% Mahabharata: Dronaparvan % Last updated: Sun May 14 2023 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 07001001 जनमेजय उवाच 07001001a तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् 07001001c हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना 07001002a धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः 07001002c किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् 07001003a तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः 07001003c पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति 07001004a तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् 07001004c यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम 07001005 वैशंपायन उवाच 07001005a निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः 07001005c लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः 07001006a तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत् 07001006c आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा 07001007a शिबिरात्संजयं प्राप्तं निशि नागाह्वयं पुरम् 07001007c आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत 07001008a श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् 07001008c पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा 07001009 धृतराष्ट्र उवाच 07001009a संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम् 07001009c किमकार्षुः परं तात कुरवः कालचोदिताः 07001010a तस्मिन्विनिहते शूरे दुराधर्षे महौजसि 07001010c किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे 07001011a तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि संजय 07001011c भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम् 07001012a देवव्रते तु निहते कुरूणामृषभे तदा 07001012c यदकार्षुर्नृपतयस्तन्ममाचक्ष्व संजय 07001013 संजय उवाच 07001013a शृणु राजन्नेकमना वचनं ब्रुवतो मम 07001013c यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे 07001014a निहते तु तदा भीष्मे राजन्सत्यपराक्रमे 07001014c तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक् 07001015a विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते 07001015c स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने 07001016a शयनं कल्पयामासुर्भीष्मायामिततेजसे 07001016c सोपधानं नरव्याघ्र शरैः संनतपर्वभिः 07001017a विधाय रक्षां भीष्माय समाभाष्य परस्परम् 07001017c अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् 07001018a क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम् 07001018c पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः 07001019a ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः 07001019c तावकानामनीकानि परेषां चापि निर्ययुः 07001020a व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते 07001020c अमर्षवशमापन्नाः कालोपहतचेतसः 07001021a अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः 07001021c निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सर्वशः 07001022a मोहात्तव सपुत्रस्य वधाच्छांतनवस्य च 07001022c कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः 07001023a अजावय इवागोपा वने श्वापदसंकुले 07001023c भृशमुद्विग्नमनसो हीना देवव्रतेन ते 07001024a पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी 07001024c द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना 07001025a विपन्नसस्येव मही वाक्चैवासंस्कृता यथा 07001025c आसुरीव यथा सेना निगृहीते पुरा बलौ 07001026a विधवेव वरारोहा शुष्कतोयेव निम्नगा 07001026c वृकैरिव वने रुद्धा पृषती हतयूथपा 07001027a स्वाधर्षा हतसिंहेव महती गिरिकन्दरा 07001027c भारती भरतश्रेष्ठ पतिते जाह्नवीसुते 07001028a विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे 07001028c बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता 07001029a सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा 07001029c विषण्णभूयिष्ठनरा कृपणा द्रष्टुमाबभौ 07001030a तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः 07001030c पाताल इव मज्जन्तो हीना देवव्रतेन ते 07001030e कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः 07001031a सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम् 07001031c बन्धुमापद्गतस्येव तमेवोपागमन्मनः 07001032a चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः 07001032c राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् 07001033a स हि नायुध्यत तदा दशाहानि महायशाः 07001033c सामात्यबन्धुः कर्णो वै तमाह्वयत माचिरम् 07001034a भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः 07001034c रथेषु गण्यमानेषु बलविक्रमशालिषु 07001034e संख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः 07001035a रथातिरथसंख्यायां योऽग्रणीः शूरसंमतः 07001035c पितृवित्ताम्बुदेवेशानपि यो योद्धुमुत्सहेत् 07001036a स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान् 07001036c त्वयि जीवति कौरव्य नाहं योत्स्ये कथंचन 07001037a त्वया तु पाण्डवेयेषु निहतेषु महामृधे 07001037c दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव 07001038a पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि 07001038c हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान् 07001039a एवमुक्त्वा महाराज दशाहानि महायशाः 07001039c नायुध्यत ततः कर्णः पुत्रस्य तव संमते 07001040a भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव 07001040c जघान समरे योधानसंख्येयपराक्रमः 07001041a तस्मिंस्तु निहते शूरे सत्यसंधे महौजसि 07001041c त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम् 07001042a तावकास्तव पुत्राश्च सहिताः सर्वराजभिः 07001042c हा कर्ण इति चाक्रन्दन्कालोऽयमिति चाब्रुवन् 07001043a जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् 07001043c अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव 07001044a स हि शक्तो रणे राजंस्त्रातुमस्मान्महाभयात् 07001044c त्रिदशानिव गोविन्दः सततं सुमहाभयात् 07001045 वैशंपायन उवाच 07001045a तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः 07001045c आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम् 07001046a यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा 07001046c अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम् 07001047a अपि तन्न मृषाकार्षीद्युधि सत्यपराक्रमः 07001047c संभ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम् 07001048a अपि तत्पूरयां चक्रे धनुर्धरवरो युधि 07001048c यत्तद्विनिहते भीष्मे कौरवाणामपावृतम् 07001049a तत्खण्डं पूरयामास परेषामादधद्भयम् 07001049c कृतवान्मम पुत्राणां जयाशां सफलामपि 07002001 संजय उवाच 07002001a हतं भीष्ममाधिरथिर्विदित्वा; भिन्नां नावमिवात्यगाधे कुरूणाम् 07002001c सोदर्यवद्व्यसनात्सूतपुत्रः; संतारयिष्यंस्तव पुत्रस्य सेनाम् 07002002a श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं; निपातितं शांतनवं महारथम् 07002002c अथोपायात्तूर्णममित्रकर्शनो; धनुर्धराणां प्रवरस्तदा वृषः 07002003a हते तु भीष्मे रथसत्तमे परै;र्निमज्जतीं नावमिवार्णवे कुरून् 07002003c पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः; संतारयिष्यंस्तव पुत्रस्य सेनाम् 07002004 कर्ण उवाच 07002004a यस्मिन्धृतिर्बुद्धिपराक्रमौजो; दमः सत्यं वीरगुणाश्च सर्वे 07002004c अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः; प्रिया च वागनपायीनि भीष्मे 07002005a ब्रह्मद्विषघ्ने सततं कृतज्ञे; सनातनं चन्द्रमसीव लक्ष्म 07002005c स चेत्प्रशान्तः परवीरहन्ता; मन्ये हतानेव हि सर्वयोधान् 07002006a नेह ध्रुवं किंचन जातु विद्यते; अस्मिँल्लोके कर्मणोऽनित्ययोगात् 07002006c सूर्योदये को हि विमुक्तसंशयो; भावं कुर्वीताद्य महाव्रते हते 07002007a वसुप्रभावे वसुवीर्यसंभवे; गते वसूनेव वसुंधराधिपे 07002007c वसूनि पुत्रांश्च वसुंधरां तथा; कुरूंश्च शोचध्वमिमां च वाहिनीम् 07002008 संजय उवाच 07002008a महाप्रभावे वरदे निपातिते; लोकश्रेष्ठे शांतनवे महौजसि 07002008c पराजितेषु भरतेषु दुर्मनाः; कर्णो भृशं न्यश्वसदश्रु वर्तयन् 07002009a इदं तु राधेयवचो निशम्य ते; सुताश्च राजंस्तव सैनिकाश्च ह 07002009c परस्परं चुक्रुशुरार्तिजं भृशं; तदाश्रु नेत्रैर्मुमुचुर्हि शब्दवत् 07002010a प्रवर्तमाने तु पुनर्महाहवे; विगाह्यमानासु चमूषु पार्थिवैः 07002010c अथाब्रवीद्धर्षकरं वचस्तदा; रथर्षभान्सर्वमहारथर्षभः 07002011 कर्ण उवाच 07002011a जगत्यनित्ये सततं प्रधावति; प्रचिन्तयन्नस्थिरमद्य लक्षये 07002011c भवत्सु तिष्ठत्स्विह पातितो रणे; गिरिप्रकाशः कुरुपुंगवः कथम् 07002012a निपातिते शांतनवे महारथे; दिवाकरे भूतलमास्थिते यथा 07002012c न पार्थिवाः सोढुमलं धनंजयं; गिरिप्रवोढारमिवानिलं द्रुमाः 07002013a हतप्रधानं त्विदमार्तरूपं; परैर्हतोत्साहमनाथमद्य वै 07002013c मया कुरूणां परिपाल्यमाहवे; बलं यथा तेन महात्मना तथा 07002014a समाहितं चात्मनि भारमीदृशं; जगत्तथानित्यमिदं च लक्षये 07002014c निपातितं चाहवशौण्डमाहवे; कथं नु कुर्यामहमाहवे भयम् 07002015a अहं तु तान्कुरुवृषभानजिह्मगैः; प्रवेरयन्यमसदनं रणे चरन् 07002015c यशः परं जगति विभाव्य वर्तिता; परैर्हतो युधि शयिताथ वा पुनः 07002016a युधिष्ठिरो धृतिमतिधर्मतत्त्ववा;न्वृकोदरो गजशततुल्यविक्रमः 07002016c तथार्जुनस्त्रिदशवरात्मजो यतो; न तद्बलं सुजयमथामरैरपि 07002017a यमौ रणे यत्र यमोपमौ बले; ससात्यकिर्यत्र च देवकीसुतः 07002017c न तद्बलं कापुरुषोऽभ्युपेयिवा;न्निवर्तते मृत्युमुखादिवासकृत् 07002018a तपोऽभ्युदीर्णं तपसैव गम्यते; बलं बलेनापि तथा मनस्विभिः 07002018c मनश्च मे शत्रुनिवारणे ध्रुवं; स्वरक्षणे चाचलवद्व्यवस्थितम् 07002019a एवं चैषां बुध्यमानः प्रभावं; गत्वैवाहं ताञ्जयाम्यद्य सूत 07002019c मित्रद्रोहो मर्षणीयो न मेऽयं; भग्ने सैन्ये यः सहायः स मित्रम् 07002020a कर्तास्म्येतत्सत्पुरुषार्यकर्म; त्यक्त्वा प्राणाननुयास्यामि भीष्मम् 07002020c सर्वान्संख्ये शत्रुसंघान्हनिष्ये; हतस्तैर्वा वीरलोकं गमिष्ये 07002021a संप्राक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे 07002021c मया कृत्यमिति जानामि सूत; तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये 07002022a कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसं;स्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन् 07002022c सर्वान्संख्ये शत्रुसंघान्निहत्य; दास्याम्यहं धार्तराष्ट्राय राज्यम् 07002023a निबध्यतां मे कवचं विचित्रं; हैमं शुभ्रं मणिरत्नावभासि 07002023c शिरस्त्राणं चार्कसमानभासं; धनुः शरांश्चापि विषाहिकल्पान् 07002024a उपासङ्गान्षोडश योजयन्तु; धनूंषि दिव्यानि तथाहरन्तु 07002024c असींश्च शक्तीश्च गदाश्च गुर्वीः; शङ्खं च जाम्बूनदचित्रभासम् 07002025a एतां रौक्मीं नागकक्ष्यां च जैत्रीं; जैत्रं च मे ध्वजमिन्दीवराभम् 07002025c श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयस्व; चित्रां मालां चात्र बद्ध्वा सजालाम् 07002026a अश्वानग्र्यान्पाण्डुराभ्रप्रकाशा;न्पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः 07002026c तप्तैर्भाण्डैः काञ्चनैरभ्युपेता;ञ्शीघ्राञ्शीघ्रं सूतपुत्रानयस्व 07002027a रथं चाग्र्यं हेमजालावनद्धं; रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः 07002027c द्रव्यैर्युक्तं संप्रहारोपपन्नै;र्वाहैर्युक्तं तूर्णमावर्तयस्व 07002028a चित्राणि चापानि च वेगवन्ति; ज्याश्चोत्तमाः संहननोपपन्नाः 07002028c तूणांश्च पूर्णान्महतः शराणा;मासज्य गात्रावरणानि चैव 07002029a प्रायात्रिकं चानयताशु सर्वं; कन्याः पूर्णं वीरकांस्यं च हैमम् 07002029c आनीय मालामवबध्य चाङ्गे; प्रवादयन्त्वाशु जयाय भेरीः 07002030a प्रयाहि सूताशु यतः किरीटी; वृकोदरो धर्मसुतो यमौ च 07002030c तान्वा हनिष्यामि समेत्य संख्ये; भीष्माय वैष्यामि हतो द्विषद्भिः 07002031a यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः; समास्थितो भीमसेनार्जुनौ च 07002031c वासुदेवः सात्यकिः सृञ्जयाश्च; मन्ये बलं तदजय्यं महीपैः 07002032a तं चेन्मृत्युः सर्वहरोऽभिरक्षे;त्सदाप्रमत्तः समरे किरीटिनम् 07002032c तथापि हन्तास्मि समेत्य संख्ये; यास्यामि वा भीष्मपथा यमाय 07002033a न त्वेवाहं न गमिष्यामि तेषां; मध्ये शूराणां तत्तथाहं ब्रवीमि 07002033c मित्रद्रुहो दुर्बलभक्तयो ये; पापात्मानो न ममैते सहायाः 07002034 संजय उवाच 07002034a स सिद्धिमन्तं रथमुत्तमं दृढं; सकूबरं हेमपरिष्कृतं शुभम् 07002034c पताकिनं वातजवैर्हयोत्तमै;र्युक्तं समास्थाय ययौ जयाय 07002035a संपूज्यमानः कुरुभिर्महात्मा; रथर्षभः पाण्डुरवाजियाता 07002035c ययौ तदायोधनमुग्रधन्वा; यत्रावसानं भरतर्षभस्य 07002036a वरूथिना महता सध्वजेन; सुवर्णमुक्तामणिवज्रशालिना 07002036c सदश्वयुक्तेन रथेन कर्णो; मेघस्वनेनार्क इवामितौजाः 07002037a हुताशनाभः स हुताशनप्रभे; शुभः शुभे वै स्वरथे धनुर्धरः 07002037c स्थितो रराजाधिरथिर्महारथः; स्वयं विमाने सुरराडिव स्थितः 07003001 संजय उवाच 07003001a शरतल्पे महात्मानं शयानममितौजसम् 07003001c महावातसमूहेन समुद्रमिव शोषितम् 07003002a दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना 07003002c जयाशां तव पुत्राणां संभग्नां शर्म वर्म च 07003003a अपाराणामिव द्वीपमगाधे गाधमिच्छताम् 07003003c स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् 07003004a महान्तमिव मैनाकमसह्यं भुवि पातितम् 07003004c नभश्च्युतमिवादित्यं पतितं धरणीतले 07003005a शतक्रतोरिवाचिन्त्यं पुरा वृत्रेण निर्जयम् 07003005c मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम् 07003006a ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् 07003006c धनंजयशरव्याप्तं पितरं ते महाव्रतम् 07003007a तं वीरशयने वीरं शयानं पुरुषर्षभम् 07003007c भीष्ममाधिरथिर्दृष्ट्वा भरतानाममध्यमम् 07003008a अवतीर्य रथादार्तो बाष्पव्याकुलिताक्षरम् 07003008c अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत 07003009a कर्णोऽहमस्मि भद्रं ते अद्य मा वद भारत 07003009c पुण्यया क्षेमया वाचा चक्षुषा चावलोकय 07003010a न नूनं सुकृतस्येह फलं कश्चित्समश्नुते 07003010c यत्र धर्मपरो वृद्धः शेते भुवि भवानिह 07003011a कोशसंजनने मन्त्रे व्यूहप्रहरणेषु च 07003011c नाथमन्यं न पश्यामि कुरूणां कुरुसत्तम 07003012a बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात् 07003012c योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि 07003013a अद्य प्रभृति संक्रुद्धा व्याघ्रा इव मृगक्षयम् 07003013c पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् 07003014a अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः 07003014c कुरवः संत्रसिष्यन्ति वज्रपाणेरिवासुराः 07003015a अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः 07003015c त्रासयिष्यति संग्रामे कुरूनन्यांश्च पार्थिवान् 07003016a समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत् 07003016c धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः 07003017a येन येन प्रसरतो वाय्वग्नी सहितौ वने 07003017c तेन तेन प्रदहतो भगवन्तौ यदिच्छतः 07003018a यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशयः 07003018c यथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः 07003019a नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च 07003019c श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत 07003020a कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः 07003020c शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः 07003021a को ह्यर्जुनं रणे योद्धुं त्वदन्यः पार्थिवोऽर्हति 07003021c यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः 07003022a अमानुषश्च संग्रामस्त्र्यम्बकेन च धीमतः 07003022c तस्माच्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः 07003023a तमद्याहं पाण्डवं युद्धशौण्ड;ममृष्यमाणो भवतानुशिष्टः 07003023c आशीविषं दृष्टिहरं सुघोर;मियां पुरस्कृत्य वधं जयं वा 07004001 संजय उवाच 07004001a तस्य लालप्यतः श्रुत्वा वृद्धः कुरुपितामहः 07004001c देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः 07004002a समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः 07004002c सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा 07004003a पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव 07004003c बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः 07004004a स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा 07004004c कर्ण राजपुरं गत्वा काम्बोजा निहतास्त्वया 07004005a गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः 07004005c अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया 07004006a हिमवद्दुर्गनिलयाः किराता रणकर्कशाः 07004006c दुर्योधनस्य वशगाः कृताः कर्ण त्वया पुरा 07004007a तत्र तत्र च संग्रामे दुर्योधनहितैषिणा 07004007c बहवश्च जिता वीरास्त्वया कर्ण महौजसा 07004008a यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः 07004008c तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव 07004009a शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः 07004009c अनुशाधि कुरून्संख्ये धत्स्व दुर्योधने जयम् 07004010a भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा 07004010c तवापि धर्मतः सर्वे यथा तस्य वयं तथा 07004011a यौनात्संबन्धकाल्लोके विशिष्टं संगतं सताम् 07004011c सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः 07004012a स सत्यसंगरो भूत्वा ममेदमिति निश्चितम् 07004012c कुरूणां पालय बलं यथा दुर्योधनस्तथा 07004013a इति श्रुत्वा वचः सोऽथ चरणावभिवाद्य च 07004013c ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति 07004014a सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत् 07004014c व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत् 07004015a कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम् 07004015c क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि 07004015e धनुःशब्दैश्च विविधैः कुरवः समपूजयन् 07005001 संजय उवाच 07005001a रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम् 07005001c हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत् 07005002a सनाथमिदमत्यर्थं भवता पालितं बलम् 07005002c मन्ये किं तु समर्थं यद्धितं तत्संप्रधार्यताम् 07005003 कर्ण उवाच 07005003a ब्रूहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप 07005003c यथा चार्थपतिः कृत्यं पश्यते न तथेतरः 07005004a ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर 07005004c नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम 07005005 दुर्योधन उवाच 07005005a भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च 07005005c श्रुतेन च सुसंपन्नः सर्वैर्योधगुणैस्तथा 07005006a तेनातियशसा कर्ण घ्नता शत्रुगणान्मम 07005006c सुयुद्धेन दशाहानि पालिताः स्मो महात्मना 07005007a तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् 07005007c कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम् 07005008a न ऋते नायकं सेना मुहूर्तमपि तिष्ठति 07005008c आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले 07005009a यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा 07005009c द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम् 07005010a स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु 07005010c पश्य सेनापतिं युक्तमनु शांतनवादिह 07005011a यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे 07005011c तं वयं सहिताः सर्वे प्रकरिष्याम मारिष 07005012 कर्ण उवाच 07005012a सर्व एव महात्मान इमे पुरुषसत्तमाः 07005012c सेनापतित्वमर्हन्ति नात्र कार्या विचारणा 07005013a कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः 07005013c युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः 07005014a युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः 07005014c एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः 07005015a अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि 07005015c शेषा विमनसो व्यक्तं न योत्स्यन्ते हि भारत 07005016a अयं तु सर्वयोधानामाचार्यः स्थविरो गुरुः 07005016c युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः 07005017a को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे 07005017c सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात् 07005018a न च स ह्यस्ति ते योधः सर्वराजसु भारत 07005018c यो द्रोणं समरे यान्तं नानुयास्यति संयुगे 07005019a एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि 07005019c एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुश्च ते 07005020a एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु 07005020c जिगीषन्तोऽसुरान्संख्ये कार्त्तिकेयमिवामराः 07005021 संजय उवाच 07005021a कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा 07005021c सेनामध्यगतं द्रोणमिदं वचनमब्रवीत् 07005022a वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया 07005022c वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात् 07005023a तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि 07005023c युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते 07005024a स भवान्पातु नः सर्वान्विबुधानिव वासवः 07005024c भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम 07005025a रुद्राणामिव कापाली वसूनामिव पावकः 07005025c कुबेर इव यक्षाणां मरुतामिव वासवः 07005026a वसिष्ठ इव विप्राणां तेजसामिव भास्करः 07005026c पितॄणामिव धर्मोऽथ आदित्यानामिवाम्बुराट् 07005027a नक्षत्राणामिव शशी दितिजानामिवोशनाः 07005027c श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर्भव 07005028a अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ 07005028c ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव 07005029a प्रयातु नो भवानग्रे देवानामिव पावकिः 07005029c अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम् 07005030a उग्रधन्वा महेष्वासो दिव्यं विस्फारयन्धनुः 07005030c अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते 07005031a ध्रुवं युधिष्ठिरं संख्ये सानुबन्धं सबान्धवम् 07005031c जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि 07005032a एवमुक्ते ततो द्रोणे जयेत्यूचुर्नराधिपाः 07005032c सिंहनादेन महता हर्षयन्तस्तवात्मजम् 07005033a सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम् 07005033c दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः 07005034 द्रोण उवाच 07005034a वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम् 07005034c त्रैयम्बकमथेष्वस्त्रमस्त्राणि विविधानि च 07005035a ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः 07005035c चिकीर्षुस्तानहं सत्यान्योधयिष्यामि पाण्डवान् 07005036 संजय उवाच 07005036a स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः 07005036c द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा 07005037a अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः 07005037c सेनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः 07005038a ततो वादित्रघोषेण सह पुंसां महास्वनैः 07005038c प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा 07005039a ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च 07005039c संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम् 07005040a जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा 07005040c सत्कृत्य विधिवद्द्रोणं जितान्मन्यन्त पाण्डवान् 07006001 संजय उवाच 07006001a सेनापत्यं तु संप्राप्य भारद्वाजो महारथः 07006001c युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह 07006002a सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः 07006002c दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः 07006003a प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः 07006003c ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः 07006004a कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः 07006004c दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालयन् 07006005a तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः 07006005c ययुरश्वैर्महावेगैः शकाश्च यवनैः सह 07006006a मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यवासिनः 07006006c शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह 07006007a सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः 07006007c तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः 07006008a हर्षयन्सर्वसैन्यानि बलेषु बलमादधत् 07006008c ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् 07006009a तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन् 07006009c हस्तिकक्ष्यामहाकेतुर्बभौ सूर्यसमद्युतिः 07006010a न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत 07006010c विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह 07006011a हृष्टाश्च बहवो योधास्तत्राजल्पन्त संगताः 07006011c न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः 07006012a कर्णो हि समरे शक्तो जेतुं देवान्सवासवान् 07006012c किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् 07006013a भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना 07006013c तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम् 07006014a एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते 07006014c राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः 07006015a अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत् 07006015c परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् 07006015e प्रीयमाणेन विहितो धर्मराजेन भारत 07006016a व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ 07006016c वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ 07006017a ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् 07006017c आदित्यपथगः केतुः पार्थस्यामिततेजसः 07006018a दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः 07006018c यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम् 07006019a अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् 07006019c वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् 07006020a चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः 07006020c परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् 07006021a एवमेतौ महात्मानौ बलसेनाग्रगावुभौ 07006021c तावकानां मुखं कर्णः परेषां च धनंजयः 07006022a ततो जाताभिसंरम्भौ परस्परवधैषिणौ 07006022c अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ 07006023a ततः प्रयाते सहसा भारद्वाजे महारथे 07006023c अन्तर्नादेन घोरेण वसुधा समकम्पत 07006024a ततस्तुमुलमाकाशमावृणोत्सदिवाकरम् 07006024c वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम् 07006025a अनभ्रे प्रववर्ष द्यौर्मांसास्थिरुधिराण्युत 07006025c गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः 07006025e उपर्युपरि सेनां ते तदा पर्यपतन्नृप 07006026a गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान् 07006026c अकार्षुरपसव्यं च बहुशः पृतनां तव 07006026e चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् 07006027a अपतद्दीप्यमाना च सनिर्घाता सकम्पना 07006027c उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्वशः 07006028a परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान् 07006028c भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ 07006029a एते चान्ये च बहवः प्रादुरासन्सुदारुणाः 07006029c उत्पाता युधि वीराणां जीवितक्षयकारकाः 07006030a ततः प्रववृते युद्धं परस्परवधैषिणाम् 07006030c कुरुपाण्डवसैन्यानां शब्देनानादयज्जगत् 07006031a ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह 07006031c प्रत्यघ्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः 07006032a स पाण्डवानां महतीं महेष्वासो महाद्युतिः 07006032c वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः 07006033a द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः 07006033c प्रत्यगृह्णंस्तदा राजञ्शरवर्षैः पृथक्पृथक् 07006034a संक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः 07006034c व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः 07006035a बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे 07006035c अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् 07006036a ते वध्यमाना द्रोणेन वासवेनेव दानवाः 07006036c पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः 07006037a ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः 07006037c अभिनच्छरवर्षेण द्रोणानीकमनेकधा 07006038a द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः 07006038c संनिवार्य ततः सेनां कुरूनप्यवधीद्बली 07006039a संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे 07006039c स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत् 07006040a स बाणवर्षं सुमहदसृजत्पार्षतं प्रति 07006040c मघवान्समभिक्रुद्धः सहसा दानवेष्विव 07006041a ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः 07006041c पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः 07006042a अथ पर्यपतद्द्रोणः पाण्डवानां बलं बली 07006042c अलातचक्रवद्राजंस्तदद्भुतमिवाभवत् 07006043a खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या; चलदनिलपताकं ह्रादिनं वल्गिताश्वम् 07006043c स्फटिकविमलकेतुं तापनं शात्रवाणां; रथवरमधिरूढः संजहारारिसेनाम् 07007001 संजय उवाच 07007001a तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् 07007001c व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन् 07007002a ततो युधिष्ठिरो राजा धृष्टद्युम्नधनंजयौ 07007002c अब्रवीत्सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम् 07007003a तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः 07007003c पर्यगृह्णंस्ततः सर्वे समायान्तं महारथाः 07007004a केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः 07007004c युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास्तथा 07007005a द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः 07007005c चेकितानश्च संक्रुद्धो युयुत्सुश्च महारथः 07007006a ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः 07007006c कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः 07007007a संगृह्यमाणां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे 07007007c व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत 07007008a स तीव्रं कोपमास्थाय रथे समरदुर्मदः 07007008c व्यधमत्पाण्डवानीकमभ्राणीव सदागतिः 07007009a रथानश्वान्नरान्नागानभिधावंस्ततस्ततः 07007009c चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा 07007010a तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः 07007010c आजानेया हया राजन्नविभ्रान्ताः श्रियं दधुः 07007011a तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् 07007011c दृष्ट्वा संप्राद्रवन्योधाः पाण्डवस्य ततस्ततः 07007012a तेषां प्रद्रवतां भीमः पुनरावर्ततामपि 07007012c वीक्षतां तिष्ठतां चासीच्छब्दः परमदारुणः 07007013a शूराणां हर्षजननो भीरूणां भयवर्धनः 07007013c द्यावापृथिव्योर्विवरं पूरयामास सर्वतः 07007014a ततः पुनरपि द्रोणो नाम विश्रावयन्युधि 07007014c अकरोद्रौद्रमात्मानं किरञ्शरशतैः परान् 07007015a स तथा तान्यनीकानि पाण्डवेयस्य धीमतः 07007015c कालवन्न्यवधीद्द्रोणो युवेव स्थविरो बली 07007016a उत्कृत्य च शिरांस्युग्रो बाहूनपि सभूषणान् 07007016c कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारथः 07007017a तस्य हर्षप्रणादेन बाणवेगेन चाभिभो 07007017c प्राकम्पन्त रणे योधा गावः शीतार्दिता इव 07007018a द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च 07007018c धनुःशब्देन चाकाशे शब्दः समभवन्महान् 07007019a अथास्य बहुशो बाणा निश्चरन्तः सहस्रशः 07007019c व्याप्य सर्वा दिशः पेतुर्गजाश्वरथपत्तिषु 07007020a तं कार्मुकमहावेगमस्त्रज्वलितपावकम् 07007020c द्रोणमासादयां चक्रुः पाञ्चालाः पाण्डवैः सह 07007021a तान्वै सरथहस्त्यश्वान्प्राहिणोद्यमसादनम् 07007021c द्रोणोऽचिरेणाकरोच्च महीं शोणितकर्दमाम् 07007022a तन्वता परमास्त्राणि शरान्सततमस्यता 07007022c द्रोणेन विहितं दिक्षु बाणजालमदृश्यत 07007023a पदातिषु रथाश्वेषु वारणेषु च सर्वशः 07007023c तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत 07007024a स केकयानां प्रवरांश्च पञ्च; पाञ्चालराजं च शरैः प्रमृद्य 07007024c युधिष्ठिरानीकमदीनयोधी; द्रोणोऽभ्ययात्कार्मुकबाणपाणिः 07007025a तं भीमसेनश्च धनंजयश्च; शिनेश्च नप्ता द्रुपदात्मजश्च 07007025c शैब्यात्मजः काशिपतिः शिबिश्च; हृष्टा नदन्तो व्यकिरञ्शरौघैः 07007026a तेषामथो द्रोणधनुर्विमुक्ताः; पतत्रिणः काञ्चनचित्रपुङ्खाः 07007026c भित्त्वा शरीराणि गजाश्वयूनां; जग्मुर्महीं शोणितदिग्धवाजाः 07007027a सा योधसंघैश्च रथैश्च भूमिः; शरैर्विभिन्नैर्गजवाजिभिश्च 07007027c प्रच्छाद्यमाना पतितैर्बभूव; समन्ततो द्यौरिव कालमेघैः 07007028a शैनेयभीमार्जुनवाहिनीपा;ञ्शैब्याभिमन्यू सह काशिराज्ञा 07007028c अन्यांश्च वीरान्समरे प्रमृद्ना;द्द्रोणः सुतानां तव भूतिकामः 07007029a एतानि चान्यानि च कौरवेन्द्र; कर्माणि कृत्वा समरे महात्मा 07007029c प्रताप्य लोकानिव कालसूर्यो; द्रोणो गतः स्वर्गमितो हि राजन् 07007030a एवं रुक्मरथः शूरो हत्वा शतसहस्रशः 07007030c पाण्डवानां रणे योधान्पार्षतेन निपातितः 07007031a अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् 07007031c निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् 07007032a पाण्डवैः सह पाञ्चालैरशिवैः क्रूरकर्मभिः 07007032c हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् 07007033a ततो निनादो भूतानामाकाशे समजायत 07007033c सैन्यानां च ततो राजन्नाचार्ये निहते युधि 07007034a द्यां धरां खं दिशो वारि प्रदिशश्चानुनादयन् 07007034c अहो धिगिति भूतानां शब्दः समभवन्महान् 07007035a देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः 07007035c ददृशुर्निहतं तत्र भारद्वाजं महारथम् 07007036a पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे 07007036c तेन नादेन महता समकम्पत मेदिनी 07008001 धृतराष्ट्र उवाच 07008001a किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः 07008001c तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि 07008002a रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः 07008002c प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान् 07008003a कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् 07008003c किरन्तमिषुसंघातान्रुक्मपुङ्खाननेकशः 07008004a क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् 07008004c दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम् 07008005a पाञ्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम् 07008005c कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् 07008006a व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः 07008006c यद्द्रोणो निहतः शूरः पार्षतेन महात्मना 07008007a अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् 07008007c तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम् 07008008a श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् 07008008c जातरूपपरिष्कारं नाद्य शोकमपानुदे 07008009a न नूनं परदुःखेन कश्चिन्म्रियति संजय 07008009c यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये 07008010a अश्मसारमयं नूनं हृदयं सुदृढं मम 07008010c यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते 07008011a ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः 07008011c ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः 07008012a शोषणं सागरस्येव मेरोरिव विसर्पणम् 07008012c पतनं भास्करस्येव न मृष्ये द्रोणपातनम् 07008013a दृप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता 07008013c योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परंतपः 07008014a मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे 07008014c बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् 07008015a ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः 07008015c रथे वातजवा युक्ताः सर्वशब्दातिगा रणे 07008016a बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः 07008016c दृढाः संग्राममध्येषु कच्चिदासन्न विह्वलाः 07008017a करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम् 07008017c ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः 07008018a आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः 07008018c हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः 07008019a ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः 07008019c कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् 07008020a जातरूपपरिष्कारमास्थाय रथमुत्तमम् 07008020c भारद्वाजः किमकरोच्छूरः संक्रन्दनो युधि 07008021a विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः 07008021c स सत्यसंधो बलवान्द्रोणः किमकरोद्युधि 07008022a दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम् 07008022c के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः 07008023a ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः 07008023c दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम् 07008024a उताहो सर्वसैन्येन धर्मराजः सहानुजः 07008024c पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् 07008025a नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः 07008025c ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत् 07008026a न ह्यन्यं परिपश्यामि वधे कंचन शुष्मिणः 07008026c धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना 07008027a तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः 07008027c केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः 07008028a व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा 07008028c कर्मण्यसुकरे सक्तं जघानेति मतिर्मम 07008029a योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान् 07008029c ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः 07008029e स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् 07008030a अमर्षणो मर्षितवान्क्लिश्यमानः सदा मया 07008030c अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम् 07008031a यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः 07008031c स सत्यसंधः सुकृती श्रीकामैर्निहतः कथम् 07008032a दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः 07008032c स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः 07008033a क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः 07008033c न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति 07008034a यं द्वौ न जहतः शब्दौ जीवमानं कदाचन 07008034c ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम् 07008035a नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम् 07008035c कथं संजय दुर्धर्षमनाधृष्ययशोबलम् 07008036a केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः 07008036c पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे 07008037a के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन् 07008037c द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् 07008038a एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय 07008038c पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम् 07008039a मुह्यते मे मनस्तात कथा तावन्निवर्त्यताम् 07008039c भूयस्तु लब्धसंज्ञस्त्वा परिप्रक्ष्यामि संजय 07009001 वैशंपायन उवाच 07009001a एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् 07009001c जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ 07009002a तं विसंज्ञं निपतितं सिषिचुः परिचारकाः 07009002c जलेनात्यर्थशीतेन वीजन्तः पुण्यगन्धिना 07009003a पतितं चैनमाज्ञाय समन्ताद्भरतस्त्रियः 07009003c परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः 07009004a उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् 07009004c आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराङ्गनाः 07009005a आसनं प्राप्य राजा तु मूर्छयाभिपरिप्लुतः 07009005c निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः 07009006a स लब्ध्वा शनकैः संज्ञां वेपमानो महीपतिः 07009006c पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् 07009007a यत्तदुद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः 07009007c आयादजातशत्रुर्वै कस्तं द्रोणादवारयत् 07009008a प्रभिन्नमिव मातङ्गं तथा क्रुद्धं तरस्विनम् 07009008c आसक्तमनसं दीप्तं प्रतिद्विरदघातिनम् 07009008e वाशितासंगमे यद्वदजय्यं प्रतियूथपैः 07009009a अति चान्यान्रणे योधान्वीरः पुरुषसत्तमः 07009009c यो ह्येको हि महाबाहुर्निर्दहेद्घोरचक्षुषा 07009009e कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसंगरः 07009010a चक्षुर्हणं जये सक्तमिष्वासवररक्षितम् 07009010c दान्तं बहुमतं लोके के शूराः पर्यवारयन् 07009011a के दुष्प्रधर्षं राजानमिष्वासवरमच्युतम् 07009011c समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः 07009012a तरसैवाभिपत्याथ यो वै द्रोणमुपाद्रवत् 07009012c तं भीमसेनमायान्तं के शूराः पर्यवारयन् 07009013a यदायाज्जलदप्रख्यो रथः परमवीर्यवान् 07009013c पर्जन्य इव बीभत्सुस्तुमुलामशनिं सृजन् 07009014a ववर्ष शरवर्षाणि वर्षाणि मघवानिव 07009014c इषुसंबाधमाकाशं कुर्वन्कपिवरध्वजः 07009014e अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च 07009015a चापविद्युत्प्रभो घोरो रथगुल्मबलाहकः 07009015c रथनेमिघोषस्तनितः शरशब्दातिबन्धुरः 07009016a रोषनिर्जितजीमूतो मनोऽभिप्रायशीघ्रगः 07009016c मर्मातिगो बाणधारस्तुमुलः शोणितोदकः 07009017a संप्लावयन्महीं सर्वां मानवैरास्तरंस्तदा 07009017c गदानिष्टनितो रौद्रो दुर्योधनकृतोद्यमः 07009018a युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः 07009018c गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा 07009019a कच्चिद्गाण्डीवशब्देन न प्रणश्यत वै बलम् 07009019c यद्वः स भैरवं कुर्वन्नर्जुनो भृशमभ्यगात् 07009020a कच्चिन्नापानुदद्द्रोणादिषुभिर्वो धनंजयः 07009020c वातो मेघानिवाविध्यन्प्रवाञ्शरवनानिलः 07009020e को हि गाण्डीवधन्वानं नरः सोढुं रणेऽर्हति 07009021a यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम् 07009021c के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात् 07009022a के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् 07009022c अमानुषाणां जेतारं युद्धेष्वपि धनंजयम् 07009023a न च वेगं सिताश्वस्य विशक्ष्यन्तीह मामकाः 07009023c गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिस्वनम् 07009024a विष्वक्सेनो यस्य यन्ता योद्धा चैव धनंजयः 07009024c अशक्यः स रथो जेतुं मन्ये देवासुरैरपि 07009025a सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः 07009025c मेधावी निपुणो धीमान्युधि सत्यपराक्रमः 07009026a आरावं विपुलं कुर्वन्व्यथयन्सर्वकौरवान् 07009026c यदायान्नकुलो धीमान्के शूराः पर्यवारयन् 07009027a आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात् 07009027c शत्रूणां कदनं कुर्वञ्जेतासौ दुर्जयो युधि 07009028a आर्यव्रतममोघेषुं ह्रीमन्तमपराजितम् 07009028c द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन् 07009029a यः स सौवीरराजस्य प्रमथ्य महतीं चमूम् 07009029c आदत्त महिषीं भोज्यां काम्यां सर्वाङ्गशोभनाम् 07009030a सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम् 07009030c सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे 07009031a बलिनं सत्यकर्माणमदीनमपराजितम् 07009031c वासुदेवसमं युद्धे वासुदेवादनन्तरम् 07009032a युक्तं धनंजयप्रेष्ये शूरमाचार्यकर्मणि 07009032c पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत् 07009033a वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् 07009033c रामेण सममस्त्रेषु यशसा विक्रमेण च 07009034a सत्यं धृतिर्दमः शौर्यं ब्रह्मचर्यमनुत्तमम् 07009034c सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे 07009035a तमेवंगुणसंपन्नं दुर्वारमपि दैवतैः 07009035c समासाद्य महेष्वासं के वीराः पर्यवारयन् 07009036a पाञ्चालेषूत्तमं शूरमुत्तमाभिजनप्रियम् 07009036c नित्यमुत्तमकर्माणमुत्तमौजसमाहवे 07009037a युक्तं धनंजयहिते ममानर्थाय चोत्तमम् 07009037c यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् 07009038a महारथसमाख्यातं द्रोणायोद्यन्तमाहवे 07009038c त्यजन्तं तुमुले प्राणान्के शूराः पर्यवारयन् 07009039a एकोऽपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः 07009039c धृष्टकेतुं तमायान्तं द्रोणात्कः समवारयत् 07009040a योऽवधीत्केतुमाञ्शूरो राजपुत्रं सुदर्शनम् 07009040c अपरान्तगिरिद्वारे कस्तं द्रोणादवारयत् 07009041a स्त्रीपूर्वो यो नरव्याघ्रो यः स वेद गुणागुणान् 07009041c शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि 07009042a देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः 07009042c द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् 07009043a यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनंजयात् 07009043c यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च नित्यदा 07009044a वासुदेवसमं वीर्ये धनंजयसमं बले 07009044c तेजसादित्यसदृशं बृहस्पतिसमं मतौ 07009045a अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम् 07009045c द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् 07009046a तरुणस्त्वरुणप्रख्यः सौभद्रः परवीरहा 07009046c यदाभ्याद्रवत द्रोणं तदासीद्वो मनः कथम् 07009047a द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः 07009047c यद्द्रोणमाद्रवन्संख्ये के वीरास्तानवारयन् 07009048a ये ते द्वादशवर्षाणि क्रीडामुत्सृज्य बालकाः 07009048c अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम् 07009049a क्षत्रंजयः क्षत्रदेवः क्षत्रधर्मा च मानिनः 07009049c धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् 07009050a शताद्विशिष्टं यं युद्धे समपश्यन्त वृष्णयः 07009050c चेकितानं महेष्वासं कस्तं द्रोणादवारयत् 07009051a वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि 07009051c अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत् 07009052a भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः 07009052c इन्द्रगोपकवर्णाश्च रक्तवर्मायुधध्वजाः 07009053a मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः 07009053c तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् 07009054a यं योधयन्तो राजानो नाजयन्वारणावते 07009054c षण्मासानभिसंरब्धा जिघांसन्तो युधां पतिम् 07009055a धनुष्मतां वरं शूरं सत्यसंधं महाबलम् 07009055c द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं प्रत्यवारयत् 07009056a यः पुत्रं काशिराजस्य वाराणस्यां महारथम् 07009056c समरे स्त्रीषु गृध्यन्तं भल्लेनापहरद्रथात् 07009057a धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् 07009057c युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च 07009058a निर्दहन्तं रणे योधान्दारयन्तं च सर्वशः 07009058c द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् 07009059a उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम् 07009059c शैखण्डिनं क्षत्रदेवं के तं द्रोणादवारयन् 07009060a य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् 07009060c महता रथवंशेन मुख्यारिघ्नो महारथः 07009061a दशाश्वमेधानाजह्रे स्वन्नपानाप्तदक्षिणान् 07009061c निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः 07009062a पिबन्त्यो दक्षिणां यस्य गङ्गास्रोतः समापिबन् 07009062c तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे 07009063a न पूर्वे नापरे चक्रुरिदं केचन मानवाः 07009063c इति संचुक्रुशुर्देवाः कृते कर्मणि दुष्करे 07009064a पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु 07009064c जातं वापि जनिष्यं वा द्वितीयं वापि संप्रति 07009065a अन्यमौशीनराच्छैब्याद्धुरो वोढारमित्युत 07009065c गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः 07009066a तस्य नप्तारमायान्तं शैब्यं कः समवारयत् 07009066c द्रोणायाभिमुखं यान्तं व्यात्ताननमिवान्तकम् 07009067a विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः 07009067c प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् 07009068a सद्यो वृकोदराज्जातो महाबलपराक्रमः 07009068c मायावी राक्षसो घोरो यस्मान्मम महद्भयम् 07009069a पार्थानां जयकामं तं पुत्राणां मम कण्टकम् 07009069c घटोत्कचं महाबाहुं कस्तं द्रोणादवारयत् 07009070a एते चान्ये च बहवो येषामर्थाय संजय 07009070c त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि 07009071a येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः 07009071c हितार्थी चापि पार्थानां कथं तेषां पराजयः 07009072a लोकानां गुरुरत्यन्तं लोकनाथः सनातनः 07009072c नारायणो रणे नाथो दिव्यो दिव्यात्मवान्प्रभुः 07009073a यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः 07009073c तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः 07010001 धृतराष्ट्र उवाच 07010001a शृणु दिव्यानि कर्माणि वासुदेवस्य संजय 07010001c कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित् 07010002a संवर्धता गोपकुले बालेनैव महात्मना 07010002c विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु संजय 07010003a उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे 07010003c जघान हयराजं यो यमुनावनवासिनम् 07010004a दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम् 07010004c वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह 07010005a प्रलम्बं नरकं जम्भं पीठं चापि महासुरम् 07010005c मुरुं चाचलसंकाशमवधीत्पुष्करेक्षणः 07010006a तथा कंसो महातेजा जरासंधेन पालितः 07010006c विक्रमेणैव कृष्णेन सगणः शातितो रणे 07010007a सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः 07010007c भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् 07010008a बलदेवद्वितीयेन कृष्णेनामित्रघातिना 07010008c तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् 07010009a दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः 07010009c आराधितः सदारेण स चास्मै प्रददौ वरान् 07010010a तथा गान्धारराजस्य सुतां वीरः स्वयंवरे 07010010c निर्जित्य पृथिवीपालानवहत्पुष्करेक्षणः 07010011a अमृष्यमाणा राजानो यस्य जात्या हया इव 07010011c रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः 07010012a जरासंधं महाबाहुमुपायेन जनार्दनः 07010012c परेण घातयामास पृथगक्षौहिणीपतिम् 07010013a चेदिराजं च विक्रान्तं राजसेनापतिं बली 07010013c अर्घे विवदमानं च जघान पशुवत्तदा 07010014a सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम् 07010014c समुद्रकुक्षौ विक्रम्य पातयामास माधवः 07010015a अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान् 07010015c वत्सगर्गकरूषांश्च पुण्ड्रांश्चाप्यजयद्रणे 07010016a आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान् 07010016c काश्मीरकानौरसकान्पिशाचांश्च समन्दरान् 07010017a काम्बोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च संजय 07010017c त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् 07010018a नानादिग्भ्यश्च संप्राप्तान्व्रातानश्वशकान्प्रति 07010018c जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान् 07010019a प्रविश्य मकरावासं यादोभिरभिसंवृतम् 07010019c जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा 07010020a युधि पञ्चजनं हत्वा पातालतलवासिनम् 07010020c पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् 07010021a खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम् 07010021c आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः 07010022a वैनतेयं समारुह्य त्रासयित्वामरावतीम् 07010022c महेन्द्रभवनाद्वीरः पारिजातमुपानयत् 07010023a तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम् 07010023c राज्ञां चाप्यजितं कंचित्कृष्णेनेह न शुश्रुम 07010024a यच्च तन्महदाश्चर्यं सभायां मम संजय 07010024c कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति 07010025a यच्च भक्त्या प्रपन्नोऽहमद्राक्षं कृष्णमीश्वरम् 07010025c तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमत् 07010026a नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः 07010026c कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय 07010027a तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः 07010027c आगावहोऽनिरुद्धश्च चारुदेष्णश्च सारणः 07010028a उल्मुको निशठश्चैव झल्ली बभ्रुश्च वीर्यवान् 07010028c पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः 07010029a एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः 07010029c कथंचित्पाण्डवानीकं श्रयेयुः समरे स्थिताः 07010030a आहूता वृष्णिवीरेण केशवेन महात्मना 07010030c ततः संशयितं सर्वं भवेदिति मतिर्मम 07010031a नागायुतबलो वीरः कैलासशिखरोपमः 07010031c वनमाली हली रामस्तत्र यत्र जनार्दनः 07010032a यमाहुः सर्वपितरं वासुदेवं द्विजातयः 07010032c अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय संजय 07010033a स यदा तात संनह्येत्पाण्डवार्थाय केशवः 07010033c न तदा प्रत्यनीकेषु भविता तस्य कश्चन 07010034a यदि स्म कुरवः सर्वे जयेयुः सर्वपाण्डवान् 07010034c वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम् 07010035a ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे 07010035c कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम् 07010036a यस्य यन्ता हृषीकेशो योद्धा यस्य धनंजयः 07010036c रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः 07010037a न केनचिदुपायेन कुरूणां दृश्यते जयः 07010037c तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत 07010038a अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः 07010038c अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती 07010039a प्राधान्येन हि भूयिष्ठममेयाः केशवे गुणाः 07010039c मोहाद्दुर्योधनः कृष्णं यन्न वेत्तीह माधवम् 07010040a मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः 07010040c न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् 07010041a पूर्वदेवौ महात्मानौ नरनारायणावुभौ 07010041c एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि 07010042a मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ 07010042c नाशयेतामिहेच्छन्तौ मानुषत्वात्तु नेच्छतः 07010043a युगस्येव विपर्यासो लोकानामिव मोहनम् 07010043c भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः 07010044a न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च 07010044c न क्रियाभिर्न शस्त्रेण मृत्योः कश्चिद्विमुच्यते 07010045a लोकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ 07010045c भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि संजय 07010046a यां तां श्रियमसूयामः पुरा यातां युधिष्ठिरे 07010046c अद्य तामनुजानीमो भीष्मद्रोणवधेन च 07010047a तथा च मत्कृते प्राप्तः कुरूणामेष संक्षयः 07010047c पक्वानां हि वधे सूत वज्रायन्ते तृणान्यपि 07010048a अनन्यमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः 07010048c यस्य कोपान्महेष्वासौ भीष्मद्रोणौ निपातितौ 07010049a प्राप्तः प्रकृतितो धर्मो नाधर्मो मानवान्प्रति 07010049c क्रूरः सर्वविनाशाय कालः समतिवर्तते 07010050a अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः 07010050c अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम 07010051a तस्मादपरिहार्येऽर्थे संप्राप्ते कृच्छ्र उत्तमे 07010051c अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे 07011001 संजय उवाच 07011001a हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान् 07011001c यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जयैः 07011002a सेनापतित्वं संप्राप्य भारद्वाजो महारथः 07011002c मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् 07011003a यत्कौरवाणामृषभादापगेयादनन्तरम् 07011003c सेनापत्येन मां राजन्नद्य सत्कृतवानसि 07011004a सदृशं कर्मणस्तस्य फलं प्राप्नुहि पार्थिव 07011004c करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि 07011005a ततो दुर्योधनश्चिन्त्य कर्णदुःशासनादिभिः 07011005c तमथोवाच दुर्धर्षमाचार्यं जयतां वरम् 07011006a ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् 07011006c गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय 07011007a ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः 07011007c सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् 07011008a धन्यः कुन्तीसुतो राजा यस्य ग्रहणमिच्छसि 07011008c न वधार्थं सुदुर्धर्ष वरमद्य प्रयाचसि 07011009a किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि 07011009c नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् 07011010a आहोस्विद्धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते 07011010c यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि 07011011a अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् 07011011c राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुमिच्छसि 07011012a धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः 07011012c अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् 07011013a द्रोणेन त्वेवमुक्तस्य तव पुत्रस्य भारत 07011013c सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते 07011014a नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि 07011014c तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् 07011015a वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम 07011015c हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम् 07011016a न च शक्यो रणे सर्वैर्निहन्तुममरैरपि 07011016c य एव चैषां शेषः स्यात्स एवास्मान्न शेषयेत् 07011017a सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते 07011017c पुनर्यास्यन्त्यरण्याय कौन्तेयास्तमनुव्रताः 07011018a सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति 07011018c अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् 07011019a तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् 07011019c तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान् 07011020 द्रोण उवाच 07011020a न चेद्युधिष्ठिरं वीर पालयेदर्जुनो युधि 07011020c मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः 07011021a न हि पार्थो रणे शक्यः सेन्द्रैर्देवासुरैरपि 07011021c प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम् 07011022a असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि 07011022c तरुणः कीर्तियुक्तश्च एकायनगतश्च सः 07011023a अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् 07011023c अमर्षितश्च ते राजंस्तेन नामर्षयाम्यहम् 07011024a स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते 07011024c अपनीते ततः पार्थे धर्मराजो जितस्त्वया 07011025a ग्रहणं चेज्जयं तस्य मन्यसे पुरुषर्षभ 07011025c एतेन चाभ्युपायेन ध्रुवं ग्रहणमेष्यति 07011026a अहं गृहीत्वा राजानं सत्यधर्मपरायणम् 07011026c आनयिष्यामि ते राजन्वशमद्य न संशयः 07011027a यदि स्थास्यति संग्रामे मुहूर्तमपि मेऽग्रतः 07011027c अपनीते नरव्याघ्रे कुन्तीपुत्रे धनंजये 07011028a फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः 07011028c ग्रहीतुं समरे शक्यः सेन्द्रैरपि सुरासुरैः 07011029 संजय उवाच 07011029a सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे 07011029c गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः 07011030a पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः 07011030c ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः 07011031a ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् 07011031c सैन्यस्थानेषु सर्वेषु व्याघोषितमरिंदम 07012001 संजय उवाच 07012001a ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् 07012001c सिंहनादरवांश्चक्रुर्बाणशङ्खरवैः सह 07012002a तत्तु सर्वं यथा वृत्तं धर्मराजेन भारत 07012002c आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम् 07012003a ततः सर्वान्समानाय्य भ्रातॄन्सैन्यांश्च सर्वशः 07012003c अब्रवीद्धर्मराजस्तु धनंजयमिदं वचः 07012004a श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् 07012004c यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् 07012005a सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्शन 07012005c तच्चान्तरममोघेषौ त्वयि तेन समाहितम् 07012006a स त्वमद्य महाबाहो युध्यस्व मदनन्तरम् 07012006c यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् 07012007 अर्जुन उवाच 07012007a यथा मे न वधः कार्य आचार्यस्य कथंचन 07012007c तथा तव परित्यागो न मे राजंश्चिकीर्षितः 07012008a अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि 07012008c प्रतीयां नाहमाचार्यं त्वां न जह्यां कथंचन 07012009a त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति 07012009c न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथंचन 07012010a प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् 07012010c न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् 07012011a यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् 07012011c देवैर्वा सहितो दैत्यैर्न त्वां प्राप्स्यत्यसौ मृधे 07012012a मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि 07012012c द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि 07012013a न स्मराम्यनृतां वाचं न स्मरामि पराजयम् 07012013c न स्मरामि प्रतिश्रुत्य किंचिदप्यनपाकृतम् 07012014 संजय उवाच 07012014a ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह 07012014c प्रावाद्यन्त महाराज पाण्डवानां निवेशने 07012015a सिंहनादश्च संजज्ञे पाण्डवानां महात्मनाम् 07012015c धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः 07012016a तं श्रुत्वा शङ्खनिर्घोषं पाण्डवस्य महात्मनः 07012016c त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे 07012017a ततो व्यूढान्यनीकानि तव तेषां च भारत 07012017c शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे 07012018a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 07012018c पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि 07012019a यतमानाः प्रयत्नेन द्रोणानीकविशातने 07012019c न शेकुः सृञ्जया राजंस्तद्धि द्रोणेन पालितम् 07012020a तथैव तव पुत्रस्य रथोदाराः प्रहारिणः 07012020c न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना 07012021a आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् 07012021c संप्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते 07012022a ततो रुक्मरथो राजन्नर्केणेव विराजता 07012022c वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे 07012023a तमुद्यतं रथेनैकमाशुकारिणमाहवे 07012023c अनेकमिव संत्रासान्मेनिरे पाण्डुसृञ्जयाः 07012024a तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् 07012024c त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् 07012025a मध्यं दिनमनुप्राप्तो गभस्तिशतसंवृतः 07012025c यथादृश्यत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत 07012026a न चैनं पाण्डवेयानां कश्चिच्छक्नोति मारिष 07012026c वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः 07012027a मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् 07012027c धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः 07012028a स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः 07012028c पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम् 07013001 संजय उवाच 07013001a ततः स पाण्डवानीके जनयंस्तुमुलं महत् 07013001c व्यचरत्पाण्डवान्द्रोणो दहन्कक्षमिवानलः 07013002a निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् 07013002c दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः 07013003a प्रततं चास्यमानस्य धनुषोऽस्याशुकारिणः 07013003c ज्याघोषः श्रूयतेऽत्यर्थं विस्फूर्जितमिवाशनेः 07013004a रथिनः सादिनश्चैव नागानश्वान्पदातिनः 07013004c रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः 07013005a नानद्यमानः पर्जन्यः सानिलः शुचिसंक्षये 07013005c अश्मवर्षमिवावर्षत्परेषामावहद्भयम् 07013006a व्यचरत्स तदा राजन्सेनां विक्षोभयन्प्रभुः 07013006c वर्धयामास संत्रासं शात्रवाणाममानुषम् 07013007a तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् 07013007c भ्रमद्रथाम्बुदे तस्मिन्दृश्यते स्म पुनः पुनः 07013008a स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सुदारुणः 07013008c युगान्तकाले यन्तेव रौद्रां प्रास्कन्दयन्नदीम् 07013009a अमर्षवेगप्रभवां क्रव्यादगणसंकुलाम् 07013009c बलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम् 07013010a शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् 07013010c कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम् 07013011a मेदोमज्जास्थिसिकतामुष्णीषवरफेनिलाम् 07013011c संग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम् 07013012a नरनागाश्वसंभूतां शरवेगौघवाहिनीम् 07013012c शरीरदारुशृङ्गाटां भुजनागसमाकुलाम् 07013013a उत्तमाङ्गोपलतलां निस्त्रिंशझषसेविताम् 07013013c रथनागह्रदोपेतां नानाभरणनीरजाम् 07013014a महारथशतावर्तां भूमिरेणूर्मिमालिनीम् 07013014c महावीर्यवतां संख्ये सुतरां भीरुदुस्तराम् 07013015a शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम् 07013015c छिन्नच्छत्रमहाहंसां मुकुटाण्डजसंकुलाम् 07013016a चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम् 07013016c बडगृध्रसृगालानां घोरसंघैर्निषेविताम् 07013017a निहतान्प्राणिनः संख्ये द्रोणेन बलिना शरैः 07013017c वहन्तीं पितृलोकाय शतशो राजसत्तम 07013018a शरीरशतसंबाधां केशशैवलशाद्वलाम् 07013018c नदीं प्रावर्तयद्राजन्भीरूणां भयवर्धिनीम् 07013019a तं जयन्तमनीकानि तानि तान्येव भारत 07013019c सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः 07013020a तानभिद्रवतः शूरांस्तावका दृढकार्मुकाः 07013020c सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम् 07013021a शतमायस्तु शकुनिः सहदेवं समाद्रवत् 07013021c सनियन्तृध्वजरथं विव्याध निशितैः शरैः 07013022a तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि 07013022c नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध मातुलम् 07013023a सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात् 07013023c स तस्य गदया राजन्रथात्सूतमपातयत् 07013024a ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ 07013024c चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ 07013025a द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः 07013025c बहुभिस्तेन चाभ्यस्तस्तं विव्याध शताधिकैः 07013026a विविंशतिं भीमसेनो विंशत्या निशितैः शरैः 07013026c विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत् 07013027a विविंशतिस्तु सहसा व्यश्वकेतुशरासनम् 07013027c भीमं चक्रे महाराज ततः सैन्यान्यपूजयन् 07013028a स तन्न ममृषे वीरः शत्रोर्विजयमाहवे 07013028c ततोऽस्य गदया दान्तान्हयान्सर्वानपातयत् 07013029a शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः 07013029c विव्याध प्रहसन्बाणैर्लाडयन्कोपयन्निव 07013030a तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः 07013030c निपात्य नकुलः संख्ये शङ्खं दध्मौ प्रतापवान् 07013031a धृष्टकेतुः कृपेनास्ताञ्छित्त्वा बहुविधाञ्शरान् 07013031c कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत्त्रिभिः 07013032a तं कृपः शरवर्षेण महता समवाकिरत् 07013032c निवार्य च रणे विप्रो धृष्टकेतुमयोधयत् 07013033a सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे 07013033c विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव 07013034a सप्तसप्ततिभिर्भोजस्तं विद्ध्वा निशितैः शरैः 07013034c नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम् 07013035a सेनापतिः सुशर्माणं शीघ्रं मर्मस्वताडयत् 07013035c स चापि तं तोमरेण जत्रुदेशे अताडयत् 07013036a वैकर्तनं तु समरे विराटः प्रत्यवारयत् 07013036c सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत् 07013037a तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम् 07013037c यत्सैन्यं वारयामास शरैः संनतपर्वभिः 07013038a द्रुपदस्तु स्वयं राजा भगदत्तेन संगतः 07013038c तयोर्युद्धं महाराज चित्ररूपमिवाभवत् 07013038e भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ 07013039a भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम् 07013039c महता सायकौघेन छादयामास वीर्यवान् 07013040a शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशां पते 07013040c नवत्या सायकानां तु कम्पयामास भारत 07013041a राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसावुभौ 07013041c चक्रातेऽत्यद्भुतं युद्धं परस्परवधैषिणौ 07013042a मायाशतसृजौ दृप्तौ मायाभिरितरेतरम् 07013042c अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ 07013043a चेकितानोऽनुविन्देन युयुधे त्वतिभैरवम् 07013043c यथा देवासुरे युद्धे बलशक्रौ महाबलौ 07013044a लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम् 07013044c यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे 07013045a ततः प्रजविताश्वेन विधिवत्कल्पितेन च 07013045c रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन् 07013046a ततोऽभियाय त्वरितो युद्धाकाङ्क्षी महाबलः 07013046c तेन चक्रे महद्युद्धमभिमन्युररिंदमः 07013047a पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् 07013047c तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत् 07013048a सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः 07013048c पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः 07013049a ततः संहर्षयन्सेनां सिंहवद्विनदन्मुहुः 07013049c समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम् 07013050a द्वाभ्यां शराभ्यां हार्दिक्यश्चकर्त सशरं धनुः 07013050c तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा 07013050e उद्बबर्ह सितं खड्गमाददानः शरावरम् 07013051a स तेनानेकतारेण चर्मणा कृतहस्तवत् 07013051c भ्रान्तासिरचरन्मार्गान्दर्शयन्वीर्यमात्मनः 07013052a भ्रामितं पुनरुद्भ्रान्तमाधूतं पुनरुच्छ्रितम् 07013052c चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत 07013053a स पौरवरथस्येषामाप्लुत्य सहसा नदन् 07013053c पौरवं रथमास्थाय केशपक्षे परामृशत् 07013054a जघानास्य पदा सूतमसिनापातयद्ध्वजम् 07013054c विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत् 07013055a तमाकलितकेशान्तं ददृशुः सर्वपार्थिवाः 07013055c उक्षाणमिव सिंहेन पात्यमानमचेतनम् 07013056a तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत् 07013056c पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः 07013057a स बर्हिणमहावाजं किङ्किणीशतजालवत् 07013057c चर्म चादाय खड्गं च नदन्पर्यपतद्रथात् 07013058a ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम् 07013058c उत्पपात रथात्तूर्णं श्येनवन्निपपात च 07013059a प्रासपट्टिशनिस्त्रिंशाञ्शत्रुभिः संप्रवेरितान् 07013059c चिच्छेदाथासिना कार्ष्णिश्चर्मणा संरुरोध च 07013060a स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः 07013060c तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली 07013061a वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् 07013061c ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् 07013062a तौ परस्परमासाद्य खड्गदन्तनखायुधौ 07013062c हृष्टवत्संप्रजह्राते व्याघ्रकेसरिणाविव 07013063a संपातेष्वभिपातेषु निपातेष्वसिचर्मणोः 07013063c न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः 07013064a अवक्षेपोऽसिनिर्ह्रादः शस्त्रान्तरनिदर्शनम् 07013064c बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत 07013065a बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम् 07013065c ददृशाते महात्मानौ सपक्षाविव पर्वतौ 07013066a ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः 07013066c शरावरणपक्षान्ते प्रजहार जयद्रथः 07013067a रुक्मपक्षान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे 07013067c सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः 07013068a भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् 07013068c सोऽदृश्यत निमेषेण स्वरथं पुनरास्थितः 07013069a तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम् 07013069c सहिताः सर्वराजानः परिवव्रुः समन्ततः 07013070a ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः 07013070c ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् 07013071a सिन्धुराजं परित्यज्य सौभद्रः परवीरहा 07013071c तापयामास तत्सैन्यं भुवनं भास्करो यथा 07013072a तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् 07013072c चिक्षेप समरे घोरां दीप्तामग्निशिखामिव 07013073a तामवप्लुत्य जग्राह सकोशं चाकरोदसिम् 07013073c वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम् 07013074a तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः 07013074c सहिताः सर्वराजानः सिंहनादमथानदन् 07013075a ततस्तामेव शल्यस्य सौभद्रः परवीरहा 07013075c मुमोच भुजवीर्येण वैडूर्यविकृताजिराम् 07013076a सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा 07013076c जघान सूतं शल्यस्य रथाच्चैनमपातयत् 07013077a ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः 07013077c सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ 07013077e यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः 07013078a बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः 07013078c प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् 07013078e तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम् 07013079a अथैनं सहसा सर्वे समन्तान्निशितैः शरैः 07013079c अभ्याकिरन्महाराज जलदा इव पर्वतम् 07013080a तेषां च प्रियमन्विच्छन्सूतस्य च पराभवात् 07013080c आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात् 07014001 धृतराष्ट्र उवाच 07014001a बहूनि सुविचित्राणि द्वंद्वयुद्धानि संजय 07014001c त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम् 07014002a आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः 07014002c कुरूणां पाण्डवानां च युद्धं देवासुरोपमम् 07014003a न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम् 07014003c तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे 07014004 संजय उवाच 07014004a सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायषीं गदाम् 07014004c समुत्क्षिप्य नदन्क्रुद्धः प्रचस्कन्द रथोत्तमात् 07014005a तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम् 07014005c जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् 07014006a सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम् 07014006c एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः 07014007a वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान् 07014007c शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः 07014008a तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम् 07014008c ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम् 07014009a ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः 07014009c सिंहनादाश्च संजज्ञुर्भेरीणां च महास्वनाः 07014010a पश्यतां शतशो ह्यासीदन्योन्यसमचेतसाम् 07014010c पाण्डवानां कुरूणां च साधु साध्विति निस्वनः 07014011a न हि मद्राधिपादन्यः सर्वराजसु भारत 07014011c सोढुमुत्सहते वेगं भीमसेनस्य संयुगे 07014012a तथा मद्राधिपस्यापि गदावेगं महात्मनः 07014012c सोढुमुत्सहते लोके कोऽन्यो युधि वृकोदरात् 07014013a पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षिणी 07014013c प्रजज्वाल तथाविद्धा भीमेन महती गदा 07014014a तथैव चरतो मार्गान्मण्डलानि च भागशः 07014014c महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा 07014015a तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः 07014015c आवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ 07014016a मण्डलावर्तमार्गेषु गदाविहरणेषु च 07014016c निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः 07014017a ताडिता भीमसेनेन शल्यस्य महती गदा 07014017c साग्निज्वाला महारौद्रा गदाचूर्णमशीर्यत 07014018a तथैव भीमसेनस्य द्विषताभिहता गदा 07014018c वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ 07014019a गदा क्षिप्ता तु समरे मद्रराजेन भारत 07014019c व्योम संदीपयाना सा ससृजे पावकं बहु 07014020a तथैव भीमसेनेन द्विषते प्रेषिता गदा 07014020c तापयामास तत्सैन्यं महोल्का पतती यथा 07014021a ते चैवोभे गदे श्रेष्ठे समासाद्य परस्परम् 07014021c श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम् 07014022a नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ 07014022c तौ विचेरतुरासाद्य गदाभ्यां च परस्परम् 07014023a ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ 07014023c ददृशाते महात्मानौ पुष्पिताविव किंशुकौ 07014024a शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः 07014024c गदाभिघातसंह्रादः शक्राशनिरवोपमः 07014025a गदया मद्रराजेन सव्यदक्षिणमाहतः 07014025c नाकम्पत तदा भीमो भिद्यमान इवाचलः 07014026a तथा भीमगदावेगैस्ताड्यमानो महाबलः 07014026c धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः 07014027a आपेततुर्महावेगौ समुच्छ्रितमहागदौ 07014027c पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः 07014028a अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविव 07014028c सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः 07014029a तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ 07014029c युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव 07014030a ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः 07014030c शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः 07014031a दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम् 07014031c विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम् 07014032a ततः सगदमारोप्य मद्राणामधिपं रथम् 07014032c अपोवाह रणात्तूर्णं कृतवर्मा महारथः 07014033a क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितः 07014033c भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत 07014034a ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम् 07014034c सनागरथपत्त्यश्वाः समकम्पन्त मारिष 07014035a ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः 07014035c भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव 07014036a निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः 07014036c व्यरोचन्त रणे राजन्दीप्यमाना यशस्विनः 07014037a सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च हर्षिताः 07014037c भेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह 07015001 संजय उवाच 07015001a तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान् 07015001c दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया 07015002a शरा दश दिशो मुक्ता वृषसेनेन मारिष 07015002c विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान् 07015003a तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः 07015003c भानोरिव महाबाहो ग्रीष्मकाले मरीचयः 07015004a तेनार्दिता महाराज रथिनः सादिनस्तथा 07015004c निपेतुरुर्व्यां सहसा वातनुन्ना इव द्रुमाः 07015005a हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः 07015005c अपातयद्रणे राजञ्शतशोऽथ सहस्रशः 07015006a दृष्ट्वा तमेवं समरे विचरन्तमभीतवत् 07015006c सहिताः सर्वराजानः परिवव्रुः समन्ततः 07015007a नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् 07015007c विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः 07015008a तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत् 07015008c तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः 07015009a कर्णात्मजं शरव्रातैश्चक्रुश्चादृश्यमञ्जसा 07015009c तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः 07015010a छादयन्तो महाराज द्रौपदेयान्महारथान् 07015010c शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव 07015011a तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः 07015011c पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः 07015012a तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् 07015012c त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः 07015013a एवमुत्तमसंरम्भा युयुधुः कुरुपाण्डवाः 07015013c परस्परमुदीक्षन्तः परस्परकृतागसः 07015014a तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम् 07015014c युयुत्सूनामिवाकाशे पतत्रिवरभोगिनाम् 07015015a भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः 07015015c बभासे स रणोद्देशः कालसूर्यैरिवोदितैः 07015016a तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् 07015016c महाबलानां बलिभिर्दानवानां यथा सुरैः 07015017a ततो युधिष्ठिरानीकमुद्धूतार्णवनिस्वनम् 07015017c त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम् 07015018a तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् 07015018c अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत 07015019a ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः 07015019c प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत् 07015020a तमविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः 07015020c तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत् 07015021a चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः 07015021c दधार द्रोणमायान्तं वेलेव सरितां पतिम् 07015022a द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् 07015022c सिंहनादरवो ह्यासीत्साधु साध्विति भाषताम् 07015023a कुमारस्तु ततो द्रोणं सायकेन महाहवे 07015023c विव्याधोरसि संक्रुद्धः सिंहवच्चानदन्मुहुः 07015024a संवार्य तु रणे द्रोणः कुमारं वै महाबलः 07015024c शरैरनेकसाहस्रैः कृतहस्तो जितक्लमः 07015025a तं शूरमार्यव्रतिनमस्त्रार्थकृतनिश्रमम् 07015025c चक्ररक्षमपामृद्नात्कुमारं द्विजसत्तमः 07015026a स मध्यं प्राप्य सेनायाः सर्वाः परिचरन्दिशः 07015026c तव सैन्यस्य गोप्तासीद्भारद्वाजो रथर्षभः 07015027a शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् 07015027c नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः 07015028a युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः 07015028c सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः 07015029a व्यक्षोभयद्रणे योधान्यथामुख्यानभिद्रवन् 07015029c अभ्यवर्तत संप्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् 07015030a युगंधरस्ततो राजन्भारद्वाजं महारथम् 07015030c वारयामास संक्रुद्धं वातोद्धूतमिवार्णवम् 07015031a युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः 07015031c युगंधरं च भल्लेन रथनीडादपाहरत् 07015032a ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः 07015032c व्याघ्रदत्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान् 07015033a एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् 07015033c आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून् 07015034a व्याघ्रदत्तश्च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः 07015034c पञ्चाशद्भिः शितै राजंस्तत उच्चुक्रुशुर्जनाः 07015035a त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् 07015035c प्राहसत्सहसा हृष्टस्त्रासयन्वै यतव्रतम् 07015036a ततो विस्फार्य नयने धनुर्ज्यामवमृज्य च 07015036c तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत् 07015037a ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम् 07015037c व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामहरद्बली 07015038a तान्प्रमृद्य शरव्रातैः पाण्डवानां महारथान् 07015038c युधिष्ठिरसमभ्याशे तस्थौ मृत्युरिवान्तकः 07015039a ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले 07015039c हृतो राजेति योधानां समीपस्थे यतव्रते 07015040a अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् 07015040c अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति 07015040e आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे 07015041a एवं संजल्पतां तेषां तावकानां महारथः 07015041c आयाज्जवेन कौन्तेयो रथघोषेण नादयन् 07015042a शोणितोदां रथावर्तां कृत्वा विशसने नदीम् 07015042c शूरास्थिचयसंकीर्णां प्रेतकूलापहारिणीम् 07015043a तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् 07015043c नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः 07015044a ततः किरीटी सहसा द्रोणानीकमुपाद्रवत् 07015044c छादयन्निषुजालेन महता मोहयन्निव 07015045a शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम् 07015045c नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः 07015046a न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी 07015046c अदृश्यत महाराज बाणभूतमिवाभवत् 07015047a नादृश्यत तदा राजंस्तत्र किंचन संयुगे 07015047c बाणान्धकारे महति कृते गाण्डीवधन्वना 07015048a सूर्ये चास्तमनुप्राप्ते रजसा चाभिसंवृते 07015048c नाज्ञायत तदा शत्रुर्न सुहृन्न च किंचन 07015049a ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः 07015049c तान्विदित्वा भृशं त्रस्तानयुद्धमनसः परान् 07015050a स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् 07015050c ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः 07015050e पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः 07015051a एवं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनंजयः 07015051c पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः 07015052a मसारगल्वर्कसुवर्णरूप्यै;र्वज्रप्रवालस्फटिकैश्च मुख्यैः 07015052c चित्रे रथे पाण्डुसुतो बभासे; नक्षत्रचित्रे वियतीव चन्द्रः 07016001 संजय उवाच 07016001a ते सेने शिबिरं गत्वा न्यविशेतां विशां पते 07016001c यथाभागं यथान्यायं यथागुल्मं च सर्वशः 07016002a कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः 07016002c दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत् 07016003a उक्तमेतन्मया पूर्वं न तिष्ठति धनंजये 07016003c शक्यो ग्रहीतुं संग्रामे देवैरपि युधिष्ठिरः 07016004a इति तद्वः प्रयततां कृतं पार्थेन संयुगे 07016004c मातिशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ 07016005a अपनीते तु योगेन केनचिच्छ्वेतवाहने 07016005c तत एष्यति ते राजन्वशमद्य युधिष्ठिरः 07016006a कश्चिदाह्वयतां संख्ये देशमन्यं प्रकर्षतु 07016006c तमजित्वा तु कौन्तेयो न निवर्तेत्कथंचन 07016007a एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप 07016007c ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः 07016008a अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम् 07016008c मामुपायान्तमालोक्य गृहीतमिति विद्धि तम् 07016009a एवं ते सहसा राजन्धर्मपुत्रं युधिष्ठिरम् 07016009c समानेष्यामि सगणं वशमद्य न संशयः 07016010a यदि तिष्ठति संग्रामे मुहूर्तमपि पाण्डवः 07016010c अथापयाति संग्रामाद्विजयात्तद्विशिष्यते 07016011a द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस्ततः 07016011c भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत् 07016012a वयं विनिकृता राजन्सदा गाण्डीवधन्वना 07016012c अनागःस्वपि चागस्कृदस्मासु भरतर्षभ 07016013a ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान् 07016013c क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः 07016014a स नो दिव्यास्त्रसंपन्नश्चक्षुर्विषयमागतः 07016014c कर्तारः स्म वयं सर्वं यच्चिकीर्षाम हृद्गतम् 07016015a भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम् 07016015c वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः 07016016a अद्यास्त्वनर्जुना भूमिरत्रिगर्ताथ वा पुनः 07016016c सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति 07016017a एवं सत्यरथश्चोक्त्वा सत्यधर्मा च भारत 07016017c सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च 07016018a सहिता भ्रातरः पञ्च रथानामयुतेन च 07016018c न्यवर्तन्त महाराज कृत्वा शपथमाहवे 07016019a मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः 07016019c सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः 07016020a माचेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि 07016020c रथानामयुतेनैव सोऽशपद्भ्रातृभिः सह 07016021a नानाजनपदेभ्यश्च रथानामयुतं पुनः 07016021c समुत्थितं विशिष्टानां संशपार्थमुपागतम् 07016022a ततो ज्वलनमादाय हुत्वा सर्वे पृथक्पृथक् 07016022c जगृहुः कुशचीराणि चित्राणि कवचानि च 07016023a ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः 07016023c मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः 07016024a यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः 07016024c योक्ष्यमाणास्तदात्मानं यशसा विजयेन च 07016025a ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः 07016025c प्राप्य लोकान्सुयुद्धेन क्षिप्रमेव यियासवः 07016026a ब्राह्मणांस्तर्पयित्वा च निष्कान्दत्त्वा पृथक्पृथक् 07016026c गाश्च वासांसि च पुनः समाभाष्य परस्परम् 07016027a प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणे व्रतम् 07016027c तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः 07016028a शृण्वतां सर्वभूतानामुच्चैर्वाचः स्म मेनिरे 07016028c धृत्वा धनंजयवधे प्रतिज्ञां चापि चक्रिरे 07016029a ये वै लोकाश्चानृतानां ये चैव ब्रह्मघातिनाम् 07016029c पानपस्य च ये लोका गुरुदाररतस्य च 07016030a ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः 07016030c शरणागतं च त्यजतो याचमानं तथा घ्नतः 07016031a अगारदाहिनां ये च ये च गां निघ्नतामपि 07016031c अपचारिणां च ये लोका ये च ब्रह्मद्विषामपि 07016032a जायां च ऋतुकाले वै ये मोहादभिगच्छताम् 07016032c श्राद्धसंगतिकानां च ये चाप्यात्मापहारिणाम् 07016033a न्यासापहारिणां ये च श्रुतं नाशयतां च ये 07016033c कोपेन युध्यमानानां ये च नीचानुसारिणाम् 07016034a नास्तिकानां च ये लोका येऽग्निहोरापितृत्यजाम् 07016034c तानाप्नुयामहे लोकान्ये च पापकृतामपि 07016035a यद्यहत्वा वयं युद्धे निवर्तेम धनंजयम् 07016035c तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः 07016036a यदि त्वसुकरं लोके कर्म कुर्याम संयुगे 07016036c इष्टान्पुण्यकृतां लोकान्प्राप्नुयाम न संशयः 07016037a एवमुक्त्वा ततो राजंस्तेऽभ्यवर्तन्त संयुगे 07016037c आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति 07016038a आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरंजयः 07016038c धर्मराजमिदं वाक्यमपदान्तरमब्रवीत् 07016039a आहूतो न निवर्तेयमिति मे व्रतमाहितम् 07016039c संशप्तकाश्च मां राजन्नाह्वयन्ति पुनः पुनः 07016040a एष च भ्रातृभिः सार्धं सुशर्माह्वयते रणे 07016040c वधाय सगणस्यास्य मामनुज्ञातुमर्हसि 07016041a नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ 07016041c सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि 07016042 युधिष्ठिर उवाच 07016042a श्रुतमेतत्त्वया तात यद्द्रोणस्य चिकीर्षितम् 07016042c यथा तदनृतं तस्य भवेत्तद्वत्समाचर 07016043a द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः 07016043c प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ 07016044 अर्जुन उवाच 07016044a अयं वै सत्यजिद्राजन्नद्य ते रक्षिता युधि 07016044c ध्रियमाणे हि पाञ्चाल्ये नाचार्यः काममाप्स्यति 07016045a हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो 07016045c सर्वैरपि समेतैर्वा न स्थातव्यं कथंचन 07016046 संजय उवाच 07016046a अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः 07016046c प्रेम्णा दृष्टश्च बहुधा आशिषा च प्रयोजितः 07016047a विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली 07016047c क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव 07016048a ततो दौर्योधनं सैन्यं मुदा परमया युतम् 07016048c गतेऽर्जुने भृशं क्रुद्धं धर्मराजस्य निग्रहे 07016049a ततोऽन्योन्येन ते सेने समाजग्मतुरोजसा 07016049c गङ्गासरय्वोर्वेगेन प्रावृषीवोल्बणोदके 07017001 संजय उवाच 07017001a ततः संशप्तका राजन्समे देशे व्यवस्थिताः 07017001c व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः 07017002a ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष 07017002c उदक्रोशन्नरव्याघ्राः शब्देन महता तदा 07017003a स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत् 07017003c आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः 07017004a अतीव संप्रहृष्टांस्तानुपलभ्य धनंजयः 07017004c किंचिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् 07017005a पश्यैतान्देवकीमातर्मुमूर्षूनद्य संयुगे 07017005c भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान् 07017006a अथ वा हर्षकालोऽयं त्रैगर्तानामसंशयम् 07017006c कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान् 07017007a एवमुक्त्वा महाबाहुर्हृषीकेशं ततोऽर्जुनः 07017007c आससाद रणे व्यूढां त्रैगर्तानामनीकिनीम् 07017008a स देवदत्तमादाय शङ्खं हेमपरिष्कृतम् 07017008c दध्मौ वेगेन महता फल्गुनः पूरयन्दिशः 07017009a तेन शब्देन वित्रस्ता संशप्तकवरूथिनी 07017009c निश्चेष्टावस्थिता संख्ये अश्मसारमयी यथा 07017010a वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः 07017010c विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः 07017011a उपलभ्य च ते संज्ञामवस्थाप्य च वाहिनीम् 07017011c युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः 07017012a तान्यर्जुनः सहस्राणि दश पञ्चैव चाशुगैः 07017012c अनागतान्येव शरैश्चिच्छेदाशुपराक्रमः 07017013a ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः 07017013c प्रत्यविध्यंस्ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः 07017014a एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः 07017014c स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी 07017015a भूय एव तु संरब्धास्तेऽर्जुनं सहकेशवम् 07017015c आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः 07017016a ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति 07017016c भ्रमराणामिव व्राताः फुल्लद्रुमगणे वने 07017017a ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैर्दृढैः 07017017c अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् 07017018a तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः 07017018c शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः 07017019a हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः 07017019c चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् 07017020a ततः सुशर्मा दशभिः सुरथश्च किरीटिनम् 07017020c सुधर्मा सुधनुश्चैव सुबाहुश्च समर्पयन् 07017021a तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः 07017021c प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद काञ्चनान् 07017022a सुधन्वनो धनुश्छित्त्वा हयान्वै न्यवधीच्छरैः 07017022c अथास्य सशिरस्त्राणं शिरः कायादपाहरत् 07017023a तस्मिंस्तु पतिते वीरे त्रस्तास्तस्य पदानुगाः 07017023c व्यद्रवन्त भयाद्भीता येन दौर्योधनं बलम् 07017024a ततो जघान संक्रुद्धो वासविस्तां महाचमूम् 07017024c शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः 07017025a ततो भग्ने बले तस्मिन्विप्रयाते समन्ततः 07017025c सव्यसाचिनि संक्रुद्धे त्रैगर्तान्भयमाविशत् 07017026a ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः 07017026c अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव 07017027a ततस्त्रिगर्तराट्क्रुद्धस्तानुवाच महारथान् 07017027c अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ 07017028a शप्त्वा तु शपथान्घोरान्सर्वसैन्यस्य पश्यतः 07017028c गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः 07017029a नावहास्याः कथं लोके कर्मणानेन संयुगे 07017029c भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् 07017030a एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः 07017030c शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् 07017031a ततस्ते संन्यवर्तन्त संशप्तकगणाः पुनः 07017031c नारायणाश्च गोपालाः कृत्वा मृत्युं निवर्तनम् 07018001 संजय उवाच 07018001a दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः 07018001c वासुदेवं महात्मानमर्जुनः समभाषत 07018002a चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति 07018002c नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः 07018003a पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च 07018003c अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव 07018004a ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम् 07018004c प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः 07018005a बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा 07018005c उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः 07018006a मण्डलानि ततश्चक्रे गतप्रत्यागतानि च 07018006c यथा शक्ररथो राजन्युद्धे देवासुरे पुरा 07018007a अथ नारायणाः क्रुद्धा विविधायुधपाणयः 07018007c छादयन्तः शरव्रातैः परिवव्रुर्धनंजयम् 07018008a अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ 07018008c कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम् 07018009a क्रुद्धस्तु फल्गुनः संख्ये द्विगुणीकृतविक्रमः 07018009c गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे 07018010a बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम् 07018010c देवदत्तं महाशङ्खं पूरयामास पाण्डवः 07018011a अथास्त्रमरिसंघघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः 07018011c ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् 07018012a आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः 07018012c अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे 07018013a अयमर्जुनोऽयं गोविन्द इमौ यादवपाण्डवौ 07018013c इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे 07018014a मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् 07018014c अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः 07018015a ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् 07018015c कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् 07018016a अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि 07018016c माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः 07018017a ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः 07018017c व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च 07018018a ततो नैवार्जुनस्तत्र न रथो न च केशवः 07018018c प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः 07018019a ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः 07018019c हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा 07018020a भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः 07018020c सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष 07018021a ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् 07018021c क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् 07018022a तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः 07018022c वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् 07018023a ततः संशप्तकव्रातान्साश्वद्विपरथायुधान् 07018023c उवाह भगवान्वायुः शुष्कपर्णचयानिव 07018024a उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना 07018024c प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष 07018025a तांस्तथा व्याकुलीकृत्य त्वरमाणो धनंजयः 07018025c जघान निशितैर्बाणैः सहस्राणि शतानि च 07018026a शिरांसि भल्लैरहरद्बाहूनपि च सायुधान् 07018026c हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् 07018027a पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन् 07018027c नानाङ्गावयवैर्हीनांश्चकारारीन्धनंजयः 07018028a गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् 07018028c शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् 07018029a मुण्डतालवनानीव तत्र तत्र चकाशिरे 07018029c छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित् 07018030a सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः 07018030c पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः 07018031a चामरापीडकवचाः स्रस्तान्त्रनयनासवः 07018031c सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ 07018032a विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः 07018032c पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः 07018033a तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि 07018033c भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ 07018034a रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः 07018034c मही चाप्यभवद्दुर्गा कबन्धशतसंकुला 07018035a तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे 07018035c आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून् 07018036a ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः 07018036c तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः 07018037a सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः 07018037c आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समन्ततः 07018038a एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि 07018038c व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् 07018039a तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः 07018039c युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् 07019001 संजय उवाच 07019001a परिणाम्य निशां तां तु भारद्वाजो महारथः 07019001c बहूक्त्वा च ततो राजन्राजानं च सुयोधनम् 07019002a विधाय योगं पार्थेन संशप्तकगणैः सह 07019002c निष्क्रान्ते च रणात्पार्थे संशप्तकवधं प्रति 07019003a व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् 07019003c अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया 07019004a व्यूहं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा 07019004c व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः 07019005a मुखमासीत्सुपर्णस्य भारद्वाजो महारथः 07019005c शिरो दुर्योधनो राजा सोदर्यैः सानुगैः सह 07019006a चक्षुषी कृतवर्मा च गौतमश्चास्यतां वरः 07019006c भूतवर्मा क्षेमशर्मा करकर्षश्च वीर्यवान् 07019007a कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः 07019007c शका यवनकाम्बोजास्तथा हंसपदाश्च ये 07019008a ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः 07019008c गजाश्वरथपत्त्यौघास्तस्थुः शतसहस्रशः 07019009a भूरिश्रवाः शलः शल्यः सोमदत्तश्च बाह्लिकः 07019009c अक्षौहिण्या वृता वीरा दक्षिणं पक्षमाश्रिताः 07019010a विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः 07019010c वामं पक्षं समाश्रित्य द्रोणपुत्राग्रगाः स्थिताः 07019011a पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः 07019011c गान्धाराः शकुनिप्राग्याः पार्वतीया वसातयः 07019012a पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः 07019012c महत्या सेनया तस्थौ नानाध्वजसमुत्थया 07019013a जयद्रथो भीमरथः सांयात्रिकसभो जयः 07019013c भूमिंजयो वृषक्राथो नैषधश्च महाबलः 07019014a वृता बलेन महता ब्रह्मलोकपुरस्कृताः 07019014c व्यूहस्योपरि ते राजन्स्थिता युद्धविशारदाः 07019015a द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः 07019015c वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते 07019016a तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः 07019016c सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे 07019017a तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम् 07019017c आस्थितः शुशुभे राजन्नंशुमानुदये यथा 07019018a माल्यदामवता राजा श्वेतच्छत्रेण धार्यता 07019018c कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना 07019019a नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ 07019019c अभिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान् 07019020a नानानृपतिभिर्वीरैर्विविधायुधभूषणैः 07019020c समन्वितः पार्वतीयैः शक्रो देवगणैरिव 07019021a ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम् 07019021c अजय्यमरिभिः संख्ये पार्षतं वाक्यमब्रवीत् 07019022a ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो 07019022c पारावतसवर्णाश्व तथा नीतिर्विधीयताम् 07019023 धृष्टद्युम्न उवाच 07019023a द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत 07019023c अहमावारयिष्यामि द्रोणमद्य सहानुगम् 07019024a मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि 07019024c न हि शक्तो रणे द्रोणो विजेतुं मां कथंचन 07019025 संजय उवाच 07019025a एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली 07019025c पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत् 07019026a अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम् 07019026c क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव 07019027a तं तु संप्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्शनः 07019027c प्रियं चिकीर्षन्द्रोणस्य धृष्टद्युम्नमवारयत् 07019028a स संप्रहारस्तुमुलः समरूप इवाभवत् 07019028c पार्षतस्य च शूरस्य दुर्मुखस्य च भारत 07019029a पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम् 07019029c भारद्वाजं शरौघेण महता समवारयत् 07019030a द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः 07019030c नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत् 07019031a तयोर्विषक्तयोः संख्ये पाञ्चाल्यकुरुमुख्ययोः 07019031c द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः 07019032a अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः 07019032c तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित् 07019033a मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् 07019033c तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत 07019034a नैव स्वे न परे राजन्नज्ञायन्त परस्परम् 07019034c अनुमानेन संज्ञाभिर्युद्धं तत्समवर्तत 07019035a चूडामणिषु निष्केषु भूषणेष्वसिचर्मसु 07019035c तेषामादित्यवर्णाभा मरीच्यः प्रचकाशिरे 07019036a तत्प्रकीर्णपताकानां रथवारणवाजिनाम् 07019036c बलाकाशबलाभ्राभं ददृशे रूपमाहवे 07019037a नरानेव नरा जघ्नुरुदग्राश्च हया हयान् 07019037c रथांश्च रथिनो जघ्नुर्वारणा वरवारणान् 07019038a समुच्छ्रितपताकानां गजानां परमद्विपैः 07019038c क्षणेन तुमुलो घोरः संग्रामः समवर्तत 07019039a तेषां संसक्तगात्राणां कर्षतामितरेतरम् 07019039c दन्तसंघातसंघर्षात्सधूमोऽग्निरजायत 07019040a विप्रकीर्णपताकास्ते विषाणजनिताग्नयः 07019040c बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः 07019041a विक्षरद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः 07019041c संबभूव मही कीर्णा मेघैर्द्यौरिव शारदी 07019042a तेषामाहन्यमानानां बाणतोमरवृष्टिभिः 07019042c वारणानां रवो जज्ञे मेघानामिव संप्लवे 07019043a तोमराभिहताः केचिद्बाणैश्च परमद्विपाः 07019043c वित्रेसुः सर्वभूतानां शब्दमेवापरेऽव्रजन् 07019044a विषाणाभिहताश्चापि केचित्तत्र गजा गजैः 07019044c चक्रुरार्तस्वरं घोरमुत्पातजलदा इव 07019045a प्रतीपं ह्रियमाणाश्च वारणा वरवारणैः 07019045c उन्मथ्य पुनराजह्रुः प्रेरिताः परमाङ्कुशैः 07019046a महामात्रा महामात्रैस्ताडिताः शरतोमरैः 07019046c गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः 07019047a निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः 07019047c छिन्नाभ्राणीव संपेतुः संप्रविश्य परस्परम् 07019048a हतान्परिवहन्तश्च यन्त्रिताः परमायुधैः 07019048c दिशो जग्मुर्महानागाः केचिदेकचरा इव 07019049a ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वधैः 07019049c पेतुरार्तस्वरं कृत्वा तदा विशसने गजाः 07019050a तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः 07019050c आहता सहसा भूमिश्चकम्पे च ननाद च 07019051a सादितैः सगजारोहैः सपताकैः समन्ततः 07019051c मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः 07019052a गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे 07019052c रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः 07019053a क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः 07019053c परान्स्वांश्चापि मृद्नन्तः परिपेतुर्दिशो दश 07019054a गजाश्वरथसंघानां शरीरौघसमावृता 07019054c बभूव पृथिवी राजन्मांसशोणितकर्दमा 07019055a प्रमथ्य च विषाणाग्रैः समुत्क्षिप्य च वारणैः 07019055c सचक्राश्च विचक्राश्च रथैरेव महारथाः 07019056a रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः 07019056c हतारोहाश्च मातङ्गा दिशो जग्मुः शरातुराः 07019057a जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा 07019057c इत्यासीत्तुमुलं युद्धं न प्रज्ञायत किंचन 07019058a आ गुल्फेभ्योऽवसीदन्त नराः शोणितकर्दमे 07019058c दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः 07019059a शोणितैः सिच्यमानानि वस्त्राणि कवचानि च 07019059c छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत 07019060a हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः 07019060c संवृत्ताः पुनरावृत्ता बहुधा रथनेमिभिः 07019061a स गजौघमहावेगः परासुनरशैवलः 07019061c रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः 07019062a तं वाहनमहानौभिर्योधा जयधनैषिणः 07019062c अवगाह्यावमज्जन्तो नैव मोहं प्रचक्रिरे 