% Mahābhārata: Sabhāparvan % Last updated: Wed Apr 19 2006 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 02001001 vaiśaṁpāyana uvāca 02001001a tato ’bravīn mayaḥ pārthaṁ vāsudevasya saṁnidhau 02001001c prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ 02001002a asmāc ca kr̥ṣṇāt saṁkruddhāt pāvakāc ca didhakṣataḥ 02001002c tvayā trāto ’smi kaunteya brūhi kiṁ karavāṇi te 02001003 arjuna uvāca 02001003a kr̥tam eva tvayā sarvaṁ svasti gaccha mahāsura 02001003c prītimān bhava me nityaṁ prītimanto vayaṁ ca te 02001004 maya uvāca 02001004a yuktam etat tvayi vibho yathāttha puruṣarṣabha 02001004c prītipūrvam ahaṁ kiṁ cit kartum icchāmi bhārata 02001005a ahaṁ hi viśvakarmā vai dānavānāṁ mahākaviḥ 02001005c so ’haṁ vai tvatkr̥te kiṁ cit kartum icchāmi pāṇḍava 02001006 arjuna uvāca 02001006a prāṇakr̥cchrād vimuktaṁ tvam ātmānaṁ manyase mayā 02001006c evaṁ gate na śakṣyāmi kiṁ cit kārayituṁ tvayā 02001007a na cāpi tava saṁkalpaṁ mogham icchāmi dānava 02001007c kr̥ṣṇasya kriyatāṁ kiṁ cit tathā pratikr̥taṁ mayi 02001008 vaiśaṁpāyana uvāca 02001008a codito vāsudevas tu mayena bharatarṣabha 02001008c muhūrtam iva saṁdadhyau kim ayaṁ codyatām iti 02001009a codayām āsa taṁ kr̥ṣṇaḥ sabhā vai kriyatām iti 02001009c dharmarājasya daiteya yādr̥śīm iha manyase 02001010a yāṁ kr̥tāṁ nānukuryus te mānavāḥ prekṣya vismitāḥ 02001010c manuṣyaloke kr̥tsne ’smiṁs tādr̥śīṁ kuru vai sabhām 02001011a yatra divyān abhiprāyān paśyema vihitāṁs tvayā 02001011c āsurān mānuṣāṁś caiva tāṁ sabhāṁ kuru vai maya 02001012a pratigr̥hya tu tad vākyaṁ saṁprahr̥ṣṭo mayas tadā 02001012c vimānapratimāṁ cakre pāṇḍavasya sabhāṁ mudā 02001013a tataḥ kr̥ṣṇaś ca pārthaś ca dharmarāje yudhiṣṭhire 02001013c sarvam etad yathāvedya darśayām āsatur mayam 02001014a tasmai yudhiṣṭhiraḥ pūjāṁ yathārham akarot tadā 02001014c sa tu tāṁ pratijagrāha mayaḥ satkr̥tya satkr̥taḥ 02001015a sa pūrvadevacaritaṁ tatra tatra viśāṁ pate 02001015c kathayām āsa daiteyaḥ pāṇḍuputreṣu bhārata 02001016a sa kālaṁ kaṁ cid āśvasya viśvakarmā pracintya ca 02001016c sabhāṁ pracakrame kartuṁ pāṇḍavānāṁ mahātmanām 02001017a abhiprāyeṇa pārthānāṁ kr̥ṣṇasya ca mahātmanaḥ 02001017c puṇye ’hani mahātejāḥ kr̥takautukamaṅgalaḥ 02001018a tarpayitvā dvijaśreṣṭhān pāyasena sahasraśaḥ 02001018c dhanaṁ bahuvidhaṁ dattvā tebhya eva ca vīryavān 02001019a sarvartuguṇasaṁpannāṁ divyarūpāṁ manoramām 02001019c daśakiṣkusahasrāṁ tāṁ māpayām āsa sarvataḥ 02002001 vaiśaṁpāyana uvāca 02002001a uṣitvā khāṇḍavaprasthe sukhavāsaṁ janārdanaḥ 02002001c pārthaiḥ prītisamāyuktaiḥ pūjanārho ’bhipūjitaḥ 02002002a gamanāya matiṁ cakre pitur darśanalālasaḥ 02002002c dharmarājam athāmantrya pr̥thāṁ ca pr̥thulocanaḥ 02002003a vavande caraṇau mūrdhnā jagadvandyaḥ pitr̥ṣvasuḥ 02002003c sa tayā mūrdhny upāghrātaḥ pariṣvaktaś ca keśavaḥ 02002004a dadarśānantaraṁ kr̥ṣṇo bhaginīṁ svāṁ mahāyaśāḥ 02002004c tām upetya hr̥ṣīkeśaḥ prītyā bāṣpasamanvitaḥ 02002005a arthyaṁ tathyaṁ hitaṁ vākyaṁ laghu yuktam anuttamam 02002005c uvāca bhagavān bhadrāṁ subhadrāṁ bhadrabhāṣiṇīm 02002006a tayā svajanagāmīni śrāvito vacanāni saḥ 02002006c saṁpūjitaś cāpy asakr̥c chirasā cābhivāditaḥ 02002007a tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm 02002007c dadarśānantaraṁ kr̥ṣṇāṁ dhaumyaṁ cāpi janārdanaḥ 02002008a vavande ca yathānyāyaṁ dhaumyaṁ puruṣasattamaḥ 02002008c draupadīṁ sāntvayitvā ca āmantrya ca janārdanaḥ 02002009a bhrātr̥̄n abhyagamad dhīmān pārthena sahito balī 02002009c bhrātr̥bhiḥ pañcabhiḥ kr̥ṣṇo vr̥taḥ śakra ivāmaraiḥ 02002010a arcayām āsa devāṁś ca dvijāṁś ca yadupuṁgavaḥ 02002010c mālyajapyanamaskārair gandhair uccāvacair api 02002010e sa kr̥tvā sarvakāryāṇi pratasthe tasthuṣāṁ varaḥ 02002011a svasti vācyārhato viprān dadhipātraphalākṣataiḥ 02002011c vasu pradāya ca tataḥ pradakṣiṇam avartata 02002012a kāñcanaṁ ratham āsthāya tārkṣyaketanam āśugam 02002012c gadācakrāsiśārṅgādyair āyudhaiś ca samanvitam 02002013a tithāv atha ca nakṣatre muhūrte ca guṇānvite 02002013c prayayau puṇḍarīkākṣaḥ sainyasugrīvavāhanaḥ 02002014a anvāruroha cāpy enaṁ premṇā rājā yudhiṣṭhiraḥ 02002014c apāsya cāsya yantāraṁ dārukaṁ yantr̥sattamam 02002014e abhīṣūn saṁprajagrāha svayaṁ kurupatis tadā 02002015a upāruhyārjunaś cāpi cāmaravyajanaṁ sitam 02002015c rukmadaṇḍaṁ br̥han mūrdhni dudhāvābhipradakṣiṇam 02002016a tathaiva bhīmaseno ’pi yamābhyāṁ sahito vaśī 02002016c pr̥ṣṭhato ’nuyayau kr̥ṣṇam r̥tvikpaurajanair vr̥taḥ 02002017a sa tathā bhrātr̥bhiḥ sārdhaṁ keśavaḥ paravīrahā 02002017c anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ 02002018a pārtham āmantrya govindaḥ pariṣvajya ca pīḍitam 02002018c yudhiṣṭhiraṁ pūjayitvā bhīmasenaṁ yamau tathā 02002019a pariṣvakto bhr̥śaṁ tābhyāṁ yamābhyām abhivāditaḥ 02002019c tatas taiḥ saṁvidaṁ kr̥tvā yathāvan madhusūdanaḥ 02002020a nivartayitvā ca tadā pāṇḍavān sapadānugān 02002020c svāṁ purīṁ prayayau kr̥ṣṇaḥ puraṁdara ivāparaḥ 02002021a locanair anujagmus te tam ā dr̥ṣṭipathāt tadā 02002021c manobhir anujagmus te kr̥ṣṇaṁ prītisamanvayāt 02002022a atr̥ptamanasām eva teṣāṁ keśavadarśane 02002022c kṣipram antardadhe śauriś cakṣuṣāṁ priyadarśanaḥ 02002023a akāmā iva pārthās te govindagatamānasāḥ 02002023c nivr̥tyopayayuḥ sarve svapuraṁ puruṣarṣabhāḥ 02002023e syandanenātha kr̥ṣṇo ’pi samaye dvārakām agāt 02003001 vaiśaṁpāyana uvāca 02003001a athābravīn mayaḥ pārtham arjunaṁ jayatāṁ varam 02003001c āpr̥cche tvāṁ gamiṣyāmi kṣipram eṣyāmi cāpy aham 02003002a uttareṇa tu kailāsaṁ mainākaṁ parvataṁ prati 02003002c yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā 02003002e kr̥taṁ maṇimayaṁ bhāṇḍaṁ ramyaṁ bindusaraḥ prati 02003003a sabhāyāṁ satyasaṁdhasya yad āsīd vr̥ṣaparvaṇaḥ 02003003c āgamiṣyāmi tad gr̥hya yadi tiṣṭhati bhārata 02003004a tataḥ sabhāṁ kariṣyāmi pāṇḍavāya yaśasvine 02003004c manaḥprahlādinīṁ citrāṁ sarvaratnavibhūṣitām 02003005a asti bindusarasy eva gadā śreṣṭhā kurūdvaha 02003005c nihitā yauvanāśvena rājñā hatvā raṇe ripūn 02003005e suvarṇabindubhiś citrā gurvī bhārasahā dr̥ḍhā 02003006a sā vai śatasahasrasya saṁmitā sarvaghātinī 02003006c anurūpā ca bhīmasya gāṇḍīvaṁ bhavato yathā 02003007a vāruṇaś ca mahāśaṅkho devadattaḥ sughoṣavān 02003007c sarvam etat pradāsyāmi bhavate nātra saṁśayaḥ 02003007e ity uktvā so ’suraḥ pārthaṁ prāgudīcīm agād diśam 02003008a uttareṇa tu kailāsaṁ mainākaṁ parvataṁ prati 02003008c hiraṇyaśr̥ṅgo bhagavān mahāmaṇimayo giriḥ 02003009a ramyaṁ bindusaro nāma yatra rājā bhagīrathaḥ 02003009c dr̥ṣṭvā bhāgīrathīṁ gaṅgām uvāsa bahulāḥ samāḥ 02003010a yatreṣṭvā sarvabhūtānām īśvareṇa mahātmanā 02003010c āhr̥tāḥ kratavo mukhyāḥ śataṁ bharatasattama 02003011a yatra yūpā maṇimayāś cityāś cāpi hiraṇmayāḥ 02003011c śobhārthaṁ vihitās tatra na tu dr̥ṣṭāntataḥ kr̥tāḥ 02003012a yatreṣṭvā sa gataḥ siddhiṁ sahasrākṣaḥ śacīpatiḥ 02003012c yatra bhūtapatiḥ sr̥ṣṭvā sarvalokān sanātanaḥ 02003012e upāsyate tigmatejā vr̥to bhūtaiḥ sahasraśaḥ 02003013a naranārāyaṇau brahmā yamaḥ sthāṇuś ca pañcamaḥ 02003013c upāsate yatra satraṁ sahasrayugaparyaye 02003014a yatreṣṭaṁ vāsudevena satrair varṣasahasrakaiḥ 02003014c śraddadhānena satataṁ śiṣṭasaṁpratipattaye 02003015a suvarṇamālino yūpāś cityāś cāpy atibhāsvarāḥ 02003015c dadau yatra sahasrāṇi prayutāni ca keśavaḥ 02003016a tatra gatvā sa jagrāha gadāṁ śaṅkhaṁ ca bhārata 02003016c sphāṭikaṁ ca sabhādravyaṁ yad āsīd vr̥ṣaparvaṇaḥ 02003016e kiṁkaraiḥ saha rakṣobhir agr̥hṇāt sarvam eva tat 02003017a tad āhr̥tya tu tāṁ cakre so ’suro ’pratimāṁ sabhām 02003017c viśrutāṁ triṣu lokeṣu divyāṁ maṇimayīṁ śubhām 02003018a gadāṁ ca bhīmasenāya pravarāṁ pradadau tadā 02003018c devadattaṁ ca pārthāya dadau śaṅkham anuttamam 02003019a sabhā tu sā mahārāja śātakumbhamayadrumā 02003019c daśa kiṣkusahasrāṇi samantād āyatābhavat 02003020a yathā vahner yathārkasya somasya ca yathaiva sā 02003020c bhrājamānā tathā divyā babhāra paramaṁ vapuḥ 02003021a pratighnatīva prabhayā prabhām arkasya bhāsvarām 02003021c prababhau jvalamāneva divyā divyena varcasā 02003022a nagameghapratīkāśā divam āvr̥tya viṣṭhitā 02003022c āyatā vipulā ślakṣṇā vipāpmā vigataklamā 02003023a uttamadravyasaṁpannā maṇiprākāramālinī 02003023c bahuratnā bahudhanā sukr̥tā viśvakarmaṇā 02003024a na dāśārhī sudharmā vā brahmaṇo vāpi tādr̥śī 02003024c āsīd rūpeṇa saṁpannā yāṁ cakre ’pratimāṁ mayaḥ 02003025a tāṁ sma tatra mayenoktā rakṣanti ca vahanti ca 02003025c sabhām aṣṭau sahasrāṇi kiṁkarā nāma rākṣasāḥ 02003026a antarikṣacarā ghorā mahākāyā mahābalāḥ 02003026c raktākṣāḥ piṅgalākṣāś ca śuktikarṇāḥ prahāriṇaḥ 02003027a tasyāṁ sabhāyāṁ nalinīṁ cakārāpratimāṁ mayaḥ 02003027c vaiḍūryapatravitatāṁ maṇinālamayāmbujām 02003028a padmasaugandhikavatīṁ nānādvijagaṇāyutām 02003028c puṣpitaiḥ paṅkajaiś citrāṁ kūrmamatsyaiś ca śobhitām 02003029a sūpatīrthām akaluṣāṁ sarvartusalilāṁ śubhām 02003029c mārutenaiva coddhūtair muktābindubhir ācitām 02003030a maṇiratnacitāṁ tāṁ tu ke cid abhyetya pārthivāḥ 02003030c dr̥ṣṭvāpi nābhyajānanta te ’jñānāt prapatanty uta 02003031a tāṁ sabhām abhito nityaṁ puṣpavanto mahādrumāḥ 02003031c āsan nānāvidhā nīlāḥ śītacchāyā manoramāḥ 02003032a kānanāni sugandhīni puṣkariṇyaś ca sarvaśaḥ 02003032c haṁsakāraṇḍavayutāś cakravākopaśobhitāḥ 02003033a jalajānāṁ ca mālyānāṁ sthalajānāṁ ca sarvaśaḥ 02003033c māruto gandham ādāya pāṇḍavān sma niṣevate 02003034a īdr̥śīṁ tāṁ sabhāṁ kr̥tvā māsaiḥ paricaturdaśaiḥ 02003034c niṣṭhitāṁ dharmarājāya mayo rājñe nyavedayat 02004001 vaiśaṁpāyana uvāca 02004001a tataḥ praveśanaṁ cakre tasyāṁ rājā yudhiṣṭhiraḥ 02004001c ayutaṁ bhojayām āsa brāhmaṇānāṁ narādhipaḥ 02004002a ghr̥tapāyasena madhunā bhakṣyair mūlaphalais tathā 02004002c ahataiś caiva vāsobhir mālyair uccāvacair api 02004003a dadau tebhyaḥ sahasrāṇi gavāṁ pratyekaśaḥ prabhuḥ 02004003c puṇyāhaghoṣas tatrāsīd divaspr̥g iva bhārata 02004004a vāditrair vividhair gītair gandhair uccāvacair api 02004004c pūjayitvā kuruśreṣṭho daivatāni niveśya ca 02004005a tatra mallā naṭā jhallāḥ sūtā vaitālikās tathā 02004005c upatasthur mahātmānaṁ saptarātraṁ yudhiṣṭhiram 02004006a tathā sa kr̥tvā pūjāṁ tāṁ bhrātr̥bhiḥ saha pāṇḍavaḥ 02004006c tasyāṁ sabhāyāṁ ramyāyāṁ reme śakro yathā divi 02004007a sabhāyām r̥ṣayas tasyāṁ pāṇḍavaiḥ saha āsate 02004007c āsāṁ cakrur narendrāś ca nānādeśasamāgatāḥ 02004008a asito devalaḥ satyaḥ sarpamālī mahāśirāḥ 02004008c arvāvasuḥ sumitraś ca maitreyaḥ śunako baliḥ 02004009a bako dālbhyaḥ sthūlaśirāḥ kr̥ṣṇadvaipāyanaḥ śukaḥ 02004009c sumantur jaiminiḥ pailo vyāsaśiṣyās tathā vayam 02004010a tittirir yājñavalkyaś ca sasuto lomaharṣaṇaḥ 02004010c apsuhomyaś ca dhaumyaś ca āṇīmāṇḍavyakauśikau 02004011a dāmoṣṇīṣas traivaṇiś ca parṇādo ghaṭajānukaḥ 02004011c mauñjāyano vāyubhakṣaḥ pārāśaryaś ca sārikau 02004012a balavākaḥ śinīvākaḥ sutyapālaḥ kr̥taśramaḥ 02004012c jātūkarṇaḥ śikhāvāṁś ca subalaḥ pārijātakaḥ 02004013a parvataś ca mahābhāgo mārkaṇḍeyas tathā muniḥ 02004013c pavitrapāṇiḥ sāvarṇir bhālukir gālavas tathā 02004014a jaṅghābandhuś ca raibhyaś ca kopavegaśravā bhr̥guḥ 02004014c haribabhruś ca kauṇḍinyo babhrumālī sanātanaḥ 02004015a kakṣīvān auśijaś caiva nāciketo ’tha gautamaḥ 02004015c paiṅgo varāhaḥ śunakaḥ śāṇḍilyaś ca mahātapāḥ 02004015e karkaro veṇujaṅghaś ca kalāpaḥ kaṭha eva ca 02004016a munayo dharmasahitā dhr̥tātmāno jitendriyāḥ 02004016c ete cānye ca bahavo vedavedāṅgapāragāḥ 02004017a upāsate mahātmānaṁ sabhāyām r̥ṣisattamāḥ 02004017c kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo ’malāḥ 02004018a tathaiva kṣatriyaśreṣṭhā dharmarājam upāsate 02004018c śrīmān mahātmā dharmātmā muñjaketur vivardhanaḥ 02004019a saṁgrāmajid durmukhaś ca ugrasenaś ca vīryavān 02004019c kakṣasenaḥ kṣitipatiḥ kṣemakaś cāparājitaḥ 02004019e kāmbojarājaḥ kamalaḥ kampanaś ca mahābalaḥ 02004020a satataṁ kampayām āsa yavanān eka eva yaḥ 02004020c yathāsurān kālakeyān devo vajradharas tathā 02004021a jaṭāsuro madrakāntaś ca rājā; kuntiḥ kuṇindaś ca kirātarājaḥ 02004021c tathāṅgavaṅgau saha puṇḍrakeṇa; pāṇḍyoḍrarājau saha cāndhrakeṇa 02004022a kirātarājaḥ sumanā yavanādhipatis tathā 02004022c cāṇūro devarātaś ca bhojo bhīmarathaś ca yaḥ 02004023a śrutāyudhaś ca kāliṅgo jayatsenaś ca māgadhaḥ 02004023c suśarmā cekitānaś ca suratho ’mitrakarṣaṇaḥ 02004024a ketumān vasudānaś ca vaideho ’tha kr̥takṣaṇaḥ 02004024c sudharmā cāniruddhaś ca śrutāyuś ca mahābalaḥ 02004025a anūparājo durdharṣaḥ kṣemajic ca sudakṣiṇaḥ 02004025c śiśupālaḥ sahasutaḥ karūṣādhipatis tathā 02004026a vr̥ṣṇīnāṁ caiva durdharṣāḥ kumārā devarūpiṇaḥ 02004026c āhuko vipr̥thuś caiva gadaḥ sāraṇa eva ca 02004027a akrūraḥ kr̥tavarmā ca sātyakiś ca śineḥ sutaḥ 02004027c bhīṣmako ’thāhr̥tiś caiva dyumatsenaś ca vīryavān 02004027e kekayāś ca maheṣvāsā yajñasenaś ca saumakiḥ 02004028a arjunaṁ cāpi saṁśritya rājaputrā mahābalāḥ 02004028c aśikṣanta dhanurvedaṁ rauravājinavāsasaḥ 02004029a tatraiva śikṣitā rājan kumārā vr̥ṣṇinandanāḥ 02004029c raukmiṇeyaś ca sāmbaś ca yuyudhānaś ca sātyakiḥ 02004030a ete cānye ca bahavo rājānaḥ pr̥thivīpate 02004030c dhanaṁjayasakhā cātra nityam āste sma tumburuḥ 02004031a citrasenaḥ sahāmātyo gandharvāpsarasas tathā 02004031c gītavāditrakuśalāḥ śamyātālaviśāradāḥ 02004032a pramāṇe ’tha layasthāne kiṁnarāḥ kr̥taniśramāḥ 02004032c saṁcoditās tumburuṇā gandharvāḥ sahitā jaguḥ 02004033a gāyanti divyatānais te yathānyāyaṁ manasvinaḥ 02004033c pāṇḍuputrān r̥ṣīṁś caiva ramayanta upāsate 02004034a tasyāṁ sabhāyām āsīnāḥ suvratāḥ satyasaṁgarāḥ 02004034c divīva devā brahmāṇaṁ yudhiṣṭhiram upāsate 02005001 vaiśaṁpāyana uvāca 02005001a tathā tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu 02005001c mahatsu copaviṣṭeṣu gandharveṣu ca bhārata 02005002a lokān anucaran sarvān āgamat tāṁ sabhām r̥ṣiḥ 02005002c nāradaḥ sumahātejā r̥ṣibhiḥ sahitas tadā 02005003a pārijātena rājendra raivatena ca dhīmatā 02005003c sumukhena ca saumyena devarṣir amitadyutiḥ 02005003e sabhāsthān pāṇḍavān draṣṭuṁ prīyamāṇo manojavaḥ 02005004a tam āgatam r̥ṣiṁ dr̥ṣṭvā nāradaṁ sarvadharmavit 02005004c sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha 02005004e abhyavādayata prītyā vinayāvanatas tadā 02005005a tadarham āsanaṁ tasmai saṁpradāya yathāvidhi 02005005c arcayām āsa ratnaiś ca sarvakāmaiś ca dharmavit 02005006a so ’rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ 02005006c dharmakāmārthasaṁyuktaṁ papracchedaṁ yudhiṣṭhiram 02005007 nārada uvāca 02005007a kaccid arthāś ca kalpante dharme ca ramate manaḥ 02005007c sukhāni cānubhūyante manaś ca na vihanyate 02005008a kaccid ācaritāṁ pūrvair naradeva pitāmahaiḥ 02005008c vartase vr̥ttim akṣīṇāṁ dharmārthasahitāṁ nr̥ṣu 02005009a kaccid arthena vā dharmaṁ dharmeṇārtham athāpi vā 02005009c ubhau vā prītisāreṇa na kāmena prabādhase 02005010a kaccid arthaṁ ca dharmaṁ ca kāmaṁ ca jayatāṁ vara 02005010c vibhajya kāle kālajña sadā varada sevase 02005011a kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṁs tathānagha 02005011c balābalaṁ tathā samyak caturdaśa parīkṣase 02005012a kaccid ātmānam anvīkṣya parāṁś ca jayatāṁ vara 02005012c tathā saṁdhāya karmāṇi aṣṭau bhārata sevase 02005013a kaccit prakr̥tayaḥ ṣaṭ te na luptā bharatarṣabha 02005013c āḍhyās tathāvyasaninaḥ svanuraktāś ca sarvaśaḥ 02005014a kaccin na tarkair dūtair vā ye cāpy apariśaṅkitāḥ 02005014c tvatto vā tava vāmātyair bhidyate jātu mantritam 02005015a kaccit saṁdhiṁ yathākālaṁ vigrahaṁ copasevase 02005015c kaccid vr̥ttim udāsīne madhyame cānuvartase 02005016a kaccid ātmasamā buddhyā śucayo jīvitakṣamāḥ 02005016c kulīnāś cānuraktāś ca kr̥tās te vīra mantriṇaḥ 02005017a vijayo mantramūlo hi rājñāṁ bhavati bhārata 02005017c susaṁvr̥to mantradhanair amātyaiḥ śāstrakovidaiḥ 02005018a kaccin nidrāvaśaṁ naiṣi kaccit kāle vibudhyase 02005018c kaccic cāpararātreṣu cintayasy artham arthavit 02005019a kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha 02005019c kaccit te mantrito mantro na rāṣṭram anudhāvati 02005020a kaccid arthān viniścitya laghumūlān mahodayān 02005020c kṣipram ārabhase kartuṁ na vighnayasi tādr̥śān 02005021a kaccin na sarve karmāntāḥ parokṣās te viśaṅkitāḥ 02005021c sarve vā punar utsr̥ṣṭāḥ saṁsr̥ṣṭaṁ hy atra kāraṇam 02005022a kaccid rājan kr̥tāny eva kr̥taprāyāṇi vā punaḥ 02005022c vidus te vīra karmāṇi nānavāptāni kāni cit 02005023a kaccit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ 02005023c kārayanti kumārāṁś ca yodhamukhyāṁś ca sarvaśaḥ 02005024a kaccit sahasrair mūrkhāṇām ekaṁ krīṇāsi paṇḍitam 02005024c paṇḍito hy arthakr̥cchreṣu kuryān niḥśreyasaṁ param 02005025a kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ 02005025c yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ 02005026a eko ’py amātyo medhāvī śūro dānto vicakṣaṇaḥ 02005026c rājānaṁ rājaputraṁ vā prāpayen mahatīṁ śriyam 02005027a kaccid aṣṭādaśānyeṣu svapakṣe daśa pañca ca 02005027c tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ 02005028a kaccid dviṣām aviditaḥ pratiyattaś ca sarvadā 02005028c nityayukto ripūn sarvān vīkṣase ripusūdana 02005029a kaccid vinayasaṁpannaḥ kulaputro bahuśrutaḥ 02005029c anasūyur anupraṣṭā satkr̥tas te purohitaḥ 02005030a kaccid agniṣu te yukto vidhijño matimān r̥juḥ 02005030c hutaṁ ca hoṣyamāṇaṁ ca kāle vedayate sadā 02005031a kaccid aṅgeṣu niṣṇāto jyotiṣāṁ pratipādakaḥ 02005031c utpāteṣu ca sarveṣu daivajñaḥ kuśalas tava 02005032a kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ 02005032c jaghanyāś ca jaghanyeṣu bhr̥tyāḥ karmasu yojitāḥ 02005033a amātyān upadhātītān pitr̥paitāmahāñ śucīn 02005033c śreṣṭhāñ śreṣṭheṣu kaccit tvaṁ niyojayasi karmasu 02005034a kaccin nogreṇa daṇḍena bhr̥śam udvejitaprajāḥ 02005034c rāṣṭraṁ tavānuśāsanti mantriṇo bharatarṣabha 02005035a kaccit tvāṁ nāvajānanti yājakāḥ patitaṁ yathā 02005035c ugrapratigrahītāraṁ kāmayānam iva striyaḥ 02005036a kaccid dhr̥ṣṭaś ca śūraś ca matimān dhr̥timāñ śuciḥ 02005036c kulīnaś cānuraktaś ca dakṣaḥ senāpatis tava 02005037a kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ 02005037c dr̥ṣṭāpadānā vikrāntās tvayā satkr̥tya mānitāḥ 02005038a kaccid balasya bhaktaṁ ca vetanaṁ ca yathocitam 02005038c saṁprāptakālaṁ dātavyaṁ dadāsi na vikarṣasi 02005039a kālātikramaṇād dhy ete bhaktavetanayor bhr̥tāḥ 02005039c bhartuḥ kupyanti daurgatyāt so ’narthaḥ sumahān smr̥taḥ 02005040a kaccit sarve ’nuraktās tvāṁ kulaputrāḥ pradhānataḥ 02005040c kaccit prāṇāṁs tavārtheṣu saṁtyajanti sadā yudhi 02005041a kaccin naiko bahūn arthān sarvaśaḥ sāṁparāyikān 02005041c anuśāssi yathākāmaṁ kāmātmā śāsanātigaḥ 02005042a kaccit puruṣakāreṇa puruṣaḥ karma śobhayan 02005042c labhate mānam adhikaṁ bhūyo vā bhaktavetanam 02005043a kaccid vidyāvinītāṁś ca narāñ jñānaviśāradān 02005043c yathārhaṁ guṇataś caiva dānenābhyavapadyase 02005044a kaccid dārān manuṣyāṇāṁ tavārthe mr̥tyum eyuṣām 02005044c vyasanaṁ cābhyupetānāṁ bibharṣi bharatarṣabha 02005045a kaccid bhayād upanataṁ klībaṁ vā ripum āgatam 02005045c yuddhe vā vijitaṁ pārtha putravat parirakṣasi 02005046a kaccit tvam eva sarvasyāḥ pr̥thivyāḥ pr̥thivīpate 02005046c samaś ca nābhiśaṅkyaś ca yathā mātā yathā pitā 02005047a kaccid vyasaninaṁ śatruṁ niśamya bharatarṣabha 02005047c abhiyāsi javenaiva samīkṣya trividhaṁ balam 02005048a pārṣṇimūlaṁ ca vijñāya vyavasāyaṁ parājayam 02005048c balasya ca mahārāja dattvā vetanam agrataḥ 02005049a kaccic ca balamukhyebhyaḥ pararāṣṭre paraṁtapa 02005049c upacchannāni ratnāni prayacchasi yathārhataḥ 02005050a kaccid ātmānam evāgre vijitya vijitendriyaḥ 02005050c parāñ jigīṣase pārtha pramattān ajitendriyān 02005051a kaccit te yāsyataḥ śatrūn pūrvaṁ yānti svanuṣṭhitāḥ 02005051c sāma dānaṁ ca bhedaś ca daṇḍaś ca vidhivad guṇāḥ 02005052a kaccin mūlaṁ dr̥ḍhaṁ kr̥tvā yātrāṁ yāsi viśāṁ pate 02005052c tāṁś ca vikramase jetuṁ jitvā ca parirakṣasi 02005053a kaccid aṣṭāṅgasaṁyuktā caturvidhabalā camūḥ 02005053c balamukhyaiḥ sunītā te dviṣatāṁ pratibādhanī 02005054a kaccil lavaṁ ca muṣṭiṁ ca pararāṣṭre paraṁtapa 02005054c avihāya mahārāja vihaṁsi samare ripūn 02005055a kaccit svapararāṣṭreṣu bahavo ’dhikr̥tās tava 02005055c arthān samanutiṣṭhanti rakṣanti ca parasparam 02005056a kaccid abhyavahāryāṇi gātrasaṁsparśakāni ca 02005056c ghreyāṇi ca mahārāja rakṣanty anumatās tava 02005057a kaccit kośaṁ ca koṣṭhaṁ ca vāhanaṁ dvāram āyudham 02005057c āyaś ca kr̥takalyāṇais tava bhaktair anuṣṭhitaḥ 02005058a kaccid ābhyantarebhyaś ca bāhyebhyaś ca viśāṁ pate 02005058c rakṣasy ātmānam evāgre tāṁś ca svebhyo mithaś ca tān 02005059a kaccin na pāne dyūte vā krīḍāsu pramadāsu ca 02005059c pratijānanti pūrvāhṇe vyayaṁ vyasanajaṁ tava 02005060a kaccid āyasya cārdhena caturbhāgena vā punaḥ 02005060c pādabhāgais tribhir vāpi vyayaḥ saṁśodhyate tava 02005061a kaccij jñātīn gurūn vr̥ddhān vaṇijaḥ śilpinaḥ śritān 02005061c abhīkṣṇam anugr̥hṇāsi dhanadhānyena durgatān 02005062a kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ 02005062c anutiṣṭhanti pūrvāhṇe nityam āyavyayaṁ tava 02005063a kaccid artheṣu saṁprauḍhān hitakāmān anupriyān 02005063c nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam 02005064a kaccid viditvā puruṣān uttamādhamamadhyamān 02005064c tvaṁ karmasv anurūpeṣu niyojayasi bhārata 02005065a kaccin na lubdhāś caurā vā vairiṇo vā viśāṁ pate 02005065c aprāptavyavahārā vā tava karmasv anuṣṭhitāḥ 02005066a kaccin na lubdhaiś caurair vā kumāraiḥ strībalena vā 02005066c tvayā vā pīḍyate rāṣṭraṁ kaccit puṣṭāḥ kr̥ṣīvalāḥ 02005067a kaccid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca 02005067c bhāgaśo viniviṣṭāni na kr̥ṣir devamātr̥kā 02005068a kaccid bījaṁ ca bhaktaṁ ca karṣakāyāvasīdate 02005068c pratikaṁ ca śataṁ vr̥ddhyā dadāsy r̥ṇam anugraham 02005069a kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ 02005069c vārttāyāṁ saṁśritas tāta loko ’yaṁ sukham edhate 02005070a kaccic chucikr̥taḥ prājñāḥ pañca pañca svanuṣṭhitāḥ 02005070c kṣemaṁ kurvanti saṁhatya rājañ janapade tava 02005071a kaccin nagaraguptyarthaṁ grāmā nagaravat kr̥tāḥ 02005071c grāmavac ca kr̥tā rakṣā te ca sarve tadarpaṇāḥ 02005072a kaccid balenānugatāḥ samāni viṣamāṇi ca 02005072c purāṇacaurāḥ sādhyakṣāś caranti viṣaye tava 02005073a kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ 02005073c kaccin na śraddadhāsy āsāṁ kaccid guhyaṁ na bhāṣase 02005074a kaccic cārān niśi śrutvā tat kāryam anucintya ca 02005074c priyāṇy anubhavañ śeṣe viditvābhyantaraṁ janam 02005075a kaccid dvau prathamau yāmau rātryāṁ suptvā viśāṁ pate 02005075c saṁcintayasi dharmārthau yāma utthāya paścime 02005076a kaccid darśayase nityaṁ manuṣyān samalaṁkr̥tān 02005076c utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ 02005077a kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṁkr̥tāḥ 02005077c abhitas tvām upāsante rakṣaṇārtham ariṁdama 02005078a kaccid daṇḍyeṣu yamavat pūjyeṣu ca viśāṁ pate 02005078c parīkṣya vartase samyag apriyeṣu priyeṣu ca 02005079a kaccic chārīram ābādham auṣadhair niyamena vā 02005079c mānasaṁ vr̥ddhasevābhiḥ sadā pārthāpakarṣasi 02005080a kaccid vaidyāś cikitsāyām aṣṭāṅgāyāṁ viśāradāḥ 02005080c suhr̥daś cānuraktāś ca śarīre te hitāḥ sadā 02005081a kaccin na mānān mohād vā kāmād vāpi viśāṁ pate 02005081c arthipratyarthinaḥ prāptān apāsyasi kathaṁ cana 02005082a kaccin na lobhān mohād vā viśrambhāt praṇayena vā 02005082c āśritānāṁ manuṣyāṇāṁ vr̥ttiṁ tvaṁ saṁruṇatsi ca 02005083a kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ 02005083c tvayā saha virudhyante paraiḥ krītāḥ kathaṁ cana 02005084a kaccit te durbalaḥ śatrur balenopanipīḍitaḥ 02005084c mantreṇa balavān kaś cid ubhābhyāṁ vā yudhiṣṭhira 02005085a kaccit sarve ’nuraktās tvāṁ bhūmipālāḥ pradhānataḥ 02005085c kaccit prāṇāṁs tvadartheṣu saṁtyajanti tvayā hr̥tāḥ 02005086a kaccit te sarvavidyāsu guṇato ’rcā pravartate 02005086c brāhmaṇānāṁ ca sādhūnāṁ tava niḥśreyase śubhā 02005087a kaccid dharme trayīmūle pūrvair ācarite janaiḥ 02005087c vartamānas tathā kartuṁ tasmin karmaṇi vartase 02005088a kaccit tava gr̥he ’nnāni svādūny aśnanti vai dvijāḥ 02005088c guṇavanti guṇopetās tavādhyakṣaṁ sadakṣiṇam 02005089a kaccit kratūn ekacitto vājapeyāṁś ca sarvaśaḥ 02005089c puṇḍarīkāṁś ca kārtsnyena yatase kartum ātmavān 02005090a kaccij jñātīn gurūn vr̥ddhān daivatāṁs tāpasān api 02005090c caityāṁś ca vr̥kṣān kalyāṇān brāhmaṇāṁś ca namasyasi 02005091a kaccid eṣā ca te buddhir vr̥ttir eṣā ca te ’nagha 02005091c āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī 02005092a etayā vartamānasya buddhyā rāṣṭraṁ na sīdati 02005092c vijitya ca mahīṁ rājā so ’tyantaṁ sukham edhate 02005093a kaccid āryo viśuddhātmā kṣāritaś caurakarmaṇi 02005093c adr̥ṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ 02005094a pr̥ṣṭo gr̥hītas tatkārī tajjñair dr̥ṣṭaḥ sakāraṇaḥ 02005094c kaccin na mucyate steno dravyalobhān nararṣabha 02005095a vyutpanne kaccid āḍhyasya daridrasya ca bhārata 02005095c arthān na mithyā paśyanti tavāmātyā hr̥tā dhanaiḥ 02005096a nāstikyam anr̥taṁ krodhaṁ pramādaṁ dīrghasūtratām 02005096c adarśanaṁ jñānavatām ālasyaṁ kṣiptacittatām 02005097a ekacintanam arthānām anarthajñaiś ca cintanam 02005097c niścitānām anārambhaṁ mantrasyāparirakṣaṇam 02005098a maṅgalyasyāprayogaṁ ca prasaṅgaṁ viṣayeṣu ca 02005098c kaccit tvaṁ varjayasy etān rājadoṣāṁś caturdaśa 02005099a kaccit te saphalā vedāḥ kaccit te saphalaṁ dhanam 02005099c kaccit te saphalā dārāḥ kaccit te saphalaṁ śrutam 02005100 yudhiṣṭhira uvāca 02005100a kathaṁ vai saphalā vedāḥ kathaṁ vai saphalaṁ dhanam 02005100c kathaṁ vai saphalā dārāḥ kathaṁ vai saphalaṁ śrutam 02005101 nārada uvāca 02005101a agnihotraphalā vedā dattabhuktaphalaṁ dhanam 02005101c ratiputraphalā dārāḥ śīlavr̥ttaphalaṁ śrutam 02005102 vaiśaṁpāyana uvāca 02005102a etad ākhyāya sa munir nāradaḥ sumahātapāḥ 02005102c papracchānantaram idaṁ dharmātmānaṁ yudhiṣṭhiram 02005103 nārada uvāca 02005103a kaccid abhyāgatā dūrād vaṇijo lābhakāraṇāt 02005103c yathoktam avahāryante śulkaṁ śulkopajīvibhiḥ 02005104a kaccit te puruṣā rājan pure rāṣṭre ca mānitāḥ 02005104c upānayanti paṇyāni upadhābhir avañcitāḥ 02005105a kaccic chr̥ṇoṣi vr̥ddhānāṁ dharmārthasahitā giraḥ 02005105c nityam arthavidāṁ tāta tathā dharmānudarśinām 02005106a kaccit te kr̥ṣitantreṣu goṣu puṣpaphaleṣu ca 02005106c dharmārthaṁ ca dvijātibhyo dīyate madhusarpiṣī 02005107a dravyopakaraṇaṁ kaccit sarvadā sarvaśilpinām 02005107c cāturmāsyāvaraṁ samyaṅ niyataṁ saṁprayacchasi 02005108a kaccit kr̥taṁ vijānīṣe kartāraṁ ca praśaṁsasi 02005108c satāṁ madhye mahārāja satkaroṣi ca pūjayan 02005109a kaccit sūtrāṇi sarvāṇi gr̥hṇāsi bharatarṣabha 02005109c hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho 02005110a kaccid abhyasyate śaśvad gr̥he te bharatarṣabha 02005110c dhanurvedasya sūtraṁ ca yantrasūtraṁ ca nāgaram 02005111a kaccid astrāṇi sarvāṇi brahmadaṇḍaś ca te ’nagha 02005111c viṣayogāś ca te sarve viditāḥ śatrunāśanāḥ 02005112a kaccid agnibhayāc caiva sarpavyālabhayāt tathā 02005112c rogarakṣobhayāc caiva rāṣṭraṁ svaṁ parirakṣasi 02005113a kaccid andhāṁś ca mūkāṁś ca paṅgūn vyaṅgān abāndhavān 02005113c piteva pāsi dharmajña tathā pravrajitān api 02005114 vaiśaṁpāyana uvāca 02005114a etāḥ kurūṇām r̥ṣabho mahātmā; śrutvā giro brāhmaṇasattamasya 02005114c praṇamya pādāv abhivādya hr̥ṣṭo; rājābravīn nāradaṁ devarūpam 02005115a evaṁ kariṣyāmi yathā tvayoktaṁ; prajñā hi me bhūya evābhivr̥ddhā 02005115c uktvā tathā caiva cakāra rājā; lebhe mahīṁ sāgaramekhalāṁ ca 02005116 nārada uvāca 02005116a evaṁ yo vartate rājā cāturvarṇyasya rakṣaṇe 02005116c sa vihr̥tyeha susukhī śakrasyaiti salokatām 02006001 vaiśaṁpāyana uvāca 02006001a saṁpūjyāthābhyanujñāto maharṣer vacanāt param 02006001c pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ 02006002a bhagavan nyāyyam āhaitaṁ yathāvad dharmaniścayam 02006002c yathāśakti yathānyāyaṁ kriyate ’yaṁ vidhir mayā 02006003a rājabhir yad yathā kāryaṁ purā tat tan na saṁśayaḥ 02006003c yathānyāyopanītārthaṁ kr̥taṁ hetumad arthavat 02006004a vayaṁ tu satpathaṁ teṣāṁ yātum icchāmahe prabho 02006004c na tu śakyaṁ tathā gantuṁ yathā tair niyatātmabhiḥ 02006005a evam uktvā sa dharmātmā vākyaṁ tad abhipūjya ca 02006005c muhūrtāt prāptakālaṁ ca dr̥ṣṭvā lokacaraṁ munim 02006006a nāradaṁ svastham āsīnam upāsīno yudhiṣṭhiraḥ 02006006c apr̥cchat pāṇḍavas tatra rājamadhye mahāmatiḥ 02006007a bhavān saṁcarate lokān sadā nānāvidhān bahūn 02006007c brahmaṇā nirmitān pūrvaṁ prekṣamāṇo manojavaḥ 02006008a īdr̥śī bhavatā kā cid dr̥ṣṭapūrvā sabhā kva cit 02006008c ito vā śreyasī brahmaṁs tan mamācakṣva pr̥cchataḥ 02006009a tac chrutvā nāradas tasya dharmarājasya bhāṣitam 02006009c pāṇḍavaṁ pratyuvācedaṁ smayan madhurayā girā 02006010a mānuṣeṣu na me tāta dr̥ṣṭapūrvā na ca śrutā 02006010c sabhā maṇimayī rājan yatheyaṁ tava bhārata 02006011a sabhāṁ tu pitr̥rājasya varuṇasya ca dhīmataḥ 02006011c kathayiṣye tathendrasya kailāsanilayasya ca 02006012a brahmaṇaś ca sabhāṁ divyāṁ kathayiṣye gataklamām 02006012c yadi te śravaṇe buddhir vartate bharatarṣabha 02006013a nāradenaivam uktas tu dharmarājo yudhiṣṭhiraḥ 02006013c prāñjalir bhrātr̥bhiḥ sārdhaṁ taiś ca sarvair nr̥pair vr̥taḥ 02006014a nāradaṁ pratyuvācedaṁ dharmarājo mahāmanāḥ 02006014c sabhāḥ kathaya tāḥ sarvāḥ śrotum icchāmahe vayam 02006015a kiṁdravyās tāḥ sabhā brahman kiṁvistārāḥ kimāyatāḥ 02006015c pitāmahaṁ ca ke tasyāṁ sabhāyāṁ paryupāsate 02006016a vāsavaṁ devarājaṁ ca yamaṁ vaivasvataṁ ca ke 02006016c varuṇaṁ ca kuberaṁ ca sabhāyāṁ paryupāsate 02006017a etat sarvaṁ yathātattvaṁ devarṣe vadatas tava 02006017c śrotum icchāma sahitāḥ paraṁ kautūhalaṁ hi naḥ 02006018a evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam 02006018c krameṇa rājan divyās tāḥ śrūyantām iha naḥ sabhāḥ 02007001 nārada uvāca 02007001a śakrasya tu sabhā divyā bhāsvarā karmabhir jitā 02007001c svayaṁ śakreṇa kauravya nirmitārkasamaprabhā 02007002a vistīrṇā yojanaśataṁ śatam adhyardham āyatā 02007002c vaihāyasī kāmagamā pañcayojanam ucchritā 02007003a jarāśokaklamāpetā nirātaṅkā śivā śubhā 02007003c veśmāsanavatī ramyā divyapādapaśobhitā 02007004a tasyāṁ deveśvaraḥ pārtha sabhāyāṁ paramāsane 02007004c āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata 02007005a bibhrad vapur anirdeśyaṁ kirīṭī lohitāṅgadaḥ 02007005c virajombaraś citramālyo hrīkīrtidyutibhiḥ saha 02007006a tasyām upāsate nityaṁ mahātmānaṁ śatakratum 02007006c marutaḥ sarvato rājan sarve ca gr̥hamedhinaḥ 02007006e siddhā devarṣayaś caiva sādhyā devagaṇās tathā 02007007a ete sānucarāḥ sarve divyarūpāḥ svalaṁkr̥tāḥ 02007007c upāsate mahātmānaṁ devarājam ariṁdamam 02007008a tathā devarṣayaḥ sarve pārtha śakram upāsate 02007008c amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ 02007008e tejasvinaḥ somayujo vipāpā vigataklamāḥ 02007009a parāśaraḥ parvataś ca tathā sāvarṇigālavau 02007009c śaṅkhaś ca likhitaś caiva tathā gauraśirā muniḥ 02007010a durvāsāś ca dīrghatapā yājñavalkyo ’tha bhālukiḥ 02007010c uddālakaḥ śvetaketus tathā śāṭyāyanaḥ prabhuḥ 02007011a haviṣmāṁś ca gaviṣṭhaś ca hariścandraś ca pārthivaḥ 02007011c hr̥dyaś codaraśāṇḍilyaḥ pārāśaryaḥ kr̥ṣīvalaḥ 02007012a vātaskandho viśākhaś ca vidhātā kāla eva ca 02007012c anantadantas tvaṣṭā ca viśvakarmā ca tumburuḥ 02007013a ayonijā yonijāś ca vāyubhakṣā hutāśinaḥ 02007013c īśānaṁ sarvalokasya vajriṇaṁ samupāsate 02007014a sahadevaḥ sunīthaś ca vālmīkiś ca mahātapāḥ 02007014c samīkaḥ satyavāṁś caiva pracetāḥ satyasaṁgaraḥ 02007015a medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ 02007015c maruttaś ca marīciś ca sthāṇuś cātrir mahātapāḥ 02007016a kakṣīvān gautamas tārkṣyas tathā vaiśvānaro muniḥ 02007016c muniḥ kālakavr̥kṣīya āśrāvyo ’tha hiraṇyadaḥ 02007016e saṁvarto devahavyaś ca viṣvaksenaś ca vīryavān 02007017a divyā āpas tathauṣadhyaḥ śraddhā medhā sarasvatī 02007017c artho dharmaś ca kāmaś ca vidyutaś cāpi pāṇḍava 02007018a jalavāhās tathā meghā vāyavaḥ stanayitnavaḥ 02007018c prācī dig yajñavāhāś ca pāvakāḥ saptaviṁśatiḥ 02007019a agnīṣomau tathendrāgnī mitro ’tha savitāryamā 02007019c bhago viśve ca sādhyāś ca śukro manthī ca bhārata 02007020a yajñāś ca dakṣiṇāś caiva grahāḥ stobhāś ca sarvaśaḥ 02007020c yajñavāhāś ca ye mantrāḥ sarve tatra samāsate 02007021a tathaivāpsaraso rājan gandharvāś ca manoramāḥ 02007021c nr̥tyavāditragītaiś ca hāsyaiś ca vividhair api 02007021e ramayanti sma nr̥pate devarājaṁ śatakratum 02007022a stutibhir maṅgalaiś caiva stuvantaḥ karmabhis tathā 02007022c vikramaiś ca mahātmānaṁ balavr̥traniṣūdanam 02007023a brahmarājarṣayaḥ sarve sarve devarṣayas tathā 02007023c vimānair vividhair divyair bhrājamānair ivāgnibhiḥ 02007024a sragviṇo bhūṣitāś cānye yānti cāyānti cāpare 02007024c br̥haspatiś ca śukraś ca tasyām āyayatuḥ saha 02007025a ete cānye ca bahavo yatātmāno yatavratāḥ 02007025c vimānaiś candrasaṁkāśaiḥ somavat priyadarśanāḥ 02007025e brahmaṇo vacanād rājan bhr̥guḥ saptarṣayas tathā 02007026a eṣā sabhā mayā rājan dr̥ṣṭā puṣkaramālinī 02007026c śatakrator mahārāja yāmyāṁ śr̥ṇu mamānagha 02008001 nārada uvāca 02008001a kathayiṣye sabhāṁ divyāṁ yudhiṣṭhira nibodha tām 02008001c vaivasvatasya yām arthe viśvakarmā cakāra ha 02008002a taijasī sā sabhā rājan babhūva śatayojanā 02008002c vistārāyāmasaṁpannā bhūyasī cāpi pāṇḍava 02008003a arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī 02008003c naivātiśītā nātyuṣṇā manasaś ca praharṣiṇī 02008004a na śoko na jarā tasyāṁ kṣutpipāse na cāpriyam 02008004c na ca dainyaṁ klamo vāpi pratikūlaṁ na cāpy uta 02008005a sarve kāmāḥ sthitās tasyāṁ ye divyā ye ca mānuṣāḥ 02008005c rasavac ca prabhūtaṁ ca bhakṣyabhojyam ariṁdama 02008006a puṇyagandhāḥ srajas tatra nityapuṣpaphaladrumāḥ 02008006c rasavanti ca toyāni śītāny uṣṇāni caiva ha 02008007a tasyāṁ rājarṣayaḥ puṇyās tathā brahmarṣayo ’malāḥ 02008007c yamaṁ vaivasvataṁ tāta prahr̥ṣṭāḥ paryupāsate 02008008a yayātir nahuṣaḥ pūrur māndhātā somako nr̥gaḥ 02008008c trasadasyuś ca turayaḥ kr̥tavīryaḥ śrutaśravāḥ 02008009a aripraṇut susiṁhaś ca kr̥tavegaḥ kr̥tir nimiḥ 02008009c pratardanaḥ śibir matsyaḥ pr̥thvakṣo ’tha br̥hadrathaḥ 02008010a aiḍo maruttaḥ kuśikaḥ sāṁkāśyaḥ sāṁkr̥tir bhavaḥ 02008010c caturaśvaḥ sadaśvormiḥ kārtavīryaś ca pārthivaḥ 02008011a bharatas tathā surathaḥ sunītho naiṣadho nalaḥ 02008011c divodāso ’tha sumanā ambarīṣo bhagīrathaḥ 02008012a vyaśvaḥ sadaśvo vadhryaśvaḥ pañcahastaḥ pr̥thuśravāḥ 02008012c ruṣadgur vr̥ṣasenaś ca kṣupaś ca sumahābalaḥ 02008013a ruṣadaśvo vasumanāḥ purukutso dhvajī rathī 02008013c ārṣṭiṣeṇo dilīpaś ca mahātmā cāpy uśīnaraḥ 02008014a auśīnaraḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ 02008014c aṅgo ’riṣṭaś ca venaś ca duḥṣantaḥ saṁjayo jayaḥ 02008015a bhāṅgāsvariḥ sunīthaś ca niṣadho ’tha tviṣīrathaḥ 02008015c karaṁdhamo bāhlikaś ca sudyumno balavān madhuḥ 02008016a kapotaromā tr̥ṇakaḥ sahadevārjunau tathā 02008016c rāmo dāśarathiś caiva lakṣmaṇo ’tha pratardanaḥ 02008017a alarkaḥ kakṣasenaś ca gayo gaurāśva eva ca 02008017c jāmadagnyo ’tha rāmo ’tra nābhāgasagarau tathā 02008018a bhūridyumno mahāśvaś ca pr̥thvaśvo janakas tathā 02008018c vainyo rājā vāriṣeṇaḥ purujo janamejayaḥ 02008019a brahmadattas trigartaś ca rājoparicaras tathā 02008019c indradyumno bhīmajānur gayaḥ pr̥ṣṭho nayo ’naghaḥ 02008020a padmo ’tha mucukundaś ca bhūridyumnaḥ prasenajit 02008020c ariṣṭanemiḥ pradyumnaḥ pr̥thagaśvo ’jakas tathā 02008021a śataṁ matsyā nr̥patayaḥ śataṁ nīpāḥ śataṁ hayāḥ 02008021c dhr̥tarāṣṭrāś caikaśatam aśītir janamejayāḥ 02008022a śataṁ ca brahmadattānām īriṇāṁ vairiṇāṁ śatam 02008022c śaṁtanuś caiva rājarṣiḥ pāṇḍuś caiva pitā tava 02008023a uśadgavaḥ śataratho devarājo jayadrathaḥ 02008023c vr̥ṣādarbhiś ca rājarṣir dhāmnā saha samantriṇā 02008024a athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ 02008024c iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ 02008025a ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ 02008025c tasyāṁ sabhāyāṁ rājarṣe vaivasvatam upāsate 02008026a agastyo ’tha mataṅgaś ca kālo mr̥tyus tathaiva ca 02008026c yajvānaś caiva siddhāś ca ye ca yogaśarīriṇaḥ 02008027a agniṣvāttāś ca pitaraḥ phenapāś coṣmapāś ca ye 02008027c svadhāvanto barhiṣado mūrtimantas tathāpare 02008028a kālacakraṁ ca sākṣāc ca bhagavān havyavāhanaḥ 02008028c narā duṣkr̥takarmāṇo dakṣiṇāyanamr̥tyavaḥ 02008029a kālasya nayane yuktā yamasya puruṣāś ca ye 02008029c tasyāṁ śiṁśapapālāśās tathā kāśakuśādayaḥ 02008029e upāsate dharmarājaṁ mūrtimanto nirāmayāḥ 02008030a ete cānye ca bahavaḥ pitr̥rājasabhāsadaḥ 02008030c aśakyāḥ parisaṁkhyātuṁ nāmabhiḥ karmabhis tathā 02008031a asaṁbādhā hi sā pārtha ramyā kāmagamā sabhā 02008031c dīrghakālaṁ tapas taptvā nirmitā viśvakarmaṇā 02008032a