% Mahabharata: Salyaparvan % Last updated: Tue Jun 23 2020 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 09001001 जनमेजय उवाच 09001001a एवं निपातिते कर्णे समरे सव्यसाचिना 09001001c अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज 09001002a उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः 09001002c पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः 09001003a एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम 09001003c न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् 09001004 वैशंपायन उवाच 09001004a ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः 09001004c भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत् 09001005a हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः 09001005c कृच्छ्रात्स्वशिबिरं प्रायाद्धतशेषैर्नृपैः सह 09001006a स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः 09001006c राजभिर्नालभच्छर्म सूतपुत्रवधं स्मरन् 09001007a स दैवं बलवन्मत्वा भवितव्यं च पार्थिवः 09001007c संग्रामे निश्चयं कृत्वा पुनर्युद्धाय निर्ययौ 09001008a शल्यं सेनापतिं कृत्वा विधिवद्राजपुंगवः 09001008c रणाय निर्ययौ राजा हतशेषैर्नृपैः सह 09001009a ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः 09001009c बभूव भरतश्रेष्ठ देवासुररणोपमम् 09001010a ततः शल्यो महाराज कृत्वा कदनमाहवे 09001010c पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः 09001011a ततो दुर्योधनो राजा हतबन्धू रणाजिरात् 09001011c अपसृत्य ह्रदं घोरं विवेश रिपुजाद्भयात् 09001012a अथापराह्णे तस्याह्नः परिवार्य महारथैः 09001012c ह्रदादाहूय योगेन भीमसेनेन पातितः 09001013a तस्मिन्हते महेष्वासे हतशिष्टास्त्रयो रथाः 09001013c संरभान्निशि राजेन्द्र जघ्नुः पाञ्चालसैनिकान् 09001014a ततः पूर्वाह्णसमये शिबिरादेत्य संजयः 09001014c प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः 09001015a प्रविश्य च पुरं तूर्णं भुजावुच्छ्रित्य दुःखितः 09001015c वेपमानस्ततो राज्ञः प्रविवेश निवेशनम् 09001016a रुरोद च नरव्याघ्र हा राजन्निति दुःखितः 09001016c अहो बत विविग्नाः स्म निधनेन महात्मनः 09001017a अहो सुबलवान्कालो गतिश्च परमा तथा 09001017c शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः 09001018a दृष्ट्वैव च पुरो राजञ्जनः सर्वः स संजयम् 09001018c प्ररुरोद भृशोद्विग्नो हा राजन्निति सस्वरम् 09001019a आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः 09001019c आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम् 09001020a धावतश्चाप्यपश्यच्च तत्र त्रीन्पुरुषर्षभान् 09001020c नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशपीडितान् 09001021a तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम् 09001021c ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम् 09001022a दृष्ट्वा चासीनमनघं समन्तात्परिवारितम् 09001022c स्नुषाभिर्भरतश्रेष्ठ गान्धार्या विदुरेण च 09001023a तथान्यैश्च सुहृद्भिश्च ज्ञातिभिश्च हितैषिभिः 09001023c तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति 09001024a रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय 09001024c नातिहृष्टमनाः सूतो बाष्पसंदिग्धया गिरा 09001025a संजयोऽहं नरव्याघ्र नमस्ते भरतर्षभ 09001025c मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा 09001025e उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः 09001026a संशप्तका हताः सर्वे काम्बोजाश्च शकैः सह 09001026c म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः 09001027a प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः 09001027c उदीच्या निहताः सर्वे प्रतीच्याश्च नराधिप 09001027e राजानो राजपुत्राश्च सर्वतो निहता नृप 09001028a दुर्योधनो हतो राजन्यथोक्तं पाण्डवेन च 09001028c भग्नसक्थो महाराज शेते पांसुषु रूषितः 09001029a धृष्टद्युम्नो हतो राजञ्शिखण्डी चापराजितः 09001029c उत्तमौजा युधामन्युस्तथा राजन्प्रभद्रकाः 09001030a पाञ्चालाश्च नरव्याघ्राश्चेदयश्च निषूदिताः 09001030c तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत 09001030e कर्णपुत्रो हतः शूरो वृषसेनो महाबलः 09001031a नरा विनिहताः सर्वे गजाश्च विनिपातिताः 09001031c रथिनश्च नरव्याघ्र हयाश्च निहता युधि 09001032a किंचिच्छेषं च शिबिरं तावकानां कृतं विभो 09001032c पाण्डवानां च शूराणां समासाद्य परस्परम् 09001033a प्रायः स्त्रीशेषमभवज्जगत्कालेन मोहितम् 09001033c सप्त पाण्डवतः शेषा धार्तराष्ट्रास्तथा त्रयः 09001034a ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः 09001034c कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः 09001035a तवाप्येते महाराज रथिनो नृपसत्तम 09001035c अक्षौहिणीनां सर्वासां समेतानां जनेश्वर 09001035e एते शेषा महाराज सर्वेऽन्ये निधनं गताः 09001036a कालेन निहतं सर्वं जगद्वै भरतर्षभ 09001036c दुर्योधनं वै पुरतः कृत्वा वैरस्य भारत 09001037a एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः 09001037c निपपात महाराज गतसत्त्वो महीतले 09001038a तस्मिन्निपतिते भूमौ विदुरोऽपि महायशाः 09001038c निपपात महाराज राजव्यसनकर्शितः 09001039a गान्धारी च नृपश्रेष्ठ सर्वाश्च कुरुयोषितः 09001039c पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचश्च ताः 09001040a निःसंज्ञं पतितं भूमौ तदासीद्राजमण्डलम् 09001040c प्रलापयुक्ता महती कथा न्यस्ता पटे यथा 09001041a कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः 09001041c शनैरलभत प्राणान्पुत्रव्यसनकर्शितः 09001042a लब्ध्वा तु स नृपः संज्ञां वेपमानः सुदुःखितः 09001042c उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत् 09001043a विद्वन्क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ 09001043c ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः 09001043e एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह 09001044a तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन 09001044c शीतैस्तु सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि 09001045a स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिः 09001045c तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः 09001045e निःश्वसञ्जिह्मग इव कुम्भक्षिप्तो विशां पते 09001046a संजयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम् 09001046c तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी 09001047a ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत् 09001047c धृतराष्ट्रो नरव्याघ्रो मुह्यमानो मुहुर्मुहुः 09001048a गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी 09001048c तथेमे सुहृदः सर्वे भ्रश्यते मे मनो भृशम् 09001049a एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ 09001049c विसर्जयामास शनैर्वेपमानः पुनः पुनः 09001050a निश्चक्रमुस्ततः सर्वास्ताः स्त्रियो भरतर्षभ 09001050c सुहृदश्च ततः सर्वे दृष्ट्वा राजानमातुरम् 09001051a ततो नरपतिं तत्र लब्धसंज्ञं परंतप 09001051c अवेक्ष्य संजयो दीनो रोदमानं भृशातुरम् 09001052a प्राञ्जलिर्निःश्वसन्तं च तं नरेन्द्रं मुहुर्मुहुः 09001052c समाश्वासयत क्षत्ता वचसा मधुरेण च 09002001 वैशंपायन उवाच 09002001a विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः 09002001c विललाप महाराज दुःखाद्दुःखतरं गतः 09002002a सधूममिव निःश्वस्य करौ धुन्वन्पुनः पुनः 09002002c विचिन्त्य च महाराज ततो वचनमब्रवीत् 09002003a अहो बत महद्दुःखं यदहं पाण्डवान्रणे 09002003c क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै 09002004a वज्रसारमयं नूनं हृदयं सुदृढं मम 09002004c यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा 09002005a चिन्तयित्वा वचस्तेषां बालक्रीडां च संजय 09002005c अद्य श्रुत्वा हतान्पुत्रान्भृशं मे दीर्यते मनः 09002006a अन्धत्वाद्यदि तेषां तु न मे रूपनिदर्शनम् 09002006c पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता 09002007a बालभावमतिक्रान्तान्यौवनस्थांश्च तानहम् 09002007c मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तथानघ 09002008a तानद्य निहताञ्श्रुत्वा हृतैश्वर्यान्हृतौजसः 09002008c न लभे वै क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः 09002009a एह्येहि पुत्र राजेन्द्र ममानाथस्य सांप्रतम् 09002009c त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम् 09002010a गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा 09002010c अन्धं वृद्धं च मां वीर विहाय क्व नु गच्छसि 09002011a सा कृपा सा च ते प्रीतिः सा च राजन्सुमानिता 09002011c कथं विनिहतः पार्थैः संयुगेष्वपराजितः 09002012a कथं त्वं पृथिवीपालान्भुक्त्वा तात समागतान् 09002012c शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा 09002013a को नु मामुत्थितं काल्ये तात तातेति वक्ष्यति 09002013c महाराजेति सततं लोकनाथेति चासकृत् 09002014a परिष्वज्य च मां कण्ठे स्नेहेनाक्लिन्नलोचनः 09002014c अनुशाधीति कौरव्य तत्साधु वद मे वचः 09002015a ननु नामाहमश्रौषं वचनं तव पुत्रक 09002015c भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा 09002016a भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः 09002016c भूरिश्रवाः सोमदत्तो महाराजोऽथ बाह्लिकः 09002017a अश्वत्थामा च भोजश्च मागधश्च महाबलः 09002017c बृहद्बलश्च काशीशः शकुनिश्चापि सौबलः 09002018a म्लेच्छाश्च बहुसाहस्राः शकाश्च यवनैः सह 09002018c सुदक्षिणश्च काम्बोजस्त्रिगर्ताधिपतिस्तथा 09002019a भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः 09002019c श्रुतायुश्चाच्युतायुश्च शतायुश्चापि वीर्यवान् 09002020a जलसंधोऽथार्श्यशृङ्गी राक्षसश्चाप्यलायुधः 09002020c अलंबुसो महाबाहुः सुबाहुश्च महारथः 09002021a एते चान्ये च बहवो राजानो राजसत्तम 09002021c मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा रणे प्रभो 09002022a येषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः 09002022c योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः 09002023a चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे 09002023c सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम् 09002024a एकोऽप्येषां महाराज समर्थः संनिवारणे 09002024c समरे पाण्डवेयानां संक्रुद्धो ह्यभिधावताम् 09002024e किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः 09002025a अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः 09002025c योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान्मृधे 09002026a कर्णस्त्वेको मया सार्धं निहनिष्यति पाण्डवान् 09002026c ततो नृपतयो वीराः स्थास्यन्ति मम शासने 09002027a यश्च तेषां प्रणेता वै वासुदेवो महाबलः 09002027c न स संनह्यते राजन्निति मामब्रवीद्वचः 09002028a तस्याहं वदतः सूत बहुशो मम संनिधौ 09002028c युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्मृधे 09002029a तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः 09002029c व्यायच्छमानाः समरे किमन्यद्भागधेयतः 09002030a भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान् 09002030c शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम् 09002031a द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः 09002031c निहतः पाण्डवैः संख्ये किमन्यद्भागधेयतः 09002032a भूरिश्रवा हतो यत्र सोमदत्तश्च संयुगे 09002032c बाह्लीकश्च महाराज किमन्यद्भागधेयतः 09002033a सुदक्षिणो हतो यत्र जलसंधश्च कौरवः 09002033c श्रुतायुश्चाच्युतायुश्च किमन्यद्भागधेयतः 09002034a बृहद्बलो हतो यत्र मागधश्च महाबलः 09002034c आवन्त्यो निहतो यत्र त्रिगर्तश्च जनाधिपः 09002034e संशप्तकाश्च बहवः किमन्यद्भागधेयतः 09002035a अलंबुसस्तथा राजन्राक्षसश्चाप्यलायुधः 09002035c आर्श्यशृङ्गश्च निहतः किमन्यद्भागधेयतः 09002036a नारायणा हता यत्र गोपाला युद्धदुर्मदाः 09002036c म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः 09002037a शकुनिः सौबलो यत्र कैतव्यश्च महाबलः 09002037c निहतः सबलो वीरः किमन्यद्भागधेयतः 09002038a राजानो राजपुत्राश्च शूराः परिघबाहवः 09002038c निहता बहवो यत्र किमन्यद्भागधेयतः 09002039a नानादेशसमावृत्ताः क्षत्रिया यत्र संजय 09002039c निहताः समरे सर्वे किमन्यद्भागधेयतः 09002040a पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः 09002040c वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः 09002041a भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः 09002041c यश्च भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः 09002042a अहं वियुक्तः स्वैर्भाग्यैः पुत्रैश्चैवेह संजय 09002042c कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः 09002043a नान्यदत्र परं मन्ये वनवासादृते प्रभो 09002043c सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसंक्षये 09002044a न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते 09002044c इमामवस्थां प्राप्तस्य लूनपक्षस्य संजय 09002045a दुर्योधनो हतो यत्र शल्यश्च निहतो युधि 09002045c दुःशासनो विशस्तश्च विकर्णश्च महाबलः 09002046a कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम् 09002046c एकेन समरे येन हतं पुत्रशतं मम 09002047a असकृद्वदतस्तस्य दुर्योधनवधेन च 09002047c दुःखशोकाभिसंतप्तो न श्रोष्ये परुषा गिरः 09002048a एवं स शोकसंतप्तः पार्थिवो हतबान्धवः 09002048c मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः 09002049a विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः 09002049c दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पराभवम् 09002050a दुःखेन महता राजा संतप्तो भरतर्षभ 09002050c पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् 09002051a भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम् 09002051c सेनापतिं प्रणेतारं किमकुर्वत मामकाः 09002052a यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः 09002052c अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः 09002053a रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना 09002053c एवमेव हतो द्रोणः सर्वेषामेव पश्यताम् 09002054a एवमेव हतः कर्णः सूतपुत्रः प्रतापवान् 09002054c स राजकानां सर्वेषां पश्यतां वः किरीटिना 09002055a पूर्वमेवाहमुक्तो वै विदुरेण महात्मना 09002055c दुर्योधनापराधेन प्रजेयं विनशिष्यति 09002056a केचिन्न सम्यक्पश्यन्ति मूढाः सम्यक्तथापरे 09002056c तदिदं मम मूढस्य तथाभूतं वचः स्म ह 09002057a यदब्रवीन्मे धर्मात्मा विदुरो दीर्घदर्शिवान् 09002057c तत्तथा समनुप्राप्तं वचनं सत्यवादिनः 09002058a दैवोपहतचित्तेन यन्मयापकृतं पुरा 09002058c अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः 09002059a को वा मुखमनीकानामासीत्कर्णे निपातिते 09002059c अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी 09002060a केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे 09002060c वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः 09002061a कथं च वः समेतानां मद्रराजो महाबलः 09002061c निहतः पाण्डवैः संख्ये पुत्रो वा मम संजय 09002062a ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम् 09002062c यथा च निहतः संख्ये पुत्रो दुर्योधनो मम 09002063a पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः 09002063c धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः 09002064a पाण्डवाश्च यथा मुक्तास्तथोभौ सात्वतौ युधि 09002064c कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः 09002065a यद्यथा यादृशं चैव युद्धं वृत्तं च सांप्रतम् 09002065c अखिलं श्रोतुमिच्छामि कुशलो ह्यसि संजय 09003001 संजय उवाच 09003001a शृणु राजन्नवहितो यथा वृत्तो महान्क्षयः 09003001c कुरूणां पाण्डवानां च समासाद्य परस्परम् 09003002a निहते सूतपुत्रे तु पाण्डवेन महात्मना 09003002c विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् 09003003a विमुखे तव पुत्रे तु शोकोपहतचेतसि 09003003c भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम् 09003004a ध्यायमानेषु सैन्येषु दुःखं प्राप्तेषु भारत 09003004c बलानां मथ्यमानानां श्रुत्वा निनदमुत्तमम् 09003005a अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे 09003005c पतितान्रथनीडांश्च रथांश्चापि महात्मनाम् 09003006a रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च मारिष 09003006c आयोधनं चातिघोरं रुद्रस्याक्रीडसंनिभम् 09003007a अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः 09003007c कृपाविष्टः कृपो राजन्वयःशीलसमन्वितः 09003008a अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम् 09003008c दुर्योधनं मन्युवशाद्वचनं वचनक्षमः 09003009a दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव 09003009c श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ 09003010a न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते 09003010c यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ 09003011a पुत्रो भ्राता पिता चैव स्वस्रेयो मातुलस्तथा 09003011c संबन्धिबान्धवाश्चैव योध्या वै क्षत्रजीविना 09003012a वधे चैव परो धर्मस्तथाधर्मः पलायने 09003012c ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः 09003013a तत्र त्वां प्रतिवक्ष्यामि किंचिदेव हितं वचः 09003013c हते भीष्मे च द्रोणे च कर्णे चैव महारथे 09003014a जयद्रथे च निहते तव भ्रातृषु चानघ 09003014c लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे 09003015a येषु भारं समासज्य राज्ये मतिमकुर्महि 09003015c ते संत्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम् 09003016a वयं त्विह विनाभूता गुणवद्भिर्महारथैः 09003016c कृपणं वर्तयिष्याम पातयित्वा नृपान्बहून् 09003017a सर्वैरपि च जीवद्भिर्बीभत्सुरपराजितः 09003017c कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः 09003018a इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम् 09003018c वानरं केतुमासाद्य संचचाल महाचमूः 09003019a सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च 09003019c गाण्डीवस्य च निर्घोषात्संहृष्यन्ति मनांसि नः 09003020a चरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम् 09003020c अलातमिव चाविद्धं गाण्डीवं समदृश्यत 09003021a जाम्बूनदविचित्रं च धूयमानं महद्धनुः 09003021c दृश्यते दिक्षु सर्वासु विद्युदभ्रघनेष्विव 09003022a उह्यमानश्च कृष्णेन वायुनेव बलाहकः 09003022c तावकं तद्बलं राजन्नर्जुनोऽस्त्रविदां वरः 09003022e गहनं शिशिरे कक्षं ददाहाग्निरिवोत्थितः 09003023a गाहमानमनीकानि महेन्द्रसदृशप्रभम् 09003023c धनंजयमपश्याम चतुर्दन्तमिव द्विपम् 09003024a विक्षोभयन्तं सेनां ते त्रासयन्तं च पार्थिवान् 09003024c धनंजयमपश्याम नलिनीमिव कुञ्जरम् 09003025a त्रासयन्तं तथा योधान्धनुर्घोषेण पाण्डवम् 09003025c भूय एनमपश्याम सिंहं मृगगणा इव 09003026a सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम् 09003026c आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः 09003027a अद्य सप्तदशाहानि वर्तमानस्य भारत 09003027c संग्रामस्यातिघोरस्य वध्यतां चाभितो युधि 09003028a वायुनेव विधूतानि तवानीकानि सर्वशः 09003028c शरदम्भोदजालानि व्यशीर्यन्त समन्ततः 09003029a तां नावमिव पर्यस्तां भ्रान्तवातां महार्णवे 09003029c तव सेनां महाराज सव्यसाची व्यकम्पयत् 09003030a क्व नु ते सूतपुत्रोऽभूत्क्व नु द्रोणः सहानुगः 09003030c अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्व नु 09003030e दुःशासनश्च भ्राता ते भ्रातृभिः सहितः क्व नु 09003031a बाणगोचरसंप्राप्तं प्रेक्ष्य चैव जयद्रथम् 09003031c संबन्धिनस्ते भ्रातॄंश्च सहायान्मातुलांस्तथा 09003032a सर्वान्विक्रम्य मिषतो लोकांश्चाक्रम्य मूर्धनि 09003032c जयद्रथो हतो राजन्किं नु शेषमुपास्महे 09003033a को वेह स पुमानस्ति यो विजेष्यति पाण्डवम् 09003033c तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः 09003033e गाण्डीवस्य च निर्घोषो वीर्याणि हरते हि नः 09003034a नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका 09003034c नागभग्नद्रुमा शुष्का नदीवाकुलतां गता 09003035a ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः 09003035c चरिष्यति महाबाहुः कक्षेऽग्निरिव संज्वलन् 09003036a सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः 09003036c दारयेत गिरीन्सर्वाञ्शोषयेत च सागरान् 09003037a उवाच वाक्यं यद्भीमः सभामध्ये विशां पते 09003037c कृतं तत्सकलं तेन भूयश्चैव करिष्यति 09003038a प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम् 09003038c दुरासदं तथा गुप्तं गूढं गाण्डीवधन्वना 09003039a युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु 09003039c अकारणकृतान्येव तेषां वः फलमागतम् 09003040a आत्मनोऽर्थे त्वया लोको यत्नतः सर्व आहृतः 09003040c स ते संशयितस्तात आत्मा च भरतर्षभ 09003041a रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् 09003041c भिन्ने हि भाजने तात दिशो गच्छति तद्गतम् 09003042a हीयमानेन वै संधिः पर्येष्टव्यः समेन च 09003042c विग्रहो वर्धमानेन नीतिरेषा बृहस्पतेः 09003043a ते वयं पाण्डुपुत्रेभ्यो हीनाः स्वबलशक्तितः 09003043c अत्र ते पाण्डवैः सार्धं संधिं मन्ये क्षमं प्रभो 09003044a न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते 09003044c स क्षिप्रं भ्रश्यते राज्यान्न च श्रेयोऽनुविन्दति 09003045a प्रणिपत्य हि राजानं राज्यं यदि लभेमहि 09003045c श्रेयः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम् 09003046a वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः 09003046c विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन च 09003047a यद्ब्रूयाद्धि हृषीकेशो राजानमपराजितम् 09003047c अर्जुनं भीमसेनं च सर्वं कुर्युरसंशयम् 09003048a नातिक्रमिष्यते कृष्णो वचनं कौरवस्य ह 09003048c धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः 09003049a एतत्क्षममहं मन्ये तव पार्थैरविग्रहम् 09003049c न त्वा ब्रवीमि कार्पण्यान्न प्राणपरिरक्षणात् 09003049e पथ्यं राजन्ब्रवीमि त्वां तत्परासुः स्मरिष्यसि 09003050a इति वृद्धो विलप्यैतत्कृपः शारद्वतो वचः 09003050c दीर्घमुष्णं च निःश्वस्य शुशोच च मुमोह च 09004001 संजय उवाच 09004001a एवमुक्तस्ततो राजा गौतमेन यशस्विना 09004001c निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशां पते 09004002a ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः 09004002c कृपं शारद्वतं वाक्यमित्युवाच परंतपः 09004003a यत्किंचित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् 09004003c कृतं च भवता सर्वं प्राणान्संत्यज्य युध्यता 09004004a गाहमानमनीकानि युध्यमानं महारथैः 09004004c पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् 09004005a सुहृदा यदिदं वाच्यं भवता श्रावितो ह्यहम् 09004005c न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम् 09004006a हेतुकारणसंयुक्तं हितं वचनमुत्तमम् 09004006c उच्यमानं महाबाहो न मे विप्राग्र्य रोचते 09004007a राज्याद्विनिकृतोऽस्माभिः कथं सोऽस्मासु विश्वसेत् 09004007c अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः 09004007e स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु 09004008a तथा दौत्येन संप्राप्तः कृष्णः पार्थहिते रतः 09004008c प्रलब्धश्च हृषीकेशस्तच्च कर्म विरोधितम् 09004008e स च मे वचनं ब्रह्मन्कथमेवाभिमंस्यते 09004009a विललाप हि यत्कृष्णा सभामध्ये समेयुषी 09004009c न तन्मर्षयते कृष्णो न राज्यहरणं तथा 09004010a एकप्राणावुभौ कृष्णावन्योन्यं प्रति संहतौ 09004010c पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो 09004011a स्वस्रीयं च हतं श्रुत्वा दुःखं स्वपिति केशवः 09004011c कृतागसो वयं तस्य स मदर्थं कथं क्षमेत् 09004012a अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः 09004012c स कथं मद्धिते यत्नं प्रकरिष्यति याचितः 09004013a मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः 09004013c प्रतिज्ञातं च तेनोग्रं स भज्येत न संनमेत् 09004014a उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ 09004014c कृतवैरावुभौ वीरौ यमावपि यमोपमौ 09004015a धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह 09004015c तौ कथं मद्धिते यत्नं प्रकुर्यातां द्विजोत्तम 09004016a दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला 09004016c परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः 09004017a तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः 09004017c न निवारयितुं शक्याः संग्रामात्ते परंतपाः 09004018a यदा च द्रौपदी कृष्णा मद्विनाशाय दुःखिता 09004018c उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये 09004018e स्थण्डिले नित्यदा शेते यावद्वैरस्य यातना 09004019a निक्षिप्य मानं दर्पं च वासुदेवसहोदरा 09004019c कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा 09004020a इति सर्वं समुन्नद्धं न निर्वाति कथंचन 09004020c अभिमन्योर्विनाशेन स संधेयः कथं मया 09004021a कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम् 09004021c पाण्डवानां प्रसादेन भुञ्जीयां राज्यमल्पकम् 09004022a उपर्युपरि राज्ञां वै ज्वलितो भास्करो यथा 09004022c युधिष्ठिरं कथं पश्चादनुयास्यामि दासवत् 09004023a कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् 09004023c कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् 09004024a नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया 09004024c न तु संधिमहं मन्ये प्राप्तकालं कथंचन 09004025a सुनीतमनुपश्यामि सुयुद्धेन परंतप 09004025c नायं क्लीबयितुं कालः संयोद्धुं काल एव नः 09004026a इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः 09004026c प्राप्ताः क्रमश्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् 09004027a भृत्या मे सुभृतास्तात दीनश्चाभ्युद्धृतो जनः 09004027c यातानि परराष्ट्राणि स्वराष्ट्रमनुपालितम् 09004028a भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया 09004028c पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः 09004029a न ध्रुवं सुखमस्तीह कुतो राज्यं कुतो यशः 09004029c इह कीर्तिर्विधातव्या सा च युद्धेन नान्यथा 09004030a गृहे यत्क्षत्रियस्यापि निधनं तद्विगर्हितम् 09004030c अधर्मः सुमहानेष यच्छय्यामरणं गृहे 09004031a अरण्ये यो विमुञ्चेत संग्रामे वा तनुं नरः 09004031c क्रतूनाहृत्य महतो महिमानं स गच्छति 09004032a कृपणं विलपन्नार्तो जरयाभिपरिप्लुतः 09004032c म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः 09004033a त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम् 09004033c अपीदानीं सुयुद्धेन गच्छेयं सत्सलोकताम् 09004034a शूराणामार्यवृत्तानां संग्रामेष्वनिवर्तिनाम् 09004034c धीमतां सत्यसंधानां सर्वेषां क्रतुयाजिनाम् 09004035a शस्त्रावभृथमाप्तानां ध्रुवं वासस्त्रिविष्टपे 09004035c मुदा नूनं प्रपश्यन्ति शुभ्रा ह्यप्सरसां गणाः 09004036a पश्यन्ति नूनं पितरः पूजिताञ्शक्रसंसदि 09004036c अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे 09004037a पन्थानममरैर्यातं शूरैश्चैवानिवर्तिभिः 09004037c अपि तैः संगतं मार्गं वयमप्यारुहेमहि 09004038a पितामहेन वृद्धेन तथाचार्येण धीमता 09004038c जयद्रथेन कर्णेन तथा दुःशासनेन च 09004039a घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः 09004039c शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः 09004040a उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः 09004040c त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठिताः 09004041a तैस्त्वयं रचितः पन्था दुर्गमो हि पुनर्भवेत् 09004041c संपतद्भिर्महावेगैरितो याद्भिश्च सद्गतिम् 09004042a ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन् 09004042c ऋणं तत्प्रतिमुञ्चानो न राज्ये मन आदधे 09004043a पातयित्वा वयस्यांश्च भ्रातॄनथ पितामहान् 09004043c जीवितं यदि रक्षेयं लोको मां गर्हयेद्ध्रुवम् 09004044a कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः 09004044c सखिभिश्च सुहृद्भिश्च प्रणिपत्य च पाण्डवम् 09004045a सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम् 09004045c सुयुद्धेन ततः स्वर्गं प्राप्स्यामि न तदन्यथा 09004046a एवं दुर्योधनेनोक्तं सर्वे संपूज्य तद्वचः 09004046c साधु साध्विति राजानं क्षत्रियाः संबभाषिरे 09004047a पराजयमशोचन्तः कृतचित्ताश्च विक्रमे 09004047c सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन् 09004048a ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः 09004048c ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः 09004049a आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे 09004049c अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तज्जलम् 09004050a तव पुत्राः कृतोत्साहाः पर्यवर्तन्त ते ततः 09004050c पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा 09004050e सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः 09005001 संजय उवाच 09005001a अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः 09005001c सर्व एव महाराज योधास्तत्र समागताः 09005002a शल्यश्च चित्रसेनश्च शकुनिश्च महारथः 09005002c अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः 09005003a सुषेणोऽरिष्टसेनश्च धृतसेनश्च वीर्यवान् 09005003c जयत्सेनश्च राजानस्ते रात्रिमुषितास्ततः 09005004a रणे कर्णे हते वीरे त्रासिता जितकाशिभिः 09005004c नालभञ्शर्म ते पुत्रा हिमवन्तमृते गिरिम् 09005005a तेऽब्रुवन्सहितास्तत्र राजानं सैन्यसंनिधौ 09005005c कृतयत्ना रणे राजन्संपूज्य विधिवत्तदा 09005006a कृत्वा सेनाप्रणेतारं परांस्त्वं योद्धुमर्हसि 09005006c येनाभिगुप्ताः संग्रामे जयेमासुहृदो वयम् 09005007a ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम् 09005007c सर्वयुद्धविभागज्ञमन्तकप्रतिमं युधि 09005008a स्वङ्गं प्रच्छन्नशिरसं कम्बुग्रीवं प्रियंवदम् 09005008c व्याकोशपद्माभिमुखं व्याघ्रास्यं मेरुगौरवम् 09005009a स्थाणोर्वृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः 09005009c पुष्टश्लिष्टायतभुजं सुविस्तीर्णघनोरसम् 09005010a जवे बले च सदृशमरुणानुजवातयोः 09005010c आदित्यस्य त्विषा तुल्यं बुद्ध्या चोशनसा समम् 09005011a कान्तिरूपमुखैश्वर्यैस्त्रिभिश्चन्द्रमसोपमम् 09005011c काञ्चनोपलसंघातैः सदृशं श्लिष्टसंधिकम् 09005012a सुवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनखम् 09005012c स्मृत्वा स्मृत्वैव च गुणान्धात्रा यत्नाद्विनिर्मितम् 09005013a सर्वलक्षणसंपन्नं निपुणं श्रुतिसागरम् 09005013c जेतारं तरसारीणामजेयं शत्रुभिर्बलात् 09005014a दशाङ्गं यश्चतुष्पादमिष्वस्त्रं वेद तत्त्वतः 09005014c साङ्गांश्च चतुरो वेदान्सम्यगाख्यानपञ्चमान् 09005015a आराध्य त्र्यम्बकं यत्नाद्व्रतैरुग्रैर्महातपाः 09005015c अयोनिजायामुत्पन्नो द्रोणेनायोनिजेन यः 09005016a तमप्रतिमकर्माणं रूपेणासदृशं भुवि 09005016c पारगं सर्वविद्यानां गुणार्णवमनिन्दितम् 09005016e तमभ्येत्यात्मजस्तुभ्यमश्वत्थामानमब्रवीत् 09005017a यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान् 09005017c गुरुपुत्रोऽद्य सर्वेषामस्माकं परमा गतिः 09005017e भवांस्तस्मान्नियोगात्ते कोऽस्तु सेनापतिर्मम 09005018 द्रौणिरुवाच 09005018a अयं कुलेन वीर्येण तेजसा यशसा श्रिया 09005018c सर्वैर्गुणैः समुदितः शल्यो नोऽस्तु चमूपतिः 09005019a भागिनेयान्निजांस्त्यक्त्वा कृतज्ञोऽस्मानुपागतः 09005019c महासेनो महाबाहुर्महासेन इवापरः 09005020a एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम 09005020c शक्यः प्राप्तुं जयोऽस्माभिर्देवैः स्कन्दमिवाजितम् 09005021a तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः 09005021c परिवार्य स्थिताः शल्यं जयशब्दांश्च चक्रिरे 09005021e युद्धाय च मतिं चक्रूरावेशं च परं ययुः 09005022a ततो दुर्योधनः शल्यं भूमौ स्थित्वा रथे स्थितम् 09005022c उवाच प्राञ्जलिर्भूत्वा रामभीष्मसमं रणे 09005023a अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल 09005023c यत्र मित्रममित्रं वा परीक्षन्ते बुधा जनाः 09005024a स भवानस्तु नः शूरः प्रणेता वाहिनीमुखे 09005024c रणं च याते भवति पाण्डवा मन्दचेतसः 09005024e भविष्यन्ति सहामात्याः पाञ्चालाश्च निरुद्यमाः 09005025 शल्य उवाच 09005025a यत्तु मां मन्यसे राजन्कुरुराज करोमि तत् 09005025c त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च 09005026 दुर्योधन उवाच 09005026a सेनापत्येन वरये त्वामहं मातुलातुलम् 09005026c सोऽस्मान्पाहि युधां श्रेष्ठ स्कन्दो देवानिवाहवे 09005027a अभिषिच्यस्व राजेन्द्र देवानामिव पावकिः 09005027c जहि शत्रून्रणे वीर महेन्द्रो दानवानिव 09006001 संजय उवाच 09006001a एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान् 09006001c दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह 09006002a दुर्योधन महाबाहो शृणु वाक्यविदां वर 09006002c यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ 09006002e न मे तुल्यावुभावेतौ बाहुवीर्ये कथंचन 09006003a उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम् 09006003c योधयेयं रणमुखे संक्रुद्धः किमु पाण्डवान् 09006003e विजेष्ये च रणे पार्थान्सोमकांश्च समागतान् 09006004a अहं सेनाप्रणेता ते भविष्यामि न संशयः 09006004c तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे 09006004e इति सत्यं ब्रवीम्येष दुर्योधन न संशयः 09006005a एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा 09006005c अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम 09006005e विधिना शास्त्रदृष्टेन हृष्टरूपो विशां पते 09006006a अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत् 09006006c तव सैन्येष्ववाद्यन्त वादित्राणि च भारत 09006007a हृष्टाश्चासंस्तदा योधा मद्रकाश्च महारथाः 09006007c तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम् 09006008a जय राजंश्चिरं जीव जहि शत्रून्समागतान् 09006008c तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः 09006008e निखिलां पृथिवीं सर्वां प्रशासन्तु हतद्विषः 09006009a त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान् 09006009c मर्त्यधर्माण इह तु किमु सोमकसृञ्जयान् 09006010a एवं संस्तूयमानस्तु मद्राणामधिपो बली 09006010c हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः 09006011 शल्य उवाच 09006011a अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः 09006011c निहनिष्यामि राजेन्द्र स्वर्गं यास्यामि वा हतः 09006012a अद्य पश्यन्तु मां लोका विचरन्तमभीतवत् 09006012c अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः 09006013a पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः 09006013c धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः 09006014a विक्रमं मम पश्यन्तु धनुषश्च महद्बलम् 09006014c लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि 09006015a अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः 09006015c यादृशं मे बलं बाह्वोः संपदस्त्रेषु या च मे 09006016a अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः 09006016c प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः 09006017a अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः 09006017c द्रोणभीष्मावति विभो सूतपुत्रं च संयुगे 09006017e विचरिष्ये रणे युध्यन्प्रियार्थं तव कौरव 09006018 संजय उवाच 09006018a अभिषिक्ते तदा शल्ये तव सैन्येषु मानद 09006018c न कर्णव्यसनं किंचिन्मेनिरे तत्र भारत 09006019a हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः 09006019c मेनिरे निहतान्पार्थान्मद्रराजवशं गतान् 09006020a प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ 09006020c तां रात्रिं सुखिनी सुप्ता स्वस्थचित्तेव साभवत् 09006021a सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः 09006021c वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य शृण्वतः 09006022a मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव 09006022c सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः 09006023a एतज्ज्ञात्वा यथाभूतं कुरु माधव यत्क्षमम् 09006023c भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम् 09006024a तमब्रवीन्महाराज वासुदेवो जनाधिपम् 09006024c आर्तायनिमहं जाने यथातत्त्वेन भारत 09006025a वीर्यवांश्च महातेजा महात्मा च विशेषतः 09006025c कृती च चित्रयोधी च संयुक्तो लाघवेन च 09006026a यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे 09006026c तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम 09006027a युध्यमानस्य तस्याजौ चिन्तयन्नेव भारत 09006027c योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप 09006028a शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत 09006028c धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे 09006029a मद्रराजो महाराज सिंहद्विरदविक्रमः 09006029c विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव 09006030a तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे 09006030c त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम् 09006031a सदेवलोके कृत्स्नेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत् 09006031c मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन 09006031e अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव 09006032a तस्माज्जहि रणे शल्यं मघवानिव शम्बरम् 09006032c अतिपश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः 09006033a तवैव हि जयो नूनं हते मद्रेश्वरे युधि 09006033c तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत् 09006034a एतच्छ्रुत्वा महाराज वचनं मम सांप्रतम् 09006034c प्रत्युद्याहि रणे पार्थ मद्रराजं महाबलम् 09006034e जहि चैनं महाबाहो वासवो नमुचिं यथा 09006035a न चैवात्र दया कार्या मातुलोऽयं ममेति वै 09006035c क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम् 09006036a भीष्मद्रोणार्णवं तीर्त्वा कर्णपातालसंभवम् 09006036c मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम् 09006037a यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव 09006037c तद्दर्शय रणे सर्वं जहि चैनं महारथम् 09006038a एतावदुक्त्वा वचनं केशवः परवीरहा 09006038c जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः 09006039a केशवे तु तदा याते धर्मराजो युधिष्ठिरः 09006039c विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान् 09006039e सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः 09006040a ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा 09006040c कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा 09006041a गतज्वरं महेष्वासं तीर्णपारं महारथम् 09006041c बभूव पाण्डवेयानां सैन्यं प्रमुदितं निशि 09006041e सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष 09007001 संजय उवाच 09007001a व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा 09007001c अब्रवीत्तावकान्सर्वान्संनह्यन्तां महारथाः 09007002a राज्ञस्तु मतमाज्ञाय समनह्यत सा चमूः 09007002c अयोजयन्रथांस्तूर्णं पर्यधावंस्तथापरे 09007003a अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः 09007003c हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः 09007004a वादित्राणां च निनदः प्रादुरासीद्विशां पते 09007004c बोधनार्थं हि योधानां सैन्यानां चाप्युदीर्यताम् 09007005a ततो बलानि सर्वाणि सेनाशिष्टानि भारत 09007005c संनद्धान्येव ददृशुर्मृत्युं कृत्वा निवर्तनम् 09007006a शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः 09007006c प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः 09007007a ततः सर्वे समागम्य पुत्रेण तव सैनिकाः 09007007c कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः 09007008a अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा 09007008c न न एकेन योद्धव्यं कथंचिदपि पाण्डवैः 09007009a यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् 09007009c स पञ्चभिर्भवेद्युक्तः पातकैः सोपपातकैः 09007009e अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः 09007010a एवं ते समयं कृत्वा सर्वे तत्र महारथाः 09007010c मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान् 09007011a तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे 09007011c अभ्ययुः कौरवान्सर्वान्योत्स्यमानाः समन्ततः 09007012a तद्बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम् 09007012c समुद्धूतार्णवाकारमुद्धूतरथकुञ्जरम् 09007013 धृतराष्ट्र उवाच 09007013a द्रोणस्य भीष्मस्य च वै राधेयस्य च मे श्रुतम् 09007013c पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे 09007014a कथं रणे हतः शल्यो धर्मराजेन संजय 09007014c भीमेन च महाबाहुः पुत्रो दुर्योधनो मम 09007015 संजय उवाच 09007015a क्षयं मनुष्यदेहानां रथनागाश्वसंक्षयम् 09007015c शृणु राजन्स्थिरो भूत्वा संग्रामं शंसतो मम 09007016a आशा बलवती राजन्पुत्राणां तेऽभवत्तदा 09007016c हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते 09007016e शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष 09007017a तामाशां हृदये कृत्वा समाश्वास्य च भारत 09007017c मद्रराजं च समरे समाश्रित्य महारथम् 09007017e नाथवन्तमथात्मानममन्यत सुतस्तव 09007018a यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे 09007018c तदा राजन्धार्तराष्ट्रानाविवेश महद्भयम् 09007019a तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान् 09007019c व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत् 09007020a प्रत्युद्यातो रणे पार्थान्मद्रराजः प्रतापवान् 09007020c विधुन्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् 09007021a रथप्रवरमास्थाय सैन्धवाश्वं महारथः 09007021c तस्य सीता महाराज रथस्थाशोभयद्रथम् 09007022a स तेन संवृतो वीरो रथेनामित्रकर्शनः 09007022c तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् 09007023a प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः 09007023c मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः 09007024a सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः 09007024c गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह 09007025a अश्वत्थामा पृष्ठतोऽभूत्काम्बोजैः परिवारितः 09007025c दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुंगवैः 09007026a हयानीकेन महता सौबलश्चापि संवृतः 09007026c प्रययौ सर्वसैन्येन कैतव्यश्च महारथः 09007027a पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिंदमाः 09007027c त्रिधा भूत्वा महाराज तव सैन्यमुपाद्रवन् 09007028a धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः 09007028c शल्यस्य वाहिनीं तूर्णमभिदुद्रुवुराहवे 09007029a ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः 09007029c शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभ 09007030a हार्दिक्यं तु महेष्वासमर्जुनः शत्रुपूगहा 09007030c संशप्तकगणांश्चैव वेगतोऽभिविदुद्रुवे 09007031a गौतमं भीमसेनो वै सोमकाश्च महारथाः 09007031c अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान्युधि 09007032a माद्रीपुत्रौ तु शकुनिमुलूकं च महारथौ 09007032c ससैन्यौ सहसेनौ तावुपतस्थतुराहवे 09007033a तथैवायुतशो योधास्तावकाः पाण्डवान्रणे 09007033c अभ्यद्रवन्त संक्रुद्धा विविधायुधपाणयः 09007034 धृतराष्ट्र उवाच 09007034a हते भीष्मे महेष्वासे द्रोणे कर्णे महारथे 09007034c कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे 09007035a सुसंरब्धेषु पार्थेषु पराक्रान्तेषु संजय 09007035c मामकानां परेषां च किं शिष्टमभवद्बलम् 09007036 संजय उवाच 09007036a यथा वयं परे राजन्युद्धाय समवस्थिताः 09007036c यावच्चासीद्बलं शिष्टं संग्रामे तन्निबोध मे 09007037a एकादश सहस्राणि रथानां भरतर्षभ 09007037c दश दन्तिसहस्राणि सप्त चैव शतानि च 09007038a पूर्णे शतसहस्रे द्वे हयानां भरतर्षभ 09007038c नरकोट्यस्तथा तिस्रो बलमेतत्तवाभवत् 09007039a रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः 09007039c दश चाश्वसहस्राणि पत्तिकोटी च भारत 09007040a एतद्बलं पाण्डवानामभवच्छेषमाहवे 09007040c एत एव समाजग्मुर्युद्धाय भरतर्षभ 09007041a एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः 09007041c पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः 09007042a तथैव पाण्डवाः शूराः समरे जितकाशिनः 09007042c उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः 09007043a एवमेते बलौघेन परस्परवधैषिणः 09007043c उपयाता नरव्याघ्राः पूर्वां संध्यां प्रति प्रभो 09007044a ततः प्रववृते युद्धं घोररूपं भयानकम् 09007044c तावकानां परेषां च निघ्नतामितरेतरम् 09008001 संजय उवाच 09008001a ततः प्रववृते युद्धं कुरूणां भयवर्धनम् 09008001c सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम् 09008002a नरा रथा गजौघाश्च सादिनश्च सहस्रशः 09008002c वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम् 09008003a नागानां भीमरूपाणां द्रवतां निस्वनो महान् 09008003c अश्रूयत यथा काले जलदानां नभस्तले 09008004a नागैरभ्याहताः केचित्सरथा रथिनोऽपतन् 09008004c व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः 09008005a हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः 09008005c शरैः संप्रेषयामासुः परलोकाय भारत 09008006a सादिनः शिक्षिता राजन्परिवार्य महारथान् 09008006c विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा 09008007a धन्विनः पुरुषाः केचित्संनिवार्य महारथान् 09008007c एकं बहव आसाद्य प्रेषयेयुर्यमक्षयम् 09008008a नागं रथवरांश्चान्ये परिवार्य महारथाः 09008008c सोत्तरायुधिनं जघ्नुर्द्रवमाणा महारवम् 09008009a तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून् 09008009c नागा जघ्नुर्महाराज परिवार्य समन्ततः 09008010a नागो नागमभिद्रुत्य रथी च रथिनं रणे 09008010c शक्तितोमरनाराचैर्निजघ्नुस्तत्र तत्र ह 09008011a पादातानवमृद्नन्तो रथवारणवाजिनः 09008011c रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम् 09008012a हयाश्च पर्यधावन्त चामरैरुपशोभिताः 09008012c हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम् 09008013a तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशां पते 09008013c अशोभत यथा नारी करजक्षतविक्षता 09008014a वाजिनां खुरशब्देन रथनेमिस्वनेन च 09008014c पत्तीनां चापि शब्देन नागानां बृंहितेन च 09008015a वादित्राणां च घोषेण शङ्खानां निस्वनेन च 09008015c अभवन्नादिता भूमिर्निर्घातैरिव भारत 09008016a धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम् 09008016c कवचानां प्रभाभिश्च न प्राज्ञायत किंचन 09008017a बहवो बाहवश्छिन्ना नागराजकरोपमाः 09008017c उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम् 09008018a शिरसां च महाराज पततां वसुधातले 09008018c च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः 09008019a शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुंधरा 09008019c तपनीयनिभैः काले नलिनैरिव भारत 09008020a उद्वृत्तनयनैस्तैस्तु गतसत्त्वैः सुविक्षतैः 09008020c व्यभ्राजत महाराज पुण्डरीकैरिवावृता 09008021a बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महाधनैः 09008021c पतितैर्भाति राजेन्द्र मही शक्रध्वजैरिव 09008022a ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे 09008022c हस्तिहस्तोपमैरन्यैः संवृतं तद्रणाङ्गणम् 09008023a कबन्धशतसंकीर्णं छत्रचामरशोभितम् 09008023c सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा 09008024a तत्र योधा महाराज विचरन्तो ह्यभीतवत् 09008024c दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः 09008025a मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः 09008025c पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे 09008026a गजानीकं महाराज वध्यमानं महात्मभिः 09008026c व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव 09008027a ते गजा घनसंकाशाः पेतुरुर्व्यां समन्ततः 09008027c वज्ररुग्णा इव बभुः पर्वता युगसंक्षये 09008028a हयानां सादिभिः सार्धं पतितानां महीतले 09008028c राशयः संप्रदृश्यन्ते गिरिमात्रास्ततस्ततः 09008029a संजज्ञे रणभूमौ तु परलोकवहा नदी 09008029c शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा 09008030a भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला 09008030c मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा 09008031a कवचोष्णीषसंछन्ना पताकारुचिरद्रुमा 09008031c चक्रचक्रावलीजुष्टा त्रिवेणूदण्डकावृता 09008032a शूराणां हर्षजननी भीरूणां भयवर्धिनी 09008032c प्रावर्तत नदी रौद्रा कुरुसृञ्जयसंकुला 09008033a तां नदीं पितृलोकाय वहन्तीमतिभैरवाम् 09008033c तेरुर्वाहननौभिस्ते शूराः परिघबाहवः 09008034a वर्तमाने तथा युद्धे निर्मर्यादे विशां पते 09008034c चतुरङ्गक्षये घोरे पूर्वं देवासुरोपमे 09008035a अक्रोशन्बान्धवानन्ये तत्र तत्र परंतप 09008035c क्रोशद्भिर्बान्धवैश्चान्ये भयार्ता न निवर्तिरे 09008036a निर्मर्यादे तथा युद्धे वर्तमाने भयानके 09008036c अर्जुनो भीमसेनश्च मोहयां चक्रतुः परान् 09008037a सा वध्यमाना महती सेना तव जनाधिप 09008037c अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव 09008038a मोहयित्वा च तां सेनां भीमसेनधनंजयौ 09008038c दध्मतुर्वारिजौ तत्र सिंहनादं च नेदतुः 09008039a श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ 09008039c धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ 09008040a तत्राश्चर्यमपश्याम घोररूपं विशां पते 09008040c शल्येन संगताः शूरा यदयुध्यन्त भागशः 09008041a माद्रीपुत्रौ सरभसौ कृतास्त्रौ युद्धदुर्मदौ 09008041c अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव 09008042a ततो न्यवर्तत बलं तावकं भरतर्षभ 09008042c शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः 09008043a वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव 09008043c भेजे दिशो महाराज प्रणुन्ना दृढधन्विभिः 09008043e हाहाकारो महाञ्जज्ञे योधानां तव भारत 09008044a तिष्ठ तिष्ठेति वागासीद्द्रावितानां महात्मनाम् 09008044c क्षत्रियाणां तदान्योन्यं संयुगे जयमिच्छताम् 09008044e आद्रवन्नेव भग्नास्ते पाण्डवैस्तव सैनिकाः 09008045a त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान् 09008045c मातुलान्भागिनेयांश्च तथा संबन्धिबान्धवान् 09008046a हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः 09008046c आत्मत्राणकृतोत्साहास्तावका भरतर्षभ 09009001 संजय उवाच 09009001a तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् 09009001c उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् 09009002a एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः 09009002c छत्रेण ध्रियमाणेन पाण्डुरेण विराजता 09009003a अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम् 09009003c न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि 09009004a एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः 09009004c यत्र राजा सत्यसंधो धर्मराजो युधिष्ठिरः 09009005a आपतन्तं च सहसा पाण्डवानां महद्बलम् 09009005c दधारैको रणे शल्यो वेलेवोद्धृतमर्णवम् 09009006a पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष 09009006c व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम् 09009007a मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम् 09009007c कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम् 09009008a तेषु राजन्निवृत्तेषु व्यूढानीकेषु भागशः 09009008c प्रावर्तत महारौद्रः संग्रामः शोणितोदकः 09009008e समार्छच्चित्रसेनेन नकुलो युद्धदुर्मदः 09009009a तौ परस्परमासाद्य चित्रकार्मुकधारिणौ 09009009c मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ 09009010a शरतोयैः सिषिचतुस्तौ परस्परमाहवे 09009010c नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा 09009011a उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ 09009011c परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ 09009012a चित्रसेनस्तु भल्लेन पीतेन निशितेन च 09009012c नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः 09009013a अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः 09009013c त्रिभिः शरैरसंभ्रान्तो ललाटे वै समर्पयत् 09009014a हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे 09009014c तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् 09009015a स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः 09009015c नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः 09009016a स छिन्नधन्वा विरथः खड्गमादाय चर्म च 09009016c रथादवातरद्वीरः शैलाग्रादिव केसरी 09009017a पद्भ्यामापततस्तस्य शरवृष्टिमवासृजत् 09009017c नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः 09009018a चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः 09009018c आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः 09009019a सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम् 09009019c चित्रसेनशिरः कायादपाहरत पाण्डवः 09009019e स पपात रथोपस्थाद्दिवाकरसमप्रभः 09009020a चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः 09009020c साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् 09009021a विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ 09009021c सुषेणः सत्यसेनश्च मुञ्चन्तौ निशिताञ्शरान् 09009022a ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् 09009022c जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने 09009023a तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम् 09009023c शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा 09009024a स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः 09009024c अन्यत्कार्मुकमादाय रथमारुह्य वीर्यवान् 09009024e अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः 09009025a तस्य तौ भ्रातरौ राजञ्शरैः संनतपर्वभिः 09009025c रथं विशकलीकर्तुं समारब्धौ विशां पते 09009026a ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे 09009026c जघान निशितैस्तीक्ष्णैः सत्यसेनस्य वाजिनः 09009027a ततः संधाय नाराचं रुक्मपुङ्खं शिलाशितम् 09009027c धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः 09009028a अथान्यं रथमास्थाय धनुरादाय चापरम् 09009028c सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम् 09009029a अविध्यत्तावसंभ्रान्तौ माद्रीपुत्रः प्रतापवान् 09009029c द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि 09009030a सुषेणस्तु ततः क्रुद्धः पाण्डवस्य महद्धनुः 09009030c चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः 09009031a अथान्यद्धनुरादाय नकुलः क्रोधमूर्छितः 09009031c सुषेणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे 09009032a सत्यसेनस्य च धनुर्हस्तावापं च मारिष 09009032c चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः 09009033a अथान्यद्धनुरादाय वेगघ्नं भारसाधनम् 09009033c शरैः संछादयामास समन्तात्पाण्डुनन्दनम् 09009034a संनिवार्य तु तान्बाणान्नकुलः परवीरहा 09009034c सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत 09009035a तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः 09009035c सारथिं चास्य राजेन्द्र शरैर्विव्यधतुः शितैः 09009036a सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा 09009036c पृथक्शराभ्यां चिच्छेद कृतहस्तः प्रतापवान् 09009037a स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत् 09009037c स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम् 09009038a लेलिहानामिव विभो नागकन्यां महाविषाम् 09009038c समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे 09009039a सा तस्य हृदयं संख्ये बिभेद शतधा नृप 09009039c स पपात रथाद्भूमौ गतसत्त्वोऽल्पचेतनः 09009040a भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्छितः 09009040c अभ्यवर्षच्छरैस्तूर्णं पदातिं पाण्डुनन्दनम् 09009041a नकुलं विरथं दृष्ट्वा द्रौपदेयो महाबलः 09009041c सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे 09009042a ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम् 09009042c शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी 09009042e सोऽन्यत्कार्मुकमादाय सुषेणं समयोधयत् 09009043a तावुभौ शरवर्षाभ्यां समासाद्य परस्परम् 09009043c परस्परवधे यत्नं चक्रतुः सुमहारथौ 09009044a सुषेणस्तु ततः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः 09009044c सुतसोमं च विंशत्या बाह्वोरुरसि चार्पयत् 09009045a ततः क्रुद्धो महाराज नकुलः परवीरहा 09009045c शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् 09009046a ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् 09009046c स वेगयुक्तं चिक्षेप कर्णपुत्रस्य संयुगे 09009047a तस्य तेन शिरः कायाज्जहार नृपसत्तम 09009047c पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् 09009048a स हतः प्रापतद्राजन्नकुलेन महात्मना 09009048c नदीवेगादिवारुग्णस्तीरजः पादपो महान् 09009049a कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम् 09009049c प्रदुद्राव भयात्सेना तावकी भरतर्षभ 09009050a तां तु सेनां महाराज मद्रराजः प्रतापवान् 09009050c अपालयद्रणे