḥ 03298004a mama hi bhrātara ime sahasraśatayodhinaḥ 03298004c na taṁ yogaṁ prapaśyāmi yena syur vinipātitāḥ 03298005a sukhaṁ prativibuddhānām indriyāṇy upalakṣaye 03298005c sa bhavān suhr̥d asmākam atha vā naḥ pitā bhavān 03298006 yakṣa uvāca 03298006a ahaṁ te janakas tāta dharmo mr̥duparākrama 03298006c tvāṁ didr̥kṣur anuprāpto viddhi māṁ bharatarṣabha 03298007a yaśaḥ satyaṁ damaḥ śaucam ārjavaṁ hrīr acāpalam 03298007c dānaṁ tapo brahmacaryam ity etās tanavo mama 03298008a ahiṁsā samatā śāntis tapaḥ śaucam amatsaraḥ 03298008c dvārāṇy etāni me viddhi priyo hy asi sadā mama 03298009a diṣṭyā pañcasu rakto ’si diṣṭyā te ṣaṭpadī jitā 03298009c dve pūrve madhyame dve ca dve cānte sāṁparāyike 03298010a dharmo ’ham asmi bhadraṁ te jijñāsus tvām ihāgataḥ 03298010c ānr̥śaṁsyena tuṣṭo ’smi varaṁ dāsyāmi te ’nagha 03298011a varaṁ vr̥ṇīṣva rājendra dātā hy asmi tavānagha 03298011c ye hi me puruṣā bhaktā na teṣām asti durgatiḥ 03298012 yudhiṣṭhira uvāca 03298012a araṇīsahitaṁ yasya mr̥ga ādāya gacchati 03298012c tasyāgnayo na lupyeran prathamo ’stu varo mama 03298013 dharma uvāca 03298013a araṇīsahitaṁ tasya brāhmaṇasya hr̥taṁ mayā 03298013c mr̥gaveṣeṇa kaunteya jijñāsārthaṁ tava prabho 03298014 vaiśaṁpāyana uvāca 03298014a dadānīty eva bhagavān uttaraṁ pratyapadyata 03298014c anyaṁ varaya bhadraṁ te varaṁ tvam amaropama 03298015 yudhiṣṭhira uvāca 03298015a varṣāṇi dvādaśāraṇye trayodaśam upasthitam 03298015c tatra no nābhijānīyur vasato manujāḥ kva cit 03298016 vaiśaṁpāyana uvāca 03298016a dadānīty eva bhagavān uttaraṁ pratyapadyata 03298016c bhūyaś cāśvāsayām āsa kaunteyaṁ satyavikramam 03298017a yady api svena rūpeṇa cariṣyatha mahīm imām 03298017c na vo vijñāsyate kaś cit triṣu lokeṣu bhārata 03298018a varṣaṁ trayodaśaṁ cedaṁ matprasādāt kurūdvahāḥ 03298018c virāṭanagare gūḍhā avijñātāś cariṣyatha 03298019a yad vaḥ saṁkalpitaṁ rūpaṁ manasā yasya yādr̥śam 03298019c tādr̥śaṁ tādr̥śaṁ sarve chandato dhārayiṣyatha 03298020a araṇīsahitaṁ cedaṁ brāhmaṇāya prayacchata 03298020c jijñāsārthaṁ mayā hy etad āhr̥taṁ mr̥garūpiṇā 03298021a tr̥tīyaṁ gr̥hyatāṁ putra varam apratimaṁ mahat 03298021c tvaṁ hi matprabhavo rājan viduraś ca mamāṁśabhāk 03298022 yudhiṣṭhira uvāca 03298022a devadevo mayā dr̥ṣṭo bhavān sākṣāt sanātanaḥ 03298022c yaṁ dadāsi varaṁ tuṣṭas taṁ grahīṣyāmy ahaṁ pitaḥ 03298023a jayeyaṁ lobhamohau ca krodhaṁ cāhaṁ sadā vibho 03298023c dāne tapasi satye ca mano me satataṁ bhavet 03298024 dharma uvāca 03298024a upapanno guṇaiḥ sarvaiḥ svabhāvenāsi pāṇḍava 03298024c bhavān dharmaḥ punaś caiva yathoktaṁ te bhaviṣyati 03298025 vaiśaṁpāyana uvāca 03298025a ity uktvāntardadhe dharmo bhagavām̐l lokabhāvanaḥ 03298025c sametāḥ pāṇḍavāś caiva sukhasuptā manasvinaḥ 03298026a abhyetya cāśramaṁ vīrāḥ sarva eva gataklamāḥ 03298026c āraṇeyaṁ dadus tasmai brāhmaṇāya tapasvine 03298027a idaṁ samutthānasamāgamaṁ mahat; pituś ca putrasya ca kīrtivardhanam 03298027c paṭhan naraḥ syād vijitendriyo vaśī; saputrapautraḥ śatavarṣabhāg bhavet 03298028a na cāpy adharme na suhr̥dvibhedane; parasvahāre paradāramarśane 03298028c kadaryabhāve na ramen manaḥ sadā; nr̥ṇāṁ sadākhyānam idaṁ vijānatām 03299001 vaiśaṁpāyana uvāca 03299001a dharmeṇa te ’bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ 03299001c ajñātavāsaṁ vatsyantaś channā varṣaṁ trayodaśam 03299001e upopaviśya vidvāṁsaḥ sahitāḥ saṁśitavratāḥ 03299002a ye tadbhaktā vasanti sma