prabhāsantī jvalantīva tejasā svena bhārata 02008032c tām ugratapaso yānti suvratāḥ satyavādinaḥ 02008033a śāntāḥ saṁnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā 02008033c sarve bhāsvaradehāś ca sarve ca virajombarāḥ 02008034a citrāṅgadāś citramālyāḥ sarve jvalitakuṇḍalāḥ 02008034c sukr̥taiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ 02008035a gandharvāś ca mahātmānaḥ śataśaś cāpsarogaṇāḥ 02008035c vāditraṁ nr̥ttagītaṁ ca hāsyaṁ lāsyaṁ ca sarvaśaḥ 02008036a puṇyāś ca gandhāḥ śabdāś ca tasyāṁ pārtha samantataḥ 02008036c divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ 02008037a śataṁ śatasahasrāṇi dharmiṇāṁ taṁ prajeśvaram 02008037c upāsate mahātmānaṁ rūpayuktā manasvinaḥ 02008038a īdr̥śī sā sabhā rājan pitr̥rājño mahātmanaḥ 02008038c varuṇasyāpi vakṣyāmi sabhāṁ puṣkaramālinīm 02009001 nārada uvāca 02009001a yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā 02009001c pramāṇena yathā yāmyā śubhaprākāratoraṇā 02009002a antaḥsalilam āsthāya vihitā viśvakarmaṇā 02009002c divyaratnamayair vr̥kṣaiḥ phalapuṣpapradair yutā 02009003a nīlapītāsitaśyāmaiḥ sitair lohitakair api 02009003c avatānais tathā gulmaiḥ puṣpamañjaridhāribhiḥ 02009004a tathā śakunayas tasyāṁ nānārūpā mr̥dusvarāḥ 02009004c anirdeśyā vapuṣmantaḥ śataśo ’tha sahasraśaḥ 02009005a sā sabhā sukhasaṁsparśā na śītā na ca gharmadā 02009005c veśmāsanavatī ramyā sitā varuṇapālitā 02009006a yasyām āste sa varuṇo vāruṇyā saha bhārata 02009006c divyaratnāmbaradharo bhūṣaṇair upaśobhitaḥ 02009007a sragviṇo bhūṣitāś cāpi divyamālyānukarṣiṇaḥ 02009007c ādityās tatra varuṇaṁ jaleśvaram upāsate 02009008a vāsukis takṣakaś caiva nāgaś cairāvatas tathā 02009008c kr̥ṣṇaś ca lohitaś caiva padmaś citraś ca vīryavān 02009009a kambalāśvatarau nāgau dhr̥tarāṣṭrabalāhakau 02009009c maṇimān kuṇḍaladharaḥ karkoṭakadhanaṁjayau 02009010a prahlādo mūṣikādaś ca tathaiva janamejayaḥ 02009010c patākino maṇḍalinaḥ phaṇavantaś ca sarvaśaḥ 02009011a ete cānye ca bahavaḥ sarpās tasyāṁ yudhiṣṭhira 02009011c upāsate mahātmānaṁ varuṇaṁ vigataklamāḥ 02009012a balir vairocano rājā narakaḥ pr̥thivīṁjayaḥ 02009012c prahlādo vipracittiś ca kālakhañjāś ca sarvaśaḥ 02009013a suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ 02009013c ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharas tathā 02009014a viśvarūpaḥ surūpaś ca virūpo ’tha mahāśirāḥ 02009014c daśagrīvaś ca vālī ca meghavāsā daśāvaraḥ 02009015a kaiṭabho viṭaṭūtaś ca saṁhrādaś cendratāpanaḥ 02009015c daityadānavasaṁghāś ca sarve rucirakuṇḍalāḥ 02009016a sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ 02009016c sarve labdhavarāḥ śūrāḥ sarve vigatamr̥tyavaḥ 02009017a te tasyāṁ varuṇaṁ devaṁ dharmapāśasthitāḥ sadā 02009017c upāsate mahātmānaṁ sarve sucaritavratāḥ 02009018a tathā samudrāś catvāro nadī bhāgīrathī ca yā 02009018c kālindī vidiśā veṇṇā narmadā vegavāhinī 02009019a vipāśā ca śatadruś ca candrabhāgā sarasvatī 02009019c irāvatī vitastā ca sindhur devanadas tathā 02009020a godāvarī kr̥ṣṇaveṇṇā kāverī ca saridvarā 02009020c etāś cānyāś ca saritas tīrthāni ca sarāṁsi ca 02009021a kūpāś ca saprasravaṇā dehavanto yudhiṣṭhira 02009021c palvalāni taḍāgāni dehavanty atha bhārata 02009022a diśas tathā mahī caiva tathā sarve mahīdharāḥ 02009022c upāsate mahātmānaṁ sarve jalacarās tathā 02009023a gītavāditravantaś ca gandharvāpsarasāṁ gaṇāḥ 02009023c stuvanto varuṇaṁ tasyāṁ sarva eva samāsate 02009024a mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ 02009024c sarve vigrahavantas te tam īśvaram upāsate 02009025a eṣā mayā saṁpatatā vāruṇī bharatarṣabha 02009025c dr̥ṣṭapūrvā sabhā ramyā kuberasya sabhāṁ śr̥ṇu 02010001 nārada uvāca 02010001a sabhā vaiśravaṇī rājañ śatayojanam āyatā 02010001c vistīrṇā saptatiś caiva yojanāni sitaprabhā 02010002a tapasā nirmitā rājan svayaṁ vaiśravaṇena sā 02010002c śaśiprabhā khecarīṇāṁ kailāsaśikharopamā 02010003a guhyakair uhyamānā sā khe viṣakteva dr̥śyate 02010003c divyā hemamayair uccaiḥ pādapair upaśobhitā 02010004a raśmivatī bhāsvarā ca divyagandhā manoramā 02010004c sitābhraśikharākārā plavamāneva dr̥śyate 02010005a tasyāṁ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ 02010005c strīsahasrāvr̥taḥ śrīmān āste jvalitakuṇḍalaḥ 02010006a divākaranibhe puṇye divyāstaraṇasaṁvr̥te 02010006c divyapādopadhāne ca niṣaṇṇaḥ paramāsane 02010007a mandārāṇām udārāṇāṁ vanāni surabhīṇi ca 02010007c saugandhikānāṁ cādāya gandhān gandhavahaḥ śuciḥ 02010008a nalinyāś cālakākhyāyāś candanānāṁ vanasya ca 02010008c manohr̥dayasaṁhlādī vāyus tam upasevate 02010009a tatra devāḥ sagandharvā gaṇair apsarasāṁ vr̥tāḥ 02010009c divyatānena gītāni gānti divyāni bhārata 02010010a miśrakeśī ca rambhā ca citrasenā śucismitā 02010010c cārunetrā ghr̥tācī ca menakā puñjikasthalā 02010011a viśvācī sahajanyā ca pramlocā urvaśī irā 02010011c vargā ca saurabheyī ca samīcī budbudā latā 02010012a etāḥ sahasraśaś cānyā nr̥ttagītaviśāradāḥ 02010012c upatiṣṭhanti dhanadaṁ pāṇḍavāpsarasāṁ gaṇāḥ 02010013a aniśaṁ divyavāditrair nr̥ttair gītaiś ca sā sabhā 02010013c aśūnyā rucirā bhāti gandharvāpsarasāṁ gaṇaiḥ 02010014a kiṁnarā nāma gandharvā narā nāma tathāpare 02010014c maṇibhadro ’tha dhanadaḥ śvetabhadraś ca guhyakaḥ 02010015a kaśerako gaṇḍakaṇḍuḥ pradyotaś ca mahābalaḥ 02010015c kustumburuḥ piśācaś ca gajakarṇo viśālakaḥ 02010016a varāhakarṇaḥ sāndroṣṭhaḥ phalabhakṣaḥ phalodakaḥ 02010016c aṅgacūḍaḥ śikhāvarto hemanetro vibhīṣaṇaḥ 02010017a puṣpānanaḥ piṅgalakaḥ śoṇitodaḥ pravālakaḥ 02010017c vr̥kṣavāsyaniketaś ca cīravāsāś ca bhārata 02010018a ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ 02010018c sadā bhagavatī ca śrīs tathaiva nalakūbaraḥ 02010019a ahaṁ ca bahuśas tasyāṁ bhavanty anye ca madvidhāḥ 02010019c ācāryāś cābhavaṁs tatra tathā devarṣayo ’pare 02010020a bhagavān bhūtasaṁghaiś ca vr̥taḥ śatasahasraśaḥ 02010020c umāpatiḥ paśupatiḥ śūladhr̥g bhaganetrahā 02010021a tryambako rājaśārdūla devī ca vigataklamā 02010021c vāmanair vikaṭaiḥ kubjaiḥ kṣatajākṣair manojavaiḥ 02010022a māṁsamedovasāhārair ugraśravaṇadarśanaiḥ 02010022c nānāpraharaṇair ghorair vātair iva mahājavaiḥ 02010022e vr̥taḥ sakhāyam anvāste sadaiva dhanadaṁ nr̥pa 02010023a sā sabhā tādr̥śī rājan mayā dr̥ṣṭāntarikṣagā 02010023c pitāmahasabhāṁ rājan kathayiṣye gataklamām 02011001 nārada uvāca 02011001a purā devayuge rājann ādityo bhagavān divaḥ 02011001c āgacchan mānuṣaṁ lokaṁ didr̥kṣur vigataklamaḥ 02011002a caran mānuṣarūpeṇa sabhāṁ dr̥ṣṭvā svayaṁbhuvaḥ 02011002c sabhām akathayan mahyaṁ brāhmīṁ tattvena pāṇḍava 02011003a aprameyaprabhāṁ divyāṁ mānasīṁ bharatarṣabha 02011003c anirdeśyāṁ prabhāvena sarvabhūtamanoramām 02011004a śrutvā guṇān ahaṁ tasyāḥ sabhāyāḥ pāṇḍunandana 02011004c darśanepsus tathā rājann ādityam aham abruvam 02011005a bhagavan draṣṭum icchāmi pitāmahasabhām aham 02011005c yena sā tapasā śakyā karmaṇā vāpi gopate 02011006a auṣadhair vā tathā yuktair uta vā māyayā yayā 02011006c tan mamācakṣva bhagavan paśyeyaṁ tāṁ sabhāṁ katham 02011007a tataḥ sa bhagavān sūryo mām upādāya vīryavān 02011007c agacchat tāṁ sabhāṁ brāhmīṁ vipāpāṁ vigataklamām 02011008a evaṁrūpeti sā śakyā na nirdeṣṭuṁ janādhipa 02011008c kṣaṇena hi bibharty anyad anirdeśyaṁ vapus tathā 02011009a na veda parimāṇaṁ vā saṁsthānaṁ vāpi bhārata 02011009c na ca rūpaṁ mayā tādr̥g dr̥ṣṭapūrvaṁ kadā cana 02011010a susukhā sā sabhā rājan na śītā na ca gharmadā 02011010c na kṣutpipāse na glāniṁ prāpya tāṁ prāpnuvanty uta 02011011a nānārūpair iva kr̥tā suvicitraiḥ subhāsvaraiḥ 02011011c stambhair na ca dhr̥tā sā tu śāśvatī na ca sā kṣarā 02011012a ati candraṁ ca sūryaṁ ca śikhinaṁ ca svayaṁprabhā 02011012c dīpyate nākapr̥ṣṭhasthā bhāsayantīva bhāskaram 02011013a tasyāṁ sa bhagavān āste vidadhad devamāyayā 02011013c svayam eko ’niśaṁ rājam̐l lokām̐l lokapitāmahaḥ 02011014a upatiṣṭhanti cāpy enaṁ prajānāṁ patayaḥ prabhum 02011014c dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapas tathā 02011015a bhr̥gur atrir vasiṣṭhaś ca gautamaś ca tathāṅgirāḥ 02011015c mano ’ntarikṣaṁ vidyāś ca vāyus tejo jalaṁ mahī 02011016a śabdaḥ sparśas tathā rūpaṁ raso gandhaś ca bhārata 02011016c prakr̥tiś ca vikāraś ca yac cānyat kāraṇaṁ bhuvaḥ 02011017a candramāḥ saha nakṣatrair ādityaś ca gabhastimān 02011017c vāyavaḥ kratavaś caiva saṁkalpaḥ prāṇa eva ca 02011018a ete cānye ca bahavaḥ svayaṁbhuvam upasthitāḥ 02011018c artho dharmaś ca kāmaś ca harṣo dveṣas tapo damaḥ 02011019a āyānti tasyāṁ sahitā gandharvāpsarasas tathā 02011019c viṁśatiḥ sapta caivānye lokapālāś ca sarvaśaḥ 02011020a śukro br̥haspatiś caiva budho ’ṅgāraka eva ca 02011020c śanaiścaraś ca rāhuś ca grahāḥ sarve tathaiva ca 02011021a mantro rathaṁtaraś caiva harimān vasumān api 02011021c ādityāḥ sādhirājāno nānādvaṁdvair udāhr̥tāḥ 02011022a maruto viśvakarmā ca vasavaś caiva bhārata 02011022c tathā pitr̥gaṇāḥ sarve sarvāṇi ca havīṁṣy atha 02011023a r̥gvedaḥ sāmavedaś ca yajurvedaś ca pāṇḍava 02011023c atharvavedaś ca tathā parvāṇi ca viśāṁ pate 02011024a itihāsopavedāś ca vedāṅgāni ca sarvaśaḥ 02011024c grahā yajñāś ca somaś ca daivatāni ca sarvaśaḥ 02011025a sāvitrī durgataraṇī vāṇī saptavidhā tathā 02011025c medhā dhr̥tiḥ śrutiś caiva prajñā buddhir yaśaḥ kṣamā 02011026a sāmāni stutiśastrāṇi gāthāś ca vividhās tathā 02011026c bhāṣyāṇi tarkayuktāni dehavanti viśāṁ pate 02011027a kṣaṇā lavā muhūrtāś ca divā rātris tathaiva ca 02011027c ardhamāsāś ca māsāś ca r̥tavaḥ ṣaṭ ca bhārata 02011028a saṁvatsarāḥ pañcayugam ahorātrāś caturvidhāḥ 02011028c kālacakraṁ ca yad divyaṁ nityam akṣayam avyayam 02011029a aditir ditir danuś caiva surasā vinatā irā 02011029c kālakā surabhir devī saramā cātha gautamī 02011030a ādityā vasavo rudrā marutaś cāśvināv api 02011030c viśvedevāś ca sādhyāś ca pitaraś ca manojavāḥ 02011031a rākṣasāś ca piśācāś ca dānavā guhyakās tathā 02011031c suparṇanāgapaśavaḥ pitāmaham upāsate 02011032a devo nārāyaṇas tasyāṁ tathā devarṣayaś ca ye 02011032c r̥ṣayo vālakhilyāś ca yonijāyonijās tathā 02011033a yac ca kiṁ cit triloke ’smin dr̥śyate sthāṇujaṅgamam 02011033c sarvaṁ tasyāṁ mayā dr̥ṣṭaṁ tad viddhi manujādhipa 02011034a aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām 02011034c prajāvatāṁ ca pañcāśad r̥ṣīṇām api pāṇḍava 02011035a te sma tatra yathākāmaṁ dr̥ṣṭvā sarve divaukasaḥ 02011035c praṇamya śirasā tasmai pratiyānti yathāgatam 02011036a atithīn āgatān devān daityān nāgān munīṁs tathā 02011036c yakṣān suparṇān kāleyān gandharvāpsarasas tathā 02011037a mahābhāgān amitadhīr brahmā lokapitāmahaḥ 02011037c dayāvān sarvabhūteṣu yathārhaṁ pratipadyate 02011038a pratigr̥hya ca viśvātmā svayaṁbhūr amitaprabhaḥ 02011038c sāntvamānārthasaṁbhogair yunakti manujādhipa 02011039a tathā tair upayātaiś ca pratiyātaiś ca bhārata 02011039c ākulā sā sabhā tāta bhavati sma sukhapradā 02011040a sarvatejomayī divyā brahmarṣigaṇasevitā 02011040c brāhmyā śriyā dīpyamānā śuśubhe vigataklamā 02011041a sā sabhā tādr̥śī dr̥ṣṭā sarvalokeṣu durlabhā 02011041c sabheyaṁ rājaśārdūla manuṣyeṣu yathā tava 02011042a etā mayā dr̥ṣṭapūrvāḥ sabhā deveṣu pāṇḍava 02011042c taveyaṁ mānuṣe loke sarvaśreṣṭhatamā sabhā 02011043 yudhiṣṭhira uvāca 02011043a prāyaśo rājalokas te kathito vadatāṁ vara 02011043c vaivasvatasabhāyāṁ tu yathā vadasi vai prabho 02011044a varuṇasya sabhāyāṁ tu nāgās te kathitā vibho 02011044c daityendrāś caiva bhūyiṣṭhāḥ saritaḥ sāgarās tathā 02011045a tathā dhanapater yakṣā guhyakā rākṣasās tathā 02011045c gandharvāpsarasaś caiva bhagavāṁś ca vr̥ṣadhvajaḥ 02011046a pitāmahasabhāyāṁ tu kathitās te maharṣayaḥ 02011046c sarvadevanikāyāś ca sarvaśāstrāṇi caiva hi 02011047a śatakratusabhāyāṁ tu devāḥ saṁkīrtitā mune 02011047c uddeśataś ca gandharvā vividhāś ca maharṣayaḥ 02011048a eka eva tu rājarṣir hariścandro mahāmune 02011048c kathitas te sabhānityo devendrasya mahātmanaḥ 02011049a kiṁ karma tenācaritaṁ tapo vā niyatavratam 02011049c yenāsau saha śakreṇa spardhate sma mahāyaśāḥ 02011050a pitr̥lokagataś cāpi tvayā vipra pitā mama 02011050c dr̥ṣṭaḥ pāṇḍur mahābhāgaḥ kathaṁ cāsi samāgataḥ 02011051a kim uktavāṁś ca bhagavann etad icchāmi veditum 02011051c tvattaḥ śrotum ahaṁ sarvaṁ paraṁ kautūhalaṁ hi me 02011052 nārada uvāca 02011052a yan māṁ pr̥cchasi rājendra hariścandraṁ prati prabho 02011052c tat te ’haṁ saṁpravakṣyāmi māhātmyaṁ tasya dhīmataḥ 02011053a sa rājā balavān āsīt samrāṭ sarvamahīkṣitām 02011053c tasya sarve mahīpālāḥ śāsanāvanatāḥ sthitāḥ 02011054a tenaikaṁ ratham āsthāya jaitraṁ hemavibhūṣitam 02011054c śastrapratāpena jitā dvīpāḥ sapta nareśvara 02011055a sa vijitya mahīṁ sarvāṁ saśailavanakānanām 02011055c ājahāra mahārāja rājasūyaṁ mahākratum 02011056a tasya sarve mahīpālā dhanāny ājahrur ājñayā 02011056c dvijānāṁ pariveṣṭāras tasmin yajñe ca te ’bhavan 02011057a prādāc ca draviṇaṁ prītyā yājakānāṁ nareśvaraḥ 02011057c yathoktaṁ tatra tais tasmiṁs tataḥ pañcaguṇādhikam 02011058a atarpayac ca vividhair vasubhir brāhmaṇāṁs tathā 02011058c prāsarpakāle saṁprāpte nānādigbhyaḥ samāgatān 02011059a bhakṣyair bhojyaiś ca vividhair yathākāmapuraskr̥taiḥ 02011059c ratnaughatarpitais tuṣṭair dvijaiś ca samudāhr̥tam 02011059e tejasvī ca yaśasvī ca nr̥pebhyo ’bhyadhiko ’bhavat 02011060a etasmāt kāraṇāt pārtha hariścandro virājate 02011060c tebhyo rājasahasrebhyas tad viddhi bharatarṣabha 02011061a samāpya ca hariścandro mahāyajñaṁ pratāpavān 02011061c abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa 02011062a ye cānye ’pi mahīpālā rājasūyaṁ mahākratum 02011062c yajante te mahendreṇa modante saha bhārata 02011063a ye cāpi nidhanaṁ prāptāḥ saṁgrāmeṣv apalāyinaḥ 02011063c te tatsadaḥ samāsādya modante bharatarṣabha 02011064a tapasā ye ca tīvreṇa tyajantīha kalevaram 02011064c te ’pi tat sthānam āsādya śrīmanto bhānti nityaśaḥ 02011065a pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ 02011065c hariścandre śriyaṁ dr̥ṣṭvā nr̥patau jātavismayaḥ 02011066a samartho ’si mahīṁ jetuṁ bhrātaras te vaśe sthitāḥ 02011066c rājasūyaṁ kratuśreṣṭham āharasveti bhārata 02011067a tasya tvaṁ puruṣavyāghra saṁkalpaṁ kuru pāṇḍava 02011067c gantāras te mahendrasya pūrvaiḥ saha salokatām 02011068a bahuvighnaś ca nr̥pate kratur eṣa smr̥to mahān 02011068c chidrāṇy atra hi vāñchanti yajñaghnā brahmarākṣasāḥ 02011069a yuddhaṁ ca pr̥ṣṭhagamanaṁ pr̥thivīkṣayakārakam 02011069c kiṁ cid eva nimittaṁ ca bhavaty atra kṣayāvaham 02011070a etat saṁcintya rājendra yat kṣamaṁ tat samācara 02011070c apramattotthito nityaṁ cāturvarṇyasya rakṣaṇe 02011070e bhava edhasva modasva dānais tarpaya ca dvijān 02011071a etat te vistareṇoktaṁ yan māṁ tvaṁ paripr̥cchasi 02011071c āpr̥cche tvāṁ gamiṣyāmi dāśārhanagarīṁ prati 02011072 vaiśaṁpāyana uvāca 02011072a evam ākhyāya pārthebhyo nārado janamejaya 02011072c jagāma tair vr̥to rājann r̥ṣibhir yaiḥ samāgataḥ 02011073a gate tu nārade pārtho bhrātr̥bhiḥ saha kaurava 02011073c rājasūyaṁ kratuśreṣṭhaṁ cintayām āsa bhārata 02012001 vaiśaṁpāyana uvāca 02012001a r̥ṣes tad vacanaṁ śrutvā niśaśvāsa yudhiṣṭhiraḥ 02012001c cintayan rājasūyāptiṁ na lebhe śarma bhārata 02012002a rājarṣīṇāṁ hi taṁ śrutvā mahimānaṁ mahātmanām 02012002c yajvanāṁ karmabhiḥ puṇyair lokaprāptiṁ samīkṣya ca 02012003a hariścandraṁ ca rājarṣiṁ rocamānaṁ viśeṣataḥ 02012003c yajvānaṁ yajñam āhartuṁ rājasūyam iyeṣa saḥ 02012004a yudhiṣṭhiras tataḥ sarvān arcayitvā sabhāsadaḥ 02012004c pratyarcitaś ca taiḥ sarvair yajñāyaiva mano dadhe 02012005a sa rājasūyaṁ rājendra kurūṇām r̥ṣabhaḥ kratum 02012005c āhartuṁ pravaṇaṁ cakre manaḥ saṁcintya so ’sakr̥t 02012006a bhūyaś cādbhutavīryaujā dharmam evānupālayan 02012006c kiṁ hitaṁ sarvalokānāṁ bhaved iti mano dadhe 02012007a anugr̥hṇan prajāḥ sarvāḥ sarvadharmavidāṁ varaḥ 02012007c aviśeṣeṇa sarveṣāṁ hitaṁ cakre yudhiṣṭhiraḥ 02012008a evaṁ gate tatas tasmin pitarīvāśvasañ janāḥ 02012008c na tasya vidyate dveṣṭā tato ’syājātaśatrutā 02012009a sa mantriṇaḥ samānāyya bhrātr̥̄ṁś ca vadatāṁ varaḥ 02012009c rājasūyaṁ prati tadā punaḥ punar apr̥cchata 02012010a te pr̥cchyamānāḥ sahitā vaco ’rthyaṁ mantriṇas tadā 02012010c yudhiṣṭhiraṁ mahāprājñaṁ yiyakṣum idam abruvan 02012011a yenābhiṣikto nr̥patir vāruṇaṁ guṇam r̥cchati 02012011c tena rājāpi san kr̥tsnaṁ samrāḍguṇam abhīpsati 02012012a tasya samrāḍguṇārhasya bhavataḥ kurunandana 02012012c rājasūyasya samayaṁ manyante suhr̥das tava 02012013a tasya yajñasya samayaḥ svādhīnaḥ kṣatrasaṁpadā 02012013c sāmnā ṣaḍ agnayo yasmiṁś cīyante saṁśitavrataiḥ 02012014a darvīhomān upādāya sarvān yaḥ prāpnute kratūn 02012014c abhiṣekaṁ ca yajñānte sarvajit tena cocyate 02012015a samartho ’si mahābāho sarve te vaśagā vayam 02012015c avicārya mahārāja rājasūye manaḥ kuru 02012016a ity evaṁ suhr̥daḥ sarve pr̥thak ca saha cābruvan 02012016c sa dharmyaṁ pāṇḍavas teṣāṁ vacaḥ śrutvā viśāṁ pate 02012016e dhr̥ṣṭam iṣṭaṁ variṣṭhaṁ ca jagrāha manasārihā 02012017a śrutvā suhr̥dvacas tac ca jānaṁś cāpy ātmanaḥ kṣamam 02012017c punaḥ punar mano dadhre rājasūyāya bhārata 02012018a sa bhrātr̥bhiḥ punar dhīmān r̥tvigbhiś ca mahātmabhiḥ 02012018c dhaumyadvaipāyanādyaiś ca mantrayām āsa mantribhiḥ 02012019 yudhiṣṭhira uvāca 02012019a iyaṁ yā rājasūyasya samrāḍarhasya sukratoḥ 02012019c śraddadhānasya vadataḥ spr̥hā me sā kathaṁ bhavet 02012020 vaiśaṁpāyana uvāca 02012020a evam uktās tu te tena rājñā rājīvalocana 02012020c idam ūcur vacaḥ kāle dharmātmānaṁ yudhiṣṭhiram 02012020e arhas tvam asi dharmajña rājasūyaṁ mahākratum 02012021a athaivam ukte nr̥patāv r̥tvigbhir r̥ṣibhis tathā 02012021c mantriṇo bhrātaraś cāsya tad vacaḥ pratyapūjayan 02012022a sa tu rājā mahāprājñaḥ punar evātmanātmavān 02012022c bhūyo vimamr̥śe pārtho lokānāṁ hitakāmyayā 02012023a sāmarthyayogaṁ saṁprekṣya deśakālau vyayāgamau 02012023c vimr̥śya samyak ca dhiyā kurvan prājño na sīdati 02012024a na hi yajñasamārambhaḥ kevalātmavipattaye 02012024c bhavatīti samājñāya yatnataḥ kāryam udvahan 02012025a sa niścayārthaṁ kāryasya kr̥ṣṇam eva janārdanam 02012025c sarvalokāt paraṁ matvā jagāma manasā harim 02012026a aprameyaṁ mahābāhuṁ kāmāj jātam ajaṁ nr̥ṣu 02012026c pāṇḍavas tarkayām āsa karmabhir devasaṁmitaiḥ 02012027a nāsya kiṁ cid avijñātaṁ nāsya kiṁ cid akarmajam 02012027c na sa kiṁ cin na viṣahed iti kr̥ṣṇam amanyata 02012028a sa tu tāṁ naiṣṭhikīṁ buddhiṁ kr̥tvā pārtho yudhiṣṭhiraḥ 02012028c guruvad bhūtagurave prāhiṇod dūtam añjasā 02012029a śīghragena rathenāśu sa dūtaḥ prāpya yādavān 02012029c dvārakāvāsinaṁ kr̥ṣṇaṁ dvāravatyāṁ samāsadat 02012030a darśanākāṅkṣiṇaṁ pārthaṁ darśanākāṅkṣayācyutaḥ 02012030c indrasenena sahita indraprasthaṁ yayau tadā 02012031a vyatītya vividhān deśāṁs tvarāvān kṣipravāhanaḥ 02012031c indraprasthagataṁ pārtham abhyagacchaj janārdanaḥ 02012032a sa gr̥he bhrātr̥vad bhrātrā dharmarājena pūjitaḥ 02012032c bhīmena ca tato ’paśyat svasāraṁ prītimān pituḥ 02012033a prītaḥ priyeṇa suhr̥dā reme sa sahitas tadā 02012033c arjunena yamābhyāṁ ca guruvat paryupasthitaḥ 02012034a taṁ viśrāntaṁ śubhe deśe kṣaṇinaṁ kalyam acyutam 02012034c dharmarājaḥ samāgamya jñāpayat svaṁ prayojanam 02012035 yudhiṣṭhira uvāca 02012035a prārthito rājasūyo me na cāsau kevalepsayā 02012035c prāpyate yena tat te ha viditaṁ kr̥ṣṇa sarvaśaḥ 02012036a yasmin sarvaṁ saṁbhavati yaś ca sarvatra pūjyate 02012036c yaś ca sarveśvaro rājā rājasūyaṁ sa vindati 02012037a taṁ rājasūyaṁ suhr̥daḥ kāryam āhuḥ sametya me 02012037c tatra me niścitatamaṁ tava kr̥ṣṇa girā bhavet 02012038a ke cid dhi sauhr̥dād eva doṣaṁ na paricakṣate 02012038c arthahetos tathaivānye priyam eva vadanty uta 02012039a priyam eva parīpsante ke cid ātmani yad dhitam 02012039c evaṁprāyāś ca dr̥śyante janavādāḥ prayojane 02012040a tvaṁ tu hetūn atītyaitān kāmakrodhau vyatītya ca 02012040c paramaṁ naḥ kṣamaṁ loke yathāvad vaktum arhasi 02013001 śrīkr̥ṣṇa uvāca 02013001a sarvair guṇair mahārāja rājasūyaṁ tvam arhasi 02013001c jānatas tv eva te sarvaṁ kiṁ cid vakṣyāmi bhārata 02013002a jāmadagnyena rāmeṇa kṣatraṁ yad avaśeṣitam 02013002c tasmād avarajaṁ loke yad idaṁ kṣatrasaṁjñitam 02013003a kr̥to ’yaṁ kulasaṁkalpaḥ kṣatriyair vasudhādhipa 02013003c nideśavāgbhis tat te ha viditaṁ bharatarṣabha 02013004a ailasyekṣvākuvaṁśasya prakr̥tiṁ paricakṣate 02013004c rājānaḥ śreṇibaddhāś ca tato ’nye kṣatriyā bhuvi 02013005a ailavaṁśyās tu ye rājaṁs tathaivekṣvākavo nr̥pāḥ 02013005c tāni caikaśataṁ viddhi kulāni bharatarṣabha 02013006a yayātes tv eva bhojānāṁ vistaro ’tiguṇo mahān 02013006c bhajate ca mahārāja vistaraḥ sa caturdiśam 02013007a teṣāṁ tathaiva tāṁ lakṣmīṁ sarvakṣatram upāsate 02013007c so ’vanīṁ madhyamāṁ bhuktvā mithobhedeṣv amanyata 02013008a caturyus tv aparo rājā yasminn ekaśato ’bhavat 02013008c sa sāmrājyaṁ jarāsaṁdhaḥ prāpto bhavati yonitaḥ 02013009a taṁ sa rājā mahāprājña saṁśritya kila sarvaśaḥ 02013009c rājan senāpatir jātaḥ śiśupālaḥ pratāpavān 02013010a tam eva ca mahārāja śiṣyavat samupasthitaḥ 02013010c vakraḥ karūṣādhipatir māyāyodhī mahābalaḥ 02013011a aparau ca mahāvīryau mahātmānau samāśritau 02013011c jarāsaṁdhaṁ mahāvīryaṁ tau haṁsaḍibhakāv ubhau 02013012a dantavakraḥ karūṣaś ca kalabho meghavāhanaḥ 02013012c mūrdhnā divyaṁ maṇiṁ bibhrad yaṁ taṁ bhūtamaṇiṁ viduḥ 02013013a muraṁ ca narakaṁ caiva śāsti yo yavanādhipau 02013013c aparyantabalo rājā pratīcyāṁ varuṇo yathā 02013014a bhagadatto mahārāja vr̥ddhas tava pituḥ sakhā 02013014c sa vācā praṇatas tasya karmaṇā caiva bhārata 02013015a snehabaddhas tu pitr̥van manasā bhaktimāṁs tvayi 02013015c pratīcyāṁ dakṣiṇaṁ cāntaṁ pr̥thivyāḥ pāti yo nr̥paḥ 02013016a mātulo bhavataḥ śūraḥ purujit kuntivardhanaḥ 02013016c sa te saṁnatimān ekaḥ snehataḥ śatrutāpanaḥ 02013017a jarāsaṁdhaṁ gatas tv evaṁ purā yo na mayā hataḥ 02013017c puruṣottamavijñāto yo ’sau cediṣu durmatiḥ 02013018a ātmānaṁ pratijānāti loke ’smin puruṣottamam 02013018c ādatte satataṁ mohād yaḥ sa cihnaṁ ca māmakam 02013019a vaṅgapuṇḍrakirāteṣu rājā balasamanvitaḥ 02013019c pauṇḍrako vāsudeveti yo ’sau lokeṣu viśrutaḥ 02013020a caturyuḥ sa mahārāja bhoja indrasakho balī 02013020c vidyābalād yo vyajayat pāṇḍyakrathakakaiśikān 02013021a bhrātā yasyāhr̥tiḥ śūro jāmadagnyasamo yudhi 02013021c sa bhakto māgadhaṁ rājā bhīṣmakaḥ paravīrahā 02013022a priyāṇy ācarataḥ prahvān sadā saṁbandhinaḥ sataḥ 02013022c bhajato na bhajaty asmān apriyeṣu vyavasthitaḥ 02013023a na kulaṁ na balaṁ rājann abhijānaṁs tathātmanaḥ 02013023c paśyamāno yaśo dīptaṁ jarāsaṁdham upāśritaḥ 02013024a udīcyabhojāś ca tathā kulāny aṣṭādaśābhibho 02013024c jarāsaṁdhabhayād eva pratīcīṁ diśam āśritāḥ 02013025a śūrasenā bhadrakārā bodhāḥ śālvāḥ paṭaccarāḥ 02013025c sustharāś ca sukuṭṭāś ca kuṇindāḥ kuntibhiḥ saha 02013026a śālveyānāṁ ca rājānaḥ sodaryānucaraiḥ saha 02013026c dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ 02013027a tathottarāṁ diśaṁ cāpi parityajya bhayārditāḥ 02013027c matsyāḥ saṁnyastapādāś ca dakṣiṇāṁ diśam āśritāḥ 02013028a tathaiva sarvapāñcālā jarāsaṁdhabhayārditāḥ 02013028c svarāṣṭraṁ saṁparityajya vidrutāḥ sarvatodiśam 02013029a kasya cit tv atha kālasya kaṁso nirmathya bāndhavān 02013029c bārhadrathasute devyāv upāgacchad vr̥thāmatiḥ 02013030a astiḥ prāptiś ca nāmnā te sahadevānuje ’bale 02013030c balena tena sa jñātīn abhibhūya vr̥thāmatiḥ 02013031a śraiṣṭhyaṁ prāptaḥ sa tasyāsīd atīvāpanayo mahān 02013031c bhojarājanyavr̥ddhais tu pīḍyamānair durātmanā 02013032a jñātitrāṇam abhīpsadbhir asmatsaṁbhāvanā kr̥tā 02013032c dattvākrūrāya sutanuṁ tām āhukasutāṁ tadā 02013033a saṁkarṣaṇadvitīyena jñātikāryaṁ mayā kr̥tam 02013033c hatau kaṁsasunāmānau mayā rāmeṇa cāpy uta 02013034a bhaye tu samupakrānte jarāsaṁdhe samudyate 02013034c mantro ’yaṁ mantrito rājan kulair aṣṭādaśāvaraiḥ 02013035a anāramanto nighnanto mahāstraiḥ śataghātibhiḥ 02013035c na hanyāma vayaṁ tasya tribhir varṣaśatair balam 02013036a tasya hy amarasaṁkāśau balena balināṁ varau 02013036c nāmabhyāṁ haṁsaḍibhakāv ity āstāṁ yodhasattamau 02013037a tāv ubhau sahitau vīrau jarāsaṁdhaś ca vīryavān 02013037c trayas trayāṇāṁ lokānāṁ paryāptā iti me matiḥ 02013038a na hi kevalam asmākaṁ yāvanto ’nye ca pārthivāḥ 02013038c tathaiva teṣām āsīc ca buddhir buddhimatāṁ vara 02013039a atha haṁsa iti khyātaḥ kaś cid āsīn mahān nr̥paḥ 02013039c sa cānyaiḥ sahito rājan saṁgrāme ’ṣṭādaśāvaraiḥ 02013040a hato haṁsa iti proktam atha kenāpi bhārata 02013040c tac chrutvā ḍibhako rājan yamunāmbhasy amajjata 02013041a vinā haṁsena loke ’smin nāhaṁ jīvitum utsahe 02013041c ity etāṁ matim āsthāya ḍibhako nidhanaṁ gataḥ 02013042a tathā tu ḍibhakaṁ śrutvā haṁsaḥ parapuraṁjayaḥ 02013042c prapede yamunām eva so ’pi tasyāṁ nyamajjata 02013043a tau sa rājā jarāsaṁdhaḥ śrutvāpsu nidhanaṁ gatau 02013043c svapuraṁ śūrasenānāṁ prayayau bharatarṣabha 02013044a tato vayam amitraghna tasmin pratigate nr̥pe 02013044c punar ānanditāḥ sarve mathurāyāṁ vasāmahe 02013045a yadā tv abhyetya pitaraṁ sā vai rājīvalocanā 02013045c kaṁsabhāryā jarāsaṁdhaṁ duhitā māgadhaṁ nr̥pam 02013046a codayaty eva rājendra pativyasanaduḥkhitā 02013046c patighnaṁ me jahīty evaṁ punaḥ punar ariṁdama 02013047a tato vayaṁ mahārāja taṁ mantraṁ pūrvamantritam 02013047c saṁsmaranto vimanaso vyapayātā narādhipa 02013048a pr̥thaktvena drutā rājan saṁkṣipya mahatīṁ śriyam 02013048c prapatāmo bhayāt tasya sadhanajñātibāndhavāḥ 02013049a iti saṁcintya sarve sma pratīcīṁ diśam āśritāḥ 02013049c kuśasthalīṁ purīṁ ramyāṁ raivatenopaśobhitām 02013050a punar niveśanaṁ tasyāṁ kr̥tavanto vayaṁ nr̥pa 02013050c tathaiva durgasaṁskāraṁ devair api durāsadam 02013051a striyo ’pi yasyāṁ yudhyeyuḥ kiṁ punar vr̥ṣṇipuṁgavāḥ 02013051c tasyāṁ vayam amitraghna nivasāmo ’kutobhayāḥ 02013052a ālokya girimukhyaṁ taṁ mādhavītīrtham eva ca 02013052c mādhavāḥ kuruśārdūla parāṁ mudam avāpnuvan 02013053a evaṁ vayaṁ jarāsaṁdhād āditaḥ kr̥takilbiṣāḥ 02013053c sāmarthyavantaḥ saṁbandhād bhavantaṁ samupāśritāḥ 02013054a triyojanāyataṁ sadma triskandhaṁ yojanād adhi 02013054c yojanānte śatadvāraṁ vikramakramatoraṇam 02013054e aṣṭādaśāvarair naddhaṁ kṣatriyair yuddhadurmadaiḥ 02013055a aṣṭādaśa sahasrāṇi vrātānāṁ santi naḥ kule 02013055c āhukasya śataṁ putrā ekaikas triśatāvaraḥ 02013056a cārudeṣṇaḥ saha bhrātrā cakradevo ’tha sātyakiḥ 02013056c ahaṁ ca rauhiṇeyaś ca sāmbaḥ śaurisamo yudhi 02013057a evam ete rathāḥ sapta rājann anyān nibodha me 02013057c kr̥tavarmā anādhr̥ṣṭiḥ samīkaḥ samitiṁjayaḥ 02013058a kahvaḥ śaṅkur nidāntaś ca saptaivaite mahārathāḥ 02013058c putrau cāndhakabhojasya vr̥ddho rājā ca te daśa 02013059a lokasaṁhananā vīrā vīryavanto mahābalāḥ 02013059c smaranto madhyamaṁ deśaṁ vr̥ṣṇimadhye gatavyathāḥ 02013060a sa tvaṁ samrāḍguṇair yuktaḥ sadā bharatasattama 02013060c kṣatre samrājam ātmānaṁ kartum arhasi bhārata 02013061a na tu śakyaṁ jarāsaṁdhe jīvamāne mahābale 02013061c rājasūyas tvayā prāptum eṣā rājan matir mama 02013062a tena ruddhā hi rājānaḥ sarve jitvā girivraje 02013062c kandarāyāṁ girīndrasya siṁheneva mahādvipāḥ 02013063a so ’pi rājā jarāsaṁdho yiyakṣur vasudhādhipaiḥ 02013063c ārādhya hi mahādevaṁ nirjitās tena pārthivāḥ 02013064a sa hi nirjitya nirjitya pārthivān pr̥tanāgatān 02013064c puram ānīya baddhvā ca cakāra puruṣavrajam 02013065a vayaṁ caiva mahārāja jarāsaṁdhabhayāt tadā 02013065c mathurāṁ saṁparityajya gatā dvāravatīṁ purīm 02013066a yadi tv enaṁ mahārāja yajñaṁ prāptum ihecchasi 02013066c yatasva teṣāṁ mokṣāya jarāsaṁdhavadhāya ca 02013067a samārambho hi śakyo ’yaṁ nānyathā kurunandana 02013067c rājasūyasya kārtsnyena kartuṁ matimatāṁ vara 02013068a ity eṣā me matī rājan yathā vā manyase ’nagha 02013068c evaṁ gate mamācakṣva svayaṁ niścitya hetubhiḥ 02014001 yudhiṣṭhira uvāca 02014001a uktaṁ tvayā buddhimatā yan nānyo vaktum arhati 02014001c saṁśayānāṁ hi nirmoktā tvan nānyo vidyate bhuvi 02014002a gr̥he gr̥he hi rājānaḥ svasya svasya priyaṁkarāḥ 02014002c na ca sāmrājyam āptās te samrāṭśabdo hi kr̥tsnabhāk 02014003a kathaṁ parānubhāvajñaḥ svaṁ praśaṁsitum arhati 02014003c pareṇa samavetas tu yaḥ praśastaḥ sa pūjyate 02014004a viśālā bahulā bhūmir bahuratnasamācitā 02014004c dūraṁ gatvā vijānāti śreyo vr̥ṣṇikulodvaha 02014005a śamam eva paraṁ manye na tu mokṣād bhavec chamaḥ 02014005c ārambhe pārameṣṭhyaṁ tu na prāpyam iti me matiḥ 02014006a evam evābhijānanti kule jātā manasvinaḥ 02014006c kaś cit kadā cid eteṣāṁ bhavec chreṣṭho janārdana 02014007 bhīma uvāca 02014007a anārambhaparo rājā valmīka iva sīdati 02014007c durbalaś cānupāyena balinaṁ yo ’dhitiṣṭhati 02014008a atandritas tu prāyeṇa durbalo balinaṁ ripum 02014008c jayet samyaṅ nayo rājan nītyārthān ātmano hitān 02014009a kr̥ṣṇe nayo mayi balaṁ jayaḥ pārthe dhanaṁjaye 02014009c māgadhaṁ sādhayiṣyāmo vayaṁ traya ivāgnayaḥ 02014010 kr̥ṣṇa uvāca 02014010a ādatte ’rthaparo bālo nānubandham avekṣate 02014010c tasmād ariṁ na mr̥ṣyanti bālam arthaparāyaṇam 02014011a hitvā karān yauvanāśvaḥ pālanāc ca bhagīrathaḥ 02014011c kārtavīryas tapoyogād balāt tu bharato vibhuḥ 02014011e r̥ddhyā maruttas tān pañca samrāja iti śuśrumaḥ 02014012a nigrāhyalakṣaṇaṁ prāpto dharmārthanayalakṣaṇaiḥ 02014012c bārhadratho jarāsaṁdhas tad viddhi bharatarṣabha 02014013a na cainam anurudhyante kulāny ekaśataṁ nr̥pāḥ 02014013c tasmād etad balād eva sāmrājyaṁ kurute ’dya saḥ 02014014a ratnabhājo hi rājāno jarāsaṁdham upāsate 02014014c na ca tuṣyati tenāpi bālyād anayam āsthitaḥ 02014015a mūrdhābhiṣiktaṁ nr̥patiṁ pradhānapuruṣaṁ balāt 02014015c ādatte na ca no dr̥ṣṭo ’bhāgaḥ puruṣataḥ kva cit 02014016a evaṁ sarvān vaśe cakre jarāsaṁdhaḥ śatāvarān 02014016c taṁ durbalataro rājā kathaṁ pārtha upaiṣyati 02014017a prokṣitānāṁ pramr̥ṣṭānāṁ rājñāṁ paśupater gr̥he 02014017c paśūnām iva kā prītir jīvite bharatarṣabha 02014018a kṣatriyaḥ śastramaraṇo yadā bhavati satkr̥taḥ 02014018c nanu sma māgadhaṁ sarve pratibādhema yad vayam 02014019a ṣaḍaśītiḥ samānītāḥ śeṣā rājaṁś caturdaśa 02014019c jarāsaṁdhena rājānas tataḥ krūraṁ prapatsyate 02014020a prāpnuyāt sa yaśo dīptaṁ tatra yo vighnam ācaret 02014020c jayed yaś ca jarāsaṁdhaṁ sa samrāṇ niyataṁ bhavet 02015001 yudhiṣṭhira uvāca 02015001a samrāḍguṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ 02015001c kathaṁ prahiṇuyāṁ bhīmaṁ balāt kevalasāhasāt 02015002a bhīmārjunāv ubhau netre mano manye janārdanam 02015002c manaścakṣurvihīnasya kīdr̥śaṁ jīvitaṁ bhavet 02015003a jarāsaṁdhabalaṁ prāpya duṣpāraṁ bhīmavikramam 02015003c śramo hi vaḥ parājayyāt kim u tatra viceṣṭitam 02015004a asminn arthāntare yuktam anarthaḥ pratipadyate 02015004c yathāhaṁ vimr̥śāmy ekas tat tāvac chrūyatāṁ mama 02015005a saṁnyāsaṁ rocaye sādhu kāryasyāsya janārdana 02015005c pratihanti mano me ’dya rājasūyo durāsadaḥ 02015006 vaiśaṁpāyana uvāca 02015006a pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī 02015006c rathaṁ dhvajaṁ sabhāṁ caiva yudhiṣṭhiram abhāṣata 02015007a dhanur astraṁ śarā vīryaṁ pakṣo bhūmir yaśo balam 02015007c prāptam etan mayā rājan duṣprāpaṁ yad abhīpsitam 02015008a kule janma praśaṁsanti vaidyāḥ sādhu suniṣṭhitāḥ 02015008c balena sadr̥śaṁ nāsti vīryaṁ tu mama rocate 02015009a kr̥tavīryakule jāto nirvīryaḥ kiṁ kariṣyati 02015009c kṣatriyaḥ sarvaśo rājan yasya vr̥ttiḥ parājaye 02015010a sarvair api guṇair hīno vīryavān hi tared ripūn 02015010c sarvair api guṇair yukto nirvīryaḥ kiṁ kariṣyati 02015011a dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame 02015011c jayasya hetuḥ siddhir hi karma daivaṁ ca saṁśritam 02015012a saṁyukto hi balaiḥ kaś cit pramādān nopayujyate 02015012c tena dvāreṇa śatrubhyaḥ kṣīyate sabalo ripuḥ 02015013a dainyaṁ yathābalavati tathā moho balānvite 02015013c tāv ubhau nāśakau hetū rājñā tyājyau jayārthinā 02015014a jarāsaṁdhavināśaṁ ca rājñāṁ ca parimokṣaṇam 02015014c yadi kuryāma yajñārthaṁ kiṁ tataḥ paramaṁ bhavet 02015015a anārambhe tu niyato bhaved aguṇaniścayaḥ 02015015c guṇān niḥsaṁśayād rājan nairguṇyaṁ manyase katham 02015016a kāṣāyaṁ sulabhaṁ paścān munīnāṁ śamam icchatām 02015016c sāmrājyaṁ tu tavecchanto vayaṁ yotsyāmahe paraiḥ 02016001 vāsudeva uvāca 02016001a jātasya bhārate vaṁśe tathā kuntyāḥ sutasya ca 02016001c yā vai yuktā matiḥ seyam arjunena pradarśitā 02016002a na mr̥tyoḥ samayaṁ vidma rātrau vā yadi vā divā 02016002c na cāpi kaṁ cid amaram ayuddhenāpi śuśrumaḥ 02016003a etāvad eva puruṣaiḥ kāryaṁ hr̥dayatoṣaṇam 02016003c nayena vidhidr̥ṣṭena yad upakramate parān 02016004a sunayasyānapāyasya saṁyuge paramaḥ kramaḥ 02016004c saṁśayo jāyate sāmye sāmyaṁ ca na bhaved dvayoḥ 02016005a te vayaṁ nayam āsthāya śatrudehasamīpagāḥ 02016005c katham antaṁ na gacchema vr̥kṣasyeva nadīrayāḥ 02016005e pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ 02016006a vyūḍhānīkair anubalair nopeyād balavattaram 02016006c iti buddhimatāṁ nītis tan mamāpīha rocate 02016007a anavadyā hy asaṁbuddhāḥ praviṣṭāḥ śatrusadma tat 02016007c śatrudeham upākramya taṁ kāmaṁ prāpnuyāmahe 02016008a eko hy eva śriyaṁ nityaṁ bibharti puruṣarṣabha 02016008c antarātmeva bhūtānāṁ tatkṣaye vai balakṣayaḥ 02016009a atha cet taṁ nihatyājau śeṣeṇābhisamāgatāḥ 02016009c prāpnuyāma tataḥ svargaṁ jñātitrāṇaparāyaṇāḥ 02016010 yudhiṣṭhira uvāca 02016010a kr̥ṣṇa ko ’yaṁ jarāsaṁdhaḥ kiṁvīryaḥ kiṁparākramaḥ 02016010c yas tvāṁ spr̥ṣṭvāgnisadr̥śaṁ na dagdhaḥ śalabho yathā 02016011 kr̥ṣṇa uvāca 02016011a śr̥ṇu rājañ jarāsaṁdho yadvīryo yatparākramaḥ 02016011c yathā copekṣito ’smābhir bahuśaḥ kr̥tavipriyaḥ 02016012a akṣauhiṇīnāṁ tisr̥ṇām āsīt samaradarpitaḥ 02016012c rājā br̥hadratho nāma magadhādhipatiḥ patiḥ 02016013a rūpavān vīryasaṁpannaḥ śrīmān atulavikramaḥ 02016013c nityaṁ dīkṣākr̥śatanuḥ śatakratur ivāparaḥ 02016014a tejasā sūryasadr̥śaḥ kṣamayā pr̥thivīsamaḥ 02016014c yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ 02016015a tasyābhijanasaṁyuktair guṇair bharatasattama 02016015c vyāpteyaṁ pr̥thivī sarvā sūryasyeva gabhastibhiḥ 02016016a sa kāśirājasya sute yamaje bharatarṣabha 02016016c upayeme mahāvīryo rūpadraviṇasaṁmate 02016017a tayoś cakāra samayaṁ mithaḥ sa puruṣarṣabhaḥ 02016017c nātivartiṣya ity evaṁ patnībhyāṁ saṁnidhau tadā 02016018a sa tābhyāṁ śuśubhe rājā patnībhyāṁ manujādhipa 02016018c priyābhyām anurūpābhyāṁ kareṇubhyām iva dvipaḥ 02016019a tayor madhyagataś cāpi rarāja vasudhādhipaḥ 02016019c gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ 02016020a viṣayeṣu nimagnasya tasya yauvanam atyagāt 02016020c na ca vaṁśakaraḥ putras tasyājāyata kaś cana 02016021a maṅgalair bahubhir homaiḥ putrakāmābhir iṣṭibhiḥ 02016021c nāsasāda nr̥paśreṣṭhaḥ putraṁ kulavivardhanam 02016022a atha kākṣīvataḥ putraṁ gautamasya mahātmanaḥ 02016022c śuśrāva tapasi śrāntam udāraṁ caṇḍakauśikam 02016023a yadr̥cchayāgataṁ taṁ tu vr̥kṣamūlam upāśritam 02016023c patnībhyāṁ sahito rājā sarvaratnair atoṣayat 02016024a tam abravīt satyadhr̥tiḥ satyavāg r̥ṣisattamaḥ 02016024c parituṣṭo ’smi te rājan varaṁ varaya suvrata 02016025a tataḥ sabhāryaḥ praṇatas tam uvāca br̥hadrathaḥ 02016025c putradarśananairāśyād bāṣpagadgadayā girā 02016026 br̥hadratha uvāca 02016026a bhagavan rājyam utsr̥jya prasthitasya tapovanam 02016026c kiṁ vareṇālpabhāgyasya kiṁ rājyenāprajasya me 02016027 kr̥ṣṇa uvāca 02016027a etac chrutvā munir dhyānam agamat kṣubhitendriyaḥ 02016027c tasyaiva cāmravr̥kṣasya chāyāyāṁ samupāviśat 02016028a tasyopaviṣṭasya muner utsaṅge nipapāta ha 02016028c avātam aśukādaṣṭam ekam āmraphalaṁ kila 02016029a tat pragr̥hya muniśreṣṭho hr̥dayenābhimantrya ca 02016029c rājñe dadāv apratimaṁ putrasaṁprāptikārakam 02016030a uvāca ca mahāprājñas taṁ rājānaṁ mahāmuniḥ 02016030c gaccha rājan kr̥tārtho ’si nivarta manujādhipa 02016031a yathāsamayam ājñāya tadā sa nr̥pasattamaḥ 02016031c dvābhyām ekaṁ phalaṁ prādāt patnībhyāṁ bharatarṣabha 02016032a te tad āmraṁ dvidhā kr̥tvā bhakṣayām āsatuḥ śubhe 02016032c bhāvitvād api cārthasya satyavākyāt tathā muneḥ 02016033a tayoḥ samabhavad garbhaḥ phalaprāśanasaṁbhavaḥ 02016033c te ca dr̥ṣṭvā narapatiḥ parāṁ mudam avāpa ha 02016034a atha kāle mahāprājña yathāsamayam āgate 02016034c prajāyetām ubhe rājañ śarīraśakale tadā 02016035a ekākṣibāhucaraṇe ardhodaramukhasphije 02016035c dr̥ṣṭvā śarīraśakale pravepāte ubhe bhr̥śam 02016036a udvigne saha saṁmantrya te bhaginyau tadābale 02016036c sajīve prāṇiśakale tatyajāte suduḥkhite 02016037a tayor dhātryau susaṁvīte kr̥tvā te garbhasaṁplave 02016037c nirgamyāntaḥpuradvārāt samutsr̥jyāśu jagmatuḥ 02016038a te catuṣpathanikṣipte jarā nāmātha rākṣasī 02016038c jagrāha manujavyāghra māṁsaśoṇitabhojanā 02016039a kartukāmā sukhavahe śakale sā tu rākṣasī 02016039c saṁghaṭṭayām āsa tadā vidhānabalacoditā 02016040a te samānītamātre tu śakale puruṣarṣabha 02016040c ekamūrtikr̥te vīraḥ kumāraḥ samapadyata 02016041a tataḥ sā rākṣasī rājan vismayotphullalocanā 02016041c na śaśāka samudvoḍhuṁ vajrasāramayaṁ śiśum 02016042a bālas tāmratalaṁ muṣṭiṁ kr̥tvā cāsye nidhāya saḥ 02016042c prākrośad atisaṁrambhāt satoya iva toyadaḥ 02016043a tena śabdena saṁbhrāntaḥ sahasāntaḥpure janaḥ 02016043c nirjagāma naravyāghra rājñā saha paraṁtapa 02016044a te cābale pariglāne payaḥpūrṇapayodhare 02016044c nirāśe putralābhāya sahasaivābhyagacchatām 02016045a atha dr̥ṣṭvā tathābhūte rājānaṁ ceṣṭasaṁtatim 02016045c taṁ ca bālaṁ subalinaṁ cintayām āsa rākṣasī 02016046a nārhāmi viṣaye rājño vasantī putragr̥ddhinaḥ 02016046c bālaṁ putram upādātuṁ meghalekheva bhāskaram 02016047a sā kr̥tvā mānuṣaṁ rūpam uvāca manujādhipam 02016047c br̥hadratha sutas te ’yaṁ maddattaḥ pratigr̥hyatām 02016048a tava patnīdvaye jāto dvijātivaraśāsanāt 02016048c dhātrījanaparityakto mayāyaṁ parirakṣitaḥ 02016049a tatas te bharataśreṣṭha kāśirājasute śubhe 02016049c taṁ bālam abhipatyāśu prasnavair abhiṣiñcatām 02016050a tataḥ sa rājā saṁhr̥ṣṭaḥ sarvaṁ tad upalabhya ca 02016050c apr̥cchan navahemābhāṁ rākṣasīṁ tām arākṣasīm 02016051a kā tvaṁ kamalagarbhābhe mama putrapradāyinī 02016051c kāmayā brūhi kalyāṇi devatā pratibhāsi me 02017001 rākṣasy uvāca 02017001a jarā nāmāsmi bhadraṁ te rākṣasī kāmarūpiṇī 02017001c tava veśmani rājendra pūjitā nyavasaṁ sukham 02017002a sāhaṁ pratyupakārārthaṁ cintayanty aniśaṁ nr̥pa 02017002c taveme putraśakale dr̥ṣṭavaty asmi dhārmika 02017003a saṁśleṣite mayā daivāt kumāraḥ samapadyata 02017003c tava bhāgyair mahārāja hetumātram ahaṁ tv iha 02017004 kr̥ṣṇa uvāca 02017004a evam uktvā tu sā rājaṁs tatraivāntaradhīyata 02017004c sa gr̥hya ca kumāraṁ taṁ prāviśat svagr̥haṁ nr̥paḥ 02017005a tasya bālasya yat kr̥tyaṁ tac cakāra nr̥pas tadā 02017005c ājñāpayac ca rākṣasyā māgadheṣu mahotsavam 02017006a tasya nāmākarot tatra prajāpatisamaḥ pitā 02017006c jarayā saṁdhito yasmāj jarāsaṁdhas tato ’bhavat 02017007a so ’vardhata mahātejā magadhādhipateḥ sutaḥ 02017007c pramāṇabalasaṁpanno hutāhutir ivānalaḥ 02017008a kasya cit tv atha kālasya punar eva mahātapāḥ 02017008c magadhān upacakrāma bhagavāṁś caṇḍakauśikaḥ 02017009a tasyāgamanasaṁhr̥ṣṭaḥ sāmātyaḥ sapuraḥsaraḥ 02017009c sabhāryaḥ saha putreṇa nirjagāma br̥hadrathaḥ 02017010a pādyārghyācamanīyais tam arcayām āsa bhārata 02017010c sa nr̥po rājyasahitaṁ putraṁ cāsmai nyavedayat 02017011a pratigr̥hya tu tāṁ pūjāṁ pārthivād bhagavān r̥ṣiḥ 02017011c uvāca māgadhaṁ rājan prahr̥ṣṭenāntarātmanā 02017012a sarvam etan mayā rājan vijñātaṁ jñānacakṣuṣā 02017012c putras tu śr̥ṇu rājendra yādr̥śo ’yaṁ bhaviṣyati 02017013a asya vīryavato vīryaṁ nānuyāsyanti pārthivāḥ 02017013c devair api visr̥ṣṭāni śastrāṇy asya mahīpate 02017013e na rujaṁ janayiṣyanti girer iva nadīrayāḥ 02017014a sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati 02017014c sarveṣāṁ niṣprabhakaro jyotiṣām iva bhāskaraḥ 02017015a enam āsādya rājānaḥ samr̥ddhabalavāhanāḥ 02017015c vināśam upayāsyanti śalabhā iva pāvakam 02017016a eṣa śriyaṁ samuditāṁ sarvarājñāṁ grahīṣyati 02017016c varṣāsv ivoddhatajalā nadīr nadanadīpatiḥ 02017017a eṣa dhārayitā samyak cāturvarṇyaṁ mahābalaḥ 02017017c śubhāśubham iva sphītā sarvasasyadharā dharā 02017018a asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ 02017018c sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ 02017019a eṣa rudraṁ mahādevaṁ tripurāntakaraṁ haram 02017019c sarvalokeṣv atibalaḥ svayaṁ drakṣyati māgadhaḥ 02017020a evaṁ bruvann eva muniḥ svakāryārthaṁ vicintayan 02017020c visarjayām āsa nr̥paṁ br̥hadratham athārihan 02017021a praviśya nagaraṁ caiva jñātisaṁbandhibhir vr̥taḥ 02017021c abhiṣicya jarāsaṁdhaṁ magadhādhipatis tadā 02017021e br̥hadratho narapatiḥ parāṁ nirvr̥tim āyayau 02017022a abhiṣikte jarāsaṁdhe tadā rājā br̥hadrathaḥ 02017022c patnīdvayenānugatas tapovanarato ’bhavat 02017023a tapovanasthe pitari mātr̥bhyāṁ saha bhārata 02017023c jarāsaṁdhaḥ svavīryeṇa pārthivān akarod vaśe 02017024a atha dīrghasya kālasya tapovanagato nr̥paḥ 02017024c sabhāryaḥ svargam agamat tapas taptvā br̥hadrathaḥ 02017025a tasyāstāṁ haṁsaḍibhakāv aśastranidhanāv ubhau 02017025c mantre matimatāṁ śreṣṭhau yuddhaśāstraviśāradau 02017026a yau tau mayā te kathitau pūrvam eva mahābalau 02017026c trayas trayāṇāṁ lokānāṁ paryāptā iti me matiḥ 02017027a evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ 02017027c vr̥ṣṇibhiś ca mahārāja nītihetor upekṣitaḥ 02018001 vāsudeva uvāca 02018001a patitau haṁsaḍibhakau kaṁsāmātyau nipātitau 02018001c jarāsaṁdhasya nidhane kālo ’yaṁ samupāgataḥ 02018002a na sa śakyo raṇe jetuṁ sarvair api surāsuraiḥ 02018002c prāṇayuddhena jetavyaḥ sa ity upalabhāmahe 02018003a mayi nītir balaṁ bhīme rakṣitā cāvayorjunaḥ 02018003c sādhayiṣyāma taṁ rājan vayaṁ traya ivāgnayaḥ 02018004a tribhir āsādito ’smābhir vijane sa narādhipaḥ 02018004c na saṁdeho yathā yuddham ekenābhyupayāsyati 02018005a avamānāc ca lokasya vyāyatatvāc ca dharṣitaḥ 02018005c bhīmasenena yuddhāya dhruvam abhyupayāsyati 02018006a alaṁ tasya mahābāhur bhīmaseno mahābalaḥ 02018006c lokasya samudīrṇasya nidhanāyāntako yathā 02018007a yadi te hr̥dayaṁ vetti yadi te pratyayo mayi 02018007c bhīmasenārjunau śīghraṁ nyāsabhūtau prayaccha me 02018008 vaiśaṁpāyana uvāca 02018008a evam ukto bhagavatā pratyuvāca yudhiṣṭhiraḥ 02018008c bhīmapārthau samālokya saṁprahr̥ṣṭamukhau sthitau 02018009a acyutācyuta mā maivaṁ vyāharāmitrakarṣaṇa 02018009c pāṇḍavānāṁ bhavān nātho bhavantaṁ cāśritā vayam 02018010a yathā vadasi govinda sarvaṁ tad upapadyate 02018010c na hi tvam agratas teṣāṁ yeṣāṁ lakṣmīḥ parāṅmukhī 02018011a nihataś ca jarāsaṁdho mokṣitāś ca mahīkṣitaḥ 02018011c rājasūyaś ca me labdho nideśe tava tiṣṭhataḥ 02018012a kṣiprakārin yathā tv etat kāryaṁ samupapadyate 02018012c mama kāryaṁ jagatkāryaṁ tathā kuru narottama 02018013a tribhir bhavadbhir hi vinā nāhaṁ jīvitum utsahe 02018013c dharmakāmārtharahito rogārta iva durgataḥ 02018014a na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṁ vinā 02018014c nājeyo ’sty anayor loke kr̥ṣṇayor iti me matiḥ 02018015a ayaṁ ca balināṁ śreṣṭhaḥ śrīmān api vr̥kodaraḥ 02018015c yuvābhyāṁ sahito vīraḥ kiṁ na kuryān mahāyaśāḥ 02018016a supraṇīto balaugho hi kurute kāryam uttamam 02018016c andhaṁ jaḍaṁ balaṁ prāhuḥ praṇetavyaṁ vicakṣaṇaiḥ 02018017a yato hi nimnaṁ bhavati nayantīha tato jalam 02018017c yataś chidraṁ tataś cāpi nayante dhīdhanā balam 02018018a tasmān nayavidhānajñaṁ puruṣaṁ lokaviśrutam 02018018c vayam āśritya govindaṁ yatāmaḥ kāryasiddhaye 02018019a evaṁ prajñānayabalaṁ kriyopāyasamanvitam 02018019c puraskurvīta kāryeṣu kr̥ṣṇa kāryārthasiddhaye 02018020a evam eva yaduśreṣṭhaṁ pārthaḥ kāryārthasiddhaye 02018020c arjunaḥ kr̥ṣṇam anvetu bhīmo ’nvetu dhanaṁjayam 02018020e nayo jayo balaṁ caiva vikrame siddhim eṣyati 02018021a evam uktās tataḥ sarve bhrātaro vipulaujasaḥ 02018021c vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṁ prati 02018022a varcasvināṁ brāhmaṇānāṁ snātakānāṁ paricchadān 02018022c ācchādya suhr̥dāṁ vākyair manojñair abhinanditāḥ 02018023a amarṣād abhitaptānāṁ jñātyarthaṁ mukhyavāsasām 02018023c ravisomāgnivapuṣāṁ bhīmam āsīt tadā vapuḥ 02018024a hataṁ mene jarāsaṁdhaṁ dr̥ṣṭvā bhīmapurogamau 02018024c ekakāryasamudyuktau kr̥ṣṇau yuddhe ’parājitau 02018025a īśau hi tau mahātmānau sarvakāryapravartane 02018025c dharmārthakāmakāryāṇāṁ kāryāṇām iva nigrahe 02018026a kurubhyaḥ prasthitās te tu madhyena kurujāṅgalam 02018026c ramyaṁ padmasaro gatvā kālakūṭam atītya ca 02018027a gaṇḍakīyāṁ tathā śoṇaṁ sadānīrāṁ tathaiva ca 02018027c ekaparvatake nadyaḥ krameṇaitya vrajanti te 02018028a saṁtīrya sarayūṁ ramyāṁ dr̥ṣṭvā pūrvāṁś ca kosalān 02018028c atītya jagmur mithilāṁ mālāṁ carmaṇvatīṁ nadīm 02018029a uttīrya gaṅgāṁ śoṇaṁ ca sarve te prāṅmukhās trayaḥ 02018029c kuravoraśchadaṁ jagmur māgadhaṁ kṣetram acyutāḥ 02018030a te śaśvad godhanākīrṇam ambumantaṁ śubhadrumam 02018030c gorathaṁ girim āsādya dadr̥śur māgadhaṁ puram 02019001 vāsudeva uvāca 02019001a eṣa pārtha mahān svāduḥ paśumān nityam ambumān 02019001c nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ 02019002a vaihāro vipulaḥ śailo varāho vr̥ṣabhas tathā 02019002c tathaivarṣigiris tāta śubhāś caityakapañcamāḥ 02019003a ete pañca mahāśr̥ṅgāḥ parvatāḥ śītaladrumāḥ 02019003c rakṣantīvābhisaṁhatya saṁhatāṅgā girivrajam 02019004a puṣpaveṣṭitaśākhāgrair gandhavadbhir manoramaiḥ 02019004c nigūḍhā iva lodhrāṇāṁ vanaiḥ kāmijanapriyaiḥ 02019005a śūdrāyāṁ gautamo yatra mahātmā saṁśitavrataḥ 02019005c auśīnaryām ajanayat kākṣīvādīn sutān r̥ṣiḥ 02019006a gautamaḥ kṣayaṇād asmād athāsau tatra veśmani 02019006c bhajate māgadhaṁ vaṁśaṁ sa nr̥pāṇām anugrahāt 02019007a aṅgavaṅgādayaś caiva rājānaḥ sumahābalāḥ 02019007c gautamakṣayam abhyetya ramante sma purārjuna 02019008a vanarājīs tu paśyemāḥ priyālānāṁ manoramāḥ 02019008c lodhrāṇāṁ ca śubhāḥ pārtha gautamaukaḥsamīpajāḥ 02019009a arbudaḥ śakravāpī ca pannagau śatrutāpanau 02019009c svastikasyālayaś cātra maṇināgasya cottamaḥ 02019010a aparihāryā meghānāṁ māgadheyaṁ maṇeḥ kr̥te 02019010c kauśiko maṇimāṁś caiva vavr̥dhāte hy anugraham 02019011a arthasiddhiṁ tv anapagāṁ jarāsaṁdho ’bhimanyate 02019011c vayam āsādane tasya darpam adya nihanma hi 02019012 vaiśaṁpāyana uvāca 02019012a evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ 02019012c vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṁ puram 02019013a tuṣṭapuṣṭajanopetaṁ cāturvarṇyajanākulam 02019013c sphītotsavam anādhr̥ṣyam āseduś ca girivrajam 02019014a te ’tha dvāram anāsādya purasya girim ucchritam 02019014c bārhadrathaiḥ pūjyamānaṁ tathā nagaravāsibhiḥ 02019015a yatra māṣādam r̥ṣabham āsasāda br̥hadrathaḥ 02019015c taṁ hatvā māṣanālāś ca tisro bherīr akārayat 02019016a ānahya carmaṇā tena sthāpayām āsa sve pure 02019016c yatra tāḥ prāṇadan bheryo divyapuṣpāvacūrṇitāḥ 02019017a māgadhānāṁ suruciraṁ caityakāntaṁ samādravan 02019017c śirasīva jighāṁsanto jarāsaṁdhajighāṁsavaḥ 02019018a sthiraṁ suvipulaṁ śr̥ṅgaṁ sumahāntaṁ purātanam 02019018c arcitaṁ mālyadāmaiś ca satataṁ supratiṣṭhitam 02019019a vipulair bāhubhir vīrās te ’bhihatyābhyapātayan 02019019c tatas te māgadhaṁ dr̥ṣṭvā puraṁ praviviśus tadā 02019020a etasminn eva kāle tu jarāsaṁdhaṁ samarcayan 02019020c paryagni kurvaṁś ca nr̥paṁ dviradasthaṁ purohitāḥ 02019021a snātakavratinas te tu bāhuśastrā nirāyudhāḥ 02019021c yuyutsavaḥ praviviśur jarāsaṁdhena bhārata 02019022a bhakṣyamālyāpaṇānāṁ ca dadr̥śuḥ śriyam uttamām 02019022c sphītāṁ sarvaguṇopetāṁ sarvakāmasamr̥ddhinīm 02019023a tāṁ tu dr̥ṣṭvā samr̥ddhiṁ te vīthyāṁ tasyāṁ narottamāḥ 02019023c rājamārgeṇa gacchantaḥ kr̥ṣṇabhīmadhanaṁjayāḥ 02019024a balād gr̥hītvā mālyāni mālākārān mahābalāḥ 02019024c virāgavasanāḥ sarve sragviṇo mr̥ṣṭakuṇḍalāḥ 02019025a niveśanam athājagmur jarāsaṁdhasya dhīmataḥ 02019025c govāsam iva vīkṣantaḥ siṁhā haimavatā yathā 02019026a śailastambhanibhās teṣāṁ candanāgurubhūṣitāḥ 02019026c aśobhanta mahārāja bāhavo bāhuśālinām 02019027a tān dr̥ṣṭvā dviradaprakhyāñ śālaskandhān ivodgatān 02019027c vyūḍhoraskān māgadhānāṁ vismayaḥ samajāyata 02019028a te tv atītya janākīrṇās tisraḥ kakṣyā nararṣabhāḥ 02019028c ahaṁkāreṇa rājānam upatasthur mahābalāḥ 02019029a tān pādyamadhuparkārhān mānārhān satkr̥tiṁ gatān 02019029c pratyutthāya jarāsaṁdha upatasthe yathāvidhi 02019030a uvāca caitān rājāsau svāgataṁ vo ’stv iti prabhuḥ 02019030c tasya hy etad vrataṁ rājan babhūva bhuvi viśrutam 02019031a snātakān brāhmaṇān prāptāñ śrutvā sa samitiṁjayaḥ 02019031c apy ardharātre nr̥patiḥ pratyudgacchati bhārata 02019032a tāṁs tv apūrveṇa veṣeṇa dr̥ṣṭvā nr̥patisattamaḥ 02019032c upatasthe jarāsaṁdho vismitaś cābhavat tadā 02019033a te tu dr̥ṣṭvaiva rājānaṁ jarāsaṁdhaṁ nararṣabhāḥ 02019033c idam ūcur amitraghnāḥ sarve bharatasattama 02019034a svasty astu kuśalaṁ rājann iti sarve vyavasthitāḥ 02019034c taṁ nr̥paṁ nr̥paśārdūla vipraikṣanta parasparam 02019035a tān abravīj jarāsaṁdhas tadā yādavapāṇḍavān 02019035c āsyatām iti rājendra brāhmaṇacchadmasaṁvr̥tān 02019036a athopaviviśuḥ sarve trayas te puruṣarṣabhāḥ 02019036c saṁpradīptās trayo lakṣmyā mahādhvara ivāgnayaḥ 02019037a tān uvāca jarāsaṁdhaḥ satyasaṁdho narādhipaḥ 02019037c vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt 02019038a na snātakavratā viprā bahirmālyānulepanāḥ 02019038c bhavantīti nr̥loke ’smin viditaṁ mama sarvaśaḥ 02019039a te yūyaṁ puṣpavantaś ca bhujair jyāghātalakṣaṇaiḥ 02019039c bibhrataḥ kṣātram ojaś ca brāhmaṇyaṁ pratijānatha 02019040a evaṁ virāgavasanā bahirmālyānulepanāḥ 02019040c satyaṁ vadata ke yūyaṁ satyaṁ rājasu śobhate 02019041a caityakaṁ ca gireḥ śr̥ṅgaṁ bhittvā kim iva sadma naḥ 02019041c advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt 02019042a karma caitad viliṅgasya kiṁ vādya prasamīkṣitam 02019042c vadadhvaṁ vāci vīryaṁ ca brāhmaṇasya viśeṣataḥ 02019043a evaṁ ca mām upasthāya kasmāc ca vidhinārhaṇām 02019043c praṇītāṁ no na gr̥hṇīta kāryaṁ kiṁ cāsmadāgame 02019044a evam uktas tataḥ kr̥ṣṇaḥ pratyuvāca mahāmanāḥ 02019044c snigdhagambhīrayā vācā vākyaṁ vākyaviśāradaḥ 02019045a snātakavratino rājan brāhmaṇāḥ kṣatriyā viśaḥ 02019045c viśeṣaniyamāś caiṣām aviśeṣāś ca santy uta 02019046a viśeṣavāṁś ca satataṁ kṣatriyaḥ śriyam archati 02019046c puṣpavatsu dhruvā śrīś ca puṣpavantas tato vayam 02019047a kṣatriyo bāhuvīryas tu na tathā vākyavīryavān 02019047c apragalbhaṁ vacas tasya tasmād bārhadrathe smr̥tam 02019048a svavīryaṁ kṣatriyāṇāṁ ca bāhvor dhātā nyaveśayat 02019048c tad didr̥kṣasi ced rājan draṣṭāsy adya na saṁśayaḥ 02019049a advāreṇa ripor gehaṁ dvāreṇa suhr̥do gr̥ham 02019049c praviśanti sadā santo dvāraṁ no varjitaṁ tataḥ 02019050a kāryavanto gr̥hān etya śatruto nārhaṇāṁ vayam 02019050c pratigr̥hṇīma tad viddhi etan naḥ śāśvataṁ vratam 02020001 jarāsaṁdha uvāca 02020001a na smareyaṁ kadā vairaṁ kr̥taṁ yuṣmābhir ity uta 02020001c cintayaṁś ca na paśyāmi bhavatāṁ prati vaikr̥tam 02020002a vaikr̥te cāsati kathaṁ manyadhvaṁ mām anāgasam 02020002c ariṁ vibrūta tad viprāḥ satāṁ samaya eṣa hi 02020003a atha dharmopaghātād dhi manaḥ samupatapyate 02020003c yo ’nāgasi prasr̥jati kṣatriyo ’pi na saṁśayaḥ 02020004a ato ’nyathācaram̐l loke dharmajñaḥ san mahāvrataḥ 02020004c vr̥jināṁ gatim āpnoti śreyaso ’py upahanti ca 02020005a trailokye kṣatradharmād dhi śreyāṁsaṁ sādhucāriṇām 02020005c anāgasaṁ prajānānāḥ pramādād iva jalpatha 02020006 vāsudeva uvāca 02020006a kulakāryaṁ mahārāja kaś cid ekaḥ kulodvahaḥ 02020006c vahate tanniyogād vai vayam abhyutthitās trayaḥ 02020007a tvayā copahr̥tā rājan kṣatriyā lokavāsinaḥ 02020007c tad āgaḥ krūram utpādya manyase kiṁ tv anāgasam 02020008a rājā rājñaḥ kathaṁ sādhūn hiṁsyān nr̥patisattama 02020008c tad rājñaḥ saṁnigr̥hya tvaṁ rudrāyopajihīrṣasi 02020009a asmāṁs tad eno gaccheta tvayā bārhadrathe kr̥tam 02020009c vayaṁ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ 02020010a manuṣyāṇāṁ samālambho na ca dr̥ṣṭaḥ kadā cana 02020010c sa kathaṁ mānuṣair devaṁ yaṣṭum icchasi śaṁkaram 02020011a savarṇo hi savarṇānāṁ paśusaṁjñāṁ kariṣyati 02020011c ko ’nya evaṁ yathā hi tvaṁ jarāsaṁdha vr̥thāmatiḥ 02020012a te tvāṁ jñātikṣayakaraṁ vayam ārtānusāriṇaḥ 02020012c jñātivr̥ddhinimittārthaṁ viniyantum ihāgatāḥ 02020013a nāsti loke pumān anyaḥ kṣatriyeṣv iti caiva yat 02020013c manyase sa ca te rājan sumahān buddhiviplavaḥ 02020014a ko hi jānann abhijanam ātmanaḥ kṣatriyo nr̥pa 02020014c nāviśet svargam atulaṁ raṇānantaram avyayam 02020015a svargaṁ hy eva samāsthāya raṇayajñeṣu dīkṣitāḥ 02020015c yajante kṣatriyā lokāṁs tad viddhi magadhādhipa 02020016a svargayonir jayo rājan svargayonir mahad yaśaḥ 02020016c svargayonis tapo yuddhe mārgaḥ so ’vyabhicāravān 02020017a eṣa hy aindro vaijayanto guṇo nityaṁ samāhitaḥ 02020017c yenāsurān parājitya jagat pāti śatakratuḥ 02020018a svargam āsthāya kasya syād vigrahitvaṁ yathā tava 02020018c māgadhair vipulaiḥ sainyair bāhulyabaladarpitaiḥ 02020019a māvamaṁsthāḥ parān rājan nāsti vīryaṁ nare nare 02020019c samaṁ tejas tvayā caiva kevalaṁ manujeśvara 02020020a yāvad eva na saṁbuddhaṁ tāvad eva bhavet tava 02020020c viṣahyam etad asmākam ato rājan bravīmi te 02020021a jahi tvaṁ sadr̥śeṣv eva mānaṁ darpaṁ ca māgadha 02020021c mā gamaḥ sasutāmātyaḥ sabalaś ca yamakṣayam 02020022a dambhodbhavaḥ kārtavīrya uttaraś ca br̥hadrathaḥ 02020022c śreyaso hy avamanyeha vineśuḥ sabalā nr̥pāḥ 02020023a mumukṣamāṇās tvattaś ca na vayaṁ brāhmaṇabruvāḥ 02020023c śaurir asmi hr̥ṣīkeśo nr̥vīrau pāṇḍavāv imau 02020024a tvām āhvayāmahe rājan sthiro yudhyasva māgadha 02020024c muñca vā nr̥patīn sarvān mā gamas tvaṁ yamakṣayam 02020025 jarāsaṁdha uvāca 02020025a nājitān vai narapatīn aham ādadmi kāṁś cana 02020025c jitaḥ kaḥ paryavasthātā ko ’tra yo na mayā jitaḥ 02020026a kṣatriyasyaitad evāhur dharmyaṁ kr̥ṣṇopajīvanam 02020026c vikramya vaśam ānīya kāmato yat samācaret 02020027a devatārtham upākr̥tya rājñaḥ kr̥ṣṇa kathaṁ bhayāt 02020027c aham adya vimuñceyaṁ kṣātraṁ vratam anusmaran 02020028a sainyaṁ sainyena vyūḍhena eka ekena vā punaḥ 02020028c dvābhyāṁ tribhir vā yotsye ’haṁ yugapat pr̥thag eva vā 02020029 vaiśaṁpāyana uvāca 02020029a evam uktvā jarāsaṁdhaḥ sahadevābhiṣecanam 02020029c ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ 02020030a sa tu senāpatī rājā sasmāra bharatarṣabha 02020030c kauśikaṁ citrasenaṁ ca tasmin yuddha upasthite 02020031a yayos te nāmanī loke haṁseti ḍibhaketi ca 02020031c pūrvaṁ saṁkathite pumbhir nr̥loke lokasatkr̥te 02020032a taṁ tu rājan vibhuḥ śaurī rājānaṁ balināṁ varam 02020032c smr̥tvā puruṣaśārdūla śārdūlasamavikramam 02020033a satyasaṁdho jarāsaṁdhaṁ bhuvi bhīmaparākramam 02020033c bhāgam anyasya nirdiṣṭaṁ vadhyaṁ bhūmibhr̥d acyutaḥ 02020034a nātmanātmavatāṁ mukhya iyeṣa madhusūdanaḥ 02020034c brahmaṇo ’’jñāṁ puraskr̥tya hantuṁ haladharānujaḥ 02021001 vaiśaṁpāyana uvāca 02021001a tatas taṁ niścitātmānaṁ yuddhāya yadunandanaḥ 02021001c uvāca vāgmī rājānaṁ jarāsaṁdham adhokṣajaḥ 02021002a trayāṇāṁ kena te rājan yoddhuṁ vitarate manaḥ 02021002c asmad anyatameneha sajjībhavatu ko yudhi 02021003a evam uktaḥ sa kr̥ṣṇena yuddhaṁ vavre mahādyutiḥ 02021003c jarāsaṁdhas tato rājan bhīmasenena māgadhaḥ 02021004a dhārayann agadān mukhyān nirvr̥tīr vedanāni ca 02021004c upatasthe jarāsaṁdhaṁ yuyutsuṁ vai purohitaḥ 02021005a kr̥tasvastyayano vidvān brāhmaṇena yaśasvinā 02021005c samanahyaj jarāsaṁdhaḥ kṣatradharmam anuvrataḥ 02021006a avamucya kirīṭaṁ sa keśān samanumr̥jya ca 02021006c udatiṣṭhaj jarāsaṁdho velātiga ivārṇavaḥ 02021007a uvāca matimān rājā bhīmaṁ bhīmaparākramam 02021007c bhīma yotsye tvayā sārdhaṁ śreyasā nirjitaṁ varam 02021008a evam uktvā jarāsaṁdho bhīmasenam ariṁdamaḥ 02021008c pratyudyayau mahātejāḥ śakraṁ balir ivāsuraḥ 02021009a tataḥ saṁmantrya kr̥ṣṇena kr̥tasvastyayano balī 02021009c bhīmaseno jarāsaṁdham āsasāda yuyutsayā 02021010a tatas tau naraśārdūlau bāhuśastrau samīyatuḥ 02021010c vīrau paramasaṁhr̥ṣṭāv anyonyajayakāṅkṣiṇau 02021011a tayor atha bhujāghātān nigrahapragrahāt tathā 02021011c āsīt subhīmasaṁhrādo vajraparvatayor iva 02021012a ubhau paramasaṁhr̥ṣṭau balenātibalāv ubhau 02021012c anyonyasyāntaraṁ prepsū parasparajayaiṣiṇau 02021013a tad bhīmam utsārya janaṁ yuddham āsīd upahvare 02021013c balinoḥ saṁyuge rājan vr̥travāsavayor iva 02021014a prakarṣaṇākarṣaṇābhyām abhyākarṣavikarṣaṇaiḥ 02021014c ākarṣetāṁ tathānyonyaṁ jānubhiś cābhijaghnatuḥ 02021015a tataḥ śabdena mahatā bhartsayantau parasparam 02021015c pāṣāṇasaṁghātanibhaiḥ prahārair abhijaghnatuḥ 02021016a vyūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau 02021016c bāhubhiḥ samasajjetām āyasaiḥ parighair iva 02021017a kārttikasya tu māsasya pravr̥ttaṁ prathame ’hani 02021017c anārataṁ divārātram aviśrāntam avartata 02021018a tad vr̥ttaṁ tu trayodaśyāṁ samavetaṁ mahātmanoḥ 02021018c caturdaśyāṁ niśāyāṁ tu nivr̥tto māgadhaḥ klamāt 02021019a taṁ rājānaṁ tathā klāntaṁ dr̥ṣṭvā rājañ janārdanaḥ 02021019c uvāca bhīmakarmāṇaṁ bhīmaṁ saṁbodhayann iva 02021020a klāntaḥ śatrur na kaunteya labhyaḥ pīḍayituṁ raṇe 02021020c pīḍyamāno hi kārtsnyena jahyāj jīvitam ātmanaḥ 02021021a tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ 02021021c samam etena yudhyasva bāhubhyāṁ bharatarṣabha 02021022a evam uktaḥ sa kr̥ṣṇena pāṇḍavaḥ paravīrahā 02021022c jarāsaṁdhasya tad randhraṁ jñātvā cakre matiṁ vadhe 02021023a tatas tam ajitaṁ jetuṁ jarāsaṁdhaṁ vr̥kodaraḥ 02021023c saṁrabhya balināṁ mukhyo jagrāha kurunandanaḥ 02022001 vaiśaṁpāyana uvāca 02022001a bhīmasenas tataḥ kr̥ṣṇam uvāca yadunandanam 02022001c buddhim āsthāya vipulāṁ jarāsaṁdhajighāṁsayā 02022002a nāyaṁ pāpo mayā kr̥ṣṇa yuktaḥ syād anurodhitum 02022002c prāṇena yaduśārdūla baddhavaṅkṣaṇavāsasā 02022003a evam uktas tataḥ kr̥ṣṇaḥ pratyuvāca vr̥kodaram 02022003c tvarayan puruṣavyāghro jarāsaṁdhavadhepsayā 02022004a yat te daivaṁ paraṁ sattvaṁ yac ca te mātariśvanaḥ 02022004c balaṁ bhīma jarāsaṁdhe darśayāśu tad adya naḥ 02022005a evam uktas tadā bhīmo jarāsaṁdham ariṁdamaḥ 02022005c utkṣipya bhrāmayad rājan balavantaṁ mahābalaḥ 02022006a bhrāmayitvā śataguṇaṁ bhujābhyāṁ bharatarṣabha 02022006c babhañja pr̥ṣṭhe saṁkṣipya niṣpiṣya vinanāda ca 02022007a tasya niṣpiṣyamāṇasya pāṇḍavasya ca garjataḥ 02022007c abhavat tumulo nādaḥ sarvaprāṇibhayaṁkaraḥ 02022008a vitresur māgadhāḥ sarve strīṇāṁ garbhāś ca susruvuḥ 02022008c bhīmasenasya nādena jarāsaṁdhasya caiva ha 02022009a kiṁ nu svid dhimavān bhinnaḥ kiṁ nu svid dīryate mahī 02022009c iti sma māgadhā jajñur bhīmasenasya nisvanāt 02022010a tato rājakuladvāri prasuptam iva taṁ nr̥pam 02022010c rātrau parāsum utsr̥jya niścakramur ariṁdamāḥ 02022011a jarāsaṁdharathaṁ kr̥ṣṇo yojayitvā patākinam 02022011c āropya bhrātarau caiva mokṣayām āsa bāndhavān 02022012a te vai ratnabhujaṁ kr̥ṣṇaṁ ratnārhaṁ pr̥thivīśvarāḥ 02022012c rājānaś cakrur āsādya mokṣitā mahato bhayāt 02022013a akṣataḥ śastrasaṁpanno jitāriḥ saha rājabhiḥ 02022013c ratham āsthāya taṁ divyaṁ nirjagāma girivrajāt 02022014a yaḥ sa sodaryavān nāma dviyodhaḥ kr̥ṣṇasārathiḥ 02022014c abhyāsaghātī saṁdr̥śyo durjayaḥ sarvarājabhiḥ 02022015a bhīmārjunābhyāṁ yodhābhyām āsthitaḥ kr̥ṣṇasārathiḥ 02022015c śuśubhe rathavaryo ’sau durjayaḥ sarvadhanvibhiḥ 02022016a śakraviṣṇū hi saṁgrāme ceratus tārakāmaye 02022016c rathena tena taṁ kr̥ṣṇa upāruhya yayau tadā 02022017a taptacāmīkarābheṇa kiṅkiṇījālamālinā 02022017c meghanirghoṣanādena jaitreṇāmitraghātinā 02022018a yena śakro dānavānāṁ jaghāna navatīr nava 02022018c taṁ prāpya samahr̥ṣyanta rathaṁ te puruṣarṣabhāḥ 02022019a tataḥ kr̥ṣṇaṁ mahābāhuṁ bhrātr̥bhyāṁ sahitaṁ tadā 02022019c rathasthaṁ māgadhā dr̥ṣṭvā samapadyanta vismitāḥ 02022020a hayair divyaiḥ samāyukto ratho vāyusamo jave 02022020c adhiṣṭhitaḥ sa śuśubhe kr̥ṣṇenātīva bhārata 02022021a asaṅgī devavihitas tasmin rathavare dhvajaḥ 02022021c yojanād dadr̥śe śrīmān indrāyudhasamaprabhaḥ 02022022a cintayām āsa kr̥ṣṇo ’tha garutmantaṁ sa cābhyayāt 02022022c kṣaṇe tasmin sa tenāsīc caityayūpa ivocchritaḥ 02022023a vyāditāsyair mahānādaiḥ saha bhūtair dhvajālayaiḥ 02022023c tasthau rathavare tasmin garutmān pannagāśanaḥ 02022024a durnirīkṣyo hi bhūtānāṁ tejasābhyadhikaṁ babhau 02022024c āditya iva madhyāhne sahasrakiraṇāvr̥taḥ 02022025a na sa sajjati vr̥kṣeṣu śastraiś cāpi na riṣyate 02022025c divyo dhvajavaro rājan dr̥śyate devamānuṣaiḥ 02022026a tam āsthāya rathaṁ divyaṁ parjanyasamanisvanam 02022026c niryayau puruṣavyāghraḥ pāṇḍavābhyāṁ sahācyutaḥ 02022027a yaṁ lebhe vāsavād rājā vasus tasmād br̥hadrathaḥ 02022027c br̥hadrathāt krameṇaiva prāpto bārhadrathaṁ nr̥pam 02022028a sa niryayau mahābāhuḥ puṇḍarīkekṣaṇas tataḥ 02022028c girivrajād bahis tasthau same deśe mahāyaśāḥ 02022029a tatrainaṁ nāgarāḥ sarve satkāreṇābhyayus tadā 02022029c brāhmaṇapramukhā rājan vidhidr̥ṣṭena karmaṇā 02022030a bandhanād vipramuktāś ca rājāno madhusūdanam 02022030c pūjayām āsur ūcuś ca sāntvapūrvam idaṁ vacaḥ 02022031a naitac citraṁ mahābāho tvayi devakinandana 02022031c bhīmārjunabalopete dharmasya paripālanam 02022032a jarāsaṁdhahrade ghore duḥkhapaṅke nimajjatām 02022032c rājñāṁ samabhyuddharaṇaṁ yad idaṁ kr̥tam adya te 02022033a viṣṇo samavasannānāṁ giridurge sudāruṇe 02022033c diṣṭyā mokṣād yaśo dīptam āptaṁ te puruṣottama 02022034a kiṁ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha 02022034c kr̥tam ity eva taj jñeyaṁ nr̥pair yady api duṣkaram 02022035a tān uvāca hr̥ṣīkeśaḥ samāśvāsya mahāmanāḥ 02022035c yudhiṣṭhiro rājasūyaṁ kratum āhartum icchati 02022036a tasya dharmapravr̥ttasya pārthivatvaṁ cikīrṣataḥ 02022036c sarvair bhavadbhir yajñārthe sāhāyyaṁ dīyatām iti 02022037a tataḥ pratītamanasas te nr̥pā bharatarṣabha 02022037c tathety evābruvan sarve pratijajñuś ca tāṁ giram 02022038a ratnabhājaṁ ca dāśārhaṁ cakrus te pr̥thivīśvarāḥ 02022038c kr̥cchrāj jagrāha govindas teṣāṁ tadanukampayā 02022039a jarāsaṁdhātmajaś caiva sahadevo mahārathaḥ 02022039c niryayau sajanāmātyaḥ puraskr̥tya purohitam 02022040a sa nīcaiḥ praśrito bhūtvā bahuratnapurogamaḥ 02022040c sahadevo nr̥ṇāṁ devaṁ vāsudevam upasthitaḥ 02022041a bhayārtāya tatas tasmai kr̥ṣṇo dattvābhayaṁ tadā 02022041c abhyaṣiñcata tatraiva jarāsaṁdhātmajaṁ tadā 02022042a gatvaikatvaṁ ca kr̥ṣṇena pārthābhyāṁ caiva satkr̥taḥ 02022042c viveśa rājā matimān punar bārhadrathaṁ puram 02022043a kr̥ṣṇas tu saha pārthābhyāṁ śriyā paramayā jvalan 02022043c ratnāny ādāya bhūrīṇi prayayau puṣkarekṣaṇaḥ 02022044a indraprastham upāgamya pāṇḍavābhyāṁ sahācyutaḥ 02022044c sametya dharmarājānaṁ prīyamāṇo ’bhyabhāṣata 02022045a diṣṭyā bhīmena balavāñ jarāsaṁdho nipātitaḥ 02022045c rājāno mokṣitāś ceme bandhanān nr̥pasattama 02022046a diṣṭyā kuśalinau cemau bhīmasenadhanaṁjayau 02022046c punaḥ svanagaraṁ prāptāv akṣatāv iti bhārata 02022047a tato yudhiṣṭhiraḥ kr̥ṣṇaṁ pūjayitvā yathārhataḥ 02022047c bhīmasenārjunau caiva prahr̥ṣṭaḥ pariṣasvaje 02022048a tataḥ kṣīṇe jarāsaṁdhe bhrātr̥bhyāṁ vihitaṁ jayam 02022048c ajātaśatrur āsādya mumude bhrātr̥bhiḥ saha 02022049a yathāvayaḥ samāgamya rājabhis taiś ca pāṇḍavaḥ 02022049c satkr̥tya pūjayitvā ca visasarja narādhipān 02022050a yudhiṣṭhirābhyanujñātās te nr̥pā hr̥ṣṭamānasāḥ 02022050c jagmuḥ svadeśāṁs tvaritā yānair uccāvacais tataḥ 02022051a evaṁ puruṣaśārdūlo mahābuddhir janārdanaḥ 02022051c pāṇḍavair ghātayām āsa jarāsaṁdham ariṁ tadā 02022052a ghātayitvā jarāsaṁdhaṁ buddhipūrvam ariṁdamaḥ 02022052c dharmarājam anujñāpya pr̥thāṁ kr̥ṣṇāṁ ca bhārata 02022053a subhadrāṁ bhīmasenaṁ ca phalgunaṁ yamajau tathā 02022053c dhaumyam āmantrayitvā ca prayayau svāṁ purīṁ prati 02022054a tenaiva rathamukhyena taruṇādityavarcasā 02022054c dharmarājavisr̥ṣṭena divyenānādayan diśaḥ 02022055a tato yudhiṣṭhiramukhāḥ pāṇḍavā bharatarṣabha 02022055c pradakṣiṇam akurvanta kr̥ṣṇam akliṣṭakāriṇam 02022056a tato gate bhagavati kr̥ṣṇe devakinandane 02022056c jayaṁ labdhvā suvipulaṁ rājñām abhayadās tadā 02022057a saṁvardhitaujaso bhūyaḥ karmaṇā tena bhārata 02022057c draupadyāḥ pāṇḍavā rājan parāṁ prītim avardhayan 02022058a tasmin kāle tu yad yuktaṁ dharmakāmārthasaṁhitam 02022058c tad rājā dharmataś cakre rājyapālanakīrtimān 02023001 vaiśaṁpāyana uvāca 02023001a pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī 02023001c rathaṁ dhvajaṁ sabhāṁ caiva yudhiṣṭhiram abhāṣata 02023002a dhanur astraṁ śarā vīryaṁ pakṣo bhūmir yaśo balam 02023002c prāptam etan mayā rājan duṣprāpaṁ yad abhīpsitam 02023003a tatra kr̥tyam ahaṁ manye kośasyāsya vivardhanam 02023003c karam āhārayiṣyāmi rājñaḥ sarvān nr̥pottama 02023004a vijayāya prayāsyāmi diśaṁ dhanadarakṣitām 02023004c tithāv atha muhūrte ca nakṣatre ca tathā śive 02023005a dhanaṁjayavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ 02023005c snigdhagambhīranādinyā taṁ girā pratyabhāṣata 02023006a svasti vācyārhato viprān prayāhi bharatarṣabha 02023006c durhr̥dām apraharṣāya suhr̥dāṁ nandanāya ca 02023006e vijayas te dhruvaṁ pārtha priyaṁ kāmam avāpnuhi 02023007a ity uktaḥ prayayau pārthaḥ sainyena mahatā vr̥taḥ 02023007c agnidattena divyena rathenādbhutakarmaṇā 02023008a tathaiva bhīmaseno ’pi yamau ca puruṣarṣabhau 02023008c sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ 02023009a diśaṁ dhanapater iṣṭām ajayat pākaśāsaniḥ 02023009c bhīmasenas tathā prācīṁ sahadevas tu dakṣiṇām 02023010a pratīcīṁ nakulo rājan diśaṁ vyajayad astravit 02023010c khāṇḍavaprastham adhyāste dharmarājo yudhiṣṭhiraḥ 02023011 janamejaya uvāca 02023011a diśām abhijayaṁ brahman vistareṇānukīrtaya 02023011c na hi tr̥pyāmi pūrveṣāṁ śr̥ṇvānaś caritaṁ mahat 02023012 vaiśaṁpāyana uvāca 02023012a dhanaṁjayasya vakṣyāmi vijayaṁ pūrvam eva te 02023012c yaugapadyena pārthair hi vijiteyaṁ vasuṁdharā 02023013a pūrvaṁ kuṇindaviṣaye vaśe cakre mahīpatīn 02023013c dhanaṁjayo mahābāhur nātitīvreṇa karmaṇā 02023014a ānartān kālakūṭāṁś ca kuṇindāṁś ca vijitya saḥ 02023014c sumaṇḍalaṁ pāpajitaṁ kr̥tavān anusainikam 02023015a sa tena sahito rājan savyasācī paraṁtapaḥ 02023015c vijigye sakalaṁ dvīpaṁ prativindhyaṁ ca pārthivam 02023016a sakaladvīpavāsāṁś ca saptadvīpe ca ye nr̥pāḥ 02023016c arjunasya ca sainyānāṁ vigrahas tumulo ’bhavat 02023017a sa tān api maheṣvāso vijitya bharatarṣabha 02023017c tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat 02023018a tatra rājā mahān āsīd bhagadatto viśāṁ pate 02023018c tenāsīt sumahad yuddhaṁ pāṇḍavasya mahātmanaḥ 02023019a sa kirātaiś ca cīnaiś ca vr̥taḥ prāgjyotiṣo ’bhavat 02023019c anyaiś ca bahubhir yodhaiḥ sāgarānūpavāsibhiḥ 02023020a tataḥ sa divasān aṣṭau yodhayitvā dhanaṁjayam 02023020c prahasann abravīd rājā saṁgrāme vigataklamaḥ 02023021a upapannaṁ mahābāho tvayi pāṇḍavanandana 02023021c pākaśāsanadāyāde vīryam āhavaśobhini 02023022a ahaṁ sakhā surendrasya śakrād anavamo raṇe 02023022c na ca śaknomi te tāta sthātuṁ pramukhato yudhi 02023023a kim īpsitaṁ pāṇḍaveya brūhi kiṁ karavāṇi te 02023023c yad vakṣyasi mahābāho tat kariṣyāmi putraka 02023024 arjuna uvāca 02023024a kurūṇām r̥ṣabho rājā dharmaputro yudhiṣṭhiraḥ 02023024c tasya pārthivatām īpse karas tasmai pradīyatām 02023025a bhavān pitr̥sakhā caiva prīyamāṇo mayāpi ca 02023025c tato nājñāpayāmi tvāṁ prītipūrvaṁ pradīyatām 02023026 bhagadatta uvāca 02023026a kuntīmātar yathā me tvaṁ tathā rājā yudhiṣṭhiraḥ 02023026c sarvam etat kariṣyāmi kiṁ cānyat karavāṇi te 02024001 vaiśaṁpāyana uvāca 02024001a taṁ vijitya mahābāhuḥ kuntīputro dhanaṁjayaḥ 02024001c prayayāv uttarāṁ tasmād diśaṁ dhanadapālitām 02024002a antargiriṁ ca kaunteyas tathaiva ca bahirgirim 02024002c tathoparigiriṁ caiva vijigye puruṣarṣabhaḥ 02024003a vijitya parvatān sarvān ye ca tatra narādhipāḥ 02024003c tān vaśe sthāpayitvā sa ratnāny ādāya sarvaśaḥ 02024004a tair eva sahitaḥ sarvair anurajya ca tān nr̥pān 02024004c kulūtavāsinaṁ rājan br̥hantam upajagmivān 02024005a mr̥daṅgavaranādena rathanemisvanena ca 02024005c hastināṁ ca ninādena kampayan vasudhām imām 02024006a tato br̥hantas taruṇo balena caturaṅgiṇā 02024006c niṣkramya nagarāt tasmād yodhayām āsa pāṇḍavam 02024007a sumahān saṁnipāto ’bhūd dhanaṁjayabr̥hantayoḥ 02024007c na śaśāka br̥hantas tu soḍhuṁ pāṇḍavavikramam 02024008a so ’viṣahyatamaṁ jñātvā kaunteyaṁ parvateśvaraḥ 02024008c upāvartata durmedhā ratnāny ādāya sarvaśaḥ 02024009a sa tad rājyam avasthāpya kulūtasahito yayau 02024009c senābindum atho rājan rājyād āśu samākṣipat 02024010a modāpuraṁ vāmadevaṁ sudāmānaṁ susaṁkulam 02024010c kulūtān uttarāṁś caiva tāṁś ca rājñaḥ samānayat 02024011a tatrasthaḥ puruṣair eva dharmarājasya śāsanāt 02024011c vyajayad dhanaṁjayo rājan deśān pañca pramāṇataḥ 02024012a sa divaḥprastham āsādya senābindoḥ puraṁ mahat 02024012c balena caturaṅgeṇa niveśam akarot prabhuḥ 02024013a sa taiḥ parivr̥taḥ sarvair viṣvagaśvaṁ narādhipam 02024013c abhyagacchan mahātejāḥ pauravaṁ puruṣarṣabhaḥ 02024014a vijitya cāhave śūrān pārvatīyān mahārathān 02024014c dhvajinyā vyajayad rājan puraṁ pauravarakṣitam 02024015a pauravaṁ tu vinirjitya dasyūn parvatavāsinaḥ 02024015c gaṇān utsavasaṁketān ajayat sapta pāṇḍavaḥ 02024016a tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ 02024016c vyajayal lohitaṁ caiva maṇḍalair daśabhiḥ saha 02024017a tatas trigartān kaunteyo dārvān kokanadāś ca ye 02024017c kṣatriyā bahavo rājann upāvartanta sarvaśaḥ 02024018a abhisārīṁ tato ramyāṁ vijigye kurunandanaḥ 02024018c uraśāvāsinaṁ caiva rocamānaṁ raṇe ’jayat 02024019a tataḥ siṁhapuraṁ ramyaṁ citrāyudhasurakṣitam 02024019c prāmathad balam āsthāya pākaśāsanir āhave 02024020a tataḥ suhmāṁś ca colāṁś ca kirīṭī pāṇḍavarṣabhaḥ 02024020c sahitaḥ sarvasainyena prāmathat kurunandanaḥ 02024021a tataḥ paramavikrānto bāhlīkān kurunandanaḥ 02024021c mahatā parimardena vaśe cakre durāsadān 02024022a gr̥hītvā tu balaṁ sāraṁ phalgu cotsr̥jya pāṇḍavaḥ 02024022c daradān saha kāmbojair ajayat pākaśāsaniḥ 02024023a prāguttarāṁ diśaṁ ye ca vasanty āśritya dasyavaḥ 02024023c nivasanti vane ye ca tān sarvān ajayat prabhuḥ 02024024a lohān paramakāmbojān r̥ṣikān uttarān api 02024024c sahitāṁs tān mahārāja vyajayat pākaśāsaniḥ 02024025a r̥ṣikeṣu tu saṁgrāmo babhūvātibhayaṁkaraḥ 02024025c tārakāmayasaṁkāśaḥ paramarṣikapārthayoḥ 02024026a sa vijitya tato rājann r̥ṣikān raṇamūrdhani 02024026c śukodarasamaprakhyān hayān aṣṭau samānayat 02024026e mayūrasadr̥śān anyān ubhayān eva cāparān 02024027a sa vinirjitya saṁgrāme himavantaṁ saniṣkuṭam 02024027c śvetaparvatam āsādya nyavasat puruṣarṣabhaḥ 02025001 vaiśaṁpāyana uvāca 02025001a sa śvetaparvataṁ vīraḥ samatikramya bhārata 02025001c deśaṁ kiṁpuruṣāvāsaṁ drumaputreṇa rakṣitam 02025002a mahatā saṁnipātena kṣatriyāntakareṇa ha 02025002c vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat 02025003a taṁ jitvā hāṭakaṁ nāma deśaṁ guhyakarakṣitam 02025003c pākaśāsanir avyagraḥ sahasainyaḥ samāsadat 02025004a tāṁs tu sāntvena nirjitya mānasaṁ sara uttamam 02025004c r̥ṣikulyāś ca tāḥ sarvā dadarśa kurunandanaḥ 02025005a saro mānasam āsādya hāṭakān abhitaḥ prabhuḥ 02025005c gandharvarakṣitaṁ deśaṁ vyajayat pāṇḍavas tataḥ 02025006a tatra tittirikalmāṣān maṇḍūkākṣān hayottamān 02025006c lebhe sa karam atyantaṁ gandharvanagarāt tadā 02025007a uttaraṁ harivarṣaṁ tu samāsādya sa pāṇḍavaḥ 02025007c iyeṣa jetuṁ taṁ deśaṁ pākaśāsananandanaḥ 02025008a tata enaṁ mahākāyā mahāvīryā mahābalāḥ 02025008c dvārapālāḥ samāsādya hr̥ṣṭā vacanam abruvan 02025009a pārtha nedaṁ tvayā śakyaṁ puraṁ jetuṁ kathaṁ cana 02025009c upāvartasva kalyāṇa paryāptam idam acyuta 02025010a idaṁ puraṁ yaḥ praviśed dhruvaṁ sa na bhaven naraḥ 02025010c prīyāmahe tvayā vīra paryāpto vijayas tava 02025011a na cāpi kiṁ cij jetavyam arjunātra pradr̥śyate 02025011c uttarāḥ kuravo hy ete nātra yuddhaṁ pravartate 02025012a praviṣṭaś cāpi kaunteya neha drakṣyasi kiṁ cana 02025012c na hi mānuṣadehena śakyam atrābhivīkṣitum 02025013a atheha puruṣavyāghra kiṁ cid anyac cikīrṣasi 02025013c tad bravīhi kariṣyāmo vacanāt tava bhārata 02025014a tatas tān abravīd rājann arjunaḥ pākaśāsaniḥ 02025014c pārthivatvaṁ cikīrṣāmi dharmarājasya dhīmataḥ 02025015a na pravekṣyāmi vo deśaṁ bādhyatvaṁ yadi mānuṣaiḥ 02025015c yudhiṣṭhirāya yat kiṁ cit karavan naḥ pradīyatām 02025016a tato divyāni vastrāṇi divyāny ābharaṇāni ca 02025016c mokājināni divyāni tasmai te pradaduḥ karam 02025017a evaṁ sa puruṣavyāghro vijigye diśam uttarām 02025017c saṁgrāmān subahūn kr̥tvā kṣatriyair dasyubhis tathā 02025018a sa vinirjitya rājñas tān kare ca viniveśya ha 02025018c dhanāny ādāya sarvebhyo ratnāni vividhāni ca 02025019a hayāṁs tittirikalmāṣāñ śukapatranibhān api 02025019c mayūrasadr̥śāṁś cānyān sarvān anilaraṁhasaḥ 02025020a vr̥taḥ sumahatā rājan balena caturaṅgiṇā 02025020c ājagāma punar vīraḥ śakraprasthaṁ purottamam 02026001 vaiśaṁpāyana uvāca 02026001a etasminn eva kāle tu bhīmaseno ’pi vīryavān 02026001c dharmarājam anujñāpya yayau prācīṁ diśaṁ prati 02026002a mahatā balacakreṇa pararāṣṭrāvamardinā 02026002c vr̥to bharataśārdūlo dviṣacchokavivardhanaḥ 02026003a sa gatvā rājaśārdūlaḥ pāñcālānāṁ puraṁ mahat 02026003c pāñcālān vividhopāyaiḥ sāntvayām āsa pāṇḍavaḥ 02026004a tataḥ sa gaṇḍakīṁ śūro videhāṁś ca nararṣabhaḥ 02026004c vijityālpena kālena daśārṇān agamat prabhuḥ 02026005a tatra dāśārṇako rājā sudharmā lomaharṣaṇam 02026005c kr̥tavān karma bhīmena mahad yuddhaṁ nirāyudham 02026006a bhīmasenas tu tad dr̥ṣṭvā tasya karma paraṁtapaḥ 02026006c adhisenāpatiṁ cakre sudharmāṇaṁ mahābalam 02026007a tataḥ prācīṁ diśaṁ bhīmo yayau bhīmaparākramaḥ 02026007c sainyena mahatā rājan kampayann iva medinīm 02026008a so ’śvamedheśvaraṁ rājan rocamānaṁ sahānujam 02026008c jigāya samare vīro balena balināṁ varaḥ 02026009a