शूरः सेनापतिररिंदमः 09009051a विभीस्तस्थौ महाराज व्यवस्थाप्य च वाहिनीम् 09009051c सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम् 09009052a तावकाः समरे राजन्रक्षिता दृढधन्वना 09009052c प्रत्युद्ययुररातींस्ते समन्ताद्विगतव्यथाः 09009053a मद्रराजं महेष्वासं परिवार्य समन्ततः 09009053c स्थिता राजन्महासेना योद्धुकामाः समन्ततः 09009054a सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ 09009054c युधिष्ठिरं पुरस्कृत्य ह्रीनिषेधमरिंदमम् 09009055a परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे 09009055c बाणशब्दरवांश्चोग्रान्क्ष्वेडांश्च विविधान्दधुः 09009056a तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा 09009056c परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन् 09009057a ततः प्रववृते युद्धं भीरूणां भयवर्धनम् 09009057c तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् 09009058a यथा देवासुरं युद्धं पूर्वमासीद्विशां पते 09009058c अभीतानां तथा राजन्यमराष्ट्रविवर्धनम् 09009059a ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे 09009059c अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः 09009060a तथैव पाण्डवाः शेषा धृष्टद्युम्नपुरोगमाः 09009060c अभ्यधावन्त तां सेनां विसृजन्तः शिताञ्शरान् 09009061a पाण्डवैरवकीर्णानां संमोहः समजायत 09009061c न च जज्ञुरनीकानि दिशो वा प्रदिशस्तथा 09009062a आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः 09009062c हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः 09009062e कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः 09009063a तथैव पाण्डवी सेना शरै राजन्समन्ततः 09009063c रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः 09009064a ते सेने भृशसंतप्ते वध्यमाने परस्परम् 09009064c व्याकुले समपद्येतां वर्षासु सरिताविव 09009065a आविवेश ततस्तीव्रं तावकानां महद्भयम् 09009065c पाण्डवानां च राजेन्द्र तथाभूते महाहवे 09010001 संजय उवाच 09010001a तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम् 09010001c द्रवमाणेषु योधेषु निनदत्सु च दन्तिषु 09010002a कूजतां स्तनतां चैव पदातीनां महाहवे 09010002c विद्रुतेषु महाराज हयेषु बहुधा तदा 09010003a प्रक्षये दारुणे जाते संहारे सर्वदेहिनाम् 09010003c नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे 09010004a हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने 09010004c गाहमानेषु योधेषु परस्परवधैषिषु 09010005a प्राणादाने महाघोरे वर्तमाने दुरोदरे 09010005c संग्रामे घोररूपे तु यमराष्ट्रविवर्धने 09010006a पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः 09010006c तथैव तावका योधा जघ्नुः पाण्डवसैनिकान् 09010007a तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे 09010007c पूर्वाह्णे चैव संप्राप्ते भास्करोदयनं प्रति 09010008a लब्धलक्षाः परे राजन्रक्षिताश्च महात्मना 09010008c अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम् 09010009a बलिभिः पाण्डवैर्दृप्तैर्लब्धलक्षैः प्रहारिभिः 09010009c कौरव्यसीदत्पृतना मृगीवाग्निसमाकुला 09010010a तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम् 09010010c उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुचमूं प्रति 09010011a मद्रराजस्तु संक्रुद्धो गृहीत्वा धनुरुत्तमम् 09010011c अभ्यद्रवत संग्रामे पाण्डवानाततायिनः 09010012a पाण्डवाश्च महाराज समरे जितकाशिनः 09010012c मद्रराजं समासाद्य विव्यधुर्निशितैः शरैः 09010013a ततः शरशतैस्तीक्ष्णैर्मद्रराजो महाबलः 09010013c अर्दयामास तां सेनां धर्मराजस्य पश्यतः 09010014a प्रादुरासंस्ततो राजन्नानारूपाण्यनेकशः 09010014c चचाल शब्दं कुर्वाणा मही चापि सपर्वता 09010015a सदण्डशूला दीप्ताग्राः शीर्यमाणाः समन्ततः 09010015c उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम् 09010016a मृगाश्च माहिषाश्चापि पक्षिणश्च विशां पते 09010016c अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप 09010017a ततस्तद्युद्धमत्युग्रमभवत्संघचारिणाम् 09010017c तथा सर्वाण्यनीकानि संनिपत्य जनाधिप 09010017e अभ्ययुः कौरवा राजन्पाण्डवानामनीकिनीम् 09010018a शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक् 09010018c अभ्यवर्षददीनात्मा कुन्तीपुत्रं युधिष्ठिरम् 09010019a भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितः 09010019c द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ 09010020a धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च 09010020c एकैकं दशभिर्बाणैर्विव्याध च महाबलः 09010020e ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव 09010021a ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः 09010021c पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः 09010022a भ्रमराणामिव व्राताः शलभानामिव व्रजाः 09010022c ह्रादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः 09010023a द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा 09010023c शल्यस्य बाणैर्न्यपतन्बभ्रमुर्व्यनदंस्तथा 09010024a आविष्ट इव मद्रेशो मन्युना पौरुषेण च 09010024c प्राच्छादयदरीन्संख्ये कालसृष्ट इवान्तकः 09010024e विनर्दमानो मद्रेशो मेघह्रादो महाबलः 09010025a सा वध्यमाना शल्येन पाण्डवानामनीकिनी 09010025c अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम् 09010026a तां समर्प्य ततः संख्ये लघुहस्तः शितैः शरैः 09010026c शरवर्षेण महता युधिष्ठिरमपीडयत् 09010027a तमापतन्तं पत्त्यश्वैः क्रुद्धो राजा युधिष्ठिरः 09010027c अवारयच्छरैस्तीक्ष्णैर्मत्तं द्विपमिवाङ्कुशैः 09010028a तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम् 09010028c सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम् 09010029a ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः 09010029c पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः 09010030a द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः 09010030c अभ्यवर्षन्महाभागं मेघा इव महीधरम् 09010031a ततो दृष्ट्वा तुद्यमानं शल्यं पार्थैः समन्ततः 09010031c कृतवर्मा कृपश्चैव संक्रुद्धावभ्यधावताम् 09010032a उलूकश्च पतत्री च शकुनिश्चापि सौबलः 09010032c स्मयमानश्च शनकैरश्वत्थामा महारथः 09010032e तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे 09010033a भीमसेनं त्रिभिर्विद्ध्वा कृतवर्मा शिलीमुखैः 09010033c बाणवर्षेण महता क्रुद्धरूपमवारयत् 09010034a धृष्टद्युम्नं कृपः क्रुद्धो बाणवर्षैरपीडयत् 09010034c द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात् 09010035a दुर्योधनो युधां श्रेष्ठावाहवे केशवार्जुनौ 09010035c समभ्ययादुग्रतेजाः शरैश्चाभ्यहनद्बली 09010036a एवं द्वंद्वशतान्यासंस्त्वदीयानां परैः सह 09010036c घोररूपाणि चित्राणि तत्र तत्र विशां पते 09010037a ऋश्यवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे 09010037c सोऽवतीर्य रथोपस्थाद्धताश्वः पाण्डुनन्दनः 09010037e कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत 09010038a प्रमुखे सहदेवस्य जघानाश्वांश्च मद्रराट् 09010038c ततः शल्यस्य तनयं सहदेवोऽसिनावधीत् 09010039a गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत् 09010039c असंभ्रान्तमसंभ्रान्तो यत्नवान्यत्नवत्तरम् 09010040a द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः 09010040c अविध्यदाचार्यसुतो नातिक्रुद्धः स्मयन्निव 09010041a शल्योऽपि राजन्संक्रुद्धो निघ्नन्सोमकपाण्डवान् 09010041c पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत् 09010042a तस्य भीमो रणे क्रुद्धः संदष्टदशनच्छदः 09010042c विनाशायाभिसंधाय गदामादत्त वीर्यवान् 09010043a यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम् 09010043c गजवाजिमनुष्याणां प्राणान्तकरणीमपि 09010044a हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव 09010044c शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयस्मयीम् 09010045a चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव 09010045c वसामेदोसृगादिग्धां जिह्वां वैवस्वतीमिव 09010046a पटुघण्टारवशतां वासवीमशनीमिव 09010046c निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि 09010047a त्रासनीं रिपुसैन्यानां स्वसैन्यपरिहर्षिणीम् 09010047c मनुष्यलोके विख्यातां गिरिशृङ्गविदारिणीम् 09010048a यया कैलासभवने महेश्वरसखं बली 09010048c आह्वयामास कौन्तेयः संक्रुद्धमलकाधिपम् 09010049a यया मायाविनो दृप्तान्सुबहून्धनदालये 09010049c जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः 09010049e निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः 09010050a तां वज्रमणिरत्नौघामष्टाश्रिं वज्रगौरवाम् 09010050c समुद्यम्य महाबाहुः शल्यमभ्यद्रवद्रणे 09010051a गदया युद्धकुशलस्तया दारुणनादया 09010051c पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान् 09010052a ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् 09010052c निचखान नदन्वीरो वर्म भित्त्वा च सोऽभ्यगात् 09010053a वृकोदरस्त्वसंभ्रातस्तमेवोद्धृत्य तोमरम् 09010053c यन्तारं मद्रराजस्य निर्बिभेद ततो हृदि 09010054a स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः 09010054c पपाताभिमुखो दीनो मद्रराजस्त्वपाक्रमत् 09010055a कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः 09010055c गदामाश्रित्य धीरात्मा प्रत्यमित्रमवैक्षत 09010056a ततः सुमनसः पार्था भीमसेनमपूजयन् 09010056c तद्दृष्ट्वा कर्म संग्रामे घोरमक्लिष्टकर्मणः 09011001 संजय उवाच 09011001a पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम् 09011001c आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः 09011002a तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् 09011002c सशृङ्गमिव कैलासं सवज्रमिव वासवम् 09011003a सशूलमिव हर्यक्षं वने मत्तमिव द्विपम् 09011003c जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् 09011004a ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः 09011004c सिंहनादश्च संजज्ञे शूराणां हर्षवर्धनः 09011005a प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ 09011005c तावकाश्च परे चैव साधु साध्वित्यथाब्रुवन् 09011006a न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात् 09011006c सोढुमुत्सहते वेगं भीमसेनस्य संयुगे 09011007a तथा मद्राधिपस्यापि गदावेगं महात्मनः 09011007c सोढुमुत्सहते नान्यो योधो युधि वृकोदरात् 09011008a तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः 09011008c आवल्गितौ गदाहस्तौ मद्रराजवृकोदरौ 09011009a मण्डलावर्तमार्गेषु गदाविहरणेषु च 09011009c निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः 09011010a तप्तहेममयैः शुभ्रैर्बभूव भयवर्धनी 09011010c अग्निज्वालैरिवाविद्धा पट्टैः शल्यस्य सा गदा 09011011a तथैव चरतो मार्गान्मण्डलेषु महात्मनः 09011011c विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा 09011012a ताडिता मद्रराजेन भीमस्य गदया गदा 09011012c दीप्यमानेव वै राजन्ससृजे पावकार्चिषः 09011013a तथा भीमेन शल्यस्य ताडिता गदया गदा 09011013c अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत् 09011014a दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ 09011014c तोत्त्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः 09011015a तौ गदानिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ 09011015c प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ 09011016a गदया मद्रराजेन सव्यदक्षिणमाहतः 09011016c भीमसेनो महाबाहुर्न चचालाचलो यथा 09011017a तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः 09011017c शल्यो न विव्यथे राजन्दन्तिनेवाहतो गिरिः 09011018a शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः 09011018c गदानिपातसंह्रादो वज्रयोरिव निस्वनः 09011019a निवृत्य तु महावीर्यौ समुच्छ्रितगदावुभौ 09011019c पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः 09011020a अथाभ्येत्य पदान्यष्टौ संनिपातोऽभवत्तयोः 09011020c उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः 09011021a प्रार्थयानौ तदान्योऽन्यं मण्डलानि विचेरतुः 09011021c क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा 09011022a अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ 09011022c तावाजघ्नतुरन्योन्यं यथा भूमिचलेऽचलौ 09011023a तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ 09011023c युगपत्पेततुर्वीरावुभाविन्द्रध्वजाविव 09011024a उभयोः सेनयोर्वीरास्तदा हाहाकृतोऽभवन् 09011024c भृशं मर्मण्यभिहतावुभावास्तां सुविह्वलौ 09011025a ततः सगदमारोप्य मद्राणामृषभं रथे 09011025c अपोवाह कृपः शल्यं तूर्णमायोधनादपि 09011026a क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः 09011026c भीमसेनो गदापाणिः समाह्वयत मद्रपम् 09011027a ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः 09011027c नानावादित्रशब्देन पाण्डुसेनामयोधयन् 09011028a भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः 09011028c अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः 09011029a तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः 09011029c प्रययुः सिंहनादेन दुर्योधनवधेप्सया 09011030a तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ 09011030c प्रासेन चेकितानं वै विव्याध हृदये भृशम् 09011031a स पपात रथोपस्थे तव पुत्रेण ताडितः 09011031c रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः 09011032a चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः 09011032c प्रसक्तमभ्यवर्षन्त शरवर्षाणि भागशः 09011033a तावकानामनीकेषु पाण्डवा जितकाशिनः 09011033c व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः 09011034a कृपश्च कृतवर्मा च सौबलश्च महाबलः 09011034c अयोधयन्धर्मराजं मद्रराजपुरस्कृताः 09011035a भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम् 09011035c दुर्योधनो महाराज धृष्टद्युम्नमयोधयत् 09011036a त्रिसाहस्रा रथा राजंस्तव पुत्रेण चोदिताः 09011036c अयोधयन्त विजयं द्रोणपुत्रपुरस्कृताः 09011037a विजये धृतसंकल्पाः समभित्यक्तजीविताः 09011037c प्राविशंस्तावका राजन्हंसा इव महत्सरः 09011038a ततो युद्धमभूद्घोरं परस्परवधैषिणाम् 09011038c अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम् 09011039a तस्मिन्प्रवृत्ते संग्रामे राजन्वीरवरक्षये 09011039c अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः 09011040a श्रवणान्नामधेयानां पाण्डवानां च कीर्तनात् 09011040c परस्परं विजानीमो ये चायुध्यन्नभीतवत् 09011041a तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम् 09011041c दिशश्च विमला जज्ञुस्तस्मिन्रजसि शामिते 09011042a तथा प्रवृत्ते संग्रामे घोररूपे भयानके 09011042c तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः 09011043a ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि 09011043c सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः 09011044a भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः 09011044c स्वर्गसंसक्तमनसो योधा युयुधिरे तदा 09011045a नानारूपाणि शस्त्राणि विसृजन्तो महारथाः 09011045c अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम् 09011046a हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत 09011046c इति स्म वाचः श्रूयन्ते तव तेषां च वै बले 09011047a ततः शल्यो महाराज धर्मराजं युधिष्ठिरम् 09011047c विव्याध निशितैर्बाणैर्हन्तुकामो महारथम् 09011048a तस्य पार्थो महाराज नाराचान्वै चतुर्दश 09011048c मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव 09011049a तं वार्य पाण्डवं बाणैर्हन्तुकामो महायशाः 09011049c विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः 09011050a अथ भूयो महाराज शरेण नतपर्वणा 09011050c युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः 09011051a धर्मराजोऽपि संक्रुद्धो मद्रराजं महायशाः 09011051c विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः 09011052a चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः 09011052c द्रुमसेनं चतुःषष्ट्या निजघान महारथः 09011053a चक्ररक्षे हते शल्यः पाण्डवेन महात्मना 09011053c निजघान ततो राजंश्चेदीन्वै पञ्चविंशतिम् 09011054a सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः 09011054c माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः 09011055a एवं विचरतस्तस्य संग्रामे राजसत्तम 09011055c संप्रेषयच्छितान्पार्थः शरानाशीविषोपमान् 09011056a ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः 09011056c प्रमुखे वर्तमानस्य भल्लेनापहरद्रथात् 09011057a पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना 09011057c निपतन्तमपश्याम गिरिशृङ्गमिवाहतम् 09011058a ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम् 09011058c संक्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह 09011059a शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान् 09011059c अभ्यवर्षदमेयात्मा क्षत्रियं क्षत्रियर्षभः 09011060a सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ 09011060c एकैकं पञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत् 09011061a ततो बाणमयं जालं विततं पाण्डवोरसि 09011061c अपश्याम महाराज मेघजालमिवोद्गतम् 09011062a तस्य शल्यो रणे क्रुद्धो बाणैः संनतपर्वभिः 09011062c दिशः प्रच्छादयामास प्रदिशश्च महारथः 09011063a ततो युधिष्ठिरो राजा बाणजालेन पीडितः 09011063c बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा 09012001 संजय उवाच 09012001a पीडिते धर्मराजे तु मद्रराजेन मारिष 09012001c सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ 09012001e परिवार्य रथैः शल्यं पीडयामासुराहवे 09012002a तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः 09012002c साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः 09012002e आश्चर्यमित्यभाषन्त मुनयश्चापि संगताः 09012003a भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे 09012003c एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः 09012004a सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया 09012004c मद्रेश्वरमवाकीर्य सिंहनादमथानदत् 09012005a नकुलः पञ्चभिश्चैनं सहदेवश्च सप्तभिः 09012005c विद्ध्वा तं तु ततस्तूर्णं पुनर्विव्याध सप्तभिः 09012006a स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः 09012006c विकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम् 09012007a सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष 09012007c भीमसेनं त्रिसप्तत्या नकुलं सप्तभिस्तथा 09012008a ततः सविशिखं चापं सहदेवस्य धन्विनः 09012008c छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः 09012009a सहदेवस्तु समरे मातुलं भूरिवर्चसम् 09012009c सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत् 09012009e शरैराशीविषाकारैर्ज्वलज्ज्वलनसंनिभैः 09012010a सारथिं चास्य समरे शरेणानतपर्वणा 09012010c विव्याध भृशसंक्रुद्धस्तं च भूयस्त्रिभिः शरैः 09012011a भीमसेनस्त्रिसप्तत्या सात्यकिर्नवभिः शरैः 09012011c धर्मराजस्तथा षष्ट्या गात्रे शल्यं समर्पयत् 09012012a ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः 09012012c सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा 09012013a तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः 09012013c विव्याध तरसा राजंस्तदद्भुतमिवाभवत् 09012014a ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष 09012014c धनुश्चिच्छेद समरे सज्यं स सुमहारथः 09012015a अथान्यद्धनुरादाय धर्मपुत्रो महारथः 09012015c साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः 09012016a स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः 09012016c युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः 09012017a सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते 09012017c मद्राणामधिपं शूरं शरौघैः समवारयत् 09012018a स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः 09012018c भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत् 09012019a तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः 09012019c तोमरं प्रेषयामास स्वर्णदण्डं महाधनम् 09012020a भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम् 09012020c नकुलः समरे शक्तिं सहदेवो गदां शुभाम् 09012020e धर्मराजः शतघ्नीं तु जिघांसुः शल्यमाहवे 09012021a तानापतत एवाशु पञ्चानां वै भुजच्युतान् 09012021c सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् 09012022a भीमेन प्रहितं चापि शरं कनकभूषणम् 09012022c द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् 09012023a नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम् 09012023c गदां च सहदेवेन शरौघैः समवारयत् 09012024a शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत 09012024c पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च 09012024e नामृष्यत्तं तु शैनेयः शत्रोर्विजयमाहवे 09012025a अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्छितः 09012025c द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः 09012026a ततः शल्यो महाराज सर्वांस्तान्दशभिः शरैः 09012026c विव्याध सुभृशं क्रुद्धस्तोत्त्रैरिव महाद्विपान् 09012027a ते वार्यमाणाः समरे मद्रराज्ञा महारथाः 09012027c न शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः 09012028a ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् 09012028c निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान् 09012029a ततो राजन्महाबाहुर्भीमसेनः प्रतापवान् 09012029c संत्यज्य मनसा प्राणान्मद्राधिपमयोधयत् 09012030a नकुलः सहदेवश्च सात्यकिश्च महारथः 09012030c परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः 09012031a स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैः 09012031c वृतस्तान्योधयामास मद्रराजः प्रतापवान् 09012032a तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे 09012032c चक्ररक्षं जघानाशु मद्रराजस्य पार्थिव 09012033a तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे 09012033c मद्रराजोऽतिबलवान्सैनिकानास्तृणोच्छरैः 09012034a समाच्छन्नांस्ततस्तांस्तु राजन्वीक्ष्य स सैनिकान् 09012034c चिन्तयामास समरे धर्मराजो युधिष्ठिरः 09012035a कथं नु न भवेत्सत्यं तन्माधववचो महत् 09012035c न हि क्रुद्धो रणे राजा क्षपयेत बलं मम 09012036a ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज 09012036c मद्रेश्वरं समासेदुः पीडयन्तः समन्ततः 09012037a नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम् 09012037c व्यधमत्समरे राजन्महाभ्राणीव मारुतः 09012038a ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम् 09012038c शरवृष्टिमपश्याम शलभानामिवाततिम् 09012039a ते शरा मद्रराजेन प्रेषिता रणमूर्धनि 09012039c संपतन्तः स्म दृश्यन्ते शलभानां व्रजा इव 09012040a मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः 09012040c निरन्तरमिवाकाशं संबभूव जनाधिप 09012041a न पाण्डवानां नास्माकं तत्र कश्चिद्व्यदृश्यत 09012041c बाणान्धकारे महति कृते तत्र महाभये 09012042a मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः 09012042c लोड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम् 09012042e विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः 09012043a स तु तान्सर्वतो यत्ताञ्शरैः संपीड्य मारिष 09012043c धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः 09012044a ते छन्नाः समरे तेन पाण्डवानां महारथाः 09012044c न शेकुस्तं तदा युद्धे प्रत्युद्यातुं महारथम् 09012045a धर्मराजपुरोगास्तु भीमसेनमुखा रथाः 09012045c न जहुः समरे शूरं शल्यमाहवशोभिनम् 09013001 संजय उवाच 09013001a अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः 09013001c तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः 09013001e द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः 09013002a तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनंजयः 09013002c भूयश्चैव महाबाहुः शरवर्षैरवाकिरत् 09013003a शरकण्टकितास्ते तु तावका भरतर्षभ 09013003c न जहुः समरे पार्थं वध्यमानाः शितैः शरैः 09013004a तेऽर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः 09013004c अयोधयन्त समरे परिवार्य महारथाः 09013005a तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः 09013005c अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा 09013006a तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम् 09013006c शरैर्वीक्ष्य वितुन्नाङ्गौ प्रहृष्टौ युद्धदुर्मदौ 09013007a कूबरं रथचक्राणि ईषा योक्त्राणि चाभिभो 09013007c युगं चैवानुकर्षं च शरभूतमभूत्तदा 09013008a नैतादृशं दृष्टपूर्वं राजन्नैव च नः श्रुतम् 09013008c यादृशं तत्र पार्थस्य तावकाः संप्रचक्रिरे 09013009a स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः 09013009c उल्काशतैः संप्रदीप्तं विमानमिव भूतले 09013010a ततोऽर्जुनो महाराज शरैः संनतपर्वभिः 09013010c अवाकिरत्तां पृतनां मेघो वृष्ट्या यथाचलम् 09013011a ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः 09013011c पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् 09013012a ततोऽद्भुतशरज्वालो धनुःशब्दानिलो महान् 09013012c सेनेन्धनं ददाहाशु तावकं पार्थपावकः 09013013a चक्राणां पततां चैव युगानां च धरातले 09013013c तूणीराणां पताकानां ध्वजानां च रथैः सह 09013014a ईषाणामनुकर्षाणां त्रिवेणूनां च भारत 09013014c अक्षाणामथ योक्त्राणां प्रतोदानां च सर्वशः 09013015a शिरसां पततां चैव कुण्डलोष्णीषधारिणाम् 09013015c भुजानां च महाराज स्कन्धानां च समन्ततः 09013016a छत्राणां व्यजनैः सार्धं मुकुटानां च राशयः 09013016c समदृश्यन्त पार्थस्य रथमार्गेषु भारत 09013017a अगम्यरूपा पृथिवी मांसशोणितकर्दमा 09013017c बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा 09013017e भीरूणां त्रासजननी शूराणां हर्षवर्धनी 09013018a हत्वा तु समरे पार्थः सहस्रे द्वे परंतप 09013018c रथानां सवरूथानां विधूमोऽग्निरिव ज्वलन् 09013019a यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम् 09013019c विधूमो दृश्यते राजंस्तथा पार्थो महारथः 09013020a द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम् 09013020c रथेनातिपताकेन पाण्डवं प्रत्यवारयत् 09013021a तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ 09013021c समीयतुस्तदा तूर्णं परस्परवधैषिणौ 09013022a तयोरासीन्महाराज बाणवर्षं सुदारुणम् 09013022c जीमूतानां यथा वृष्टिस्तपान्ते भरतर्षभ 09013023a अन्योन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः 09013023c ततक्षतुर्मृधेऽन्योन्यं शृङ्गाभ्यां वृषभाविव 09013024a तयोर्युद्धं महाराज चिरं सममिवाभवत् 09013024c अस्त्राणां संगमश्चैव घोरस्तत्राभवन्महान् 09013025a ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः 09013025c वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत 09013026a ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः 09013026c मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे 09013027a व्यश्वसूतरथं चक्रे सव्यसाची महारथः 09013027c मृदुपूर्वं ततश्चैनं त्रिभिर्विव्याध सायकैः 09013028a हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वयस्मयम् 09013028c मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम् 09013029a तमापतन्तं सहसा हेमपट्टविभूषितम् 09013029c चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः 09013030a स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः 09013030c आददे परिघं घोरं नगेन्द्रशिखरोपमम् 09013030e चिक्षेप चैव पार्थाय द्रौणिर्युद्धविशारदः 09013031a तमन्तकमिव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः 09013031c अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः 09013032a स च्छिन्नः पतितो भूमौ पार्थबाणैर्महाहवे 09013032c दारयन्पृथिवीन्द्राणां मनः शब्देन भारत 09013033a ततोऽपरैस्त्रिभिर्बाणैर्द्रौणिं विव्याध पाण्डवः 09013033c सोऽतिविद्धो बलवता पार्थेन सुमहाबलः 09013033e न संभ्रान्तस्तदा द्रौणिः पौरुषे स्वे व्यवस्थितः 09013034a सुधर्मा तु ततो राजन्भारद्वाजं महारथम् 09013034c अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः 09013035a ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः 09013035c रथेन मेघघोषेण द्रौणिमेवाभ्यधावत 09013036a विकर्षन्वै धनुः श्रेष्ठं सर्वभारसहं दृढम् 09013036c ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् 09013037a सुरथं तु ततः क्रुद्धमापतन्तं महारथम् 09013037c चुकोप समरे द्रौणिर्दण्डाहत इवोरगः 09013038a त्रिशिखां भ्रुकुटीं कृत्वा सृक्किणी परिलेलिहन् 09013038c उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च 09013038e मुमोच तीक्ष्णं नाराचं यमदण्डसमद्युतिम् 09013039a स तस्य हृदयं भित्त्वा प्रविवेशातिवेगतः 09013039c शक्राशनिरिवोत्सृष्टा विदार्य धरणीतलम् 09013040a ततस्तं पतितं भूमौ नाराचेन समाहतम् 09013040c वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम् 09013041a तस्मिंस्तु निहते वीरे द्रोणपुत्रः प्रतापवान् 09013041c आरुरोह रथं तूर्णं तमेव रथिनां वरः 09013042a ततः सज्जो महाराज द्रौणिराहवदुर्मदः 09013042c अर्जुनं योधयामास संशप्तकवृतो रणे 09013043a तत्र युद्धं महच्चासीदर्जुनस्य परैः सह 09013043c मध्यंदिनगते सूर्ये यमराष्ट्रविवर्धनम् 09013044a तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् 09013044c यदेको युगपद्वीरान्समयोधयदर्जुनः 09013045a विमर्दस्तु महानासीदर्जुनस्य परैः सह 09013045c शतक्रतोर्यथा पूर्वं महत्या दैत्यसेनया 09014001 संजय उवाच 09014001a दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः 09014001c चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् 09014002a तयोरासन्महाराज शरधाराः सहस्रशः 09014002c अम्बुदानां यथा काले जलधाराः समन्ततः 09014003a राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिरायसैः 09014003c द्रोणहन्तारमुग्रेषुः पुनर्विव्याध सप्तभिः 09014004a धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः 09014004c सप्तत्या विशिखानां वै दुर्योधनमपीडयत् 09014005a पीडितं प्रेक्ष्य राजानं सोदर्या भरतर्षभ 09014005c महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम् 09014006a स तैः परिवृतः शूरैः सर्वतोऽतिरथैर्भृशम् 09014006c व्यचरत्समरे राजन्दर्शयन्हस्तलाघवम् 09014007a शिखण्डी कृतवर्माणं गौतमं च महारथम् 09014007c प्रभद्रकैः समायुक्तो योधयामास धन्विनौ 09014008a तत्रापि सुमहद्युद्धं घोररूपं विशां पते 09014008c प्राणान्संत्यजतां युद्धे प्राणद्यूताभिदेवने 09014009a शल्यस्तु शरवर्षाणि विमुञ्चन्सर्वतोदिशम् 09014009c पाण्डवान्पीडयामास ससात्यकिवृकोदरान् 09014010a तथोभौ च यमौ युद्धे यमतुल्यपराक्रमौ 09014010c योधयामास राजेन्द्र वीर्येण च बलेन च 09014011a शल्यसायकनुन्नानां पाण्डवानां महामृधे 09014011c त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः 09014012a ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते 09014012c अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः 09014013a संछाद्य समरे शल्यं नकुलः परवीरहा 09014013c विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे 09014014a सर्वपारशवैर्बाणैः कर्मारपरिमार्जितैः 09014014c स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः 09014015a शल्यस्तु पीडितस्तेन स्वस्रीयेण महात्मना 09014015c नकुलं पीडयामास पत्रिभिर्नतपर्वभिः 09014016a ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः 09014016c सहदेवश्च माद्रेयो मद्रराजमुपाद्रवन् 09014017a तानापतत एवाशु पूरयानान्रथस्वनैः 09014017c दिशश्च प्रदिशश्चैव कम्पयानांश्च मेदिनीम् 09014017e प्रतिजग्राह समरे सेनापतिरमित्रजित् 09014018a युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च सप्तभिः 09014018c सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः 09014019a ततस्तु सशरं चापं नकुलस्य महात्मनः 09014019c मद्रेश्वरः क्षुरप्रेण तदा चिच्छेद मारिष 09014019e तदशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः 09014020a अथान्यद्धनुरादाय माद्रीपुत्रो महारथः 09014020c मद्रराजरथं तूर्णं पूरयामास पत्रिभिः 09014021a युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष 09014021c दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम् 09014022a भीमसेनस्ततः षष्ट्या सात्यकिर्नवभिः शरैः 09014022c मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः 09014023a मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः 09014023c विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् 09014024a अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष 09014024c हयांश्च चतुरः संख्ये प्रेषयामास मृत्यवे 09014025a विरथं सात्यकिं कृत्वा मद्रराजो महाबलः 09014025c विशिखानां शतेनैनमाजघान समन्ततः 09014026a माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम् 09014026c युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः 09014027a तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् 09014027c यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे 09014028a अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः 09014028c पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान् 09014028e अभिदुद्राव वेगेन मद्राणामधिपं बली 09014029a आपतन्तं रथं तस्य शल्यः समितिशोभनः 09014029c प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् 09014030a स संनिपातस्तुमुलो बभूवाद्भुतदर्शनः 09014030c सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च 09014030e यादृशो वै पुरा वृत्तः शम्बरामरराजयोः 09014031a सात्यकिः प्रेक्ष्य समरे मद्रराजं व्यवस्थितम् 09014031c विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत् 09014032a मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना 09014032c सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः 09014033a ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम् 09014033c अभ्यद्रवन्रथैस्तूर्णं मातुलं वधकाम्यया 09014034a तत आसीत्परामर्दस्तुमुलः शोणितोदकः 09014034c शूराणां युध्यमानानां सिंहानामिव नर्दताम् 09014035a तेषामासीन्महाराज व्यतिक्षेपः परस्परम् 09014035c सिंहानामामिषेप्सूनां कूजतामिव संयुगे 09014036a तेषां बाणसहस्रौघैराकीर्णा वसुधाभवत् 09014036c अन्तरिक्षं च सहसा बाणभूतमभूत्तदा 09014037a शरान्धकारं बहुधा कृतं तत्र समन्ततः 09014037c अभ्रच्छायेव संजज्ञे शरैर्मुक्तैर्महात्मभिः 09014038a तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नगैः 09014038c स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तथा 09014039a तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः 09014039c यदेकः समरे शूरो योधयामास वै बहून् 09014040a मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः 09014040c संपतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी 09014041a तत्र शल्यरथं राजन्विचरन्तं महाहवे 09014041c अपश्याम यथा पूर्वं शक्रस्यासुरसंक्षये 09015001 संजय उवाच 09015001a ततः सैन्यास्तव विभो मद्रराजपुरस्कृताः 09015001c पुनरभ्यद्रवन्पार्थान्वेगेन महता रणे 09015002a पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः 09015002c क्षणेनैव च पार्थांस्ते बहुत्वात्समलोडयन् 09015003a ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे 09015003c निवार्यमाणा भीमेन पश्यतोः कृष्णपार्थयोः 09015004a ततो धनंजयः क्रुद्धः कृपं सह पदानुगैः 09015004c अवाकिरच्छरौघेण कृतवर्माणमेव च 09015005a शकुनिं सहदेवस्तु सहसैन्यमवारयत् 09015005c नकुलः पार्श्वतः स्थित्वा मद्रराजमवैक्षत 09015006a द्रौपदेया नरेन्द्रांश्च भूयिष्ठं समवारयन् 09015006c द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत् 09015007a भीमसेनस्तु राजानं गदापाणिरवारयत् 09015007c शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः 09015008a ततः समभवद्युद्धं संसक्तं तत्र तत्र ह 09015008c तावकानां परेषां च संग्रामेष्वनिवर्तिनाम् 09015009a तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे 09015009c यदेकः सर्वसैन्यानि पाण्डवानामयुध्यत 09015010a व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः 09015010c रणे चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः 09015011a पीडयित्वा तु राजानं शरैराशीविषोपमैः 09015011c अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत् 09015012a तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम् 09015012c अपूजयन्ननीकानि परेषां तावकानि च 09015013a पीड्यमानास्तु शल्येन पाण्डवा भृशविक्षताः 09015013c प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे 09015014a वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः 09015014c अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः 09015014e ततः पौरुषमास्थाय मद्रराजमपीडयत् 09015015a जयो वास्तु वधो वेति कृतबुद्धिर्महारथः 09015015c समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च माधवम् 09015016a भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः 09015016c कौरवार्थे पराक्रान्ताः संग्रामे निधनं गताः 09015017a यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः 09015017c भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः 09015018a सोऽहमद्य युधा जेतुमाशंसे मद्रकेश्वरम् 09015018c तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः 09015019a चक्ररक्षाविमौ शूरौ मम माद्रवतीसुतौ 09015019c अजेयौ वासवेनापि समरे वीरसंमतौ 09015020a साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ 09015020c मदर्थं प्रतियुध्येतां मानार्हौ सत्यसंगरौ 09015021a मां वा शल्यो रणे हन्ता तं वाहं भद्रमस्तु वः 09015021c इति सत्यामिमां वाणीं लोकवीरा निबोधत 09015022a योत्स्येऽहं मातुलेनाद्य क्षत्रधर्मेण पार्थिवाः 09015022c स्वयं समभिसंधाय विजयायेतराय वा 09015023a तस्य मेऽभ्यधिकं शस्त्रं सर्वोपकरणानि च 09015023c संयुञ्जन्तु रणे क्षिप्रं शास्त्रवद्रथयोजकाः 09015024a शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम् 09015024c पृष्ठगोपो भवत्वद्य मम पार्थो धनंजयः 09015025a पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः 09015025c एवमभ्यधिकः शल्याद्भविष्यामि महामृधे 09015026a एवमुक्तास्तथा चक्रुः सर्वे राज्ञः प्रियैषिणः 09015026c ततः प्रहर्षः सैन्यानां पुनरासीत्तदा नृप 09015027a पाञ्चालानां सोमकानां मत्स्यानां च विशेषतः 09015027c प्रतिज्ञां तां च संग्रामे धर्मराजस्य पूरयन् 09015028a ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान् 09015028c अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे 09015029a तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनः 09015029c महता हर्षजेनाथ नादेन कुरुपुंगवाः 09015030a ह्रादेन गजघण्टानां शङ्खानां निनदेन च 09015030c तूर्यशब्देन महता नादयन्तश्च मेदिनीम् 09015031a तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान् 09015031c महामेघानिव बहूञ्शैलावस्तोदयावुभौ 09015032a शल्यस्तु समरश्लाघी धर्मराजमरिंदमम् 09015032c ववर्ष शरवर्षेण वर्षेण मघवानिव 09015033a तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः 09015033c द्रोणोपदेशान्विविधान्दर्शयानो महामनाः 09015034a ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च 09015034c न चास्य विवरं कश्चिद्ददर्श चरतो रणे 09015035a तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम् 09015035c शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे 09015036a भीमस्तु तव पुत्रेण रणशौण्डेन संगतः 09015036c पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ 09015036e शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः 09015037a तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम् 09015037c तावकानां परेषां च राजन्दुर्मन्त्रिते तव 09015038a दुर्योधनस्तु भीमस्य शरेणानतपर्वणा 09015038c चिच्छेदादिश्य संग्रामे ध्वजं हेमविभूषितम् 09015039a सकिङ्किणीकजालेन महता चारुदर्शनः 09015039c पपात रुचिरः सिंहो भीमसेनस्य नानदन् 09015040a पुनश्चास्य धनुश्चित्रं गजराजकरोपमम् 09015040c क्षुरेण शितधारेण प्रचकर्त नराधिपः 09015041a स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव 09015041c बिभेदोरसि विक्रम्य स रथोपस्थ आविशत् 09015042a तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः 09015042c यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा 09015043a हतसूता हयास्तस्य रथमादाय भारत 09015043c व्यद्रवन्त दिशो राजन्हाहाकारस्तदाभवत् 09015044a तमभ्यधावत्त्राणार्थं द्रोणपुत्रो महारथः 09015044c कृपश्च कृतवर्मा च पुत्रं तेऽभिपरीप्सवः 09015045a तस्मिन्विलुलिते सैन्ये त्रस्तास्तस्य पदानुगाः 09015045c गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः 09015046a युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः 09015046c स्वयं संचोदयन्नश्वान्दन्तवर्णान्मनोजवान् 09015047a तत्राद्भुतमपश्याम कुन्तीपुत्रे युधिष्ठिरे 09015047c पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् 09015048a विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना 09015048c चिच्छेद योधान्निशितैः शरैः शतसहस्रशः 09015049a यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः 09015049c शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः 09015050a साश्वसूतध्वजरथान्रथिनः पातयन्बहून् 09015050c आक्रीडदेको बलवान्पवनस्तोयदानिव 09015051a साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रशः 09015051c व्यपोथयत संग्रामे क्रुद्धो रुद्रः पशूनिव 09015052a शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः 09015052c अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत् 09015053a तस्य तच्चरितं दृष्ट्वा संग्रामे भीमकर्मणः 09015053c वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात् 09015054a ततस्तौ तु सुसंरब्धौ प्रध्माप्य सलिलोद्भवौ 09015054c समाहूय तदान्योन्यं भर्त्सयन्तौ समीयतुः 09015055a शल्यस्तु शरवर्षेण युधिष्ठिरमवाकिरत् 09015055c मद्रराजं च कौन्तेयः शरवर्षैरवाकिरत् 09015056a व्यदृश्येतां तदा राजन्कङ्कपत्रिभिराहवे 09015056c उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ 09015057a पुष्पिताविव रेजाते वने शल्मलिकिंशुकौ 09015057c दीप्यमानौ महात्मानौ प्राणयोर्युद्धदुर्मदौ 09015058a दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम् 09015058c हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुंधराम् 09015059a शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम् 09015059c इतीव निश्चयो नाभूद्योधानां तत्र भारत 09015060a प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः 09015061a ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे 09015061c धनुश्चास्य शिताग्रेण बाणेन निरकृन्तत 09015062a सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः 09015062c अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत 09015063a अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः 09015063c द्वाभ्यामथ शिताग्राभ्यामुभौ च पार्ष्णिसारथी 09015064a ततोऽस्य दीप्यमानेन पीतेन निशितेन च 09015064c प्रमुखे वर्तमानस्य भल्लेनापाहरद्ध्वजम् 09015064e ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिंदम 09015065a ततो मद्राधिपं द्रौणिरभ्यधावत्तथाकृतम् 09015065c आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे 09015066a मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे 09015066c स्थित्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः 09015067a विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम् 09015067c सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम् 09016001 संजय उवाच 09016001a अथान्यद्धनुरादाय बलवद्वेगवत्तरम् 09016001c युधिष्ठिरं मद्रपतिर्विद्ध्वा सिंह इवानदत् 09016002a ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् 09016002c अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः 09016003a सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः 09016003c सहदेवं त्रिभिर्विद्ध्वा युधिष्ठिरमपीडयत् 09016004a तांस्तानन्यान्महेष्वासान्साश्वान्सरथकुञ्जरान् 09016004c कुञ्जरान्कुञ्जरारोहानश्वानश्वप्रयायिनः 09016004e रथांश्च रथिभिः सार्धं जघान रथिनां वरः 09016005a बाहूंश्चिच्छेद च तथा सायुधान्केतनानि च 09016005c चकार च महीं योधैस्तीर्णां वेदीं कुशैरिव 09016006a तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् 09016006c परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः 09016007a तं भीमसेनश्च शिनेश्च नप्ता; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ 09016007c समागतं भीमबलेन राज्ञा; पर्यापुरन्योन्यमथाह्वयन्तः 09016008a ततस्तु शूराः समरे नरेन्द्रं; मद्रेश्वरं प्राप्य युधां वरिष्ठम् 09016008c आवार्य चैनं समरे नृवीरा; जघ्नुः शरैः पत्रिभिरुग्रवेगैः 09016009a संरक्षितो भीमसेनेन राजा; माद्रीसुताभ्यामथ माधवेन 09016009c मद्राधिपं पत्रिभिरुग्रवेगैः; स्तनान्तरे धर्मसुतो निजघ्ने 09016010a ततो रणे तावकानां रथौघाः; समीक्ष्य मद्राधिपतिं शरार्तम् 09016010c पर्यावव्रुः प्रवराः सर्वशश्च; दुर्योधनस्यानुमते समन्तात् 09016011a ततो द्रुतं मद्रजनाधिपो रणे; युधिष्ठिरं सप्तभिरभ्यविध्यत् 09016011c तं चापि पार्थो नवभिः पृषत्कै;र्विव्याध राजंस्तुमुले महात्मा 09016012a आकर्णपूर्णायतसंप्रयुक्तैः; शरैस्तदा संयति तैलधौतैः 09016012c अन्योन्यमाच्छादयतां महारथौ; मद्राधिपश्चापि युधिष्ठिरश्च 09016013a ततस्तु तूर्णं समरे महारथौ; परस्परस्यान्तरमीक्षमाणौ 09016013c शरैर्भृशं विव्यधतुर्नृपोत्तमौ; महाबलौ शत्रुभिरप्रधृष्यौ 09016014a तयोर्धनुर्ज्यातलनिस्वनो महा;न्महेन्द्रवज्राशनितुल्यनिस्वनः 09016014c परस्परं बाणगणैर्महात्मनोः; प्रवर्षतोर्मद्रपपाण्डुवीरयोः 09016015a तौ चेरतुर्व्याघ्रशिशुप्रकाशौ; महावनेष्वामिषगृद्धिनाविव 09016015c विषाणिनौ नागवराविवोभौ; ततक्षतुः संयुगजातदर्पौ 09016016a ततस्तु मद्राधिपतिर्महात्मा; युधिष्ठिरं भीमबलं प्रसह्य 09016016c विव्याध वीरं हृदयेऽतिवेगं; शरेण सूर्याग्निसमप्रभेण 09016017a ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि; सुसंप्रयुक्तेन शरेण राजन् 09016017c जघान मद्राधिपतिं महात्मा; मुदं च लेभे ऋषभः कुरूणाम् 09016018a ततो मुहूर्तादिव पार्थिवेन्द्रो; लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः 09016018c शतेन पार्थं त्वरितो जघान; सहस्रनेत्रप्रतिमप्रभावः 09016019a त्वरंस्ततो धर्मसुतो महात्मा; शल्यस्य क्रुद्धो नवभिः पृषत्कैः 09016019c भित्त्वा ह्युरस्तपनीयं च वर्म; जघान षड्भिस्त्वपरैः पृषत्कैः 09016020a ततस्तु मद्राधिपतिः प्रहृष्टो; धनुर्विकृष्य व्यसृजत्पृषत्कान् 09016020c द्वाभ्यां क्षुराभ्यां च तथैव राज्ञ;श्चिच्छेद चापं कुरुपुंगवस्य 09016021a नवं ततोऽन्यत्समरे प्रगृह्य; राजा धनुर्घोरतरं महात्मा 09016021c शल्यं तु विद्ध्वा निशितैः समन्ता;द्यथा महेन्द्रो नमुचिं शिताग्रैः 09016022a ततस्तु शल्यो नवभिः पृषत्कै;र्भीमस्य राज्ञश्च युधिष्ठिरस्य 09016022c निकृत्य रौक्मे पटुवर्मणी तयो;र्विदारयामास भुजौ महात्मा 09016023a ततोऽपरेण ज्वलितार्कतेजसा; क्षुरेण राज्ञो धनुरुन्ममाथ 09016023c कृपश्च तस्यैव जघान सूतं; षड्भिः शरैः सोऽभिमुखं पपात 09016024a मद्राधिपश्चापि युधिष्ठिरस्य; शरैश्चतुर्भिर्निजघान वाहान् 09016024c वाहांश्च हत्वा व्यकरोन्महात्मा; योधक्षयं धर्मसुतस्य राज्ञः 09016025a तथा कृते राजनि भीमसेनो; मद्राधिपस्याशु ततो महात्मा 09016025c छित्त्वा धनुर्वेगवता शरेण; द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम् 09016026a अथापरेणास्य जहार यन्तुः; कायाच्छिरः संनहनीयमध्यात् 09016026c जघान चाश्वांश्चतुरः स शीघ्रं; तथा भृशं कुपितो भीमसेनः 09016027a तमग्रणीः सर्वधनुर्धराणा;मेकं चरन्तं समरेऽतिवेगम् 09016027c भीमः शतेन व्यकिरच्छराणां; माद्रीपुत्रः सहदेवस्तथैव 09016028a तैः सायकैर्मोहितं वीक्ष्य शल्यं; भीमः शरैरस्य चकर्त वर्म 09016028c स भीमसेनेन निकृत्तवर्मा; मद्राधिपश्चर्म सहस्रतारम् 09016029a प्रगृह्य खड्गं च रथान्महात्मा; प्रस्कन्द्य कुन्तीसुतमभ्यधावत् 09016029c छित्त्वा रथेषां नकुलस्य सोऽथ; युधिष्ठिरं भीमबलोऽभ्यधावत् 09016030a तं चापि राजानमथोत्पतन्तं; क्रुद्धं यथैवान्तकमापतन्तम् 09016030c धृष्टद्युम्नो द्रौपदेयाः शिखण्डी; शिनेश्च नप्ता सहसा परीयुः 09016031a अथास्य चर्माप्रतिमं न्यकृन्त;द्भीमो महात्मा दशभिः पृषत्कः 09016031c खड्गं च भल्लैर्निचकर्त मुष्टौ; नदन्प्रहृष्टस्तव सैन्यमध्ये 09016032a तत्कर्म भीमस्य समीक्ष्य हृष्टा;स्ते पाण्डवानां प्रवरा रथौघाः 09016032c नादं च चक्रुर्भृशमुत्स्मयन्तः; शङ्खांश्च दध्मुः शशिसंनिकाशान् 09016033a तेनाथ शब्देन विभीषणेन; तवाभितप्तं बलमप्रहृष्टम् 09016033c स्वेदाभिभूतं रुधिरोक्षिताङ्गं; विसंज्ञकल्पं च तथा विषण्णम् 09016034a स मद्रराजः सहसावकीर्णो; भीमाग्रगैः पाण्डवयोधमुख्यैः 09016034c युधिष्ठिरस्याभिमुखं जवेन; सिंहो यथा मृगहेतोः प्रयातः 09016035a स धर्मराजो निहताश्वसूतं; क्रोधेन दीप्तज्वलनप्रकाशम् 09016035c दृष्ट्वा तु मद्राधिपतिं स तूर्णं; समभ्यधावत्तमरिं बलेन 09016036a गोविन्दवाक्यं त्वरितं विचिन्त्य; दध्रे मतिं शल्यविनाशनाय 09016036c स धर्मराजो निहताश्वसूते; रथे तिष्ठञ्शक्तिमेवाभिकाङ्क्षन् 09016037a तच्चापि शल्यस्य निशम्य कर्म; महात्मनो भागमथावशिष्टम् 09016037c स्मृत्वा मनः शल्यवधे यतात्मा; यथोक्तमिन्द्रावरजस्य चक्रे 09016038a स धर्मराजो मणिहेमदण्डां; जग्राह शक्तिं कनकप्रकाशाम् 09016038c नेत्रे च दीप्ते सहसा विवृत्य; मद्राधिपं क्रुद्धमना निरैक्षत् 09016039a निरीक्षितो वै नरदेव राज्ञा; पूतात्मना निर्हृतकल्मषेण 09016039c अभून्न यद्भस्मसान्मद्रराज;स्तदद्भुतं मे प्रतिभाति राजन् 09016040a ततस्तु शक्तिं रुचिरोग्रदण्डां; मणिप्रवालोज्ज्वलितां प्रदीप्ताम् 09016040c चिक्षेप वेगात्सुभृशं महात्मा; मद्राधिपाय प्रवरः कुरूणाम् 09016041a दीप्तामथैनां महता बलेन; सविस्फुलिङ्गां सहसा पतन्तीम् 09016041c प्रैक्षन्त सर्वे कुरवः समेता; यथा युगान्ते महतीमिवोल्काम् 09016042a तां कालरात्रीमिव पाशहस्तां; यमस्य धात्रीमिव चोग्ररूपाम् 09016042c सब्रह्मदण्डप्रतिमाममोघां; ससर्ज यत्तो युधि धर्मराजः 09016043a गन्धस्रगग्र्यासनपानभोजनै;रभ्यर्चितां पाण्डुसुतैः प्रयत्नात् 09016043c संवर्तकाग्निप्रतिमां ज्वलन्तीं; कृत्यामथर्वाङ्गिरसीमिवोग्राम् 09016044a ईशानहेतोः प्रतिनिर्मितां तां; त्वष्ट्रा रिपूणामसुदेहभक्षाम् 09016044c भूम्यन्तरिक्षादिजलाशयानि; प्रसह्य भूतानि निहन्तुमीशाम् 09016045a घण्टापताकामणिवज्रभाजं; वैडूर्यचित्रां तपनीयदण्डाम् 09016045c त्वष्ट्रा प्रयत्नान्नियमेन कॢप्तां; ब्रह्मद्विषामन्तकरीममोघाम् 09016046a बलप्रयत्नादधिरूढवेगां; मन्त्रैश्च घोरैरभिमन्त्रयित्वा 09016046c ससर्ज मार्गेण च तां परेण; वधाय मद्राधिपतेस्तदानीम् 09016047a हतोऽस्यसावित्यभिगर्जमानो; रुद्रोऽन्तकायान्तकरं यथेषुम् 09016047c प्रसार्य बाहुं सुदृढं सुपाणिं; क्रोधेन नृत्यन्निव धर्मराजः 09016048a तां सर्वशक्त्या प्रहितां स शक्तिं; युधिष्ठिरेणाप्रतिवार्यवीर्याम् 09016048c प्रतिग्रहायाभिननर्द शल्यः; सम्यग्घुतामग्निरिवाज्यधाराम् 09016049a सा तस्य मर्माणि विदार्य शुभ्र;मुरो विशालं च तथैव वर्म 09016049c विवेश गां तोयमिवाप्रसक्ता; यशो विशालं नृपतेर्दहन्ती 09016050a नासाक्षिकर्णास्यविनिःसृतेन; प्रस्यन्दता च व्रणसंभवेन 09016050c संसिक्तगात्रो रुधिरेण सोऽभू;त्क्रौञ्चो यथा स्कन्दहतो महाद्रिः 09016051a प्रसार्य बाहू स रथाद्गतो गां; संछिन्नवर्मा कुरुनन्दनेन 09016051c महेन्द्रवाहप्रतिमो महात्मा; वज्राहतं शृङ्गमिवाचलस्य 09016052a बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट् 09016052c ततो निपतितो भूमाविन्द्रध्वज इवोच्छ्रितः 09016053a स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः 09016053c प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुंगवः 09016054a प्रियया कान्तया कान्तः पतमान इवोरसि 09016054c चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः 09016054e सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव सोऽभवत् 09016055a धर्म्ये धर्मात्मना युद्धे निहतो धर्मसूनुना 09016055c सम्यग्घुत इव स्विष्टः प्रशान्तोऽग्निरिवाध्वरे 09016056a शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम् 09016056c संशान्तमपि मद्रेशं लक्ष्मीर्नैव व्यमुञ्चत 09016057a ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम् 09016057c व्यधमद्द्विषतः संख्ये खगराडिव पन्नगान् 09016057e देहासून्निशितैर्भल्लै रिपूणां नाशयन्क्षणात् 09016058a ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव 09016058c निमीलिताक्षाः क्षिण्वन्तो भृशमन्योन्यमर्दिताः 09016058e संन्यस्तकवचा देहैर्विपत्रायुधजीविताः 09016059a ततः शल्ये निपतिते मद्रराजानुजो युवा 09016059c भ्रातुः सर्वैर्गुणैस्तुल्यो रथी पाण्डवमभ्ययात् 09016060a विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन् 09016060c हतस्यापचितिं भ्रातुश्चिकीर्षुर्युद्धदुर्मदः 09016061a तं विव्याधाशुगैः षड्भिर्धर्मराजस्त्वरन्निव 09016061c कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च 09016062a ततोऽस्य दीप्यमानेन सुदृढेन शितेन च 09016062c प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः 09016063a सकुण्डलं तद्ददृशे पतमानं शिरो रथात् 09016063c पुण्यक्षयमिव प्राप्य पतन्तं स्वर्गवासिनम् 09016064a तस्यापकृष्टशीर्षं तच्छरीरं पतितं रथात् 09016064c रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत 09016065a विचित्रकवचे तस्मिन्हते मद्रनृपानुजे 09016065c हाहाकारं विकुर्वाणाः कुरवो विप्रदुद्रुवुः 09016066a शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः 09016066c वित्रेसुः पाण्डवभयाद्रजोध्वस्तास्तथा भृशम् 09016067a तांस्तथा भज्यतस्त्रस्तान्कौरवान्भरतर्षभ 09016067c शिनेर्नप्ता किरन्बाणैरभ्यवर्तत सात्यकिः 09016068a तमायान्तं महेष्वासमप्रसह्यं दुरासदम् 09016068c हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् 09016069a तौ समेतौ महात्मानौ वार्ष्णेयावपराजितौ 09016069c हार्दिक्यः सात्यकिश्चैव सिंहाविव मदोत्कटौ 09016070a इषुभिर्विमलाभासैश्छादयन्तौ परस्परम् 09016070c अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ 09016071a चापमार्गबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः 09016071c आकाशे समपश्याम पतंगानिव शीघ्रगान् 09016072a सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः 09016072c चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा 09016073a तन्निकृत्तं धनुः श्रेष्ठमपास्य शिनिपुंगवः 09016073c अन्यदादत्त वेगेन वेगवत्तरमायुधम् 09016074a तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम् 09016074c हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे 09016075a ततो रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः 09016075c अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी 09016076a मद्रराजे हते राजन्विरथे कृतवर्मणि 09016076c दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् 09016077a तत्परे नावबुध्यन्त सैन्येन रजसा वृते 09016077c बलं तु हतभूयिष्ठं तत्तदासीत्पराङ्मुखम् 09016078a ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम् 09016078c विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ 09016079a ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात् 09016079c जवेनापततः पार्थानेकः सर्वानवारयत् 09016080a पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम् 09016080c आनर्तं च दुराधर्षं शितैर्बाणैरवाकिरत् 09016081a तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम् 09016081c अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत 09016082a ततो युधिष्ठिरो राजा त्वरमाणो महारथः 09016082c चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः 09016082e विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः 09016083a अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम् 09016083c समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् 09016084a ततः शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् 09016084c विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः 09016085a एवमेतन्महाराज युद्धशेषमवर्तत 09016085c तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत 09016086a तस्मिन्महेष्वासवरे विशस्ते; संग्राममध्ये कुरुपुंगवेन 09016086c पार्थाः समेताः परमप्रहृष्टाः; शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम् 09016087a युधिष्ठिरं च प्रशशंसुराजौ; पुरा सुरा वृत्रवधे यथेन्द्रम् 09016087c चक्रुश्च नानाविधवाद्यशब्दा;न्निनादयन्तो वसुधां समन्तात् 09017001 संजय उवाच 09017001a शल्ये तु निहते राजन्मद्रराजपदानुगाः 09017001c रथाः सप्तशता वीरा निर्ययुर्महतो बलात् 09017002a दुर्योधनस्तु द्विरदमारुह्याचलसंनिभम् 09017002c छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः 09017002e न गन्तव्यं न गन्तव्यमिति मद्रानवारयत् 09017003a दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः 09017003c युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम् 09017004a ते तु शूरा महाराज कृतचित्ताः स्म योधने 09017004c धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः 09017005a श्रुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम् 09017005c मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः 09017006a आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः 09017006c पूरयन्रथघोषेण दिशः सर्वा महारथः 09017007a ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ 09017007c सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः 09017008a धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः 09017008c युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन् 09017009a ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभाः 09017009c क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा 09017010a पुरोवातेन गङ्गेव क्षोभ्यमाना महानदी 09017010c अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी पुनः 09017011a प्रस्कन्द्य सेनां महतीं त्यक्तात्मानो महारथाः 09017011c वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः 09017012a बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः 09017012c भ्रातरो वास्य ते शूरा दृश्यन्ते नेह केचन 09017013a पाञ्चालानां महावीर्याः शिखण्डी च महारथः 09017013c धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः 09017014a एवं तान्वादिनः शूरान्द्रौपदेया महारथाः 09017014c अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान् 09017015a चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः 09017015c प्रत्यदृश्यन्त समरे तावका निहताः परैः 09017016a आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः 09017016c वार्यमाणा ययुर्वेगात्तव पुत्रेण भारत 09017017a दुर्योधनस्तु तान्वीरान्वारयामास सान्त्वयन् 09017017c न चास्य शासनं कश्चित्तत्र चक्रे महारथः 09017018a ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् 09017018c दुर्योधनं महाराज वचनं वचनक्षमः 09017019a किं नः संप्रेक्षमाणानां मद्राणां हन्यते बलम् 09017019c न युक्तमेतत्समरे त्वयि तिष्ठति भारत 09017020a सहितैर्नाम योद्धव्यमित्येष समयः कृतः 09017020c अथ कस्मात्परानेव घ्नतो मर्षयसे नृप 09017021 दुर्योधन उवाच 09017021a वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम 09017021c एते हि निहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम् 09017022 शकुनिरुवाच 09017022a न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः 09017022c अलं क्रोद्धुं तथैतेषां नायं काल उपेक्षितुम् 09017023a यामः सर्वेऽत्र संभूय सवाजिरथकुञ्जराः 09017023c परित्रातुं महेष्वासान्मद्रराजपदानुगान् 09017024a अन्योन्यं परिरक्षामो यत्नेन महता नृप 09017024c एवं सर्वेऽनुसंचिन्त्य प्रययुर्यत्र सैनिकाः 09017025 संजय उवाच 09017025a एवमुक्तस्ततो राजा बलेन महता वृतः 09017025c प्रययौ सिंहनादेन कम्पयन्वै वसुंधराम् 09017026a हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत 09017026c इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत 09017027a पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान् 09017027c सहितानभ्यवर्तन्त गुल्ममास्थाय मध्यमम् 09017028a ते मुहूर्ताद्रणे वीरा हस्ताहस्तं विशां पते 09017028c निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः 09017029a ततो नः संप्रयातानां हतामित्रास्तरस्विनः 09017029c हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे 09017030a अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः 09017030c पपात महती चोल्का मध्येनादित्यमण्डलम् 09017031a रथैर्भग्नैर्युगाक्षैश्च निहतैश्च महारथैः 09017031c अश्वैर्निपतितैश्चैव संछन्नाभूद्वसुंधरा 09017032a वातायमानैस्तुरगैर्युगासक्तैस्तुरंगमैः 09017032c अदृश्यन्त महाराज योधास्तत्र रणाजिरे 09017033a भग्नचक्रान्रथान्केचिदवहंस्तुरगा रणे 09017033c रथार्धं केचिदादाय दिशो दश विबभ्रमुः 09017033e तत्र तत्र च दृश्यन्ते योक्त्रैः श्लिष्टाः स्म वाजिनः 09017034a रथिनः पतमानाश्च व्यदृश्यन्त नरोत्तम 09017034c गगनात्प्रच्युताः सिद्धाः पुण्यानामिव संक्षये 09017035a निहतेषु च शूरेषु मद्रराजानुगेषु च 09017035c अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः 09017036a अभ्यवर्तन्त वेगेन जयगृध्राः प्रहारिणः 09017036c बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिस्वनैः 09017037a अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः 09017037c शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः 09017038a ततो हतमभिप्रेक्ष्य मद्रराजबलं महत् 09017038c मद्रराजं च समरे दृष्ट्वा शूरं निपातितम् 09017038e दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् 09017039a वध्यमानं महाराज पाण्डवैर्जितकाशिभिः 09017039c दिशो भेजेऽथ संभ्रान्तं त्रासितं दृढधन्विभिः 09018001 संजय उवाच 09018001a पातिते युधि दुर्धर्षे मद्रराजे महारथे 09018001c तावकास्तव पुत्राश्च प्रायशो विमुखाभवन् 09018002a वणिजो नावि भिन्नायां यथागाधेऽप्लवेऽर्णवे 09018002c अपारे पारमिच्छन्तो हते शूरे महात्मनि 09018003a मद्रराजे महाराज वित्रस्ताः शरविक्षताः 09018003c अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव 09018004a वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव 09018004c मध्याह्ने प्रत्यपायाम निर्जिता धर्मसूनुना 09018005a न संधातुमनीकानि न च राजन्पराक्रमे 09018005c आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् 09018006a भीष्मे द्रोणे च निहते सूतपुत्रे च भारत 09018006c यद्दुःखं तव योधानां भयं चासीद्विशां पते 09018006e तद्भयं स च नः शोको भूय एवाभ्यवर्तत 09018007a निराशाश्च जये तस्मिन्हते शल्ये महारथे 09018007c हतप्रवीरा विध्वस्ता विकृत्ताश्च शितैः शरैः 09018007e मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् 09018008a अश्वानन्ये गजानन्ये रथानन्ये महारथाः 09018008c आरुह्य जवसंपन्नाः पादाताः प्राद्रवन्भयात् 09018009a द्विसाहस्राश्च मातङ्गा गिरिरूपाः प्रहारिणः 09018009c संप्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः 09018010a ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः 09018010c धावन्तश्चाप्यदृश्यन्त श्वसमानाः शरातुराः 09018011a तान्प्रभग्नान्द्रुतान्दृष्ट्वा हतोत्साहान्पराजितान् 09018011c अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जयैषिणः 09018012a बाणशब्दरवश्चापि सिंहनादश्च पुष्कलः 09018012c शङ्खशब्दश्च शूराणां दारुणः समपद्यत 09018013a दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम् 09018013c अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह 09018014a अद्य राजा सत्यधृतिर्जितामित्रो युधिष्ठिरः 09018014c अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया 09018015a अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः 09018015c निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपद्यताम् 09018016a अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम् 09018016c अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् 09018016e अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् 09018017a अद्यप्रभृति पार्थांश्च प्रेष्यभूत उपाचरन् 09018017c विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः 09018018a अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः 09018018c अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे 09018019a अस्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे 09018019c अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः 09018020a हते दुर्योधने युद्धे शक्रेणेवासुरे मये 09018020c यत्कृतं भीमसेनेन दुःशासनवधे तदा 09018020e नान्यः कर्तास्ति लोके तदृते भीमं महाबलम् 09018021a जानीतामद्य ज्येष्ठस्य पाण्डवस्य पराक्रमम् 09018021c मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् 09018022a अद्य ज्ञास्यति संग्रामे माद्रीपुत्रौ महाबलौ 09018022c निहते सौबले शूरे गान्धारेषु च सर्वशः 09018023a कथं तेषां जयो न स्याद्येषां योद्धा धनंजयः 09018023c सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः 09018024a द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ 09018024c शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः 09018025a येषां च जगतां नाथो नाथः कृष्णो जनार्दनः 09018025c कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः 09018026a भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च 09018026c तथान्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः 09018027a कोऽन्यः शक्तो रणे जेतुमृते पार्थं युधिष्ठिरम् 09018027c यस्य नाथो हृषीकेशः सदा धर्मयशोनिधिः 09018028a इत्येवं वदमानास्ते हर्षेण महता युताः 09018028c प्रभग्नांस्तावकान्राजन्सृञ्जयाः पृष्ठतोऽन्वयुः 09018029a धनंजयो रथानीकमभ्यवर्तत वीर्यवान् 09018029c माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः 09018030a तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् 09018030c दुर्योधनस्तदा सूतमब्रवीदुत्स्मयन्निव 09018031a न मातिक्रमते पार्थो धनुष्पाणिमवस्थितम् 09018031c जघने सर्वसैन्यानां ममाश्वान्प्रतिपादय 09018032a जघने युध्यमानं हि कौन्तेयो मां धनंजयः 09018032c नोत्सहेताभ्यतिक्रान्तुं वेलामिव महोदधिः 09018033a पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् 09018033c सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः 09018034a सिंहनादांश्च बहुशः शृणु घोरान्भयानकान् 09018034c तस्माद्याहि शनैः सूत जघनं परिपालय 09018035a मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु 09018035c पुनरावर्तते तूर्णं मामकं बलमोजसा 09018036a तच्छ्रुत्वा तव पुत्रस्य शूराग्र्यसदृशं वचः 09018036c सारथिर्हेमसंछन्नाञ्शनैरश्वानचोदयत् 09018037a गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः 09018037c एकविंशतिसाहस्राः संयुगायावतस्थिरे 09018038a नानादेशसमुद्भूता नानारञ्जितवाससः 09018038c अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः 09018039a तेषामापततां तत्र संहृष्टानां परस्परम् 09018039c संमर्दः सुमहाञ्जज्ञे घोररूपो भयानकः 09018040a भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् 09018040c बलेन चतुरङ्गेण नानादेश्या न्यवारयन् 09018041a भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः 09018041c प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः 09018042a आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः 09018042c धार्तराष्ट्रा विनेदुर्हि नान्यां चाकथयन्कथाम् 09018042e परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः 09018043a स वध्यमानः समरे पदातिगणसंवृतः 09018043c न चचाल रथोपस्थे मैनाक इव पर्वतः 09018044a ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् 09018044c निग्रहीतुं प्रचक्रुर्हि योधांश्चान्यानवारयन् 09018045a अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः 09018045c सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः 09018046a जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् 09018046c अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः 09018047a रथाश्वद्विपहीनांस्तु तान्भीमो गदया बली 09018047c एकविंशतिसाहस्रान्पदातीनवपोथयत् 09018048a हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः 09018048c धृष्टद्युम्नं पुरस्कृत्य नचिरात्प्रत्यदृश्यत 09018049a पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः 09018049c संभग्ना इव वातेन कर्णिकाराः सुपुष्पिताः 09018050a नानापुष्पस्रजोपेता नानाकुण्डलधारिणः 09018050c नानाजात्या हतास्तत्र नानादेशसमागताः 09018051a पताकाध्वजसंछन्नं पदातीनां महद्बलम् 09018051c निकृत्तं विबभौ तत्र घोररूपं भयानकम् 09018052a युधिष्ठिरपुरोगास्तु सर्वसैन्यमहारथाः 09018052c अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव 09018053a ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान् 09018053c नाभ्यवर्तन्त ते पुत्रं वेलेव मकरालयम् 09018054a तदद्भुतमपश्याम तव पुत्रस्य पौरुषम् 09018054c यदेकं सहिताः पार्था न शेकुरतिवर्तितुम् 09018055a नातिदूरापयातं तु कृतबुद्धिं पलायने 09018055c दुर्योधनः स्वकं सैन्यमब्रवीद्भृशविक्षतम् 09018056a न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु वा 09018056c यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः 09018057a अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ 09018057c यदि सर्वेऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत् 09018058a विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्बिषान् 09018058c अनुसृत्य हनिष्यन्ति श्रेयो नः समरे स्थितम् 09018059a शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः 09018059c यदा शूरं च भीरुं च मारयत्यन्तकः सदा 09018059e को नु मूढो न युध्येत पुरुषः क्षत्रियब्रुवः 09018060a श्रेयो नो भीमसेनस्य क्रुद्धस्य प्रमुखे स्थितम् 09018060c सुखः सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् 09018060e जित्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् 09018061a न युद्धधर्माच्छ्रेयान्वै पन्थाः स्वर्गस्य कौरवाः 09018061c अचिरेण जिताँल्लोकान्हतो युद्धे समश्नुते 09018062a श्रुत्वा तु वचनं तस्य पूजयित्वा च पार्थिवाः 09018062c पुनरेवान्ववर्तन्त पाण्डवानाततायिनः 09018063a तानापतत एवाशु व्यूढानीकाः प्रहारिणः 09018063c प्रत्युद्ययुस्तदा पार्था जयगृध्राः प्रहारिणः 09018064a धनंजयो रथेनाजावभ्यवर्तत वीर्यवान् 09018064c विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन्धनुः 09018065a माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः 09018065c जवेनाभ्यपतन्हृष्टा यतो वै तावकं बलम् 09019001 संजय उवाच 09019001a संनिवृत्ते बलौघे तु शाल्वो म्लेच्छगणाधिपः 09019001c अभ्यवर्तत संक्रुद्धः पाण्डूनां सुमहद्बलम् 09019002a आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम् 09019002c दृप्तमैरावतप्रख्यममित्रगणमर्दनम् 09019003a योऽसौ महाभद्रकुलप्रसूतः; सुपूजितो धार्तराष्ट्रेण नित्यम् 09019003c सुकल्पितः शास्त्रविनिश्चयज्ञैः; सदोपवाह्यः समरेषु राजन् 09019004a तमास्थितो राजवरो बभूव; यथोदयस्थः सविता क्षपान्ते 09019004c स तेन नागप्रवरेण राज;न्नभ्युद्ययौ पाण्डुसुतान्समन्तात् 09019004e शितैः पृषत्कैर्विददार चापि; महेन्द्रवज्रप्रतिमैः सुघोरैः 09019005a ततः शरान्वै सृजतो महारणे; योधांश्च राजन्नयतो यमाय 09019005c नास्यान्तरं ददृशुः स्वे परे वा; यथा पुरा वज्रधरस्य दैत्याः 09019006a ते पाण्डवाः सोमकाः सृञ्जयाश्च; तमेव नागं ददृशुः समन्तात् 09019006c सहस्रशो वै विचरन्तमेकं; यथा महेन्द्रस्य गजं समीपे 09019007a संद्राव्यमाणं तु बलं परेषां; परीतकल्पं विबभौ समन्तात् 09019007c नैवावतस्थे समरे भृशं भया;द्विमर्दमानं तु परस्परं तदा 09019008a ततः प्रभग्ना सहसा महाचमूः; सा पाण्डवी तेन नराधिपेन 09019008c दिशश्चतस्रः सहसा प्रधाविता; गजेन्द्रवेगं तमपारयन्ती 09019009a दृष्ट्वा च तां वेगवता प्रभग्नां; सर्वे त्वदीया युधि योधमुख्याः 09019009c अपूजयंस्तत्र नराधिपं तं; दध्मुश्च शङ्खाञ्शशिसंनिकाशान् 09019010a श्रुत्वा निनादं त्वथ कौरवाणां; हर्षाद्विमुक्तं सह शङ्खशब्दैः 09019010c सेनापतिः पाण्डवसृञ्जयानां; पाञ्चालपुत्रो न ममर्ष रोषात् 09019011a ततस्तु तं वै द्विरदं महात्मा; प्रत्युद्ययौ त्वरमाणो जयाय 09019011c जम्भो यथा शक्रसमागमे वै; नागेन्द्रमैरावणमिन्द्रवाह्यम् 09019012a तमापतन्तं सहसा तु दृष्ट्वा; पाञ्चालराजं युधि राजसिंहः 09019012c तं वै द्विपं प्रेषयामास तूर्णं; वधाय राजन्द्रुपदात्मजस्य 09019013a स तं द्विपं सहसाभ्यापतन्त;मविध्यदर्कप्रतिमैः पृषत्कैः 09019013c कर्मारधौतैर्निशितैर्ज्वलद्भि;र्नाराचमुख्यैस्त्रिभिरुग्रवेगैः 09019014a ततोऽपरान्पञ्च शितान्महात्मा; नाराचमुख्यान्विससर्ज कुम्भे 09019014c स तैस्तु विद्धः परमद्विपो रणे; तदा परावृत्य भृशं प्रदुद्रुवे 09019015a तं नागराजं सहसा प्रणुन्नं; विद्राव्यमाणं च निगृह्य शाल्वः 09019015c तोत्त्राङ्कुशैः प्रेषयामास तूर्णं; पाञ्चालराजस्य रथं प्रदिश्य 09019016a दृष्ट्वापतन्तं सहसा तु नागं; धृष्टद्युम्नः स्वरथाच्छीघ्रमेव 09019016c गदां प्रगृह्याशु जवेन वीरो; भूमिं प्रपन्नो भयविह्वलाङ्गः 09019017a स तं रथं हेमविभूषिताङ्गं; साश्वं ससूतं सहसा विमृद्य 09019017c उत्क्षिप्य हस्तेन तदा महाद्विपो; विपोथयामास वसुंधरातले 09019018a पाञ्चालराजस्य सुतं स दृष्ट्वा; तदार्दितं नागवरेण तेन 09019018c तमभ्यधावत्सहसा जवेन; भीमः शिखण्डी च शिनेश्च नप्ता 09019019a शरैश्च वेगं सहसा निगृह्य; तस्याभितोऽभ्यापततो गजस्य 09019019c स संगृहीतो रथिभिर्गजो वै; चचाल तैर्वार्यमाणश्च संख्ये 09019020a ततः पृषत्कान्प्रववर्ष राजा; सूर्यो यथा रश्मिजालं समन्तात् 09019020c तेनाशुगैर्वध्यमाना रथौघाः; प्रदुद्रुवुस्तत्र ततस्तु सर्वे 09019021a तत्कर्म शाल्वस्य समीक्ष्य सर्वे; पाञ्चालमत्स्या नृप सृञ्जयाश्च 09019021c हाहाकारैर्नादयन्तः स्म युद्धे; द्विपं समन्ताद्रुरुधुर्नराग्र्याः 09019022a पाञ्चालराजस्त्वरितस्तु शूरो; गदां प्रगृह्याचलशृङ्गकल्पाम् 09019022c असंभ्रमं भारत शत्रुघाती; जवेन वीरोऽनुससार नागम् 09019023a ततोऽथ नागं धरणीधराभं; मदं स्रवन्तं जलदप्रकाशम् 09019023c गदां समाविध्य भृशं जघान; पाञ्चालराजस्य सुतस्तरस्वी 09019024a स भिन्नकुम्भः सहसा विनद्य; मुखात्प्रभूतं क्षतजं विमुञ्चन् 09019024c पपात नागो धरणीधराभः; क्षितिप्रकम्पाच्चलितो यथाद्रिः 09019025a निपात्यमाने तु तदा गजेन्द्रे; हाहाकृते तव पुत्रस्य सैन्ये 09019025c स शाल्वराजस्य शिनिप्रवीरो; जहार भल्लेन शिरः शितेन 09019026a हृतोत्तमाङ्गो युधि सात्वतेन; पपात भूमौ सह नागराज्ञा 09019026c यथाद्रिशृङ्गं सुमहत्प्रणुन्नं; वज्रेण देवाधिपचोदितेन 09020001 संजय उवाच 09020001a तस्मिंस्तु निहते शूरे शाल्वे समितिशोभने 09020001c तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः 09020002a तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः 09020002c दधार समरे शूरः शत्रुसैन्यं महाबलः 09020003a संनिवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे 09020003c शैलोपमं स्थितं राजन्कीर्यमाणं शरैर्युधि 09020004a ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह 09020004c निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् 09020005a तत्राश्चर्यमभूद्युद्धं सात्वतस्य परैः सह 09020005c यदेको वारयामास पाण्डुसेनां दुरासदाम् 09020006a तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे 09020006c सिंहनादः प्रहृष्टानां दिवःस्पृक्सुमहानभूत् 09020007a तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ 09020007c शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः 09020008a स समासाद्य राजानं क्षेमधूर्तिं महाबलम् 09020008c सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् 09020009a तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान् 09020009c जवेनाभ्यपतद्धीमान्हार्दिक्यः शिनिपुंगवम् 09020010a तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ 09020010c अन्योन्यमभ्यधावेतां शस्त्रप्रवरधारिणौ 09020011a पाण्डवाः सह पाञ्चालैर्योधाश्चान्ये नृपोत्तमाः 09020011c प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः 09020012a नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ 09020012c अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ 09020013a चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुंगवौ 09020013c मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् 09020014a चापवेगबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः 09020014c आकाशे समपश्याम पतंगानिव शीघ्रगान् 09020015a तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः 09020015c अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् 09020016a स दीर्घबाहुः संक्रुद्धस्तोत्त्रार्दित इव द्विपः 09020016c अष्टाभिः कृतवर्माणमविध्यत्परमेषुभिः 09020017a ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः 09020017c सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे 09020018a निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुंगवः 09020018c अन्यदादत्त वेगेन शैनेयः सशरं धनुः 09020019a तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् 09020019c आरोप्य च महावीर्यो महाबुद्धिर्महाबलः 09020020a अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा 09020020c कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् 09020021a ततः सुनिशितैर्बाणैर्दशभिः शिनिपुंगवः 09020021c जघान सूतमश्वांश्च ध्वजं च कृतवर्मणः 09020022a ततो राजन्महेष्वासः कृतवर्मा महारथः 09020022c हताश्वसूतं संप्रेक्ष्य रथं हेमपरिष्कृतम् 09020023a रोषेण महताविष्टः शूलमुद्यम्य मारिष 09020023c चिक्षेप भुजवेगेन जिघांसुः शिनिपुंगवम् 09020024a तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः 09020024c चूर्णितं पातयामास मोहयन्निव माधवम् 09020024e ततोऽपरेण भल्लेन हृद्येनं समताडयत् 09020025a स युद्धे युयुधानेन हताश्वो हतसारथिः 09020025c कृतवर्मा कृतास्त्रेण धरणीमन्वपद्यत 09020026a तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते 09020026c समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् 09020027a पुत्रस्य तव चात्यर्थं विषादः समपद्यत 09020027c हतसूते हताश्वे च विरथे कृतवर्मणि 09020028a हताश्वं च समालक्ष्य हतसूतमरिंदमम् 09020028c अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुंगवम् 09020029a तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम् 09020029c अपोवाह महाबाहुस्तूर्णमायोधनादपि 09020030a शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि 09020030c दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् 09020031a तत्परे नावबुध्यन्त सैन्येन रजसावृते 09020031c तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् 09020032a दुर्योधनस्तु संप्रेक्ष्य भग्नं स्वबलमन्तिकात् 09020032c जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् 09020033a पाण्डूंश्च सर्वान्संक्रुद्धो धृष्टद्युम्नं च पार्षतम् 09020033c शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः 09020034a केकयान्सोमकांश्चैव पाञ्चालांश्चैव मारिष 09020034c असंभ्रमं दुराधर्षः शितैरस्त्रैरवारयत् 09020035a अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः 09020035c यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशयन् 09020036a तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे 09020036c अथान्यं रथमास्थाय हार्दिक्यः समपद्यत 09021001 संजय उवाच 09021001a पुत्रस्तु ते महाराज रथस्थो रथिनां वरः 09021001c दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान् 09021002a तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही 09021002c परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान् 09021003a न च सोऽस्ति पुमान्कश्चित्पाण्डवानां महाहवे 09021003c हयो गजो रथो वापि योऽस्य बाणैरविक्षतः 09021004a यं यं हि समरे योधं प्रपश्यामि विशां पते 09021004c स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत 09021005a यथा सैन्येन रजसा समुद्धूतेन वाहिनी 09021005c प्रत्यदृश्यत संछन्ना तथा बाणैर्महात्मनः 09021006a बाणभूतामपश्याम पृथिवीं पृथिवीपते 09021006c दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना 09021007a तेषु योधसहस्रेषु तावकेषु परेषु च 09021007c एको दुर्योधनो ह्यासीत्पुमानिति मतिर्मम 09021008a तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम् 09021008c यदेकं सहिताः पार्था नात्यवर्तन्त भारत 09021009a युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ 09021009c भीमसेनं च सप्तत्या सहदेवं च सप्तभिः 09021010a नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः 09021010c सप्तभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम् 09021010e धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष 09021011a तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान् 09021011c अभ्यधावत राजानं प्रगृह्यान्यन्महद्धनुः 09021011e ततो दुर्योधनं संख्ये विव्याध दशभिः शरैः 09021012a नकुलश्च ततो वीरो राजानं नवभिः शरैः 09021012c घोररूपैर्महेष्वासो विव्याध च ननाद च 09021013a सात्यकिश्चापि राजानं शरेणानतपर्वणा 09021013c द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च सप्तभिः 09021013e अशीत्या भीमसेनश्च शरै राजानमार्दयत् 09021014a समन्तात्कीर्यमाणस्तु बाणसंघैर्महात्मभिः 09021014c न चचाल महाराज सर्वसैन्यस्य पश्यतः 09021015a लाघवं सौष्ठवं चापि वीर्यं चैव महात्मनः 09021015c अति सर्वाणि भूतानि ददृशुः सर्वमानवाः 09021016a धार्तराष्ट्रास्तु राजेन्द्र यात्वा तु स्वल्पमन्तरम् 09021016c अपश्यमाना राजानं पर्यवर्तन्त दंशिताः 09021017a तेषामापततां घोरस्तुमुलः समजायत 09021017c क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा निशि 09021018a समासाद्य रणे ते तु राजानमपराजितम् 09021018c प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः 09021019a भीमसेनं रणे क्रुद्धं द्रोणपुत्रो न्यवारयत् 09021019c ततो बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम् 09021019e नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा 09021020a तावुभौ क्रूरकर्माणावुभौ भारत दुःसहौ 09021020c घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ 09021020e त्रासयन्तौ जगत्सर्वं ज्याक्षेपविहतत्वचौ 09021021a शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत् 09021021c तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभुः 09021021e नादं चकार बलवान्सर्वसैन्यानि कम्पयन् 09021022a एतस्मिन्नन्तरे वीरं राजानमपराजितम् 09021022c अपोवाह रथेनाजौ सहदेवः प्रतापवान् 09021023a अथान्यं रथमास्थाय धर्मराजो युधिष्ठिरः 09021023c शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः 09021023e ननाद च महानादं प्रवरः सर्वधन्विनाम् 09021024a तद्युद्धमभवच्चित्रं घोररूपं च मारिष 09021024c ईक्षितृप्रीतिजननं सिद्धचारणसेवितम् 09021025a उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम् 09021025c अभ्यद्रवदमेयात्मा शरवर्षैः समन्ततः 09021026a तथैव नकुलः शूरः सौबलस्य सुतं रणे 09021026c शरवर्षेण महता समन्तात्पर्यवारयत् 09021027a तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ 09021027c योधयन्तावपश्येतां परस्परकृतागसौ 09021028a तथैव कृतवर्मा तु शैनेयं शत्रुतापनम् 09021028c योधयञ्शुशुभे राजन्बलं शक्र इवाहवे 09021029a दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे 09021029c अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः 09021030a धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम् 09021030c राजानं योधयामास पश्यतां सर्वधन्विनाम् 09021031a तयोर्युद्धं महच्चासीत्संग्रामे भरतर्षभ 09021031c प्रभिन्नयोर्यथा सक्तं मत्तयोर्वरहस्तिनोः 09021032a गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबलान् 09021032c विव्याध बहुभिः शूरः शरैः संनतपर्वभिः 09021033a तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः 09021033c घोररूपमसंवार्यं निर्मर्यादमतीव च 09021034a ते च तं पीडयामासुरिन्द्रियाणीव बालिशम् 09021034c स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे 09021035a एवं चित्रमभूद्युद्धं तस्य तैः सह भारत 09021035c उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो 09021036a नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा 09021036c हया हयैः समासक्ता रथिनो रथिभिस्तथा 09021036e संकुलं चाभवद्भूयो घोररूपं विशां पते 09021037a इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो 09021037c युद्धान्यासन्महाराज घोराणि च बहूनि च 09021038a ते समासाद्य समरे परस्परमरिंदमाः 09021038c विव्यधुश्चैव जघ्नुश्च समासाद्य महाहवे 09021039a तेषां शस्त्रसमुद्भूतं रजस्तीव्रमदृश्यत 09021039c प्रवातेनोद्धतं राजन्धावद्भिश्चाश्वसादिभिः 09021040a रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् 09021040c रजः संध्याभ्रकपिलं दिवाकरपथं ययौ 09021041a रजसा तेन संपृक्ते भास्करे निष्प्रभीकृते 09021041c संछादिताभवद्भूमिस्ते च शूरा महारथाः 09021042a मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः 09021042c वीरशोणितसिक्तायां भूमौ भरतसत्तम 09021042e उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम् 09021043a ततोऽपश्यं महाराज द्वंद्वयुद्धानि भारत 09021043c यथाप्राग्र्यं यथाज्येष्ठं मध्याह्ने वै सुदारुणे 09021043e वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः 09021044a शब्दः सुतुमुलः संख्ये शराणां पततामभूत् 09021044c महावेणुवनस्येव दह्यमानस्य सर्वतः 09022001 संजय उवाच 09022001a वर्तमाने तथा युद्धे घोररूपे भयानके 09022001c अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः 09022002a तांस्तु यत्नेन महता संनिवार्य महारथान् 09022002c पुत्रस्ते योधयामास पाण्डवानामनीकिनीम् 09022003a निवृत्ताः सहसा योधास्तव पुत्रप्रियैषिणः 09022003c संनिवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम् 09022004a तावकानां परेषां च देवासुररणोपमम् 09022004c परेषां तव सैन्ये च नासीत्कश्चित्पराङ्मुखः 09022005a अनुमानेन युध्यन्ते संज्ञाभिश्च परस्परम् 09022005c तेषां क्षयो महानासीद्युध्यतामितरेतरम् 09022006a ततो युधिष्ठिरो राजा क्रोधेन महता युतः 09022006c जिगीषमाणः संग्रामे धार्तराष्ट्रान्सराजकान् 09022007a त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खैः शिलाशितैः 09022007c चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः 09022008a अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम् 09022008c अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् 09022009a ततो दुर्योधनो राजा रथान्सप्तशतान्रणे 09022009c प्रेषयद्यत्र राजासौ धर्मपुत्रो युधिष्ठिरः 09022010a ते रथा रथिभिर्युक्ता मनोमारुतरंहसः 09022010c अभ्यद्रवन्त संग्रामे कौन्तेयस्य रथं प्रति 09022011a ते समन्तान्महाराज परिवार्य युधिष्ठिरम् 09022011c अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम् 09022012a नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः 09022012c रथैरग्र्यजवैर्युक्तैः किङ्किणीजालसंवृतैः 09022012e आजग्मुरभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम् 09022013a ततः प्रववृते रौद्रः संग्रामः शोणितोदकः 09022013c पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः 09022014a रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम् 09022014c पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन् 09022015a तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः 09022015c न च नस्तादृशं दृष्टं नैव चापि परिश्रुतम् 09022016a वर्तमाने तथा युद्धे निर्मर्यादे समन्ततः 09022016c वध्यमानेषु योधेषु तावकेष्वितरेषु च 09022017a निनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः 09022017c उत्कृष्टैः सिंहनादैश्च गर्जितेन च धन्विनाम् 09022018a अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु 09022018c धावमानेषु योधेषु जयगृद्धिषु मारिष 09022019a संहारे सर्वतो जाते पृथिव्यां शोकसंभवे 09022019c बह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे तथा 09022020a निर्मर्यादे तथा युद्धे वर्तमाने सुदारुणे 09022020c प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः 09022020e चचाल शब्दं कुर्वाणा सपर्वतवना मही 09022021a सदण्डाः सोल्मुका राजञ्शीर्यमाणाः समन्ततः 09022021c उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम् 09022022a विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः 09022022c अश्रूणि मुमुचुर्नागा वेपथुश्चास्पृशद्भृशम् 09022023a एतान्घोराननादृत्य समुत्पातान्सुदारुणान् 09022023c पुनर्युद्धाय संमन्त्र्य क्षत्रियास्तस्थुरव्यथाः 09022023e रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः 09022024a ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् 09022024c युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान् 09022025a ततो नः संप्रयातानां मद्रयोधास्तरस्विनः 09022025c हृष्टाः किलकिलाशब्दमकुर्वन्तापरे तथा 09022026a अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः 09022026c शरासनानि धुन्वन्तः शरवर्षैरवाकिरन् 09022027a ततो हतं परैस्तत्र मद्रराजबलं तदा 09022027c दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम् 09022028a गान्धारराजस्तु पुनर्वाक्यमाह ततो बली 09022028c निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः 09022029a अनीकं दशसाहस्रमश्वानां भरतर्षभ 09022029c आसीद्गान्धारराजस्य विमलप्रासयोधिनाम् 09022030a बलेन तेन विक्रम्य वर्तमाने जनक्षये 09022030c पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः 09022031a तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः 09022031c अभज्यत महाराज पाण्डूनां सुमहद्बलम् 09022032a ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात् 09022032c अभ्यचोदयदव्यग्रः सहदेवं महाबलम् 09022033a असौ सुबलपुत्रो नो जघनं पीड्य दंशितः 09022033c सेनां निसूदयन्त्येष पश्य पाण्डव दुर्मतिम् 09022034a गच्छ त्वं द्रौपदेयाश्च शकुनिं सौबलं जहि 09022034c रथानीकमहं रक्ष्ये पाञ्चालसहितोऽनघ 09022035a गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया 09022035c पादाताश्च त्रिसाहस्राः शकुनिं सौबलं जहि 09022036a ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः 09022036c पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान् 09022037a पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः 09022037c रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम् 09022038a ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान् 09022038c जघान पृष्ठतः सेनां जयगृध्रः प्रतापवान् 09022039a अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम् 09022039c प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान् 09022040a ते तत्र सादिनः शूराः सौबलस्य महद्बलम् 09022040c गजमध्येऽवतिष्ठन्तः शरवर्षैरवाकिरन् 09022041a तदुद्यतगदाप्रासमकापुरुषसेवितम् 09022041c प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव 09022042a उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन् 09022042c न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत 09022043a शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ 09022043c ज्योतिषामिव संपातमपश्यन्कुरुपाण्डवाः 09022044a ऋष्टिभिर्विमलाभिश्च तत्र तत्र विशां पते 09022044c संपतन्तीभिराकाशमावृतं बह्वशोभत 09022045a प्रासानां पततां राजन्रूपमासीत्समन्ततः 09022045c शलभानामिवाकाशे तदा भरतसत्तम 09022046a रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः 09022046c हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः 09022047a अन्योन्यपरिपिष्टाश्च समासाद्य परस्परम् 09022047c अविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः 09022048a ततोऽभवत्तमो घोरं सैन्येन रजसा वृते 09022048c तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिंदमान् 09022048e अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति 09022049a भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु 09022049c केशाकेशिसमालग्ना न शेकुश्चेष्टितुं जनाः 09022050a अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः 09022050c मल्ला इव समासाद्य निजघ्नुरितरेतरम् 09022050e अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः 09022051a भूमौ निपतिताश्चान्ये बहवो विजयैषिणः 09022051c तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः 09022052a रक्तोक्षितैश्छिन्नभुजैरपकृष्टशिरोरुहैः 09022052c व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः 09022053a दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित् 09022053c साश्वारोहैर्हतैरश्वैरावृते वसुधातले 09022054a रुधिरोक्षितसंनाहैरात्तशस्त्रैरुदायुधैः 09022054c नानाप्रहरणैर्घोरैः परस्परवधैषिभिः 09022054e सुसंनिकृष्टैः संग्रामे हतभूयिष्ठसैनिकैः 09022055a स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशां पते 09022055c षट्सहस्रैर्हयैः शिष्टैरपायाच्छकुनिस्ततः 09022056a तथैव पाण्डवानीकं रुधिरेण समुक्षितम् 09022056c षट्सहस्रैर्हयैः शिष्टैरपायाच्छ्रान्तवाहनम् 09022057a अश्वारोहास्तु पाण्डूनामब्रुवन्रुधिरोक्षिताः 09022057c सुसंनिकृष्टाः संग्रामे भूयिष्ठं त्यक्तजीविताः 09022058a नेह शक्यं रथैर्योद्धुं कुत एव महागजैः 09022058c रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि 09022059a प्रतियातो हि शकुनिः स्वमनीकमवस्थितः 09022059c न पुनः सौबलो राजा युद्धमभ्यागमिष्यति 09022060a ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः 09022060c प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः 09022061a सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते 09022061c एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः 09022062a ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः 09022062c पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम् 09022063a तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाभ्यवर्तत 09022063c तावकानां परेषां च परस्परवधैषिणाम् 09022064a ते ह्यन्योन्यमवेक्षन्त तस्मिन्वीरसमागमे 09022064c योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः 09022065a असिभिश्छिद्यमानानां शिरसां लोकसंक्षये 09022065c प्रादुरासीन्महाशब्दस्तालानां पततामिव 09022066a विमुक्तानां शरीराणां भिन्नानां पततां भुवि 09022066c सायुधानां च बाहूनामुरूणां च विशां पते 09022066e आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः 09022067a निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि 09022067c योधाः परिपतन्ति स्म यथामिषकृते खगाः 09022068a अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम् 09022068c अहं पूर्वमहं पूर्वमिति न्यघ्नन्सहस्रशः 09022069a संघातैरासनभ्रष्टैरश्वारोहैर्गतासुभिः 09022069c हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः 09022070a स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रसारिणाम् 09022070c स्तनतां च मनुष्याणां संनद्धानां विशां पते 09022071a शक्त्यृष्टिप्रासशब्दश्च तुमुलः समजायत 09022071c भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव 09022072a श्रमाभिभूताः संरब्धाः श्रान्तवाहाः पिपासिताः 09022072c विक्षताश्च शितैः शस्त्रैरभ्यवर्तन्त तावकाः 09022073a मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः 09022073c जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान् 09022074a बहवश्च गतप्राणाः क्षत्रिया जयगृद्धिनः 09022074c भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः 09022075a वृकगृध्रशृगालानां तुमुले मोदनेऽहनि 09022075c आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः 09022076a नराश्वकायसंछन्ना भूमिरासीद्विशां पते 09022076c रुधिरोदकचित्रा च भीरूणां भयवर्धिनी 09022077a असिभिः पट्टिशैः शूलैस्तक्षमाणाः पुनः पुनः 09022077c तावकाः पाण्डवाश्चैव नाभ्यवर्तन्त भारत 09022078a प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम् 09022078c योधाः परिपतन्ति स्म वमन्तो रुधिरं व्रणैः 09022079a शिरो गृहीत्वा केशेषु कबन्धः समदृश्यत 09022079c उद्यम्य निशितं खड्गं रुधिरेण समुक्षितम् 09022080a अथोत्थितेषु बहुषु कबन्धेषु जनाधिप 09022080c तथा रुधिरगन्धेन योधाः कश्मलमाविशन् 09022081a मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम् 09022081c अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः 09022082a ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्धिनः 09022082c पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः 09022083a कोष्टकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः 09022083c शस्त्रैर्नानाविधैर्जघ्नुर्युद्धपारं तितीर्षवः 09022084a त्वदीयास्तांस्तु संप्रेक्ष्य सर्वतः समभिद्रुतान् 09022084c साश्वपत्तिद्विपरथाः पाण्डवानभिदुद्रुवुः 09022085a केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम् 09022085c निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन् 09022086a रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः 09022086c विमानेभ्य इव भ्रष्टाः सिद्धाः पुण्यक्षयाद्यथा 09022087a एवमन्योन्यमायस्ता योधा जघ्नुर्महामृधे 09022087c पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथापरे 09022088a एवमासीदमर्यादं युद्धं भरतसत्तम 09022088c प्रासासिबाणकलिले वर्तमाने सुदारुणे 09023001 संजय उवाच 09023001a तस्मिञ्शब्दे मृदौ जाते पाण्डवैर्निहते बले 09023001c अश्वैः सप्तशतैः शिष्टैरुपावर्तत सौबलः 09023002a स यात्वा वाहिनीं तूर्णमब्रवीत्त्वरयन्युधि 09023002c युध्यध्वमिति संहृष्टाः पुनः पुनररिंदमः 09023002e अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महारथः 09023003a शकुनेस्तु वचः श्रुत्वा त ऊचुर्भरतर्षभ 09023003c असौ तिष्ठति कौरव्यो रणमध्ये महारथः 09023004a यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम् 09023004c यत्रैते सतलत्राणा रथास्तिष्ठन्ति दंशिताः 09023005a यत्रैष शब्दस्तुमुलः पर्जन्यनिनदोपमः 09023005c तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम् 09023006a एवमुक्तस्तु तैः शूरैः शकुनिः सौबलस्तदा 09023006c प्रययौ तत्र यत्रासौ पुत्रस्तव नराधिप 09023006e सर्वतः संवृतो वीरैः समरेष्वनिवर्तिभिः 09023007a ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम् 09023007c सरथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः 09023008a दुर्योधनमिदं वाक्यं हृष्टरूपो विशां पते 09023008c कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम् 09023009a जहि राजन्रथानीकमश्वाः सर्वे जिता मया 09023009c नात्यक्त्वा जीवितं संख्ये शक्यो जेतुं युधिष्ठिरः 09023010a हते तस्मिन्रथानीके पाण्डवेनाभिपालिते 09023010c गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा 09023011a श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः 09023011c जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम् 09023012a सर्वे विवृततूणीराः प्रगृहीतशरासनाः 09023012c शरासनानि धुन्वानाः सिंहनादं प्रचक्रिरे 09023013a ततो ज्यातलनिर्घोषः पुनरासीद्विशां पते 09023013c प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः 09023014a तान्समीपगतान्दृष्ट्वा जवेनोद्यतकार्मुकान् 09023014c उवाच देवकीपुत्रं कुन्तीपुत्रो धनंजयः 09023015a चोदयाश्वानसंभ्रान्तः प्रविशैतद्बलार्णवम् 09023015c अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः 09023016a अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन 09023016c वर्तमानस्य महतः समासाद्य परस्परम् 09023017a अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम् 09023017c क्षयमद्य गता युद्धे पश्य दैवं यथाविधम् 09023018a समुद्रकल्पं तु बलं धार्तराष्ट्रस्य माधव 09023018c अस्मानासाद्य संजातं गोष्पदोपममच्युत 09023019a हते भीष्मे च संदध्याच्छिवं स्यादिह माधव 09023019c न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः 09023020a उक्तं भीष्मेण यद्वाक्यं हितं पथ्यं च माधव 09023020c तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः 09023021a तस्मिंस्तु पतिते भीष्मे प्रच्युते पृथिवीतले 09023021c न जाने कारणं किं नु येन युद्धमवर्तत 09023022a मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान् 09023022c पतिते शंतनोः पुत्रे येऽकार्षुः संयुगं पुनः 09023023a अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे 09023023c राधेये च विकर्णे च नैवाशाम्यत वैशसम् 09023024a अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते 09023024c सपुत्रे वै नरव्याघ्रे नैवाशाम्यत वैशसम् 09023025a श्रुतायुषि हते शूरे जलसंधे च पौरवे 09023025c श्रुतायुधे च नृपतौ नैवाशाम्यत वैशसम् 09023026a भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन 09023026c आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम् 09023027a जयद्रथे च निहते राक्षसे चाप्यलायुधे 09023027c बाह्लिके सोमदत्ते च नैवाशाम्यत वैशसम् 09023028a भगदत्ते हते शूरे काम्बोजे च सुदक्षिणे 09023028c दुःशासने च निहते नैवाशाम्यत वैशसम् 09023029a दृष्ट्वा च निहताञ्शूरान्पृथङ्माण्डलिकान्नृपान् 09023029c बलिनश्च रणे कृष्ण नैवाशाम्यत वैशसम् 09023030a अक्षौहिणीपतीन्दृष्ट्वा भीमसेनेन पातितान् 09023030c मोहाद्वा यदि वा लोभान्नैवाशाम्यत वैशसम् 09023031a को नु राजकुले जातः कौरवेयो विशेषतः 09023031c निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात् 09023032a गुणतोऽभ्यधिकं ज्ञात्वा बलतः शौर्यतोऽपि वा 09023032c अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम् 09023033a यन्न तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः 09023033c प्रशमे पाण्डवैः सार्धं सोऽन्यस्य शृणुयात्कथम् 09023034a येन शांतनवो भीष्मो द्रोणो विदुर एव च 09023034c प्रत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम् 09023035a मौर्ख्याद्येन पिता वृद्धः प्रत्याख्यातो जनार्दन 09023035c तथा माता हितं वाक्यं भाषमाणा हितैषिणी 09023035e प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः 09023036a कुलान्तकरणो व्यक्तं जात एष जनार्दन 09023036c तथास्य दृश्यते चेष्टा नीतिश्चैव विशां पते 09023036e नैष दास्यति नो राज्यमिति मे मतिरच्युत 09023037a उक्तोऽहं बहुशस्तात विदुरेण महात्मना 09023037c न जीवन्दास्यते भागं धार्तराष्ट्रः कथंचन 09023038a यावत्प्राणा धमिष्यन्ति धार्तराष्ट्रस्य मानद 09023038c तावद्युष्मास्वपापेषु प्रचरिष्यति पातकम् 09023039a न स युक्तोऽन्यथा जेतुमृते युद्धेन माधव 09023039c इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः 09023040a तत्सर्वमद्य जानामि व्यवसायं दुरात्मनः 09023040c यदुक्तं वचनं तेन विदुरेण महात्मना 09023041a यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम् 09023041c अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः 09023042a उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने 09023042c एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति 09023043a तदिदं वचनं तेषां निरुक्तं वै जनार्दन 09023043c क्षयं याता हि राजानो दुर्योधनकृते भृशम् 09023044a सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव 09023044c क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते 09023045a वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति 09023045c तदन्तं हि भवेद्वैरमनुमानेन माधव 09023046a एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया 09023046c विदुरस्य च वाक्येन चेष्टया च दुरात्मनः 09023047a संयाहि भारतीं वीर यावद्धन्मि शितैः शरैः 09023047c दुर्योधनं दुरात्मानं वाहिनीं चास्य संयुगे 09023048a क्षेममद्य करिष्यामि धर्मराजस्य माधव 09023048c हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः 09023049 संजय उवाच 09023049a अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना 09023049c तद्बलौघममित्राणामभीतः प्राविशद्रणे 09023050a शरासनवरं घोरं शक्तिकण्टकसंवृतम् 09023050c गदापरिघपन्थानं रथनागमहाद्रुमम् 09023051a हयपत्तिलताकीर्णं गाहमानो महायशाः 09023051c व्यचरत्तत्र गोविन्दो रथेनातिपताकिना 09023052a ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे 09023052c दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः 09023053a ततः प्रायाद्रथेनाजौ सव्यसाची परंतपः 09023053c किरञ्शरशतांस्तीक्ष्णान्वारिधारा इवाम्बुदः 09023054a प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम् 09023054c इषुभिश्छाद्यमानानां समरे सव्यसाचिना 09023055a असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि 09023055c इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः 09023056a नरान्नागान्समाहत्य हयांश्चापि विशां पते 09023056c अपतन्त रणे बाणाः पतंगा इव घोषिणः 09023057a आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः 09023057c न प्राज्ञायन्त समरे दिशो वा प्रदिशोऽपि वा 09023058a सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः 09023058c रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः 09023059a ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः 09023059c समासीदन्त कौरव्या वध्यमानाः शितैः शरैः 09023060a शरचापधरः पार्थः प्रज्वलन्निव भारत 09023060c ददाह समरे योधान्कक्षमग्निरिव ज्वलन् 09023061a यथा वनान्ते वनपैर्विसृष्टः; कक्षं दहेत्कृष्णगतिः सघोषः 09023061c भूरिद्रुमं शुष्कलतावितानं; भृशं समृद्धो ज्वलनः प्रतापी 09023062a एवं स नाराचगणप्रतापी; शरार्चिरुच्चावचतिग्मतेजाः 09023062c ददाह सर्वां तव पुत्रसेना;ममृष्यमाणस्तरसा तरस्वी 09023063a तस्येषवः प्राणहराः सुमुक्ता; नासज्जन्वै वर्मसु रुक्मपुङ्खाः 09023063c न च द्वितीयं प्रमुमोच बाणं; नरे हये वा परमद्विपे वा 09023064a अनेकरूपाकृतिभिर्हि बाणै;र्महारथानीकमनुप्रविश्य 09023064c स एव एकस्तव पुत्रसेनां; जघान दैत्यानिव वज्रपाणिः 09024001 संजय उवाच 09024001a अस्यतां यतमानानां शूराणामनिवर्तिनाम् 09024001c संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः 09024002a इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः 09024002c विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः 09024003a तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना 09024003c संप्रदुद्राव संग्रामात्तव पुत्रस्य पश्यतः 09024004a हतधुर्या रथाः केचिद्धतसूतास्तथापरे 09024004c भग्नाक्षयुगचक्रेषाः केचिदासन्विशां पते 09024005a अन्येषां सायकाः क्षीणास्तथान्ये शरपीडिताः 09024005c अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः 09024006a केचित्पुत्रानुपादाय हतभूयिष्ठवाहनाः 09024006c विचुक्रुशुः पितॄनन्ये सहायानपरे पुनः 09024007a बान्धवांश्च नरव्याघ्र भ्रातॄन्संबन्धिनस्तथा 09024007c दुद्रुवुः केचिदुत्सृज्य तत्र तत्र विशां पते 09024008a बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः 09024008c निष्टनन्तः स्म दृश्यन्ते पार्थबाणहता नराः 09024009a तानन्ये रथमारोप्य समाश्वास्य मुहूर्तकम् 09024009c विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे 09024010a तानपास्य गताः केचित्पुनरेव युयुत्सवः 09024010c कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः 09024011a पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम् 09024011c वर्माणि च समारोप्य केचिद्भरतसत्तम 09024012a समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च 09024012c पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन् 09024013a सज्जयित्वा रथान्केचिद्यथामुख्यं विशां पते 09024013c आप्लुत्य पाण्डवानीकं पुनर्युद्धमरोचयन् 09024014a ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे 09024014c त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः 09024015a आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः 09024015c पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन् 09024016a धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः 09024016c नाकुलिश्च शतानीको रथानीकमयोधयन् 09024017a पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः 09024017c अभ्यद्रवत्सुसंरब्धस्तावकान्हन्तुमुद्यतः 09024018a ततस्त्वापततस्तस्य तव पुत्रो जनाधिप 09024018c बाणसंघाननेकान्वै प्रेषयामास भारत 09024019a धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना 09024019c नाराचैर्बहुभिः क्षिप्रं बाह्वोरुरसि चार्पितः 09024020a सोऽतिविद्धो महेष्वासस्तोत्त्रार्दित इव द्विपः 09024020c तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे 09024020e सारथेश्चास्य भल्लेन शिरः कायादपाहरत् 09024021a ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः 09024021c अपाक्रामद्धतरथो नातिदूरमरिंदमः 09024022a दृष्ट्वा तु हतविक्रान्तं स्वमनीकं महाबलः 09024022c तव पुत्रो महाराज प्रययौ यत्र सौबलः 09024023a ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः 09024023c पाण्डवान्रथिनः पञ्च समन्तात्पर्यवारयन् 09024024a ते वृताः समरे पञ्च गजानीकेन भारत 09024024c अशोभन्त नरव्याघ्रा ग्रहा व्याप्ता घनैरिव 09024025a ततोऽर्जुनो महाराज लब्धलक्षो महाभुजः 09024025c विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः 09024026a तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः 09024026c नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमपोथयत् 09024027a तत्रैकबाणनिहतानपश्याम महागजान् 09024027c पतितान्पात्यमानांश्च विभिन्नान्सव्यसाचिना 09024028a भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः 09024028c करेण गृह्य महतीं गदामभ्यपतद्बली 09024028e अवप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः 09024029a तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम् 09024029c वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः 09024029e आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे 09024030a गदया भीमसेनेन भिन्नकुम्भान्रजस्वलान् 09024030c धावमानानपश्याम कुञ्जरान्पर्वतोपमान् 09024031a प्रधाव्य कुञ्जरास्ते तु भीमसेनगदाहताः 09024031c पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः 09024032a तान्भिन्नकुम्भान्सुबहून्द्रवमाणानितस्ततः 09024032c पतमानांश्च संप्रेक्ष्य वित्रेसुस्तव सैनिकाः 09024033a युधिष्ठिरोऽपि संक्रुद्धो माद्रीपुत्रौ च पाण्डवौ 09024033c गृध्रपक्षैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः 09024034a धृष्टद्युम्नस्तु समरे पराजित्य नराधिपम् 09024034c अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते 09024035a दृष्ट्वा च पाण्डवान्सर्वान्कुञ्जरैः परिवारितान् 09024035c धृष्टद्युम्नो महाराज सह सर्वैः प्रभद्रकैः 09024035e पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ 09024036a अदृष्ट्वा तु रथानीके दुर्योधनमरिंदमम् 09024036c अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः 09024036e अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः 09024037a अपश्यमाना राजानं वर्तमाने जनक्षये 09024037c मन्वाना निहतं तत्र तव पुत्रं महारथाः 09024037e विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् 09024038a आहुः केचिद्धते सूते प्रयातो यत्र सौबलः 09024038c अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः 09024039a दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति 09024039c युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति 09024040a ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः 09024040c शरैः संपीड्यमानाश्च नातिव्यक्तमिवाब्रुवन् 09024041a इदं सर्वं बलं हन्मो येन स्म परिवारिताः 09024041c एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः 09024042a श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः 09024042c हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् 09024043a कृपश्च कृतवर्मा च प्रययुर्यत्र सौबलः 09024043c रथानीकं परित्यज्य शूराः सुदृढधन्विनः 09024044a ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरोगमाः 09024044c आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान् 09024045a दृष्ट्वा तु तानापततः संप्रहृष्टान्महारथान् 09024045c पराक्रान्तांस्ततो वीरान्निराशाञ्जीविते तदा 09024045e विवर्णमुखभूयिष्ठमभवत्तावकं बलम् 09024046a परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान् 09024046c राजन्बलेन द्व्यङ्गेन त्यक्त्वा जीवितमात्मनः 09024047a आत्मनापञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह 09024047c तस्मिन्देशे व्यवस्थाप्य यत्र शारद्वतः स्थितः 09024048a संप्रयुद्धा वयं पञ्च किरीटिशरपीडिताः 09024048c धृष्टद्युम्नं महानीकं तत्र नोऽभूद्रणो महान् 09024048e जितास्तेन वयं सर्वे व्यपयाम रणात्ततः 09024049a अथापश्यं सात्यकिं तमुपायान्तं महारथम् 09024049c रथैश्चतुःशतैर्वीरो मां चाभ्यद्रवदाहवे 09024050a धृष्टद्युम्नादहं मुक्तः कथंचिच्छ्रान्तवाहनः 09024050c पतितो माधवानीकं दुष्कृती नरकं यथा 09024050e तत्र युद्धमभूद्घोरं मुहूर्तमतिदारुणम् 09024051a सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम् 09024051c जीवग्राहमगृह्णान्मां मूर्छितं पतितं भुवि 09024052a ततो मुहूर्तादिव तद्गजानीकमवध्यत 09024052c गदया भीमसेनेन नाराचैरर्जुनेन च 09024053a प्रतिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः 09024053c नातिप्रसिद्धेव गतिः पाण्डवानामजायत 09024054a रथमार्गांस्ततश्चक्रे भीमसेनो महाबलः 09024054c पाण्डवानां महाराज व्यपकर्षन्महागजान् 09024055a अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः 09024055c अपश्यन्तो रथानीके दुर्योधनमरिंदमम् 09024055e राजानं मृगयामासुस्तव पुत्रं महारथम् 09024056a परित्यज्य च पाञ्चालं प्रयाता यत्र सौबलः 09024056c राज्ञोऽदर्शनसंविग्ना वर्तमाने जनक्षये 09025001 संजय उवाच 09025001a गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत 09025001c वध्यमाने बले चैव भीमसेनेन संयुगे 09025002a चरन्तं च तथा दृष्ट्वा भीमसेनमरिंदमम् 09025002c दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम् 09025003a समेत्य समरे राजन्हतशेषाः सुतास्तव 09025003c अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव 09025003e सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् 09025004a दुर्मर्षणो महाराज जैत्रो भूरिबलो रविः 09025004c इत्येते सहिता भूत्वा तव पुत्राः समन्ततः 09025004e भीमसेनमभिद्रुत्य रुरुधुः सर्वतोदिशम् 09025005a ततो भीमो महाराज स्वरथं पुनरास्थितः 09025005c मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु 09025006a ते कीर्यमाणा भीमेन पुत्रास्तव महारणे 09025006c भीमसेनमपासेधन्प्रवणादिव कुञ्जरम् 09025007a ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह 09025007c क्षुरप्रेण प्रमथ्याशु पातयामास भूतले 09025008a ततोऽपरेण भल्लेन सर्वावरणभेदिना 09025008c श्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः 09025009a जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव 09025009c पातयामास कौरव्यं रथोपस्थादरिंदमः 09025009e स पपात रथाद्राजन्भूमौ तूर्णं ममार च 09025010a श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष 09025010c शतेन गृध्रवाजानां शराणां नतपर्वणाम् 09025011a ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम् 09025011c त्रीनेतांस्त्रिभिरानर्छद्विषाग्निप्रतिमैः शरैः 09025012a ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः 09025012c वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः 09025013a ततोऽपरेण तीक्ष्णेन नाराचेन परंतपः 09025013c दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे 09025014a स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः 09025014c गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः 09025015a दुष्प्रधर्षं ततश्चैव सुजातं च सुतौ तव 09025015c एकैकं न्यवधीत्संख्ये द्वाभ्यां द्वाभ्यां चमूमुखे 09025015e तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ 09025016a ततो यतन्तमपरमभिवीक्ष्य सुतं तव 09025016c भल्लेन युधि विव्याध भीमो दुर्विषहं रणे 09025016e स पपात हतो वाहात्पश्यतां सर्वधन्विनाम् 09025017a दृष्ट्वा तु निहतान्भ्रातॄन्बहूनेकेन संयुगे 09025017c अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात् 09025018a विक्षिपन्सुमहच्चापं कार्तस्वरविभूषितम् 09025018c विसृजन्सायकांश्चैव विषाग्निप्रतिमान्बहून् 09025019a स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे 09025019c अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् 09025020a ततोऽन्यद्धनुरादाय भीमसेनो महारथः 09025020c अवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाब्रवीत् 09025021a महदासीत्तयोर्युद्धं चित्ररूपं भयानकम् 09025021c यादृशं समरे पूर्वं जम्भवासवयोरभूत् 09025022a तयोस्तत्र शरैर्मुक्तैर्यमदण्डनिभैः शुभैः 09025022c समाच्छन्ना धरा सर्वा खं च सर्वा दिशस्तथा 09025023a ततः श्रुतर्वा संक्रुद्धो धनुरायम्य सायकैः 09025023c भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् 09025024a सोऽतिविद्धो महाराज तव पुत्रेण धन्विना 09025024c भीमः संचुक्षुभे क्रुद्धः पर्वणीव महोदधिः 09025025a ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष 09025025c सारथिं चतुरश्चाश्वान्बाणैर्निन्ये यमक्षयम् 09025026a विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः 09025026c अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् 09025027a श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी 09025027c अथास्याददतः खड्गं शतचन्द्रं च भानुमत् 09025027e क्षुरप्रेण शिरः कायात्पातयामास पाण्डवः 09025028a छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनः 09025028c पपात कायः स रथाद्वसुधामनुनादयन् 09025029a तस्मिन्निपतिते वीरे तावका भयमोहिताः 09025029c अभ्यद्रवन्त संग्रामे भीमसेनं युयुत्सवः 09025030a तानापतत एवाशु हतशेषाद्बलार्णवात् 09025030c दंशितः प्रतिजग्राह भीमसेनः प्रतापवान् 09025030e ते तु तं वै समासाद्य परिवव्रुः समन्ततः 09025031a ततस्तु संवृतो भीमस्तावकैर्निशितैः शरैः 09025031c पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् 09025032a ततः पञ्चशतान्हत्वा सवरूथान्महारथान् 09025032c जघान कुञ्जरानीकं पुनः सप्तशतं युधि 09025033a हत्वा दश सहस्राणि पत्तीनां परमेषुभिः 09025033c वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते 09025034a भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव 09025034c मेने कृतार्थमात्मानं सफलं जन्म च प्रभो 09025035a तं तथा युध्यमानं च विनिघ्नन्तं च तावकान् 09025035c ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत 09025036a विद्राव्य तु कुरून्सर्वांस्तांश्च हत्वा पदानुगान् 09025036c दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् 09025037a हतभूयिष्ठयोधा तु तव सेना विशां पते 09025037c किंचिच्छेषा महाराज कृपणा समपद्यत 09026001 संजय उवाच 09026001a दुर्योधनो महाराज सुदर्शश्चापि ते सुतः 09026001c हतशेषौ तदा संख्ये वाजिमध्ये व्यवस्थितौ 09026002a ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् 09026002c उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम् 09026003a शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः 09026003c गृहीत्वा संजयं चासौ निवृत्तः शिनिपुंगवः 09026004a परिश्रान्तश्च नकुलः सहदेवश्च भारत 09026004c योधयित्वा रणे पापान्धार्तराष्ट्रपदानुगान् 09026005a सुयोधनमभित्यज्य त्रय एते व्यवस्थिताः 09026005c कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः 09026006a असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः 09026006c दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः 09026007a असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः 09026007c छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर्मुहुः 09026008a प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः 09026008c एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि 09026009a गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिंदम 09026009c यावन्न विद्रवन्त्येते तावज्जहि सुयोधनम् 09026010a यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति 09026010c परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी 09026011a तव हत्वा बलं सर्वं संग्रामे धृतराष्ट्रजः 09026011c जितान्पाण्डुसुतान्मत्वा रूपं धारयते महत् 09026012a निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः 09026012c ध्रुवमेष्यति संग्रामे वधायैवात्मनो नृपः 09026013a एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत् 09026013c धृतराष्ट्रसुताः सर्वे हता भीमेन मानद 09026013e यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः 09026014a हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः 09026014c मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः 09026015a हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च 09026015c रथानां तु शते शिष्टे द्वे एव तु जनार्दन 09026015e दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः 09026016a अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा 09026016c उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः 09026017a एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव 09026017c मोक्षो न नूनं कालाद्धि विद्यते भुवि कस्यचित् 09026018a तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् 09026018c अद्याह्ना हि महाराजो हतामित्रो भविष्यति 09026019a न हि मे मोक्ष्यते कश्चित्परेषामिति चिन्तये 09026019c ये त्वद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः 09026019e तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः 09026020a अद्य युद्धे सुसंक्रुद्धो दीर्घं राज्ञः प्रजागरम् 09026020c अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः 09026021a निकृत्या वै दुराचारो यानि रत्नानि सौबलः 09026021c सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् 09026022a अद्य ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रियः 09026022c श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि 09026023a समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति 09026023c अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च त्यक्ष्यति 09026024a नापयाति भयात्कृष्ण संग्रामाद्यदि चेन्मम 09026024c निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् 09026025a मम ह्येतदशक्तं वै वाजिवृन्दमरिंदम 09026025c सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् 09026026a एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना 09026026c अचोदयद्धयान्राजन्दुर्योधनबलं प्रति 09026027a तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः 09026027c भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष 09026027e प्रययुः सिंहनादेन दुर्योधनजिघांसया 09026028a तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान् 09026028c सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः 09026029a सुदर्शनस्तव सुतो भीमसेनं समभ्ययात् 09026029c सुशर्मा शकुनिश्चैव युयुधाते किरीटिना 09026029e सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात् 09026030a ततो ह्ययत्नतः क्षिप्रं तव पुत्रो जनाधिप 09026030c प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् 09026031a सोपाविशद्रथोपस्थे तव पुत्रेण ताडितः 09026031c रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् 09026032a प्रतिलभ्य ततः संज्ञां सहदेवो विशां पते 09026032c दुर्योधनं शरैस्तीक्ष्णैः संक्रुद्धः समवाकिरत् 09026033a पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनंजयः 09026033c शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह 09026034a तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः 09026034c पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ 09026035a ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः 09026035c अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् 09026036a सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः 09026036c ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः 09026037a शिलाशितेन च विभो क्षुरप्रेण महायशाः 09026037c शिरश्चिच्छेद प्रहसंस्तप्तकुण्डलभूषणम् 09026038a सत्येषुमथ चादत्त योधानां मिषतां ततः 09026038c यथा सिंहो वने राजन्मृगं परिबुभुक्षितः 09026039a तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः 09026039c विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूषितान् 09026040a ततस्तु प्रत्वरन्पार्थो दीर्घकालं सुसंभृतम् 09026040c मुञ्चन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति 09026041a तमर्जुनः पृषत्कानां शतेन भरतर्षभ 09026041c पूरयित्वा ततो वाहान्न्यहनत्तस्य धन्विनः 09026042a ततः शरं समादाय यमदण्डोपमं शितम् 09026042c सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव 09026043a स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना 09026043c सुशर्माणं समासाद्य बिभेद हृदयं रणे 09026044a स गतासुर्महाराज पपात धरणीतले 09026044c नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान् 09026045a सुशर्माणं रणे हत्वा पुत्रानस्य महारथान् 09026045c सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम् 09026046a ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान् 09026046c अभ्यगाद्भारतीं सेनां हतशेषां महारथः 09026047a भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप 09026047c सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव 09026048a ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत् 09026048c क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि 09026049a तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः 09026049c परिवव्रू रणे भीमं किरन्तो विशिखाञ्शितान् 09026050a ततस्तु निशितैर्बाणैस्तदनीकं वृकोदरः 09026050c इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत् 09026050e ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ 09026051a तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः 09026051c भीमसेनं समासाद्य ततोऽयुध्यन्त भारत 09026051e तांस्तु सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः 09026052a तथैव तावका राजन्पाण्डवेयान्महारथान् 09026052c शरवर्षेण महता समन्तात्पर्यवारयन् 09026053a व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह 09026053c तावकानां च समरे पाण्डवेयैर्युयुत्सताम् 09026054a तत्र योधास्तदा पेतुः परस्परसमाहताः 09026054c उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान् 09027001 संजय उवाच 09027001a तस्मिन्प्रवृत्ते संग्रामे नरवाजिगजक्षये 09027001c शकुनिः सौबलो राजन्सहदेवं समभ्ययात् 09027002a ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान् 09027002c शरौघान्प्रेषयामास पतंगानिव शीघ्रगान् 09027002e उलूकश्च रणे भीमं विव्याध दशभिः शरैः 09027003a शकुनिस्तु महाराज भीमं विद्ध्वा त्रिभिः शरैः 09027003c सायकानां नवत्या वै सहदेवमवाकिरत् 09027004a ते शूराः समरे राजन्समासाद्य परस्परम् 09027004c विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः 09027004e स्वर्णपुङ्खैः शिलाधौतैरा कर्णात्प्रहितैः शरैः 09027005a तेषां चापभुजोत्सृष्टा शरवृष्टिर्विशां पते 09027005c आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः 09027006a ततः क्रुद्धो रणे भीमः सहदेवश्च भारत 09027006c चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ 09027007a ताभ्यां शरशतैश्छन्नं तद्बलं तव भारत 09027007c अन्धकारमिवाकाशमभवत्तत्र तत्र ह 09027008a अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशां पते 09027008c तत्र तत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून् 09027009a निहतानां हयानां च सहैव हययोधिभिः 09027009c वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष 09027009e संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव 09027010a योधास्तत्र महाराज समासाद्य परस्परम् 09027010c व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम् 09027011a उद्वृत्तनयनै रोषात्संदष्टौष्ठपुटैर्मुखैः 09027011c सकुण्डलैर्मही छन्ना पद्मकिञ्जल्कसंनिभैः 09027012a भुजैश्छिन्नैर्महाराज नागराजकरोपमैः 09027012c साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वधैः 09027013a कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि 09027013c क्रव्यादगणसंकीर्णा घोराभूत्पृथिवी विभो 09027014a अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे 09027014c प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम् 09027015a एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान् 09027015c प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् 09027015e स विह्वलो महाराज रथोपस्थ उपाविशत् 09027016a सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान् 09027016c सर्वसैन्यानि संक्रुद्धो वारयामास भारत 09027017a निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः 09027017c विनिर्भिद्याकरोच्चैव सिंहनादमरिंदम 09027018a तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः 09027018c प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः 09027019a प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत् 09027019c निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः 09027020a इह कीर्तिं समाधाय प्रेत्य लोकान्समश्नुते 09027020c प्राणाञ्जहाति यो वीरो युधि पृष्ठमदर्शयन् 09027021a एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः 09027021c पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् 09027022a द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः 09027022c क्षुब्धसागरसंकाशः क्षुभितः सर्वतोऽभवत् 09027023a तांस्तदापततो दृष्ट्वा सौबलस्य पदानुगान् 09027023c प्रत्युद्ययुर्महाराज पाण्डवा विजये वृताः 09027024a प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशां पते 09027024c शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः 09027024e धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव 09027025a अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः 09027025c विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः 09027026a उलूकोऽपि महाराज भीमं विव्याध सप्तभिः 09027026c सहदेवं च सप्तत्या परीप्सन्पितरं रणे 09027027a तं भीमसेनः समरे विव्याध निशितैः शरैः 09027027c शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः 09027028a ते हन्यमाना भीमेन नाराचैस्तैलपायितैः 09027028c सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः 09027028e पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः 09027029a ततोऽस्यापततः शूरः सहदेवः प्रतापवान् 09027029c उलूकस्य महाराज भल्लेनापाहरच्छिरः 09027030a स जगाम रथाद्भूमिं सहदेवेन पातितः 09027030c रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि 09027031a पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत 09027031c साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन् 09027032a चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन् 09027032c सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः 09027033a तानपास्य शरान्मुक्ताञ्शरसंघैः प्रतापवान् 09027033c सहदेवो महाराज धनुश्चिच्छेद संयुगे 09027034a छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा 09027034c प्रगृह्य विपुलं खड्गं सहदेवाय प्राहिणोत् 09027035a तमापतन्तं सहसा घोररूपं विशां पते 09027035c द्विधा चिच्छेद समरे सौबलस्य हसन्निव 09027036a असिं दृष्ट्वा द्विधा छिन्नं प्रगृह्य महतीं गदाम् 09027036c प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि 09027037a ततः शक्तिं महाघोरां कालरात्रिमिवोद्यताम् 09027037c प्रेषयामास संक्रुद्धः पाण्डवं प्रति सौबलः 09027038a तामापतन्तीं सहसा शरैः काञ्चनभूषणैः 09027038c त्रिधा चिच्छेद समरे सहदेवो हसन्निव 09027039a सा पपात त्रिधा छिन्ना भूमौ कनकभूषणा 09027039c शीर्यमाणा यथा दीप्ता गगनाद्वै शतह्रदा 09027040a शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम् 09027040c दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः 09027041a अथोत्क्रुष्टं महद्ध्यासीत्पाण्डवैर्जितकाशिभिः 09027041c धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाभवन् 09027042a तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान् 09027042c शरैरनेकसाहस्रैर्वारयामास संयुगे 09027043a ततो गान्धारकैर्गुप्तं पृष्ठैरश्वैर्जये धृतम् 09027043c आससाद रणे यान्तं सहदेवोऽथ सौबलम् 09027044a स्वमंशमवशिष्टं स संस्मृत्य शकुनिं नृप 09027044c रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् 09027044e अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः 09027045a स सौबलमभिद्रुत्य गृध्रपत्रैः शिलाशितैः 09027045c भृशमभ्यहनत्क्रुद्धस्तोत्त्रैरिव महाद्विपम् 09027046a उवाच चैनं मेधावी निगृह्य स्मारयन्निव 09027046c क्षत्रधर्मे स्थितो भूत्वा युध्यस्व पुरुषो भव 09027047a यत्तदा हृष्यसे मूढ ग्लहन्नक्षैः सभातले 09027047c फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते 09027048a निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा 09027048c दुर्योधनः कुलाङ्गारः शिष्टस्त्वं तस्य मातुलः 09027049a अद्य ते विहनिष्यामि क्षुरेणोन्मथितं शिरः 09027049c वृक्षात्फलमिवोद्धृत्य लगुडेन प्रमाथिना 09027050a एवमुक्त्वा महाराज सहदेवो महाबलः 09027050c संक्रुद्धो नरशार्दूलो वेगेनाभिजगाम ह 09027051a अभिगम्य तु दुर्धर्षः सहदेवो युधां पतिः 09027051c विकृष्य बलवच्चापं क्रोधेन प्रहसन्निव 09027052a शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः 09027052c छत्रं ध्वजं धनुश्चास्य छित्त्वा सिंह इवानदत् 09027053a छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः 09027053c ततो विद्धश्च बहुभिः सर्वमर्मसु सायकैः 09027054a ततो भूयो महाराज सहदेवः प्रतापवान् 09027054c शकुनेः प्रेषयामास शरवृष्टिं दुरासदाम् 09027055a ततस्तु क्रुद्धः सुबलस्य पुत्रो; माद्रीसुतं सहदेवं विमर्दे 09027055c प्रासेन जाम्बूनदभूषणेन; जिघांसुरेकोऽभिपपात शीघ्रम् 09027056a माद्रीसुतस्तस्य समुद्यतं तं; प्रासं सुवृत्तौ च भुजौ रणाग्रे 09027056c भल्लैस्त्रिभिर्युगपत्संचकर्त; ननाद चोच्चैस्तरसाजिमध्ये 09027057a तस्याशुकारी सुसमाहितेन; सुवर्णपुङ्खेन दृढायसेन 09027057c भल्लेन सर्वावरणातिगेन; शिरः शरीरात्प्रममाथ भूयः 09027058a शरेण कार्तस्वरभूषितेन; दिवाकराभेन सुसंशितेन 09027058c हृतोत्तमाङ्गो युधि पाण्डवेन; पपात भूमौ सुबलस्य पुत्रः 09027059a स तच्छिरो वेगवता शरेण; सुवर्णपुङ्खेन शिलाशितेन 09027059c प्रावेरयत्कुपितः पाण्डुपुत्रो; यत्तत्कुरूणामनयस्य मूलम् 09027060a हृतोत्तमाङ्गं शकुनिं समीक्ष्य; भूमौ शयानं रुधिरार्द्रगात्रम् 09027060c योधास्त्वदीया भयनष्टसत्त्वा; दिशः प्रजग्मुः प्रगृहीतशस्त्राः 09027061a विप्रद्रुताः शुष्कमुखा विसंज्ञा; गाण्डीवघोषेण समाहताश्च 09027061c भयार्दिता भग्नरथाश्वनागाः; पदातयश्चैव सधार्तराष्ट्राः 09027062a ततो रथाच्छकुनिं पातयित्वा; मुदान्विता भारत पाण्डवेयाः 09027062c शङ्खान्प्रदध्मुः समरे प्रहृष्टाः; सकेशवाः सैनिकान्हर्षयन्तः 09027063a तं चापि सर्वे प्रतिपूजयन्तो; हृष्टा ब्रुवाणाः सहदेवमाजौ 09027063c दिष्ट्या हतो नैकृतिको दुरात्मा; सहात्मजो वीर रणे त्वयेति 09028001 संजय उवाच 09028001a ततः क्रुद्धा महाराज सौबलस्य पदानुगाः 09028001c त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन् 09028002a तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः 09028002c भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः 09028003a शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम् 09028003c संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः 09028004a प्रगृहीतायुधान्बाहून्योधानामभिधावताम् 09028004c भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि 09028005a ते हताः प्रत्यपद्यन्त वसुधां विगतासवः 09028005c त्वरिता लोकवीरेण प्रहताः सव्यसाचिना 09028006a ततो दुर्योधनो राजा दृष्ट्वा स्वबलसंक्षयम् 09028006c हतशेषान्समानीय क्रुद्धो रथशतान्विभो 09028007a कुञ्जरांश्च हयांश्चैव पादातांश्च परंतप 09028007c उवाच सहितान्सर्वान्धार्तराष्ट्र इदं वचः 09028008a समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् 09028008c पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत 09028009a तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः 09028009c प्रत्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात् 09028010a तानभ्यापततः शीघ्रं हतशेषान्महारणे 09028010c शरैराशीविषाकारैः पाण्डवाः समवाकिरन् 09028011a तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः 09028011c अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत 09028011e प्रतिष्ठमानं तु भयान्नावतिष्ठत दंशितम् 09028012a अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते 09028012c न प्राज्ञायन्त समरे दिशश्च प्रदिशस्तथा 09028013a ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः 09028013c अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत 09028013e ततो निःशेषमभवत्तत्सैन्यं तव भारत 09028014a अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत 09028014c एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः 09028015a तेषु राजसहस्रेषु तावकेषु महात्मसु 09028015c एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः 09028016a ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् 09028016c विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्य संयुगे 09028017a मुदितान्सर्वसिद्धार्थान्नर्दमानान्समन्ततः 09028017c बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम् 09028018a दुर्योधनो महाराज कश्मलेनाभिसंवृतः 09028018c अपयाने मनश्चक्रे विहीनबलवाहनः 09028019 धृतराष्ट्र उवाच 09028019a निहते मामके सैन्ये निःशेषे शिबिरे कृते 09028019c पाण्डवानां बलं सूत किं नु शेषमभूत्तदा 09028019e एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि संजय 09028020a यच्च दुर्योधनो मन्दः कृतवांस्तनयो मम 09028020c बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः 09028021 संजय उवाच 09028021a रथानां द्वे सहस्रे तु सप्त नागशतानि च 09028021c पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः 09028022a एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम् 09028022c परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः 09028023a एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः 09028023c नापश्यत्समरे कंचित्सहायं रथिनां वरः 09028024a नर्दमानान्परांश्चैव स्वबलस्य च संक्षयम् 09028024c हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् 09028025a एकादशचमूभर्ता पुत्रो दुर्योधनस्तव 09028025c गदामादाय तेजस्वी पदातिः प्रस्थितो ह्रदम् 09028026a नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः 09028026c सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः 09028027a इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा 09028027c महद्वैशसमस्माकं क्षत्रियाणां च संयुगे 09028028a एवं विचिन्तयानस्तु प्रविविक्षुर्ह्रदं नृपः 09028028c दुःखसंतप्तहृदयो दृष्ट्वा राजन्बलक्षयम् 09028029a पाण्डवाश्च महाराज धृष्टद्युम्नपुरोगमाः 09028029c अभ्यधावन्त संक्रुद्धास्तव राजन्बलं प्रति 09028030a शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम् 09028030c संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः 09028031a तान्हत्वा निशितैर्बाणैः सामात्यान्सह बन्धुभिः 09028031c रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत 09028032a सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे 09028032c महावनमिव छिन्नमभवत्तावकं बलम् 09028033a अनेकशतसाहस्रे बले दुर्योधनस्य ह 09028033c नान्यो महारथो राजञ्जीवमानो व्यदृश्यत 09028034a द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः 09028034c कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात् 09028035a धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत् 09028035c किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता 09028036a धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः 09028036c उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा 09028037a तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् 09028037c मुच्यतां संजयो जीवन्न हन्तव्यः कथंचन 09028038a द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः 09028038c ततो मामब्रवीन्मुक्त्वा स्वस्ति संजय साधय 09028039a अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः 09028039c प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः 09028040a क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् 09028040c एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम् 09028041a स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् 09028041c उपप्रैक्षत मां दृष्ट्वा तदा दीनमवस्थितम् 09028042a तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे 09028042c मुहूर्तं नाशकं वक्तुं किंचिद्दुःखपरिप्लुतः 09028043a ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा 09028043c द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे 09028044a मुहूर्तमिव च ध्यात्वा प्रतिलभ्य च चेतनाम् 09028044c भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः 09028045a तस्मै तदहमाचक्षं सर्वं प्रत्यक्षदर्शिवान् 09028045c भ्रातॄंश्च निहतान्सर्वान्सैन्यं च विनिपातितम् 09028046a त्रयः किल रथाः शिष्टास्तावकानां नराधिप 09028046c इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत् 09028047a स दीर्घमिव निःश्वस्य विप्रेक्ष्य च पुनः पुनः 09028047c अंसे मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत 09028048a त्वदन्यो नेह संग्रामे कश्चिज्जीवति संजय 09028048c द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः 09028049a ब्रूयाः संजय राजानं प्रज्ञाचक्षुषमीश्वरम् 09028049c दुर्योधनस्तव सुतः प्रविष्टो ह्रदमित्युत 09028050a सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च 09028050c पाण्डवैश्च हृते राज्ये को नु जीवति मादृशः 09028051a आचक्षेथाः सर्वमिदं मां च मुक्तं महाहवात् 09028051c अस्मिंस्तोयह्रदे सुप्तं जीवन्तं भृशविक्षतम् 09028052a एवमुक्त्वा महाराज प्राविशत्तं ह्रदं नृपः 09028052c अस्तम्भयत तोयं च मायया मनुजाधिपः 09028053a तस्मिन्ह्रदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् 09028053c अपश्यं सहितानेकस्तं देशं समुपेयुषः 09028054a कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् 09028054c भोजं च कृतवर्माणं सहिताञ्शरविक्षतान् 09028055a ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वानचोदयन् 09028055c उपयाय च मामूचुर्दिष्ट्या जीवसि संजय 09028056a अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् 09028056c कच्चिद्दुर्योधनो राजा स नो जीवति संजय 09028057a आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् 09028057c तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत् 09028057e ह्रदं चैवाहमाचष्ट यं प्रविष्टो नराधिपः 09028058a अश्वत्थामा तु तद्राजन्निशम्य वचनं मम 09028058c तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत् 09028059a अहो धिङ्न स जानाति जीवतोऽस्मान्नराधिपः 09028059c पर्याप्ता हि वयं तेन सह योधयितुं परान् 09028060a ते तु तत्र चिरं कालं विलप्य च महारथाः 09028060c प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे 09028061a ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम् 09028061c सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः 09028062a तत्र गुल्माः परित्रस्ताः सूर्ये चास्तमिते सति 09028062c सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम् 09028063a ततो वृद्धा महाराज योषितां रक्षणो नराः 09028063c राजदारानुपादाय प्रययुर्नगरं प्रति 09028064a तत्र विक्रोशतीनां च रुदतीनां च सर्वशः 09028064c प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसंक्षयम् 09028065a ततस्ता योषितो राजन्क्रन्दन्त्यो वै मुहुर्मुहुः 09028065c कुरर्य इव शब्देन नादयन्त्यो महीतलम् 09028066a आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत 09028066c लुलुवुश्च तदा केशान्क्रोशन्त्यस्तत्र तत्र ह 09028067a हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च 09028067c क्रोशन्त्यस्तत्र रुरुदुः क्रन्दमाना विशां पते 09028068a ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः 09028068c राजदारानुपादाय प्रययुर्नगरं प्रति 09028069a वेत्रजर्झरहस्ताश्च द्वाराध्यक्षा विशां पते 09028069c शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च 09028069e समादाय ययुस्तूर्णं नगरं दाररक्षिणः 09028070a आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे जनाः 09028070c स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति 09028071a अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु 09028071c ददृशुस्ता महाराज जना यान्तीः पुरं प्रति 09028072a ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः 09028072c प्रययुर्नगरं तूर्णं हतस्वजनबान्धवाः 09028073a आ गोपालाविपालेभ्यो द्रवन्तो नगरं प्रति 09028073c ययुर्मनुष्याः संभ्रान्ता भीमसेनभयार्दिताः 09028074a अपि चैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम् 09028074c प्रेक्षमाणास्तदान्योन्यमाधावन्नगरं प्रति 09028075a तस्मिंस्तदा वर्तमाने विद्रवे भृशदारुणे 09028075c युयुत्सुः शोकसंमूढः प्राप्तकालमचिन्तयत् 09028076a जितो दुर्योधनः संख्ये पाण्डवैर्भीमविक्रमैः 09028076c एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः 09028076e हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः 09028077a अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया 09028077c विद्रुतानि च सर्वाणि शिबिराणि समन्ततः 09028078a दुर्योधनस्य सचिवा ये केचिदवशेषिताः 09028078c राजदारानुपादाय व्यधावन्नगरं प्रति 09028079a प्राप्तकालमहं मन्ये प्रवेशं तैः सहाभिभो 09028079c युधिष्ठिरमनुज्ञाप्य भीमसेनं तथैव च 09028080a एतमर्थं महाबाहुरुभयोः स न्यवेदयत् 09028080c तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता 09028080e परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत् 09028081a ततः स रथमास्थाय द्रुतमश्वानचोदयत् 09028081c असंभावितवांश्चापि राजदारान्पुरं प्रति 09028082a तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे 09028082c प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः 09028083a अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् 09028083c राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम् 09028084a तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम् 09028084c अस्मिन्कुरुक्षये वृत्ते दिष्ट्या त्वं पुत्र जीवसि 09028085a विना राज्ञः प्रवेशाद्वै किमसि त्वमिहागतः 09028085c एतन्मे कारणं सर्वं विस्तरेण निवेदय 09028086 युयुत्सुरुवाच 09028086a निहते शकुनौ तात सज्ञातिसुतबान्धवे 09028086c हतशेषपरीवारो राजा दुर्योधनस्ततः 09028086e स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् 09028087a अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् 09028087c भयव्याकुलितं सर्वं प्राद्रवन्नगरं प्रति 09028088a ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वशः 09028088c वाहनेषु समारोप्य स्त्र्यध्यक्षाः प्राद्रवन्भयात् 09028089a ततोऽहं समनुज्ञाप्य राजानं सहकेशवम् 09028089c प्रविष्टो हास्तिनपुरं रक्षँल्लोकाद्धि वाच्यताम् 09028090a एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् 09028090c प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित् 09028090e अपूजयदमेयात्मा युयुत्सुं वाक्यकोविदम् 09028091a प्राप्तकालमिदं सर्वं भवतो भरतक्षये 09028091c अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम् 09028092a एतावदुक्त्वा वचनं विदुरः सर्वधर्मवित् 09028092c युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम् 09028092e युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा 09029001 धृतराष्ट्र उवाच 09029001a हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे 09029001c मम सैन्यावशिष्टास्ते किमकुर्वत संजय 09029002a कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान् 09029002c दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा 09029003 संजय उवाच 09029003a संप्राद्रवत्सु दारेषु क्षत्रियाणां महात्मनाम् 09029003c विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः 09029004a निशम्य पाण्डुपुत्राणां तदा विजयिनां स्वनम् 09029004c विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः 09029004e स्थानं नारोचयंस्तत्र ततस्ते ह्रदमभ्ययुः 09029005a युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे 09029005c हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया 09029006a मार्गमाणास्तु संक्रुद्धास्तव पुत्रं जयैषिणः 09029006c यत्नतोऽन्वेषमाणास्तु नैवापश्यञ्जनाधिपम् 09029007a स हि तीव्रेण वेगेन गदापाणिरपाक्रमत् 09029007c तं ह्रदं प्राविशच्चापि विष्टभ्यापः स्वमायया 09029008a यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः 09029008c ततः स्वशिबिरं प्राप्य व्यतिष्ठन्सहसैनिकाः 09029009a ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः 09029009c संनिविष्टेषु पार्थेषु प्रयातास्तं ह्रदं शनैः 09029010a ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः 09029010c अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि 09029011a राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम् 09029011c जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि 09029012a तेषामपि बलं सर्वं हतं दुर्योधन त्वया 09029012c प्रतिरब्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः 09029013a न ते वेगं विषहितुं शक्तास्तव विशां पते 09029013c अस्माभिरभिगुप्तस्य तस्मादुत्तिष्ठ भारत 09029014 दुर्योधन उवाच 09029014a दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात् 09029014c पाण्डुकौरवसंमर्दाज्जीवमानान्नरर्षभान् 09029015a विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः 09029015c भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः 09029015e उदीर्णं च बलं तेषां तेन युद्धं न रोचये 09029016a न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः 09029016c अस्मासु च परा भक्तिर्न तु कालः पराक्रमे 09029017a विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे 09029017c प्रतियोत्स्याम्यहं शत्रूञ्श्वो न मेऽस्त्यत्र संशयः 09029018 संजय उवाच 09029018a एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम् 09029018c उत्तिष्ठ राजन्भद्रं ते विजेष्यामो रणे परान् 09029019a इष्टापूर्तेन दानेन सत्येन च जपेन च 09029019c शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान् 09029020a मा स्म यज्ञकृतां प्रीतिं प्राप्नुयां सज्जनोचिताम् 09029020c यदीमां रजनीं व्युष्टां न निहन्मि परान्रणे 09029021a नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो 09029021c इति सत्यं ब्रवीम्येतत्तन्मे शृणु जनाधिप 09029022a तेषु संभाषमाणेषु व्याधास्तं देशमाययुः 09029022c मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया 09029023a ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः 09029023c मांसभारानुपाजह्रुर्भक्त्या परमया विभो 09029024a ते तत्र विष्ठितास्तेषां सर्वं तद्वचनं रहः 09029024c दुर्योधनवचश्चैव शुश्रुवुः संगता मिथः 09029025a तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे 09029025c निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः 09029026a तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान् 09029026c अयुद्धमनसं चैव राजानं स्थितमम्भसि 09029027a तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः 09029027c व्याधाभ्यजानन्राजेन्द्र सलिलस्थं सुयोधनम् 09029028a ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव 09029028c यदृच्छोपगतास्तत्र राजानं परिमार्गिताः 09029029a ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा 09029029c अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिदम् 09029030a दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः 09029030c सुव्यक्तमिति नः ख्यातो ह्रदे दुर्योधनो नृपः 09029031a तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः 09029031c आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम् 09029032a धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते 09029032c शयानं सलिले सर्वे कथयामो धनुर्भृते 09029033a स नो दास्यति सुप्रीतो धनानि बहुलान्युत 09029033c किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा 09029034a एवमुक्त्वा ततो व्याधाः संप्रहृष्टा धनार्थिनः 09029034c मांसभारानुपादाय प्रययुः शिबिरं प्रति 09029035a पाण्डवाश्च महाराज लब्धलक्षाः प्रहारिणः 09029035c अपश्यमानाः समरे दुर्योधनमवस्थितम् 09029036a निकृतेस्तस्य पापस्य ते पारं गमनेप्सवः 09029036c चारान्संप्रेषयामासुः समन्तात्तद्रणाजिरम् 09029037a आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम् 09029037c न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः 09029038a तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ 09029038c चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः 09029039a अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ 09029039c तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो 09029040a आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम् 09029040c वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः 09029041a ते तु पाण्डवमासाद्य भीमसेनं महाबलम् 09029041c तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम् 09029042a ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु 09029042c धर्मराजाय तत्सर्वमाचचक्षे परंतपः 09029043a असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः 09029043c संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे 09029044a तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशां पते 09029044c अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः 09029045a तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलह्रदम् 09029045c क्षिप्रमेव ततोऽगच्छत्पुरस्कृत्य जनार्दनम् 09029046a ततः किलकिलाशब्दः प्रादुरासीद्विशां पते 09029046c पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः 09029047a सिंहनादांस्ततश्चक्रुः क्ष्वेडांश्च भरतर्षभ 09029047c त्वरिताः क्षत्रिया राजञ्जग्मुर्द्वैपायनं ह्रदम् 09029048a ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे 09029048c प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः 09029049a तेषामाशु प्रयातानां रथानां तत्र वेगिनाम् 09029049c बभूव तुमुलः शब्दो दिवस्पृक्पृथिवीपते 09029050a दुर्योधनं परीप्सन्तस्तत्र तत्र युधिष्ठिरम् 09029050c अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः 09029051a अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ 09029051c धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः 09029052a उत्तमौजा युधामन्युः सात्यकिश्चापराजितः 09029052c पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत 09029052e हयाश्च सर्वे नागाश्च शतशश्च पदातयः 09029053a ततः प्राप्तो महाराज धर्मपुत्रो युधिष्ठिरः 09029053c द्वैपायनह्रदं ख्यातं यत्र दुर्योधनोऽभवत् 09029054a शीतामलजलं हृद्यं द्वितीयमिव सागरम् 09029054c मायया सलिलं स्तभ्य यत्राभूत्ते सुतः स्थितः 09029055a अत्यद्भुतेन विधिना दैवयोगेन भारत 09029055c सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो 09029055e मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः 09029056a ततो दुर्योधनो राजा सलितान्तर्गतो वसन् 09029056c शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम् 09029057a युधिष्ठिरस्तु राजेन्द्र ह्रदं तं सह सोदरैः 09029057c आजगाम महाराज तव पुत्रवधाय वै 09029058a महता शङ्खनादेन रथनेमिस्वनेन च 09029058c उद्धुन्वंश्च महारेणुं कम्पयंश्चापि मेदिनीम् 09029059a यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः 09029059c कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन् 09029060a इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः 09029060c अपयास्यामहे तावदनुजानातु नो भवान् 09029061a दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र यशस्विनाम् 09029061c तथेत्युक्त्वा ह्रदं तं वै माययास्तम्भयत्प्रभो 09029062a ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः 09029062c जग्मुर्दूरं महाराज कृपप्रभृतयो रथाः 09029063a ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष 09029063c न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति 09029064a विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः 09029064c पाण्डवाश्चापि संप्राप्तास्तं देशं युद्धमीप्सवः 09029065a कथं नु युद्धं भविता कथं राजा भविष्यति 09029065c कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम् 09029066a इत्येवं चिन्तयन्तस्ते रथेभ्योऽश्वान्विमुच्य ह 09029066c तत्रासां चक्रिरे राजन्कृपप्रभृतयो रथाः 09030001 संजय उवाच 09030001a ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः 09030001c तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत् 09030002a आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनह्रदम् 09030002c स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् 09030002e वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः 09030003a पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम् 09030003c विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् 09030004a दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम् 09030004c निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते 09030005a यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम् 09030005c तथाप्येनं हतं युद्धे लोको द्रक्ष्यति माधव 09030006 श्रीवासुदेव उवाच 09030006a मायाविन इमां मायां मायया जहि भारत 09030006c मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर 09030007a क्रियाभ्युपायैर्बहुलैर्मायामप्सु प्रयोज्य ह 09030007c जहि त्वं भरतश्रेष्ठ पापात्मानं सुयोधनम् 09030008a क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः 09030008c क्रियाभ्युपायैर्बहुभिर्बलिर्बद्धो महात्मना 09030009a क्रियाभ्युपायैः पूर्वं हि हिरण्याक्षो महासुरः 09030009c हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ 09030009e वृत्रश्च निहतो राजन्क्रिययैव न संशयः 09030010a तथा पौलस्त्यतनयो रावणो नाम राक्षसः 09030010c रामेण निहतो राजन्सानुबन्धः सहानुगः 09030010e क्रियया योगमास्थाय तथा त्वमपि विक्रम 09030011a क्रियाभ्युपायैर्निहतो मया राजन्पुरातने 09030011c तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान् 09030012a वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो 09030012c सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ 09030013a क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो 09030013c क्रिया बलवती राजन्नान्यत्किंचिद्युधिष्ठिर 09030014a दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा 09030014c क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर 09030015 संजय उवाच 09030015a इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः 09030015c जलस्थं तं महाराज तव पुत्रं महाबलम् 09030015e अभ्यभाषत कौन्तेयः प्रहसन्निव भारत 09030016a सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया 09030016c सर्वं क्षत्रं घातयित्वा स्वकुलं च विशां पते 09030017a जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः 09030017c उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन 09030018a स च दर्पो नरश्रेष्ठ स च मानः क्व ते गतः 09030018c यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः 09030019a सर्वे त्वां शूर इत्येव जना जल्पन्ति संसदि 09030019c व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः 09030020a उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः 09030020c कौरवेयो विशेषेण कुले जन्म च संस्मर 09030021a स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः 09030021c युद्धाद्भीतस्ततस्तोयं प्रविश्य प्रतितिष्ठसि 09030022a अयुद्धमव्यवस्थानं नैष धर्मः सनातनः 09030022c अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम् 09030023a कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः 09030023c इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा 09030024a संबन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा 09030024c घातयित्वा कथं तात ह्रदे तिष्ठसि सांप्रतम् 09030025a शूरमानी न शूरस्त्वं मिथ्या वदसि भारत 09030025c शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः 09030026a न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथंचन 09030026c ब्रूहि वा त्वं यया धृत्या शूर त्यजसि संगरम् 09030027a स त्वमुत्तिष्ठ युध्यस्व विनीय भयमात्मनः 09030027c घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन 09030028a नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया 09030028c क्षत्रधर्ममपाश्रित्य त्वद्विधेन सुयोधन 09030029a यत्तत्कर्णमुपाश्रित्य शकुनिं चापि सौबलम् 09030029c अमर्त्य इव संमोहात्त्वमात्मानं न बुद्धवान् 09030030a तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत 09030030c कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम् 09030031a क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन 09030031c क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत् 09030032a क्व ते कृतास्त्रता याता किं च शेषे जलाशये 09030032c स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत 09030033a अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् 09030033c अथ वा निहतोऽस्माभिर्भूमौ स्वप्स्यसि भारत 09030034a एष ते प्रथमो धर्मः सृष्टो धात्रा महात्मना 09030034c तं कुरुष्व यथातथ्यं राजा भव महारथ 09030035 दुर्योधन उवाच 09030035a नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत् 09030035c न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत 09030036a अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः 09030036c एकश्चाप्यगणः संख्ये प्रत्याश्वासमरोचयम् 09030037a न प्राणहेतोर्न भयान्न विषादाद्विशां पते 09030037c इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम् 09030038a त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव 09030038c अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे 09030039 युधिष्ठिर उवाच 09030039a आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे 09030039c तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन 09030040a हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि 09030040c निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि 09030041 दुर्योधन उवाच 09030041a यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन 09030041c त इमे निहताः सर्वे भ्रातरो मे जनेश्वर 09030042a क्षीणरत्नां च पृथिवीं हतक्षत्रियपुंगवाम् 09030042c नाभ्युत्सहाम्यहं भोक्तुं विधवामिव योषितम् 09030043a अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर 09030043c भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ 09030044a न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित् 09030044c द्रोणे कर्णे च संशान्ते निहते च पितामहे 09030045a अस्त्विदानीमियं राजन्केवला पृथिवी तव 09030045c असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम् 09030046a सुहृदस्तादृशान्हित्वा पुत्रान्भ्रातॄन्पितॄनपि 09030046c भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः 09030047a अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः 09030047c रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत 09030048a हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा 09030048c एषा ते पृथिवी राजन्भुङ्क्ष्वैनां विगतज्वरः 09030049a वनमेव गमिष्यामि वसानो मृगचर्मणी 09030049c न हि मे निर्जितस्यास्ति जीवितेऽद्य स्पृहा विभो 09030050a गच्छ त्वं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतेश्वराम् 09030050c हतयोधां नष्टरत्नां क्षीणवप्रां यथासुखम् 09030051 युधिष्ठिर उवाच 09030051a आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः 09030051c नैतन्मनसि मे राजन्वाशितं शकुनेरिव 09030052a यदि चापि समर्थः स्यास्त्वं दानाय सुयोधन 09030052c नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम् 09030053a अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम् 09030053c न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः 09030054a त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम् 09030054c त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधामिमाम् 09030055a अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि 09030055c त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि 09030056a धर्मतो याचमानानां शमार्थं च कुलस्य नः 09030056c वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबलम् 09030057a किमिदानीं ददासि त्वं को हि ते चित्तविभ्रमः 09030057c अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीम् 09030058a न त्वमद्य महीं दातुमीशः कौरवनन्दन 09030058c आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि 09030058e मां तु निर्जित्य संग्रामे पालयेमां वसुंधराम् 09030059a सूच्यग्रेणापि यद्भूमेरपि ध्रीयेत भारत 09030059c तन्मात्रमपि नो मह्यं न ददाति पुरा भवान् 09030060a स कथं पृथिवीमेतां प्रददासि विशां पते 09030060c सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम् 09030061a एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम् 09030061c को हि मूढो व्यवस्येत शत्रोर्दातुं वसुंधराम् 09030062a त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे 09030062c पृथिवीं दातुकामोऽपि जीवितेनाद्य मोक्ष्यसे 09030063a अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् 09030063c अथ वा निहतोऽस्माभिर्व्रज लोकाननुत्तमान् 09030064a आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम् 09030064c संशयः सर्वभूतानां विजये नो भविष्यति 09030065a जीवितं तव दुष्प्रज्ञ मयि संप्रति वर्तते 09030065c जीवयेयं त्वहं कामं न तु त्वं जीवितुं क्षमः 09030066a दहने हि कृतो यत्नस्त्वयास्मासु विशेषतः 09030066c आशीविषैर्विषैश्चापि जले चापि प्रवेशनैः 09030066e त्वया विनिकृता राजन्राज्यस्य हरणेन च 09030067a एतस्मात्कारणात्पाप जीवितं ते न विद्यते 09030067c उत्तिष्ठोत्तिष्ठ युध्यस्व तत्ते श्रेयो भविष्यति 09030068 संजय उवाच 09030068a एवं तु विविधा वाचो जययुक्ताः पुनः पुनः 09030068c कीर्तयन्ति स्म ते वीरास्तत्र तत्र जनाधिप 09031001 धृतराष्ट्र उवाच 09031001a एवं संतर्ज्यमानस्तु मम पुत्रो महीपतिः 09031001c प्रकृत्या मन्युमान्वीरः कथमासीत्परंतपः 09031002a न हि संतर्जना तेन श्रुतपूर्वा कदाचन 09031002c राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत् 09031003a इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम् 09031003c प्रसादाद्ध्रियते यस्य प्रत्यक्षं तव संजय 09031004a स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः 09031004c विहीनश्च स्वकैर्भृत्यैर्निर्जने चावृतो भृशम् 09031005a श्रुत्वा स कटुका वाचो जययुक्ताः पुनः पुनः 09031005c किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व संजय 09031006 संजय उवाच 09031006a तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः 09031006c युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह 09031007a श्रुत्वा स कटुका वाचो विषमस्थो जनाधिपः 09031007c दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः 09031008a सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनः पुनः 09031008c मनश्चकार युद्धाय राजानं चाभ्यभाषत 09031009a यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः 09031009c अहमेकः परिद्यूनो विरथो हतवाहनः 09031010a आत्तशस्त्रै रथगतैर्बहुभिः परिवारितः 09031010c कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सहे 09031011a एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर 09031011c न ह्येको बहुभिर्वीरैर्न्याय्यं योधयितुं युधि 09031012a विशेषतो विकवचः श्रान्तश्चापः समाश्रितः 09031012c भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः 09031013a न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात् 09031013c फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथ वा पुनः 09031014a यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः 09031014c एकः सर्वानहं क्रुद्धो न तान्योद्धुमिहोत्सहे 09031015a धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप 09031015c धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम् 09031016a अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे 09031016c अन्वंशाभ्यागतान्सर्वानृतून्संवत्सरो यथा 09031017a अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन् 09031017c नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये 09031017e तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः 09031018a अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम् 09031018c बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः 09031019a जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः 09031019c मद्रराजस्य शल्यस्य भूरिश्रवस एव च 09031020a पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च 09031020c मित्राणां सुहृदां चैव बान्धवानां तथैव च 09031021a आनृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह 09031021c एतावदुक्त्वा वचनं विरराम जनाधिपः 09031022 युधिष्ठिर उवाच 09031022a दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन 09031022c दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज 09031023a दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि संगरम् 09031023c यस्त्वमेको हि नः सर्वान्संयुगे योद्धुमिच्छसि 09031024a एक एकेन संगम्य यत्ते संमतमायुधम् 09031024c तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः 09031025a अयमिष्टं च ते कामं वीर भूयो ददाम्यहम् 09031025c हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि 09031026 दुर्योधन उवाच 09031026a एकश्चेद्योद्धुमाक्रन्दे वरोऽद्य मम दीयते 09031026c आयुधानामियं चापि वृता त्वत्संमते गदा 09031027a भ्रातॄणां भवतामेकः शक्यं मां योऽभिमन्यते 09031027c पदातिर्गदया संख्ये स युध्यतु मया सह 09031028a वृत्तानि रथयुद्धानि विचित्राणि पदे पदे 09031028c इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत् 09031029a अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः 09031029c युद्धानामपि पर्यायो भवत्वनुमते तव 09031030a गदया त्वां महाबाहो विजेष्यामि सहानुजम् 09031030c पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः 09031031 युधिष्ठिर उवाच 09031031a उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन 09031031c एक एकेन संगम्य संयुगे गदया बली 09031032a पुरुषो भव गान्धारे युध्यस्व सुसमाहितः 09031032c अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः 09031033 संजय उवाच 09031033a एतत्स नरशार्दूलो नामृष्यत तवात्मजः 09031033c सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् 09031034a तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः 09031034c वाचं न ममृषे धीमानुत्तमाश्वः कशामिव 09031035a संक्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान् 09031035c अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम् 09031035e अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् 09031036a स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम् 09031036c उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिमानिव 09031037a ततः शैक्यायसीं गुर्वीं जातरूपपरिष्कृताम् 09031037c गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः 09031038a गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम् 09031038c प्रजानामिव संक्रुद्धं शूलपाणिमवस्थितम् 09031038e सगदो भारतो भाति प्रतपन्भास्करो यथा 09031039a तमुत्तीर्णं महाबाहुं गदाहस्तमरिंदमम् 09031039c मेनिरे सर्वभूतानि दण्डहस्तमिवान्तकम् 09031040a वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम् 09031040c ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप 09031041a तमुत्तीर्णं तु संप्रेक्ष्य समहृष्यन्त सर्वशः 09031041c पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः 09031042a अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव 09031042c उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान् 09031043a त्रिशिखां भ्रुकुटीं कृत्वा संदष्टदशनच्छदः 09031043c प्रत्युवाच ततस्तान्वै पाण्डवान्सहकेशवान् 09031044a अवहासस्य वोऽस्याद्य प्रतिवक्तास्मि पाण्डवाः 09031044c गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम् 09031045a उत्थितस्तु जलात्तस्मात्पुत्रो दुर्योधनस्तव 09031045c अतिष्ठत गदापाणी रुधिरेण समुक्षितः 09031046a तस्य शोणितदिग्धस्य सलिलेन समुक्षितम् 09031046c शरीरं स्म तदा भाति स्रवन्निव महीधरः 09031047a तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः 09031047c वैवस्वतमिव क्रुद्धं किंकरोद्यतपाणिनम् 09031048a स मेघनिनदो हर्षान्नदन्निव च गोवृषः 09031048c आजुहाव ततः पार्थान्गदया युधि वीर्यवान् 09031049 दुर्योधन उवाच 09031049a एकैकेन च मां यूयमासीदत युधिष्ठिर 09031049c न ह्येको बहुभिर्न्याय्यो वीर योधयितुं युधि 09031050a न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः 09031050c भृशं विक्षतगात्रश्च हतवाहनसैनिकः 09031051 युधिष्ठिर उवाच 09031051a नाभूदियं तव प्रज्ञा कथमेवं सुयोधन 09031051c यदाभिमन्युं बहवो जघ्नुर्युधि महारथाः 09031052a आमुञ्च कवचं वीर मूर्धजान्यमयस्व च 09031052c यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत 09031052e इममेकं च ते कामं वीर भूयो ददाम्यहम् 09031053a पञ्चानां पाण्डवेयानां येन योद्धुमिहेच्छसि 09031053c तं हत्वा वै भवान्राजा हतो वा स्वर्गमाप्नुहि 09031053e ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम् 09031054 संजय उवाच 09031054a ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम् 09031054c विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम् 09031055a सोऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत् 09031055c रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव 09031056a संनद्धः स गदी राजन्सज्जः संग्राममूर्धनि 09031056c अब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव 09031057a भ्रातॄणां भवतामेको युध्यतां गदया मया 09031057c सहदेवेन वा योत्स्ये भीमेन नकुलेन वा 09031058a अथ वा फल्गुनेनाद्य त्वया वा भरतर्षभ 09031058c योत्स्येऽहं संगरं प्राप्य विजेष्ये च रणाजिरे 09031059a अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम् 09031059c गदया पुरुषव्याघ्र हेमपट्टविनद्धया 09031060a गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तय 09031060c गदया वो हनिष्यामि सर्वानेव समागतान् 09031060e गृह्णातु स गदां यो वै युध्यतेऽद्य मया सह 09032001 संजय उवाच 09032001a एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः 09032001c युधिष्ठिरस्य संक्रुद्धो वासुदेवोऽब्रवीदिदम् 09032002a यदि नाम ह्ययं युद्धे वरयेत्त्वां युधिष्ठिर 09032002c अर्जुनं नकुलं वापि सहदेवमथापि वा 09032003a किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम् 09032003c एकमेव निहत्याजौ भव राजा कुरुष्विति 09032004a एतेन हि कृता योग्या वर्षाणीह त्रयोदश 09032004c आयसे पुरुषे राजन्भीमसेनजिघांसया 09032005a कथं नाम भवेत्कार्यमस्माभिर्भरतर्षभ 09032005c साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम 09032006a नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे 09032006c ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः 09032007a तदिदं द्यूतमारब्धं पुनरेव यथा पुरा 09032007c विषमं शकुनेश्चैव तव चैव विशां पते 09032008a बली भीमः समर्थश्च कृती राजा सुयोधनः 09032008c बलवान्वा कृती वेति कृती राजन्विशिष्यते 09032009a सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः 09032009c न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् 09032010a को नु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा 09032010c पणित्वा चैकपाणेन रोचयेदेवमाहवम् 09032011a न हि पश्यामि तं लोके गदाहस्तं नरोत्तमम् 09032011c युध्येद्दुर्योधनं संख्ये कृतित्वाद्धि विशेषयेत् 09032012a फल्गुनं वा भवन्तं वा माद्रीपुत्रावथापि वा 09032012c न समर्थानहं मन्ये गदाहस्तस्य संयुगे 09032013a स कथं वदसे शत्रुं युध्यस्व गदयेति ह 09032013c एकं च नो निहत्याजौ भव राजेति भारत 09032014a वृकोदरं समासाद्य संशयो विजये हि नः 09032014c न्यायतो युध्यमानानां कृती ह्येष महाबलः 09032015 भीम उवाच 09032015a मधुसूदन मा कार्षीर्विषादं यदुनन्दन 09032015c अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् 09032016a अहं सुयोधनं संख्ये हनिष्यामि न संशयः 09032016c विजयो वै ध्रुवं कृष्ण धर्मराजस्य दृश्यते 09032017a अध्यर्धेन गुणेनेयं गदा गुरुतरी मम 09032017c न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम् 09032018a सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि 09032018c योधयेयं रणे हृष्टः किमुताद्य सुयोधनम् 09032019 संजय उवाच 09032019a तथा संभाषमाणं तु वासुदेवो वृकोदरम् 09032019c हृष्टः संपूजयामास वचनं चेदमब्रवीत् 09032020a त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः 09032020c निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः 09032021a त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे 09032021c राजानो राजपुत्राश्च नागाश्च विनिपातिताः 09032022a कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा 09032022c त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन 09032023a हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम् 09032023c धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः 09032024a त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति 09032024c त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पारयिष्यसि 09032025a यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः 09032025c कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा 09032026a ततस्तु सात्यकी राजन्पूजयामास पाण्डवम् 09032026c विविधाभिश्च तां वाग्भिः पूजयामास माधवः 09032027a पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः 09032027c तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् 09032028a ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत् 09032028c सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् 09032029a अहमेतेन संगम्य संयुगे योद्धुमुत्सहे 09032029c न हि शक्तो रणे जेतुं मामेष पुरुषाधमः 09032030a अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम् 09032030c सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः 09032031a शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् 09032031c निहत्य गदया पापमद्य राजन्सुखी भव 09032032a अद्य कीर्तिमयीं मालां प्रतिमोक्ष्ये तवानघ 09032032c प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः 09032033a राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् 09032033c स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् 09032034a इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान् 09032034c उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् 09032035a तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम् 09032035c निर्यूथमिव मातङ्गं समहृष्यन्त पाण्डवाः 09032036a तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् 09032036c भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् 09032037a राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम् 09032037c स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते 09032038a द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला 09032038c द्यूते यद्विजितो राजा शकुनेर्बुद्धिनिश्चयात् 09032039a यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि 09032039c अनागःसु च पार्थेषु तस्य पश्य महत्फलम् 09032040a त्वत्कृते निहतः शेते शरतल्पे महायशाः 09032040c गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः 09032041a हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान् 09032041c वैरस्य चादिकर्तासौ शकुनिर्निहतो युधि 09032042a भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः 09032042c राजानश्च हताः शूराः समरेष्वनिवर्तिनः 09032043a एते चान्ये च निहता बहवः क्षत्रियर्षभाः 09032043c प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः 09032044a अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः 09032044c त्वामप्यद्य हनिष्यामि गदया नात्र संशयः 09032045a अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप 09032045c राज्याशां विपुलां राजन्पाण्डवेषु च दुष्कृतम् 09032046 दुर्योधन उवाच 09032046a किं कत्थितेन बहुधा युध्यस्वाद्य मया सह 09032046c अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर 09032047a किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम् 09032047c हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् 09032048a गदिनं कोऽद्य मां पाप जेतुमुत्सहते रिपुः 09032048c न्यायतो युध्यमानस्य देवेष्वपि पुरंदरः 09032049a मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम् 09032049c दर्शयस्व बलं युद्धे यावत्तत्तेऽद्य विद्यते 09032050a तस्य तद्वचनं श्रुत्वा पाञ्चालाः सहसृञ्जयाः 09032050c सर्वे संपूजयामासुस्तद्वचो विजिगीषवः 09032051a तं मत्तमिव मातङ्गं तलशब्देन मानवाः 09032051c भूयः संहर्षयामासू राजन्दुर्योधनं नृपम् 09032052a बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् 09032052c शस्त्राणि संप्रदीप्यन्ते पाण्डवानां जयैषिणाम् 09033001 संजय उवाच 09033001a तस्मिन्युद्धे महाराज संप्रवृत्ते सुदारुणे 09033001c उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु 09033002a ततस्तालध्वजो रामस्तयोर्युद्ध उपस्थिते 09033002c श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः 09033003a तं दृष्ट्वा परमप्रीताः पूजयित्वा नराधिपाः 09033003c शिष्ययोः कौशलं युद्धे पश्य रामेति चाब्रुवन् 09033004a अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं च पाण्डवम् 09033004c दुर्योधनं च कौरव्यं गदापाणिमवस्थितम् 09033005a चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै 09033005c पुष्येण संप्रयातोऽस्मि श्रवणे पुनरागतः 09033005e शिष्ययोर्वै गदायुद्धं द्रष्टुकामोऽस्मि माधव 09033006a ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम् 09033006c स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम् 09033007a कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम् 09033007c सस्वजाते परिप्रीतौ प्रियमाणौ यशस्विनौ 09033008a माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः 09033008c अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम् 09033009a भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप 09033009c तथैव चोद्यतगदौ पूजयामासतुर्बलम् 09033010a स्वागतेन च ते तत्र प्रतिपूज्य पुनः पुनः 09033010c पश्य युद्धं महाबाहो इति ते राममब्रुवन् 09033010e एवमूचुर्महात्मानं रौहिणेयं नराधिपाः 09033011a परिष्वज्य तदा रामः पाण्डवान्सृञ्जयानपि 09033011c अपृच्छत्कुशलं सर्वान्पाण्डवांश्चामितौजसः 09033011e तथैव ते समासाद्य पप्रच्छुस्तमनामयम् 09033012a प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महामनाः 09033012c कृत्वा कुशलसंयुक्तां संविदं च यथावयः 09033013a जनार्दनं सात्यकिं च प्रेम्णा स परिषस्वजे 09033013c मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत 09033014a तौ चैनं विधिवद्राजन्पूजयामासतुर्गुरुम् 09033014c ब्रह्माणमिव देवेशमिन्द्रोपेन्द्रौ मुदा युतौ 09033015a ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिंदमम् 09033015c इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत 09033016a तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः 09033016c न्यविशत्परमप्रीतः पूज्यमानो महारथैः 09033017a स बभौ राजमध्यस्थो नीलवासाः सितप्रभः 09033017c दिवीव नक्षत्रगणैः परिकीर्णो निशाकरः 09033018a ततस्तयोः संनिपातस्तुमुलो रोमहर्षणः 09033018c आसीदन्तकरो राजन्वैरस्य तव पुत्रयोः 09034001 जनमेजय उवाच 09034001a पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते 09034001c आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः 09034002a साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव 09034002c न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् 09034003a एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः 09034003c तस्य चागमनं भूयो ब्रह्मञ्शंसितुमर्हसि 09034004a आख्याहि मे विस्तरतः कथं राम उपस्थितः 09034004c कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम 09034005 वैशंपायन उवाच 09034005a उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु 09034005c प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः 09034005e शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम् 09034006a स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च 09034006c उक्तवान्वचनं तथ्यं हितं चैव विशेषतः 09034006e न च तत्कृतवान्राजा यथाख्यातं हि ते पुरा 09034007a अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः 09034007c आगच्छत महाबाहुरुपप्लव्यं जनाधिप 09034008a ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः 09034008c अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत् 09034009a न कुर्वन्ति वचो मह्यं कुरवः कालचोदिताः 09034009c निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया 09034010a ततो विभज्यमानेषु बलेषु बलिनां वरः 09034010c प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः 09034011a तेषामपि महाबाहो साहाय्यं मधुसूदन 09034011c क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा 09034012a ततो मन्युपरीतात्मा जगाम यदुनन्दनः 09034012c तीर्थयात्रां हलधरः सरस्वत्यां महायशाः 09034012e मैत्रे नक्षत्रयोगे स्म सहितः सर्वयादवैः 09034013a आश्रयामास भोजस्तु दुर्योधनमरिंदमः 09034013c युयुधानेन सहितो वासुदेवस्तु पाण्डवान् 09034014a रौहिणेये गते शूरे पुष्येण मधुसूदनः 09034014c पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कुरून् 09034015a गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह 09034015c संभारांस्तीर्थयात्रायां सर्वोपकरणानि च 09034015e आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा 09034016a सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः 09034016c कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च 09034016e क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम् 09034017a प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः 09034017c ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान् 09034018a एवं संदिश्य तु प्रेष्यान्बलदेवो महाबलः 09034018c तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा 09034018e सरस्वतीं प्रतिस्रोतः समुद्रादभिजग्मिवान् 09034019a ऋत्विग्भिश्च सुहृद्भिश्च तथान्यैर्द्विजसत्तमैः 09034019c रथैर्गजैस्तथाश्वैश्च प्रेष्यैश्च भरतर्षभ 09034019e गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः 09034020a श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम् 09034020c तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत 09034020e बुभुक्षितानामर्थाय कॢप्तमन्नं समन्ततः 09034021a यो यो यत्र द्विजो भोक्तुं कामं कामयते तदा 09034021c तस्य तस्य तु तत्रैवमुपजह्रुस्तदा नृप 09034022a तत्र स्थिता नरा राजन्रौहिणेयस्य शासनात् 09034022c भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः 09034023a वासांसि च महार्हाणि पर्यङ्कास्तरणानि च 09034023c पूजार्थं तत्र कॢप्तानि विप्राणां सुखमिच्छताम् 09034024a यत्र यः स्वपते विप्रः क्षत्रियो वापि भारत 09034024c तत्र तत्र तु तस्यैव सर्वं कॢप्तमदृश्यत 09034025a यथासुखं जनः सर्वस्तिष्ठते याति वा तदा 09034025c यातुकामस्य यानानि पानानि तृषितस्य च 09034026a बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ 09034026c उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च 09034027a स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः 09034027c स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम् 09034028a नित्यप्रमुदितोपेतः स्वादुभक्षः शुभान्वितः 09034028c विपण्यापणपण्यानां नानाजनशतैर्वृतः 09034028e नानाद्रुमलतोपेतो नानारत्नविभूषितः 09034029a ततो महात्मा नियमे स्थितात्मा; पुण्येषु तीर्थेषु वसूनि राजन् 09034029c ददौ द्विजेभ्यः क्रतुदक्षिणाश्च; यदुप्रवीरो हलभृत्प्रतीतः 09034030a दोग्ध्रीश्च धेनूश्च सहस्रशो वै; सुवाससः काञ्चनबद्धशृङ्गीः 09034030c हयांश्च नानाविधदेशजाता;न्यानानि दासीश्च तथा द्विजेभ्यः 09034031a रत्नानि मुक्तामणिविद्रुमं च; शृङ्गीसुवर्णं रजतं च शुभ्रम् 09034031c अयस्मयं ताम्रमयं च भाण्डं; ददौ द्विजातिप्रवरेषु रामः 09034032a एवं स वित्तं प्रददौ महात्मा; सरस्वतीतीर्थवरेषु भूरि 09034032c ययौ क्रमेणाप्रतिमप्रभाव;स्ततः कुरुक्षेत्रमुदारवृत्तः 09034033 जनमेजय उवाच 09034033a सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे 09034033c फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिमेव च 09034034a यथाक्रमं च भगवंस्तीर्थानामनुपूर्वशः 09034034c ब्रह्मन्ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे 09034035 वैशंपायन उवाच 09034035a तीर्थानां विस्तरं राजन्गुणोत्पत्तिं च सर्वशः 09034035c मयोच्यमानां शृणु वै पुण्यां राजेन्द्र कृत्स्नशः 09034036a पूर्वं महाराज यदुप्रवीर; ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् 09034036c पुण्यं प्रभासं समुपाजगाम; यत्रोडुराड्यक्ष्मणा क्लिश्यमानः 09034037a विमुक्तशापः पुनराप्य तेजः; सर्वं जगद्भासयते नरेन्द्र 09034037c एवं तु तीर्थप्रवरं पृथिव्यां; प्रभासनात्तस्य ततः प्रभासः 09034038 जनमेजय उवाच 09034038a किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत 09034038c कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत 09034039a कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी 09034039c एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने 09034040 वैशंपायन उवाच 09034040a दक्षस्य तनया यास्ताः प्रादुरासन्विशां पते 09034040c स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ 09034041a नक्षत्रयोगनिरताः संख्यानार्थं च भारत 09034041c पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभलक्षणाः 09034042a तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि 09034042c अत्यरिच्यत तासां तु रोहिणी रूपसंपदा 09034043a ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः 09034043c सास्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा 09034044a पुरा हि सोमो राजेन्द्र रोहिण्यामवसच्चिरम् 09034044c ततोऽस्य कुपितान्यासन्नक्षत्राणि महात्मनः 09034045a ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः 09034045c सोमो वसति नास्मासु रोहिणीं भजते सदा 09034046a ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर 09034046c वत्स्यामो नियताहारास्तपश्चरणतत्पराः 09034047a श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत् 09034047c समं वर्तस्व भार्यासु मा त्वाधर्मो महान्स्पृशेत् 09034048a ताश्च सर्वाब्रवीद्दक्षो गच्छध्वं सोममन्तिकात् 09034048c समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् 09034049a विसृष्टास्तास्तदा जग्मुः शीतांशुभवनं तदा 09034049c तथापि सोमो भगवान्पुनरेव महीपते 09034049e रोहिणीं निवसत्येव प्रीयमाणो मुहुर्मुहुः 09034050a ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् 09034050c तव शुश्रूषणे युक्ता वत्स्यामो हि तवाश्रमे 09034050e सोमो वसति नास्मासु नाकरोद्वचनं तव 09034051a तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् 09034051c समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन 09034052a अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी 09034052c रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः 09034053a गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा 09034053c सोमो वसति नास्मासु तस्मान्नः शरणं भव 09034054a रोहिण्यामेव भगवन्सदा वसति चन्द्रमाः 09034054c तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत् 09034055a तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते 09034055c ससर्ज रोषात्सोमाय स चोडुपतिमाविशत् 09034056a स यक्ष्मणाभिभूतात्माक्षीयताहरहः शशी 09034056c यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः 09034057a इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः 09034057c न चामुच्यत शापाद्वै क्षयं चैवाभ्यगच्छत 09034058a क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे 09034058c निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः 09034059a ओषधीनां क्षये जाते प्राणिनामपि संक्षयः 09034059c कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे 09034060a ततो देवाः समागम्य सोममूचुर्महीपते 09034060c किमिदं भवतो रूपमीदृशं न प्रकाशते 09034061a कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम् 09034061c श्रुत्वा तु वचनं त्वत्तो विधास्यामस्ततो वयम् 09034062a एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः 09034062c शापं च कारणं चैव यक्ष्माणं च तथात्मनः 09034063a देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाब्रुवन् 09034063c प्रसीद भगवन्सोमे शापश्चैष निवर्त्यताम् 09034064a असौ हि चन्द्रमाः क्षीणः किंचिच्छेषो हि लक्ष्यते 09034064c क्षयाच्चैवास्य देवेश प्रजाश्चापि गताः क्षयम् 09034065a वीरुदोषधयश्चैव बीजानि विविधानि च 09034065c तथा वयं लोकगुरो प्रसादं कर्तुमर्हसि 09034066a एवमुक्तस्तदा चिन्त्य प्राह वाक्यं प्रजापतिः 09034066c नैतच्छक्यं मम वचो व्यावर्तयितुमन्यथा 09034066e हेतुना तु महाभागा निवर्तिष्यति केनचित् 09034067a समं वर्ततु सर्वासु शशी भार्यासु नित्यशः 09034067c सरस्वत्या वरे तीर्थे उन्मज्जञ्शशलक्षणः 09034067e पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम 09034068a मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति 09034068c मासार्धं च सदा वृद्धिं सत्यमेतद्वचो मम 09034069a सरस्वतीं ततः सोमो जगाम ऋषिशासनात् 09034069c प्रभासं परमं तीर्थं सरस्वत्या जगाम ह 09034070a अमावास्यां महातेजास्तत्रोन्मज्जन्महाद्युतिः 09034070c लोकान्प्रभासयामास शीतांशुत्वमवाप च 09034071a देवाश्च सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम् 09034071c सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन् 09034072a ततः प्रजापतिः सर्वा विससर्जाथ देवताः 09034072c सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत् 09034073a मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन 09034073c गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम 09034074a स विसृष्टो महाराज जगामाथ स्वमालयम् 09034074c प्रजाश्च मुदिता भूत्वा भोजने च यथा पुरा 09034075a एतत्ते सर्वमाख्यातं यथा शप्तो निशाकरः 09034075c प्रभासं च यथा तीर्थं तीर्थानां प्रवरं ह्यभूत् 09034076a अमावास्यां महाराज नित्यशः शशलक्षणः 09034076c स्नात्वा ह्याप्यायते श्रीमान्प्रभासे तीर्थ उत्तमे 09034077a अतश्चैनं प्रजानन्ति प्रभासमिति भूमिप 09034077c प्रभां हि परमां लेभे तस्मिन्नुन्मज्ज्य चन्द्रमाः 09034078a ततस्तु चमसोद्भेदमच्युतस्त्वगमद्बली 09034078c चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत 09034079a तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः 09034079c उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा 09034080a उदपानमथागच्छत्त्वरावान्केशवाग्रजः 09034080c आद्यं स्वस्त्ययनं चैव तत्रावाप्य महत्फलम् 09034081a स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय 09034081c जानन्ति सिद्धा राजेन्द्र नष्टामपि सरस्वतीम् 09035001 वैशंपायन उवाच 09035001a तस्मान्नदीगतं चापि उदपानं यशस्विनः 09035001c त्रितस्य च महाराज जगामाथ हलायुधः 09035002a तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान् 09035002c उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः 09035003a तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः 09035003c कूपे च वसता तेन सोमः पीतो महात्मना 09035004a तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान् 09035004c ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः 09035005 जनमेजय उवाच 09035005a उदपानं कथं ब्रह्मन्कथं च सुमहातपाः 09035005c पतितः किं च संत्यक्तो भ्रातृभ्यां द्विजसत्तमः 09035006a कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान् 09035006c एतदाचक्ष्व मे ब्रह्मन्यदि श्राव्यं हि मन्यसे 09035007 वैशंपायन उवाच 09035007a आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः 09035007c एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः 09035008a सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च 09035008c ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः 09035009a तेषां तु तपसा प्रीतो नियमेन दमेन च 09035009c अभवद्गौतमो नित्यं पिता धर्मरतः सदा 09035010a स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च 09035010c जगाम भगवान्स्थानमनुरूपमिवात्मनः 09035011a राजानस्तस्य ये पूर्वे याज्या ह्यासन्महात्मनः 09035011c ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन् 09035012a तेषां तु कर्मणा राजंस्तथैवाध्ययनेन च 09035012c त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा 09035013a तं स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः 09035013c अपूजयन्महाभागं तथा विद्वत्तयैव तु 09035014a कदाचिद्धि ततो राजन्भ्रातरावेकतद्वितौ 09035014c यज्ञार्थं चक्रतुश्चित्तं धनार्थं च विशेषतः 09035015a तयोश्चिन्ता समभवत्त्रितं गृह्य परंतप 09035015c याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः 09035016a सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम् 09035016c चक्रुश्चैव महाराज भ्रातरस्त्रय एव ह 09035017a तथा तु ते परिक्रम्य याज्यान्सर्वान्पशून्प्रति 09035017c याजयित्वा ततो याज्याँल्लब्ध्वा च सुबहून्पशून् 09035018a याज्येन कर्मणा तेन प्रतिगृह्य विधानतः 09035018c प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः 09035019a त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत् 09035019c एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून् 09035020a तयोश्चिन्ता समभवद्दृष्ट्वा पशुगणं महत् 09035020c कथं न स्युरिमा गाव आवाभ्यां वै विना त्रितम् 09035021a तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह 09035021c यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर 09035022a त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः 09035022c अन्यास्त्रितो बहुतरा गावः समुपलप्स्यते 09035023a तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे 09035023c त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृतः 09035024a तेषामागच्छतां रात्रौ पथिस्थाने वृकोऽभवत् 09035024c तथा कूपोऽविदूरेऽभूत्सरस्वत्यास्तटे महान् 09035025a अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः 09035025c तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह 09035025e अगाधे सुमहाघोरे सर्वभूतभयंकरे 09035026a त्रितस्ततो महाभागः कूपस्थो मुनिसत्तमः 09035026c आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी 09035027a तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ 09035027c वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः 09035028a भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः 09035028c उदपाने महाराज निर्जले पांसुसंवृते 09035029a त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते 09035029c निमग्नं भरतश्रेष्ठ पापकृन्नरके यथा 09035030a बुद्ध्या ह्यगणयत्प्राज्ञो मृत्योर्भीतो ह्यसोमपः 09035030c सोमः कथं नु पातव्य इहस्थेन मया भवेत् 09035031a स एवमनुसंचिन्त्य तस्मिन्कूपे महातपाः 09035031c ददर्श वीरुधं तत्र लम्बमानां यदृच्छया 09035032a पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः 09035032c अग्नीन्संकल्पयामास होत्रे चात्मानमेव च 09035033a ततस्तां वीरुधं सोमं संकल्प्य सुमहातपाः 09035033c ऋचो यजूंषि सामानि मनसा चिन्तयन्मुनिः 09035033e ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप 09035034a आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम् 09035034c सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम् 09035035a स चाविशद्दिवं राजन्स्वरः शैक्षस्त्रितस्य वै 09035035c समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः 09035036a वर्तमाने तथा यज्ञे त्रितस्य सुमहात्मनः 09035036c आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते 09035037a ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः 09035037c श्रुत्वा चैवाब्रवीद्देवान्सर्वान्देवपुरोहितः 09035038a त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः 09035038c स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः 09035039a तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः 09035039c प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते 09035040a ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः 09035040c ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु 09035041a दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम् 09035041c ऊचुश्चाथ महाभागं प्राप्ता भागार्थिनो वयम् 09035042a अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः 09035042c अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् 09035043a ततस्त्रितो महाराज भागांस्तेषां यथाविधि 09035043c मन्त्रयुक्तान्समददात्ते च प्रीतास्तदाभवन् 09035044a ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः 09035044c प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति 09035045a स तु वव्रे वरं देवांस्त्रातुमर्हथ मामितः 09035045c यश्चेहोपस्पृशेत्कूपे स सोमपगतिं लभेत् 09035046a तत्र चोर्मिमती राजन्नुत्पपात सरस्वती 09035046c तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः 09035047a तथेति चोक्त्वा विबुधा जग्मू राजन्यथागतम् 09035047c त्रितश्चाप्यगमत्प्रीतः स्वमेव निलयं तदा 09035048a क्रुद्धः स तु समासाद्य तावृषी भ्रातरौ तदा 09035048c उवाच परुषं वाक्यं शशाप च महातपाः 09035049a पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ 09035049c तस्माद्रूपेण तेषां वै दंष्ट्रिणामभितश्चरौ 09035050a भवितारौ मया शप्तौ पापेनानेन कर्मणा 09035050c प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः 09035051a इत्युक्ते तु तदा तेन क्षणादेव विशां पते 09035051c तथाभूतावदृश्येतां वचनात्सत्यवादिनः 09035052a तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः 09035052c दत्त्वा च विविधान्दायान्पूजयित्वा च वै द्विजान् 09035053a उदपानं च तं दृष्ट्वा प्रशस्य च पुनः पुनः 09035053c नदीगतमदीनात्मा प्राप्तो विनशनं तदा 09036001 वैशंपायन उवाच 09036001a ततो विनशनं राजन्नाजगाम हलायुधः 09036001c शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती 09036002a यस्मात्सा भरतश्रेष्ठ द्वेषान्नष्टा सरस्वती 09036002c तस्मात्तदृषयो नित्यं प्राहुर्विनशनेति ह 09036003a तच्चाप्युपस्पृश्य बलः सरस्वत्यां महाबलः 09036003c सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे 09036004a तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः 09036004c क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः 09036005a तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर 09036005c अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम् 09036006a तत्रादृश्यन्त गन्धर्वास्तथैवाप्सरसां गणाः 09036006c समेत्य सहिता राजन्यथाप्राप्तं यथासुखम् 09036007a तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः 09036007c पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः 09036008a आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा 09036008c सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे 09036009a तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः 09036009c श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम् 09036010a छायाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् 09036010c गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः 09036011a विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः 09036011c नृत्तवादित्रगीतं च कुर्वन्ति सुमनोरमम् 09036012a तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु 09036012c अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा 09036013a भोजयित्वा द्विजान्कामैः संतर्प्य च महाधनैः 09036013c प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः 09036014a तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिंदमः 09036014c गर्गस्रोतो महातीर्थमाजगामैककुण्डली 09036015a यत्र गर्गेण वृद्धेन तपसा भावितात्मना 09036015c कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः 09036016a उत्पाता दारुणाश्चैव शुभाश्च जनमेजय 09036016c सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना 09036016e तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम् 09036017a तत्र गर्गं महाभागमृषयः सुव्रता नृप 09036017c उपासां चक्रिरे नित्यं कालज्ञानं प्रति प्रभो 09036018a तत्र गत्वा महाराज बलः श्वेतानुलेपनः 09036018c विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम् 09036019a उच्चावचांस्तथा भक्ष्यान्द्विजेभ्यो विप्रदाय सः 09036019c नीलवासास्ततोऽगच्छच्छङ्खतीर्थं महायशाः 09036020a तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम् 09036020c श्वेतपर्वतसंकाशमृषिसंघैर्निषेवितम् 09036020e सरस्वत्यास्तटे जातं नगं तालध्वजो बली 09036021a यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः 09036021c पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः 09036022a ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः 09036022c व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते 09036023a प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक् 09036023c अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ 09036024a एवं ख्यातो नरपते लोकेऽस्मिन्स वनस्पतिः 09036024c तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम् 09036025a तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे यशस्विनाम् 09036025c ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च 09036026a पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः 09036026c पुण्यं द्वैतवनं राजन्नाजगाम हलायुधः 09036027a तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः 09036027c आप्लुत्य सलिले चापि पूजयामास वै द्विजान् 09036028a तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् 09036028c ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम् 09036029a गत्वा चैव महाबाहुर्नातिदूरं महायशाः 09036029c धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः 09036030a यत्र पन्नगराजस्य वासुकेः संनिवेशनम् 09036030c महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम् 09036030e यत्रासन्नृषयः सिद्धाः सहस्राणि चतुर्दश 09036031a यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम् 09036031c सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि 09036031e पन्नगेभ्यो भयं तत्र विद्यते न स्म कौरव 09036032a तत्रापि विधिवद्दत्त्वा विप्रेभ्यो रत्नसंचयान् 09036032c प्रायात्प्राचीं दिशं राजन्दीप्यमानः स्वतेजसा 09036033a आप्लुत्य बहुशो हृष्टस्तेषु तीर्थेषु लाङ्गली 09036033c दत्त्वा वसु द्विजातिभ्यो जगामाति तपस्विनः 09036034a तत्रस्थानृषिसंघांस्तानभिवाद्य हलायुधः 09036034c ततो रामोऽगमत्तीर्थमृषिभिः सेवितं महत् 09036035a यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती 09036035c ऋषीणां नैमिषेयाणामवेक्षार्थं महात्मनाम् 09036036a निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली 09036036c बभूव विस्मितो राजन्बलः श्वेतानुलेपनः 09036037 जनमेजय उवाच 09036037a कस्मात्सरस्वती ब्रह्मन्निवृत्ता प्राङ्मुखी ततः 09036037c व्याख्यातुमेतदिच्छामि सर्वमध्वर्युसत्तम 09036038a कस्मिंश्च कारणे तत्र विस्मितो यदुनन्दनः 09036038c विनिवृत्ता सरिच्छ्रेष्ठा कथमेतद्द्विजोत्तम 09036039 वैशंपायन उवाच 09036039a पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः 09036039c वर्तमाने सुबहुले सत्रे द्वादशवार्षिके 09036039e ऋषयो बहवो राजंस्तत्र संप्रतिपेदिरे 09036040a उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि 09036040c निवृत्ते नैमिषेये वै सत्रे द्वादशवार्षिके 09036040e आजग्मुरृषयस्तत्र बहवस्तीर्थकारणात् 09036041a ऋषीणां बहुलत्वात्तु सरस्वत्या विशां पते 09036041c तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा 09036042a समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः 09036042c तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः 09036043a जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् 09036043c स्वाध्यायेनापि महता बभूवुः पूरिता दिशः 09036044a अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम् 09036044c अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः 09036045a वालखिल्या महाराज अश्मकुट्टाश्च तापसाः 09036045c दन्तोलूखलिनश्चान्ये संप्रक्षालास्तथापरे 09036046a वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः 09036046c नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः 09036047a आसन्वै मुनयस्तत्र सरस्वत्याः समीपतः 09036047c शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः 09036048a ततः पश्चात्समापेतुरृषयः सत्रयाजिनः 09036048c तेऽवकाशं न ददृशुः कुरुक्षेत्रे महाव्रताः 09036049a ततो यज्ञोपवीतैस्ते तत्तीर्थं निर्मिमाय वै 09036049c जुहुवुश्चाग्निहोत्राणि चक्रुश्च विविधाः क्रियाः 09036050a ततस्तमृषिसंघातं निराशं चिन्तयान्वितम् 09036050c दर्शयामास राजेन्द्र तेषामर्थे सरस्वती 09036051a ततः कुञ्जान्बहून्कृत्वा संनिवृत्ता सरिद्वरा 09036051c ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय 09036052a ततो निवृत्य राजेन्द्र तेषामर्थे सरस्वती 09036052c भूयः प्रतीच्यभिमुखी सुस्राव सरितां वरा 09036053a अमोघा गमनं कृत्वा तेषां भूयो व्रजाम्यहम् 09036053c इत्यद्भुतं महच्चक्रे ततो राजन्महानदी 09036054a एवं स कुञ्जो राजेन्द्र नैमिषेय इति स्मृतः 09036054c कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः क्रियाः 09036055a तत्र कुञ्जान्बहून्दृष्ट्वा संनिवृत्तां च तां नदीम् 09036055c बभूव विस्मयस्तत्र रामस्याथ महात्मनः 09036056a उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः 09036056c दत्त्वा दायान्द्विजातिभ्यो भाण्डानि विविधानि च 09036056e भक्ष्यं पेयं च विविधं ब्राह्मणान्प्रत्यपादयत् 09036057a ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः 09036057c सरस्वतीतीर्थवरं नानाद्विजगणायुतम् 09036058a बदरेङ्गुदकाश्मर्यप्लक्षाश्वत्थविभीतकैः 09036058c पनसैश्च पलाशैश्च करीरैः पीलुभिस्तथा 09036059a सरस्वतीतीररुहैर्बन्धनैः स्यन्दनैस्तथा 09036059c परूषकवनैश्चैव बिल्वैराम्रातकैस्तथा 09036060a अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम् 09036060c कदलीवनभूयिष्ठमिष्टं कान्तं मनोरमम् 09036061a वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि 09036061c तथाश्मकुट्टैर्वानेयैर्मुनिभिर्बहुभिर्वृतम् 09036062a स्वाध्यायघोषसंघुष्टं मृगयूथशताकुलम् 09036062c अहिंस्रैर्धर्मपरमैर्नृभिरत्यन्तसेवितम् 09036063a सप्तसारस्वतं तीर्थमाजगाम हलायुधः 09036063c यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः 09037001 जनमेजय उवाच 09037001a सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः 09037001c कथं सिद्धश्च भगवान्कश्चास्य नियमोऽभवत् 09037002a कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम 09037002c एतदिच्छाम्यहं श्रोतुं विधिवद्द्विजसत्तम 09037003 वैशंपायन उवाच 09037003a राजन्सप्त सरस्वत्यो याभिर्व्याप्तमिदं जगत् 09037003c आहूता बलवद्भिर्हि तत्र तत्र सरस्वती 09037004a सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदा 09037004c सरस्वती ओघवती सुवेणुर्विमलोदका 09037005a पितामहस्य महतो वर्तमाने महीतले 09037005c वितते यज्ञवाटे वै समेतेषु द्विजातिषु 09037006a पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा 09037006c देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा 09037007a तत्र चैव महाराज दीक्षिते प्रपितामहे 09037007c यजतस्तत्र सत्रेण सर्वकामसमृद्धिना 09037008a मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा 09037008c उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्र तत्र ह 09037009a जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः 09037009c वादित्राणि च दिव्यानि वादयामासुरञ्जसा 09037010a तस्य यज्ञस्य संपत्त्या तुतुषुर्देवता अपि 09037010c विस्मयं परमं जग्मुः किमु मानुषयोनयः 09037011a वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे 09037011c अब्रुवन्नृषयो राजन्नायं यज्ञो महाफलः 09037011e न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती 09037012a तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम् 09037012c पितामहेन यजता आहूता पुष्करेषु वै 09037012e सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती 09037013a तां दृष्ट्वा मुनयस्तुष्टा वेगयुक्तां सरस्वतीम् 09037013c पितामहं मानयन्तीं क्रतुं ते बहु मेनिरे 09037014a एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती 09037014c पितामहार्थं संभूता तुष्ट्यर्थं च मनीषिणाम् 09037015a नैमिषे मुनयो राजन्समागम्य समासते 09037015c तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर 09037016a तत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः 09037016c ते समागम्य मुनयः सस्मरुर्वै सरस्वतीम् 09037017a सा तु ध्याता महाराज ऋषिभिः सत्रयाजिभिः 09037017c समागतानां राजेन्द्र सहायार्थं महात्मनाम् 09037017e आजगाम महाभागा तत्र पुण्या सरस्वती 09037018a नैमिषे काञ्चनाक्षी तु मुनीनां सत्रयाजिनाम् 09037018c आगता सरितां श्रेष्ठा तत्र भारत पूजिता 09037019a गयस्य यजमानस्य गयेष्वेव महाक्रतुम् 09037019c आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती 09037020a विशालां तु गयेष्वाहुरृषयः संशितव्रताः 09037020c सरित्सा हिमवत्पार्श्वात्प्रसूता शीघ्रगामिनी 09037021a औद्दालकेस्तथा यज्ञे यजतस्तत्र भारत 09037021c समेते सर्वतः स्फीते मुनीनां मण्डले तदा 09037022a उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः 09037022c औद्दालकेन यजता पूर्वं ध्याता सरस्वती 09037023a आजगाम सरिच्छ्रेष्ठा तं देशमृषिकारणात् 09037023c पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः 09037023e मनोह्रदेति विख्याता सा हि तैर्मनसा हृता 09037024a सुवेणुरृषभद्वीपे पुण्ये राजर्षिसेविते 09037024c कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः 09037024e आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती 09037025a ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना 09037025c समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती 09037026a दक्षेण यजता चापि गङ्गाद्वारे सरस्वती 09037026c विमलोदा भगवती ब्रह्मणा यजता पुनः 09037026e समाहूता ययौ तत्र पुण्ये हैमवते गिरौ 09037027a एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः 09037027c सप्तसारस्वतं तीर्थं ततस्तत्प्रथितं भुवि 09037028a इति सप्त सरस्वत्यो नामतः परिकीर्तिताः 09037028c सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् 09037029a शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः 09037029c आपगामवगाढस्य राजन्प्रक्रीडितं महत् 09037030a दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत 09037030c स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम् 09037030e सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि 09037031a तद्रेतः स तु जग्राह कलशे वै महातपाः 09037031c सप्तधा प्रविभागं तु कलशस्थं जगाम ह 09037031e तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः 09037032a वायुवेगो वायुबलो वायुहा वायुमण्डलः 09037032c वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान् 09037032e एवमेते समुत्पन्ना मरुतां जनयिष्णवः 09037033a इदमन्यच्च राजेन्द्र शृण्वाश्चर्यतरं भुवि 09037033c महर्षेश्चरितं यादृक्त्रिषु लोकेषु विश्रुतम् 09037034a पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः श्रुतम् 09037034c क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् 09037034e स वि शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् 09037035a ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् 09037035c प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् 09037036a ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः 09037036c विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप 09037036e नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि 09037037a ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह 09037037c सुराणां हितकामार्थं महादेवोऽभ्यभाषत 09037038a भो भो ब्राह्मण धर्मज्ञ किमर्थं नरिनर्त्सि वै 09037038c हर्षस्थानं किमर्थं वै तवेदं मुनिसत्तम 09037038e तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम 09037039 ऋषिरुवाच 09037039a किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् 09037039c यं दृष्ट्वा वै प्रनृत्तोऽहं हर्षेण महता विभो 09037040a तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् 09037040c अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् 09037041a एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता 09037041c अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽभवत् 09037042a ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम् 09037042c तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः 09037043 ऋषिरुवाच 09037043a नान्यं देवादहं मन्ये रुद्रात्परतरं महत् 09037043c सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् 09037044a त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः 09037044c त्वामेव सर्वं विशति पुनरेव युगक्षये 09037045a देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया 09037045c त्वयि सर्वे स्म दृश्यन्ते सुरा ब्रह्मादयोऽनघ 09037046a सर्वस्त्वमसि देवानां कर्ता कारयिता च ह 09037046c त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः 09037047a एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत् 09037047c भगवंस्त्वत्प्रसादाद्वै तपो मे न क्षरेदिति 09037048a ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत् 09037048c तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा 09037048e आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा 09037049a सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः 09037049c न तस्य दुर्लभं किंचिद्भवितेह परत्र च 09037049e सारस्वतं च लोकं ते गमिष्यन्ति न संशयः 09037050a एतन्मङ्कणकस्यापि चरितं भूरितेजसः 09037050c स हि पुत्रः सजन्यायामुत्पन्नो मातरिश्वना 09038001 वैशंपायन उवाच 09038001a उषित्वा तत्र रामस्तु संपूज्याश्रमवासिनः 09038001c तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः 09038002a दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च 09038002c पूजितो मुनिसंघैश्च प्रातरुत्थाय लाङ्गली 09038003a अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत 09038003c प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः 09038004a तत औशनसं तीर्थमाजगाम हलायुधः 09038004c कपालमोचनं नाम यत्र मुक्तो महामुनिः 09038005a महता शिरसा राजन्ग्रस्तजङ्घो महोदरः 09038005c राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा 09038006a तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना 09038006c यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः 09038006e तत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम् 09038007a तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम् 09038007c विधिवद्धि ददौ वित्तं ब्राह्मणानां महात्मनाम् 09038008 जनमेजय उवाच 09038008a कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः 09038008c मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना 09038009 वैशंपायन उवाच 09038009a पुरा वै दण्डकारण्ये राघवेण महात्मना 09038009c वसता राजशार्दूल राक्षसास्तत्र हिंसिताः 09038010a जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः 09038010c क्षुरेण शितधारेण तत्पपात महावने 09038011a महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया 09038011c वने विचरतो राजन्नस्थि भित्त्वास्फुरत्तदा 09038012a स तेन लग्नेन तदा द्विजातिर्न शशाक ह 09038012c अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च 09038013a स पूतिना विस्रवता वेदनार्तो महामुनिः 09038013c जगाम सर्वतीर्थानि पृथिव्यामिति नः श्रुतम् 09038014a स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः 09038014c कथयामास तत्सर्वमृषीणां भावितात्मनाम् 09038015a आप्लुतः सर्वतीर्थेषु न च मोक्षमवाप्तवान् 09038015c स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् 09038016a सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा 09038016c सर्वपापप्रशमनं सिद्धक्षेत्रमनुत्तमम् 09038017a स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः 09038017c तत औशनसे तीर्थे तस्योपस्पृशतस्तदा 09038017e तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा 09038018a ततः स विरुजो राजन्पूतात्मा वीतकल्मषः 09038018c आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः 09038019a सोऽथ गत्वाश्रमं पुण्यं विप्रमुक्तो महातपाः 09038019c कथयामास तत्सर्वमृषीणां भावितात्मनाम् 09038020a ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद 09038020c कपालमोचनमिति नाम चक्रुः समागताः 09038021a तत्र दत्त्वा बहून्दायान्विप्रान्संपूज्य माधवः 09038021c जगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा 09038022a यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत 09038022c ब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः 09038023a ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः 09038023c जगाम यत्र राजेन्द्र रुषङ्गुस्तनुमत्यजत् 09038024a रुषङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत 09038024c देहन्यासे कृतमना विचिन्त्य बहुधा बहु 09038025a ततः सर्वानुपादाय तनयान्वै महातपाः 09038025c रुषङ्गुरब्रवीत्तत्र नयध्वं मा पृथूदकम् 09038026a विज्ञायातीतवयसं रुषङ्गुं ते तपोधनाः 09038026c तं वै तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम् 09038027a स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम् 09038027c पुण्यां तीर्थशतोपेतां विप्रसंघैर्निषेविताम् 09038028a स तत्र विधिना राजन्नाप्लुतः सुमहातपाः 09038028c ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः 09038028e सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः 09038029a सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् 09038029c पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् 09038030a तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः 09038030c दत्त्वा चैव बहून्दायान्विप्राणां विप्रवत्सलः 09038031a ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः 09038031c यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः 09038031e तपसा महता राजन्प्राप्तवानृषिसत्तमः 09038032a सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः 09038032c ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः 09038032e महातपस्वी भगवानुग्रतेजा महातपाः 09038033a तत्राजगाम बलवान्बलभद्रः प्रतापवान् 09039001 जनमेजय उवाच 09039001a कथमार्ष्टिषेणो भगवान्विपुलं तप्तवांस्तपः 09039001c सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा 09039002a देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम 09039002c तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे 09039003 वैशंपायन उवाच 09039003a पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः 09039003c वसन्गुरुकुले नित्यं नित्यमध्ययने रतः 09039004a तस्य राजन्गुरुकुले वसतो नित्यमेव ह 09039004c समाप्तिं नागमद्विद्या नापि वेदा विशां पते 09039005a स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः 09039005c ततो वै तपसा तेन प्राप्य वेदाननुत्तमान् 09039006a स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः 09039006c तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः 09039007a अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः 09039007c आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम् 09039008a अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति 09039008c अपि चाल्पेन यत्नेन फलं प्राप्स्यति पुष्कलम् 09039009a एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः 09039009c एवं सिद्धः स भगवानार्ष्टिषेणः प्रतापवान् 09039010a तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् 09039010c देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत् 09039011a तथा च कौशिकस्तात तपोनित्यो जितेन्द्रियः 09039011c तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान् 09039012a गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि 09039012c तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान् 09039013a स राजा कौशिकस्तात महायोग्यभवत्किल 09039013c स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः 09039014a देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः 09039014c न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात् 09039015a एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्तदा 09039015c विश्वस्य जगतो गोप्ता भविष्यति सुतो मम 09039016a इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च 09039016c जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः 09039016e न च शक्नोति पृथिवीं यत्नवानपि रक्षितुम् 09039017a ततः शुश्राव राजा स राक्षसेभ्यो महाभयम् 09039017c निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः 09039018a स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात् 09039018c तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून् 09039019a ततस्तु भगवान्विप्रो वसिष्ठोऽऽश्रममभ्ययात् 09039019c ददृशे च ततः सर्वं भज्यमानं महावनम् 09039020a तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः 09039020c सृजस्व शबरान्घोरानिति स्वां गामुवाच ह 09039021a तथोक्ता सासृजद्धेनुः