07019063a शरवर्षाभिवृष्टेषु योधेष्वजितलक्ष्मसु 07019063c न हि स्वचित्ततां लेभे कश्चिदाहतलक्षणः 07019064a वर्तमाने तथा युद्धे घोररूपे भयंकरे 07019064c मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत् 07020001 संजय उवाच 07020001a ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम् 07020001c महता शरवर्षेण प्रत्यगृह्णादभीतवत् 07020002a ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले 07020002c जिघृक्षति महासिंहे गजानामिव यूथपम् 07020003a दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः 07020003c युधिष्ठिरं परिप्रेप्सुमाचार्यं समुपाद्रवत् 07020004a तत आचार्यपाञ्चाल्यौ युयुधाते परस्परम् 07020004c विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव 07020005a ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः 07020005c अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः 07020006a स शीघ्रतरमादाय धनुरन्यत्प्रतापवान् 07020006c द्रोणं सोऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः 07020007a ज्ञात्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे 07020007c वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमर्दयत् 07020008a संछाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् 07020008c चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह 07020009a वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे 07020009c विव्याध बलवान्राजंस्तदद्भुतमिवाभवत् 07020010a द्रोणस्तु शरवर्षेण छाद्यमानो महारथः 07020010c वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी 07020011a ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च 07020011c षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम् 07020012a अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् 07020012c साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम् 07020013a स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे 07020013c ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान् 07020014a हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी 07020014c अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः 07020015a तथा संछिद्यमानेषु कार्मुकेषु पुनः पुनः 07020015c पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत् 07020016a स सत्यजितमालक्ष्य तथोदीर्णं महाहवे 07020016c अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः 07020017a तस्मिन्हते महामात्रे पाञ्चालानां रथर्षभे 07020017c अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः 07020018a पाञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः 07020018c युधिष्ठिरमुदीक्षन्तो हृष्टा द्रोणमुपाद्रवन् 07020019a ततो युधिष्ठिरप्रेप्सुराचार्यः शत्रुपूगहा 07020019c व्यधमत्तान्यनीकानि तूलराशिमिवानिलः 07020020a निर्दहन्तमनीकानि तानि तानि पुनः पुनः 07020020c द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत 07020021a सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः 07020021c षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद्भृशम् 07020022a तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम् 07020022c क्षुरेणापाहरत्तूर्णं ततो मत्स्याः प्रदुद्रुवुः 07020023a मत्स्याञ्जित्वाजयच्चेदीन्कारूषान्केकयानपि 07020023c पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनः पुनः 07020024a तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम् 07020024c दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः 07020025a उत्तमं ह्यादधानस्य धनुरस्याशुकारिणः 07020025c ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे 07020026a नागानश्वान्पदातींश्च रथिनो गजसादिनः 07020026c रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः 07020027a नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये 07020027c अश्मवर्षमिवावर्षत्परेषां भयमादधत् 07020028a सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव 07020028c बली शूरो महेष्वासो मित्राणामभयंकरः 07020029a तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् 07020029c दिक्षु सर्वास्वपश्याम द्रोणस्यामिततेजसः 07020030a द्रोणस्तु पाण्डवानीके चकार कदनं महत् 07020030c यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः 07020031a स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः 07020031c महानुभावः कालान्ते रौद्रीं भीरुविभीषणाम् 07020032a कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम् 07020032c गजवाजिमहाग्राहामसिमीनां दुरासदाम् 07020033a वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम् 07020033c चर्मवर्मप्लवां घोरां केशशैवलशाड्वलाम् 07020034a शरौघिणीं धनुःस्रोतां बाहुपन्नगसंकुलाम् 07020034c रणभूमिवहां घोरां कुरुसृञ्जयवाहिनीम् 07020034e मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् 07020035a उष्णीषफेनवसनां निष्कीर्णान्त्रसरीसृपाम् 07020035c वीरापहारिणीमुग्रां मांसशोणितकर्दमाम् 07020036a हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम् 07020036c क्रूरां शरीरसंघाटां सादिनक्रां दुरत्ययाम् 07020036e द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम् 07020037a क्रव्यादगणसंघुष्टां श्वशृगालगणायुताम् 07020037c निषेवितां महारौद्रैः पिशिताशैः समन्ततः 07020038a तं दहन्तमनीकानि रथोदारं कृतान्तवत् 07020038c सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः 07020039a तांस्तु शूरान्महेष्वासांस्तावकाभ्युद्यतायुधाः 07020039c राजानो राजपुत्राश्च समन्तात्पर्यवारयन् 07020040a ततो द्रोणः सत्यसंधः प्रभिन्न इव कुञ्जरः 07020040c अभ्यतीत्य रथानीकं दृढसेनमपातयत् 07020041a ततो राजानमासाद्य प्रहरन्तमभीतवत् 07020041c अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात् 07020042a स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः 07020042c त्राता ह्यभवदन्येषां न त्रातव्यः कथंचन 07020043a शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् 07020043c वसुदानं च भल्लेन प्रेषयद्यमसादनम् 07020044a अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् 07020044c क्षत्रदेवं तु भल्लेन रथनीडादपाहरत् 07020045a युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम् 07020045c विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत् 07020046a ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः 07020046c अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात् 07020047a तं द्रोणः सधनुष्कं तु साश्वयन्तारमक्षिणोत् 07020047c स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात् 07020048a तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे 07020048c हत द्रोणं हत द्रोणमित्यासीत्तुमुलं महत् 07020049a तांस्तथा भृशसंक्रुद्धान्पाञ्चालान्मत्स्यकेकयान् 07020049c सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली 07020050a सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ 07020050c वार्धक्षेमिं चित्रसेनं सेनाबिन्दुं सुवर्चसम् 07020051a एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान् 07020051c सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः 07020052a तावकास्तु महाराज जयं लब्ध्वा महाहवे 07020052c पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः 07020053a ते दानवा इवेन्द्रेण वध्यमाना महात्मना 07020053c पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत 07021001 धृतराष्ट्र उवाच 07021001a भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे 07021001c पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत 07021002a आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् 07021002c असेवितां कापुरुषैः सेवितां पुरुषर्षभैः 07021003a स हि वीरो नरः सूत यो भग्नेषु निवर्तते 07021003c अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम् 07021004a जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम् 07021004c त्यजन्तमाहवे प्राणान्संनद्धं चित्रयोधिनम् 07021005a महेष्वासं नरव्याघ्रं द्विषतामघवर्धनम् 07021005c कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् 07021006a भारद्वाजं तथानीके दृष्ट्वा शूरमवस्थितम् 07021006c के वीराः संन्यवर्तन्त तन्ममाचक्ष्व संजय 07021007 संजय उवाच 07021007a तान्दृष्ट्वा चलितान्संख्ये प्रणुन्नान्द्रोणसायकैः 07021007c पाञ्चालान्पाण्डवान्मत्स्यान्सृञ्जयांश्चेदिकेकयान् 07021008a द्रोणचापविमुक्तेन शरौघेणासुहारिणा 07021008c सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान् 07021009a कौरवाः सिंहनादेन नानावाद्यस्वनेन च 07021009c रथद्विपनराश्वैश्च सर्वतः पर्यवारयन् 07021010a तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसंवृतः 07021010c दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव 07021011a पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः 07021011c सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना 07021012a नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः 07021012c यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः 07021013a अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना 07021013c पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः 07021014a संनिरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना 07021014c एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः 07021015a भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः 07021015c अन्योन्यं समलीयन्त पलायनपरायणाः 07021016a एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयैः 07021016c मदीयैरावृतो योधैः कर्ण तर्जयतीव माम् 07021017a व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः 07021017c निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः 07021018 कर्ण उवाच 07021018a नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् 07021018c न चेमान्पुरुषव्याघ्र सिंहनादान्विशक्ष्यते 07021019a न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः 07021019c शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः 07021020a विषाग्निद्यूतसंक्लेशान्वनवासं च पाण्डवाः 07021020c स्मरमाणा न हास्यन्ति संग्राममिति मे मतिः 07021021a निकृतो हि महाबाहुरमितौजा वृकोदरः 07021021c वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति 07021022a असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः 07021022c आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति 07021023a तमेते चानुवर्तन्ते सात्यकिप्रमुखा रथाः 07021023c पाञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः 07021024a शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः 07021024c विशेषतश्च भीमेन संरब्धेनाभिचोदिताः 07021025a ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुंगवाः 07021025c वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव 07021026a एकायनगता ह्येते पीडयेयुर्यतव्रतम् 07021026c अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः 07021026e असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे 07021027a अतिभारं त्वहं मन्ये भारद्वाजे समाहितम् 07021027c ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः 07021027e काका इव महानागं मा वै हन्युर्यतव्रतम् 07021028 संजय उवाच 07021028a राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा 07021028c भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति 07021029a तत्रारावो महानासीदेकं द्रोणं जिघांसताम् 07021029c पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः 07022001 धृतराष्ट्र उवाच 07022001a सर्वेषामेव मे ब्रूहि रथचिह्नानि संजय 07022001c ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः 07022002 संजय उवाच 07022002a ऋश्यवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम् 07022002c रजताश्वस्ततः शूरः शैनेयः संन्यवर्तत 07022003a दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः 07022003c वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः 07022004a कृष्णास्तु मेघसंकाशाः सहदेवमुदायुधम् 07022004c भीमवेगा नरव्याघ्रमवहन्वातरंहसः 07022005a हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे 07022005c अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम् 07022006a राज्ञस्त्वनन्तरं राजा पाञ्चाल्यो द्रुपदोऽभवत् 07022006c जातरूपमयच्छत्रः सर्वैः स्वैरभिरक्षितः 07022007a ललामैर्हरिभिर्युक्तैः सर्वशब्दक्षमैर्युधि 07022007c राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत 07022008a तं विराटोऽन्वयात्पश्चात्सह शूरैर्महारथैः 07022008c केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च 07022008e स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः 07022009a ते तु पाटलपुष्पाणां समवर्णा हयोत्तमाः 07022009c वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः 07022010a हारिद्रसमवर्णास्तु जवना हेममालिनः 07022010c पुत्रं विराटराजस्य सत्वराः समुदावहन् 07022011a इन्द्रगोपकवर्णैस्तु भ्रातरः पञ्च केकयाः 07022011c जातरूपसमाभासः सर्वे लोहितकध्वजाः 07022012a ते हेममालिनः शूराः सर्वे युद्धविशारदाः 07022012c वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः 07022013a आमपात्रनिभाकाराः पाञ्चाल्यममितौजसम् 07022013c दान्तास्ताम्रारुणा युक्ताः शिखण्डिनमुदावहन् 07022014a तथा द्वादशसाहस्राः पाञ्चालानां महारथाः 07022014c तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः 07022015a पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष 07022015c आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः 07022016a धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः 07022016c काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः 07022017a बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः 07022017c पलालधूमवर्णाभाः सैन्धवाः शीघ्रमावहन् 07022018a मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलंकृताः 07022018c शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन् 07022019a युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः 07022019c काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् 07022020a श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः 07022020c यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन् 07022021a सुतसोमं तु यं धौम्यात्पार्थः पुत्रमयाचत 07022021c माषपुष्पसवर्णास्तमवहन्वाजिनो रणे 07022022a सहस्रसोमप्रतिमा बभूवुः; पुरे कुरूणामुदयेन्दुनाम्नि 07022022c तस्मिञ्जातः सोमसंक्रन्दमध्ये; यस्मात्तस्मात्सुतसोमोऽभवत्सः 07022023a नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः 07022023c आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन् 07022024a काञ्चनप्रतिमैर्योक्त्रैर्मयूरग्रीवसंनिभाः 07022024c द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमावहन् 07022025a श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः 07022025c ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः 07022026a यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे 07022026c अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे 07022027a एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः 07022027c तं बृहन्तो महाकाया युयुत्सुमवहन्रणे 07022028a पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् 07022028c ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलंकृताः 07022029a कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः 07022029c सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हयाः 07022030a रुक्मपृष्ठावकीर्णास्तु कौशेयसदृशा हयाः 07022030c सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन् 07022031a रुक्ममालाधराः शूरा हेमवर्णाः स्वलंकृताः 07022031c काशिराजं हयश्रेष्ठाः श्लाघनीयमुदावहन् 07022032a अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम् 07022032c तं सत्यधृतिमायान्तमरुणाः समुदावहन् 07022033a यः स पाञ्चालसेनानीर्द्रोणमंशमकल्पयत् 07022033c पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन् 07022034a तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः 07022034c श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभो 07022035a युक्तैः परमकाम्बोजैर्जवनैर्हेममालिभिः 07022035c भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः 07022036a प्रभद्रकास्तु पाञ्चालाः षट्सहस्राण्युदायुधाः 07022036c नानावर्णैर्हयश्रेष्ठैर्हेमचित्ररथध्वजाः 07022037a शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः 07022037c समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः 07022038a बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः 07022038c ऊहुरग्लानमनसश्चेकितानं हयोत्तमाः 07022039a इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः 07022039c आयात्सुवश्यैः पुरुजिन्मातुलः सव्यसाचिनः 07022040a अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव 07022040c राजानं रोचमानं ते हयाः संख्ये समावहन् 07022041a कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः 07022041c जारासंधिं हयश्रेष्ठाः सहदेवमुदावहन् 07022042a ये तु पुष्करनालस्य समवर्णा हयोत्तमाः 07022042c जवे श्येनसमाश्चित्राः सुदामानमुदावहन् 07022043a शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः 07022043c पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन् 07022044a पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः 07022044c तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः 07022045a माषवर्णास्तु जवना बृहन्तो हेममालिनः 07022045c दधिपृष्ठाश्चन्द्रमुखाः पाञ्चाल्यमवहन्द्रुतम् 07022046a शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः 07022046c पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन् 07022047a बिभ्रतो हेममालाश्च चक्रवाकोदरा हयाः 07022047c कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन् 07022048a शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः 07022048c युद्धे सत्यधृतिं क्षैमिमवहन्प्रांशवः शुभाः 07022049a एकवर्णेन सर्वेण ध्वजेन कवचेन च 07022049c अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत 07022050a समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् 07022050c अश्वाः शशाङ्कसदृशाश्चन्द्रदेवमुदावहन् 07022051a नीलोत्पलसवर्णास्तु तपनीयविभूषिताः 07022051c शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन्हयाः 07022052a कलायपुष्पवर्णास्तु श्वेतलोहितराजयः 07022052c रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम् 07022053a यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् 07022053c तं पटच्चरहन्तारं शुकवर्णावहन्हयाः 07022054a चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् 07022054c ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हयोत्तमाः 07022055a एकवर्णेन सर्वेण ध्वजेन कवचेन च 07022055c धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत 07022056a नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः 07022056c वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत 07022057a ये तु पुष्करपत्रस्य तुल्यवर्णा हयोत्तमाः 07022057c ते रोचमानस्य सुतं हेमवर्णमुदावहन् 07022058a योधाश्च भद्रकाराश्च शरदण्डानुदण्डजाः 07022058c श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुमुदावहन् 07022059a आटरूषकपुष्पाभा हयाः पाण्ड्यानुयायिनाम् 07022059c अवहन्रथमुख्यानामयुतानि चतुर्दश 07022060a नानारूपेण वर्णेन नानाकृतिमुखा हयाः 07022060c रथचक्रध्वजं वीरं घटोत्कचमुदावहन् 07022061a सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् 07022061c राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः 07022061e वर्णैश्चोच्चावचैर्दिव्यैः सदश्वानां प्रभद्रकाः 07022062a ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः 07022062c प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः 07022063a अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान् 07022063c सर्वाण्यपि च सैन्यानि भारद्वाजोऽत्यरोचत 07023001 धृतराष्ट्र उवाच 07023001a व्यथयेयुरिमे सेनां देवानामपि संयुगे 07023001c आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः 07023002a संप्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः 07023002c तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः 07023003a दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी 07023003c अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः 07023004a स एव महतीं सेनां समावर्तयदाहवे 07023004c किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत् 07023005a युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः 07023005c स तथाकृष्यते तेन न यथा स्वयमिच्छति 07023006a द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः 07023006c स पुनर्भागधेयेन सहायानुपलब्धवान् 07023007a अर्धं मे केकया लब्धाः काशिकाः कोसलाश्च ये 07023007c चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः 07023008a पृथिवी भूयसी तात मम पार्थस्य नो तथा 07023008c इति मामब्रवीत्सूत मन्दो दुर्योधनस्तदा 07023009a तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः 07023009c निहतः पार्षतेनाजौ किमन्यद्भागधेयतः 07023010a मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् 07023010c सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् 07023011a समनुप्राप्तकृच्छ्रोऽहं संमोहं परमं गतः 07023011c भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे 07023012a यन्मा क्षत्ताब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम् 07023012c दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह 07023013a नृशंसं तु परं तत्स्यात्त्यक्त्वा दुर्योधनं यदि 07023013c पुत्रशेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत् 07023014a यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः 07023014c सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति 07023015a अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य संजय 07023015c अवशेषं न पश्यामि ककुदे मृदिते सति 07023016a कथं स्यादवशेषं हि धुर्ययोरभ्यतीतयोः 07023016c यौ नित्यमनुजीवामः क्षमिणौ पुरुषर्षभौ 07023017a व्यक्तमेव च मे शंस यथा युद्धमवर्तत 07023017c केऽयुध्यन्के व्यपाकर्षन्के क्षुद्राः प्राद्रवन्भयात् 07023018a धनंजयं च मे शंस यद्यच्चक्रे रथर्षभः 07023018c तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च विशेषतः 07023019a यथासीच्च निवृत्तेषु पाण्डवेषु च संजय 07023019c मम सैन्यावशेषस्य संनिपातः सुदारुणः 07023019e मामकानां च ये शूराः कांस्तत्र समवारयन् 07024001 संजय उवाच 07024001a महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु 07024001c दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः 07024002a तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव 07024002c ततो हतममन्याम द्रोणं दृष्टिपथे हते 07024003a तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः 07024003c दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् 07024004a यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः 07024004c वारयध्वं यथायोगं पाण्डवानामनीकिनीम् 07024005a ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव 07024005c आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम् 07024006a तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे 07024006c तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत् 07024007a त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः 07024007c बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि 07024008a कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते 07024008c पर्यवारयदायान्तं शूरं समितिशोभनम् 07024009a तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत् 07024009c कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् 07024010a सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम् 07024010c उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत् 07024011a क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके 07024011c नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत् 07024012a अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत् 07024012c विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः 07024013a युयुत्सुं पाण्डवार्थाय यतमानं महारथम् 07024013c सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत् 07024014a सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ 07024014c युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ 07024015a राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् 07024015c वेलेव सागरं क्षुब्धं मद्रराट्समवारयत् 07024016a तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत् 07024016c मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम् 07024017a तस्य नानदतः केतुमुच्चकर्त सकार्मुकम् 07024017c क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः 07024018a तथैव राजा बाह्लीको राजानं द्रुपदं शरैः 07024018c आद्रवन्तं सहानीकं सहानीको न्यवारयत् 07024019a तद्युद्धमभवद्घोरं वृद्धयोः सहसेनयोः 07024019c यथा महायूथपयोर्द्विपयोः संप्रभिन्नयोः 07024020a विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् 07024020c सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् 07024021a तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् 07024021c मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् 07024022a नाकुलिं तु शतानीकं भूतकर्मा सभापतिः 07024022c अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् 07024023a ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः 07024023c चक्रे विबाहुशिरसं भूतकर्माणमाहवे 07024024a सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम् 07024024c द्रोणायाभिमुखं वीरं विविंशतिरवारयत् 07024025a सुतसोमस्तु संक्रुद्धः स्वपितृव्यमजिह्मगैः 07024025c विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः 07024026a अथ भीमरथः शाल्वमाशुगैरायसैः शितैः 07024026c षड्भिः साश्वनियन्तारमनयद्यमसादनम् 07024027a श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः 07024027c चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत् 07024028a तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ 07024028c पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् 07024029a तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे 07024029c द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् 07024030a तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः 07024030c सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् 07024031a प्रवपन्निव बीजानि बीजकाले नरर्षभ 07024031c द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् 07024032a यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः 07024032c तं पटच्चरहन्तारं लक्ष्मणः समवारयत् 07024033a स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत 07024033c लक्ष्मणे शरजालानि विसृजन्बह्वशोभत 07024034a विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् 07024034c पर्यवारयदायान्तं युवानं समरे युवा 07024035a ततस्तमिषुजालेन याज्ञसेनिः समावृणोत् 07024035c विधूय तद्बाणजालं बभौ तव सुतो बली 07024036a अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे 07024036c द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् 07024037a स संप्रहारस्तुमुलस्तयोः पुरुषसिंहयोः 07024037c सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः 07024038a दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली 07024038c द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत् 07024039a स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत् 07024039c तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम् 07024040a कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान् 07024040c द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् 07024041a ते चैनं भृशसंक्रुद्धाः शरव्रातैरवाकिरन् 07024041c स च तांश्छादयामास शरजालैः पुनः पुनः 07024042a नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः 07024042c साश्वसूतध्वजरथाः परस्परशराचिताः 07024043a पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह 07024043c नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन् 07024044a तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम् 07024044c सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः 07024045a क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि 07024045c द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः 07024046a तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत् 07024046c सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने 07024047a राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम् 07024047c चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् 07024048a तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया 07024048c स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत् 07024049a वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः 07024049c अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत् 07024050a युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ 07024050c ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः 07024051a सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम् 07024051c पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन् 07024052a स सौमदत्तेस्त्वरितश्छित्त्वेष्वसनकेतने 07024052c पुनः पताकां सूतं च छत्रं चापातयद्रथात् 07024053a अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा 07024053c साश्वसूतध्वजरथं तं चकर्त वरासिना 07024054a रथं च स्वं समास्थाय धनुरादाय चापरम् 07024054c स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् 07024055a मुसलैर्मुद्गरैश्चक्रैर्भिण्डिपालैः परश्वधैः 07024055c पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः 07024056a आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन् 07024056c सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः 07024057a तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः 07024057c राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः 07024058a तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः 07024058c तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः 07024059a एवं द्वंद्वशतान्यासन्रथवारणवाजिनाम् 07024059c पदातीनां च भद्रं ते तव तेषां च संकुलम् 07024060a नैतादृशो दृष्टपूर्वः संग्रामो नैव च श्रुतः 07024060c द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् 07024061a इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो 07024061c तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च 07025001 धृतराष्ट्र उवाच 07025001a तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः 07025001c कथं युयुधिरे पार्था मामकाश्च तरस्विनः 07025002a किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति 07025002c संशप्तका वा पार्थस्य किमकुर्वत संजय 07025003 संजय उवाच 07025003a तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः 07025003c स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः 07025004a स नाग इव नागेन गोवृषेणेव गोवृषः 07025004c समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् 07025005a स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः 07025005c अभिनत्कुञ्जरानीकमचिरेणैव मारिष 07025006a ते गजा गिरिसंकाशाः क्षरन्तः सर्वतो मदम् 07025006c भीमसेनस्य नाराचैर्विमुखा विमदीकृताः 07025007a विधमेदभ्रजालानि यथा वायुः समन्ततः 07025007c व्यधमत्तान्यनीकानि तथैव पवनात्मजः 07025008a स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत 07025008c भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः 07025009a ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः 07025009c गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः 07025010a तथा गजानां कदनं कुर्वाणमनिलात्मजम् 07025010c क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः 07025011a ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः 07025011c क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः 07025012a स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् 07025012c नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव 07025013a तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम् 07025013c भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः 07025014a दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष 07025014c चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः 07025015a तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम् 07025015c कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम् 07025016a तस्य कायं विनिर्भिद्य ममज्ज धरणीतले 07025016c ततः पपात द्विरदो वज्राहत इवाचलः 07025017a तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः 07025017c शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः 07025018a तस्मिन्निपतिते वीरे संप्राद्रवत सा चमूः 07025018c संभ्रान्ताश्वद्विपरथा पदातीनवमृद्नती 07025019a तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः 07025019c प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् 07025020a येन नागेन मघवानजयद्दैत्यदानवान् 07025020c स नागप्रवरो भीमं सहसा समुपाद्रवत् 07025021a श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च 07025021c व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम् 07025022a ततः सर्वस्य सैन्यस्य नादः समभवन्महान् 07025022c हा हा विनिहतो भीमः कुञ्जरेणेति मारिष 07025023a तेन नादेन वित्रस्ता पाण्डवानामनीकिनी 07025023c सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः 07025024a ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् 07025024c भगदत्तं सपाञ्चालः सर्वतः समवारयत् 07025025a तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः 07025025c अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः 07025026a स विघातं पृषत्कानामङ्कुशेन समाचरन् 07025026c गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः 07025027a तदद्भुतमपश्याम भगदत्तस्य संयुगे 07025027c तथा वृद्धस्य चरितं कुञ्जरेण विशां पते 07025028a ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् 07025028c तिर्यग्यातेन नागेन समदेनाशुगामिना 07025029a तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः 07025029c सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा 07025030a प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च 07025030c पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् 07025031a तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः 07025031c जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् 07025032a उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः 07025032c रथानीकेन महता सर्वतः पर्यवारयत् 07025033a स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः 07025033c पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः 07025034a मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् 07025034c किरतां शरवर्षाणि स नागः पर्यवर्तत 07025035a ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् 07025035c प्रेषयामास सहसा युयुधानरथं प्रति 07025036a शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः 07025036c अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् 07025037a बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः 07025037c तस्थौ सात्यकिमासाद्य संप्लुतस्तं रथं पुनः 07025038a स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् 07025038c निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान् 07025039a ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः 07025039c तमेकं द्विरदं संख्ये मेनिरे शतशो नृपाः 07025040a ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः 07025040c ऐरावतस्थेन यथा देवराजेन दानवाः 07025041a तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः 07025041c गजवाजिकृतः शब्दः सुमहान्समजायत 07025042a भगदत्तेन समरे काल्यमानेषु पाण्डुषु 07025042c प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् 07025043a तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा 07025043c सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः 07025044a ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः 07025044c समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः 07025045a ततो रुचिरपर्वाणं शरेण नतपर्वणा 07025045c सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् 07025046a तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः 07025046c चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम् 07025047a त एनं शरधाराभिर्धाराभिरिव तोयदाः 07025047c सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः 07025048a ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः 07025048c प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् 07025049a सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् 07025049c पुत्रस्तु तव संभ्रान्तः सौभद्रस्याप्लुतो रथम् 07025050a स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः 07025050c बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् 07025051a तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः 07025051c त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः 07025052a सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ 07025052c संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् 07025053a नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरार्दितः 07025053c परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् 07025054a गोपाल इव दण्डेन यथा पशुगणान्वने 07025054c आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः 07025055a क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः 07025055c बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः 07025056a स नागराजः प्रवराङ्कुशाहतः; पुरा सपक्षोऽद्रिवरो यथा नृप 07025056c भयं तथा रिपुषु समादधद्भृशं; वणिग्गणानां क्षुभितो यथार्णवः 07025057a ततो ध्वनिर्द्विरदरथाश्वपार्थिवै;र्भयाद्द्रवद्भिर्जनितोऽतिभैरवः 07025057c क्षितिं वियद्द्यां विदिशो दिशस्तथा; समावृणोत्पार्थिव संयुगे तदा 07025058a स तेन नागप्रवरेण पार्थिवो; भृशं जगाहे द्विषतामनीकिनीम् 07025058c पुरा सुगुप्तां विबुधैरिवाहवे; विरोचनो देववरूथिनीमिव 07025059a भृशं ववौ ज्वलनसखो वियद्रजः; समावृणोन्मुहुरपि चैव सैनिकान् 07025059c तमेकनागं गणशो यथा गजाः; समन्ततो द्रुतमिव मेनिरे जनाः 07026001 संजय उवाच 07026001a यन्मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि 07026001c तच्छृणुष्व महाराज पार्थो यदकरोन्मृधे 07026002a रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम् 07026002c भज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत् 07026003a यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन 07026003c त्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः 07026004a इन्द्रादनवरः संख्ये गजयानविशारदः 07026004c प्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः 07026005a स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि 07026005c सर्वशब्दातिगः संख्ये कृतकर्मा जितक्लमः 07026006a सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ 07026006c स पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति 07026007a न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम् 07026007c त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः 07026008a शक्रसख्याद्द्विपबलैर्वयसा चापि विस्मितम् 07026008c अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् 07026009a वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः 07026009c दार्यते भगदत्तेन यत्र पाण्डववाहिनी 07026010a तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः 07026010c संशप्तकाः समारोहन्सहस्राणि चतुर्दश 07026011a दशैव तु सहस्राणि त्रिगर्तानां नराधिप 07026011c चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः 07026012a दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष 07026012c आहूयमानस्य च तैरभवद्धृदयं द्विधा 07026013a किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन् 07026013c इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् 07026014a तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह 07026014c अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा 07026015a स संनिवृत्तः सहसा कपिप्रवरकेतनः 07026015c एको रथसहस्राणि निहन्तुं वासवी रणे 07026016a सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः 07026016c अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत् 07026017a स तु संवर्तयामास द्वैधीभावेन पाण्डवः 07026017c रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा 07026018a ततः शतसहस्राणि शराणां नतपर्वणाम् 07026018c व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः 07026019a नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः 07026019c न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः 07026020a यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः 07026020c ततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान् 07026021a शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः 07026021c केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ 07026022a द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः 07026022c हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः 07026023a विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः 07026023c सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः 07026024a सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः 07026024c संछिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना 07026025a बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष 07026025c संछिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे 07026026a जज्वालालंकृतैः सेना पत्रिभिः प्राणभोजनैः 07026026c नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने 07026027a क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव 07026027c धनंजयं भूतगणाः साधु साध्वित्यपूजयन् 07026028a दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः 07026028c विस्मयं परमं गत्वा तलमाहत्य पूजयत् 07026029a ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः 07026029c भगदत्ताय याहीति पार्थः कृष्णमचोदयत् 07027001 संजय उवाच 07027001a यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् 07027001c अप्रैषीद्धेमसंछन्नान्द्रोणानीकाय पाण्डुरान् 07027002a तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् 07027002c सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् 07027003a ततः श्वेतहयः कृष्णमब्रवीदजितं जयः 07027003c एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत 07027004a दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन 07027004c द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् 07027005a किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् 07027005c इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् 07027006a एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् 07027006c येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् 07027007a ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः 07027007c ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत 07027008a त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिरायसैः 07027008c साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् 07027009a ततो भुजगसंकाशां सुशर्मा शक्तिमायसीम् 07027009c चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् 07027010a शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः 07027010c सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत 07027011a तं वासवमिवायान्तं भूरिवर्षशरौघिणम् 07027011c राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् 07027012a ततो धनंजयो बाणैस्तत एव महारथान् 07027012c आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः 07027013a तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः 07027013c नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः 07027014a संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः 07027014c सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति 07027015a यत्तदानामयज्जिष्णुर्भरतानामपायिनाम् 07027015c धनुः क्षेमकरं संख्ये द्विषतामश्रुवर्धनम् 07027016a तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः 07027016c कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः 07027017a तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी 07027017c व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् 07027018a ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् 07027018c मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये 07027019a व्यपेतहृदयत्रास आपद्धर्मातिगो रथः 07027019c आर्छत्पार्थो गुरुं भारं सर्वभारसहो युधि 07027020a यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः 07027020c मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव 07027021a तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः 07027021c तेन नागेन सहसा धनंजयमुपाद्रवत् 07027022a तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत् 07027022c स संनिपातस्तुमुलो बभूव रथनागयोः 07027023a कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च 07027023c संग्रामे चेरतुर्वीरौ भगदत्तधनंजयौ 07027024a ततो जीमूतसंकाशान्नागादिन्द्र इवाभिभूः 07027024c अभ्यवर्षच्छरौघेण भगदत्तो धनंजयम् 07027025a स चापि शरवर्षं तच्छरवर्षेण वासविः 07027025c अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् 07027026a ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत् 07027026c शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च भारत 07027027a ततः स शरजालेन महताभ्यवकीर्य तौ 07027027c चोदयामास तं नागं वधायाच्युतपार्थयोः 07027028a तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् 07027028c चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः 07027029a संप्राप्तमपि नेयेष परावृत्तं महाद्विपम् 07027029c सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनंजयः 07027030a स तु नागो द्विपरथान्हयांश्चारुज्य मारिष 07027030c प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनंजयः 07028001 धृतराष्ट्र उवाच 07028001a तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः 07028001c प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम् 07028002 संजय उवाच 07028002a प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ 07028002c मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे 07028003a तथा हि शरवर्षाणि पातयत्यनिशं प्रभो 07028003c भगदत्तो गजस्कन्धात्कृष्णयोः स्यन्दनस्थयोः 07028004a अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः 07028004c अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः 07028005a अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः 07028005c निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः 07028006a तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च 07028006c लाडयन्निव राजानं भगदत्तमयोधयत् 07028007a सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश 07028007c प्रेरयत्सव्यसाची तांस्त्रिधैकैकमथाच्छिनत् 07028008a ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः 07028008c शरजालेन स बभौ व्यभ्रः पर्वतराडिव 07028009a ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम् 07028009c व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत् 07028010a ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः 07028010c विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम् 07028011a सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः 07028011c भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः 07028012a व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च 07028012c तैरर्जुनस्य समरे किरीटं परिवर्तितम् 07028013a परिवृत्तं किरीटं तं यमयन्नेव फल्गुनः 07028013c सुदृष्टः क्रियतां लोक इति राजानमब्रवीत् 07028014a एवमुक्तस्तु संक्रुद्धः शरवर्षेण पाण्डवम् 07028014c अभ्यवर्षत्सगोविन्दं धनुरादाय भास्वरम् 07028015a तस्य पार्थो धनुश्छित्त्वा तूणीरान्संनिकृत्य च 07028015c त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत् 07028016a विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरयन् 07028016c अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि 07028017a विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम् 07028017c उरसा प्रतिजग्राह पार्थं संछाद्य केशवः 07028018a वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि 07028018c ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत 07028019a अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन 07028019c इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि 07028020a यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे 07028020c ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते 07028021a सबाणः सधनुश्चाहं ससुरासुरमानवान् 07028021c शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव 07028022a ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः 07028022c शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ 07028023a चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः 07028023c आत्मानं प्रविभज्येह लोकानां हितमादधे 07028024a एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता 07028024c अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी 07028025a अपरा कुरुते कर्म मानुषं लोकमाश्रिता 07028025c शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम् 07028026a यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम 07028026c वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा 07028027a तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा 07028027c प्रायाचत वरं यं मां नरकार्थाय तं शृणु 07028028a देवानामसुराणां च अवध्यस्तनयोऽस्तु मे 07028028c उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि 07028029a एवं वरमहं श्रुत्वा जगत्यास्तनये तदा 07028029c अमोघमस्त्रमददं वैष्णवं तदहं पुरा 07028030a अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे 07028030c नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति 07028031a अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः 07028031c भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा 07028032a तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी 07028032c स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः 07028033a तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम् 07028033c नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष 07028034a तन्मया त्वत्कृतेनैतदन्यथा व्यपनाशितम् 07028034c वियुक्तं परमास्त्रेण जहि पार्थ महासुरम् 07028035a वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम् 07028035c यथाहं जघ्निवान्पूर्वं हितार्थं नरकं तथा 07028036a एवमुक्तस्ततः पार्थः केशवेन महात्मना 07028036c भगदत्तं शितैर्बाणैः सहसा समवाकिरत् 07028037a ततः पार्थो महाबाहुरसंभ्रान्तो महामनाः 07028037c कुम्भयोरन्तरे नागं नाराचेन समार्पयत् 07028038a समासाद्य तु तं नागं बाणो वज्र इवाचलम् 07028038c अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः 07028039a स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ 07028039c नदन्नार्तस्वरं प्राणानुत्ससर्ज महाद्विपः 07028040a ततश्चन्द्रार्धबिम्बेन शरेण नतपर्वणा 07028040c बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः 07028041a स भिन्नहृदयो राजा भगदत्तः किरीटिना 07028041c शरासनं शरांश्चैव गतासुः प्रमुमोच ह 07028042a शिरसस्तस्य विभ्रष्टः पपात च वराङ्कुशः 07028042c नालताडनविभ्रष्टं पलाशं नलिनादिव 07028043a स हेममाली तपनीयभाण्डा;त्पपात नागाद्गिरिसंनिकाशात् 07028043c सुपुष्पितो मारुतवेगरुग्णो; महीधराग्रादिव कर्णिकारः 07028044a निहत्य तं नरपतिमिन्द्रविक्रमं; सखायमिन्द्रस्य तथैन्द्रिराहवे 07028044c ततोऽपरांस्तव जयकाङ्क्षिणो नरा;न्बभञ्ज वायुर्बलवान्द्रुमानिव 07029001 संजय उवाच 07029001a प्रियमिन्द्रस्य सततं सखायममितौजसम् 07029001c हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत 07029002a ततो गान्धारराजस्य सुतौ परपुरंजयौ 07029002c आर्छेतामर्जुनं संख्ये भ्रातरौ वृषकाचलौ 07029003a तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ 07029003c अविध्येतां महावेगैर्निशितैराशुगैर्भृशम् 07029004a वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम् 07029004c तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः 07029005a ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि 07029005c गान्धारान्व्याकुलांश्चक्रे सौबलप्रमुखान्पुनः 07029006a ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान् 07029006c प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनंजयः 07029007a हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः 07029007c आरुरोह रथं भ्रातुरन्यच्च धनुराददे 07029008a तावेकरथमारूढौ भ्रातरौ वृषकाचलौ 07029008c शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः 07029009a स्यालौ तव महात्मानौ राजानौ वृषकाचलौ 07029009c भृशं निजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव 07029010a लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः 07029010c निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर्यथा 07029011a तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ 07029011c संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणार्जुनः 07029012a तौ रथात्सिंहसंकाशौ लोहिताक्षौ महाभुजौ 07029012c गतासू पेततुर्वीरौ सोदर्यावेकलक्षणौ 07029013a तयोर्देहौ रथाद्भूमिं गतौ बन्धुजनप्रियौ 07029013c यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ 07029014a दृष्ट्वा विनिहतौ संख्ये मातुलावपलायिनौ 07029014c भृशं मुमुचुरश्रूणि पुत्रास्तव विशां पते 07029015a निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः 07029015c कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः 07029016a लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः 07029016c गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः 07029017a सकम्पनर्ष्टिनखरा मुसलानि परश्वधाः 07029017c क्षुराः क्षुरप्रनालीका वत्सदन्तास्त्रिसंधिनः 07029018a चक्राणि विशिखाः प्रासा विविधान्यायुधानि च 07029018c प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति 07029019a खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः 07029019c ऋक्षाः सालावृका गृध्राः कपयोऽथ सरीसृपाः 07029020a विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति 07029020c संक्रुद्धान्यभ्यधावन्त विविधानि वयांसि च 07029021a ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनंजयः 07029021c विसृजन्निषुजालानि सहसा तान्यताडयत् 07029022a ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः 07029022c विरुवन्तो महारावान्विनेशुः सर्वतो हताः 07029023a ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति 07029023c तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन् 07029024a तत्तमोऽस्त्रेण महता ज्योतिषेणार्जुनोऽवधीत् 07029024c हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः 07029025a अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः 07029025c प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् 07029026a एवं बहुविधा मायाः सौबलस्य कृताः कृताः 07029026c जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा 07029027a तथा हतासु मायासु त्रस्तोऽर्जुनशराहतः 07029027c अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा 07029028a ततोऽर्जुनोऽस्त्रविच्छ्रैष्ठ्यं दर्शयन्नात्मनोऽरिषु 07029028c अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम् 07029029a सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी 07029029c द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् 07029030a द्रोणमेवान्वपद्यन्त केचित्तत्र महारथाः 07029030c केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना 07029031a नापश्याम ततस्त्वेतत्सैन्यं वै तमसावृतम् 07029031c गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया 07029032a शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्वनम् 07029032c गाण्डीवस्य च निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् 07029033a ततः पुनर्दक्षिणतः संग्रामश्चित्रयोधिनाम् 07029033c सुयुद्धमर्जुनस्यासीदहं तु द्रोणमन्वगाम् 07029034a नानाविधान्यनीकानि पुत्राणां तव भारत 07029034c अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः 07029035a तं वासवमिवायान्तं भूरिवर्षशरौघिणम् 07029035c महेष्वासं नरव्याघ्रं नोग्रं कश्चिदवारयत् 07029036a ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् 07029036c स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः 07029037a तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः 07029037c शलभा इव संपेतुः संवृण्वाना दिशो दश 07029038a तुरगं रथिनं नागं पदातिमपि मारिष 07029038c विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः 07029039a न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः 07029039c पृथगेकशरारुग्णा निपेतुस्ते गतासवः 07029040a हतैर्मनुष्यैस्तुरगैश्च सर्वतः; शराभिवृष्टैर्द्विरदैश्च पातितैः 07029040c तदा श्वगोमायुबडाभिनादितं; विचित्रमायोधशिरो बभूव ह 07029041a पिता सुतं त्यजति सुहृद्वरं सुहृ;त्तथैव पुत्रः पितरं शरातुरः 07029041c स्वरक्षणे कृतमतयस्तदा जना;स्त्यजन्ति वाहानपि पार्थपीडिताः 07030001 धृतराष्ट्र उवाच 07030001a तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण संजय 07030001c चलितानां द्रुतानां च कथमासीन्मनो हि वः 07030002a अनीकानां प्रभग्नानां व्यवस्थानमपश्यताम् 07030002c दुष्करं प्रतिसंधानं तन्ममाचक्ष्व संजय 07030003 संजय उवाच 07030003a तथापि तव पुत्रस्य प्रियकामा विशां पते 07030003c यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः 07030004a समुद्यतेषु शस्त्रेषु संप्राप्ते च युधिष्ठिरे 07030004c अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् 07030005a अन्तरं भीमसेनस्य प्रापतन्नमितौजसः 07030005c सात्यकेश्चैव शूरस्य धृष्टद्युम्नस्य चाभिभो 07030006a द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन् 07030006c मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन् 07030007a द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे 07030007c कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत 07030008a यं यं स्म भजते द्रोणः पाञ्चालानां रथव्रजम् 07030008c तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नोऽथ धीयते 07030009a यथाभागविपर्यासे संग्रामे भैरवे सति 07030009c वीराः समासदन्वीरानगच्छन्भीरवः परान् 07030010a अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः 07030010c अकम्पयंस्त्वनीकानि स्मरन्तः क्लेशमात्मनः 07030011a ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः 07030011c त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे 07030012a अयसामिव संपातः शिलानामिव चाभवत् 07030012c दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम् 07030013a न तु स्मरन्ति संग्राममपि वृद्धास्तथाविधम् 07030013c दृष्टपूर्वं महाराज श्रुतपूर्वमथापि वा 07030014a प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने 07030014c प्रवर्तता बलौघेन महता भारपीडिता 07030015a घूर्णतो हि बलौघस्य दिवं स्तब्ध्वेव निस्वनः 07030015c अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत् 07030016a समासाद्य तु पाण्डूनामनीकानि सहस्रशः 07030016c द्रोणेन चरता संख्ये प्रभग्नानि शितैः शरैः 07030017a तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा 07030017c पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम् 07030018a तदद्भुतमभूद्युद्धं द्रोणपाञ्चाल्ययोस्तदा 07030018c नैव तस्योपमा काचित्संभवेदिति मे मतिः 07030019a ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् 07030019c शरस्फुलिङ्गश्चापार्चिर्दहन्कक्षमिवानलः 07030020a तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् 07030020c पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत 07030021a नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा 07030021c मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशुगैः 07030022a तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् 07030022c व्याकोशपद्माभमुखं नीलो विव्याध सायकैः 07030023a तेनातिविद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः 07030023c धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत 07030024a सोत्प्लुत्य स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक् 07030024c द्रोणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्रिवत् 07030025a तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम् 07030025c भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ 07030026a संपूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः 07030026c प्रांशुरुत्पलगर्भाभो निहतो न्यपतत्क्षितौ 07030027a ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला 07030027c आचार्यपुत्रेण हते नीले ज्वलिततेजसि 07030028a अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः 07030028c कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष 07030029a दक्षिणेन तु सेनायाः कुरुते कदनं बली 07030029c संशप्तकावशेषस्य नारायणबलस्य च 07031001 संजय उवाच 07031001a प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः 07031001c सोऽभिनद्बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः 07031002a तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरयस्मयैः 07031002c जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह 07031003a कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः 07031003c षड्भिर्दुर्योधनो राजा तत एनमवाकिरत् 07031004a भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः 07031004c द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः 07031005a दुर्योधनं द्वादशभिर्द्रौणिं चाष्टाभिराशुगैः 07031005c आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे 07031006a तस्मिन्संत्यजति प्राणान्मृत्युसाधारणीकृते 07031006c अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत् 07031007a ते ययुर्भीमसेनस्य समीपममितौजसः 07031007c युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ 07031008a ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः 07031008c महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः 07031009a समापेतुर्महावीर्या भीमप्रभृतयो रथाः 07031009c तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः 07031010a महाबलानतिरथान्वीरान्समरशोभिनः 07031010c बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान्ययुः 07031011a सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान् 07031011c आसीच्छक्त्यसिसंपातो युद्धमासीत्परश्वधैः 07031012a निकृष्टमसियुद्धं च बभूव कटुकोदयम् 07031012c कुञ्जराणां च संघातैर्युद्धमासीत्सुदारुणम् 07031013a अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः 07031013c नरो बाणेन निर्भिन्नो रथादन्यश्च मारिष 07031014a तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः 07031014c शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः 07031015a अपरेऽप्यपराञ्जघ्नुर्वारणाः पतितान्नरान् 07031015c विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून् 07031016a नरान्त्रैः केचिदपरे विषाणालग्नसंस्रवैः 07031016c बभ्रमुः शतशो नागा मृद्नन्तः शतशो नरान् 07031017a कांस्यायसतनुत्राणान्नराश्वरथकुञ्जरान् 07031017c पतितान्पोथयां चक्रुर्द्विपाः स्थूलनडानिव 07031018a गृध्रपत्राधिवासांसि शयनानि नराधिपाः 07031018c ह्रीमन्तः कालसंपक्वाः सुदुःखान्यधिशेरते 07031019a हन्ति स्मात्र पिता पुत्रं रथेनाभ्यतिवर्तते 07031019c पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत 07031020a अक्षो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम् 07031020c युगार्धं छिन्नमादाय प्रदुद्राव तथा हयः 07031021a सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम् 07031021c गजेनाक्षिप्य बलिना रथः संचूर्णितः क्षितौ 07031022a रथिना ताडितो नागो नाराचेनापतद्व्यसुः 07031022c सारोहश्चापतद्वाजी गजेनाताडितो भृशम् 07031023a निर्मर्यादं महद्युद्धमवर्तत सुदारुणम् 07031023c हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि 07031024a प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः 07031024c इत्येवमुच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः 07031025a नरस्याश्वस्य नागस्य समसज्जत शोणितम् 07031025c उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत् 07031026a आसीत्केशपरामर्शो मुष्टियुद्धं च दारुणम् 07031026c नखैर्दन्तैश्च शूराणामद्वीपे द्वीपमिच्छताम् 07031027a तत्राच्छिद्यत वीरस्य सखड्गो बाहुरुद्यतः 07031027c सधनुश्चापरस्यापि सशरः साङ्कुशस्तथा 07031028a प्राक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत् 07031028c अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत् 07031029a शब्दमभ्यद्रवच्चान्यः शब्दादन्योऽद्रवद्भृशम् 07031029c स्वानन्योऽथ परानन्यो जघान निशितैः शरैः 07031030a गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः 07031030c मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे 07031031a तथैव रथिनं नागः क्षरन्गिरिरिवारुजत् 07031031c अध्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम् 07031032a शूरान्प्रहरतो दृष्ट्वा कृतास्त्रान्रुधिरोक्षितान् 07031032c बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान् 07031033a सर्वमाविग्नमभवन्न प्राज्ञायत किंचन 07031033c सैन्ये च रजसा ध्वस्ते निर्मर्यादमवर्तत 07031034a ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन् 07031034c नित्याभित्वरितानेव त्वरयामास पाण्डवान् 07031035a कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः 07031035c सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति 07031036a गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत 07031036c इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति 07031037a ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः 07031037c विन्दानुविन्दावावन्त्यौ शल्यश्चैनानवारयन् 07031038a ते त्वार्यधर्मसंरब्धा दुर्निवार्या दुरासदाः 07031038c शरार्ता न जहुर्द्रोणं पाञ्चालाः पाण्डवैः सह 07031039a ततो द्रोणोऽभिसंक्रुद्धो विसृजञ्शतशः शरान् 07031039c चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत् 07031040a तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष 07031040c वज्रसंघातसंकाशस्त्रासयन्पाण्डवान्बहून् 07031041a एतस्मिन्नन्तरे जिष्णुर्हत्वा संशप्तकान्बली 07031041c अभ्ययात्तत्र यत्र स्म द्रोणः पाण्डून्प्रमर्दति 07031042a तं शरौघमहावर्तं शोणितोदं महाह्रदम् 07031042c तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः 07031043a तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः 07031043c दीप्यमानमपश्याम तेजसा वानरध्वजम् 07031044a संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः 07031044c स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत् 07031045a प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा 07031045c युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः 07031046a तेन बाणसहस्रौघैर्गजाश्वरथयोधिनः 07031046c ताड्यमानाः क्षितिं जग्मुर्मुक्तशस्त्राः शरार्दिताः 07031047a केचिदार्तस्वरं चक्रुर्विनेदुरपरे पुनः 07031047c पार्थबाणहताः केचिन्निपेतुर्विगतासवः 07031048a तेषामुत्पततां कांश्चित्पतितांश्च पराङ्मुखान् 07031048c न जघानार्जुनो योधान्योधव्रतमनुस्मरन् 07031049a ते विशीर्णरथाश्वेभाः प्रायशश्च पराङ्मुखाः 07031049c कुरवः कर्ण कर्णेति हा हेति च विचुक्रुशुः 07031050a तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम् 07031050c मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम् 07031051a स भारतरथश्रेष्ठः सर्वभारतहर्षणः 07031051c प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः 07031052a तस्य दीप्तशरौघस्य दीप्तचापधरस्य च 07031052c शरौघाञ्शरजालेन विदुधाव धनंजयः 07031052e अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान् 07031053a धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः 07031053c विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः 07031054a अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः 07031054c तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः 07031055a ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव 07031055c रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् 07031056a ता भुजाग्रैर्महावेगा विसृष्टा भुजगोपमाः 07031056c दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति 07031057a ता निकृत्य शितैर्बाणैस्त्रिभिस्त्रिभिरजिह्मगैः 07031057c ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान् 07031058a अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः 07031058c कर्णादवरजं बाणैर्जघान निशितैस्त्रिभिः 07031059a ततः शत्रुंजयं हत्वा पार्थः षड्भिरजिह्मगैः 07031059c जहार सद्यो भल्लेन विपाटस्य शिरो रथात् 07031060a पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना 07031060c प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः 07031061a ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत् 07031061c वरासिना कर्णपक्षाञ्जघान दश पञ्च च 07031062a पुनः स्वरथमास्थाय धनुरादाय चापरम् 07031062c विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः 07031063a धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम् 07031063c जघान चन्द्रवर्माणं बृहत्क्षत्रं च पौरवम् 07031064a ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम् 07031064c आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे 07031065a शैनेयोऽप्यन्यदादाय धनुरिन्द्रायुधद्युति 07031065c सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत् 07031066a भल्लभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् 07031066c पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् 07031067a ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः 07031067c निमज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात् 07031068a धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च 07031068c नकुलः सहदेवश्च सात्यकिं जुगुपू रणे 07031069a एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम् 07031069c तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः 07031070a पदातिरथनागाश्वैर्गजाश्वरथपत्तयः 07031070c रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः 07031071a अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह 07031071c संसक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः 07031072a एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् 07031072c महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम् 07031073a ततो हता नररथवाजिकुञ्जरै;रनेकशो द्विपरथवाजिपत्तयः 07031073c गजैर्गजा रथिभिरुदायुधा रथा; हयैर्हयाः पत्तिगणैश्च पत्तयः 07031074a रथैर्द्विपा द्विरदवरैर्महाहया; हयैर्नरा वररथिभिश्च वाजिनः 07031074c निरस्तजिह्वादशनेक्षणाः क्षितौ; क्षयं गताः प्रमथितवर्मभूषणाः 07031075a तथा परैर्बहुकरणैर्वरायुधै;र्हता गताः प्रतिभयदर्शनाः क्षितिम् 07031075c विपोथिता हयगजपादताडिता; भृशाकुला रथखुरनेमिभिर्हताः 07031076a प्रमोदने श्वापदपक्षिरक्षसां; जनक्षये वर्तति तत्र दारुणे 07031076c महाबलास्ते कुपिताः परस्परं; निषूदयन्तः प्रविचेरुरोजसा 07031077a ततो बले भृशलुलिते परस्परं; निरीक्षमाणे रुधिरौघसंप्लुते 07031077c दिवाकरेऽस्तंगिरिमास्थिते शनै;रुभे प्रयाते शिबिराय भारत 07032001 संजय उवाच 07032001a पूर्वमस्मासु भग्नेषु फल्गुनेनामितौजसा 07032001c द्रोणे च मोघसंकल्पे रक्षिते च युधिष्ठिरे 07032002a सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः 07032002c रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश 07032003a अवहारं ततः कृत्वा भारद्वाजस्य संमते 07032003c लब्धलक्ष्यैः परैर्दीना भृशावहसिता रणे 07032004a श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् 07032004c केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति 07032004e अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः 07032005a ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत् 07032005c प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः 07032005e शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः 07032006a नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम 07032006c तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् 07032007a इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः 07032007c जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः 07032008a वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि 07032008c आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथंचन 07032009a ततोऽप्रीतस्तथोक्तः स भारद्वाजोऽब्रवीन्नृपम् 07032009c नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये 07032010a ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः 07032010c नालं लोका रणे जेतुं पाल्यमानं किरीटिना 07032011a विश्वसृग्यत्र गोविन्दः पृतनारिस्तथार्जुनः 07032011c तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः 07032012a सत्यं तु ते ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत् 07032012c अद्यैषां प्रवरं वीरं पातयिष्ये महारथम् 07032013a तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि 07032013c योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम् 07032014a न ह्यज्ञातमसाध्यं वा तस्य संख्येऽस्ति किंचन 07032014c तेन ह्युपात्तं बलवत्सर्वज्ञानमितस्ततः 07032015a द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः 07032015c आह्वयन्नर्जुनं संख्ये दक्षिणामभितो दिशम् 07032016a तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः 07032016c तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित् 07032017a ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत 07032017c चरन्मध्यंदिने सूर्यः प्रतपन्निव दुर्दृशः 07032018a तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत 07032018c बिभेद दुर्भिदं संख्ये चक्रव्यूहमनेकधा 07032019a स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः 07032019c षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः 07032020a वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः 07032020c सौभद्रे निहते राजन्नवहारमकुर्वत 07032021 धृतराष्ट्र उवाच 07032021a पुत्रं पुरुषसिंहस्य संजयाप्राप्तयौवनम् 07032021c रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः 07032022a दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः 07032022c यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन् 07032023a बालमत्यन्तसुखिनं विचरन्तमभीतवत् 07032023c कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम् 07032024a बिभित्सता रथानीकं सौभद्रेणामितौजसा 07032024c विक्रीडितं यथा संख्ये तन्ममाचक्ष्व संजय 07032025 संजय उवाच 07032025a यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् 07032025c तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः 07032025e विक्रीडितं कुमारेण यथानीकं बिभित्सता 07032026a दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे 07032026c वनौकसामिवारण्ये त्वदीयानामभूद्भयम् 07033001 संजय उवाच 07033001a समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः 07033001c सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः 07033002a सत्त्वकर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया 07033002c नैव भूतो न भविता कृष्णतुल्यगुणः पुमान् 07033003a सत्यधर्मपरो दाता विप्रपूजादिभिर्गुणैः 07033003c सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः 07033004a युगान्ते चान्तको राजञ्जामदग्न्यश्च वीर्यवान् 07033004c रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः 07033005a प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः 07033005c उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ 07033006a गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः 07033006c नकुलेऽप्रातिरूप्यं च शौर्यं च नियतानि षट् 07033007a श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः 07033007c सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः 07033008a ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः 07033008c अभिमन्यौ किलैकस्था दृश्यन्ते गुणसंचयाः 07033009a युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च 07033009c कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः 07033010a धनंजयस्य रूपेण विक्रमेण श्रुतेन च 07033010c विनयात्सहदेवस्य सदृशो नकुलस्य च 07033011 धृतराष्ट्र उवाच 07033011a अभिमन्युमहं सूत सौभद्रमपराजितम् 07033011c श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः 07033012 संजय उवाच 07033012a चक्रव्यूहो महाराज आचार्येणाभिकल्पितः 07033012c तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः 07033013a संघातो राजपुत्राणां सर्वेषामभवत्तदा 07033013c कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः 07033014a रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः 07033014c सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः 07033015a तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् 07033015c पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् 07033016a अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः 07033016c अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः 07033017a कर्णदुःशासनकृपैर्वृतो राजा महारथैः 07033017c देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः 07033017e चामरव्यजनाक्षेपैरुदयन्निव भास्करः 07033018a प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायके 07033018c सिन्धुराजस्तथातिष्ठच्छ्रीमान्मेरुरिवाचलः 07033019a सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः 07033019c सुतास्तव महाराज त्रिंशत्त्रिदशसंनिभाः 07033020a गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा 07033020c पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः 07034001 संजय उवाच 07034001a तदनीकमनाधृष्यं भारद्वाजेन रक्षितम् 07034001c पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः 07034002a सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः 07034002c कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः 07034003a आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् 07034003c चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः 07034004a युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः 07034004c उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः 07034005a द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् 07034005c केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः 07034006a एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः 07034006c समभ्यधावन्सहसा भारद्वाजं युयुत्सवः 07034007a समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान् 07034007c असंभ्रान्तः शरौघेण महता समवारयत् 07034008a महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम् 07034008c द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः 07034009a पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः 07034009c न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः 07034010a तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् 07034010c यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह 07034011a तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः 07034011c बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् 07034012a अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः 07034012c अविषह्यं गुरुं भारं सौभद्रे समवासृजत् 07034013a वासुदेवादनवरं फल्गुनाच्चामितौजसम् 07034013c अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः 07034014a एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु 07034014c चक्रव्यूहस्य न वयं विद्म भेदं कथंचन 07034015a त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा 07034015c चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते 07034016a अभिमन्यो वरं तात याचतां दातुमर्हसि 07034016c पितॄणां मातुलानां च सैन्यानां चैव सर्वशः 07034017a धनंजयो हि नस्तात गर्हयेदेत्य संयुगात् 07034017c क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय 07034018 अभिमन्युरुवाच 07034018a द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि 07034018c पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च 07034019a उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने 07034019c नोत्सहे तु विनिर्गन्तुमहं कस्यांचिदापदि 07034020 युधिष्ठिर उवाच 07034020a भिन्ध्यनीकं युधा श्रेष्ठ द्वारं संजनयस्व नः 07034020c वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि 07034021a धनंजयसमं युद्धे त्वां वयं तात संयुगे 07034021c प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः 07034022 भीम उवाच 07034022a अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः 07034022c पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः 07034023a सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः 07034023c वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान् 07034024 अभिमन्युरुवाच 07034024a अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् 07034024c पतंग इव संक्रुद्धो ज्वलितं जातवेदसम् 07034025a तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः 07034025c मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे 07034026a शिशुनैकेन संग्रामे काल्यमानानि संघशः 07034026c अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया 07034027 युधिष्ठिर उवाच 07034027a एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् 07034027c यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् 07034028a रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः 07034028c साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः 07034029 संजय उवाच 07034029a तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् 07034029c सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय 07035001 संजय उवाच 07035001a सौभद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः 07035001c अचोदयत यन्तारं द्रोणानीकाय भारत 07035002a तेन संचोद्यमानस्तु याहि याहीति सारथिः 07035002c प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः 07035003a अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः 07035003c संप्रधार्य क्षमं बुद्ध्या ततस्त्वं योद्धुमर्हसि 07035004a आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः 07035004c अत्यन्तसुखसंवृद्धस्त्वं च युद्धविशारदः 07035005a ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत् 07035005c सारथे को न्वयं द्रोणः समग्रं क्षत्रमेव वा 07035006a ऐरावतगतं शक्रं सहामरगणैरहम् 07035006c योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः 07035006e न ममैतद्द्विषत्सैन्यं कलामर्हति षोडशीम् 07035007a अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज 07035007c पितरं चार्जुनं संख्ये न भीर्मामुपयास्यति 07035008a ततोऽभिमन्युस्तां वाचं कदर्थीकृत्य सारथेः 07035008c याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम् 07035009a ततः संचोदयामास हयानस्य त्रिहायनान् 07035009c नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् 07035010a ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः 07035010c द्रोणमभ्यद्रवन्राजन्महावेगपराक्रमाः 07035011a तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः 07035011c अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः 07035012a स कर्णिकारप्रवरोच्छ्रितध्वजः; सुवर्णवर्मार्जुनिरर्जुनाद्वरः 07035012c युयुत्सया द्रोणमुखान्महारथा;न्समासदत्सिंहशिशुर्यथा गजान् 07035013a ते विंशतिपदे यत्ताः संप्रहारं प्रचक्रिरे 07035013c आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव 07035014a शूराणां युध्यमानानां निघ्नतामितरेतरम् 07035014c संग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः 07035015a प्रवर्तमाने संग्रामे तस्मिन्नतिभयंकरे 07035015c द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः 07035016a तं प्रविष्टं परान्घ्नन्तं शत्रुमध्ये महाबलम् 07035016c हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः 07035017a नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः 07035017c हुंकारैः सिंहनादैश्च तिष्ठ तिष्ठेति निस्वनैः 07035018a घोरैर्हलहलाशब्दैर्मा गास्तिष्ठैहि मामिति 07035018c असावहममुत्रेति प्रवदन्तो मुहुर्मुहुः 07035019a बृंहितैः शिञ्जितैर्हासैः खुरनेमिस्वनैरपि 07035019c संनादयन्तो वसुधामभिदुद्रुवुरार्जुनिम् 07035020a तेषामापततां वीरः पूर्वं शीघ्रमथो दृढम् 07035020c क्षिप्रास्त्रो न्यवधीद्व्रातान्मर्मज्ञो मर्मभेदिभिः 07035021a ते हन्यमानाश्च तथा नानालिङ्गैः शितैः शरैः 07035021c अभिपेतुस्तमेवाजौ शलभा इव पावकम् 07035022a ततस्तेषां शरीरैश्च शरीरावयवैश्च सः 07035022c संतस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे 07035023a बद्धगोधाङ्गुलित्राणान्सशरावरकार्मुकान् 07035023c सासिचर्माङ्कुशाभीशून्सतोमरपरश्वधान् 07035024a सगुडायोमुखप्रासान्सर्ष्टितोमरपट्टिशान् 07035024c सभिण्डिपालपरिघान्सशक्तिवरकम्पनान् 07035025a सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान् 07035025c समुद्गरक्षेपणीयान्सपाशपरिघोपलान् 07035026a सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान् 07035026c संचिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः 07035027a तैः स्फुरद्भिर्महाराज शुशुभे लोहितोक्षितैः 07035027c पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष 07035028a सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः 07035028c संदष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु 07035029a चारुस्रङ्मुकुटोष्णीषैर्मणिरत्नविराजितैः 07035029c विनालनलिनाकारैर्दिवाकरशशिप्रभैः 07035030a हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः 07035030c द्विषच्छिरोभिः पृथिवीमवतस्तार फाल्गुणिः 07035031a गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् 07035031c वीषामुखान्वित्रिवेणून्व्यस्तदण्डकबन्धुरान् 07035032a विजङ्घकूबराक्षांश्च विनेमीननरानपि 07035032c विचक्रोपस्करोपस्थान्भग्नोपकरणानपि 07035033a प्रशातितोपकरणान्हतयोधान्सहस्रशः 07035033c शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत 07035034a पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान् 07035034c तूणान्वर्माण्यथो कक्ष्या ग्रैवेयानथ कम्बलान् 07035035a घण्टाः शुण्डान्विषाणाग्रान्क्षुरपालान्पदानुगान् 07035035c शरैर्निशितधाराग्रैः शात्रवाणामशातयत् 07035036a वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् 07035036c स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः 07035037a स्वारूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः 07035037c विध्वस्तचामरकुथान्विप्रकीर्णप्रकीर्णकान् 07035038a निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्घनान् 07035038c हतारोहान्भिन्नभाण्डान्क्रव्यादगणमोदनान् 07035039a निकृत्तवर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान् 07035039c निपातयन्नश्ववरांस्तावकान्सोऽभ्यरोचत 07035040a एको विष्णुरिवाचिन्त्यः कृत्वा प्राक्कर्म दुष्करम् 07035040c तथा विमथितं तेन त्र्यङ्गं तव बलं महत् 07035040e व्यहनत्स पदात्योघांस्त्वदीयानेव भारत 07035041a एवमेकेन तां सेनां सौभद्रेण शितैः शरैः 07035041c भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् 07035042a त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश 07035042c संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः 07035043a पलायनकृतोत्साहा निरुत्साहा द्विषज्जये 07035043c गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः 07035044a हतान्पुत्रांस्तथा पितॄन्सुहृत्संबन्धिबान्धवान् 07035044c प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान् 07036001 संजय उवाच 07036001a तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा 07036001c दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् 07036002a ततो राजानमावृत्तं सौभद्रं प्रति संयुगे 07036002c दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम् 07036003a पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान् 07036003c तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् 07036004a ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः 07036004c त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् 07036005a द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः 07036005c बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः 07036006a पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् 07036006c सौभद्रं शरवर्षेण महता समवाकिरन् 07036007a संमोहयित्वा तमथ दुर्योधनममोचयन् 07036007c आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः 07036008a ताञ्शरौघेण महता साश्वसूतान्महारथान् 07036008c विमुखीकृत्य सौभद्रः सिंहनादमथानदत् 07036009a तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः 07036009c नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः 07036010a त एनं कोष्ठकीकृत्य रथवंशेन मारिष 07036010c व्यसृजन्निषुजालानि नानालिङ्गानि संघशः 07036011a तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः 07036011c तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् 07036012a ततस्ते कोपितास्तेन शरैराशीविषोपमैः 07036012c परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम् 07036013a समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम् 07036013c अभिमन्युर्दधारैको वेलेव मकरालयम् 07036014a शूराणां युध्यमानानां निघ्नतामितरेतरम् 07036014c अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः 07036015a तस्मिंस्तु घोरे संग्रामे वर्तमाने भयंकरे 07036015c दुःसहो नवभिर्बाणैरभिमन्युमविध्यत 07036016a दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः 07036016c द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः 07036017a विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः 07036017c बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः 07036018a भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः 07036018c द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः 07036019a स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः 07036019c नृत्यन्निव महाराज चापहस्तः प्रतापवान् 07036020a ततोऽभिमन्युः संक्रुद्धस्ताप्यमानस्तवात्मजैः 07036020c विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् 07036021a गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः 07036021c दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत् 07036021e विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत् 07036022a तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम् 07036022c बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् 07036023a ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे 07036023c संचचाल बलं सर्वं पलायनपरायणम् 07036024a ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः 07036024c शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः 07036025a वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः 07036025c वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः 07036025e दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन् 07036026a सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः 07036026c शरमादत्त कर्णाय परकायावभेदनम् 07036027a तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः 07036027c प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः 07036028a स तेनातिप्रहारेण व्यथितो विह्वलन्निव 07036028c संचचाल रणे कर्णः क्षितिकम्पे यथाचलः 07036029a अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् 07036029c कुण्डभेदिं च संक्रुद्धस्त्रिभिस्त्रीनवधीद्बली 07036030a कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत् 07036030c अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः 07036031a स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः 07036031c विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः 07036032a शल्यं च बाणवर्षेण समीपस्थमवाकिरत् 07036032c उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् 07036033a ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः 07036033c शल्यो राजन्रथोपस्थे निषसाद मुमोह च 07036034a तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना 07036034c संप्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः 07036035a प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खैः समावृतम् 07036035c त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव 07036036a स तु रणयशसाभिपूज्यमानः; पितृसुरचारणसिद्धयक्षसंघैः 07036036c अवनितलगतैश्च भूतसंघै;रतिविबभौ हुतभुग्यथाज्यसिक्तः 07037001 धृतराष्ट्र उवाच 07037001a तथा प्रमथमानं तं महेष्वासमजिह्मगैः 07037001c आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन् 07037002 संजय उवाच 07037002a शृणु राजन्कुमारस्य रणे विक्रीडितं महत् 07037002c बिभित्सतो रथानीकं भारद्वाजेन रक्षितम् 07037003a मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे 07037003c शल्यादवरजः क्रुद्धः किरन्बाणान्समभ्ययात् 07037004a स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम् 07037004c उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत् 07037005a तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान् 07037005c छत्रं ध्वजं नियन्तारं त्रिवेणुं शम्युपस्करम् 07037006a चक्रे युगेषां तूणीराननुकर्षं च सायकैः 07037006c पताकां चक्रगोप्तारौ सर्वोपकरणानि च 07037006e व्यधमल्लाघवात्तच्च ददृशे नास्य कश्चन 07037007a स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः 07037007c वायुनेव महाचैत्यः संभग्नोऽमिततेजसा 07037007e अनुगाश्चास्य वित्रस्ताः प्राद्रवन्सर्वतोदिशम् 07037008a आर्जुनेः कर्म तद्दृष्ट्व प्रणेदुश्च समन्ततः 07037008c नादेन सर्वभूतानि साधु साध्विति भारत 07037009a शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः 07037009c कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम् 07037010a अभ्यवर्तन्त संक्रुद्धा विविधायुधपाणयः 07037010c रथैरश्वैर्गजैश्चान्ये पादातैश्च बलोत्कटाः 07037011a बाणशब्देन महता खुरनेमिस्वनेन च 07037011c हुंकारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः 07037012a ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम् 07037012c ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवतामिति 07037013a तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव 07037013c यो यः स्म प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः 07037014a संदर्शयिष्यन्नस्त्राणि चित्राणि च लघूनि च 07037014c आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत 07037015a वासुदेवादुपात्तं यद्यदस्त्रं च धनंजयात् 07037015c अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषयन् 07037016a दूरमस्यन्गुरुं भारं साधयंश्च पुनः पुनः 07037016c संदधद्विसृजंश्चेषून्निर्विशेषमदृश्यत 07037017a चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत 07037017c तमो घ्नतः सुदीप्तस्य सवितुर्मण्डलं यथा 07037018a ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः 07037018c महाशनिमुचः काले पयोदस्येव निस्वनः 07037019a ह्रीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः 07037019c संमिमानयिषुर्वीरानिष्वासांश्चाप्ययुध्यत 07037020a मृदुर्भूत्वा महाराज दारुणः समपद्यत 07037020c वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः 07037021a शरान्विचित्रान्महतो रुक्मपुङ्खाञ्शिलाशितान् 07037021c मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः 07037022a क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः 07037022c नाराचैरर्धनाराचैर्भल्लैरज्ञलिकैरपि 07037023a अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः 07037023c ततस्तत्सैन्यमभवद्विमुखं शरपीडितम् 07038001 धृतराष्ट्र उवाच 07038001a द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च संजय 07038001c मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् 07038002a विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः 07038002c विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह 07038003 संजय उवाच 07038003a हन्त ते संप्रवक्ष्यामि विमर्दमतिदारुणम् 07038003c एकस्य च बहूनां च यथासीत्तुमुलो रणः 07038004a अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान् 07038004c रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् 07038005a द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम् 07038005c दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् 07038006a नानानृपान्नृपसुतान्सैन्यानि विविधानि च 07038006c अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् 07038007a निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान् 07038007c अदर्शयत तेजस्वी दिक्षु सर्वासु भारत 07038008a तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः 07038008c समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः 07038009a अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् 07038009c हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् 07038010a घट्टयन्निव मर्माणि तव पुत्रस्य मारिष 07038010c अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् 07038011a एष गच्छति सौभद्रः पार्थानामग्रतो युवा 07038011c नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् 07038012a नकुलं सहदेवं च भीमसेनं च पाण्डवम् 07038012c बन्धून्संबन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा 07038013a नास्य युद्धे समं मन्ये कंचिदन्यं धनुर्धरम् 07038013c इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति 07038014a द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः 07038014c आर्जुनिं प्रति संक्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव 07038015a अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम् 07038015c दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान् 07038016a सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः 07038016c अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति 07038017a न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः 07038017c किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः 07038018a अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति 07038018c पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् 07038019a संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः 07038019c आत्मसंभावितो मूढस्तं प्रमथ्नीत माचिरम् 07038020a एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः 07038020c संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः 07038021a दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा 07038021c अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः 07038022a अहमेनं हनिष्यामि महाराज ब्रवीमि ते 07038022c मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् 07038022e ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् 07038023a उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः 07038023c श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ 07038023e गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः 07038024a तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः 07038024c एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् 07038025a तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव 07038025c शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव 07038026a एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव 07038026c सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् 07038027a तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः 07038027c अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् 07038028a दुःशासनस्तु संक्रुद्धः प्रभिन्न इव कुञ्जरः 07038028c अयोधयत सौभद्रमभिमन्युश्च तं रणे 07038029a तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् 07038029c चरमाणावयुध्येतां रथशिक्षाविशारदौ 07038030a अथ पणवमृदङ्गदुन्दुभीनां; कृकरमहानकभेरिझर्झराणाम् 07038030c निनदमतिभृशं नराः प्रचक्रु;र्लवणजलोद्भवसिंहनादमिश्रम् 07039001 संजय उवाच 07039001a शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम् 07039001c अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् 07039002a दिष्ट्या पश्यामि संग्रामे मानिनं शत्रुमागतम् 07039002c निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् 07039003a यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः 07039003c कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः 07039003e जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता 07039004a परवित्तापहारस्य क्रोधस्याप्रशमस्य च 07039004c लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च 07039005a पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् 07039005c तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम् 07039006a सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते 07039006c शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः 07039007a अद्याहमनृणस्तस्य कोपस्य भविता रणे 07039007c अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः 07039008a अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि 07039008c न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् 07039009a एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम् 07039009c संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम् 07039010a तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् 07039010c अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत् 07039011a स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 07039011c दुःशासनो महाराज कश्मलं चाविशन्महत् 07039012a सारथिस्त्वरमाणस्तु दुःशासनमचेतसम् 07039012c रणमध्यादपोवाह सौभद्रशरपीडितम् 07039013a पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम् 07039013c पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् 07039014a वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः 07039014c प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः 07039015a पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम् 07039015c अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् 07039016a धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा 07039016c धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः 07039017a सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ 07039017c केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृंजयाः 07039018a पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः 07039018c अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः 07039019a ततोऽभवन्महद्युद्धं त्वदीयानां परैः सह 07039019c जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् 07039020a दुर्योधनो महाराज राधेयमिदमब्रवीत् 07039020c पश्य दुःशासनं वीरमभिमन्युवशं गतम् 07039021a प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे 07039021c सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः 07039022a ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् 07039022c अभ्यवर्षत संक्रुद्धः पुत्रस्य हितकृत्तव 07039023a तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः 07039023c अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे 07039024a अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः 07039024c अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः 07039025a तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे 07039025c आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान् 07039026a ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम् 07039026c सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् 07039027a सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् 07039027c समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् 07039028a स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः 07039028c समरेऽमरसंकाशः सौभद्रो न व्यषीदत 07039029a ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः 07039029c छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् 07039029e स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत् 07039030a ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः 07039030c सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् 07039031a तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः 07039031c वादित्राणि च संजघ्नुः सौभद्रं चापि तुष्टुवुः 07040001 संजय उवाच 07040001a सोऽभिगर्जन्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः 07040001c तयोर्महात्मनोस्तूर्णं रथान्तरमवापतत् 07040002a सोऽविध्यद्दशभिर्बाणैरभिमन्युं दुरासदम् 07040002c सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव 07040003a पितृपैतामहं कर्म कुर्वाणमतिमानुषम् 07040003c दृष्ट्वार्दितं शरैः कार्ष्णिं त्वदीया हृषिताभवन् 07040004a तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा 07040004c शिरः प्रच्यावयामास स रथात्प्रापतद्भुवि 07040005a कर्णिकारमिवोद्धूतं वातेन मथितं नगात् 07040005c भ्रातरं निहतं दृष्ट्वा राजन्कर्णो व्यथां ययौ 07040006a विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः 07040006c अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे 07040007a ततस्तद्विततं जालं हस्त्यश्वरथपत्तिमत् 07040007c झषः क्रुद्ध इवाभिन्ददभिमन्युर्महायशाः 07040008a कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना 07040008c अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्यत 07040009a शलभैरिव चाकाशे धाराभिरिव चावृते 07040009c अभिमन्योः शरै राजन्न प्राज्ञायत किंचन 07040010a तावकानां तु योधानां वध्यतां निशितैः शरैः 07040010c अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत 07040011a सौभद्रस्तु ततः शङ्खं प्रध्माप्य पुरुषर्षभः 07040011c शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ 07040012a स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् 07040012c मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत 07040013a रथनागाश्वमनुजानर्दयन्निशितैः शरैः 07040013c स प्रविश्याकरोद्भूमिं कबन्धगणसंकुलाम् 07040014a सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः 07040014c स्वानेवाभिमुखान्घ्नन्तः प्राद्रवञ्जीवितार्थिनः 07040015a ते घोरा रौद्रकर्माणो विपाठाः पृथवः शिताः 07040015c निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुंधराम् 07040016a सायुधाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे 07040016c दृश्यन्ते बाहवश्छिन्ना हेमाभरणभूषिताः 07040017a शराश्चापानि खड्गाश्च शरीराणि शिरांसि च 07040017c सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः 07040018a अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः 07040018c अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा रथैः 07040018e शक्तिचापायुधैश्चापि पतितैश्च महाध्वजैः 07040019a निहतैः क्षत्रियैरश्वैर्वारणैश्च विशां पते 07040019c अगम्यकल्पा पृथिवी क्षणेनासीत्सुदारुणा 07040020a वध्यतां राजपुत्राणां क्रन्दतामितरेतरम् 