sa taṁ nirjitya kaunteyo nātitīvreṇa karmaṇā 02026009c pūrvadeśaṁ mahāvīryo vijigye kurunandanaḥ 02026010a tato dakṣiṇam āgamya pulindanagaraṁ mahat 02026010c sukumāraṁ vaśe cakre sumitraṁ ca narādhipam 02026011a tatas tu dharmarājasya śāsanād bharatarṣabhaḥ 02026011c śiśupālaṁ mahāvīryam abhyayāj janamejaya 02026012a cedirājo ’pi tac chrutvā pāṇḍavasya cikīrṣitam 02026012c upaniṣkramya nagarāt pratyagr̥hṇāt paraṁtapaḥ 02026013a tau sametya mahārāja kurucedivr̥ṣau tadā 02026013c ubhayor ātmakulayoḥ kauśalyaṁ paryapr̥cchatām 02026014a tato nivedya tad rāṣṭraṁ cedirājo viśāṁ pate 02026014c uvāca bhīmaṁ prahasan kim idaṁ kuruṣe ’nagha 02026015a tasya bhīmas tadācakhyau dharmarājacikīrṣitam 02026015c sa ca tat pratigr̥hyaiva tathā cakre narādhipaḥ 02026016a tato bhīmas tatra rājann uṣitvā tridaśāḥ kṣapāḥ 02026016c satkr̥taḥ śiśupālena yayau sabalavāhanaḥ 02027001 vaiśaṁpāyana uvāca 02027001a tataḥ kumāraviṣaye śreṇimantam athājayat 02027001c kosalādhipatiṁ caiva br̥hadbalam ariṁdamaḥ 02027002a ayodhyāyāṁ tu dharmajñaṁ dīrghaprajñaṁ mahābalam 02027002c ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā 02027003a tato gopālakacchaṁ ca sottamān api cottarān 02027003c mallānām adhipaṁ caiva pārthivaṁ vyajayat prabhuḥ 02027004a tato himavataḥ pārśve samabhyetya jaradgavam 02027004c sarvam alpena kālena deśaṁ cakre vaśe balī 02027005a evaṁ bahuvidhān deśān vijitya puruṣarṣabhaḥ 02027005c unnāṭam abhito jigye kukṣimantaṁ ca parvatam 02027005e pāṇḍavaḥ sumahāvīryo balena balināṁ varaḥ 02027006a sa kāśirājaṁ samare subandhum anivartinam 02027006c vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ 02027007a tataḥ supārśvam abhitas tathā rājapatiṁ kratham 02027007c yudhyamānaṁ balāt saṁkhye vijigye pāṇḍavarṣabhaḥ 02027008a tato matsyān mahātejā malayāṁś ca mahābalān 02027008c anavadyān gayāṁś caiva paśubhūmiṁ ca sarvaśaḥ 02027009a nivr̥tya ca mahābāhur madarvīkaṁ mahīdharam 02027009c sopadeśaṁ vinirjitya prayayāv uttarāmukhaḥ 02027009e vatsabhūmiṁ ca kaunteyo vijigye balavān balāt 02027010a bhargāṇām adhipaṁ caiva niṣādādhipatiṁ tathā 02027010c vijigye bhūmipālāṁś ca maṇimatpramukhān bahūn 02027011a tato dakṣiṇamallāṁś ca bhogavantaṁ ca pāṇḍavaḥ 02027011c tarasaivājayad bhīmo nātitīvreṇa karmaṇā 02027012a śarmakān varmakāṁś caiva sāntvenaivājayat prabhuḥ 02027012c vaidehakaṁ ca rājānaṁ janakaṁ jagatīpatim 02027012e vijigye puruṣavyāghro nātitīvreṇa karmaṇā 02027013a vaidehasthas tu kaunteya indraparvatam antikāt 02027013c kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ 02027014a tataḥ suhmān prācyasuhmān samakṣāṁś caiva vīryavān 02027014c vijitya yudhi kaunteyo māgadhān upayād balī 02027015a daṇḍaṁ ca daṇḍadhāraṁ ca vijitya pr̥thivīpatīn 02027015c tair eva sahitaḥ sarvair girivrajam upādravat 02027016a jārāsaṁdhiṁ sāntvayitvā kare ca viniveśya ha 02027016c tair eva sahito rājan karṇam abhyadravad balī 02027017a sa kampayann iva mahīṁ balena caturaṅgiṇā 02027017c yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā 02027018a sa karṇaṁ yudhi nirjitya vaśe kr̥tvā ca bhārata 02027018c tato vijigye balavān rājñaḥ parvatavāsinaḥ 02027019a atha modāgiriṁ caiva rājānaṁ balavattaram 02027019c pāṇḍavo bāhuvīryeṇa nijaghāna mahāmr̥dhe 02027020a tataḥ pauṇḍrādhipaṁ vīraṁ vāsudevaṁ mahābalam 02027020c kauśikīkacchanilayaṁ rājānaṁ ca mahaujasam 02027021a ubhau balavr̥tau vīrāv ubhau tīvraparākramau 02027021c nirjityājau mahārāja vaṅgarājam upādravat 02027022a samudrasenaṁ nirjitya candrasenaṁ ca pārthivam 02027022c tāmraliptaṁ ca rājānaṁ kācaṁ vaṅgādhipaṁ tathā 02027023a suhmānām adhipaṁ caiva ye ca sāgaravāsinaḥ 02027023c sarvān mlecchagaṇāṁś caiva vijigye bharatarṣabhaḥ 02027024a evaṁ bahuvidhān deśān vijitya pavanātmajaḥ 02027024c vasu tebhya upādāya lauhityam agamad balī 02027025a sa sarvān mlecchanr̥patīn sāgaradvīpavāsinaḥ 02027025c karam āhārayām āsa ratnāni vividhāni ca 02027026a candanāguruvastrāṇi maṇimuktam anuttamam 02027026c kāñcanaṁ rajataṁ vajraṁ vidrumaṁ ca mahādhanam 02027027a sa koṭiśatasaṁkhyena dhanena mahatā tadā 02027027c abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam 02027028a indraprastham athāgamya bhīmo bhīmaparākramaḥ 02027028c nivedayām āsa tadā dharmarājāya tad dhanam 02028001 vaiśaṁpāyana uvāca 02028001a tathaiva sahadevo ’pi dharmarājena pūjitaḥ 02028001c mahatyā senayā sārdhaṁ prayayau dakṣiṇāṁ diśam 02028002a sa śūrasenān kārtsnyena pūrvam evājayat prabhuḥ 02028002c matsyarājaṁ ca kauravyo vaśe cakre balād balī 02028003a adhirājādhipaṁ caiva dantavakraṁ mahāhave 02028003c jigāya karadaṁ caiva svarājye saṁnyaveśayat 02028004a sukumāraṁ vaśe cakre sumitraṁ ca narādhipam 02028004c tathaivāparamatsyāṁś ca vyajayat sa paṭaccarān 02028005a niṣādabhūmiṁ gośr̥ṅgaṁ parvatapravaraṁ tathā 02028005c tarasā vyajayad dhīmāñ śreṇimantaṁ ca pārthivam 02028006a navarāṣṭraṁ vinirjitya kuntibhojam upādravat 02028006c prītipūrvaṁ ca tasyāsau pratijagrāha śāsanam 02028007a tataś carmaṇvatīkūle jambhakasyātmajaṁ nr̥pam 02028007c dadarśa vāsudevena śeṣitaṁ pūrvavairiṇā 02028008a cakre tatra sa saṁgrāmaṁ saha bhojena bhārata 02028008c sa tam ājau vinirjitya dakṣiṇābhimukho yayau 02028009a karāṁs tebhya upādāya ratnāni vividhāni ca 02028009c tatas tair eva sahito narmadām abhito yayau 02028010a vindānuvindāv āvantyau sainyena mahatā vr̥tau 02028010c jigāya samare vīrāv āśvineyaḥ pratāpavān 02028011a tato ratnāny upādāya purīṁ māhiṣmatīṁ yayau 02028011c tatra nīlena rājñā sa cakre yuddhaṁ nararṣabhaḥ 02028012a pāṇḍavaḥ paravīraghnaḥ sahadevaḥ pratāpavān 02028012c tato ’sya sumahad yuddham āsīd bhīrubhayaṁkaram 02028013a sainyakṣayakaraṁ caiva prāṇānāṁ saṁśayāya ca 02028013c cakre tasya hi sāhāyyaṁ bhagavān havyavāhanaḥ 02028014a tato hayā rathā nāgāḥ puruṣāḥ kavacāni ca 02028014c pradīptāni vyadr̥śyanta sahadevabale tadā 02028015a tataḥ susaṁbhrāntamanā babhūva kurunandanaḥ 02028015c nottaraṁ prativaktuṁ ca śakto ’bhūj janamejaya 02028016 janamejaya uvāca 02028016a kimarthaṁ bhagavān agniḥ pratyamitro ’bhavad yudhi 02028016c sahadevasya yajñārthaṁ ghaṭamānasya vai dvija 02028017 vaiśaṁpāyana uvāca 02028017a tatra māhiṣmatīvāsī bhagavān havyavāhanaḥ 02028017c śrūyate nigr̥hīto vai purastāt pāradārikaḥ 02028018a nīlasya rājñaḥ pūrveṣām upanītaś ca so ’bhavat 02028018c tadā brāhmaṇarūpeṇa caramāṇo yadr̥cchayā 02028019a taṁ tu rājā yathāśāstram anvaśād dhārmikas tadā 02028019c prajajvāla tataḥ kopād bhagavān havyavāhanaḥ 02028020a taṁ dr̥ṣṭvā vismito rājā jagāma śirasā kavim 02028020c cakre prasādaṁ ca tadā tasya rājño vibhāvasuḥ 02028021a vareṇa chandayām āsa taṁ nr̥paṁ sviṣṭakr̥ttamaḥ 02028021c abhayaṁ ca sa jagrāha svasainye vai mahīpatiḥ 02028022a tataḥ prabhr̥ti ye ke cid ajñānāt tāṁ purīṁ nr̥pāḥ 02028022c jigīṣanti balād rājaṁs te dahyantīha vahninā 02028023a tasyāṁ puryāṁ tadā caiva māhiṣmatyāṁ kurūdvaha 02028023c babhūvur anabhigrāhyā yoṣitaś chandataḥ kila 02028024a evam agnir varaṁ prādāt strīṇām aprativāraṇe 02028024c svairiṇyas tatra nāryo hi yatheṣṭaṁ pracaranty uta 02028025a varjayanti ca rājānas tad rāṣṭraṁ puruṣottama 02028025c bhayād agner mahārāja tadā prabhr̥ti sarvadā 02028026a sahadevas tu dharmātmā sainyaṁ dr̥ṣṭvā bhayārditam 02028026c parītam agninā rājann ākampata yathā giriḥ 02028027a upaspr̥śya śucir bhūtvā so ’bravīt pāvakaṁ tataḥ 02028027c tvadartho ’yaṁ samārambhaḥ kr̥ṣṇavartman namo ’stu te 02028028a mukhaṁ tvam asi devānāṁ yajñas tvam asi pāvaka 02028028c pāvanāt pāvakaś cāsi vahanād dhavyavāhanaḥ 02028029a vedās tvadarthaṁ jātāś ca jātavedās tato hy asi 02028029c yajñavighnam imaṁ kartuṁ nārhas tvaṁ havyavāhana 02028030a evam uktvā tu mādreyaḥ kuśair āstīrya medinīm 02028030c vidhivat puruṣavyāghraḥ pāvakaṁ pratyupāviśat 02028031a pramukhe sarvasainyasya bhītodvignasya bhārata 02028031c na cainam atyagād vahnir velām iva mahodadhiḥ 02028032a tam abhyetya śanair vahnir uvāca kurunandanam 02028032c sahadevaṁ nr̥ṇāṁ devaṁ sāntvapūrvam idaṁ vacaḥ 02028033a uttiṣṭhottiṣṭha kauravya jijñāseyaṁ kr̥tā mayā 02028033c vedmi sarvam abhiprāyaṁ tava dharmasutasya ca 02028034a mayā tu rakṣitavyeyaṁ purī bharatasattama 02028034c yāvad rājño ’sya nīlasya kulavaṁśadharā iti 02028034e īpsitaṁ tu kariṣyāmi manasas tava pāṇḍava 02028035a tata utthāya hr̥ṣṭātmā prāñjaliḥ śirasānataḥ 02028035c pūjayām āsa mādreyaḥ pāvakaṁ puruṣarṣabhaḥ 02028036a pāvake vinivr̥tte tu nīlo rājābhyayāt tadā 02028036c satkāreṇa naravyāghraṁ sahadevaṁ yudhāṁ patim 02028037a pratigr̥hya ca tāṁ pūjāṁ kare ca viniveśya tam 02028037c mādrīsutas tataḥ prāyād vijayī dakṣiṇāṁ diśam 02028038a traipuraṁ sa vaśe kr̥tvā rājānam amitaujasam 02028038c nijagrāha mahābāhus tarasā potaneśvaram 02028039a āhr̥tiṁ kauśikācāryaṁ yatnena mahatā tataḥ 02028039c vaśe cakre mahābāhuḥ surāṣṭrādhipatiṁ tathā 02028040a surāṣṭraviṣayasthaś ca preṣayām āsa rukmiṇe 02028040c rājñe bhojakaṭasthāya mahāmātrāya dhīmate 02028041a bhīṣmakāya sa dharmātmā sākṣād indrasakhāya vai 02028041c sa cāsya sasuto rājan pratijagrāha śāsanam 02028042a prītipūrvaṁ mahābāhur vāsudevam avekṣya ca 02028042c tataḥ sa ratnāny ādāya punaḥ prāyād yudhāṁ patiḥ 02028043a tataḥ śūrpārakaṁ caiva gaṇaṁ copakr̥tāhvayam 02028043c vaśe cakre mahātejā daṇḍakāṁś ca mahābalaḥ 02028044a sāgaradvīpavāsāṁś ca nr̥patīn mlecchayonijān 02028044c niṣādān puruṣādāṁś ca karṇaprāvaraṇān api 02028045a ye ca kālamukhā nāma narā rākṣasayonayaḥ 02028045c kr̥tsnaṁ kollagiriṁ caiva muracīpattanaṁ tathā 02028046a dvīpaṁ tāmrāhvayaṁ caiva parvataṁ rāmakaṁ tathā 02028046c timiṁgilaṁ ca nr̥patiṁ vaśe cakre mahāmatiḥ 02028047a ekapādāṁś ca puruṣān kevalān vanavāsinaḥ 02028047c nagarīṁ saṁjayantīṁ ca picchaṇḍaṁ karahāṭakam 02028047e dūtair eva vaśe cakre karaṁ cainān adāpayat 02028048a pāṇḍyāṁś ca draviḍāṁś caiva sahitāṁś coḍrakeralaiḥ 02028048c andhrāṁs talavanāṁś caiva kaliṅgān oṣṭrakarṇikān 02028049a antākhīṁ caiva romāṁ ca yavanānāṁ puraṁ tathā 02028049c dūtair eva vaśe cakre karaṁ cainān adāpayat 02028050a bharukacchaṁ gato dhīmān dūtān mādravatīsutaḥ 02028050c preṣayām āsa rājendra paulastyāya mahātmane 02028050e vibhīṣaṇāya dharmātmā prītipūrvam ariṁdamaḥ 02028051a sa cāsya pratijagrāha śāsanaṁ prītipūrvakam 02028051c tac ca kālakr̥taṁ dhīmān anvamanyata sa prabhuḥ 02028052a tataḥ saṁpreṣayām āsa ratnāni vividhāni ca 02028052c candanāgurumukhyāni divyāny ābharaṇāni ca 02028053a vāsāṁsi ca mahārhāṇi maṇīṁś caiva mahādhanān 02028053c nyavartata tato dhīmān sahadevaḥ pratāpavān 02028054a evaṁ nirjitya tarasā sāntvena vijayena ca 02028054c karadān pārthivān kr̥tvā pratyāgacchad ariṁdamaḥ 02028055a dharmarājāya tat sarvaṁ nivedya bharatarṣabha 02028055c kr̥takarmā sukhaṁ rājann uvāsa janamejaya 02029001 vaiśaṁpāyana uvāca 02029001a nakulasya tu vakṣyāmi karmāṇi vijayaṁ tathā 02029001c vāsudevajitām āśāṁ yathāsau vyajayat prabhuḥ 02029002a niryāya khāṇḍavaprasthāt pratīcīm abhito diśam 02029002c uddiśya matimān prāyān mahatyā senayā saha 02029003a siṁhanādena mahatā yodhānāṁ garjitena ca 02029003c rathanemininādaiś ca kampayan vasudhām imām 02029004a tato bahudhanaṁ ramyaṁ gavāśvadhanadhānyavat 02029004c kārttikeyasya dayitaṁ rohītakam upādravat 02029005a tatra yuddhaṁ mahad vr̥ttaṁ śūrair mattamayūrakaiḥ 02029005c marubhūmiṁ ca kārtsnyena tathaiva bahudhānyakam 02029006a śairīṣakaṁ mahecchaṁ ca vaśe cakre mahādyutiḥ 02029006c śibīṁs trigartān ambaṣṭhān mālavān pañcakarpaṭān 02029007a tathā madhyamikāyāṁś ca vāṭadhānān dvijān atha 02029007c punaś ca parivr̥tyātha puṣkarāraṇyavāsinaḥ 02029008a gaṇān utsavasaṁketān vyajayat puruṣarṣabhaḥ 02029008c sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ 02029009a śūdrābhīragaṇāś caiva ye cāśritya sarasvatīm 02029009c vartayanti ca ye matsyair ye ca parvatavāsinaḥ 02029010a kr̥tsnaṁ pañcanadaṁ caiva tathaivāparaparyaṭam 02029010c uttarajyotikaṁ caiva tathā vr̥ndāṭakaṁ puram 02029010e dvārapālaṁ ca tarasā vaśe cakre mahādyutiḥ 02029011a ramaṭhān hārahūṇāṁś ca pratīcyāś caiva ye nr̥pāḥ 02029011c tān sarvān sa vaśe cakre śāsanād eva pāṇḍavaḥ 02029012a tatrasthaḥ preṣayām āsa vāsudevāya cābhibhuḥ 02029012c sa cāsya daśabhī rājyaiḥ pratijagrāha śāsanam 02029013a tataḥ śākalam abhyetya madrāṇāṁ puṭabhedanam 02029013c mātulaṁ prītipūrveṇa śalyaṁ cakre vaśe balī 02029014a sa tasmin satkr̥to rājñā satkārārho viśāṁ pate 02029014c ratnāni bhūrīṇy ādāya saṁpratasthe yudhāṁ patiḥ 02029015a tataḥ sāgarakukṣisthān mlecchān paramadāruṇān 02029015c pahlavān barbarāṁś caiva tān sarvān anayad vaśam 02029016a tato ratnāny upādāya vaśe kr̥tvā ca pārthivān 02029016c nyavartata naraśreṣṭho nakulaś citramārgavit 02029017a karabhāṇāṁ sahasrāṇi kośaṁ tasya mahātmanaḥ 02029017c ūhur daśa mahārāja kr̥cchrād iva mahādhanam 02029018a indraprasthagataṁ vīram abhyetya sa yudhiṣṭhiram 02029018c tato mādrīsutaḥ śrīmān dhanaṁ tasmai nyavedayat 02029019a evaṁ pratīcīṁ nakulo diśaṁ varuṇapālitām 02029019c vijigye vāsudevena nirjitāṁ bharatarṣabhaḥ 02030001 vaiśaṁpāyana uvāca 02030001a rakṣaṇād dharmarājasya satyasya paripālanāt 02030001c śatrūṇāṁ kṣapaṇāc caiva svakarmaniratāḥ prajāḥ 02030002a balīnāṁ samyag ādānād dharmataś cānuśāsanāt 02030002c nikāmavarṣī parjanyaḥ sphīto janapado ’bhavat 02030003a sarvārambhāḥ supravr̥ttā gorakṣaṁ karṣaṇaṁ vaṇik 02030003c viśeṣāt sarvam evaitat saṁjajñe rājakarmaṇaḥ 02030004a dasyubhyo vañcakebhyo vā rājan prati parasparam 02030004c rājavallabhataś caiva nāśrūyanta mr̥ṣā giraḥ 02030005a avarṣaṁ cātivarṣaṁ ca vyādhipāvakamūrchanam 02030005c sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire 02030006a priyaṁ kartum upasthātuṁ balikarma svabhāvajam 02030006c abhihartuṁ nr̥pā jagmur nānyaiḥ kāryaiḥ pr̥thak pr̥thak 02030007a dharmyair dhanāgamais tasya vavr̥dhe nicayo mahān 02030007c kartuṁ yasya na śakyeta kṣayo varṣaśatair api 02030008a svakośasya parīmāṇaṁ koṣṭhasya ca mahīpatiḥ 02030008c vijñāya rājā kaunteyo yajñāyaiva mano dadhe 02030009a suhr̥daś caiva taṁ sarve pr̥thak ca saha cābruvan 02030009c yajñakālas tava vibho kriyatām atra sāṁpratam 02030010a athaivaṁ bruvatām eva teṣām abhyāyayau hariḥ 02030010c r̥ṣiḥ purāṇo vedātmā dr̥śyaś cāpi vijānatām 02030011a jagatas tasthuṣāṁ śreṣṭhaḥ prabhavaś cāpyayaś ca ha 02030011c bhūtabhavyabhavannāthaḥ keśavaḥ keśisūdanaḥ 02030012a prākāraḥ sarvavr̥ṣṇīnām āpatsv abhayado ’rihā 02030012c balādhikāre nikṣipya saṁhatyānakadundubhim 02030013a uccāvacam upādāya dharmarājāya mādhavaḥ 02030013c dhanaughaṁ puruṣavyāghro balena mahatā vr̥taḥ 02030014a taṁ dhanaugham aparyantaṁ ratnasāgaram akṣayam 02030014c nādayan rathaghoṣeṇa praviveśa purottamam 02030015a asūryam iva sūryeṇa nivātam iva vāyunā 02030015c kr̥ṣṇena samupetena jahr̥ṣe bhārataṁ puram 02030016a taṁ mudābhisamāgamya satkr̥tya ca yathāvidhi 02030016c saṁpr̥ṣṭvā kuśalaṁ caiva sukhāsīnaṁ yudhiṣṭhiraḥ 02030017a dhaumyadvaipāyanamukhair r̥tvigbhiḥ puruṣarṣabhaḥ 02030017c bhīmārjunayamaiś cāpi sahitaḥ kr̥ṣṇam abravīt 02030018a tvatkr̥te pr̥thivī sarvā madvaśe kr̥ṣṇa vartate 02030018c dhanaṁ ca bahu vārṣṇeya tvatprasādād upārjitam 02030019a so ’ham icchāmi tat sarvaṁ vidhivad devakīsuta 02030019c upayoktuṁ dvijāgryeṣu havyavāhe ca mādhava 02030020a tad ahaṁ yaṣṭum icchāmi dāśārha sahitas tvayā 02030020c anujaiś ca mahābāho tan mānujñātum arhasi 02030021a sa dīkṣāpaya govinda tvam ātmānaṁ mahābhuja 02030021c tvayīṣṭavati dāśārha vipāpmā bhavitā hy aham 02030022a māṁ vāpy abhyanujānīhi sahaibhir anujair vibho 02030022c anujñātas tvayā kr̥ṣṇa prāpnuyāṁ kratum uttamam 02030023a taṁ kr̥ṣṇaḥ pratyuvācedaṁ bahūktvā guṇavistaram 02030023c tvam eva rājaśārdūla samrāḍ arho mahākratum 02030023e saṁprāpnuhi tvayā prāpte kr̥takr̥tyās tato vayam 02030024a yajasvābhīpsitaṁ yajñaṁ mayi śreyasy avasthite 02030024c niyuṅkṣva cāpi māṁ kr̥tye sarvaṁ kartāsmi te vacaḥ 02030025 yudhiṣṭhira uvāca 02030025a saphalaḥ kr̥ṣṇa saṁkalpaḥ siddhiś ca niyatā mama 02030025c yasya me tvaṁ hr̥ṣīkeśa yathepsitam upasthitaḥ 02030026 vaiśaṁpāyana uvāca 02030026a anujñātas tu kr̥ṣṇena pāṇḍavo bhrātr̥bhiḥ saha 02030026c īhituṁ rājasūyāya sādhanāny upacakrame 02030027a tata ājñāpayām āsa pāṇḍavo ’rinibarhaṇaḥ 02030027c sahadevaṁ yudhāṁ śreṣṭhaṁ mantriṇaś caiva sarvaśaḥ 02030028a asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ 02030028c tathopakaraṇaṁ sarvaṁ maṅgalāni ca sarvaśaḥ 02030029a adhiyajñāṁś ca saṁbhārān dhaumyoktān kṣipram eva hi 02030029c samānayantu puruṣā yathāyogaṁ yathākramam 02030030a indraseno viśokaś ca pūruś cārjunasārathiḥ 02030030c annādyāharaṇe yuktāḥ santu matpriyakāmyayā 02030031a sarvakāmāś ca kāryantāṁ rasagandhasamanvitāḥ 02030031c manoharāḥ prītikarā dvijānāṁ kurusattama 02030032a tad vākyasamakālaṁ tu kr̥taṁ sarvam avedayat 02030032c sahadevo yudhāṁ śreṣṭho dharmarāje mahātmani 02030033a tato dvaipāyano rājann r̥tvijaḥ samupānayat 02030033c vedān iva mahābhāgān sākṣān mūrtimato dvijān 02030034a svayaṁ brahmatvam akarot tasya satyavatīsutaḥ 02030034c dhanaṁjayānām r̥ṣabhaḥ susāmā sāmago ’bhavat 02030035a yājñavalkyo babhūvātha brahmiṣṭho ’dhvaryusattamaḥ 02030035c pailo hotā vasoḥ putro dhaumyena sahito ’bhavat 02030036a eteṣāṁ śiṣyavargāś ca putrāś ca bharatarṣabha 02030036c babhūvur hotragāḥ sarve vedavedāṅgapāragāḥ 02030037a te vācayitvā puṇyāham īhayitvā ca taṁ vidhim 02030037c śāstroktaṁ yojayām āsus tad devayajanaṁ mahat 02030038a tatra cakrur anujñātāḥ śaraṇāny uta śilpinaḥ 02030038c ratnavanti viśālāni veśmānīva divaukasām 02030039a tata ājñāpayām āsa sa rājā rājasattamaḥ 02030039c sahadevaṁ tadā sadyo mantriṇaṁ kurusattamaḥ 02030040a āmantraṇārthaṁ dūtāṁs tvaṁ preṣayasvāśugān drutam 02030040c upaśrutya vaco rājñaḥ sa dūtān prāhiṇot tadā 02030041a āmantrayadhvaṁ rāṣṭreṣu brāhmaṇān bhūmipān api 02030041c viśaś ca mānyāñ śūdrāṁś ca sarvān ānayateti ca 02030042a te sarvān pr̥thivīpālān pāṇḍaveyasya śāsanāt 02030042c āmantrayāṁ babhūvuś ca preṣayām āsa cāparān 02030043a tatas te tu yathākālaṁ kuntīputraṁ yudhiṣṭhiram 02030043c dīkṣayāṁ cakrire viprā rājasūyāya bhārata 02030044a dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ 02030044c jagāma yajñāyatanaṁ vr̥to vipraiḥ sahasraśaḥ 02030045a bhrātr̥bhir jñātibhiś caiva suhr̥dbhiḥ sacivais tathā 02030045c kṣatriyaiś ca manuṣyendra nānādeśasamāgataiḥ 02030045e amātyaiś ca nr̥paśreṣṭho dharmo vigrahavān iva 02030046a ājagmur brāhmaṇās tatra viṣayebhyas tatas tataḥ 02030046c sarvavidyāsu niṣṇātā vedavedāṅgapāragāḥ 02030047a teṣām āvasathāṁś cakrur dharmarājasya śāsanāt 02030047c bahvannāñ śayanair yuktān sagaṇānāṁ pr̥thak pr̥thak 02030047e sarvartuguṇasaṁpannāñ śilpino ’tha sahasraśaḥ 02030048a teṣu te nyavasan rājan brāhmaṇā bhr̥śasatkr̥tāḥ 02030048c kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān 02030049a bhuñjatāṁ caiva viprāṇāṁ vadatāṁ ca mahāsvanaḥ 02030049c aniśaṁ śrūyate smātra muditānāṁ mahātmanām 02030050a dīyatāṁ dīyatām eṣāṁ bhujyatāṁ bhujyatām iti 02030050c evaṁprakārāḥ saṁjalpāḥ śrūyante smātra nityaśaḥ 02030051a gavāṁ śatasahasrāṇi śayanānāṁ ca bhārata 02030051c rukmasya yoṣitāṁ caiva dharmarājaḥ pr̥thag dadau 02030052a prāvartataivaṁ yajñaḥ sa pāṇḍavasya mahātmanaḥ 02030052c pr̥thivyām ekavīrasya śakrasyeva triviṣṭape 02030053a tato yudhiṣṭhiro rājā preṣayām āsa pāṇḍavam 02030053c nakulaṁ hāstinapuraṁ bhīṣmāya bharatarṣabha 02030054a droṇāya dhr̥tarāṣṭrāya vidurāya kr̥pāya ca 02030054c bhrātr̥̄ṇāṁ caiva sarveṣāṁ ye ’nuraktā yudhiṣṭhire 02031001 vaiśaṁpāyana uvāca 02031001a sa gatvā hāstinapuraṁ nakulaḥ samitiṁjayaḥ 02031001c bhīṣmam āmantrayām āsa dhr̥tarāṣṭraṁ ca pāṇḍavaḥ 02031002a prayayuḥ prītamanaso yajñaṁ brahmapuraḥsarāḥ 02031002c saṁśrutya dharmarājasya yajñaṁ yajñavidas tadā 02031003a anye ca śataśas tuṣṭair manobhir manujarṣabha 02031003c draṣṭukāmāḥ sabhāṁ caiva dharmarājaṁ ca pāṇḍavam 02031004a digbhyaḥ sarve samāpetuḥ pārthivās tatra bhārata 02031004c samupādāya ratnāni vividhāni mahānti ca 02031005a dhr̥tarāṣṭraś ca bhīṣmaś ca viduraś ca mahāmatiḥ 02031005c duryodhanapurogāś ca bhrātaraḥ sarva eva te 02031006a satkr̥tyāmantritāḥ sarve ācāryapramukhā nr̥pāḥ 02031006c gāndhārarājaḥ subalaḥ śakuniś ca mahābalaḥ 02031007a acalo vr̥ṣakaś caiva karṇaś ca rathināṁ varaḥ 02031007c r̥taḥ śalyo madrarājo bāhlikaś ca mahārathaḥ 02031008a somadatto ’tha kauravyo bhūrir bhūriśravāḥ śalaḥ 02031008c aśvatthāmā kr̥po droṇaḥ saindhavaś ca jayadrathaḥ 02031009a yajñasenaḥ saputraś ca śālvaś ca vasudhādhipaḥ 02031009c prāgjyotiṣaś ca nr̥patir bhagadatto mahāyaśāḥ 02031010a saha sarvais tathā mlecchaiḥ sāgarānūpavāsibhiḥ 02031010c pārvatīyāś ca rājāno rājā caiva br̥hadbalaḥ 02031011a pauṇḍrako vāsudevaś ca vaṅgaḥ kāliṅgakas tathā 02031011c ākarṣaḥ kuntalaś caiva vānavāsyāndhrakās tathā 02031012a draviḍāḥ siṁhalāś caiva rājā kāśmīrakas tathā 02031012c kuntibhojo mahātejāḥ suhmaś ca sumahābalaḥ 02031013a bāhlikāś cāpare śūrā rājānaḥ sarva eva te 02031013c virāṭaḥ saha putraiś ca mācellaś ca mahārathaḥ 02031013e rājāno rājaputrāś ca nānājanapadeśvarāḥ 02031014a śiśupālo mahāvīryaḥ saha putreṇa bhārata 02031014c āgacchat pāṇḍaveyasya yajñaṁ saṁgrāmadurmadaḥ 02031015a rāmaś caivāniruddhaś ca babhruś ca sahasāraṇaḥ 02031015c gadapradyumnasāmbāś ca cārudeṣṇaś ca vīryavān 02031016a ulmuko niśaṭhaś caiva vīraḥ prādyumnir eva ca 02031016c vr̥ṣṇayo nikhilenānye samājagmur mahārathāḥ 02031017a ete cānye ca bahavo rājāno madhyadeśajāḥ 02031017c ājagmuḥ pāṇḍuputrasya rājasūyaṁ mahākratum 02031018a dadus teṣām āvasathān dharmarājasya śāsanāt 02031018c bahukakṣyānvitān rājan dīrghikāvr̥kṣaśobhitān 02031019a tathā dharmātmajas teṣāṁ cakre pūjām anuttamām 02031019c satkr̥tāś ca yathoddiṣṭāñ jagmur āvasathān nr̥pāḥ 02031020a kailāsaśikharaprakhyān manojñān dravyabhūṣitān 02031020c sarvataḥ saṁvr̥tān uccaiḥ prākāraiḥ sukr̥taiḥ sitaiḥ 02031021a suvarṇajālasaṁvītān maṇikuṭṭimaśobhitān 02031021c sukhārohaṇasopānān mahāsanaparicchadān 02031022a sragdāmasamavacchannān uttamāgurugandhinaḥ 02031022c haṁsāṁśuvarṇasadr̥śān āyojanasudarśanān 02031023a asaṁbādhān samadvārān yutān uccāvacair guṇaiḥ 02031023c bahudhātupinaddhāṅgān himavacchikharān iva 02031024a viśrāntās te tato ’paśyan bhūmipā bhūridakṣiṇam 02031024c vr̥taṁ sadasyair bahubhir dharmarājaṁ yudhiṣṭhiram 02031025a tat sadaḥ pārthivaiḥ kīrṇaṁ brāhmaṇaiś ca mahātmabhiḥ 02031025c bhrājate sma tadā rājan nākapr̥ṣṭham ivāmaraiḥ 02032001 vaiśaṁpāyana uvāca 02032001a pitāmahaṁ guruṁ caiva pratyudgamya yudhiṣṭhiraḥ 02032001c abhivādya tato rājann idaṁ vacanam abravīt 02032001e bhīṣmaṁ droṇaṁ kr̥paṁ drauṇiṁ duryodhanaviviṁśatī 02032002a asmin yajñe bhavanto mām anugr̥hṇantu sarvaśaḥ 02032002c idaṁ vaḥ svam ahaṁ caiva yad ihāsti dhanaṁ mama 02032002e prīṇayantu bhavanto māṁ yatheṣṭam aniyantritāḥ 02032003a evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ 02032003c yuyoja ha yathāyogam adhikāreṣv anantaram 02032004a bhakṣyabhojyādhikāreṣu duḥśāsanam ayojayat 02032004c parigrahe brāhmaṇānām aśvatthāmānam uktavān 02032005a rājñāṁ tu pratipūjārthaṁ saṁjayaṁ saṁnyayojayat 02032005c kr̥tākr̥taparijñāne bhīṣmadroṇau mahāmatī 02032006a hiraṇyasya suvarṇasya ratnānāṁ cānvavekṣaṇe 02032006c dakṣiṇānāṁ ca vai dāne kr̥paṁ rājā nyayojayat 02032006e tathānyān puruṣavyāghrāṁs tasmiṁs tasmin nyayojayat 02032007a bāhliko dhr̥tarāṣṭraś ca somadatto jayadrathaḥ 02032007c nakulena samānītāḥ svāmivat tatra remire 02032008a kṣattā vyayakaras tv āsīd viduraḥ sarvadharmavit 02032008c duryodhanas tv arhaṇāni pratijagrāha sarvaśaḥ 02032009a sarvalokaḥ samāvr̥ttaḥ piprīṣuḥ phalam uttamam 02032009c draṣṭukāmaḥ sabhāṁ caiva dharmarājaṁ ca pāṇḍavam 02032010a na kaś cid āharat tatra sahasrāvaram arhaṇam 02032010c ratnaiś ca bahubhis tatra dharmarājam avardhayan 02032011a kathaṁ nu mama kauravyo ratnadānaiḥ samāpnuyāt 02032011c yajñam ity eva rājānaḥ spardhamānā dadur dhanam 02032012a bhavanaiḥ savimānāgraiḥ sodarkair balasaṁvr̥taiḥ 02032012c lokarājavimānaiś ca brāhmaṇāvasathaiḥ saha 02032013a kr̥tair āvasathair divyair vimānapratimais tathā 02032013c vicitrai ratnavadbhiś ca r̥ddhyā paramayā yutaiḥ 02032014a rājabhiś ca samāvr̥ttair atīvaśrīsamr̥ddhibhiḥ 02032014c aśobhata sado rājan kaunteyasya mahātmanaḥ 02032015a r̥ddhyā ca varuṇaṁ devaṁ spardhamāno yudhiṣṭhiraḥ 02032015c ṣaḍagninātha yajñena so ’yajad dakṣiṇāvatā 02032015e sarvāñ janān sarvakāmaiḥ samr̥ddhaiḥ samatarpayat 02032016a annavān bahubhakṣyaś ca bhuktavajjanasaṁvr̥taḥ 02032016c ratnopahārakarmaṇyo babhūva sa samāgamaḥ 02032017a iḍājyahomāhutibhir mantraśikṣāsamanvitaiḥ 02032017c tasmin hi tatr̥pur devās tate yajñe maharṣibhiḥ 02032018a yathā devās tathā viprā dakṣiṇānnamahādhanaiḥ 02032018c tatr̥puḥ sarvavarṇāś ca tasmin yajñe mudānvitāḥ 02033001 vaiśaṁpāyana uvāca 02033001a tato ’bhiṣecanīye ’hni brāhmaṇā rājabhiḥ saha 02033001c antarvedīṁ praviviśuḥ satkārārthaṁ maharṣayaḥ 02033002a nāradapramukhās tasyām antarvedyāṁ mahātmanaḥ 02033002c samāsīnāḥ śuśubhire saha rājarṣibhis tadā 02033003a sametā brahmabhavane devā devarṣayo yathā 02033003c karmāntaram upāsanto jajalpur amitaujasaḥ 02033004a idam evaṁ na cāpy evam evam etan na cānyathā 02033004c ity ūcur bahavas tatra vitaṇḍānāḥ parasparam 02033005a kr̥śān arthāṁs tathā ke cid akr̥śāṁs tatra kurvate 02033005c akr̥śāṁś ca kr̥śāṁś cakrur hetubhiḥ śāstraniścitaiḥ 02033006a tatra medhāvinaḥ ke cid artham anyaiḥ prapūritam 02033006c vicikṣipur yathā śyenā nabhogatam ivāmiṣam 02033007a ke cid dharmārthasaṁyuktāḥ kathās tatra mahāvratāḥ 02033007c remire kathayantaś ca sarvavedavidāṁ varāḥ 02033008a sā vedir vedasaṁpannair devadvijamaharṣibhiḥ 02033008c ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā 02033009a na tasyāṁ saṁnidhau śūdraḥ kaś cid āsīn na cāvrataḥ 02033009c antarvedyāṁ tadā rājan yudhiṣṭhiraniveśane 02033010a tāṁ tu lakṣmīvato lakṣmīṁ tadā yajñavidhānajām 02033010c tutoṣa nāradaḥ paśyan dharmarājasya dhīmataḥ 02033011a atha cintāṁ samāpede sa munir manujādhipa 02033011c nāradas taṁ tadā paśyan sarvakṣatrasamāgamam 02033012a sasmāra ca purāvr̥ttāṁ kathāṁ tāṁ bharatarṣabha 02033012c aṁśāvataraṇe yāsau brahmaṇo bhavane ’bhavat 02033013a devānāṁ saṁgamaṁ taṁ tu vijñāya kurunandana 02033013c nāradaḥ puṇḍarīkākṣaṁ sasmāra manasā harim 02033014a sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ 02033014c pratijñāṁ pālayan dhīmāñ jātaḥ parapuraṁjayaḥ 02033015a saṁdideśa purā yo ’sau vibudhān bhūtakr̥t svayam 02033015c anyonyam abhinighnantaḥ punar lokān avāpsyatha 02033016a iti nārāyaṇaḥ śaṁbhur bhagavāñ jagataḥ prabhuḥ 02033016c ādiśya vibudhān sarvān ajāyata yadukṣaye 02033017a kṣitāv andhakavr̥ṣṇīnāṁ vaṁśe vaṁśabhr̥tāṁ varaḥ 02033017c parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ 02033018a yasya bāhubalaṁ sendrāḥ surāḥ sarva upāsate 02033018c so ’yaṁ mānuṣavan nāma harir āste ’rimardanaḥ 02033019a aho bata mahad bhūtaṁ svayaṁbhūr yad idaṁ svayam 02033019c ādāsyati punaḥ kṣatram evaṁ balasamanvitam 02033020a ity etāṁ nāradaś cintāṁ cintayām āsa dharmavit 02033020c hariṁ nārāyaṇaṁ jñātvā yajñair īḍyaṁ tam īśvaram 02033021a tasmin dharmavidāṁ śreṣṭho dharmarājasya dhīmataḥ 02033021c mahādhvare mahābuddhis tasthau sa bahumānataḥ 02033022a tato bhīṣmo ’bravīd rājan dharmarājaṁ yudhiṣṭhiram 02033022c kriyatām arhaṇaṁ rājñāṁ yathārham iti bhārata 02033023a ācāryam r̥tvijaṁ caiva saṁyuktaṁ ca yudhiṣṭhira 02033023c snātakaṁ ca priyaṁ cāhuḥ ṣaḍ arghyārhān nr̥paṁ tathā 02033024a etān arhān abhigatān āhuḥ saṁvatsaroṣitān 02033024c ta ime kālapūgasya mahato ’smān upāgatāḥ 02033025a eṣām ekaikaśo rājann arghyam ānīyatām iti 02033025c atha caiṣāṁ variṣṭhāya samarthāyopanīyatām 02033026 yudhiṣṭhira uvāca 02033026a kasmai bhavān manyate ’rgham ekasmai kurunandana 02033026c upanīyamānaṁ yuktaṁ ca tan me brūhi pitāmaha 02033027 vaiśaṁpāyana uvāca 02033027a tato bhīṣmaḥ śāṁtanavo buddhyā niścitya bhārata 02033027c vārṣṇeyaṁ manyate kr̥ṣṇam arhaṇīyatamaṁ bhuvi 02033028a eṣa hy eṣāṁ sametānāṁ tejobalaparākramaiḥ 02033028c madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ 02033029a asūryam iva sūryeṇa nivātam iva vāyunā 02033029c bhāsitaṁ hlāditaṁ caiva kr̥ṣṇenedaṁ sado hi naḥ 02033030a tasmai bhīṣmābhyanujñātaḥ sahadevaḥ pratāpavān 02033030c upajahre ’tha vidhivad vārṣṇeyāyārghyam uttamam 02033031a pratijagrāha tat kr̥ṣṇaḥ śāstradr̥ṣṭena karmaṇā 02033031c śiśupālas tu tāṁ pūjāṁ vāsudeve na cakṣame 02033032a sa upālabhya bhīṣmaṁ ca dharmarājaṁ ca saṁsadi 02033032c apākṣipad vāsudevaṁ cedirājo mahābalaḥ 02034001 śiśupāla uvāca 02034001a nāyam arhati vārṣṇeyas tiṣṭhatsv iha mahātmasu 02034001c mahīpatiṣu kauravya rājavat pārthivārhaṇam 02034002a nāyaṁ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu 02034002c yat kāmāt puṇḍarīkākṣaṁ pāṇḍavārcitavān asi 02034003a bālā yūyaṁ na jānīdhvaṁ dharmaḥ sūkṣmo hi pāṇḍavāḥ 02034003c ayaṁ tatrābhyatikrānta āpageyo ’lpadarśanaḥ 02034004a tvādr̥śo dharmayukto hi kurvāṇaḥ priyakāmyayā 02034004c bhavaty abhyadhikaṁ bhīṣmo lokeṣv avamataḥ satām 02034005a kathaṁ hy arājā dāśārho madhye sarvamahīkṣitām 02034005c arhaṇām arhati tathā yathā yuṣmābhir arcitaḥ 02034006a atha vā manyase kr̥ṣṇaṁ sthaviraṁ bharatarṣabha 02034006c vasudeve sthite vr̥ddhe katham arhati tatsutaḥ 02034007a atha vā vāsudevo ’pi priyakāmo ’nuvr̥ttavān 02034007c drupade tiṣṭhati kathaṁ mādhavo ’rhati pūjanam 02034008a ācāryaṁ manyase kr̥ṣṇam atha vā kurupuṁgava 02034008c droṇe tiṣṭhati vārṣṇeyaṁ kasmād arcitavān asi 02034009a r̥tvijaṁ manyase kr̥ṣṇam atha vā kurunandana 02034009c dvaipāyane sthite vipre kathaṁ kr̥ṣṇo ’rcitas tvayā 02034010a naiva r̥tviṅ na cācāryo na rājā madhusūdanaḥ 02034010c arcitaś ca kuruśreṣṭha kim anyat priyakāmyayā 02034011a atha vāpy arcanīyo ’yaṁ yuṣmākaṁ madhusūdanaḥ 02034011c kiṁ rājabhir ihānītair avamānāya bhārata 02034012a vayaṁ tu na bhayād asya kaunteyasya mahātmanaḥ 02034012c prayacchāmaḥ karān sarve na lobhān na ca sāntvanāt 02034013a asya dharmapravr̥ttasya pārthivatvaṁ cikīrṣataḥ 02034013c karān asmai prayacchāmaḥ so ’yam asmān na manyate 02034014a kim anyad avamānād dhi yad imaṁ rājasaṁsadi 02034014c aprāptalakṣaṇaṁ kr̥ṣṇam arghyeṇārcitavān asi 02034015a akasmād dharmaputrasya dharmātmeti yaśo gatam 02034015c ko hi dharmacyute pūjām evaṁ yuktāṁ prayojayet 02034015e yo ’yaṁ vr̥ṣṇikule jāto rājānaṁ hatavān purā 02034016a adya dharmātmatā caiva vyapakr̥ṣṭā yudhiṣṭhirāt 02034016c kr̥paṇatvaṁ niviṣṭaṁ ca kr̥ṣṇe ’rghyasya nivedanāt 02034017a yadi bhītāś ca kaunteyāḥ kr̥paṇāś ca tapasvinaḥ 02034017c nanu tvayāpi boddhavyaṁ yāṁ pūjāṁ mādhavo ’rhati 02034018a atha vā kr̥paṇair etām upanītāṁ janārdana 02034018c pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi 02034019a ayuktām ātmanaḥ pūjāṁ tvaṁ punar bahu manyase 02034019c haviṣaḥ prāpya niṣyandaṁ prāśituṁ śveva nirjane 02034020a na tv ayaṁ pārthivendrāṇām avamānaḥ prayujyate 02034020c tvām eva kuravo vyaktaṁ pralambhante janārdana 02034021a klībe dārakriyā yādr̥g andhe vā rūpadarśanam 02034021c arājño rājavat pūjā tathā te madhusūdana 02034022a dr̥ṣṭo yudhiṣṭhiro rājā dr̥ṣṭo bhīṣmaś ca yādr̥śaḥ 02034022c vāsudevo ’py ayaṁ dr̥ṣṭaḥ sarvam etad yathātatham 02034023a ity uktvā śiśupālas tān utthāya paramāsanāt 02034023c niryayau sadasas tasmāt sahito rājabhis tadā 02035001 vaiśaṁpāyana uvāca 02035001a tato yudhiṣṭhiro rājā śiśupālam upādravat 02035001c uvāca cainaṁ madhuraṁ sāntvapūrvam idaṁ vacaḥ 02035002a nedaṁ yuktaṁ mahīpāla yādr̥śaṁ vai tvam uktavān 02035002c adharmaś ca paro rājan pāruṣyaṁ ca nirarthakam 02035003a na hi dharmaṁ paraṁ jātu nāvabudhyeta pārthiva 02035003c bhīṣmaḥ śāṁtanavas tv enaṁ māvamaṁsthā ato ’nyathā 02035004a paśya cemān mahīpālāṁs tvatto vr̥ddhatamān bahūn 02035004c mr̥ṣyante cārhaṇāṁ kr̥ṣṇe tadvat tvaṁ kṣantum arhasi 02035005a veda tattvena kr̥ṣṇaṁ hi bhīṣmaś cedipate bhr̥śam 02035005c na hy enaṁ tvaṁ tathā vettha yathainaṁ veda kauravaḥ 02035006 bhīṣma uvāca 02035006a nāsmā anunayo deyo nāyam arhati sāntvanam 02035006c lokavr̥ddhatame kr̥ṣṇe yo ’rhaṇāṁ nānumanyate 02035007a kṣatriyaḥ kṣatriyaṁ jitvā raṇe raṇakr̥tāṁ varaḥ 02035007c yo muñcati vaśe kr̥tvā gurur bhavati tasya saḥ 02035008a asyāṁ ca samitau rājñām ekam apy ajitaṁ yudhi 02035008c na paśyāmi mahīpālaṁ sātvatīputratejasā 02035009a na hi kevalam asmākam ayam arcyatamo ’cyutaḥ 02035009c trayāṇām api lokānām arcanīyo janārdanaḥ 02035010a kr̥ṣṇena hi jitā yuddhe bahavaḥ kṣatriyarṣabhāḥ 02035010c jagat sarvaṁ ca vārṣṇeye nikhilena pratiṣṭhitam 02035011a tasmāt satsv api vr̥ddheṣu kr̥ṣṇam arcāma netarān 02035011c evaṁ vaktuṁ na cārhas tvaṁ mā bhūt te buddhir īdr̥śī 02035012a jñānavr̥ddhā mayā rājan bahavaḥ paryupāsitāḥ 02035012c teṣāṁ kathayatāṁ śaurer ahaṁ guṇavato guṇān 02035012e samāgatānām aśrauṣaṁ bahūn bahumatān satām 02035013a karmāṇy api ca yāny asya janmaprabhr̥ti dhīmataḥ 02035013c bahuśaḥ kathyamānāni narair bhūyaḥ śrutāni me 02035014a na kevalaṁ vayaṁ kāmāc cedirāja janārdanam 02035014c na saṁbandhaṁ puraskr̥tya kr̥tārthaṁ vā kathaṁ cana 02035015a arcāmahe ’rcitaṁ sadbhir bhuvi bhaumasukhāvaham 02035015c yaśaḥ śauryaṁ jayaṁ cāsya vijñāyārcāṁ prayujmahe 02035016a na hi kaś cid ihāsmābhiḥ subālo ’py aparīkṣitaḥ 02035016c guṇair vr̥ddhān atikramya harir arcyatamo mataḥ 02035017a jñānavr̥ddho dvijātīnāṁ kṣatriyāṇāṁ balādhikaḥ 02035017c pūjye tāv iha govinde hetū dvāv api saṁsthitau 02035018a vedavedāṅgavijñānaṁ balaṁ cāpy amitaṁ tathā 02035018c nr̥ṇāṁ hi loke kasyāsti viśiṣṭaṁ keśavād r̥te 02035019a dānaṁ dākṣyaṁ śrutaṁ śauryaṁ hrīḥ kīrtir buddhir uttamā 02035019c saṁnatiḥ śrīr dhr̥tis tuṣṭiḥ puṣṭiś ca niyatācyute 02035020a tam imaṁ sarvasaṁpannam ācāryaṁ pitaraṁ gurum 02035020c arcyam arcitam arcārhaṁ sarve saṁmantum arhatha 02035021a r̥tvig gurur vivāhyaś ca snātako nr̥patiḥ priyaḥ 02035021c sarvam etad dhr̥ṣīkeśe tasmād abhyarcito ’cyutaḥ 02035022a kr̥ṣṇa eva hi lokānām utpattir api cāpyayaḥ 02035022c kr̥ṣṇasya hi kr̥te bhūtam idaṁ viśvaṁ samarpitam 02035023a eṣa prakr̥tir avyaktā kartā caiva sanātanaḥ 02035023c paraś ca sarvabhūtebhyas tasmād vr̥ddhatamo ’cyutaḥ 02035024a buddhir mano mahān vāyus tejo ’mbhaḥ khaṁ mahī ca yā 02035024c caturvidhaṁ ca yad bhūtaṁ sarvaṁ kr̥ṣṇe pratiṣṭhitam 02035025a ādityaś candramāś caiva nakṣatrāṇi grahāś ca ye 02035025c diśaś copadiśaś caiva sarvaṁ kr̥ṣṇe pratiṣṭhitam 02035026a ayaṁ tu puruṣo bālaḥ śiśupālo na budhyate 02035026c sarvatra sarvadā kr̥ṣṇaṁ tasmād evaṁ prabhāṣate 02035027a yo hi dharmaṁ vicinuyād utkr̥ṣṭaṁ matimān naraḥ 02035027c sa vai paśyed yathādharmaṁ na tathā cedirāḍ ayam 02035028a savr̥ddhabāleṣv atha vā pārthiveṣu mahātmasu 02035028c ko nārhaṁ manyate kr̥ṣṇaṁ ko vāpy enaṁ na pūjayet 02035029a athemāṁ duṣkr̥tāṁ pūjāṁ śiśupālo vyavasyati 02035029c duṣkr̥tāyāṁ yathānyāyaṁ tathāyaṁ kartum arhati 02036001 vaiśaṁpāyana uvāca 02036001a evam uktvā tato bhīṣmo virarāma mahāyaśāḥ 02036001c vyājahārottaraṁ tatra sahadevo ’rthavad vacaḥ 02036002a keśavaṁ keśihantāram aprameyaparākramam 02036002c pūjyamānaṁ mayā yo vaḥ kr̥ṣṇaṁ na sahate nr̥pāḥ 02036003a sarveṣāṁ balināṁ mūrdhni mayedaṁ nihitaṁ padam 02036003c evam ukte mayā samyag uttaraṁ prabravītu saḥ 02036004a matimantas tu ye ke cid ācāryaṁ pitaraṁ gurum 02036004c arcyam arcitam arcārham anujānantu te nr̥pāḥ 02036005a tato na vyājahāraiṣāṁ kaś cid buddhimatāṁ satām 02036005c mānināṁ balināṁ rājñāṁ madhye saṁdarśite pade 02036006a tato ’patat puṣpavr̥ṣṭiḥ sahadevasya mūrdhani 02036006c adr̥śyarūpā vācaś cāpy abruvan sādhu sādhv iti 02036007a āvidhyad ajinaṁ kr̥ṣṇaṁ bhaviṣyadbhūtajalpakaḥ 02036007c sarvasaṁśayanirmoktā nāradaḥ sarvalokavit 02036008a tatrāhūtāgatāḥ sarve sunīthapramukhā gaṇāḥ 02036008c saṁprādr̥śyanta saṁkruddhā vivarṇavadanās tathā 02036009a yudhiṣṭhirābhiṣekaṁ ca vāsudevasya cārhaṇam 02036009c abruvaṁs tatra rājāno nirvedād ātmaniścayāt 02036010a suhr̥dbhir vāryamāṇānāṁ teṣāṁ hi vapur ābabhau 02036010c āmiṣād apakr̥ṣṭānāṁ siṁhānām iva garjatām 02036011a taṁ balaugham aparyantaṁ rājasāgaram akṣayam 02036011c kurvāṇaṁ samayaṁ kr̥ṣṇo yuddhāya bubudhe tadā 02036012a pūjayitvā tu pūjārhaṁ brahmakṣatraṁ viśeṣataḥ 02036012c sahadevo nr̥ṇāṁ devaḥ samāpayata karma tat 02036013a tasminn abhyarcite kr̥ṣṇe sunīthaḥ śatrukarṣaṇaḥ 02036013c atitāmrekṣaṇaḥ kopād uvāca manujādhipān 02036014a sthitaḥ senāpatir vo ’haṁ manyadhvaṁ kiṁ nu sāṁpratam 02036014c yudhi tiṣṭhāma saṁnahya sametān vr̥ṣṇipāṇḍavān 02036015a iti sarvān samutsāhya rājñas tāṁś cedipuṁgavaḥ 02036015c yajñopaghātāya tataḥ so ’mantrayata rājabhiḥ 02037001 vaiśaṁpāyana uvāca 02037001a tataḥ sāgarasaṁkāśaṁ dr̥ṣṭvā nr̥patisāgaram 02037001c roṣāt pracalitaṁ sarvam idam āha yudhiṣṭhiraḥ 02037002a bhīṣmaṁ matimatāṁ śreṣṭhaṁ vr̥ddhaṁ kurupitāmaham 02037002c br̥haspatiṁ br̥hattejāḥ puruhūta ivārihā 02037003a asau roṣāt pracalito mahān nr̥patisāgaraḥ 02037003c atra yat pratipattavyaṁ tan me brūhi pitāmaha 02037004a yajñasya ca na vighnaḥ syāt prajānāṁ ca śivaṁ bhavet 02037004c yathā sarvatra tat sarvaṁ brūhi me ’dya pitāmaha 02037005a ity uktavati dharmajñe dharmarāje yudhiṣṭhire 02037005c uvācedaṁ vaco bhīṣmas tataḥ kurupitāmahaḥ 02037006a mā bhais tvaṁ kuruśārdūla śvā siṁhaṁ hantum arhati 02037006c śivaḥ panthāḥ sunīto ’tra mayā pūrvataraṁ vr̥taḥ 02037007a prasupte hi yathā siṁhe śvānas tatra samāgatāḥ 02037007c bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ 02037008a vr̥ṣṇisiṁhasya suptasya tatheme pramukhe sthitāḥ 02037008c bhaṣante tāta saṁkruddhāḥ śvānaḥ siṁhasya saṁnidhau 02037009a na hi saṁbudhyate tāvat suptaḥ siṁha ivācyutaḥ 02037009c tena siṁhīkaroty etān nr̥siṁhaś cedipuṁgavaḥ 02037010a pārthivān pārthivaśreṣṭha śiśupālo ’lpacetanaḥ 02037010c sarvān sarvātmanā tāta netukāmo yamakṣayam 02037011a nūnam etat samādātuṁ punar icchaty adhokṣajaḥ 02037011c yad asya śiśupālasthaṁ tejas tiṣṭhati bhārata 02037012a viplutā cāsya bhadraṁ te buddhir buddhimatāṁ vara 02037012c cedirājasya kaunteya sarveṣāṁ ca mahīkṣitām 02037013a ādātuṁ hi naravyāghro yaṁ yam icchaty ayaṁ yadā 02037013c tasya viplavate buddhir evaṁ cedipater yathā 02037014a caturvidhānāṁ bhūtānāṁ triṣu lokeṣu mādhavaḥ 02037014c prabhavaś caiva sarveṣāṁ nidhanaṁ ca yudhiṣṭhira 02037015a iti tasya vacaḥ śrutvā tataś cedipatir nr̥paḥ 02037015c bhīṣmaṁ rūkṣākṣarā vācaḥ śrāvayām āsa bhārata 02038001 śiśupāla uvāca 02038001a vibhīṣikābhir bahvībhir bhīṣayan sarvapārthivān 02038001c na vyapatrapase kasmād vr̥ddhaḥ san kulapāṁsanaḥ 02038002a yuktam etat tr̥tīyāyāṁ prakr̥tau vartatā tvayā 02038002c vaktuṁ dharmād apetārthaṁ tvaṁ hi sarvakurūttamaḥ 02038003a nāvi naur iva saṁbaddhā yathāndho vāndham anviyāt 02038003c tathābhūtā hi kauravyā bhīṣma yeṣāṁ tvam agraṇīḥ 02038004a pūtanāghātapūrvāṇi karmāṇy asya viśeṣataḥ 02038004c tvayā kīrtayatāsmākaṁ bhūyaḥ pracyāvitaṁ manaḥ 02038005a avaliptasya mūrkhasya keśavaṁ stotum icchataḥ 02038005c kathaṁ bhīṣma na te jihvā śatadheyaṁ vidīryate 02038006a yatra kutsā prayoktavyā bhīṣma bālatarair naraiḥ 02038006c tam imaṁ jñānavr̥ddhaḥ san gopaṁ saṁstotum icchasi 02038007a yady anena hatā bālye śakuniś citram atra kim 02038007c tau vāśvavr̥ṣabhau bhīṣma yau na yuddhaviśāradau 02038008a cetanārahitaṁ kāṣṭhaṁ yady anena nipātitam 02038008c pādena śakaṭaṁ bhīṣma tatra kiṁ kr̥tam adbhutam 02038009a valmīkamātraḥ saptāhaṁ yady anena dhr̥to ’calaḥ 02038009c tadā govardhano bhīṣma na tac citraṁ mataṁ mama 02038010a bhuktam etena bahv annaṁ krīḍatā nagamūrdhani 02038010c iti te bhīṣma śr̥ṇvānāḥ paraṁ vismayam āgatāḥ 02038011a yasya cānena dharmajña bhuktam annaṁ balīyasaḥ 02038011c sa cānena hataḥ kaṁsa ity etan na mahādbhutam 02038012a na te śrutam idaṁ bhīṣma nūnaṁ kathayatāṁ satām 02038012c yad vakṣye tvām adharmajña vākyaṁ kurukulādhama 02038013a strīṣu goṣu na śastrāṇi pātayed brāhmaṇeṣu ca 02038013c yasya cānnāni bhuñjīta yaś ca syāc charaṇāgataḥ 02038014a iti santo ’nuśāsanti sajjanā dharmiṇaḥ sadā 02038014c bhīṣma loke hi tat sarvaṁ vitathaṁ tvayi dr̥śyate 02038015a jñānavr̥ddhaṁ ca vr̥ddhaṁ ca bhūyāṁsaṁ keśavaṁ mama 02038015c ajānata ivākhyāsi saṁstuvan kurusattama 02038015e goghnaḥ strīghnaś ca san bhīṣma kathaṁ saṁstavam arhati 02038016a asau matimatāṁ śreṣṭho ya eṣa jagataḥ prabhuḥ 02038016c saṁbhāvayati yady evaṁ tvadvākyāc ca janārdanaḥ 02038016e evam etat sarvam iti sarvaṁ tad vitathaṁ dhruvam 02038017a na gāthā gāthinaṁ śāsti bahu ced api gāyati 02038017c prakr̥tiṁ yānti bhūtāni bhūliṅgaśakunir yathā 02038018a nūnaṁ prakr̥tir eṣā te jaghanyā nātra saṁśayaḥ 02038018c ataḥ pāpīyasī caiṣāṁ pāṇḍavānām apīṣyate 02038019a yeṣām arcyatamaḥ kr̥ṣṇas tvaṁ ca yeṣāṁ pradarśakaḥ 02038019c dharmavāk tvam adharmajñaḥ satāṁ mārgād avaplutaḥ 02038020a ko hi dharmiṇam ātmānaṁ jānañ jñānavatāṁ varaḥ 02038020c kuryād yathā tvayā bhīṣma kr̥taṁ dharmam avekṣatā 02038021a anyakāmā hi dharmajña kanyakā prājñamāninā 02038021c ambā nāmeti bhadraṁ te kathaṁ sāpahr̥tā tvayā 02038022a yāṁ tvayāpahr̥tāṁ bhīṣma kanyāṁ naiṣitavān nr̥paḥ 02038022c bhrātā vicitravīryas te satāṁ vr̥ttam anuṣṭhitaḥ 02038023a dārayor yasya cānyena miṣataḥ prājñamāninaḥ 02038023c tava jātāny apatyāni sajjanācarite pathi 02038024a na hi dharmo ’sti te bhīṣma brahmacaryam idaṁ vr̥thā 02038024c yad dhārayasi mohād vā klībatvād vā na saṁśayaḥ 02038025a na tv ahaṁ tava dharmajña paśyāmy upacayaṁ kva cit 02038025c na hi te sevitā vr̥ddhā ya evaṁ dharmam abruvan 02038026a iṣṭaṁ dattam adhītaṁ ca yajñāś ca bahudakṣiṇāḥ 02038026c sarvam etad apatyasya kalāṁ nārhati ṣoḍaśīm 02038027a vratopavāsair bahubhiḥ kr̥taṁ bhavati bhīṣma yat 02038027c sarvaṁ tad anapatyasya moghaṁ bhavati niścayāt 02038028a so ’napatyaś ca vr̥ddhaś ca mithyādharmānuśāsanāt 02038028c haṁsavat tvam apīdānīṁ jñātibhyaḥ prāpnuyā vadham 02038029a evaṁ hi kathayanty anye narā jñānavidaḥ purā 02038029c bhīṣma yat tad ahaṁ samyag vakṣyāmi tava śr̥ṇvataḥ 02038030a vr̥ddhaḥ kila samudrānte kaś cid dhaṁso ’bhavat purā 02038030c dharmavāg anyathāvr̥ttaḥ pakṣiṇaḥ so ’nuśāsti ha 02038031a dharmaṁ carata mādharmam iti tasya vacaḥ kila 02038031c pakṣiṇaḥ śuśruvur bhīṣma satataṁ dharmavādinaḥ 02038032a athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ 02038032c aṇḍajā bhīṣma tasyānye dharmārtham iti śuśruma 02038033a tasya caiva samabhyāśe nikṣipyāṇḍāni sarvaśaḥ 02038033c samudrāmbhasy amodanta caranto bhīṣma pakṣiṇaḥ 02038034a teṣām aṇḍāni sarveṣāṁ bhakṣayām āsa pāpakr̥t 02038034c sa haṁsaḥ saṁpramattānām apramattaḥ svakarmaṇi 02038035a tataḥ prakṣīyamāṇeṣu teṣv aṇḍeṣv aṇḍajo ’paraḥ 02038035c aśaṅkata mahāprājñas taṁ kadā cid dadarśa ha 02038036a tataḥ sa kathayām āsa dr̥ṣṭvā haṁsasya kilbiṣam 02038036c teṣāṁ paramaduḥkhārtaḥ sa pakṣī sarvapakṣiṇām 02038037a tataḥ pratyakṣato dr̥ṣṭvā pakṣiṇas te samāgatāḥ 02038037c nijaghnus taṁ tadā haṁsaṁ mithyāvr̥ttaṁ kurūdvaha 02038038a te tvāṁ haṁsasadharmāṇam apīme vasudhādhipāḥ 02038038c nihanyur bhīṣma saṁkruddhāḥ pakṣiṇas tam ivāṇḍajam 02038039a gāthām apy atra gāyanti ye purāṇavido janāḥ 02038039c bhīṣma yāṁ tāṁ ca te samyak kathayiṣyāmi bhārata 02038040a antarātmani vinihite; rauṣi patraratha vitatham 02038040c aṇḍabhakṣaṇam aśuci te; karma vācam atiśayate 02039001 śiśupāla uvāca 02039001a sa me bahumato rājā jarāsaṁdho mahābalaḥ 02039001c yo ’nena yuddhaṁ neyeṣa dāso ’yam iti saṁyuge 02039002a keśavena kr̥taṁ yat tu jarāsaṁdhavadhe tadā 02039002c bhīmasenārjunābhyāṁ ca kas tat sādhv iti manyate 02039003a advāreṇa praviṣṭena chadmanā brahmavādinā 02039003c dr̥ṣṭaḥ prabhāvaḥ kr̥ṣṇena jarāsaṁdhasya dhīmataḥ 02039004a yena dharmātmanātmānaṁ brahmaṇyam abhijānatā 02039004c naiṣitaṁ pādyam asmai tad dātum agre durātmane 02039005a bhujyatām iti tenoktāḥ kr̥ṣṇabhīmadhanaṁjayāḥ 02039005c jarāsaṁdhena kauravya kr̥ṣṇena vikr̥taṁ kr̥tam 02039006a yady ayaṁ jagataḥ kartā yathainaṁ mūrkha manyase 02039006c kasmān na brāhmaṇaṁ samyag ātmānam avagacchati 02039007a idaṁ tv āścaryabhūtaṁ me yad ime pāṇḍavās tvayā 02039007c apakr̥ṣṭāḥ satāṁ mārgān manyante tac ca sādhv iti 02039008a atha vā naitad āścaryaṁ yeṣāṁ tvam asi bhārata 02039008c strīsadharmā ca vr̥ddhaś ca sarvārthānāṁ pradarśakaḥ 02039009 vaiśaṁpāyana uvāca 02039009a tasya tad vacanaṁ śrutvā rūkṣaṁ rūkṣākṣaraṁ bahu 02039009c cukopa balināṁ śreṣṭho bhīmasenaḥ pratāpavān 02039010a tasya padmapratīkāśe svabhāvāyatavistr̥te 02039010c bhūyaḥ krodhābhitāmrānte rakte netre babhūvatuḥ 02039011a triśikhāṁ bhrukuṭīṁ cāsya dadr̥śuḥ sarvapārthivāḥ 02039011c lalāṭasthāṁ trikūṭasthāṁ gaṅgāṁ tripathagām iva 02039012a dantān saṁdaśatas tasya kopād dadr̥śur ānanam 02039012c yugānte sarvabhūtāni kālasyeva didhakṣataḥ 02039013a utpatantaṁ tu vegena jagrāhainaṁ manasvinam 02039013c bhīṣma eva mahābāhur mahāsenam iveśvaraḥ 02039014a tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata 02039014c guruṇā vividhair vākyaiḥ krodhaḥ praśamam āgataḥ 02039015a nāticakrāma bhīṣmasya sa hi vākyam ariṁdamaḥ 02039015c samuddhūto ghanāpāye velām iva mahodadhiḥ 02039016a śiśupālas tu saṁkruddhe bhīmasene narādhipa 02039016c nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ 02039017a utpatantaṁ tu vegena punaḥ punar ariṁdamaḥ 02039017c na sa taṁ cintayām āsa siṁhaḥ kṣudramr̥gaṁ yathā 02039018a prahasaṁś cābravīd vākyaṁ cedirājaḥ pratāpavān 02039018c bhīmasenam atikruddhaṁ dr̥ṣṭvā bhīmaparākramam 02039019a muñcainaṁ bhīṣma paśyantu yāvad enaṁ narādhipāḥ 02039019c matpratāpāgninirdagdhaṁ pataṁgam iva vahninā 02039020a tataś cedipater vākyaṁ tac chrutvā kurusattamaḥ 02039020c bhīmasenam uvācedaṁ bhīṣmo matimatāṁ varaḥ 02040001 bhīṣma uvāca 02040001a cedirājakule jātas tryakṣa eṣa caturbhujaḥ 02040001c rāsabhārāvasadr̥śaṁ rurāva ca nanāda ca 02040002a tenāsya mātāpitarau tresatus tau sabāndhavau 02040002c vaikr̥taṁ tac ca tau dr̥ṣṭvā tyāgāya kurutāṁ matim 02040003a tataḥ sabhāryaṁ nr̥patiṁ sāmātyaṁ sapurohitam 02040003c cintāsaṁmūḍhahr̥dayaṁ vāg uvācāśarīriṇī 02040004a eṣa te nr̥pate putraḥ śrīmāñ jāto mahābalaḥ 02040004c tasmād asmān na bhetavyam avyagraḥ pāhi vai śiśum 02040005a na caivaitasya mr̥tyus tvaṁ na kālaḥ pratyupasthitaḥ 02040005c mr̥tyur hantāsya śastreṇa sa cotpanno narādhipa 02040006a saṁśrutyodāhr̥taṁ vākyaṁ bhūtam antarhitaṁ tataḥ 02040006c putrasnehābhisaṁtaptā jananī vākyam abravīt 02040007a yenedam īritaṁ vākyaṁ mamaiva tanayaṁ prati 02040007c prāñjalis taṁ namasyāmi bravītu sa punar vacaḥ 02040008a śrotum icchāmi putrasya ko ’sya mr̥tyur bhaviṣyati 02040008c antarhitaṁ tato bhūtam uvācedaṁ punar vacaḥ 02040009a yenotsaṅge gr̥hītasya bhujāv abhyadhikāv ubhau 02040009c patiṣyataḥ kṣititale pañcaśīrṣāv ivoragau 02040010a tr̥tīyam etad bālasya lalāṭasthaṁ ca locanam 02040010c nimajjiṣyati yaṁ dr̥ṣṭvā so ’sya mr̥tyur bhaviṣyati 02040011a tryakṣaṁ caturbhujaṁ śrutvā tathā ca samudāhr̥tam 02040011c dharaṇyāṁ pārthivāḥ sarve abhyagacchan didr̥kṣavaḥ 02040012a tān pūjayitvā saṁprāptān yathārhaṁ sa mahīpatiḥ 02040012c ekaikasya nr̥pasyāṅke putram āropayat tadā 02040013a evaṁ rājasahasrāṇāṁ pr̥thaktvena yathākramam 02040013c śiśur aṅke samārūḍho na tat prāpa nidarśanam 02040014a tataś cedipuraṁ prāptau saṁkarṣaṇajanārdanau 02040014c yādavau yādavīṁ draṣṭuṁ svasāraṁ tāṁ pitus tadā 02040015a abhivādya yathānyāyaṁ yathājyeṣṭhaṁ nr̥pāṁś ca tān 02040015c kuśalānāmayaṁ pr̥ṣṭvā niṣaṇṇau rāmakeśavau 02040016a abhyarcitau tadā vīrau prītyā cābhyadhikaṁ tataḥ 02040016c putraṁ dāmodarotsaṅge devī saṁnyadadhāt svayam 02040017a nyastamātrasya tasyāṅke bhujāv abhyadhikāv ubhau 02040017c petatus tac ca nayanaṁ nimamajja lalāṭajam 02040018a tad dr̥ṣṭvā vyathitā trastā varaṁ kr̥ṣṇam ayācata 02040018c dadasva me varaṁ kr̥ṣṇa bhayārtāyā mahābhuja 02040019a tvaṁ hy ārtānāṁ samāśvāso bhītānām abhayaṁkaraḥ 02040019c pitr̥ṣvasāraṁ mā bhaiṣīr ity uvāca janārdanaḥ 02040020a dadāni kaṁ varaṁ kiṁ vā karavāṇi pitr̥ṣvasaḥ 02040020c śakyaṁ vā yadi vāśakyaṁ kariṣyāmi vacas tava 02040021a evam uktā tataḥ kr̥ṣṇam abravīd yadunandanam 02040021c śiśupālasyāparādhān kṣamethās tvaṁ mahābala 02040022 kr̥ṣṇa uvāca 02040022a aparādhaśataṁ kṣāmyaṁ mayā hy asya pitr̥ṣvasaḥ 02040022c putrasya te vadhārhāṇāṁ mā tvaṁ śoke manaḥ kr̥thāḥ 02040023 bhīṣma uvāca 02040023a evam eṣa nr̥paḥ pāpaḥ śiśupālaḥ sumandadhīḥ 02040023c tvāṁ samāhvayate vīra govindavaradarpitaḥ 02041001 bhīṣma uvāca 02041001a naiṣā cedipater buddhir yayā tvāhvayate ’cyutam 02041001c nūnam eṣa jagadbhartuḥ kr̥ṣṇasyaiva viniścayaḥ 02041002a ko hi māṁ bhīmasenādya kṣitāv arhati pārthivaḥ 02041002c kṣeptuṁ daivaparītātmā yathaiṣa kulapāṁsanaḥ 02041003a eṣa hy asya mahābāho tejoṁśaś ca harer dhruvam 02041003c tam eva punar ādātum icchat pr̥thuyaśā hariḥ 02041004a yenaiṣa kuruśārdūla śārdūla iva cedirāṭ 02041004c garjaty atīva durbuddhiḥ sarvān asmān acintayan 02041005 vaiśaṁpāyana uvāca 02041005a tato na mamr̥ṣe caidyas tad bhīṣmavacanaṁ tadā 02041005c uvāca cainaṁ saṁkruddhaḥ punar bhīṣmam athottaram 02041006 śiśupāla uvāca 02041006a dviṣatāṁ no ’stu bhīṣmaiṣa prabhāvaḥ keśavasya yaḥ 02041006c yasya saṁstavavaktā tvaṁ bandivat satatotthitaḥ 02041007a saṁstavāya mano bhīṣma pareṣāṁ ramate sadā 02041007c yadi saṁstauṣi rājñas tvam imaṁ hitvā janārdanam 02041008a daradaṁ stuhi bāhlīkam imaṁ pārthivasattamam 02041008c jāyamānena yeneyam abhavad dāritā mahī 02041009a vaṅgāṅgaviṣayādhyakṣaṁ sahasrākṣasamaṁ bale 02041009c stuhi karṇam imaṁ bhīṣma mahācāpavikarṣaṇam 02041010a droṇaṁ drauṇiṁ ca sādhu tvaṁ pitāputrau mahārathau 02041010c stuhi stutyāv imau bhīṣma satataṁ dvijasattamau 02041011a yayor anyataro bhīṣma saṁkruddhaḥ sacarācarām 02041011c imāṁ vasumatīṁ kuryād aśeṣām iti me matiḥ 02041012a droṇasya hi samaṁ yuddhe na paśyāmi narādhipam 02041012c aśvatthāmnas tathā bhīṣma na caitau stotum icchasi 02041013a śalyādīn api kasmāt tvaṁ na stauṣi vasudhādhipān 02041013c stavāya yadi te buddhir vartate bhīṣma sarvadā 02041014a kiṁ hi śakyaṁ mayā kartuṁ yad vr̥ddhānāṁ tvayā nr̥pa 02041014c purā kathayatāṁ nūnaṁ na śrutaṁ dharmavādinām 02041015a ātmanindātmapūjā ca paranindā parastavaḥ 02041015c anācaritam āryāṇāṁ vr̥ttam etac caturvidham 02041016a yad astavyam imaṁ śaśvan mohāt saṁstauṣi bhaktitaḥ 02041016c keśavaṁ tac ca te bhīṣma na kaś cid anumanyate 02041017a kathaṁ bhojasya puruṣe vargapāle durātmani 02041017c samāveśayase sarvaṁ jagat kevalakāmyayā 02041018a atha vaiṣā na te bhaktiḥ prakr̥tiṁ yāti bhārata 02041018c mayaiva kathitaṁ pūrvaṁ bhūliṅgaśakunir yathā 02041019a bhūliṅgaśakunir nāma pārśve himavataḥ pare 02041019c bhīṣma tasyāḥ sadā vācaḥ śrūyante ’rthavigarhitāḥ 02041020a mā sāhasam itīdaṁ sā satataṁ vāśate kila 02041020c sāhasaṁ cātmanātīva carantī nāvabudhyate 02041021a sā hi māṁsārgalaṁ bhīṣma mukhāt siṁhasya khādataḥ 02041021c dantāntaravilagnaṁ yat tad ādatte ’lpacetanā 02041022a icchataḥ sā hi siṁhasya bhīṣma jīvaty asaṁśayam 02041022c tadvat tvam apy adharmajña sadā vācaḥ prabhāṣase 02041023a icchatāṁ pārthivendrāṇāṁ bhīṣma jīvasy asaṁśayam 02041023c lokavidviṣṭakarmā hi nānyo ’sti bhavatā samaḥ 02041024 vaiśaṁpāyana uvāca 02041024a tataś cedipateḥ śrutvā bhīṣmaḥ sa kaṭukaṁ vacaḥ 02041024c uvācedaṁ vaco rājaṁś cedirājasya śr̥ṇvataḥ 02041025a icchatāṁ kila nāmāhaṁ jīvāmy eṣāṁ mahīkṣitām 02041025c yo ’haṁ na gaṇayāmy etāṁs tr̥ṇānīva narādhipān 02041026a evam ukte tu bhīṣmeṇa tataḥ saṁcukrudhur nr̥pāḥ 02041026c ke cij jahr̥ṣire tatra ke cid bhīṣmaṁ jagarhire 02041027a ke cid ūcur maheṣvāsāḥ śrutvā bhīṣmasya tad vacaḥ 02041027c pāpo ’valipto vr̥ddhaś ca nāyaṁ bhīṣmo ’rhati kṣamām 02041028a hanyatāṁ durmatir bhīṣmaḥ paśuvat sādhv ayaṁ nr̥paiḥ 02041028c sarvaiḥ sametya saṁrabdhair dahyatāṁ vā kaṭāgninā 02041029a iti teṣāṁ vacaḥ śrutvā tataḥ kurupitāmahaḥ 02041029c uvāca matimān bhīṣmas tān eva vasudhādhipān 02041030a uktasyoktasya nehāntam ahaṁ samupalakṣaye 02041030c yat tu vakṣyāmi tat sarvaṁ śr̥ṇudhvaṁ vasudhādhipāḥ 02041031a paśuvad ghātanaṁ vā me dahanaṁ vā kaṭāgninā 02041031c kriyatāṁ mūrdhni vo nyastaṁ mayedaṁ sakalaṁ padam 02041032a eṣa tiṣṭhati govindaḥ pūjito ’smābhir acyutaḥ 02041032c yasya vas tvarate buddhir maraṇāya sa mādhavam 02041033a kr̥ṣṇam āhvayatām adya yuddhe śārṅgagadādharam 02041033c yāvad asyaiva devasya dehaṁ viśatu pātitaḥ 02042001 vaiśaṁpāyana uvāca 02042001a tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ 02042001c yuyutsur vāsudevena vāsudevam uvāca ha 02042002a āhvaye tvāṁ raṇaṁ gaccha mayā sārdhaṁ janārdana 02042002c yāvad adya nihanmi tvāṁ sahitaṁ sarvapāṇḍavaiḥ 02042003a saha tvayā hi me vadhyāḥ pāṇḍavāḥ kr̥ṣṇa sarvathā 02042003c nr̥patīn samatikramya yair arājā tvam arcitaḥ 02042004a ye tvāṁ dāsam arājānaṁ bālyād arcanti durmatim 02042004c anarham arhavat kr̥ṣṇa vadhyās ta iti me matiḥ 02042004e ity uktvā rājaśārdūlas tasthau garjann amarṣaṇaḥ 02042005a evam ukte tataḥ kr̥ṣṇo mr̥dupūrvam idaṁ vacaḥ 02042005c uvāca pārthivān sarvāṁs tatsamakṣaṁ ca pāṇḍavān 02042006a eṣa naḥ śatrur atyantaṁ pārthivāḥ sātvatīsutaḥ 02042006c sātvatānāṁ nr̥śaṁsātmā na hito ’napakāriṇām 02042007a prāgjyotiṣapuraṁ yātān asmāñ jñātvā nr̥śaṁsakr̥t 02042007c adahad dvārakām eṣa svasrīyaḥ san narādhipāḥ 02042008a krīḍato bhojarājanyān eṣa raivatake girau 02042008c hatvā baddhvā ca tān sarvān upāyāt svapuraṁ purā 02042009a aśvamedhe hayaṁ medhyam utsr̥ṣṭaṁ rakṣibhir vr̥tam 02042009c pitur me yajñavighnārtham aharat pāpaniścayaḥ 02042010a sauvīrān pratipattau ca babhror eṣa yaśasvinaḥ 02042010c bhāryām abhyaharan mohād akāmāṁ tām ito gatām 02042011a eṣa māyāpraticchannaḥ karūṣārthe tapasvinīm 02042011c jahāra bhadrāṁ vaiśālīṁ mātulasya nr̥śaṁsakr̥t 02042012a pitr̥ṣvasuḥ kr̥te duḥkhaṁ sumahan marṣayāmy aham 02042012c diṣṭyā tv idaṁ sarvarājñāṁ saṁnidhāv adya vartate 02042013a paśyanti hi bhavanto ’dya mayy atīva vyatikramam 02042013c kr̥tāni tu parokṣaṁ me yāni tāni nibodhata 02042014a imaṁ tv asya na śakṣyāmi kṣantum adya vyatikramam 02042014c avalepād vadhārhasya samagre rājamaṇḍale 02042015a rukmiṇyām asya mūḍhasya prārthanāsīn mumūrṣataḥ 02042015c na ca tāṁ prāptavān mūḍhaḥ śūdro vedaśrutiṁ yathā 02042016a evamādi tataḥ sarve sahitās te narādhipāḥ 02042016c vāsudevavacaḥ śrutvā cedirājaṁ vyagarhayan 02042017a tatas tad vacanaṁ śrutvā śiśupālaḥ pratāpavān 02042017c jahāsa svanavad dhāsaṁ prahasyedam uvāca ha 02042018a matpūrvāṁ rukmiṇīṁ kr̥ṣṇa saṁsatsu parikīrtayan 02042018c viśeṣataḥ pārthiveṣu vrīḍāṁ na kuruṣe katham 02042019a manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet 02042019c anyapūrvāṁ striyaṁ jātu tvad anyo madhusūdana 02042020a kṣama vā yadi te śraddhā mā vā kr̥ṣṇa mama kṣama 02042020c kruddhād vāpi prasannād vā kiṁ me tvatto bhaviṣyati 02042021a tathā bruvata evāsya bhagavān madhusūdanaḥ 02042021c vyapāharac chiraḥ kruddhaś cakreṇāmitrakarṣaṇaḥ 02042021e sa papāta mahābāhur vajrāhata ivācalaḥ 02042022a tataś cedipater dehāt tejo ’gryaṁ dadr̥śur nr̥pāḥ 02042022c utpatantaṁ mahārāja gaganād iva bhāskaram 02042023a tataḥ kamalapatrākṣaṁ kr̥ṣṇaṁ lokanamaskr̥tam 02042023c vavande tat tadā tejo viveśa ca narādhipa 02042024a tad adbhutam amanyanta dr̥ṣṭvā sarve mahīkṣitaḥ 02042024c yad viveśa mahābāhuṁ tat tejaḥ puruṣottamam 02042025a anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ 02042025c kr̥ṣṇena nihate caidye cacāla ca vasuṁdharā 02042026a tataḥ ke cin mahīpālā nābruvaṁs tatra kiṁ cana 02042026c atītavākpathe kāle prekṣamāṇā janārdanam 02042027a hastair hastāgram apare pratyapīṣann amarṣitāḥ 02042027c apare daśanair oṣṭhān adaśan krodhamūrchitāḥ 02042028a rahas tu ke cid vārṣṇeyaṁ praśaśaṁsur narādhipāḥ 02042028c ke cid eva tu saṁrabdhā madhyasthās tv apare ’bhavan 02042029a prahr̥ṣṭāḥ keśavaṁ jagmuḥ saṁstuvanto maharṣayaḥ 02042029c brāhmaṇāś ca mahātmānaḥ pārthivāś ca mahābalāḥ 02042030a pāṇḍavas tv abravīd bhrātr̥̄n satkāreṇa mahīpatim 02042030c damaghoṣātmajaṁ vīraṁ saṁsādhayata mā ciram 02042030e tathā ca kr̥tavantas te bhrātur vai śāsanaṁ tadā 02042031a cedīnām ādhipatye ca putram asya mahīpatim 02042031c abhyaṣiñcat tadā pārthaḥ saha tair vasudhādhipaiḥ 02042032a tataḥ sa kururājasya kratuḥ sarvasamr̥ddhimān 02042032c yūnāṁ prītikaro rājan saṁbabhau vipulaujasaḥ 02042033a śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān 02042033c annavān bahubhakṣyaś ca keśavena surakṣitaḥ 02042034a samāpayām āsa ca taṁ rājasūyaṁ mahākratum 02042034c taṁ tu yajñaṁ mahābāhur ā samāpter janārdanaḥ 02042034e rarakṣa bhagavāñ śauriḥ śārṅgacakragadādharaḥ 02042035a tatas tv avabhr̥thasnātaṁ dharmarājaṁ yudhiṣṭhiram 02042035c samastaṁ pārthivaṁ kṣatram abhigamyedam abravīt 02042036a diṣṭyā vardhasi dharmajña sāmrājyaṁ prāptavān vibho 02042036c ājamīḍhājamīḍhānāṁ yaśaḥ saṁvardhitaṁ tvayā 02042036e karmaṇaitena rājendra dharmaś ca sumahān kr̥taḥ 02042037a āpr̥cchāmo naravyāghra sarvakāmaiḥ supūjitāḥ 02042037c svarāṣṭrāṇi gamiṣyāmas tad anujñātum arhasi 02042038a śrutvā tu vacanaṁ rājñāṁ dharmarājo yudhiṣṭhiraḥ 02042038c yathārhaṁ pūjya nr̥patīn bhrātr̥̄n sarvān uvāca ha 02042039a rājānaḥ sarva evaite prītyāsmān samupāgatāḥ 02042039c prasthitāḥ svāni rāṣṭrāṇi mām āpr̥cchya paraṁtapāḥ 02042039e te ’nuvrajata bhadraṁ vo viṣayāntaṁ nr̥pottamān 02042040a bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ 02042040c yathārhaṁ nr̥pamukhyāṁs tān ekaikaṁ samanuvrajan 02042041a virāṭam anvayāt tūrṇaṁ dhr̥ṣṭadyumnaḥ pratāpavān 02042041c dhanaṁjayo yajñasenaṁ mahātmānaṁ mahārathaḥ 02042042a bhīṣmaṁ ca dhr̥tarāṣṭraṁ ca bhīmaseno mahābalaḥ 02042042c droṇaṁ ca sasutaṁ vīraṁ sahadevo mahārathaḥ 02042043a nakulaḥ subalaṁ rājan sahaputraṁ samanvayāt 02042043c draupadeyāḥ sasaubhadrāḥ pārvatīyān mahīpatīn 02042044a anvagacchaṁs tathaivānyān kṣatriyān kṣatriyarṣabhāḥ 02042044c evaṁ saṁpūjitās te vai jagmur viprāś ca sarvaśaḥ 02042045a gateṣu pārthivendreṣu sarveṣu bharatarṣabha 02042045c yudhiṣṭhiram uvācedaṁ vāsudevaḥ pratāpavān 02042046a āpr̥cche tvāṁ gamiṣyāmi dvārakāṁ kurunandana 02042046c rājasūyaṁ kratuśreṣṭhaṁ diṣṭyā tvaṁ prāptavān asi 02042047a tam uvācaivam uktas tu dharmarāṇ madhusūdanam 02042047c tava prasādād govinda prāptavān asmi vai kratum 02042048a samastaṁ pārthivaṁ kṣatraṁ tvatprasādād vaśānugam 02042048c upādāya baliṁ mukhyaṁ mām eva samupasthitam 02042049a na vayaṁ tvām r̥te vīra raṁsyāmeha kathaṁ cana 02042049c avaśyaṁ cāpi gantavyā tvayā dvāravatī purī 02042050a evam uktaḥ sa dharmātmā yudhiṣṭhirasahāyavān 02042050c abhigamyābravīt prītaḥ pr̥thāṁ pr̥thuyaśā hariḥ 02042051a sāmrājyaṁ samanuprāptāḥ putrās te ’dya pitr̥ṣvasaḥ 02042051c siddhārthā vasumantaś ca sā tvaṁ prītim avāpnuhi 02042052a anujñātas tvayā cāhaṁ dvārakāṁ gantum utsahe 02042052c subhadrāṁ draupadīṁ caiva sabhājayata keśavaḥ 02042053a niṣkramyāntaḥpurāc caiva yudhiṣṭhirasahāyavān 02042053c snātaś ca kr̥tajapyaś ca brāhmaṇān svasti vācya ca 02042054a tato meghavaraprakhyaṁ syandanaṁ vai sukalpitam 02042054c yojayitvā mahārāja dārukaḥ pratyupasthitaḥ 02042055a upasthitaṁ rathaṁ dr̥ṣṭvā tārkṣyapravaraketanam 02042055c pradakṣiṇam upāvr̥tya samāruhya mahāmanāḥ 02042055e prayayau puṇḍarīkākṣas tato dvāravatīṁ purīm 02042056a taṁ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ 02042056c bhrātr̥bhiḥ sahitaḥ śrīmān vāsudevaṁ mahābalam 02042057a tato muhūrtaṁ saṁgr̥hya syandanapravaraṁ hariḥ 02042057c abravīt puṇḍarīkākṣaḥ kuntīputraṁ yudhiṣṭhiram 02042058a apramattaḥ sthito nityaṁ prajāḥ pāhi viśāṁ pate 02042058c parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ 02042058e bāndhavās tvopajīvantu sahasrākṣam ivāmarāḥ 02042059a kr̥tvā paraspareṇaivaṁ saṁvidaṁ kr̥ṣṇapāṇḍavau 02042059c anyonyaṁ samanujñāpya jagmatuḥ svagr̥hān prati 02042060a gate dvāravatīṁ kr̥ṣṇe sātvatapravare nr̥pa 02042060c eko duryodhano rājā śakuniś cāpi saubalaḥ 02042060e tasyāṁ sabhāyāṁ divyāyām ūṣatus tau nararṣabhau 02043001 vaiśaṁpāyana uvāca 02043001a vasan duryodhanas tasyāṁ sabhāyāṁ bharatarṣabha 02043001c śanair dadarśa tāṁ sarvāṁ sabhāṁ śakuninā saha 02043002a tasyāṁ divyān abhiprāyān dadarśa kurunandanaḥ 02043002c na dr̥ṣṭapūrvā ye tena nagare nāgasāhvaye 02043003a sa kadā cit sabhāmadhye dhārtarāṣṭro mahīpatiḥ 02043003c sphāṭikaṁ talam āsādya jalam ity abhiśaṅkayā 02043004a svavastrotkarṣaṇaṁ rājā kr̥tavān buddhimohitaḥ 02043004c durmanā vimukhaś caiva paricakrāma tāṁ sabhām 02043005a tataḥ sphāṭikatoyāṁ vai sphāṭikāmbujaśobhitām 02043005c vāpīṁ matvā sthalam iti savāsāḥ prāpataj jale 02043006a jale nipatitaṁ dr̥ṣṭvā kiṁkarā jahasur bhr̥śam 02043006c vāsāṁsi ca śubhāny asmai pradadū rājaśāsanāt 02043007a tathāgataṁ tu taṁ dr̥ṣṭvā bhīmaseno mahābalaḥ 02043007c arjunaś ca yamau cobhau sarve te prāhasaṁs tadā 02043008a nāmarṣayat tatas teṣām avahāsam amarṣaṇaḥ 02043008c ākāraṁ rakṣamāṇas tu na sa tān samudaikṣata 02043009a punar vasanam utkṣipya pratariṣyann iva sthalam 02043009c āruroha tataḥ sarve jahasus te punar janāḥ 02043010a dvāraṁ ca vivr̥tākāraṁ lalāṭena samāhanat 02043010c saṁvr̥taṁ ceti manvāno dvāradeśād upāramat 02043011a evaṁ pralambhān vividhān prāpya tatra viśāṁ pate 02043011c pāṇḍaveyābhyanujñātas tato duryodhano nr̥paḥ 02043012a aprahr̥ṣṭena manasā rājasūye mahākratau 02043012c prekṣya tām adbhutām r̥ddhiṁ jagāma gajasāhvayam 02043013a pāṇḍavaśrīprataptasya dhyānaglānasya gacchataḥ 02043013c duryodhanasya nr̥pateḥ pāpā matir ajāyata 02043014a pārthān sumanaso dr̥ṣṭvā pārthivāṁś ca vaśānugān 02043014c kr̥tsnaṁ cāpi hitaṁ lokam ākumāraṁ kurūdvaha 02043015a mahimānaṁ paraṁ cāpi pāṇḍavānāṁ mahātmanām 02043015c duryodhano dhārtarāṣṭro vivarṇaḥ samapadyata 02043016a sa tu gacchann anekāgraḥ sabhām evānucintayan 02043016c śriyaṁ ca tām anupamāṁ dharmarājasya dhīmataḥ 02043017a pramatto dhr̥tarāṣṭrasya putro duryodhanas tadā 02043017c nābhyabhāṣat subalajaṁ bhāṣamāṇaṁ punaḥ punaḥ 02043018a anekāgraṁ tu taṁ dr̥ṣṭvā śakuniḥ pratyabhāṣata 02043018c duryodhana kutomūlaṁ niḥśvasann iva gacchasi 02043019 duryodhana uvāca 02043019a dr̥ṣṭvemāṁ pr̥thivīṁ kr̥tsnāṁ yudhiṣṭhiravaśānugām 02043019c jitām astrapratāpena śvetāśvasya mahātmanaḥ 02043020a taṁ ca yajñaṁ tathābhūtaṁ dr̥ṣṭvā pārthasya mātula 02043020c yathā śakrasya deveṣu tathābhūtaṁ mahādyute 02043021a amarṣeṇa susaṁpūrṇo dahyamāno divāniśam 02043021c śuciśukrāgame kāle śuṣye toyam ivālpakam 02043022a paśya sātvatamukhyena śiśupālaṁ nipātitam 02043022c na ca tatra pumān āsīt kaś cit tasya padānugaḥ 02043023a dahyamānā hi rājānaḥ pāṇḍavotthena vahninā 02043023c kṣāntavanto ’parādhaṁ taṁ ko hi taṁ kṣantum arhati 02043024a vāsudevena tat karma tathāyuktaṁ mahat kr̥tam 02043024c siddhaṁ ca pāṇḍaveyānāṁ pratāpena mahātmanām 02043025a tathā hi ratnāny ādāya vividhāni nr̥pā nr̥pam 02043025c upatiṣṭhanti kaunteyaṁ vaiśyā iva karapradāḥ 02043026a śriyaṁ tathāvidhāṁ dr̥ṣṭvā jvalantīm iva pāṇḍave 02043026c amarṣavaśam āpanno dahye ’ham atathocitaḥ 02043027a vahnim eva pravekṣyāmi bhakṣayiṣyāmi vā viṣam 02043027c apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum 02043028a ko hi nāma pumām̐l loke marṣayiṣyati sattvavān 02043028c sapatnān r̥dhyato dr̥ṣṭvā hānim ātmana eva ca 02043029a so ’haṁ na strī na cāpy astrī na pumān nāpumān api 02043029c yo ’haṁ tāṁ marṣayāmy adya tādr̥śīṁ śriyam āgatām 02043030a īśvaratvaṁ pr̥thivyāś ca vasumattāṁ ca tādr̥śīm 02043030c yajñaṁ ca tādr̥śaṁ dr̥ṣṭvā mādr̥śaḥ ko na saṁjvaret 02043031a aśaktaś caika evāhaṁ tām āhartuṁ nr̥paśriyam 02043031c sahāyāṁś ca na paśyāmi tena mr̥tyuṁ vicintaye 02043032a daivam eva paraṁ manye pauruṣaṁ tu nirarthakam 02043032c dr̥ṣṭvā kuntīsute śubhrāṁ śriyaṁ tām āhr̥tāṁ tathā 02043033a kr̥to yatno mayā pūrvaṁ vināśe tasya saubala 02043033c tac ca sarvam atikramya sa vr̥ddho ’psv iva paṅkajam 02043034a tena daivaṁ paraṁ manye pauruṣaṁ tu nirarthakam 02043034c dhārtarāṣṭrā hi hīyante pārthā vardhanti nityaśaḥ 02043035a so ’haṁ śriyaṁ ca tāṁ dr̥ṣṭvā sabhāṁ tāṁ ca tathāvidhām 02043035c rakṣibhiś cāvahāsaṁ taṁ paritapye yathāgninā 02043036a sa mām abhyanujānīhi mātulādya suduḥkhitam 02043036c amarṣaṁ ca samāviṣṭaṁ dhr̥tarāṣṭre nivedaya 02044001 śakunir uvāca 02044001a duryodhana na te ’marṣaḥ kāryaḥ prati yudhiṣṭhiram 02044001c bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā 02044002a anekair abhyupāyaiś ca tvayārabdhāḥ purāsakr̥t 02044002c vimuktāś ca naravyāghrā bhāgadheyapuraskr̥tāḥ 02044003a tair labdhā draupadī bhāryā drupadaś ca sutaiḥ saha 02044003c sahāyaḥ pr̥thivīlābhe vāsudevaś ca vīryavān 02044004a labdhaś ca nābhibhūto ’rthaḥ pitryo ’ṁśaḥ pr̥thivīpate 02044004c vivr̥ddhas tejasā teṣāṁ tatra kā paridevanā 02044005a dhanaṁjayena gāṇḍīvam akṣayyau ca maheṣudhī 02044005c labdhāny astrāṇi divyāni tarpayitvā hutāśanam 02044006a tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ 02044006c kr̥tā vaśe mahīpālās tatra kā paridevanā 02044007a agnidāhān mayaṁ cāpi mokṣayitvā sa dānavam 02044007c sabhāṁ tāṁ kārayām āsa savyasācī paraṁtapaḥ 02044008a tena caiva mayenoktāḥ kiṁkarā nāma rākṣasāḥ 02044008c vahanti tāṁ sabhāṁ bhīmās tatra kā paridevanā 02044009a yac cāsahāyatāṁ rājann uktavān asi bhārata 02044009c tan mithyā bhrātaro hīme sahāyās te mahārathāḥ 02044010a droṇas tava maheṣvāsaḥ saha putreṇa dhīmatā 02044010c sūtaputraś ca rādheyo gautamaś ca mahārathaḥ 02044011a ahaṁ ca saha sodaryaiḥ saumadattiś ca vīryavān 02044011c etais tvaṁ sahitaḥ sarvair jaya kr̥tsnāṁ vasuṁdharām 02044012 duryodhana uvāca 02044012a tvayā ca sahito rājann etaiś cānyair mahārathaiḥ 02044012c etān eva vijeṣyāmi yadi tvam anumanyase 02044013a eteṣu vijiteṣv adya bhaviṣyati mahī mama 02044013c sarve ca pr̥thivīpālāḥ sabhā sā ca mahādhanā 02044014 śakunir uvāca 02044014a dhanaṁjayo vāsudevo bhīmaseno yudhiṣṭhiraḥ 02044014c nakulaḥ sahadevaś ca drupadaś ca sahātmajaiḥ 02044015a naite yudhi balāj jetuṁ śakyāḥ suragaṇair api 02044015c mahārathā maheṣvāsāḥ kr̥tāstrā yuddhadurmadāḥ 02044016a ahaṁ tu tad vijānāmi vijetuṁ yena śakyate 02044016c yudhiṣṭhiraṁ svayaṁ rājaṁs tan nibodha juṣasva ca 02044017 duryodhana uvāca 02044017a apramādena suhr̥dām anyeṣāṁ ca mahātmanām 02044017c yadi śakyā vijetuṁ te tan mamācakṣva mātula 02044018 śakunir uvāca 02044018a dyūtapriyaś ca kaunteyo na ca jānāti devitum 02044018c samāhūtaś ca rājendro na śakṣyati nivartitum 02044019a devane kuśalaś cāhaṁ na me ’sti sadr̥śo bhuvi 02044019c triṣu lokeṣu kaunteyaṁ taṁ tvaṁ dyūte samāhvaya 02044020a tasyākṣakuśalo rājann ādāsye ’ham asaṁśayam 02044020c rājyaṁ śriyaṁ ca tāṁ dīptāṁ tvadarthaṁ puruṣarṣabha 02044021a idaṁ tu sarvaṁ tvaṁ rājñe duryodhana nivedaya 02044021c anujñātas tu te pitrā vijeṣye taṁ na saṁśayaḥ 02044022 duryodhana uvāca 02044022a tvam eva kurumukhyāya dhr̥tarāṣṭrāya saubala 02044022c nivedaya yathānyāyaṁ nāhaṁ śakṣye niśaṁsitum 02045001 vaiśaṁpāyana uvāca 02045001a anubhūya tu rājñas taṁ rājasūyaṁ mahākratum 02045001c yudhiṣṭhirasya nr̥pater gāndhārīputrasaṁyutaḥ 02045002a priyakr̥n matam ājñāya pūrvaṁ duryodhanasya tat 02045002c prajñācakṣuṣam āsīnaṁ śakuniḥ saubalas tadā 02045003a duryodhanavacaḥ śrutvā dhr̥tarāṣṭraṁ janādhipam 02045003c upagamya mahāprājñaṁ śakunir vākyam abravīt 02045004a duryodhano mahārāja vivarṇo hariṇaḥ kr̥śaḥ 02045004c dīnaś cintāparaś caiva tad viddhi bharatarṣabha 02045005a na vai parīkṣase samyag asahyaṁ śatrusaṁbhavam 02045005c jyeṣṭhaputrasya śokaṁ tvaṁ kimarthaṁ nāvabudhyase 02045006 dhr̥tarāṣṭra uvāca 02045006a duryodhana kutomūlaṁ bhr̥śam ārto ’si putraka 02045006c śrotavyaś cen mayā so ’rtho brūhi me kurunandana 02045007a ayaṁ tvāṁ śakuniḥ prāha vivarṇaṁ hariṇaṁ kr̥śam 02045007c cintayaṁś ca na paśyāmi śokasya tava saṁbhavam 02045008a aiśvaryaṁ hi mahat putra tvayi sarvaṁ samarpitam 02045008c bhrātaraḥ suhr̥daś caiva nācaranti tavāpriyam 02045009a ācchādayasi prāvārān aśnāsi piśitaudanam 02045009c ājāneyā vahanti tvāṁ kenāsi hariṇaḥ kr̥śaḥ 02045010a śayanāni mahārhāṇi yoṣitaś ca manoramāḥ 02045010c guṇavanti ca veśmāni vihārāś ca yathāsukham 02045011a devānām iva te sarvaṁ vāci baddhaṁ na saṁśayaḥ 02045011c sa dīna iva durdharṣaḥ kasmāc chocasi putraka 02045012 duryodhana uvāca 02045012a aśnāmy ācchādaye cāhaṁ yathā kupuruṣas tathā 02045012c amarṣaṁ dhāraye cograṁ titikṣan kālaparyayam 02045013a amarṣaṇaḥ svāḥ prakr̥tīr abhibhūya pare sthitāḥ 02045013c kleśān mumukṣuḥ parajān sa vai puruṣa ucyate 02045014a saṁtoṣo vai śriyaṁ hanti abhimānaś ca bhārata 02045014c anukrośabhaye cobhe yair vr̥to nāśnute mahat 02045015a na mām avati tad bhuktaṁ śriyaṁ dr̥ṣṭvā yudhiṣṭhire 02045015c jvalantīm iva kaunteye vivarṇakaraṇīṁ mama 02045016a sapatnān r̥dhyato ’’tmānaṁ hīyamānaṁ niśāmya ca 02045016c adr̥śyām api kaunteye sthitāṁ paśyann ivodyatām 02045016e tasmād ahaṁ vivarṇaś ca dīnaś ca hariṇaḥ kr̥śaḥ 02045017a aṣṭāśītisahasrāṇi snātakā gr̥hamedhinaḥ 02045017c triṁśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ 02045018a daśānyāni sahasrāṇi nityaṁ tatrānnam uttamam 02045018c bhuñjate rukmapātrībhir yudhiṣṭhiraniveśane 02045019a kadalīmr̥gamokāni kr̥ṣṇaśyāmāruṇāni ca 02045019c kāmbojaḥ prāhiṇot tasmai parārdhyān api kambalān 02045020a rathayoṣidgavāśvasya śataśo ’tha sahasraśaḥ 02045020c triṁśataṁ coṣṭravāmīnāṁ śatāni vicaranty uta 02045021a pr̥thagvidhāni ratnāni pārthivāḥ pr̥thivīpate 02045021c āharan kratumukhye ’smin kuntīputrāya bhūriśaḥ 02045022a na kva cid dhi mayā dr̥ṣṭas tādr̥śo naiva ca śrutaḥ 02045022c yādr̥g dhanāgamo yajñe pāṇḍuputrasya dhīmataḥ 02045023a aparyantaṁ dhanaughaṁ taṁ dr̥ṣṭvā śatror ahaṁ nr̥pa 02045023c śarma naivādhigacchāmi cintayāno ’niśaṁ vibho 02045024a brāhmaṇā vāṭadhānāś ca gomantaḥ śatasaṁghaśaḥ 02045024c traikharvaṁ balim ādāya dvāri tiṣṭhanti vāritāḥ 02045025a kamaṇḍalūn upādāya jātarūpamayāñ śubhān 02045025c evaṁ baliṁ samādāya praveśaṁ lebhire tataḥ 02045026a yan naiva madhu śakrāya dhārayanty amarastriyaḥ 02045026c tad asmai kāṁsyam āhārṣīd vāruṇaṁ kalaśodadhiḥ 02045027a śaikyaṁ rukmasahasrasya bahuratnavibhūṣitam 02045027c dr̥ṣṭvā ca mama tat sarvaṁ jvararūpam ivābhavat 02045028a gr̥hītvā tat tu gacchanti samudrau pūrvadakṣiṇau 02045028c tathaiva paścimaṁ yānti gr̥hītvā bharatarṣabha 02045029a uttaraṁ tu na gacchanti vinā tāta patatribhiḥ 02045029c idaṁ cādbhutam atrāsīt tan me nigadataḥ śr̥ṇu 02045030a pūrṇe śatasahasre tu viprāṇāṁ pariviṣyatām 02045030c sthāpitā tatra saṁjñābhūc chaṅkho dhmāyati nityaśaḥ 02045031a muhur muhuḥ praṇadatas tasya śaṅkhasya bhārata 02045031c uttamaṁ śabdam aśrauṣaṁ tato romāṇi me ’hr̥ṣan 02045032a pārthivair bahubhiḥ kīrṇam upasthānaṁ didr̥kṣubhiḥ 02045032c sarvaratnāny upādāya pārthivā vai janeśvara 02045033a yajñe tasya mahārāja pāṇḍuputrasya dhīmataḥ 02045033c vaiśyā iva mahīpālā dvijātipariveṣakāḥ 02045034a na sā śrīr devarājasya yamasya varuṇasya vā 02045034c guhyakādhipater vāpi yā śrī rājan yudhiṣṭhire 02045035a tāṁ dr̥ṣṭvā pāṇḍuputrasya śriyaṁ paramikām aham 02045035c śāntiṁ na parigacchāmi dahyamānena cetasā 02045036 śakunir uvāca 02045036a yām etām uttamāṁ lakṣmīṁ dr̥ṣṭavān asi pāṇḍave 02045036c tasyāḥ prāptāv upāyaṁ me śr̥ṇu satyaparākrama 02045037a aham akṣeṣv abhijñātaḥ pr̥thivyām api bhārata 02045037c hr̥dayajñaḥ paṇajñaś ca viśeṣajñaś ca devane 02045038a dyūtapriyaś ca kaunteyo na ca jānāti devitum 02045038c āhūtaś caiṣyati vyaktaṁ dīvyāvety āhvayasva tam 02045039 vaiśaṁpāyana uvāca 02045039a evam uktaḥ śakuninā rājā duryodhanas tadā 02045039c dhr̥tarāṣṭram idaṁ vākyam apadāntaram abravīt 02045040a ayam utsahate rājañ śriyam āhartum akṣavit 02045040c dyūtena pāṇḍuputrasya tad anujñātum arhasi 02045041 dhr̥tarāṣṭra uvāca 02045041a kṣattā mantrī mahāprājñaḥ sthito yasyāsmi śāsane 02045041c tena saṁgamya vetsyāmi kāryasyāsya viniścayam 02045042a sa hi dharmaṁ puraskr̥tya dīrghadarśī paraṁ hitam 02045042c ubhayoḥ pakṣayor yuktaṁ vakṣyaty arthaviniścayam 02045043 duryodhana uvāca 02045043a nivartayiṣyati tvāsau yadi kṣattā sameṣyati 02045043c nivr̥tte tvayi rājendra mariṣye ’ham asaṁśayam 02045044a sa mayi tvaṁ mr̥te rājan vidureṇa sukhī bhava 02045044c bhokṣyase pr̥thivīṁ kr̥tsnāṁ kiṁ mayā tvaṁ kariṣyasi 02045045 vaiśaṁpāyana uvāca 02045045a ārtavākyaṁ tu tat tasya praṇayoktaṁ niśamya saḥ 02045045c dhr̥tarāṣṭro ’bravīt preṣyān duryodhanamate sthitaḥ 02045046a sthūṇāsahasrair br̥hatīṁ śatadvārāṁ sabhāṁ mama 02045046c manoramāṁ darśanīyām āśu kurvantu śilpinaḥ 02045047a tataḥ saṁstīrya ratnais tām akṣān āvāpya sarvaśaḥ 02045047c sukr̥tāṁ supraveśāṁ ca nivedayata me śanaiḥ 02045048a duryodhanasya śāntyartham iti niścitya bhūmipaḥ 02045048c dhr̥tarāṣṭro mahārāja prāhiṇod vidurāya vai 02045049a apr̥ṣṭvā viduraṁ hy asya nāsīt kaś cid viniścayaḥ 02045049c dyūtadoṣāṁś ca jānan sa putrasnehād akr̥ṣyata 02045050a tac chrutvā viduro dhīmān kalidvāram upasthitam 02045050c vināśamukham utpannaṁ dhr̥tarāṣṭram upādravat 02045051a so ’bhigamya mahātmānaṁ bhrātā bhrātaram agrajam 02045051c mūrdhnā praṇamya caraṇāv idaṁ vacanam abravīt 02045052a nābhinandāmi te rājan vyavasāyam imaṁ prabho 02045052c putrair bhedo yathā na syād dyūtahetos tathā kuru 02045053 dhr̥tarāṣṭra uvāca 02045053a kṣattaḥ putreṣu putrair me kalaho na bhaviṣyati 02045053c divi devāḥ prasādaṁ naḥ kariṣyanti na saṁśayaḥ 02045054a aśubhaṁ vā śubhaṁ vāpi hitaṁ vā yadi vāhitam 02045054c pravartatāṁ suhr̥ddyūtaṁ diṣṭam etan na saṁśayaḥ 02045055a mayi saṁnihite caiva bhīṣme ca bharatarṣabhe 02045055c anayo daivavihito na kathaṁ cid bhaviṣyati 02045056a gaccha tvaṁ ratham āsthāya hayair vātasamair jave 02045056c khāṇḍavaprastham adyaiva samānaya yudhiṣṭhiram 02045057a na vāryo vyavasāyo me viduraitad bravīmi te 02045057c daivam eva paraṁ manye yenaitad upapadyate 02045058a ity ukto viduro dhīmān naitad astīti cintayan 