पुरुषान्घोरदर्शनान् 09039021c ते च तद्बलमासाद्य बभञ्जुः सर्वतोदिशम् 09039022a तद्दृष्ट्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः 09039022c तपः परं मन्यमानस्तपस्येव मनो दधे 09039023a सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः 09039023c नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः 09039024a जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत् 09039024c तथा स्थण्डिलशायी च ये चान्ये नियमाः पृथक् 09039025a असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे 09039025c न चास्य नियमाद्बुद्धिरपयाति महात्मनः 09039026a ततः परेण यत्नेन तप्त्वा बहुविधं तपः 09039026c तेजसा भास्कराकारो गाधिजः समपद्यत 09039027a तपसा तु तथा युक्तं विश्वामित्रं पितामहः 09039027c अमन्यत महातेजा वरदो वरमस्य तत् 09039028a स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति 09039028c तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः 09039029a स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः 09039029c विचचार महीं कृत्स्नां कृतकामः सुरोपमः 09039030a तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु 09039030c पयस्विनीस्तथा धेनूर्यानानि शयनानि च 09039031a तथा वस्त्राण्यलंकारं भक्ष्यं पेयं च शोभनम् 09039031c अददान्मुदितो राजन्पूजयित्वा द्विजोत्तमान् 09039032a ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात् 09039032c यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः 09040001 वैशंपायन उवाच 09040001a ब्रह्मयोनिभिराकीर्णं जगाम यदुनन्दनः 09040001c यत्र दाल्भ्यो बको राजन्पश्वर्थं सुमहातपाः 09040001e जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः 09040002a तपसा घोररूपेण कर्शयन्देहमात्मनः 09040002c क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान् 09040003a पुरा हि नैमिषेयाणां सत्रे द्वादशवार्षिके 09040003c वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् 09040004a तत्रेश्वरमयाचन्त दक्षिणार्थं मनीषिणः 09040004c बलान्वितान्वत्सतरान्निर्व्याधीनेकविंशतिम् 09040005a तानब्रवीद्बको वृद्धो विभजध्वं पशूनिति 09040005c पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् 09040006a एवमुक्त्वा ततो राजन्नृषीन्सर्वान्प्रतापवान् 09040006c जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः 09040007a स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् 09040007c अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् 09040008a यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तम 09040008c एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि 09040009a ऋषिस्त्वथ वचः श्रुत्वा चिन्तयामास धर्मवित् 09040009c अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि 09040010a चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः 09040010c मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः 09040011a स उत्कृत्य मृतानां वै मांसानि द्विजसत्तमः 09040011c जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा 09040012a अवकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् 09040012c बको दाल्भ्यो महाराज नियमं परमास्थितः 09040012e स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः 09040013a तस्मिंस्तु विधिवत्सत्रे संप्रवृत्ते सुदारुणे 09040013c अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव 09040014a छिद्यमानं यथानन्तं वनं परशुना विभो 09040014c बभूवापहतं तच्चाप्यवकीर्णमचेतनम् 09040015a दृष्ट्वा तदवकीर्णं तु राष्ट्रं स मनुजाधिपः 09040015c बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः 09040016a मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा 09040016c अथासौ पार्थिवः खिन्नस्ते च विप्रास्तदा नृप 09040017a यदा चापि न शक्नोति राष्ट्रं मोचयितुं नृप 09040017c अथ वैप्राश्निकांस्तत्र पप्रच्छ जनमेजय 09040018a ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस्त्वया 09040018c मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः 09040019a तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् 09040019c तस्यैतत्तपसः कर्म येन ते ह्यनयो महान् 09040019e अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव 09040020a सरस्वतीं ततो गत्वा स राजा बकमब्रवीत् 09040020c निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ 09040021a प्रसादये त्वा भगवन्नपराधं क्षमस्व मे 09040021c मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः 09040021e त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि 09040022a तं तथा विलपन्तं तु शोकोपहतचेतसम् 09040022c दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच्च व्यमोचयत् 09040023a ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः 09040023c मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम् 09040024a मोक्षयित्वा ततो राष्ट्रं प्रतिगृह्य पशून्बहून् 09040024c हृष्टात्मा नैमिषारण्यं जगाम पुनरेव हि 09040025a धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः 09040025c स्वमेव नगरं राजा प्रतिपेदे महर्द्धिमत् 09040026a तत्र तीर्थे महाराज बृहस्पतिरुदारधीः 09040026c असुराणामभावाय भावाय च दिवौकसाम् 09040027a मांसैरपि जुहावेष्टिमक्षीयन्त ततोऽसुराः 09040027c दैवतैरपि संभग्ना जितकाशिभिराहवे 09040028a तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः 09040028c वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान् 09040029a रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् 09040029c ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते 09040030a यत्र यज्ञे ययातेस्तु महाराज सरस्वती 09040030c सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः 09040031a तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः 09040031c आक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान् 09040032a ययातेर्यजमानस्य यत्र राजन्सरस्वती 09040032c प्रसृता प्रददौ कामान्ब्राह्मणानां महात्मनाम् 09040033a यत्र यत्र हि यो विप्रो यान्यान्कामानभीप्सति 09040033c तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून्रसान् 09040034a तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य संपदा 09040034c विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसंपदम् 09040035a ततस्तालकेतुर्महाधर्मसेतु;र्महात्मा कृतात्मा महादाननित्यः 09040035c वसिष्ठापवाहं महाभीमवेगं; धृतात्मा जितात्मा समभ्याजगाम 09041001 जनमेजय उवाच 09041001a वसिष्ठस्यापवाहो वै भीमवेगः कथं नु सः 09041001c किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् 09041002a केन चास्याभवद्वैरं कारणं किं च तत्प्रभो 09041002c शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यताम् 09041003 वैशंपायन उवाच 09041003a विश्वामित्रस्य चैवर्षेर्वसिष्ठस्य च भारत 09041003c भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत् 09041004a आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान् 09041004c पूर्वतः पश्चिमश्चासीद्विश्वामित्रस्य धीमतः 09041005a यत्र स्थाणुर्महाराज तप्तवान्सुमहत्तपः 09041005c यत्रास्य कर्म तद्घोरं प्रवदन्ति मनीषिणः 09041006a यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम् 09041006c स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो 09041007a तत्र सर्वे सुराः स्कन्दमभ्यषिञ्चन्नराधिप 09041007c सेनापत्येन महता सुरारिविनिबर्हणम् 09041008a तस्मिन्सरस्वतीतीर्थे विश्वामित्रो महामुनिः 09041008c वसिष्ठं चालयामास तपसोग्रेण तच्छृणु 09041009a विश्वामित्रवसिष्ठौ तावहन्यहनि भारत 09041009c स्पर्धां तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ 09041010a तत्राप्यधिकसंतापो विश्वामित्रो महामुनिः 09041010c दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह 09041010e तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत 09041011a इयं सरस्वती तूर्णं मत्समीपं तपोधनम् 09041011c आनयिष्यति वेगेन वसिष्ठं जपतां वरम् 09041011e इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः 09041012a एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः 09041012c सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः 09041013a सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह 09041013c जज्ञे चैनं महावीर्यं महाकोपं च भामिनी 09041014a तत एनं वेपमाना विवर्णा प्राञ्जलिस्तदा 09041014c उपतस्थे मुनिवरं विश्वामित्रं सरस्वती 09041015a हतवीरा यथा नारी साभवद्दुःखिता भृशम् 09041015c ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम् 09041016a तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय 09041016c यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी 09041017a साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा 09041017c विव्यथे सुविरूढेव लता वायुसमीरिता 09041018a तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम् 09041018c विश्वामित्रोऽब्रवीत्क्रुद्धो वसिष्ठं शीघ्रमानय 09041019a ततो भीता सरिच्छ्रेष्ठा चिन्तयामास भारत 09041019c उभयोः शापयोर्भीता कथमेतद्भविष्यति 09041020a साभिगम्य वसिष्ठं तु इममर्थमचोदयत् 09041020c यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता 09041021a उभयोः शापयोर्भीता वेपमाना पुनः पुनः 09041021c चिन्तयित्वा महाशापमृषिवित्रासिता भृशम् 09041022a तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम् 09041022c उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः 09041023a त्राह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी 09041023c विश्वामित्रः शपेद्धि त्वां मा कृथास्त्वं विचारणाम् 09041024a तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित् 09041024c चिन्तयामास कौरव्य किं कृतं सुकृतं भवेत् 09041025a तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि 09041025c कृतवान्हि दयां नित्यं तस्य कार्यं हितं मया 09041026a अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम् 09041026c जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत् 09041027a इदमन्तरमित्येव ततः सा सरितां वरा 09041027c कूलापहारमकरोत्स्वेन वेगेन सा सरित् 09041028a तेन कूलापहारेण मैत्रावरुणिरौह्यत 09041028c उह्यमानश्च तुष्टाव तदा राजन्सरस्वतीम् 09041029a पितामहस्य सरसः प्रवृत्तासि सरस्वति 09041029c व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः 09041030a त्वमेवाकाशगा देवि मेघेषूत्सृजसे पयः 09041030c सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहे 09041031a पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्वृद्धिरुमा तथा 09041031c त्वमेव वाणी स्वाहा त्वं त्वय्यायत्तमिदं जगत् 09041031e त्वमेव सर्वभूतेषु वससीह चतुर्विधा 09041032a एवं सरस्वती राजन्स्तूयमाना महर्षिणा 09041032c वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति 09041032e न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम् 09041033a तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः 09041033c अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा 09041034a तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी 09041034c अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता 09041034e उभयोः कुर्वती वाक्यं वञ्चयित्वा तु गाधिजम् 09041035a ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् 09041035c अब्रवीदथ संक्रुद्धो विश्वामित्रो ह्यमर्षणः 09041036a यस्मान्मा त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता 09041036c शोणितं वह कल्याणि रक्षोग्रामणिसंमतम् 09041037a ततः सरस्वती शप्ता विश्वामित्रेण धीमता 09041037c अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा 09041038a अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तथा 09041038c सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः 09041039a एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप 09041039c आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा 09042001 वैशंपायन उवाच 09042001a सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता 09042001c तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत् 09042002a अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत 09042002c तत्र ते शोणितं सर्वे पिबन्तः सुखमासते 09042003a तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः 09042003c नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा 09042004a कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः 09042004c तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते 09042005a तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुंगवाः 09042005c प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः 09042005e प्रययुर्हि ततो राजन्येन तीर्थं हि तत्तथा 09042006a अथागम्य महाभागास्तत्तीर्थं दारुणं तदा 09042006c दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम् 09042006e पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम 09042007a तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः 09042007c परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे 09042008a ते तु सर्वे महाभागाः समागम्य महाव्रताः 09042008c आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् 09042009a कारणं ब्रूहि कल्याणि किमर्थं ते ह्रदो ह्ययम् 09042009c एवमाकुलतां यातः श्रुत्वा पास्यामहे वयम् 09042010a ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती 09042010c दुःखितामथ तां दृष्ट्वा त ऊचुर्वै तपोधनाः 09042011a कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे 09042011c करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः 09042012a एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम् 09042012c विमोचयामहे सर्वे शापादेतां सरस्वतीम् 09042013a तेषां तु वचनादेव प्रकृतिस्था सरस्वती 09042013c प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि 09042013e विमुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा 09042014a दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम् 09042014c कृताञ्जलीस्ततो राजन्राक्षसाः क्षुधयार्दिताः 09042014e ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनः पुनः 09042015a वयं हि क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात् 09042015c न च नः कामकारोऽयं यद्वयं पापकारिणः 09042016a युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा 09042016c पक्षोऽयं वर्धतेऽस्माकं यतः स्म ब्रह्मराक्षसाः 09042017a एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च 09042017c ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः 09042018a आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा 09042018c प्राणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः 09042018e योषितां चैव पापानां योनिदोषेण वर्धते 09042019a तत्कुरुध्वमिहास्माकं कारुण्यं द्विजसत्तमाः 09042019c शक्ता भवन्तः सर्वेषां लोकानामपि तारणे 09042020a तेषां ते मुनयः श्रुत्वा तुष्टुवुस्तां महानदीम् 09042020c मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः 09042021a क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत् 09042021c केशावपन्नमाधूतमारुग्णमपि यद्भवेत् 09042021e श्वभिः संस्पृष्टमन्नं च भागोऽसौ रक्षसामिह 09042022a तस्माज्ज्ञात्वा सदा विद्वानेतान्यन्नानि वर्जयेत् 09042022c राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम् 09042023a शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः 09042023c मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन् 09042024a महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा 09042024c अरुणामानयामास स्वां तनुं पुरुषर्षभ 09042025a तस्यां ते राक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः 09042025c अरुणायां महाराज ब्रह्महत्यापहा हि सा 09042026a एतमर्थमभिज्ञाय देवराजः शतक्रतुः 09042026c तस्मिंस्तीर्थवरे स्नात्वा विमुक्तः पाप्मना किल 09042027 जनमेजय उवाच 09042027a किमर्थं भगवाञ्शक्रो ब्रह्महत्यामवाप्तवान् 09042027c कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत् 09042028 वैशंपायन उवाच 09042028a शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर 09042028c यथा बिभेद समयं नमुचेर्वासवः पुरा 09042029a नमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत् 09042029c तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत् 09042030a नार्द्रेण त्वा न शुष्केण न रात्रौ नापि वाहनि 09042030c वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे 09042031a एवं स कृत्वा समयं सृष्ट्वा नीहारमीश्वरः 09042031c चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः 09042032a तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वयात् 09042032c हे मित्रहन्पाप इति ब्रुवाणं शक्रमन्तिकात् 09042033a एवं स शिरसा तेन चोद्यमानः पुनः पुनः 09042033c पितामहाय संतप्त एवमर्थं न्यवेदयत् 09042034a तमब्रवील्लोकगुरुररुणायां यथाविधि 09042034c इष्ट्वोपस्पृश देवेन्द्र ब्रह्महत्यापहा हि सा 09042035a इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय 09042035c इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत् 09042036a स मुक्तः पाप्मना तेन ब्रह्महत्याकृतेन ह 09042036c जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः 09042037a शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत 09042037c लोकान्कामदुघान्प्राप्तमक्षयान्राजसत्तम 09042038a तत्राप्युपस्पृश्य बलो महात्मा; दत्त्वा च दानानि पृथग्विधानि 09042038c अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम् 09042039a यत्रायजद्राजसूयेन सोमः; साक्षात्पुरा विधिवत्पार्थिवेन्द्र 09042039c अत्रिर्धीमान्विप्रमुख्यो बभूव; होता यस्मिन्क्रतुमुख्ये महात्मा 09042040a यस्यान्तेऽभूत्सुमहान्दानवानां; दैतेयानां राक्षसानां च देवैः 09042040c स संग्रामस्तारकाख्यः सुतीव्रो; यत्र स्कन्दस्तारकाख्यं जघान 09042041a सेनापत्यं लब्धवान्देवतानां; महासेनो यत्र दैत्यान्तकर्ता 09042041c साक्षाच्चात्र न्यवसत्कार्त्तिकेयः; सदा कुमारो यत्र स प्लक्षराजः 09043001 जनमेजय उवाच 09043001a सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम 09043001c कुमारस्याभिषेकं तु ब्रह्मन्व्याख्यातुमर्हसि 09043002a यस्मिन्काले च देशे च यथा च वदतां वर 09043002c यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः 09043003a स्कन्दो यथा च दैत्यानामकरोत्कदनं महत् 09043003c तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे 09043004 वैशंपायन उवाच 09043004a कुरुवंशस्य सदृशमिदं कौतूहलं तव 09043004c हर्षमुत्पादयत्येतद्वचो मे जनमेजय 09043005a हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप 09043005c अभिषेकं कुमारस्य प्रभावं च महात्मनः 09043006a तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा 09043006c तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयम् 09043007a तेनासीदति तेजस्वी दीप्तिमान्हव्यवाहनः 09043007c न चैव धारयामास गर्भं तेजोमयं तदा 09043008a स गङ्गामभिसंगम्य नियोगाद्ब्रह्मणः प्रभुः 09043008c गर्भमाहितवान्दिव्यं भास्करोपमतेजसम् 09043009a अथ गङ्गापि तं गर्भमसहन्ती विधारणे 09043009c उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते 09043010a स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः 09043010c ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः 09043011a शरस्तम्बे महात्मानमनलात्मजमीश्वरम् 09043011c ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचक्रमुः 09043012a तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः 09043012c प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा 09043013a तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः 09043013c परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः 09043014a यत्रोत्सृष्टः स भगवान्गङ्गया गिरिमूर्धनि 09043014c स शैलः काञ्चनः सर्वः संबभौ कुरुसत्तम 09043015a वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता 09043015c अतश्च सर्वे संवृत्ता गिरयः काञ्चनाकराः 09043016a कुमारश्च महावीर्यः कार्त्तिकेय इति स्मृतः 09043016c गाङ्गेयः पूर्वमभवन्महायोगबलान्वितः 09043017a स देवस्तपसा चैव वीर्येण च समन्वितः 09043017c ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः 09043018a स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः 09043018c स्तूयमानस्तदा शेते गन्धर्वैर्मुनिभिस्तथा 09043019a तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः 09043019c दिव्यवादित्रनृत्तज्ञाः स्तुवन्त्यश्चारुदर्शनाः 09043020a अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा 09043020c दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम् 09043021a जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः 09043021c वेदश्चैनं चतुर्मूर्तिरुपतस्थे कृताञ्जलिः 09043022a धनुर्वेदश्चतुष्पादः शस्त्रग्रामः ससंग्रहः 09043022c तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला 09043023a स ददर्श महावीर्यं देवदेवमुमापतिम् 09043023c शैलपुत्र्या सहासीनं भूतसंघशतैर्वृतम् 09043024a निकाया भूतसंघानां परमाद्भुतदर्शनाः 09043024c विकृता विकृताकारा विकृताभरणध्वजाः 09043025a व्याघ्रसिंहर्क्षवदना बिडालमकराननाः 09043025c वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा 09043026a उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः 09043026c क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि 09043027a श्वाविच्छल्यकगोधानां खरैडकगवां तथा 09043027c सदृशानि वपूंष्यन्ये तत्र तत्र व्यधारयन् 09043028a केचिच्छैलाम्बुदप्रख्याश्चक्रालातगदायुधाः 09043028c केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः 09043029a सप्तमातृगणाश्चैव समाजग्मुर्विशां पते 09043029c साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा 09043030a रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः 09043030c ब्रह्मा स्वयंभूर्भगवान्सपुत्रः सह विष्णुना 09043031a शक्रस्तथाभ्ययाद्द्रष्टुं कुमारवरमच्युतम् 09043031c नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः 09043032a देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः 09043032c ऋभवो नाम वरदा देवानामपि देवताः 09043032e तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः 09043033a स तु बालोऽपि भगवान्महायोगबलान्वितः 09043033c अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् 09043034a तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम् 09043034c युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च 09043035a किं नु पूर्वमयं बालो गौरवादभ्युपैष्यति 09043035c अपि मामिति सर्वेषां तेषामासीन्मनोगतम् 09043036a तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः 09043036c युगपद्योगमास्थाय ससर्ज विविधास्तनूः 09043037a ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः 09043037c स्कन्दः शाखो विशाखश्च नैगमेषश्च पृष्ठतः 09043038a एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः 09043038c यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः 09043039a विशाखस्तु ययौ येन देवी गिरिवरात्मजा 09043039c शाखो ययौ च भगवान्वायुमूर्तिर्विभावसुम् 09043039e नैगमेषोऽगमद्गङ्गां कुमारः पावकप्रभः 09043040a सर्वे भास्वरदेहास्ते चत्वारः समरूपिणः 09043040c तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत् 09043041a हाहाकारो महानासीद्देवदानवरक्षसाम् 09043041c तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम् 09043042a ततो रुद्रश्च देवी च पावकश्च पितामहम् 09043042c गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम् 09043043a प्रणिपत्य ततस्ते तु विधिवद्राजपुंगव 09043043c इदमूचुर्वचो राजन्कार्त्तिकेयप्रियेप्सया 09043044a अस्य बालस्य भगवन्नाधिपत्यं यथेप्सितम् 09043044c अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि 09043045a ततः स भगवान्धीमान्सर्वलोकपितामहः 09043045c मनसा चिन्तयामास किमयं लभतामिति 09043046a ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम् 09043046c भूतयक्षविहंगानां पन्नगानां च सर्वशः 09043047a पूर्वमेवादिदेशासौ निकायेषु महात्मनाम् 09043047c समर्थं च तमैश्वर्ये महामतिरमन्यत 09043048a ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः 09043048c सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत 09043049a सर्वदेवनिकायानां ये राजानः परिश्रुताः 09043049c तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः 09043050a ततः कुमारमादाय देवा ब्रह्मपुरोगमाः 09043050c अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः 09043051a पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम् 09043051c समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता 09043052a तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते 09043052c निषेदुर्देवगन्धर्वाः सर्वे संपूर्णमानसाः 09044001 वैशंपायन उवाच 09044001a ततोऽभिषेकसंभारान्सर्वान्संभृत्य शास्त्रतः 09044001c बृहस्पतिः समिद्धेऽग्नौ जुहावाज्यं यथाविधि 09044002a ततो हिमवता दत्ते मणिप्रवरशोभिते 09044002c दिव्यरत्नाचिते दिव्ये निषण्णः परमासने 09044003a सर्वमङ्गलसंभारैर्विधिमन्त्रपुरस्कृतम् 09044003c आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः 09044004a इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा 09044004c धाता चैव विधाता च तथा चैवानिलानलौ 09044005a पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता 09044005c रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च 09044006a रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः 09044006c विश्वेदेवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह 09044007a गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः 09044007c देवर्षिभिरसंख्येयैस्तथा ब्रह्मर्षिभिर्वरैः 09044008a वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः 09044008c भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः 09044008e सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः 09044009a पितामहः पुलस्त्यश्च पुलहश्च महातपाः 09044009c अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च 09044010a क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च 09044010c ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशां पते 09044011a मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः 09044011c समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च 09044011e पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप 09044012a अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती 09044012c उमा शची सिनीवाली तथा चानुमतिः कुहूः 09044012e राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् 09044013a हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् 09044013c ऐरावतः सानुचरः कलाः काष्ठास्तथैव च 09044013e मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप 09044014a उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः 09044014c अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह 09044015a धर्मश्च भगवान्देवः समाजग्मुर्हि संगताः 09044015c कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये 09044016a बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः 09044016c ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः 09044017a जगृहुस्ते तदा राजन्सर्व एव दिवौकसः 09044017c आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः 09044018a दिव्यसंभारसंयुक्तैः कलशैः काञ्चनैर्नृप 09044018c सरस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव तु 09044019a अभ्यषिञ्चन्कुमारं वै संप्रहृष्टा दिवौकसः 09044019c सेनापतिं महात्मानमसुराणां भयावहम् 09044020a पुरा यथा महाराज वरुणं वै जलेश्वरम् 09044020c तथाभ्यषिञ्चद्भगवान्ब्रह्मा लोकपितामहः 09044020e कश्यपश्च महातेजा ये चान्ये नानुकीर्तिताः 09044021a तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः 09044021c कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः 09044022a नन्दिषेणं लोहिताक्षं घण्टाकर्णं च संमतम् 09044022c चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम् 09044023a ततः स्थाणुं महावेगं महापारिषदं क्रतुम् 09044023c मायाशतधरं कामं कामवीर्यबलान्वितम् 09044023e ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् 09044024a स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् 09044024c जघान दोर्भ्यां संक्रुद्धः प्रयुतानि चतुर्दश 09044025a तथा देवा ददुस्तस्मै सेनां नैरृतसंकुलाम् 09044025c देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम् 09044026a जयशब्दं ततश्चक्रुर्देवाः सर्वे सवासवाः 09044026c गन्धर्वयक्षरक्षांसि मुनयः पितरस्तथा 09044027a यमः प्रादादनुचरौ यमकालोपमावुभौ 09044027c उन्माथं च प्रमाथं च महावीर्यौ महाद्युती 09044028a सुभ्राजो भास्करश्चैव यौ तौ सूर्यानुयायिनौ 09044028c तौ सूर्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान् 09044029a कैलासशृङ्गसंकाशौ श्वेतमाल्यानुलेपनौ 09044029c सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च 09044030a ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः 09044030c ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ 09044031a परिघं च वटं चैव भीमं च सुमहाबलम् 09044031c दहतिं दहनं चैव प्रचण्डौ वीर्यसंमतौ 09044031e अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते 09044032a उत्क्रोशं पङ्कजं चैव वज्रदण्डधरावुभौ 09044032c ददावनलपुत्राय वासवः परवीरहा 09044032e तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून् 09044033a चक्रं विक्रमकं चैव संक्रमं च महाबलम् 09044033c स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः 09044034a वर्धनं नन्दनं चैव सर्वविद्याविशारदौ 09044034c स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ 09044035a कुन्दनं कुसुमं चैव कुमुदं च महायशाः 09044035c डम्बराडम्बरौ चैव ददौ धाता महात्मने 09044036a वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ 09044036c ददौ त्वष्टा महामायौ स्कन्दायानुचरौ वरौ 09044037a सुव्रतं सत्यसंधं च ददौ मित्रो महात्मने 09044037c कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः 09044038a सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ 09044038c सुप्रभं च महात्मानं शुभकर्माणमेव च 09044038e कार्त्तिकेयाय संप्रादाद्विधाता लोकविश्रुतौ 09044039a पालितकं कालिकं च महामायाविनावुभौ 09044039c पूषा च पार्षदौ प्रादात्कार्त्तिकेयाय भारत 09044040a बलं चातिबलं चैव महावक्त्रौ महाबलौ 09044040c प्रददौ कार्त्तिकेयाय वायुर्भरतसत्तम 09044041a घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ 09044041c प्रददौ कार्त्तिकेयाय वरुणः सत्यसंगरः 09044042a सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम् 09044042c हिमवान्प्रददौ राजन्हुताशनसुताय वै 09044043a काञ्चनं च महात्मानं मेघमालिनमेव च 09044043c ददावनुचरौ मेरुरग्निपुत्राय भारत 09044044a स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ 09044044c महात्मनेऽग्निपुत्राय महाबलपराक्रमौ 09044045a उच्छ्रितं चातिशृङ्गं च महापाषाणयोधिनौ 09044045c प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ 09044046a संग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ 09044046c प्रददावग्निपुत्राय महापारिषदावुभौ 09044047a उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च 09044047c प्रददावग्निपुत्राय पार्वती शुभदर्शना 09044048a जयं महाजयं चैव नागौ ज्वलनसूनवे 09044048c प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः 09044049a एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा 09044049c सागराः सरितश्चैव गिरयश्च महाबलाः 09044050a ददुः सेनागणाध्यक्षाञ्शूलपट्टिशधारिणः 09044050c दिव्यप्रहरणोपेतान्नानावेषविभूषितान् 09044051a शृणु नामानि चान्येषां येऽन्ये स्कन्दस्य सैनिकाः 09044051c विविधायुधसंपन्नाश्चित्राभरणवर्मिणः 09044052a शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च 09044052c अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ 09044053a द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलंधमः 09044053c अक्षसंतर्जनो राजन्कुनदीकस्तमोभ्रकृत् 09044054a एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः 09044054c सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः 09044055a पुण्यनामा सुनामा च सुवक्त्रः प्रियदर्शनः 09044055c परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः 09044056a अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः 09044056c ज्वालाजिह्वः करालश्च सितकेशो जटी हरिः 09044057a चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः 09044057c विद्युदक्षो धनुर्वक्त्रो जठरो मारुताशनः 09044058a उदराक्षो झषाक्षश्च वज्रनाभो वसुप्रभः 09044058c समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च 09044059a पुत्रमेषः प्रवाहश्च तथा नन्दोपनन्दकौ 09044059c धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा 09044060a प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान् 09044060c आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा 09044061a क्षेमवापः सुजातश्च सिद्धयात्रश्च भारत 09044061c गोव्रजः कनकापीडो महापारिषदेश्वरः 09044062a गायनो हसनश्चैव बाणः खड्गश्च वीर्यवान् 09044062c वैताली चातिताली च तथा कतिकवातिकौ 09044063a हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह 09044063c रणोत्कटः प्रहासश्च श्वेतशीर्षश्च नन्दकः 09044064a कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोऽपरः 09044064c कालकाक्षः सितश्चैव भूतलोन्मथनस्तथा 09044065a यज्ञवाहः प्रवाहश्च देवयाजी च सोमपः 09044065c सजालश्च महातेजाः क्रथक्राथौ च भारत 09044066a तुहनश्च तुहानश्च चित्रदेवश्च वीर्यवान् 09044066c मधुरः सुप्रसादश्च किरीटी च महाबलः 09044067a वसनो मधुवर्णश्च कलशोदर एव च 09044067c धमन्तो मन्मथकरः सूचीवक्त्रश्च वीर्यवान् 09044068a श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः 09044068c दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा 09044069a अचलः कनकाक्षश्च बालानामयिकः प्रभुः 09044069c संचारकः कोकनदो गृध्रवक्त्रश्च जम्बुकः 09044070a लोहाशवक्त्रो जठरः कुम्भवक्त्रश्च कुण्डकः 09044070c मद्गुग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभाः 09044071a पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश्च शिक्षकः 09044071c चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुण्डकः 09044072a योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः 09044072c पैतामहा महात्मानो महापारिषदाश्च ह 09044072e यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय 09044073a सहस्रशः पारिषदाः कुमारमुपतस्थिरे 09044073c वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्जनमेजय 09044074a कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा 09044074c खरोष्ट्रवदनाश्चैव वराहवदनास्तथा 09044075a मनुष्यमेषवक्त्राश्च सृगालवदनास्तथा 09044075c भीमा मकरवक्त्राश्च शिंशुमारमुखास्तथा 09044076a मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत 09044076c नकुलोलूकवक्त्राश्च श्ववक्त्राश्च तथापरे 09044077a आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा 09044077c मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः 09044078a ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा 09044078c भीमा गजाननाश्चैव तथा नक्रमुखाः परे 09044079a गरुडाननाः खड्गमुखा वृककाकमुखास्तथा 09044079c गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा 09044080a महाजठरपादाङ्गास्तारकाक्षाश्च भारत 09044080c पारावतमुखाश्चान्ये तथा वृषमुखाः परे 09044081a कोकिलावदनाश्चान्ये श्येनतित्तिरिकाननाः 09044081c कृकलासमुखाश्चैव विरजोम्बरधारिणः 09044082a व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शताननाः 09044082c आशीविषाश्चीरधरा गोनासावरणास्तथा 09044083a स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः 09044083c ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः 09044084a गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः 09044084c स्कन्धेमुखा महाराज तथा ह्युदरतोमुखाः 09044085a पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि 09044085c पार्श्वाननाश्च बहवो नानादेशमुखास्तथा 09044086a तथा कीटपतंगानां सदृशास्या गणेश्वराः 09044086c नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः 09044087a नानावृक्षभुजाः केचित्कटिशीर्षास्तथापरे 09044087c भुजंगभोगवदना नानागुल्मनिवासिनः 09044088a चीरसंवृतगात्राश्च तथा फलकवाससः 09044088c नानावेषधराश्चैव चर्मवासस एव च 09044089a उष्णीषिणो मुकुटिनः कम्बुग्रीवाः सुवर्चसः 09044089c किरीटिनः पञ्चशिखास्तथा कठिनमूर्धजाः 09044090a त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे 09044090c शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा 09044091a चित्रमाल्यधराः केचित्केचिद्रोमाननास्तथा 09044091c दिव्यमाल्याम्बरधराः सततं प्रियविग्रहाः 09044092a कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठा निरूदराः 09044092c स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः 09044093a महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः 09044093c कुब्जाश्च दीर्घजङ्घाश्च हस्तिकर्णशिरोधराः 09044094a हस्तिनासाः कूर्मनासा वृकनासास्तथापरे 09044094c दीर्घोष्ठा दीर्घजिह्वाश्च विकराला ह्यधोमुखाः 09044095a महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथापरे 09044095c वारणेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः 09044096a सुविभक्तशरीराश्च दीप्तिमन्तः स्वलंकृताः 09044096c पिङ्गाक्षाः शङ्कुकर्णाश्च वक्रनासाश्च भारत 09044097a पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः 09044097c नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः 09044097e नानावर्मभिराच्छन्ना नानाभाषाश्च भारत 09044098a कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः 09044098c हृष्टाः परिपतन्ति स्म महापारिषदास्तथा 09044099a दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः 09044099c पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत 09044100a वृकोदरनिभाश्चैव केचिदञ्जनसंनिभाः 09044100c श्वेताङ्गा लोहितग्रीवाः पिङ्गाक्षाश्च तथापरे 09044100e कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत 09044101a चामरापीडकनिभाः श्वेतलोहितराजयः 09044101c नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः 09044102a पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु 09044102c शेषैः कृतं पारिषदैरायुधानां परिग्रहम् 09044103a पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः 09044103c पृथ्वक्षा नीलकण्ठाश्च तथा परिघबाहवः 09044104a शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः 09044104c शूलासिहस्ताश्च तथा महाकाया महाबलाः 09044105a गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः 09044105c असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत 09044106a आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः 09044106c महाबला महावेगा महापारिषदास्तथा 09044107a अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः 09044107c घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः 09044108a एते चान्ये च बहवो महापारिषदा नृप 09044108c उपतस्थुर्महात्मानं कार्त्तिकेयं यशस्विनम् 09044109a दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः 09044109c व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराभवन् 09044110a तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च 09044110c अभिषिक्तं महात्मानं परिवार्योपतस्थिरे 09045001 वैशंपायन उवाच 09045001a शृणु मातृगणान्राजन्कुमारानुचरानिमान् 09045001c कीर्त्यमानान्मया वीर सपत्नगणसूदनान् 09045002a यशस्विनीनां मातॄणां शृणु नामानि भारत 09045002c याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः 09045003a प्रभावती विशालाक्षी पलिता गोनसी तथा 09045003c श्रीमती बहुला चैव तथैव बहुपुत्रिका 09045004a अप्सुजाता च गोपाली बृहदम्बालिका तथा 09045004c जयावती मालतिका ध्रुवरत्ना भयंकरी 09045005a वसुदामा सुदामा च विशोका नन्दिनी तथा 09045005c एकचूडा महाचूडा चक्रनेमिश्च भारत 09045006a उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना 09045006c शत्रुंजया तथा चैव क्रोधना शलभी खरी 09045007a माधवी शुभवक्त्रा च तीर्थनेमिश्च भारत 09045007c गीतप्रिया च कल्याणी कद्रुला चामिताशना 09045008a मेघस्वना भोगवती सुभ्रूश्च कनकावती 09045008c अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत 09045009a पद्मावती सुनक्षत्रा कन्दरा बहुयोजना 09045009c संतानिका च कौरव्य कमला च महाबला 09045010a सुदामा बहुदामा च सुप्रभा च यशस्विनी 09045010c नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला 09045011a शतघण्टा शतानन्दा भगनन्दा च भामिनी 09045011c वपुष्मती चन्द्रशीता भद्रकाली च भारत 09045012a संकारिका निष्कुटिका भ्रमा चत्वरवासिनी 09045012c सुमङ्गला स्वस्तिमती वृद्धिकामा जयप्रिया 09045013a धनदा सुप्रसादा च भवदा च जलेश्वरी 09045013c एडी भेडी समेडी च वेतालजननी तथा 09045013e कण्डूतिः कालिका चैव देवमित्रा च भारत 09045014a लम्बसी केतकी चैव चित्रसेना तथा बला 09045014c कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप 09045015a कुण्डारिका कोकलिका कण्डरा च शतोदरी 09045015c उत्क्राथिनी जरेणा च महावेगा च कङ्कणा 09045016a मनोजवा कण्टकिनी प्रघसा पूतना तथा 09045016c खशया चुर्व्युटिर्वामा क्रोशनाथ तडित्प्रभा 09045017a मण्डोदरी च तुण्डा च कोटरा मेघवासिनी 09045017c सुभगा लम्बिनी लम्बा वसुचूडा विकत्थनी 09045018a ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला 09045018c पृथुवक्त्रा मधुरिका मधुकुम्भा तथैव च 09045019a पक्षालिका मन्थनिका जरायुर्जर्जरानना 09045019c ख्याता दहदहा चैव तथा धमधमा नृप 09045020a खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला 09045020c अमोचा चैव कौरव्य तथा लम्बपयोधरा 09045021a वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला 09045021c शशोलूकमुखी कृष्णा खरजङ्घा महाजवा 09045022a शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा 09045022c जटालिका कामचरी दीर्घजिह्वा बलोत्कटा 09045023a कालेडिका वामनिका मुकुटा चैव भारत 09045023c लोहिताक्षी महाकाया हरिपिण्डी च भूमिप 09045024a एकाक्षरा सुकुसुमा कृष्णकर्णी च भारत 09045024c क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा 09045025a चतुष्पथनिकेता च गोकर्णी महिषानना 09045025c खरकर्णी महाकर्णी भेरीस्वनमहास्वना 09045026a शङ्खकुम्भस्वना चैव भङ्गदा च महाबला 09045026c गणा च सुगणा चैव तथाभीत्यथ कामदा 09045027a चतुष्पथरता चैव भूतितीर्थान्यगोचरा 09045027c पशुदा वित्तदा चैव सुखदा च महायशाः 09045027e पयोदा गोमहिषदा सुविषाणा च भारत 09045028a प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना 09045028c गोकर्णी च सुकर्णी च ससिरा स्थेरिका तथा 09045028e एकचक्रा मेघरवा मेघमाला विरोचना 09045029a एताश्चान्याश्च बहवो मातरो भरतर्षभ 09045029c कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः 09045030a दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश्च भारत 09045030c सरला मधुराश्चैव यौवनस्थाः स्वलंकृताः 09045031a माहात्म्येन च संयुक्ताः कामरूपधरास्तथा 09045031c निर्मांसगात्र्यः श्वेताश्च तथा काञ्चनसंनिभाः 09045032a कृष्णमेघनिभाश्चान्या धूम्राश्च भरतर्षभ 09045032c अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः 09045033a ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः 09045033c लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः 09045034a ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथापराः 09045034c वरदाः कामचारिण्यो नित्यप्रमुदितास्तथा 09045035a याम्यो रौद्र्यस्तथा सौम्याः कौबेर्योऽथ महाबलाः 09045035c वारुण्योऽथ च माहेन्द्र्यस्तथाग्नेय्यः परंतप 09045036a वायव्यश्चाथ कौमार्यो ब्राह्म्यश्च भरतर्षभ 09045036c रूपेणाप्सरसां तुल्या जवे वायुसमास्तथा 09045037a परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः 09045037c शक्रवीर्योपमाश्चैव दीप्त्या वह्निसमास्तथा 09045038a वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः 09045038c गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः 09045039a नानाभरणधारिण्यो नानामाल्याम्बरास्तथा 09045039c नानाविचित्रवेषाश्च नानाभाषास्तथैव च 09045040a एते चान्ये च बहवो गणाः शत्रुभयंकराः 09045040c अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य संमते 09045041a ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः 09045041c गुहाय राजशार्दूल विनाशाय सुरद्विषाम् 09045042a महास्वनां महाघण्टां द्योतमानां सितप्रभाम् 09045042c तरुणादित्यवर्णां च पताकां भरतर्षभ 09045043a ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् 09045043c उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् 09045044a विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम् 09045044c उमा ददौ चारजसी वाससी सूर्यसप्रभे 09045045a गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम् 09045045c ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः 09045046a गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् 09045046c अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् 09045047a पाशं तु वरुणो राजा बलवीर्यसमन्वितम् 09045047c कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ प्रभुः 09045047e समरेषु जयं चैव प्रददौ लोकभावनः 09045048a सेनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह 09045048c शुशुभे ज्वलितोऽर्चिष्मान्द्वितीय इव पावकः 09045048e ततः पारिषदैश्चैव मातृभिश्च समन्वितः 09045049a सा सेना नैरृती भीमा सघण्टोच्छ्रितकेतना 09045049c सभेरीशङ्खमुरजा सायुधा सपताकिनी 09045049e शारदी द्यौरिवाभाति ज्योतिर्भिरुपशोभिता 09045050a ततो देवनिकायास्ते भूतसेनागणास्तथा 09045050c वादयामासुरव्यग्रा भेरीशङ्खांश्च पुष्कलान् 09045051a पटहाञ्झर्झरांश्चैव कृकचान्गोविषाणिकान् 09045051c आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान् 09045052a तुष्टुवुस्ते कुमारं च सर्वे देवाः सवासवाः 09045052c जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः 09045053a ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ 09045053c रिपून्हन्तास्मि समरे ये वो वधचिकीर्षवः 09045054a प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात् 09045054c प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून् 09045055a सर्वेषां भूतसंघानां हर्षान्नादः समुत्थितः 09045055c अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना 09045056a स निर्ययौ महासेनो महत्या सेनया वृतः 09045056c वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम् 09045057a व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः 09045057c महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप 09045058a स तया भीमया देवः शूलमुद्गरहस्तया 09045058c गदामुसलनाराचशक्तितोमरहस्तया 09045058e दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः 09045059a तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा 09045059c व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः 09045059e अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः 09045060a दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः 09045060c शक्त्यस्त्रं भगवान्भीमं पुनः पुनरवासृजत् 09045060e आदधच्चात्मनस्तेजो हविषेद्ध इवानलः 09045061a अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा 09045061c उल्काज्वाला महाराज पपात वसुधातले 09045062a संह्रादयन्तश्च तथा निर्घाताश्चापतन्क्षितौ 09045062c यथान्तकालसमये सुघोराः स्युस्तथा नृप 09045063a क्षिप्ता ह्येका तथा शक्तिः सुघोरानलसूनुना 09045063c ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ 09045064a स शक्त्यस्त्रेण संग्रामे जघान भगवान्प्रभुः 09045064c दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् 09045064e वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप 09045065a महिषं चाष्टभिः पद्मैर्वृतं संख्ये निजघ्निवान् 09045065c त्रिपादं चायुतशतैर्जघान दशभिर्वृतम् 09045066a ह्रदोदरं निखर्वैश्च वृतं दशभिरीश्वरः 09045066c जघानानुचरैः सार्धं विविधायुधपाणिभिः 09045067a तत्राकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु 09045067c कुमारानुचरा राजन्पूरयन्तो दिशो दश 09045068a शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः 09045068c दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे 09045069a पताकयावधूताश्च हताः केचित्सुरद्विषः 09045069c केचिद्घण्टारवत्रस्ता निपेतुर्वसुधातले 09045069e केचित्प्रहरणैश्छिन्ना विनिपेतुर्गतासवः 09045070a एवं सुरद्विषोऽनेकान्बलवानाततायिनः 09045070c जघान समरे वीरः कार्त्तिकेयो महाबलः 09045071a बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः 09045071c क्रौञ्चं पर्वतमासाद्य देवसंघानबाधत 09045072a तमभ्ययान्महासेनः सुरशत्रुमुदारधीः 09045072c स कार्त्तिकेयस्य भयात्क्रौञ्चं शरणमेयिवान् 09045073a ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम् 09045073c शक्त्या बिभेद भगवान्कार्त्तिकेयोऽग्निदत्तया 09045074a सशालस्कन्धसरलं त्रस्तवानरवारणम् 09045074c पुलिनत्रस्तविहगं विनिष्पतितपन्नगम् 09045075a गोलाङ्गूलर्क्षसंघैश्च द्रवद्भिरनुनादितम् 09045075c कुरङ्गगतिनिर्घोषमुद्भ्रान्तसृमराचितम् 09045076a विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः 09045076c शोच्यामपि दशां प्राप्तो रराजैव स पर्वतः 09045077a विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः 09045077c किंनराश्च समुद्विग्नाः शक्तिपातरवोद्धताः 09045078a ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः 09045078c प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः 09045079a तान्निजघ्नुरतिक्रम्य कुमारानुचरा मृधे 09045079c बिभेद शक्त्या क्रौञ्चं च पावकिः परवीरहा 09045080a बहुधा चैकधा चैव कृत्वात्मानं महात्मना 09045080c शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः 09045081a एवंप्रभावो भगवानतो भूयश्च पावकिः 09045081c क्रौञ्चस्तेन विनिर्भिन्नो दैत्याश्च शतशो हताः 09045082a ततः स भगवान्देवो निहत्य विबुधद्विषः 09045082c सभाज्यमानो विबुधैः परं हर्षमवाप ह 09045083a ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत 09045083c मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम् 09045084a दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः 09045084c गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः 09045085a केचिदेनं व्यवस्यन्ति पितामहसुतं प्रभुम् 09045085c सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम् 09045086a केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः 09045086c उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत 09045087a एकधा च द्विधा चैव चतुर्धा च महाबलम् 09045087c योगिनामीश्वरं देवं शतशोऽथ सहस्रशः 09045088a एतत्ते कथितं राजन्कार्त्तिकेयाभिषेचनम् 09045088c शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम् 09045089a बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु 09045089c कुमारेण महाराज त्रिविष्टपमिवापरम् 09045090a ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक् 09045090c तदा नैरृतमुख्येभ्यस्त्रैलोक्ये पावकात्मजः 09045091a एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः 09045091c अभिषिक्तो महाराज देवसेनापतिः सुरैः 09045092a औजसं नाम तत्तीर्थं यत्र पूर्वमपां पतिः 09045092c अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ 09045093a तस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली 09045093c ब्राह्मणेभ्यो ददौ रुक्मं वासांस्याभरणानि च 09045094a उषित्वा रजनीं तत्र माधवः परवीरहा 09045094c पूज्य तीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली 09045094e हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः 09045095a एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि 09045095c यथाभिषिक्तो भगवान्स्कन्दो देवैः समागतैः 09046001 जनमेजय उवाच 09046001a अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः 09046001c अभिषेकं कुमारस्य विस्तरेण यथाविधि 09046002a यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन 09046002c प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम 09046003a अभिषेकं कुमारस्य दैत्यानां च वधं तथा 09046003c श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे 09046004a अपां पतिः कथं ह्यस्मिन्नभिषिक्तः सुरासुरैः 09046004c तन्मे ब्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम 09046005 वैशंपायन उवाच 09046005a शृणु राजन्निदं चित्रं पूर्वकल्पे यथातथम् 09046005c आदौ कृतयुगे तस्मिन्वर्तमाने यथाविधि 09046005e वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् 09046006a यथास्मान्सुरराट्शक्रो भयेभ्यः पाति सर्वदा 09046006c तथा त्वमपि सर्वासां सरितां वै पतिर्भव 09046007a वासश्च ते सदा देव सागरे मकरालये 09046007c समुद्रोऽयं तव वशे भविष्यति नदीपतिः 09046008a सोमेन सार्धं च तव हानिवृद्धी भविष्यतः 09046008c एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत् 09046009a समागम्य ततः सर्वे वरुणं सागरालयम् 09046009c अपां पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा 09046010a अभिषिच्य ततो देवा वरुणं यादसां पतिम् 09046010c जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम् 09046011a अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः 09046011c सरितः सागरांश्चैव नदांश्चैव सरांसि च 09046011e पालयामास विधिना यथा देवाञ्शतक्रतुः 09046012a ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु 09046012c अग्नितीर्थं महाप्राज्ञः स जगाम प्रलम्बहा 09046012e नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः 09046013a लोकालोकविनाशे च प्रादुर्भूते तदानघ 09046013c उपतस्थुर्महात्मानं सर्वलोकपितामहम् 09046014a अग्निः प्रनष्टो भगवान्कारणं च न विद्महे 09046014c सर्वलोकक्षयो मा भूत्संपादयतु नोऽनलम् 09046015 जनमेजय उवाच 09046015a किमर्थं भगवानग्निः प्रनष्टो लोकभावनः 09046015c विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः 09046016 वैशंपायन उवाच 09046016a भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् 09046016c शमीगर्भमथासाद्य ननाश भगवांस्ततः 09046017a प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः 09046017c अन्वेषन्त तदा नष्टं ज्वलनं भृशदुःखिताः 09046018a ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि 09046018c ददृशुर्ज्वलनं तत्र वसमानं यथाविधि 09046019a देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः 09046019c ज्वलनं तं समासाद्य प्रीताभूवन्सवासवाः 09046019e पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् 09046020a भृगोः शापान्महीपाल यदुक्तं ब्रह्मवादिना 09046020c तत्राप्याप्लुत्य मतिमान्ब्रह्मयोनिं जगाम ह 09046021a ससर्ज भगवान्यत्र सर्वलोकपितामहः 09046021c तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा 09046021e ससर्ज चान्नानि तथा देवतानां यथाविधि 09046022a तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च 09046022c कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत्तपः 09046022e धनाधिपत्यं संप्राप्तो राजन्नैलबिलः प्रभुः 09046023a तत्रस्थमेव तं राजन्धनानि निधयस्तथा 09046023c उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली ततः 09046023e गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ 09046024a ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे 09046024c पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना 09046025a यत्र राज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः 09046025c धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा 09046026a सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम् 09046026c यत्र लेभे महाबाहो धनाधिपतिरञ्जसा 09046027a अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः 09046027c वाहनं चास्य तद्दत्तं हंसयुक्तं मनोरमम् 09046027e विमानं पुष्पकं दिव्यं नैरृतैश्वर्यमेव च 09046028a तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान् 09046028c जगाम त्वरितो रामस्तीर्थं श्वेतानुलेपनः 09046029a निषेवितं सर्वसत्त्वैर्नाम्ना बदरपाचनम् 09046029c नानर्तुकवनोपेतं सदापुष्पफलं शुभम् 09047001 वैशंपायन उवाच 09047001a ततस्तीर्थवरं रामो ययौ बदरपाचनम् 09047001c तपस्विसिद्धचरितं यत्र कन्या धृतव्रता 09047002a भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि 09047002c स्रुचावती नाम विभो कुमारी ब्रह्मचारिणी 09047003a तपश्चचार सात्युग्रं नियमैर्बहुभिर्नृप 09047003c भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी 09047004a समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह 09047004c चरन्त्या नियमांस्तांस्तान्स्त्रीभिस्तीव्रान्सुदुश्चरान् 09047005a तस्यास्तु तेन वृत्तेन तपसा च विशां पते 09047005c भक्त्या च भगवान्प्रीतः परया पाकशासनः 09047006a आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः 09047006c आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः 09047007a सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् 09047007c आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत 09047008a उवाच नियमज्ञा च कल्याणी सा प्रियंवदा 09047008c भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो 09047009a सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत 09047009c शक्रभक्त्या तु ते पाणिं न दास्यामि कथंचन 09047010a व्रतैश्च नियमैश्चैव तपसा च तपोधन 09047010c शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः 09047011a इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम् 09047011c उवाच नियमज्ञां तां सान्त्वयन्निव भारत 09047012a उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते 09047012c यदर्थमयमारम्भस्तव कल्याणि हृद्गतः 09047013a तच्च सर्वं यथाभूतं भविष्यति वरानने 09047013c तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति 09047014a यानि स्थानानि दिव्यानि विबुधानां शुभानने 09047014c तपसा तानि प्राप्यानि तपोमूलं महत्सुखम् 09047015a इह कृत्वा तपो घोरं देहं संन्यस्य मानवाः 09047015c देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम 09047016a पचस्वैतानि सुभगे बदराणि शुभव्रते 09047016c पचेत्युक्त्वा स भगवाञ्जगाम बलसूदनः 09047017a आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः 09047017c अविदूरे ततस्तस्मादाश्रमात्तीर्थ उत्तमे 09047017e इन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते 09047018a तस्या जिज्ञासनार्थं स भगवान्पाकशासनः 09047018c बदराणामपचनं चकार विबुधाधिपः 09047019a ततः स प्रयता राजन्वाग्यता विगतक्लमा 09047019c तत्परा शुचिसंवीता पावके समधिश्रयत् 09047019e अपचद्राजशार्दूल बदराणि महाव्रता 09047020a तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ 09047020c न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात् 09047021a हुताशनेन दग्धश्च यस्तस्याः काष्ठसंचयः 09047021c अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् 09047022a पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना 09047022c दग्धौ दग्धौ पुनः पादावुपावर्तयतानघा 09047023a चरणौ दह्यमानौ च नाचिन्तयदनिन्दिता 09047023c दुःखं कमलपत्राक्षी महर्षेः प्रियकाम्यया 09047024a अथ तत्कर्म दृष्ट्वास्याः प्रीतस्त्रिभुवनेश्वरः 09047024c ततः संदर्शयामास कन्यायै रूपमात्मनः 09047025a उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम् 09047025c प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च 09047026a तस्माद्योऽभिमतः कामः स ते संपत्स्यते शुभे 09047026c देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि 09047027a इदं च ते तीर्थवरं स्थिरं लोके भविष्यति 09047027c सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम् 09047027e विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम् 09047028a अस्मिन्खलु महाभागे शुभे तीर्थवरे पुरा 09047028c त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम् 09047029a ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः 09047029c वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल 09047030a तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने 09047030c अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी 09047031a ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः 09047031c अरुन्धत्यपि कल्याणी तपोनित्याभवत्तदा 09047032a अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम् 09047032c अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा 09047033a ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः 09047033c तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे 09047034a प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना 09047034c क्षीणोऽन्नसंचयो विप्र बदराणीह भक्षय 09047034e ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते 09047035a इत्युक्ता सापचत्तानि ब्राह्मणप्रियकाम्यया 09047035c अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी 09047036a दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा 09047036c अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी 09047037a अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः 09047037c अहःसमः स तस्यास्तु कालोऽतीतः सुदारुणः 09047038a ततस्ते मुनयः प्राप्ताः फलान्यादाय पर्वतात् 09047038c ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं तदा 09047039a उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन् 09047039c प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च 09047040a ततः संदर्शयामास स्वरूपं भगवान्हरः 09047040c ततोऽब्रवीत्तदा तेभ्यस्तस्यास्तच्चरितं महत् 09047041a भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् 09047041c अस्याश्च यत्तपो विप्रा न समं तन्मतं मम 09047042a अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम् 09047042c अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः 09047043a ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः 09047043c वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि 09047044a साब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि 09047044c भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमुत्तमम् 09047044e सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् 09047045a तथास्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः 09047045c प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम् 09047045e एवमस्त्विति तां चोक्त्वा हरो यातस्तदा दिवम् 09047046a ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम् 09047046c अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम् 09047047a एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया 09047047c यथा त्वया महाभागे मदर्थं संशितव्रते 09047048a विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः 09047048c तथा चेदं ददाम्यद्य नियमेन सुतोषितः 09047049a विशेषं तव कल्याणि प्रयच्छामि वरं वरे 09047049c अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना 09047050a तस्य चाहं प्रसादेन तव कल्याणि तेजसा 09047050c प्रवक्ष्याम्यपरं भूयो वरमत्र यथाविधि 09047051a यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः 09047051c स स्नात्वा प्राप्स्यते लोकान्देहन्यासाच्च दुर्लभान् 09047052a इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान् 09047052c स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः 09047053a गते वज्रधरे राजंस्तत्र वर्षं पपात ह 09047053c पुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम् 09047054a नेदुर्दुन्दुभयश्चापि समन्तात्सुमहास्वनाः 09047054c मारुतश्च ववौ युक्त्या पुण्यगन्धो विशां पते 09047055a उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम् 09047055c तपसोग्रेण सा लब्ध्वा तेन रेमे सहाच्युत 09047056 जनमेजय उवाच 09047056a का तस्या भगवन्माता क्व संवृद्धा च शोभना 09047056c श्रोतुमिच्छाम्यहं ब्रह्मन्परं कौतूहलं हि मे 09047057 वैशंपायन उवाच 09047057a भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः 09047057c दृष्ट्वाप्सरसमायान्तीं घृताचीं पृथुलोचनाम् 09047058a स तु जग्राह तद्रेतः करेण जपतां वरः 09047058c तदावपत्पर्णपुटे तत्र सा संभवच्छुभा 09047059a तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः 09047059c नाम चास्याः स कृतवान्भारद्वाजो महामुनिः 09047060a स्रुचावतीति धर्मात्मा तदर्षिगणसंसदि 09047060c स च तामाश्रमे न्यस्य जगाम हिमवद्वनम् 09047061a तत्राप्युपस्पृश्य महानुभावो; वसूनि दत्त्वा च महाद्विजेभ्यः 09047061c जगाम तीर्थं सुसमाहितात्मा; शक्रस्य वृष्णिप्रवरस्तदानीम् 09048001 वैशंपायन उवाच 09048001a इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली 09048001c विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि 09048002a तत्र ह्यमरराजोऽसावीजे क्रतुशतेन ह 09048002c बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम् 09048003a निरर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान् 09048003c आजहार क्रतूंस्तत्र यथोक्तान्वेदपारगैः 09048004a तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः 09048004c पूरयामास विधिवत्ततः ख्यातः शतक्रतुः 09048005a तस्य नाम्ना च तत्तीर्थं शिवं पुण्यं सनातनम् 09048005c इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम् 09048006a उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः 09048006c ब्राह्मणान्पूजयित्वा च पानाच्छादनभोजनैः 09048006e शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह 09048007a यत्र रामो महाभागो भार्गवः सुमहातपाः 09048007c असकृत्पृथिवीं सर्वां हतक्षत्रियपुंगवाम् 09048008a उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम् 09048008c अयजद्वाजपेयेन सोऽश्वमेधशतेन च 09048008e प्रददौ दक्षिणार्थं च पृथिवीं वै ससागराम् 09048009a रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय 09048009c उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान् 09048010a पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः 09048010c मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत् 09048011a यत्रानयामास तदा राजसूयं महीपते 09048011c पुत्रोऽदितेर्महाभागो वरुणो वै सितप्रभः 09048012a तत्र निर्जित्य संग्रामे मानुषान्दैवतांस्तथा 09048012c वरं क्रतुं समाजह्रे वरुणः परवीरहा 09048013a तस्मिन्क्रतुवरे वृत्ते संग्रामः समजायत 09048013c देवानां दानवानां च त्रैलोक्यस्य क्षयावहः 09048014a राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय 09048014c जायते सुमहाघोरः संग्रामः क्षत्रियान्प्रति 09048015a सीरायुधस्तदा रामस्तस्मिंस्तीर्थवरे तदा 09048015c तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः 09048016a वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः 09048016c तस्मादादित्यतीर्थं च जगाम कमलेक्षणः 09048017a यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम 09048017c ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत 09048018a तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः 09048018c विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह 09048019a द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः 09048019c यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशां पते 09048020a एते चान्ये च बहवो योगसिद्धाः सहस्रशः 09048020c तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परंतप 09048021a तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ 09048021c आप्लुतो भरतश्रेष्ठ तीर्थप्रवर उत्तमे 09048022a द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत 09048022c संप्राप्तः परमं योगं सिद्धिं च परमां गतः 09048023a असितो देवलश्चैव तस्मिन्नेव महातपाः 09048023c परमं योगमास्थाय ऋषिर्योगमवाप्तवान् 09049001 वैशंपायन उवाच 09049001a तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः 09049001c गार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा 09049002a धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः 09049002c कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु 09049003a अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः 09049003c काञ्चने लोष्टके चैव समदर्शी महातपाः 09049004a देवताः पूजयन्नित्यमतिथींश्च द्विजैः सह 09049004c ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः 09049005a ततोऽभ्येत्य महाराज योगमास्थाय भिक्षुकः 09049005c जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः 09049006a देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः 09049006c योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः 09049007a तं तत्र वसमानं तु जैगीषव्यं महामुनिम् 09049007c देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः 09049008a एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत् 09049008c जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः 09049009a आहारकाले मतिमान्परिव्राड्जनमेजय 09049009c उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् 09049010a स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम् 09049010c गौरवं परमं चक्रे प्रीतिं च विपुलां तथा 09049011a देवलस्तु यथाशक्ति पूजयामास भारत 09049011c ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः 09049012a कदाचित्तस्य नृपते देवलस्य महात्मनः 09049012c चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् 09049013a समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम 09049013c न चायमलसो भिक्षुरभ्यभाषत किंचन 09049014a एवं विगणयन्नेव स जगाम महोदधिम् 09049014c अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः 09049015a गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम् 09049015c जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत 09049016a ततः सविस्मयश्चिन्तां जगामाथासितः प्रभुः 09049016c कथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च 09049017a इत्येवं चिन्तयामास महर्षिरसितस्तदा 09049017c स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह 09049018a कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह 09049018c कलशं जलपूर्णं वै गृहीत्वा जनमेजय 09049019a ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः 09049019c आसीनमाश्रमे तत्र जैगीषव्यमपश्यत 09049020a न व्याहरति चैवैनं जैगीषव्यः कथंचन 09049020c काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः 09049021a तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम् 09049021c प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः 09049022a असितो देवलो राजंश्चिन्तयामास बुद्धिमान् 09049022c दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम् 09049023a चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः 09049023c मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम् 09049024a एवं विगणयन्नेव स मुनिर्मन्त्रपारगः 09049024c उत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पते 09049024e जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः 09049025a सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान् 09049025c जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत 09049026a ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः 09049026c अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः 09049027a तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत 09049027c पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत 09049028a तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम् 09049028c व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम् 09049029a लोकान्समुत्पतन्तं च शुभानेकान्तयाजिनाम् 09049029c ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह 09049030a दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः 09049030c तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम् 09049030e व्रजन्तं लोकममलमपश्यद्देवपूजितम् 09049031a चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः 09049031c तेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम् 09049032a अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः 09049032c तत्स्थानमनुसंप्राप्तमन्वपश्यत देवलः 09049033a वाजपेयं क्रतुवरं तथा बहुसुवर्णकम् 09049033c आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत 09049034a यजन्ते पुण्डरीकेण राजसूयेन चैव ये 09049034c तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः 09049035a अश्वमेधं क्रतुवरं नरमेधं तथैव च 09049035c आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत 09049036a सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये 09049036c तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः 09049037a द्वादशाहैश्च सत्रैर्ये यजन्ते विविधैर्नृप 09049037c तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः 09049038a मित्रावरुणयोर्लोकानादित्यानां तथैव च 09049038c सलोकतामनुप्राप्तमपश्यत ततोऽसितः 09049039a रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः 09049039c तानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः 09049040a आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम् 09049040c लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः 09049041a त्रीँल्लोकानपरान्विप्रमुत्पतन्तं स्वतेजसा 09049041c पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत 09049042a ततो मुनिवरं भूयो जैगीषव्यमथासितः 09049042c नान्वपश्यत योगस्थमन्तर्हितमरिंदम 09049043a सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः 09049043c प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् 09049044a असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान् 09049044c प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मसत्रिणः 09049045a जैगीषव्यं न पश्यामि तं शंसत महौजसम् 09049045c एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे 09049046 सिद्धा ऊचुः 09049046a शृणु देवल भूतार्थं शंसतां नो दृढव्रत 09049046c जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोऽव्ययम् 09049047a स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम् 09049047c असितो देवलस्तूर्णमुत्पपात पपात च 09049048a ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह 09049048c न देवल गतिस्तत्र तव गन्तुं तपोधन 09049048e ब्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान् 09049049a तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः 09049049c आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह 09049050a स्वमाश्रमपदं पुण्यमाजगाम पतंगवत् 09049050c प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः 09049051a ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया 09049051c दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् 09049052a ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः 09049052c विनयावनतो राजन्नुपसर्प्य महामुनिम् 09049052e मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम् 09049053a तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः 09049053c विधिं च योगस्य परं कार्याकार्यं च शास्त्रतः 09049054a संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः 09049054c सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा 09049055a संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह 09049055c ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति 09049056a देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा 09049056c दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे 09049057a ततस्तु फलमूलानि पवित्राणि च भारत 09049057c पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः 09049058a पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः 09049058c अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते 09049059a ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः 09049059c मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत् 09049060a इति निश्चित्य मनसा देवलो राजसत्तम 09049060c त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् 09049061a एवमादीनि संचिन्त्य देवलो निश्चयात्ततः 09049061c प्राप्तवान्परमां सिद्धिं परं योगं च भारत 09049062a ततो देवाः समागम्य बृहस्पतिपुरोगमाः 09049062c जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः 09049063a अथाब्रवीदृषिवरो देवान्वै नारदस्तदा 09049063c जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् 09049064a तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः 09049064c मैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् 09049065a तत्राप्युपस्पृश्य ततो महात्मा; दत्त्वा च वित्तं हलभृद्द्विजेभ्यः 09049065c अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम् 09050001 वैशंपायन उवाच 09050001a यत्रेजिवानुडुपती राजसूयेन भारत 09050001c तस्मिन्वृत्ते महानासीत्संग्रामस्तारकामयः 09050002a तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान् 09050002c सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह 09050003a यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् 09050003c वेदानध्यापयामास पुरा सारस्वतो मुनिः 09050004 जनमेजय उवाच 09050004a कथं द्वादशवार्षिक्यामनावृष्ट्यां तपोधनः 09050004c वेदानध्यापयामास पुरा सारस्वतो मुनिः 09050005 वैशंपायन उवाच 09050005a आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः 09050005c दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः 09050006a तस्यातितपसः शक्रो बिभेति सततं विभो 09050006c न स लोभयितुं शक्यः फलैर्बहुविधैरपि 09050007a प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः 09050007c दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् 09050008a तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः 09050008c समीपतो महाराज सोपातिष्ठत भामिनी 09050009a तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः 09050009c रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा 09050010a कुक्षौ चाप्यदधद्दृष्ट्वा तद्रेतः पुरुषर्षभ 09050010c सा दधार च तं गर्भं पुत्रहेतोर्महानदी 09050011a सुषुवे चापि समये पुत्रं सा सरितां वरा 09050011c जगाम पुत्रमादाय तमृषिं प्रति च प्रभो 09050012a ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् 09050012c ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् 09050012e ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया 09050013a दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम् 09050013c तत्कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् 09050014a न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात् 09050014c प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् 09050015a इत्युक्तः प्रतिजग्राह प्रीतिं चावाप उत्तमाम् 09050015c मन्त्रवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः 09050016a परिष्वज्य चिरं कालं तदा भरतसत्तम 09050016c सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः 09050017a विश्वे देवाः सपितरो गन्धर्वाप्सरसां गणाः 09050017c तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा 09050018a इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम् 09050018c प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव 09050019a प्रसृतासि महाभागे सरसो ब्रह्मणः पुरा 09050019c जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः 09050020a मम प्रियकरी चापि सततं प्रियदर्शने 09050020c तस्मात्सारस्वतः पुत्रो महांस्ते वरवर्णिनि 09050021a तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः 09050021c सारस्वत इति ख्यातो भविष्यति महातपाः 09050022a एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान् 09050022c सारस्वतो महाभागे वेदानध्यापयिष्यति 09050023a पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे 09050023c भविष्यसि महाभागे मत्प्रसादात्सरस्वति 09050024a एवं सा संस्तुता तेन वरं लब्ध्वा महानदी 09050024c पुत्रमादाय मुदिता जगाम भरतर्षभ 09050025a एतस्मिन्नेव काले तु विरोधे देवदानवैः 09050025c शक्रः प्रहरणान्वेषी लोकांस्त्रीन्विचचार ह 09050026a न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा 09050026c यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् 09050027a ततोऽब्रवीत्सुराञ्शक्रो न मे शक्या महासुराः 09050027c ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः 09050028a तस्माद्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः 09050028c दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् 09050029a स देवैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा 09050029c प्राणत्यागं कुरुष्वेति चकारैवाविचारयन् 09050029e स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा 09050030a तस्यास्थिभिरथो शक्रः संप्रहृष्टमनास्तदा 09050030c कारयामास दिव्यानि नानाप्रहरणान्युत 09050030e वज्राणि चक्राणि गदा गुरुदण्डांश्च पुष्कलान् 09050031a स हि तीव्रेण तपसा संभृतः परमर्षिणा 09050031c प्रजापतिसुतेनाथ भृगुणा लोकभावनः 09050032a अतिकायः स तेजस्वी लोकसारविनिर्मितः 09050032c जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः 09050032e नित्यमुद्विजते चास्य तेजसा पाकशासनः 09050033a तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत 09050033c भृशं क्रोधविसृष्टेन ब्रह्मतेजोभवेन च 09050033e दैत्यदानववीराणां जघान नवतीर्नव 09050034a अथ काले व्यतिक्रान्ते महत्यतिभयंकरे 09050034c अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी 09050035a तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः 09050035c वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् 09050036a दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा 09050036c गमनाय मतिं चक्रे तं प्रोवाच सरस्वती 09050037a न गन्तव्यमितः पुत्र तवाहारमहं सदा 09050037c दास्यामि मत्स्यप्रवरानुष्यतामिह भारत 09050038a इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा 09050038c आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् 09050039a अथ तस्यामतीतायामनावृष्ट्यां महर्षयः 09050039c अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् 09050040a तेषां क्षुधापरीतानां नष्टा वेदा विधावताम् 09050040c सर्वेषामेव राजेन्द्र न कश्चित्प्रतिभानवान् 09050041a अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान् 09050041c कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् 09050042a स गत्वाचष्ट तेभ्यश्च सारस्वतमतिप्रभम् 09050042c स्वाध्यायममरप्रख्यं कुर्वाणं विजने जने 09050043a ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः 09050043c सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः 09050044a अस्मानध्यापयस्वेति तानुवाच ततो मुनिः 09050044c शिष्यत्वमुपगच्छध्वं विधिवद्भो ममेत्युत 09050045a ततोऽब्रवीदृषिगणो बालस्त्वमसि पुत्रक 09050045c स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन् 09050046a यो ह्यधर्मेण विब्रूयाद्गृह्णीयाद्वाप्यधर्मतः 09050046c म्रियतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ 09050047a न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः 09050047c ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् 09050048a एतच्छ्रुत्वा वचस्तस्य मुनयस्ते विधानतः 09050048c तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे 09050049a षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे 09050049c सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् 09050050a मुष्टिं मुष्टिं ततः सर्वे दर्भाणां तेऽभ्युपाहरन् 09050050c तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः 09050051a तत्रापि दत्त्वा वसु रौहिणेयो; महाबलः केशवपूर्वजोऽथ 09050051c जगाम तीर्थं मुदितः क्रमेण; ख्यातं महद्वृद्धकन्या स्म यत्र 09051001 जनमेजय उवाच 09051001a कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा 09051001c किमर्थं च तपस्तेपे को वास्या नियमोऽभवत् 09051002a सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् 09051002c आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता 09051003 वैशंपायन उवाच 09051003a ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः 09051003c स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः 09051003e मानसीं स सुतां सुभ्रूं समुत्पादितवान्विभुः 09051004a तां च दृष्ट्वा भृशं प्रीतः कुणिर्गार्ग्यो महायशाः 09051004c जगाम त्रिदिवं राजन्संत्यज्येह कलेवरम् 09051005a सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा 09051005c महता तपसोग्रेण कृत्वाश्रममनिन्दिता 09051006a उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा 09051006c तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप 09051007a सा पित्रा दीयमानापि भर्त्रे नैच्छदनिन्दिता 09051007c आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत 09051008a ततः सा तपसोग्रेण पीडयित्वात्मनस्तनुम् 09051008c पितृदेवार्चनरता बभूव विजने वने 09051009a सात्मानं मन्यमानापि कृतकृत्यं श्रमान्विता 09051009c वार्द्धकेन च राजेन्द्र तपसा चैव कर्शिता 09051010a सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम् 09051010c चकार गमने बुद्धिं परलोकाय वै तदा 09051011a मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत् 09051011c असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे 09051012a एवं हि श्रुतमस्माभिर्देवलोके महाव्रते 09051012c तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः 09051013a तन्नारदवचः श्रुत्वा साब्रवीदृषिसंसदि 09051013c तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः 09051014a इत्युक्ते चास्या जग्राह पाणिं गालवसंभवः 09051014c ऋषिः प्राक्शृङ्गवान्नाम समयं चेदमब्रवीत् 09051015a समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने 09051015c यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह 09051016a तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा 09051016c चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः 09051017a सा रात्रावभवद्राजंस्तरुणी देववर्णिनी 09051017c दिव्याभरणवस्त्रा च दिव्यस्रगनुलेपना 09051018a तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिवात्मना 09051018c उवास च क्षपामेकां प्रभाते साब्रवीच्च तम् 09051019a यस्त्वया समयो विप्र कृतो मे तपतां वर 09051019c तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम् 09051020a सानुज्ञाताब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः 09051020c वत्स्यते रजनीमेकां तर्पयित्वा दिवौकसः 09051021a चत्वारिंशतमष्टौ च द्वे चाष्टौ सम्यगाचरेत् 09051021c यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः 09051021e एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता 09051022a ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन् 09051022c समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान् 09051023a साधयित्वा तदात्मानं तस्याः स गतिमन्वयात् 09051023c दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः 09051023e एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत् 09051024a तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः 09051024c तत्रापि दत्त्वा दानानि द्विजातिभ्यः परंतप 09051024e शुशोच शल्यं संग्रामे निहतं पाण्डवैस्तदा 09051025a समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः 09051025c पप्रच्छर्षिगणान्रामः कुरुक्षेत्रस्य यत्फलम् 09051026a ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो 09051026c समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम् 09052001 ऋषय ऊचुः 09052001a प्रजापतेरुत्तरवेदिरुच्यते; सनातना राम समन्तपञ्चकम् 09052001c समीजिरे यत्र पुरा दिवौकसो; वरेण सत्रेण महावरप्रदाः 09052002a पुरा च राजर्षिवरेण धीमता; बहूनि वर्षाण्यमितेन तेजसा 09052002c प्रकृष्टमेतत्कुरुणा महात्मना; ततः कुरुक्षेत्रमितीह पप्रथे 09052003 राम उवाच 09052003a किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना 09052003c एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः 09052004 ऋषय ऊचुः 09052004a पुरा किल कुरुं राम कृषन्तं सततोत्थितम् 09052004c अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम् 09052005a किमिदं वर्तते राजन्प्रयत्नेन परेण च 09052005c राजर्षे किमभिप्रेतं येनेयं कृष्यते क्षितिः 09052006 कुरुरुवाच 09052006a इह ये पुरुषाः क्षेत्रे मरिष्यन्ति शतक्रतो 09052006c ते गमिष्यन्ति सुकृताँल्लोकान्पापविवर्जितान् 09052007a अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः 09052007c राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुंधराम् 09052008a आगम्यागम्य चैवैनं भूयो भूयोऽवहस्य च 09052008c शतक्रतुरनिर्विण्णं पृष्ट्वा पृष्ट्वा जगाम ह 09052009a यदा तु तपसोग्रेण चकर्ष वसुधां नृपः 09052009c ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम् 09052010a तच्छ्रुत्वा चाब्रुवन्देवाः सहस्राक्षमिदं वचः 09052010c वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते 09052011a यदि ह्यत्र प्रमीता वै स्वर्गं गच्छन्ति मानवाः 09052011c अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति 09052012a आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत् 09052012c अलं खेदेन भवतः क्रियतां वचनं मम 09052013a मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः 09052013c युधि वा निहताः सम्यगपि तिर्यग्गता नृप 09052014a ते स्वर्गभाजो राजेन्द्र भवन्त्विति महामते 09052014c तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह 09052015a ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना 09052015c जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः 09052016a एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा 09052016c शक्रेण चाप्यनुज्ञातं पुण्यं प्राणान्विमुञ्चताम् 09052017a अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः 09052017c कुरुक्षेत्रे निबद्धां वै तां शृणुष्व हलायुध 09052018a पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः 09052018c अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् 09052019a सुरर्षभा ब्राह्मणसत्तमाश्च; तथा नृगाद्या नरदेवमुख्याः 09052019c इष्ट्वा महार्हैः क्रतुभिर्नृसिंह; संन्यस्य देहान्सुगतिं प्रपन्नाः 09052020a तरन्तुकारन्तुकयोर्यदन्तरं; रामह्रदानां च मचक्रुकस्य 09052020c एतत्कुरुक्षेत्रसमन्तपञ्चकं; प्रजापतेरुत्तरवेदिरुच्यते 09052021a शिवं महत्पुण्यमिदं दिवौकसां; सुसंमतं स्वर्गगुणैः समन्वितम् 09052021c अतश्च सर्वेऽपि वसुंधराधिपा; हता गमिष्यन्ति महात्मनां गतिम् 09053001 वैशंपायन उवाच 09053001a कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश्च सात्वतः 09053001c आश्रमं सुमहद्दिव्यमगमज्जनमेजय 09053002a मधूकाम्रवनोपेतं प्लक्षन्यग्रोधसंकुलम् 09053002c चिरिबिल्वयुतं पुण्यं पनसार्जुनसंकुलम् 09053003a तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् 09053003c पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम् 09053004a ते तु सर्वे महात्मानमूचू राजन्हलायुधम् 09053004c शृणु विस्तरतो राम यस्यायं पूर्वमाश्रमः 09053005a अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् 09053005c अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः 09053006a अत्रैव ब्राह्मणी सिद्धा कौमारब्रह्मचारिणी 09053006c योगयुक्ता दिवं याता तपःसिद्धा तपस्विनी 09053007a बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः 09053007c सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी 09053008a सा तु प्राप्य परं योगं गता स्वर्गमनुत्तमम् 09053008c भुक्त्वाश्रमेऽश्वमेधस्य फलं फलवतां शुभा 09053008e गता स्वर्गं महाभागा पूजिता नियतात्मभिः 09053009a अभिगम्याश्रमं पुण्यं दृष्ट्वा च यदुपुंगवः 09053009c ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः 09053009e स्कन्धावाराणि सर्वाणि निवर्त्यारुरुहेऽचलम् 09053010a नातिदूरं ततो गत्वा नगं तालध्वजो बली 09053010c पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः 09053011a प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः 09053011c संप्राप्तः कारपचनं तीर्थप्रवरमुत्तमम् 09053012a हलायुधस्तत्र चापि दत्त्वा दानं महाबलः 09053012c आप्लुतः सलिले शीते तस्माच्चापि जगाम ह 09053012e आश्रमं परमप्रीतो मित्रस्य वरुणस्य च 09053013a इन्द्रोऽग्निरर्यमा चैव यत्र प्राक्प्रीतिमाप्नुवन् 09053013c तं देशं कारपचनाद्यमुनायां जगाम ह 09053014a स्नात्वा तत्रापि धर्मात्मा परां तुष्टिमवाप्य च 09053014c ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः 09053014e उपविष्टः कथाः शुभ्राः शुश्राव यदुपुंगवः 09053015a तथा तु तिष्ठतां तेषां नारदो भगवानृषिः 09053015c आजगामाथ तं देशं यत्र रामो व्यवस्थितः 09053016a जटामण्डलसंवीतः स्वर्णचीरी महातपाः 09053016c हेमदण्डधरो राजन्कमण्डलुधरस्तथा 09053017a कच्छपीं सुखशब्दां तां गृह्य वीणां मनोरमाम् 09053017c नृत्ये गीते च कुशलो देवब्राह्मणपूजितः 09053018a प्रकर्ता कलहानां च नित्यं च कलहप्रियः 09053018c तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः 09053019a प्रत्युत्थाय तु ते सर्वे पूजयित्वा यतव्रतम् 09053019c देवर्षिं पर्यपृच्छन्त यथावृत्तं कुरून्प्रति 09053020a ततोऽस्याकथयद्राजन्नारदः सर्वधर्मवित् 09053020c सर्वमेव यथावृत्तमतीतं कुरुसंक्षयम् 09053021a ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा 09053021c किमवस्थं तु तत्क्षत्रं ये च तत्राभवन्नृपाः 09053022a श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन 09053022c विस्तरश्रवणे जातं कौतूहलमतीव मे 09053023 नारद उवाच 09053023a पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा 09053023c हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः 09053024a भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान् 09053024c एते चान्ये च बहवस्तत्र तत्र महाबलाः 09053025a प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै 09053025c राजानो राजपुत्राश्च समरेष्वनिवर्तिनः 09053026a अहतांस्तु महाबाहो शृणु मे तत्र माधव 09053026c धार्तराष्ट्रबले शेषाः कृपो भोजश्च वीर्यवान् 09053026e अश्वत्थामा च विक्रान्तो भग्नसैन्या दिशो गताः 09053027a दुर्योधनो हते सैन्ये प्रद्रुतेषु कृपादिषु 09053027c ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः 09053028a शयानं धार्तराष्ट्रं तु स्तम्भिते सलिले तदा 09053028c पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन् 09053029a स तुद्यमानो बलवान्वाग्भी राम समन्ततः 09053029c उत्थितः प्राग्घ्रदाद्वीरः प्रगृह्य महतीं गदाम् 09053030a स चाप्युपगतो युद्धं भीमेन सह सांप्रतम् 09053030c भविष्यति च तत्सद्यस्तयो राम सुदारुणम् 09053031a यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् 09053031c पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे 09053032 वैशंपायन उवाच 09053032a नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् 09053032c सर्वान्विसर्जयामास ये तेनाभ्यागताः सह 09053032e गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः 09053033a सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् 09053033c ततः प्रीतमना रामः श्रुत्वा तीर्थफलं महत् 09053033e विप्राणां संनिधौ श्लोकमगायदिदमच्युतः 09053034a सरस्वतीवाससमा कुतो रतिः; सरस्वतीवाससमाः कुतो गुणाः 09053034c सरस्वतीं प्राप्य दिवं गता जनाः; सदा स्मरिष्यन्ति नदीं सरस्वतीम् 09053035a सरस्वती सर्वनदीषु पुण्या; सरस्वती लोकसुखावहा सदा 09053035c सरस्वतीं प्राप्य जनाः सुदुष्कृताः; सदा न शोचन्ति परत्र चेह च 09053036a ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् 09053036c हयैर्युक्तं रथं शुभ्रमातिष्ठत परंतपः 09053037a स शीघ्रगामिना तेन रथेन यदुपुंगवः 09053037c दिदृक्षुरभिसंप्राप्तः शिष्ययुद्धमुपस्थितम् 09054001 वैशंपायन उवाच 09054001a एवं तदभवद्युद्धं तुमुलं जनमेजय 09054001c यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् 09054002a रामं संनिहितं दृष्ट्वा गदायुद्ध उपस्थिते 09054002c मम पुत्रः कथं भीमं प्रत्ययुध्यत संजय 09054003 संजय उवाच 09054003a रामसांनिध्यमासाद्य पुत्रो दुर्योधनस्तव 09054003c युद्धकामो महाबाहुः समहृष्यत वीर्यवान् 09054004a दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत 09054004c प्रीत्या परमया युक्तो युधिष्ठिरमथाब्रवीत् 09054005a समन्तपञ्चकं क्षिप्रमितो याम विशां पते 09054005c प्रथितोत्तरवेदी सा देवलोके प्रजापतेः 09054006a तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने 09054006c संग्रामे निधनं प्राप्य ध्रुवं स्वर्गो भविष्यति 09054007a तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः 09054007c समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः 09054008a ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् 09054008c पद्भ्याममर्षाद्द्युतिमानगच्छत्पाण्डवैः सह 09054009a तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् 09054009c अन्तरिक्षगता देवाः साधु साध्वित्यपूजयन् 09054009e वातिकाश्च नरा येऽत्र दृष्ट्वा ते हर्षमागताः 09054010a स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः 09054010c मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् 09054011a ततः शङ्खनिनादेन भेरीणां च महास्वनैः 09054011c सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः 09054012a प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते 09054012c गत्वा च तैः परिक्षिप्तं समन्तात्सर्वतोदिशम् 09054013a दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम् 09054013c तस्मिन्देशे त्वनिरिणे तत्र युद्धमरोचयन् 09054014a ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् 09054014c बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः 09054015a अवबद्धशिरस्त्राणः संख्ये काञ्चनवर्मभृत् 09054015c रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव 09054016a वर्मभ्यां संवृतौ वीरौ भीमदुर्योधनावुभौ 09054016c संयुगे च प्रकाशेते संरब्धाविव कुञ्जरौ 09054017a रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ 09054017c अशोभेतां महाराज चन्द्रसूर्याविवोदितौ 09054018a तावन्योन्यं निरीक्षेतां क्रुद्धाविव महाद्विपौ 09054018c दहन्तौ लोचनै राजन्परस्परवधैषिणौ 09054019a संप्रहृष्टमना राजन्गदामादाय कौरवः 09054019c सृक्किणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् 09054020a ततो दुर्योधनो राजा गदामादाय वीर्यवान् 09054020c भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् 09054021a अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् 09054021c आह्वयामास नृपतिं सिंहः सिंहं यथा वने 09054022a तावुद्यतगदापाणी दुर्योधनवृकोदरौ 09054022c संयुगे स्म प्रकाशेते गिरी सशिखराविव 09054023a तावुभावभिसंक्रुद्धावुभौ भीमपराक्रमौ 09054023c उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः 09054024a उभौ सदृशकर्माणौ यमवासवयोरिव 09054024c तथा सदृशकर्माणौ वरुणस्य महाबलौ 09054025a वासुदेवस्य रामस्य तथा वैश्रवणस्य च 09054025c सदृशौ तौ महाराज मधुकैटभयोर्युधि 09054026a उभौ सदृशकर्माणौ रणे सुन्दोपसुन्दयोः 09054026c तथैव कालस्य समौ मृत्योश्चैव परंतपौ 09054027a अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ 09054027c वाशितासंगमे दृप्तौ शरदीव मदोत्कटौ 09054028a मत्ताविव जिगीषन्तौ मातङ्गौ भरतर्षभौ 09054028c उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव 09054029a अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिंदमौ 09054029c उभौ भरतशार्दूलौ विक्रमेण समन्वितौ 09054030a सिंहाविव दुराधर्षौ गदायुद्धे परंतपौ 09054030c नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ 09054031a प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ 09054031c लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ 09054032a रश्मिमन्तौ महात्मानौ दीप्तिमन्तौ महाबलौ 09054032c ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ 09054033a व्याघ्राविव सुसंरब्धौ गर्जन्ताविव तोयदौ 09054033c जहृषाते महाबाहू सिंहौ केसरिणाविव 09054034a गजाविव सुसंरब्धौ ज्वलिताविव पावकौ 09054034c ददृशुस्तौ महात्मानौ सशृङ्गाविव पर्वतौ 09054035a रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् 09054035c तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ 09054036a उभौ परमसंहृष्टावुभौ परमसंमतौ 09054036c सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ 09054037a वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ 09054037c दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ 09054038a ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् 09054038c सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् 09054039a इदं व्यवसितं युद्धं मम भीमस्य चोभयोः 09054039c उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः 09054040a ततः समुपविष्टं तत्सुमहद्राजमण्डलम् 09054040c विराजमानं ददृशे दिवीवादित्यमण्डलम् 09054041a तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः 09054041c उपविष्टो महाराज पूज्यमानः समन्ततः 09054042a शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः 09054042c नक्षत्रैरिव संपूर्णो वृतो निशि निशाकरः 09054043a तौ तथा तु महाराज गदाहस्तौ दुरासदौ 09054043c अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ 09054044a अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुपुंगवौ 09054044c उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राविवाहवे 09055001 वैशंपायन उवाच 09055001a ततो वाग्युद्धमभवत्तुमुलं जनमेजय 09055001c यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् 09055002a धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी 09055002c एकादशचमूभर्ता यत्र पुत्रो ममाभिभूः 09055003a आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुंधराम् 09055003c गदामादाय वेगेन पदातिः प्रस्थितो रणम् 09055004a भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः 09055004c गदामुद्यम्य यो याति किमन्यद्भागधेयतः 09055005a अहो दुःखं महत्प्राप्तं पुत्रेण मम संजय 09055005c एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः 09055006 संजय उवाच 09055006a स मेघनिनदो हर्षाद्विनदन्निव गोवृषः 09055006c आजुहाव ततः पार्थं युद्धाय युधि वीर्यवान् 09055007a भीममाह्वयमाने तु कुरुराजे महात्मनि 09055007c प्रादुरासन्सुघोराणि रूपाणि विविधान्युत 09055008a ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च 09055008c बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः 09055009a महास्वनाः सनिर्घातास्तुमुला रोमहर्षणाः 09055009c पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलम् 09055010a राहुश्चाग्रसदादित्यमपर्वणि विशां पते 09055010c चकम्पे च महाकम्पं पृथिवी सवनद्रुमा 09055011a रूक्षाश्च वाताः प्रववुर्नीचैः शर्करवर्षिणः 09055011c गिरीणां शिखराण्येव न्यपतन्त महीतले 09055012a मृगा बहुविधाकाराः संपतन्ति दिशो दश 09055012c दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः 09055013a निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः 09055013c दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः 09055014a उदपानगताश्चापो व्यवर्धन्त समन्ततः 09055014c अशरीरा महानादाः श्रूयन्ते स्म तदा नृप 09055015a एवमादीनि दृष्ट्वाथ निमित्तानि वृकोदरः 09055015c उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम् 09055016a नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधनः 09055016c अद्य क्रोधं विमोक्ष्यामि निगूढं हृदये चिरम् 09055016e सुयोधने कौरवेन्द्रे खाण्डवे पावको यथा 09055017a शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् 09055017c निहत्य गदया पापमिमं कुरुकुलाधमम् 09055018a अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि 09055018c हत्वेमं पापकर्माणं गदया रणमूर्धनि 09055019a अद्यास्य शतधा देहं भिनद्मि गदयानया 09055019c नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम् 09055020a सर्पोत्सर्गस्य शयने विषदानस्य भोजने 09055020c प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि 09055021a सभायामवहासस्य सर्वस्वहरणस्य च 09055021c वर्षमज्ञातवासस्य वनवासस्य चानघ 09055022a अद्यान्तमेषां दुःखानां गन्ता भरतसत्तम 09055022c एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः 09055023a अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः 09055023c समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम् 09055024a अद्यायं कुरुराजस्य शंतनोः कुलपांसनः 09055024c प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले 09055025a राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् 09055025c स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् 09055026a इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान् 09055026c अवातिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् 09055027a तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् 09055027c भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह 09055028a राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः 09055028c स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते 09055029a द्रौपदी च परिक्लिष्टा सभायां यद्रजस्वला 09055029c द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च 09055030a वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत् 09055030c विराटनगरे चैव योन्यन्तरगतैरिव 09055030e तत्सर्वं यातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते 09055031a त्वत्कृतेऽसौ हतः शेते शरतल्पे प्रतापवान् 09055031c गाङ्गेयो रथिनां श्रेष्ठो निहतो याज्ञसेनिना 09055032a हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान् 09055032c वैराग्नेरादिकर्ता च शकुनिः सौबलो हतः 09055033a प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः 09055033c भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः 09055034a एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः 09055034c त्वामद्य निहनिष्यामि गदया नात्र संशयः 09055035a इत्येवमुच्चै राजेन्द्र भाषमाणं वृकोदरम् 09055035c उवाच वीतभी राजन्पुत्रस्ते सत्यविक्रमः 09055036a किं कत्थितेन बहुधा युध्यस्व त्वं वृकोदर 09055036c अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम 09055037a नैव दुर्योधनः क्षुद्र केनचित्त्वद्विधेन वै 09055037c शक्यस्त्रासयितुं वाचा यथान्यः प्राकृतो नरः 09055038a चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम 09055038c त्वया सह गदायुद्धं त्रिदशैरुपपादितम् 09055039a किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते 09055039c वाणी संपद्यतामेषा कर्मणा मा चिरं कृथाः 09055040a तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन् 09055040c राजानः सोमकाश्चैव ये तत्रासन्समागताः 09055041a ततः संपूजितः सर्वैः संप्रहृष्टतनूरुहः 09055041c भूयो धीरं मनश्चक्रे युद्धाय कुरुनन्दनः 09055042a तं मत्तमिव मातङ्गं तलतालैर्नराधिपाः 09055042c भूयः संहर्षयां चक्रुर्दुर्योधनममर्षणम् 09055043a तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः 09055043c अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः 09055044a बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् 09055044c शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणाम् 09056001 संजय उवाच 09056001a ततो दुर्योधनो दृष्ट्वा भीमसेनं तथागतम् 09056001c प्रत्युद्ययावदीनात्मा वेगेन महता नदन् 09056002a समापेततुरानद्य शृङ्गिणौ वृषभाविव 09056002c महानिर्घातघोषश्च संप्रहारस्तयोरभूत् 09056003a अभवच्च तयोर्युद्धं तुमुलं रोमहर्षणम् 09056003c जिगीषतोर्युधान्योन्यमिन्द्रप्रह्रादयोरिव 09056004a रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ 09056004c ददृशाते महात्मानौ पुष्पिताविव किंशुकौ 09056005a तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे 09056005c खद्योतसंघैरिव खं दर्शनीयं व्यरोचत 09056006a तथा तस्मिन्वर्तमाने संकुले तुमुले भृशम् 09056006c उभावपि परिश्रान्तौ युध्यमानावरिंदमौ 09056007a तौ मुहूर्तं समाश्वस्य पुनरेव परंतपौ 09056007c अभ्यहारयतां तत्र संप्रगृह्य गदे शुभे 09056008a तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ 09056008c बलिनौ वारणौ यद्वद्वाशितार्थे मदोत्कटौ 09056009a अपारवीर्यौ संप्रेक्ष्य प्रगृहीतगदावुभौ 09056009c विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः 09056010a प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ 09056010c संशयः सर्वभूतानां विजये समपद्यत 09056011a समागम्य ततो भूयो भ्रातरौ बलिनां वरौ 09056011c अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति 09056012a यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम् 09056012c ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् 09056013a आविध्यतो गदां तस्य भीमसेनस्य संयुगे 09056013c शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत 09056014a आविध्यन्तमभिप्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम् 09056014c गदामलघुवेगां तां विस्मितः संबभूव ह 09056015a चरंश्च विविधान्मार्गान्मण्डलानि च भारत 09056015c अशोभत तदा वीरो भूय एव वृकोदरः 09056016a तौ परस्परमासाद्य यत्तावन्योन्यरक्षणे 09056016c मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः 09056017a अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा 09056017c मण्डलानि विचित्राणि स्थानानि विविधानि च 09056018a गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च 09056018c परिमोक्षं प्रहाराणां वर्जनं परिधावनम् 09056019a अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् 09056019c परावर्तनसंवर्तमवप्लुतमथाप्लुतम् 09056019e उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ 09056020a एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् 09056020c वञ्चयन्तौ पुनश्चैव चेरतुः कुरुसत्तमौ 09056021a विक्रीडन्तौ सुबलिनौ मण्डलानि प्रचेरतुः 09056021c गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली 09056022a दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत 09056022c सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत 09056023a तथा तु चरतस्तस्य भीमस्य रणमूर्धनि 09056023c दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत् 09056024a आहतस्तु तदा भीमस्तव पुत्रेण भारत 09056024c आविध्यत गदां गुर्वीं प्रहारं तमचिन्तयन् 09056025a इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम् 09056025c ददृशुस्ते महाराज भीमसेनस्य तां गदाम् 09056026a आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः 09056026c समुद्यम्य गदां घोरां प्रत्यविध्यदरिंदमः 09056027a गदामारुतवेगेन तव पुत्रस्य भारत 09056027c शब्द आसीत्सुतुमुलस्तेजश्च समजायत 09056028a स चरन्विविधान्मार्गान्मण्डलानि च भागशः 09056028c समशोभत तेजस्वी भूयो भीमात्सुयोधनः 09056029a आविद्धा सर्ववेगेन भीमेन महती गदा 09056029c सधूमं सार्चिषं चाग्निं मुमोचोग्रा महास्वना 09056030a आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः 09056030c अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत 09056031a गदामारुतवेगं हि दृष्ट्वा तस्य महात्मनः 09056031c भयं विवेश पाण्डून्वै सर्वानेव ससोमकान् 09056032a तौ दर्शयन्तौ समरे युद्धक्रीडां समन्ततः 09056032c गदाभ्यां सहसान्योन्यमाजघ्नतुररिंदमौ 09056033a तौ परस्परमासाद्य दंष्ट्राभ्यां द्विरदौ यथा 09056033c अशोभेतां महाराज शोणितेन परिप्लुतौ 09056034a एवं तदभवद्युद्धं घोररूपमसंवृतम् 09056034c परिवृत्तेऽहनि क्रूरं वृत्रवासवयोरिव 09056035a दृष्ट्वा व्यवस्थितं भीमं तव पुत्रो महाबलः 09056035c चरंश्चित्रतरान्मार्गान्कौन्तेयमभिदुद्रुवे 09056036a तस्य भीमो महावेगां जाम्बूनदपरिष्कृताम् 09056036c अभिक्रुद्धस्य क्रुद्धस्तु ताडयामास तां गदाम् 09056037a सविस्फुलिङ्गो निर्ह्रादस्तयोस्तत्राभिघातजः 09056037c प्रादुरासीन्महाराज सृष्टयोर्वज्रयोरिव 09056038a वेगवत्या तया तत्र भीमसेनप्रमुक्तया 09056038c निपतन्त्या महाराज पृथिवी समकम्पत 09056039a तां नामृष्यत कौरव्यो गदां प्रतिहतां रणे 09056039c मत्तो द्विप इव क्रुद्धः प्रतिकुञ्जरदर्शनात् 09056040a स सव्यं मण्डलं राजन्नुद्भ्राम्य कृतनिश्चयः 09056040c आजघ्ने मूर्ध्नि कौन्तेयं गदया भीमवेगया 09056041a तया त्वभिहतो भीमः पुत्रेण तव पाण्डवः 09056041c नाकम्पत महाराज तदद्भुतमिवाभवत् 09056042a आश्चर्यं चापि तद्राजन्सर्वसैन्यान्यपूजयन् 09056042c यद्गदाभिहतो भीमो नाकम्पत पदात्पदम् 09056043a ततो गुरुतरां दीप्तां गदां हेमपरिष्कृताम् 09056043c दुर्योधनाय व्यसृजद्भीमो भीमपराक्रमः 09056044a तं प्रहारमसंभ्रान्तो लाघवेन महाबलः 09056044c मोघं