07040020c प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः 07040020e स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत् 07040021a सौभद्रश्चाद्रवत्सेनां निघ्नन्नश्वरथद्विपान् 07040021c व्यचरत्स दिशः सर्वाः प्रदिशश्चाहितान्रुजन् 07040022a तं तदा नानुपश्याम सैन्येन रजसावृतम् 07040022c आददानं गजाश्वानां नृणां चायूंषि भारत 07040023a क्षणेन भूयोऽपश्याम सूर्यं मध्यंदिने यथा 07040023c अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान् 07040024a स वासवसमः संख्ये वासवस्यात्मजात्मजः 07040024c अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत 07041001 धृतराष्ट्र उवाच 07041001a बालमत्यन्तसुखिनमवार्यबलदर्पितम् 07041001c युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम् 07041002a गाहमानमनीकानि सदश्वैस्तं त्रिहायनैः 07041002c अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी 07041003 संजय उवाच 07041003a युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ 07041003c धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः 07041003e धृष्टकेतुश्च संरब्धो मत्स्याश्चान्वपतन्रणे 07041004a अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः 07041004c तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन् 07041005a ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम् 07041005c जामाता तव तेजस्वी विष्टम्भयिषुराद्रवत् 07041006a सैन्धवस्य महाराज पुत्रो राजा जयद्रथः 07041006c स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत् 07041007a उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन् 07041007c वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरान् 07041008 धृतराष्ट्र उवाच 07041008a अतिभारमहं मन्ये सैन्धवे संजयाहितम् 07041008c यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारयत् 07041009a अत्यद्भुतमिदं मन्ये बलं शौर्यं च सैन्धवे 07041009c तदस्य ब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः 07041010a किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः 07041010c सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारयत् 07041011 संजय उवाच 07041011a द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः 07041011c मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः 07041012a इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः 07041012c क्षुत्पिपासातपसहः कृशो धमनिसंततः 07041012e देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम् 07041013a भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम् 07041013c स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् 07041013e वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि 07041014a एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः 07041014c उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान् 07041015a पाण्डवेयानहं संख्ये भीमवीर्यपराक्रमान् 07041015c एको रणे धारयेयं समस्तानिति भारत 07041016a एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् 07041016c ददामि ते वरं सौम्य विना पार्थं धनंजयम् 07041017a धारयिष्यसि संग्रामे चतुरः पाण्डुनन्दनान् 07041017c एवमस्त्विति देवेशमुक्त्वाबुध्यत पार्थिवः 07041018a स तेन वरदानेन दिव्येनास्त्रबलेन च 07041018c एकः संधारयामास पाण्डवानामनीकिनीम् 07041019a तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् 07041019c परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् 07041020a दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमर्पितम् 07041020c उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम् 07042001 संजय उवाच 07042001a यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् 07042001c शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् 07042002a तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः 07042002c विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः 07042003a गन्धर्वनगराकारं विधिवत्कल्पितं रथम् 07042003c तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् 07042004a श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च 07042004c स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे 07042005a मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् 07042005c वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् 07042006a स विस्फार्य महच्चापं किरन्निषुगणान्बहून् 07042006c तत्खण्डं पूरयामास यद्व्यदारयदार्जुनिः 07042007a स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् 07042007c धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः 07042008a द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम् 07042008c केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः 07042009a युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत् 07042009c इषुजालेन महता तदद्भुतमिवाभवत् 07042010a अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् 07042010c चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् 07042011a अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् 07042011c विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः 07042012a तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः 07042012c धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् 07042013a सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम् 07042013c भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष 07042014a स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात् 07042014c सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी 07042015a ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः 07042015c सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् 07042016a संक्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा 07042016c तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् 07042017a सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः 07042017c पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः 07042018a यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः 07042018c पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् 07042019a यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः 07042019c तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् 07043001 संजय उवाच 07043001a सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु 07043001c सुघोरमभवद्युद्धं त्वदीयानां परैः सह 07043002a प्रविश्य त्वार्जुनिः सेनां सत्यसंधो दुरासदाम् 07043002c व्यक्षोभयत तेजस्वी मकरः सागरं यथा 07043003a तं तथा शरवर्षेण क्षोभयन्तमरिंदमम् 07043003c यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः 07043004a तेषां तस्य च संमर्दो दारुणः समपद्यत 07043004c सृजतां शरवर्षाणि प्रसक्तममितौजसाम् 07043005a रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः 07043005c वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् 07043006a तस्य विव्याध बलवाञ्शरैरश्वानजिह्मगैः 07043006c वातायमानैरथ तैरश्वैरपहृतो रणात् 07043007a तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् 07043007c रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः 07043008a तं सिंहमिव संक्रुद्धं प्रमथ्नन्तं शरैररीन् 07043008c आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम् 07043009a सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत् 07043009c अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे 07043010a तमयस्मयवर्माणमिषुणा आशुपातिना 07043010c विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ 07043011a वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुंगवाः 07043011c परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः 07043012a विस्फारयन्तश्चापानि नानारूपाण्यनेकशः 07043012c तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह 07043013a तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च 07043013c सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः 07043014a सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः 07043014c अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः 07043015a स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः 07043015c वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः 07043016a अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः 07043016c अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः 07043017a अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः 07043017c रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही 07043018a निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः 07043018c जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत 07043019a दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा 07043019c रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत 07043020a काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च 07043020c धनुषश्च शराणां च तदपश्याम केवलम् 07043021a तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम् 07043021c आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम् 07044001 संजय उवाच 07044001a आददानस्तु शूराणामायूंष्यभवदार्जुनिः 07044001c अन्तकः सर्वभूतानां प्राणान्काल इवागते 07044002a स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली 07044002c अभिमन्युस्तदानीकं लोडयन्बह्वशोभत 07044003a प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः 07044003c सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम् 07044004a सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः 07044004c प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् 07044005a अहं पूर्वमहं पूर्वमिति क्षत्रियपुंगवाः 07044005c स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् 07044006a क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् 07044006c जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे 07044007a ये केचन गतास्तस्य समीपमपलायिनः 07044007c न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः 07044008a महाग्राहगृहीतेव वातवेगभयार्दिता 07044008c समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे 07044009a अथ रुक्मरथो नाम मद्रेश्वरसुतो बली 07044009c त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् 07044010a अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते 07044010c अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः 07044011a एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान् 07044011c सुकल्पितेनोह्यमानः स्यन्दनेन विराजता 07044012a सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत् 07044012c त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः 07044013a स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ 07044013c भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् 07044014a दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् 07044014c जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना 07044015a संग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः 07044015c वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः 07044016a तालमात्राणि चापानि विकर्षन्तो महारथाः 07044016c आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् 07044017a शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः 07044017c दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् 07044018a छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत् 07044018c वैवस्वतस्य भवनं गतमेनममन्यत 07044019a सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः 07044019c अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः 07044020a ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष 07044020c आचितं समपश्याम श्वाविधं शललैरिव 07044021a स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः 07044021c गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत् 07044022a अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम् 07044022c तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् 07044023a एकः स शतधा राजन्दृश्यते स्म सहस्रधा 07044023c अलातचक्रवत्संख्ये क्षिप्रमस्त्राणि दर्शयन् 07044024a रथचर्यास्त्रमायाभिर्मोहयित्वा परंतपः 07044024c बिभेद शतधा राजञ्शरीराणि महीक्षिताम् 07044025a प्राणाः प्राणभृतां संख्ये प्रेषिता निशितैः शरैः 07044025c राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः 07044026a धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान् 07044026c शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः 07044027a चूतारामो यथा भग्नः पञ्चवर्षफलोपगः 07044027c राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम् 07044028a क्रुद्धाशीविषसंकाशान्सुकुमारान्सुखोचितान् 07044028c एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् 07044029a रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् 07044029c दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः 07044030a तयोः क्षणमिवापूर्णः संग्रामः समपद्यत 07044030c अथाभवत्ते विमुखः पुत्रः शरशतार्दितः 07045001 धृतराष्ट्र उवाच 07045001a यथा वदसि मे सूत एकस्य बहुभिः सह 07045001c संग्रामं तुमुलं घोरं जयं चैव महात्मनः 07045002a अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम् 07045002c किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः 07045003a दुर्योधनेऽथ विमुखे राजपुत्रशते हते 07045003c सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः 07045004 संजय उवाच 07045004a संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः 07045004c पलायनकृतोत्साहा निरुत्साहा द्विषज्जये 07045005a हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्संबन्धिबान्धवान् 07045005c उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान् 07045006a तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः 07045006c कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः 07045007a अभिद्रुताः सुसंक्रुद्धाः सौभद्रमपराजितम् 07045007c तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः 07045008a एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः 07045008c इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् 07045009a तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत 07045009c अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः 07045010a तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः 07045010c स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् 07045011a पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् 07045011c पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् 07045012a अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् 07045012c आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् 07045013a लक्ष्मणेन तु संगम्य सौभद्रः परवीरहा 07045013c शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः 07045014a संक्रुद्धो वै महाबाहुर्दण्डाहत इवोरगः 07045014c पौत्रस्तव महाराज तव पौत्रमभाषत 07045015a सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि 07045015c पश्यतां बान्धवानां त्वां नयामि यमसादनम् 07045016a एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा 07045016c उद्बबर्ह महाबाहुर्निर्मुक्तोरगसंनिभम् 07045017a स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् 07045017c सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् 07045017e लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः 07045018a ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते 07045018c हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः 07045019a ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः 07045019c कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् 07045020a स तान्विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः 07045020c वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् 07045021a आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः 07045021c कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् 07045021e तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते 07045022a ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः 07045022c यथा विवान्नित्यगतिर्जलदाञ्शतशोऽम्बरे 07045023a ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत् 07045023c अथेतरे संनिवृत्ताः पुनर्द्रोणमुखा रथाः 07045023e परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः 07045024a तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमथार्दयत् 07045024c शरौघेणाप्रमेयेण त्वरमाणो जिघांसया 07045025a सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः 07045025c छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् 07045026a कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च 07045026c युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन् 07046001 धृतराष्ट्र उवाच 07046001a तथा प्रविष्टं तरुणं सौभद्रमपराजितम् 07046001c कुलानुरूपं कुर्वाणं संग्रामेष्वपलायिनम् 07046002a आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः 07046002c प्लवमानमिवाकाशे के शूराः समवारयन् 07046003 संजय उवाच 07046003a अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः 07046003c अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः 07046004a तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः 07046004c कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् 07046005a दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् 07046005c सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् 07046006a सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः 07046006c तालमात्राणि चापानि विकर्षन्तो महारथाः 07046007a तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान् 07046007c व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा 07046008a द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम् 07046008c अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः 07046009a रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः 07046009c अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः 07046010a स कर्णं कर्णिना कर्णे पीतेन निशितेन च 07046010c फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा 07046011a पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी 07046011c अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे 07046012a ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् 07046012c पुत्राणां तव वीराणां पश्यतामवधीद्बली 07046013a तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत् 07046013c वरं वरममित्राणामारुजन्तमभीतवत् 07046014a स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष 07046014c पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः 07046015a षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः 07046015c उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम् 07046016a स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः 07046016c प्रत्यविध्यन्महातेजा बलवानपकारिणम् 07046017a तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत् 07046017c अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे 07046018a कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश 07046018c बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश 07046019a तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः 07046019c तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः 07046020a तं कोसलानामधिपः कर्णिनाताडयद्धृदि 07046020c स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ 07046021a अथ कोसलराजस्तु विरथः खड्गचर्मधृत् 07046021c इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् 07046022a स कोसलानां भर्तारं राजपुत्रं बृहद्बलम् 07046022c हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत् 07046023a बभञ्ज च सहस्राणि दश राजन्महात्मनाम् 07046023c सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् 07046024a तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे 07046024c विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः 07047001 संजय उवाच 07047001a स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः 07047001c शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् 07047002a प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः 07047002c स तैराचितसर्वाङ्गो बह्वशोभत भारत 07047003a कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् 07047003c कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः 07047004a तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ 07047004c बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ 07047005a अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः 07047005c साश्वसूतध्वजरथान्सौभद्रो निजघान ह 07047006a अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः 07047006c प्रत्यविध्यदसंभ्रान्तस्तदद्भुतमिवाभवत् 07047007a मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः 07047007c साश्वं ससूतं तरुणमश्वकेतुमपातयत् 07047008a मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् 07047008c क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान् 07047009a तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान् 07047009c सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् 07047010a ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः 07047010c संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् 07047011a पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा 07047011c दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे 07047012a एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् 07047012c नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् 07047013a तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् 07047013c तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् 07047014a तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी 07047014c तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम् 07047015a शत्रुंजयं चन्द्रकेतुं मेघवेगं सुवर्चसम् 07047015c सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् 07047016a तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत् 07047016c सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः 07047017a अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा 07047017c पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः 07047018a ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत 07047018c अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति 07047019a अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम् 07047019c शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत 07047020a धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते 07047020c संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः 07047021a आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः 07047021c प्रहर्षयति मा भूयः सौभद्रः परवीरहा 07047022a अति मा नन्दयत्येष सौभद्रो विचरन्रणे 07047022c अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः 07047023a अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः 07047023c न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः 07047024a अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः 07047024c स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना 07047025a तेजस्विनः कुमारस्य शराः परमदारुणाः 07047025c क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः 07047026a तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव 07047026c अभेद्यमस्य कवचं युवा चाशुपराक्रमः 07047027a उपदिष्टा मया अस्य पितुः कवचधारणा 07047027c तामेष निखिलां वेत्ति ध्रुवं परपुरंजयः 07047028a शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः 07047028c अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी 07047029a एतत्कुरु महेष्वास राधेय यदि शक्यते 07047029c अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु 07047030a सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः 07047030c विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि 07047031a तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् 07047031c अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत् 07047032a अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी 07047032c शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् 07047033a त्वरमाणास्त्वराकाले विरथं षण्महारथाः 07047033c शरवर्षैरकरुणा बालमेकमवाकिरन् 07047034a स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् 07047034c खड्गचर्मधरः श्रीमानुत्पपात विहायसम् 07047035a मार्गैः स कैशिकाद्यैश्च लाघवेन बलेन च 07047035c आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव 07047036a मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः 07047036c विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः 07047037a तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम् 07047037c राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् 07047038a व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् 07047038c आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत 07047039a स चक्ररेणूज्ज्वलशोभिताङ्गो; बभावतीवोन्नतचक्रपाणिः 07047039c रणेऽभिमन्युः क्षणदासुभद्रः; स वासुभद्रानुकृतिं प्रकुर्वन् 07047040a स्रुतरुधिरकृतैकरागवक्त्रो; भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः 07047040c प्रभुरमितबलो रणेऽभिमन्यु;र्नृपवरमध्यगतो भृशं व्यराजत् 07048001 संजय उवाच 07048001a विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः 07048001c रराजातिरथः संख्ये जनार्दन इवापरः 07048002a मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम् 07048002c वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि 07048003a तच्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा 07048003c महारथस्ततः कार्ष्णिः संजग्राह महागदाम् 07048004a विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः 07048004c अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत् 07048005a स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव 07048005c अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः 07048006a तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी 07048006c शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत 07048007a ततः सुबलदायादं कालकेयमपोथयत् 07048007c जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् 07048008a पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश 07048008c केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् 07048008e दौःशासनिरथं साश्वं गदया समपोथयत् 07048009a ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष 07048009c अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत् 07048010a तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ 07048010c भ्रातृव्यौ संप्रजह्राते पुरेव त्र्यम्बकान्तकौ 07048011a तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ 07048011c इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ 07048012a दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः 07048012c प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् 07048013a गदावेगेन महता व्यायामेन च मोहितः 07048013c विचेता न्यपतद्भूमौ सौभद्रः परवीरहा 07048013e एवं विनिहतो राजन्नेको बहुभिराहवे 07048014a क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः 07048014c अशोभत हतो वीरो व्याधैर्वनगजो यथा 07048015a तं तथा पतितं शूरं तावकाः पर्यवारयन् 07048015c दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये 07048016a विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम् 07048016c अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम् 07048017a उपप्लुतं यथा सोमं संशुष्कमिव सागरम् 07048017c पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम् 07048018a तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः 07048018c मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः 07048019a आसीत्परमको हर्षस्तावकानां विशां पते 07048019c इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् 07048020a अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते 07048020c दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् 07048021a द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः 07048021c एकोऽयं निहतः शेते नैष धर्मो मतो हि नः 07048022a तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी 07048022c द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी 07048023a रुक्मपुङ्खैश्च संपूर्णा रुधिरौघपरिप्लुता 07048023c उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः 07048024a विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता 07048024c चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः 07048025a रथाश्वनरनागानामलंकारैश्च सुप्रभैः 07048025c खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव 07048026a चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः 07048026c विविधैरायुधैश्चान्यैः संवृता भूरशोभत 07048027a वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः 07048027c सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः 07048028a साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः 07048028c पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः 07048029a पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः 07048029c ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः 07048030a पदातिसंघैश्च हतैर्विविधायुधभूषणैः 07048030c भीरूणां त्रासजननी घोररूपाभवन्मही 07048031a तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् 07048031c तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा 07048032a अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने 07048032c संप्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः 07048033a दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते 07048033c अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत् 07048034a स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः 07048034c संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून् 07048035a इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः 07048035c धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् 07048036a युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे बहून् 07048036c पूर्वं निहत्य संग्रामे पश्चादार्जुनिरन्वगात् 07048037a हत्वा दशसहस्राणि कौसल्यं च महारथम् 07048037c कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम् 07048038a रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः 07048038c अवितृप्तः स संग्रामादशोच्यः पुण्यकर्मकृत् 07048039a वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः 07048039c निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः 07048040a निरीक्षमाणास्तु वयं परे चायोधनं शनैः 07048040c अपयाता महाराज ग्लानिं प्राप्ता विचेतसः 07048041a ततो निशाया दिवसस्य चाशिवः; शिवारुतः संधिरवर्तताद्भुतः 07048041c कुशेशयापीडनिभे दिवाकरे; विलम्बमानेऽस्तमुपेत्य पर्वतम् 07048042a वरासिशक्त्यृष्टिवरूथचर्मणां; विभूषणानां च समाक्षिपन्प्रभाम् 07048042c दिवं च भूमिं च समानयन्निव; प्रियां तनुं भानुरुपैति पावकम् 07048043a महाभ्रकूटाचलशृङ्गसंनिभै;र्गजैरनेकैरिव वज्रपातितैः 07048043c सवैजयन्त्यङ्कुशवर्मयन्तृभि;र्निपातितैर्निष्टनतीव गौश्चिता 07048044a हतेश्वरैश्चूर्णितपत्त्युपस्करै;र्हताश्वसूतैर्विपताककेतुभिः 07048044c महारथैर्भूः शुशुभे विचूर्णितैः; पुरैरिवामित्रहतैर्नराधिप 07048045a रथाश्ववृन्दैः सहसादिभिर्हतैः; प्रविद्धभाण्डाभरणैः पृथग्विधैः 07048045c निरस्तजिह्वादशनान्त्रलोचनै;र्धरा बभौ घोरविरूपदर्शना 07048046a प्रविद्धवर्माभरणा वरायुधा; विपन्नहस्त्यश्वरथानुगा नराः 07048046c महार्हशय्यास्तरणोचिताः सदा; क्षितावनाथा इव शेरते हताः 07048047a अतीव हृष्टाः श्वसृगालवायसा; बडाः सुपर्णाश्च वृकास्तरक्षवः 07048047c वयांस्यसृक्पान्यथ रक्षसां गणाः; पिशाचसंघाश्च सुदारुणा रणे 07048048a त्वचो विनिर्भिद्य पिबन्वसामसृ;क्तथैव मज्जां पिशितानि चाश्नुवन् 07048048c वपां विलुम्पन्ति हसन्ति गान्ति च; प्रकर्षमाणाः कुणपान्यनेकशः 07048049a शरीरसंघाटवहा असृग्जला; रथोडुपा कुञ्जरशैलसंकटा 07048049c मनुष्यशीर्षोपलमांसकर्दमा; प्रविद्धनानाविधशस्त्रमालिनी 07048050a महाभया वैतरणीव दुस्तरा; प्रवर्तिता योधवरैस्तदा नदी 07048050c उवाह मध्येन रणाजिरं भृशं; भयावहा जीवमृतप्रवाहिनी 07048051a पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः; पिशाचसंघा विविधाः सुभैरवाः 07048051c सुनन्दिताः प्राणभृतां भयंकराः; समानभक्षाः श्वसृगालपक्षिणः 07048052a तथा तदायोधनमुग्रदर्शनं; निशामुखे पितृपतिराष्ट्रसंनिभम् 07048052c निरीक्षमाणाः शनकैर्जहुर्नराः; समुत्थितारुण्डकुलोपसंकुलम् 07048053a अपेतविध्वस्तमहार्हभूषणं; निपातितं शक्रसमं महारथम् 07048053c रणेऽभिमन्युं ददृशुस्तदा जना; व्यपोढहव्यं सदसीव पावकम् 07049001 संजय उवाच 07049001a तस्मिंस्तु निहते वीरे सौभद्रे रथयूथपे 07049001c विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः 07049002a उपोपविष्टा राजानं परिवार्य युधिष्ठिरम् 07049002c तदेव दुःखं ध्यायन्तः सौभद्रगतमानसाः 07049003a ततो युधिष्ठिरो राजा विललाप सुदुःखितः 07049003c अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे 07049004a द्रोणानीकमसंबाधं मम प्रियचिकीर्षया 07049004c भित्त्वा व्यूहं प्रविष्टोऽसौ गोमध्यमिव केसरी 07049005a यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे 07049005c प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः 07049006a अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः 07049006c क्षिप्रं ह्यभिमुखः संख्ये विसंज्ञो विमुखीकृतः 07049007a स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम् 07049007c प्राप्य दौःशासनिं कार्ष्णिर्यातो वैवस्वतक्षयम् 07049008a कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम् 07049008c सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् 07049009a किं स्विद्वयमपेतार्थमश्लिष्टमसमञ्जसम् 07049009c तावुभौ प्रतिवक्ष्यामो हृषीकेशधनंजयौ 07049010a अहमेव सुभद्रायाः केशवार्जुनयोरपि 07049010c प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम् 07049011a न लुब्धो बुध्यते दोषान्मोहाल्लोभः प्रवर्तते 07049011c मधु लिप्सुर्हि नापश्यं प्रपातमिदमीदृशम् 07049012a यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च 07049012c भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः 07049013a कथं हि बालस्तरुणो युद्धानामविशारदः 07049013c सदश्व इव संबाधे विषमे क्षेममर्हति 07049014a नो चेद्धि वयमप्येनं महीमनुशयीमहि 07049014c बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा 07049015a अलुब्धो मतिमान्ह्रीमान्क्षमावान्रूपवान्बली 07049015c वपुष्मान्मानकृद्वीरः प्रियः सत्यपरायणः 07049016a यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः 07049016c निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान् 07049017a महेन्द्रशत्रवो येन हिरण्यपुरवासिनः 07049017c अक्ष्णोर्निमेषमात्रेण पौलोमाः सगणा हताः 07049018a परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः 07049018c तस्यास्माभिर्न शकितस्त्रातुमद्यात्मजो भयात् 07049019a भयं तु सुमहत्प्राप्तं धार्तराष्ट्रं महद्बलम् 07049019c पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति 07049020a क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयमातुरः 07049020c व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितम् 07049021a न मे जयः प्रीतिकरो न राज्यं; न चामरत्वं न सुरैः सलोकता 07049021c इमं समीक्ष्याप्रतिवीर्यपौरुषं; निपातितं देववरात्मजात्मजम् 07050001 संजय उवाच 07050001a तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये 07050001c आदित्येऽस्तंगते श्रीमान्संध्याकाल उपस्थिते 07050002a व्यपयातेषु सैन्येषु वासाय भरतर्षभ 07050002c हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः 07050003a प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम् 07050003c गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत 07050004a किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव 07050004c स्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत 07050005a अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति 07050005c भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयन्ति माम् 07050006a बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः 07050006c अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम 07050007 वासुदेव उवाच 07050007a व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति 07050007c मा शुचः किंचिदेवान्यत्तत्रानिष्टं भविष्यति 07050008 संजय उवाच 07050008a ततः संध्यामुपास्यैव वीरौ वीरावसादने 07050008c कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ 07050009a ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम् 07050009c वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् 07050010a ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा 07050010c बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः 07050011a नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन 07050011c मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह 07050011e वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह 07050012a मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च 07050012c स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः 07050013a योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः 07050013c कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् 07050014a अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव 07050014c न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् 07050015a अपि पाञ्चालराजस्य विराटस्य च मानद 07050015c सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत 07050016a न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह 07050016c रणादायान्तमुचितं प्रत्युद्याति हसन्निव 07050017a एवं संकथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् 07050017c ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः 07050018a दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः 07050018c अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् 07050019a मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते 07050019c न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ 07050020a मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः 07050020c न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे 07050021a न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः 07050021c कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः 07050022a भित्त्वानीकं महेष्वासः परेषां बहुशो युधि 07050022c कच्चिन्न निहतः शेते सौभद्रः परवीरहा 07050023a लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु 07050023c उपेन्द्रसदृशं ब्रूत कथमायोधने हतः 07050024a सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् 07050024c सदा मम प्रियं ब्रूत कथमायोधने हतः 07050025a वार्ष्णेयीदयितं शूरं मया सततलालितम् 07050025c अम्बायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः 07050026a सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः 07050026c विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः 07050027a सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च 07050027c यदि पुत्रं न पश्यामि यास्यामि यमसादनम् 07050028a मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम् 07050028c मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम् 07050029a स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा 07050029c बाल्येऽप्यबालकर्माणं प्रियवाक्यममत्सरम् 07050030a महोत्साहं महाबाहुं दीर्घराजीवलोचनम् 07050030c भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् 07050031a कृतज्ञं ज्ञानसंपन्नं कृतास्त्रमनिवर्तिनम् 07050031c युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम् 07050032a स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् 07050032c न च पूर्वप्रहर्तारं संग्रामे नष्टसंभ्रमम् 07050032e यदि पुत्रं न पश्यामि यास्यामि यमसादनम् 07050033a सुललाटं सुकेशान्तं सुभ्र्वक्षिदशनच्छदम् 07050033c अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे 07050034a तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् 07050034c अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे 07050035a रूपं चाप्रतिरूपं तत्त्रिदशेष्वपि दुर्लभम् 07050035c अपश्यतोऽद्य वीरस्य का शान्तिर्हृदयस्य मे 07050036a अभिवादनदक्षं तं पितॄणां वचने रतम् 07050036c नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे 07050037a सुकुमारः सदा वीरो महार्हशयनोचितः 07050037c भूमावनाथवच्छेते नूनं नाथवतां वरः 07050038a शयानं समुपासन्ति यं पुरा परमस्त्रियः 07050038c तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः 07050039a यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः 07050039c बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वरैः 07050040a छत्रच्छायासमुचितं तस्य तद्वदनं शुभम् 07050040c नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति 07050041a हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने 07050041c भाग्यहीनस्य कालेन यथा मे नीयसे बलात् 07050042a साद्य संयमनी नूनं सदा सुकृतिनां गतिः 07050042c स्वभाभिर्भासिता रम्या त्वयात्यर्थं विराजते 07050043a नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिः 07050043c शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् 07050044a एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा 07050044c दुःखेन महताविष्टो युधिष्ठिरमपृच्छत 07050045a कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दन 07050045c स्वर्गतोऽभिमुखः संख्ये युध्यमानो नरर्षभः 07050046a स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः 07050046c असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् 07050047a पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम् 07050047c इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः 07050048a अथ वा मत्प्रसूतश्च स्वस्रीयो माधवस्य च 07050048c सुभद्रायां च संभूतो नैवं वक्तुमिहार्हति 07050049a वज्रसारमयं नूनं हृदयं सुदृढं मम 07050049c अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते 07050050a कथं बाले महेष्वासे नृशंसा मर्मभेदिनः 07050050c स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान् 07050051a यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति 07050051c उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति 07050052a नूनं स पतितः शेते धरण्यां रुधिरोक्षितः 07050052c शोभयन्मेदिनीं गात्रैरादित्य इव पातितः 07050053a रणे विनिहतं श्रुत्वा शोकार्ता वै विनंक्ष्यति 07050053c सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती 07050053e द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं न्वहम् 07050054a वज्रसारमयं नूनं हृदयं यन्न यास्यति 07050054c सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् 07050055a हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः 07050055c युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् 07050056a अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाः 07050056c किं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलम् 07050057a किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे 07050057c सिंहवन्नदत प्रीताः शोककाल उपस्थिते 07050058a आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः 07050058c अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम् 07050059a इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिः 07050059c अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः 07050060a किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम 07050060c अधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान् 07050061a निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम् 07050061c मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम् 07050062a सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् 07050062c क्षत्रियाणां विशेषेण येषां युद्धेन जीविका 07050063a एषा वै युध्यमानानां शूराणामनिवर्तिनाम् 07050063c विहिता धर्मशास्त्रज्ञैर्गतिर्गतिमतां वर 07050064a ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम् 07050064c गतः पुण्यकृतां लोकानभिमन्युर्न संशयः 07050065a एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ 07050065c संग्रामेऽभिमुखा मृत्युं प्राप्नुयामेति मानद 07050066a स च वीरान्रणे हत्वा राजपुत्रान्महाबलान् 07050066c वीरैराकाङ्क्षितं मृत्युं संप्राप्तोऽभिमुखो रणे 07050067a मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः 07050067c धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः 07050068a इमे ते भ्रातरः सर्वे दीना भरतसत्तम 07050068c त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव 07050069a एतांस्त्वं वचसा साम्ना समाश्वासय मानद 07050069c विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि 07050070a एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा 07050070c ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदान् 07050071a स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः 07050071c अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा 07050072a सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मया 07050072c संग्रामे सानुबन्धांस्तान्मम पुत्रस्य वैरिणः 07050073a कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् 07050073c सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः 07050074a यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम 07050074c पुत्रस्य पाण्डुपाञ्चालान्मया गुप्तो भवेत्ततः 07050075a कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम् 07050075c नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः 07050076a अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः 07050076c यत्राभिमन्युः समरे पश्यतां वो निपातितः 07050077a आत्मानमेव गर्हेयं यदहं वः सुदुर्बलान् 07050077c युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान् 07050078a आहोस्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः 07050078c वाचश्च वक्तुं संसत्सु मम पुत्रमरक्षताम् 07050079a एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान् 07050079c न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् 07050080a तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः 07050080c पुत्रशोकाभिसंतप्तमश्रुपूर्णमुखं तदा 07050081a नाभिभाष्टुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम् 07050081c अन्यत्र वासुदेवाद्वा ज्येष्टाद्वा पाण्डुनन्दनात् 07050082a सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ 07050082c बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः 07050083a ततस्तं पुत्रशोकेन भृशं पीडितमानसम् 07050083c राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत् 07051001 युधिष्ठिर उवाच 07051001a त्वयि याते महाबाहो संशप्तकबलं प्रति 07051001c प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम 07051002a व्यूढानीकं वयं द्रोणं वरयामः स्म सर्वशः 07051002c प्रतिव्यूह्य रथानीकं यतमानं तथा रणे 07051003a स वार्यमाणो रथिभी रक्षितेन मया तथा 07051003c अस्मानपि जघानाशु पीडयन्निशितैः शरैः 07051004a ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः 07051004c प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु 07051005a वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम् 07051005c उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो 07051006a स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान् 07051006c असह्यमपि तं भारं वोढुमेवोपचक्रमे 07051007a स तवास्त्रोपदेशेन वीर्येण च समन्वितः 07051007c प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् 07051008a तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे 07051008c प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् 07051009a ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः 07051009c वरदानेन रुद्रस्य सर्वान्नः समवारयत् 07051010a ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः 07051010c कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् 07051011a परिवार्य तु तैः सर्वैर्युधि बालो महारथैः 07051011c यतमानः परं शक्त्या बहुभिर्विरथीकृतः 07051012a ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् 07051012c संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् 07051013a स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम् 07051013c राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून् 07051014a बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह 07051014c ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान् 07051015a एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् 07051015c स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् 07051016 संजय उवाच 07051016a ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् 07051016c हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि 07051017a विषण्णवदनाः सर्वे परिगृह्य धनंजयम् 07051017c नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम् 07051018a प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्छितः 07051018c कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः 07051019a पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान् 07051019c उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् 07051020a सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम् 07051020c न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति 07051021a न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् 07051021c भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् 07051022a धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् 07051022c पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् 07051023a रक्षमाणाश्च तं संख्ये ये मां योत्स्यन्ति केचन 07051023c अपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः 07051024a यद्येतदेवं संग्रामे न कुर्यां पुरुषर्षभाः 07051024c मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान् 07051025a ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् 07051025c गुरुदारगामिनां ये च पिशुनानां च ये तथा 07051026a साधूनसूयतां ये च ये चापि परिवादिनाम् 07051026c ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम् 07051027a भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम् 07051027c ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि 07051028a पायसं वा यवान्नं वा शाकं कृसरमेव वा 07051028c संयावापूपमांसानि ये च लोका वृथाश्नताम् 07051028e तानह्नैवाधिगच्छेयं न चेद्धन्यां जयद्रथम् 07051029a वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् 07051029c अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून् 07051030a स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत् 07051030c याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः 07051030e तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् 07051031a नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिः 07051031c उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः 07051031e आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् 07051032a भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस्तथा 07051032c असंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम् 07051032e तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् 07051033a संश्रितं वापि यस्त्यक्त्वा साधुं तद्वचने रतम् 07051033c न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् 07051034a अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च 07051034c अनर्हते च यो दद्याद्वृषलीपत्युरेव च 07051035a मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः 07051035c तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम् 07051036a धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः 07051036c ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम् 07051036e यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम् 07051037a इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत 07051037c यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति 07051037e इहैव संप्रवेष्टाहं ज्वलितं जातवेदसम् 07051038a असुरसुरमनुष्याः पक्षिणो वोरगा वा; पितृरजनिचरा वा ब्रह्मदेवर्षयो वा 07051038c चरमचरमपीदं यत्परं चापि तस्मा;त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः 07051039a यदि विशति रसातलं तदग्र्यं; वियदपि देवपुरं दितेः पुरं वा 07051039c तदपि शरशतैरहं प्रभाते; भृशमभिपत्य रिपोः शिरोऽभिहर्ता 07051040a एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् 07051040c तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् 07051041a अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः 07051041c प्रदध्मौ तत्र संक्रुद्धो देवदत्तं धनंजयः 07051042a स पाञ्चजन्योऽच्युतवक्त्रवायुना; भृशं सुपूर्णोदरनिःसृतध्वनिः 07051042c जगत्सपातालवियद्दिगीश्वरं; प्रकम्पयामास युगात्यये यथा 07051043a ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः 07051043c सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना 07052001 संजय उवाच 07052001a श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् 07052001c चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः 07052002a शोकसंमूढहृदयो दुःखेनाभिहतो भृशम् 07052002c मज्जमान इवागाधे विपुले शोकसागरे 07052003a जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु 07052003c स तेषां नरदेवानां सकाशे परिदेवयन् 07052004a अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत् 07052004c योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना 07052005a स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम् 07052005c तत्स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया 07052006a अथ वा स्थ प्रतिबलास्त्रातुं मां क्षत्रियर्षभाः 07052006c पार्थेन प्रार्थितं वीरास्ते ददन्तु ममाभयम् 07052007a द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः 07052007c दुःशासनादयः शक्तास्त्रातुमप्यन्तकार्दितम् 07052008a किमङ्ग पुनरेकेन फल्गुनेन जिघांसता 07052008c न त्रायेयुर्भवन्तो मां समस्ताः पतयः क्षितेः 07052009a प्रहर्षं पाण्डवेयानां श्रुत्वा मम महद्भयम् 07052009c सीदन्तीव च मेऽङ्गानि मुमूर्षोरिव पार्थिवाः 07052010a वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना 07052010c तथा हि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः 07052011a न देवा न च गन्धर्वा नासुरोरगराक्षसाः 07052011c उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः 07052012a तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः 07052012c अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः 07052013a एवं विलपमानं तं भयाद्व्याकुलचेतसम् 07052013c आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् 07052014a न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ 07052014c मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि 07052015a अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः 07052015c भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः 07052016a पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः 07052016c सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखः सहः 07052017a दुःशासनः सुबाहुश्च कलिङ्गश्चाप्युदायुधः 07052017c विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिः ससौबलः 07052018a त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युतिः 07052018c स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव 07052019a अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे 07052019c यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम् 07052020a एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः 07052020c दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् 07052021a उपसंग्रहणं कृत्वा द्रोणाय स विशां पते 07052021c उपोपविश्य प्रणतः पर्यपृच्छदिदं तदा 07052022a निमित्ते दूरपातित्वे लघुत्वे दृढवेधने 07052022c मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च 07052023a विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः 07052023c ममार्जुनस्य च विभो यथातत्त्वं प्रचक्ष्व मे 07052024 द्रोण उवाच 07052024a सममाचार्यकं तात तव चैवार्जुनस्य च 07052024c योगाद्दुःखोचितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः 07052025a न तु ते युधि संत्रासः कार्यः पार्थात्कथंचन 07052025c अहं हि रक्षिता तात भयात्त्वां नात्र संशयः 07052026a न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि 07052026c व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति 07052027a तस्माद्युध्यस्व मा भैस्त्वं स्वधर्ममनुपालय 07052027c पितृपैतामहं मार्गमनुयाहि नराधिप 07052028a अधीत्य विधिवद्वेदानग्नयः सुहुतास्त्वया 07052028c इष्टं च बहुभिर्यज्ञैर्न ते मृत्युभयाद्भयम् 07052029a दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु 07052029c भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान् 07052030a कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः 07052030c अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम् 07052031a पर्यायेण वयं सर्वे कालेन बलिना हताः 07052031c परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः 07052032a तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः 07052032c क्षत्रधर्माश्रिताः शूराः क्षत्रियाः प्राप्नुवन्ति तान् 07052033 संजय उवाच 07052033a एवमाश्वासितो राजन्भारद्वाजेन सैन्धवः 07052033c अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे 07053001 संजय उवाच 07053001a प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा 07053001c वासुदेवो महाबाहुर्धनंजयमभाषत 07053002a भ्रातॄणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम् 07053002c सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम् 07053003a असंमन्त्र्य मया सार्धमतिभारोऽयमुद्यतः 07053003c कथं नु सर्वलोकस्य नावहास्या भवेमहि 07053004a धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः 07053004c त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः 07053005a त्वया वै संप्रतिज्ञाते सिन्धुराजवधे तदा 07053005c सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः 07053006a तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः 07053006c नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः 07053007a सुमहाञ्शब्दसंपातः कौरवाणां महाभुज 07053007c आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः 07053008a अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनंजयः 07053008c रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः 07053009a तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव 07053009c प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन 07053010a ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव 07053010c आसन्सुयोधनामात्याः स च राजा जयद्रथः 07053011a अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः 07053011c आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः 07053012a स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः क्रियाः 07053012c सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि 07053013a मामसौ पुत्रहन्तेति श्वोऽभियाता धनंजयः 07053013c प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम 07053014a तां न देवा न गन्धर्वा नासुरोरगराक्षसाः 07053014c उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः 07053015a ते मां रक्षत संग्रामे मा वो मूर्ध्नि धनंजयः 07053015c पदं कृत्वाप्नुयाल्लक्ष्यं तस्मादत्र विधीयताम् 07053016a अथ रक्षा न मे संख्ये क्रियते कुरुनन्दन 07053016c अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति 07053017a एवमुक्तस्त्ववाक्शीर्षो विमनाः स सुयोधनः 07053017c श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत 07053018a तमार्तमभिसंप्रेक्ष्य राजा किल स सैन्धवः 07053018c मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् 07053019a नाहं पश्यामि भवतां तथावीर्यं धनुर्धरम् 07053019c योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे 07053020a वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः 07053020c कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः 07053021a महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा 07053021c पदातिना महातेजा गिरौ हिमवति प्रभुः 07053022a दानवानां सहस्राणि हिरण्यपुरवासिनाम् 07053022c जघानैकरथेनैव देवराजप्रचोदितः 07053023a समायुक्तो हि कौन्तेयो वासुदेवेन धीमता 07053023c सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः 07053024a सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना 07053024c द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे 07053025a स राज्ञा स्वयमाचार्यो भृशमाक्रन्दितोऽर्जुन 07053025c संविधानं च विहितं रथाश्च किल सज्जिताः 07053026a कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः 07053026c कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः 07053027a शकटः पद्मपश्चार्धो व्यूहो द्रोणेन कल्पितः 07053027c पद्मकर्णिकमध्यस्थः सूचीपाशे जयद्रथः 07053027e स्थास्यते रक्षितो वीरैः सिन्धुराड्युद्धदुर्मदैः 07053028a धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथोरसि 07053028c अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः 07053028e एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः 07053029a तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय 07053029c सहिता हि नरव्याघ्रा न शक्या जेतुमञ्जसा 07053030a भूयश्च चिन्तयिष्यामि नीतिमात्महिताय वै 07053030c मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये 07053031 अर्जुन उवाच 07053031a षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान् 07053031c तेषां वीर्यं ममार्धेन न तुल्यमिति लक्षये 07053032a अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन 07053032c मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा 07053033a द्रोणस्य मिषतः सोऽहं सगणस्य विलप्यतः 07053033c मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले 07053034a यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः 07053034c मरुतश्च सहेन्द्रेण विश्वेदेवास्तथासुराः 07053035a पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः 07053035c द्यौर्वियत्पृथिवी चेयं दिशश्च सदिगीश्वराः 07053036a ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च 07053036c त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन 07053037a तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया 07053037c सत्येन ते शपे कृष्ण तथैवायुधमालभे 07053038a यश्च गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः 07053038c तमेव प्रथमं द्रोणमभियास्यामि केशव 07053039a तस्मिन्द्यूतमिदं बद्धं मन्यते स्म सुयोधनः 07053039c तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् 07053040a द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजनैः 07053040c शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि 07053041a नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् 07053041c पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः 07053042a गाण्डीवप्रेषिता बाणा मनोनिलसमा जवे 07053042c नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः 07053043a यमात्कुबेराद्वरुणाद्रुद्रादिन्द्राच्च यन्मया 07053043c उपात्तमस्त्रं घोरं वै तद्द्रष्टारो नरा युधि 07053044a ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे 07053044c मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम् 07053045a शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः 07053045c आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि 07053046a क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान् 07053046c सुहृदो नन्दयिष्यामि पातयिष्यामि सैन्धवम् 07053047a बह्वागस्कृत्कुसंबन्धी पापदेशसमुद्भवः 07053047c मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति 07053048a सर्वक्षीरान्नभोक्तारः पापाचारा रणाजिरे 07053048c मया सराजका बाणैर्नुन्ना नंक्ष्यन्ति सैन्धवाः 07053049a तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः 07053049c नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि 07053050a गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ 07053050c त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया 07053051a यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम् 07053051c एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन 07053052a मावमंस्था ममास्त्राणि मावमंस्था धनुर्दृढम् 07053052c मावमंस्था बलं बाह्वोर्मावमंस्था धनंजयम् 07053053a यथा हि यात्वा संग्रामे न जीये विजयामि च 07053053c तेन सत्येन संग्रामे हतं विद्धि जयद्रथम् 07053054a ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः 07053054c श्रीर्ध्रुवा चापि दक्षेषु ध्रुवो नारायणे जयः 07053055 संजय उवाच 07053055a एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना 07053055c संदिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम् 07053056a यथा प्रभातां रजनीं कल्पितः स्याद्रथो मम 07053056c तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम् 07054001 संजय उवाच 07054001a तां निशां दुःखशोकार्तौ श्वसन्ताविव चोरगौ 07054001c निद्रां नैवोपलेभाते वासुदेवधनंजयौ 07054002a नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः 07054002c व्यथिताश्चिन्तयामासुः किं स्विदेतद्भविष्यति 07054003a ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः 07054003c सकबन्धस्तथादित्ये परिघः समदृश्यत 07054004a शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः 07054004c चचाल चापि पृथिवी सशैलवनकानना 07054005a चुक्षुभुश्च महाराज सागरा मकरालयाः 07054005c प्रतिस्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः 07054006a रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् 07054006c क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये 07054007a वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह 07054007c तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान् 07054008a सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ 07054008c श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः 07054009a अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः 07054009c आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह 07054010a स्नुषा श्वश्र्वानघायस्ते विशोके कुरु माधव 07054010c साम्ना सत्येन युक्तेन वचसाश्वासय प्रभो 07054011a ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः 07054011c भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् 07054012a मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा 07054012c सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता 07054013a कुले जतस्य वीरस्य क्षत्रियस्य विशेषतः 07054013c सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः 07054014a दिष्ट्या महारथो वीरः पितुस्तुल्यपराक्रमः 07054014c क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् 07054015a जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे 07054015c गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान् 07054016a तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च 07054016c सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः 07054017a वीरसूर्वीरपत्नी त्वं वीरश्वशुरबान्धवा 07054017c मा शुचस्तनयं भद्रे गतः स परमां गतिम् 07054018a प्राप्स्यते चाप्यसौ क्षुद्रः सैन्धवो बालघातकः 07054018c अस्यावलेपस्य फलं ससुहृद्गणबान्धवः 07054019a व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत् 07054019c न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम् 07054020a श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम् 07054020c समन्तपञ्चकाद्बाह्यं विशोका भव मा रुदः 07054021a क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् 07054021c यां वयं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः 07054022a व्यूढोरस्को महाबाहुरनिवर्ती वरप्रणुत् 07054022c गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि 07054023a अनु जातश्च पितरं मातृपक्षं च वीर्यवान् 07054023c सहस्रशो रिपून्हत्वा हतः शूरो महारथः 07054024a आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम् 07054024c श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि 07054025a यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा 07054025c चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् 07054026a यदि च मनुजपन्नगाः पिशाचा; रजनिचराः पतगाः सुरासुराश्च 07054026c रणगतमभियान्ति सिन्धुराजं; न स भविता सह तैरपि प्रभाते 07055001 संजय उवाच 07055001a एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः 07055001c सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता 07055002a हा पुत्र मम मन्दायाः कथं संयुगमेत्य ह 07055002c निधनं प्राप्तवांस्तात पितृतुल्यपराक्रमः 07055003a कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम् 07055003c मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना 07055004a नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम् 07055004c सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं निरूदरम् 07055005a चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम् 07055005c भूतानि त्वा निरीक्षन्ते नूनं चन्द्रमिवोदितम् 07055006a शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम् 07055006c भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः 07055007a योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः 07055007c कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे 07055008a योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः 07055008c सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्यते 07055009a पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो 07055009c पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत् 07055010a अतृप्तदर्शना पुत्र दर्शनस्य तवानघ 07055010c मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम् 07055011a विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च 07055011c तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् 07055012a धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् 07055012c धिग्वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग्बलम् 07055013a धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान् 07055013c ये त्वा रणे गतं वीरं न जानन्ति निपातितम् 07055014a अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम् 07055014c अभिमन्युमपश्यन्ती शोकव्याकुललोचना 07055015a स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः 07055015c कथं त्वा विरथं वीरं द्रक्ष्याम्यन्यैर्निपातितम् 07055016a हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे 07055016c अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम् 07055017a इमां ते तरुणीं भार्यां त्वदाधिभिरभिप्लुताम् 07055017c कथं संधारयिष्यामि विवत्सामिव धेनुकाम् 07055018a अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक 07055018c विहाय फलकाले मां सुगृद्धां तव दर्शने 07055019a नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा 07055019c यत्र त्वं केशवे नाथे संग्रामेऽनाथवद्धतः 07055020a यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम् 07055020c चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् 07055021a कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि 07055021c सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि 07055022a या गतिर्युध्यमानानां शूराणामनिवर्तिनाम् 07055022c हत्वारीन्निहतानां च संग्रामे तां गतिं व्रज 07055023a गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः 07055023c नैवेशिकं चाभिमतं ददतां या गतिः शुभा 07055024a ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः 07055024c एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक 07055025a राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती 07055025c चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः 07055026a दीनानुकम्पिनां या च सततं संविभागिनाम् 07055026c पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक 07055027a व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि 07055027c अमोघातिथिनां या च तां गतिं व्रज पुत्रक 07055028a ऋतुकाले स्वकां पत्नीं गच्छतां या मनस्विनाम् 07055028c न चान्यदारसेवीनां तां गतिं व्रज पुत्रक 07055029a साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः 07055029c नारुंतुदानां क्षमिणां या गतिस्तामवाप्नुहि 07055030a मधुमांसनिवृत्तानां मदाद्दम्भात्तथानृतात् 07055030c परोपतापत्यक्तानां तां गतिं व्रज पुत्रक 07055031a ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः 07055031c यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक 07055032a एवं विलपतीं दीनां सुभद्रां शोककर्शिताम् 07055032c अभ्यपद्यत पाञ्चाली वैराटीसहिता तदा 07055033a ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः 07055033c उन्मत्तवत्तदा राजन्विसंज्ञा न्यपतन्क्षितौ 07055034a सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः 07055034c सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः 07055035a विसंज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम् 07055035c भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत् 07055036a सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम् 07055036c गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुंगवः 07055037a ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने 07055037c सर्वे ते वै गतिं यान्तु अभिमन्योर्यशस्विनः 07055038a कुर्याम तद्वयं कर्म क्रियासुः सुहृदश्च नः 07055038c कृतवान्यादृगद्यैकस्तव पुत्रो महारथः 07055039a एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम् 07055039c पार्थस्यैव महाबाहुः पार्श्वमागादरिंदमः 07055040a ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाभिभूः 07055040c विवेशान्तःपुरं राजंस्तेऽन्ये जग्मुर्यथालयम् 07056001 संजय उवाच 07056001a ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः 07056001c स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे 07056001e संतस्तार शुभां शय्यां दर्भैर्वैडूर्यसंनिभैः 07056002a ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः 07056002c अलंचकार तां शय्यां परिवार्यायुधोत्तमैः 07056003a ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः 07056003c दर्शयां नैत्यकं चक्रुर्नैशं त्रैयम्बकं बलिम् 07056004a ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम् 07056004c अलंकृत्योपहारं तं नैशमस्मै न्यवेदयत् 07056005a स्मयमानस्तु गोविन्दः फल्गुनं प्रत्यभाषत 07056005c सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् 07056006a स्थापयित्वा ततो द्वाःस्थान्गोप्तॄंश्चात्तायुधान्नरान् 07056006c दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् 07056006e शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् 07056007a न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् 07056007c प्रजागरः सर्वजनमाविवेश विशां पते 07056008a पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना 07056008c सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना 07056009a तत्कथं नु महाबाहुर्वासविः परवीरहा 07056009c प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् 07056010a कष्टं हीदं व्यवसितं पाण्डवेन महात्मना 07056010c पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता 07056011a भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च 07056011c धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् 07056012a स हत्वा सैन्धवं संख्ये पुनरेतु धनंजयः 07056012c जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम् 07056013a अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति 07056013c न ह्येतदनृतं कर्तुमर्हः पार्थो धनंजयः 07056014a धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने 07056014c तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः 07056015a यदि नः सुकृतं किंचिद्यदि दत्तं हुतं यदि 07056015c फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् 07056016a एवं कथयतां तेषां जयमाशंसतां प्रभो 07056016c कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत 07056017a तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः 07056017c स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत 07056018a अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना 07056018c जयद्रथं हनिष्यामि श्वोभूत इति दारुक 07056019a तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति 07056019c यथा जयद्रथं पार्थो न हन्यादिति संयुगे 07056020a अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् 07056020c द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः 07056021a एको वीरः सहस्राक्षो दैत्यदानवमर्दिता 07056021c सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् 07056022a सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः 07056022c अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् 07056023a न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः 07056023c कश्चिन्नान्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् 07056024a अनर्जुनमिमं लोकं मुहूर्तमपि दारुक 07056024c उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा 07056025a अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः 07056025c अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः 07056026a श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे 07056026c धनंजयार्थं समरे पराक्रान्तस्य दारुक 07056027a श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च 07056027c साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक 07056028a श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् 07056028c मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम् 07056029a श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः 07056029c ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः 07056030a यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु 07056030c इति संकल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः 07056031a यथा त्वमप्रभातायामस्यां निशि रथोत्तमम् 07056031c कल्पयित्वा यथाशास्त्रमादाय व्रतसंयतः 07056032a गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् 07056032c आरोप्य वै रथे सूत सर्वोपकरणानि च 07056033a स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे 07056033c वैनतेयस्य वीरस्य समरे रथशोभिनः 07056034a छत्रं जाम्बूनदैर्जालैरर्कज्वलनसंनिभैः 07056034c विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान् 07056035a बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च 07056035c युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक 07056036a पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम् 07056036c श्रुत्वा तु भैरवं नादमुपयाया जवेन माम् 07056037a एकाह्नाहममर्षं च सर्वदुःखानि चैव ह 07056037c भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक 07056038a सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे 07056038c पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् 07056039a यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति 07056039c आशंसे सारथे तत्र भवितास्य ध्रुवो जयः 07056040 दारुक उवाच 07056040a जय एव ध्रुवस्तस्य कुत एव पराजयः 07056040c यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् 07056041a एवं चैतत्करिष्यामि यथा मामनुशाससि 07056041c सुप्रभातामिमां रात्रिं जयाय विजयस्य हि 07057001 संजय उवाच 07057001a कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनंजयः 07057001c प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः 07057002a तं तु शोकेन संतप्तं स्वप्ने कपिवरध्वजम् 07057002c आससाद महातेजा ध्यायन्तं गरुडध्वजः 07057003a प्रत्युत्थानं तु कृष्णस्य सर्वावस्थं धनंजयः 07057003c नालोपयत धर्मात्मा भक्त्या प्रेम्णा च सर्वदा 07057004a प्रत्युत्थाय च गोविन्दं स तस्मायासनं ददौ 07057004c न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा 07057005a ततः कृष्णो महातेजा जानन्पार्थस्य निश्चयम् 07057005c कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् 07057006a मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः 07057006c कालः सर्वाणि भूतानि नियच्छति परे विधौ 07057007a किमर्थं च विषादस्ते तद्ब्रूहि वदतां वर 07057007c न शोचितव्यं विदुषा शोकः कार्यविनाशनः 07057008a शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान् 07057008c क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि 07057009a इत्युक्तो वासुदेवेन बीभत्सुरपराजितः 07057009c आबभाषे तदा विद्वानिदं वचनमर्थवत् 07057010a मया प्रतिज्ञा महती जयद्रथवधे कृता 07057010c श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव 07057011a मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत 07057011c पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः 07057012a दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः 07057012c प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः 07057013a दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते 07057013c द्रुतं च याति सविता तत एतद्ब्रवीम्यहम् 07057014a शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः 07057014c संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः 07057015a इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः 07057015c हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः 07057016a पार्थ पाशुपतं नाम परमास्त्रं सनातनम् 07057016c येन सर्वान्मृधे दैत्याञ्जघ्ने देवो महेश्वरः 07057017a यदि तद्विदितं तेऽद्य श्वो हन्तासि जयद्रथम् 07057017c अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम् 07057018a तं देवं मनसा ध्यायञ्जोषमास्स्व धनंजय 07057018c ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत् 07057019a ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनंजयः 07057019c भूमावासीन एकाग्रो जगाम मनसा भवम् 07057020a ततः प्रणिहिते ब्राह्मे मुहूर्ते शुभलक्षणे 07057020c आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम् 07057021a ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् 07057021c वायुवेगगतिः पार्थः खं भेजे सहकेशवः 07057022a केशवेन गृहीतः स दक्षिणे विभुना भुजे 07057022c प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान् 07057023a उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम् 07057023c कुबेरस्य विहारे च नलिनीं पद्मभूषिताम् 07057024a सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् 07057024c सदापुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम् 07057025a सिंहव्याघ्रसमाकीर्णां नानामृगगणाकुलाम् 07057025c पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम् 07057026a मन्दरस्य प्रदेशांश्च किंनरोद्गीतनादितान् 07057026c हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान् 07057026e तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् 07057027a स्निग्धाञ्जनचयाकारं संप्राप्तः कालपर्वतम् 07057027c पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् 07057027e ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि 07057028a सुशृङ्गं शतशृङ्गं च शर्यातिवनमेव च 07057028c पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च 07057029a वृषदंशं च शैलेन्द्रं महामन्दरमेव च 07057029c अप्सरोभिः समाकीर्णं किंनरैश्चोपशोभितम् 07057030a तांश्च शैलान्व्रजन्पार्थः प्रेक्षते सहकेशवः 07057030c शुभैः प्रस्रवणैर्जुष्टान्हेमधातुविभूषितान् 07057031a चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम् 07057031c समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् 07057032a वियद्द्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन् 07057032c विस्मितः सह कृष्णेन क्षिप्तो बाण इवात्यगात् 07057033a ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम् 07057033c अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् 07057034a समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् 07057034c तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् 07057035a सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा 07057035c शूलिनं जटिलं गौरं वल्कलाजिनवाससम् 07057036a नयनानां सहस्रैश्च विचित्राङ्गं महौजसम् 07057036c पार्वत्या सहितं देवं भूतसंघैश्च भास्वरैः 07057037a गीतवादित्रसंह्रादैस्ताललास्यसमन्वितम् 07057037c वल्गितास्फोटितोत्क्रुष्टैः पुण्यगन्धैश्च सेवितम् 07057038a स्तूयमानं स्तवैर्दिव्यैर्मुनिभिर्ब्रह्मवादिभिः 07057038c गोप्तारं सर्वभूतानामिष्वासधरमच्युतम् 07057039a वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् 07057039c पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम् 07057040a लोकादिं विश्वकर्माणमजमीशानमव्ययम् 07057040c मनसः परमां योनिं खं वायुं ज्योतिषां निधिम् 07057041a स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् 07057041c देवदानवयक्षाणां मानवानां च साधनम् 07057042a योगिनां परमं ब्रह्म व्यक्तं ब्रह्मविदां निधिम् 07057042c चराचरस्य स्रष्टारं प्रतिहर्तारमेव च 07057043a कालकोपं महात्मानं शक्रसूर्यगुणोदयम् 07057043c अवन्दत तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः 07057044a यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः 07057044c तमजं कारणात्मानं जग्मतुः शरणं भवम् 07057045a अर्जुनश्चापि तं देवं भूयो भूयोऽभ्यवन्दत 07057045c ज्ञात्वैकं भूतभव्यादिं सर्वभूतभवोद्भवम् 07057046a ततस्तावागतौ शर्वः प्रोवाच प्रहसन्निव 07057046c स्वागतं वां नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ 07057046e किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् 07057047a येन कार्येण संप्राप्तौ युवां तत्साधयामि वाम् 07057047c व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम् 07057048a ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली 07057048c वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती 07057049a नमो भवाय शर्वाय रुद्राय वरदाय च 07057049c पशूनां पतये नित्यमुग्राय च कपर्दिने 07057050a महादेवाय भीमाय त्र्यम्बकाय च शंभवे 07057050c ईशानाय भगघ्नाय नमोऽस्त्वन्धकघातिने 07057051a कुमारगुरवे नित्यं नीलग्रीवाय वेधसे 07057051c विलोहिताय धूम्राय व्याधायानपराजिते 07057052a नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे 07057052c हन्त्रे गोप्त्रे त्रिनेत्राय व्याधाय वसुरेतसे 07057053a अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च 07057053c वृषध्वजाय पिङ्गाय जटिने ब्रह्मचारिणे 07057054a तप्यमानाय सलिले ब्रह्मण्यायाजिताय च 07057054c विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते 07057055a नमो नमस्ते सेव्याय भूतानां प्रभवे सदा 07057055c ब्रह्मवक्त्राय शर्वाय शंकराय शिवाय च 07057056a नमोऽस्तु वाचस्पतये प्रजानां पतये नमः 07057056c नमो विश्वस्य पतये महतां पतये नमः 07057057a नमः सहस्रशिरसे सहस्रभुजमन्यवे 07057057c सहस्रनेत्रपादाय नमोऽसंख्येयकर्मणे 07057058a नमो हिरण्यवर्णाय हिरण्यकवचाय च 07057058c भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो 07057059a एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः 07057059c प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये 07057060a ततोऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम् 07057060c ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् 07057061a तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः 07057061c ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् 07057062a ततोऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः 07057062c इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शंकरम् 07057063a ततः पार्थस्य विज्ञाय वरार्थे वचनं प्रभुः 07057063c वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत 07057064a सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ 07057064c तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा 07057065a येन देवारयः सर्वे मया युधि निपातिताः 07057065c तत आनीयतां कृष्णौ सशरं धनुरुत्तमम् 07057066a तथेत्युक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह 07057066c प्रस्थितौ तत्सरो दिव्यं दिव्याश्चर्यशतैर्वृतम् 07057067a निर्दिष्टं यद्वृषाङ्केन पुण्यं सर्वार्थसाधकम् 07057067c तज्जग्मतुरसंभ्रान्तौ नरनारायणावृषी 07057068a ततस्तु तत्सरो गत्वा सूर्यमण्डलसंनिभम् 07057068c नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ 07057069a द्वितीयं चापरं नागं सहस्रशिरसं वरम् 07057069c वमन्तं विपुलां ज्वालां ददृशातेऽग्निवर्चसम् 07057070a ततः कृष्णश्च पार्थश्च संस्पृश्यापः कृताञ्जली 07057070c तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् 07057071a गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम् 07057071c अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम् 07057072a ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ 07057072c धनुर्बाणश्च शत्रुघ्नं तद्द्वंद्वं समपद्यत 07057073a ततो जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम् 07057073c आजह्रतुर्महात्मानौ ददतुश्च महात्मने 07057074a ततः पार्श्वाद्वृषाङ्कस्य ब्रह्मचारी न्यवर्तत 07057074c पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः 07057075a स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः 07057075c व्यकर्षच्चापि विधिवत्सशरं धनुरुत्तमम् 07057076a तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः 07057076c श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः 07057077a सरस्येव च तं बाणं मुमोचातिबलः प्रभुः 07057077c चकार च पुनर्वीरस्तस्मिन्सरसि तद्धनुः 07057078a ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा 07057078c वरमारण्यकं दत्तं दर्शनं शंकरस्य च 07057078e मनसा चिन्तयामास तन्मे संपद्यतामिति 07057079a तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः 07057079c तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् 07057080a संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत 07057080c ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम् 07057081a अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ 07057081c प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ 07057081e इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ 07058001 संजय उवाच 07058001a तयोः संवदतोरेव कृष्णदारुकयोस्तदा 07058001c सात्यगाद्रजनी राजन्नथ राजान्वबुध्यत 07058002a पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः 07058002c वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् 07058003a नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः 07058003c कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः 07058004a मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः 07058004c आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः 07058005a एवमेतानि सर्वाणि तथान्यान्यपि भारत 07058005c वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः 07058006a स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम् 07058006c पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् 07058007a प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे 07058007c उत्थायावश्यकार्यार्थं ययौ स्नानगृहं ततः 07058008a ततः शुक्लाम्बराः स्नातास्तरुणाष्टोत्तरं शतम् 07058008c स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे 07058009a भद्रासने सूपविष्टः परिधायाम्बरं लघु 07058009c सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः 07058010a उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः 07058010c आप्लुतः साधिवासेन जलेन च सुगन्धिना 07058011a हरिणा चन्दनेनाङ्गमनुलिप्य महाभुजः 07058011c स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः 07058012a जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः 07058012c ततोऽग्निशरणं दीप्तं प्रविवेश विनीतवत् 07058013a समिद्धं स पवित्राभिरग्निमाहुतिभिस्तथा 07058013c मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः 07058014a द्वितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः 07058014c तत्र वेदविदो विप्रानपश्यद्ब्राह्मणर्षभान् 07058015a दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च 07058015c सहस्रानुचरान्सौरानष्टौ दशशतानि च 07058016a अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः 07058016c तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः 07058017a प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः 07058017c अलंकृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः 07058018a तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः 07058018c हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् 07058019a स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान् 07058019c माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् 07058020a पूर्णान्यक्षतपात्राणि रुचकान्रोचनांस्तथा 07058020c स्वलंकृताः शुभाः कन्या दधिसर्पिर्मधूदकम् 07058021a मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् 07058021c दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यामगात्ततः 07058022a ततस्तस्य महाबाहोस्तिष्ठतः परिचारकाः 07058022c सौवर्णं सर्वतोभद्रं मुक्तावैडूर्यमण्डितम् 07058023a परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् 07058023c विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् 07058024a तत्र तस्योपविष्टस्य भूषणानि महात्मनः 07058024c उपजह्रुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः 07058025a युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः 07058025c रूपमासीन्महाराज द्विषतां शोकवर्धनम् 07058026a पाण्डरैश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः 07058026c दोधूयमानः शुशुभे विद्युद्भिरिव तोयदः 07058027a संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः 07058027c उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः 07058028a ततो मुहूर्तादासीत्तु बन्दिनां निस्वनो महान् 07058028c नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम् 07058029a ह्रादेन गजघण्टानां शङ्खानां निनदेन च 07058029c नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी 07058030a ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः 07058030c शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् 07058031a कुण्डली बद्धनिस्त्रिंशः संनद्धकवचो युवा 07058031c अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै 07058031e न्यवेदयद्धृषीकेशमुपयातं महात्मने 07058032a सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवम् 07058032c अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम् 07058033a ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने 07058033c सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः 07059001 युधिष्ठिर उवाच 07059001a सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन 07059001c कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत 07059002 संजय उवाच 07059002a वासुदेवोऽपि तद्युक्तं पर्यपृच्छद्युधिष्ठिरम् 07059002c ततः क्षत्ता प्रकृतयो न्यवेदयदुपस्थिताः 07059003a अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम् 07059003c विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् 07059004a शिखण्डिनं यमौ चैव चेकितानं च केकयान् 07059004c युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् 07059005a एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम् 07059005c उपतस्थुर्महात्मानं विविशुश्चासनेषु ते 07059006a एकस्मिन्नासने वीरावुपविष्टौ महाबलौ 07059006c कृष्णश्च युयुधानश्च महात्मानौ महाद्युती 07059007a ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम् 07059007c अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः 07059008a एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः 07059008c प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च 07059009a त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम् 07059009c क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः 07059010a त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल 07059010c सुखमायत्तमत्यर्थं यात्रा च मधुसूदन 07059011a स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम 07059011c अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता 07059012a स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात् 07059012c पारं तितीर्षतामद्य प्लवो नो भव माधव 07059013a न हि तत्कुरुते संख्ये कार्तवीर्यसमस्त्वपि 07059013c रथी यत्कुरुते कृष्ण सारथिर्यत्नमास्थितः 07059014 वासुदेव उवाच 07059014a सामरेष्वपि लोकेषु सर्वेषु न तथाविधः 07059014c शरासनधरः कश्चिद्यथा पार्थो धनंजयः 07059015a वीर्यवानस्त्रसंपन्नः पराक्रान्तो महाबलः 07059015c युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् 07059016a स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः 07059016c सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति 07059017a अहं च तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः 07059017c धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवोत्थितः 07059018a अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम् 07059018c अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः 07059019a तस्याद्य गृध्राः श्येनाश्च वडगोमायवस्तथा 07059019c भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः 07059020a यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाप्यसौ 07059020c राजधानीं यमस्याद्य हतः प्राप्स्यति संकुले 07059021a निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति 07059021c विशोको विज्वरो राजन्भव भूतिपुरस्कृतः 07060001 संजय उवाच 07060001a तथा संभाषतां तेषां प्रादुरासीद्धनंजयः 07060001c दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम् 07060002a तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम् 07060002c समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः 07060003a मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना 07060003c आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत 07060004a व्यक्तमर्जुन संग्रामे ध्रुवस्ते विजयो महान् 07060004c यादृग्रूपा हि ते छाया प्रसन्नश्च जनार्दनः 07060005a तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम् 07060005c दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् 07060006a ततस्तत्कथयामास यथादृष्टं धनंजयः 07060006c आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम् 07060007a ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः 07060007c नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् 07060008a अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना 07060008c त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः 07060009a अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः 07060009c हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् 07060010a रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ 07060010c जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् 07060011a तत्र गत्वा हृषीकेशः कल्पयामास सूतवत् 07060011c रथं रथवरस्याजौ वानरर्षभलक्षणम् 07060012a स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः 07060012c बभौ रथवरः कॢप्तः शिशुर्दिवसकृद्यथा 07060013a ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः 07060013c कृताह्निकाय पार्थाय न्यवेदयत तं रथम् 07060014a तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत् 07060014c बाणबाणासनी वाहं प्रदक्षिणमवर्तत 07060015a ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः 07060015c स्तूयमानो जयाशीभिरारुरोह महारथम् 07060016a जैत्रैः सांग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम् 07060016c अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा 07060017a स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः 07060017c विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः 07060018a अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ 07060018c शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ 07060019a अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः 07060019c मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः 07060020a स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः 07060020c सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी 07060021a सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा 07060021c सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये 07060022a ततो वादित्रनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः 07060022c प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः 07060023a सजयाशीः सपुण्याहः सूतमागधनिस्वनः 07060023c युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् 07060024a तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः 07060024c ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन् 07060025a प्रादुरासन्निमित्तानि विजयाय बहूनि च 07060025c पाण्डवानां त्वदीयानां विपरीतानि मारिष 07060026a दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम् 07060026c युयुधानं महेष्वासमिदं वचनमब्रवीत् 07060027a युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः 07060027c यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुंगव 07060028a सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः 07060028c यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते 07060029a यथा परमकं कृत्यं सैन्धवस्य वधे मम 07060029c तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे 07060030a स त्वमद्य महाबाहो राजानं परिपालय 07060030c यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा 07060031a त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे 07060031c शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ 07060032a मय्यपेक्षा न कर्तव्या कथंचिदपि सात्वत 07060032c राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया 07060033a न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः 07060033c किंचिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् 07060034a एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा 07060034c तथेत्युक्त्वागमत्तत्र यत्र राजा युधिष्ठिरः 07061001 धृतराष्ट्र उवाच 07061001a श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः 07061001c अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः 07061002a जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः 07061002c कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः 07061003a पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम् 07061003c आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे 07061004a कपिराजध्वजं संख्ये विधुन्वानं महद्धनुः 07061004c दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वन्त मामकाः 07061005a किं नु संजय संग्रामे वृत्तं दुर्योधनं प्रति 07061005c परिदेवो महानत्र श्रुतो मे नाभिनन्दनम् 07061006a बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः 07061006c न श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने 07061007a स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम 07061007c सूतमागधसंघानां नर्तकानां च सर्वशः 07061008a शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिः 07061008c दीनानामद्य तं शब्दं न शृणोमि समीरितम् 07061009a निवेशने सत्यधृतेः सोमदत्तस्य संजय 07061009c आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् 07061010a तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम् 07061010c निवेशनं हतोत्साहं पुत्राणां मम लक्षये 07061011a विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः 07061011c अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः 07061012a ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते 07061012c द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् 07061013a वितण्डालापसंलापैर्हुतयाचितवन्दितैः 07061013c गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् 07061014a उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः 07061014c सूत तस्य गृहे शब्दो नाद्य द्रौणेर्यथा पुरा 07061015a द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये 07061015c अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः 07061016a विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः 07061016c श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु 07061017a नित्यप्रमुदितानां च तालगीतस्वनो महान् 07061017c नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः 07061018a सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाः 07061018c सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः 07061019a ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः 07061019c द्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम् 07061020a नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः 07061020c वादित्रनादितानां च सोऽद्य न श्रूयते महान् 07061021a यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः 07061021c आगतः सर्वभूतानामनुकम्पार्थमच्युतः 07061022a ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा 07061022c वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः 07061023a कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः 07061023c शमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् 07061023e हितार्थमभिजल्पन्तं न तथास्त्यपराजयः 07061024a प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम् 07061024c अनुनेयानि जल्पन्तमनयान्नान्वपद्यत 07061025a ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः 07061025c अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः 07061026a न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति 07061026c सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति 07061027a शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा 07061027c अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति संजय 07061028a एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकः 07061028c सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः 07061029a श्लक्ष्णा मधुरसंभाषा ज्ञातिमध्ये प्रियंवदाः 07061029c कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः 07061030a धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम् 07061030c प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते 07061031a