02045058c āpageyaṁ mahāprājñam abhyagacchat suduḥkhitaḥ 02046001 janamejaya uvāca 02046001a kathaṁ samabhavad dyūtaṁ bhrātr̥̄ṇāṁ tan mahātyayam 02046001c yatra tad vyasanaṁ prāptaṁ pāṇḍavair me pitāmahaiḥ 02046002a ke ca tatra sabhāstārā rājāno brahmavittama 02046002c ke cainam anvamodanta ke cainaṁ pratyaṣedhayan 02046003a vistareṇaitad icchāmi kathyamānaṁ tvayā dvija 02046003c mūlaṁ hy etad vināśasya pr̥thivyā dvijasattama 02046004 sūta uvāca 02046004a evam uktas tadā rājñā vyāsaśiṣyaḥ pratāpavān 02046004c ācacakṣe yathāvr̥ttaṁ tat sarvaṁ sarvavedavit 02046005 vaiśaṁpāyana uvāca 02046005a śr̥ṇu me vistareṇemāṁ kathāṁ bharatasattama 02046005c bhūya eva mahārāja yadi te śravaṇe matiḥ 02046006a vidurasya mataṁ jñātvā dhr̥tarāṣṭro ’mbikāsutaḥ 02046006c duryodhanam idaṁ vākyam uvāca vijane punaḥ 02046007a alaṁ dyūtena gāndhāre viduro na praśaṁsati 02046007c na hy asau sumahābuddhir ahitaṁ no vadiṣyati 02046008a hitaṁ hi paramaṁ manye viduro yat prabhāṣate 02046008c kriyatāṁ putra tat sarvam etan manye hitaṁ tava 02046009a devarṣir vāsavagurur devarājāya dhīmate 02046009c yat prāha śāstraṁ bhagavān br̥haspatir udāradhīḥ 02046010a tad veda viduraḥ sarvaṁ sarahasyaṁ mahākaviḥ 02046010c sthitaś ca vacane tasya sadāham api putraka 02046011a viduro vāpi medhāvī kurūṇāṁ pravaro mataḥ 02046011c uddhavo vā mahābuddhir vr̥ṣṇīnām arcito nr̥pa 02046012a dyūtena tad alaṁ putra dyūte bhedo hi dr̥śyate 02046012c bhede vināśo rājyasya tat putra parivarjaya 02046013a pitrā mātrā ca putrasya yad vai kāryaṁ paraṁ smr̥tam 02046013c prāptas tvam asi tat tāta pitr̥paitāmahaṁ padam 02046014a adhītavān kr̥tī śāstre lālitaḥ satataṁ gr̥he 02046014c bhrātr̥jyeṣṭhaḥ sthito rājye vindase kiṁ na śobhanam 02046015a pr̥thagjanair alabhyaṁ yad bhojanācchādanaṁ param 02046015c tat prāpto ’si mahābāho kasmāc chocasi putraka 02046016a sphītaṁ rāṣṭraṁ mahābāho pitr̥paitāmahaṁ mahat 02046016c nityam ājñāpayan bhāsi divi deveśvaro yathā 02046017a tasya te viditaprajña śokamūlam idaṁ katham 02046017c samutthitaṁ duḥkhataraṁ tan me śaṁsitum arhasi 02046018 duryodhana uvāca 02046018a aśnāmy ācchādayāmīti prapaśyan pāpapūruṣaḥ 02046018c nāmarṣaṁ kurute yas tu puruṣaḥ so ’dhamaḥ smr̥taḥ 02046019a na māṁ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho 02046019c jvalitām iva kaunteye śriyaṁ dr̥ṣṭvā ca vivyathe 02046020a sarvāṁ hi pr̥thivīṁ dr̥ṣṭvā yudhiṣṭhiravaśānugām 02046020c sthiro ’smi yo ’haṁ jīvāmi duḥkhād etad bravīmi te 02046021a āvarjitā ivābhānti nighnāś caitrakikaukurāḥ 02046021c kāraskarā lohajaṅghā yudhiṣṭhiraniveśane 02046022a himavatsāgarānūpāḥ sarvaratnākarās tathā 02046022c antyāḥ sarve paryudastā yudhiṣṭhiraniveśane 02046023a jyeṣṭho ’yam iti māṁ matvā śreṣṭhaś ceti viśāṁ pate 02046023c yudhiṣṭhireṇa satkr̥tya yukto ratnaparigrahe 02046024a upasthitānāṁ ratnānāṁ śreṣṭhānām arghahāriṇām 02046024c nādr̥śyata paraḥ prānto nāparas tatra bhārata 02046025a na me hastaḥ samabhavad vasu tat pratigr̥hṇataḥ 02046025c prātiṣṭhanta mayi śrānte gr̥hya dūrāhr̥taṁ vasu 02046026a kr̥tāṁ bindusaroratnair mayena sphāṭikacchadām 02046026c apaśyaṁ nalinīṁ pūrṇām udakasyeva bhārata 02046027a vastram utkarṣati mayi prāhasat sa vr̥kodaraḥ 02046027c śatror r̥ddhiviśeṣeṇa vimūḍhaṁ ratnavarjitam 02046028a tatra sma yadi śaktaḥ syāṁ pātayeyaṁ vr̥kodaram 02046028c sapatnenāvahāso hi sa māṁ dahati bhārata 02046029a punaś ca tādr̥śīm eva vāpīṁ jalajaśālinīm 02046029c matvā śilāsamāṁ toye patito ’smi narādhipa 02046030a tatra māṁ prāhasat kr̥ṣṇaḥ pārthena saha sasvanam 02046030c draupadī ca saha strībhir vyathayantī mano mama 02046031a klinnavastrasya ca jale kiṁkarā rājacoditāḥ 02046031c dadur vāsāṁsi me ’nyāni tac ca duḥkhataraṁ mama 02046032a pralambhaṁ ca śr̥ṇuṣvānyaṁ gadato me narādhipa 02046032c advāreṇa vinirgacchan dvārasaṁsthānarūpiṇā 02046032e abhihatya śilāṁ bhūyo lalāṭenāsmi vikṣataḥ 02046033a tatra māṁ yamajau dūrād ālokya lalitau kila 02046033c bāhubhiḥ parigr̥hṇītāṁ śocantau sahitāv ubhau 02046034a uvāca sahadevas tu tatra māṁ vismayann iva 02046034c idaṁ dvāram ito gaccha rājann iti punaḥ punaḥ 02046035a nāmadheyāni ratnānāṁ purastān na śrutāni me 02046035c yāni dr̥ṣṭāni me tasyāṁ manas tapati tac ca me 02047001 duryodhana uvāca 02047001a yan mayā pāṇḍavānāṁ tu dr̥ṣṭaṁ tac chr̥ṇu bhārata 02047001c āhr̥taṁ bhūmipālair hi vasu mukhyaṁ tatas tataḥ 02047002a na vinde dr̥ḍham ātmānaṁ dr̥ṣṭvāhaṁ tad arer dhanam 02047002c phalato bhūmito vāpi pratipadyasva bhārata 02047003a aiḍāṁś cailān vārṣadaṁśāñ jātarūpapariṣkr̥tān 02047003c prāvārājinamukhyāṁś ca kāmbojaḥ pradadau vasu 02047004a aśvāṁs tittirikalmāṣāṁs triśataṁ śukanāsikān 02047004c uṣṭravāmīs triśataṁ ca puṣṭāḥ pīluśamīṅgudaiḥ 02047005a govāsanā brāhmaṇāś ca dāsamīyāś ca sarvaśaḥ 02047005c prītyarthaṁ te mahābhāgā dharmarājño mahātmanaḥ 02047005e trikharvaṁ balim ādāya dvāri tiṣṭhanti vāritāḥ 02047006a kamaṇḍalūn upādāya jātarūpamayāñ śubhān 02047006c evaṁ baliṁ pradāyātha praveśaṁ lebhire tataḥ 02047007a śataṁ dāsīsahasrāṇāṁ kārpāsikanivāsinām 02047007c śyāmās tanvyo dīrghakeśyo hemābharaṇabhūṣitāḥ 02047007e śūdrā viprottamārhāṇi rāṅkavāny ajināni ca 02047008a baliṁ ca kr̥tsnam ādāya bharukacchanivāsinaḥ 02047008c upaninyur mahārāja hayān gāndhāradeśajān 02047009a indrakr̥ṣṭair vartayanti dhānyair nadīmukhaiś ca ye 02047009c samudraniṣkuṭe jātāḥ parisindhu ca mānavāḥ 02047010a te vairāmāḥ pāradāś ca vaṅgāś ca kitavaiḥ saha 02047010c vividhaṁ balim ādāya ratnāni vividhāni ca 02047011a ajāvikaṁ gohiraṇyaṁ kharoṣṭraṁ phalajaṁ madhu 02047011c kambalān vividhāṁś caiva dvāri tiṣṭhanti vāritāḥ 02047012a prāgjyotiṣādhipaḥ śūro mlecchānām adhipo balī 02047012c yavanaiḥ sahito rājā bhagadatto mahārathaḥ 02047013a ājāneyān hayāñ śīghrān ādāyānilaraṁhasaḥ 02047013c baliṁ ca kr̥tsnam ādāya dvāri tiṣṭhati vāritaḥ 02047014a aśmasāramayaṁ bhāṇḍaṁ śuddhadantatsarūn asīn 02047014c prāgjyotiṣo ’tha tad dattvā bhagadatto ’vrajat tadā 02047015a dvyakṣāṁs tryakṣām̐l lalāṭākṣān nānādigbhyaḥ samāgatān 02047015c auṣṇīṣān anivāsāṁś ca bāhukān puruṣādakān 02047016a ekapādāṁś ca tatrāham apaśyaṁ dvāri vāritān 02047016c balyarthaṁ dadatas tasmai hiraṇyaṁ rajataṁ bahu 02047017a indragopakavarṇābhāñ śukavarṇān manojavān 02047017c tathaivendrāyudhanibhān saṁdhyābhrasadr̥śān api 02047018a anekavarṇān āraṇyān gr̥hītvāśvān manojavān 02047018c jātarūpam anarghyaṁ ca dadus tasyaikapādakāḥ 02047019a cīnān hūṇāñ śakān oḍrān parvatāntaravāsinaḥ 02047019c vārṣṇeyān hārahūṇāṁś ca kr̥ṣṇān haimavatāṁs tathā 02047020a na pārayāmy abhigatān vividhān dvāri vāritān 02047020c balyarthaṁ dadatas tasya nānārūpān anekaśaḥ 02047021a kr̥ṣṇagrīvān mahākāyān rāsabhāñ śatapātinaḥ 02047021c āhārṣur daśasāhasrān vinītān dikṣu viśrutān 02047022a pramāṇarāgasparśāḍhyaṁ bāhlīcīnasamudbhavam 02047022c aurṇaṁ ca rāṅkavaṁ caiva kīṭajaṁ paṭṭajaṁ tathā 02047023a kuṭṭīkr̥taṁ tathaivānyat kamalābhaṁ sahasraśaḥ 02047023c ślakṣṇaṁ vastram akārpāsam āvikaṁ mr̥du cājinam 02047024a niśitāṁś caiva dīrghāsīn r̥ṣṭiśaktiparaśvadhān 02047024c aparāntasamudbhūtāṁs tathaiva paraśūñ śitān 02047025a rasān gandhāṁś ca vividhān ratnāni ca sahasraśaḥ 02047025c baliṁ ca kr̥tsnam ādāya dvāri tiṣṭhanti vāritāḥ 02047026a śakās tukhārāḥ kaṅkāś ca romaśāḥ śr̥ṅgiṇo narāḥ 02047026c mahāgamān dūragamān gaṇitān arbudaṁ hayān 02047027a koṭiśaś caiva bahuśaḥ suvarṇaṁ padmasaṁmitam 02047027c balim ādāya vividhaṁ dvāri tiṣṭhanti vāritāḥ 02047028a āsanāni mahārhāṇi yānāni śayanāni ca 02047028c maṇikāñcanacitrāṇi gajadantamayāni ca 02047029a rathāṁś ca vividhākārāñ jātarūpapariṣkr̥tān 02047029c hayair vinītaiḥ saṁpannān vaiyāghraparivāraṇān 02047030a vicitrāṁś ca paristomān ratnāni ca sahasraśaḥ 02047030c nārācān ardhanārācāñ śastrāṇi vividhāni ca 02047031a etad dattvā mahad dravyaṁ pūrvadeśādhipo nr̥paḥ 02047031c praviṣṭo yajñasadanaṁ pāṇḍavasya mahātmanaḥ 02048001 duryodhana uvāca 02048001a dāyaṁ tu tasmai vividhaṁ śr̥ṇu me gadato ’nagha 02048001c yajñārthaṁ rājabhir dattaṁ mahāntaṁ dhanasaṁcayam 02048002a merumandarayor madhye śailodām abhito nadīm 02048002c ye te kīcakaveṇūnāṁ chāyāṁ ramyām upāsate 02048003a khaśā ekāśanājyohāḥ pradarā dīrghaveṇavaḥ 02048003c paśupāś ca kuṇindāś ca taṅgaṇāḥ parataṅgaṇāḥ 02048004a te vai pipīlikaṁ nāma varadattaṁ pipīlikaiḥ 02048004c jātarūpaṁ droṇameyam ahārṣuḥ puñjaśo nr̥pāḥ 02048005a kr̥ṣṇām̐l lalāmāṁś camarāñ śuklāṁś cānyāñ śaśiprabhān 02048005c himavatpuṣpajaṁ caiva svādu kṣaudraṁ tathā bahu 02048006a uttarebhyaḥ kurubhyaś cāpy apoḍhaṁ mālyam ambubhiḥ 02048006c uttarād api kailāsād oṣadhīḥ sumahābalāḥ 02048007a pārvatīyā baliṁ cānyam āhr̥tya praṇatāḥ sthitāḥ 02048007c ajātaśatror nr̥pater dvāri tiṣṭhanti vāritāḥ 02048008a ye parārdhe himavataḥ sūryodayagirau nr̥pāḥ 02048008c vāriṣeṇasamudrānte lohityam abhitaś ca ye 02048008e phalamūlāśanā ye ca kirātāś carmavāsasaḥ 02048009a candanāgurukāṣṭhānāṁ bhārān kālīyakasya ca 02048009c carmaratnasuvarṇānāṁ gandhānāṁ caiva rāśayaḥ 02048010a kairātikānām ayutaṁ dāsīnāṁ ca viśāṁ pate 02048010c āhr̥tya ramaṇīyārthān dūrajān mr̥gapakṣiṇaḥ 02048011a nicitaṁ parvatebhyaś ca hiraṇyaṁ bhūrivarcasam 02048011c baliṁ ca kr̥tsnam ādāya dvāri tiṣṭhanti vāritāḥ 02048012a kāyavyā daradā dārvāḥ śūrā vaiyamakās tathā 02048012c audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha 02048013a kāśmīrāḥ kundamānāś ca paurakā haṁsakāyanāḥ 02048013c śibitrigartayaudheyā rājanyā madrakekayāḥ 02048014a ambaṣṭhāḥ kaukurās tārkṣyā vastrapāḥ pahlavaiḥ saha 02048014c vasātayaḥ samauleyāḥ saha kṣudrakamālavaiḥ 02048015a śauṇḍikāḥ kukkurāś caiva śakāś caiva viśāṁ pate 02048015c aṅgā vaṅgāś ca puṇḍrāś ca śānavatyā gayās tathā 02048016a sujātayaḥ śreṇimantaḥ śreyāṁsaḥ śastrapāṇayaḥ 02048016c āhārṣuḥ kṣatriyā vittaṁ śataśo ’jātaśatrave 02048017a vaṅgāḥ kaliṅgapatayas tāmraliptāḥ sapuṇḍrakāḥ 02048017c dukūlaṁ kauśikaṁ caiva patrorṇaṁ prāvarān api 02048018a tatra sma dvārapālais te procyante rājaśāsanāt 02048018c kr̥takārāḥ subalayas tato dvāram avāpsyatha 02048019a īṣādantān hemakakṣān padmavarṇān kuthāvr̥tān 02048019c śailābhān nityamattāṁś ca abhitaḥ kāmyakaṁ saraḥ 02048020a dattvaikaiko daśaśatān kuñjarān kavacāvr̥tān 02048020c kṣamāvataḥ kulīnāṁś ca dvāreṇa prāviśaṁs tataḥ 02048021a ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ 02048021c anyaiś copāhr̥tāny atra ratnānīha mahātmabhiḥ 02048022a rājā citraratho nāma gandharvo vāsavānugaḥ 02048022c śatāni catvāry adadad dhayānāṁ vātaraṁhasām 02048023a tumburus tu pramudito gandharvo vājināṁ śatam 02048023c āmrapatrasavarṇānām adadad dhemamālinām 02048024a kr̥tī tu rājā kauravya śūkarāṇāṁ viśāṁ pate 02048024c adadad gajaratnānāṁ śatāni subahūny api 02048025a virāṭena tu matsyena balyarthaṁ hemamālinām 02048025c kuñjarāṇāṁ sahasre dve mattānāṁ samupāhr̥te 02048026a pāṁśurāṣṭrād vasudāno rājā ṣaḍviṁśatiṁ gajān 02048026c aśvānāṁ ca sahasre dve rājan kāñcanamālinām 02048027a javasattvopapannānāṁ vayaḥsthānāṁ narādhipa 02048027c baliṁ ca kr̥tsnam ādāya pāṇḍavebhyo nyavedayat 02048028a yajñasenena dāsīnāṁ sahasrāṇi caturdaśa 02048028c dāsānām ayutaṁ caiva sadārāṇāṁ viśāṁ pate 02048029a gajayuktā mahārāja rathāḥ ṣaḍviṁśatis tathā 02048029c rājyaṁ ca kr̥tsnaṁ pārthebhyo yajñārthaṁ vai niveditam 02048030a samudrasāraṁ vaiḍūryaṁ muktāḥ śaṅkhāṁs tathaiva ca 02048030c śataśaś ca kuthāṁs tatra siṁhalāḥ samupāharan 02048031a saṁvr̥tā maṇicīrais tu śyāmās tāmrāntalocanāḥ 02048031c tān gr̥hītvā narās tatra dvāri tiṣṭhanti vāritāḥ 02048032a prītyarthaṁ brāhmaṇāś caiva kṣatriyāś ca vinirjitāḥ 02048032c upājahrur viśaś caiva śūdrāḥ śuśrūṣavo ’pi ca 02048032e prītyā ca bahumānāc ca abhyagacchan yudhiṣṭhiram 02048033a sarve mlecchāḥ sarvavarṇā ādimadhyāntajās tathā 02048033c nānādeśasamutthaiś ca nānājātibhir āgataiḥ 02048033e paryasta iva loko ’yaṁ yudhiṣṭhiraniveśane 02048034a uccāvacān upagrāhān rājabhiḥ prahitān bahūn 02048034c śatrūṇāṁ paśyato duḥkhān mumūrṣā me ’dya jāyate 02048035a bhr̥tyās tu ye pāṇḍavānāṁ tāṁs te vakṣyāmi bhārata 02048035c yeṣām āmaṁ ca pakvaṁ ca saṁvidhatte yudhiṣṭhiraḥ 02048036a ayutaṁ trīṇi padmāni gajārohāḥ sasādinaḥ 02048036c rathānām arbudaṁ cāpi pādātā bahavas tathā 02048037a pramīyamāṇam ārabdhaṁ pacyamānaṁ tathaiva ca 02048037c visr̥jyamānaṁ cānyatra puṇyāhasvana eva ca 02048038a nābhuktavantaṁ nāhr̥ṣṭaṁ nāsubhikṣaṁ kathaṁ cana 02048038c apaśyaṁ sarvavarṇānāṁ yudhiṣṭhiraniveśane 02048039a aṣṭāśītisahasrāṇi snātakā gr̥hamedhinaḥ 02048039c triṁśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ 02048039e suprītāḥ parituṣṭāś ca te ’py āśaṁsanty arikṣayam 02048040a daśānyāni sahasrāṇi yatīnām ūrdhvaretasām 02048040c bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane 02048041a bhuktābhuktaṁ kr̥tākr̥taṁ sarvam ākubjavāmanam 02048041c abhuñjānā yājñasenī pratyavaikṣad viśāṁ pate 02048042a dvau karaṁ na prayacchetāṁ kuntīputrāya bhārata 02048042c vaivāhikena pāñcālāḥ sakhyenāndhakavr̥ṣṇayaḥ 02049001 duryodhana uvāca 02049001a āryās tu ye vai rājānaḥ satyasaṁdhā mahāvratāḥ 02049001c paryāptavidyā vaktāro vedāntāvabhr̥thāplutāḥ 02049002a dhr̥timanto hrīniṣedhā dharmātmāno yaśasvinaḥ 02049002c mūrdhābhiṣiktās te cainaṁ rājānaḥ paryupāsate 02049003a dakṣiṇārthaṁ samānītā rājabhiḥ kāṁsyadohanāḥ 02049003c āraṇyā bahusāhasrā apaśyaṁ tatra tatra gāḥ 02049004a ājahrus tatra satkr̥tya svayam udyamya bhārata 02049004c abhiṣekārtham avyagrā bhāṇḍam uccāvacaṁ nr̥pāḥ 02049005a bāhlīko ratham āhārṣīj jāmbūnadapariṣkr̥tam 02049005c sudakṣiṇas taṁ yuyuje śvetaiḥ kāmbojajair hayaiḥ 02049006a sunītho ’pratimaṁ tasya anukarṣaṁ mahāyaśāḥ 02049006c dhvajaṁ cedipatiḥ kṣipram ahārṣīt svayam udyatam 02049007a dākṣiṇātyaḥ saṁnahanaṁ sraguṣṇīṣe ca māgadhaḥ 02049007c vasudāno maheṣvāso gajendraṁ ṣaṣṭihāyanam 02049008a matsyas tv akṣān avābadhnād ekalavya upānahau 02049008c āvantyas tv abhiṣekārtham āpo bahuvidhās tathā 02049009a cekitāna upāsaṅgaṁ dhanuḥ kāśya upāharat 02049009c asiṁ rukmatsaruṁ śalyaḥ śaikyaṁ kāñcanabhūṣaṇam 02049010a abhyaṣiñcat tato dhaumyo vyāsaś ca sumahātapāḥ 02049010c nāradaṁ vai puraskr̥tya devalaṁ cāsitaṁ munim 02049011a prītimanta upātiṣṭhann abhiṣekaṁ maharṣayaḥ 02049011c jāmadagnyena sahitās tathānye vedapāragāḥ 02049012a abhijagmur mahātmānaṁ mantravad bhūridakṣiṇam 02049012c mahendram iva devendraṁ divi saptarṣayo yathā 02049013a adhārayac chatram asya sātyakiḥ satyavikramaḥ 02049013c dhanaṁjayaś ca vyajane bhīmasenaś ca pāṇḍavaḥ 02049014a upāgr̥hṇād yam indrāya purākalpe prajāpatiḥ 02049014c tam asmai śaṅkham āhārṣīd vāruṇaṁ kalaśodadhiḥ 02049015a siktaṁ niṣkasahasreṇa sukr̥taṁ viśvakarmaṇā 02049015c tenābhiṣiktaḥ kr̥ṣṇena tatra me kaśmalo ’bhavat 02049016a gacchanti pūrvād aparaṁ samudraṁ cāpi dakṣiṇam 02049016c uttaraṁ tu na gacchanti vinā tāta patatribhiḥ 02049017a tatra sma dadhmuḥ śataśaḥ śaṅkhān maṅgalyakāraṇāt 02049017c prāṇadaṁs te samādhmātās tatra romāṇi me ’hr̥ṣan 02049018a praṇatā bhūmipāś cāpi petur hīnāḥ svatejasā 02049018c dhr̥ṣṭadyumnaḥ pāṇḍavāś ca sātyakiḥ keśavo ’ṣṭamaḥ 02049019a sattvasthāḥ śauryasaṁpannā anyonyapriyakāriṇaḥ 02049019c visaṁjñān bhūmipān dr̥ṣṭvā māṁ ca te prāhasaṁs tadā 02049020a tataḥ prahr̥ṣṭo bībhatsuḥ prādād dhemaviṣāṇinām 02049020c śatāny anaḍuhāṁ pañca dvijamukhyeṣu bhārata 02049021a naivaṁ śambarahantābhūd yauvanāśvo manur na ca 02049021c na ca rājā pr̥thur vainyo na cāpy āsīd bhagīrathaḥ 02049022a yathātimātraṁ kaunteyaḥ śriyā paramayā yutaḥ 02049022c rājasūyam avāpyaivaṁ hariścandra iva prabhuḥ 02049023a etāṁ dr̥ṣṭvā śriyaṁ pārthe hariścandre yathā vibho 02049023c kathaṁ nu jīvitaṁ śreyo mama paśyasi bhārata 02049024a andheneva yugaṁ naddhaṁ viparyastaṁ narādhipa 02049024c kanīyāṁso vivardhante jyeṣṭhā hīyanti bhārata 02049025a evaṁ dr̥ṣṭvā nābhivindāmi śarma; parīkṣamāṇo ’pi kurupravīra 02049025c tenāham evaṁ kr̥śatāṁ gataś ca; vivarṇatāṁ caiva saśokatāṁ ca 02050001 dhr̥tarāṣṭra uvāca 02050001a tvaṁ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavān dviṣaḥ 02050001c dveṣṭā hy asukham ādatte yathaiva nidhanaṁ tathā 02050002a avyutpannaṁ samānārthaṁ tulyamitraṁ yudhiṣṭhiram 02050002c adviṣantaṁ kathaṁ dviṣyāt tvādr̥śo bharatarṣabha 02050003a tulyābhijanavīryaś ca kathaṁ bhrātuḥ śriyaṁ nr̥pa 02050003c putra kāmayase mohān maivaṁ bhūḥ śāmya sādhv iha 02050004a atha yajñavibhūtiṁ tāṁ kāṅkṣase bharatarṣabha 02050004c r̥tvijas tava tanvantu saptatantuṁ mahādhvaram 02050005a āhariṣyanti rājānas tavāpi vipulaṁ dhanam 02050005c prītyā ca bahumānāc ca ratnāny ābharaṇāni ca 02050006a anarthācaritaṁ tāta parasvaspr̥haṇaṁ bhr̥śam 02050006c svasaṁtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate 02050007a avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu 02050007c udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam 02050008a vipattiṣv avyatho dakṣo nityam utthānavān naraḥ 02050008c apramatto vinītātmā nityaṁ bhadrāṇi paśyati 02050009a antarvedyāṁ dadad vittaṁ kāmān anubhavan priyān 02050009c krīḍan strībhir nirātaṅkaḥ praśāmya bharatarṣabha 02050010 duryodhana uvāca 02050010a jānan vai mohayasi māṁ nāvi naur iva saṁyatā 02050010c svārthe kiṁ nāvadhānaṁ te utāho dveṣṭi māṁ bhavān 02050011a na santīme dhārtarāṣṭrā yeṣāṁ tvam anuśāsitā 02050011c bhaviṣyam artham ākhyāsi sadā tvaṁ kr̥tyam ātmanaḥ 02050012a parapraṇeyo ’graṇīr hi yaś ca mārgāt pramuhyati 02050012c panthānam anugaccheyuḥ kathaṁ tasya padānugāḥ 02050013a rājan parigataprajño vr̥ddhasevī jitendriyaḥ 02050013c pratipannān svakāryeṣu saṁmohayasi no bhr̥śam 02050014a lokavr̥ttād rājavr̥ttam anyad āha br̥haspatiḥ 02050014c tasmād rājñā prayatnena svārthaś cintyaḥ sadaiva hi 02050015a kṣatriyasya mahārāja jaye vr̥ttiḥ samāhitā 02050015c sa vai dharmo ’stv adharmo vā svavr̥ttau bharatarṣabha 02050016a prakālayed diśaḥ sarvāḥ pratodeneva sārathiḥ 02050016c pratyamitraśriyaṁ dīptāṁ bubhūṣur bharatarṣabha 02050017a pracchanno vā prakāśo vā yo yogo ripubādhanaḥ 02050017c tad vai śastraṁ śastravidāṁ na śastraṁ chedanaṁ smr̥tam 02050018a asaṁtoṣaḥ śriyo mūlaṁ tasmāt taṁ kāmayāmy aham 02050018c samucchraye yo yatate sa rājan paramo nayī 02050019a mamatvaṁ hi na kartavyam aiśvarye vā dhane ’pi vā 02050019c pūrvāvāptaṁ haranty anye rājadharmaṁ hi taṁ viduḥ 02050020a adrohe samayaṁ kr̥tvā ciccheda namuceḥ śiraḥ 02050020c śakraḥ sā hi matā tasya ripau vr̥ttiḥ sanātanī 02050021a dvāv etau grasate bhūmiḥ sarpo bilaśayān iva 02050021c rājānaṁ cāviroddhāraṁ brāhmaṇaṁ cāpravāsinam 02050022a nāsti vai jātitaḥ śatruḥ puruṣasya viśāṁ pate 02050022c yena sādhāraṇī vr̥ttiḥ sa śatrur netaro janaḥ 02050023a śatrupakṣaṁ samr̥dhyantaṁ yo mohāt samupekṣate 02050023c vyādhir āpyāyita iva tasya mūlaṁ chinatti saḥ 02050024a alpo ’pi hy arir atyantaṁ vardhamānaparākramaḥ 02050024c valmīko mūlaja iva grasate vr̥kṣam antikāt 02050025a ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata 02050025c eṣa bhāraḥ sattvavatāṁ nayaḥ śirasi dhiṣṭhitaḥ 02050026a janmavr̥ddhim ivārthānāṁ yo vr̥ddhim abhikāṅkṣate 02050026c edhate jñātiṣu sa vai sadyovr̥ddhir hi vikramaḥ 02050027a nāprāpya pāṇḍavaiśvaryaṁ saṁśayo me bhaviṣyati 02050027c avāpsye vā śriyaṁ tāṁ hi śeṣye vā nihato yudhi 02050028a atādr̥śasya kiṁ me ’dya jīvitena viśāṁ pate 02050028c vardhante pāṇḍavā nityaṁ vayaṁ tu sthiravr̥ddhayaḥ 02051001 śakunir uvāca 02051001a yāṁ tvam etāṁ śriyaṁ dr̥ṣṭvā pāṇḍuputre yudhiṣṭhire 02051001c tapyase tāṁ hariṣyāmi dyūtenāhūyatāṁ paraḥ 02051002a agatvā saṁśayam aham ayuddhvā ca camūmukhe 02051002c akṣān kṣipann akṣataḥ san vidvān aviduṣo jaye 02051003a glahān dhanūṁṣi me viddhi śarān akṣāṁś ca bhārata 02051003c akṣāṇāṁ hr̥dayaṁ me jyāṁ rathaṁ viddhi mamāstaram 02051004 duryodhana uvāca 02051004a ayam utsahate rājañ śriyam āhartum akṣavit 02051004c dyūtena pāṇḍuputrebhyas tat tubhyaṁ tāta rocatām 02051005 dhr̥tarāṣṭra uvāca 02051005a sthito ’smi śāsane bhrātur vidurasya mahātmanaḥ 02051005c tena saṁgamya vetsyāmi kāryasyāsya viniścayam 02051006 duryodhana uvāca 02051006a vihaniṣyati te buddhiṁ viduro muktasaṁśayaḥ 02051006c pāṇḍavānāṁ hite yukto na tathā mama kaurava 02051007a nārabhet parasāmarthyāt puruṣaḥ kāryam ātmanaḥ 02051007c matisāmyaṁ dvayor nāsti kāryeṣu kurunandana 02051008a bhayaṁ pariharan manda ātmānaṁ paripālayan 02051008c varṣāsu klinnakaṭavat tiṣṭhann evāvasīdati 02051009a na vyādhayo nāpi yamaḥ śreyaḥprāptiṁ pratīkṣate 02051009c yāvad eva bhavet kalpas tāvac chreyaḥ samācaret 02051010 dhr̥tarāṣṭra uvāca 02051010a sarvathā putra balibhir vigrahaṁ te na rocaye 02051010c vairaṁ vikāraṁ sr̥jati tad vai śastram anāyasam 02051011a anartham arthaṁ manyase rājaputra; saṁgranthanaṁ kalahasyātighoram 02051011c tad vai pravr̥ttaṁ tu yathā kathaṁ cid; vimokṣayec cāpy asisāyakāṁś ca 02051012 duryodhana uvāca 02051012a dyūte purāṇair vyavahāraḥ praṇītas; tatrātyayo nāsti na saṁprahāraḥ 02051012c tad rocatāṁ śakuner vākyam adya; sabhāṁ kṣipraṁ tvam ihājñāpayasva 02051013a svargadvāraṁ dīvyatāṁ no viśiṣṭaṁ; tadvartināṁ cāpi tathaiva yuktam 02051013c bhaved evaṁ hy ātmanā tulyam eva; durodaraṁ pāṇḍavais tvaṁ kuruṣva 02051014 dhr̥tarāṣṭra uvāca 02051014a vākyaṁ na me rocate yat tvayoktaṁ; yat te priyaṁ tat kriyatāṁ narendra 02051014c paścāt tapsyase tad upākramya vākyaṁ; na hīdr̥śaṁ bhāvi vaco hi dharmyam 02051015a dr̥ṣṭaṁ hy etad vidureṇaivam eva; sarvaṁ pūrvaṁ buddhividyānugena 02051015c tad evaitad avaśasyābhyupaiti; mahad bhayaṁ kṣatriyabījaghāti 02051016 vaiśaṁpāyana uvāca 02051016a evam uktvā dhr̥tarāṣṭro manīṣī; daivaṁ matvā paramaṁ dustaraṁ ca 02051016c śaśāsoccaiḥ puruṣān putravākye; sthito rājā daivasaṁmūḍhacetāḥ 02051017a sahasrastambhāṁ hemavaiḍūryacitrāṁ; śatadvārāṁ toraṇasphāṭiśr̥ṅgām 02051017c sabhām agryāṁ krośamātrāyatāṁ me; tad vistārām āśu kurvantu yuktāḥ 02051018a śrutvā tasya tvaritā nirviśaṅkāḥ; prājñā dakṣās tāṁ tathā cakrur āśu 02051018c sarvadravyāṇy upajahruḥ sabhāyāṁ; sahasraśaḥ śilpinaś cāpi yuktāḥ 02051019a kālenālpenātha niṣṭhāṁ gatāṁ tāṁ; sabhāṁ ramyāṁ bahuratnāṁ vicitrām 02051019c citrair haimair āsanair abhyupetām; ācakhyus te tasya rājñaḥ pratītāḥ 02051020a tato vidvān viduraṁ mantrimukhyam; uvācedaṁ dhr̥tarāṣṭro narendraḥ 02051020c yudhiṣṭhiraṁ rājaputraṁ hi gatvā; madvākyena kṣipram ihānayasva 02051021a sabheyaṁ me bahuratnā vicitrā; śayyāsanair upapannā mahārhaiḥ 02051021c sā dr̥śyatāṁ bhrātr̥bhiḥ sārdham etya; suhr̥ddyūtaṁ vartatām atra ceti 02051022a matam ājñāya putrasya dhr̥tarāṣṭro narādhipaḥ 02051022c matvā ca dustaraṁ daivam etad rājā cakāra ha 02051023a anyāyena tathoktas tu viduro viduṣāṁ varaḥ 02051023c nābhyanandad vaco bhrātur vacanaṁ cedam abravīt 02051024a nābhinandāmi nr̥pate praiṣam etaṁ; maivaṁ kr̥thāḥ kulanāśād bibhemi 02051024c putrair bhinnaiḥ kalahas te dhruvaṁ syād; etac chaṅke dyūtakr̥te narendra 02051025 dhr̥tarāṣṭra uvāca 02051025a neha kṣattaḥ kalahas tapsyate māṁ; na ced daivaṁ pratilomaṁ bhaviṣyat 02051025c dhātrā tu diṣṭasya vaśe kiledaṁ; sarvaṁ jagac ceṣṭati na svatantram 02051026a tad adya vidura prāpya rājānaṁ mama śāsanāt 02051026c kṣipram ānaya durdharṣaṁ kuntīputraṁ yudhiṣṭhiram 02052001 vaiśaṁpāyana uvāca 02052001a tataḥ prāyād viduro ’śvair udārair; mahājavair balibhiḥ sādhudāntaiḥ 02052001c balān niyukto dhr̥tarāṣṭreṇa rājñā; manīṣiṇāṁ pāṇḍavānāṁ sakāśam 02052002a so ’bhipatya tadadhvānam āsādya nr̥pateḥ puram 02052002c praviveśa mahābuddhiḥ pūjyamāno dvijātibhiḥ 02052003a sa rājagr̥ham āsādya kuberabhavanopamam 02052003c abhyagacchata dharmātmā dharmaputraṁ yudhiṣṭhiram 02052004a taṁ vai rājā satyadhr̥tir mahātmā; ajātaśatrur viduraṁ yathāvat 02052004c pūjāpūrvaṁ pratigr̥hyājamīḍhas; tato ’pr̥cchad dhr̥tarāṣṭraṁ saputram 02052005 yudhiṣṭhira uvāca 02052005a vijñāyate te manaso na praharṣaḥ; kaccit kṣattaḥ kuśalenāgato ’si 02052005c kaccit putrāḥ sthavirasyānulomā; vaśānugāś cāpi viśo ’pi kaccit 02052006 vidura uvāca 02052006a rājā mahātmā kuśalī saputra; āste vr̥to jñātibhir indrakalpaiḥ 02052006c prīto rājan putragaṇair vinītair; viśoka evātmaratir dr̥ḍhātmā 02052007a idaṁ tu tvāṁ kururājo ’bhyuvāca; pūrvaṁ pr̥ṣṭvā kuśalaṁ cāvyayaṁ ca 02052007c iyaṁ sabhā tvatsabhātulyarūpā; bhrātr̥̄ṇāṁ te paśya tām etya putra 02052008a samāgamya bhrātr̥bhiḥ pārtha tasyāṁ; suhr̥ddyūtaṁ kriyatāṁ ramyatāṁ ca 02052008c prīyāmahe bhavataḥ saṁgamena; samāgatāḥ kuravaś caiva sarve 02052009a durodarā vihitā ye tu tatra; mahātmanā dhr̥tarāṣṭreṇa rājñā 02052009c tān drakṣyase kitavān saṁniviṣṭān; ity āgato ’haṁ nr̥pate taj juṣasva 02052010 yudhiṣṭhira uvāca 02052010a dyūte kṣattaḥ kalaho vidyate naḥ; ko vai dyūtaṁ rocayed budhyamānaḥ 02052010c kiṁ vā bhavān manyate yuktarūpaṁ; bhavadvākye sarva eva sthitāḥ sma 02052011 vidura uvāca 02052011a jānāmy ahaṁ dyūtam anarthamūlaṁ; kr̥taś ca yatno ’sya mayā nivāraṇe 02052011c rājā tu māṁ prāhiṇot tvatsakāśaṁ; śrutvā vidvañ śreya ihācarasva 02052012 yudhiṣṭhira uvāca 02052012a ke tatrānye kitavā dīvyamānā; vinā rājño dhr̥tarāṣṭrasya putraiḥ 02052012c pr̥cchāmi tvāṁ vidura brūhi nas tān; yair dīvyāmaḥ śataśaḥ saṁnipatya 02052013 vidura uvāca 02052013a gāndhārarājaḥ śakunir viśāṁ pate; rājātidevī kr̥tahasto matākṣaḥ 02052013c viviṁśatiś citrasenaś ca rājā; satyavrataḥ purumitro jayaś ca 02052014 yudhiṣṭhira uvāca 02052014a mahābhayāḥ kitavāḥ saṁniviṣṭā; māyopadhā devitāro ’tra santi 02052014c dhātrā tu diṣṭasya vaśe kiledaṁ; nādevanaṁ kitavair adya tair me 02052015a nāhaṁ rājño dhr̥tarāṣṭrasya śāsanān; na gantum icchāmi kave durodaram 02052015c iṣṭo hi putrasya pitā sadaiva; tad asmi kartā vidurāttha māṁ yathā 02052016a na cākāmaḥ śakuninā devitāhaṁ; na cen māṁ dhr̥ṣṇur āhvayitā sabhāyām 02052016c āhūto ’haṁ na nivarte kadā cit; tad āhitaṁ śāśvataṁ vai vrataṁ me 02052017 vaiśaṁpāyana uvāca 02052017a evam uktvā viduraṁ dharmarājaḥ; prāyātrikaṁ sarvam ājñāpya tūrṇam 02052017c prāyāc chvobhūte sagaṇaḥ sānuyātraḥ; saha strībhir draupadīm ādikr̥tvā 02052018a daivaṁ prajñāṁ tu muṣṇāti tejaś cakṣur ivāpatat 02052018c dhātuś ca vaśam anveti pāśair iva naraḥ sitaḥ 02052019a ity uktvā prayayau rājā saha kṣattrā yudhiṣṭhiraḥ 02052019c amr̥ṣyamāṇas tat pārthaḥ samāhvānam ariṁdamaḥ 02052020a bāhlikena rathaṁ dattam āsthāya paravīrahā 02052020c paricchanno yayau pārtho bhrātr̥bhiḥ saha pāṇḍavaḥ 02052021a rājaśriyā dīpyamāno yayau brahmapuraḥsaraḥ 02052021c dhr̥tarāṣṭreṇa cāhūtaḥ kālasya samayena ca 02052022a sa hāstinapuraṁ gatvā dhr̥tarāṣṭragr̥haṁ yayau 02052022c samiyāya ca dharmātmā dhr̥tarāṣṭreṇa pāṇḍavaḥ 02052023a tathā droṇena bhīṣmeṇa karṇena ca kr̥peṇa ca 02052023c samiyāya yathānyāyaṁ drauṇinā ca vibhuḥ saha 02052024a sametya ca mahābāhuḥ somadattena caiva ha 02052024c duryodhanena śalyena saubalena ca vīryavān 02052025a ye cānye tatra rājānaḥ pūrvam eva samāgatāḥ 02052025c jayadrathena ca tathā kurubhiś cāpi sarvaśaḥ 02052026a tataḥ sarvair mahābāhur bhrātr̥bhiḥ parivāritaḥ 02052026c praviveśa gr̥haṁ rājño dhr̥tarāṣṭrasya dhīmataḥ 02052027a dadarśa tatra gāndhārīṁ devīṁ patim anuvratām 02052027c snuṣābhiḥ saṁvr̥tāṁ śaśvat tārābhir iva rohiṇīm 02052028a abhivādya sa gāndhārīṁ tayā ca pratinanditaḥ 02052028c dadarśa pitaraṁ vr̥ddhaṁ prajñācakṣuṣam īśvaram 02052029a rājñā mūrdhany upāghrātās te ca kauravanandanāḥ 02052029c catvāraḥ pāṇḍavā rājan bhīmasenapurogamāḥ 02052030a tato harṣaḥ samabhavat kauravāṇāṁ viśāṁ pate 02052030c tān dr̥ṣṭvā puruṣavyāghrān pāṇḍavān priyadarśanān 02052031a viviśus te ’bhyanujñātā ratnavanti gr̥hāṇy atha 02052031c dadr̥śuś copayātās tān draupadīpramukhāḥ striyaḥ 02052032a yājñasenyāḥ parām r̥ddhiṁ dr̥ṣṭvā prajvalitām iva 02052032c snuṣās tā dhr̥tarāṣṭrasya nātipramanaso ’bhavan 02052033a tatas te puruṣavyāghrā gatvā strībhis tu saṁvidam 02052033c kr̥tvā vyāyāmapūrvāṇi kr̥tyāni pratikarma ca 02052034a tataḥ kr̥tāhnikāḥ sarve divyacandanarūṣitāḥ 02052034c kalyāṇamanasaś caiva brāhmaṇān svasti vācya ca 02052035a manojñam aśanaṁ bhuktvā viviśuḥ śaraṇāny atha 02052035c upagīyamānā nārībhir asvapan kurunandanāḥ 02052036a jagāma teṣāṁ sā rātriḥ puṇyā rativihāriṇām 02052036c stūyamānāś ca viśrāntāḥ kāle nidrām athātyajan 02052037a sukhoṣitās tāṁ rajanīṁ prātaḥ sarve kr̥tāhnikāḥ 02052037c sabhāṁ ramyāṁ praviviśuḥ kitavair abhisaṁvr̥tām 02053001 śakunir uvāca 02053001a upastīrṇā sabhā rājan rantuṁ caite kr̥takṣaṇāḥ 02053001c akṣān uptvā devanasya samayo ’stu yudhiṣṭhira 02053002 yudhiṣṭhira uvāca 02053002a nikr̥tir devanaṁ pāpaṁ na kṣātro ’tra parākramaḥ 02053002c na ca nītir dhruvā rājan kiṁ tvaṁ dyūtaṁ praśaṁsasi 02053003a na hi mānaṁ praśaṁsanti nikr̥tau kitavasya ha 02053003c śakune maiva no jaiṣīr amārgeṇa nr̥śaṁsavat 02053004 śakunir uvāca 02053004a yo ’nveti saṁkhyāṁ nikr̥tau vidhijñaś; ceṣṭāsv akhinnaḥ kitavo ’kṣajāsu 02053004c mahāmatir yaś ca jānāti dyūtaṁ; sa vai sarvaṁ sahate prakriyāsu 02053005a akṣaglahaḥ so ’bhibhavet paraṁ nas; tenaiva kālo bhavatīdam āttha 02053005c dīvyāmahe pārthiva mā viśaṅkāṁ; kuruṣva pāṇaṁ ca ciraṁ ca mā kr̥thāḥ 02053006 yudhiṣṭhira uvāca 02053006a evam āhāyam asito devalo munisattamaḥ 02053006c imāni lokadvārāṇi yo vai saṁcarate sadā 02053007a idaṁ vai devanaṁ pāpaṁ māyayā kitavaiḥ saha 02053007c dharmeṇa tu jayo yuddhe tat paraṁ sādhu devanam 02053008a nāryā mlecchanti bhāṣābhir māyayā na caranty uta 02053008c ajihmam aśaṭhaṁ yuddham etat satpuruṣavratam 02053009a śaktito brāhmaṇān vandyāñ śikṣituṁ prayatāmahe 02053009c tad vai vittaṁ mātidevīr mā jaiṣīḥ śakune param 02053010a nāhaṁ nikr̥tyā kāmaye sukhāny uta dhanāni vā 02053010c kitavasyāpy anikr̥ter vr̥ttam etan na pūjyate 02053011 śakunir uvāca 02053011a śrotriyo ’śrotriyam uta nikr̥tyaiva yudhiṣṭhira 02053011c vidvān aviduṣo ’bhyeti nāhus tāṁ nikr̥tiṁ janāḥ 02053012a evaṁ tvaṁ mām ihābhyetya nikr̥tiṁ yadi manyase 02053012c devanād vinivartasva yadi te vidyate bhayam 02053013 yudhiṣṭhira uvāca 02053013a āhūto na nivarteyam iti me vratam āhitam 02053013c vidhiś ca balavān rājan diṣṭasyāsmi vaśe sthitaḥ 02053014a asmin samāgame kena devanaṁ me bhaviṣyati 02053014c pratipāṇaś ca ko ’nyo ’sti tato dyūtaṁ pravartatām 02053015 duryodhana uvāca 02053015a ahaṁ dātāsmi ratnānāṁ dhanānāṁ ca viśāṁ pate 02053015c madarthe devitā cāyaṁ śakunir mātulo mama 02053016 yudhiṣṭhira uvāca 02053016a anyenānyasya viṣamaṁ devanaṁ pratibhāti me 02053016c etad vidvann upādatsva kāmam evaṁ pravartatām 02053017 vaiśaṁpāyana uvāca 02053017a upohyamāne dyūte tu rājānaḥ sarva eva te 02053017c dhr̥tarāṣṭraṁ puraskr̥tya viviśus tāṁ sabhāṁ tataḥ 02053018a bhīṣmo droṇaḥ kr̥paś caiva viduraś ca mahāmatiḥ 02053018c nātīvaprītamanasas te ’nvavartanta bhārata 02053019a te dvaṁdvaśaḥ pr̥thak caiva siṁhagrīvā mahaujasaḥ 02053019c siṁhāsanāni bhūrīṇi vicitrāṇi ca bhejire 02053020a śuśubhe sā sabhā rājan rājabhis taiḥ samāgataiḥ 02053020c devair iva mahābhāgaiḥ samavetais triviṣṭapam 02053021a sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ 02053021c prāvartata mahārāja suhr̥ddyūtam anantaram 02053022 yudhiṣṭhira uvāca 02053022a ayaṁ bahudhano rājan sāgarāvartasaṁbhavaḥ 02053022c maṇir hārottaraḥ śrīmān kanakottamabhūṣaṇaḥ 02053023a etad rājan dhanaṁ mahyaṁ pratipāṇas tu kas tava 02053023c bhavatv eṣa kramas tāta jayāmy enaṁ durodaram 02053024 duryodhana uvāca 02053024a santi me maṇayaś caiva dhanāni vividhāni ca 02053024c matsaraś ca na me ’rtheṣu jayāmy enaṁ durodaram 02053025 vaiśaṁpāyana uvāca 02053025a tato jagrāha śakunis tān akṣān akṣatattvavit 02053025c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02054001 yudhiṣṭhira uvāca 02054001a mattaḥ kaitavakenaiva yaj jito ’smi durodaram 02054001c śakune hanta dīvyāmo glahamānāḥ sahasraśaḥ 02054002a ime niṣkasahasrasya kuṇḍino bharitāḥ śatam 02054002c kośo hiraṇyam akṣayyaṁ jātarūpam anekaśaḥ 02054002e etad rājan dhanaṁ mahyaṁ tena dīvyāmy ahaṁ tvayā 02054003 vaiśaṁpāyana uvāca 02054003a ity uktaḥ śakuniḥ prāha jitam ity eva taṁ nr̥pam 02054004 yudhiṣṭhira uvāca 02054004a ayaṁ sahasrasamito vaiyāghraḥ supravartitaḥ 02054004c sucakropaskaraḥ śrīmān kiṅkiṇījālamaṇḍitaḥ 02054005a saṁhrādano rājaratho ya ihāsmān upāvahat 02054005c jaitro rathavaraḥ puṇyo meghasāgaraniḥsvanaḥ 02054006a aṣṭau yaṁ kuraracchāyāḥ sadaśvā rāṣṭrasaṁmatāḥ 02054006c vahanti naiṣām ucyeta padā bhūmim upaspr̥śan 02054006e etad rājan dhanaṁ mahyaṁ tena dīvyāmy ahaṁ tvayā 02054007 vaiśaṁpāyana uvāca 02054007a etac chrutvā vyavasito nikr̥tiṁ samupāśritaḥ 02054007c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02054008 yudhiṣṭhira uvāca 02054008a sahasrasaṁkhyā nāgā me mattās tiṣṭhanti saubala 02054008c hemakakṣāḥ kr̥tāpīḍāḥ padmino hemamālinaḥ 02054009a sudāntā rājavahanāḥ sarvaśabdakṣamā yudhi 02054009c īṣādantā mahākāyāḥ sarve cāṣṭakareṇavaḥ 02054010a sarve ca purabhettāro nagameghanibhā gajāḥ 02054010c etad rājan dhanaṁ mahyaṁ tena dīvyāmy ahaṁ tvayā 02054011 vaiśaṁpāyana uvāca 02054011a tam evaṁvādinaṁ pārthaṁ prahasann iva saubalaḥ 02054011c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02054012 yudhiṣṭhira uvāca 02054012a śataṁ dāsīsahasrāṇi taruṇyo me prabhadrikāḥ 02054012c kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṁkr̥tāḥ 02054013a mahārhamālyābharaṇāḥ suvastrāś candanokṣitāḥ 02054013c maṇīn hema ca bibhratyaḥ sarvā vai sūkṣmavāsasaḥ 02054014a anusevāṁ carantīmāḥ kuśalā nr̥tyasāmasu 02054014c snātakānām amātyānāṁ rājñāṁ ca mama śāsanāt 02054014e etad rājan dhanaṁ mahyaṁ tena dīvyāmy ahaṁ tvayā 02054015 vaiśaṁpāyana uvāca 02054015a etac chrutvā vyavasito nikr̥tiṁ samupāśritaḥ 02054015c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02054016 yudhiṣṭhira uvāca 02054016a etāvanty eva dāsānāṁ sahasrāṇy uta santi me 02054016c pradakṣiṇānulomāś ca prāvāravasanāḥ sadā 02054017a prājñā medhāvino dakṣā yuvāno mr̥ṣṭakuṇḍalāḥ 02054017c pātrīhastā divārātram atithīn bhojayanty uta 02054017e etad rājan dhanaṁ mahyaṁ tena dīvyāmy ahaṁ tvayā 02054018 vaiśaṁpāyana uvāca 02054018a etac chrutvā vyavasito nikr̥tiṁ samupāśritaḥ 02054018c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02054019 yudhiṣṭhira uvāca 02054019a rathās tāvanta eveme hemabhāṇḍāḥ patākinaḥ 02054019c hayair vinītaiḥ saṁpannā rathibhiś citrayodhibhiḥ 02054020a ekaiko yatra labhate sahasraparamāṁ bhr̥tim 02054020c yudhyato ’yudhyato vāpi vetanaṁ māsakālikam 02054020e etad rājan dhanaṁ mahyaṁ tena dīvyāmy ahaṁ tvayā 02054021 vaiśaṁpāyana uvāca 02054021a ity evam ukte pārthena kr̥tavairo durātmavān 02054021c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02054022 yudhiṣṭhira uvāca 02054022a aśvāṁs tittirikalmāṣān gāndharvān hemamālinaḥ 02054022c dadau citrarathas tuṣṭo yāṁs tān gāṇḍīvadhanvane 02054022e etad rājan dhanaṁ mahyaṁ tena dīvyāmy ahaṁ tvayā 02054023 vaiśaṁpāyana uvāca 02054023a etac chrutvā vyavasito nikr̥tiṁ samupāśritaḥ 02054023c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02054024 yudhiṣṭhira uvāca 02054024a rathānāṁ śakaṭānāṁ ca hayānāṁ cāyutāni me 02054024c yuktānām eva tiṣṭhanti vāhair uccāvacair vr̥tāḥ 02054025a evaṁ varṇasya varṇasya samuccīya sahasraśaḥ 02054025c kṣīraṁ pibantas tiṣṭhanti bhuñjānāḥ śālitaṇḍulān 02054026a ṣaṣṭis tāni sahasrāṇi sarve pr̥thulavakṣasaḥ 02054026c etad rājan dhanaṁ mahyaṁ tena dīvyāmy ahaṁ tvayā 02054027 vaiśaṁpāyana uvāca 02054027a etac chrutvā vyavasito nikr̥tiṁ samupāśritaḥ 02054027c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02054028 yudhiṣṭhira uvāca 02054028a tāmralohaiḥ parivr̥tā nidhayo me catuḥśatāḥ 02054028c pañcadrauṇika ekaikaḥ suvarṇasyāhatasya vai 02054028e etad rājan dhanaṁ mahyaṁ tena dīvyāmy ahaṁ tvayā 02054029 vaiśaṁpāyana uvāca 02054029a etac chrutvā vyavasito nikr̥tiṁ samupāśritaḥ 02054029c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02055001 vidura uvāca 02055001a mahārāja vijānīhi yat tvāṁ vakṣyāmi tac chr̥ṇu 02055001c mumūrṣor auṣadham iva na rocetāpi te śrutam 02055002a yad vai purā jātamātro rurāva; gomāyuvad visvaraṁ pāpacetāḥ 02055002c duryodhano bhāratānāṁ kulaghnaḥ; so ’yaṁ yukto bhavitā kālahetuḥ 02055003a gr̥he vasantaṁ gomāyuṁ tvaṁ vai matvā na budhyase 02055003c duryodhanasya rūpeṇa śr̥ṇu kāvyāṁ giraṁ mama 02055004a madhu vai mādhviko labdhvā prapātaṁ nāvabudhyate 02055004c āruhya taṁ majjati vā patanaṁ vādhigacchati 02055005a so ’yaṁ matto ’kṣadevena madhuvan na parīkṣate 02055005c prapātaṁ budhyate naiva vairaṁ kr̥tvā mahārathaiḥ 02055006a viditaṁ te mahārāja rājasv evāsamañjasam 02055006c andhakā yādavā bhojāḥ sametāḥ kaṁsam atyajan 02055007a niyogāc ca hate tasmin kr̥ṣṇenāmitraghātinā 02055007c evaṁ te jñātayaḥ sarve modamānāḥ śataṁ samāḥ 02055008a tvanniyuktaḥ savyasācī nigr̥hṇātu suyodhanam 02055008c nigrahād asya pāpasya modantāṁ kuravaḥ sukham 02055009a kākenemāṁś citrabarhāñ śārdūlān kroṣṭukena ca 02055009c krīṇīṣva pāṇḍavān rājan mā majjīḥ śokasāgare 02055010a