vanavāse tapasvinaḥ 03299002c tān abruvan mahātmānaḥ śiṣṭāḥ prāñjalayas tadā 03299002e abhyanujñāpayiṣyantas taṁ nivāsaṁ dhr̥tavratāḥ 03299003a viditaṁ bhavatāṁ sarvaṁ dhārtarāṣṭrair yathā vayam 03299003c chadmanā hr̥tarājyāś ca niḥsvāś ca bahuśaḥ kr̥tāḥ 03299004a uṣitāś ca vane kr̥cchraṁ yatra dvādaśa vatsarān 03299004c ajñātavāsasamayaṁ śeṣaṁ varṣaṁ trayodaśam 03299004e tad vatsyāmo vayaṁ channās tad anujñātum arhatha 03299005a suyodhanaś ca duṣṭātmā karṇaś ca sahasaubalaḥ 03299005c jānanto viṣamaṁ kuryur asmāsv atyantavairiṇaḥ 03299005e yuktācārāś ca yuktāś ca paurasya svajanasya ca 03299006a api nas tad bhaved bhūyo yad vayaṁ brāhmaṇaiḥ saha 03299006c samastāḥ sveṣu rāṣṭreṣu svarājyasthā bhavemahi 03299007a ity uktvā duḥkhaśokārtaḥ śucir dharmasutas tadā 03299007c saṁmūrchito ’bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ 03299008a tam athāśvāsayan sarve brāhmaṇā bhrātr̥bhiḥ saha 03299008c atha dhaumyo ’bravīd vākyaṁ mahārthaṁ nr̥patiṁ tadā 03299009a rājan vidvān bhavān dāntaḥ satyasaṁdho jitendriyaḥ 03299009c naivaṁvidhāḥ pramuhyanti narāḥ kasyāṁ cid āpadi 03299010a devair apy āpadaḥ prāptāś channaiś ca bahuśas tathā 03299010c tatra tatra sapatnānāṁ nigrahārthaṁ mahātmabhiḥ 03299011a indreṇa niṣadhān prāpya giriprasthāśrame tadā 03299011c channenoṣya kr̥taṁ karma dviṣatāṁ balanigrahe 03299012a viṣṇunāśvaśiraḥ prāpya tathādityāṁ nivatsyatā 03299012c garbhe vadhārthaṁ daityānām ajñātenoṣitaṁ ciram 03299013a prāpya vāmanarūpeṇa pracchannaṁ brahmarūpiṇā 03299013c baler yathā hr̥taṁ rājyaṁ vikramais tac ca te śrutam 03299014a aurveṇa vasatā channam ūrau brahmarṣiṇā tadā 03299014c yatkr̥taṁ tāta lokeṣu tac ca sarvaṁ śrutaṁ tvayā 03299015a pracchannaṁ cāpi dharmajña hariṇā vr̥tranigrahe 03299015c vajraṁ praviśya śakrasya yatkr̥taṁ tac ca te śrutam 03299016a hutāśanena yac cāpaḥ praviśya channam āsatā 03299016c vibudhānāṁ kr̥taṁ karma tac ca sarvaṁ śrutaṁ tvayā 03299017a evaṁ vivasvatā tāta channenottamatejasā 03299017c nirdagdhāḥ śatravaḥ sarve vasatā bhuvi sarvaśaḥ 03299018a viṣṇunā vasatā cāpi gr̥he daśarathasya vai 03299018c daśagrīvo hataś channaṁ saṁyuge bhīmakarmaṇā 03299019a evam ete mahātmānaḥ pracchannās tatra tatra ha 03299019c ajayañ śātravān yuddhe tathā tvam api jeṣyasi 03299020a tathā dhaumyena dharmajño vākyaiḥ saṁparitoṣitaḥ 03299020c śāstrabuddhyā svabuddhyā ca na cacāla yudhiṣṭhiraḥ 03299021a athābravīn mahābāhur bhīmaseno mahābalaḥ 03299021c rājānaṁ balināṁ śreṣṭho girā saṁpariharṣayan 03299022a avekṣayā mahārāja tava gāṇḍīvadhanvanā 03299022c dharmānugatayā buddhyā na kiṁ cit sāhasaṁ kr̥tam 03299023a sahadevo mayā nityaṁ nakulaś ca nivāritau 03299023c śaktau vidhvaṁsane teṣāṁ śatrughnau bhīmavikramau 03299024a na vayaṁ tat prahāsyāmo yasmin yokṣyati no bhavān 03299024c bhavān vidhattāṁ tat sarvaṁ kṣipraṁ jeṣyāmahe parān 03299025a ity ukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ 03299025c prayujyāpr̥cchya bharatān yathāsvān svān yayur gr̥hān 03299026a sarve vedavido mukhyā yatayo munayas tathā 03299026c āśīr uktvā yathānyāyaṁ punar darśanakāṅkṣiṇaḥ 03299027a saha dhaumyena vidvāṁsas tathā te pañca pāṇḍavāḥ 03299027c utthāya prayayur vīrāḥ kr̥ṣṇām ādāya bhārata 03299028a krośamātram atikramya tasmād deśān nimittataḥ 03299028c śvobhūte manujavyāghrāś channavāsārtham udyatāḥ 03299029a pr̥thakśāstravidaḥ sarve sarve mantraviśāradāḥ 03299029c saṁdhivigrahakālajñā mantrāya samupāviśan