अर्हन्त्यर्धं पृथिव्यास्ते भोक्तुं सामर्थ्यसाधनाः 07061031c तेषामपि समुद्रान्ता पितृपैतामही मही 07061032a नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि 07061032c सन्ति नो ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः 07061033a शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः 07061033c द्रोणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च 07061034a अन्येषां चैव वृद्धानां भरतानां महात्मनाम् 07061034c त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम् 07061035a कं वा त्वं मन्यसे तेषां यस्त्वा ब्रूयादतोऽन्यथा 07061035c कृष्णो न धर्मं संजह्यात्सर्वे ते च त्वदन्वयाः 07061036a मयापि चोक्तास्ते वीरा वचनं धर्मसंहितम् 07061036c नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः 07061037a इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान् 07061037c न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् 07061038a वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः 07061038c उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः 07061039a धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः 07061039c अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः 07061040a चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभुः 07061040c द्रौपदेया विराटश्च द्रुपदश्च महारथः 07061040e यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः 07061041a क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः 07061041c दिव्यमस्त्रं विकुर्वाणान्संहरेयुररिंदमाः 07061042a अन्यो दुर्योधनात्कर्णाच्छकुनेश्चापि सौबलात् 07061042c दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् 07061043a येषामभीशुहस्तः स्याद्विष्वक्सेनो रथे स्थितः 07061043c संनद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः 07061044a तेषां मम विलापानां न हि दुर्योधनः स्मरेत् 07061044c हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ मे 07061045a तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शिनाम् 07061045c दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः 07061046a हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् 07061046c अग्निर्दहेत्तथा सेनां मामिकां स धनंजयः 07061047a आचक्ष्व तद्धि नः सर्वं कुशलो ह्यसि संजय 07061047c यदुपायात्तु सायाह्ने कृत्वा पार्थस्य किल्बिषम् 07061047e अभिमन्यौ हते तात कथमासीन्मनो हि वः 07061048a न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः 07061048c अपकृत्वा महत्तात सोढुं शक्ष्यन्ति मामकाः 07061049a किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत् 07061049c दुःशासनः सौबलश्च तेषामेवं गते अपि 07061049e सर्वेषां समवेतानां पुत्राणां मम संजय 07061050a यद्वृत्तं तात संग्रामे मन्दस्यापनयैर्भृशम् 07061050c लोभानुगतदुर्बुद्धेः क्रोधेन विकृतात्मनः 07061051a राज्यकामस्य मूढस्य रागोपहतचेतसः 07061051c दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व संजय 07062001 संजय उवाच 07062001a हन्त ते संप्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान् 07062001c शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् 07062002a गतोदके सेतुबन्धो यादृक्तादृगयं तव 07062002c विलापो निष्फलो राजन्मा शुचो भरतर्षभ 07062003a अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः 07062003c मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम् 07062004a यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम् 07062004c निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् 07062005a युद्धकाले पुनः प्राप्ते तदैव भवता यदि 07062005c निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् 07062006a दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि 07062006c कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत् 07062007a तत्ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः 07062007c पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि महाजनाः 07062008a स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे 07062008c वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् 07062009a त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम् 07062009c दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् 07062010a तत्ते विलपितं सर्वं मया राजन्निशामितम् 07062010c अर्थे निविशमानस्य विषमिश्रं यथा मधु 07062011a न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा 07062011c न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप 07062012a व्यजानत यदा तु त्वां राजधर्मादधश्च्युतम् 07062012c तदा प्रभृति कृष्णस्त्वां न तथा बहु मन्यते 07062013a परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे 07062013c तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम् 07062014a पितृपैतामहं राज्यमपवृत्तं तदानघ 07062014c अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः 07062015a पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा 07062015c ततश्चाभ्यधिकं भूयः पाण्डवैर्धर्मचारिभिः 07062016a तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम् 07062016c यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना 07062017a यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप 07062017c बहुधा व्याहरन्दोषान्न तदद्योपपद्यते 07062018a न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे 07062018c चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः 07062019a यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ 07062019c रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः 07062020a येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः 07062020c येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः 07062021a को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः 07062021c अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः 07062022a यावत्तु शक्यते कर्तुमनुरक्तैर्जनाधिपैः 07062022c क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः 07062023a यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम् 07062023c कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः 07063001 संजय उवाच 07063001a तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः 07063001c स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः 07063002a शूराणां गर्जतां राजन्संक्रुद्धानाममर्षिणाम् 07063002c श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् 07063003a विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च 07063003c विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनंजयः 07063004a विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् 07063004c पीतानाकाशसंकाशानसीन्केचिच्च चिक्षिपुः 07063005a चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षया 07063005c संग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः 07063006a सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः 07063006c समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् 07063007a अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः 07063007c चक्रुः संबाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः 07063008a नानाप्रहरणैश्चान्ये विचित्रस्रगलंकृताः 07063008c संग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः 07063009a क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः 07063009c क्व च ते सुहृदस्तेषामाह्वयन्तो रणे तदा 07063010a ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम् 07063010c इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः 07063011a तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु 07063011c भारद्वाजो महाराज जयद्रथमथाब्रवीत् 07063012a त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः 07063012c अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा 07063013a शतं चाश्वसहस्राणां रथानामयुतानि षट् 07063013c द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश 07063014a पदातीनां सहस्राणि दंशितान्येकविंशतिः 07063014c गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत 07063015a तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः 07063015c किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव 07063016a एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः 07063016c संप्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः 07063016e वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः 07063017a चामरापीडिनः सर्वे जाम्बूनदविभूषिताः 07063017c जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः 07063017e ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः 07063018a मत्तानामधिरूढानां हस्त्यारोहैर्विशारदैः 07063018c नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् 07063019a अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव 07063019c अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः 07063020a ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ 07063020c सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ 07063021a दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः 07063021c व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः 07063022a नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः 07063022c रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् 07063023a पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः 07063023c सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः 07063024a एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः 07063024c सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः 07063025a अनन्तरं च काम्बोजो जलसंधश्च मारिष 07063025c दुर्योधनः सहामात्यस्तदनन्तरमेव च 07063026a ततः शतसहस्राणि योधानामनिवर्तिनाम् 07063026c व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः 07063027a तेषां च पृष्ठतो राज बलेन महता वृतः 07063027c जयद्रथस्ततो राजन्सूचिपाशे व्यवस्थितः 07063028a शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः 07063028c अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम् 07063029a श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः 07063029c धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः 07063030a पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् 07063030c द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् 07063031a सिद्धचारणसंघानां विस्मयः सुमहानभूत् 07063031c द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् 07063032a सशैलसागरवनां नानाजनपदाकुलाम् 07063032c ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे 07063033a बहुरथमनुजाश्वपत्तिनागं; प्रतिभयनिस्वनमद्भुताभरूपम् 07063033c अहितहृदयभेदनं महद्वै; शकटमवेक्ष्य कृतं ननन्द राजा 07064001 संजय उवाच 07064001a ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष 07064001c ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च 07064002a अनीकानां च संह्रादे वादित्राणां च निस्वने 07064002c प्रध्मापितेषु शङ्खेषु संनादे लोमहर्षणे 07064003a अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु 07064003c रौद्रे मुहूर्ते संप्राप्ते सव्यसाची व्यदृश्यत 07064004a वडानां वायसानां च पुरस्तात्सव्यसाचिनः 07064004c बहुलानि सहस्राणि प्राक्रीडंस्तत्र भारत 07064005a मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः 07064005c दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा 07064006a सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः 07064006c चचाल च मही कृत्स्ना भये घोरे समुत्थिते 07064007a विष्वग्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः 07064007c ववुरायाति कौन्तेये संग्रामे समुपस्थिते 07064008a नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः 07064008c पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा 07064009a ततो रथसहस्रेण द्विरदानां शतेन च 07064009c त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः 07064010a अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव 07064010c अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् 07064011a अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् 07064011c अहमावारयिष्यामि वेलेव मकरालयम् 07064012a अद्य पश्यन्तु संग्रामे धनंजयममर्षणम् 07064012c विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि 07064013a एवं ब्रुवन्महाराज महात्मा स महामतिः 07064013c महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः 07064014a ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः 07064014c दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः 07064015a शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव 07064015c युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः 07064016a क्रोधामर्षबलोद्धूतो निवातकवचान्तकः 07064016c जयो जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् 07064017a आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत् 07064017c शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली 07064018a रथप्रवरमास्थाय नरो नारायणानुगः 07064018c विधुन्वन्गाण्डिवं संख्ये बभौ सूर्य इवोदितः 07064019a सोऽग्रानीकस्य महत इषुपाते धनंजयः 07064019c व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान् 07064020a अथ कृष्णोऽप्यसंभ्रान्तः पार्थेन सह मारिष 07064020c प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा 07064021a तयोः शङ्खप्रणादेन तव सैन्ये विशां पते 07064021c आसन्संहृष्टरोमाणः कम्पिता गतचेतसः 07064022a यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात् 07064022c तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः 07064023a प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः 07064023c एवं सवाहनं सर्वमाविग्नमभवद्बलम् 07064024a व्यषीदन्त नरा राजञ्शङ्खशब्देन मारिष 07064024c विसंज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः 07064025a ततः कपिर्महानादं सह भूतैर्ध्वजालयैः 07064025c अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् 07064026a ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह 07064026c पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः 07064027a नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः 07064027c सिंहनादैः सवादित्रैः समाहूतैर्महारथैः 07064028a तस्मिन्सुतुमुले शब्दे भीरूणां भयवर्धने 07064028c अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः 07064029a चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः 07064029c एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् 07064030a एवमुक्तो महाबाहुः केशवः सव्यसाचिना 07064030c अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः 07064031a स संप्रहारस्तुमुलः संप्रवृत्तः सुदारुणः 07064031c एकस्य च बहूनां च रथनागनरक्षयः 07064032a ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् 07064032c परानवाकिरत्पार्थः पर्वतानिव नीरदः 07064033a ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् 07064033c अवाकिरन्बाणजालैस्ततः कृष्णधनंजयौ 07064034a ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि 07064034c शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः 07064035a उद्भ्रान्तनयनैर्वक्त्रैः संदष्टोष्ठपुटैः शुभैः 07064035c सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत 07064036a पुण्डरीकवनानीव विध्वस्तानि समन्ततः 07064036c विनिकीर्णानि योधानां वदनानि चकाशिरे 07064037a तपनीयविचित्राणि सिक्तानि रुधिरेण च 07064037c अदृश्यन्त यथा राजन्मेघसंघाः सविद्युतः 07064038a शिरसां पततां राजञ्शब्दोऽभूत्पृथिवीतले 07064038c कालेन परिपक्वानां तालानां पततामिव 07064039a ततः कबन्धः कश्चित्तु धनुरालम्ब्य तिष्ठति 07064039c कश्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति 07064040a नाजानन्त शिरांस्युर्व्यां पतितानि नरर्षभाः 07064040c अमृष्यमाणाः कौन्तेयं संग्रामे जयगृद्धिनः 07064041a हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी 07064041c बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत 07064042a अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो 07064042c तव सैन्येषु योधानां पार्थभूतमिवाभवत् 07064043a अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे 07064043c पार्थभूतममन्यन्त जगत्कालेन मोहिताः 07064044a निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः 07064044c शयाना बहवो वीराः कीर्तयन्तः सुहृज्जनम् 07064045a सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः 07064045c सनिर्यूहाः सनिस्त्रिंशाः सशरासनतोमराः 07064046a सबाणवर्माभरणाः सगदाः साङ्गदा रणे 07064046c महाभुजगसंकाशा बाहवः परिघोपमाः 07064047a उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः 07064047c वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः 07064048a यो यः स्म समरे पार्थं प्रतिसंरभते नरः 07064048c तस्य तस्यान्तको बाणः शरीरमुपसर्पति 07064049a नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा 07064049c न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि 07064050a यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् 07064050c लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः 07064051a हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च 07064051c अभिनत्फल्गुनो बाणै रथिनं च ससारथिम् 07064052a आवर्तमानमावृत्तं युध्यमानं च पाण्डवः 07064052c प्रमुखे तिष्ठमानं च न कंचिन्न निहन्ति सः 07064053a यथोदयन्वै गगने सूर्यो हन्ति महत्तमः 07064053c तथार्जुनो गजानीकमवधीत्कङ्कपत्रिभिः 07064054a हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत 07064054c अन्तकाले यथा भूमिर्विनिकीर्णैर्महीधरैः 07064055a यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा 07064055c तथा धनंजयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः 07064056a तत्तथा तव पुत्रस्य सैन्यं युधि परंतप 07064056c प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् 07064057a मारुतेनेव महता मेघानीकं विधूयता 07064057c प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् 07064058a प्रतोदैश्चापकोटीभिर्हुंकारैः साधुवाहितैः 07064058c कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च 07064059a चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः 07064059c सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः 07064060a पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागांश्चोदयन्तस्तथापरे 07064060c शरैः संमोहिताश्चान्ये तमेवाभिमुखा ययौ 07064060e तव योधा हतोत्साहा विभ्रान्तमनसस्तदा 07065001 धृतराष्ट्र उवाच 07065001a तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना 07065001c के नु तत्र रणे वीराः प्रत्युदीयुर्धनंजयम् 07065002a आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः 07065002c द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः 07065003 संजय उवाच 07065003a तथार्जुनेन संभग्ने तस्मिंस्तव बले तदा 07065003c हतवीरे हतोत्साहे पलायनकृतक्षणे 07065004a पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः 07065004c न तत्र कश्चित्संग्रामे शशाकार्जुनमीक्षितुम् 07065005a ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम् 07065005c दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात् 07065006a स काञ्चनविचित्रेण कवचेन समावृतः 07065006c जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः 07065007a नागानीकेन महता ग्रसन्निव महीमिमाम् 07065007c दुःशासनो महाराज सव्यसाचिनमावृणोत् 07065008a ह्रादेन गजघण्टानां शङ्खानां निनदेन च 07065008c ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् 07065009a भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम् 07065009c स मुहूर्तं प्रतिभयो दारुणः समपद्यत 07065010a तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् 07065010c व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् 07065011a सिंहनादेन महता नरसिंहो धनंजयः 07065011c गजानीकममित्राणामभितो व्यधमच्छरैः 07065012a महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् 07065012c किरीटी तद्गजानीकं प्राविशन्मकरो यथा 07065013a काष्ठातीत इवादित्यः प्रतपन्युगसंक्षये 07065013c ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः 07065014a खुरशब्देन चाश्वानां नेमिघोषेण तेन च 07065014c तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च 07065014e देवदत्तस्य घोषेण गाण्डीवनिनदेन च 07065015a मन्दवेगतरा नागा बभूवुस्ते विचेतसः 07065015c शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना 07065016a ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः 07065016c अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः 07065017a आरावं परमं कृत्वा वध्यमानाः किरीटिना 07065017c निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः 07065018a अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च 07065018c शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः 07065019a गजस्कन्धगतानां च पुरुषाणां किरीटिना 07065019c आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः 07065020a सकुण्डलानां पततां शिरसां धरणीतले 07065020c पद्मानामिव संघातैः पार्थश्चक्रे निवेदनम् 07065021a यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः 07065021c भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे 07065022a केचिदेकेन बाणेन सुमुक्तेन पतत्रिणा 07065022c द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले 07065023a मौर्वीं धनुर्ध्वजं चैव युगानीषास्तथैव च 07065023c रथिनां कुट्टयामास भल्लैः संनतपर्वभिः 07065024a न संदधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन् 07065024c मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते 07065025a अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः 07065025c मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले 07065026a उत्थितान्यगणेयानि कबन्धानि समन्ततः 07065026c अदृश्यन्त महाराज तस्मिन्परमसंकुले 07065027a सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे 07065027c अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः 07065028a सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः 07065028c चक्रैर्विमथितैरक्षै भग्नैश्च बहुधा युगैः 07065029a वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः 07065029c स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः 07065030a निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः 07065030c अदृश्यत मही तत्र दारुणप्रतिदर्शना 07065031a एवं दुःशासनबलं वध्यमानं किरीटिना 07065031c संप्राद्रवन्महाराज व्यथितं वै सनायकम् 07065032a ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः 07065032c द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् 07066001 संजय उवाच 07066001a दुःशासनबलं हत्वा सव्यसाची धनंजयः 07066001c सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत् 07066002a स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् 07066002c कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् 07066003a शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे 07066003c भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम् 07066004a भवान्पितृसमो मह्यं धर्मराजसमोऽपि च 07066004c तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते 07066005a अश्वत्थामा यथा तात रक्षणीयस्तवानघ 07066005c तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम 07066006a तव प्रसादादिच्छामि सिन्धुराजानमाहवे 07066006c निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो 07066007a एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव 07066007c मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः 07066008a एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत् 07066008c सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् 07066009a ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः 07066009c द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्महत्तरैः 07066010a विव्याध च रणे द्रोणमनुमान्य विशां पते 07066010c क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः 07066011a तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ 07066011c विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ 07066012a इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम् 07066012c तस्य चिन्तयतस्त्वेवं फल्गुनस्य महात्मनः 07066012e द्रोणः शरैरसंभ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् 07066013a विव्याध च हयानस्य ध्वजं सारथिमेव च 07066013c अर्जुनं च शरैर्वीरं स्मयमानोऽभ्यवाकिरत् 07066014a एतस्मिन्नन्तरे पार्थः सज्जं कृत्वा महद्धनुः 07066014c विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरम् 07066014e मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम् 07066015a पुनः सप्त शतानन्यान्सहस्रं चानिवर्तिनाम् 07066015c चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम् 07066016a तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना 07066016c मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः 07066017a विद्रुताश्च रणे पेतुः संछिन्नायुधजीविताः 07066017c रथिनो रथमुख्येभ्यः सहयाः शरपीडिताः 07066018a चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः 07066018c तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् 07066019a पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः 07066019c हंसा हिमवतः पृष्ठे वारिविप्रहता इव 07066020a रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः 07066020c युगान्तादित्यरश्म्याभैः पाण्डवास्तशरैर्हताः 07066021a तं पाण्डवादित्यशरांशुजालं; कुरुप्रवीरान्युधि निष्टपन्तम् 07066021c स द्रोणमेघः शरवर्षवेगैः; प्राच्छादयन्मेघ इवार्करश्मीन् 07066022a अथात्यर्थविसृष्टेन द्विषतामसुभोजिना 07066022c आजघ्ने वक्षसि द्रोणो नाराचेन धनंजयम् 07066023a स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः 07066023c धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः 07066024a द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत् 07066024c अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः 07066025a विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी 07066025c अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः 07066026a प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान् 07066026c मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् 07066027a तेऽभ्ययुः समरे राजन्वासुदेवधनंजयौ 07066027c द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः 07066028a तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा 07066028c वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत् 07066029a ततोऽब्रवीद्वासुदेवो धनंजयमिदं वचः 07066029c पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत् 07066030a द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम् 07066030c पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशव 07066031a ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजः 07066031c परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् 07066032a ततोऽब्रवीत्स्मयन्द्रोणः क्वेदं पाण्डव गम्यते 07066032c ननु नाम रणे शत्रुमजित्वा न निवर्तसे 07066033 अर्जुन उवाच 07066033a गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते 07066033c न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत् 07066034 संजय उवाच 07066034a एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः 07066034c त्वरायुक्तो महाबाहुस्तत्सैन्यं समुपाद्रवत् 07066035a तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ 07066035c अन्वयातां महात्मानौ विशन्तं तावकं बलम् 07066036a ततो जयो महाराज कृतवर्मा च सात्त्वतः 07066036c काम्बोजश्च श्रुतायुश्च धनंजयमवारयन् 07066037a तेषां दशसहस्राणि रथानामनुयायिनाम् 07066037c अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः 07066038a माचेल्लका ललित्थाश्च केकया मद्रकास्तथा 07066038c नारायणाश्च गोपालाः काम्बोजानां च ये गणाः 07066039a कर्णेन विजिताः पूर्वं संग्रामे शूरसंमताः 07066039c भारद्वाजं पुरस्कृत्य त्यक्तात्मानोऽर्जुनं प्रति 07066040a पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम् 07066040c त्यजन्तं तुमुले प्राणान्संनद्धं चित्रयोधिनम् 07066041a गाहमानमनीकानि मातङ्गमिव यूथपम् 07066041c महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन् 07066042a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 07066042c अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च 07066043a जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम् 07066043c न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम् 07067001 संजय उवाच 07067001a संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः 07067001c द्रुतं समनुयातश्च द्रोणेन रथिनां वरः 07067002a किरन्निषुगणांस्तीक्ष्णान्स्वरश्मीनिव भास्करः 07067002c तापयामास तत्सैन्यं देहं व्याधिगणो यथा 07067003a अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः 07067003c छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः 07067004a विद्रुतानि च सैन्यानि शरार्तानि समन्ततः 07067004c इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किंचन 07067005a तेषामायच्छतां संख्ये परस्परमजिह्मगैः 07067005c अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् 07067006a सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसंगरः 07067006c अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः 07067007a तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः 07067007c अन्तेवासिनमाचार्यो महेष्वासं समर्दयत् 07067008a तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः 07067008c अभ्यधावदिषूनस्यन्निषुवेगविघातकान् 07067009a तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः 07067009c प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् 07067010a तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि 07067010c यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः 07067011a क्षरन्निव महामेघो वारिधाराः सहस्रशः 07067011c द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः 07067012a अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष 07067012c प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन् 07067013a द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् 07067013c वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः 07067014a पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम् 07067014c विसृजन्तं शितान्बाणानवारयत तं युधि 07067015a अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ 07067015c आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् 07067016a वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान् 07067016c किरीटमाली कौन्तेयो भोजानीकं न्यपातयत् 07067017a सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम् 07067017c अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् 07067018a ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम 07067018c अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः 07067019a तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा 07067019c पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् 07067020a भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् 07067020c एकैकं पञ्चविंशत्या सायकानां समार्पयत् 07067021a तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः 07067021c शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः 07067022a अथान्यद्धनुरादाय कृतवर्मा महारथः 07067022c पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत 07067023a पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः 07067023c तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे 07067024a विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति 07067024c चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् 07067025a ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम् 07067025c कुरुसांबन्धिकं कृत्वा प्रमथ्यैनं विशातय 07067026a ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः 07067026c अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम् 07067027a अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने 07067027c विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः 07067028a चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ 07067028c पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः 07067029a तावविध्यत्ततो भोजः सर्वपारशवैः शरैः 07067029c त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् 07067030a तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः 07067030c संचिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च 07067031a अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः 07067031c कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् 07067032a तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः 07067032c तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम् 07067033a न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा 07067033c धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ 07067034a अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः 07067034c नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः 07067035a तं दृष्ट्वा तु तथायान्तं शूरो राजा श्रुतायुधः 07067035c अभ्यद्रवत्सुसंक्रुद्धो विधुन्वानो महद्धनुः 07067036a स पार्थं त्रिभिरानर्छत्सप्तत्या च जनार्दनम् 07067036c क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् 07067037a तमर्जुनो नवत्या तु शराणां नतपर्वणाम् 07067037c आजघान भृशं क्रुद्धस्तोत्त्रैरिव महाद्विपम् 07067038a स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम् 07067038c अथैनं सप्तसप्तत्या नाराचानां समार्पयत् 07067039a तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च 07067039c आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः 07067040a अथान्यद्धनुरादाय स राजा क्रोधमूर्छितः 07067040c वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् 07067041a ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिंदमः 07067041c शरैरनेकसाहस्रैः पीडयामास भारत 07067042a अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः 07067042c विव्याध चैनं सप्तत्या नाराचानां महाबलः 07067043a हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः 07067043c अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान् 07067044a वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः 07067044c पर्णाशा जननी यस्य शीततोया महानदी 07067045a तस्य माताब्रवीद्वाक्यं वरुणं पुत्रकारणात् 07067045c अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम 07067046a वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम् 07067046c दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति 07067047a नास्ति चाप्यमरत्वं वै मनुष्यस्य कथंचन 07067047c सर्वेणावश्यमर्तव्यं जातेन सरितां वरे 07067048a दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा 07067048c अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः 07067049a इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् 07067049c यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः 07067050a उवाच चैनं भगवान्पुनरेव जलेश्वरः 07067050c अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति 07067051a स तया वीरघातिन्या जनार्दनमताडयत् 07067051c प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् 07067052a नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः 07067052c प्रत्यभ्ययात्तं विप्रोढा कृत्येव दुरधिष्ठिता 07067053a जघान चास्थितं वीरं श्रुतायुधममर्षणम् 07067053c हत्वा श्रुतायुधं वीरं जगतीमन्वपद्यत 07067054a हाहाकारो महांस्तत्र सैन्यानां समजायत 07067054c स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिंदमम् 07067055a अयुध्यमानाय हि सा केशवाय नराधिप 07067055c क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा 07067056a यथोक्तं वरुणेनाजौ तथा स निधनं गतः 07067056c व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् 07067057a पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः 07067057c संभग्न इव वातेन बहुशाखो वनस्पतिः 07067058a ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः 07067058c प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिंदमम् 07067059a तथ काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः 07067059c अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम् 07067060a तस्य पार्थः शरान्सप्त प्रेषयामास भारत 07067060c ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् 07067061a सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे 07067061c अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः 07067062a वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः 07067062c तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष 07067063a भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः 07067063c स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् 07067064a सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः 07067064c सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने 07067065a सा ज्वलन्ती महोल्केव तमासाद्य महारथम् 07067065c सविस्फुलिङ्गा निर्भिद्य निपपात महीतले 07067066a तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः 07067066c साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः 07067066e रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः 07067067a सुदक्षिणं तु काम्बोजं मोघसंकल्पविक्रमम् 07067067c बिभेद हृदि बाणेन पृथुधारेण पाण्डवः 07067068a स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः 07067068c पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः 07067069a गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः 07067069c निर्भग्न इव वातेन कर्णिकारो हिमात्यये 07067070a शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः 07067070c सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः 07067070e पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः 07067071a ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते 07067071c हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम् 07068001 संजय उवाच 07068001a हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे 07068001c जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव 07068002a अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः 07068002c अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनंजयम् 07068003a तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः 07068003c ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव 07068004a ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन् 07068004c रणे सपत्नान्निघ्नन्तं जिगीषन्तṃ परान्युधि 07068005a तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः 07068005c शिरांसि पातयामास बाहूंश्चैव धनंजयः 07068006a शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा 07068006c अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि 07068007a तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ 07068007c श्रुतायुश्चाच्युतायुश्च धनंजयमयुध्यताम् 07068008a बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ 07068008c तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् 07068009a त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः 07068009c अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ 07068010a तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् 07068010c पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा 07068011a श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनंजयम् 07068011c आजघान रथश्रेष्ठः पीतेन निशितेन च 07068012a सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः 07068012c आजगाम परं मोहं मोहयन्केशवं रणे 07068013a एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः 07068013c शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् 07068014a क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः 07068014c पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः 07068015a ततः सर्वस्य सैन्यस्य तावकस्य विशां पते 07068015c सिंहनादो महानासीद्धतं मत्वा धनंजयम् 07068016a कृष्णश्च भृशसंतप्तो दृष्ट्वा पार्थं विचेतसम् 07068016c आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनंजयम् 07068017a ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनंजयम् 07068017c वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः 07068018a सचक्रकूबररथं साश्वध्वजपताकिनम् 07068018c अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् 07068019a प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत 07068019c प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा 07068020a संछन्नं शरजालेन रथं दृष्ट्वा सकेशवम् 07068020c शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ 07068021a प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः 07068021c तस्मादासन्सहस्राणि शराणां नतपर्वणाम् 07068022a ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान् 07068022c विचेरुराकाशगताः पार्थबाणविदारिताः 07068023a प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः 07068023c प्रतस्थे तत्र तत्रैव योधयन्वै महारथान् 07068024a तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ 07068024c वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ 07068025a श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः 07068025c लोकविस्मापनमभूत्समुद्रस्येव शोषणम् 07068026a तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान् 07068026c अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् 07068027a श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम् 07068027c अयुतायुश्च संक्रुद्धो दीर्घायुश्चैव भारत 07068028a पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः 07068028c किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ 07068029a तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः 07068029c प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति 07068030a लोडयन्तमनीकानि द्विपं पद्मसरो यथा 07068030c नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुंगवाः 07068031a अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन् 07068031c क्रुद्धाः सहस्रशो राजञ्शिक्षिता हस्तिसादिनः 07068032a दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः 07068032c प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः 07068033a तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः 07068033c निचकर्त शिरांस्युग्रौ बाहूनपि सुभूषणान् 07068034a तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः 07068034c बभौ कनकपाषाणा भुजगैरिव संवृता 07068035a बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च 07068035c च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः 07068036a शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः 07068036c व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव 07068037a निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः 07068037c गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः 07068038a नानावेषधरा राजन्नानाशस्त्रौघसंवृताः 07068038c रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः 07068039a शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः 07068039c सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः 07068040a चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः 07068040c भृशं त्रस्ताश्च बहुधा स्वानेन ममृदुर्गजाः 07068040e सान्तरायुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः 07068041a विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः 07068041c यवनाः पारदाश्चैव शकाश्च सुनिकैः सह 07068042a गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः 07068042c दार्वाभिसारा दरदाः पुण्ड्राश्च सह बाह्लिकैः 07068043a न ते स्म शक्याः संख्यातुं व्राताः शतसहस्रशः 07068043c वृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः 07068044a अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनंजयः 07068044c मुण्डार्धमुण्डजटिलानशुचीञ्जटिलाननान् 07068044e म्लेच्छानशातयत्सर्वान्समेतानस्त्रमायया 07068045a शरैश्च शतशो विद्धास्ते संघाः संघचारिणः 07068045c प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः 07068046a गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः 07068046c वडाः कङ्का वृका भूमावपिबन्रुधिरं मुदा 07068047a पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसंक्रमाम् 07068047c शरवर्षप्लवां घोरां केशशैवलशाड्वलाम् 07068047e प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् 07068048a शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसंभृताम् 07068048c अकरोद्गजसंबाधां नदीमुत्तरशोणिताम् 07068048e देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् 07068049a यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे 07068049c तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता 07068050a षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान् 07068050c प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः 07068051a शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः 07068051c शेरते भूमिमासाद्य शैला वज्रहता इव 07068052a स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः 07068052c प्रभिन्न इव मातङ्गो मृद्नन्नडवनं यथा 07068053a भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् 07068053c निर्दहेदनलोऽरण्यं यथा वायुसमीरितः 07068054a सैन्यारण्यं तव तथा कृष्णानिलसमीरितः 07068054c शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनंजयः 07068055a शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् 07068055c प्रानृत्यदिव संबाधे चापहस्तो धनंजयः 07068056a वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् 07068056c प्राविशद्भारतीं सेनां संक्रुद्धो वै धनंजयः 07068056e तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् 07068057a तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः 07068057c न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष 07068057e धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे 07068058a अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः 07068058c आससाद रणे पार्थं केशवं च महारथम् 07068059a ततः स प्रहसन्वीरो गदामुद्यम्य भारत 07068059c रथमावार्य गदया केशवं समताडयत् 07068060a गदया ताडितं दृष्ट्वा केशवं परवीरहा 07068060c अर्जुनो भृशसंक्रुद्धः सोऽम्बष्ठं प्रति भारत 07068061a ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् 07068061c छादयामास समरे मेघः सूर्यमिवोदितम् 07068062a ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः 07068062c अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत् 07068063a अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम् 07068063c अर्जुनं वासुदेवं च पुनः पुनरताडयत् 07068064a तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ 07068064c चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा 07068065a स पपात हतो राजन्वसुधामनुनादयन् 07068065c इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः 07068066a रथानीकावगाढश्च वारणाश्वशतैर्वृतः 07068066c सोऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः 07069001 संजय उवाच 07069001a ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया 07069001c द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् 07069002a काम्बोजस्य च दायादे हते राजन्सुदक्षिणे 07069002c श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना 07069003a विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः 07069003c प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् 07069004a त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत् 07069004c गतः स पुरुषव्याघ्रः प्रमथ्येमां महाचमूम् 07069005a अत्र बुद्ध्या समीक्षस्व किं नु कार्यमनन्तरम् 07069005c अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये 07069006a यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः 07069006c तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः 07069007a असौ धनंजयाग्निर्हि कोपमारुतचोदितः 07069007c सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः 07069008a अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परंतप 07069008c जयद्रथस्य गोप्तारः संशयं परमं गताः 07069009a स्थिरा बुद्धिर्नरेन्द्राणामासीद्ब्रह्मविदां वर 07069009c नातिक्रमिष्यति द्रोणं जातु जीवन्धनंजयः 07069010a सोऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते 07069010c सर्वं ह्यद्यातुरं मन्ये नैतदस्ति बलं मम 07069011a जानामि त्वां महाभाग पाण्डवानां हिते रतम् 07069011c तथा मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन् 07069012a यथाशक्ति च ते ब्रह्मन्वर्तये वृत्तिमुत्तमाम् 07069012c प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे 07069013a अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम 07069013c पाण्डवान्सततं प्रीणास्यस्माकं विप्रिये रतान् 07069014a अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः 07069014c न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् 07069015a नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे 07069015c नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् 07069016a मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना 07069016c आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे 07069017a यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः 07069017c नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः 07069018a स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः 07069018c मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् 07069019 द्रोण उवाच 07069019a नाभ्यसूयामि ते वाचमश्वत्थाम्नासि मे समः 07069019c सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते 07069020a सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः 07069020c अल्पं च विवरं कृत्वा तूर्णं याति धनंजयः 07069021a किं नु पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः 07069021c पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः 07069022a न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः 07069022c सेनामुखे च पार्थानामेतद्बलमुपस्थितम् 07069023a युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् 07069023c एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज 07069024a धनंजयेन चोत्सृष्टो वर्तते प्रमुखे मम 07069024c तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम् 07069025a तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् 07069025c गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः 07069026a राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः 07069026c वीर स्वयं प्रयाह्याशु यत्र यातो धनंजयः 07069027 दुर्योधन उवाच 07069027a कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरः 07069027c धनंजयो मया शक्य आचार्य प्रतिबाधितुम् 07069028a अपि शक्यो रणे जेतुं वज्रहस्तः पुरंदरः 07069028c नार्जुनः समरे शक्यो जेतुं परपुरंजयः 07069029a येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः 07069029c अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः 07069030a सुदक्षिणश्च निहतः स च राजा श्रुतायुधः 07069030c श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्च शतशो हताः 07069031a तं कथं पाण्डवं युद्धे दहन्तमहितान्बहून् 07069031c प्रतियोत्स्यामि दुर्धर्षं तन्मे शंसास्त्रकोविद 07069032a क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् 07069032c परवानस्मि भवति प्रेष्यकृद्रक्ष मे यशः 07069033 द्रोण उवाच 07069033a सत्यं वदसि कौरव्य दुराधर्षो धनंजयः 07069033c अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि 07069034a अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः 07069034c विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः 07069035a एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् 07069035c यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे 07069036a यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः 07069036c योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् 07069037a न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे 07069037c शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति 07069038a स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम् 07069038c त्वरमाणः स्वयं याहि न चासौ त्वां सहिष्यते 07069039 संजय उवाच 07069039a एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् 07069039c आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि 07069040a रणे तस्मिन्सुमहति विजयाय सुतस्य ते 07069040c विसिस्मापयिषुर्लोकं विद्यया ब्रह्मवित्तमः 07069041 द्रोण उवाच 07069041a करोतु स्वस्ति ते ब्रह्मा स्वस्ति चापि द्विजातयः 07069041c सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत 07069042a ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः 07069042c तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु सर्वशः 07069043a स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च 07069043c स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे 07069044a स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा 07069044c लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ 07069045a असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः 07069045c वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप 07069046a धाता विधाता लोकेशो दिशश्च सदिगीश्वराः 07069046c स्वस्ति तेऽद्य प्रयच्छन्तु कार्त्तिकेयश्च षण्मुखः 07069047a विवस्वान्भगवान्स्वस्ति करोतु तव सर्वशः 07069047c दिग्गजाश्चैव चत्वारः क्षितिः खं गगनं ग्रहाः 07069048a अधस्ताद्धरणीं योऽसौ सदा धारयते नृप 07069048c स शेषः पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु 07069049a गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः 07069049c पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः 07069050a हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः 07069050c ब्रह्माणं शरणं जग्मुर्वृत्राद्भीता महासुरात् 07069051 देवा ऊचुः 07069051a प्रमर्दितानां वृत्रेण देवानां देवसत्तम 07069051c गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् 07069052 द्रोण उवाच 07069052a अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान् 07069052c प्राह तथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान् 07069053a रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः 07069053c त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः 07069054a त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा 07069054c वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् 07069055a स तस्यैव प्रसादाद्वै हन्यादेव रिपुर्बली 07069055c नागत्वा शंकरस्थानं भगवान्दृश्यते हरः 07069056a दृष्ट्वा हनिष्यथ रिपुं क्षिप्रं गच्छत मन्दरम् 07069056c यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः 07069056e पिनाकी सर्वभूतेशो भगनेत्रनिपातनः 07069057a ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् 07069057c अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम् 07069058a सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम् 07069058c अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः 07069059a एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः 07069059c तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम् 07069060a मूर्तीरीक्षष्व नो देव प्रहारैर्जर्जरीकृताः 07069060c शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर 07069061 महेश्वर उवाच 07069061a विदितं मे यथा देवाः कृत्येयं सुमहाबला 07069061c त्वष्टुस्तेजोभवा घोरा दुर्निवार्याकृतात्मभिः 07069062a अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम् 07069062c ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् 07069062e बधानानेन मन्त्रेण मानसेन सुरेश्वर 07069063 द्रोण उवाच 07069063a इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च 07069063c स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति 07069064a नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे 07069064c न संधिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु 07069065a ततो जघान समरे वृत्रं देवपतिः स्वयम् 07069065c तं च मन्त्रमयं बन्धं वर्म चाङ्गिरसे ददौ 07069066a अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः 07069066c बृहस्पतिरथोवाच अग्निवेश्याय धीमते 07069067a अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते 07069067c तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम 07069068 संजय उवाच 07069068a एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिः 07069068c पुनरेव वचः प्राह शनैराचार्यपुंगवः 07069069a ब्रह्मसूत्रेण बध्नामि कवचं तव पार्थिव 07069069c हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे 07069070a यथा च ब्रह्मणा बद्धं संग्रामे तारकामये 07069070c शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव 07069071a बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् 07069071c प्रेषयामास राजानं युद्धाय महते द्विजः 07069072a स संनद्धो महाबाहुराचार्येण महात्मना 07069072c रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् 07069073a तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम् 07069073c अश्वानामयुतेनैव तथान्यैश्च महारथैः 07069074a वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति 07069074c नानावादित्रघोषेण यथा वैरोचनिस्तथा 07069075a ततः शब्दो महानासीत्सैन्यानां तव भारत 07069075c अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम् 07070001 संजय उवाच 07070001a प्रविष्टयोर्महाराज पार्थवार्ष्णेययोस्तदा 07070001c दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे 07070002a जवेनाभ्यद्रवन्द्रोणं महता निस्वनेन च 07070002c पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत 07070003a तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् 07070003c पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम् 07070004a राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम् 07070004c यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते 07070005a धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः 07070005c द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् 07070006a वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् 07070006c पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः 07070007a महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये 07070007c सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते 07070008a समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् 07070008c जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके 07070009a नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः 07070009c गदाविद्युन्महारौद्रः संग्रामजलदो महान् 07070010a भारद्वाजानिलोद्धूतः शरधारासहस्रवान् 07070010c अभ्यवर्षन्महारौद्रः पाण्डुसेनाग्निमुद्धतम् 07070011a समुद्रमिव घर्मान्ते विवान्घोरो महानिलः 07070011c व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः 07070012a तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन् 07070012c बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव 07070013a वारयामास तान्द्रोणो जलौघानचलो यथा 07070013c पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् 07070014a अथापरेऽपि राजानः परावृत्य समन्ततः 07070014c महाबला रणे शूराः पाञ्चालानन्ववारयन् 07070015a ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह 07070015c संजघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् 07070016a यथैव शरवर्षाणि द्रोणो वर्षति पार्षते 07070016c तथैव शरवर्षाणि धृष्टद्युम्नोऽभ्यवर्षत 07070017a सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः 07070017c ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः 07070018a शरधाराश्मवर्षाणि व्यसृजत्सर्वतोदिशम् 07070018c निघ्नन्रथवराश्वौघांश्छादयामास वाहिनीम् 07070019a यं यमार्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम् 07070019c ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः 07070020a तथा तु यतमानस्य द्रोणस्य युधि भारत 07070020c धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत 07070021a भोजमेके न्यवर्तन्त जलसंधमथापरे 07070021c पाण्डवैर्हन्यमानाश्च द्रोणमेवापरेऽव्रजन् 07070022a सैन्यान्यघटयद्यानि द्रोणस्तु रथिनां वरः 07070022c व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः 07070023a धार्तराष्ट्रास्त्रिधाभूता वध्यन्ते पाण्डुसृञ्जयैः 07070023c अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव 07070024a कालः संग्रसते योधान्धृष्टद्युम्नेन मोहितान् 07070024c संग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः 07070025a कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः 07070025c द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी 07070026a अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च 07070026c चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा 07070027a त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः 07070027c अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः 07070028a मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः 07070028c बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः 07070029a रथं नागं हयं चापि पत्तिनश्च विशां पते 07070029c एकैकेनेषुणा संख्ये निर्बिभेद महारथः 07070030a पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत 07070030c दधार यो रणे बाणान्द्रोणचापच्युताञ्शितान् 07070031a तत्पच्यमानमर्केण द्रोणसायकतापितम् 07070031c बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत 07070032a तथैव पार्षतेनापि काल्यमानं बलं तव 07070032c अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना 07070033a वध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः 07070033c त्यक्त्वा प्राणान्परं शक्त्या प्रायुध्यन्त स्म सैनिकाः 07070034a तावकानां परेषां च युध्यतां भरतर्षभ 07070034c नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात् 07070035a भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् 07070035c विविंशतिश्चित्रसेनो विकर्णश्च महारथः 07070036a विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् 07070036c त्रयाणां तव पुत्राणां त्रय एवानुयायिनः 07070037a बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः 07070037c सहसेनः सहामात्यो द्रौपदेयानवारयत् 07070038a शैब्यो गोवासनो राजा योधैर्दशशतावरैः 07070038c काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् 07070039a अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम् 07070039c मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् 07070040a दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः 07070040c सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि 07070041a स्वकेनाहमनीकेन संनद्धकवचावृतः 07070041c चतुःशतैर्महेष्वासैश्चेकितानमवारयम् 07070042a शकुनिस्तु सहानीको माद्रीपुत्रमवारयत् 07070042c गान्धारकैः सप्तशतैश्चापशक्तिशरासिभिः 07070043a विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्छताम् 07070043c प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतौ युधि 07070044a शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम् 07070044c बाह्लिकः प्रतिसंयत्तः पराक्रान्तमवारयत् 07070045a धृष्टद्युम्नं च पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः 07070045c आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारयत् 07070046a घटोत्कचं तथा शूरं राक्षसं क्रूरयोधिनम् 07070046c अलायुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे 07070047a अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः 07070047c सैन्येन महता युक्तः क्रुद्धरूपमवारयत् 07070048a सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत 07070048c रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः 07070049a तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ 07070049c द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः 07070050a पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः 07070050c कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः 07070051a नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः 07070051c सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा 07071001 संजय उवाच 07071001a राजन्संग्राममाश्चर्यं शृणु कीर्तयतो मम 07071001c कुरूणां पाण्डवानां च यथा युद्धमवर्तत 07071002a भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् 07071002c अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः 07071003a रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः 07071003c अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः 07071004a विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः 07071004c आजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ 07071005a विराटश्च महाराज तावुभौ समरे स्थितौ 07071005c पराक्रान्तौ पराक्रम्य योधयामास सानुगौ 07071006a तेषां युद्धं समभवद्दारुणं शोणितोदकम् 07071006c सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने 07071007a बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः 07071007c आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः 07071008a बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः 07071008c आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः 07071009a तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम् 07071009c भीरूणां त्रासजननं शूराणां हर्षवर्धनम् 07071010a ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा 07071010c अभवत्संवृतं सर्वं न प्राज्ञायत किंचन 07071011a शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् 07071011c ससैन्यो योधयामास गजः प्रतिगजं यथा 07071012a बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान् 07071012c मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे 07071013a अयोधयंस्ते च भृशं तं शरौघैः समन्ततः 07071013c इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर 07071014a वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव 07071014c आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः 07071015a सोऽतिविद्धो बलवता महेष्वासेन धन्विना 07071015c ईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः 07071016a समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् 07071016c विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः 07071017a तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ 07071017c रेजतुः समरे राजन्पुष्पिताविव किंशुकौ 07071018a अलम्बुसस्तु संक्रुद्धः कुन्तिभोजशरार्दितः 07071018c अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः 07071019a कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः 07071019c अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव 07071020a ततस्तौ समरे शूरौ योधयन्तौ परस्परम् 07071020c ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा 07071021a शकुनिं रभसं युद्धे कृतवैरं च भारत 07071021c माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे 07071022a तन्मूलः स महाराज प्रावर्तत जनक्षयः 07071022c त्वया संजनितोऽत्यर्थं कर्णेन च विवर्धितः 07071023a उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनः 07071023c य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः 07071024a शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः 07071024c नाभ्यजानत कर्तव्यं युधि किंचित्पराक्रमम् 07071025a विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ 07071025c ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् 07071026a स वध्यमानो बहुभिः शरैः संनतपर्वभिः 07071026c संप्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः 07071027a घटोत्कचस्तथा शूरं राक्षसं तमलायुधम् 07071027c अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् 07071028a तयोर्युद्धं महाराज चित्ररूपमिवाभवत् 07071028c यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे 07071029a ततो युधिष्ठिरो राजा मद्रराजानमाहवे 07071029c विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः 07071030a ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप 07071030c यथा पूर्वं महद्युद्धं शम्बरामरराजयोः 07071031a विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः 07071031c अयोधयन्भीमसेनं महत्या सेनया वृताः 07072001 संजय उवाच 07072001a तथा तस्मिन्प्रवृत्ते तु संग्रामे लोमहर्षणे 07072001c कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् 07072002a जलसंधं महाबाहुर्भीमसेनो न्यवारयत् 07072002c युधिष्ठिरः सहानीकः कृतवर्माणमाहवे 07072003a किरन्तं शरवर्षाणि रोचमान इवांशुमान् 07072003c धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे 07072004a ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् 07072004c कुरूणां सोमकानां च संक्रुद्धानां परस्परम् 07072005a संक्षये तु तथा भूते वर्तमाने महाभये 07072005c द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् 07072006a द्रोणः पाञ्चालपुत्रेण बली बलवता सह 07072006c विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत् 07072007a पुण्डरीकवनानीव विध्वस्तानि समन्ततः 07072007c चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः 07072008a विनिकीर्णानि वीराणामनीकेषु समन्ततः 07072008c वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च 07072009a तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च 07072009c संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः 07072010a कुञ्जराश्वनरान्संख्ये पातयन्तः पतत्रिभिः 07072010c तालमात्राणि चापानि विकर्षन्तो महारथाः 07072011a असिचर्माणि चापानि शिरांसि कवचानि च 07072011c विप्रकीर्यन्त शूराणां संप्रहारे महात्मनाम् 07072012a उत्थितान्यगणेयानि कबन्धानि समन्ततः 07072012c अदृश्यन्त महाराज तस्मिन्परमसंकुले 07072013a गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा 07072013c बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष 07072014a भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम् 07072014c विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप 07072015a आकर्षन्तः शरीराणि शरीरावयवांस्तथा 07072015c नराश्वगजसंघानां शिरांसि च ततस्ततः 07072016a कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः 07072016c रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा 07072017a असिमार्गान्बहुविधान्विचेरुस्तावका रणे 07072017c ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः 07072018a गदाभिः परिघैश्चान्ये व्यायुधाश्च भुजैरपि 07072018c अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः 07072019a रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः 07072019c मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः 07072020a क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः 07072020c उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे 07072021a वर्तमाने तथा युद्धे निर्मर्यादे विशां पते 07072021c धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत् 07072022a ते हया साध्वशोभन्त विमिश्रा वातरंहसः 07072022c पारावतसवर्णाश्च रक्तशोणाश्च संयुगे 07072022e हयाः शुशुभिरे राजन्मेघा इव सविद्युतः 07072023a धृष्टद्युम्नश्च संप्रेक्ष्य द्रोणमभ्याशमागतम् 07072023c असिचर्माददे वीरो धनुरुत्सृज्य भारत 07072024a चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा 07072024c ईषया समतिक्रम्य द्रोणस्य रथमाविशत् 07072025a अतिष्ठद्युगमध्ये स युगसंनहनेषु च 07072025c जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् 07072026a खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः 07072026c न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् 07072027a यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः 07072027c तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः 07072028a ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् 07072028c द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः 07072029a हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली 07072029c ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी 07072030a अथास्मै त्वरितो बाणमपरं जीवितान्तकम् 07072030c आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा 07072031a तं चतुर्दशभिर्बाणैर्बाणं चिच्छेद सात्यकिः 07072031c ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् 07072032a सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष 07072032c द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुंगवः 07072033a सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे 07072033c शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत् 07072034a ततो द्रोणं शिनेः पौत्रो ग्रसन्तमिव सृञ्जयान् 07072034c प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे 07072035a ततः सर्वे रथास्तूर्णं पाञ्चाला जयगृद्धिनः 07072035c सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचयन् 07073001 धृतराष्ट्र उवाच 07073001a बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते 07073001c तेन वृष्णिप्रवीरेण युयुधानेन संजय 07073002a अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः 07073002c नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि 07073003 संजय उवाच 07073003a संप्रद्रुतः क्रोधविषो व्यादितास्यशरासनः 07073003c तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान् 07073004a संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन् 07073004c नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः 07073005a उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः 07073005c रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् 07073006a शरपातमहावर्षं रथघोषबलाहकम् 07073006c कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम् 07073007a शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् 07073007c द्रोणमेघमनावार्यं हयमारुतचोदितम् 07073008a दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः 07073008c उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः 07073009a एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम् 07073009c आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम् 07073010a शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् 07073010c आचार्यं राजपुत्राणां सततं शूरमानिनम् 07073011a ततो रजतसंकाशा माधवस्य हयोत्तमाः 07073011c द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः 07073012a इषुजालावृतं घोरमन्धकारमनन्तरम् 07073012c अनाधृष्यमिवान्येषां शूराणामभवत्तदा 07073013a ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा 07073013c नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः 07073014a इषूणां संनिपातेन शब्दो धाराभिघातजः 07073014c शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः 07073015a नाराचैरतिविद्धानां शराणां रूपमाबभौ 07073015c आशीविषविदष्टानां सर्पाणामिव भारत 07073016a तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः 07073016c अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव 07073017a उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी 07073017c रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा 07073018a निर्मलानामजिह्मानां नाराचानां विशां पते 07073018c निर्मुक्ताशीविषाभानां संपातोऽभूत्सुदारुणः 07073019a उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ 07073019c उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ 07073020a स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ 07073020c अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः 07073021a गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः 07073021c उपारमन्महाराज व्याजहार न कश्चन 07073022a तूष्णींभूतान्यनीकानि योधा युद्धादुपारमन् 07073022c ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः 07073023a रथिनो हस्तियन्तारो हयारोहाः पदातयः 07073023c अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ 07073024a हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् 07073024c तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः 07073025a मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः 07073025c ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः 07073026a वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः 07073026c विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः 07073027a जातरूपमयीभिश्च राजतीभिश्च मूर्धसु 07073027c गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत 07073028a सबलाकाः सखद्योताः सैरावतशतह्रदाः 07073028c अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः 07073029a अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः 07073029c तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः 07073030a विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः 07073030c सिद्धचारणसंघाश्च विद्याधरमहोरगाः 07073031a गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः 07073031c विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः 07073032a हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ 07073032c अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी 07073033a ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे 07073033c पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युते 07073034a निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः 07073034c सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः 07073035a ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत 07073035c सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः 07073036a ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् 07073036c युयुधानस्य राजेन्द्र मनसेदमचिन्तयत् 07073037a एतदस्त्रबलं रामे कार्तवीर्ये धनंजये 07073037c भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे 07073038a तं चास्य मनसा द्रोणः पूजयामास विक्रमम् 07073038c लाघवं वासवस्येव संप्रेक्ष्य द्विजसत्तमः 07073039a तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः 07073039c न तामालक्षयामासुर्लघुतां शीघ्रकारिणः 07073040a देवाश्च युयुधानस्य गन्धर्वाश्च विशां पते 07073040c सिद्धचारणसंघाश्च विदुर्द्रोणस्य कर्म तत् 07073041a ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः 07073041c अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत 07073042a तस्यास्त्राण्यस्त्रमायाभिः प्रतिहन्य स सात्यकिः 07073042c जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् 07073043a तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे 07073043c युक्तं योगेन योगज्ञास्तावकाः समपूजयन् 07073044a यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः 07073044c तमाचार्योऽप्यसंभ्रान्तोऽयोधयच्छत्रुतापनः 07073045a ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः 07073045c वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् 07073046a तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः 07073046c अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत् 07073047a हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ 07073047c न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि 07073048a अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते 07073048c न तावदभिषज्येते व्यावर्तदथ भास्करः 07073049a ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः 07073049c नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् 07073050a धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः 07073050c मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा 07073051a दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः 07073051c द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् 07073052a ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम् 07073052c रजसा संवृते लोके शरजालसमावृते 07073053a सर्वमाविग्नमभवन्न प्राज्ञायत किंचन 07073053c सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत 07074001 संजय उवाच 07074001a परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः 07074001c रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः 07074002a तिष्ठतां युध्यमानानां पुनरावर्ततामपि 07074002c भज्यतां जयतां चैव जगाम तदहः शनैः 07074003a तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु 07074003c अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः 07074004a रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः 07074004c चकार तत्र पन्थानं ययौ येन जनार्दनः 07074005a यत्र यत्र रथो याति पाण्डवस्य महात्मनः 07074005c तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते 07074006a रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् 07074006c उत्तमाधममध्यानि मण्डलानि विदर्शयन् 07074007a ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः 07074007c स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः 07074008a वैणवायस्मयशराः स्वायता विविधाननाः 07074008c रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे 07074009a रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान् 07074009c रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् 07074010a तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः 07074010c तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् 07074011a न तथा गच्छति रथस्तपनस्य विशां पते 07074011c नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च 07074012a नान्यस्य समरे राजन्गतपूर्वस्तथा रथः 07074012c यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः 07074013a प्रविश्य तु रणे राजन्केशवः परवीरहा 07074013c सेनामध्ये हयांस्तूर्णं चोदयामास भारत 07074014a ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः 07074014c कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः 07074015a क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः 07074015c मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः 07074016a हतानां वाजिनागानां रथानां च नरैः सह 07074016c उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः 07074017a एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप 07074017c सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम् 07074018a तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् 07074018c शराणां च शतेनाश्वानविध्येतां मुदान्वितौ 07074019a तावर्जुनो महाराज नवभिर्नतपर्वभिः 07074019c आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः 07074020a ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् 07074020c आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः 07074021a तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः 07074021c चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ 07074022a अथान्ये धनुषी राजन्प्रगृह्य समरे तदा 07074022c पाण्डवं भृशसंक्रुद्धावर्दयामासतुः शरैः 07074023a तयोस्तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः 07074023c चिच्छेद धनुषी तूर्णं भूय एव धनंजयः 07074024a तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः 07074024c जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी 07074025a ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत 07074025c स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः 07074026a विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् 07074026c हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः 07074027a अभ्यद्रवत संग्रामे भ्रातुर्वधमनुस्मरन् 07074027c गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः 07074028a अनुविन्दस्तु गदया ललाटे मधुसूदनम् 07074028c स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् 07074029a तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः 07074029c निचकर्त स संछिन्नः पपाताद्रिचयो यथा 07074030a ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः 07074030c अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान् 07074031a तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ 07074031c व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये 07074032a तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनंजयः 07074032c विबभौ जलदान्भित्त्वा दिवाकर इवोदितः 07074033a तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः 07074033c अभ्यवर्षंस्तदा पार्थं समन्ताद्भरतर्षभ 07074034a श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् 07074034c सिंहनादेन महता सर्वतः पर्यवारयन् 07074035a तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः 07074035c शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् 07074036a शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः 07074036c किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते 07074037a ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा 07074037c भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः 07074038a मम त्वनन्तरं कृत्यं यद्वै तत्संनिबोध मे 07074038c हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव 07074039a एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् 07074039c ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् 07074040 अर्जुन उवाच 07074040a अहमावारयिष्यामि सर्वसैन्यानि केशव 07074040c त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् 07074041 संजय उवाच 07074041a सोऽवतीर्य रथोपस्थादसंभ्रान्तो धनंजयः 07074041c गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः 07074042a तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः 07074042c इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनंजयम् 07074043a तमेकं रथवंशेन महता पर्यवारयन् 07074043c विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् 07074044a अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् 07074044c छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् 07074045a अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् 07074045c रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः 07074046a तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत 07074046c यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् 07074047a अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः 07074047c इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् 07074048a तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते 07074048c संघर्षेण महार्चिष्मान्पावकः समजायत 07074049a तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः 07074049c हयैर्नागैश्च संभिन्नैर्नदद्भिश्चारिकर्शनैः 07074050a संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे 07074050c एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत 07074051a शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् 07074051c पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम् 07074052a असंख्येयमपारं च रजोऽऽभीलमतीव च 07074052c उष्णीषकमठच्छन्नं पताकाफेनमालिनम् 07074053a रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् 07074053c वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् 07074054a ततो जनार्दनः संख्ये प्रियं पुरुषसत्तमम् 07074054c असंभ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् 07074055a उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन 07074055c परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् 07074056a इदमस्तीत्यसंभ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् 07074056c अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् 07074057a शरवंशं शरस्थूणं शराच्छादनमद्भुतम् 07074057c शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत् 07074058a ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत् 07074058c शरवेश्मनि पार्थेन कृते तस्मिन्महारणे 07075001 संजय उवाच 07075001a सलिले जनिते तस्मिन्कौन्तेयेन महात्मना 07075001c निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि 07075002a वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः 07075002c मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः 07075003a अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत् 07075003c सिद्धचारणसंघानां सैनिकानां च सर्वशः 07075004a पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः 07075004c नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् 07075005a आपतत्सु रथौघेषु प्रभूतगजवाजिषु 07075005c नासंभ्रमत्तदा पार्थस्तदस्य पुरुषानति 07075006a व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः 07075006c न चाव्यथत धर्मात्मा वासविः परवीरहा 07075007a स तानि शरजालानि गदाः प्रासांश्च वीर्यवान् 07075007c आगतानग्रसत्पार्थः सरितः सागरो यथा 07075008a अस्त्रवेगेन महता पार्थो बाहुबलेन च 07075008c सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् 07075009a तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः 07075009c अपूजयन्महाराज कौरवाः परमाद्भुतम् 07075010a किमद्भुततरं लोके भविताप्यथ वाप्यभूत् 07075010c यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे 07075011a भयं विपुलमस्मासु तावधत्तां नरोत्तमौ 07075011c तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि 07075012a अथोत्स्मयन्हृषीकेशः स्त्रीमध्य इव भारत 07075012c अर्जुनेन कृते संख्ये शरगर्भगृहे तदा 07075013a उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः 07075013c मिषतां सर्वसैन्यानां त्वदीयानां विशां पते 07075014a तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान् 07075014c सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि 07075015a शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् 07075015c उपावृत्य यथान्यायं पाययामास वारि सः 07075016a स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् 07075016c योजयामास संहृष्टः पुनरेव रथोत्तमे 07075017a स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः 07075017c समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् 07075018a रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः 07075018c दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् 07075019a विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः 07075019c धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् 07075020a सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ 07075020c बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् 07075021a क्रोशतां यतमानानामसंसक्तौ परंतपौ 07075021c दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु 07075022a तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन् 07075022c त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः 07075023a रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् 07075023c जयद्रथाय यात्येष कदर्थीकृत्य नो रणे 07075024a तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः 07075024c अदृष्टपूर्वं संग्रामे तद्दृष्ट्वा महदद्भुतम् 07075025a सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः 07075025c दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी 07075026a विलयं समनुप्राप्ता तच्च राजा न बुध्यते 07075026c इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत 07075027a सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् 07075027c तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् 07075028a ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति 07075028c निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः 07075029a तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् 07075029c नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् 07075030a विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः 07075030c यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् 07075031a गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् 07075031c बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत् 07075032a कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः 07075032c तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः 07075033a वातोद्धूतपताकान्तं रथं जलदनिस्वनम् 07075033c घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् 07075034a दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् 07075034c शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् 07075035a ततो नृपतयः क्रुद्धाः परिवव्रुर्धनंजयम् 07075035c क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् 07075036a अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम् 07075036c दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे 07076001 संजय उवाच 07076001a स्रंसन्त इव मज्जानस्तावकानां भयान्नृप 07076001c तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनंजयौ 07076002a सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः 07076002c स्थिरीबूता महात्मानः प्रत्यगच्छन्धनंजयम् 07076003a ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः 07076003c तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव 07076004a असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः 07076004c नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् 07076005a तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ 07076005c ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ 07076006a मत्स्याविव महाजालं विदार्य विगतज्वरौ 07076006c तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् 07076007a विमुक्तौ शस्त्रसंबाधाद्द्रोणानीकात्सुदुर्भिदात् 07076007c अदृश्येतां महात्मानौ कालसूर्याविवोदितौ 07076008a अस्त्रसंबाधनिर्मुक्तौ विमुक्तौ शस्त्रसंकटात् 07076008c अदृश्येतां महात्मानौ शत्रुसंबाधकारिणौ 07076009a विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव 07076009c व्यक्षोभयेतां सेनां तौ समुद्रं मकराविव 07076010a तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः 07076010c नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् 07076011a तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती 07076011c नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् 07076012a आशा बलवती राजन्पुत्राणामभवत्तव 07076012c द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो 07076013a तामाशां विफलां कृत्वा निस्तीर्णौ तौ परंतपौ 07076013c द्रोणानीकं महाराज भोजानीकं च दुस्तरम् 07076014a अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ 07076014c निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे 07076015a मिथश्च समभाषेतामभीतौ भयवर्धनौ 07076015c जयद्रथवधे वाचस्तास्ताः कृष्णधनंजयौ 07076016a असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः 07076016c चक्षुर्विषयसंप्राप्तो न नौ मोक्ष्यति सैन्धवः 07076017a यद्यस्य समरे गोप्ता शक्रो देवगणैः सह 07076017c तथाप्येनं हनिष्याव इति कृष्णावभाषताम् 07076018a इति कृष्णौ महाबाहू मिथः कथयतां तदा 07076018c सिन्धुराजमवेक्षन्तौ तत्पुत्रास्तव शुश्रुवुः 07076019a अतीत्य मरुधन्वेव प्रयान्तौ तृषितौ गजौ 07076019c पीत्वा वारि समाश्वस्तौ तथैवास्तामरिंदमौ 07076020a व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतान् 07076020c अदृश्येतां महाबाहू यथा मृत्युजरातिगौ 07076021a तथा हि मुखवर्णोऽयमनयोरिति मेनिरे 07076021c तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः 07076022a द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात् 07076022c अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ 07076023a तौ मुक्तौ सागरप्रख्याद्द्रोणानीकादरिंदमौ 07076023c अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा 07076024a शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितान् 07076024c रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे 07076025a उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः 07076025c शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ 07076026a द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसंकटात् 07076026c अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः 07076027a ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः 07076027c द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव 07076028a बाहुभ्यामिव संतीर्णौ सिन्धुषष्ठाः समुद्रगाः 07076028c तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः 07076029a इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ 07076029c सर्वभूतान्यमन्यन्त द्रोणास्त्रबलविस्मयात् 07076030a जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया 07076030c रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् 07076031a यथा हि मुखवर्णोऽयमनयोरिति मेनिरे 07076031c तव योधा महाराज हतमेव जयद्रथम् 07076032a लोहिताक्षौ महाबाहू संयत्तौ कृष्णपाण्डवौ 07076032c सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः 07076033a शौरेरभीशुहस्तस्य पार्थस्य च धनुष्मतः 07076033c तयोरासीत्प्रतिभ्राजः सूर्यपावकयोरिव 07076034a हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः 07076034c समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा 07076035a तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके 07076035c सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषे 07076036a तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनंजयौ 07076036c सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव 07076037a द्रोणेनाबद्धकवचो राजा दुर्योधनस्तदा 07076037c ययावेकरथेनाजौ हयसंस्कारवित्प्रभो 07076038a कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः 07076038c अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप 07076039a ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत् 07076039c प्रावाद्यन्समतिक्रान्ते तव पुत्रे धनंजयम् 07076040a सिंहनादरवाश्चासञ्शङ्खदुन्दुभिमिश्रिताः 07076040c दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् 07076041a ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः 07076041c ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभो 07076042a दृष्ट्वा दुर्योधनं कृष्णस्त्वतिक्रान्तं सहानुगम् 07076042c अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः 07077001 वासुदेव उवाच 07077001a सुयोधनमतिक्रान्तमेनं पश्य धनंजय 07077001c आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः 07077002a दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः 07077002c दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः 07077003a अत्यन्तसुखसंवृद्धो मानितश्च महारथैः 07077003c कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् 07077004a तेन युद्धमहं मन्ये प्राप्तकालं तवानघ 07077004c अत्र वो द्यूतमायातं विजयायेतराय वा 07077005a अत्र क्रोधविषं पार्थ विमुञ्च चिरसंभृतम् 07077005c एष मूलमनर्थानां पाण्डवानां महारथः 07077006a सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः 07077006c कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् 07077007a दिष्ट्या त्विदानीं संप्राप्त एष ते बाणगोचरम् 07077007c स यथा जीवितं जह्यात्तथा कुरु धनंजय 07077008a ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान् 07077008c न च ते संयुगे वीर्यं जानाति पुरुषर्षभ 07077009a त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः 07077009c नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः 07077010a स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम् 07077010c जह्येनं वै महाबाहो यथा वृत्रं पुरंदरः 07077011a एष ह्यनर्थे सततं पराक्रान्तस्तवानघ 07077011c निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् 07077012a बहूनि सुनृशंसानि कृतान्येतेन मानद 07077012c युष्मासु पापमतिना अपापेष्वेव नित्यदा 07077013a तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम् 07077013c आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् 07077014a निकृत्या राज्यहरणं वनवासं च पाण्डव 07077014c परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम 07077015a दिष्ट्यैष तव बाणानां गोचरे परिवर्तते 07077015c प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः 07077016a दिष्ट्या जानाति संग्रामे योद्धव्यं हि त्वया सह 07077016c दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः 07077017a तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् 07077017c यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे 07077018a अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम् 07077018c वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम् 07077019 संजय उवाच 07077019a तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम 07077019c सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः 07077020a येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम् 07077020c अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे 07077021a अपि तस्या अनर्हायाः परिक्लेशस्य माधव 07077021c कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे 07077022a इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान् 07077022c प्रेषयामासतुः संख्ये प्रेप्सन्तौ तं नराधिपम् 07077023a तयोः समीपं संप्राप्य पुत्रस्ते भरतर्षभ 07077023c न चकार भयं प्राप्ते भये महति मारिष 07077024a तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन् 07077024c यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन् 07077025a ततः सर्वस्य सैन्यस्य तावकस्य विशां पते 07077025c महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे 07077026a तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति 07077026c कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत् 07077027a आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना 07077027c संरम्भमगमद्भूयः स च तस्मिन्परंतपः 07077028a तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनंजयौ 07077028c अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः 07077029a दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष 07077029c प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत् 07077030a ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनंजयः 07077030c व्याक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ 07077031a तौ हृष्टरूपौ संप्रेक्ष्य कौरवेयाश्च सर्वशः 07077031c निराशाः समपद्यन्त पुत्रस्य तव जीविते 07077032a शोकमीयुः परं चैव कुरवः सर्व एव ते 07077032c अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् 07077033a तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ 07077033c हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः 07077034a जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत् 07077034c व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे 07077035a इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः 07077035c पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत् 07077036a पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च 07077036c तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना 07077037a यद्बलं तव वीर्यं च केशवस्य तथैव च 07077037c तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् 07077038a अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते 07077038c स्वामिसत्कारयुक्तानि यानि तानीह दर्शय 07078001 संजय उवाच 07078001a एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः 07078001c प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् 07078002a वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे 07078002c प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् 07078003a तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः 07078003c अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः 07078004a तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च 07078004c प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः 07078005a अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् 07078005c अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः 07078006a अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् 07078006c त्वया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः 07078007a कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ 07078007c मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव 07078008a न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः 07078008c तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः 07078009a विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् 07078009c व्यर्थान्निपततः संख्ये दुर्योधनरथं प्रति 07078010a वज्राशनिसमा घोराः परकायावभेदिनः 07078010c शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना 07078011 अर्जुन उवाच 07078011a द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता 07078011c अन्ते विहितमस्त्राणामेतत्कवचधारणम् 07078012a अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि 07078012c एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् 07078013a न शक्यमेतत्कवचं बाणैर्भेत्तुं कथंचन 07078013c अपि वज्रेण गोविन्द स्वयं मघवता युधि 07078014a जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् 07078014c यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते 07078015a तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव 07078015c न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन 07078016a एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् 07078016c तिष्ठत्यभीतवत्संख्ये बिभ्रत्कवचधारणाम् 07078017a यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव 07078017c स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् 07078018a पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन 07078018c पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् 07078019a इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् 07078019c पुनर्ददौ सुरपतिर्मह्यं वर्म ससंग्रहम् 07078020a दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् 07078020c नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया 07078021 संजय उवाच 07078021a एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत् 07078021c विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान् 07078021e तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना 07078022a तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना 07078022c न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः 07078023a नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन 07078023c अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम 07078024a ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः 07078024c अविध्यत रणे