tyajet kulārthe puruṣaṁ grāmasyārthe kulaṁ tyajet 02055010c grāmaṁ janapadasyārthe ātmārthe pr̥thivīṁ tyajet 02055011a sarvajñaḥ sarvabhāvajñaḥ sarvaśatrubhayaṁkaraḥ 02055011c iti sma bhāṣate kāvyo jambhatyāge mahāsurān 02055012a hiraṇyaṣṭhīvinaḥ kaś cit pakṣiṇo vanagocarān 02055012c gr̥he kila kr̥tāvāsām̐l lobhād rājann apīḍayat 02055013a sadopabhojyām̐l lobhāndho hiraṇyārthe paraṁtapa 02055013c āyatiṁ ca tadātvaṁ ca ubhe sadyo vyanāśayat 02055014a tadātvakāmaḥ pāṇḍūṁs tvaṁ mā druho bharatarṣabha 02055014c mohātmā tapyase paścāt pakṣihā puruṣo yathā 02055015a jātaṁ jātaṁ pāṇḍavebhyaḥ puṣpam ādatsva bhārata 02055015c mālākāra ivārāme snehaṁ kurvan punaḥ punaḥ 02055016a vr̥kṣān aṅgārakārīva mainān dhākṣīḥ samūlakān 02055016c mā gamaḥ sasutāmātyaḥ sabalaś ca parābhavam 02055017a samavetān hi kaḥ pārthān pratiyudhyeta bhārata 02055017c marudbhiḥ sahito rājann api sākṣān marutpatiḥ 02056001 vidura uvāca 02056001a dyūtaṁ mūlaṁ kalahasyānupāti; mithobhedāya mahate vā raṇāya 02056001c yad āsthito ’yaṁ dhr̥tarāṣṭrasya putro; duryodhanaḥ sr̥jate vairam ugram 02056002a prātipīyāḥ śāṁtanavā bhaimasenāḥ sabāhlikāḥ 02056002c duryodhanāparādhena kr̥cchraṁ prāpsyanti sarvaśaḥ 02056003a duryodhano madenaiva kṣemaṁ rāṣṭrād apohati 02056003c viṣāṇaṁ gaur iva madāt svayam ārujate balāt 02056004a yaś cittam anveti parasya rājan; vīraḥ kaviḥ svām atipatya dr̥ṣṭim 02056004c nāvaṁ samudra iva bālanetrām; āruhya ghore vyasane nimajjet 02056005a duryodhano glahate pāṇḍavena; priyāyase tvaṁ jayatīti tac ca 02056005c atinarmāj jāyate saṁprahāro; yato vināśaḥ samupaiti puṁsām 02056006a ākarṣas te ’vākphalaḥ kupraṇīto; hr̥di prauḍho mantrapadaḥ samādhiḥ 02056006c yudhiṣṭhireṇa saphalaḥ saṁstavo ’stu; sāmnaḥ surikto ’rimateḥ sudhanvā 02056007a prātipīyāḥ śāṁtanavāś ca rājan; kāvyāṁ vācaṁ śr̥ṇuta mātyagād vaḥ 02056007c vaiśvānaraṁ prajvalitaṁ sughoram; ayuddhena praśamayatotpatantam 02056008a yadā manyuṁ pāṇḍavo ’jātaśatrur; na saṁyacched akṣamayābhibhūtaḥ 02056008c vr̥kodaraḥ savyasācī yamau ca; ko ’tra dvīpaḥ syāt tumule vas tadānīm 02056009a mahārāja prabhavas tvaṁ dhanānāṁ; purā dyūtān manasā yāvad iccheḥ 02056009c bahu vittaṁ pāṇḍavāṁś cej jayes tvaṁ; kiṁ tena syād vasu vindeha pārthān 02056010a jānīmahe devitaṁ saubalasya; veda dyūte nikr̥tiṁ pārvatīyaḥ 02056010c yataḥ prāptaḥ śakunis tatra yātu; māyāyodhī bhārata pārvatīyaḥ 02057001 duryodhana uvāca 02057001a pareṣām eva yaśasā ślāghase tvaṁ; sadā channaḥ kutsayan dhārtarāṣṭrān 02057001c jānīmas tvāṁ vidura yatpriyas tvaṁ; bālān ivāsmān avamanyase tvam 02057002a suvijñeyaḥ puruṣo ’nyatrakāmo; nindāpraśaṁse hi tathā yunakti 02057002c jihvā manas te hr̥dayaṁ nirvyanakti; jyāyo nirāha manasaḥ prātikūlyam 02057003a utsaṅgena vyāla ivāhr̥to ’si; mārjāravat poṣakaṁ copahaṁsi 02057003c bhartr̥ghnatvān na hi pāpīya āhus; tasmāt kṣattaḥ kiṁ na bibheṣi pāpāt 02057004a jitvā śatrūn phalam āptaṁ mahan no; māsmān kṣattaḥ paruṣāṇīha vocaḥ 02057004c dviṣadbhis tvaṁ saṁprayogābhinandī; muhur dveṣaṁ yāsi naḥ saṁpramohāt 02057005a amitratāṁ yāti naro ’kṣamaṁ bruvan; nigūhate guhyam amitrasaṁstave 02057005c tadāśritāpatrapā kiṁ na bādhate; yad icchasi tvaṁ tad ihādya bhāṣase 02057006a mā no ’vamaṁsthā vidma manas tavedaṁ; śikṣasva buddhiṁ sthavirāṇāṁ sakāśāt 02057006c yaśo rakṣasva vidura saṁpraṇītaṁ; mā vyāpr̥taḥ parakāryeṣu bhūs tvam 02057007a ahaṁ karteti vidura māvamaṁsthā; mā no nityaṁ paruṣāṇīha vocaḥ 02057007c na tvāṁ pr̥cchāmi vidura yad dhitaṁ me; svasti kṣattar mā titikṣūn kṣiṇu tvam 02057008a ekaḥ śāstā na dvitīyo ’sti śāstā; garbhe śayānaṁ puruṣaṁ śāsti śāstā 02057008c tenānuśiṣṭaḥ pravaṇād ivāmbho; yathā niyukto ’smi tathā vahāmi 02057009a bhinatti śirasā śailam ahiṁ bhojayate ca yaḥ 02057009c sa eva tasya kurute kāryāṇām anuśāsanam 02057010a yo balād anuśāstīha so ’mitraṁ tena vindati 02057010c mitratām anuvr̥ttaṁ tu samupekṣeta paṇḍitaḥ 02057011a pradīpya yaḥ pradīptāgniṁ prāk tvaran nābhidhāvati 02057011c bhasmāpi na sa vindeta śiṣṭaṁ kva cana bhārata 02057012a na vāsayet pāravargyaṁ dviṣantaṁ; viśeṣataḥ kṣattar ahitaṁ manuṣyam 02057012c sa yatrecchasi vidura tatra gaccha; susāntvitāpi hy asatī strī jahāti 02057013 vidura uvāca 02057013a etāvatā ye puruṣaṁ tyajanti; teṣāṁ sakhyam antavad brūhi rājan 02057013c rājñāṁ hi cittāni pariplutāni; sāntvaṁ dattvā musalair ghātayanti 02057014a abālas tvaṁ manyase rājaputra; bālo ’ham ity eva sumandabuddhe 02057014c yaḥ sauhr̥de puruṣaṁ sthāpayitvā; paścād enaṁ dūṣayate sa bālaḥ 02057015a na śreyase nīyate mandabuddhiḥ; strī śrotriyasyeva gr̥he praduṣṭā 02057015c dhruvaṁ na roced bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ 02057016a anupriyaṁ ced anukāṅkṣase tvaṁ; sarveṣu kāryeṣu hitāhiteṣu 02057016c striyaś ca rājañ jaḍapaṅgukāṁś ca; pr̥ccha tvaṁ vai tādr̥śāṁś caiva mūḍhān 02057017a labhyaḥ khalu prātipīya naro ’nupriyavāg iha 02057017c apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ 02057018a yas tu dharme parāśvasya hitvā bhartuḥ priyāpriye 02057018c apriyāṇy āha pathyāni tena rājā sahāyavān 02057019a avyādhijaṁ kaṭukaṁ tīkṣṇam uṣṇaṁ; yaśomuṣaṁ paruṣaṁ pūtigandhi 02057019c satāṁ peyaṁ yan na pibanty asanto; manyuṁ mahārāja piba praśāmya 02057020a vaicitravīryasya yaśo dhanaṁ ca; vāñchāmy ahaṁ sahaputrasya śaśvat 02057020c yathā tathā vo ’stu namaś ca vo ’stu; mamāpi ca svasti diśantu viprāḥ 02057021a āśīviṣān netraviṣān kopayen na tu paṇḍitaḥ 02057021c evaṁ te ’haṁ vadāmīdaṁ prayataḥ kurunandana 02058001 śakunir uvāca 02058001a bahu vittaṁ parājaiṣīḥ pāṇḍavānāṁ yudhiṣṭhira 02058001c ācakṣva vittaṁ kaunteya yadi te ’sty aparājitam 02058002 yudhiṣṭhira uvāca 02058002a mama vittam asaṁkhyeyaṁ yad ahaṁ veda saubala 02058002c atha tvaṁ śakune kasmād vittaṁ samanupr̥cchasi 02058003a ayutaṁ prayutaṁ caiva kharvaṁ padmaṁ tathārbudam 02058003c śaṅkhaṁ caiva nikharvaṁ ca samudraṁ cātra paṇyatām 02058003e etan mama dhanaṁ rājaṁs tena dīvyāmy ahaṁ tvayā 02058004 vaiśaṁpāyana uvāca 02058004a etac chrutvā vyavasito nikr̥tiṁ samupāśritaḥ 02058004c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02058005 yudhiṣṭhira uvāca 02058005a gavāśvaṁ bahudhenūkam asaṁkhyeyam ajāvikam 02058005c yat kiṁ cid anuvarṇānāṁ prāk sindhor api saubala 02058005e etan mama dhanaṁ rājaṁs tena dīvyāmy ahaṁ tvayā 02058006 vaiśaṁpāyana uvāca 02058006a etac chrutvā vyavasito nikr̥tiṁ samupāśritaḥ 02058006c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02058007 yudhiṣṭhira uvāca 02058007a puraṁ janapado bhūmir abrāhmaṇadhanaiḥ saha 02058007c abrāhmaṇāś ca puruṣā rājañ śiṣṭaṁ dhanaṁ mama 02058007e etad rājan dhanaṁ mahyaṁ tena dīvyāmy ahaṁ tvayā 02058008 vaiśaṁpāyana uvāca 02058008a etac chrutvā vyavasito nikr̥tiṁ samupāśritaḥ 02058008c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02058009 yudhiṣṭhira uvāca 02058009a rājaputrā ime rājañ śobhante yena bhūṣitāḥ 02058009c kuṇḍalāni ca niṣkāś ca sarvaṁ cāṅgavibhūṣaṇam 02058009e etan mama dhanaṁ rājaṁs tena dīvyāmy ahaṁ tvayā 02058010 vaiśaṁpāyana uvāca 02058010a etac chrutvā vyavasito nikr̥tiṁ samupāśritaḥ 02058010c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02058011 yudhiṣṭhira uvāca 02058011a śyāmo yuvā lohitākṣaḥ siṁhaskandho mahābhujaḥ 02058011c nakulo glaha eko me yac caitat svagataṁ dhanam 02058012 śakunir uvāca 02058012a priyas te nakulo rājan rājaputro yudhiṣṭhira 02058012c asmākaṁ dhanatāṁ prāpto bhūyas tvaṁ kena dīvyasi 02058013 vaiśaṁpāyana uvāca 02058013a evam uktvā tu śakunis tān akṣān pratyapadyata 02058013c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02058014 yudhiṣṭhira uvāca 02058014a ayaṁ dharmān sahadevo ’nuśāsti; loke hy asmin paṇḍitākhyāṁ gataś ca 02058014c anarhatā rājaputreṇa tena; tvayā dīvyāmy apriyavat priyeṇa 02058015 vaiśaṁpāyana uvāca 02058015a etac chrutvā vyavasito nikr̥tiṁ samupāśritaḥ 02058015c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02058016 śakunir uvāca 02058016a mādrīputrau priyau rājaṁs tavemau vijitau mayā 02058016c garīyāṁsau tu te manye bhīmasenadhanaṁjayau 02058017 yudhiṣṭhira uvāca 02058017a adharmaṁ carase nūnaṁ yo nāvekṣasi vai nayam 02058017c yo naḥ sumanasāṁ mūḍha vibhedaṁ kartum icchasi 02058018 śakunir uvāca 02058018a garte mattaḥ prapatati pramattaḥ sthāṇum r̥cchati 02058018c jyeṣṭho rājan variṣṭho ’si namas te bharatarṣabha 02058019a svapne na tāni paśyanti jāgrato vā yudhiṣṭhira 02058019c kitavā yāni dīvyantaḥ pralapanty utkaṭā iva 02058020 yudhiṣṭhira uvāca 02058020a yo naḥ saṁkhye naur iva pāranetā; jetā ripūṇāṁ rājaputras tarasvī 02058020c anarhatā lokavīreṇa tena; dīvyāmy ahaṁ śakune phalgunena 02058021 vaiśaṁpāyana uvāca 02058021a etac chrutvā vyavasito nikr̥tiṁ samupāśritaḥ 02058021c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02058022 śakunir uvāca 02058022a ayaṁ mayā pāṇḍavānāṁ dhanurdharaḥ; parājitaḥ pāṇḍavaḥ savyasācī 02058022c bhīmena rājan dayitena dīvya; yat kaitavyaṁ pāṇḍava te ’vaśiṣṭam 02058023 yudhiṣṭhira uvāca 02058023a yo no netā yo yudhāṁ naḥ praṇetā; yathā vajrī dānavaśatrur ekaḥ 02058023c tiryakprekṣī saṁhatabhrūr mahātmā; siṁhaskandho yaś ca sadātyamarṣī 02058024a balena tulyo yasya pumān na vidyate; gadābhr̥tām agrya ihārimardanaḥ 02058024c anarhatā rājaputreṇa tena; dīvyāmy ahaṁ bhīmasenena rājan 02058025 vaiśaṁpāyana uvāca 02058025a etac chrutvā vyavasito nikr̥tiṁ samupāśritaḥ 02058025c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02058026 śakunir uvāca 02058026a bahu vittaṁ parājaiṣīr bhrātr̥̄ṁś ca sahayadvipān 02058026c ācakṣva vittaṁ kaunteya yadi te ’sty aparājitam 02058027 yudhiṣṭhira uvāca 02058027a ahaṁ viśiṣṭaḥ sarveṣāṁ bhrātr̥̄ṇāṁ dayitas tathā 02058027c kuryāmas te jitāḥ karma svayam ātmany upaplave 02058028 vaiśaṁpāyana uvāca 02058028a etac chrutvā vyavasito nikr̥tiṁ samupāśritaḥ 02058028c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02058029 śakunir uvāca 02058029a etat pāpiṣṭham akaror yad ātmānaṁ parājitaḥ 02058029c śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ 02058030 vaiśaṁpāyana uvāca 02058030a evam uktvā matākṣas tān glahe sarvān avasthitān 02058030c parājayal lokavīrān ākṣepeṇa pr̥thak pr̥thak 02058031 śakunir uvāca 02058031a asti vai te priyā devī glaha eko ’parājitaḥ 02058031c paṇasva kr̥ṣṇāṁ pāñcālīṁ tayātmānaṁ punar jaya 02058032 yudhiṣṭhira uvāca 02058032a naiva hrasvā na mahatī nātikr̥ṣṇā na rohiṇī 02058032c sarāgaraktanetrā ca tayā dīvyāmy ahaṁ tvayā 02058033a śāradotpalapatrākṣyā śāradotpalagandhayā 02058033c śāradotpalasevinyā rūpeṇa śrīsamānayā 02058034a tathaiva syād ānr̥śaṁsyāt tathā syād rūpasaṁpadā 02058034c tathā syāc chīlasaṁpattyā yām icchet puruṣaḥ striyam 02058035a caramaṁ saṁviśati yā prathamaṁ pratibudhyate 02058035c ā gopālāvipālebhyaḥ sarvaṁ veda kr̥tākr̥tam 02058036a ābhāti padmavad vaktraṁ sasvedaṁ mallikeva ca 02058036c vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā 02058037a tayaivaṁvidhayā rājan pāñcālyāhaṁ sumadhyayā 02058037c glahaṁ dīvyāmi cārvaṅgyā draupadyā hanta saubala 02058038 vaiśaṁpāyana uvāca 02058038a evam ukte tu vacane dharmarājena bhārata 02058038c dhig dhig ity eva vr̥ddhānāṁ sabhyānāṁ niḥsr̥tā giraḥ 02058039a cukṣubhe sā sabhā rājan rājñāṁ saṁjajñire kathāḥ 02058039c bhīṣmadroṇakr̥pādīnāṁ svedaś ca samajāyata 02058040a śiro gr̥hītvā viduro gatasattva ivābhavat 02058040c āste dhyāyann adhovaktro niḥśvasan pannago yathā 02058041a dhr̥tarāṣṭras tu saṁhr̥ṣṭaḥ paryapr̥cchat punaḥ punaḥ 02058041c kiṁ jitaṁ kiṁ jitam iti hy ākāraṁ nābhyarakṣata 02058042a jaharṣa karṇo ’tibhr̥śaṁ saha duḥśāsanādibhiḥ 02058042c itareṣāṁ tu sabhyānāṁ netrebhyaḥ prāpataj jalam 02058043a saubalas tv avicāryaiva jitakāśī madotkaṭaḥ 02058043c jitam ity eva tān akṣān punar evānvapadyata 02059001 duryodhana uvāca 02059001a ehi kṣattar draupadīm ānayasva; priyāṁ bhāryāṁ saṁmatāṁ pāṇḍavānām 02059001c saṁmārjatāṁ veśma paraitu śīghram; ānando naḥ saha dāsībhir astu 02059002 vidura uvāca 02059002a durvibhāvyaṁ bhavati tvādr̥śena; na manda saṁbudhyasi pāśabaddhaḥ 02059002c prapāte tvaṁ lambamāno na vetsi; vyāghrān mr̥gaḥ kopayase ’tibālyāt 02059003a āśīviṣāḥ śirasi te pūrṇakośā mahāviṣāḥ 02059003c mā kopiṣṭhāḥ sumandātman mā gamas tvaṁ yamakṣayam 02059004a na hi dāsītvam āpannā kr̥ṣṇā bhavati bhārata 02059004c anīśena hi rājñaiṣā paṇe nyasteti me matiḥ 02059005a ayaṁ dhatte veṇur ivātmaghātī; phalaṁ rājā dhr̥tarāṣṭrasya putraḥ 02059005c dyūtaṁ hi vairāya mahābhayāya; pakvo na budhyaty ayam antakāle 02059006a nāruṁtudaḥ syān na nr̥śaṁsavādī; na hīnataḥ param abhyādadīta 02059006c yayāsya vācā para udvijeta; na tāṁ vaded ruśatīṁ pāpalokyām 02059007a samuccaranty ativādā hi vaktrād; yair āhataḥ śocati rātryahāni 02059007c parasya nāmarmasu te patanti; tān paṇḍito nāvasr̥jet pareṣu 02059008a ajo hi śastram akhanat kilaikaḥ; śastre vipanne padbhir apāsya bhūmim 02059008c nikr̥ntanaṁ svasya kaṇṭhasya ghoraṁ; tadvad vairaṁ mā khanīḥ pāṇḍuputraiḥ 02059009a na kiṁ cid īḍyaṁ pravadanti pāpaṁ; vanecaraṁ vā gr̥hamedhinaṁ vā 02059009c tapasvinaṁ saṁparipūrṇavidyaṁ; bhaṣanti haivaṁ śvanarāḥ sadaiva 02059010a dvāraṁ sughoraṁ narakasya jihmaṁ; na budhyase dhr̥tarāṣṭrasya putra 02059010c tvām anvetāro bahavaḥ kurūṇāṁ; dyūtodaye saha duḥśāsanena 02059011a majjanty alābūni śilāḥ plavante; muhyanti nāvo ’mbhasi śaśvad eva 02059011c mūḍho rājā dhr̥tarāṣṭrasya putro; na me vācaḥ pathyarūpāḥ śr̥ṇoti 02059012a anto nūnaṁ bhavitāyaṁ kurūṇāṁ; sudāruṇaḥ sarvaharo vināśaḥ 02059012c vācaḥ kāvyāḥ suhr̥dāṁ pathyarūpā; na śrūyante vardhate lobha eva 02060001 vaiśaṁpāyana uvāca 02060001a dhig astu kṣattāram iti bruvāṇo; darpeṇa matto dhr̥tarāṣṭrasya putraḥ 02060001c avaikṣata prātikāmīṁ sabhāyām; uvāca cainaṁ paramāryamadhye 02060002a tvaṁ prātikāmin draupadīm ānayasva; na te bhayaṁ vidyate pāṇḍavebhyaḥ 02060002c kṣattā hy ayaṁ vivadaty eva bhīrur; na cāsmākaṁ vr̥ddhikāmaḥ sadaiva 02060003a evam uktaḥ prātikāmī sa sūtaḥ; prāyāc chīghraṁ rājavaco niśamya 02060003c praviśya ca śveva sa siṁhagoṣṭhaṁ; samāsadan mahiṣīṁ pāṇḍavānām 02060004 prātikāmy uvāca 02060004a yudhiṣṭhire dyūtamadena matte; duryodhano draupadi tvām ajaiṣīt 02060004c sā prapadya tvaṁ dhr̥tarāṣṭrasya veśma; nayāmi tvāṁ karmaṇe yājñaseni 02060005 draupady uvāca 02060005a kathaṁ tv evaṁ vadasi prātikāmin; ko vai dīvyed bhāryayā rājaputraḥ 02060005c mūḍho rājā dyūtamadena matta; āho nānyat kaitavam asya kiṁ cit 02060006 prātikāmy uvāca 02060006a yadā nābhūt kaitavam anyad asya; tadādevīt pāṇḍavo ’jātaśatruḥ 02060006c nyastāḥ pūrvaṁ bhrātaras tena rājñā; svayaṁ cātmā tvam atho rājaputri 02060007 draupady uvāca 02060007a gaccha tvaṁ kitavaṁ gatvā sabhāyāṁ pr̥ccha sūtaja 02060007c kiṁ nu pūrvaṁ parājaiṣīr ātmānaṁ māṁ nu bhārata 02060007e etaj jñātvā tvam āgaccha tato māṁ naya sūtaja 02060008 vaiśaṁpāyana uvāca 02060008a sabhāṁ gatvā sa covāca draupadyās tad vacas tadā 02060008c kasyeśo naḥ parājaiṣīr iti tvām āha draupadī 02060008e kiṁ nu pūrvaṁ parājaiṣīr ātmānam atha vāpi mām 02060009a yudhiṣṭhiras tu niśceṣṭo gatasattva ivābhavat 02060009c na taṁ sūtaṁ pratyuvāca vacanaṁ sādhv asādhu vā 02060010 duryodhana uvāca 02060010a ihaitya kr̥ṣṇā pāñcālī praśnam etaṁ prabhāṣatām 02060010c ihaiva sarve śr̥ṇvantu tasyā asya ca yad vacaḥ 02060011 vaiśaṁpāyana uvāca 02060011a sa gatvā rājabhavanaṁ duryodhanavaśānugaḥ 02060011c uvāca draupadīṁ sūtaḥ prātikāmī vyathann iva 02060012a sabhyās tv amī rājaputry āhvayanti; manye prāptaḥ saṁkṣayaḥ kauravāṇām 02060012c na vai samr̥ddhiṁ pālayate laghīyān; yat tvaṁ sabhām eṣyasi rājaputri 02060013 draupady uvāca 02060013a evaṁ nūnaṁ vyadadhāt saṁvidhātā; sparśāv ubhau spr̥śato dhīrabālau 02060013c dharmaṁ tv ekaṁ paramaṁ prāha loke; sa naḥ śamaṁ dhāsyati gopyamānaḥ 02060014 vaiśaṁpāyana uvāca 02060014a yudhiṣṭhiras tu tac chrutvā duryodhanacikīrṣitam 02060014c draupadyāḥ saṁmataṁ dūtaṁ prāhiṇod bharatarṣabha 02060015a ekavastrā adhonīvī rodamānā rajasvalā 02060015c sabhām āgamya pāñcālī śvaśurasyāgrato ’bhavat 02060016a tatas teṣāṁ mukham ālokya rājā; duryodhanaḥ sūtam uvāca hr̥ṣṭaḥ 02060016c ihaivaitām ānaya prātikāmin; pratyakṣam asyāḥ kuravo bruvantu 02060017a tataḥ sūtas tasya vaśānugāmī; bhītaś ca kopād drupadātmajāyāḥ 02060017c vihāya mānaṁ punar eva sabhyān; uvāca kr̥ṣṇāṁ kim ahaṁ bravīmi 02060018 duryodhana uvāca 02060018a duḥśāsanaiṣa mama sūtaputro; vr̥kodarād udvijate ’lpacetāḥ 02060018c svayaṁ pragr̥hyānaya yājñasenīṁ; kiṁ te kariṣyanty avaśāḥ sapatnāḥ 02060019a tataḥ samutthāya sa rājaputraḥ; śrutvā bhrātuḥ kopaviraktadr̥ṣṭiḥ 02060019c praviśya tad veśma mahārathānām; ity abravīd draupadīṁ rājaputrīm 02060020a ehy ehi pāñcāli jitāsi kr̥ṣṇe; duryodhanaṁ paśya vimuktalajjā 02060020c kurūn bhajasvāyatapadmanetre; dharmeṇa labdhāsi sabhāṁ paraihi 02060021a tataḥ samutthāya sudurmanāḥ sā; vivarṇam āmr̥jya mukhaṁ kareṇa 02060021c ārtā pradudrāva yataḥ striyas tā; vr̥ddhasya rājñaḥ kurupuṁgavasya 02060022a tato javenābhisasāra roṣād; duḥśāsanas tām abhigarjamānaḥ 02060022c dīrgheṣu nīleṣv atha cormimatsu; jagrāha keśeṣu narendrapatnīm 02060023a ye rājasūyāvabhr̥the jalena; mahākratau mantrapūtena siktāḥ 02060023c te pāṇḍavānāṁ paribhūya vīryaṁ; balāt pramr̥ṣṭā dhr̥tarāṣṭrajena 02060024a sa tāṁ parāmr̥śya sabhāsamīpam; ānīya kr̥ṣṇām atikr̥ṣṇakeśīm 02060024c duḥśāsano nāthavatīm anāthavac; cakarṣa vāyuḥ kadalīm ivārtām 02060025a sā kr̥ṣyamāṇā namitāṅgayaṣṭiḥ; śanair uvācādya rajasvalāsmi 02060025c ekaṁ ca vāso mama mandabuddhe; sabhāṁ netuṁ nārhasi mām anārya 02060026a tato ’bravīt tāṁ prasabhaṁ nigr̥hya; keśeṣu kr̥ṣṇeṣu tadā sa kr̥ṣṇām 02060026c kr̥ṣṇaṁ ca jiṣṇuṁ ca hariṁ naraṁ ca; trāṇāya vikrośa nayāmi hi tvām 02060027a rajasvalā vā bhava yājñaseni; ekāmbarā vāpy atha vā vivastrā 02060027c dyūte jitā cāsi kr̥tāsi dāsī; dāsīṣu kāmaś ca yathopajoṣam 02060028a prakīrṇakeśī patitārdhavastrā; duḥśāsanena vyavadhūyamānā 02060028c hrīmaty amarṣeṇa ca dahyamānā; śanair idaṁ vākyam uvāca kr̥ṣṇā 02060029a ime sabhāyām upadiṣṭaśāstrāḥ; kriyāvantaḥ sarva evendrakalpāḥ 02060029c gurusthānā guravaś caiva sarve; teṣām agre notsahe sthātum evam 02060030a nr̥śaṁsakarmaṁs tvam anāryavr̥tta; mā māṁ vivastrāṁ kr̥dhi mā vikārṣīḥ 02060030c na marṣayeyus tava rājaputrāḥ; sendrāpi devā yadi te sahāyāḥ 02060031a dharme sthito dharmasutaś ca rājā; dharmaś ca sūkṣmo nipuṇopalabhyaḥ 02060031c vācāpi bhartuḥ paramāṇumātraṁ; necchāmi doṣaṁ svaguṇān visr̥jya 02060032a idaṁ tv anāryaṁ kuruvīramadhye; rajasvalāṁ yat parikarṣase mām 02060032c na cāpi kaś cit kurute ’tra pūjāṁ; dhruvaṁ tavedaṁ matam anvapadyan 02060033a dhig astu naṣṭaḥ khalu bhāratānāṁ; dharmas tathā kṣatravidāṁ ca vr̥ttam 02060033c yatrābhyatītāṁ kurudharmavelāṁ; prekṣanti sarve kuravaḥ sabhāyām 02060034a droṇasya bhīṣmasya ca nāsti sattvaṁ; dhruvaṁ tathaivāsya mahātmano ’pi 02060034c rājñas tathā hīmam adharmam ugraṁ; na lakṣayante kuruvr̥ddhamukhyāḥ 02060035a tathā bruvantī karuṇaṁ sumadhyamā; kākṣeṇa bhartr̥̄n kupitān apaśyat 02060035c sā pāṇḍavān kopaparītadehān; saṁdīpayām āsa kaṭākṣapātaiḥ 02060036a hr̥tena rājyena tathā dhanena; ratnaiś ca mukhyair na tathā babhūva 02060036c yathārtayā kopasamīritena; kr̥ṣṇākaṭākṣeṇa babhūva duḥkham 02060037a duḥśāsanaś cāpi samīkṣya kr̥ṣṇām; avekṣamāṇāṁ kr̥paṇān patīṁs tān 02060037c ādhūya vegena visaṁjñakalpām; uvāca dāsīti hasann ivograḥ 02060038a karṇas tu tad vākyam atīva hr̥ṣṭaḥ; saṁpūjayām āsa hasan saśabdam 02060038c gāndhārarājaḥ subalasya putras; tathaiva duḥśāsanam abhyanandat 02060039a sabhyās tu ye tatra babhūvur anye; tābhyām r̥te dhārtarāṣṭreṇa caiva 02060039c teṣām abhūd duḥkham atīva kr̥ṣṇāṁ; dr̥ṣṭvā sabhāyāṁ parikr̥ṣyamāṇām 02060040 bhīṣma uvāca 02060040a na dharmasaukṣmyāt subhage vivaktuṁ; śaknomi te praśnam imaṁ yathāvat 02060040c asvo hy aśaktaḥ paṇituṁ parasvaṁ; striyaś ca bhartur vaśatāṁ samīkṣya 02060041a tyajeta sarvāṁ pr̥thivīṁ samr̥ddhāṁ; yudhiṣṭhiraḥ satyam atho na jahyāt 02060041c uktaṁ jito ’smīti ca pāṇḍavena; tasmān na śaknomi vivektum etat 02060042a dyūte ’dvitīyaḥ śakunir nareṣu; kuntīsutas tena nisr̥ṣṭakāmaḥ 02060042c na manyate tāṁ nikr̥tiṁ mahātmā; tasmān na te praśnam imaṁ bravīmi 02060043 draupady uvāca 02060043a āhūya rājā kuśalaiḥ sabhāyāṁ; duṣṭātmabhir naikr̥tikair anāryaiḥ 02060043c dyūtapriyair nātikr̥taprayatnaḥ; kasmād ayaṁ nāma nisr̥ṣṭakāmaḥ 02060044a sa śuddhabhāvo nikr̥tipravr̥ttim; abudhyamānaḥ kurupāṇḍavāgryaḥ 02060044c saṁbhūya sarvaiś ca jito ’pi yasmāt; paścāc ca yat kaitavam abhyupetaḥ 02060045a tiṣṭhanti ceme kuravaḥ sabhāyām; īśāḥ sutānāṁ ca tathā snuṣāṇām 02060045c samīkṣya sarve mama cāpi vākyaṁ; vibrūta me praśnam imaṁ yathāvat 02060046 vaiśaṁpāyana uvāca 02060046a tathā bruvantīṁ karuṇaṁ rudantīm; avekṣamāṇām asakr̥t patīṁs tān 02060046c duḥśāsanaḥ paruṣāṇy apriyāṇi; vākyāny uvācāmadhurāṇi caiva 02060047a tāṁ kr̥ṣyamāṇāṁ ca rajasvalāṁ ca; srastottarīyām atadarhamāṇām 02060047c vr̥kodaraḥ prekṣya yudhiṣṭhiraṁ ca; cakāra kopaṁ paramārtarūpaḥ 02061001 bhīma uvāca 02061001a bhavanti deśe bandhakyaḥ kitavānāṁ yudhiṣṭhira 02061001c na tābhir uta dīvyanti dayā caivāsti tāsv api 02061002a kāśyo yad balim āhārṣīd dravyaṁ yac cānyad uttamam 02061002c tathānye pr̥thivīpālā yāni ratnāny upāharan 02061003a vāhanāni dhanaṁ caiva kavacāny āyudhāni ca 02061003c rājyam ātmā vayaṁ caiva kaitavena hr̥taṁ paraiḥ 02061004a na ca me tatra kopo ’bhūt sarvasyeśo hi no bhavān 02061004c idaṁ tv atikr̥taṁ manye draupadī yatra paṇyate 02061005a eṣā hy anarhatī bālā pāṇḍavān prāpya kauravaiḥ 02061005c tvatkr̥te kliśyate kṣudrair nr̥śaṁsair nikr̥tipriyaiḥ 02061006a asyāḥ kr̥te manyur ayaṁ tvayi rājan nipātyate 02061006c bāhū te saṁpradhakṣyāmi sahadevāgnim ānaya 02061007 arjuna uvāca 02061007a na purā bhīmasena tvam īdr̥śīr vaditā giraḥ 02061007c parais te nāśitaṁ nūnaṁ nr̥śaṁsair dharmagauravam 02061008a na sakāmāḥ pare kāryā dharmam evācarottamam 02061008c bhrātaraṁ dhārmikaṁ jyeṣṭhaṁ nātikramitum arhati 02061009a āhūto hi parai rājā kṣātradharmam anusmaran 02061009c dīvyate parakāmena tan naḥ kīrtikaraṁ mahat 02061010 bhīmasena uvāca 02061010a evam asmikr̥taṁ vidyāṁ yady asyāhaṁ dhanaṁjaya 02061010c dīpte ’gnau sahitau bāhū nirdaheyaṁ balād iva 02061011 vaiśaṁpāyana uvāca 02061011a tathā tān duḥkhitān dr̥ṣṭvā pāṇḍavān dhr̥tarāṣṭrajaḥ 02061011c kliśyamānāṁ ca pāñcālīṁ vikarṇa idam abravīt 02061012a yājñasenyā yad uktaṁ tad vākyaṁ vibrūta pārthivāḥ 02061012c avivekena vākyasya narakaḥ sadya eva naḥ 02061013a bhīṣmaś ca dhr̥tarāṣṭraś ca kuruvr̥ddhatamāv ubhau 02061013c sametya nāhatuḥ kiṁ cid viduraś ca mahāmatiḥ 02061014a bhāradvājo ’pi sarveṣām ācāryaḥ kr̥pa eva ca 02061014c ata etāv api praśnaṁ nāhatur dvijasattamau 02061015a ye tv anye pr̥thivīpālāḥ sametāḥ sarvato diśaḥ 02061015c kāmakrodhau samutsr̥jya te bruvantu yathāmati 02061016a yad idaṁ draupadī vākyam uktavaty asakr̥c chubhā 02061016c vimr̥śya kasya kaḥ pakṣaḥ pārthivā vadatottaram 02061017a evaṁ sa bahuśaḥ sarvān uktavāṁs tān sabhāsadaḥ 02061017c na ca te pr̥thivīpālās tam ūcuḥ sādhv asādhu vā 02061018a uktvā tathāsakr̥t sarvān vikarṇaḥ pr̥thivīpatīn 02061018c pāṇiṁ pāṇau viniṣpiṣya niḥśvasann idam abravīt 02061019a vibrūta pr̥thivīpālā vākyaṁ mā vā kathaṁ cana 02061019c manye nyāyyaṁ yad atrāhaṁ tad dhi vakṣyāmi kauravāḥ 02061020a catvāry āhur naraśreṣṭhā vyasanāni mahīkṣitām 02061020c mr̥gayāṁ pānam akṣāṁś ca grāmye caivātisaktatām 02061021a eteṣu hi naraḥ sakto dharmam utsr̥jya vartate 02061021c tathāyuktena ca kr̥tāṁ kriyāṁ loko na manyate 02061022a tad ayaṁ pāṇḍuputreṇa vyasane vartatā bhr̥śam 02061022c samāhūtena kitavair āsthito draupadīpaṇaḥ 02061023a sādhāraṇī ca sarveṣāṁ pāṇḍavānām aninditā 02061023c jitena pūrvaṁ cānena pāṇḍavena kr̥taḥ paṇaḥ 02061024a iyaṁ ca kīrtitā kr̥ṣṇā saubalena paṇārthinā 02061024c etat sarvaṁ vicāryāhaṁ manye na vijitām imām 02061025a etac chrutvā mahān nādaḥ sabhyānām udatiṣṭhata 02061025c vikarṇaṁ śaṁsamānānāṁ saubalaṁ ca vinindatām 02061026a tasminn uparate śabde rādheyaḥ krodhamūrchitaḥ 02061026c pragr̥hya ruciraṁ bāhum idaṁ vacanam abravīt 02061027a dr̥śyante vai vikarṇe hi vaikr̥tāni bahūny api 02061027c tajjas tasya vināśāya yathāgnir araṇiprajaḥ 02061028a ete na kiṁ cid apy āhuś codyamānāpi kr̥ṣṇayā 02061028c dharmeṇa vijitāṁ manye manyante drupadātmajām 02061029a tvaṁ tu kevalabālyena dhārtarāṣṭra vidīryase 02061029c yad bravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam 02061030a na ca dharmaṁ yathātattvaṁ vetsi duryodhanāvara 02061030c yad bravīṣi jitāṁ kr̥ṣṇām ajiteti sumandadhīḥ 02061031a kathaṁ hy avijitāṁ kr̥ṣṇāṁ manyase dhr̥tarāṣṭraja 02061031c yadā sabhāyāṁ sarvasvaṁ nyastavān pāṇḍavāgrajaḥ 02061032a abhyantarā ca sarvasve draupadī bharatarṣabha 02061032c evaṁ dharmajitāṁ kr̥ṣṇāṁ manyase na jitāṁ katham 02061033a kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ 02061033c bhavaty avijitā kena hetunaiṣā matā tava 02061034a manyase vā sabhām etām ānītām ekavāsasam 02061034c adharmeṇeti tatrāpi śr̥ṇu me vākyam uttaram 02061035a eko bhartā striyā devair vihitaḥ kurunandana 02061035c iyaṁ tv anekavaśagā bandhakīti viniścitā 02061036a asyāḥ sabhām ānayanaṁ na citram iti me matiḥ 02061036c ekāmbaradharatvaṁ vāpy atha vāpi vivastratā 02061037a yac caiṣāṁ draviṇaṁ kiṁ cid yā caiṣā ye ca pāṇḍavāḥ 02061037c saubaleneha tat sarvaṁ dharmeṇa vijitaṁ vasu 02061038a duḥśāsana subālo ’yaṁ vikarṇaḥ prājñavādikaḥ 02061038c pāṇḍavānāṁ ca vāsāṁsi draupadyāś cāpy upāhara 02061039a tac chrutvā pāṇḍavāḥ sarve svāni vāsāṁsi bhārata 02061039c avakīryottarīyāṇi sabhāyāṁ samupāviśan 02061040a tato duḥśāsano rājan draupadyā vasanaṁ balāt 02061040c sabhāmadhye samākṣipya vyapakraṣṭuṁ pracakrame 02061041a ākr̥ṣyamāṇe vasane draupadyās tu viśāṁ pate 02061041c tadrūpam aparaṁ vastraṁ prādurāsīd anekaśaḥ 02061042a tato halahalāśabdas tatrāsīd ghoranisvanaḥ 02061042c tad adbhutatamaṁ loke vīkṣya sarvamahīkṣitām 02061043a śaśāpa tatra bhīmas tu rājamadhye mahāsvanaḥ 02061043c krodhād visphuramāṇoṣṭho viniṣpiṣya kare karam 02061044a idaṁ me vākyam ādaddhvaṁ kṣatriyā lokavāsinaḥ 02061044c noktapūrvaṁ narair anyair na cānyo yad vadiṣyati 02061045a yady etad evam uktvā tu na kuryāṁ pr̥thivīśvarāḥ 02061045c pitāmahānāṁ sarveṣāṁ nāhaṁ gatim avāpnuyām 02061046a asya pāpasya durjāter bhāratāpasadasya ca 02061046c na pibeyaṁ balād vakṣo bhittvā ced rudhiraṁ yudhi 02061047a tasya te vacanaṁ śrutvā sarvalokapraharṣaṇam 02061047c pracakrur bahulāṁ pūjāṁ kutsanto dhr̥tarāṣṭrajam 02061048a yadā tu vāsasāṁ rāśiḥ sabhāmadhye samācitaḥ 02061048c tato duḥśāsanaḥ śrānto vrīḍitaḥ samupāviśat 02061049a dhikśabdas tu tatas tatra samabhūl lomaharṣaṇaḥ 02061049c sabhyānāṁ naradevānāṁ dr̥ṣṭvā kuntīsutāṁs tadā 02061050a na vibruvanti kauravyāḥ praśnam etam iti sma ha 02061050c sa janaḥ krośati smātra dhr̥tarāṣṭraṁ vigarhayan 02061051a tato bāhū samucchritya nivārya ca sabhāsadaḥ 02061051c viduraḥ sarvadharmajña idaṁ vacanam abravīt 02061052 vidura uvāca 02061052a draupadī praśnam uktvaivaṁ roravīti hy anāthavat 02061052c na ca vibrūta taṁ praśnaṁ sabhyā dharmo ’tra pīḍyate 02061053a sabhāṁ prapadyate hy ārtaḥ prajvalann iva havyavāṭ 02061053c taṁ vai satyena dharmeṇa sabhyāḥ praśamayanty uta 02061054a dharmapraśnam atho brūyād ārtaḥ sabhyeṣu mānavaḥ 02061054c vibrūyus tatra te praśnaṁ kāmakrodhavaśātigāḥ 02061055a vikarṇena yathāprajñam uktaḥ praśno narādhipāḥ 02061055c bhavanto ’pi hi taṁ praśnaṁ vibruvantu yathāmati 02061056a yo hi praśnaṁ na vibrūyād dharmadarśī sabhāṁ gataḥ 02061056c anr̥te yā phalāvāptis tasyāḥ so ’rdhaṁ samaśnute 02061057a yaḥ punar vitathaṁ brūyād dharmadarśī sabhāṁ gataḥ 02061057c anr̥tasya phalaṁ kr̥tsnaṁ saṁprāpnotīti niścayaḥ 02061058a atrāpy udāharantīmam itihāsaṁ purātanam 02061058c prahlādasya ca saṁvādaṁ muner āṅgirasasya ca 02061059a prahlādo nāma daityendras tasya putro virocanaḥ 02061059c kanyāhetor āṅgirasaṁ sudhanvānam upādravat 02061060a ahaṁ jyāyān ahaṁ jyāyān iti kanyepsayā tadā 02061060c tayor devanam atrāsīt prāṇayor iti naḥ śrutam 02061061a tayoḥ praśnavivādo ’bhūt prahlādaṁ tāv apr̥cchatām 02061061c jyāyān ka āvayor ekaḥ praśnaṁ prabrūhi mā mr̥ṣā 02061062a sa vai vivadanād bhītaḥ sudhanvānaṁ vyalokayat 02061062c taṁ sudhanvābravīt kruddho brahmadaṇḍa iva jvalan 02061063a yadi vai vakṣyasi mr̥ṣā prahlādātha na vakṣyasi 02061063c śatadhā te śiro vajrī vajreṇa prahariṣyati 02061064a sudhanvanā tathoktaḥ san vyathito ’śvatthaparṇavat 02061064c jagāma kaśyapaṁ daityaḥ paripraṣṭuṁ mahaujasam 02061065 prahlāda uvāca 02061065a tvaṁ vai dharmasya vijñātā daivasyehāsurasya ca 02061065c brāhmaṇasya mahāprājña dharmakr̥cchram idaṁ śr̥ṇu 02061066a yo vai praśnaṁ na vibrūyād vitathaṁ vāpi nirdiśet 02061066c ke vai tasya pare lokās tan mamācakṣva pr̥cchataḥ 02061067 kaśyapa uvāca 02061067a jānan na vibruvan praśnaṁ kāmāt krodhāt tathā bhayāt 02061067c sahasraṁ vāruṇān pāśān ātmani pratimuñcati 02061068a tasya saṁvatsare pūrṇe pāśa ekaḥ pramucyate 02061068c tasmāt satyaṁ tu vaktavyaṁ jānatā satyam añjasā 02061069a viddho dharmo hy adharmeṇa sabhāṁ yatra prapadyate 02061069c na cāsya śalyaṁ kr̥ntanti viddhās tatra sabhāsadaḥ 02061070a ardhaṁ harati vai śreṣṭhaḥ pādo bhavati kartr̥ṣu 02061070c pādaś caiva sabhāsatsu ye na nindanti ninditam 02061071a anenā bhavati śreṣṭho mucyante ca sabhāsadaḥ 02061071c eno gacchati kartāraṁ nindārho yatra nindyate 02061072a vitathaṁ tu vadeyur ye dharmaṁ prahlāda pr̥cchate 02061072c iṣṭāpūrtaṁ ca te ghnanti sapta caiva parāvarān 02061073a hr̥tasvasya hi yad duḥkhaṁ hataputrasya cāpi yat 02061073c r̥ṇinaṁ prati yac caiva rājñā grastasya cāpi yat 02061074a striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat 02061074c adhyūḍhāyāś ca yad duḥkhaṁ sākṣibhir vihatasya ca 02061075a etāni vai samāny āhur duḥkhāni tridaśeśvarāḥ 02061075c tāni sarvāṇi duḥkhāni prāpnoti vitathaṁ bruvan 02061076a samakṣadarśanāt sākṣyaṁ śravaṇāc ceti dhāraṇāt 02061076c tasmāt satyaṁ bruvan sākṣī dharmārthābhyāṁ na hīyate 02061077 vidura uvāca 02061077a kaśyapasya vacaḥ śrutvā prahlādaḥ putram abravīt 02061077c śreyān sudhanvā tvatto vai mattaḥ śreyāṁs tathāṅgirāḥ 02061078a mātā sudhanvanaś cāpi śreyasī mātr̥tas tava 02061078c virocana sudhanvāyaṁ prāṇānām īśvaras tava 02061079 sudhanvovāca 02061079a putrasnehaṁ parityajya yas tvaṁ dharme pratiṣṭhitaḥ 02061079c anujānāmi te putraṁ jīvatv eṣa śataṁ samāḥ 02061080 vidura uvāca 02061080a evaṁ vai paramaṁ dharmaṁ śrutvā sarve sabhāsadaḥ 02061080c yathāpraśnaṁ tu kr̥ṣṇāyā manyadhvaṁ tatra kiṁ param 02061081 vaiśaṁpāyana uvāca 02061081a vidurasya vacaḥ śrutvā nocuḥ kiṁ cana pārthivāḥ 02061081c karṇo duḥśāsanaṁ tv āha kr̥ṣṇāṁ dāsīṁ gr̥hān naya 02061082a tāṁ vepamānāṁ savrīḍāṁ pralapantīṁ sma pāṇḍavān 02061082c duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm 02062001 draupady uvāca 02062001a purastāt karaṇīyaṁ me na kr̥taṁ kāryam uttaram 02062001c vihvalāsmi kr̥tānena karṣatā balinā balāt 02062002a abhivādaṁ karomy eṣāṁ gurūṇāṁ kurusaṁsadi 02062002c na me syād aparādho ’yaṁ yad idaṁ na kr̥taṁ mayā 02062003 vaiśaṁpāyana uvāca 02062003a sā tena ca samuddhūtā duḥkhena ca tapasvinī 02062003c patitā vilalāpedaṁ sabhāyām atathocitā 02062004 draupady uvāca 02062004a svayaṁvare yāsmi nr̥pair dr̥ṣṭā raṅge samāgataiḥ 02062004c na dr̥ṣṭapūrvā cānyatra sāham adya sabhāṁ gatā 02062005a yāṁ na vāyur na cādityo dr̥ṣṭavantau purā gr̥he 02062005c sāham adya sabhāmadhye dr̥śyāmi kurusaṁsadi 02062006a yāṁ na mr̥ṣyanti vātena spr̥śyamānāṁ purā gr̥he 02062006c spr̥śyamānāṁ sahante ’dya pāṇḍavās tāṁ durātmanā 02062007a mr̥ṣyante kuravaś ceme manye kālasya paryayam 02062007c snuṣāṁ duhitaraṁ caiva kliśyamānām anarhatīm 02062008a kiṁ tv ataḥ kr̥paṇaṁ bhūyo yad ahaṁ strī satī śubhā 02062008c sabhāmadhyaṁ vigāhe ’dya kva nu dharmo mahīkṣitām 02062009a dharmyāḥ striyaḥ sabhāṁ pūrvaṁ na nayantīti naḥ śrutam 02062009c sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ 02062010a kathaṁ hi bhāryā pāṇḍūnāṁ pārṣatasya svasā satī 02062010c vāsudevasya ca sakhī pārthivānāṁ sabhām iyām 02062011a tām imāṁ dharmarājasya bhāryāṁ sadr̥śavarṇajām 02062011c brūta dāsīm adāsīṁ vā tat kariṣyāmi kauravāḥ 02062012a ayaṁ hi māṁ dr̥ḍhaṁ kṣudraḥ kauravāṇāṁ yaśoharaḥ 02062012c kliśnāti nāhaṁ tat soḍhuṁ ciraṁ śakṣyāmi kauravāḥ 02062013a jitāṁ vāpy ajitāṁ vāpi manyadhvaṁ vā yathā nr̥pāḥ 02062013c tathā pratyuktam icchāmi tat kariṣyāmi kauravāḥ 02062014 bhīṣma uvāca 02062014a uktavān asmi kalyāṇi dharmasya tu parāṁ gatim 02062014c loke na śakyate gantum api viprair mahātmabhiḥ 02062015a balavāṁs tu yathā dharmaṁ loke paśyati pūruṣaḥ 02062015c sa dharmo dharmavelāyāṁ bhavaty abhihitaḥ paraiḥ 02062016a na vivektuṁ ca te praśnam etaṁ śaknomi niścayāt 02062016c sūkṣmatvād gahanatvāc ca kāryasyāsya ca gauravāt 02062017a nūnam antaḥ kulasyāsya bhavitā nacirād iva 02062017c tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ 02062018a kuleṣu jātāḥ kalyāṇi vyasanābhyāhatā bhr̥śam 02062018c dharmyān mārgān na cyavante yathā nas tvaṁ vadhūḥ sthitā 02062019a upapannaṁ ca pāñcāli tavedaṁ vr̥ttam īdr̥śam 02062019c yat kr̥cchram api saṁprāptā dharmam evānvavekṣase 02062020a ete droṇādayaś caiva vr̥ddhā dharmavido janāḥ 02062020c śūnyaiḥ śarīrais tiṣṭhanti gatāsava ivānatāḥ 02062021a yudhiṣṭhiras tu praśne ’smin pramāṇam iti me matiḥ 02062021c ajitāṁ vā jitāṁ vāpi svayaṁ vyāhartum arhati 02062022 vaiśaṁpāyana uvāca 02062022a tathā tu dr̥ṣṭvā bahu tat tad evaṁ; rorūyamāṇāṁ kurarīm ivārtām 02062022c nocur vacaḥ sādhv atha vāpy asādhu; mahīkṣito dhārtarāṣṭrasya bhītāḥ 02062023a dr̥ṣṭvā tu tān pārthivaputrapautrāṁs; tūṣṇīṁbhūtān dhr̥tarāṣṭrasya putraḥ 02062023c smayann ivedaṁ vacanaṁ babhāṣe; pāñcālarājasya sutāṁ tadānīm 02062024a tiṣṭhatv ayaṁ praśna udārasattve; bhīme ’rjune sahadeve tathaiva 02062024c patyau ca te nakule yājñaseni; vadantv ete vacanaṁ tvatprasūtam 02062025a anīśvaraṁ vibruvantv āryamadhye; yudhiṣṭhiraṁ tava pāñcāli hetoḥ 02062025c kurvantu sarve cānr̥taṁ dharmarājaṁ; pāñcāli tvaṁ mokṣyase dāsabhāvāt 02062026a dharme sthito dharmarājo mahātmā; svayaṁ cedaṁ kathayatv indrakalpaḥ 02062026c īśo vā te yady anīśo ’tha vaiṣa; vākyād asya kṣipram ekaṁ bhajasva 02062027a sarve hīme kauraveyāḥ sabhāyāṁ; duḥkhāntare vartamānās tavaiva 02062027c na vibruvanty āryasattvā yathāvat; patīṁś ca te samavekṣyālpabhāgyān 02062028a tataḥ sabhyāḥ kururājasya tatra; vākyaṁ sarve praśaśaṁsus tadoccaiḥ 02062028c celāvedhāṁś cāpi cakrur nadanto; hā hety āsīd api caivātra nādaḥ 02062028e sarve cāsan pārthivāḥ prītimantaḥ; kuruśreṣṭhaṁ dhārmikaṁ pūjayantaḥ 02062029a yudhiṣṭhiraṁ ca te sarve samudaikṣanta pārthivāḥ 02062029c kiṁ nu vakṣyati dharmajña iti sācīkr̥tānanāḥ 02062030a kiṁ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ 02062030c bhīmaseno yamau ceti bhr̥śaṁ kautūhalānvitāḥ 02062031a tasminn uparate śabde bhīmaseno ’bravīd idam 02062031c pragr̥hya vipulaṁ vr̥ttaṁ bhujaṁ candanarūṣitam 02062032a yady eṣa gurur asmākaṁ dharmarājo yudhiṣṭhiraḥ 02062032c na prabhuḥ syāt kulasyāsya na vayaṁ marṣayemahi 02062033a īśo naḥ puṇyatapasāṁ prāṇānām api ceśvaraḥ 02062033c manyate jitam ātmānaṁ yady eṣa vijitā vayam 02062034a na hi mucyeta jīvan me padā bhūmim upaspr̥śan 02062034c martyadharmā parāmr̥śya pāñcālyā mūrdhajān imān 02062035a paśyadhvam āyatau vr̥ttau bhujau me parighāv iva 02062035c naitayor antaraṁ prāpya mucyetāpi śatakratuḥ 02062036a dharmapāśasitas tv evaṁ nādhigacchāmi saṁkaṭam 02062036c gauraveṇa niruddhaś ca nigrahād arjunasya ca 02062037a dharmarājanisr̥ṣṭas tu siṁhaḥ kṣudramr̥gān iva 02062037c dhārtarāṣṭrān imān pāpān niṣpiṣeyaṁ talāsibhiḥ 02062038a tam uvāca tadā bhīṣmo droṇo vidura eva ca 02062038c kṣamyatām evam ity evaṁ sarvaṁ saṁbhavati tvayi 02063001 karṇa uvāca 02063001a trayaḥ kileme adhanā bhavanti; dāsaḥ śiṣyaś cāsvatantrā ca nārī 02063001c dāsasya patnī tvaṁ dhanam asya bhadre; hīneśvarā dāsadhanaṁ ca dāsī 02063002a praviśya sā naḥ paricārair bhajasva; tat te kāryaṁ śiṣṭam āveśya veśma 02063002c īśāḥ sma sarve tava rājaputri; bhavanti te dhārtarāṣṭrā na pārthāḥ 02063003a anyaṁ vr̥ṇīṣva patim āśu bhāmini; yasmād dāsyaṁ na labhase devanena 02063003c anavadyā vai patiṣu kāmavr̥ttir; nityaṁ dāsye viditaṁ vai tavāstu 02063004a parājito nakulo bhīmaseno; yudhiṣṭhiraḥ sahadevo ’rjunaś ca 02063004c dāsībhūtā praviśa yājñaseni; parājitās te patayo na santi 02063005a prayojanaṁ cātmani kiṁ nu manyate; parākramaṁ pauruṣaṁ ceha pārthaḥ 02063005c pāñcālyasya drupadasyātmajām imāṁ; sabhāmadhye yo ’tidevīd glaheṣu 02063006 vaiśaṁpāyana uvāca 02063006a tad vai śrutvā bhīmaseno ’tyamarṣī; bhr̥śaṁ niśaśvāsa tadārtarūpaḥ 02063006c rājānugo dharmapāśānubaddho; dahann ivainaṁ kopaviraktadr̥ṣṭiḥ 02063007 bhīma uvāca 