दुर्योधनश्चक्रे तत्राभूद्विस्मयो महान् 09056045a सा तु मोघा गदा राजन्पतन्ती भीमचोदिता 09056045c चालयामास पृथिवीं महानिर्घातनिस्वना 09056046a आस्थाय कौशिकान्मार्गानुत्पतन्स पुनः पुनः 09056046c गदानिपातं प्रज्ञाय भीमसेनमवञ्चयत् 09056047a वञ्चयित्वा तथा भीमं गदया कुरुसत्तमः 09056047c ताडयामास संक्रुद्धो वक्षोदेशे महाबलः 09056048a गदयाभिहतो भीमो मुह्यमानो महारणे 09056048c नाभ्यमन्यत कर्तव्यं पुत्रेणाभ्याहतस्तव 09056049a तस्मिंस्तथा वर्तमाने राजन्सोमकपाण्डवाः 09056049c भृशोपहतसंकल्पा नहृष्टमनसोऽभवन् 09056050a स तु तेन प्रहारेण मातङ्ग इव रोषितः 09056050c हस्तिवद्धस्तिसंकाशमभिदुद्राव ते सुतम् 09056051a ततस्तु रभसो भीमो गदया तनयं तव 09056051c अभिदुद्राव वेगेन सिंहो वनगजं यथा 09056052a उपसृत्य तु राजानं गदामोक्षविशारदः 09056052c आविध्यत गदां राजन्समुद्दिश्य सुतं तव 09056053a अताडयद्भीमसेनः पार्श्वे दुर्योधनं तदा 09056053c स विह्वलः प्रहारेण जानुभ्यामगमन्महीम् 09056054a तस्मिंस्तु भरतश्रेष्ठे जानुभ्यामवनीं गते 09056054c उदतिष्ठत्ततो नादः सृञ्जयानां जगत्पते 09056055a तेषां तु निनदं श्रुत्वा सृञ्जयानां नरर्षभः 09056055c अमर्षाद्भरतश्रेष्ठ पुत्रस्ते समकुप्यत 09056056a उत्थाय तु महाबाहुः क्रुद्धो नाग इव श्वसन् 09056056c दिधक्षन्निव नेत्राभ्यां भीमसेनमवैक्षत 09056057a ततः स भरतश्रेष्ठो गदापाणिरभिद्रवत् 09056057c प्रमथिष्यन्निव शिरो भीमसेनस्य संयुगे 09056058a स महात्मा महात्मानं भीमं भीमपराक्रमः 09056058c अताडयच्छङ्खदेशे स चचालाचलोपमः 09056059a स भूयः शुशुभे पार्थस्ताडितो गदया रणे 09056059c उद्भिन्नरुधिरो राजन्प्रभिन्न इव कुञ्जरः 09056060a ततो गदां वीरहणीमयस्मयीं; प्रगृह्य वज्राशनितुल्यनिस्वनाम् 09056060c अताडयच्छत्रुममित्रकर्शनो; बलेन विक्रम्य धनंजयाग्रजः 09056061a स भीमसेनाभिहतस्तवात्मजः; पपात संकम्पितदेहबन्धनः 09056061c सुपुष्पितो मारुतवेगताडितो; महावने साल इवावघूर्णितः 09056062a ततः प्रणेदुर्जहृषुश्च पाण्डवाः; समीक्ष्य पुत्रं पतितं क्षितौ तव 09056062c ततः सुतस्ते प्रतिलभ्य चेतनां; समुत्पपात द्विरदो यथा ह्रदात् 09056063a स पार्थिवो नित्यममर्षितस्तदा; महारथः शिक्षितवत्परिभ्रमन् 09056063c अताडयत्पाण्डवमग्रतः स्थितं; स विह्वलाङ्गो जगतीमुपास्पृशत् 09056064a स सिंहनादान्विननाद कौरवो; निपात्य भूमौ युधि भीममोजसा 09056064c बिभेद चैवाशनितुल्यतेजसा; गदानिपातेन शरीररक्षणम् 09056065a ततोऽन्तरिक्षे निनदो महानभू;द्दिवौकसामप्सरसां च नेदुषाम् 09056065c पपात चोच्चैरमरप्रवेरितं; विचित्रपुष्पोत्करवर्षमुत्तमम् 09056066a ततः परानाविशदुत्तमं भयं; समीक्ष्य भूमौ पतितं नरोत्तमम् 09056066c अहीयमानं च बलेन कौरवं; निशम्य भेदं च दृढस्य वर्मणः 09056067a ततो मुहूर्तादुपलभ्य चेतनां; प्रमृज्य वक्त्रं रुधिरार्द्रमात्मनः 09056067c धृतिं समालम्ब्य विवृत्तलोचनो; बलेन संस्तभ्य वृकोदरः स्थितः 09057001 संजय उवाच 09057001a समुदीर्णं ततो दृष्ट्वा संग्रामं कुरुमुख्ययोः 09057001c अथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम् 09057002a अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः 09057002c कस्य वा को गुणो भूयानेतद्वद जनार्दन 09057003 वासुदेव उवाच 09057003a उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः 09057003c कृतयत्नतरस्त्वेष धार्तराष्ट्रो वृकोदरात् 09057004a भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति 09057004c अन्यायेन तु युध्यन्वै हन्यादेष सुयोधनम् 09057005a मायया निर्जिता देवैरसुरा इति नः श्रुतम् 09057005c विरोचनश्च शक्रेण मायया निर्जितः सखे 09057005e मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः 09057006a प्रतिज्ञातं तु भीमेन द्यूतकाले धनंजय 09057006c ऊरू भेत्स्यामि ते संख्ये गदयेति सुयोधनम् 09057007a सोऽयं प्रतिज्ञां तां चापि पारयित्वारिकर्शनः 09057007c मायाविनं च राजानं माययैव निकृन्ततु 09057008a यद्येष बलमास्थाय न्यायेन प्रहरिष्यति 09057008c विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः 09057009a पुनरेव च वक्ष्यामि पाण्डवेदं निबोध मे 09057009c धर्मराजापराधेन भयं नः पुनरागतम् 09057010a कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून् 09057010c जयः प्राप्तो यशश्चाग्र्यं वैरं च प्रतियातितम् 09057010e तदेवं विजयः प्राप्तः पुनः संशयितः कृतः 09057011a अबुद्धिरेषा महती धर्मराजस्य पाण्डव 09057011c यदेकविजये युद्धं पणितं कृतमीदृशम् 09057011e सुयोधनः कृती वीर एकायनगतस्तथा 09057012a अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः 09057012c श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु 09057013a पुनरावर्तमानानां भग्नानां जीवितैषिणाम् 09057013c भेतव्यमरिशेषाणामेकायनगता हि ते 09057014a सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम् 09057014c पराजितं वनप्रेप्सुं निराशं राज्यलम्भने 09057015a को न्वेष संयुगे प्राज्ञः पुनर्द्वंद्वे समाह्वयेत् 09057015c अपि वो निर्जितं राज्यं न हरेत सुयोधनः 09057016a यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः 09057016c चरत्यूर्ध्वं च तिर्यक्च भीमसेनजिघांसया 09057017a एवं चेन्न महाबाहुरन्यायेन हनिष्यति 09057017c एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति 09057018a धनंजयस्तु श्रुत्वैतत्केशवस्य महात्मनः 09057018c प्रेक्षतो भीमसेनस्य हस्तेनोरुमताडयत् 09057019a गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे 09057019c मण्डलानि विचित्राणि यमकानीतराणि च 09057020a दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च 09057020c व्यचरत्पाण्डवो राजन्नरिं संमोहयन्निव 09057021a तथैव तव पुत्रोऽपि गदामार्गविशारदः 09057021c व्यचरल्लघु चित्रं च भीमसेनजिघांसया 09057022a आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते 09057022c वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ 09057023a अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ 09057023c युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ 09057024a मण्डलानि विचित्राणि चरतोर्नृपभीमयोः 09057024c गदासंपातजास्तत्र प्रजज्ञुः पावकार्चिषः 09057025a समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे 09057025c क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः 09057026a तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव 09057026c गदानिर्घातसंह्रादः प्रहाराणामजायत 09057027a तस्मिंस्तदा संप्रहारे दारुणे संकुले भृशम् 09057027c उभावपि परिश्रान्तौ युध्यमानावरिंदमौ 09057028a तौ मुहूर्तं समाश्वस्य पुनरेव परंतपौ 09057028c अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे 09057029a तयोः समभवद्युद्धं घोररूपमसंवृतम् 09057029c गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम् 09057030a व्यायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ 09057030c अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव 09057031a जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ 09057031c ददृशाते हिमवति पुष्पिताविव किंशुकौ 09057032a दुर्योधनेन पार्थस्तु विवरे संप्रदर्शिते 09057032c ईषदुत्स्मयमानस्तु सहसा प्रससार ह 09057033a तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः 09057033c अवाक्षिपद्गदां तस्मै वेगेन महता बली 09057034a अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशां पते 09057034c अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि 09057035a मोक्षयित्वा प्रहारं तं सुतस्तव स संभ्रमात् 09057035c भीमसेनं च गदया प्राहरत्कुरुसत्तमः 09057036a तस्य विष्यन्दमानेन रुधिरेणामितौजसः 09057036c प्रहारगुरुपाताच्च मूर्छेव समजायत 09057037a दुर्योधनस्तं च वेद पीडितं पाण्डवं रणे 09057037c धारयामास भीमोऽपि शरीरमतिपीडितम् 09057038a अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे 09057038c अतो न प्राहरत्तस्मै पुनरेव तवात्मजः 09057039a ततो मुहूर्तमाश्वस्य दुर्योधनमवस्थितम् 09057039c वेगेनाभ्यद्रवद्राजन्भीमसेनः प्रतापवान् 09057040a तमापतन्तं संप्रेक्ष्य संरब्धममितौजसम् 09057040c मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ 09057041a अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः 09057041c इयेषोत्पतितुं राजंश्छलयिष्यन्वृकोदरम् 09057042a अबुध्यद्भीमसेनस्तद्राज्ञस्तस्य चिकीर्षितम् 09057042c अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत् 09057043a सृत्या वञ्चयतो राजन्पुनरेवोत्पतिष्यतः 09057043c ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः 09057044a सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा 09057044c ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ 09057045a स पपात नरव्याघ्रो वसुधामनुनादयन् 09057045c भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते 09057046a ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च 09057046c चचाल पृथिवी चापि सवृक्षक्षुपपर्वता 09057047a तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम् 09057047c महास्वना पुनर्दीप्ता सनिर्घाता भयंकरी 09057047e पपात चोल्का महती पतिते पृथिवीपतौ 09057048a तथा शोणितवर्षं च पांसुवर्षं च भारत 09057048c ववर्ष मघवांस्तत्र तव पुत्रे निपातिते 09057049a यक्षाणां राक्षसानां च पिशाचानां तथैव च 09057049c अन्तरिक्षे महानादः श्रूयते भरतर्षभ 09057050a तेन शब्देन घोरेण मृगाणामथ पक्षिणाम् 09057050c जज्ञे घोरतमः शब्दो बहूनां सर्वतोदिशम् 09057051a ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह 09057051c मुमुचुस्ते महानादं तव पुत्रे निपातिते 09057052a भेरीशङ्खमृदङ्गानामभवच्च स्वनो महान् 09057052c अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते 09057053a बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः 09057053c नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप 09057054a ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च 09057054c प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते 09057055a ह्रदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम 09057055c नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाभवन् 09057056a पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन् 09057056c दुर्योधने तदा राजन्पतिते तनये तव 09057057a दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह 09057057c आविग्नमनसः सर्वे बभूवुर्भरतर्षभ 09057058a ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा 09057058c कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत 09057059a तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः 09057059c नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम् 09058001 संजय उवाच 09058001a तं पातितं ततो दृष्ट्वा महाशालमिवोद्गतम् 09058001c प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः 09058002a उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम् 09058002c ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः 09058003a ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान् 09058003c पतितं कौरवेन्द्रं तमुपगम्येदमब्रवीत् 09058004a गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम् 09058004c यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते 09058004e तस्यावहासस्य फलमद्य त्वं समवाप्नुहि 09058005a एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् 09058005c शिरश्च राजसिंहस्य पादेन समलोडयत् 09058006a तथैव क्रोधसंरक्तो भीमः परबलार्दनः 09058006c पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप 09058007a येऽस्मान्पुरोऽपनृत्यन्त पुनर्गौरिति गौरिति 09058007c तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति 09058008a नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना 09058008c स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून् 09058009a सोऽवाप्य वैरस्य परस्य पारं; वृकोदरः प्राह शनैः प्रहस्य 09058009c युधिष्ठिरं केशवसृञ्जयांश्च; धनंजयं माद्रवतीसुतौ च 09058010a रजस्वलां द्रौपदीमानयन्ये; ये चाप्यकुर्वन्त सदस्यवस्त्राम् 09058010c तान्पश्यध्वं पाण्डवैर्धार्तराष्ट्रा;न्रणे हतांस्तपसा याज्ञसेन्याः 09058011a ये नः पुरा षण्ढतिलानवोच;न्क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः 09058011c ते नो हताः सगणाः सानुबन्धाः; कामं स्वर्गं नरकं वा व्रजामः 09058012a पुनश्च राज्ञः पतितस्य भूमौ; स तां गदां स्कन्धगतां निरीक्ष्य 09058012c वामेन पादेन शिरः प्रमृद्य; दुर्योधनं नैकृतिकेत्यवोचत् 09058013a हृष्टेन राजन्कुरुपार्थिवस्य; क्षुद्रात्मना भीमसेनेन पादम् 09058013c दृष्ट्वा कृतं मूर्धनि नाभ्यनन्द;न्धर्मात्मानः सोमकानां प्रबर्हाः 09058014a तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम् 09058014c नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम् 09058015a मा शिरोऽस्य पदा मर्दीर्मा धर्मस्तेऽत्यगान्महान् 09058015c राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ 09058016a विध्वस्तोऽयं हतामात्यो हतभ्राता हतप्रजः 09058016c उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया 09058017a धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः 09058017c स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि 09058018a दृष्ट्वा दुर्योधनं राजा कुन्तीपुत्रस्तथागतम् 09058018c नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् 09058019a नूनमेतद्बलवता धात्रादिष्टं महात्मना 09058019c यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम 09058020a आत्मनो ह्यपराधेन महद्व्यसनमीदृशम् 09058020c प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत 09058021a घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा 09058021c पुत्रान्पौत्रांस्तथाचार्यांस्ततोऽसि निधनं गतः 09058022a तवापराधादस्माभिर्भ्रातरस्ते महारथाः 09058022c निहता ज्ञातयश्चान्ये दिष्टं मन्ये दुरत्ययम् 09058023a स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः 09058023c गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः 09058024a एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः 09058024c विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः 09059001 धृतराष्ट्र उवाच 09059001a अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः 09059001c किमब्रवीत्तदा सूत बलदेवो महाबलः 09059002a गदायुद्धविशेषज्ञो गदायुद्धविशारदः 09059002c कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व संजय 09059003 संजय उवाच 09059003a शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम् 09059003c रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली 09059004a ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः 09059004c कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह 09059005a अहो धिग्यदधो नाभेः प्रहृतं शुद्धविक्रमे 09059005c नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः 09059006a अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः 09059006c अयं त्वशास्त्रविन्मूढः स्वच्छन्दात्संप्रवर्तते 09059007a तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान् 09059007c ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली 09059008a तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः 09059008c बहुधातुविचित्रस्य श्वेतस्येव महागिरेः 09059009a तमुत्पतन्तं जग्राह केशवो विनयानतः 09059009c बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली 09059010a सितासितौ यदुवरौ शुशुभातेऽधिकं ततः 09059010c नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये 09059011a उवाच चैनं संरब्धं शमयन्निव केशवः 09059011c आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा 09059011e विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः 09059012a आत्मन्यपि च मित्रेषु विपरीतं यदा भवेत् 09059012c तदा विद्यान्मनोज्यानिमाशु शान्तिकरो भवेत् 09059013a अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः 09059013c स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम् 09059014a प्रतिज्ञापारणं धर्मः क्षत्रियस्येति वेत्थ ह 09059014c सुयोधनस्य गदया भङ्क्तास्म्यूरू महाहवे 09059014e इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले 09059015a मैत्रेयेणाभिशप्तश्च पूर्वमेव महर्षिणा 09059015c ऊरू भेत्स्यति ते भीमो गदयेति परंतप 09059015e अतो दोषं न पश्यामि मा क्रुधस्त्वं प्रलम्बहन् 09059016a यौनैर्हार्दैश्च संबन्धैः संबद्धाः स्मेह पाण्डवैः 09059016c तेषां वृद्ध्याभिवृद्धिर्नो मा क्रुधः पुरुषर्षभ 09059017 राम उवाच 09059017a धर्मः सुचरितः सद्भिः सह द्वाभ्यां नियच्छति 09059017c अर्थश्चात्यर्थलुब्धस्य कामश्चातिप्रसङ्गिनः 09059018a धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन् 09059018c धर्मार्थकामान्योऽभ्येति सोऽत्यन्तं सुखमश्नुते 09059019a तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात् 09059019c भीमसेनेन गोविन्द कामं त्वं तु यथात्थ माम् 09059020 वासुदेव उवाच 09059020a अरोषणो हि धर्मात्मा सततं धर्मवत्सलः 09059020c भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः 09059021a प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च 09059021c आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः 09059022 संजय उवाच 09059022a धर्मच्छलमपि श्रुत्वा केशवात्स विशां पते 09059022c नैव प्रीतमना रामो वचनं प्राह संसदि 09059023a हत्वाधर्मेण राजानं धर्मात्मानं सुयोधनम् 09059023c जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः 09059024a दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम् 09059024c ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः 09059025a युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च 09059025c हुत्वात्मानममित्राग्नौ प्राप चावभृथं यशः 09059026a इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान् 09059026c श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति 09059027a पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशां पते 09059027c रामे द्वारवतीं याते नातिप्रमनसोऽभवन् 09059028a ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम् 09059028c शोकोपहतसंकल्पं वासुदेवोऽब्रवीदिदम् 09059029a धर्मराज किमर्थं त्वमधर्ममनुमन्यसे 09059029c हतबन्धोर्यदेतस्य पतितस्य विचेतसः 09059030a दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा 09059030c उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप 09059031 युधिष्ठिर उवाच 09059031a न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः 09059031c पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये 09059032a निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम् 09059032c बहूनि परुषाण्युक्त्वा वनं प्रस्थापिताः स्म ह 09059033a भीमसेनस्य तद्दुःखमतीव हृदि वर्तते 09059033c इति संचिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम् 09059034a तस्माद्धत्वाकृतप्रज्ञं लुब्धं कामवशानुगम् 09059034c लभतां पाण्डवः कामं धर्मेऽधर्मेऽपि वा कृते 09059035 संजय उवाच 09059035a इत्युक्ते धर्मराजेन वासुदेवोऽब्रवीदिदम् 09059035c काममस्त्वेवमिति वै कृच्छ्राद्यदुकुलोद्वहः 09059036a इत्युक्तो वासुदेवेन भीमप्रियहितैषिणा 09059036c अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि 09059037a भीमसेनोऽपि हत्वाजौ तव पुत्रममर्षणः 09059037c अभिवाद्याग्रतः स्थित्वा संप्रहृष्टः कृताञ्जलिः 09059038a प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम् 09059038c हर्षादुत्फुल्लनयनो जितकाशी विशां पते 09059039a तवाद्य पृथिवी राजन्क्षेमा निहतकण्टका 09059039c तां प्रशाधि महाराज स्वधर्ममनुपालयन् 09059040a यस्तु कर्तास्य वैरस्य निकृत्या निकृतिप्रियः 09059040c सोऽयं विनिहतः शेते पृथिव्यां पृथिवीपते 09059041a दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः 09059041c राधेयः शकुनिश्चापि निहतास्तव शत्रवः 09059042a सेयं रत्नसमाकीर्णा मही सवनपर्वता 09059042c उपावृत्ता महाराज त्वामद्य निहतद्विषम् 09059043 युधिष्ठिर उवाच 09059043a गतं वैरस्य निधनं हतो राजा सुयोधनः 09059043c कृष्णस्य मतमास्थाय विजितेयं वसुंधरा 09059044a दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः 09059044c दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः 09060001 धृतराष्ट्र उवाच 09060001a हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे 09060001c पाण्डवाः सृञ्जयाश्चैव किमकुर्वत संजय 09060002 संजय उवाच 09060002a हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे 09060002c सिंहेनेव महाराज मत्तं वनगजं वने 09060003a प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः 09060003c पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने 09060004a आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे 09060004c नैतान्हर्षसमाविष्टानियं सेहे वसुंधरा 09060005a धनूंष्यन्ये व्याक्षिपन्त ज्याश्चाप्यन्ये तथाक्षिपन् 09060005c दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीः 09060006a चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताः 09060006c अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः 09060007a दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम् 09060007c कौरवेन्द्रं रणे हत्वा गदयातिकृतश्रमम् 09060008a इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे 09060008c त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः 09060009a चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः 09060009c दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् 09060010a वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम् 09060010c अशक्यमेतदन्येन संपादयितुमीदृशम् 09060011a कुञ्जरेणेव मत्तेन वीर संग्राममूर्धनि 09060011c दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया 09060012a सिंहेन महिषस्येव कृत्वा संगरमद्भुतम् 09060012c दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ 09060013a ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम् 09060013c मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा 09060014a अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च 09060014c भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः 09060015a एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः 09060015c तथा त्वां निहतामित्रं वयं नन्दाम भारत 09060016a दुर्योधनवधे यानि रोमाणि हृषितानि नः 09060016c अद्यापि न विहृष्यन्ति तानि तद्विद्धि भारत 09060016e इत्यब्रुवन्भीमसेनं वातिकास्तत्र संगताः 09060017a तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह 09060017c ब्रुवतः सदृशं तत्र प्रोवाच मधुसूदनः 09060018a न न्याय्यं निहतः शत्रुर्भूयो हन्तुं जनाधिपाः 09060018c असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः 09060019a तदैवैष हतः पापो यदैव निरपत्रपः 09060019c लुब्धः पापसहायश्च सुहृदां शासनातिगः 09060020a बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः 09060020c पाण्डुभ्यः प्रोच्यमानोऽपि पित्र्यमंशं न दत्तवान् 09060021a नैष योग्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः 09060021c किमनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा 09060022a रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः 09060022c दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः 09060023a इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः 09060023c अमर्षवशमापन्न उदतिष्ठद्विशां पते 09060024a स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम् 09060024c दृष्टिं भ्रूसंकटां कृत्वा वासुदेवे न्यपातयत् 09060025a अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तत् 09060025c क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत 09060026a प्राणान्तकरणीं घोरां वेदनामविचिन्तयन् 09060026c दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत् 09060027a कंसदासस्य दायाद न ते लज्जास्त्यनेन वै 09060027c अधर्मेण गदायुद्धे यदहं विनिपातितः 09060028a ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रयच्छता 09060028c किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः 09060029a घातयित्वा महीपालानृजुयुद्धान्सहस्रशः 09060029c जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा 09060030a अहन्यहनि शूराणां कुर्वाणः कदनं महत् 09060030c शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः 09060031a अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते 09060031c आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मम 09060032a स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान् 09060032c पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः 09060033a वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च 09060033c घटोत्कचे व्यंसयथाः कस्त्वत्तः पापकृत्तमः 09060034a छिन्नबाहुः प्रायगतस्तथा भूरिश्रवा बली 09060034c त्वया निसृष्टेन हतः शैनेयेन दुरात्मना 09060035a कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया 09060035c व्यंसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै 09060036a पुनश्च पतिते चक्रे व्यसनार्तः पराजितः 09060036c पातितः समरे कर्णश्चक्रव्यग्रोऽग्रणीर्नृणाम् 09060037a यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे 09060037c ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम् 09060038a त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः 09060038c स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः 09060039 वासुदेव उवाच 09060039a हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः 09060039c सगणः ससुहृच्चैव पापमार्गमनुष्ठितः 09060040a तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ 09060040c कर्णश्च निहतः संख्ये तव शीलानुवर्तकः 09060041a याच्यमानो मया मूढ पित्र्यमंशं न दित्ससि 09060041c पाण्डवेभ्यः स्वराज्यार्धं लोभाच्छकुनिनिश्चयात् 09060042a विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः 09060042c प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते 09060043a सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला 09060043c तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रपः 09060044a अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना 09060044c निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे 09060045a जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने 09060045c यातेषु मृगयां तेषु तृणबिन्दोरथाश्रमे 09060046a अभिमन्युश्च यद्बाल एको बहुभिराहवे 09060046c त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे 09060047 दुर्योधन उवाच 09060047a अधीतं विधिवद्दत्तं भूः प्रशास्ता ससागरा 09060047c मूर्ध्नि स्थितममित्राणां को नु स्वन्ततरो मया 09060048a यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम् 09060048c तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया 09060049a देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः 09060049c ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया 09060050a ससुहृत्सानुबन्धश्च स्वर्गं गन्ताहमच्युत 09060050c यूयं विहतसंकल्पाः शोचन्तो वर्तयिष्यथ 09060051 संजय उवाच 09060051a अस्य वाक्यस्य निधने कुरुराजस्य भारत 09060051c अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम् 09060052a अवादयन्त गन्धर्वा जगुश्चाप्सरसां गणाः 09060052c सिद्धाश्च मुमुचुर्वाचः साधु साध्विति भारत 09060053a ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुः सुखः 09060053c व्यराजतामलं चैव नभो वैडूर्यसंनिभम् 09060054a अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः 09060054c दुर्योधनस्य पूजां च दृष्ट्वा व्रीडामुपागमन् 09060055a हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते 09060055c भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च 09060056a तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः 09060056c प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः 09060057a नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः 09060057c ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे 09060058a उपाया विहिता ह्येते मया तस्मान्नराधिपाः 09060058c अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित् 09060059a ते हि सर्वे महात्मानश्चत्वारोऽतिरथा भुवि 09060059c न शक्या धर्मतो हन्तुं लोकपालैरपि स्वयम् 09060060a तथैवायं गदापाणिर्धार्तराष्ट्रो गतक्लमः 09060060c न शक्यो धर्मतो हन्तुं कालेनापीह दण्डिना 09060061a न च वो हृदि कर्तव्यं यदयं घातितो नृपः 09060061c मिथ्यावध्यास्तथोपायैर्बहवः शत्रवोऽधिकाः 09060062a पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः 09060062c सद्भिश्चानुगतः पन्थाः स सर्वैरनुगम्यते 09060063a कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे 09060063c साश्वनागरथाः सर्वे विश्रमामो नराधिपाः 09060064a वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह 09060064c पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसंघवत् 09060065a ततः प्राध्मापयञ्शङ्खान्पाञ्चजन्यं च माधवः 09060065c हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः 09061001 संजय उवाच 09061001a ततस्ते प्रययुः सर्वे निवासाय महीक्षितः 09061001c शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः 09061002a पाण्डवान्गच्छतश्चापि शिबिरं नो विशां पते 09061002c महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा 09061003a धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः 09061003c सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत 09061004a ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम् 09061004c दुर्योधनस्य शिबिरं रङ्गवद्विसृते जने 09061005a गतोत्सवं पुरमिव हृतनागमिव ह्रदम् 09061005c स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम् 09061006a तत्रैतान्पर्युपातिष्ठन्दुर्योधनपुरःसराः 09061006c कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः 09061007a शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः 09061007c अवतेरुर्महाराज रथेभ्यो रथसत्तमाः 09061008a ततो गाण्डीवधन्वानमभ्यभाषत केशवः 09061008c स्थितः प्रियहिते नित्यमतीव भरतर्षभ 09061009a अवरोपय गाण्डीवमक्षय्यौ च महेषुधी 09061009c अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम 09061010a स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ 09061010c तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनंजयः 09061011a अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम् 09061011c अवारोहत मेधावी रथाद्गाण्डीवधन्वनः 09061012a अथावतीर्णे भूतानामीश्वरे सुमहात्मनि 09061012c कपिरन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः 09061013a स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः 09061013c अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते 09061014a सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धुरः 09061014c भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः 09061015a तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो 09061015c अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत् 09061016a कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य च 09061016c गोविन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना 09061017a किमेतन्महदाश्चर्यमभवद्यदुनन्दन 09061017c तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे 09061018 वासुदेव उवाच 09061018a अस्त्रैर्बहुविधैर्दग्धः पूर्वमेवायमर्जुन 09061018c मदधिष्ठितत्वात्समरे न विशीर्णः परंतप 09061019a इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा 09061019c मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि 09061020 संजय उवाच 09061020a ईषदुत्स्मयमानश्च भगवान्केशवोऽरिहा 09061020c परिष्वज्य च राजानं युधिष्ठिरमभाषत 09061021a दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः 09061021c दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः 09061022a त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ 09061022c मुक्ता वीरक्षयादस्मात्संग्रामान्निहतद्विषः 09061022e क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत 09061023a उपयातमुपप्लव्यं सह गाण्डीवधन्वना 09061023c आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः 09061024a एष भ्राता सखा चैव तव कृष्ण धनंजयः 09061024c रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो 09061024e तव चैवं ब्रुवाणस्य तथेत्येवाहमब्रुवम् 09061025a स सव्यसाची गुप्तस्ते विजयी च नरेश्वर 09061025c भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः 09061025e मुक्तो वीरक्षयादस्मात्संग्रामाद्रोमहर्षणात् 09061026a एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः 09061026c हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् 09061027a प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन 09061027c कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरंदरः 09061028a भवतस्तु प्रसादेन संग्रामे बहवो जिताः 09061028c महारणगतः पार्थो यच्च नासीत्पराङ्मुखः 09061029a तथैव च महाबाहो पर्यायैर्बहुभिर्मया 09061029c कर्मणामनुसंतानं तेजसश्च गतिः शुभा 09061030a उपप्लव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत् 09061030c यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः 09061031a इत्येवमुक्ते ते वीराः शिबिरं तव भारत 09061031c प्रविश्य प्रत्यपद्यन्त कोशरत्नर्द्धिसंचयान् 09061032a रजतं जातरूपं च मणीनथ च मौक्तिकान् 09061032c भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च 09061032e दासीदासमसंख्येयं राज्योपकरणानि च 09061033a ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ 09061033c उदक्रोशन्महेष्वासा नरेन्द्र विजितारयः 09061034a ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च 09061034c अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस्तथा 09061035a अथाब्रवीन्महाराज वासुदेवो महायशाः 09061035c अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः 09061036a तथेत्युक्त्वा च ते सर्वे पाण्डवाः सात्यकिस्तथा 09061036c वासुदेवेन सहिता मङ्गलार्थं ययुर्बहिः 09061037a ते समासाद्य सरितं पुण्यामोघवतीं नृप 09061037c न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः 09061038a ततः संप्रेषयामासुर्यादवं नागसाह्वयम् 09061038c स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान् 09061038e दारुकं रथमारोप्य येन राजाम्बिकासुतः 09061039a तमूचुः संप्रयास्यन्तं सैन्यसुग्रीववाहनम् 09061039c प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम् 09061040a स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः 09061040c आससादयिषुः क्षिप्रं गान्धारीं निहतात्मजाम् 09062001 जनमेजय उवाच 09062001a किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरः 09062001c गान्धार्याः प्रेषयामास वासुदेवं परंतपम् 09062002a यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति 09062002c न च तं लब्धवान्कामं ततो युद्धमभूदिदम् 09062003a निहतेषु तु योधेषु हते दुर्योधने तथा 09062003c पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि 09062004a विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे 09062004c किं नु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः 09062005a न चैतत्कारणं ब्रह्मन्नल्पं वै प्रतिभाति मे 09062005c यत्रागमदमेयात्मा स्वयमेव जनार्दनः 09062006a तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम 09062006c यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये 09062007 वैशंपायन उवाच 09062007a त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव 09062007c तत्तेऽहं संप्रवक्ष्यामि यथावद्भरतर्षभ 09062008a हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे 09062008c व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम् 09062009a अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत 09062009c युधिष्ठिरं महाराज महद्भयमथाविशत् 09062010a चिन्तयानो महाभागां गान्धारीं तपसान्विताम् 09062010c घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् 09062011a तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा 09062011c गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् 09062012a सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम् 09062012c मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति 09062013a कथं दुःखमिदं तीव्रं गान्धारी प्रसहिष्यति 09062013c श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम् 09062014a एवं विचिन्त्य बहुधा भयशोकसमन्वितः 09062014c वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत 09062015a तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम् 09062015c अप्राप्यं मनसापीह प्राप्तमस्माभिरच्युत 09062016a प्रत्यक्षं मे महाबाहो संग्रामे रोमहर्षणे 09062016c विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन 09062017a त्वया देवासुरे युद्धे वधार्थममरद्विषाम् 09062017c यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः 09062018a साह्यं तथा महाबाहो दत्तमस्माकमच्युत 09062018c सारथ्येन च वार्ष्णेय भवता यद्धृता वयम् 09062019a यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे 09062019c कथं शक्यो रणे जेतुं भवेदेष बलार्णवः 09062020a गदाप्रहारा विपुलाः परिघैश्चापि ताडनम् 09062020c शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वधैः 09062021a वाचश्च परुषाः प्राप्तास्त्वया ह्यस्मद्धितैषिणा 09062021c ताश्च ते सफलाः सर्वा हते दुर्योधनेऽच्युत 09062022a गान्धार्या हि महाबाहो क्रोधं बुध्यस्व माधव 09062022c सा हि नित्यं महाभागा तपसोग्रेण कर्शिता 09062023a पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः संप्रधक्ष्यति 09062023c तस्याः प्रसादनं वीर प्राप्तकालं मतं मम 09062024a कश्च तां क्रोधदीप्ताक्षीं पुत्रव्यसनकर्शिताम् 09062024c वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम 09062025a तत्र मे गमनं प्राप्तं रोचते तव माधव 09062025c गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिंदम 09062026a त्वं हि कर्ता विकर्ता च लोकानां प्रभवाप्ययः 09062026c हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः 09062027a क्षिप्रमेव महाप्राज्ञ गान्धारीं शमयिष्यसि 09062027c पितामहश्च भगवान्कृष्णस्तत्र भविष्यति 09062028a सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम् 09062028c कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा 09062029a धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः 09062029c आमन्त्र्य दारुकं प्राह रथः सज्जो विधीयताम् 09062030a केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः 09062030c न्यवेदयद्रथं सज्जं केशवाय महात्मने 09062031a तं रथं यादवश्रेष्ठः समारुह्य परंतपः 09062031c जगाम हास्तिनपुरं त्वरितः केशवो विभुः 09062032a ततः प्रायान्महाराज माधवो भगवान्रथी 09062032c नागसाह्वयमासाद्य प्रविवेश च वीर्यवान् 09062033a प्रविश्य नगरं वीरो रथघोषेण नादयन् 09062033c विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात् 09062034a अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम् 09062034c पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् 09062035a पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः 09062035c अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः 09062036a ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः 09062036c पाणिमालम्ब्य राज्ञः स सस्वरं प्ररुरोद ह 09062037a स मुहूर्तमिवोत्सृज्य बाष्पं शोकसमुद्भवम् 09062037c प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि 09062037e उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिंदमः 09062038a न तेऽस्त्यविदितं किंचिद्भूतभव्यस्य भारत 09062038c कालस्य च यथा वृत्तं तत्ते सुविदितं प्रभो 09062039a यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः 09062039c कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत 09062040a भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः 09062040c द्यूतच्छलजितैः शक्तैर्वनवासोऽभ्युपागतः 09062041a अज्ञातवासचर्या च नानावेशसमावृतैः 09062041c अन्ये च बहवः क्लेशास्त्वशक्तैरिव नित्यदा 09062042a मया च स्वयमागम्य युद्धकाल उपस्थिते 09062042c सर्वलोकस्य सांनिध्ये ग्रामांस्त्वं पञ्च याचितः 09062043a त्वया कालोपसृष्टेन लोभतो नापवर्जिताः 09062043c तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम् 09062044a भीष्मेण सोमदत्तेन बाह्लिकेन कृपेण च 09062044c द्रोणेन च सपुत्रेण विदुरेण च धीमता 09062044e याचितस्त्वं शमं नित्यं न च तत्कृतवानसि 09062045a कालोपहतचित्तो हि सर्वो मुह्यति भारत 09062045c यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते 09062046a किमन्यत्कालयोगाद्धि दिष्टमेव परायणम् 09062046c मा च दोषं महाराज पाण्डवेषु निवेशय 09062047a अल्पोऽप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम् 09062047c धर्मतो न्यायतश्चैव स्नेहतश्च परंतप 09062048a एतत्सर्वं तु विज्ञाय आत्मदोषकृतं फलम् 09062048c असूयां पाण्डुपुत्रेषु न भवान्कर्तुमर्हति 09062049a कुलं वंशश्च पिण्डश्च यच्च पुत्रकृतं फलम् 09062049c गान्धार्यास्तव चैवाद्य पाण्डवेषु प्रतिष्ठितम् 09062050a एतत्सर्वमनुध्यात्वा आत्मनश्च व्यतिक्रमम् 09062050c शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ 09062051a जानासि च महाबाहो धर्मराजस्य या त्वयि 09062051c भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः 09062052a एतच्च कदनं कृत्वा शत्रूणामपकारिणाम् 09062052c दह्यते स्म दिवारात्रं न च शर्माधिगच्छति 09062053a त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम् 09062053c स शोचन्भरतश्रेष्ठ न शान्तिमधिगच्छति 09062054a ह्रिया च परयाविष्टो भवन्तं नाधिगच्छति 09062054c पुत्रशोकाभिसंतप्तं बुद्धिव्याकुलितेन्द्रियम् 09062055a एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः 09062055c उवाच परमं वाक्यं गान्धारीं शोककर्शिताम् 09062056a सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते 09062056c त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे 09062057a जानामि च यथा राज्ञि सभायां मम संनिधौ 09062057c धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् 09062057e उक्तवत्यसि कल्याणि न च ते तनयैः श्रुतम् 09062058a दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः 09062058c शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः 09062059a तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे 09062059c एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः 09062059e पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन 09062060a शक्ता चासि महाभागे पृथिवीं सचराचराम् 09062060c चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात् 09062061a वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत् 09062061c एवमेतन्महाबाहो यथा वदसि केशव 09062062a आधिभिर्दह्यमानाया मतिः संचलिता मम 09062062c सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन 09062063a राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव 09062063c त्वं गतिः सह तैर्वीरैः पाण्डवैर्द्विपदां वर 09062064a एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा 09062064c पुत्रशोकाभिसंतप्ता गान्धारी प्ररुरोद ह 09062065a तत एनां महाबाहुः केशवः शोककर्शिताम् 09062065c हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः 09062066a समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः 09062066c द्रौणेः संकल्पितं भावमन्वबुध्यत केशवः 09062067a ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च 09062067c द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् 09062068a आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः 09062068c द्रौणेः पापोऽस्त्यभिप्रायस्तेनास्मि सहसोत्थितः 09062068e पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता 09062069a एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत् 09062069c धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् 09062070a शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय 09062070c भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन 09062070e प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः 09062071a वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम् 09062071c आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः 09062072a वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह 09062072c शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप 09062073a आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान् 09062073c तच्च तेभ्यः समाख्याय सहितस्तैः समाविशत् 09063001 धृतराष्ट्र उवाच 09063001a अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः 09063001c शौटीरमानी पुत्रो मे कान्यभाषत संजय 09063002a अत्यर्थं कोपनो राजा जातवैरश्च पाण्डुषु 09063002c व्यसनं परमं प्राप्तः किमाह परमाहवे 09063003 संजय उवाच 09063003a शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप 09063003c राज्ञा यदुक्तं भग्नेन तस्मिन्व्यसन आगते 09063004a भग्नसक्थो नृपो राजन्पांसुना सोऽवगुण्ठितः 09063004c यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश 09063005a केशान्नियम्य यत्नेन निःश्वसन्नुरगो यथा 09063005c संरम्भाश्रुपरीताभ्यां नेत्राभ्यामभिवीक्ष्य माम् 09063006a बाहू धरण्यां निष्पिष्य मुहुर्मत्त इव द्विपः 09063006c प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन् 09063006e गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत् 09063007a भीष्मे शांतनवे नाथे कर्णे चास्त्रभृतां वरे 09063007c गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे 09063008a अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि 09063008c इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः 09063009a एकादशचमूभर्ता सोऽहमेतां दशां गतः 09063009c कालं प्राप्य महाबाहो न कश्चिदतिवर्तते 09063010a आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति संगरे 09063010c यथाहं भीमसेनेन व्युत्क्रम्य समयं हतः 09063011a बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः 09063011c भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति 09063012a इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम् 09063012c येन ते सत्सु निर्वेदं गमिष्यन्तीति मे मतिः 09063013a का प्रीतिः सत्त्वयुक्तस्य कृत्वोपधिकृतं जयम् 09063013c को वा समयभेत्तारं बुधः संमन्तुमर्हति 09063014a अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः 09063014c यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः 09063015a किं नु चित्रमतस्त्वद्य भग्नसक्थस्य यन्मम 09063015c क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः 09063016a प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु 09063016c एवं कुर्यान्नरो यो हि स वै संजय पूजितः 09063017a अभिज्ञौ क्षत्रधर्मस्य मम माता पिता च मे 09063017c तौ हि संजय दुःखार्तौ विज्ञाप्यौ वचनान्मम 09063018a इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा 09063018c मूर्ध्नि स्थितममित्राणां जीवतामेव संजय 09063019a दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम् 09063019c अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया 09063020a यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत् 09063020c प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया 09063021a मानिता बान्धवाः सर्वे मान्यः संपूजितो जनः 09063021c त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया 09063022a आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः 09063022c आजानेयैस्तथा यातं को नु स्वन्ततरो मया 09063023a अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम् 09063023c स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया 09063024a दिष्ट्या नाहं जितः संख्ये परान्प्रेष्यवदाश्रितः 09063024c दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यं गता विभो 09063025a यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम् 09063025c निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया 09063026a दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवज्जितः 09063026c दिष्ट्या न विमतिं कांचिद्भजित्वा तु पराजितः 09063027a सुप्तं वाथ प्रमत्तं वा यथा हन्याद्विषेण वा 09063027c एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः 09063028a अश्वत्थामा महाभागः कृतवर्मा च सात्वतः 09063028c कृपः शारद्वतश्चैव वक्तव्या वचनान्मम 09063029a अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः 09063029c विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ 09063030a वातिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः 09063030c अधर्माद्भीमसेनेन निहतोऽहं यथा रणे 09063031a सोऽहं द्रोणं स्वर्गगतं शल्यकर्णावुभौ तथा 09063031c वृषसेनं महावीर्यं शकुनिं चापि सौबलम् 09063032a जलसंधं महावीर्यं भगदत्तं च पार्थिवम् 09063032c सौमदत्तिं महेष्वासं सैन्धवं च जयद्रथम् 09063033a दुःशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा 09063033c दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ 09063034a एतांश्चान्यांश्च सुबहून्मदीयांश्च सहस्रशः 09063034c पृष्ठतोऽनुगमिष्यामि सार्थहीन इवाध्वगः 09063035a कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम 09063035c रोरूयमाणा दुःखार्ता दुःशला सा भविष्यति 09063036a स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम 09063036c गान्धारीसहितः क्रोशन्कां गतिं प्रतिपत्स्यते 09063037a नूनं लक्ष्मणमातापि हतपुत्रा हतेश्वरा 09063037c विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना 09063038a यदि जानाति चार्वाकः परिव्राड्वाग्विशारदः 09063038c करिष्यति महाभागो ध्रुवं सोऽपचितिं मम 09063039a समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते 09063039c अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान् 09063040a ततो जनसहस्राणि बाष्पपूर्णानि मारिष 09063040c प्रलापं नृपतेः श्रुत्वा विद्रवन्ति दिशो दश 09063041a ससागरवना घोरा पृथिवी सचराचरा 09063041c चचालाथ सनिर्ह्रादा दिशश्चैवाविलाभवन् 09063042a ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन् 09063042c व्यवहारं गदायुद्धे पार्थिवस्य च घातनम् 09063043a तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत 09063043c ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम् 09064001 संजय उवाच 09064001a वातिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम् 09064001c हतशिष्टास्ततो राजन्कौरवाणां महारथाः 09064002a विनिर्भिन्नाः शितैर्बाणैर्गदातोमरशक्तिभिः 09064002c अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः 09064002e त्वरिता जवनैरश्वैरायोधनमुपागमन् 09064003a तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम् 09064003c प्रभग्नं वायुवेगेन महाशालं यथा वने 09064004a भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम् 09064004c महागजमिवारण्ये व्याधेन विनिपातितम् 09064005a विवर्तमानं बहुशो रुधिरौघपरिप्लुतम् 09064005c यदृच्छया निपतितं चक्रमादित्यगोचरम् 09064006a महावातसमुत्थेन संशुष्कमिव सागरम् 09064006c पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम् 09064007a रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम् 09064007c वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः 09064007e यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम् 09064008a भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम् 09064008c सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा 09064009a ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम् 09064009c मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः 09064010a अवतीर्य रथेभ्यस्तु प्राद्रवन्राजसंनिधौ 09064010c दुर्योधनं च संप्रेक्ष्य सर्वे भूमावुपाविशन् 09064011a ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन् 09064011c उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम् 09064012a न नूनं विद्यतेऽसह्यं मानुष्ये किंचिदेव हि 09064012c यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः 09064013a भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम् 09064013c कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने 09064014a दुःशासनं न पश्यामि नापि कर्णं महारथम् 09064014c नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ 09064015a दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथंचन 09064015c लोकानां च भवान्यत्र शेते पांसुषु रूषितः 09064016a एष मूर्धावसिक्तानामग्रे गत्वा परंतपः 09064016c सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम् 09064017a क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव 09064017c सा च ते महती सेना क्व गता पार्थिवोत्तम 09064018a दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे 09064018c यद्वै लोकगुरुर्भूत्वा भवानेतां दशां गतः 09064019a अध्रुवा सर्वमर्त्येषु ध्रुवं श्रीरुपलक्ष्यते 09064019c भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम् 09064020a तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः 09064020c उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः 09064021a विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन् 09064021c कृपादीन्स तदा वीरान्सर्वानेव नराधिपः 09064022a ईदृशो मर्त्यधर्मोऽयं धात्रा निर्दिष्ट उच्यते 09064022c विनाशः सर्वभूतानां कालपर्यायकारितः 09064023a सोऽयं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः 09064023c पृथिवीं पालयित्वाहमेतां निष्ठामुपागतः 09064024a दिष्ट्या नाहं परावृत्तो युद्धे कस्यांचिदापदि 09064024c दिष्ट्याहं निहतः पापैश्छलेनैव विशेषतः 09064025a उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता 09064025c दिष्ट्या चास्मि हतो युद्धे निहतज्ञातिबान्धवः 09064026a दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात् 09064026c स्वस्तियुक्तांश्च कल्यांश्च तन्मे प्रियमनुत्तमम् 09064027a मा भवन्तोऽनुतप्यन्तां सौहृदान्निधनेन मे 09064027c यदि वेदाः प्रमाणं वो जिता लोका मयाक्षयाः 09064028a मन्यमानः प्रभावं च कृष्णस्यामिततेजसः 09064028c तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात् 09064029a स मया समनुप्राप्तो नास्मि शोच्यः कथंचन 09064029c कृतं भवद्भिः सदृशमनुरूपमिवात्मनः 09064029e यतितं विजये नित्यं दैवं तु दुरतिक्रमम् 09064030a एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः 09064030c तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम् 09064031a तथा तु दृष्ट्वा राजानं बाष्पशोकसमन्वितम् 09064031c द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये 09064032a स तु क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च 09064032c बाष्पविह्वलया वाचा राजानमिदमब्रवीत् 09064033a पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा 09064033c न तथा तेन तप्यामि यथा राजंस्त्वयाद्य वै 09064034a शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो 09064034c इष्टापूर्तेन दानेन धर्मेण सुकृतेन च 09064035a अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः 09064035c सर्वोपायैर्हि नेष्यामि प्रेतराजनिवेशनम् 09064035e अनुज्ञां तु महाराज भवान्मे दातुमर्हति 09064036a इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः 09064036c मनसः प्रीतिजननं कृपं वचनमब्रवीत् 09064036e आचार्य शीघ्रं कलशं जलपूर्णं समानय 09064037a स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः 09064037c कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत् 09064038a तमब्रवीन्महाराज पुत्रस्तव विशां पते 09064038c ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम् 09064038e सेनापत्येन भद्रं ते मम चेदिच्छसि प्रियम् 09064039a राज्ञो नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः 09064039c वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः 09064040a राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः 09064040c द्रौणिं राज्ञो नियोगेन सेनापत्येऽभ्यषेचयत् 09064041a सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम् 09064041c प्रययौ सिंहनादेन दिशः सर्वा विनादयन् 09064042a दुर्योधनोऽपि राजेन्द्र शोणितौघपरिप्लुतः 09064042c तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम् 09064043a अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप 09064043c शोकसंविग्नमनसश्चिन्ताध्यानपराभवन्