राजञ्शरैराशीविषोपमैः 07078024e भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ 07078025a शरवर्षेण महता ततोऽहृष्यन्त तावकाः 07078025c चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा 07078026a ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन् 07078026c नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् 07078027a ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः 07078027c हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी 07078028a धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान् 07078028c रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे 07078029a दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् 07078029c अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा 07078030a तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः 07078030c समापेतुः परीप्सन्तो धनंजयशरार्दितम् 07078031a ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः 07078031c पदात्योघैश्च संरब्धैः परिवव्रुर्धनंजयम् 07078032a अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत 07078032c अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ 07078033a ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् 07078033c तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः 07078034a ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् 07078034c स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः 07078035a ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् 07078035c धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् 07078036a ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् 07078036c महता शरवर्षेण तलशब्देन चार्जुनः 07078037a पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः 07078037c रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् 07078038a तस्य शङ्खस्य नादेन धनुषो निस्वनेन च 07078038c निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः 07078039a तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः 07078039c जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः 07078040a ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु 07078040c चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुंधराम् 07078041a बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः 07078041c प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि 07078042a तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् 07078042c प्रदध्मतुस्तदा शङ्खौ वासुदेवधनंजयौ 07078043a तेन शब्देन महता पूरितेयं वसुंधरा 07078043c सशैला सार्णवद्वीपा सपाताला विशां पते 07078044a स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश 07078044c प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले 07078045a तावका रथिनस्तत्र दृष्ट्वा कृष्णधनंजयौ 07078045c संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः 07078046a अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ 07078046c अभ्यद्रवन्त संक्रुद्धास्तदद्भुतमिवाभवत् 07079001 संजय उवाच 07079001a तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ 07079001c प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान् 07079002a सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः 07079002c दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः 07079003a रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते 07079003c कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव 07079004a भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः 07079004c कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः 07079005a ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः 07079005c व्यराजयन्दश दिशो वैयाघ्रैर्हेमचन्द्रकैः 07079006a ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः 07079006c समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः 07079007a कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् 07079007c व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश 07079008a आजानेयैर्महावेगैर्नानादेशसमुत्थितैः 07079008c पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः 07079009a कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः 07079009c धनंजयरथं शीघ्रं सर्वतः समुपाद्रवन् 07079010a ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः 07079010c पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् 07079011a तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ 07079011c प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि 07079011e देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः 07079012a शब्दस्तु देवदत्तस्य धनंजयसमीरितः 07079012c पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् 07079013a तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः 07079013c सर्वशब्दानतिक्रम्य पूरयामास रोदसी 07079014a तस्मिंस्तथा वर्तमाने दारुणे नादसंकुले 07079014c भीरूणां त्रासजनने शूराणां हर्षवर्धने 07079015a प्रवादितासु भेरीषु झर्झरेष्वानकेषु च 07079015c मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः 07079016a महारथसमाख्याता दुर्योधनहितैषिणः 07079016c अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः 07079016e नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः 07079017a अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः 07079017c कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च 07079018a बभूव तव तत्सैन्यं शङ्खशब्दसमीरितम् 07079018c उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो 07079019a तत्प्रयुक्तमिवाकाशं शूरैः शङ्खनिनादितम् 07079019c बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् 07079020a स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत् 07079020c त्रासयामास तत्सैन्यं युगान्त इव संभृतः 07079021a ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः 07079021c जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् 07079022a ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत् 07079022c अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः 07079023a तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत् 07079023c अत्यर्थमिव संक्रुद्धः प्रतिविद्धे जनार्दने 07079024a कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा 07079024c शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् 07079025a गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम् 07079025c भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः 07079026a कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः 07079026c जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः 07079026e मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे 07079027a ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् 07079027c वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः 07079028a प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः 07079028c प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् 07079029a कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः 07079029c शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत 07079030a सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः 07079030c शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः 07079031a गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह 07079031c पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् 07079032a भूरिश्रवास्तु संक्रुद्धः प्रतोदं चिच्छिदे हरेः 07079032c अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह 07079033a ततः शरशतैस्तीक्ष्णैस्तानरीञ्श्वेतवाहनः 07079033c प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव 07080001 धृतराष्ट्र उवाच 07080001a ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया 07080001c पार्थानां मामकानां च तान्ममाचक्ष्व संजय 07080002 संजय उवाच 07080002a ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम् 07080002c रूपतो वर्णतश्चैव नामतश्च निबोध मे 07080003a तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः 07080003c प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः 07080004a काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलंकृताः 07080004c काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः 07080005a ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः 07080005c नानावर्णविरागाभिर्विबभुः सर्वतो वृताः 07080006a पताकाश्च ततस्तास्तु श्वसनेन समीरिताः 07080006c नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः 07080007a इन्द्रायुधसवर्णाभाः पताका भरतर्षभ 07080007c दोधूयमाना रथिनां शोभयन्ति महारथान् 07080008a सिंहलाङ्गूलमुग्रास्यं ध्वजं वानरलक्षणम् 07080008c धनंजयस्य संग्रामे प्रत्यपश्याम भैरवम् 07080009a स वानरवरो राजन्पताकाभिरलंकृतः 07080009c त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः 07080010a तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत 07080010c ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् 07080011a काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् 07080011c नन्दनं कौरवेन्द्राणां द्रौणेर्लक्षणमुच्छ्रितम् 07080012a हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजे 07080012c आहवे खं महाराज ददृशे पूरयन्निव 07080013a पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संयुगे 07080013c नृत्यतीव रथोपस्थे श्वसनेन समीरितः 07080014a आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः 07080014c गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः 07080015a स तेन भ्राजते राजन्गोवृषेण महारथः 07080015c त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते 07080016a मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् 07080016c व्याहरिष्यन्निवातिष्ठत्सेनाग्रमपि शोभयन् 07080017a तेन तस्य रथो भाति मयूरेण महात्मनः 07080017c यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता 07080018a मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव 07080018c सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् 07080019a सा सीता भ्राजते तस्य रथमास्थाय मारिष 07080019c सर्वबीजविरूढेव यथा सीता श्रिया वृता 07080020a वराहः सिन्धुराजस्य राजतोऽभिविराजते 07080020c ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः 07080021a शुशुभे केतुना तेन राजतेन जयद्रथः 07080021c यथा देवासुरे युद्धे पुरा पूषा स्म शोभते 07080022a सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः 07080022c ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते 07080023a स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते 07080023c राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः 07080024a शलस्य तु महाराज राजतो द्विरदो महान् 07080024c केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः 07080025a स केतुः शोभयामास सैन्यं ते भरतर्षभ 07080025c यथा श्वेतो महानागो देवराजचमूं तथा 07080026a नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः 07080026c किङ्किणीशतसंह्रादो भ्राजंश्चित्रे रथोत्तमे 07080027a व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते 07080027c ध्वजेन महता संख्ये कुरूणामृषभस्तदा 07080028a नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः 07080028c व्यदीपयंस्ते पृतनां युगान्तादित्यसंनिभाः 07080029a दशमस्त्वर्जुनस्यासीदेक एव महाकपिः 07080029c अदीप्यतार्जुनो येन हिमवानिव वह्निना 07080030a ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः 07080030c कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परंतपाः 07080031a तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः 07080031c गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव 07080032a तवापराधाद्धि नरा निहता बहुधा युधि 07080032c नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः 07080033a तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम् 07080033c दुर्योधनमुखानां च पाण्डूनामृषभस्य च 07080034a तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः 07080034c यदेको बहुभिः सार्धं समागच्छदभीतवत् 07080035a अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः 07080035c जिगीषुस्तान्नरव्याघ्राञ्जिघांसुश्च जयद्रथम् 07080036a तत्रार्जुनो महाराज शरैर्मुक्तैः सहस्रशः 07080036c अदृश्यानकरोद्योधांस्तावकाञ्शत्रुतापनः 07080037a ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः 07080037c अदृश्यं समरे चक्रुः सायकौघैः समन्ततः 07080038a संवृते नरसिंहैस्तैः कुरूणामृषभेऽर्जुने 07080038c महानासीत्समुद्धूतस्तस्य सैन्यस्य निस्वनः 07081001 धृतराष्ट्र उवाच 07081001a अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः 07081001c पाञ्चालाः कुरुभिः सार्धं किमकुर्वत संजय 07081002 संजय उवाच 07081002a अपराह्णे महाराज संग्रामे लोमहर्षणे 07081002c पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत 07081003a पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः 07081003c अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष 07081004a ततः सुतुमुलस्तेषां संग्रामोऽवर्तताद्भुतः 07081004c पाञ्चालानां कुरूणां च घोरो देवासुरोपमः 07081005a सर्वे द्रोणरथं प्राप्य पाञ्चालाः पाण्डवैः सह 07081005c तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् 07081006a द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः 07081006c कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् 07081007a तमभ्यगाद्बृहत्क्षत्रः केकयानां महारथः 07081007c प्रवपन्निशितान्बाणान्महेन्द्राशनिसंनिभान् 07081008a तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः 07081008c विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः 07081009a धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः 07081009c त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्बरम् 07081010a तमापतन्तं सहसा व्यादितास्यमिवान्तकम् 07081010c वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् 07081011a युधिष्ठिरं महाराज जिगीषुं समवस्थितम् 07081011c सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् 07081012a नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी 07081012c अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो 07081013a सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः 07081013c शरैरनेकसाहस्रैः समवाकिरदाशुगैः 07081014a सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् 07081014c शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः 07081015a द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् 07081015c संरब्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारयत् 07081016a भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम् 07081016c प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः 07081017a तयोः समभवद्युद्धं नरराक्षसयोर्मृधे 07081017c यादृगेव पुरा वृत्तं रामरावणयोर्नृप 07081018a ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् 07081018c आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत 07081019a तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे 07081019c रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना 07081020a भूय एव तु विंशत्या सायकानां समाचिनोत् 07081020c साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् 07081021a ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः 07081021c अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् 07081022a ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे 07081022c चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः 07081023a अथैनं छिन्नधन्वानं त्वरमाणो महारथः 07081023c शरैरनेकसाहस्रैः पुरयामास सर्वतः 07081024a अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः 07081024c सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् 07081025a केचिच्चैनममन्यन्त तथा वै विमुखीकृतम् 07081025c हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना 07081026a स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः 07081026c त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे 07081026e आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् 07081027a ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः 07081027c चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् 07081028a छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः 07081028c शक्तिं जग्राह समरे गिरीणामपि दारणीम् 07081028e स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् 07081029a समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली 07081029c नादेन सर्वभूतानि त्रासयन्निव भारत 07081030a शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे 07081030c स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् 07081031a सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा 07081031c प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा 07081031e द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा 07081032a तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते 07081032c प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः 07081033a तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् 07081033c जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः 07081034a ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् 07081034c अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत 07081035a विव्याध च रणे द्रोणं पञ्चभिर्नतपर्वभिः 07081035c क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः 07081036a तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः 07081036c गदां चिक्षेप सहसा धर्मपुत्राय मारिष 07081037a तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः 07081037c गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परंतपः 07081038a ते गदे सहसा मुक्ते समासाद्य परस्परम् 07081038c संघर्षात्पावकं मुक्त्वा समेयातां महीतले 07081039a ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष 07081039c चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः 07081040a धनुश्चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम् 07081040c केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः 07081041a हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः 07081041c तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ 07081042a विरथं तं समालोक्य व्यायुधं च विशेषतः 07081042c द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो 07081043a मुञ्चन्निषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः 07081043c अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः 07081044a तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना 07081044c हा हेति सहसा शब्दः पाण्डूनां समजायत 07081045a हृतो राजा हृतो राजा भारद्वाजेन मारिष 07081045c इत्यासीत्सुमहाञ्शब्दः पाण्डुसैन्यस्य सर्वतः 07081046a ततस्त्वरितमारुह्य सहदेवरथं नृपः 07081046c अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः 07082001 संजय उवाच 07082001a बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम् 07082001c क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः 07082002a बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् 07082002c आजघ्ने त्वरितो युद्धे द्रोणानीकबिभित्सया 07082003a क्षेमधूर्तिस्तु संक्रुद्धः केकयस्य महात्मनः 07082003c धनुश्चिच्छेद भल्लेन पीतेन निशितेन च 07082004a अथैनं छिन्नधन्वानं शरेण नतपर्वणा 07082004c विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम् 07082005a अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव 07082005c व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम् 07082006a ततोऽपरेण भल्लेन पीतेन निशितेन च 07082006c जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम् 07082007a तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् 07082007c सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् 07082008a तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः 07082008c सहसाभ्यपतत्सैन्यं तावकं पार्थकारणात् 07082009a धृष्टकेतुमथायान्तं द्रोणहेतोः पराक्रमी 07082009c वीरधन्वा महेष्वासो वारयामास भारत 07082010a तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ 07082010c शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः 07082011a तावुभौ नरशार्दूलौ युयुधाते परस्परम् 07082011c महावने तीव्रमदौ वारणाविव यूथपौ 07082012a गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ 07082012c युयुधाते महावीर्यौ परस्परजिघांसया 07082013a तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशां पते 07082013c सिद्धचारणसंघानां विस्मयाद्भुतदर्शनम् 07082014a वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम् 07082014c द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत 07082015a तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः 07082015c शक्तिं जग्राह विपुलां रुक्मदण्डामयस्मयीम् 07082016a तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत 07082016c चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति 07082017a स तया वीरघातिन्या शक्त्या त्वभिहतो भृशम् 07082017c निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् 07082018a तस्मिन्विनिहते शूरे त्रिगर्तानां महारथे 07082018c बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः 07082019a सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत् 07082019c ननाद च महानादं तर्जयन्पाण्डवं रणे 07082020a मद्रेयस्तु ततः क्रुद्धो दुर्मुखं दशभिः शरैः 07082020c भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव 07082021a तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् 07082021c दुर्मुखो नवभिर्बाणैस्ताडयामास भारत 07082022a दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः 07082022c जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः 07082023a अथापरेण भल्लेन पीतेन निशितेन च 07082023c चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम् 07082024a क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः 07082024c सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः 07082025a हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा 07082025c आरुरोह रथं राजन्निरमित्रस्य भारत 07082026a सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे 07082026c जघान पृतनामध्ये भल्लेन परवीरहा 07082027a स पपात रथोपस्थान्निरमित्रो जनेश्वरः 07082027c त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् 07082028a तं तु हत्वा महाबाहुः सहदेवो व्यरोचत 07082028c यथा दाशरथी रामः खरं हत्वा महाबलम् 07082029a हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर 07082029c राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम् 07082030a नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम् 07082030c मुहूर्ताज्जितवान्संख्ये तदद्भुतमिवाभवत् 07082031a सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः 07082031c चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे 07082032a तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत् 07082032c साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् 07082033a कुमारे निहते तस्मिन्मगधस्य सुते प्रभो 07082033c मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् 07082034a विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः 07082034c भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि 07082035a अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम् 07082035c तांस्तु सर्वान्स बलवान्सात्यक्तिर्युद्धदुर्मदः 07082035e नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ 07082036a मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः 07082036c बलं तेऽभज्यत विभो युयुधानशरार्दितम् 07082037a नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः 07082037c विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः 07082038a भज्यमानं बलं राजन्सात्वतेन महात्मना 07082038c नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना 07082039a ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी 07082039c सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे 07083001 संजय उवाच 07083001a द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः 07083001c एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः 07083002a ते पीडिता भृशं तेन रौद्रेण सहसा विभो 07083002c प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन 07083003a नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम् 07083003c द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः 07083004a तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः 07083004c विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् 07083005a स तान्प्रति महाराज चिक्षिपे पञ्च सायकान् 07083005c एकैकं हृदि चाजघ्ने एकैकेन महायशाः 07083006a ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना 07083006c परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् 07083007a आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः 07083007c प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति 07083008a भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः 07083008c ननाद बलवन्नादं विव्याध च शितैः शरैः 07083009a यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत् 07083009c नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत् 07083010a साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् 07083010c क्षुरप्रेण शिरो राजन्निचकर्त महामनाः 07083011a तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् 07083011c भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् 07083012a सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः 07083012c वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा 07083013a अलम्बुसस्तु समरे भीमसेनं महाबलम् 07083013c योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा 07083014a संप्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ 07083014c विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा 07083015a आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः 07083015c विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् 07083016a तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् 07083016c अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः 07083017a स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः 07083017c भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः 07083017e पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा 07083018a सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः 07083018c निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः 07083019a प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्छितः 07083019c विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् 07083019e अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः 07083020a स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः 07083020c शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः 07083021a स वध्यमानः समरे भीमचापच्युतैः शरैः 07083021c स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना 07083022a घोरं रूपमथो कृत्वा भीमसेनमभाषत 07083022c तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् 07083023a बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली 07083023c परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया 07083024a एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा 07083024c महाता शरवर्षेण भृशं तं समवाकिरत् 07083025a भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा 07083025c आकाशं पूरयामास शरैः संनतपर्वभिः 07083026a स वध्यमानो भीमेन निमेषाद्रथमास्थितः 07083026c जगाम धरणीं क्षुद्रः खं चैव सहसागमत् 07083027a उच्चावचानि रूपाणि चकार सुबहूनि च 07083027c उच्चावचास्तथा वाचो व्याजहार समन्ततः 07083028a तेन पाण्डवसैन्यानां मृदिता युधि वारणाः 07083028c हयाश्च बहवो राजन्पत्तयश्च तथा पुनः 07083028e रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः 07083029a शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् 07083029c छत्रहंसां कर्दमिनीं बाहुपन्नगसंकुलाम् 07083030a नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् 07083030c वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् 07083031a तं तथा समरे राजन्विचरन्तमभीतवत् 07083031c पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम् 07083032a तावकानां तु सैन्यानां प्रहर्षः समजायत 07083032c वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः 07083033a तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः 07083033c नामृष्यत यथा नागस्तलशब्दं समीरितम् 07083034a ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः 07083034c संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष 07083035a ततः शरसहस्राणि प्रादुरासन्समन्ततः 07083035c तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् 07083036a तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे 07083036c राक्षसस्य महामायां हत्वा राक्षसमार्दयत् 07083037a स वध्यमानो बहुधा भीमसेनेन राक्षसः 07083037c संत्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत् 07083038a तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना 07083038c अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् 07083039a अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् 07083039c प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः 07084001 संजय उवाच 07084001a अलम्बुसं तथा युद्धे विचरन्तमभीतवत् 07084001c हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः 07084002a तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः 07084002c कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव 07084003a अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत् 07084003c घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे 07084003e अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः 07084004a तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम् 07084004c विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः 07084005a तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ 07084005c निर्विशेषमयुध्येतां मायाभिरितरेतरम् 07084006a मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम् 07084006c मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम् 07084007a यां यां घटोत्कचो युद्धे मायां दर्शयते नृप 07084007c तां तामलम्बुसो राजन्माययैव निजघ्निवान् 07084008a तं तथा युध्यमानं तु मायायुद्धविशारदम् 07084008c अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः 07084009a त एनं भृशसंक्रुद्धाः सर्वतः प्रवरा रथैः 07084009c अभ्यद्रवन्त संक्रुद्धा भीमसेनादयो नृप 07084010a त एनं कोष्ठकीकृत्य रथवंशेन मारिष 07084010c सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् 07084011a स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया 07084011c तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः 07084012a स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् 07084012c मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः 07084012e युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः 07084013a नकुलं च त्रिसप्तत्या द्रौपदेयांश्च मारिष 07084013c पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह 07084014a तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः 07084014c युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत 07084014e नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः 07084015a हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः 07084015c पुनर्विव्याध सप्तत्या ननाद च महाबलः 07084016a सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः 07084016c प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः 07084017a तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः 07084017c हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः 07084018a सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः 07084018c व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान् 07084019a ते शरा नतपर्वाणो विविशू राक्षसं तदा 07084019c रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः 07084020a ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान् 07084020c प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः 07084021a स वध्यमानः समरे पाण्डवैर्जितकाशिभिः 07084021c दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् 07084022a समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः 07084022c निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि 07084023a बललाघवसंपन्नः संपन्नो विक्रमेण च 07084023c भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् 07084024a स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः 07084024c घटोत्कचेन वीरेण हतः सालकटङ्कटः 07084025a ततः सुमनसः पार्था हते तस्मिन्निशाचरे 07084025c चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह 07084026a तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् 07084026c अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् 07084026e हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ 07084027a जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः 07084027c यदृच्छया निपतितं भूमावङ्गारकं यथा 07084028a घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् 07084028c मुमोच बलवन्नादं बलं हत्वेव वासवः 07084029a स पूज्यमानः पितृभिः सबान्धवै;र्घटोत्कचः कर्मणि दुष्करे कृते 07084029c रिपुं निहत्याभिननन्द वै तदा; अलम्बुसं पक्वमलम्बुसं यथा 07084030a ततो निनादः सुमहान्समुत्थितः; सशङ्खनानाविधबाणघोषवान् 07084030c निशम्य तं प्रत्यनदंस्तु कौरवा;स्ततो ध्वनिर्भुवनमथास्पृशद्भृशम् 07085001 धृतराष्ट्र उवाच 07085001a भारद्वाजं कथं युद्धे युयुधानोऽभ्यवारयत् 07085001c संजयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे 07085002 संजय उवाच 07085002a शृणु राजन्महाप्राज्ञ संग्रामं लोमहर्षणम् 07085002c द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः 07085003a वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष 07085003c अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् 07085004a तमापतन्तं सहसा भारद्वाजं महारथम् 07085004c सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् 07085005a द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः 07085005c अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शिलाशितैः 07085006a ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः 07085006c अभ्यगुर्धरणीं राजञ्श्वसन्त इव पन्नगाः 07085007a दीर्घबाहुरभिक्रुद्धस्तोत्त्रार्दित इव द्विपः 07085007c द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः 07085008a भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् 07085008c सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत 07085009a ततः क्रुद्धो महेष्वासो भूय एव महाबलः 07085009c सात्वतं पीडयामास शतेन नतपर्वणा 07085010a स वध्यमानः समरे भारद्वाजेन सात्यकिः 07085010c नाभ्यपद्यत कर्तव्यं किंचिदेव विशां पते 07085011a विषण्णवदनश्चापि युयुधानोऽभवन्नृप 07085011c भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् 07085012a तं तु संप्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते 07085012c प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः 07085013a तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् 07085013c युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत 07085014a एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत् 07085014c ग्रस्यते युधि वीरेण भानुमानिव राहुणा 07085014e अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते 07085015a धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिप 07085015c अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत 07085015e न पश्यसि भयं घोरं द्रोणान्नः समुपस्थितम् 07085016a असौ द्रोणो महेष्वासो युयुधानेन संयुगे 07085016c क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा 07085017a तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः 07085017c त्वयैव सहिता यत्ता युयुधानरथं प्रति 07085018a पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः 07085018c सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् 07085019a एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः 07085019c अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् 07085020a तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम् 07085020c पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः 07085021a ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् 07085021c अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः 07085022a स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम् 07085022c अतिथीनागतान्यद्वत्सलिलेनासनेन च 07085023a तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः 07085023c आतिथेयगृहं प्राप्य नृपतेऽतिथयो यथा 07085024a भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् 07085024c मध्यंदिनमनुप्राप्तं सहस्रांशुमिव प्रभो 07085025a तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः 07085025c अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् 07085026a वध्यमाना रणे राजन्पाण्डवाः सृञ्जयास्तथा 07085026c त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः 07085027a द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः 07085027c गभस्तय इवार्कस्य प्रतपन्तः समन्ततः 07085028a तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः 07085028c महारथसमाख्याता धृष्टद्युम्नस्य संमताः 07085029a पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च 07085029c द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् 07085030a केकयानां शतं हत्वा विद्राव्य च समन्ततः 07085030c द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः 07085031a पाञ्चालान्सृञ्जयान्मत्स्यान्केकयान्पाण्डवानपि 07085031c द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः 07085032a तेषां समभवच्छब्दो वध्यतां द्रोणसायकैः 07085032c वनौकसामिवारण्ये दह्यतां धूमकेतुना 07085033a तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप 07085033c एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः 07085034a तं तथा समरे द्रोणं निघ्नन्तं सोमकान्रणे 07085034c न चाप्यभिययुः केचिदपरे नैव विव्यधुः 07085035a वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये 07085035c अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्वनम् 07085036a पूरितो वासुदेवेन शङ्खराट्स्वनते भृशम् 07085036c युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु 07085036e नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति 07085037a गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः 07085037c कश्मलाभिहतो राजा चिन्तयामास पाण्डवः 07085038a न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट् 07085038c कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः 07085039a एवं संचिन्तयित्वा तु व्याकुलेनान्तरात्मना 07085039c अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत 07085040a बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः 07085040c कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुंगवम् 07085041a यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः 07085041c सांपराये सुहृत्कृत्ये तस्य कालोऽयमागतः 07085042a सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुंगव 07085042c त्वत्तः सुहृत्तमं कंचिन्नाभिजानामि सात्यके 07085043a यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः 07085043c स कार्ये सांपराये तु नियोज्य इति मे मतिः 07085044a यथा च केशवो नित्यं पाण्डवानां परायणम् 07085044c तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः 07085045a सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि 07085045c अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि 07085046a स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे 07085046c कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ 07085047a त्वं हि सत्यव्रतः शूरो मित्राणामभयंकरः 07085047c लोके विख्यायसे वीर कर्मभिः सत्यवागिति 07085048a यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम् 07085048c पृथिवीं वा द्विजातिभ्यो यो दद्यात्सममेव तत् 07085049a श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः 07085049c दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि 07085050a एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः 07085050c पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो 07085051a एक एव सदा कृष्णो मित्राणामभयंकरः 07085051c रणे संत्यजति प्राणान्द्वितीयस्त्वं च सात्यके 07085052a विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः 07085052c शूर एव सहायः स्यान्नेतरः प्राकृतो जनः 07085053a ईदृशे तु परामर्दे वर्तमानस्य माधव 07085053c त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते 07085054a श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः 07085054c मम संजनयन्हर्षं पुनः पुनरकीर्तयत् 07085055a लघ्वस्त्रश्चित्रयोधी च तथा लघुपराक्रमः 07085055c प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे 07085056a महास्कन्धो महोरस्को महाबाहुर्महाधनुः 07085056c महाबलो महावीर्यः स महात्मा महारथः 07085057a शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे 07085057c युयुधानः सहायो मे प्रमथिष्यति कौरवान् 07085058a अस्मदर्थं च राजेन्द्र संनह्येद्यदि केशवः 07085058c रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः 07085059a गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः 07085059c सहायार्थं महाराज संग्रामोत्तममूर्धनि 07085060a तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम् 07085060c साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः 07085061a इति द्वैतवने तात मामुवाच धनंजयः 07085061c परोक्षं त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि 07085062a तस्य त्वमेवं संकल्पं न वृथा कर्तुमर्हसि 07085062c धनंजयस्य वार्ष्णेय मम भीमस्य चोभयोः 07085063a यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति 07085063c तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् 07085064a न तत्सौहृदमन्येषु मया शैनेय लक्षितम् 07085064c यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे 07085065a सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च 07085065c सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव 07085066a सत्यस्य च महाबाहो अनुकम्पार्थमेव च 07085066c अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि 07085067a सुयोधनो हि सहसा गतो द्रोणेन दंशितः 07085067c पूर्वमेव तु यातास्ते कौरवाणां महारथाः 07085068a सुमहान्निनदश्चैव श्रूयते विजयं प्रति 07085068c स शैनेय जवेनात्र गन्तुमर्हसि माधव 07085069a भीमसेनो वयं चैव संयत्ताः सहसैनिकाः 07085069c द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति 07085070a पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे 07085070c महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् 07085071a महामारुतवेगेन समुद्रमिव पर्वसु 07085071c धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना 07085072a रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह 07085072c सैन्यं रजःसमुद्धूतमेतत्संपरिवर्तते 07085073a संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः 07085073c अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा 07085074a नैतद्बलमसंवार्य शक्यो हन्तुं जयद्रथः 07085074c एते हि सैन्धवस्यार्थे सर्वे संत्यक्तजीविताः 07085075a शरशक्तिध्वजवनं हयनागसमाकुलम् 07085075c पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् 07085076a शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान् 07085076c सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा 07085077a नागानां शृणु शब्दं च पत्तीनां च सहस्रशः 07085077c सादिनां द्रवतां चैव शृणु कम्पयतां महीम् 07085078a पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः 07085078c बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् 07085079a अपर्यन्ते बले मग्नो जह्यादपि च जीवितम् 07085079c तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः 07085079e सर्वथाहमनुप्राप्तः सुकृच्छ्रं बत जीवितम् 07085080a श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः 07085080c लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम् 07085081a सूर्योदये महाबाहुर्दिवसश्चातिवर्तते 07085081c तन्न जानामि वार्ष्णेय यदि जीवति वा न वा 07085081e कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् 07085082a एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् 07085082c अविषह्यां महाबाहुः सुरैरपि महामृधे 07085083a न च मे वर्तते बुद्धिरद्य युद्धे कथंचन 07085083c द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् 07085083e प्रत्यक्षं ते महाबाहो यथासौ चरति द्विजः 07085084a युगपच्च समेतानां कार्याणां त्वं विचक्षणः 07085084c महार्थं लघुसंयुक्तं कर्तुमर्हसि माधव 07085085a तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा 07085085c अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे 07085086a नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम् 07085086c स हि शक्तो रणे तात त्रीँल्लोकानपि संगतान् 07085087a विजेतुं पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते 07085087c किं पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम् 07085088a अर्जुनस्त्वेव वार्ष्णेय पीडितो बहुभिर्युधि 07085088c प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् 07085089a तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा 07085089c तादृशस्येदृशे काले मादृशेनाभिचोदितः 07085090a रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ 07085090c प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः 07085091a अस्त्रे नारायणसमः संकर्षणसमो बले 07085091c वीरतायां नरव्याघ्र धनंजयसमो ह्यसि 07085092a भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् 07085092c त्वामद्य पुरुषव्याघ्रं लोके सन्तः प्रचक्षते 07085093a नासाध्यं विद्यते लोके सात्यकेरिति माधव 07085093c तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल 07085094a संभावना हि लोकस्य तव पार्थस्य चोभयोः 07085094c नान्यथा तां महाबाहो संप्रकर्तुमिहार्हसि 07085095a परित्यज्य प्रियान्प्राणान्रणे विचर वीरवत् 07085095c न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् 07085096a अयुद्धमनवस्थानं संग्रामे च पलायनम् 07085096c भीरूणामसतां मार्गो नैष दाशार्हसेवितः 07085097a तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुंगव 07085097c वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः 07085098a कारणद्वयमेतद्धि जानानस्त्वाहमब्रुवम् 07085098c मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् 07085099a वासुदेवमतं चैतन्मम चैवार्जुनस्य च 07085099c सत्यमेतन्मयोक्तं ते याहि यत्र धनंजयः 07085100a एतद्वचनमाज्ञाय मम सत्यपराक्रम 07085100c प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः 07085101a प्रविश्य च यथान्यायं संगम्य च महारथैः 07085101c यथार्हमात्मनः कर्म रणे सात्वत दर्शय 07086001 संजय उवाच 07086001a प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च 07086001c कालयुक्तं च चित्रं च स्वतया चाभिभाषितम् 07086002a धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः 07086002c सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् 07086003a श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत 07086003c न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम् 07086004a एवंविधे तथा काले मादृशं प्रेक्ष्य संमतम् 07086004c वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम् 07086005a न मे धनंजयस्यार्थे प्राणा रक्ष्याः कथंचन 07086005c त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे 07086006a लोकत्रयं योधयेयं सदेवासुरमानुषम् 07086006c त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम् 07086007a सुयोधनबलं त्वद्य योधयिष्ये समन्ततः 07086007c विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते 07086008a कुशल्यहं कुशलिनं समासाद्य धनंजयम् 07086008c हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम् 07086009a अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप 07086009c वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः 07086010a दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः 07086010c मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः 07086011a अद्य माधव राजानमप्रमत्तोऽनुपालय 07086011c आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम् 07086012a त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे 07086012c नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् 07086013a जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम् 07086013c प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव 07086014a ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति 07086014c शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम् 07086015a एवं त्वयि समाधाय धर्मराजं नरोत्तमम् 07086015c अहमद्य गमिष्यामि सैन्धवस्य वधाय हि 07086016a जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव 07086016c धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात् 07086017a निगृहीते नरश्रेष्ठे भारद्वाजेन माधव 07086017c सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् 07086018a एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि 07086018c अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः 07086019a सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति 07086019c यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् 07086020a स त्वमद्य महाबाहो प्रियार्थं मम माधव 07086020c जयार्थं च यशोर्थं च रक्ष राजानमाहवे 07086021a स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना 07086021c भारद्वाजाद्भयं नित्यं पश्यमानेन ते प्रभो 07086022a तस्यापि च महाबाहो नित्यं पश्यति संयुगे 07086022c नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो 07086022e मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः 07086023a सोऽहं संभावनां चैतामाचार्यवचनं च तत् 07086023c पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते 07086024a आचार्यो लघुहस्तत्वादभेद्यकवचावृतः 07086024c उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः 07086025a यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः 07086025c तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः 07086026a कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि 07086026c यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम् 07086027a मा च ते भयमद्यास्तु राजन्नर्जुनसंभवम् 07086027c न स जातु महाबाहुर्भारमुद्यम्य सीदति 07086028a ये च सौवीरका योधास्तथा सैन्धवपौरवाः 07086028c उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः 07086029a ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः 07086029c एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् 07086030a उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा 07086030c सराक्षसगणा राजन्सकिंनरमहोरगा 07086031a जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे 07086031c एवं ज्ञात्वा महाराज व्येतु ते भीर्धनंजये 07086032a यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ 07086032c न तत्र कर्मणो व्यापत्कथंचिदपि विद्यते 07086033a दैवं कृतास्त्रतां योगममर्षमपि चाहवे 07086033c कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय 07086034a मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति 07086034c द्रोणे चित्रास्त्रतां संख्ये राजंस्त्वमनुचिन्तय 07086035a आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति 07086035c प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत 07086036a कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि 07086036c यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति 07086037a न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे 07086037c क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते 07086038a एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर 07086038c दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम् 07086039 युधिष्ठिर उवाच 07086039a एवमेतन्महाबाहो यथा वदसि माधव 07086039c न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष 07086040a करिष्ये परमं यत्नमात्मनो रक्षणं प्रति 07086040c गच्छ त्वं समनुज्ञातो यत्र यातो धनंजयः 07086041a आत्मसंरक्षणं संख्ये गमनं चार्जुनं प्रति 07086041c विचार्यैतद्द्वयं बुद्ध्या गमनं तत्र रोचये 07086042a स त्वमातिष्ठ यानाय यत्र यातो धनंजयः 07086042c ममापि रक्षणं भीमः करिष्यति महाबलः 07086043a पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः 07086043c द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः 07086044a केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः 07086044c विराटो द्रुपदश्चैव शिखण्डी च महारथः 07086045a धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष 07086045c नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा 07086045e एते समाहितास्तात रक्षिष्यन्ति न संशयः 07086046a न द्रोणः सह सैन्येन कृतवर्मा च संयुगे 07086046c समासादयितुं शक्तो न च मां धर्षयिष्यति 07086047a धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परंतपः 07086047c वारयिष्यति विक्रम्य वेलेव मकरालयम् 07086048a यत्र स्थास्यति संग्रामे पार्षतः परवीरहा 07086048c न द्रोणसैन्यं बलवत्क्रामेत्तत्र कथंचन 07086049a एष द्रोणविनाशाय समुत्पन्नो हुताशनात् 07086049c कवची स शरी खड्गी धन्वी च वरभूषणः 07086050a विश्रब्धो गच्छ शैनेय मा कार्षीर्मयि संभ्रमम् 07086050c धृष्टद्युम्नो रणे क्रुद्धो द्रोणमावारयिष्यति 07087001 संजय उवाच 07087001a धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः 07087001c पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः 07087002a अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः 07087002c न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति 07087003a निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः 07087003c धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ 07087004a कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते 07087004c अनुयास्यामि बीभत्सुं करिष्ये वचनं तव 07087005a न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते 07087005c यो वै प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते 07087006a तस्याहं पदवीं यास्ये संदेशात्तव मानद 07087006c त्वत्कृते न च मे किंचिदकर्तव्यं कथंचन 07087007a यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर 07087007c तथा तवापि वचनं विशिष्टतरमेव मे 07087008a प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ 07087008c तयोः प्रिये स्थितं चैव विद्धि मां राजपुंगव 07087009a तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो 07087009c भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम 07087010a द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् 07087010c तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः 07087011a यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् 07087011c गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः 07087012a इतस्त्रियोजनं मन्ये तमध्वानं विशां पते 07087012c यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः 07087013a त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम् 07087013c आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना 07087014a अनादिष्टस्तु गुरुणा को नु युध्येत मानवः 07087014c आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः 07087014e अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो 07087015a हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम् 07087015c इष्वस्त्रवरसंबाधं क्षोभयिष्ये बलार्णवम् 07087016a यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि 07087016c कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः 07087017a आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः 07087017c नागा मेघनिभा राजन्क्षरन्त इव तोयदाः 07087018a नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः 07087018c अन्यत्र हि वधादेषां नास्ति राजन्पराजयः 07087019a अथ यान्रथिनो राजन्समन्तादनुपश्यसि 07087019c एते रुक्मरथा नाम राजपुत्रा महारथाः 07087020a रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते 07087020c धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः 07087021a गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा 07087021c खड्गप्रहरणे युक्ताः संपाते चासिचर्मणोः 07087022a शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् 07087022c नित्यं च समरे राजन्विजिगीषन्ति मानवान् 07087023a कर्णेन विजिता राजन्दुःशासनमनुव्रताः 07087023c एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति 07087024a सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः 07087024c तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् 07087025a ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः 07087025c मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात् 07087026a एतान्प्रमथ्य संग्रामे प्रियार्थं तव कौरव 07087026c प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः 07087027a यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च 07087027c प्रेक्षसे वर्मसंछन्नान्किरातैः समधिष्ठितान् 07087028a किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना 07087028c स्वलंकृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः 07087029a आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् 07087029c त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् 07087030a तेषामेते महामात्राः किराता युद्धदुर्मदाः 07087030c हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः 07087031a एते विनिर्जिताः सर्वे संग्रामे सव्यसाचिना 07087031c मदर्थमद्य संयत्ता दुर्योधनवशानुगाः 07087032a एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान् 07087032c सैन्धवस्य वधे युक्तमनुयास्यामि पाण्डवम् 07087033a ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः 07087033c कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः 07087034a जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः 07087034c लब्धलक्ष्या रणे राजन्नैरावणसमा युधि 07087035a उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः 07087035c कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः 07087036a सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः 07087036c अनेकयोनयश्चान्ये तथा मानुषयोनयः 07087037a अनीकमसतामेतद्धूमवर्णमुदीर्यते 07087037c म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम् 07087038a एतद्दुर्योधनो लब्ध्वा समग्रं नागमण्डलम् 07087038c कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् 07087039a सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् 07087039c कृतार्थमथ चात्मानं मन्यते कालचोदितः 07087040a ते च सर्वेऽनुसंप्राप्ता मम नाराचगोचरम् 07087040c न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः 07087041a तेन संभाविता नित्यं परवीर्योपजीविना 07087041c विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः 07087042a ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः 07087042c एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः 07087043a शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः 07087043c संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः 07087044a अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत 07087044c यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः 07087045a अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः 07087045c तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः 07087046a तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च 07087046c रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः 07087047a अस्मिंस्तु खलु संग्रामे ग्राह्यं विविधमायुधम् 07087047c यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः 07087048a काम्बोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः 07087048c नानाशस्त्रसमावापैर्विविधायुधयोधिभिः 07087049a किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः 07087049c लालितैः सततं राज्ञा दुर्योधनहितैषिभिः 07087050a शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः 07087050c अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः 07087051a तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः 07087051c समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः 07087052a तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः 07087052c उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे 07087053a तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च 07087053c रथे प्रास्थापयद्राजा शस्त्राणि विविधानि च 07087054a ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः 07087054c रसवत्पाययामासुः पानं मदसमीरिणम् 07087055a पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलंकृतान् 07087055c विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः 07087056a तान्यत्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः 07087056c संहृष्टमनसोऽव्यग्रान्विधिवत्कल्पिते रथे 07087057a महाध्वजेन सिंहेन हेमकेसरमालिना 07087057c संवृते केतनैर्हेमैर्मणिविद्रुमचित्रितैः 07087057e पाण्डुराभ्रप्रकाशाभिः पताकाभिरलंकृते 07087058a हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे 07087058c योजयामास विधिवद्धेमभाण्डविभूषितान् 07087059a दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा 07087059c न्यवेदयद्रथं युक्तं वासवस्येव मातलिः 07087060a ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः 07087060c स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत् 07087060e आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः 07087061a ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु 07087061c लोहिताक्षो बभौ तत्र मदविह्वललोचनः 07087062a आलभ्य वीरकांस्यं च हर्षेण महतान्वितः 07087062c द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः 07087062e उत्सङ्गे धनुरादाय सशरं रथिनां वरः 07087063a कृतस्वस्त्ययनो विप्रैः कवची समलंकृतः 07087063c लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः 07087064a युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः 07087064c तेन मूर्धन्युपाघ्रात आरुरोह महारथम् 07087065a ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः 07087065c अजय्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः 07087066a अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत् 07087066c त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते 07087067a अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम् 07087067c आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् 07087068a जानीषे मम वीर्यं त्वं तव चाहमरिंदम 07087068c तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् 07087069a तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये 07087069c अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम 07087070a एवमुक्तः प्रत्युवाच भीमसेनं स माधवः 07087070c गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजयो मम 07087071a यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः 07087071c निमित्तानि च धन्यानि यथा भीम वदन्ति मे 07087072a निहते सैन्धवे पापे पाण्डवेन महात्मना 07087072c परिष्वजिष्ये राजानं धर्मात्मानं न संशयः 07087073a एतावदुक्त्वा भीमं तु विसृज्य च महामनाः 07087073c संप्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव 07087074a तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप 07087074c भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत 07087075a ततः प्रयातः सहसा सैन्यं तव स सात्यकिः 07087075c दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् 07088001 संजय उवाच 07088001a प्रयाते तव सैन्यं तु युयुधाने युयुत्सया 07088001c धर्मराजो महाराज स्वेनानीकेन संवृतः 07088001e प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः 07088002a ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः 07088002c प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः 07088003a आगच्छत प्रहरत द्रुतं विपरिधावत 07088003c यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः 07088004a महारथा हि बहवो यतिष्यन्त्यस्य निर्जये 07088004c इति ब्रुवन्तो वेगेन समापेतुर्बलं तव 07088005a वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः 07088005c ततः शब्दो महानासीद्युयुधानरथं प्रति 07088006a प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी 07088006c सात्वतेन महाराज शतधाभिव्यदीर्यत 07088007a तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः 07088007c सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत् 07088008a ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना 07088008c आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम् 07088009a रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष 07088009c चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः 07088010a अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः 07088010c बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते 07088011a हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः 07088011c ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम 07088012a शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः 07088012c पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी 07088013a गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः 07088013c रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः 07088014a तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः 07088014c उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरंगमाः 07088014e गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना 07088015a नानाविधानि सैन्यानि तव हत्वा तु सात्वतः 07088015c प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् 07088016a ततस्तेनैव मार्गेण येन यातो धनंजयः 07088016c इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः 07088017a भरद्वाजं समासाद्य युयुधानस्तु मारिष 07088017c नाभ्यवर्तत संक्रुद्धो वेलामिव जलाशयः 07088018a निवार्य तु रणे द्रोणो युयुधानं महारथम् 07088018c विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः 07088019a सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः 07088019c हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः 07088020a तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् 07088020c स तं न ममृषे द्रोणं युयुधानो महारथः 07088021a सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः 07088021c दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च 07088022a युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः 07088022c एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् 07088022e ध्वजमेकेन बाणेन विव्याध युधि मारिष 07088023a तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः 07088023c त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः 07088024a तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः 07088024c प्राच्छादयदसंभ्रान्तस्ततो द्रोण उवाच ह 07088025a तवाचार्यो रणं हित्वा गतः कापुरुषो यथा 07088025c युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत 07088026a त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव 07088026c यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् 07088027 सात्यकिरुवाच 07088027a धनंजयस्य पदवीं धर्मराजस्य शासनात् 07088027c गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् 07088028 संजय उवाच 07088028a एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् 07088028c प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् 07088029a द्रोणः करिष्यते यत्नं सर्वथा मम वारणे 07088029c यत्तो याहि रणे सूत शृणु चेदं वचः परम् 07088030a एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् 07088030c अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम् 07088031a तदनन्तरमेतच्च बाह्लिकानां बलं महत् 07088031c बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम् 07088032a अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे 07088032c अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् 07088033a एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् 07088033c मध्यमं जवमास्थाय वह मामत्र सारथे 07088034a बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः 07088034c दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः 07088035a हस्त्यश्वरथसंबाधं यच्चानीकं विलोक्यते 07088035c नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् 07088036a एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन् 07088036c स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम् 07088037a तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् 07088037c युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम् 07088038a कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः 07088038c प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः 07088039a प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च 07088039c अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् 07088040a तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः 07088040c चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् 07088041a ततः पुनः षोडशभिर्नतपर्वभिराशुगैः 07088041c सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे 07088042a स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः 07088042c सात्वतेन महाराज कृतवर्मा न चक्षमे 07088043a स वत्सदन्तं संधाय जिह्मगानलसंनिभम् 07088043c आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् 07088044a स तस्य देहावरणं भित्त्वा देहं च सायकः 07088044c सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः 07088045a अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित् 07088045c समार्गणगुणं राजन्कृतवर्मा शरासनम् 07088046a विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम् 07088046c दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे 07088047a ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः 07088047c अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः 07088048a ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः 07088048c व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः 07088049a सरथं कृतवर्माणं समन्तात्पर्यवाकिरत् 07088049c छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः 07088050a अथास्य भल्लेन शिरः सारथेः समकृन्तत 07088050c स पपात हतः सूतो हार्दिक्यस्य महारथात् 07088050e ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम् 07088051a अथ भोजस्त्वसंभ्रान्तो निगृह्य तुरगान्स्वयम् 07088051c तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् 07088052a स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत् 07088052c व्यपेतभीरमित्राणामावहत्सुमहद्भयम् 07088052e सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत् 07088053a युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः 07088053c प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम् 07088054a स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः 07088054c न चचाल तदा राजन्सात्यकिः सत्यविक्रमः 07088055a संधाय च चमूं द्रोणो भोजे भारं निवेश्य च 07088055c अन्वधावद्रणे यत्तो युयुधानं युयुत्सया 07088056a तथा तमनुधावन्तं युयुधानस्य पृष्ठतः 07088056c न्यवारयन्त संक्रुद्धाः पाण्डुसैन्ये बृहत्तमाः 07088057a समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् 07088057c पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः 07088057e विक्रम्य वारिता राजन्वीरेण कृतवर्मणा 07088058a यतमानांस्तु तान्सर्वानीषद्विगतचेतसः 07088058c अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत् 07088059a निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे 07088059c अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः 07089001 धृतराष्ट्र उवाच 07089001a एवं बहुविधं सैन्यमेवं प्रविचितं वरम् 07089001c व्यूढमेवं यथान्यायमेवं बहु च संजय 07089002a नित्यं पूजितमस्माभिरभिकामं च नः सदा 07089002c प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम् 07089003a नातिवृद्धमबालं च न कृशं नातिपीवरम् 07089003c लघुवृत्तायतप्राणं सारगात्रमनामयम् 07089004a आत्तसंनाहसंपन्नं बहुशस्त्रपरिच्छदम् 07089004c शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् 07089005a आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते 07089005c सम्यक्प्रहरणे याने व्यपयाने च कोविदम् 07089006a नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम् 07089006c परीक्ष्य च यथान्यायं वेतनेनोपपादितम् 07089007a न गोष्ठ्या नोपचारेण न संबन्धनिमित्ततः 07089007c नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह 07089008a कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम् 07089008c कृतमानोपकारं च यशस्वि च मनस्वि च 07089009a सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः 07089009c लोकपालोपमैस्तात पालितं नरसत्तमैः 07089010a बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः 07089010c अस्मानभिसृतैः कामात्सबलैः सपदानुगैः 07089011a महोदधिमिवापूर्णमापगाभिः समन्ततः 07089011c अपक्षैः पक्षिसंकाशै रथैरश्वैश्च संवृतम् 07089012a योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम् 07089012c क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् 07089013a ध्वजभूषणसंबाधं रत्नपट्टेन संचितम् 07089013c वाहनैरपि धावद्भिर्वायुवेगविकम्पितम् 07089014a द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम् 07089014c जलसंधमहाग्राहं कर्णचन्द्रोदयोद्धतम् 07089015a गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे 07089015c संजयैकरथेनैव युयुधाने च मामकम् 07089016a तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि 07089016c सात्वते च रथोदारे मम सैन्यस्य संजय 07089017a तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ 07089017c सिन्धुराजं च संप्रेक्ष्य गाण्डीवस्येषुगोचरे 07089018a किं तदा कुरवः कृत्यं विदधुः कालचोदिताः 07089018c दारुणैकायने काले कथं वा प्रतिपेदिरे 07089019a ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात संगतान् 07089019c विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै 07089020a अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ 07089020c न च वारयिता कश्चित्तयोरस्तीह संजय 07089021a भृताश्च बहवो योधाः परीक्ष्यैव महारथाः 07089021c वेतनेन यथायोग्यं प्रियवादेन चापरे 07089022a अकारणभृतस्तात मम सैन्ये न विद्यते 07089022c कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् 07089023a न च योधोऽभवत्कश्चिन्मम सैन्ये तु संजय 07089023c अल्पदानभृतस्तात न कुप्यभृतको नरः 07089024a पूजिता हि यथाशक्त्या दानमानासनैर्मया 07089024c तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः 07089025a ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना 07089025c शैनेयेन परामृष्टाः किमन्यद्भागधेयतः 07089026a रक्ष्यते यश्च संग्रामे ये च संजय रक्षिणः 07089026c एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः 07089027a अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् 07089027c पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत 07089028a सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् 07089028c किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत 07089029a सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ 07089029c दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः 07089030a दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् 07089030c शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः 07089031a दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च 07089031c पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः 07089032a विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये 07089032c पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः 07089033a शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च 07089033c हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः 07089034a व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः 07089034c धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः 07089035a विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान् 07089035c तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः 07089036a पत्तिसंघान्रणे दृष्ट्वा धावमानांश्च सर्वशः 07089036c निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः 07089037a द्रोणस्य समतिक्रान्तावनीकमपराजितौ 07089037c क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः 07089038a संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनंजयौ 07089038c प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ 07089039a तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे 07089039c भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः 07089040a तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु 07089040c कथं युद्धमभूत्तत्र तन्ममाचक्ष्व संजय 07089041a द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः 07089041c पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे 07089042a बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः 07089042c भारद्वाजस्तथा तेषु कृतवैरो महारथः 07089043a अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति 07089043c तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि संजय 07090001 संजय उवाच 07090001a आत्मापराधात्संभूतं व्यसनं भरतर्षभ 07090001c प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि 07090002a तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च 07090002c द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् 07090002e आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम 07090003a सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः 07090003c वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् 07090004a आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः 07090004c न हि ते सुकृतं किंचिदादौ मध्ये च भारत 07090004e दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः 07090005a तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् 07090005c शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् 07090006a प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे 07090006c भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव 07090007a आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान् 07090007c दधारैको रणे पाण्डून्कृतवर्मा महारथः 07090008a यथोद्वृत्तं धारयते वेला वै सलिलार्णवम् 07090008c पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत् 07090009a तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम् 07090009c यदेनं सहिताः पार्था नातिचक्रमुराहवे 07090010a ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः 07090010c शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान् 07090011a सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः 07090011c शतेन नकुलश्चापि हार्दिक्यं समविध्यत 07090012a द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः 07090012c धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् 07090012e विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः 07090013a शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः 07090013c पुनर्विव्याध विंशत्या सायकानां हसन्निव 07090014a कृतवर्मा ततो राजन्सर्वतस्तान्महारथान् 07090014c एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः 07090014e धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत् 07090015a अथैनं छिन्नधन्वानं त्वरमाणो महारथः 07090015c आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः 07090016a स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः 07090016c चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः 07090017a भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः 07090017c विसृजन्तः शरान्घोरान्कृतवर्माणमार्दयन् 07090018a तं तथा कोष्ठकीकृत्य रथवंशेन मारिष 07090018c विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे 07090019a प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः 07090019c शक्तिं जग्राह समरे हेमदण्डामयस्मयीम् 07090019e चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति 07090020a सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा 07090020c कृतवर्माणमभितः प्रजज्वाल सुदारुणा 07090021a तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम् 07090021c द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा 07090022a सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा 07090022c द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता 07090022e शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् 07090023a ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम् 07090023c भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् 07090024a अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे 07090024c भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह 07090025a भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष 07090025c रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे 07090026a ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव 07090026c अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत 07090027a त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान् 07090027c तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः 07090028a शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः 07090028c धनुश्चिच्छेद समरे प्रहसन्निव भारत 07090029a शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम् 07090029c असिं जग्राह समरे शतचन्द्रं च भास्वरम् 07090030a भ्रामयित्वा महाचर्म चामीकरविभूषितम् 07090030c तमसिं प्रेषयामास कृतवर्मरथं प्रति 07090031a स तस्य सशरं चापं छित्त्वा संख्ये महानसिः 07090031c अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात् 07090032a एतस्मिन्नेव काले तु त्वरमाणा महारथाः 07090032c विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे 07090033a अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः 07090033c विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा 07090034a विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः 07090034c शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च 07090035a धनुरन्यत्समादाय शिखण्डी तु महायशाः 07090035c अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् 07090036a ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसंभवः 07090036c अभिदुद्राव वेगेन याज्ञसेनिं महारथम् 07090037a भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः 07090037c विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् 07090038a तौ दिशागजसंकाशौ ज्वलिताविव पावकौ 07090038c समासेदतुरन्योन्यं शरसंघैररिंदमौ 07090039a विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान् 07090039c विसृजन्तौ च शतशो गभस्तीनिव भास्करौ 07090040a तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ 07090040c युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव 07090041a कृतवर्मा तु रभसं याज्ञसेनिं महारथम् 07090041c विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः 07090042a स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 07090042c विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः 07090043a तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ 07090043c हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह 07090044a शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् 07090044c अपोवाह रणाद्यन्ता त्वरमाणो महारथम् 07090045a सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् 07090045c परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे 07090046a तत्राद्भुतं परं चक्रे कृतवर्मा महारथः 07090046c यदेकः समरे पार्थान्वारयामास सानुगान् 07090047a पार्थाञ्जित्वाजयच्चेदीन्पाञ्चालान्सृञ्जयानपि 07090047c केकयांश्च महावीर्यान्कृतवर्मा महारथः 07090048a ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः 07090048c इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे 07090049a जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान् 07090049c हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः 07090050a ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः 07090050c विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः 07091001 संजय उवाच 07091001a शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि 07091001c द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना 07091002a लज्जयावनते चापि प्रहृष्टैश्चैव तावकैः 07091002c द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् 07091003a श्रुत्वा तु निनदं भीमं तावकानां महाहवे 07091003c शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात् 07091004a कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः 07091004c अवाकिरत्सुसंक्रुद्धस्ततोऽक्रुध्यत सात्यकिः 07091005a ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे 07091005c प्रेषयामास समरे शरांश्च चतुरोऽपरान् 07091006a ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः 07091006c पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः 07091007a ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः 07091007c सेनामस्यार्दयामास शरैः संनतपर्वभिः 07091008a साभज्यताथ पृतना शैनेयशरपीडिता 07091008c ततः प्रायाद्वै त्वरितः सात्यकिः सत्यविक्रमः 07091009a शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान् 07091009c अतीत्य स महाराज द्रोणानीकमहार्णवम् 07091010a पराजित्य च संहृष्टः कृतवर्माणमाहवे 07091010c यन्तारमब्रवीच्छूरः शनैर्याहीत्यसंभ्रमम् 07091011a दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसंकुलम् 07091011c पदातिजनसंपूर्णमब्रवीत्सारथिं पुनः 07091012a यदेतन्मेघसंकाशं द्रोणानीकस्य सव्यतः 07091012c सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् 07091013a एते हि बहवः सूत दुर्निवार्याश्च संयुगे 07091013c दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः 07091013e राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः 07091014a त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः 07091014c मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः 07091015a अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे 07091015c त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः 07091016a ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः 07091016c रथेनादित्यवर्णेन भास्वरेण पताकिना 07091017a तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः 07091017c वायुवेगसमाः संख्ये कुन्देन्दुरजतप्रभाः 07091018a आपतन्तं रथं तं तु शङ्खवर्णैर्हयोत्तमैः 07091018c परिवव्रुस्ततः शूरा गजानीकेन सर्वतः 07091018e किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः 07091019a सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत् 07091019c पर्वतानिव वर्षेण तपान्ते जलदो महान् 07091020a वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः 07091020c प्राद्रवन्रणमुत्सृज्य शिनिवीर्यसमीरितैः 07091021a शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः 07091021c विशीर्णकर्णास्यकरा विनियन्तृपताकिनः 07091022a संभिन्नवर्मघण्टाश्च संनिकृत्तमहाध्वजाः 07091022c हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः 07091023a रुवन्तो विविधान्रावाञ्जलदोपमनिस्वनाः 07091023c नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः 07091024a तस्मिन्द्रुते गजानीके जलसंधो महारथः 07091024c यत्तः संप्रापयन्नागं रजताश्वरथं प्रति 07091025a रुक्मवर्णकरः शूरस्तपनीयाङ्गदः शुचिः 07091025c कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः 07091026a शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम् 07091026c उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् 07091027a चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि 07091027c अशोभत महाराज सविद्युदिव तोयदः 07091028a तमापतन्तं सहसा मागधस्य गजोत्तमम् 07091028c सात्यकिर्वारयामास वेलेवोद्वृत्तमर्णवम् 07091029a नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः 07091029c अक्रुध्यत रणे राजञ्जलसंधो महाबलः 07091030a ततः क्रुद्धो महेष्वासो मार्गणैर्भारसाधनैः 07091030c अविध्यत शिनेः पौत्रं जलसंधो महोरसि 07091031a ततोऽपरेण भल्लेन पीतेन निशितेन च 07091031c अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् 07091032a सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत 07091032c अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः 07091033a स विद्धो बहुभिर्बाणैर्जलसंधेन वीर्यवान् 07091033c नाकम्पत महाबाहुस्तदद्भुतमिवाभवत् 07091034a अचिन्तयन्वै स शरान्नात्यर्थं संभ्रमाद्बली 07091034c धनुरन्यत्समादाय तिष्ठ तिष्ठेत्युवाच ह 07091035a एतावदुक्त्वा शैनेयो जलसंधं महोरसि 07091035c विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव 07091036a क्षुरप्रेण च पीतेन मुष्टिदेशे महद्धनुः 07091036c जलसंधस्य चिच्छेद विव्याध च त्रिभिः शरैः 07091037a जलसंधस्तु तत्त्यक्त्वा सशरं वै शरासनम् 07091037c तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष 07091038a स निर्भिद्य भुजं सव्यं माधवस्य महारणे 07091038c अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः 07091039a निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः 07091039c त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसंधमताडयत् 07091040a प्रगृह्य तु ततः खड्गं जलसंधो महाबलः 07091040c आर्षभं चर्म च महच्छतचन्द्रमलंकृतम् 07091040e तत आविध्य तं खड्गं सात्वतायोत्ससर्ज ह 07091041a शैनेयस्य धनुश्छित्त्वा स खड्गो न्यपतन्महीम् 07091041c अलातचक्रवच्चैव व्यरोचत महीं गतः 07091042a अथान्यद्धनुरादाय सर्वकायावदारणम् 07091042c शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् 07091042e विस्फार्य विव्यधे क्रुद्धो जलसंधं शरेण ह 07091043a ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः 07091043c साङ्गदौ जलसंधस्य चिच्छेद प्रहसन्निव 07091044a तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात् 07091044c वसुंधराधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ 07091045a ततः सुदंष्ट्रं सुहनु चारुकुण्डलमुन्नसम् 07091045c क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः 07091046a तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् 07091046c द्विरदं जलसंधस्य रुधिरेणाभ्यषिञ्चत 07091047a जलसंधं निहत्याजौ त्वरमाणस्तु सात्वतः 07091047c नैषादिं पातयामास गजस्कन्धाद्विशां पते 07091048a रुधिरेणावसिक्ताङ्गो जलसंधस्य कुञ्जरः 07091048c विलम्बमानमवहत्संश्लिष्टं परमासनम् 07091049a शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम् 07091049c घोरमार्तस्वरं कृत्वा विदुद्राव महागजः 07091050a हाहाकारो महानासीत्तव सैन्यस्य मारिष 07091050c जलसंधं हतं दृष्ट्वा वृष्णीनामृषभेण ह 07091051a विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः 07091051c पलायने कृतोत्साहा निरुत्साहा द्विषज्जये 07091052a एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः 07091052c अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम् 07091053a तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुंगवाः 07091053c द्रोणेनैव सह क्रुद्धाः सात्यकिं पर्यवारयन् 07091054a ततः प्रववृते युद्धं कुरूणां सात्वतस्य च 07091054c द्रोणस्य च रणे राजन्घोरं देवासुरोपमम् 07092001 संजय उवाच 07092001a ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः 07092001c त्वरमाणा महाराज युयुधानमयोधयन् 07092002a तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः 07092002c दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः 07092003a विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः 07092003c विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा 07092004a दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः 07092004c चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष 07092005a दुर्योधनश्च महता शरवर्षेण माधवम् 07092005c अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः 07092006a सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः 07092006c तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः 07092007a भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिस्तथा 07092007c विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः 07092008a दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम् 07092008c सत्यव्रतं च नवभिर्विजयं दशभिः शरैः 07092009a ततो रुक्माङ्गदं चापं विधुन्वानो महारथः 07092009c अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् 07092010a राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम् 07092010c शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः 07092011a विमुञ्चन्तौ शरांस्तीक्ष्णान्संदधानौ च सायकान् 07092011c अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ 07092012a सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत 07092012c अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा 07092013a सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव 07092013c शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः 07092014a माधवस्तु रणे राजन्कुरुराजस्य धन्विनः 07092014c धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव 07092014e अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् 07092015a निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा 07092015c नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् 07092016a अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् 07092016c विव्याध सात्यकिं तूर्णं सायकानां शतेन ह 07092017a सोऽतिविद्धो बलवता पुत्रेण तव धन्विना 07092017c अमर्षवशमापन्नस्तव पुत्रमपीडयत् 07092018a पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः 07092018c सात्वतं शरवर्षेण छादयामासुरञ्जसा 07092019a स छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः 07092019c एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः 07092020a दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः 07092020c प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् 07092021a नागं मणिमयं चैव शरैर्ध्वजमपातयत् 07092021c हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः 07092021e सारथिं पातयामास क्षुरप्रेण महायशाः 07092022a एतस्मिन्नन्तरे चैव कुरुराजं महारथम् 07092022c अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः 07092023a स वध्यमानः समरे शैनेयस्य शरोत्तमैः 07092023c प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव 07092023e आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः 07092024a हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे 07092024c ग्रस्यमानं सात्यकिना खे सोममिव राहुणा 07092025a तं तु शब्दं महच्छ्रुत्वा कृतवर्मा महारथः 07092025c अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः 07092026a विधुन्वानो धनुःश्रेष्ठं चोदयंश्चैव वाजिनः 07092026c भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः 07092027a तमापतन्तं संप्रेक्ष्य व्यादितास्यमिवान्तकम् 07092027c युयुधानो महाराज यन्तारमिदमब्रवीत् 07092028a कृतवर्मा रथेनैष द्रुतमापतते शरी 07092028c प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् 07092029a ततः प्रजविताश्वेन विधिवत्कल्पितेन च 07092029c आससाद रणे भोजं प्रतिमानं धनुष्मताम् 07092030a ततः परमसंक्रुद्धौ ज्वलन्ताविव पावकौ 07092030c समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ 07092031a कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् 07092031c निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः 07092032a चतुरश्च हयोदारांश्चतुर्भिः परमेषुभिः 07092032c अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह 07092033a रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम् 07092033c रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत् 07092034a ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे 07092034c प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनंजयम् 07092035a सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः 07092035c समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः 07092036a त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं शरैः 07092036c विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः 07092037a सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः 07092037c व्यसृजत्तं महाज्वालं संक्रुद्धमिव पन्नगम् 07092038a सोऽविशत्कृतवर्माणं यमदण्डोपमः शरः 07092038c जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् 07092038e अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः 07092039a संजातरुधिरश्चाजौ सात्वतेषुभिरर्दितः 07092039c प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे 07092040a स सिंहदंष्ट्रो जानुभ्यामापन्नोऽमितविक्रमः 07092040c शरार्दितः सात्यकिना रथोपस्थे नरर्षभः 07092041a सहस्रबाहोः सदृशमक्षोभ्यमिव सागरम् 07092041c निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः 07092042a खड्गशक्तिधनुःकीर्णां गजाश्वरथसंकुलाम् 07092042c प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः 07092043a प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुंगवः 07092043c अभ्यगाद्वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम् 07092044a समाश्वास्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः 07092044c तस्थौ तत्रैव बलवान्वारयन्युधि पाण्डवान् 07093001 संजय उवाच 07093001a काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः 07093001c भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत् 07093002a स संप्रहारस्तुमुलो द्रोणसात्वतयोरभूत् 07093002c पश्यतां सर्वसैन्यानां बलिवासवयोरिव 07093003a ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः 07093003c त्रिभिराशीविषाकारैर्ललाटे समविध्यत 07093004a तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः 07093004c व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः 07093005a ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान् 07093005c भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे 07093006a तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान् 07093006c द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् 07093007a तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते 07093007c प्रहस्य सहसाविध्यद्विंशत्या शिनिपुंगवम् 07093008a पुनः पञ्चाशतेषूणां शतेन च समार्पयत् 07093008c लघुतां युयुधानस्य लाघवेन विशेषयन् 07093009a समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः 07093009c तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः 07093010a तथैव युयुधानेन सृष्टाः शतसहस्रशः 07093010c अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः 07093011a लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष 07093011c विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ 07093012a सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः 07093012c आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः 07093012e सारथिं च शतेनैव भारद्वाजस्य पश्यतः 07093013a लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः 07093013c सप्तत्या सात्यकिं विद्ध्वा तुरगांश्च त्रिभिस्त्रिभिः 07093013e ध्वजमेकेन विव्याध माधवस्य रथे स्थितम् 07093014a अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा 07093014c धनुश्चिच्छेद समरे माधवस्य महात्मनः 07093015a सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः 07093015c गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् 07093016a तामापतन्तीं सहसा पट्टबद्धामयस्मयीम् 07093016c न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः 07093017a अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः 07093017c विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः 07093018a स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत 07093018c तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः 07093019a ततः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम् 07093019c तरसा प्रेषयामास माधवस्य रथं प्रति 07093020a अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा 07093020c भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना 07093021a ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा 07093021c दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ 07093022a द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः 07093022c अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् 07093023a मुमोह सारथिस्तस्य रथशक्त्या समाहतः 07093023c स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत 07093024a चकार सात्यकी राजंस्तत्र कर्मातिमानुषम् 07093024c अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् 07093025a ततः शरशतेनैव युयुधानो महारथः 07093025c अविध्यद्ब्राह्मणं संख्ये हृष्टरूपो विशां पते 07093026a तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत 07093026c ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे 07093027a निर्विद्धस्तु शरैर्घोरैरक्रुध्यत्सात्यकिर्भृशम् 07093027c सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति 07093028a ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि 07093028c अश्वान्व्यद्रावयद्बाणैर्हतसूतान्महात्मनः 07093029a स रथः प्रद्रुतः संख्ये मण्डलानि सहस्रशः 07093029c चकार राजतो राजन्भ्राजमान इवांशुमान् 07093030a अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत 07093030c इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः 07093031a ते सात्यकिमपास्याशु राजन्युधि महारथाः 07093031c यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् 07093032a तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान् 07093032c प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् 07093033a व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः 07093033c वातायमानैस्तैरश्वैर्हृतो वृष्णिशरार्दितैः 07093034a पाण्डुपाञ्चालसंभग्नं व्यूहमालोक्य वीर्यवान् 07093034c शैनेये नाकरोद्यत्नं व्यूहस्यैवाभिरक्षणे 07093035a निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव 07093035c तस्थौ क्रोधाग्निसंदीप्तः कालसूर्य इवोदितः 07094001 संजय उवाच 07094001a द्रोणं स जित्वा पुरुषप्रवीर;स्तथैव हार्दिक्यमुखांस्त्वदीयान् 07094001c प्रहस्य सूतं वचनं बभाषे; शिनिप्रवीरः कुरुपुंगवाग्र्य 07094002a निमित्तमात्रं वयमत्र सूत; दग्धारयः केशवफल्गुनाभ्याम् 07094002c हतान्निहन्मेह नरर्षभेण; वयं सुरेशात्मसमुद्भवेन 07094003a तमेवमुक्त्वा शिनिपुंगवस्तदा; महामृधे सोऽग्र्यधनुर्धरोऽरिहा 07094003c किरन्समन्तात्सहसा शरान्बली; समापतच्छ्येन इवामिषं यथा 07094004a तं यान्तमश्वैः शशिशङ्खवर्णै;र्विगाह्य सैन्यं पुरुषप्रवीरम् 07094004c नाशक्नुवन्वारयितुं समन्ता;दादित्यरश्मिप्रतिमं नराग्र्यम् 07094005a असह्यविक्रान्तमदीनसत्त्वं; सर्वे गणा भारत दुर्विषह्यम् 07094005c सहस्रनेत्रप्रतिमप्रभावं; दिवीव सूर्यं जलदव्यपाये 07094006a अमर्षपूर्णस्त्वतिचित्रयोधी; शरासनी काञ्चनवर्मधारी 07094006c सुदर्शनः सात्यकिमापतन्तं; न्यवारयद्राजवरः प्रसह्य 07094007a तयोरभूद्भरत संप्रहारः; सुदारुणस्तं समभिप्रशंसन् 07094007c योधास्त्वदीयाश्च हि सोमकाश्च; वृत्रेन्द्रयोर्युद्धमिवामरौघाः 07094008a शरैः सुतीक्ष्णैः शतशोऽभ्यविध्य;त्सुदर्शनः सात्वतमुख्यमाजौ 07094008c अनागतानेव तु तान्पृषत्कां;श्चिच्छेद बाणैः शिनिपुंगवोऽपि 07094009a तथैव शक्रप्रतिमोऽपि सात्यकिः; सुदर्शने यान्क्षिपति स्म सायकान् 07094009c द्विधा त्रिधा तानकरोत्सुदर्शनः; शरोत्तमैः स्यन्दनवर्यमास्थितः 07094010a संप्रेक्ष्य बाणान्निहतांस्तदानीं; सुदर्शनः सात्यकिबाणवेगैः 07094010c क्रोधाद्दिधक्षन्निव तिग्मतेजाः; शरानमुञ्चत्तपनीयचित्रान् 07094011a पुनः स बाणैस्त्रिभिरग्निकल्पै;राकर्णपूर्णैर्निशितैः सुपुङ्खैः 07094011c विव्याध देहावरणं विभिद्य; ते सात्यकेराविविशुः शरीरम् 07094012a तथैव तस्यावनिपालपुत्रः; संधाय बाणैरपरैर्ज्वलद्भिः 07094012c आजघ्निवांस्तान्रजतप्रकाशां;श्चतुर्भिरश्वांश्चतुरः प्रसह्य 07094013a तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेरिन्द्रसमानवीर्यः 07094013c सुदर्शनस्येषुगणैः सुतीक्ष्णै;र्हयान्निहत्याशु ननाद नादम् 07094014a अथास्य सूतस्य शिरो निकृत्य; भल्लेन वज्राशनिसंनिभेन 07094014c सुदर्शनस्यापि शिनिप्रवीरः; क्षुरेण चिच्छेद शिरः प्रसह्य 07094015a सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात् 07094015c यथा पुरा वज्रधरः प्रसह्य; बलस्य संख्येऽतिबलस्य राजन् 07094016a निहत्य तं पार्थिवपुत्रपौत्रं; रणे यदूनामृषभस्तरस्वी 07094016c मुदा समेतः परया महात्मा; रराज राजन्सुरराजकल्पः 07094017a ततो ययावर्जुनमेव येन; निवार्य सैन्यं तव मार्गणौघैः 07094017c सदश्वयुक्तेन रथेन निर्या;ल्लोकान्विसिस्मापयिषुर्नृवीरः 07094018a तत्तस्य विस्मापयनीयमग्र्य;मपूजयन्योधवराः समेताः 07094018c यद्वर्तमानानिषुगोचरेऽरी;न्ददाह बाणैर्हुतभुग्यथैव 07095001 संजय उवाच 07095001a ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुंगवः 07095001c सुदर्शनं निहत्याजौ यन्तारमिदमब्रवीत् 07095002a रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम् 07095002c खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् 07095003a प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम् 07095003c योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम् 07095004a तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् 07095004c जलसंधबलेनाजौ पुरुषादैरिवावृतम् 07095005a अतोऽन्यं पृतनाशेषं मन्ये कुनदिकामिव 07095005c तर्तव्यामल्पसलिलां चोदयाश्वानसंभ्रमम् 07095006a हस्तप्राप्तमहं मन्ये सांप्रतं सव्यसाचिनम् 07095006c निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे 07095007a हार्दिक्यं योधवर्यं च प्राप्तं मन्ये धनंजयम् 07095007c न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः 07095007e वह्नेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम् 07095008a पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना 07095008c पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् 07095009a अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् 