02063007a nāhaṁ kupye sūtaputrasya rājann; eṣa satyaṁ dāsadharmaḥ praviṣṭaḥ 02063007c kiṁ vidviṣo vādya māṁ dhārayeyur; nādevīs tvaṁ yady anayā narendra 02063008 vaiśaṁpāyana uvāca 02063008a rādheyasya vacaḥ śrutvā rājā duryodhanas tadā 02063008c yudhiṣṭhiram uvācedaṁ tūṣṇīṁbhūtam acetasam 02063009a bhīmārjunau yamau caiva sthitau te nr̥pa śāsane 02063009c praśnaṁ prabrūhi kr̥ṣṇāṁ tvam ajitāṁ yadi manyase 02063010a evam uktvā sa kaunteyam apohya vasanaṁ svakam 02063010c smayann ivaikṣat pāñcālīm aiśvaryamadamohitaḥ 02063011a kadalīdaṇḍasadr̥śaṁ sarvalakṣaṇapūjitam 02063011c gajahastapratīkāśaṁ vajrapratimagauravam 02063012a abhyutsmayitvā rādheyaṁ bhīmam ādharṣayann iva 02063012c draupadyāḥ prekṣamāṇāyāḥ savyam ūrum adarśayat 02063013a vr̥kodaras tad ālokya netre utphālya lohite 02063013c provāca rājamadhye taṁ sabhāṁ viśrāvayann iva 02063014a pitr̥bhiḥ saha sālokyaṁ mā sma gacched vr̥kodaraḥ 02063014c yady etam ūruṁ gadayā na bhindyāṁ te mahāhave 02063015a kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ 02063015c vr̥kṣasyeva viniśceruḥ koṭarebhyaḥ pradahyataḥ 02063016 vidura uvāca 02063016a paraṁ bhayaṁ paśyata bhīmasenād; budhyadhvaṁ rājño varuṇasyeva pāśāt 02063016c daiverito nūnam ayaṁ purastāt; paro ’nayo bharateṣūdapādi 02063017a atidyūtaṁ kr̥tam idaṁ dhārtarāṣṭrā; ye ’syāṁ striyaṁ vivadadhvaṁ sabhāyām 02063017c yogakṣemo dr̥śyate vo mahābhayaḥ; pāpān mantrān kuravo mantrayanti 02063018a imaṁ dharmaṁ kuravo jānatāśu; durdr̥ṣṭe ’smin pariṣat saṁpraduṣyet 02063018c imāṁ cet pūrvaṁ kitavo ’glahīṣyad; īśo ’bhaviṣyad aparājitātmā 02063019a svapne yathaitad dhi dhanaṁ jitaṁ syāt; tad evaṁ manye yasya dīvyaty anīśaḥ 02063019c gāndhāriputrasya vaco niśamya; dharmād asmāt kuravo māpayāta 02063020 duryodhana uvāca 02063020a bhīmasya vākye tadvad evārjunasya; sthito ’haṁ vai yamayoś caivam eva 02063020c yudhiṣṭhiraṁ cet pravadanty anīśam; atho dāsyān mokṣyase yājñaseni 02063021 arjuna uvāca 02063021a īśo rājā pūrvam āsīd glahe naḥ; kuntīputro dharmarājo mahātmā 02063021c īśas tv ayaṁ kasya parājitātmā; taj jānīdhvaṁ kuravaḥ sarva eva 02063022 vaiśaṁpāyana uvāca 02063022a tato rājño dhr̥tarāṣṭrasya gehe; gomāyur uccair vyāharad agnihotre 02063022c taṁ rāsabhāḥ pratyabhāṣanta rājan; samantataḥ pakṣiṇaś caiva raudrāḥ 02063023a taṁ ca śabdaṁ viduras tattvavedī; śuśrāva ghoraṁ subalātmajā ca 02063023c bhīṣmadroṇau gautamaś cāpi vidvān; svasti svastīty api caivāhur uccaiḥ 02063024a tato gāndhārī viduraś caiva vidvāṁs; tam utpātaṁ ghoram ālakṣya rājñe 02063024c nivedayām āsatur ārtavat tadā; tato rājā vākyam idaṁ babhāṣe 02063025a hato ’si duryodhana mandabuddhe; yas tvaṁ sabhāyāṁ kurupuṁgavānām 02063025c striyaṁ samābhāṣasi durvinīta; viśeṣato draupadīṁ dharmapatnīm 02063026a evam uktvā dhr̥tarāṣṭro manīṣī; hitānveṣī bāndhavānām apāyāt 02063026c kr̥ṣṇāṁ pāñcālīm abravīt sāntvapūrvaṁ; vimr̥śyaitat prajñayā tattvabuddhiḥ 02063027 dhr̥tarāṣṭra uvāca 02063027a varaṁ vr̥ṇīṣva pāñcāli matto yad abhikāṅkṣasi 02063027c vadhūnāṁ hi viśiṣṭā me tvaṁ dharmaparamā satī 02063028 draupady uvāca 02063028a dadāsi ced varaṁ mahyaṁ vr̥ṇomi bharatarṣabha 02063028c sarvadharmānugaḥ śrīmān adāso ’stu yudhiṣṭhiraḥ 02063029a manasvinam ajānanto mā vai brūyuḥ kumārakāḥ 02063029c eṣa vai dāsaputreti prativindhyaṁ tam āgatam 02063030a rājaputraḥ purā bhūtvā yathā nānyaḥ pumān kva cit 02063030c lālito dāsaputratvaṁ paśyan naśyed dhi bhārata 02063031 dhr̥tarāṣṭra uvāca 02063031a dvitīyaṁ te varaṁ bhadre dadāmi varayasva mām 02063031c mano hi me vitarati naikaṁ tvaṁ varam arhasi 02063032 draupady uvāca 02063032a sarathau sadhanuṣkau ca bhīmasenadhanaṁjayau 02063032c nakulaṁ sahadevaṁ ca dvitīyaṁ varaye varam 02063033 dhr̥tarāṣṭra uvāca 02063033a tr̥tīyaṁ varayāsmatto nāsi dvābhyāṁ susatkr̥tā 02063033c tvaṁ hi sarvasnuṣāṇāṁ me śreyasī dharmacāriṇī 02063034 draupady uvāca 02063034a lobho dharmasya nāśāya bhagavan nāham utsahe 02063034c anarhā varam ādātuṁ tr̥tīyaṁ rājasattama 02063035a ekam āhur vaiśyavaraṁ dvau tu kṣatrastriyā varau 02063035c trayas tu rājño rājendra brāhmaṇasya śataṁ varāḥ 02063036a pāpīyāṁsa ime bhūtvā saṁtīrṇāḥ patayo mama 02063036c vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā 02064001 karṇa uvāca 02064001a yā naḥ śrutā manuṣyeṣu striyo rūpeṇa saṁmatāḥ 02064001c tāsām etādr̥śaṁ karma na kasyāṁ cana śuśrumaḥ 02064002a krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu cāpy ati 02064002c draupadī pāṇḍuputrāṇāṁ kr̥ṣṇā śāntir ihābhavat 02064003a aplave ’mbhasi magnānām apratiṣṭhe nimajjatām 02064003c pāñcālī pāṇḍuputrāṇāṁ naur eṣā pāragābhavat 02064004 vaiśaṁpāyana uvāca 02064004a tad vai śrutvā bhīmasenaḥ kurumadhye ’tyamarṣaṇaḥ 02064004c strī gatiḥ pāṇḍuputrāṇām ity uvāca sudurmanāḥ 02064005a trīṇi jyotīṁṣi puruṣa iti vai devalo ’bravīt 02064005c apatyaṁ karma vidyā ca yataḥ sr̥ṣṭāḥ prajās tataḥ 02064006a amedhye vai gataprāṇe śūnye jñātibhir ujjhite 02064006c dehe tritayam evaitat puruṣasyopajāyate 02064007a tan no jyotir abhihataṁ dārāṇām abhimarśanāt 02064007c dhanaṁjaya kathaṁ svit syād apatyam abhimr̥ṣṭajam 02064008 arjuna uvāca 02064008a na caivoktā na cānuktā hīnataḥ paruṣā giraḥ 02064008c bhāratāḥ pratijalpanti sadā tūttamapūruṣāḥ 02064009a smaranti sukr̥tāny eva na vairāṇi kr̥tāni ca 02064009c santaḥ prativijānanto labdhvā pratyayam ātmanaḥ 02064010 bhīma uvāca 02064010a ihaivaitāṁs turā sarvān hanmi śatrūn samāgatān 02064010c atha niṣkramya rājendra samūlān kr̥ndhi bhārata 02064011a kiṁ no vivaditeneha kiṁ naḥ kleśena bhārata 02064011c adyaivaitān nihanmīha praśādhi vasudhām imām 02064012 vaiśaṁpāyana uvāca 02064012a ity uktvā bhīmasenas tu kaniṣṭhair bhrātr̥bhir vr̥taḥ 02064012c mr̥gamadhye yathā siṁho muhuḥ parigham aikṣata 02064013a sāntvyamāno vījyamānaḥ pārthenākliṣṭakarmaṇā 02064013c svidyate ca mahābāhur antardāhena vīryavān 02064014a kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa 02064014c sadhūmaḥ sasphuliṅgārciḥ pāvakaḥ samajāyata 02064015a bhrukuṭīpuṭaduṣprekṣyam abhavat tasya tan mukham 02064015c yugāntakāle saṁprāpte kr̥tāntasyeva rūpiṇaḥ 02064016a yudhiṣṭhiras tam āvārya bāhunā bāhuśālinam 02064016c maivam ity abravīc cainaṁ joṣam āssveti bhārata 02064017a nivārya taṁ mahābāhuṁ kopasaṁraktalocanam 02064017c pitaraṁ samupātiṣṭhad dhr̥tarāṣṭraṁ kr̥tāñjaliḥ 02065001 yudhiṣṭhira uvāca 02065001a rājan kiṁ karavāmas te praśādhy asmāṁs tvam īśvaraḥ 02065001c nityaṁ hi sthātum icchāmas tava bhārata śāsane 02065002 dhr̥tarāṣṭra uvāca 02065002a ajātaśatro bhadraṁ te ariṣṭaṁ svasti gacchata 02065002c anujñātāḥ sahadhanāḥ svarājyam anuśāsata 02065003a idaṁ tv evāvaboddhavyaṁ vr̥ddhasya mama śāsanam 02065003c dhiyā nigaditaṁ kr̥tsnaṁ pathyaṁ niḥśreyasaṁ param 02065004a vettha tvaṁ tāta dharmāṇāṁ gatiṁ sūkṣmāṁ yudhiṣṭhira 02065004c vinīto ’si mahāprājña vr̥ddhānāṁ paryupāsitā 02065005a yato buddhis tataḥ śāntiḥ praśamaṁ gaccha bhārata 02065005c nādārau kramate śastraṁ dārau śastraṁ nipātyate 02065006a na vairāṇy abhijānanti guṇān paśyanti nāguṇān 02065006c virodhaṁ nādhigacchanti ye ta uttamapūruṣāḥ 02065007a saṁvāde paruṣāṇy āhur yudhiṣṭhira narādhamāḥ 02065007c pratyāhur madhyamās tv etān uktāḥ paruṣam uttaram 02065008a naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ 02065008c pratijalpanti vai dhīrāḥ sadā uttamapūruṣāḥ 02065009a smaranti sukr̥tāny eva na vairāṇi kr̥tāny api 02065009c santaḥ prativijānanto labdhvā pratyayam ātmanaḥ 02065010a tathācaritam āryeṇa tvayāsmin satsamāgame 02065010c duryodhanasya pāruṣyaṁ tat tāta hr̥di mā kr̥thāḥ 02065011a mātaraṁ caiva gāndhārīṁ māṁ ca tvadguṇakāṅkṣiṇam 02065011c upasthitaṁ vr̥ddham andhaṁ pitaraṁ paśya bhārata 02065012a prekṣāpūrvaṁ mayā dyūtam idam āsīd upekṣitam 02065012c mitrāṇi draṣṭukāmena putrāṇāṁ ca balābalam 02065013a aśocyāḥ kuravo rājan yeṣāṁ tvam anuśāsitā 02065013c mantrī ca viduro dhīmān sarvaśāstraviśāradaḥ 02065014a tvayi dharmo ’rjune vīryaṁ bhīmasene parākramaḥ 02065014c śraddhā ca guruśuśrūṣā yamayoḥ puruṣāgryayoḥ 02065015a ajātaśatro bhadraṁ te khāṇḍavaprastham āviśa 02065015c bhrātr̥bhis te ’stu saubhrātraṁ dharme te dhīyatāṁ manaḥ 02065016 vaiśaṁpāyana uvāca 02065016a ity ukto bharataśreṣṭho dharmarājo yudhiṣṭhiraḥ 02065016c kr̥tvāryasamayaṁ sarvaṁ pratasthe bhrātr̥bhiḥ saha 02065017a te rathān meghasaṁkāśān āsthāya saha kr̥ṣṇayā 02065017c prayayur hr̥ṣṭamanasa indraprasthaṁ purottamam 02066001 janamejaya uvāca 02066001a anujñātāṁs tān viditvā saratnadhanasaṁcayān 02066001c pāṇḍavān dhārtarāṣṭrāṇāṁ katham āsīn manas tadā 02066002 vaiśaṁpāyana uvāca 02066002a anujñātāṁs tān viditvā dhr̥tarāṣṭreṇa dhīmatā 02066002c rājan duḥśāsanaḥ kṣipraṁ jagāma bhrātaraṁ prati 02066003a duryodhanaṁ samāsādya sāmātyaṁ bharatarṣabha 02066003c duḥkhārto bharataśreṣṭha idaṁ vacanam abravīt 02066004a duḥkhenaitat samānītaṁ sthaviro nāśayaty asau 02066004c śatrusād gamayad dravyaṁ tad budhyadhvaṁ mahārathāḥ 02066005a atha duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ 02066005c mithaḥ saṁgamya sahitāḥ pāṇḍavān prati māninaḥ 02066006a vaicitravīryaṁ rājānaṁ dhr̥tarāṣṭraṁ manīṣiṇam 02066006c abhigamya tvarāyuktāḥ ślakṣṇaṁ vacanam abruvan 02066007 duryodhana uvāca 02066007a na tvayedaṁ śrutaṁ rājan yaj jagāda br̥haspatiḥ 02066007c śakrasya nītiṁ pravadan vidvān devapurohitaḥ 02066008a sarvopāyair nihantavyāḥ śatravaḥ śatrukarṣaṇa 02066008c purā yuddhād balād vāpi prakurvanti tavāhitam 02066009a te vayaṁ pāṇḍavadhanaiḥ sarvān saṁpūjya pārthivān 02066009c yadi tān yodhayiṣyāmaḥ kiṁ vā naḥ parihāsyati 02066010a ahīn āśīviṣān kruddhān daṁśāya samupasthitān 02066010c kr̥tvā kaṇṭhe ca pr̥ṣṭhe ca kaḥ samutsraṣṭum arhati 02066011a āttaśastrā rathagatāḥ kupitās tāta pāṇḍavāḥ 02066011c niḥśeṣaṁ naḥ kariṣyanti kruddhā hy āśīviṣā yathā 02066012a saṁnaddho hy arjuno yāti vivr̥tya parameṣudhī 02066012c gāṇḍīvaṁ muhur ādatte niḥśvasaṁś ca nirīkṣate 02066013a gadāṁ gurvīṁ samudyamya tvaritaś ca vr̥kodaraḥ 02066013c svarathaṁ yojayitvāśu niryāta iti naḥ śrutam 02066014a nakulaḥ khaḍgam ādāya carma cāpy aṣṭacandrakam 02066014c sahadevaś ca rājā ca cakrur ākāram iṅgitaiḥ 02066015a te tv āsthāya rathān sarve bahuśastraparicchadān 02066015c abhighnanto rathavrātān senāyogāya niryayuḥ 02066016a na kṣaṁsyante tathāsmābhir jātu viprakr̥tā hi te 02066016c draupadyāś ca parikleśaṁ kas teṣāṁ kṣantum arhati 02066017a punar dīvyāma bhadraṁ te vanavāsāya pāṇḍavaiḥ 02066017c evam etān vaśe kartuṁ śakṣyāmo bharatarṣabha 02066018a te vā dvādaśa varṣāṇi vayaṁ vā dyūtanirjitāḥ 02066018c praviśema mahāraṇyam ajinaiḥ prativāsitāḥ 02066019a trayodaśaṁ ca sajane ajñātāḥ parivatsaram 02066019c jñātāś ca punar anyāni vane varṣāṇi dvādaśa 02066020a nivasema vayaṁ te vā tathā dyūtaṁ pravartatām 02066020c akṣān uptvā punardyūtam idaṁ dīvyantu pāṇḍavāḥ 02066021a etat kr̥tyatamaṁ rājann asmākaṁ bharatarṣabha 02066021c ayaṁ hi śakunir veda savidyām akṣasaṁpadam 02066022a dr̥ḍhamūlā vayaṁ rājye mitrāṇi parigr̥hya ca 02066022c sāravad vipulaṁ sainyaṁ satkr̥tya ca durāsadam 02066023a te ca trayodaśe varṣe pārayiṣyanti ced vratam 02066023c jeṣyāmas tān vayaṁ rājan rocatāṁ te paraṁtapa 02066024 dhr̥tarāṣṭra uvāca 02066024a tūrṇaṁ pratyānayasvaitān kāmaṁ vyadhvagatān api 02066024c āgacchantu punardyūtam idaṁ kurvantu pāṇḍavāḥ 02066025 vaiśaṁpāyana uvāca 02066025a tato droṇaḥ somadatto bāhlīkaś ca mahārathaḥ 02066025c viduro droṇaputraś ca vaiśyāputraś ca vīryavān 02066026a bhūriśravāḥ śāṁtanavo vikarṇaś ca mahārathaḥ 02066026c mā dyūtam ity abhāṣanta śamo ’stv iti ca sarvaśaḥ 02066027a akāmānāṁ ca sarveṣāṁ suhr̥dām arthadarśinām 02066027c akarot pāṇḍavāhvānaṁ dhr̥tarāṣṭraḥ sutapriyaḥ 02066028a athābravīn mahārāja dhr̥tarāṣṭraṁ janeśvaram 02066028c putrahārdād dharmayuktaṁ gāndhārī śokakarśitā 02066029a jāte duryodhane kṣattā mahāmatir abhāṣata 02066029c nīyatāṁ paralokāya sādhv ayaṁ kulapāṁsanaḥ 02066030a vyanadaj jātamātro hi gomāyur iva bhārata 02066030c anto nūnaṁ kulasyāsya kuravas tan nibodhata 02066031a mā bālānām aśiṣṭānām abhimaṁsthā matiṁ prabho 02066031c mā kulasya kṣaye ghore kāraṇaṁ tvaṁ bhaviṣyasi 02066032a baddhaṁ setuṁ ko nu bhindyād dhamec chāntaṁ ca pāvakam 02066032c śame dhr̥tān punaḥ pārthān kopayet ko nu bhārata 02066033a smarantaṁ tvām ājamīḍha smārayiṣyāmy ahaṁ punaḥ 02066033c śāstraṁ na śāsti durbuddhiṁ śreyase vetarāya vā 02066034a na vai vr̥ddho bālamatir bhaved rājan kathaṁ cana 02066034c tvannetrāḥ santu te putrā mā tvāṁ dīrṇāḥ prahāsiṣuḥ 02066035a śamena dharmeṇa parasya buddhyā; jātā buddhiḥ sāstu te mā pratīpā 02066035c pradhvaṁsinī krūrasamāhitā śrīr; mr̥duprauḍhā gacchati putrapautrān 02066036a athābravīn mahārājo gāndhārīṁ dharmadarśinīm 02066036c antaḥ kāmaṁ kulasyāstu na śakṣyāmi nivāritum 02066037a yathecchanti tathaivāstu pratyāgacchantu pāṇḍavāḥ 02066037c punardyūtaṁ prakurvantu māmakāḥ pāṇḍavaiḥ saha 02067001 vaiśaṁpāyana uvāca 02067001a tato vyadhvagataṁ pārthaṁ prātikāmī yudhiṣṭhiram 02067001c uvāca vacanād rājño dhr̥tarāṣṭrasya dhīmataḥ 02067002a upastīrṇā sabhā rājann akṣān uptvā yudhiṣṭhira 02067002c ehi pāṇḍava dīvyeti pitā tvām āha bhārata 02067003 yudhiṣṭhira uvāca 02067003a dhātur niyogād bhūtāni prāpnuvanti śubhāśubham 02067003c na nivr̥ttis tayor asti devitavyaṁ punar yadi 02067004a akṣadyūte samāhvānaṁ niyogāt sthavirasya ca 02067004c jānann api kṣayakaraṁ nātikramitum utsahe 02067005 vaiśaṁpāyana uvāca 02067005a iti bruvan nivavr̥te bhrātr̥bhiḥ saha pāṇḍavaḥ 02067005c jānaṁś ca śakuner māyāṁ pārtho dyūtam iyāt punaḥ 02067006a viviśus te sabhāṁ tāṁ tu punar eva mahārathāḥ 02067006c vyathayanti sma cetāṁsi suhr̥dāṁ bharatarṣabhāḥ 02067007a yathopajoṣam āsīnāḥ punardyūtapravr̥ttaye 02067007c sarvalokavināśāya daivenopanipīḍitāḥ 02067008 śakunir uvāca 02067008a amuñcat sthaviro yad vo dhanaṁ pūjitam eva tat 02067008c mahādhanaṁ glahaṁ tv ekaṁ śr̥ṇu me bharatarṣabha 02067009a vayaṁ dvādaśa varṣāṇi yuṣmābhir dyūtanirjitāḥ 02067009c praviśema mahāraṇyaṁ rauravājinavāsasaḥ 02067010a trayodaśaṁ ca sajane ajñātāḥ parivatsaram 02067010c jñātāś ca punar anyāni vane varṣāṇi dvādaśa 02067011a asmābhir vā jitā yūyaṁ vane varṣāṇi dvādaśa 02067011c vasadhvaṁ kr̥ṣṇayā sārdham ajinaiḥ prativāsitāḥ 02067012a trayodaśe ca nirvr̥tte punar eva yathocitam 02067012c svarājyaṁ pratipattavyam itarair atha vetaraiḥ 02067013a anena vyavasāyena sahāsmābhir yudhiṣṭhira 02067013c akṣān uptvā punardyūtam ehi dīvyasva bhārata 02067014 sabhāsada ūcuḥ 02067014a aho dhig bāndhavā nainaṁ bodhayanti mahad bhayam 02067014c buddhyā bodhyaṁ na budhyante svayaṁ ca bharatarṣabhāḥ 02067015 vaiśaṁpāyana uvāca 02067015a janapravādān subahūn iti śr̥ṇvan narādhipaḥ 02067015c hriyā ca dharmasaṅgāc ca pārtho dyūtam iyāt punaḥ 02067016a jānann api mahābuddhiḥ punardyūtam avartayat 02067016c apy ayaṁ na vināśaḥ syāt kurūṇām iti cintayan 02067017 yudhiṣṭhira uvāca 02067017a kathaṁ vai madvidho rājā svadharmam anupālayan 02067017c āhūto vinivarteta dīvyāmi śakune tvayā 02067018 śakunir uvāca 02067018a gavāśvaṁ bahudhenūkam aparyantam ajāvikam 02067018c gajāḥ kośo hiraṇyaṁ ca dāsīdāsaṁ ca sarvaśaḥ 02067019a eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ 02067019c yūyaṁ vayaṁ vā vijitā vasema vanam āśritāḥ 02067020a anena vyavasāyena dīvyāma bharatarṣabha 02067020c samutkṣepeṇa caikena vanavāsāya bhārata 02067021 vaiśaṁpāyana uvāca 02067021a pratijagrāha taṁ pārtho glahaṁ jagrāha saubalaḥ 02067021c jitam ity eva śakunir yudhiṣṭhiram abhāṣata 02068001 vaiśaṁpāyana uvāca 02068001a vanavāsāya cakrus te matiṁ pārthāḥ parājitāḥ 02068001c ajināny uttarīyāṇi jagr̥huś ca yathākramam 02068002a ajinaiḥ saṁvr̥tān dr̥ṣṭvā hr̥tarājyān ariṁdamān 02068002c prasthitān vanavāsāya tato duḥśāsano ’bravīt 02068003a pravr̥ttaṁ dhārtarāṣṭrasya cakraṁ rājño mahātmanaḥ 02068003c parābhūtāḥ pāṇḍuputrā vipattiṁ paramāṁ gatāḥ 02068004a adya devāḥ saṁprayātāḥ samair vartmabhir asthalaiḥ 02068004c guṇajyeṣṭhās tathā jyeṣṭhā bhūyāṁso yad vayaṁ paraiḥ 02068005a narakaṁ pātitāḥ pārthā dīrghakālam anantakam 02068005c sukhāc ca hīnā rājyāc ca vinaṣṭāḥ śāśvatīḥ samāḥ 02068006a balena mattā ye te sma dhārtarāṣṭrān prahāsiṣuḥ 02068006c te nirjitā hr̥tadhanā vanam eṣyanti pāṇḍavāḥ 02068007a citrān saṁnāhān avamuñcantu caiṣāṁ; vāsāṁsi divyāni ca bhānumanti 02068007c nivāsyantāṁ rurucarmāṇi sarve; yathā glahaṁ saubalasyābhyupetāḥ 02068008a na santi lokeṣu pumāṁsa īdr̥śā; ity eva ye bhāvitabuddhayaḥ sadā 02068008c jñāsyanti te ’’tmānam ime ’dya pāṇḍavā; viparyaye ṣaṇḍhatilā ivāphalāḥ 02068009a ayaṁ hi vāsodaya īdr̥śānāṁ; manasvināṁ kaurava mā bhaved vaḥ 02068009c adīkṣitānām ajināni yadvad; balīyasāṁ paśyata pāṇḍavānām 02068010a mahāprājñaḥ somako yajñasenaḥ; kanyāṁ pāñcālīṁ pāṇḍavebhyaḥ pradāya 02068010c akārṣīd vai duṣkr̥taṁ neha santi; klībāḥ pārthāḥ patayo yājñasenyāḥ 02068011a sūkṣmān prāvārān ajināni coditān; dr̥ṣṭvāraṇye nirdhanān apratiṣṭhān 02068011c kāṁ tvaṁ prītiṁ lapsyase yājñaseni; patiṁ vr̥ṇīṣva yam ihānyam icchasi 02068012a ete hi sarve kuravaḥ sametāḥ; kṣāntā dāntāḥ sudraviṇopapannāḥ 02068012c eṣāṁ vr̥ṇīṣvaikatamaṁ patitve; na tvāṁ tapet kālaviparyayo ’yam 02068013a yathāphalāḥ ṣaṇḍhatilā yathā carmamayā mr̥gāḥ 02068013c tathaiva pāṇḍavāḥ sarve yathā kākayavā api 02068014a kiṁ pāṇḍavāṁs tvaṁ patitān upāsse; moghaḥ śramaḥ ṣaṇḍhatilān upāsya 02068014c evaṁ nr̥śaṁsaḥ paruṣāṇi pārthān; aśrāvayad dhr̥tarāṣṭrasya putraḥ 02068015a tad vai śrutvā bhīmaseno ’tyamarṣī; nirbhartsyoccais taṁ nigr̥hyaiva roṣāt 02068015c uvācedaṁ sahasaivopagamya; siṁho yathā haimavataḥ śr̥gālam 02068016 bhīmasena uvāca 02068016a krūra pāpajanair juṣṭam akr̥tārthaṁ prabhāṣase 02068016c gāndhāravidyayā hi tvaṁ rājamadhye vikatthase 02068017a yathā tudasi marmāṇi vākśarair iha no bhr̥śam 02068017c tathā smārayitā te ’haṁ kr̥ntan marmāṇi saṁyuge 02068018a ye ca tvām anuvartante kāmalobhavaśānugāḥ 02068018c goptāraḥ sānubandhāṁs tān neṣyāmi yamasādanam 02068019 vaiśaṁpāyana uvāca 02068019a evaṁ bruvāṇam ajinair vivāsitaṁ; duḥkhābhibhūtaṁ parinr̥tyati sma 02068019c madhye kurūṇāṁ dharmanibaddhamārgaṁ; gaur gaur iti smāhvayan muktalajjaḥ 02068020 bhīmasena uvāca 02068020a nr̥śaṁsaṁ paruṣaṁ krūraṁ śakyaṁ duḥśāsana tvayā 02068020c nikr̥tyā hi dhanaṁ labdhvā ko vikatthitum arhati 02068021a mā ha sma sukr̥tām̐l lokān gacchet pārtho vr̥kodaraḥ 02068021c yadi vakṣasi bhittvā te na pibec choṇitaṁ raṇe 02068022a dhārtarāṣṭrān raṇe hatvā miṣatāṁ sarvadhanvinām 02068022c śamaṁ gantāsmi nacirāt satyam etad bravīmi vaḥ 02068023 vaiśaṁpāyana uvāca 02068023a tasya rājā siṁhagateḥ sakhelaṁ; duryodhano bhīmasenasya harṣāt 02068023c gatiṁ svagatyānucakāra mando; nirgacchatāṁ pāṇḍavānāṁ sabhāyāḥ 02068024a naitāvatā kr̥tam ity abravīt taṁ; vr̥kodaraḥ saṁnivr̥ttārdhakāyaḥ 02068024c śīghraṁ hi tvā nihataṁ sānubandhaṁ; saṁsmāryāhaṁ prativakṣyāmi mūḍha 02068025a etat samīkṣyātmani cāvamānaṁ; niyamya manyuṁ balavān sa mānī 02068025c rājānugaḥ saṁsadi kauravāṇāṁ; viniṣkraman vākyam uvāca bhīmaḥ 02068026a ahaṁ duryodhanaṁ hantā karṇaṁ hantā dhanaṁjayaḥ 02068026c śakuniṁ cākṣakitavaṁ sahadevo haniṣyati 02068027a idaṁ ca bhūyo vakṣyāmi sabhāmadhye br̥had vacaḥ 02068027c satyaṁ devāḥ kariṣyanti yan no yuddhaṁ bhaviṣyati 02068028a suyodhanam imaṁ pāpaṁ hantāsmi gadayā yudhi 02068028c śiraḥ pādena cāsyāham adhiṣṭhāsyāmi bhūtale 02068029a vākyaśūrasya caivāsya paruṣasya durātmanaḥ 02068029c duḥśāsanasya rudhiraṁ pātāsmi mr̥garāḍ iva 02068030 arjuna uvāca 02068030a naiva vācā vyavasitaṁ bhīma vijñāyate satām 02068030c itaś caturdaśe varṣe draṣṭāro yad bhaviṣyati 02068031a duryodhanasya karṇasya śakuneś ca durātmanaḥ 02068031c duḥśāsanacaturthānāṁ bhūmiḥ pāsyati śoṇitam 02068032a asūyitāraṁ vaktāraṁ prasraṣṭāraṁ durātmanām 02068032c bhīmasena niyogāt te hantāhaṁ karṇam āhave 02068033a arjunaḥ pratijānīte bhīmasya priyakāmyayā 02068033c karṇaṁ karṇānugāṁś caiva raṇe hantāsmi patribhiḥ 02068034a ye cānye pratiyotsyanti buddhimohena māṁ nr̥pāḥ 02068034c tāṁś ca sarvāñ śitair bāṇair netāsmi yamasādanam 02068035a caled dhi himavān sthānān niṣprabhaḥ syād divākaraḥ 02068035c śaityaṁ somāt praṇaśyeta matsatyaṁ vicaled yadi 02068036a na pradāsyati ced rājyam ito varṣe caturdaśe 02068036c duryodhano hi satkr̥tya satyam etad bhaviṣyati 02068037 vaiśaṁpāyana uvāca 02068037a ity uktavati pārthe tu śrīmān mādravatīsutaḥ 02068037c pragr̥hya vipulaṁ bāhuṁ sahadevaḥ pratāpavān 02068038a saubalasya vadhaṁ prepsur idaṁ vacanam abravīt 02068038c krodhasaṁraktanayano niḥśvasann iva pannagaḥ 02068039a akṣān yān manyase mūḍha gāndhārāṇāṁ yaśohara 02068039c naite ’kṣā niśitā bāṇās tvayaite samare vr̥tāḥ 02068040a yathā caivoktavān bhīmas tvām uddiśya sabāndhavam 02068040c kartāhaṁ karmaṇas tasya kuru kāryāṇi sarvaśaḥ 02068041a hantāsmi tarasā yuddhe tvāṁ vikramya sabāndhavam 02068041c yadi sthāsyasi saṁgrāme kṣatradharmeṇa saubala 02068042a sahadevavacaḥ śrutvā nakulo ’pi viśāṁ pate 02068042c darśanīyatamo nr̥̄ṇām idaṁ vacanam abravīt 02068043a suteyaṁ yajñasenasya dyūte ’smin dhr̥tarāṣṭrajaiḥ 02068043c yair vācaḥ śrāvitā rūkṣāḥ sthitair duryodhanapriye 02068044a tān dhārtarāṣṭrān durvr̥ttān mumūrṣūn kālacoditān 02068044c darśayiṣyāmi bhūyiṣṭham ahaṁ vaivasvatakṣayam 02068045a nideśād dharmarājasya draupadyāḥ padavīṁ caran 02068045c nirdhārtarāṣṭrāṁ pr̥thivīṁ kartāsmi nacirād iva 02068046a evaṁ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ 02068046c pratijñā bahulāḥ kr̥tvā dhr̥tarāṣṭram upāgaman 02069001 yudhiṣṭhira uvāca 02069001a āmantrayāmi bharatāṁs tathā vr̥ddhaṁ pitāmaham 02069001c rājānaṁ somadattaṁ ca mahārājaṁ ca bāhlikam 02069002a droṇaṁ kr̥paṁ nr̥pāṁś cānyān aśvatthāmānam eva ca 02069002c viduraṁ dhr̥tarāṣṭraṁ ca dhārtarāṣṭrāṁś ca sarvaśaḥ 02069003a yuyutsuṁ saṁjayaṁ caiva tathaivānyān sabhāsadaḥ 02069003c sarvān āmantrya gacchāmi draṣṭāsmi punar etya vaḥ 02069004 vaiśaṁpāyana uvāca 02069004a na ca kiṁ cit tadocus te hriyā santo yudhiṣṭhiram 02069004c manobhir eva kalyāṇaṁ dadhyus te tasya dhīmataḥ 02069005 vidura uvāca 02069005a āryā pr̥thā rājaputrī nāraṇyaṁ gantum arhati 02069005c sukumārī ca vr̥ddhā ca nityaṁ caiva sukhocitā 02069006a iha vatsyati kalyāṇī satkr̥tā mama veśmani 02069006c iti pārthā vijānīdhvam agadaṁ vo ’stu sarvaśaḥ 02069007a yudhiṣṭhira vijānīhi mamedaṁ bharatarṣabha 02069007c nādharmeṇa jitaḥ kaś cid vyathate vai parājayāt 02069008a tvaṁ vai dharmān vijānīṣe yudhāṁ vettā dhanaṁjayaḥ 02069008c hantārīṇāṁ bhīmaseno nakulas tv arthasaṁgrahī 02069009a saṁyantā sahadevas tu dhaumyo brahmaviduttamaḥ 02069009c dharmārthakuśalā caiva draupadī dharmacāriṇī 02069010a anyonyasya priyāḥ sarve tathaiva priyavādinaḥ 02069010c parair abhedyāḥ saṁtuṣṭāḥ ko vo na spr̥hayed iha 02069011a eṣa vai sarvakalyāṇaḥ samādhis tava bhārata 02069011c nainaṁ śatrur viṣahate śakreṇāpi samo ’cyuta 02069012a himavaty anuśiṣṭo ’si merusāvarṇinā purā 02069012c dvaipāyanena kr̥ṣṇena nagare vāraṇāvate 02069013a bhr̥gutuṅge ca rāmeṇa dr̥ṣadvatyāṁ ca śaṁbhunā 02069013c aśrauṣīr asitasyāpi maharṣer añjanaṁ prati 02069014a draṣṭā sadā nāradasya dhaumyas te ’yaṁ purohitaḥ 02069014c mā hārṣīḥ sāṁparāye tvaṁ buddhiṁ tām r̥ṣipūjitām 02069015a purūravasam ailaṁ tvaṁ buddhyā jayasi pāṇḍava 02069015c śaktyā jayasi rājño ’nyān r̥ṣīn dharmopasevayā 02069016a aindre jaye dhr̥tamanā yāmye kopavidhāraṇe 02069016c visarge caiva kaubere vāruṇe caiva saṁyame 02069017a ātmapradānaṁ saumyatvam adbhyaś caivopajīvanam 02069017c bhūmeḥ kṣamā ca tejaś ca samagraṁ sūryamaṇḍalāt 02069018a vāyor balaṁ viddhi sa tvaṁ bhūtebhyaś cātmasaṁbhavam 02069018c agadaṁ vo ’stu bhadraṁ vo drakṣyāmi punarāgatān 02069019a āpaddharmārthakr̥cchreṣu sarvakāryeṣu vā punaḥ 02069019c yathāvat pratipadyethāḥ kāle kāle yudhiṣṭhira 02069020a āpr̥ṣṭo ’sīha kaunteya svasti prāpnuhi bhārata 02069020c kr̥tārthaṁ svastimantaṁ tvāṁ drakṣyāmaḥ punarāgatam 02069021 vaiśaṁpāyana uvāca 02069021a evam uktas tathety uktvā pāṇḍavaḥ satyavikramaḥ 02069021c bhīṣmadroṇau namaskr̥tya prātiṣṭhata yudhiṣṭhiraḥ 02070001 vaiśaṁpāyana uvāca 02070001a tasmin saṁprasthite kr̥ṣṇā pr̥thāṁ prāpya yaśasvinīm 02070001c āpr̥cchad bhr̥śaduḥkhārtā yāś cānyās tatra yoṣitaḥ 02070002a yathārhaṁ vandanāśleṣān kr̥tvā gantum iyeṣa sā 02070002c tato ninādaḥ sumahān pāṇḍavāntaḥpure ’bhavat 02070003a kuntī ca bhr̥śasaṁtaptā draupadīṁ prekṣya gacchatīm 02070003c śokavihvalayā vācā kr̥cchrād vacanam abravīt 02070004a vatse śoko na te kāryaḥ prāpyedaṁ vyasanaṁ mahat 02070004c strīdharmāṇām abhijñāsi śīlācāravatī tathā 02070005a na tvāṁ saṁdeṣṭum arhāmi bhartr̥̄n prati śucismite 02070005c sādhvīguṇasamādhānair bhūṣitaṁ te kuladvayam 02070006a sabhāgyāḥ kuravaś ceme ye na dagdhās tvayānaghe 02070006c ariṣṭaṁ vraja panthānaṁ madanudhyānabr̥ṁhitā 02070007a bhāviny arthe hi satstrīṇāṁ vaiklavyaṁ nopajāyate 02070007c gurudharmābhiguptā ca śreyaḥ kṣipram avāpsyasi 02070008a sahadevaś ca me putraḥ sadāvekṣyo vane vasan 02070008c yathedaṁ vyasanaṁ prāpya nāsya sīden mahan manaḥ 02070009a tathety uktvā tu sā devī sravannetrajalāvilā 02070009c śoṇitāktaikavasanā muktakeśy abhiniryayau 02070010a tāṁ krośantīṁ pr̥thā duḥkhād anuvavrāja gacchatīm 02070010c athāpaśyat sutān sarvān hr̥tābharaṇavāsasaḥ 02070011a rurucarmāvr̥tatanūn hriyā kiṁ cid avāṅmukhān 02070011c paraiḥ parītān saṁhr̥ṣṭaiḥ suhr̥dbhiś cānuśocitān 02070012a tadavasthān sutān sarvān upasr̥tyātivatsalā 02070012c sasvajānāvadac chokāt tat tad vilapatī bahu 02070013a kathaṁ saddharmacāritravr̥ttasthitivibhūṣitān 02070013c akṣudrān dr̥ḍhabhaktāṁś ca daivatejyāparān sadā 02070014a vyasanaṁ vaḥ samabhyāgāt ko ’yaṁ vidhiviparyayaḥ 02070014c kasyāpadhyānajaṁ cedam āgaḥ paśyāmi vo dhiyā 02070015a syāt tu madbhāgyadoṣo ’yaṁ yāhaṁ yuṣmān ajījanam 02070015c duḥkhāyāsabhujo ’tyarthaṁ yuktān apy uttamair guṇaiḥ 02070016a kathaṁ vatsyatha durgeṣu vaneṣv r̥ddhivinākr̥tāḥ 02070016c vīryasattvabalotsāhatejobhir akr̥śāḥ kr̥śāḥ 02070017a yady etad aham ajñāsyaṁ vanavāso hi vo dhruvam 02070017c śataśr̥ṅgān mr̥te pāṇḍau nāgamiṣyaṁ gajāhvayam 02070018a dhanyaṁ vaḥ pitaraṁ manye tapomedhānvitaṁ tathā 02070018c yaḥ putrādhim asaṁprāpya svargecchām akarot priyām 02070019a dhanyāṁ cātīndriyajñānām imāṁ prāptāṁ parāṁ gatim 02070019c manye ’dya mādrīṁ dharmajñāṁ kalyāṇīṁ sarvathaiva hi 02070020a ratyā matyā ca gatyā ca yayāham abhisaṁdhitā 02070020c jīvitapriyatāṁ mahyaṁ dhig imāṁ kleśabhāginīm 02070021a evaṁ vilapatīṁ kuntīm abhisāntvya praṇamya ca 02070021c pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ 02070022a vidurādayaś ca tām ārtāṁ kuntīm āśvāsya hetubhiḥ 02070022c prāveśayan gr̥haṁ kṣattuḥ svayam ārtatarāḥ śanaiḥ 02070023a rājā ca dhr̥tarāṣṭraḥ sa śokākulitacetanaḥ 02070023c kṣattuḥ saṁpreṣayām āsa śīghram āgamyatām iti 02070024a tato jagāma viduro dhr̥tarāṣṭraniveśanam 02070024c taṁ paryapr̥cchat saṁvigno dhr̥tarāṣṭro narādhipaḥ 02071001 dhr̥tarāṣṭra uvāca 02071001a kathaṁ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ 02071001c bhīmasenaḥ savyasācī mādrīputrau ca tāv ubhau 02071002a dhaumyaś caiva kathaṁ kṣattar draupadī vā tapasvinī 02071002c śrotum icchāmy ahaṁ sarvaṁ teṣām aṅgaviceṣṭitam 02071003 vidura uvāca 02071003a vastreṇa saṁvr̥tya mukhaṁ kuntīputro yudhiṣṭhiraḥ 02071003c bāhū viśālau kr̥tvā tu bhīmo gacchati pāṇḍavaḥ 02071004a sikatā vapan savyasācī rājānam anugacchati 02071004c mādrīputraḥ sahadevo mukham ālipya gacchati 02071005a pāṁsūpaliptasarvāṅgo nakulaś cittavihvalaḥ 02071005c darśanīyatamo loke rājānam anugacchati 02071006a kr̥ṣṇā keśaiḥ praticchādya mukham āyatalocanā 02071006c darśanīyā prarudatī rājānam anugacchati 02071007a dhaumyo yāmyāni sāmāni raudrāṇi ca viśāṁ pate 02071007c gāyan gacchati mārgeṣu kuśān ādāya pāṇinā 02071008 dhr̥tarāṣṭra uvāca 02071008a vividhānīha rūpāṇi kr̥tvā gacchanti pāṇḍavāḥ 02071008c tan mamācakṣva vidura kasmād evaṁ vrajanti te 02071009 vidura uvāca 02071009a nikr̥tasyāpi te putrair hr̥te rājye dhaneṣu ca 02071009c na dharmāc calate buddhir dharmarājasya dhīmataḥ 02071010a yo ’sau rājā ghr̥ṇī nityaṁ dhārtarāṣṭreṣu bhārata 02071010c nikr̥tyā krodhasaṁtapto nonmīlayati locane 02071011a nāhaṁ janaṁ nirdaheyaṁ dr̥ṣṭvā ghoreṇa cakṣuṣā 02071011c sa pidhāya mukhaṁ rājā tasmād gacchati pāṇḍavaḥ 02071012a yathā ca bhīmo vrajati tan me nigadataḥ śr̥ṇu 02071012c bāhvor bale nāsti samo mameti bharatarṣabha 02071013a bāhū viśālau kr̥tvā tu tena bhīmo ’pi gacchati 02071013c bāhū darśayamāno hi bāhudraviṇadarpitaḥ 02071013e cikīrṣan karma śatrubhyo bāhudravyānurūpataḥ 02071014a pradiśañ śarasaṁpātān kuntīputro ’rjunas tadā 02071014c sikatā vapan savyasācī rājānam anugacchati 02071015a asaktāḥ sikatās tasya yathā saṁprati bhārata 02071015c asaktaṁ śaravarṣāṇi tathā mokṣyati śatruṣu 02071016a na me kaś cid vijānīyān mukham adyeti bhārata 02071016c mukham ālipya tenāsau sahadevo ’pi gacchati 02071017a nāhaṁ manāṁsy ādadeyaṁ mārge strīṇām iti prabho 02071017c pāṁsūpacitasarvāṅgo nakulas tena gacchati 02071018a ekavastrā tu rudatī muktakeśī rajasvalā 02071018c śoṇitāktārdravasanā draupadī vākyam abravīt 02071019a yatkr̥te ’ham imāṁ prāptā teṣāṁ varṣe caturdaśe 02071019c hatapatyo hatasutā hatabandhujanapriyāḥ 02071020a bandhuśoṇitadigdhāṅgyo muktakeśyo rajasvalāḥ 02071020c evaṁ kr̥todakā nāryaḥ pravekṣyanti gajāhvayam 02071021a kr̥tvā tu nairr̥tān darbhān dhīro dhaumyaḥ purohitaḥ 02071021c sāmāni gāyan yāmyāni purato yāti bhārata 02071022a hateṣu bhārateṣv ājau kurūṇāṁ guravas tadā 02071022c evaṁ sāmāni gāsyantīty uktvā dhaumyo ’pi gacchati 02071023a hā hā gacchanti no nāthāḥ samavekṣadhvam īdr̥śam 02071023c iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ 02071024a evam ākāraliṅgais te vyavasāyaṁ manogatam 02071024c kathayantaḥ sma kaunteyā vanaṁ jagmur manasvinaḥ 02071025a evaṁ teṣu narāgryeṣu niryatsu gajasāhvayāt 02071025c anabhre vidyutaś cāsan bhūmiś ca samakampata 02071026a rāhur agrasad ādityam aparvaṇi viśāṁ pate 02071026c ulkā cāpy apasavyaṁ tu puraṁ kr̥tvā vyaśīryata 02071027a pravyāharanti kravyādā gr̥dhragomāyuvāyasāḥ 02071027c devāyatanacaityeṣu prākārāṭṭālakeṣu ca 02071028a evam ete mahotpātā vanaṁ gacchati pāṇḍave 02071028c bhāratānām abhāvāya rājan durmantrite tava 02071029a nāradaś ca sabhāmadhye kurūṇām agrataḥ sthitaḥ 02071029c maharṣibhiḥ parivr̥to raudraṁ vākyam uvāca ha 02071030a itaś caturdaśe varṣe vinaṅkṣyantīha kauravāḥ 02071030c duryodhanāparādhena bhīmārjunabalena ca 02071031a ity uktvā divam ākramya kṣipram antaradhīyata 02071031c brāhmīṁ śriyaṁ suvipulāṁ bibhrad devarṣisattamaḥ 02071032a tato duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ 02071032c droṇaṁ dvīpam amanyanta rājyaṁ cāsmai nyavedayan 02071033a athābravīt tato droṇo duryodhanam amarṣaṇam 02071033c duḥśāsanaṁ ca karṇaṁ ca sarvān eva ca bhāratān 02071034a avadhyān pāṇḍavān āhur devaputrān dvijātayaḥ 02071034c ahaṁ tu śaraṇaṁ prāptān vartamāno yathābalam 02071035a gatān sarvātmanā bhaktyā dhārtarāṣṭrān sarājakān 02071035c notsahe samabhityaktuṁ daivamūlam ataḥ param 02071036a dharmataḥ pāṇḍuputrā vai vanaṁ gacchanti nirjitāḥ 02071036c te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ 02071037a caritabrahmacaryāś ca krodhāmarṣavaśānugāḥ 02071037c vairaṁ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ 02071038a mayā tu bhraṁśito rājyād drupadaḥ sakhivigrahe 02071038c putrārtham ayajat krodhād vadhāya mama bhārata 02071039a yājopayājatapasā putraṁ lebhe sa pāvakāt 02071039c dhr̥ṣṭadyumnaṁ draupadīṁ ca vedīmadhyāt sumadhyamām 02071040a jvālāvarṇo devadatto dhanuṣmān kavacī śarī 02071040c martyadharmatayā tasmād iti māṁ bhayam āviśat 02071041a gato hi pakṣatāṁ teṣāṁ pārṣataḥ puruṣarṣabhaḥ 02071041c sr̥ṣṭaprāṇo bhr̥śataraṁ tasmād yotsye tavāribhiḥ 02071042a madvadhāya śruto hy eṣa loke cāpy ativiśrutaḥ 02071042c nūnaṁ so ’yam anuprāptas tvatkr̥te kālaparyayaḥ 02071043a tvaritāḥ kuruta śreyo naitad etāvatā kr̥tam 02071043c muhūrtaṁ sukham evaitat tālacchāyeva haimanī 02071044a yajadhvaṁ ca mahāyajñair bhogān aśnīta datta ca 02071044c itaś caturdaśe varṣe mahat prāpsyatha vaiśasam 02071045a duryodhana niśamyaitat pratipadya yathecchasi 02071045c sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase 02071046 vaiśaṁpāyana uvāca 02071046a droṇasya vacanaṁ śrutvā dhr̥tarāṣṭro ’bravīd idam 02071046c samyag āha guruḥ kṣattar upāvartaya pāṇḍavān 02071047a yadi vā na nivartante satkr̥tā yāntu pāṇḍavāḥ 02071047c saśastrarathapādātā bhogavantaś ca putrakāḥ 02072001 vaiśaṁpāyana uvāca 02072001a vanaṁ gateṣu pārtheṣu nirjiteṣu durodare 02072001c dhr̥tarāṣṭraṁ mahārāja tadā cintā samāviśat 02072002a taṁ cintayānam āsīnaṁ dhr̥tarāṣṭraṁ janeśvaram 02072002c niḥśvasantam anekāgram iti hovāca saṁjayaḥ 02072003a avāpya vasusaṁpūrṇāṁ vasudhāṁ vasudhādhipa 02072003c pravrājya pāṇḍavān rājyād rājan kim anuśocasi 02072004 dhr̥tarāṣṭra uvāca 02072004a aśocyaṁ tu kutas teṣāṁ yeṣāṁ vairaṁ bhaviṣyati 02072004c pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathaiḥ 02072005 saṁjaya uvāca 02072005a tavedaṁ sukr̥taṁ rājan mahad vairaṁ bhaviṣyati 02072005c vināśaḥ sarvalokasya sānubandho bhaviṣyati 02072006a vāryamāṇo ’pi bhīṣmeṇa droṇena vidureṇa ca 02072006c pāṇḍavānāṁ priyāṁ bhāryāṁ draupadīṁ dharmacāriṇīm 02072007a prāhiṇod ānayeheti putro duryodhanas tava 02072007c sūtaputraṁ sumandātmā nirlajjaḥ prātikāminam 02072008 dhr̥tarāṣṭra uvāca 02072008a yasmai devāḥ prayacchanti puruṣāya parābhavam 02072008c buddhiṁ tasyāpakarṣanti so ’pācīnāni paśyati 02072009a buddhau kaluṣabhūtāyāṁ vināśe pratyupasthite 02072009c anayo nayasaṁkāśo hr̥dayān nāpasarpati 02072010a anarthāś cārtharūpeṇa arthāś cānartharūpiṇaḥ 02072010c uttiṣṭhanti vināśānte naraṁ tac cāsya rocate 02072011a na kālo daṇḍam udyamya śiraḥ kr̥ntati kasya cit 02072011c kālasya balam etāvad viparītārthadarśanam 02072012a āsāditam idaṁ ghoraṁ tumulaṁ lomaharṣaṇam 02072012c pāñcālīm apakarṣadbhiḥ sabhāmadhye tapasvinīm 02072013a ayonijāṁ rūpavatīṁ kule jātāṁ vibhāvarīm 02072013c ko nu tāṁ sarvadharmajñāṁ paribhūya yaśasvinīm 02072014a paryānayet sabhāmadhyam r̥te durdyūtadevinam 02072014c strīdharmiṇīṁ varārohāṁ śoṇitena samukṣitām 02072015a ekavastrāṁ ca pāñcālīṁ pāṇḍavān abhyavekṣatīm 02072015c hr̥tasvān bhraṣṭacittāṁs tān hr̥tadārān hr̥taśriyaḥ 02072016a vihīnān sarvakāmebhyo dāsabhāvavaśaṁ gatān 02072016c dharmapāśaparikṣiptān aśaktān iva vikrame 02072017a kruddhām amarṣitāṁ kr̥ṣṇāṁ duḥkhitāṁ kurusaṁsadi 02072017c duryodhanaś ca karṇaś ca kaṭukāny abhyabhāṣatām 02072018a tasyāḥ kr̥paṇacakṣurbhyāṁ pradahyetāpi medinī 02072018c api śeṣaṁ bhaved adya putrāṇāṁ mama saṁjaya 02072019a bhāratānāṁ striyaḥ sarvā gāndhāryā saha saṁgatāḥ 02072019c prākrośan bhairavaṁ tatra dr̥ṣṭvā kr̥ṣṇāṁ sabhāgatām 02072020a agnihotrāṇi sāyāhne na cāhūyanta sarvaśaḥ 02072020c brāhmaṇāḥ kupitāś cāsan draupadyāḥ parikarṣaṇe 02072021a āsīn niṣṭānako ghoro nirghātaś ca mahān abhūt 02072021c divolkāś cāpatan ghorā rāhuś cārkam upāgrasat 02072021e aparvaṇi mahāghoraṁ prajānāṁ janayan bhayam 02072022a tathaiva rathaśālāsu prādurāsīd dhutāśanaḥ 02072022c dhvajāś ca vyavaśīryanta bharatānām abhūtaye 02072023a duryodhanasyāgnihotre prākrośan bhairavaṁ śivāḥ 02072023c tās tadā pratyabhāṣanta rāsabhāḥ sarvatodiśam 02072024a prātiṣṭhata tato bhīṣmo droṇena saha saṁjaya 02072024c kr̥paś ca somadattaś ca bāhlīkaś ca mahārathaḥ 02072025a tato ’ham abruvaṁ tatra vidureṇa pracoditaḥ 02072025c varaṁ dadāni kr̥ṣṇāyai kāṅkṣitaṁ yad yad icchati 02072026a avr̥ṇot tatra pāñcālī pāṇḍavān amitaujasaḥ 02072026c sarathān sadhanuṣkāṁś cāpy anujñāsiṣam apy aham 02072027a athābravīn mahāprājño viduraḥ sarvadharmavit 02072027c etadantāḥ stha bharatā yad vaḥ kr̥ṣṇā sabhāṁ gatā 02072028a eṣā pāñcālarājasya sutaiṣā śrīr anuttamā 02072028c pāñcālī pāṇḍavān etān daivasr̥ṣṭopasarpati 02072029a tasyāḥ pārthāḥ parikleśaṁ na kṣaṁsyante ’tyamarṣaṇāḥ 02072029c vr̥ṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ 02072030a tena satyābhisaṁdhena vāsudevena rakṣitāḥ 02072030c āgamiṣyati bībhatsuḥ pāñcālair abhirakṣitaḥ 02072031a teṣāṁ madhye maheṣvāso bhīmaseno mahābalaḥ 02072031c āgamiṣyati dhunvāno gadāṁ daṇḍam ivāntakaḥ 02072032a tato gāṇḍīvanirghoṣaṁ śrutvā pārthasya dhīmataḥ 02072032c gadāvegaṁ ca bhīmasya nālaṁ soḍhuṁ narādhipāḥ 02072033a tatra me rocate nityaṁ pārthaiḥ sārdhaṁ na vigrahaḥ 02072033c kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān 02072034a tathā hi balavān rājā jarāsaṁdho mahādyutiḥ 02072034c bāhupraharaṇenaiva bhīmena nihato yudhi 02072035a tasya te śama evāstu pāṇḍavair bharatarṣabha 02072035c ubhayoḥ pakṣayor yuktaṁ kriyatām aviśaṅkayā 02072036a evaṁ gāvalgaṇe kṣattā dharmārthasahitaṁ vacaḥ 02072036c uktavān na gr̥hītaṁ ca mayā putrahitepsayā