07095009c स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः 07095010a यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै 07095010c अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः 07095011a शनैर्विश्रम्भयन्नश्वान्याहि यत्तोऽरिवाहिनीम् 07095011c यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः 07095012a दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः 07095012c शरबाणासनधरा यवनाश्च प्रहारिणः 07095013a शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः 07095013c अन्ये च बहवो म्लेच्छा विविधायुधपाणयः 07095013e मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः 07095014a एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः 07095014c इदं दुर्गं महाघोरं तीर्णमेवोपधारय 07095015 सूत उवाच 07095015a न संभ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम 07095015c यद्यपि स्यात्सुसंक्रुद्धो जामदग्न्योऽग्रतः स्थितः 07095016a द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा 07095016c तथापि संभ्रमो न स्यात्त्वामाश्रित्य महाभुज 07095017a त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन 07095017c न च मे संभ्रमः कश्चिद्भूतपूर्वः कदाचन 07095017e किमु चैतत्समासाद्य वीर संयुगगोष्पदम् 07095018a आयुष्मन्कतरेण त्वा प्रापयामि धनंजयम् 07095018c केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः 07095018e केषां संयमनीमद्य गन्तुमुत्सहते मनः 07095019a के त्वां युधि पराक्रान्तं कालान्तकयमोपमम् 07095019c दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे 07095019e केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज 07095020 सात्यकिरुवाच 07095020a मुण्डानेतान्हनिष्यामि दानवानिव वासवः 07095020c प्रतिज्ञां पारयिष्यामि काम्बोजानेव मा वह 07095020e अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् 07095021a अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः 07095021c मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् 07095022a अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे 07095022c श्रुत्वा विरावं बहुधा संतप्स्यति सुयोधनः 07095023a अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः 07095023c आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे 07095024a अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः 07095024c दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति 07095025a अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् 07095025c अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः 07095026a मत्सायकचिताङ्गानां रुधिरं स्रवतां बहु 07095026c सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयोधनः 07095027a अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान् 07095027c द्विरर्जुनमिमं लोकं मंस्यते स सुयोधनः 07095028a अद्य राजसहस्राणि निहतानि मया रणे 07095028c दृष्ट्वा दुर्योधनो राजा संतप्स्यति महामृधे 07095029a अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु 07095029c हत्वा राजसहस्राणि दर्शयिष्यामि राजसु 07095030 संजय उवाच 07095030a एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः 07095030c शशाङ्कसंनिकाशान्वै वाजिनोऽचूचुदद्भृशम् 07095031a ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः 07095031c प्रापयन्यवनाञ्शीघ्रं मनःपवनरंहसः 07095032a सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम् 07095032c बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् 07095033a तेषामिषूनथास्त्राणि वेगवन्नतपर्वभिः 07095033c अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः 07095034a रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः 07095034c उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि 07095035a शैक्यायसानि वर्माणि कांस्यानि च समन्ततः 07095035c भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् 07095036a ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे 07095036c शतशो न्यपतंस्तत्र व्यसवो वसुधातले 07095037a सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः 07095037c पञ्च षट्सप्त चाष्टौ च बिभेद यवनाञ्शरैः 07095038a काम्बोजानां सहस्रैस्तु शकानां च विशां पते 07095038c शबराणां किरातानां बर्बराणां तथैव च 07095039a अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम् 07095039c कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् 07095040a दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः 07095040c तत्र तत्र मही कीर्णा विबर्हैरण्डजैरिव 07095041a रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ 07095041c कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् 07095042a वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः 07095042c ते साश्वयाना निहताः समावव्रुर्वसुंधराम् 07095043a अल्पावशिष्टाः संभग्नाः कृच्छ्रप्राणा विचेतसः 07095043c जिताः संख्ये महाराज युयुधानेन दंशिताः 07095044a पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरंगमान् 07095044c जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् 07095045a काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत 07095045c यवनानां च तत्सैन्यं शकानां च महद्बलम् 07095046a स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः 07095046c प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् 07095047a तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशां पते 07095047c चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाप्यपूजयन् 07096001 संजय उवाच 07096001a जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम् 07096001c जगाम तव सैन्यस्य मध्येन रथिनां वरः 07096002a शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः 07096002c मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् 07096003a स रथेन चरन्मार्गान्धनुरभ्रामयद्भृशम् 07096003c रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसंकुलम् 07096004a रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः 07096004c रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ 07096005a सधनुर्मण्डलः संख्ये तेजोभास्वररश्मिवान् 07096005c शरदीवोदितः सूर्यो नृसूर्यो विरराज ह 07096006a वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः 07096006c तावकानां बभौ मध्ये गवां मध्ये यथा वृषः 07096007a मत्तद्विरदसंकाशं मत्तद्विरदगामिनम् 07096007c प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् 07096007e व्याघ्रा इव जिघांसन्तस्त्वदीयाभ्यद्रवन्रणे 07096008a द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम् 07096008c जलसंधार्णवं तीर्त्वा काम्बोजानां च वाहिनीम् 07096009a हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् 07096009c परिवव्रुः सुसंक्रुद्धास्त्वदीयाः सात्यकिं रथाः 07096010a दुर्योधनश्चित्रसेनो दुःशासनविविंशती 07096010c शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः 07096011a अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः 07096011c पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः 07096012a अथ शब्दो महानासीत्तव सैन्यस्य मारिष 07096012c मारुतोद्धूतवेगस्य सागरस्येव पर्वणि 07096013a तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुंगवः 07096013c शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव 07096014a इदमेति समुद्धूतं धार्तराष्ट्रस्य यद्बलम् 07096014c मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् 07096015a नादयन्वै दिशः सर्वा रथघोषेण सारथे 07096015c पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि 07096016a एतद्बलार्णवं तात वारयिष्ये महारणे 07096016c पौर्णमास्यामिवोद्धूतं वेलेव सलिलाशयम् 07096017a पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे 07096017c एष सैन्यानि शत्रूणां विधमामि शितैः शरैः 07096018a निहतानाहवे पश्य पदात्यश्वरथद्विपान् 07096018c मच्छरैरग्निसंकाशैर्विदेहासून्सहस्रशः 07096019a इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः 07096019c समीपं सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः 07096019e जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः 07096020a तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः 07096020c जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् 07096021a स संप्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् 07096021c देवासुररणप्रख्यः प्रावर्तत जनक्षयः 07096022a मेघजालनिभं सैन्यं तव पुत्रस्य मारिष 07096022c प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः 07096023a प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् 07096023c असंभ्रमं महाराज तावकानवधीद्बहून् 07096024a आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् 07096024c न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो 07096025a रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः 07096025c शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः 07096026a संभ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः 07096026c तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः 07096026e बभ्राम तत्र तत्रैव गावः शीतार्दिता इव 07096027a पदातिनं रथं नागं सादिनं तुरगं तथा 07096027c अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः 07096028a न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः 07096028c यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप 07096028e अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ 07096029a ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः 07096029c विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् 07096030a सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टभिः 07096030c दुःशासनः षोडशभिर्विव्याध शिनिपुंगवम् 07096031a शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः 07096031c दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् 07096032a उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः 07096032c तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः 07096033a गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः 07096033c शैनेयः श्येनवत्संख्ये व्यचरल्लघुविक्रमः 07096034a सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च 07096034c दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे 07096035a चित्रसेनं शतेनैव दशभिर्दुःसहं तथा 07096035c दुःशासनं च विंशत्या विव्याध शिनिपुंगवः 07096036a अथान्यद्धनुरादाय स्यालस्तव विशां पते 07096036c अष्टभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः 07096037a दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः 07096037c दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् 07096038a दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम् 07096038c ततोऽस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् 07096039a तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् 07096039c पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः 07096040a ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् 07096040c आजघानाशु भल्लेन स हतो न्यपतद्भुवि 07096041a पातिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो 07096041c वातायमानैस्तैरश्वैरपानीयत संगरात् 07096042a ततस्तव सुता राजन्सैनिकाश्च विशां पते 07096042c राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् 07096043a विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः 07096043c अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः 07096044a विद्राव्य सर्वसैन्यानि तावकानि समन्ततः 07096044c प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति 07096045a तं शरानाददानं च रक्षमाणं च सारथिम् 07096045c आत्मानं मोचयन्तं च तावकाः समपूजयन् 07097001 धृतराष्ट्र उवाच 07097001a संप्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम् 07097001c निर्ह्रीका मम ते पुत्राः किमकुर्वत संजय 07097002a कथं चैषां तथा युद्धे धृतिरासीन्मुमूर्षताम् 07097002c शैनेयचरितं दृष्ट्वा सदृशं सव्यसाचिनः 07097003a किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः 07097003c कथं च सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः 07097004a कथं च मम पुत्राणां जीवतां तत्र संजय 07097004c शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व तत्त्वतः 07097005a अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम् 07097005c एकस्य बहुभिर्युद्धं शत्रुभिर्वै महारथैः 07097006a विपरीतमहं मन्ये मन्दभाग्यान्सुतान्प्रति 07097006c यत्रावध्यन्त समरे सात्वतेन महात्मना 07097007a एकस्य हि न पर्याप्तं मत्सैन्यं तस्य संजय 07097007c क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः 07097008a निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम् 07097008c यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम 07097009a कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे 07097009c युयुधानो न शकितो हन्तुं यः पुरुषर्षभः 07097010a नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः 07097010c यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः 07097011 संजय उवाच 07097011a तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च 07097011c शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत 07097012a ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान्मिथः 07097012c परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात् 07097013a त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः 07097013c शकाः काम्बोजबाह्लीका यवनाः पारदास्तथा 07097014a कुणिन्दास्तङ्गणाम्बष्ठाः पैशाचाश्च समन्दराः 07097014c अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा 07097015a युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् 07097015c शूराः पञ्चशता राजञ्शैनेयं समुपाद्रवन् 07097016a ततो रथसहस्रेण महारथशतेन च 07097016c द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः 07097017a शरवर्षाणि मुञ्चन्तो विविधानि महारथाः 07097017c अभ्यद्रवन्त शैनेयमसंख्येयाश्च पत्तयः 07097018a तांश्च संचोदयन्सर्वान्घ्नतैनमिति भारत 07097018c दुःशासनो महाराज सात्यकिं पर्यवारयत् 07097019a तत्राद्भुतमपश्याम शैनेयचरितं महत् 07097019c यदेको बहुभिः सार्धमसंभ्रान्तमयुध्यत 07097020a अवधीच्च रथानीकं द्विरदानां च तद्बलम् 07097020c सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः 07097021a तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः 07097021c अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः 07097022a कूबरैर्मथितैश्चापि ध्वजैश्चापि निपातितैः 07097022c वर्मभिश्चामरैश्चैव व्यवकीर्णा वसुंधरा 07097023a स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष 07097023c संछन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत 07097024a गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः 07097024c अञ्जनस्य कुले जाता वामनस्य च भारत 07097024e सुप्रतीककुले जाता महापद्मकुले तथा 07097025a ऐरावणकुले चैव तथान्येषु कुलेषु च 07097025c जाता दन्तिवरा राजञ्शेरते बहवो हताः 07097026a वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् 07097026c तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः 07097027a नानादेशसमुत्थांश्च नानाजात्यांश्च पत्तिनः 07097027c निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः 07097028a तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत् 07097028c निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः 07097029a तांश्चापि सर्वान्संप्रेक्ष्य पुत्रो दुःशासनस्तव 07097029c पाषाणयोधिनः शूरान्पार्वतीयानचोदयत् 07097030a अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः 07097030c अश्मयुद्धमजानन्तं घ्नतैनं युद्धकामुकम् 07097031a तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः 07097031c अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः 07097032a ततो गजशिशुप्रख्यैरुपलैः शैलवासिनः 07097032c उद्यतैर्युयुधानस्य स्थिता मरणकाङ्क्षिणः 07097033a क्षेपणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः 07097033c चोदितास्तव पुत्रेण रुरुधुः सर्वतोदिशम् 07097034a तेषामापततामेव शिलायुद्धं चिकीर्षताम् 07097034c सात्यकिः प्रतिसंधाय त्रिंशतं प्राहिणोच्छरान् 07097035a तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम् 07097035c बिभेदोरगसंकाशैर्नाराचैः शिनिपुंगवः 07097036a तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः 07097036c प्रायः सैन्यान्यवध्यन्त हाहाभूतानि मारिष 07097037a ततः पञ्चशताः शूराः समुद्यतमहाशिलाः 07097037c निकृत्तबाहवो राजन्निपेतुर्धरणीतले 07097038a पाषाणयोधिनः शूरान्यतमानानवस्थितान् 07097038c अवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत् 07097039a ततः पुनर्बस्तमुखैरश्मवृष्टिं समन्ततः 07097039c अयोहस्तैः शूलहस्तैर्दरदैः खशतङ्गणैः 07097040a अम्बष्ठैश्च कुणिन्दैश्च क्षिप्तां क्षिप्तां स सात्यकिः 07097040c नाराचैः प्रतिविव्याध प्रेक्षमाणो महाबलः 07097041a अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः 07097041c शब्देन प्राद्रवन्राजन्गजाश्वरथपत्तयः 07097042a अश्मचूर्णैः समाकीर्णा मनुष्याश्च वयांसि च 07097042c नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः 07097043a हतशिष्टा विरुधिरा भिन्नमस्तकपिण्डिकाः 07097043c कुञ्जराः संन्यवर्तन्त युयुधानरथं प्रथि 07097044a ततः शब्दः समभवत्तव सैन्यस्य मारिष 07097044c माधवेनार्द्यमानस्य सागरस्येव दारुणः 07097045a तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत् 07097045c एष सूत रणे क्रुद्धः सात्वतानां महारथः 07097046a दारयन्बहुधा सैन्यं रणे चरति कालवत् 07097046c यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय 07097047a पाषाणयोधिभिर्नूनं युयुधानः समागतः 07097047c तथा हि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः 07097048a विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च 07097048c न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् 07097049a इत्येवं ब्रुवतो राजन्भारद्वाजस्य धीमतः 07097049c प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम् 07097050a आयुष्मन्द्रवते सैन्यं कौरवेयं समन्ततः 07097050c पश्य योधान्रणे भिन्नान्धावमानांस्ततस्ततः 07097051a एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह 07097051c त्वामेव हि जिघांसन्तः प्राद्रवन्ति समन्ततः 07097052a अत्र कार्यं समाधत्स्व प्राप्तकालमरिंदम 07097052c स्थाने वा गमने वापि दूरं यातश्च सात्यकिः 07097053a तथैवं वदतस्तस्य भारद्वाजस्य मारिष 07097053c प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान् 07097054a ते वध्यमानाः समरे युयुधानेन तावकाः 07097054c युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः 07097055a यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत 07097055c ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति 07098001 संजय उवाच 07098001a दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् 07098001c भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् 07098002a दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः 07098002c कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः 07098003a राजपुत्रो भवानत्र राजभ्राता महारथः 07098003c किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि 07098004a स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह 07098004c एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे 07098005a न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे 07098005c शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः 07098006a अप्रियाणां च वचनं पाण्डवेषु विशेषतः 07098006c द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा 07098007a क्व ते मानश्च दर्पश्च क्व च तद्वीर गर्जितम् 07098007c आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि 07098008a शोच्येयं भारती सेना राजा चैव सुयोधनः 07098008c यस्य त्वं कर्कशो भ्राता पलायनपरायणः 07098009a ननु नाम त्वया वीर दीर्यमाणा भयार्दिता 07098009c स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी 07098009e स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान् 07098010a विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन 07098010c कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये 07098011a एकेन सात्वतेनाद्य युध्यमानस्य चानघ 07098011c पलायने तव मतिः संग्रामाद्धि प्रवर्तते 07098012a यदा गाण्डीवधन्वानं भीमसेनं च कौरव 07098012c यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि 07098013a युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम् 07098013c न तुल्याः सात्यकिशरा येषां भीतः पलायसे 07098014a यदि तावत्कृता बुद्धिः पलायनपरायणा 07098014c पृथिवी धर्मराजस्य शमेनैव प्रदीयताम् 07098015a यावत्फल्गुननाराचा निर्मुक्तोरगसंनिभाः 07098015c नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः 07098016a यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे 07098016c नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः 07098017a यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः 07098017c कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः 07098018a यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् 07098018c सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः 07098019a पूर्वमुक्तश्च ते भ्राता भीष्मेण स सुयोधनः 07098019c अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य पाण्डवैः 07098019e न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः 07098020a स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः 07098020c गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः 07098021a त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत 07098021c आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् 07098022a एवमुक्तस्तव सुतो नाब्रवीत्किंचिदप्यसौ 07098022c श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः 07098023a सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम् 07098023c आसाद्य च रणे यत्तो युयुधानमयोधयत् 07098024a द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा 07098024c अभ्यद्रवत संक्रुद्धो जवमास्थाय मध्यमम् 07098025a प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम् 07098025c द्रावयामास योधान्वै शतशोऽथ सहस्रशः 07098026a ततो द्रोणो महाराज नाम विश्राव्य संयुगे 07098026c पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् 07098027a तं जयन्तमनीकानि भारद्वाजं ततस्ततः 07098027c पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् 07098028a स द्रोणं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः 07098028c ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः 07098029a तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे 07098029c यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत 07098030a संनिरुद्धं रणे द्रोणं पाञ्चाला वीक्ष्य मारिष 07098030c आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः 07098031a ते शरैरग्निसंकाशैस्तोमरैश्च महाधनैः 07098031c शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन् 07098032a निहत्य तान्बाणगणान्द्रोणो राजन्समन्ततः 07098032c महाजलधरान्व्योम्नि मातरिश्वा विवानिव 07098033a ततः शरं महाघोरं सूर्यपावकसंनिभम् 07098033c संदधे परवीरघ्नो वीरकेतुरथं प्रति 07098034a स भित्त्वा तु शरो राजन्पाञ्चाल्यं कुलनन्दनम् 07098034c अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव 07098035a ततोऽपतद्रथात्तूर्णं पाञ्चाल्यः कुलनन्दनः 07098035c पर्वताग्रादिव महांश्चम्पको वायुपीडितः 07098036a तस्मिन्हते महेष्वासे राजपुत्रे महाबले 07098036c पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन् 07098037a चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत 07098037c तथा चित्ररथश्चैव भ्रातृव्यसनकर्षिताः 07098038a अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः 07098038c मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव 07098039a स वध्यमानो बहुधा राजपुत्रैर्महारथैः 07098039c व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे 07098040a तथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः 07098040c पुष्पाणीव विचिन्वन्हि सोत्तमाङ्गान्यपातयत् 07098041a ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः 07098041c देवासुरे पुरा युद्धे यथा दैतेयदानवाः 07098042a तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान् 07098042c कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम् 07098043a पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान् 07098043c धृष्टद्युम्नो भृशं क्रुद्धो नेत्राभ्यां पातयञ्जलम् 07098043e अभ्यवर्तत संग्रामे क्रुद्धो द्रोणरथं प्रति 07098044a ततो हा हेति सहसा नादः समभवन्नृप 07098044c पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः 07098045a संछाद्यमानो बहुधा पार्षतेन महात्मना 07098045c न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत 07098046a ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः 07098046c आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् 07098047a स गाढविद्धो बलिना भारद्वाजो महायशाः 07098047c निषसाद रथोपस्थे कश्मलं च जगाम ह 07098048a तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी 07098048c समुत्सृज्य धनुस्तूर्णमसिं जग्राह वीर्यवान् 07098049a अवप्लुत्य रथाच्चापि त्वरितः स महारथः 07098049c आरुरोह रथं तूर्णं भारद्वाजस्य मारिष 07098049e हर्तुमैच्छच्छिरः कायात्क्रोधसंरक्तलोचनः 07098050a प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महाबलः 07098050c शरैर्वैतस्तिकै राजन्नित्यमासन्नयोधिभिः 07098050e योधयामास समरे धृष्टद्युम्नं महारथम् 07098051a ते हि वैतस्तिका नाम शरा आसन्नयोधिनः 07098051c द्रोणस्य विदिता राजन्धृष्टद्युम्नमवाक्षिपन् 07098052a स वध्यमानो बहुभिः सायकैस्तैर्महाबलः 07098052c अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी 07098053a आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः 07098053c विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः 07098054a तदद्भुतं तयोर्युद्धं भूतसंघा ह्यपूजयन् 07098054c क्षत्रियाश्च महाराज ये चान्ये तत्र सैनिकाः 07098055a अवश्यं समरे द्रोणो धृष्टद्युम्नेन संगतः 07098055c वशमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः 07098056a द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः 07098056c शिरः प्रच्यावयामास फलं पक्वं तरोरिव 07098056e ततस्ते प्रद्रुता वाहा राजंस्तस्य महात्मनः 07098057a तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा 07098057c व्यद्रावयद्रणे द्रोणस्तत्र तत्र पराक्रमी 07098058a विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान् 07098058c स्वं व्यूहं पुनरास्थाय स्थिरोऽभवदरिंदमः 07098058e न चैनं पाण्डवा युद्धे जेतुमुत्सहिरे प्रभो 07099001 संजय उवाच 07099001a ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत् 07099001c किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् 07099002a स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः 07099002c नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् 07099003a स तु दुःशासनं वीरः सायकैरावृणोद्भृशम् 07099003c मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया 07099004a दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् 07099004c त्रिगर्तांश्चोदयामास युयुधानरथं प्रति 07099005a तेऽगच्छन्युयुधानस्य समीपं क्रूरकारिणः 07099005c त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः 07099006a ते तु तं रथवंशेन महता पर्यवारयन् 07099006c स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः 07099007a तेषां प्रयततां युद्धे शरवर्षाणि मुञ्चताम् 07099007c योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथयत् 07099008a तेऽपतन्त हतास्तूर्णं शिनिप्रवरसायकैः 07099008c महामारुतवेगेन रुग्णा इव महाद्रुमाः 07099009a रथैश्च बहुधा छिन्नैर्ध्वजैश्चैव विशां पते 07099009c हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी 07099010a शैनेयशरसंकृत्तैः शोणितौघपरिप्लुतैः 07099010c अशोभत महाराज किंशुकैरिव पुष्पितैः 07099011a ते वध्यमानाः समरे युयुधानेन तावकाः 07099011c त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः 07099012a ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति 07099012c भयात्पतगराजस्य गर्तानीव महोरगाः 07099013a हत्वा पञ्चशतान्योधाञ्शरैराशीविषोपमैः 07099013c प्रायात्स शनकैर्वीरो धनंजयरथं प्रति 07099014a तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव 07099014c विव्याध नवभिस्तूर्णं शरैः संनतपर्वभिः 07099015a स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः 07099015c रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः 07099016a सात्यकिं तु महाराज प्रहसन्निव भारत 07099016c दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः 07099017a शैनेयस्तव पुत्रं तु विद्ध्वा पञ्चभिराशुगैः 07099017c धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ 07099018a ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते 07099018c सर्वपारशवीं शक्तिं विससर्ज जिघांसया 07099019a तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः 07099019c चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः 07099020a अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर 07099020c सात्यकिं दशभिर्विद्ध्वा सिंहनादं ननाद ह 07099021a सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव 07099021c शरैरग्निशिखाकारैराजघान स्तनान्तरे 07099021e सर्वायसैस्तीक्ष्णवक्त्रैरष्टाभिर्विव्यधे पुनः 07099022a दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत 07099022c सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे 07099022e त्रिभिरेव महावेगैः शरैः संनतपर्वभिः 07099023a ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः 07099023c सारथिं च सुसंक्रुद्धः शरैः संनतपर्वभिः 07099024a धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः 07099024c ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित् 07099024e चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी 07099025a स छिन्नधन्वा विरथो हताश्वो हतसारथिः 07099025c त्रिगर्तसेनापतिना स्वरथेनापवाहितः 07099026a तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत 07099026c न जघान महाबाहुर्भीमसेनवचः स्मरन् 07099027a भीमसेनेन हि वधः सुतानां तव भारत 07099027c प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे 07099028a तथा दुःशासनं जित्वा सात्यकिः संयुगे प्रभो 07099028c जगाम त्वरितो राजन्येन यातो धनंजयः 07100001 धृतराष्ट्र उवाच 07100001a किं तस्यां मम सेनायां नासन्केचिन्महारथाः 07100001c ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन् 07100002a एको हि समरे कर्म कृतवान्सत्यविक्रमः 07100002c शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव 07100003a अथ वा शून्यमासीत्तद्येन यातः स सात्यकिः 07100003c एको वै बहुलाः सेनाः प्रमृद्नन्पुरुषर्षभः 07100004a कथं च युध्यमानानामपक्रान्तो महात्मनाम् 07100004c एको बहूनां शैनेयस्तन्ममाचक्ष्व संजय 07100005 संजय उवाच 07100005a राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान् 07100005c तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत् 07100006a आह्णिकेषु समूहेषु तव सैन्यस्य मानद 07100006c नास्ति लोके समः कश्चित्समूह इति मे मतिः 07100007a तत्र देवाः स्म भाषन्ते चारणाश्च समागताः 07100007c एतदन्ताः समूहा वै भविष्यन्ति महीतले 07100008a न चैव तादृशः कश्चिद्व्यूह आसीद्विशां पते 07100008c यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत् 07100009a चण्डवाताभिपन्नानां समुद्राणामिव स्वनः 07100009c रणेऽभवद्बलौघानामन्योन्यमभिधावताम् 07100010a पार्थिवानां समेतानां बहून्यासन्नरोत्तम 07100010c त्वद्बले पाण्डवानां च सहस्राणि शतानि च 07100011a संरब्धानां प्रवीराणां समरे दृढकर्मणाम् 07100011c तत्रासीत्सुमहाञ्शब्दस्तुमुलो लोमहर्षणः 07100012a अथाक्रन्दद्भीमसेनो धृष्टद्युम्नश्च मारिष 07100012c नकुलः सहदेवश्च धर्मराजश्च पाण्डवः 07100013a आगच्छत प्रहरत बलवत्परिधावत 07100013c प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ 07100014a यथा सुखेन गच्छेतां जयद्रथवधं प्रति 07100014c तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयत् 07100014e तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः 07100015a ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम् 07100015c क्षोभयध्वं महावेगाः पवनाः सागरं यथा 07100016a भीमसेनेन ते राजन्पाञ्चाल्येन च चोदिताः 07100016c आजघ्नुः कौरवान्संख्ये त्यक्त्वासूनात्मनः प्रियान् 07100017a इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः 07100017c स्वर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम् 07100018a तथैव तावका राजन्प्रार्थयन्तो महद्यशः 07100018c आर्यां युद्धे मतिं कृत्वा युद्धायैवोपतस्थिरे 07100019a तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये 07100019c हत्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम् 07100020a कवचानां प्रभास्तत्र सूर्यरश्मिविचित्रिताः 07100020c दृष्टीः संख्ये सैनिकानां प्रतिजघ्नुः समन्ततः 07100021a तथा प्रयतमानेषु पाण्डवेयेषु निर्भयः 07100021c दुर्योधनो महाराज व्यगाहत महद्बलम् 07100022a स संनिपातस्तुमुलस्तेषां तस्य च भारत 07100022c अभवत्सर्वसैन्यानामभावकरणो महान् 07100023 धृतराष्ट्र उवाच 07100023a तथा गतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् 07100023c कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् 07100024a एकस्य च बहूनां च संनिपातो महाहवे 07100024c विशेषतो नृपतिना विषमः प्रतिभाति मे 07100025a सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः 07100025c एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः 07100026 संजय उवाच 07100026a राजन्संग्राममाश्चर्यं तव पुत्रस्य भारत 07100026c एकस्य च बहूनां च शृणुष्व गदतोऽद्भुतम् 07100027a दुर्योधनेन सहसा पाण्डवी पृतना रणे 07100027c नलिनी द्विरदेनेव समन्ताद्विप्रलोडिता 07100028a तथा सेनां कृतां दृष्ट्वा तव पुत्रेण कौरव 07100028c भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रवन् 07100029a स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः 07100029c विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् 07100030a धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः 07100030c केकयान्दशभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः 07100031a शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे 07100031c शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः 07100032a न संदधन्विमुञ्चन्वा मण्डलीकृतकार्मुकः 07100032c अदृश्यत रिपून्निघ्नञ्शिक्षयास्त्रबलेन च 07100033a तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः 07100033c भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष 07100034a विव्याध चैनं बहुभिः सम्यगस्तैः शितैः शरैः 07100034c वर्माण्याशु समासाद्य ते भग्नाः क्षितिमाविशन् 07100035a ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम् 07100035c यथा वृत्रवधे देवा मुदा शक्रं महर्षिभिः 07100036a अथ दुर्योधनो राजा दृढमादाय कार्मुकम् 07100036c तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् 07100037a तं तथा वादिनं राजंस्तव पुत्रं महारथम् 07100037c प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जयगृद्धिनः 07100038a तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम् 07100038c चण्डवातोद्धुतान्मेघान्सजलानचलो यथा 07100039a तत्र राजन्महानासीत्संग्रामो भूरिवर्धनः 07100039c रुद्रस्याक्रीडसंकाशः संहारः सर्वदेहिनाम् 07101001 संजय उवाच 07101001a अपराह्णे महाराज संग्रामः समपद्यत 07101001c पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः 07101002a शोणाश्वं रथमास्थाय नरवीरः समाहितः 07101002c समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् 07101003a तव प्रियहिते युक्तो महेष्वासो महाबलः 07101003c चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसंभवः 07101004a वरान्वरान्हि योधानां विचिन्वन्निव भारत 07101004c अक्रीडत रणे राजन्भारद्वाजः प्रतापवान् 07101005a तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः 07101005c भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः 07101006a विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं छादयन्भृशम् 07101006c महामेघो यथा वर्षं विमुञ्चन्गन्धमादने 07101007a तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान् 07101007c प्रेषयामास संक्रुद्धः सायकान्दश सप्त च 07101008a तांस्तु द्रोणधनुर्मुक्तान्घोरानाशीविषोपमान् 07101008c एकैकं दशभिर्बाणैर्युधि चिच्छेद हृष्टवत् 07101009a तस्य तल्लाघवं दृष्ट्वा प्रहसन्द्विजसत्तमः 07101009c प्रेषयामास विशिखानष्टौ संनतपर्वणः 07101010a तान्दृष्ट्वा पततः शीघ्रं द्रोणचापच्युताञ्शरान् 07101010c अवारयच्छरैरेव तावद्भिर्निशितैर्दृढैः 07101011a ततोऽभवन्महाराज तव सैन्यस्य विस्मयः 07101011c बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् 07101012a ततो द्रोणो महाराज केकयं वै विशेषयन् 07101012c प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं महातपाः 07101013a तदस्य राजन्कैकेयः प्रत्यवारयदच्युतः 07101013c ब्राह्मेणैव महाबाहुराहवे समुदीरितम् 07101014a प्रतिहन्य तदस्त्रं तु भारद्वाजस्य संयुगे 07101014c विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः 07101015a तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पयत् 07101015c स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् 07101016a कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम 07101016c तथाभ्यगान्महीं बाणो भित्त्वा कैकेयमाहवे 07101017a सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम् 07101017c क्रोधेन महताविष्टो व्यावृत्य नयने शुभे 07101018a द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः 07101018c सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत् 07101019a द्रोणस्तु बहुधा विद्धो बृहत्क्षत्रेण मारिष 07101019c असृजद्विशिखांस्तीक्ष्णान्केकयस्य रथं प्रति 07101020a व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् 07101020c व्यसृजत्सायकं तीक्ष्णं केकयं प्रति भारत 07101021a स गाढविद्धस्तेनाशु महाराज स्तनान्तरे 07101021c रथात्पुरुषशार्दूलः संभिन्नहृदयोऽपतत् 07101022a बृहत्क्षत्रे हते राजन्केकयानां महारथे 07101022c शैशुपालिः सुसंक्रुद्धो यन्तारमिदमब्रवीत् 07101023a सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः 07101023c विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम् 07101024a तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् 07101024c द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः 07101025a धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः 07101025c सहसा प्रापतद्द्रोणं पतंग इव पावकम् 07101026a सोऽभ्यविध्यत्ततो द्रोणं षष्ट्या साश्वरथध्वजम् 07101026c पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव 07101027a तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह 07101027c चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे 07101028a अथान्यद्धनुरादाय शैशुपालिर्महारथः 07101028c विव्याध सायकैर्द्रोणं पुनः सुनिशितैर्दृढैः 07101029a तस्य द्रोणो हयान्हत्वा सारथिं च महाबलः 07101029c अथैनं पञ्चविंशत्या सायकानां समार्पयत् 07101030a विरथो विधनुष्कश्च चेदिराजोऽपि संयुगे 07101030c गदां चिक्षेप संक्रुद्धो भारद्वाजरथं प्रति 07101031a तामापतन्तीं सहसा घोररूपां भयावहाम् 07101031c अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् 07101031e शरैरनेकसाहस्रैर्भारद्वाजो न्यपातयत् 07101032a सा पपात गदा भूमौ भारद्वाजेन सादिता 07101032c रक्तमाल्याम्बरधरा तारेव नभसस्तलात् 07101033a गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः 07101033c तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्ज्वलाम् 07101034a तोमरं तु त्रिभिर्बाणैर्द्रोणश्छित्त्वा महामृधे 07101034c शक्तिं चिच्छेद सहसा कृतहस्तो महाबलः 07101035a ततोऽस्य विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः 07101035c प्रेषयामास समरे भारद्वाजः प्रतापवान् 07101036a स तस्य कवचं भित्त्वा हृदयं चामितौजसः 07101036c अभ्यगाद्धरणीं बाणो हंसः पद्मसरो यथा 07101037a पतंगं हि ग्रसेच्चाषो यथा राजन्बुभुक्षितः 07101037c तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महामृधे 07101038a निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् 07101038c अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् 07101039a तमपि प्रहसन्द्रोणः शरैर्निन्ये यमक्षयम् 07101039c महाव्याघ्रो महारण्ये मृगशावं यथा बली 07101040a तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत 07101040c जरासंधसुतो वीरः स्वयं द्रोणमुपाद्रवत् 07101041a स तु द्रोणं महाराज छादयन्सायकैः शितैः 07101041c अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा 07101042a तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः 07101042c व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः 07101043a छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम् 07101043c जारासंधिमथो जघ्ने मिषतां सर्वधन्विनाम् 07101044a यो यः स्म लीयते द्रोणं तं तं द्रोणोऽन्तकोपमः 07101044c आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः 07101045a ततो द्रोणो महेष्वासो नाम विश्राव्य संयुगे 07101045c शरैरनेकसाहस्रैः पाण्डवेयान्व्यमोहयत् 07101046a ततो द्रोणाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः 07101046c नरान्नागान्हयांश्चैव निजघ्नुः सर्वतो रणे 07101047a ते वध्यमाना द्रोणेन शक्रेणेव महासुराः 07101047c समकम्पन्त पाञ्चाला गावः शीतार्दिता इव 07101048a ततो निष्टानको घोरः पाण्डवानामजायत 07101048c द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ 07101049a मोहिताः शरवर्षेण भारद्वाजस्य संयुगे 07101049c ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः 07101050a चेदयश्च महाराज सृञ्जयाः सोमकास्तथा 07101050c अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया 07101051a हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः 07101051c यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् 07101051e निनीषन्तो रणे द्रोणं यमस्य सदनं प्रति 07101052a यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः 07101052c यमाय प्रेषयामास चेदिमुख्यान्विशेषतः 07101053a तेषु प्रक्षीयमाणेषु चेदिमुख्येषु भारत 07101053c पाञ्चालाः समकम्पन्त द्रोणसायकपीडिताः 07101054a प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नरथं प्रति 07101054c दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष 07101055a ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् 07101055c तथा हि युधि विक्रान्तो दहति क्षत्रियर्षभान् 07101056a धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः 07101056c तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् 07101057a द्रोणास्त्रमग्निसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः 07101057c बहवो दुस्तरं घोरं यत्रादह्यन्त भारत 07101058a यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः 07101058c मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः 07101059a तेषां तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः 07101059c अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः 07101060a स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः 07101060c अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् 07101061a तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम् 07101061c आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् 07101062a स हत्वा क्षत्रधर्माणं जगाम धरणीतलम् 07101062c स भिन्नहृदयो वाहादपतन्मेदिनीतले 07101063a ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते 07101063c अथ द्रोणं समारोहच्चेकितानो महारथः 07101064a स द्रोणं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे 07101064c चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् 07101065a तस्याचार्यः षोडशभिरविध्यद्दक्षिणं भुजम् 07101065c ध्वजं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः 07101066a तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः 07101066c समरे शरसंवीता भारद्वाजेन मारिष 07101067a चेकितानरथं दृष्ट्वा विद्रुतं हतसारथिम् 07101067c पाञ्चालान्पाण्डवांश्चैव महद्भयमथाविशत् 07101068a तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान् 07101068c समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष 07101069a आकर्णपलितः श्यामो वयसाशीतिकात्परः 07101069c रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् 07101070a अथ द्रोणं महाराज विचरन्तमभीतवत् 07101070c वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् 07101071a ततोऽब्रवीन्महाराज द्रुपदो बुद्धिमान्नृप 07101071c लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव 07101072a कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः 07101072c यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः 07101073a शतशः शेरते भूमौ निकृत्ता गोवृषा इव 07101073c रुधिरेण परीताङ्गाः श्वसृगालादनीकृताः 07101074a एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः 07101074c पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम् 07102001 संजय उवाच 07102001a व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः 07102001c सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः 07102002a वर्तमाने तथा रौद्रे संग्रामे लोमहर्षणे 07102002c प्रक्षये जगतस्तीव्रे युगान्त इव भारत 07102003a द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः 07102003c पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु 07102004a नापश्यच्छरणं किंचिद्धर्मराजो युधिष्ठिरः 07102004c चिन्तयामास राजेन्द्र कथमेतद्भविष्यति 07102005a तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया 07102005c युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् 07102006a सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम् 07102006c गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः 07102007a अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम् 07102007c चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः 07102007e नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरर्षभौ 07102008a लोकोपक्रोशभीरुत्वाद्धर्मराजो महायशाः 07102008c अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति 07102009a पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे 07102009c शैनेयः सात्यकिः सत्यो मित्राणामभयंकरः 07102010a तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै 07102010c सात्यकिश्च हि मे ज्ञेयः पाण्डवश्च धनंजयः 07102011a सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् 07102011c सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् 07102012a करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि 07102012c युयुधानमनन्विष्य लोको मां गर्हयिष्यति 07102013a भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः 07102013c परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् 07102014a लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम् 07102014c पदवीं प्रेषयिष्यामि माधवस्य महात्मनः 07102015a यथैव च मम प्रीतिरर्जुने शत्रुसूदने 07102015c तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे 07102016a अतिभारे नियुक्तश्च मया शैनेयनन्दनः 07102016c स तु मित्रोपरोधेन गौरवाच्च महाबलः 07102016e प्रविष्टो भारतीं सेनां मकरः सागरं यथा 07102017a असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम् 07102017c मिथः संयुध्यमानानां वृष्णिवीरेण धीमता 07102018a प्राप्तकालं सुबलवन्निश्चित्य बहुधा हि मे 07102018c तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः 07102018e गमनं रोचते मह्यं यत्र यातौ महारथौ 07102019a न चाप्यसह्यं भीमस्य विद्यते भुवि किंचन 07102019c शक्तो ह्येष रणे यत्तान्पृथिव्यां सर्वधन्विनः 07102019e स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा 07102020a यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः 07102020c वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः 07102021a इतो गते भीमसेने सात्वतं प्रति पाण्डवे 07102021c सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ 07102022a कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ 07102022c रक्षितौ वासुदेवेन स्वयं चास्त्रविशारदौ 07102023a अवश्यं तु मया कार्यमात्मनः शोकनाशनम् 07102023c तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् 07102023e ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति 07102024a एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः 07102024c यन्तारमब्रवीद्राजन्भीमं प्रति नयस्व माम् 07102025a धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः 07102025c रथं हेमपरिष्कारं भीमान्तिकमुपानयत् 07102026a भीमसेनमनुप्राप्य प्राप्तकालमनुस्मरन् 07102026c कश्मलं प्राविशद्राजा बहु तत्र समादिशन् 07102027a यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत् 07102027c तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते 07102028a ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम् 07102028c नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम् 07102029a पुरा हि दुःखदीर्णानां भवान्गतिरभूद्धि नः 07102029c उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते 07102030a न ह्यसाध्यमकार्यं वा विद्यते मम मानद 07102030c आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः 07102031a तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् 07102031c भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः 07102032a यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते 07102032c प्रेरितो वासुदेवेन संरब्धेन यशस्विना 07102032e नूनमद्य हतः शेते तव भ्राता धनंजयः 07102033a तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः 07102033c यस्य सत्त्ववतो वीर्यमुपजीवन्ति पाण्डवाः 07102034a यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः 07102034c स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् 07102035a तस्य वै गमनं विद्मो भीम नावर्तनं पुनः 07102035c श्यामो युवा गुडाकेशो दर्शनीयो महाभुजः 07102036a व्यूढोरस्को महास्कन्धो मत्तद्विरदविक्रमः 07102036c चकोरनेत्रस्ताम्राक्षो द्विषतामघवर्धनः 07102037a तदिदं मम भद्रं ते शोकस्थानमरिंदम 07102037c अर्जुनार्थं महाबाहो सात्वतस्य च कारणात् 07102038a वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः 07102038c तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् 07102039a तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् 07102039c स तं महारथं पश्चादनुयातस्तवानुजम् 07102039e तमपश्यन्महाबाहुमहं विन्दामि कश्मलम् 07102040a तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः 07102040c यस्य वीर्यवतो वीर्यमुपजीवन्ति पाण्डवाः 07102041a स तत्र गच्छ कौन्तेय यत्र यातो धनंजयः 07102041c सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे 07102041e वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते 07102042a न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा 07102042c चिकीर्षुर्मत्प्रियं पार्थ प्रयातः सव्यसाचिनः 07102042e पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः 07102043 भीमसेन उवाच 07102043a ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः 07102043c तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् 07102044a आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः 07102044c समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् 07102045 संजय उवाच 07102045a एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम् 07102045c धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनः पुनः 07102045e धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः 07102046a विदितं ते महाबाहो यथा द्रोणो महारथः 07102046c ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते 07102047a न च मे गमने कृत्यं तादृक्पार्षत विद्यते 07102047c यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः 07102048a एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं स्म नोत्सहे 07102048c प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः 07102048e धर्मराजस्य वचने स्थातव्यमविशङ्कया 07102049a सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम् 07102049c एतद्धि सर्वकार्याणां परमं कृत्यमाहवे 07102050a तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम् 07102050c ईप्सितेन महाबाहो गच्छ पार्थाविचारयन् 07102051a नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथंचन 07102051c निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे 07102052a ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः 07102052c अभिवाद्य गुरुं ज्येष्ठं प्रययौ यत्र फल्गुनः 07102053a परिष्वक्तस्तु कौन्तेयो धर्मराजेन भारत 07102053c आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः 07102054a भीमसेनो महाबाहुः कवची शुभकुण्डली 07102054c साङ्गदः सतनुत्राणः सशरी रथिनां वरः 07102055a तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत् 07102055c विबभौ पर्वतश्लिष्टः सविद्युदिव तोयदः 07102056a पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः 07102056c कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः 07102057a प्रयाते भीमसेने तु तव सैन्यं युयुत्सया 07102057c पाञ्चजन्यरवो घोरः पुनरासीद्विशां पते 07102058a तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् 07102058c पुनर्भीमं महाबाहुर्धर्मपुत्रोऽभ्यभाषत 07102059a एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् 07102059c पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट् 07102060a नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि 07102060c कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः 07102061a नूनमार्या महत्कुन्ती पापमद्य निदर्शनम् 07102061c द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः 07102062a स भीमस्त्वरया युक्तो याहि यत्र धनंजयः 07102062c मुह्यन्तीव हि मे सर्वा धनंजयदिदृक्षया 07102062e दिशः सप्रदिशः पार्थ सात्वतस्य च कारणात् 07102063a गच्छ गच्छेति च पुनर्भीमसेनमभाषत 07102063c भृशं स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियंकरः 07102063e आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माय चासकृत् 07102064a विनद्य सिंहनादं च ज्यां विकर्षन्पुनः पुनः 07102064c दर्शयन्घोरमात्मानममित्रान्सहसाभ्ययात् 07102065a तमूहुर्जवना दान्ता विकुर्वाणा हयोत्तमाः 07102065c विशोकेनाभिसंयत्ता मनोमारुतरंहसः 07102066a आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना 07102066c सोऽवकर्षन्विकर्षंश्च सेनाग्रं समलोडयत् 07102067a तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः 07102067c पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः 07102068a तं ससेना महाराज सोदर्याः पर्यवारयन् 07102068c दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः 07102069a दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा 07102069c विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः 07102070a वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः 07102070c अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः 07102071a विविधै रथिनां श्रेष्ठाः सह सैन्यैः सहानुगैः 07102071c संयत्ताः समरे शूरा भीमसेनमुपाद्रवन् 07102072a तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी 07102072c अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव 07102073a ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन् 07102073c वारयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् 07102074a स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत् 07102074c अग्रतश्च गजानीकं शरवर्षैरवाकिरत् 07102075a सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः 07102075c दिशः सर्वाः समभ्यस्य व्यधमत्पवनात्मजः 07102076a त्रासिताः शरभस्येव गर्जितेन वने मृगाः 07102076c प्राद्रवन्द्विरदाः सर्वे नदन्तो भैरवान्रवान् 07102077a पुनश्चातीत्य वेगेन द्रोणानीकमुपाद्रवत् 07102077c तमवारयदाचार्यो वेलेवोद्वृत्तमर्णवम् 07102078a ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव 07102078c ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः 07102079a स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा 07102079c भीमः करिष्यते पूजामित्युवाच वृकोदरम् 07102080a भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम् 07102080c मामनिर्जित्य समरे शत्रुमध्ये महाबल 07102081a यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम 07102081c अनीकं न तु शक्यं भोः प्रवेष्टुमिह वै त्वया 07102082a अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः 07102082c क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् 07102083a तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम् 07102083c प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् 07102084a येन वै परमां पूजां कुर्वता मानितो ह्यसि 07102084c नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः 07102085a पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रा हि ते वयम् 07102085c इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः 07102086a अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते 07102086c यदि शत्रुं त्वमात्मानं मन्यसे तत्तथास्त्विह 07102086e एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम् 07102087a अथोद्भ्राम्य गदां भीमः कालदण्डमिवान्तकः 07102087c द्रोणायावसृजद्राजन्स रथादवपुप्लुवे 07102088a साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा 07102088c प्रामृद्नाच्च बहून्योधान्वायुर्वृक्षानिवौजसा 07102089a तं पुनः परिवव्रुस्ते तव पुत्रा रथोत्तमम् 07102089c अन्यं च रथमास्थाय द्रोणः प्रहरतां वरः 07102090a ततः क्रुद्धो महाराज भीमसेनः पराक्रमी 07102090c अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् 07102091a ते वध्यमानाः समरे तव पुत्रा महारथाः 07102091c भीमं भीमबलं युद्धेऽयोधयंस्तु जयैषिणः 07102092a ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत् 07102092c सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् 07102093a आपतन्तीं महाशक्तिं तव पुत्रप्रचोदिताम् 07102093c द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत् 07102094a अथान्यैर्निशितैर्बाणैः संक्रुद्धः कुण्डभेदिनम् 07102094c सुषेणं दीर्घनेत्रं च त्रिभिस्त्रीनवधीद्बली 07102095a ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् 07102095c पुत्राणां तव वीराणां युध्यतामवधीत्पुनः 07102096a अभयं रौद्रकर्माणं दुर्विमोचनमेव च 07102096c त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव 07102097a वध्यमाना महाराज पुत्रास्तव बलीयसा 07102097c भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन् 07102098a विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम् 07102098c प्रहसन्निव कौन्तेयः शरैर्निन्ये यमक्षयम् 07102099a ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ 07102099c विव्याध समरे तूर्णं स पपात ममार च 07102100a सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः 07102100c दिशः सर्वाः समभ्यस्य व्यधमत्पाण्डुनन्दनः 07102101a ततो वै रथघोषेण गर्जितेन मृगा इव 07102101c वध्यमानाश्च समरे पुत्रास्तव विशां पते 07102101e प्राद्रवन्सरथाः सर्वे भीमसेनभयार्दिताः 07102102a अनुयाय तु कौन्तेयः पुत्राणां ते महद्बलम् 07102102c विव्याध समरे राजन्कौरवेयान्समन्ततः 07102103a वध्यमाना महाराज भीमसेनेन तावकाः 07102103c त्यक्त्वा भीमं रणे यान्ति चोदयन्तो हयोत्तमान् 07102104a तांस्तु निर्जित्य समरे भीमसेनो महाबलः 07102104c सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः 07102105a तलशब्दं च सुमहत्कृत्वा भीमो महाबलः 07102105c व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत् 07103001 संजय उवाच 07103001a तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा 07103001c दिधारयिषुराचार्यः शरवर्षैरवाकिरत् 07103002a पिबन्निव शरौघांस्तान्द्रोणचापवरातिगान् 07103002c सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम् 07103003a तं मृधे वेगमास्थाय परं परमधन्विनः 07103003c चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् 07103004a स तथा संवृतो भीमः प्रहसन्निव भारत 07103004c उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन् 07103004e अवासृजच्च वेगेन तेषु तान्प्रमथद्बली 07103005a सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना 07103005c घोषेण महता राजन्पूरयित्वेव मेदिनीम् 07103005e ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् 07103006a तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् 07103006c प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् 07103007a तं च शब्दमसंसह्यं तस्याः संलक्ष्य मारिष 07103007c प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा 07103008a स तान्विद्राव्य कौन्तेयः संख्येऽमित्रान्दुरासदः 07103008c सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् 07103009a तथा तं विप्रकुर्वाणं रथयूथपयूथपम् 07103009c भारद्वाजो महाराज भीमसेनं समभ्ययात् 07103010a द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः 07103010c अकरोत्सहसा नादं पाण्डूनां भयमादधत् 07103011a तद्युद्धमासीत्सुमहद्घोरं देवासुरोपमम् 07103011c द्रोणस्य च महाराज भीमस्य च महात्मनः 07103012a यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः 07103012c वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः 07103013a ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः 07103013c निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् 07103014a यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया 07103014c तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् 07103015a स वध्यमानः समरे रथं द्रोणस्य मारिष 07103015c ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः 07103016a द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे 07103016c रथमन्यं समास्थाय व्यूहद्वारमुपाययौ 07103017a तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत् 07103017c भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् 07103018a ततः स्वरथमास्थाय भीमसेनो महाबलः 07103018c अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् 07103019a स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः 07103019c अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव 07103020a भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् 07103020c प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात् 07103021a संत्रासयन्ननीकानि तलशब्देन मारिष 07103021c अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् 07103022a भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम् 07103022c तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान् 07103023a सात्यकिं चापि संप्रेक्ष्य युध्यमानं नरर्षभम् 07103023c रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा 07103024a भीमसेनो महाराज द्रष्टुकामो धनंजयम् 07103024c अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः 07103025a सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम् 07103025c सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी 07103026a अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान् 07103026c तं तु तस्य महानादं पार्थः शुश्राव नर्दतः 07103027a ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह 07103027c अभ्ययातां महाराज नर्दन्तौ गोवृषाविव 07103028a वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः 07103028c पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् 07103029a भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः 07103029c अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः 07103030a विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत् 07103030c धनंजयस्य च रणे जयमाशास्तवान्विभुः 07103031a तथा तु नर्दमाने वै भीमसेने रणोत्कटे 07103031c स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः 07103032a हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः 07103032c दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा 07103033a न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव 07103033c दिष्ट्या जीवति संग्रामे सव्यसाची धनंजयः 07103034a दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः 07103034c दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनंजयौ 07103035a येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः 07103035c स हन्ता द्विषतां संख्ये दिष्ट्या जीवति फल्गुनः 07103036a यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः 07103036c स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः 07103037a निवातकवचा येन देवैरपि सुदुर्जयाः 07103037c निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति 07103038a कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान् 07103038c योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति 07103039a कालकेयसहस्राणि चतुर्दश महारणे 07103039c योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति 07103040a गन्धर्वराजं बलिनं दुर्योधनकृतेन वै 07103040c जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति 07103041a किरीटमाली बलवाञ्श्वेताश्वः कृष्णसारथिः 07103041c मम प्रियश्च सततं दिष्ट्या जीवति फल्गुनः 07103042a पुत्रशोकाभिसंतप्तश्चिकीर्षुः कर्म दुष्करम् 07103042c जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः 07103042e कच्चित्स सैन्धवं संख्ये हनिष्यति धनंजयः 07103043a कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् 07103043c अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् 07103044a कच्चित्सैन्धवको राजा दुर्योधनहिते रतः 07103044c नन्दयिष्यत्यमित्राणि फल्गुनेन निपातितः 07103045a कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम् 07103045c दृष्ट्वा सैन्धवकं संख्ये शममस्मासु धास्यति 07103046a दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे 07103046c कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति 07103047a दृष्ट्वा चान्यान्बहून्योधान्पातितान्धरणीतले 07103047c कच्चिद्दुर्योधनो मन्दः पश्चात्तापं करिष्यति 07103048a कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति 07103048c शेषस्य रक्षणार्थं च संधास्यति सुयोधनः 07103049a एवं बहुविधं तस्य चिन्तयानस्य पार्थिव 07103049c कृपयाभिपरीतस्य घोरं युद्धमवर्तत 07104001 धृतराष्ट्र उवाच 07104001a तथा तु नर्दमानं तं भीमसेनं महाबलम् 07104001c मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् 07104002a न हि पश्याम्यहं तं वै त्रिषु लोकेषु संजय 07104002c क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे 07104003a गदामुद्यच्छमानस्य कालस्येव महामृधे 07104003c न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे 07104004a रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च 07104004c कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः 07104005a क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः 07104005c दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः 07104006a भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम् 07104006c प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः 07104007a काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे 07104007c कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् 07104008a भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः 07104008c के शूराः पर्यवर्तन्त तन्ममाचक्ष्व संजय 07104009 संजय उवाच 07104009a तथा तु नर्दमानं तं भीमसेनं महारथम् 07104009c तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली 07104010a व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः 07104010c कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली 07104011a प्रावेपन्निव गात्राणि कर्णभीमसमागमे 07104011c रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् 07104012a भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे 07104012c खं च भूमिं च संबद्धां मेनिरे क्षत्रियर्षभाः 07104013a पुनर्घोरेण नादेन पाण्डवस्य महात्मनः 07104013c समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ 07104014a वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः 07104014c वाहनानि महाराज बभूवुर्विमनांसि च 07104015a प्रादुरासन्निमित्तानि घोराणि च बहूनि च 07104015c तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे 07104016a ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् 07104016c विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः 07104017a प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे 07104017c सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः 07104018a तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् 07104018c असंप्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः 07104018e चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् 07104019a तं कर्णश्छादयामास शरव्रातैरनेकशः 07104019c संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः 07104020a चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः 07104020c विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः 07104021a अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः 07104021c विव्याध समरे भीमं भीमकर्मा महारथः 07104022a तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः 07104022c निचखानोरसि तदा सूतपुत्रस्य वेगितः 07104023a तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा 07104023c महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ 07104024a सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः 07104024c धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः 07104025a किंचिद्विचलितः कर्णः सुप्रहाराभिपीडितः 07104025c ससायकं धनुः कृत्वा भीमं विव्याध मारिष 07104025e चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः 07104026a स छाद्यमानः सहसा कर्णेन दृढधन्विना 07104026c धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः 07104027a सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम् 07104027c वाहांश्च चतुरः संख्ये व्यसूंश्चक्रे महारथः 07104028a हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते 07104028c स्यन्दनं वृषसेनस्य समारोहन्महारथः 07104029a निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् 07104029c ननाद सुमहानादं पर्जन्यनिनदोपमम् 07104030a तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः 07104030c कर्णं च निर्जितं मत्वा भीमसेनेन भारत 07104031a समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा 07104031c शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन् 07104031e गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् 07104032a तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः 07104032c अश्रूयत महाराज सर्वसैन्येषु भारत 07104033a ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ 07104033c मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः 07105001 संजय उवाच 07105001a तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते 07105001c सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् 07105001e त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन् 07105002a स रथस्तव पुत्रस्य त्वरया परया युतः 07105002c तूर्णमभ्यपतद्द्रोणं मनोमारुतवेगवान् 07105003a उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः 07105003c अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः 07105004a विजित्य सर्वसैन्यानि सुमहान्ति महारथाः 07105004c संप्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः 07105004e व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः 07105005a यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः 07105005c कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद 07105006a आश्चर्यभूतं लोकेऽस्मिन्समुद्रस्येव शोषणम् 07105006c निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च 07105007a तथैव भीमसेनेन लोकः संवदते भृशम् 07105007c कथं द्रोणो जितः संख्ये धनुर्वेदस्य पारगः 07105008a नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे 07105008c यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः 07105009a एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम् 07105009c यद्गतं गतमेवेह शेषं चिन्तय मानद 07105010a यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम् 07105010c तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम् 07105011 द्रोण उवाच 07105011a चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु 07105011c त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः 07105011e यावदेव भयं पश्चात्तावदेषां पुरःसरम् 07105012a तद्गरीयस्तरं मन्ये यत्र कृष्णधनंजयौ 07105012c सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः 07105013a तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम् 07105013c स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनंजयात् 07105014a गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ 07105014c संप्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् 07105015a न सभायां जयो वृत्तो नापि तत्र पराजयः 07105015c इह नो ग्लहमानानामद्य तात जयाजयौ 07105016a यान्स्म तान्ग्लहते घोराञ्शकुनिः कुरुसंसदि 07105016c अक्षान्संमन्यमानः स प्राक्शरास्ते दुरासदाः 07105017a यत्र ते बहवस्तात कुरवः पर्यवस्थिताः 07105017c सेनां दुरोदरं विद्धि शरानक्षान्विशां पते 07105018a ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः 07105018c सैन्धवे हि महाद्यूतं समासक्तं परैः सह 07105019a अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः 07105019c सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ 07105019e तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ 07105020a यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम् 07105020c तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः 07105021a इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान् 07105021c निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः 07105022a ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात् 07105022c उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः 07105023a चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ 07105023c बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् 07105024a तौ हि पूर्वं महाराज वारितौ कृतवर्मणा 07105024c प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया 07105025a ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम् 07105025c त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली 07105026a तावभिद्रवतामेनमुभावुद्यतकार्मुकौ 07105026c महारथसमाख्यातौ क्षत्रियप्रवरौ युधि 07105027a युधामन्युस्तु संक्रुद्धः शरांस्त्रिंशतमायसान् 07105027c व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे 07105028a दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः 07105028c जघान चतुरश्चाश्वानुभौ च पार्ष्णिसारथी 07105029a उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे 07105029c आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् 07105030a स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः 07105030c बहुभिस्ताडयामास ते हताः प्रापतन्भुवि 07105031a हयेषु पतितेष्वस्य चिच्छेद परमेषुणा 07105031c युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे 07105032a हताश्वसूतात्स रथादवप्लुत्य महारथः 07105032c गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत 07105033a तमापतन्तं संप्रेक्ष्य क्रुद्धं परपुरंजयम् 07105033c अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ 07105034a ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी 07105034c गदया पोथयामास साश्वसूतध्वजं रणे 07105035a हत्वा चैनं स पुत्रस्ते हताश्वो हतसारथिः 07105035c मद्रराजरथं तूर्णमारुरोह परंतपः 07105036a पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ 07105036c रथमन्यं समारुह्य धनंजयमभीयतुः 07106001 धृतराष्ट्र उवाच 07106001a यौ तौ कर्णश्च भीमश्च संप्रयुद्धौ महाबलौ 07106001c अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः 07106002a पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे 07106002c कथं भूयस्तु राधेयो भीममागान्महारथः 07106003a भीमो वा सूततनयं प्रत्युद्यातः कथं रणे 07106003c महारथसमाख्यातं पृथिव्यां प्रवरं रथम् 07106004a भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः 07106004c नान्यतो भयमादत्त विना कर्णं धनुर्धरम् 07106005a भयान्न शेते सततं चिन्तयन्वै महारथम् 07106005c तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे 07106006a ब्रह्मण्यं वीर्यसंपन्नं समरेष्वनिवर्तिनम् 07106006c कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे 07106007a यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति 07106007c कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ 07106008a भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः 07106008c कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् 07106009a भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम् 07106009c सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे 07106010a आशास्ते च सदा सूत पुत्रो दुर्योधनो मम 07106010c कर्णो जेष्यति संग्रामे सहितान्पाण्डवानिति 07106011a जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे 07106011c स कथं भीमकर्माणं भीमसेनमयुध्यत 07106012a यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः 07106012c तं सूततनयं तात कथं भीमो ह्ययोधयत् 07106013a अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान् 07106013c स्मरमाणः कथं भीमो युयुधे सूतसूनुना 07106014a योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् 07106014c तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् 07106015a यो जातः कुण्डलाभ्यां च कवचेन सहैव च 07106015c तं सूतपुत्रं समरे भीमः कथमयोधयत् 07106016a यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः 07106016c तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय 07106017 संजय उवाच 07106017a भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् 07106017c इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनंजयौ 07106018a तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः 07106018c अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् 07106019a फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली 07106019c आजुहाव रणे यान्तं भीममाधिरथिस्तदा 07106020a भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि 07106020c अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् 07106021a अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः 07106021c द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम् 07106022a विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् 07106022c तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः 07106023a तस्मै प्रासृजदुग्राणि विविधानि परंतपः 07106023c अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष 07106024a तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः 07106024c सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः 07106025a स यथावन्महाराज विद्यया वै सुपूजितः 07106025c आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे 07106026a संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव 07106026c अभ्यपद्यत राधेयस्तममर्षी वृकोदरम् 07106027a तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे 07106027c युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः 07106028a तं भीमसेनः संप्राप्तं वत्सदन्तैः स्तनान्तरे 07106028c विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम् 07106029a सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः 07106029c सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः 07106030a कर्णो जाम्बूनदैर्जालैः संछन्नान्वातरंहसः 07106030c विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः 07106031a ततो बाणमयं जालं भीमसेनरथं प्रति 07106031c कर्णेन विहितं राजन्निमेषार्धाददृश्यत 07106032a सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा 07106032c प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः 07106033a तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् 07106033c क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः 07106034a ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान् 07106034c समाश्लिष्यदसंभ्रान्तः सूतपुत्रं वृकोदरः 07106035a स कर्णचापप्रभवानिषूनाशीविषोपमान् 07106035c बिभ्रद्भीमो महाराज न जगाम व्यथां रणे 07106036a ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः 07106036c विव्याध समरे कर्णं भीमसेनः प्रतापवान् 07106037a अयत्नेनैव तं कर्णः शरैरुप समाकिरत् 07106037c भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् 07106038a मृदुपूर्वं च राधेयो भीममाजावयोधयत् 07106038c क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् 07106039a तं भीमसेनो नामृष्यदवमानममर्षणः 07106039c स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित् 07106040a ते शराः प्रेषिता राजन्भीमसेनेन संयुगे 07106040c निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः 07106041a हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः 07106041c अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा 07106042a कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः 07106042c राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे 07106043a तस्य तानशनिप्रख्यानिषून्समरशोभिनः 07106043c चिच्छेद बहुभिर्भल्लैरसंप्राप्तान्वृकोदरः 07106044a पुनश्च शरवर्षेण छादयामास भारत 07106044c कर्णो वैकर्तनो युद्धे भीमसेनं महारथम् 07106045a तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः 07106045c समाचिततनुं संख्ये श्वाविधं शललैरिव 07106046a हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान् 07106046c दधार समरे वीरः स्वरश्मीनिव भास्करः 07106047a रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत 07106047c तपनीयनिभैः पुष्पैः पलाश इव कानने 07106048a तत्तु भीमो महाराज कर्णस्य चरितं रणे 07106048c नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी 07106049a स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् 07106049c महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः 07106050a तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च 07106050c मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे 07106051a ततः कर्णस्य संक्रुद्धो भीमसेनः प्रतापवान् 07106051c चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च 07106052a जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः 07106052c नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि 07106053a ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष 07106053c यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः 07106054a स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः 07106054c तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम् 07107001 धृतराष्ट्र उवाच 07107001a यस्मिञ्जयाशा सततं पुत्राणां मम संजय 07107001c तं दृष्ट्वा विमुखं संख्ये किं नु दुर्योधनोऽब्रवीत् 07107001e कर्णो वा समरे तात किमकार्षीदतः परम् 07107002 संजय उवाच 07107002a भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम् 07107002c रथमन्यं समास्थाय विधिवत्कल्पितं पुनः 07107002e अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः 07107003a क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशां पते 07107003c भीमसेनममन्यन्त वैवस्वतमुखे हुतम् 07107004a चापशब्दं महत्कृत्वा तलशब्दं च भैरवम् 07107004c अभ्यवर्तत राधेयो भीमसेनरथं प्रति 07107005a पुनरेव ततो राजन्महानासीत्सुदारुणः 07107005c विमर्दः सूतपुत्रस्य भीमस्य च विशां पते 07107006a संरब्धौ हि महाबाहू परस्परवधैषिणौ 07107006c अन्योन्यमीक्षां चक्राते दहन्ताविव लोचनैः 07107007a क्रोधरक्तेक्षणौ क्रुद्धौ निःश्वसन्तौ महारथौ 07107007c युद्धेऽन्योन्यं समासाद्य ततक्षतुररिंदमौ 07107008a व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ 07107008c शरभाविव संक्रुद्धौ युयुधाते परस्परम् 07107009a ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च 07107009c विराटनगरे चैव प्राप्तं दुःखमरिंदमः 07107010a राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः 07107010c सततं च परिक्लेशान्सपुत्रेण त्वया कृतान् 07107011a दग्धुमैच्छश्च यत्कुन्तीं सपुत्रां त्वमनागसम् 07107011c कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः 07107012a पतिमन्यं परीप्सस्व न सन्ति पतयस्तव 07107012c नरकं पतिताः पार्थाः सर्वे षण्ढतिलोपमाः 07107013a समक्षं तव कौरव्य यदूचुः कुरवस्तदा 07107013c दासीभोगेन कृष्णां च भोक्तुकामाः सुतास्तव 07107014a यच्चापि तान्प्रव्रजतः कृष्णाजिननिवासिनः 07107014c परुषाण्युक्तवान्कर्णः सभायां संनिधौ तव 07107015a तृणीकृत्य च यत्पार्थांस्तव पुत्रो ववल्ग ह 07107015c विषमस्थान्समस्थो हि संरम्भाद्गतचेतसः 07107016a बाल्यात्प्रभृति चारिघ्नस्तानि दुःखानि चिन्तयन् 07107016c निरविद्यत धर्मात्मा जीवितेन वृकोदरः 07107017a ततो विस्फार्य सुमहद्धेमपृष्ठं दुरासदम् 07107017c चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात् 07107018a स सायकमयैर्जालैर्भीमः कर्णरथं प्रति 07107018c भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् 07107019a ततः प्रहस्याधिरथिस्तूर्णमस्यञ्शिताञ्शरान् 07107019c व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः 07107020a महारथो महाबाहुर्महावेगैर्महाबलः 07107020c विव्याधाधिरथिर्भीमं नवभिर्निशितैः शरैः 07107021a स तोत्त्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः 07107021c अभ्यधावदसंभ्रान्तः सूतपुत्रं वृकोदरः 07107022a तमापतन्तं वेगेन रभसं पाण्डवर्षभम् 07107022c कर्णः प्रत्युद्ययौ योद्धुं मत्तो मत्तमिव द्विपम् 07107023a ततः प्रध्माप्य जलजं भेरीशतनिनादितम् 07107023c अक्षुभ्यत बलं हर्षादुद्धूत इव सागरः 07107024a तदुद्धूतं बलं दृष्ट्व रथनागाश्वपत्तिमत् 07107024c भीमः कर्णं समासाद्य छादयामास सायकैः 07107025a अश्वानृश्यसवर्णांस्तु हंसवर्णैर्हयोत्तमैः 07107025c व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्शरैः 07107026a ऋश्यवर्णान्हयान्कर्कैर्मिश्रान्मारुतरंहसः 07107026c निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्बलम् 07107027a ते हया बह्वशोभन्त मिश्रिता वातरंहसः 07107027c सितासिता महाराज यथा व्योम्नि बलाहकाः 07107028a संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ 07107028c संत्रस्ताः समकम्पन्त त्वदीयानां महारथाः 07107029a यमराष्ट्रोपमं घोरमासीदायोधनं तयोः 07107029c दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुरं यथा 07107030a समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः 07107030c नालक्षयञ्जयं व्यक्तमेकैकस्य निवारणे 07107031a तयोः प्रैक्षन्त संमर्दं संनिकृष्टमहास्त्रयोः 07107031c तव दुर्मन्त्रिते राजन्सपुत्रस्य विशां पते 07107032a छादयन्तौ हि शत्रुघ्नावन्योन्यं सायकैः शितैः 07107032c शरजालावृतं व्योम चक्राते शरवृष्टिभिः 07107033a तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ 07107033c प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ 07107034a सुवर्णविकृतान्बाणान्प्रमुञ्चन्तावरिंदमौ 07107034c भास्वरं व्योम चक्राते वह्न्युल्काभिरिव प्रभो 07107035a ताभ्यां मुक्ता व्यकाशन्त कङ्कबर्हिणवाससः 07107035c पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे 07107036a संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिंदमम् 07107036c अतिभारममन्येतां भीमे कृष्णधनंजयौ 07107037a तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दृढाहताः 07107037c इषुपातमतिक्रम्य पेतुरश्वनरद्विपाः 07107038a पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः 07107038c कृतो महान्महाराज पुत्राणां ते जनक्षयः 07107039a मनुष्याश्वगजानां च शरीरैर्गतजीवितैः 07107039c क्षणेन भूमिः संजज्ञे संवृता भरतर्षभ 07108001 धृतराष्ट्र उवाच 07108001a अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम् 07108001c यत्कर्णं योधयामास समरे लघुविक्रमम् 07108002a त्रिदशानपि चोद्युक्तान्सर्वशस्त्रधरान्युधि 07108002c वारयेद्यो रणे कर्णः सयक्षासुरमानवान् 07108003a स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया 07108003c नातरत्संयुगे तात तन्ममाचक्ष्व संजय 07108004a कथं च युद्धं भूयोऽभूत्तयोः प्राणदुरोदरे 07108004c अत्र मन्ये समायत्तो जयो वाजय एव वा 07108005a कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः 07108005c जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान् 07108006a श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा 07108006c भीमसेनेन समरे मोह आविशतीव माम् 07108007a विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः 07108007c न हि कर्णो महेष्वासान्पार्थाञ्जेष्यति संजय 07108008a कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह 07108008c सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे 07108009a अजय्याः पाण्डवास्तात देवैरपि सवासवैः 07108009c न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम 07108010a धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः 07108010c मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते 07108011a निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम् 07108011c जितानित्येव मन्वानः पाण्डवानवमन्यते 07108012a पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना 07108012c धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः 07108013a शमकामः सदा पार्थो दीर्घप्रेक्षी युधिष्ठिरः 07108013c अशक्त इति मन्वानैः पुत्रैर्मम निराकृतः 07108014a तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः 07108014c हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम् 07108015a तस्मान्मे संजय ब्रूहि कर्णभीमौ यथा रणे 07108015c अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ 07108016 संजय उवाच 07108016a शृणु राजन्यथा वृत्तः संग्रामः कर्णभीमयोः 07108016c परस्परवधप्रेप्स्वोर्वने कुञ्जरयोरिव 07108017a राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिंदमम् 07108017c पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः 07108018a महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः 07108018c आहनद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः 07108019a तस्यास्यतो धनुर्भीमश्चकर्त निशितैस्त्रिभिः 07108019c रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ 07108020a स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो वृषः 07108020c शक्तिं कनकवैडूर्यचित्रदण्डां परामृशत् 07108021a प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम् 07108021c समुत्क्षिप्य च राधेयः संधाय च महाबलः 07108021e चिक्षेप भीमसेनाय जीवितान्तकरीमिव 07108022a शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम् 07108022c ननाद सुमहानादं बलवान्सूतनन्दनः 07108022e तं च नादं ततः श्रुत्वा पुत्रास्ते हृषिताभवन् 07108023a तां कर्णभुजनिर्मुक्तामर्कवैश्वानरप्रभाम् 07108023c शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः 07108024a छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसंनिभाम् 07108024c मार्गमाण इव प्राणान्सूतपुत्रस्य मारिष 07108025a प्राहिणोन्नव संरब्धः शरान्बर्हिणवाससः 07108025c स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्मृधे 07108026a कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् 07108026c विकृष्य च महातेजा व्यसृजत्सायकान्नव 07108027a तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः 07108027c वसुषेणेन निर्मुक्तान्नव राजन्महाशरान् 07108027e छित्त्वा भीमो महाराज नादं सिंह इवानदत् 07108028a तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे 07108028c शार्दूलाविव चान्योन्यमत्यर्थं च ह्यगर्जताम् 07108029a अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ 07108029c अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ 07108030a महागजाविवासाद्य विषाणाग्रैः परस्परम् 07108030c शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः 07108031a निर्दहन्तौ महाराज शरवृष्ट्या परस्परम् 07108031c अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ 07108032a प्रहसन्तौ तथान्योन्यं भर्त्सयन्तौ मुहुर्मुहुः 07108032c शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम् 07108033a तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष 07108033c शङ्खवर्णांश्च तानश्वान्बाणैर्निन्ये यमक्षयम् 07108034a तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः 07108034c वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम् 07108035a गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः 07108035c जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत् 07108036a एवमुक्तस्तथेत्युक्त्वा तव पुत्रस्तवात्मजम् 07108036c अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्शरान् 07108037a स भीमं नवभिर्बाणैरश्वानष्टभिरर्दयत् 07108037c षड्भिः सूतं त्रिभिः केतुं पुनस्तं चापि सप्तभिः 07108038a भीमसेनोऽपि संक्रुद्धः साश्वयन्तारमाशुगैः 07108038c दुर्जयं भिन्नमर्माणमनयद्यमसादनम् 07108039a स्वलंकृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम् 07108039c रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम् 07108040a स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम् 07108040c समाचिनोद्बाणगणैः शतघ्नीमिव शङ्कुभिः 07108041a तथाप्यतिरथः कर्णो भिद्यमानः स्म सायकैः 07108041c न जहौ समरे भीमं क्रुद्धरूपं परंतपः 07109001 संजय उवाच 07109001a स तथा विरथः कर्णः पुनर्भीमेन निर्जितः 07109001c रथमन्यं समास्थाय सद्यो विव्याध पाण्डवम् 07109002a महागजाविवासाद्य विषाणाग्रैः परस्परम् 07109002c शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः 07109003a अथ कर्णः शरव्रातैर्भीमं बलवदर्दयत् 07109003c ननाद बलवन्नादं पुनर्विव्याध चोरसि 07109004a तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः 07109004c पुनर्विव्याध विंशत्या शराणां नतपर्वणाम् 07109005a कर्णस्तु नवभिर्भीमं विद्ध्वा राजन्स्तनान्तरे 07109005c ध्वजमेकेन विव्याध सायकेन शितेन ह 07109006a सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत 07109006c तोत्त्रैरिव महानागं कशाभिरिव वाजिनम् 07109007a सोऽतिविद्धो महाराज पाण्डवेन यशस्विना 07109007c सृक्विणी लेलिहन्वीरः क्रोधसंरक्तलोचनः 07109008a ततः शरं महाराज सर्वकायावदारणम् 07109008c प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् 07109009a स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः 07109009c अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः 07109010a सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम् 07109010c प्राहिणोत्सूतपुत्राय षडस्रामविचारयन् 07109011a तया जघानाधिरथेः सदश्वान्साधुवाहिनः 07109011c गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् 07109012a ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ 07109012c ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनत्तदा 07109013a हताश्वसूतमुत्सृज्य रथं स पतितध्वजम् 07109013c विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः 07109014a तत्राद्भुतमपश्याम राधेयस्य पराक्रमम् 07109014c विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् 07109015a विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिमाहवे 07109015c दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् 07109016a एष दुर्मुख राधेयो भीमेन विरथीकृतः 07109016c तं रथेन नरश्रेष्ठं संपादय महारथम् 07109017a दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः 07109017c त्वरमाणोऽभ्ययात्कर्णं भीमं चावारयच्छरैः 07109018a दुर्मुखं प्रेक्ष्य संग्रामे सूतपुत्रपदानुगम् 07109018c वायुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिलेलिहन् 07109019a ततः कर्णं महाराज वारयित्वा शिलीमुखैः 07109019c दुर्मुखाय रथं शीघ्रं प्रेषयामास पाण्डवः 07109020a तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः 07109020c सुपुङ्खैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् 07109021a ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते 07109021c आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् 07109022a शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम् 07109022c दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत 07109023a तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् 07109023c दीर्घमुष्णं श्वसन्वीरो न किंचित्प्रत्यपद्यत 07109024a तस्मिंस्तु विवरे राजन्नाराचान्गार्ध्रवाससः 07109024c प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश 07109025a ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः 07109025c हेमचित्रा महाराज द्योतयन्तो दिशो दश 07109026a अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः 07109026c क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः 07109027a प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः 07109027c अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः 07109028a तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः 07109028c चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् 07109029a ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः 07109029c प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव 07109030a ते व्यरोचन्त नाराचाः प्रविशन्तो वसुंधराम् 07109030c गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः 07109031a स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः 07109031c सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा 07109032a स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः 07109032c सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः 07109033a स विह्वलो महाराज कर्णो भीमबलार्दितः 07109033c प्राद्रवज्जवनैरश्वै रणं हित्वा महायशाः 07109034a भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम् 07109034c आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः 07110001 धृतराष्ट्र उवाच 07110001a दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् 07110001c यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे 07110002a कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे 07110002c न च कर्णसमं योधं लोके पश्यामि कंचन 07110002e इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः 07110003a कर्णो हि बलवाञ्शूरो दृढधन्वा जितक्लमः 07110003c इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा 07110004a वसुषेणसहायं मां नालं देवापि संयुगे 07110004c किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः 07110005a तत्र तं निर्जितं दृष्ट्वा भुजंगमिव निर्विषम् 07110005c युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत् 07110006a अहो दुर्मुखमेवैकं युद्धानामविशारदम् 07110006c प्रावेशयद्धुतवहं पतंगमिव मोहितः 07110007a अश्वत्थामा मद्रराजः कृपः कर्णश्च संगताः 07110007c न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य संजय 07110008a तेऽपि चास्य महाघोरं बलं नागायुतोपमम् 07110008c जानन्तो व्यवसायं च क्रूरं मारुततेजसः 07110009a किमर्थं क्रूरकर्माणं यमकालान्तकोपमम् 07110009c बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे 07110010a कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितः 07110010c भीमसेनमनादृत्य रणेऽयुध्यत सूतजः 07110011a योऽजयत्समरे कर्णं पुरंदर इवासुरम् 07110011c न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे 07110012a द्रोणं यः संप्रमथ्यैकः प्रविष्टो मम वाहिनीम् 07110012c भीमो धनंजयान्वेषी कस्तमर्छेज्जिजीविषुः 07110013a को हि संजय भीमस्य स्थातुमुत्सहतेऽग्रतः 07110013c उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः 07110014a प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः 07110014c न भीमसेनं संप्राप्य निवर्तेत कदाचन 07110015a पतंगा इव वह्निं ते प्राविशन्नल्पचेतसः 07110015c ये भीमसेनं संक्रुद्धमभ्यधावन्विमोहिताः 07110016a यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम् 07110016c शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा 07110017a तन्नूनमभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम् 07110017c दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् 07110018a यश्च संजय दुर्बुद्धिरब्रवीत्समितौ मुहुः 07110018c कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् 07110019a स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम् 07110019c प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति संजय 07110020a दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान् 07110020c आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः 07110021a को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत् 07110021c भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् 07110022a वडवामुखमध्यस्थो मुच्येतापि हि मानवः 07110022c न भीममुखसंप्राप्तो मुच्येतेति मतिर्मम 07110023a न पाण्डवा न पाञ्चाला न च केशवसात्यकी 07110023c जानन्ति युधि संरब्धा जीवितं परिरक्षितुम् 07110024 संजय उवाच 07110024a यत्संशोचसि कौरव्य वर्तमाने जनक्षये 07110024c त्वमस्य जगतो मूलं विनाशस्य न संशयः 07110025a स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः 07110025c उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् 07110026a स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् 07110026c तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम 07110027a यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम् 07110027c अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत 07110028a दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् 07110028c नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष 07110029a दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः 07110029c पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन् 07110030a ते समन्तान्महाबाहुं परिवार्य वृकोदरम् 07110030c दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः 07110031a आगच्छतस्तान्सहसा कुमारान्देवरूपिणः 07110031c प्रतिजग्राह समरे भीमसेनो हसन्निव 07110032a तव दृष्ट्वा तु तनयान्भीमसेनसमीपगान् 07110032c अभ्यवर्तत राधेयो भीमसेनं महाबलम् 07110033a विसृजन्विशिखान्राजन्स्वर्णपुङ्खाञ्शिलाशितान् 07110033c तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव 07110034a कुरवस्तु ततः कर्णं परिवार्य समन्ततः 07110034c अवाकिरन्भीमसेनं शरैः संनतपर्वभिः 07110035a तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान् 07110035c ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् 07110036a प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः 07110036c चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः 07110037a तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् 07110037c संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् 07110038a स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः 07110038c सूतपुत्रो महाराज भीमसेनमवैक्षत 07110039a तं भीमसेनः संरम्भात्क्रोधसंरक्तलोचनः 07110039c विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत 07111001 संजय उवाच 07111001a तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान् 07111001c क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात् 07111002a आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा 07111002c भीमसेनं ततः क्रुद्धः समाद्रवत संभ्रमात् 07111003a स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव 07111003c पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः 07111004a अवहासं तु तं पार्थो नामृष्यत वृकोदरः 07111004c ततो विव्याध राधेयं शतेन नतपर्वणाम् 07111005a पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः 07111005c धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष 07111006a अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः 07111006c इषुभिश्छादयामास भीमसेनं समन्ततः 07111007a तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम् 07111007c प्रजहास महाहासं कृते प्रतिकृतं पुनः 07111008a इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः 07111008c तत्पपात महाराज स्वर्णपृष्ठं महास्वनम् 07111009a अवारोहद्रथात्तस्मादथ कर्णो महारथः 07111009c गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत् 07111010a तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः 07111010c शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः 07111011a ततो बाणसहस्राणि प्रेषयामास पाण्डवः 07111011c सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी 07111012a तानिषूनिषुभिः कर्णो वारयित्वा महामृधे 07111012c कवचं भीमसेनस्य पातयामास सायकैः 07111013a अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् 07111013c पश्यतां सर्वभूतानां तदद्भुतमिवाभवत् 07111014a ततो भीमो महाराज नवभिर्नतपर्वणाम् 07111014c रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष 07111015a ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम् 07111015c अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः 07111016a राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम् 07111016c भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत् 07111016e त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति 07111017a ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम् 07111017c अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान् 07111018a चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः 07111018c चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः 07111019a आगच्छतस्तान्सहसा भीमो राजन्महारथः 07111019c साश्वसूतध्वजान्यत्तान्पातयामास संयुगे 07111019e ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः 07111020a दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान् 07111020c अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत 07111021a रथमन्यं समास्थाय विधिवत्कल्पितं पुनः 07111021c अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी 07111022a तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः 07111022c व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ 07111023a षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः 07111023c व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः 07111024a रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ 07111024c शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ 07111025a तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ 07111025c विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ 07111026a व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् 07111026c शरदंष्ट्रा विधुन्वानौ ततक्षतुररिंदमौ 07111027a वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः 07111027c तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ 07111028a प्रच्छादयन्तौ समरे शरजालैः परस्परम् 07111028c रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः 07111029a तौ रथाभ्यां महाराज मण्डलावर्तनादिषु 07111029c व्यरोचेतां महात्मानौ वृत्रवज्रधराविव 07111030a सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः 07111030c व्यरोचत रणे भीमः सविद्युदिव तोयदः 07111031a स चापघोषस्तनितः शरधाराम्बुदो महान् 07111031c भीममेघो महाराज कर्णपर्वतमभ्ययात् 07111032a ततः शरसहस्रेण धनुर्मुक्तेन भारत 07111032c पाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः 07111033a तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम् 07111033c सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयच्छरैः 07111034a स नन्दयन्रणे पार्थं केशवं च यशस्विनम् 07111034c सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् 07111035a विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः 07111035c पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह 07112001 संजय उवाच 07112001a भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम् 07112001c नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् 07112002a अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात् 07112002c तव चाधिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान् 07112003a भीमसेनेन निहतान्विमना दुःखितोऽभवत् 07112003c निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् 07112004a स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः 07112004c बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः 07112005a रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ 07112005c कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः 07112006a कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः 07112006c विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् 07112007a कर्णचापच्युता बाणाः संपतन्तस्ततस्ततः 07112007c रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव 07112008a चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् 07112008c प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः 07112009a खं पूरयन्महावेगान्खगमान्खगवाससः 07112009c सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान् 07112010a तमन्तकमिवायस्तमापतन्तं वृकोदरः 07112010c त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः 07112011a तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः 07112011c महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान् 07112012a ततो विधम्याधिरथेः शरजालानि पाण्डवः 07112012c विव्याध कर्णं विंशत्या पुनरन्यैः शितैः शरैः 07112013a यथैव हि शरैः पार्थः सूतपुत्रेण छादितः 07112013c तथैव कर्णं समरे छादयामास पाण्डवः 07112014a दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत 07112014c अभ्यनन्दंस्त्वदीयाश्च संप्रहृष्टाश्च चारणाः 07112015a भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः 07112015c उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ 07112016a कुरुपाण्डवानां प्रवरा दश राजन्महारथाः 07112016c साधु साध्विति वेगेन सिंहनादमथानदन् 07112017a तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे 07112017c अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन् 07112018a राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः 07112018c कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् 07112019a पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः 07112019c ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे 07112020a दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष 07112020c भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् 07112021a ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः 07112021c पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः 07112022a तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः 07112022c प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव 07112023a ततो वामेन कौन्तेयः पीडयित्वा शरासनम् 07112023c मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् 07112024a मनुष्यसमतां ज्ञात्वा सप्त संधाय सायकान् 07112024c तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः 07112025a निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव 07112025c भीमसेनो महाराज पूर्ववैरमनुस्मरन् 07112026a ते क्षिप्ता भीमसेनेन शरा भारत भारतान् 07112026c विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः 07112027a तेषां विदार्य चेतांसि शरा हेमविभूषिताः 07112027c व्यराजन्त महाराज सुपर्णा इव खेचराः 07112028a शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः 07112028c पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः 07112029a ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ 07112029c गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः 07112030a शत्रुंजयः शत्रुसहश्चित्रश्चित्रायुधो दृढः 07112030c चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः 07112031a तान्निहत्य महाबाहू राधेयस्यैव पश्यतः 07112031c सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः 07112032a स रवस्तस्य शूरस्य धर्मराजस्य भारत 07112032c आचख्याविव तद्युद्धं विजयं चात्मनो महत् 07112033a तं श्रुत्वा सुमहानादं भीमसेनस्य धन्विनः 07112033c बभूव परमा प्रीतिर्धर्मराजस्य संयुगे 07112034a ततो हृष्टो महाराज वादित्राणां महास्वनैः 07112034c भीमसेनरवं पार्थः प्रतिजग्राह सर्वशः 07112035a अभ्ययाच्चैव समरे द्रोणमस्त्रभृतां वरम् 07112035c हर्षेण महता युक्तः कृतसंज्ञे वृकोदरे 07112036a एकत्रिंशन्महाराज पुत्रांस्तव महारथान् 07112036c हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः 07112037a तदिदं समनुप्राप्तं क्षत्तुर्हितकरं वचः 07112037c इति संचिन्त्य राजासौ नोत्तरं प्रत्यपद्यत 07112038a यद्द्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव 07112038c यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः 07112039a प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते 07112039c कौरवाणां च सर्वेषामाचार्यस्य च संनिधौ 07112040a विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः 07112040c पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् 07112041a यत्स्म तां परुषाण्याहुः सभामानाय्य द्रौपदीम् 07112041c पाण्डवानुग्रधनुषः क्रोधयन्तस्तवात्मजाः 07112042a तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम् 07112042c विसृजंस्तव पुत्राणामन्तं गच्छति कौरव 07112043a विलपंश्च बहु क्षत्ता शमं नालभत त्वयि 07112043c सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदयम् 07112043e हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान् 07112044a प्रवरानात्मजानां ते सुतांश्चान्यान्महारथान् 07112044c यान्यांश्च ददृशे भीमश्चक्षुर्विषयमागतान् 07112044e पुत्रांस्तव महाबाहो त्वरया ताञ्जघान ह 07112045a त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम् 07112045c सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च 07113001 धृतराष्ट्र उवाच 07113001a महानपनयः सूत ममैवात्र विशेषतः 07113001c स इदानीमनुप्राप्तो मन्ये संजय शोचतः 07113002a यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् 07113002c इदानीमत्र किं कार्यं प्रकरिष्यामि संजय 07113003a यथा त्वेष क्षयो वृत्तो ममापनयसंभवः 07113003c वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि संजय 07113004 संजय उवाच 07113004a कर्णभीमौ महाराज पराक्रान्तौ महाहवे 07113004c बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ 07113005a भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः 07113005c विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् 07113006a तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः 07113006c आकीर्यत रणे भीमः शतशोऽथ सहस्रशः 07113007a तयोः शरैर्महाराज संपतद्भिः समन्ततः 07113007c बभूव तव सैन्यानां संक्षोभः सागरोपमः 07113008a भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम 07113008c अवध्यत चमूमध्ये घोरैराशीविषोपमैः 07113009a वारणैः पतितै राजन्वाजिभिश्च नरैः सह 07113009c अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव 07113010a ते वध्यमानाः समरे भीमचापच्युतैः शरैः 07113010c प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् 07113011a ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम् 07113011c प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः 07113012a ते शरातुरभूयिष्ठा हताश्वनरवाहनाः 07113012c उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम् 07113013a नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः 07113013c यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः 07113014a एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः 07113014c शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः 07113015a ततः प्रावर्तत नदी घोररूपा महाहवे 07113015c बभूव च विशेषेण भीरूणां भयवर्धिनी 07113016a वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा 07113016c संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः 07113017a सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः 07113017c स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः 07113018a जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः 07113018c सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः 07113019a कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः 07113019c प्रासतोमरसंघातैः खड्गैश्च सपरश्वधैः 07113020a सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः 07113020c वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि 07113020e शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी 07113021a कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः 07113021c तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत 07113022a वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि 07113022c गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः 07113023a तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुंधरा 07113023c पतितैरपविद्धैश्च संबभौ द्यौरिव ग्रहैः 07113024a अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम् 07113024c दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत 07113025a अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे 07113025c आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् 07113025e निपातितध्वजरथं हतवाजिनरद्विपम् 07113026a गजाभ्यां संप्रयुक्ताभ्यामासीन्नडवनं यथा 07113026c तथाभूतं महत्सैन्यमासीद्भारत संयुगे 07113026e विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे 07114001 संजय उवाच 07114001a ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः 07114001c मुमोच शरवर्षाणि चित्राणि च बहूनि च 07114002a वध्यमानो महाराज सूतपुत्रेण पाण्डवः 07114002c न विव्यथे भीमसेनो भिद्यमान इवाचलः 07114003a स कर्णं कर्णिना कर्णे पीतेन निशितेन च 07114003c विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा 07114004a स कुण्डलं महत्कर्णात्कर्णस्यापातयद्भुवि 07114004c तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् 07114005a अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे 07114005c आजघान भृशं भीमः स्मयन्निव महाबलः 07114006a पुनरस्य त्वरन्भीमो नाराचान्दश भारत 07114006c रणे प्रैषीन्महावेगान्यमदण्डोपमांस्तथा 07114007a ते ललाटं समासाद्य सूतपुत्रस्य मारिष 07114007c विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः 07114008a ललाटस्थैस्तु तैर्बाणैः सूतपुत्रो व्यरोचत 07114008c नीलोत्पलमयीं मालां धारयन्स पुरा यथा 07114009a ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना 07114009c वेगं चक्रे महावेगो भीमसेनवधं प्रति 07114010a तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम् 07114010c अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत 07114011a ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः 07114011c समरे तमनादृत्य नास्य वीर्यमचिन्तयत् 07114012a ततः कर्णो महाराज पाण्डवं निशितैः शरैः 07114012c आजघानोरसि क्रुद्धः क्रुद्धरूपं परंतपः 07114013a जीमूताविव चान्योन्यं तौ ववर्षतुराहवे 07114013c तलशब्दरवैश्चैव त्रासयन्तौ परस्परम् 07114014a शरजालैश्च विविधैश्छादयामासतुर्मृधे 07114014c अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ 07114015a ततो भीमो महाबाहू राधेयस्य महात्मनः 07114015c क्षुरप्रेण धनुश्छित्त्वा कर्णं विव्याध पत्रिणा 07114016a तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः 07114016c अन्यत्कार्मुकमादत्त वेगघ्नं भारसाधनम् 07114017a दृष्ट्वा च कुरुसौवीरसैन्धवानां बलक्षयम् 07114017c सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् 07114018a हस्त्यश्वनरदेहांश्च गतासून्प्रेक्ष्य सर्वतः 07114018c सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत 07114019a स विस्फार्य महच्चापं कार्तस्वरविभूषितम् 07114019c भीमं प्रैक्षत राधेयो राजन्घोरेण चक्षुषा 07114020a ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत 07114020c मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः 07114021a मरीचिविकचस्येव राजन्भानुमतो वपुः 07114021c आसीदाधिरथेर्घोरं वपुः शरशतार्चिषः 07114022a कराभ्यामाददानस्य संदधानस्य चाशुगान् 07114022c विकर्षतो मुञ्चतो वा नान्तरं ददृशू रणे 07114023a अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम् 07114023c कर्णस्यासीन्महाराज सव्यदक्षिणमस्यतः 07114024a स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः 07114024c प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाम् 07114025a ततः कनकपुङ्खानां शराणां नतपर्वणाम् 07114025c धनुश्च्युतानां वियति ददृशे बहुधा व्रजः 07114026a शरासनादाधिरथेः प्रभवन्तः स्म सायकाः 07114026c श्रेणीकृता व्यराजन्त राजन्क्रौञ्चा इवाम्बरे 07114027a गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान् 07114027c महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् 07114028a ते तु चापबलोद्धूताः शातकुम्भविभूषिताः 07114028c अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति 07114029a ते व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः 07114029c शलभानामिव व्राताः शराः कर्णसमीरिताः 07114030a चापादाधिरथेर्मुक्ताः प्रपतन्तः स्म सायकाः 07114030c एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः 07114031a पर्वतं वारिधाराभिश्छादयन्निव तोयदः 07114031c कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः 07114032a तत्र भारत भीमस्य बलवीर्यपराक्रमम् 07114032c व्यवसायं च पुत्रास्ते प्रैक्षन्त कुरुभिः सह 07114033a तां समुद्रमिवोद्धूतां शरवृष्टिं समुत्थिताम् 07114033c अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् 07114034a रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते 07114034c आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् 07114034e तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् 07114035a सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः 07114035c गगने रचिता माला काञ्चनीव व्यराजत 07114036a ततो व्योम्नि विषक्तानि शरजालानि भागशः 07114036c आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः 07114037a कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः 07114037c अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे 07114037e तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः 07114038a स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः 07114038c उपारोहदनादृत्य तस्य वीर्यं महात्मनः 07114039a तयोर्विसृजतोस्तत्र शरजालानि मारिष 07114039c वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् 07114040a तस्मै कर्णः शितान्बाणान्कर्मारपरिमार्जितान् 07114040c सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया 07114041a तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् 07114041c विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् 07114042a पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः 07114042c अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः 07114043a तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत् 07114043c युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया 07114044a तस्येषुधी धनुर्ज्यां च बाणैः संनतपर्वभिः 07114044c रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत् 07114045a अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम् 07114045c सोऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ 07114046a उत्स्मयन्निव भीमस्य क्रुद्धः कालानलप्रभः 07114046c ध्वजं चिच्छेद राधेयः पताकाश्च न्यपातयत् 07114047a स विधन्वा महाराज रथशक्तिं परामृशत् 07114047c तामवासृजदाविध्य क्रुद्धः कर्णरथं प्रति 07114048a तामाधिरथिरायस्तः शक्तिं हेमपरिष्कृताम् 07114048c आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः 07114049a सापतद्दशधा राजन्निकृत्ता कर्णसायकैः 07114049c अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः 07114050a स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् 07114050c खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयस्य वा 07114050e तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव 07114051a स विचर्मा महाराज विरथः क्रोधमूर्छितः 07114051c असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति 07114052a स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः 07114052c अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्बरात् 07114053a ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम् 07114053c शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् 07114054a स भीमसेनः कुपितो बलवान्सत्यविक्रमः 07114054c विहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः 07114055a तस्य तच्चरितं दृष्ट्वा संग्रामे विजयैषिणः 07114055c लयमास्थाय राधेयो भीमसेनमवञ्चयत् 07114056a तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् 07114056c ध्वजमस्य समासाद्य तस्थौ स धरणीतले 07114057a तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन् 07114057c यदियेष रथात्कर्णं हन्तुं तार्क्ष्य इवोरगम् 07114058a स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् 07114058c स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः 07114059a तद्विहत्यास्य राधेयस्तत एनं समभ्ययात् 07114059c संरब्धः पाण्डवं संख्ये युद्धाय समुपस्थितम् 07114060a तौ समेतौ महारङ्गे स्पर्धमानौ महाबलौ 07114060c जीमूताविव घर्मान्ते गर्जमानौ नभस्तले 07114061a तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः 07114061c अमृष्यमाणयोः संख्ये देवदानवयोरिव 07114062a क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः 07114062c दृष्ट्वार्जुनहतान्नागान्पतितान्पर्वतोपमान् 07114062e रथमार्गविघातार्थं व्यायुधः प्रविवेश ह 07114063a हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च 07114063c पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत् 07114064a व्यवस्थानमथाकाङ्क्षन्धनंजयशरैर्हतम् 07114064c उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरंजयः 07114065a तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः 07114065c हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डवो नदन् 07114066a चक्राण्यश्वांस्तथा वाहान्यद्यत्पश्यति भूतले 07114066c तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः 07114067a तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः 07114067c व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् 07114068a धनुषोऽग्रेण तं कर्णस्त्वभिद्रुत्य परामृशत् 07114068c उत्स्मयन्निव राधेयो भीमसेनमुवाच ह 07114069a पुनः पुनस्तूबरक मूढ औदरिकेति च 07114069c अकृतास्त्रक मा योत्सीर्बाल संग्रामकातर 07114070a यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव 07114070c तत्र त्वं दुर्मते योग्यो न युद्धेषु कथंचन 07114071a मुनिर्भूत्वाथ वा भीम फलान्यद्धि सुदुर्मते 07114071c वनाय व्रज कौन्तेय न त्वं युद्धविशारदः 07114072a फलमूलाशने युक्तस्त्वं तथातिथिभोजने 07114072c न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर 07114073a पुष्पमूलफलाहारो व्रतेषु नियमेषु च 07114073c उचितस्त्वं वने भीम न त्वं युद्धविशारदः 07114074a क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर 07114074c न त्वं युद्धोचितस्तात वनवासरतिर्भव 07114075a सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम् 07114075c योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर 07114076a कौमारे यानि चाप्यासन्नप्रियाणि विशां पते 07114076c पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावयद्भृशम् 07114077a अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः 07114077c प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा 07114078a योद्धव्यमाविशान्यत्र न योद्धव्यं तु मादृशैः 07114078c मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते 07114079a गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे 07114079c गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक 07114080a एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थत 07114080c प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः 07114081a ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः 07114081c प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः 07114082a ततः पार्थभुजोत्सृष्टाः शराः काञ्चनभूषणाः 07114082c गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन् 07114083a स भुजंगैरिवायस्तैर्गाण्डीवप्रेषितैः शरैः 07114083c भीमसेनादपासेधत्सूतपुत्रं धनंजयः 07114084a स छिन्नधन्वा भीमेन धनंजयशराहतः 07114084c कर्णो भीमादपायासीद्रथेन महता द्रुतम् 07114085a भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः 07114085c अन्वयाद्भ्रातरं संख्ये पाण्डवं सव्यसाचिनम् 07114086a ततः कर्णं समुद्दिश्य त्वरमाणो धनंजयः 07114086c नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः 07114087a स गरुत्मानिवाकाशे प्रार्थयन्भुजगोत्तमम् 07114087c नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः 07114088a तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा 07114088c धनंजयभयात्कर्णमुज्जिहीर्षुर्महारथः 07114089a ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः 07114089c शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत् 07114090a स तु मत्तगजाकीर्णमनीकं रथसंकुलम् 07114090c तूर्णमभ्याविशद्द्रौणिर्धनंजयशरार्दितः 07114091a ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे 07114091c शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली 07114092a धनंजयस्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात् 07114092c नातिदीर्घमिवाध्वानं शरैः संत्रासयन्बलम् 07114093a विदार्य देहान्नाराचैर्नरवारणवाजिनाम् 07114093c कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः 07114094a तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम् 07114094c पाकशासनिरायस्तः पार्थः संनिजघान ह 07115001 धृतराष्ट्र उवाच 07115001a अहन्यहनि मे दीप्तं यशः पतति संजय 07115001c हता मे बहवो योधा मन्ये कालस्य पर्ययम् 07115002a धनंजयस्तु संक्रुद्धः प्रविष्टो मामकं बलम् 07115002c रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि 07115003a ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः 07115003c सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च 07115004a तदा प्रभृति मा शोको दहत्यग्निरिवाशयम् 07115004c ग्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान् 07115005a अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः 07115005c चक्षुर्विषयमापन्नः कथं मुच्येत जीवितः 07115006a अनुमानाच्च पश्यामि नास्ति संजय सैन्धवः 07115006c युद्धं तु तद्यथा वृत्तं तन्ममाचक्ष्व पृच्छतः 07115007a यच्च विक्षोभ्य महतीं सेनां संलोड्य चासकृत् 07115007c एकः प्रविष्टः संक्रुद्धो नलिनीमिव कुञ्जरः 07115008a तस्य वृष्णिप्रवीरस्य ब्रूहि युद्धं यथातथम् 07115008c धनंजयार्थे यत्तस्य कुशलो ह्यसि संजय 07115009 संजय उवाच 07115009a तथा तु वैकर्तनपीडितं तं; भीमं प्रयान्तं पुरुषप्रवीरम् 07115009c समीक्ष्य राजन्नरवीरमध्ये; शिनिप्रवीरोऽनुययौ रथेन 07115010a नदन्यथा वज्रधरस्तपान्ते; ज्वलन्यथा जलदान्ते च सूर्यः 07115010c निघ्नन्नमित्रान्धनुषा दृढेन; संकम्पयंस्तव पुत्रस्य सेनाम् 07115011a तं यान्तमश्वै रजतप्रकाशै;रायोधने नरवीरं चरन्तम् 07115011c नाशक्नुवन्वारयितुं त्वदीयाः; सर्वे रथा भारत माधवाग्र्यम् 07115012a अमर्षपूर्णस्त्वनिवृत्तयोधी; शरासनी काञ्चनवर्मधारी 07115012c अलम्बुसः सात्यकिं माधवाग्र्य;मवारयद्राजवरोऽभिपत्य 07115013a तयोरभूद्भारत संप्रहार;स्तथागतो नैव बभूव कश्चित् 07115013c प्रैक्षन्त एवाहवशोभिनौ तौ; योधास्त्वदीयाश्च परे च सर्वे 07115014a अविध्यदेनं दशभिः पृषत्कै;रलम्बुसो राजवरः प्रसह्य 07115014c अनागतानेव तु तान्पृषत्कां;श्चिच्छेद बाणैः शिनिपुंगवोऽपि 07115015a पुनः स बाणैस्त्रिभिरग्निकल्पै;राकर्णपूर्णैर्निशितैः सुपुङ्खैः 07115015c विव्याध देहावरणं विदार्य; ते सात्यकेराविविशुः शरीरम् 07115016a तैः कायमस्याग्न्यनिलप्रभावै;र्विदार्य बाणैरपरैर्ज्वलद्भिः 07115016c आजघ्निवांस्तान्रजतप्रकाशा;नश्वांश्चतुर्भिश्चतुरः प्रसह्य 07115017a तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेश्चक्रधरप्रभावः 07115017c अलम्बुसस्योत्तमवेगवद्भि;र्हयांश्चतुर्भिर्निजघान बाणैः 07115018a अथास्य सूतस्य शिरो निकृत्य; भल्लेन कालानलसंनिभेन 07115018c सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात् 07115019a निहत्य तं पार्थिवपुत्रपौत्रं; संख्ये मधूनामृषभः प्रमाथी 07115019c ततोऽन्वयादर्जुनमेव वीरः; सैन्यानि राजंस्तव संनिवार्य 07115020a अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम् 07115020c घ्नन्तं कुरूणामिषुभिर्बलानि; पुनः पुनर्वायुरिवाभ्रपूगान् 07115021a ततोऽवहन्सैन्धवाः साधु दान्ता; गोक्षीरकुन्देन्दुहिमप्रकाशाः 07115021c सुवर्णजालावतताः सदश्वा; यतो यतः कामयते नृसिंहः 07115022a अथात्मजास्ते सहिताभिपेतु;रन्ये च योधास्त्वरितास्त्वदीयाः 07115022c कृत्वा मुखं भारत योधमुख्यं; दुःशासनं त्वत्सुतमाजमीढ 07115023a ते सर्वतः संपरिवार्य संख्ये; शैनेयमाजघ्नुरनीकसाहाः 07115023c स चापि तान्प्रवरः सात्वतानां; न्यवारयद्बाणजालेन वीरः 07115024a निवार्य तांस्तूर्णममित्रघाती; नप्ता शिनेः पत्रिभिरग्निकल्पैः 07115024c दुःशासनस्यापि जघान वाहा;नुद्यम्य बाणासनमाजमीढ 07116001 संजय उवाच 07116001a तमुद्यतं महाबाहुं दुःशासनरथं प्रति 07116001c त्वरितं त्वरणीयेषु धनंजयहितैषिणम् 07116002a त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः 07116002c सेनासमुद्रमाविष्टमानर्तं पर्यवारयन् 07116003a अथैनं रथवंशेन सर्वतः संनिवार्य ते 07116003c अवाकिरञ्शरव्रातैः क्रुद्धाः परमधन्विनः 07116004a अजयद्राजपुत्रांस्तान्यतमानान्महारणे 07116004c एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः 07116005a संप्राप्य भारतीमध्यं तलघोषसमाकुलम् 07116005c असिशक्तिगदापूर्णमप्लवं सलिलं यथा 07116006a तत्राद्भुतमपश्याम शैनेयचरितं रणे 07116006c प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् 07116007a उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस्तथा 07116007c नृत्यन्निवाचरच्छूरो यथा रथशतं तथा 07116008a तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः 07116008c त्रिगर्ताः संन्यवर्तन्त संतप्ताः स्वजनं प्रति 07116009a तमन्ये शूरसेनानां शूराः संख्ये न्यवारयन् 07116009c नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः 07116010a तान्न्यवारयदायस्तान्मुहूर्तमिव सात्यकिः 07116010c ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः 07116011a तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम् 07116011c अथ पार्थं महाबाहुर्धनंजयमुपासदत् 07116012a तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान् 07116012c तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत् 07116013a तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत् 07116013c असावायाति शैनेयस्तव पार्थ पदानुगः 07116014a एष शिष्यः सखा चैव तव सत्यपराक्रमः 07116014c सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः 07116015a एष कौरवयोधानां कृत्वा घोरमुपद्रवम् 07116015c तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः 07116016a एष द्रोणं तथा भोजं कृतवर्माणमेव च 07116016c कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः 07116017a धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान् 07116017c शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः 07116018a कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः 07116018c तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः 07116019a बहूनेकरथेनाजौ योधयित्वा महारथान् 07116019c आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः 07116020a स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम् 07116020c प्रेषितो धर्मपुत्रेण पार्थैषोऽभ्येति सात्यकिः 07116021a यस्य नास्ति समो योधः कौरवेषु कथंचन 07116021c सोऽयमायाति कौन्तेय सात्यकिः सत्यविक्रमः 07116022a कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव 07116022c निहत्य बहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः 07116023a एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः 07116023c आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः 07116024a एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे 07116024c निहत्य जलसंधं च क्षिप्रमायाति सात्यकिः 07116025a रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम् 07116025c तृणवन्न्यस्य कौरव्यानेष आयाति सात्यकिः 07116026a ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत् 07116026c न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः 07116027a न हि जानामि वृत्तान्तं धर्मराजस्य केशव 07116027c सात्वतेन विहीनः स यदि जीवति वा न वा 07116028a एतेन हि महाबाहो रक्षितव्यः स पार्थिवः 07116028c तमेष कथमुत्सृज्य मम कृष्ण पदानुगः 07116029a राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः 07116029c प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे 07116030a सोऽयं गुरुतरो भारः सैन्धवान्मे समाहितः 07116030c ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः 07116031a जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः 07116031c श्रान्तश्चैष महाबाहुरल्पप्राणश्च सांप्रतम् 07116032a परिश्रान्ता हयाश्चास्य हययन्ता च माधव 07116032c न च भूरिश्रवाः श्रान्तः ससहायश्च केशव 07116033a अपीदानीं भवेदस्य क्षेममस्मिन्समागमे 07116033c कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः 07116033e गोष्पदं प्राप्य सीदेत महौजाः शिनिपुंगवः 07116034a अपि कौरवमुख्येन कृतास्त्रेण महात्मना 07116034c समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत् 07116035a व्यतिक्रममिमं मन्ये धर्मराजस्य केशव 07116035c आचार्याद्भयमुत्सृज्य यः प्रेषयति सात्यकिम् 07116036a ग्रहणं धर्मराजस्य खगः श्येन इवामिषम् 07116036c नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः 07117001 संजय उवाच 07117001a तमापतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम् 07117001c क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत् 07117002a तमब्रवीन्महाबाहुः कौरव्यः शिनिपुंगवम् 07117002c अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत 07117003a चिराभिलषितं काममद्य प्राप्स्यामि संयुगे 07117003c न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् 07117004a अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम् 07117004c नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम् 07117005a अद्य मद्बाणनिर्दग्धं पतितं धरणीतले 07117005c द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ 07117006a अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया 07117006c सव्रीडो भविता सद्यो येनासीह प्रवेशितः 07117007a अद्य मे विक्रमं पार्थो विज्ञास्यति धनंजयः 07117007c त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते 07117008a चिराभिलषितो ह्यद्य त्वया सह समागमः 07117008c पुरा देवासुरे युद्धे शक्रस्य बलिना यथा 07117009a अद्य युद्धं महाघोरं तव दास्यामि सात्वत 07117009c ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम् 07117010a अद्य संयमनीं याता मया त्वं निहतो रणे 07117010c यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन वै 07117011a अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव 07117011c हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम् 07117012a अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः 07117012c तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे 07117013a चक्षुर्विषयसंप्राप्तो न त्वं माधव मोक्ष्यसे 07117013c सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा 07117014a युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव 07117014c कौरवेय न संत्रासो विद्यते मम संयुगे 07117015a स मां निहन्यात्संग्रामे यो मां कुर्यान्निरायुधम् 07117015c समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे 07117016a किं मृषोक्तेन बहुना कर्मणा तु समाचर 07117016c शारदस्येव मेघस्य गर्जितं निष्फलं हि ते 07117017a श्रुत्वैतद्गर्जितं वीर हास्यं हि मम जायते 07117017c चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव 07117018a त्वरते मे मतिस्तात त्वयि युद्धाभिकाङ्क्षिणि 07117018c नाहत्वा संनिवर्तिष्ये त्वामद्य पुरुषाधम 07117019a अन्योन्यं तौ तदा वाग्भिस्तक्षन्तौ नरपुंगवौ 07117019c जिघांसू परमक्रुद्धावभिजघ्नतुराहवे 07117020a समेतौ तौ नरव्याघ्रौ शुष्मिणौ स्पर्धिनौ रणे 07117020c द्विरदाविव संक्रुद्धौ वाशितार्थे मदोत्कटौ 07117021a भूरिश्रवाः सात्यकिश्च ववर्षतुररिंदमौ 07117021c शरवर्षाणि भीमानि मेघाविव परस्परम् 07117022a सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः 07117022c जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः 07117023a दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान् 07117023c मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुंगवम् 07117024a तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशां पते 07117024c अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो 07117025a तौ पृथक्शरवर्षाभ्यामवर्षेतां परस्परम् 07117025c उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ 07117026a तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ 07117026c रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् 07117027a निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम् 07117027c व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ 07117028a एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ 07117028c परस्परमयुध्येतां वारणाविव यूथपौ 07117029a तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ 07117029c जिगीषन्तौ परं स्थानमन्योन्यमभिजघ्नतुः 07117030a सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम् 07117030c हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम् 07117031a संप्रैक्षन्त जनास्तत्र युध्यमानौ युधां पती 07117031c यूथपौ वाशिताहेतोः प्रयुद्धाविव कुञ्जरौ 07117032a अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च 07117032c विरथावसियुद्धाय समेयातां महारणे 07117033a आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे 07117033c विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः 07117034a चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः 07117034c मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ 07117035a सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ 07117035c रणे रणोत्कटौ राजन्नन्योन्यं पर्यकर्षताम् 07117036a मुहूर्तमिव राजेन्द्र परिकृष्य परस्परम् 07117036c पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः 07117037a असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे 07117037c निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः 07117038a व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ 07117038c बाहुभिः समसज्जेतामायसैः परिघैरिव 07117039a तयोरासन्भुजाघाता निग्रहप्रग्रहौ तथा 07117039c शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः 07117040a तयोर्नृवरयो राजन्समरे युध्यमानयोः 07117040c भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव 07117041a द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ 07117041c युयुधाते महात्मानौ कुरुसात्वतपुंगवौ 07117042a क्षीणायुधे सात्वते युध्यमाने; ततोऽब्रवीदर्जुनं वासुदेवः 07117042c पश्यस्वैनं विरथं युध्यमानं; रणे केतुं सर्वधनुर्धराणाम् 07117043a प्रविष्टो भारतीं सेनां तव पाण्डव पृष्ठतः 07117043c योधितश्च महावीर्यैः सर्वैर्भारत भारतैः 07117044a परिश्रान्तो युधां श्रेष्ठः संप्राप्तो भूरिदक्षिणम् 07117044c युद्धकाङ्क्षिणमायान्तं नैतत्सममिवार्जुन 07117045a ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदम् 07117045c उद्यम्य न्यहनद्राजन्मत्तो मत्तमिव द्विपम् 07117046a रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः 07117046c केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः 07117047a अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत 07117047c पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् 07117048a परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम् 07117048c तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम् 07117049a न वशं यज्ञशीलस्य गच्छेदेष वरारिहन् 07117049c त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो 07117050a अथाब्रवीद्धृष्टमना वासुदेवं धनंजयः 07117050c पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुंगवम् 07117050e महाद्विपेनेव वने मत्तेन हरियूथपम् 07117051a हाहाकारो महानासीत्सैन्यानां भरतर्षभ 07117051c यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि 07117052a स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः 07117052c व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि 07117053a अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवा रणे 07117053c मूर्धजेषु निजग्राह पदा चोरस्यताडयत् 07117054a तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे 07117054c वासुदेवस्ततो राजन्भूयोऽर्जुनमभाषत 07117055a पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् 07117055c तव शिष्यं महाबाहो धनुष्यनवरं त्वया 07117056a असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे 07117056c विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम् 07117057a एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः 07117057c मनसा पूजयामास भूरिश्रवसमाहवे 07117058a विकर्षन्सात्वतश्रेष्ठं क्रीडमान इवाहवे 07117058c संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः 07117059a प्रवरं वृष्णिवीराणां यन्न हन्याद्धि सात्यकिम् 07117059c महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति 07117060a एवं तु मनसा राजन्पार्थः संपूज्य कौरवम् 07117060c वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत 07117061a सैन्धवासक्तदृष्टित्वान्नैनं पश्यामि माधव 07117061c एष त्वसुकरं कर्म यादवार्थे करोम्यहम् 07117062a इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः 07117062c सखड्गं यज्ञशीलस्य पत्रिणा बाहुमच्छिनत् 07118001 संजय उवाच 07118001a स बाहुरपतद्भूमौ सखड्गः सशुभाङ्गदः 07118001c आदधज्जीवलोकस्य दुःखमुत्तममुत्तमः 07118002a प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना 07118002c वेगेनाभ्यपतद्भूमौ पञ्चास्य इव पन्नगः 07118003a स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः 07118003c उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पाण्डवम् 07118004a नृशंसं बत कौन्तेय कर्मेदं कृतवानसि 07118004c अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः 07118005a किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् 07118005c किं कुर्वाणो मया संख्ये हतो भूरिश्रवा इति 07118006a इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना 07118006c अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा 07118007a ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः 07118007c अयुध्यमानस्य कथं रणे प्रहृतवानसि 07118008a न प्रमत्ताय भीताय विरथाय प्रयाचते 07118008c व्यसने वर्तमानाय प्रहरन्ति मनस्विनः 07118009a इदं तु नीचाचरितमसत्पुरुषसेवितम् 07118009c कथमाचरितं पार्थ त्वया कर्म सुदुष्करम् 07118010a आर्येण सुकरं ह्याहुरार्यकर्म धनंजय 07118010c अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि 07118011a येषु येषु नरः पार्थ यत्र यत्र च वर्तते 07118011c आशु तच्छीलतामेति तदिदं त्वयि दृश्यते 07118012a कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः 07118012c क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः 07118013a इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया 07118013c वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते 07118014a को हि नाम प्रमत्ताय परेण सह युध्यते 07118014c ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् 07118015a व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः 07118015c वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः 07118016a एवमुक्त्वा महाबाहुर्यूपकेतुर्महायशाः 07118016c युयुधानं परित्यज्य रणे प्रायमुपाविशत् 07118017a शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः 07118017c यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् 07118018a सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः 07118018c ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः 07118019a ततः स सर्वसेनायां जनः कृष्णधनंजयौ 07118019c गर्हयामास तं चापि शशंस पुरुषर्षभम् 07118020a निन्द्यमानौ तथा कृष्णौ नोचतुः किंचिदप्रियम् 07118020c प्रशस्यमानश्च तथा नाहृष्यद्यूपकेतनः 07118021a तांस्तथा वादिनो राजन्पुत्रांस्तव धनंजयः 07118021c अमृष्यमाणो मनसा तेषां तस्य च भाषितम् 07118022a असंक्रुद्धमना वाचा स्मारयन्निव भारत 07118022c उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः 07118023a मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् 07118023c न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे 07118024a यूपकेतो समीक्ष्य त्वं न मां गर्हितुमर्हसि 07118024c न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् 07118025a आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः 07118025c यदहं बाहुमच्छैत्सं न स धर्मो विगर्हितः 07118026a न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः 07118026c अभिमन्योर्वधं तात धार्मिकः को न पूजयेत् 07118027a एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत् 07118027c पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् 07118028a एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः 07118028c यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः 07118029 अर्जुन उवाच 07118029a या प्रीतिर्धर्मराजे मे भीमे च वदतां वरे 07118029c नकुले सहदेवे च सा मे त्वयि शलाग्रज 07118030a मया तु समनुज्ञातः कृष्णेन च महात्मना 07118030c गच्छ पुण्यकृताँल्लोकाञ्शिबिरौशीनरो यथा 07118031 संजय उवाच 07118031a तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना 07118031c खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः 07118032a निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम् 07118032c इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् 07118033a निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् 07118033c क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः 07118034a वार्यमाणः स कृष्णेन पार्थेन च महात्मना 07118034c भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च 07118035a कर्णेन वृषसेनेन सैन्धवेन तथैव च 07118035c विक्रोशतां च सैन्यानामवधीत्तं यतव्रतम् 07118036a प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे 07118036c सात्यकिः कौरवेन्द्राय खड्गेनापाहरच्छिरः 07118037a नाभ्यनन्दन्त तत्सैन्याः सात्यकिं तेन कर्मणा 07118037c अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम् 07118038a सहस्राक्षसमं तत्र सिद्धचारणमानवाः 07118038c भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम् 07118039a अपूजयन्त तं देवा विस्मितास्तस्य कर्मभिः 07118039c पक्षवादांश्च बहुशः प्रावदंस्तस्य सैनिकाः 07118040a न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा 07118040c तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखकरो नृणाम् 07118041a हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा 07118041c विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे 07118042 सात्यकिरुवाच 07118042a न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषथ 07118042c धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः 07118043a यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः 07118043c युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः 07118044a मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि 07118044c यो मां निष्पिष्य संग्रामे जीवन्हन्यात्पदा रुषा 07118044e स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः 07118045a चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः 07118045c मन्यध्वं मृतमित्येवमेतद्वो बुद्धिलाघवम् 07118045e युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुंगवाः 07118046a यत्तु पार्थेन मत्स्नेहात्स्वां प्रतिज्ञां च रक्षता 07118046c सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः 07118047a भवितव्यं च यद्भावि दैवं चेष्टयतीव च 07118047c सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् 07118048a अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि 07118048c पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् 07118049 संजय उवाच 07118049a एवमुक्ते महाराज सर्वे कौरवपाण्डवाः 07118049c न स्म किंचिदभाषन्त मनसा समपूजयन् 07118050a मन्त्रैर्हि पूतस्य महाध्वरेषु; यशस्विनो भूरिसहस्रदस्य 07118050c मुनेरिवारण्यगतस्य तस्य; न तत्र कश्चिद्वधमभ्यनन्दत् 07118051a सुनीलकेशं वरदस्य तस्य; शूरस्य पारावतलोहिताक्षम् 07118051c अश्वस्य मेध्यस्य शिरो निकृत्तं; न्यस्तं हविर्धानमिवोत्तरेण 07118052a स तेजसा शस्त्रहतेन पूतो; महाहवे देहवरं विसृज्य 07118052c आक्रामदूर्ध्वं वरदो वरार्हो; व्यावृत्य धर्मेण परेण रोदसी 07119001 धृतराष्ट्र उवाच 07119001a अजितो द्रोणराधेयविकर्णकृतवर्मभिः 07119001c तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे 07119002a स कथं कौरवेयेण समरेष्वनिवारितः 07119002c निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः 07119003 संजय उवाच 07119003a शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा 07119003c यथा च भूरिश्रवसो यत्र ते संशयो नृप 07119004a अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः 07119004c बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः 07119005a पुरूरवस आयुस्तु आयुषो नहुषः स्मृतः 07119005c नहुषस्य ययातिस्तु राजर्षिर्देवसंमितः 07119006a ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः 07119006c यदोरभूदन्ववाये देवमीढ इति श्रुतः 07119007a यादवस्तस्य च सुतः शूरस्त्रैलोक्यसंमतः 07119007c शूरस्य शौरिर्नृवरो वसुदेवो महायशाः 07119008a धनुष्यनवरः शूरः कार्तवीर्यसमो युधि 07119008c तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः 07119009a एतस्मिन्नेव काले तु देवकस्य महात्मनः 07119009c दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे 07119010a तत्र वै देवकीं देवीं वसुदेवार्थमाप्तवान् 07119010c निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः 07119011a तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः 07119011c नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप 07119012a तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम् 07119012c बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोरिव 07119013a शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः 07119013c असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः 07119014a मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः 07119014c कृपया च पुनस्तेन जीवेति स विसर्जितः 07119015a तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष 07119015c प्रसादयन्महादेवममर्षवशमास्थितः 07119016a तस्य तुष्टो महादेवो वराणां वरदः प्रभुः 07119016c वरेण छन्दयामास स तु वव्रे वरं नृपः 07119017a पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम् 07119017c मध्ये राजसहस्राणां पदा हन्याच्च संयुगे 07119018a तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव 07119018c एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत 07119019a स तेन वरदानेन लब्धवान्भूरिदक्षिणम् 07119019c न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम् 07119020a एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि 07119020c न हि शक्या रणे जेतुं सात्वता मनुजर्षभ 07119021a लब्धलक्ष्याश्च संग्रामे बहवश्चित्रयोधिनः 07119021c देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः 07119021e स्ववीर्यविजये युक्ता नैते परपरिग्रहाः 07119022a न तुल्यं वृष्णिभिरिह दृश्यते किंचन प्रभो 07119022c भूतं भव्यं भविष्यच्च बलेन भरतर्षभ 07119023a न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः 07119023c न देवासुरगन्धर्वा न यक्षोरगराक्षसाः 07119023e जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे 07119024a ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः 07119024c एतेषां रक्षितारश्च ये स्युः कस्यांचिदापदि 07119025a अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः 07119025c समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च 07119026a नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः 07119026c तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते 07119027a अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम् 07119027c न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप 07119028a एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो 07119028c कुरुराज नरश्रेष्ठ तव ह्यपनयो महान् 07120001 धृतराष्ट्र उवाच 07120001a तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे 07120001c यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व संजय 07120002 संजय उवाच 07120002a भूरिश्रवसि संक्रान्ते परलोकाय भारत 07120002c वासुदेवं महाबाहुरर्जुनः समचूचुदत् 07120003a चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः 07120003c अस्तमेति महाबाहो त्वरमाणो दिवाकरः 07120004a एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया 07120004c कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः 07120005a नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः 07120005c चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् 07120006a ततः कृष्णो महाबाहू रजतप्रतिमान्हयान् 07120006c हयज्ञश्चोदयामास जयद्रथरथं प्रति 07120007a तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः 07120007c त्वरमाणा महाराज सेनामुख्याः समाव्रजन् 07120008a दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् 07120008c अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः 07120009a समासाद्य तु बीभत्सुः सैन्धवं प्रमुखे स्थितम् 07120009c नेत्राभ्यां क्रोधदीप्ताभ्यां संप्रैक्षन्निर्दहन्निव 07120010a ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत् 07120010c अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं प्रति 07120011a अयं स वैकर्तन युद्धकालो; विदर्शयस्वात्मबलं महात्मन् 07120011c यथा न वध्येत रणेऽर्जुनेन; जयद्रथः कर्ण तथा कुरुष्व 07120012a अल्पावशिष्टं दिवसं नृवीर; विघातयस्वाद्य रिपुं शरौघैः 07120012c दिनक्षयं प्राप्य नरप्रवीर; ध्रुवं हि नः कर्ण जयो भविष्यति 07120013a सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं प्रति 07120013c मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम् 07120014a अनर्जुनायां च भुवि मुहूर्तमपि मानद 07120014c जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः 07120015a विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम् 07120015c वसुंधरामिमां कर्ण भोक्ष्यामो हतकण्टकाम् 07120016a दैवेनोपहतः पार्थो विपरीतश्च मानद 07120016c कार्याकार्यमजानन्वै प्रतिज्ञां कृतवान्रणे 07120017a नूनमात्मविनाशाय पाण्डवेन किरीटिना 07120017c प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति 07120018a कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः 07120018c अनस्तंगत आदित्ये हन्यात्सैन्धवकं नृपम् 07120019a रक्षितं मद्रराजेन कृपेण च महात्मना 07120019c जयद्रथं रणमुखे कथं हन्याद्धनंजयः 07120020a द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च 07120020c कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः 07120021a युध्यन्ते बहवः शूरा लम्बते च दिवाकरः 07120021c शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद 07120022a स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः 07120022c युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे 07120023a एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष 07120023c दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम् 07120024a दृढलक्ष्येण शूरेण भीमसेनेन धन्विना 07120024c भृशमुद्वेजितः संख्ये शरजालैरनेकशः 07120025a स्थातव्यमिति तिष्ठामि रणे संप्रति मानद 07120025c नैवाङ्गमिङ्गति किंचिन्मे संतप्तस्य रणेषुभिः 07120026a योत्स्यामि तु तथा राजञ्शक्त्याहं परया रणे 07120026c यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम् 07120027a न हि मे युध्यमानस्य सायकांश्चास्यतः शितान् 07120027c सैन्धवं प्राप्स्यते वीरः सव्यसाची धनंजयः 07120028a यत्तु शक्तिमता कार्यं सततं हितकारिणा 07120028c तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः 07120029a अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः 07120029c त्वदर्थं पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः 07120030a अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः 07120030c पश्यन्तु सर्वभूतानि दारुणं लोमहर्षणम् 07120031a कर्णकौरवयोरेवं रणे संभाषमाणयोः 07120031c अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम् 07120032a चिच्छेद तीक्ष्णाग्रमुखैः शूराणामनिवर्तिनाम् 07120032c भुजान्परिघसंकाशान्हस्तिहस्तोपमान्रणे 07120033a शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः 07120033c हस्तिहस्तान्हयग्रीवा रथाक्षांश्च समन्ततः 07120034a शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान् 07120034c क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च 07120035a हयवारणमुख्याश्च प्रापतन्त सहस्रशः 07120035c ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च 07120036a कक्षमग्निमिवोद्धूतः प्रदहंस्तव वाहिनीम् 07120036c अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् 07120037a हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली 07120037c आससाद दुराधर्षः सैन्धवं सत्यविक्रमः 07120038a बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः 07120038c स बभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः 07120039a तं तथावस्थितं दृष्ट्वा त्वदीया वीर्यसंमताः 07120039c नामृष्यन्त महेष्वासाः फल्गुनं पुरुषर्षभाः 07120040a दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् 07120040c अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः 07120041a संरब्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम् 07120041c नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिस्वनैः 07120042a संग्रामकोविदं पार्थं सर्वे युद्धविशारदाः 07120042c अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् 07120043a सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽर्जुनाच्युतौ 07120043c सूर्यास्तमयमिच्छन्तो लोहितायति भास्करे 07120044a ते भुजैर्भोगिभोगाभैर्धनूंष्यायम्य सायकान् 07120044c मुमुचुः सूर्यरश्म्याभाञ्शतशः फल्गुनं प्रति 07120045a तानस्तानस्यमानांश्च किरीटी युद्धदुर्मदः 07120045c द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान्रणे 07120046a सिंहलाङ्गूलकेतुस्तु दर्शयञ्शक्तिमात्मनः 07120046c शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयत् 07120047a स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः 07120047c अतिष्ठद्रथमार्गेषु सैन्धवं परिपालयन् 07120048a अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः 07120048c महता रथवंशेन सर्वतः पर्यवारयन् 07120049a विस्फारयन्तश्चापानि विसृजन्तश्च सायकान् 07120049c सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते 07120050a तत्र पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत 07120050c इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च 07120051a अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च 07120051c एकैकं नवभिर्बाणैः सर्वानेव समर्पयत् 07120052a तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः 07120052c दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः 07120053a त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः 07120053c विधुन्वन्तश्च चापानि सर्वतः पर्यवारयन् 07120054a श्लिष्टं तु सर्वतश्चक्रू रथमण्डलमाशु ते 07120054c सूर्यास्तमयमिच्छन्तस्त्वरमाणा महारथाः 07120055a त एनमभिनर्दन्तो विधुन्वाना धनूंषि च 07120055c सिषिचुर्मार्गणैर्घोरैर्गिरिं मेघा इवाम्बुभिः 07120056a ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन् 07120056c धनंजयस्य गात्रेषु शूराः परिघबाहवः 07120057a हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली 07120057c आससाद दुराधर्षः सैन्धवं सत्यविक्रमः 07120058a तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः 07120058c मिषतो भीमसेनस्य सात्वतस्य च भारत 07120059a तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे 07120059c सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः 07120060a सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष 07120060c भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः 07120061a तान्कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः 07120061c तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह 07120062a तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष 07120062c यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्यवारयत् 07120063a फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे 07120063c सायकानां शतेनैव सर्वमर्मस्वताडयत् 07120064a रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान् 07120064c शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत 07120064e तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः 07120065a ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे 07120065c सायकैर्नवभिर्वीरस्त्वरमाणो धनंजयः 07120066a वधार्थं चास्य समरे सायकं सूर्यवर्चसम् 07120066c चिक्षेप त्वरया युक्तस्त्वराकाले धनंजयः 07120067a तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम् 07120067c अर्धचन्द्रेण तीक्ष्णेन स छिन्नः प्रापतद्भुवि 07120068a अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान् 07120068c कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् 07120068e सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया 07120069a तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ 07120069c सायकौघप्रतिच्छन्नं चक्रतुः खमजिह्मगैः 07120069e अदृश्यौ च शरौघैस्तौ निघ्नतामितरेतरम् 07120070a पार्थोऽहमस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन 07120070c इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तुदतां तथा 07120071a युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च 07120071c प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे 07120072a प्रशस्यमानौ समरे सिद्धचारणवातिकैः 07120072c अयुध्येतां महाराज परस्परवधैषिणौ 07120073a ततो दुर्योधनो राजंस्तावकानभ्यभाषत 07120073c यत्ता रक्षत राधेयं नाहत्वा समरेऽर्जुनम् 07120073e निवर्तिष्यति राधेय इति मामुक्तवान्वृषः 07120074a एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् 07120074c आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान् 07120074e अनयन्मृत्युलोकाय चतुर्भिः सायकोत्तमैः 07120075a सारथिं चास्य भल्लेन रथनीडादपाहरत् 07120075c छादयामास च शरैस्तव पुत्रस्य पश्यतः 07120076a स छाद्यमानः समरे हताश्वो हतसारथिः 07120076c मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत 07120077a तं तथा विरथं दृष्ट्वा रथमारोप्य स्वं तदा 07120077c अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् 07120078a मद्रराजस्तु कौन्तेयमविध्यत्त्रिंशता शरैः 07120078c शारद्वतस्तु विंशत्या वासुदेवं समार्पयत् 07120078e धनंजयं द्वादशभिराजघान शिलीमुखैः 07120079a चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः 07120079c पृथक्पृथङ्महाराज कृष्णपार्थावविध्यताम् 07120080a तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनंजयः 07120080c द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च 07120081a सैन्धवं दशभिर्भल्लैर्वृषसेनं त्रिभिः शरैः 07120081c शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत् 07120082a ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः 07120082c सहितास्तावकास्तूर्णमभिपेतुर्धनंजयम् 07120083a अथार्जुनः सर्वतोधारमस्त्रं; प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान् 07120083c तं प्रत्युदीयुः कुरवः पाण्डुसूनुं; रथैर्महार्हैः शरवर्षाण्यवर्षन् 07120084a ततस्तु तस्मिंस्तुमुले समुत्थिते; सुदारुणे भारत मोहनीये 07120084c नामुह्यत प्राप्य स राजपुत्रः; किरीटमाली विसृजन्पृषत्कान् 07120085a राज्यप्रेप्सुः सव्यसाची कुरूणां; स्मरन्क्लेशान्द्वादशवर्षवृत्तान् 07120085c गाण्डीवमुक्तैरिषुभिर्महात्मा; सर्वा दिशो व्यावृणोदप्रमेयैः 07120086a प्रदीप्तोल्कमभवच्चान्तरिक्षं; देहेषु भूरीण्यपतन्वयांसि 07120086c यत्पिङ्गलज्येन किरीटमाली; क्रुद्धो रिपूनाजगवेन हन्ति 07120087a किरीटमाली महता महायशाः; शरासनेनास्य शराननीकजित् 07120087c हयप्रवेकोत्तमनागधूर्गता;न्कुरुप्रवीरानिषुभिर्न्यपातयत् 07120088a गदाश्च गुर्वीः परिघानयस्मया;नसींश्च शक्तीश्च रणे नराधिपाः 07120088c महान्ति शस्त्राणि च भीमदर्शनाः; प्रगृह्य पार्थं सहसाभिदुद्रुवुः 07120089a स तानुदीर्णान्सरथाश्ववारणा;न्पदातिसंघांश्च महाधनुर्धरः 07120089c विपन्नसर्वायुधजीवितान्रणे; चकार वीरो यमराष्ट्रवर्धनान् 07121001 संजय उवाच 07121001a स रणे व्यचरत्पार्थः प्रेक्षणीयो धनंजयः 07121001c युगपद्दिक्षु सर्वासु चित्राण्यस्त्राणि दर्शयन् 07121002a मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे 07121002c न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् 07121003a प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः 07121003c संग्रामे समपश्याम हंसपङ्क्तीरिवाम्बरे 07121004a विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वशः 07121004c दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः 07121005a स तान्रथवरान्राजन्नभ्यतिक्रामदर्जुनः 07121005c मोहयन्निव नाराचैर्जयद्रथवधेप्सया 07121006a विसृजन्दिक्षु सर्वासु शरानसितसारथिः 07121006c स रणे व्यचरत्तूर्णं प्रेक्षणीयो धनंजयः 07121007a भ्रमन्त इव शूरस्य शरव्राता महात्मनः 07121007c अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः 07121008a आददानं महेष्वासं संदधानं च पाण्डवम् 07121008c विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा 07121009a तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे 07121009c आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् 07121009e विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् 07121010a सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना 07121010c न चक्षमे सुसंक्रुद्धस्तोत्त्रार्दित इव द्विपः 07121011a स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान् 07121011c आशीविषसमप्रख्यान्कर्मारपरिमार्जितान् 07121011e मुमोच निशितान्संख्ये सायकान्सव्यसाचिनि 07121012a त्रिभिस्तु विद्ध्वा गाण्डीवं नाराचैः षड्भिरर्जुनम् 07121012c अष्टाभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा 07121013a स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताञ्शरान् 07121013c युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह 07121013e सारथेश्च शिरः कायाद्ध्वजं च समलंकृतम् 07121014a स छिन्नयष्टिः सुमहाञ्शीर्यमाणः शराहतः 07121014c वराहः सिन्धुराजस्य पपाताग्निशिखोपमः 07121015a एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे 07121015c अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः 07121016a धनंजय शिरश्छिन्धि सैन्धवस्य दुरात्मनः 07121016c अस्तं महीधरश्रेष्ठं यियासति दिवाकरः 07121016e शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति 07121017a वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः 07121017c स कालेनेह महता सैन्धवं प्राप्तवान्सुतम् 07121018a जयद्रथममित्रघ्नं तं चोवाच ततो नृपम् 07121018c अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना 07121019a तवात्मजोऽयं मर्त्येषु कुलशीलदमादिभिः 07121019c गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः 07121019e क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः 07121020a शत्रुभिर्युध्यमानस्य संग्रामे त्वस्य धन्विनः 07121020c शिरश्छेत्स्यति संक्रुद्धः शत्रुर्नालक्षितो भुवि 07121021a एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदम 07121021c ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः 07121022a संग्रामे युध्यमानस्य वहतो महतीं धुरम् 07121022c धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः 07121022e तस्यापि शतधा मूर्धा फलिष्यति न संशयः 07121023a एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् 07121023c वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः 07121024a सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् 07121024c समन्तपञ्चकादस्माद्बहिर्वानरकेतन 07121025a तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे 07121025c दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा 07121026a सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज 07121026c उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत 07121027a अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले 07121027c तवापि शतधा मूर्धा फलिष्यति न संशयः 07121028a यथा चैतन्न जानीयात्स राजा पृथिवीपतिः 07121028c तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः 07121029a न ह्यसाध्यमकार्यं वा विद्यते तव किंचन 07121029c समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन 07121030a एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन् 07121030c इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम् 07121031a सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम् 07121031c विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः 07121032a स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः 07121032c शकुन्तमिव वृक्षाग्रात्सैन्धवस्य शिरोऽहरत् 07121033a अहरत्तत्पुनश्चैव शरैरूर्ध्वं धनंजयः 07121033c दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च 07121034a शरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः 07121034c समन्तपञ्चकाद्बाह्यं शिरस्तद्व्यहरत्ततः 07121035a एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः 07121035c संध्यामुपास्ते तेजस्वी संबन्धी तव मारिष 07121036a उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् 07121036c सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् 07121037a तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् 07121037c वृद्धक्षत्रस्य नृपतेरलक्षितमरिंदम 07121038a कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः 07121038c उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम् 07121039a ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम् 07121039c गते तस्यापि शतधा मूर्धागच्छदरिंदम 07121040a ततः सर्वाणि भूतानि विस्मयं जग्मुरुत्तमम् 07121040c वासुदेवश्च बीभत्सुं प्रशशंस महारथम् 07121041a ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम् 07121041c पुत्राणां तव नेत्रेभ्यो दुःखाद्बह्वपतज्जलम् 07121042a भीमसेनोऽपि संग्रामे बोधयन्निव पाण्डवम् 07121042c सिंहनादेन महता पूरयामास रोदसी 07121043a तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः 07121043c सैन्धवं निहतं मेने फल्गुनेन महात्मना 07121044a ततो वादित्रघोषेण स्वान्योधानभिहर्षयन् 07121044c अभ्यवर्तत संग्रामे भारद्वाजं युयुत्सया 07121045a ततः प्रववृते राजन्नस्तं गच्छति भास्करे 07121045c द्रोणस्य सोमकैः सार्धं संग्रामो लोमहर्षणः 07121046a ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः 07121046c सैन्धवे निहते राजन्नयुध्यन्त महारथाः 07121047a पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च 07121047c अयोधयंस्ततो द्रोणं जयोन्मत्तास्ततस्ततः 07121048a अर्जुनोऽपि रणे योधांस्तावकान्रथसत्तमान् 07121048c अयोधयन्महाराज हत्वा सैन्धवकं नृपम् 07121049a स देवशत्रूनिव देवराजः; किरीटमाली व्यधमत्समन्तात् 07121049c यथा तमांस्यभ्युदितस्तमोघ्नः; पूर्वां प्रतिज्ञां समवाप्य वीरः 07122001 धृतराष्ट्र उवाच 07122001a तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना 07122001c मामका यदकुर्वन्त तन्ममाचक्ष्व संजय 07122002 संजय उवाच 07122002a सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष 07122002c अमर्षवशमापन्नः कृपः शारद्वतस्तदा 07122003a महता शरवर्षेण पाण्डवं समवाकिरत् 07122003c द्रौणिश्चाभ्यद्रवत्पार्थं रथमास्थाय फल्गुनम् 07122004a तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम् 07122004c उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् 07122005a स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः 07122005c पीड्यमानः परामार्तिमगमद्रथिनां वरः 07122006a सोऽजिघांसुर्गुरुं संख्ये गुरोस्तनयमेव च 07122006c चकाराचार्यकं तत्र कुन्तीपुत्रो धनंजयः 07122007a अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च 07122007c मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत् 07122008a ते नातिभृशमभ्यघ्नन्विशिखा जयचोदिताः 07122008c बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् 07122009a अथ शारद्वतो राजन्कौन्तेयशरपीडितः 07122009c अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह 07122010a विह्वलं तमभिज्ञाय भर्तारं शरपीडितम् 07122010c हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् 07122011a तस्मिन्सन्ने महाराज कृपे शारद्वते युधि 07122011c अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् 07122012a दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम् 07122012c रथ एव महेष्वासः कृपणं पर्यदेवयत् 07122013a पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान् 07122013c कुलान्तकरणे पापे जातमात्रे सुयोधने 07122014a नीयतां परलोकाय साध्वयं कुलपांसनः 07122014c अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम् 07122015a तदिदं समनुप्राप्तं वचनं सत्यवादिनः 07122015c तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम् 07122016a धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम् 07122016c को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः 07122017a ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितः सखा 07122017c एष शेते रथोपस्थे मद्बाणैरभिपीडितः 07122018a अकामयानेन मया विशिखैरर्दितो भृशम् 07122018c अवासीदद्रथोपस्थे प्राणान्पीडयतीव मे 07122019a शरार्दितेन हि मया प्रेक्षणीयो महाद्युतिः 07122019c प्रत्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै 07122020a शोचयत्येष निपतन्भूयः पुत्रवधाद्धि माम् 07122020c कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम् 07122021a उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः 07122021c प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते 07122022a ये तु विद्यामुपादाय गुरुभ्यः पुरुषाधमाः 07122022c घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः 07122023a तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम् 07122023c आचार्यं शरवर्षेण रथे सादयता कृपम् 07122024a यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः 07122024c न कथंचन कौरव्य प्रहर्तव्यं गुराविति 07122025a तदिदं वचनं साधोराचार्यस्य महात्मनः 07122025c नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता 07122026a नमस्तस्मै सुपूज्याय गौतमायापलायिने 07122026c धिगस्तु मम वार्ष्णेय यो ह्यस्मै प्रहराम्यहम् 07122027a तथा विलपमाने तु सव्यसाचिनि तं प्रति 07122027c सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत् 07122028a उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः 07122028c प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् 07122029a एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति 07122029c न मृष्यति हतं नूनं भूरिश्रवसमाहवे 07122030a यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन 07122030c मा सोमदत्तेः पदवीं गमयेत्सात्यकिं वृषः 07122031a एवमुक्तो महाबाहुः केशवः सव्यसाचिना 07122031c प्रत्युवाच महातेजाः कालयुक्तमिदं वचः 07122032a अलमेष महाबाहुः कर्णायैको हि पाण्डव 07122032c किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः 07122033a न च तावत्क्षमः पार्थ कर्णेन तव संगरः 07122033c प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी 07122033e त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् 07122034a अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा 07122034c अहं ज्ञास्यामि कौरव्य कालमस्य दुरात्मनः 07122035 धृतराष्ट्र उवाच 07122035a योऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः 07122035c हते तु भूरिश्रवसि सैन्धवे च निपातिते 07122036a सात्यकिश्चापि विरथः कं समारूढवान्रथम् 07122036c चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व संजय 07122037 संजय उवाच 07122037a हन्त ते वर्णयिष्यामि यथावृत्तं महारणे 07122037c शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः 07122038a पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो 07122038c विजेतव्यो यथा वीरः सात्यकिर्यूपकेतुना 07122039a अतीतानागतं राजन्स हि वेत्ति जनार्दनः 07122039c अतः सूतं समाहूय दारुकं संदिदेश ह 07122039e रथो मे युज्यतां काल्यमिति राजन्महाबलः 07122040a न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः 07122040c मानवा वा विजेतारः कृष्णयोः सन्ति केचन 07122041a पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः 07122041c तयोः प्रभावमतुलं शृणु युद्धं च तद्यथा 07122042a सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम् 07122042c दध्मौ शङ्खं महावेगमार्षभेणाथ माधवः 07122043a दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम् 07122043c रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् 07122044a स केशवस्यानुमते रथं दारुकसंयुतम् 07122044c आरुरोह शिनेः पौत्रो ज्वलनादित्यसंनिभम् 07122045a कामगैः सैन्यसुग्रीवमेघपुष्पबलाहकैः 07122045c हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः 07122046a युक्तं समारुह्य च तं विमानप्रतिमं रथम् 07122046c अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् 07122047a चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ 07122047c धनंजयरथं हित्वा राधेयं प्रत्युदीययुः 07122048a राधेयोऽपि महाराज शरवर्षं समुत्सृजन् 07122048c अभ्यद्रवत्सुसंक्रुद्धो रणे शैनेयमच्युतम् 07122049a नैव दैवं न गान्धर्वं नासुरोरगराक्षसम् 07122049c तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत 07122050a उपारमत तत्सैन्यं सरथाश्वनरद्विपम् 07122050c तयोर्दृष्ट्वा महाराज कर्म संमूढचेतनम् 07122051a सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् 07122051c तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च 07122052a गतप्रत्यागतावृत्तैर्मण्डलैः संनिवर्तनैः 07122052c सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः 07122053a नभस्तलगताश्चैव देवगन्धर्वदानवाः 07122053c अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् 07122054a मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे 07122054c कर्णश्चामरसंकाशो युयुधानश्च सात्यकिः 07122055a अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् 07122055c प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः 07122056a अमृष्यमाणो निधनं कौरव्यजलसंधयोः 07122056c कर्णः शोकसमाविष्टो महोरग इव श्वसन् 07122057a स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा 07122057c अभ्यद्रवत वेगेन पुनः पुनररिंदमः 07122058a तं तु संप्रेक्ष्य संक्रुद्धं सात्यकिः प्रत्यविध्यत 07122058c महता शरवर्षेण गजः प्रतिगजं यथा 07122059a तौ समेत्य नरव्याघ्रौ व्याघ्राविव तरस्विनौ 07122059c अन्योन्यं संततक्षाते रणेऽनुपमविक्रमौ 07122060a ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः 07122060c बिभेद सर्वगात्रेषु पुनः पुनररिंदमः 07122061a सारथिं चास्य भल्लेन रथनीडादपाहरत् 07122061c अश्वांश्च चतुरः श्वेतान्निजघ्ने निशितैः शरैः 07122062a छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः 07122062c चकार विरथं कर्णं तव पुत्रस्य पश्यतः 07122063a ततो विमनसो राजंस्तावकाः पुरुषर्षभाः 07122063c वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा 07122064a द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन् 07122064c ततः पर्याकुलं सर्वं न प्राज्ञायत किंचन 07122065a तथा सात्यकिना वीरे विरथे सूतजे कृते 07122065c हाहाकारस्ततो राजन्सर्वसैन्येषु चाभवत् 07122066a कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः 07122066c दुर्योधनरथं राजन्नारुरोह विनिःश्वसन् 07122067a मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम् 07122067c कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् 07122068a तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव 07122068c दुःशासनमुखाञ्शूरान्नावधीत्सात्यकिर्वशी 07122069a रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा 07122069c विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् 07122070a भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः 07122070c पुनर्द्यूते च पार्थेन वधः कर्णस्य संश्रुतः 07122071a वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा 07122071c नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः 07122072a द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः 07122072c निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः 07122072e काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् 07122073a कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः 07122073c कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः 07122073e शैनेयो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते 07122074 धृतराष्ट्र उवाच 07122074a अजय्यं रथमास्थाय वासुदेवस्य सात्यकिः 07122074c विरथं कृतवान्कर्णं वासुदेवसमो युवा 07122075a दारुकेण समायुक्तं स्वबाहुबलदर्पितः 07122075c कच्चिदन्यं समारूढः स रथं सात्यकिः पुनः 07122076a एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् 07122076c असह्यं तमहं मन्ये तन्ममाचक्ष्व संजय 07122077 संजय उवाच 07122077a शृणु राजन्यथा तस्य रथमन्यं महामतिः 07122077c दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम् 07122078a आयसैः काञ्चनैश्चापि पट्टैर्नद्धं सकूबरम् 07122078c तारासहस्रखचितं सिंहध्वजपताकिनम् 07122079a अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः 07122079c पाण्डुरैरिन्दुसंकाशैः सर्वशब्दातिगैर्दृढैः 07122080a चित्रकाञ्चनसंनाहैर्वाजिमुख्यैर्विशां पते 07122080c घण्टाजालाकुलरवं शक्तितोमरविद्युतम् 07122081a वृतं सांग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदम् 07122081c रथं संपादयामास मेघगम्भीरनिस्वनम् 07122082a तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् 07122082c दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् 07122083a कर्णस्यापि महाराज शङ्खगोक्षीरपाण्डुरैः 07122083c चित्रकाञ्चनसंनाहैः सदश्वैर्वेगवत्तरैः 07122084a हेमकक्ष्याध्वजोपेतं कॢप्तयन्त्रपताकिनम् 07122084c अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् 07122085a उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् 07122085c एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि 07122086a भूयश्चापि निबोध त्वं तवापनयजं क्षयम् 07122086c एकत्रिंशत्तव सुता भीमसेनेन पातिताः 07122087a दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम् 07122087c शतशो निहताः शूराः सात्वतेनार्जुनेन च 07122088a भीष्मं प्रमुखतः कृत्वा भगदत्तं च मारिष 07122088c एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव 07123001 धृतराष्ट्र उवाच 07123001a तथा गतेषु शूरेषु तेषां मम च संजय 07123001c किं वै भीमस्तदाकार्षीत्तन्ममाचक्ष्व संजय 07123002 संजय उवाच 07123002a विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः 07123002c अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत् 07123003a पुनः पुनस्तूबरक मूढ औदरिकेति च 07123003c अकृतास्त्रक मा योधीर्बाल संग्रामकातर 07123004a इति मामब्रवीत्कर्णः पश्यतस्ते धनंजय 07123004c एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत 07123005a एतद्व्रतं महाबाहो त्वया सह कृतं मया 07123005c यथैतन्मम कौन्तेय तथा तव न संशयः 07123006a तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम 07123006c यथा भवति तत्सत्यं तथा कुरु धनंजय 07123007a तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः 07123007c ततोऽर्जुनोऽब्रवीत्कर्णं किंचिदभ्येत्य संयुगे 07123008a कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत 07123008c अधर्मबुद्धे शृणु मे यत्त्वा वक्ष्यामि सांप्रतम् 07123009a द्विविधं कर्म शूराणां युद्धे जयपराजयौ 07123009c तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः 07123010a मुमूर्षुर्युयुधानेन विरथोऽसि विसर्जितः 07123010c यदृच्छया भीमसेनं विरथं कृतवानसि 07123011a अधर्मस्त्वेष राधेय यत्त्वं भीममवोचथाः 07123011c युद्धधर्मं विजानन्वै युध्यन्तमपलायिनम् 07123011e पूरयन्तं यथाशक्ति शूरकर्माहवे तथा 07123012a पश्यतां सर्वसैन्यानां केशवस्य ममैव च 07123012c विरथो भीमसेनेन कृतोऽसि बहुशो रणे 07123012e न च त्वां परुषं किंचिदुक्तवान्पण्डुनन्दनः 07123013a यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः 07123013c परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम 07123014a तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि 07123014c त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते 07123015a तस्माद्वध्योऽसि मे मूढ सभृत्यबलवाहनः 07123015c कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम् 07123016a हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे 07123016c ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः 07123016e तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे 07123017a त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे 07123017c दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् 07123018a अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु 07123018c महान्सुतुमुलः शब्दो बभूव रथिनां तदा 07123019a तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये 07123019c मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपागमत् 07123020a ततो राजन्हृषीकेशः संग्रामशिरसि स्थितम् 07123020c तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदमब्रवीत् 07123021a दिष्ट्या संपादिता जिष्णो प्रतिज्ञा महती त्वया 07123021c दिष्ट्या च निहतः पापो वृद्धक्षत्रः सहात्मजः 07123022a धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत 07123022c सीदेत समरे जिष्णो नात्र कार्या विचारणा 07123023a न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित् 07123023c त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम् 07123024a महाप्रभावा बहवस्त्वया तुल्याधिकापि वा 07123024c समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् 07123024e ते त्वां प्राप्य रणे क्रुद्धं नाभ्यवर्तन्त दंशिताः 07123025a तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम् 07123025c नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम् 07123025e यादृशं कृतवानद्य त्वमेकः शत्रुतापनः 07123026a एवमेव हते कर्णे सानुबन्धे दुरात्मनि 07123026c वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम् 07123027a तमर्जुनः प्रत्युवाच प्रसादात्तव माधव 07123027c प्रतिज्ञेयं मयोत्तीर्णा विबुधैरपि दुस्तरा 07123028a अनाश्चर्यो जयस्तेषां येषां नाथोऽसि माधव 07123028c त्वत्प्रसादान्महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः 07123029a तवैव भारो वार्ष्णेय तवैव विजयः प्रभो 07123029c वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन 07123030a एवमुक्तः स्मयन्कृष्णः शनकैर्वाहयन्हयान् 07123030c दर्शयामास पार्थाय क्रूरमायोधनं महत् 07123031 श्रीकृष्ण उवाच 07123031a प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः 07123031c पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः 07123032a विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः 07123032c संछिन्नभिन्नवर्माणो वैक्लव्यं परमं गताः 07123033a ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः 07123033c सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः 07123034a तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः 07123034c वाहनैरायुधैश्चैव संपूर्णां पश्य मेदिनीम् 07123035a वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः 07123035c उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः 07123036a कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सुप्रभैः 07123036c अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी 07123037a चामरैर्व्यजनैश्चित्रैर्ध्वजैश्चाश्वरथद्विपैः 07123037c विविधैश्च परिस्तोमैरश्वानां च प्रकीर्णकैः 07123038a कुथाभिश्च विचित्राभिर्वरूथैश्च महाधनैः 07123038c संस्तीर्णां वसुधां पश्य चित्रपट्टैरिवावृताम् 07123039a नागेभ्यः पतितानन्यान्कल्पितेभ्यो द्विपैः सह 07123039c सिंहान्वज्रप्रणुन्नेभ्यो गिर्यग्रेभ्य इव च्युतान् 07123040a संस्यूतान्वाजिभिः सार्धं धरण्यां पश्य चापरान् 07123040c पदातिसादिसंघांश्च क्षतजौघपरिप्लुतान् 07123041 संजय उवाच 07123041a एवं संदर्शयन्कृष्णो रणभूमिं किरीटिनः 07123041c स्वैः समेतः स मुदितः पाञ्चजन्यं व्यनादयत् 07124001 संजय उवाच 07124001a ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत 07124001c पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः 07124002a प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम् 07124002c अब्रवीद्वासुदेवं च पाण्डवं च धनंजयम् 07124003a दिष्ट्या पश्यामि संग्रामे तीर्णभारौ महारथौ 07124003c दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः 07124004a कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता 07124004c दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे 07124005a न तेषां दुष्करं किंचित्त्रिषु लोकेषु विद्यते 07124005c सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन 07124006a तव प्रसादाद्गोविन्द वयं जेष्यामहे रिपून् 07124006c यथा पूर्वं प्रसादात्ते दानवान्पाकशासनः 07124007a पृथिवीविजयो वापि त्रैलोक्यविजयोऽपि वा 07124007c ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि माधव 07124008a न तेषां विद्यते पापं संग्रामे वा पराजयः 07124008c त्रिदशेश्वरनाथस्त्वं येषां तुष्टोऽसि माधव 07124009a त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः 07124009c त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि 07124010a तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वर 07124010c अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान् 07124011a त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन 07124011c सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः 07124012a त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजङ्गमम् 07124012c स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते 07124013a एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम् 07124013c त्वत्प्रसादात्प्रकाशत्वं जगत्प्राप्तं नरोत्तम 07124014a स्रष्टारं सर्वलोकानां परमात्मानमच्युतम् 07124014c ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित् 07124015a अनादिनिधनं देवं लोककर्तारमव्ययम् 07124015c त्वां भक्ता ये हृषीकेश दुर्गाण्यतितरन्ति ते 07124016a परं पुराणं पुरुषं पुराणानां परं च यत् 07124016c प्रपद्यतस्तं परमं परा भूतिर्विधीयते 07124017a योऽगात चतुरो वेदान्यश्च वेदेषु गीयते 07124017c तं प्रपद्य महात्मानं भूतिमाप्नोत्यनुत्तमाम् 07124018a धनंजयसखा यश्च धनंजयहितश्च यः 07124018c तं धनंजयगोप्तारं प्रपद्य सुखमेधते 07124019a इत्युक्तौ तौ महात्मानावुभौ केशवपाण्डवौ 07124019c तावब्रूतां तदा हृष्टौ राजानं पृथिवीपतिम् 07124020a तव कोपाग्निना दग्धः पापो राजा जयद्रथः 07124020c उदीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे 07124021a हन्यते निहतं चैव विनङ्क्ष्यति च भारत 07124021c तव क्रोधहता ह्येते कौरवाः शत्रुसूदन 07124022a त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः 07124022c समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः 07124023a तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः 07124023c शरतल्पगतः शेते भीष्मः कुरुपितामहः 07124024a दुर्लभो हि जयस्तेषां संग्रामे रिपुसूदन 07124024c याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव 07124025a राज्यं प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च 07124025c अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद 07124026a विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान् 07124026c राजधर्मपरे नित्यं त्वयि क्रुद्धे युधिष्ठिर 07124027a ततो भीमो महाबाहुः सात्यकिश्च महारथः 07124027c अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ 07124027e स्थितावास्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ 07124028a तौ दृष्ट्व मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ 07124028c अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी 07124029a दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात् 07124029c द्रोणग्राहाद्दुराधर्षाद्धार्दिक्यमकरालयात् 07124029e दिष्ट्या च निर्जिताः संख्ये पृथिव्यां सर्वपार्थिवाः 07124030a युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे 07124030c दिष्ट्या द्रोणो जितः संख्ये हार्दिक्यश्च महाबलः 07124031a सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ 07124031c समरश्लाघिनौ वीरौ समरेष्वपलायिनौ 07124031e मम प्राणसमौ चैव दिष्ट्या पश्यामि वामहम् 07124032a इत्युक्त्वा पाण्डवो राजा युयुधानवृकोदरौ 07124032c सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह 07124033a ततः प्रमुदितं सर्वं बलमासीद्विशां पते 07124033c पाण्डवानां जयं दृष्ट्वा युद्धाय च मनो दधे 07125001 संजय उवाच 07125001a सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः 07125001c अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये 07125001e अमन्यतार्जुनसमो योधो भुवि न विद्यते 07125002a न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च 07125002c क्रुद्धस्य प्रमुखे स्थातुं पर्याप्ता इति मारिष 07125003a निर्जित्य हि रणे पार्थः सर्वान्मम महारथान् 07125003c अवधीत्सैन्धवं संख्ये नैनं कश्चिदवारयत् 07125004a सर्वथा हतमेवैतत्कौरवाणां महद्बलम् 07125004c न ह्यस्य विद्यते त्राता साक्षादपि पुरंदरः 07125005a यमुपाश्रित्य संग्रामे कृतः शस्त्रसमुद्यमः 07125005c स कर्णो निर्जितः संख्ये हतश्चैव जयद्रथः 07125006a परुषाणि सभामध्ये प्रोक्तवान्यः स्म पाण्डवान् 07125006c स कर्णो निर्जितः संख्ये सैन्धवश्च निपातितः 07125007a यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम् 07125007c तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि 07125008a एवं क्लान्तमना राजन्नुपायाद्द्रोणमीक्षितुम् 07125008c आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ 07125009a ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत् 07125009c परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः 07125010 दुर्योधन उवाच 07125010a पश्य मूर्धावसिक्तानामाचार्य कदनं कृतम् 07125010c कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् 07125011a तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः 07125011c पाञ्चालैः सहितः सर्वैः सेनाग्रमभिकर्षति 07125012a अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना 07125012c अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः 07125013a अस्मद्विजयकामानां सुहृदामुपकारिणाम् 07125013c गन्तास्मि कथमानृण्यं गतानां यमसादनम् 07125014a ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः 07125014c ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते 07125015a सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम् 07125015c नाश्वमेधसहस्रेण पातुमात्मानमुत्सहे 07125016a मम लुब्धस्य पापस्य तथा धर्मापचायिनः 07125016c व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वतक्षयम् 07125017a कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः 07125017c विवरं नाशकद्दातुं मम पार्थिवसंसदि 07125018a सोऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम् 07125018c शयानं नाशकं त्रातुं भीष्ममायोधने हतम् 07125019a तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम् 07125019c किं स वक्ष्यति दुर्धर्षः समेत्य परलोकजित् 07125020a जलसंधं महेष्वासं पश्य सात्यकिना हतम् 07125020c मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम् 07125021a काम्बोजं निहतं दृष्ट्वा तथालम्बुसमेव च 07125021c अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम 07125022a व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः 07125022c यतमानाः परं शक्त्या विजेतुमहितान्मम 07125023a तेषां गत्वाहमानृण्यमद्य शक्त्या परंतप 07125023c तर्पयिष्यामि तानेव जलेन यमुनामनु 07125024a सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर 07125024c इष्टापूर्तेन च शपे वीर्येण च सुतैरपि 07125025a निहत्य तान्रणे सर्वान्पाञ्चालान्पाण्डवैः सह 07125025c शान्तिं लब्धास्मि तेषां वा रणे गन्ता सलोकताम् 07125026a न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः 07125026c श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज 07125027a स्वयं हि मृत्युर्विहितः सत्यसंधेन संयुगे 07125027c भवानुपेक्षां कुरुते सुशिष्यत्वाद्धनंजये 07125028a अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः 07125028c कर्णमेव तु पश्यामि संप्रत्यस्मज्जयैषिणम् 07125029a यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः 07125029c मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति 07125030a तादृग्रूपमिदं कार्यं कृतं मम सुहृद्ब्रुवैः 07125030c मोहाल्लुब्धस्य पापस्य जिह्माचारैस्ततस्ततः 07125031a हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान् 07125031c अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः 07125032a सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः 07125032c हता मदर्थं संग्रामे युध्यमानाः किरीटिना 07125033a न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान् 07125033c आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान् 07126001 धृतराष्ट्र उवाच 07126001a सिन्धुराजे हते तात समरे सव्यसाचिना 07126001c तथैव भूरिश्रवसि किमासीद्वो मनस्तदा 07126002a दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि 07126002c किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व संजय 07126003 संजय उवाच 07126003a निष्टानको महानासीत्सैन्यानां तव भारत 07126003c सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च 07126004a मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे 07126004c येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः 07126005a द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः 07126005c मुहूर्तमिव तु ध्यात्वा भृशमार्तोऽभ्यभाषत 07126006a दुर्योधन किमेवं मां वाक्शरैरभिकृन्तसि 07126006c अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम् 07126007a एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे 07126007c यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना 07126008a अवध्यं निहतं दृष्ट्वा संयुगे देवमानुषैः 07126008c तदैवाज्ञासिषमहं नेयमस्तीति भारती 07126009a यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि 07126009c तस्मिन्विनिहते शूरे किं शेषं पर्युपास्महे 07126010a यान्स्म तान्ग्लहते तातः शकुनिः कुरुसंसदि 07126010c अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः 07126011a त एते घ्नन्ति नस्तात विशिखा जयचोदिताः 07126011c यांस्तदा ख्याप्यमानांस्त्वं विदुरेण न बुध्यसे 07126012a तास्ता विलपतश्चापि विदुरस्य महात्मनः 07126012c धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः 07126013a तदिदं वर्तते घोरमागतं वैशसं महत् 07126013c तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव 07126014a यच्च नः प्रेक्षमाणानां कृष्णामानाययः सभाम् 07126014c अनर्हतीं कुले जातां सर्वधर्मानुचारिणीम् 07126015a तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं त्वया 07126015c नो चेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम् 07126016a यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह 07126016c प्राव्राजयस्तदारण्ये रौरवाजिनवाससः 07126017a पुत्राणामिव चैतेषां धर्ममाचरतां सदा 07126017c द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः 07126018a पाण्डवानामयं कोपस्त्वया शकुनिना सह 07126018c आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि 07126019a दुःशासनेन संयुक्तः कर्णेन परिवर्धितः 07126019c क्षत्तुर्वाक्यमनादृत्य त्वयाभ्यस्तः पुनः पुनः 07126020a यत्तत्सर्वे पराभूय पर्यवारयतार्जुनिम् 07126020c सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः 07126021a कथं त्वयि च कर्णे च कृपे शल्ये च जीवति 07126021c अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् 07126022a यद्वस्तत्सर्वराजानस्तेजस्तिग्ममुपासते 07126022c सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः 07126023a मय्येव हि विशेषेण तथा दुर्योधन त्वयि 07126023c आशंसत परित्राणमर्जुनात्स महीपतिः 07126024a ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात् 07126024c न किंचिदनुपश्यामि जीवितत्राणमात्मनः 07126025a मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य किल्बिषे 07126025c पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना 07126026a तन्मा किमभितप्यन्तं वाक्शरैरभिकृन्तसि 07126026c अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत 07126027a सौवर्णं सत्यसंधस्य ध्वजमक्लिष्टकर्मणः 07126027c अपश्यन्युधि भीष्मस्य कथमाशंससे जयम् 07126028a मध्ये महारथानां च यत्राहन्यत सैन्धवः 07126028c हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे 07126029a कृप एव च दुर्धर्षो यदि जीवति पार्थिव 07126029c यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम् 07126030a यच्चापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै 07126030c दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् 07126030e अवध्यकल्पं संग्रामे देवैरपि सवासवैः 07126031a न ते वसुंधरास्तीति तदहं चिन्तये नृप 07126031c इमानि पाण्डवानां च सृञ्जयानां च भारत 07126031e अनीकान्याद्रवन्ते मां सहितान्यद्य मारिष 07126032a नाहत्वा सर्वपाञ्चालान्कवचस्य विमोक्षणम् 07126032c कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव 07126033a राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे 07126033c न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता 07126034a यच्च पित्रानुशिष्टोऽसि तद्वचः परिपालय 07126034c आनृशंस्ये दमे सत्ये आर्जवे च स्थिरो भव 07126035a धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन् 07126035c धर्मप्रधानः कार्याणि कुर्याश्चेति पुनः पुनः 07126036a चक्षुर्मनोभ्यां संतोष्या विप्राः सेव्याश्च शक्तितः 07126036c न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः 07126037a एष त्वहमनीकानि प्रविशाम्यरिसूदन 07126037c रणाय महते राजंस्त्वया वाक्शल्यपीडितः 07126038a त्वं च दुर्योधन बलं यदि शक्नोषि धारय 07126038c रात्रावपि हि योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः 07126039a एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्डवसृञ्जयान् 07126039c मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान् 07127001 संजय उवाच 07127001a ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः 07127001c अमर्षवशमापन्नो युद्धायैव मनो दधे 07127002a अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव 07127002c पश्य कृष्णसहायेन पाण्डवेन किरीटिना 07127002e आचार्यविहितं व्यूहं भिन्नं देवैः सुदुर्भिदम् 07127003a तव व्यायच्छमानस्य द्रोणस्य च महात्मनः 07127003c मिषतां योधमुख्यानां सैन्धवो विनिपातितः 07127004a पश्य राधेय राजानः पृथिव्यां प्रवरा युधि 07127004c पार्थेनैकेन निहताः सिंहेनेवेतरा मृगाः 07127005a मम व्यायच्छमानस्य समरे शत्रुसूदन 07127005c अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह 07127006a कथं ह्यनिच्छमानस्य द्रोणस्य युधि फल्गुनः 07127006c भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे 07127007a प्रियो हि फल्गुनो नित्यमाचार्यस्य महात्मनः 07127007c ततोऽस्य दत्तवान्द्वारं नयुद्धेनारिमर्दन 07127008a अभयं सैन्धवस्याजौ दत्त्वा द्रोणः परंतपः 07127008c प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मम 07127009a यद्यदास्यमनुज्ञां वै पूर्वमेव गृहान्प्रति 07127009c सिन्धुराजस्य समरे नाभविष्यज्जनक्षयः 07127010a जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति 07127010c मयानार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे 07127011a अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो युधि 07127011c भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम् 07127012 कर्ण उवाच 07127012a आचार्यं मा विगर्हस्व शक्त्या युध्यत्यसौ द्विजः 07127012c अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे 07127013a तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः 07127013c दैवदृष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् 07127014a ततो नो युध्यमानानां परं शक्त्या सुयोधन 07127014c सैन्धवो निहतो राजन्दैवमत्र परं स्मृतम् 07127015a परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे 07127015c हत्वास्माकं पौरुषं हि दैवं पश्चात्करोति नः 07127015e सततं चेष्टमानानां निकृत्या विक्रमेण च 07127016a दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित् 07127016c कृतं कृतं स्म तत्तस्य दैवेन विनिहन्यते 07127017a यत्कर्तव्यं मनुष्येण व्यवसायवता सता 07127017c तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता 07127018a निकृत्या निकृताः पार्था विषयोगैश्च भारत 07127018c दग्धा जतुगृहे चापि द्यूतेन च पराजिताः 07127019a राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम् 07127019c यत्नेन च कृतं यत्ते दैवेन विनिपातितम् 07127020a युध्यस्व यत्नमास्थाय मृत्युं कृत्वा निवर्तनम् 07127020c यततस्तव तेषां च दैवं मार्गेण यास्यति 07127021a न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित् 07127021c दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह 07127022a दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा 07127022c अनन्यकर्म दैवं हि जागर्ति स्वपतामपि 07127023a बहूनि तव सैन्यानि योधाश्च बहवस्तथा 07127023c न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत 07127024a तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः 07127024c शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम् 07127025 संजय उवाच 07127025a एवं संभाषमाणानां बहु तत्तज्जनाधिप 07127025c पाण्डवानामनीकानि समदृश्यन्त संयुगे 07127026a ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् 07127026c तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव 07128001 संजय उवाच 07128001a तदुदीर्णगजाश्वौघं बलं तव जनाधिप 07128001c पाण्डुसेनामभिद्रुत्य योधयामास सर्वतः 07128002a पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम् 07128002c यमराष्ट्राय महते परलोकाय दीक्षिताः 07128003a शूराः शूरैः समागम्य शरतोमरशक्तिभिः 07128003c विव्यधुः समरे तूर्णं निन्युश्चैव यमक्षयम् 07128004a रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम् 07128004c प्रावर्तत महद्युद्धं निघ्नतामितरेतरम् 07128005a वारणाश्च महाराज समासाद्य परस्परम् 07128005c विषाणैर्दारयामासुः संक्रुद्धाश्च मदोत्कटाः 07128006a हयारोहान्हयारोहाः प्रासशक्तिपरश्वधैः 07128006c बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः 07128007a पत्तयश्च महाबाहो शतशः शस्त्रपाणयः 07128007c अन्योन्यमार्दयन्राजन्नित्ययत्ताः पराक्रमे 07128008a गोत्राणां नामधेयानां कुलानां चैव मारिष 07128008c श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह 07128009a अन्योन्यं समरे योधाः शरशक्तिपरश्वधैः 07128009c प्रेषयन्परलोकाय विचरन्तो ह्यभीतवत् 07128010a शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः 07128010c न भ्राजन्त यथापूर्वं भास्करेऽस्तं गतेऽपि च 07128011a तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयः 07128011c दुर्योधनो महाराज व्यवगाहत तद्बलम् 07128012a सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः 07128012c मर्तव्यमिति संचिन्त्य प्राविशत्तु द्विषद्बलम् 07128013a नादयन्रथघोषेण कम्पयन्निव मेदिनीम् 07128013c अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम् 07128014a स संनिपातस्तुमुलस्तस्य तेषां च भारत 07128014c अभवत्सर्वसैन्यानामभावकरणो महान् 07128015a मध्यंदिनगतं सूर्यं प्रतपन्तं गभस्तिभिः 07128015c तथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः 07128016a न शेकुर्भारतं युद्धे पाण्डवाः समवेक्षितुम् 07128016c पलायने कृतोत्साहा निरुत्साहा द्विषज्जये 07128017a पर्यधावन्त पाञ्चाला वध्यमाना महात्मना 07128017c रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना 07128017e अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः 07128018a न तादृशं रणे कर्म कृतवन्तस्तु तावकाः 07128018c यादृशं कृतवान्राजा पुत्रस्तव विशां पते 07128019a पुत्रेण तव सा सेना पाण्डवी मथिता रणे 07128019c नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा 07128020a क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी 07128020c बभूव पाण्डवी सेना तव पुत्रस्य तेजसा 07128021a पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत 07128021c भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन् 07128022a स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः 07128022c विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् 07128023a धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः 07128023c केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः 07128024a सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः 07128024c घटोत्कचं च समरे विद्ध्वा सिंह इवानदत् 07128025a शतशश्चापरान्योधान्सद्विपाश्वरथान्रणे 07128025c शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः 07128026a तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः 07128026c भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष 07128027a विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः 07128027c मर्माणि भित्त्वा ते सर्वे संभग्नाः क्षितिमाविशन् 07128028a ततः प्रमुदिता योधाः परिवव्रुर्युधिष्ठिरम् 07128028c वृत्रहत्यै यथा देवाः परिवव्रुः पुरंदरम् 07128029a ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष 07128029c शरं परमदुर्वारं प्रेषयामास संयुगे 07128029e स तेन भृशसंविद्धो निषसाद रथोत्तमे 07128030a ततः पाञ्चालसैन्यानां भृशमासीद्रवो महान् 07128030c हतो राजेति राजेन्द्र मुदितानां समन्ततः 07128031a बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष 07128031c अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे 07128032a हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम् 07128032c तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् 07128033a प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला राजगृद्धिनः 07128033c तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम् 07128033e चण्डवातोद्धतान्मेघान्निघ्नन्रश्मिमुचो यथा 07128034a ततो राजन्महानासीत्संग्रामो भूरिवर्धनः 07128034c तावकानां परेषां च समेतानां युयुत्सया 07129001 धृतराष्ट्र उवाच 07129001a यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो वशी 07129001c उक्त्वा दुर्योधनं सम्यङ्मम शास्त्रातिगं सुतम् 07129002a प्रविश्य विचरन्तं च रणे शूरमवस्थितम् 07129002c कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन् 07129003a केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महात्मनः 07129003c के चोत्तरमरक्षन्त निघ्नतः शात्रवान्रणे 07129004a नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः 07129004c धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् 07129005 संजय उवाच 07129005a सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च 07129005c सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् 07129006a तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः 07129006c पृथक्चमूभ्यां संसक्तौ द्रोणमेवाभ्यधावताम् 07129007a तथैव नकुलो धीमान्सहदेवश्च दुर्जयः 07129007c धृष्टद्युम्नः शतानीको विराटश्च सकेकयः 07129007e मत्स्याः शाल्वेयसेनाश्च द्रोणमेव ययुर्युधि 07129008a द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः 07129008c धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत 07129009a द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः 07129009c ससेनास्तेऽभ्यवर्तन्त द्रोणमेव महाद्युतिम् 07129010a प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः 07129010c द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् 07129011a तथेतरे नरव्याघ्राः पाण्डवानां महारथाः 07129011c सहिताः संन्यवर्तन्त द्रोणमेव द्विजर्षभम् 07129012a तेषु शूरेषु युद्धाय गतेषु भरतर्षभ 07129012c बभूव रजनी घोरा भीरूणां भयवर्धिनी 07129013a योधानामशिवा रौद्रा राजन्नन्तकगामिनी 07129013c कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा 07129014a तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः 07129014c न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः 07129015a उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम् 07129015c विशेषतः कौरवाणां ध्वजिन्यामतिदारुणम् 07129016a ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान् 07129016c भेरीशब्देन महता मृदङ्गानां स्वनेन च 07129017a गजानां गर्जितैश्चापि तुरङ्गाणां च हेषितैः 07129017c खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत् 07129018a ततः समभवद्युद्धं संध्यायामतिदारुणम् 07129018c द्रोणस्य च महाराज सृञ्जयानां च सर्वशः 07129019a तमसा चावृते लोके न प्राज्ञायत किंचन 07129019c सैन्येन रजसा चैव समन्तादुत्थितेन ह 07129020a नरस्याश्वस्य नागस्य समसज्जत शोणितम् 07129020c नापश्याम रजो भौमं कश्मलेनाभिसंवृताः 07129021a रात्रौ वंशवनस्येव दह्यमानस्य पर्वते 07129021c घोरश्चटचटाशब्दः शस्त्राणां पततामभूत् 07129022a नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते 07129022c उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे 07129023a भौमं रजोऽथ राजेन्द्र शोणितेन प्रशामितम् 07129023c शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात् 07129024a ततः सा भारती सेना मणिहेमविभूषिता 07129024c द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ 07129025a गोमायुबडसंघुष्टा शक्तिध्वजसमाकुला 07129025c दारुणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता 07129026a ततोऽभवन्महाशब्दस्तुमुलो लोमहर्षणः 07129026c समावृण्वन्दिशः सर्वा महेन्द्राशनिनिस्वनः 07129027a सा निशीथे महाराज सेनादृश्यत भारती 07129027c अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता 07129028a तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः 07129028c निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः 07129029a ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टिशाः 07129029c संपतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः 07129030a दुर्योधनपुरोवातां रथनागबलाहकाम् 07129030c वादित्रघोषस्तनितां चापविद्युद्ध्वजैर्वृताम् 07129031a द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम् 07129031c शरधारास्त्रपवनां भृशं शीतोष्णसंकुलाम् 07129032a घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम् 07129032c तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः 07129033a तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते 07129033c भीरूणां त्रासजनने शूराणां हर्षवर्धने 07129034a रात्रियुद्धे तदा घोरे वर्तमाने सुदारुणे 07129034c द्रोणमभ्यद्रवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः 07129035a ये ये प्रमुखतो राजन्न्यवर्तन्त महात्मनः 07129035c तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम् 07130001 धृतराष्ट्र उवाच 07130001a तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि 07130001c अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा 07130002a दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम 07130002c यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत 07130003a निहते सैन्धवे वीरे भूरिश्रवसि चैव हि 07130003c यदभ्यगान्महातेजाः पाञ्चालानपराजितः 07130004a किममन्यत दुर्धर्षः प्रविष्टे शत्रुतापने 07130004c दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत 07130005a के च तं वरदं वीरमन्वयुर्द्विजसत्तमम् 07130005c के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः 07130005e के पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे 07130006a मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान् 07130006c शिशिरे कम्पमाना वै कृशा गाव इवाभिभो 07130007a प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः 07130007c कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् 07130008a सर्वेषु सैन्येषु च संगतेषु; रात्रौ समेतेषु महारथेषु 07130008c संलोड्यमानेषु पृथग्विधेषु; के वस्तदानीं मतिमन्त आसन् 07130009a हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि 07130009c रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् 07130010a कथमेषां तदा तत्र पार्थानामपलायिनाम् 07130010c प्रकाशमभवद्रात्रौ कथं कुरुषु संजय 07130011 संजय उवाच 07130011a रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे 07130011c द्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः 07130012a ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान् 07130012c प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः 07130013a तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः 07130013c तान्सर्वान्प्रेषयामास परलोकाय भारत 07130014a प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम् 07130014c अभ्यवर्तत संक्रुद्धः शिबी राजन्प्रतापवान् 07130015a तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथम् 07130015c विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः 07130016a तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः 07130016c सारथिं चास्य भल्लेन स्मयमानो न्यपातयत् 07130017a तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः 07130017c अथास्य सशिरस्त्राणं शिरः कायादपाहरत् 07130018a कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे 07130018c पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत् 07130019a स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः 07130019c विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा 07130020a कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः 07130020c रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह 07130021a तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा 07130021c सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् 07130022a तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाः 07130022c ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः 07130023a ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः 07130023c ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत् 07130023e स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत् 07130024a तं निहत्य महाराज भीमसेनो महाबलः 07130024c जयरातरथं प्राप्य मुहुः सिंह इवानदत् 07130025a जयरातमथाक्षिप्य नदन्सव्येन पाणिना 07130025c तलेन नाशयामास कर्णस्यैवाग्रतः स्थितम् 07130026a कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् 07130026c ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः 07130027a कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः 07130027c तामन्तरिक्षे चिच्छेद शकुनिस्तैलपायिना 07130028a ततस्तव सुता राजन्भीमस्य रथमाव्रजन् 07130028c महता शरवर्षेण छादयन्तो वृकोदरम् 07130029a दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे 07130029c सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम् 07130029e दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे 07130030a तावेकरथमारूढौ भ्रातरौ परतापनौ 07130030c संग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम् 07130030e यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् 07130031a ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ 07130031c रथमेकं समारुह्य भीमं बाणैरविध्यताम् 07130032a ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च 07130032c कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः 07130033a दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् 07130033c पादप्रहारेण धरां प्रावेशयदरिंदमः 07130034a ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ 07130034c मुष्टिनाहत्य संक्रुद्धो ममर्द चरणेन च 07130035a ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन् 07130035c रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति 07130036a एवमुक्त्वापलायन्त सर्वे भारत पार्थिवाः 07130036c विसंज्ञावाहयन्वाहान्न च द्वौ सह धावतः 07130037a ततो बले भृशलुलिते निशामुखे; सुपूजितो नृपवृषभैर्वृकोदरः 07130037c महाबलः कमलविबुद्धलोचनो; युधिष्ठिरं नृपतिमपूजयद्बली 07130038a ततो यमौ द्रुपदविराटकेकया; युधिष्ठिरश्चापि परां मुदं ययुः 07130038c वृकोदरं भृशमभिपूजयंश्च ते; यथान्धके प्रतिनिहते हरं सुराः 07130039a ततः सुतास्तव वरुणात्मजोपमा; रुषान्विताः सह गुरुणा महात्मना 07130039c वृकोदरं सरथपदातिकुञ्जरा; युयुत्सवो भृशमभिपर्यवारयन् 07130040a ततोऽभवत्तिमिरघनैरिवावृतं; महाभये भयदमतीव दारुणम् 07130040c निशामुखे बडवृकगृध्रमोदनं; महात्मनां नृपवरयुद्धमद्भुतम् 07131001 संजय उवाच 07131001a प्रायोपविष्टे तु हते पुत्रे सात्यकिना ततः 07131001c सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत् 07131002a क्षत्रधर्मः पुरा दृष्टो यस्तु देवैर्महात्मभिः 07131002c तं त्वं सात्वत संत्यज्य दस्युधर्मे कथं रतः 07131003a पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते 07131003c क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे 07131004a द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ 07131004c प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत 07131005a कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे 07131005c नृशंसं पतनीयं च तादृशं कृतवानसि 07131006a शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च 07131006c अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् 07131007a अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् 07131007c न हन्यां निरये घोरे पतेयं वृष्णिपांसन 07131008a एवमुक्त्वा सुसंक्रुद्धः सोमदत्तो महाबलः 07131008c दध्मौ शङ्खं च तारेण सिंहनादं ननाद च 07131009a ततः कमलपत्राक्षः सिंहदंष्ट्रो महाबलः 07131009c सात्वतो भृशसंक्रुद्धः सोमदत्तमथाब्रवीत् 07131010a हतो भूरिश्रवा वीरस्तव पुत्रो महारथः 07131010c शलश्चैव तथा राजन्भ्रातृव्यसनकर्शितः 07131011a त्वां चाप्यद्य वधिष्यामि सपुत्रपशुबान्धवम् 07131011c तिष्ठेदानीं रणे यत्तः कौरवोऽसि विशेषतः 07131012a यस्मिन्दानं दमः शौचमहिंसा ह्रीर्धृतिः क्षमा 07131012c अनपायीनि सर्वाणि नित्यं राज्ञि युधिष्ठिरे 07131013a मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा 07131013c सकर्णसौबलः संख्ये विनाशं समुपेष्यसि 07131014a शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह 07131014c यदि त्वां ससुतं पापं न हन्यां युधि रोषितः 07131014e अपयास्यसि चेत्त्यक्त्वा ततो मुक्तो भविष्यसि 07131015a एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ 07131015c प्रवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ 07131016a ततो गजसहस्रेण रथानामयुतेन च 07131016c दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः 07131017a शकुनिश्च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः 07131017c पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः 07131017e स्यालस्तव महाबाहुर्वज्रसंहननो युवा 07131018a साग्रं शतसहस्रं तु हयानां तस्य धीमतः 07131018c सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत 07131019a रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् 07131019c तं छाद्यमानं विशिखैर्दृष्ट्वा संनतपर्वभिः 07131019e धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् 07131020a चण्डवाताभिसृष्टानामुदधीनामिव स्वनः 07131020c आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् 07131021a विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः 07131021c सात्यकिर्दशभिश्चैनमवधीत्कुरुपुंगवम् 07131022a सोऽतिविद्धो बलवता समरे दृढधन्वना 07131022c रथोपस्थं समासाद्य मुमोह गतचेतनः 07131023a तं विमूढं समालक्ष्य सारथिस्त्वरयान्वितः 07131023c अपोवाह रणाद्वीरं सोमदत्तं महारथम् 07131024a तं विसंज्ञं समालोक्य युयुधानशरार्दितम् 07131024c द्रौणिरभ्यद्रवत्क्रुद्धः सात्वतं रणमूर्धनि 07131025a तमापतन्तं संप्रेक्ष्य शैनेयस्य रथं प्रति 07131025c भैमसेनिः सुसंक्रुद्धः प्रत्यमित्रमवारयत् 07131026a कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् 07131026c युक्तं गजनिभैर्वाहैर्न हयैर्नापि वा गजैः 07131027a विक्षिप्तमष्टचक्रेण विवृताक्षेण कूजता 07131027c ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता 07131028a लोहितार्द्रपताकं तमन्त्रमालाविभूषितम् 07131028c अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् 07131029a शूलमुद्गरधारिण्या शैलपादपहस्तया 07131029c रक्षसां घोररूपाणामक्षौहिण्या समावृतः 07131030a तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः 07131030c युगान्तकालसमये दण्डहस्तमिवान्तकम् 07131031a भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी 07131031c वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी 07131032a घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः 07131032c प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् 07131033a ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः 07131033c संध्याकालाधिकबलैः प्रमुक्ता राक्षसैः क्षितौ 07131034a आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः 07131034c पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा 07131035a तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः 07131035c तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः 07131036a तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे 07131036c व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् 07131037a निहतायां तु मायायाममर्षी स घटोत्कचः 07131037c विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन् 07131038a भुजगा इव वेगेन वल्मीकं क्रोधमूर्छिताः 07131038c ते शरा रुधिराभ्यक्ता भित्त्वा शारद्वतीसुतम् 07131038e विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः 07131039a अश्वत्थामा तु संक्रुद्धो लघुहस्तः प्रतापवान् 07131039c घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः 07131040a घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु 07131040c चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम् 07131041a क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम् 07131041c अश्वत्थाम्नस्तु चिक्षेप भैमसेनिर्जिघांसया 07131042a वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः 07131042c अभाग्यस्येव संकल्पस्तन्मोघं न्यपतद्भुवि 07131043a घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् 07131043c द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् 07131044a घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः 07131044c रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् 07131045a पौत्रेण भीमसेनस्य शरैः सोऽञ्जनपर्वणा 07131045c बभौ मेघेन धाराभिर्गिरिर्मेरुरिवार्दितः 07131046a अश्वत्थामा त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः 07131046c ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः 07131047a द्वाभ्यां तु रथयन्तारं त्रिभिश्चास्य त्रिवेणुकम् 07131047c धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् 07131048a विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम् 07131048c विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाकरोत् 07131049a गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बसूनुना 07131049c भ्राम्योत्क्षिप्ता शरैः सापि द्रौणिनाभ्याहतापतत् 07131050a ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् 07131050c ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात् 07131051a ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि 07131051c मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः 07131052a सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते 07131052c महीधर इवात्युच्चः श्रीमानञ्जनपर्वतः 07131053a तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम् 07131053c जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् 07131054a अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम् 07131054c द्रौणेः सकाशमभ्येत्य रोषात्प्रचलिताङ्गदः 07131055a प्राह वाक्यमसंभ्रान्तो वीरं शारद्वतीसुतम् 07131055c दहन्तं पाण्डवानीकं वनमग्निमिवोद्धतम् 07131056a तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि 07131056c त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा 07131057 अश्वत्थामोवाच 07131057a गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम 07131057c न हि पुत्रेण हैडिम्बे पिता न्याय्यं प्रबाधितुम् 07131058a कामं खलु न मे रोषो हैडिम्बे विद्यते त्वयि 07131058c किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत 07131059 संजय उवाच 07131059a श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः 07131059c अश्वत्थामानमायस्तो भैमसेनिरभाषत 07131060a किमहं कातरो द्रौणे पृथग्जन इवाहवे 07131060c भीमात्खल्वहमुत्पन्नः कुरूणां विपुले कुले 07131061a पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम् 07131061c रक्षसामधिराजोऽहं दशग्रीवसमो बले 07131062a तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि 07131062c युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे 07131063a इत्युक्त्वा रोषताम्राक्षो राक्षसः सुमहाबलः 07131063c द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी 07131064a रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः 07131064c रथिनामृषभं द्रौणिं धाराभिरिव तोयदः 07131065a शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत् 07131065c ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत् 07131066a अथास्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समाबभौ 07131066c विभावरीमुखे व्योम खद्योतैरिव चित्रितम् 07131067a निशाम्य निहतां मायां द्रौणिना रणमानिना 07131067c घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः 07131068a सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसंकटैः 07131068c शूलप्रासासिमुसलजलप्रस्रवणो महान् 07131069a तमञ्जनचयप्रख्यं द्रौणिर्दृष्ट्वा महीधरम् 07131069c प्रपतद्भिश्च बहुभिः शस्त्रसंघैर्न चुक्षुभे 07131070a ततः स्मयन्निव द्रौणिर्वज्रमस्त्रमुदीरयत् 07131070c स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रमनश्यत 07131071a ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि 07131071c अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे 07131072a अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः 07131072c व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम् 07131073a स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः 07131073c शतं रथसहस्राणां जघान द्विपदां वरः 07131074a स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम् 07131074c घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम् 07131075a सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः 07131075c गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि 07131076a विवृतास्यशिरोग्रीवैर्हैडिम्बानुचरैः सह 07131076c पौलस्त्यैर्यातुधानैश्च तामसैश्चोग्रविक्रमैः 07131077a नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः 07131077c महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः 07131078a उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः 07131078c विषण्णमभिसंप्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत् 07131079a तिष्ठ दुर्योधनाद्य त्वं न कार्यः संभ्रमस्त्वया 07131079c सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः 07131080a निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः 07131080c सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् 07131081 दुर्योधन उवाच 07131081a न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः 07131081c अस्मासु च परा भक्तिस्तव गौतमिनन्दन 07131082 संजय उवाच 07131082a अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् 07131082c वृतः शतसहस्रेण रथानां रणशोभिनाम् 07131083a षष्ट्या गजसहस्रैश्च प्रयाहि त्वं धनंजयम् 07131083c कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च 07131084a उदीच्याः कृतवर्मा च पुरुमित्रः श्रुतार्पणः 07131084c दुःशासनो निकुम्भश्च कुण्डभेदी उरुक्रमः 07131085a पुरंजयो दृढरथः पताकी हेमपङ्कजः 07131085c शल्यारुणीन्द्रसेनाश्च संजयो विजयो जयः 07131086a कमलाक्षः पुरुः क्राथी जयवर्मा सुदर्शनः 07131086c एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट् 07131087a जहि भीमं यमौ चोभौ धर्मराजं च मातुल 07131087c असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता 07131088a दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान् 07131088c जहि मातुल कौन्तेयानसुरानिव पावकिः 07131089a एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः 07131089c पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान् 07131090a अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे 07131090c विभावर्यां सुतुमुलं शक्रप्रह्रादयोरिव 07131091a ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् 07131091c जघानोरसि संक्रुद्धो विषाग्निप्रतिमैर्दृढैः 07131092a स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः 07131092c चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः 07131093a भूयश्चाञ्जलिकेनास्य मार्गणेन महाप्रभम् 07131093c द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः 07131094a ततोऽन्यद्द्रौणिरादाय धनुर्भारसहं महत् 07131094c ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः 07131095a ततः शारद्वतीपुत्रः प्रेषयामास भारत 07131095c सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्खचरान्प्रति 07131096a तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् 07131096c सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् 07131097a विधम्य राक्षसान्बाणैः साश्वसूतरथान्विभुः 07131097c ददाह भगवान्वह्निर्भूतानीव युगक्षये 07131098a स दग्ध्वाक्षौहिणीं बाणैर्नैरृतान्रुरुचे भृशम् 07131098c पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः 07131099a युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः 07131099c रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान् 07131100a तेषु राजसहस्रेषु पाण्डवेयेषु भारत 07131100c नैनं निरीक्षितुं कश्चिच्छक्नोति द्रौणिमाहवे 07131100e ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात् 07131101a स पुनर्भरतश्रेष्ठ क्रोधाद्रक्तान्तलोचनः 07131101c तलं तलेन संहत्य संदश्य दशनच्छदम् 07131101e स्वसूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह 07131102a स ययौ घोररूपेण तेन जैत्रपताकिना 07131102c द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः 07131103a स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय राक्षसः 07131103c अष्टचक्रां महारौद्रामशनीं रुद्रनिर्मिताम् 07131104a तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः 07131104c चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे 07131105a साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभा 07131105c विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा 07131106a द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् 07131106c यदवप्लुत्य जग्राह घोरां शंकरनिर्मिताम् 07131107a धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप 07131107c मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि 07131108a धृष्टद्युम्नोऽप्यसंभ्रान्तो मुमोचाशीविषोपमान् 07131108c सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि 07131109a ततो मुमोच नाराचान्द्रौणिस्ताभ्यां सहस्रशः 07131109c तावप्यग्निशिखाप्रख्यैर्जघ्नतुस्तस्य मार्गणान् 07131110a अतितीव्रमभूद्युद्धं तयोः पुरुषसिंहयोः 07131110c योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ 07131111a ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः 07131111c षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमाव्रजत् 07131112a ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् 07131112c अयोधयत धर्मात्मा द्रौणिरक्लिष्टकर्मकृत् 07131113a तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् 07131113c अशक्यं कर्तुमन्येन सर्वभूतेषु भारत 07131114a निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् 07131114c अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत् 07131115a मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च 07131115c यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च 07131116a प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः 07131116c निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः 07131117a निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः 07131117c रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः 07131118a क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ 07131118c द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये 07131119a प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् 07131119c छत्रहंसावलीजुष्टां फेनचामरमालिनीम् 07131120a कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम् 07131120c रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् 07131121a शरमीनां महारौद्रां प्रासशक्त्युग्रडुण्डुभाम् 07131121c मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् 07131122a केशशैवलकल्माषां भीरूणां कश्मलावहाम् 07131122c नागेन्द्रहययोधानां शरीरव्ययसंभवाम् 07131123a शोणितौघमहावेगां द्रौणिः प्रावर्तयन्नदीम् 07131123c योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् 07131124a प्रायादतिमहाघोरं यमक्षयमहोदधिम् 07131124c निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बमार्दयत् 07131125a पुनरप्यतिसंक्रुद्धः सवृकोदरपार्षतान् 07131125c स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महाबलः 07131126a जघान सुरथं नाम द्रुपदस्य सुतं विभुः 07131126c पुनः श्रुतंजयं नाम सुरथस्यानुजं रणे 07131127a बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान् 07131127c श्रुताह्वयं च राजेन्द्र द्रौणिर्निन्ये यमक्षयम् 07131128a त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खै रुक्ममालिनम् 07131128c शत्रुंजयं च बलिनं शक्रलोकं निनाय ह 07131129a जघान स पृषध्रं च चन्द्रदेवं च मानिनम् 07131129c कुन्तिभोजसुतांश्चाजौ दशभिर्दश जघ्निवान् 07131130a अश्वत्थामा सुसंक्रुद्धः संधायोग्रमजिह्मगम् 07131130c मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् 07131130e यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् 07131131a स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः 07131131c विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते 07131132a तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः 07131132c द्रौणेः सकाशाद्राजेन्द्र अपनिन्ये रथान्तरम् 07131133a तथा पराङ्मुखरथं सैन्यं यौधिष्ठिरं नृप 07131133c पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह 07131133e पूजितः सर्वभूतैश्च तव पुत्रैश्च भारत 07131134a अथ शरशतभिन्नकृत्तदेहै;र्हतपतितैः क्षणदाचरैः समन्तात् 07131134c निधनमुपगतैर्मही कृताभू;द्गिरिशिखरैरिव दुर्गमातिरौद्रा 07131135a तं सिद्धगन्धर्वपिशाचसंघा; नागाः सुपर्णाः पितरो वयांसि 07131135c रक्षोगणा भूतगणाश्च द्रौणि;मपूजयन्नप्सरसः सुराश्च 07132001 संजय उवाच 07132001a द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा 07132001c द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः 07132002a युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः 07132002c युयुधानश्च संयत्ता युद्धायैव मनो दधुः 07132003a सोमदत्तः पुनः कुर्द्धो दृष्ट्वा सात्यकिमाहवे 07132003c महता शरवर्षेण छादयामास सर्वतः 07132004a ततः समभवद्युद्धमतीव भयवर्धनम् 07132004c त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम् 07132005a दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम् 07132005c सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत 07132006a सात्वतस्त्वभिसंक्रुद्धः पुत्राधिभिरभिप्लुतम् 07132006c वृद्धमृद्धं गुणैः सर्वैर्ययातिमिव नाहुषम् 07132007a विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातिभिः 07132007c शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः 07132008a ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम् 07132008c मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि 07132009a सात्यकिश्चाग्निसंकाशं मुमोच शरमुत्तमम् 07132009c सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि 07132010a युगपत्पेततुरथ घोरौ परिघमार्गणौ 07132010c शरीरे सोमदत्तस्य स पपात महारथः 07132011a व्यामोहिते तु तनये बाह्लीकः समुपाद्रवत् 07132011c विसृजञ्शरवर्षाणि कालवर्षीव तोयदः 07132012a भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः 07132012c पीडयन्वै महात्मानं विव्याध रणमूर्धनि 07132013a प्रातिपीयस्तु संक्रुद्धः शक्तिं भीमस्य वक्षसि 07132013c निचखान महाबाहुः पुरंदर इवाशनिम् 07132014a स तयाभिहतो भीमश्चकम्पे च मुमोह च 07132014c प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह 07132015a सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत् 07132015c स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् 07132016a तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभे 07132016c पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः 07132017a नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान् 07132017c कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत् 07132018a ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः 07132018c जघान भीमं नाराचैस्तमप्यभ्यवधीद्बली 07132019a ततः सप्त रथान्वीरः स्यालानां तव भारत 07132019c निहत्य भीमो नाराचैः शतचन्द्रमपोथयत् 07132020a अमर्षयन्तो निहतं शतचन्द्रं महारथम् 07132020c शकुनेर्भ्रातरो वीरा गजाक्षः शरभो विभुः 07132020e अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन् 07132021a स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः 07132021c जघान पञ्चभिर्बाणैः पञ्चैवातिबलो रथान् 07132021e तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः 07132022a ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत् 07132022c मिषतः कुम्भयोनेश्च पुत्राणां च तवानघ 07132023a अम्बष्ठान्मालवाञ्शूरांस्त्रिगर्तान्सशिबीनपि 07132023c प्राहिणोन्मृत्युलोकाय गणान्युद्धे युधिष्ठिरः 07132024a अभीषाहाञ्शूरसेनान्बाह्लीकान्सवसातिकान् 07132024c निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् 07132025a यौधेयारट्टराजन्यमद्रकाणां गणान्युधि 07132025c प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः 07132026a हताहरत गृह्णीत विध्यत व्यवकृन्तत 07132026c इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति 07132027a सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् 07132027c चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत् 07132028a द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् 07132028c विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जघ्निवान् 07132029a तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे 07132029c वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च 07132029e चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् 07132030a क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः 07132030c जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन् 07132031a सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसंभवः 07132031c प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत 07132031e जिघांसुर्धर्मतनयं तव पुत्रहिते रतः 07132032a पतिः कुरूणां गजसिंहगामी; विशालवक्षाः पृथुलोहिताक्षः 07132032c प्रादुश्चकारास्त्रमहीनतेजा; माहेन्द्रमन्यत्स जघान तेऽस्त्रे 07132033a विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः 07132033c युधिष्ठिरवधप्रेप्सुर्ब्राह्ममस्त्रमुदैरयत् 07132034a ततो नाज्ञासिषं किंचिद्घोरेण तमसावृते 07132034c सर्वभूतानि च परं त्रासं जग्मुर्महीपते 07132035a ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः 07132035c ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत् 07132036a ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ 07132036c द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ 07132037a ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् 07132037c व्यधमद्रोषताम्राक्षो वायव्यास्त्रेण भारत 07132038a ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् 07132038c पश्यतो भीमसेनस्य पार्थस्य च महात्मनः 07132039a ततः किरीटी भीमश्च सहसा संन्यवर्तताम् 07132039c महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तव 07132040a बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः 07132040c भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् 07132041a तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः 07132041c अन्वगच्छन्महाराज मत्स्याश्च सह सात्वतैः 07132042a ततः सा भारती सेना वध्यमाना किरीटिना 07132042c द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च 07132042e नाशक्यन्त महाराज योधा वारयितुं तदा 07133001 संजय उवाच 07133001a उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्बलम् 07133001c अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत् 07133002a अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल 07133002c त्रायस्व समरे कर्ण सर्वान्योधान्महाबल 07133003a पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः 07133003c वृतान्समन्तात्संक्रुद्धैर्निःश्वसद्भिरिवोरगैः 07133004a एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः 07133004c शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः 07133005 कर्ण उवाच 07133005a परित्रातुमिह प्राप्तो यदि पार्थं पुरंदरः 07133005c तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम् 07133006a सत्यं ते प्रतिजानामि समाश्वसिहि भारत 07133006c हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान् 07133007a जयं ते प्रतिजानामि वासवस्येव पावकिः 07133007c प्रियं तव मया कार्यमिति जीवामि पार्थिव 07133008a सर्वेषामेव पार्थानां फल्गुनो बलवत्तरः 07133008c तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम् 07133009a तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद 07133009c तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः 07133010a मयि जीवति कौरव्य विषादं मा कृथाः क्वचित् 07133010c अहं जेष्यामि समरे सहितान्सर्वपाण्डवान् 07133011a पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान् 07133011c बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम् 07133012 संजय उवाच 07133012a एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत् 07133012c स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः 07133013a शोभनं शोभनं कर्ण सनाथः कुरुपुंगवः 07133013c त्वया नाथेन राधेय वचसा यदि सिध्यति 07133014a बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः 07133014c न तु ते विक्रमः कश्चिद्दृश्यते बलमेव वा 07133015a समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि 07133015c सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन 07133016a ह्रियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे 07133016c तदायुध्यन्त सैन्यानि त्वमेकस्तु पलायथाः 07133017a विराटनगरे चापि समेताः सर्वकौरवाः 07133017c पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः 07133018a एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे 07133018c कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान् 07133019a अब्रुवन्कर्ण युध्यस्व बहु कत्थसि सूतज 07133019c अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम् 07133020a गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाजलम् 07133020c निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते 07133021a तावद्गर्जसि राधेय यावत्पार्थं न पश्यसि 07133021c पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत् 07133022a त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसि 07133022c पार्थसायकविद्धस्य दुर्लभं गर्जितं भवेत् 07133023a बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः 07133023c धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः 07133024a एवं परुषितस्तेन तदा शारद्वतेन सः 07133024c कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत् 07133025a शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः 07133025c फलं चाशु प्रयच्छन्ति बीजमुप्तमृताविव 07133026a दोषमत्र न पश्यामि शूराणां रणमूर्धनि 07133026c तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे 07133027a यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति 07133027c दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते 07133028a व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन् 07133028c गर्जामि यद्यहं विप्र तव किं तत्र नश्यति 07133029a वृथा शूरा न गर्जन्ति सजला इव तोयदाः 07133029c सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः 07133030a सोऽहमद्य रणे यत्तः सहितौ कृष्णपाण्डवौ 07133030c उत्सहे तरसा जेतुं ततो गर्जामि गौतम 07133031a पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगः 07133031c हत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान् 07133031e दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम् 07133032 कृप उवाच 07133032a मनोरथप्रलापो मे न ग्राह्यस्तव सूतज 07133032c यदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम् 07133033a ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ 07133033c देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम् 07133033e दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ 07133034a ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः 07133034c नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः 07133034e धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः 07133035a भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः 07133035c गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः 07133036a संबन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः 07133036c धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः 07133037a चन्द्रसेनो भद्रसेनः कीर्तिधर्मा ध्रुवो धरः 07133037c वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुवेधनः 07133038a द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित् 07133038c येषामर्थाय संयत्तो मत्स्यराजः सहानुगः 07133039a शतानीकः सुदशनः श्रुतानीकः श्रुतध्वजः 07133039c बलानीको जयानीको जयाश्वो रथवाहनः 07133040a चन्द्रोदयः कामरथो विराटभ्रातरः शुभाः 07133040c यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः 07133040e येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः 07133041a कामं खलु जगत्सर्वं सदेवासुरमानवम् 07133041c सयक्षराक्षसगणं सभूतभुजगद्विपम् 07133041e निःशेषमस्त्रवीर्येण कुर्यातां भीमफल्गुनौ 07133042a युधिष्ठिरश्च पृथिवीं निर्दहेद्घोरचक्षुषा 07133042c अप्रमेयबलः शौरिर्येषामर्थे च दंशितः 07133042e कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान् 07133043a महानपनयस्त्वेष तव नित्यं हि सूतज 07133043c यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह 07133044 संजय उवाच 07133044a एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ 07133044c अब्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम् 07133045a सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः 07133045c एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै 07133046a अजय्याश्च रणे पार्था देवैरपि सवासवैः 07133046c सदैत्ययक्षगन्धर्वपिशाचोरगराक्षसैः 07133046e तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया 07133047a ममाप्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज 07133047c एतया निहनिष्यामि सव्यसाचिनमाहवे 07133048a हते तु पाण्डवे कृष्णो भ्रातरश्चास्य सोदराः 07133048c अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथंचन 07133049a तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा 07133049c अयत्नात्कौरवेयस्य वशे स्थास्यति गौतम 07133050a सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः 07133050c एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम 07133051a त्वं तु वृद्धश्च विप्रश्च अशक्तश्चापि संयुगे 07133051c कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे 07133052a यद्येवं वक्ष्यसे भूयो मामप्रियमिह द्विज 07133052c ततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते 07133053a यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे 07133053c भीषयन्सर्वसैन्यानि कौरवेयाणि दुर्मते 07133053e अत्रापि शृणु मे वाक्यं यथावद्गदतो द्विज 07133054a दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः 07133054c दुःशासनो वृषसेनो मद्रराजस्त्वमेव च 07133054e सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः 07133055a तिष्ठेयुर्दंशिता यत्र सर्वे युद्धविशारदाः 07133055c जयेदेतान्रणे को नु शक्रतुल्यबलोऽप्यरिः 07133056a शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः 07133056c धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि 07133057a एते स्थास्यन्ति संग्रामे पाण्डवानां वधार्थिनः 07133057c जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः 07133058a दैवायत्तमहं मन्ये जयं सुबलिनामपि 07133058c यत्र भीष्मो महाबाहुः शेते शरशताचितः 07133059a विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथः 07133059c भूरिश्रवा जयश्चैव जलसंधः सुदक्षिणः 07133060a शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान् 07133060c एते चान्ये च राजानो देवैरपि सुदुर्जयाः 07133061a निहताः समरे शूराः पाण्डवैर्बलवत्तराः 07133061c किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम 07133062a यांश्च तान्स्तौषि सततं दुर्योधनरिपून्द्विज 07133062c तेषामपि हताः शूराः शतशोऽथ सहस्रशः 07133063a क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह 07133063c प्रभावं नात्र पश्यामि पाण्डवानां कथंचन 07133064a यांस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम 07133064c यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगे 07133064e दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः 07134001 संजय उवाच 07134001a तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् 07134001c खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् 07134002 अश्वत्थामोवाच 07134002a कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम 07134002c एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते 07134003 संजय उवाच 07134003a तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वयम् 07134003c न्यवारयन्महाराज कृपश्च द्विपदां वरः 07134004 कर्ण उवाच 07134004a शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः 07134004c आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम 07134005 अश्वत्थामोवाच 07134005a तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते 07134005c दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति 07134006 दुर्योधन उवाच 07134006a अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद 07134006c कोपः खलु न कर्तव्यः सूतपुत्रे कथंचन 07134007a त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले 07134007c महत्कार्यं समायत्तं प्रसीद द्विजसत्तम 07134008a एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः 07134008c आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः 07134009 संजय उवाच 07134009a कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् 07134009c कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव 07134009e पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः 07134010a ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः 07134010c संरब्धस्य महाराज सिंहनादविनादितम् 07134011a ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः 07134011c दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् 07134012a अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे 07134012c युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम 07134013a अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाब्रुवन् 07134013c हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः 07134014a सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता 07134014c अत्यन्तवैरी पार्थानां सततं पापपूरुषः 07134015a एष मूलं ह्यनर्थानां दुर्योधनमते स्थितः 07134015c हतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् 07134016a महता शरवर्षेण छादयन्तो महारथाः 07134016c वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः 07134017a तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान् 07134017c न विव्यथे सूतपुत्रो न च त्रासमगच्छत 07134018a दृष्ट्वा नगरकल्पं तमुद्धूतं सैन्यसागरम् 07134018c पिप्रीषुस्तव पुत्राणां संग्रामेष्वपराजितः 07134019a सायकौघेन बलवान्क्षिप्रकारी महाबलः 07134019c वारयामास तत्सैन्यं समन्ताद्भरतर्षभ 07134020a ततस्तु शरवर्षेण पार्थिवास्तमवारयन् 07134020c धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः 07134020e अयोधयन्त राधेयं शक्रं दैत्यगणा इव 07134021a शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम् 07134021c शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो 07134022a तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् 07134022c यथा देवासुरे युद्धे शक्रस्य सह दानवैः 07134023a तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् 07134023c यदेनं समरे यत्ता नाप्नुवन्त परे युधि 07134024a निवार्य च शरौघांस्तान्पार्थिवानां महारथः 07134024c युगेष्वीषासु छत्रेषु ध्वजेषु च हयेषु च 07134024e आत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान् 07134025a ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः 07134025c बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव 07134026a हयानां वध्यमानानां गजानां रथिनां तथा 07134026c तत्र तत्राभ्यवेक्षामः संघान्कर्णेन पातितान् 07134027a शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः 07134027c आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् 07134028a हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः 07134028c बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् 07134029a ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् 07134029c अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह 07134030a युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः 07134030c पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् 07134030e कार्त्तिकेयेन विध्वस्तामासुरीं पृतनामिव 07134031a दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता 07134031c अभियात्येष बीभत्सुः सूतपुत्रजिघांसया 07134032a तद्यथा पश्यमानानां सूतपुत्रं महारथम् 07134032c न हन्यात्पाण्डवः संख्ये तथा नीतिर्विधीयताम् 07134033a ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः 07134033c प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया 07134034a आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूमिव 07134034c प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् 07134035 धृतराष्ट्र उवाच 07134035a संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम् 07134035c कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् 07134036a स ह्यस्पर्धत पार्थेन नित्यमेव महारथः 07134036c आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे 07134037a स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम् 07134037c कर्णो वैकर्तनः सूत किमुत्तरमपद्यत 07134038 संजय उवाच 07134038a आयान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथा 07134038c असंभ्रान्ततरः कर्णः प्रत्युदीयाद्धनंजयम् 07134039a तमापतन्तं वेगेन वैकर्तनमजिह्मगैः 07134039c वारयामास तेजस्वी पाण्डवः शत्रुतापनः 07134040a तं कर्णः शरजालेन छादयामास मारिष 07134040c विव्याध च सुसंक्रुद्धः शरैस्त्रिभिरजिह्मगैः 07134041a तस्य तल्लाघवं पार्थो नामृष्यत महाबलः 07134041c तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् 07134042a प्राहिणोत्सूतपुत्राय त्रिंशतं शत्रुतापनः 07134042c विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् 07134043a सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव 07134043c तस्य विद्धस्य वेगेन कराच्चापं पपात ह 07134044a पुनरादाय तच्चापं निमेषार्धान्महाबलः 07134044c छादयामास बाणौघैः फल्गुनं कृतहस्तवत् 07134045a शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत 07134045c व्यधमच्छरवर्षेण स्मयन्निव धनंजयः 07134046a तौ परस्परमासाद्य शरवर्षेण पार्थिव 07134046c छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ 07134047a तदद्भुतमभूद्युद्धं कर्णपाण्डवयोर्मृधे 07134047c क्रुद्धयोर्वाशिताहेतोर्वन्ययोर्गजयोरिव 07134048a ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम् 07134048c मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः 07134049a अश्वांश्च चतुरो भल्लैरनयद्यमसादनम् 07134049c सारथेश्च शिरः कायादहरच्छत्रुतापनः 07134050a अथैनं छिन्नधन्वानं हताश्वं हतसारथिम् 07134050c विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः 07134051a हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः 07134051c आरुरोह रथं तूर्णं कृपस्य शरपीडितः 07134052a राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ 07134052c धनंजयशरैर्नुन्नाः प्राद्रवन्त दिशो दश 07134053a द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप 07134053c निवर्तयामास तदा वाक्यं चेदमुवाच ह 07134054a अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः 07134054c एष पार्थवधायाहं स्वयं गच्छामि संयुगे 07134054e अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् 07134055a अद्य मे युध्यमानस्य सह गाण्डीवधन्वना 07134055c द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये 07134056a अद्य मद्बाणजालानि विमुक्तानि सहस्रशः 07134056c द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः 07134057a अद्य बाणमयं वर्षं सृजतो मम धन्विनः 07134057c जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः 07134058a जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः 07134058c तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् 07134059a न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति 07134059c यथा वेलां समासाद्य सागरो मकरालयः 07134060a इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः 07134060c फल्गुनं प्रति दुर्धर्षः क्रोधसंरक्तलोचनः 07134061a तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा 07134061c अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह 07134062a एष राजा महाबाहुरमर्षी क्रोधमूर्छितः 07134062c पतंगवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति 07134063a यावन्नः पश्यमानानां प्राणान्पार्थेन संगतः 07134063c न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् 07134064a यावत्फल्गुनबाणानां गोचरं नाधिगच्छति 07134064c कौरवः पार्थिवो वीरस्तावद्वारय तं द्रुतम् 07134065a यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसंनिभैः 07134065c न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् 07134066a अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद 07134066c स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् 07134067a दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना 07134067c युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः 07134068a मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः 07134068c दुर्योधनमिदं वाक्यं त्वरितं समभाषत 07134069a मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि 07134069c मामनादृत्य कौरव्य तव नित्यं हितैषिणम् 07134070a न हि ते संभ्रमः कार्यः पार्थस्य विजयं प्रति 07134070c अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन 07134071 दुर्योधन उवाच 07134071a आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति 07134071c त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम 07134072a मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि 07134072c धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत् 07134073a धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः 07134073c सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः 07134074a को हि शस्त्रभृतां मुख्यो महेश्वरसमो युधि 07134074c शत्रून्न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः 07134075a अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान् 07134075c तवास्त्रगोचरे शक्ताः स्थातुं देवापि नानघ 07134076a पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान् 07134076c वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः 07134077a एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः 07134077c मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत् 07134078a तान्वारय महाबाहो केकयांश्च नरोत्तम 07134078c पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना 07134079a आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष 07134079c त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति 07134080a करिष्यसि जगत्सर्वमपाञ्चालं किलाच्युत 07134080c एवं सिद्धाब्रुवन्वाचो भविष्यति च तत्तथा 07134081a न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः 07134081c किमु पार्थाः सपाञ्चालाः सत्यमेतद्वचो मम 07135001 संजय उवाच 07135001a दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः 07135001c प्रत्युवाच महाबाहो यथा वदसि कौरव 07135002a प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे 07135002c तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह 07135002e शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत् 07135003a अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च 07135003c निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम 07135004a ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह 07135004c क्षपयेयुर्महाबाहो न स्याम यदि संयुगे 07135005a युध्यतां पाण्डवाञ्शक्त्या तेषां चास्मान्युयुत्सताम् 07135005c तेजस्तु तेज आसाद्य प्रशमं याति भारत 07135006a अशक्या तरसा जेतुं पाण्डवानामनीकिनी 07135006c जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते 07135007a आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः 07135007c किमर्थं तव सैन्यानि न हनिष्यन्ति भारत 07135008a त्वं हि लुब्धतमो राजन्निकृतिज्ञश्च कौरव 07135008c सर्वातिशङ्की मानी च ततोऽस्मानतिशङ्कसे 07135009a अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः 07135009c एष गच्छामि संग्रामं त्वत्कृते कुरुनन्दन 07135010a योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान् 07135010c पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा 07135010e पाण्डवेयैश्च संग्रामे त्वत्प्रियार्थमरिंदम 07135011a अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा 07135011c सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वतः 07135012a अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् 07135012c अश्वत्थाममयं लोकं मंस्यते सह सोमकैः 07135013a आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः 07135013c दृष्ट्वा विनिहतान्संख्ये पाञ्चालान्सोमकैः सह 07135014a ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत 07135014c न हि ते वीर मुच्येरन्मद्बाह्वन्तरमागताः 07135015a एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव 07135015c अभ्यवर्तत युद्धाय द्रावयन्सर्वधन्विनः 07135015e चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः 07135016a ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः 07135016c प्रहरध्वमितः सर्वे मम गात्रे महारथाः 07135016e स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम् 07135017a एवमुक्तास्तु ते सर्वे शस्त्रवृष्टिमपातयन् 07135017c द्रौणिं प्रति महाराज जलं जलधरा इव 07135018a तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत् 07135018c प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभो 07135019a ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास्तथा 07135019c परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश 07135020a तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान् 07135020c धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्युधि 07135021a ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम् 07135021c वृतः शतेन शूराणां रथानामनिवर्तिनाम् 07135022a पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः 07135022c द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान् 07135023a आचार्यपुत्र दुर्बुद्धे किमन्यैर्निहतैस्तव 07135023c समागच्छ मया सार्धं यदि शूरोऽसि संयुगे 07135023e अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः 07135024a ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान् 07135024c मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ 07135025a ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः 07135025c रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः 07135025e मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम् 07135026a सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः 07135026c मानी द्रौणिरसंभ्रान्तो बाणपाणिरभाषत 07135027a धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय 07135027c यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् 07135028a द्रौणिरेवमथाभाष्य पार्षतं परवीरहा 07135028c छादयामास बाणौघैः समन्ताल्लघुहस्तवत् 07135029a स छाद्यमानः समरे द्रौणिना युद्धदुर्मदः 07135029c द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा 07135030a न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च 07135030c द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते 07135030e ततस्त्वाहं न हन्म्यद्य द्रोणे जीवति संयुगे 07135031a इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते 07135031c निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे 07135031e नेष्यामि मृत्युलोकायेत्येवं मे मनसि स्थितम् 07135032a यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च 07135032c तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे 07135033a यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः 07135033c स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधम 07135034a इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः 07135034c क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् 07135035a निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत 07135035c छादयामास च शरैर्निःश्वसन्पन्नगो यथा 07135036a स छाद्यमानः समरे द्रौणिना राजसत्तम 07135036c सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः 07135037a नाकम्पत महाबाहुः स्वधैर्यं समुपाश्रितः 07135037c सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह 07135038a तौ पुनः संन्यवर्तेतां प्राणद्यूतपरे रणे 07135038c निवारयन्तौ बाणौघैः परस्परममर्षिणौ 07135038e उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः 07135039a द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम् 07135039c दृष्ट्वा संपूजयामासुः सिद्धचारणवातिकाः 07135040a शरौघैः पूरयन्तौ तावाकाशं प्रदिशस्तथा 07135040c अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः 07135041a नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ 07135041c परस्परवधे यत्तौ परस्परजयैषिणौ 07135042a अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च 07135042c संपूज्यमानौ समरे योधमुख्यैः सहस्रशः 07135043a तौ प्रयुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव 07135043c उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत 07135044a सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च मारिष 07135044c वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः 07135045a तस्मिंस्तु तुमुले युद्धे भीरूणां भयवर्धने 07135045c मुहूर्तमिव तद्युद्धं समरूपं तदाभवत् 07135046a ततो द्रौणिर्महाराज पार्षतस्य महात्मनः 07135046c ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी 07135046e सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे 07135047a पाञ्चालांश्चैव तान्सर्वान्बाणैः संनतपर्वभिः 07135047c व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः 07135048a ततः प्रविव्यथे सेना पाण्डवी भरतर्षभ 07135048c दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे 07135049a शतेन च शतं हत्वा पाञ्चालानां महारथः 07135049c त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान् 07135050a द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः 07135050c नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः 07135051a ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः 07135051c अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः 07135052a स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः 07135052c ननाद सुमहानादं तपान्ते जलदो यथा 07135053a स निहत्य बहूञ्शूरानश्वत्थामा व्यरोचत 07135053c युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः 07135054a संपूज्यमानो युधि कौरवेयै;र्विजित्य संख्येऽरिगणान्सहस्रशः 07135054c व्यरोचत द्रोणसुतः प्रतापवा;न्यथा सुरेन्द्रोऽरिगणान्निहत्य 07136001 संजय उवाच 07136001a ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः 07136001c द्रोणपुत्रं महाराज समन्तात्पर्यवारयन् 07136002a ततो दुर्योधनो राजा भारद्वाजेन संवृतः 07136002c अभ्ययात्पाण्डवान्संख्ये ततो युद्धमवर्तत 07136002e घोररूपं महाराज भीरूणां भयवर्धनम् 07136003a अम्बष्ठान्मालवान्वङ्गाञ्शिबींस्त्रैगर्तकानपि 07136003c प्राहिणोन्मृत्युलोकाय गणान्क्रुद्धो युधिष्ठिरः 07136004a अभीषाहाञ्शूरसेनान्क्षत्रियान्युद्धदुर्मदान् 07136004c निकृत्य पृथिवीं चक्रे भीमः शोणितकर्दमाम् 07136005a यौधेयारट्टराजन्यान्मद्रकांश्च गणान्युधि 07136005c प्राहिणोन्मृत्युलोकाय किरीटी निशितैः शरैः 07136006a प्रगाढमञ्जोगतिभिर्नाराचैरभिपीडिताः 07136006c निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः 07136007a निकृत्तैर्हस्तिहस्तैश्च लुठमानैस्ततस्ततः 07136007c रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः 07136008a क्षिप्तैः कनकचित्रैश्च नृपच्छत्रैः क्षितिर्बभौ 07136008c द्यौरिवादित्यचन्द्राद्यैर्ग्रहैः कीर्णा युगक्षये 07136009a हत प्रहरताभीता विध्यत व्यवकृन्तत 07136009c इत्यासीत्तुमुलः शब्दः शोणाश्वस्य रथं प्रति 07136010a द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण संयुगे 07136010c व्यधमत्तान्यथा वायुर्मेघानिव दुरत्ययः 07136011a ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् 07136011c पश्यतो भीमसेनस्य पार्थस्य च महात्मनः 07136012a ततः किरीटी भीमश्च सहसा संन्यवर्तताम् 07136012c महता रथवंशेन परिगृह्य बलं तव 07136013a बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः 07136013c भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् 07136014a तौ तदा सृञ्जयाश्चैव पाञ्चालाश्च महारथाः 07136014c अन्वगच्छन्महाराज मत्स्याश्च सह सोमकैः 07136015a तथैव तव पुत्रस्य रथोदाराः प्रहारिणः 07136015c महत्या सेनया सार्धं जग्मुर्द्रोणरथं प्रति 07136016a ततः सा भारती सेना वध्यमाना किरीटिना 07136016c तमसा निद्रया चैव पुनरेव व्यदीर्यत 07136017a द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च 07136017c न शक्यन्ते महाराज योधा वारयितुं तदा 07136018a सा पाण्डुपुत्रस्य शरैर्दार्यमाणा महाचमूः 07136018c तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी 07136019a उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः 07136019c प्राद्रवन्त महाराज भयाविष्टाः समन्ततः 07137001 संजय उवाच 07137001a सोमदत्तं तु संप्रेक्ष्य विधुन्वानं महद्धनुः 07137001c सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह 07137002a न ह्यहत्वा रणे शत्रुं बाह्लीकं कौरवाधमम् 07137002c निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम 07137003a ततः संप्रेषयद्यन्ता सैन्धवांस्तान्महाजवान् 07137003c तुरङ्गमाञ्शङ्खवर्णान्सर्वशब्दातिगान्रणे 07137004a तेऽवहन्युयुधानं तु मनोमारुतरंहसः 07137004c यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम् 07137005a तमापतन्तं संप्रेक्ष्य सात्वतं रभसं रणे 07137005c सोमदत्तो महाबाहुरसंभ्रान्तोऽभ्यवर्तत 07137006a विमुञ्चञ्शरवर्षाणि पर्जन्य इव वृष्टिमान् 07137006c छादयामास शैनेयं जलदो भास्करं यथा 07137007a असंभ्रान्तश्च समरे सात्यकिः कुरुपुंगवम् 07137007c छादयामास बाणौघैः समन्ताद्भरतर्षभ 07137008a सोमदत्तस्तु तं षष्ट्या विव्याधोरसि माधवम् 07137008c सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः 07137009a तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ 07137009c सुपुष्पौ पुष्पसमये पुष्पिताविव किंशुकौ 07137010a रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ 07137010c परस्परमवेक्षेतां दहन्ताविव लोचनैः 07137011a रथमण्डलमार्गेषु चरन्तावरिमर्दनौ 07137011c घोररूपौ हि तावास्तां वृष्टिमन्ताविवाम्बुदौ 07137012a शरसंभिन्नगात्रौ तौ सर्वतः शकलीकृतौ 07137012c श्वाविधाविव राजेन्द्र व्यदृश्येतां शरक्षतौ 07137013a सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यरोचताम् 07137013c खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती 07137014a संप्रदीपितसर्वाङ्गौ सायकैस्तौ महारथौ 07137014c अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ 07137015a ततो युधि महाराज सोमदत्तो महारथः 07137015c अर्धचन्द्रेण चिच्छेद माधवस्य महद्धनुः 07137016a अथैनं पञ्चविंशत्या सायकानां समार्पयत् 07137016c त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः 07137017a अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम् 07137017c पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत 07137018a ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम् 07137018c बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव 07137019a सोमदत्तस्त्वसंभ्रान्तो दृष्ट्वा केतुं निपातितम् 07137019c शैनेयं पञ्चविंशत्या सायकानां समाचिनोत् 07137020a सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः 07137020c धनुश्चिच्छेद समरे क्षुरप्रेण शितेन ह 07137021a अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् 07137021c आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम् 07137022a अथान्यद्धनुरादाय सोमदत्तो महारथः 07137022c सात्यकिं छादयामास शरवृष्ट्या महाबलः 07137023a सोमदत्तं तु संक्रुद्धो रणे विव्याध सात्यकिः 07137023c सात्यकिं चेषुजालेन सोमदत्तो अपीडयत् 07137024a दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम् 07137024c सोमदत्तोऽप्यसंभ्रान्तः शैनेयमवधीच्छरैः 07137025a ततस्तु सात्वतस्यार्थे भैमसेनिर्नवं दृढम् 07137025c मुमोच परिघं घोरं सोमदत्तस्य वक्षसि 07137026a तमापतन्तं वेगेन परिघं घोरदर्शनम् 07137026c द्विधा चिच्छेद समरे प्रहसन्निव कौरवः 07137027a स पपात द्विधा छिन्न आयसः परिघो महान् 07137027c महीधरस्येव महच्छिखरं वज्रदारितम् 07137028a ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे 07137028c धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः 07137029a चतुर्भिस्तु शरैस्तूर्णं चतुरस्तुरगोत्तमान् 07137029c समीपं प्रेषयामास प्रेतराजस्य भारत 07137030a सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा 07137030c जहार रथशार्दूलः प्रहसञ्शिनिपुंगवः 07137031a ततः शरं महाघोरं ज्वलन्तमिव पावकम् 07137031c मुमोच सात्वतो राजन्स्वर्णपुङ्खं शिलाशितम् 07137032a स विमुक्तो बलवता शैनेयेन शरोत्तमः 07137032c घोरस्तस्योरसि विभो निपपाताशु भारत 07137033a सोऽतिविद्धो बलवता सात्वतेन महारथः 07137033c सोमदत्तो महाबाहुर्निपपात ममार च 07137034a तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः 07137034c महता शरवर्षेण युयुधानमुपाद्रवन् 07137035a छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः 07137035c महत्या सेनया सार्धं द्रोणानीकमुपाद्रवत् 07137036a ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम् 07137036c शरैर्विद्रावयामास भारद्वाजस्य पश्यतः 07137037a सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् 07137037c अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः 07137038a ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः 07137038c सोऽतिविद्धो महाबाहुः सृक्किणी परिसंलिहन् 07137038e युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च 07137039a स छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः 07137039c अन्यदादत्त वेगेन कार्मुकं समरे दृढम् 07137040a ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः 07137040c साश्वसूतध्वजरथं तदद्भुतमिवाभवत् 07137041a ततो मुहूर्तं व्यथितः शरघातप्रपीडितः 07137041c निषसाद रथोपस्थे द्रोणो भरतसत्तम 07137042a प्रतिलभ्य ततः संज्ञां मुहूर्ताद्द्विजसत्तमः 07137042c क्रोधेन महताविष्टो वायव्यास्त्रमवासृजत् 07137043a असंभ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान् 07137043c तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत 07137044a ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् 07137044c युधिष्ठिर महाबाहो यत्त्वा वक्ष्यामि तच्छृणु 07137045a उपारमस्व युद्धाय द्रोणाद्भरतसत्तम 07137045c गृध्यते हि सदा द्रोणो ग्रहणे तव संयुगे 07137046a नानुरूपमहं मन्ये युद्धमस्य त्वया सह 07137046c योऽस्य सृष्टो विनाशाय स एनं श्वो हनिष्यति 07137047a परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः 07137047c भीमश्च रथशार्दूलो युध्यते कौरवैः सह 07137048a वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः 07137048c मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम् 07137049a प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः 07137049c विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः 07137050a रथघोषेण महता नादयन्वसुधातलम् 07137050c पर्जन्य इव घर्मान्ते नादयन्वै दिशो दश 07137051a भीमस्य निघ्नतः शत्रून्पार्ष्णिं जग्राह पाण्डवः 07137051c द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे 07138001 संजय उवाच 07138001a वर्तमाने तथा युद्धे घोररूपे भयावहे 07138001c तमसा संवृते लोके रजसा च महीपते 07138001e नापश्यन्त रणे योधाः परस्परमवस्थिताः 07138002a अनुमानेन संज्ञाभिर्युद्धं तद्ववृते महत् 07138002c नरनागाश्वमथनं परमं लोमहर्षणम् 07138003a द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः 07138003c अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम 07138004a वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः 07138004c तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः 07138005a ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः 07138005c अहन्यन्त महाराज धावमानाश्च संयुगे 07138006a महारथसहस्राणि जघ्नुरन्योन्यमाहवे 07138006c अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते 07138007a ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत 07138007c व्यमुह्यन्त रणे तत्र तमसा संवृते सति 07138008 धृतराष्ट्र उवाच 07138008a तेषां संलोड्यमानानां पाण्डवैर्निहतौजसाम् 07138008c अन्धे तमसि मग्नानामासीत्का वो मतिस्तदा 07138009a कथं प्रकाशस्तेषां वा मम सैन्येषु वा पुनः 07138009c बभूव लोके तमसा तथा संजय संवृते 07138010 संजय उवाच 07138010a ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै 07138010c सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत् 07138011a द्रोणः पुरस्ताज्जघने तु शल्य;स्तथा द्रौणिः पार्श्वतः सौबलश्च 07138011c स्वयं तु सर्वाणि बलानि राज;न्राजाभ्ययाद्गोपयन्वै निशायाम् 07138012a उवाच सर्वांश्च पदातिसंघा;न्दुर्योधनः पार्थिव सान्त्वपूर्वम् 07138012c उत्सृज्य सर्वे परमायुधानि; गृह्णीत हस्तैर्ज्वलितान्प्रदीपान् 07138013a ते चोदिताः पार्थिवसत्तमेन; ततः प्रहृष्टा जगृहुः प्रदीपान् 07138013c सा भूय एव ध्वजिनी विभक्ता; व्यरोचताग्निप्रभया निशायाम् 07138014a महाधनैराभरणैश्च दिव्यैः; शस्त्रैः प्रदीप्तैरभिसंपतद्भिः 07138014c क्षणेन सर्वे विहिताः प्रदीपा; व्यदीपयंश्च ध्वजिनीं तदाशु 07138015a सर्वास्तु सेना व्यतिसेव्यमानाः; पदातिभिः पावकतैलहस्तैः 07138015c प्रकाश्यमाना ददृशुर्निशायां; यथान्तरिक्षे जलदास्तडिद्भिः 07138016a प्रकाशितायां तु तथा ध्वजिन्यां; द्रोणोऽग्निकल्पः प्रतपन्समन्तात् 07138016c रराज राजेन्द्र सुवर्णवर्मा; मध्यं गतः सूर्य इवांशुमाली 07138017a जाम्बूनदेष्वाभरणेषु चैव; निष्केषु शुद्धेषु शरावरेषु 07138017c पीतेषु शस्त्रेषु च पावकस्य; प्रतिप्रभास्तत्र ततो बभूवुः 07138018a गदाश्च शैक्याः परिघाश्च शुभ्रा; रथेषु शक्त्यश्च विवर्तमानाः 07138018c प्रतिप्रभा रश्मिभिराजमीढ; पुनः पुनः संजनयन्ति दीप्ताः 07138019a छत्राणि बालव्यजनानुषङ्गा; दीप्ता महोल्काश्च तथैव राजन् 07138019c व्याघूर्णमानाश्च सुवर्णमाला; व्यायच्छतां तत्र तदा विरेजुः 07138020a शस्त्रप्रभाभिश्च विराजमानं; दीपप्रभाभिश्च तदा बलं तत् 07138020c प्रकाशितं चाभरणप्रभाभि;र्भृशं प्रकाशं नृपते बभूव 07138021a पीतानि शस्त्राण्यसृगुक्षितानि; वीरावधूतानि तनुद्रुहाणि 07138021c दीप्तां प्रभां प्राजनयन्त तत्र; तपात्यये विद्युदिवान्तरिक्षे 07138022a प्रकम्पितानामभिघातवेगै;रभिघ्नतां चापततां जवेन 07138022c वक्त्राण्यशोभन्त तदा नराणां; वाय्वीरितानीव महाम्बुजानि 07138023a महावने दाव इव प्रदीप्ते; यथा प्रभा भास्करस्यापि नश्येत् 07138023c तथा तवासीद्ध्वजिनी प्रदीप्ता; महाभये भारत भीमरूपा 07138024a तत्संप्रदीप्तं बलमस्मदीयं; निशाम्य पार्थास्त्वरितास्तथैव 07138024c सर्वेषु सैन्येषु पदातिसंघा;नचोदयंस्तेऽथ चक्रुः प्रदीपान् 07138025a गजे गजे सप्त कृताः प्रदीपा; रथे रथे चैव दश प्रदीपाः 07138025c द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये; ध्वजेषु चान्ये जघनेषु चान्ये 07138026a सेनासु सर्वासु च पार्श्वतोऽन्ये; पश्चात्पुरस्ताच्च समन्ततश्च 07138026c मध्ये तथान्ये ज्वलिताग्निहस्ताः; सेनाद्वयेऽपि स्म नरा विचेरुः 07138027a सर्वेषु सैन्येषु पदातिसंघा; व्यामिश्रिता हस्तिरथाश्ववृन्दैः 07138027c मध्ये तथान्ये ज्वलिताग्निहस्ता; व्यदीपयन्पाण्डुसुतस्य सेनाम् 07138028a तेन प्रदीप्तेन तथा प्रदीप्तं; बलं तदासीद्बलवद्बलेन 07138028c भाः कुर्वता भानुमता ग्रहेण; दिवाकरेणाग्निरिवाभितप्तः 07138029a तयोः प्रभाः पृथिवीमन्तरिक्षं; सर्वा व्यतिक्रम्य दिशश्च वृद्धाः 07138029c तेन प्रकाशेन भृशं प्रकाशं; बभूव तेषां तव चैव सैन्यम् 07138030a तेन प्रकाशेन दिवंगमेन; संबोधिता देवगणाश्च राजन् 07138030c गन्धर्वयक्षासुरसिद्धसंघाः; समागमन्नप्सरसश्च सर्वाः 07138031a तद्देवगन्धर्वसमाकुलं च; यक्षासुरेन्द्राप्सरसां गणैश्च 07138031c हतैश्च वीरैर्दिवमारुहद्भि;रायोधनं दिव्यकल्पं बभूव 07138032a रथाश्वनागाकुलदीपदीप्तं; संरब्धयोधाहतविद्रुताश्वम् 07138032c महद्बलं व्यूढरथाश्वनागं; सुरासुरव्यूहसमं बभूव 07138033a तच्छक्तिसंघाकुलचण्डवातं; महारथाभ्रं रथवाजिघोषम् 07138033c शस्त्रौघवर्षं रुधिराम्बुधारं; निशि प्रवृत्तं नरदेवयुद्धम् 07138034a तस्मिन्महाग्निप्रतिमो महात्मा; संतापयन्पाण्डवान्विप्रमुख्यः 07138034c गभस्तिभिर्मध्यगतो यथार्को; वर्षात्यये तद्वदभून्नरेन्द्र 07139001 संजय उवाच 07139001a प्रकाशिते तथा लोके रजसा च तमोवृते 07139001c समाजग्मुरथो वीराः परस्परवधैषिणः 07139002a ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः 07139002c परस्परमुदैक्षन्त परस्परकृतागसः 07139003a प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः 07139003c विरराज तदा भूमिर्द्यौर्ग्रहैरिव भारत 07139004a उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत 07139004c दह्यमानेव लोकानामभावे वै वसुंधरा 07139005a प्रादीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः 07139005c वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः 07139006a असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक् 07139006c नागा नागैः समाजग्मुस्तुरगाः सह वाजिभिः 07139007a रथा रथवरैरेव समाजग्मुर्मुदान्विताः 07139007c तस्मिन्रात्रिमुखे घोरे पुत्रस्य तव शासनात् 07139008a ततोऽर्जुनो महाराज कौरवाणामनीकिनीम् 07139008c व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान् 07139009 धृतराष्ट्र उवाच 07139009a तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम् 07139009c अमृष्यमाणे दुर्धर्षे किं व आसीन्मनस्तदा 07139010a किममन्यन्त सैन्यानि प्रविष्टे शत्रुतापने 07139010c दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत 07139011a के चैनं समरे वीरं प्रत्युद्ययुररिंदमम् 07139011c केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः 07139012a के पृष्ठतोऽस्य ह्यभवन्वीरा वीरस्य युध्यतः 07139012c के पुरस्तादगच्छन्त निघ्नतः शात्रवान्रणे 07139013a यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः 07139013c नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान् 07139014a ददाह च शरैर्द्रोणः पाञ्चालानां रथव्रजान् 07139014c धूमकेतुरिव क्रुद्धः स कथं मृत्युमीयिवान् 07139015a अव्यग्रानेव हि परान्कथयस्यपराजितान् 07139015c हतांश्चैव विषण्णांश्च विप्रकीर्णांश्च शंससि 07139015e रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् 07139016 संजय उवाच 07139016a द्रोणस्य मतमाज्ञाय योद्धुकामस्य तां निशाम् 07139016c दुर्योधनो महाराज वश्यान्भ्रातॄनभाषत 07139017a विकर्णं चित्रसेनं च महाबाहुं च कौरवम् 07139017c दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः 07139018a द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः 07139018c हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा 07139019a त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः 07139019c तांश्चैव सर्वान्पुत्रस्ते समचोदयदग्रतः 07139020a आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः 07139020c तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान्रणे 07139021a द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः पराक्रमी 07139021c निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान् 07139022a ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः 07139022c द्रोणं रक्षत पाञ्चाल्याद्धृष्टद्युम्नान्महारथात् 07139023a पाण्डवेयेषु सैन्येषु योधं पश्याम्यहं न तम् 07139023c यो जयेत रणे द्रोणं धृष्टद्युम्नादृते नृपाः 07139024a तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् 07139024c स गुप्तः सोमकान्हन्यात्सृञ्जयांश्च सराजकान् 07139025a सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे 07139025c धृष्टद्युम्नं रणे द्रौणिर्नाशयिष्यत्यसंशयम् 07139026a तथार्जुनं रणे कर्णो विजेष्यति महारथः 07139026c भीमसेनमहं चापि युद्धे जेष्यामि दंशितः 07139027a सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति 07139027c तस्माद्रक्षत संग्रामे द्रोणमेव महारथाः 07139028a इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव 07139028c व्यादिदेश ततः सैन्यं तस्मिंस्तमसि दारुणे 07139029a ततः प्रववृते युद्धं रात्रौ तद्भरतर्षभ 07139029c उभयोः सेनयोर्घोरं विजयं प्रति काङ्क्षिणोः 07139030a अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः 07139030c नानाशस्त्रसमावापैरन्योन्यं पर्यपीडयन् 07139031a द्रौणिः पाञ्चालराजानं भारद्वाजश्च सृञ्जयान् 07139031c छादयामासतुः संख्ये शरैः संनतपर्वभिः 07139032a पाण्डुपाञ्चालसेनानां कौरवाणां च मारिष 07139032c आसीन्निष्टानको घोरो निघ्नतामितरेतरम् 07139033a नैवास्माभिर्न पूर्वैर्नो दृष्टं पूर्वं तथाविधम् 07139033c युद्धं यादृशमेवासीत्तां रात्रिं सुमहाभयम् 07140001 संजय उवाच 07140001a वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते 07140001c सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः 07140002a अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्च ससोमकान् 07140002c अभ्यद्रवत गच्छध्वं द्रोणमेव जिघांसया 07140003a राज्ञस्ते वचनाद्राजन्पाञ्चालाः सोमकास्तथा 07140003c द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान् 07140004a तान्वयं प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः 07140004c यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे 07140005a कृतवर्मा च हार्दिक्यो युधिष्ठिरमुपाद्रवत् 07140005c द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम् 07140006a शैनेयं शरवर्षाणि विकिरन्तं समन्ततः 07140006c अभ्ययात्कौरवो राजन्भूरिः संग्राममूर्धनि 07140007a सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम् 07140007c कर्णो वैकर्तनो राजन्वारयामास पाण्डवम् 07140008a भीमसेनमथायान्तं व्यादितास्यमिवान्तकम् 07140008c स्वयं दुर्योधनो युद्धे प्रतीपं मृत्युमाव्रजत् 07140009a नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम् 07140009c शकुनिः सौबलो राजन्वारयामास सत्वरः 07140010a शिखण्डिनमथायान्तं रथेन रथिनां वरम् 07140010c कृपो शारद्वतो राजन्वारयामास संयुगे 07140011a प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः 07140011c दुःशासनो महाराज यत्तो यत्तमवारयत् 07140012a भैमसेनिमथायान्तं मायाशतविशारदम् 07140012c अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधयत् 07140013a द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम् 07140013c वारयामास समरे द्रोणप्रेप्सुं महारथम् 07140014a विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति 07140014c मद्रराजः सुसंक्रुद्धो वारयामास भारत 07140015a शतानीकमथायान्तं नाकुलिं रभसं रणे 07140015c चित्रसेनो रुरोधाशु शरैर्द्रोणवधेप्सया 07140016a अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम् 07140016c अलम्बुसो महाराज राक्षसेन्द्रो न्यवारयत् 07140017a तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे 07140017c धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत् 07140018a तथान्यान्पाण्डुपुत्राणां समायातान्महारथान् 07140018c तावका रथिनो राजन्वारयामासुरोजसा 07140019a गजारोहा गजैस्तूर्णं संनिपत्य महामृधे 07140019c योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः 07140020a निशीथे तुरगा राजन्नाद्रवन्तः परस्परम् 07140020c समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः 07140021a सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः 07140021c समागच्छन्महाराज विनदन्तः पृथक्पृथक् 07140022a नरास्तु बहवस्तत्र समाजग्मुः परस्परम् 07140022c गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च संघशः 07140023a कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम् 07140023c वारयामास संक्रुद्धो वेलेवोद्वृत्तमर्णवम् 07140024a युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः 07140024c पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत् 07140025a कृतवर्मा तु संक्रुद्धो धर्मपुत्रस्य मारिष 07140025c धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः 07140026a अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः 07140026c हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत् 07140027a माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष 07140027c प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः 07140028a तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च 07140028c प्राहिणोन्निशितान्बाणान्पञ्च राजञ्शिलाशितान् 07140029a ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् 07140029c प्राविशन्धरणीमुग्रा वल्मीकमिव पन्नगाः 07140030a अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् 07140030c विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः 07140031a तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम् 07140031c चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः 07140032a सा हेमचित्रा महती पाण्डवेन प्रवेरिता 07140032c निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम् 07140033a एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः 07140033c हार्दिक्यं छादयामास शरैः संनतपर्वभिः 07140034a ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी 07140034c व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम् 07140035a ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे 07140035c तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे 07140036a तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् 07140036c प्रेषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः 07140037a तमापतन्तं सहसा धर्मराजभुजच्युतम् 07140037c द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव 07140038a ततः शरशतेनाजौ धर्मपुत्रमवाकिरत् 07140038c कवचं चास्य संक्रुद्धः शरैस्तीक्ष्णैरदारयत् 07140039a हार्दिक्यशरसंछिन्नं कवचं तन्महात्मनः 07140039c व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात् 07140040a स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः 07140040c अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः 07140041a कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम् 07140041c पुनर्द्रोणस्य जुगुपे चक्रमेव महाबलः 07141001 संजय उवाच 07141001a भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम् 07141001c आपतन्तमपासेधत्प्रपानादिव कुञ्जरम् 07141002a अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः 07141002c विव्याध हृदये तूर्णं प्रास्रवत्तस्य शोणितम् 07141003a तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् 07141003c दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे 07141004a तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् 07141004c क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके 07141005a तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा 07141005c क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः 07141006a तावन्योन्यं शरै राजन्प्रच्छाद्य समरे स्थितौ 07141006c मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत् 07141007a ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव 07141007c धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः 07141008a अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः 07141008c विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् 07141009a सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः 07141009c धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत 07141010a स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशां पते 07141010c धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव 07141011a छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः 07141011c प्रजहार महावेगां शक्तिं तस्य महोरसि 07141012a स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् 07141012c लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया 07141013a तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः 07141013c अभ्यधावत वेगेन शैनेयं प्रति संयुगे 07141013e अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः 07141014a तमापतन्तं संरब्धं शैनेयस्य रथं प्रति 07141014c घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः 07141015a तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि 07141015c एष त्वाद्य हनिष्यामि महिषं स्कन्दराडिव 07141015e युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे 07141016a इत्युक्त्वा रोषताम्राक्षो राक्षसः परवीरहा 07141016c द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी 07141017a रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः 07141017c रथिनामृषभं द्रौणिं धाराभिरिव तोयदः 07141018a शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः 07141018c शातयामास समरे तरसा द्रौणिरुत्स्मयन् 07141019a ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः 07141019c समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिंदम 07141020a स शरैराचितस्तेन राक्षसो रणमूर्धनि 07141020c व्यकाशत महाराज श्वाविच्छललितो यथा 07141021a ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान् 07141021c शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिस्वनैः 07141022a क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः 07141022c वराहकर्णैर्नालीकैस्तीक्ष्णैश्चापि विकर्णिभिः 07141023a तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम् 07141023c पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः 07141024a सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः 07141024c व्यधमत्स महातेजा महाभ्राणीव मारुतः 07141025a ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत् 07141025c घोररूपो महाराज योधानां हर्षवर्धनः 07141026a ततोऽस्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समन्ततः 07141026c बभौ निशामुखे व्योम खद्योतैरिव संवृतम् 07141027a स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः 07141027c प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत् 07141028a ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे 07141028c विगाढे रजनीमध्ये शक्रप्रह्रादयोरिव 07141029a ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे 07141029c जघानोरसि संक्रुद्धः कालज्वलनसंनिभैः 07141030a स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः 07141030c चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः 07141030e स मोहमनुसंप्राप्तो ध्वजयष्टिं समाश्रितः 07141031a ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप 07141031c हतं स्म मेनिरे सर्वे तावकास्तं विशां पते 07141032a तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे 07141032c पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे 07141033a प्रतिलभ्य ततः संज्ञामश्वत्थामा महाबलः 07141033c धनुः प्रपीड्य वामेन करेणामित्रकर्शनः 07141034a मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् 07141034c यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् 07141035a स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः 07141035c विवेश वसुधामुग्रः सुपुङ्खः पृथिवीपते 07141036a सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् 07141036c राक्षसेन्द्रः सुबलवान्द्रौणिना रणमानिना 07141037a दृष्ट्वा विमूढं हैडिम्बं सारथिस्तं रणाजिरात् 07141037c द्रौणेः सकाशात्संभ्रान्तस्त्वपनिन्ये त्वरान्वितः 07141038a तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम् 07141038c ननाद सुमहानादं द्रोणपुत्रो महाबलः 07141039a पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत 07141039c वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः 07141040a भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति 07141040c स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः 07141041a तं भीमसेनो नवभिः शरैर्विव्याध मारिष 07141041c दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत 07141042a तौ सायकैरवच्छन्नावदृश्येतां रणाजिरे 07141042c मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ 07141043a अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः 07141043c पञ्चभिर्भरतश्रेष्ठ तिष्ठ तिष्ठेति चाब्रवीत् 07141044a तस्य भीमो धनुश्छित्त्वा ध्वजं च नवभिः शरैः 07141044c विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम् 07141045a ततो दुर्योधनः क्रुद्धो भीमसेनस्य मारिष 07141045c चिक्षेप स शरान्राजन्पश्यतां सर्वधन्विनाम् 07141046a तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान् 07141046c कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् 07141047a दुर्योधनस्तु संक्रुद्धो भीमसेनस्य मारिष 07141047c क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत 07141048a अथान्यद्धनुरादाय भीमसेनो महाबलः 07141048c विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः 07141049a तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत् 07141049c द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा 07141050a आत्तमात्तं महाराज भीमस्य धनुराच्छिनत् 07141050c तव पुत्रो महाराज जितकाशी मदोत्कटः 07141051a स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः 07141051c शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम् 07141052a अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः 07141052c पश्यतः सर्वलोकस्य भीमस्य च महात्मनः 07141053a ततो भीमो महाराज गदां गुर्वीं महाप्रभाम् 07141053c चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति 07141054a ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे 07141054c सारथिं च गदा गुर्वी ममर्द भरतर्षभ 07141055a पुत्रस्तु तव राजेन्द्र रथाद्धेमपरिष्कृतात् 07141055c आप्लुतः सहसा यानं नन्दकस्य महात्मनः 07141056a ततो भीमो हतं मत्वा तव पुत्रं महारथम् 07141056c सिंहनादं महच्चक्रे तर्जयन्निव कौरवान् 07141057a तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम् 07141057c ततो विचुक्रुशुः सर्वे हा हेति च समन्ततः 07141058a तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम् 07141058c भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः 07141059a ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम् 07141059c अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः 07141060a पाञ्चालाः केकया मत्स्याः सृञ्जयाश्च विशां पते 07141060c सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया 07141061a तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह 07141061c घोरे तमसि मग्नानां निघ्नतामितरेतरम् 07142001 संजय उवाच 07142001a सहदेवमथायान्तं द्रोणप्रेप्सुं विशां पते 07142001c कर्णो वैकर्तनो युद्धे वारयामास भारत 07142002a सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः 07142002c पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः 07142003a तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् 07142003c सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् 07142004a ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान् 07142004c कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् 07142005a तस्य कर्णो हयान्हत्वा शरैः संनतपर्वभिः 07142005c सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् 07142006a विरथः सहदेवस्तु खड्गं चर्म समाददे 07142006c तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव 07142007a ततो गुर्वीं महाघोरां हेमचित्रां महागदाम् 07142007c प्रेषयामास समरे वैकर्तनरथं प्रति 07142008a तामापतन्तीं सहसा सहदेवप्रवेरिताम् 07142008c व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत् 07142009a गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः 07142009c शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः 07142010a ससंभ्रमस्ततस्तूर्णमवप्लुत्य रथोत्तमात् 07142010c सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् 07142010e रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति 07142011a तमापतन्तं सहसा कालचक्रमिवोद्यतम् 07142011c शरैरनेकसाहस्रैरच्छिनत्सूतनन्दनः 07142012a तस्मिंस्तु वितथे चक्रे कृते तेन महात्मना 07142012c वार्यमाणश्च विशिखैः सहदेवो रणं जहौ 07142013a तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ 07142013c अब्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते 07142014a मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह 07142014c सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः 07142015a अथैनं धनुषोऽग्रेण तुदन्भूयोऽब्रवीद्वचः 07142015c एषोऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह 07142015e तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे 07142016a एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः 07142016c प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव 07142017a वधप्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा 07142017c कुन्त्याः स्मृत्वा वचो राजन्सत्यसंधो महारथः 07142018a सहदेवस्ततो राजन्विमनाः शरपीडितः 07142018c कर्णवाक्शल्यतप्तश्च जीवितान्निरविद्यत 07142019a आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः 07142019c जनमेजयस्य समरे त्वरायुक्तो महारथः 07142020a विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम् 07142020c मद्रराजः शरौघेण छादयामास धन्विनम् 07142021a तयोः समभवद्युद्धं समरे दृढधन्विनोः 07142021c यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा 07142022a मद्रराजो महाराज विराटं वाहिनीपतिम् 07142022c आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम् 07142023a प्रतिविव्याध तं राजा नवभिर्निशितैः शरैः 07142023c पुनश्चैव त्रिसप्तत्या भूयश्चैव शतेन ह 07142024a तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः 07142024c सूतं ध्वजं च समरे रथोपस्थादपातयत् 07142025a हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः 07142025c तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्शरान् 07142026a शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् 07142026c रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः 07142027a शतानीकमथायान्तं मद्रराजो महामृधे 07142027c विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम् 07142028a तस्मिंस्तु निहते वीरे विराटो रथसत्तमः 07142028c आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् 07142029a ततो विस्फार्य नयने क्रोधाद्द्विगुणविक्रमः 07142029c मद्रराजरथं तूर्णं छादयामास पत्रिभिः 07142030a ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम् 07142030c आजघानोरसि दृढं विराटं वाहिनीपतिम् 07142031a सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् 07142031c कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ 07142031e सारथिस्तमपोवाह समरे शरविक्षतम् 07142032a ततः सा महती सेना प्राद्रवन्निशि भारत 07142032c वध्यमाना शरशतैः शल्येनाहवशोभिना 07142033a तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनंजयौ 07142033c प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः 07142034a तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलम्बुसः 07142034c अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् 07142035a तुरंगममुखैर्युक्तं पिशाचैर्घोरदर्शनैः 07142035c लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् 07142035e कार्ष्णायसमयं घोरमृक्षचर्मावृतं महत् 07142036a रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता 07142036c ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता 07142037a स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः 07142037c रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् 07142037e किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि 07142038a अतितीव्रमभूद्युद्धं नरराक्षसयोर्मृधे 07142038c द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ 07142039a तमर्जुनः शतेनैव पत्रिणामभ्यताडयत् 07142039c नवभिश्च शितैर्बाणैश्चिच्छेद ध्वजमुच्छ्रितम् 07142040a सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम् 07142040c धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् 07142040e विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत् 07142041a अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ 07142041c पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात् 07142042a तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ 07142042c किरञ्शरगणान्राजन्नरवारणवाजिषु 07142043a वध्यमाना महाराज पाण्डवेन यशस्विना 07142043c सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः 07142044a तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना 07142044c संप्राद्रवद्बलं सर्वं पुत्राणां ते विशां पते 07143001 संजय उवाच 07143001a शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव 07143001c चित्रसेनस्तव सुतो वारयामास भारत 07143002a नाकुलिश्चित्रसेनं तु नाराचेनार्दयद्भृशम् 07143002c स च तं प्रतिविव्याध दशभिर्निशितैः शरैः 07143003a चित्रसेनो महाराज शतानीकं पुनर्युधि 07143003c नवभिर्निशितैर्बाणैराजघान स्तनान्तरे 07143004a नाकुलिस्तस्य विशिखैर्वर्म संनतपर्वभिः 07143004c गात्रात्संच्यावयामास तदद्भुतमिवाभवत् 07143005a सोऽपेतवर्मा पुत्रस्ते विरराज भृशं नृप 07143005c उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः 07143006a ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः 07143006c धनुश्चैव महाराज यतमानस्य संयुगे 07143007a स छिन्नधन्वा समरे विवर्मा च महारथः 07143007c धनुरन्यन्महाराज जग्राहारिविदारणम् 07143008a ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः 07143008c विव्याध समरे क्रुद्धो भरतानां महारथः 07143009a शतानीकोऽथ संक्रुद्धश्चित्रसेनस्य मारिष 07143009c जघान चतुरो वाहान्सारथिं च नरोत्तमः 07143010a अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः 07143010c नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली 07143011a तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे 07143011c अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम् 07143012a स छिन्नधन्वा विरथो हताश्वो हतसारथिः 07143012c आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः 07143013a द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् 07143013c वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा 07143014a यज्ञसेनस्तु समरे कर्णपुत्रं महारथम् 07143014c षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ 07143015a वृषसेनस्तु संक्रुद्धो यज्ञसेनं रथे स्थितम् 07143015c बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे 07143016a तावुभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे 07143016c व्यभ्राजेतां महाराज श्वाविधौ शललैरिव 07143017a रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ 07143017c रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे 07143018a तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ 07143018c किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे 07143019a वृषसेनस्ततो राजन्नवभिर्द्रुपदं शरैः 07143019c विद्ध्वा विव्याध सप्तत्या पुनश्चान्यैस्त्रिभिः शरैः 07143020a ततः शरसहस्राणि विमुञ्चन्विबभौ तदा 07143020c कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः 07143021a ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् 07143021c संप्राद्रवद्रणे राजन्निशीथे भैरवे सति 07143022a प्रदीपैर्हि परित्यक्तैर्ज्वलद्भिस्तैः समन्ततः 07143022c व्यराजत मही राजन्वीताभ्रा द्यौरिव ग्रहैः 07143023a तथाङ्गदैर्निपतितैर्व्यराजत वसुंधरा 07143023c प्रावृट्काले महाराज विद्युद्भिरिव तोयदः 07143024a ततः कर्णसुतत्रस्ताः सोमका विप्रदुद्रुवुः 07143024c यथेन्द्रभयवित्रस्ता दानवास्तारकामये 07143025a तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः 07143025c व्यराजन्त महाराज प्रदीपैरवभासिताः 07143026a तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत 07143026c मध्यंदिनमनुप्राप्तो घर्मांशुरिव भारत 07143027a तेषु राजसहस्रेषु तावकेषु परेषु च 07143027c एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान् 07143028a स विजित्य रणे शूरान्सोमकानां महारथान् 07143028c जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः 07143029a प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् 07143029c दुःशासनस्तव सुतः प्रत्युद्गच्छन्महारथः 07143030a तयोः समागमो राजंश्चित्ररूपो बभूव ह 07143030c व्यपेतजलदे व्योम्नि बुधभार्गवयोरिव 07143031a प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम् 07143031c दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत 07143032a सोऽतिविद्धो बलवता पुत्रेण तव धन्विना 07143032c विरराज महाबाहुः सशृङ्ग इव पर्वतः 07143033a दुःशासनं तु समरे प्रतिविन्ध्यो महारथः 07143033c नवभिः सायकैर्विद्ध्वा पुनर्विव्याध सप्तभिः 07143034a तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् 07143034c प्रतिविन्ध्यहयानुग्रैः पातयामास यच्छरैः 07143035a सारथिं चास्य भल्लेन ध्वजं च समपातयत् 07143035c रथं च शतशो राजन्व्यधमत्तस्य धन्विनः 07143036a पताकाश्च स तूणीरान्रश्मीन्योक्त्राणि चाभिभो 07143036c चिच्छेद तिलशः क्रुद्धः शरैः संनतपर्वभिः 07143037a विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः 07143037c अयोधयत्तव सुतं किरञ्शरशतान्बहून् 07143038a क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत् 07143038c अथैनं दशभिर्भल्लैश्छिन्नधन्वानमार्दयत् 07143039a तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः 07143039c अन्ववर्तन्त वेगेन महत्या सेनया सह 07143040a आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् 07143040c धनुर्गृह्य महाराज विव्याध तनयं तव 07143041a ततस्तु तावकाः सर्वे परिवार्य सुतं तव 07143041c अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः 07143042a ततः प्रववृते युद्धं तव तेषां च भारत 07143042c निशीथे दारुणे काले यमराष्ट्रविवर्धनम् 07144001 संजय उवाच 07144001a नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव 07144001c अभ्ययात्सौबलः क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् 07144002a कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ 07144002c शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः 07144003a यथैव सौबलः क्षिप्रं शरवर्षाणि मुञ्चति 07144003c तथैव नकुलो राजञ्शिक्षां संदर्शयन्युधि 07144004a तावुभौ समरे शूरौ शरकण्टकिनौ तदा 07144004c व्यराजेतां महाराज कण्टकैरिव शाल्मली 07144005a सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ 07144005c क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् 07144006a स्यालस्तु तव संक्रुद्धो माद्रीपुत्रं हसन्निव 07144006c कर्णिनैकेन विव्याध हृदये निशितेन ह 07144007a नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना 07144007c निषसाद रथोपस्थे कश्मलं चैनमाविशत् 07144008a अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम् 07144008c ननाद शकुनी राजंस्तपान्ते जलदो यथा 07144009a प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः 07144009c अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः 07144010a संक्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ 07144010c पुनश्चैव शतेनैव नाराचानां स्तनान्तरे 07144011a ततोऽस्य सशरं चापं मुष्टिदेशे स चिच्छिदे 07144011c ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत् 07144012a सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् 07144012c तं विसंज्ञं निपतितं दृष्ट्वा स्यालं तवानघ 07144012e अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् 07144013a ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः 07144013c निर्जित्य च रणे शत्रून्नकुलः शत्रुतापनः 07144013e अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह 07144014a तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः 07144014c प्रायात्तेन रणे राजन्येन द्रोणोऽन्वयुध्यत 07144015a शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशां पते 07144015c कृपः शारद्वतो यत्तः प्रत्युद्गच्छत्सुवेगितः 07144016a गौतमं द्रुतमायान्तं द्रोणान्तिकमरिंदमम् 07144016c विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव 07144017a तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः 07144017c पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव 07144018a महद्युद्धं तयोरासीद्घोररूपं विशां पते 07144018c यथा देवासुरे युद्धे शम्बरामरराजयोः 07144019a शरजालावृतं व्योम चक्रतुस्तौ महारथौ 07144019c प्रकृत्या घोररूपं तदासीद्घोरतरं पुनः 07144020a रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम् 07144020c कालरात्रिनिभा ह्यासीद्घोररूपा भयावहा 07144021a शिखण्डी तु महाराज गौतमस्य महद्धनुः 07144021c अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा 07144022a तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम् 07144022c स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम् 07144023a तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः 07144023c सापतन्मेदिनीं दीप्ता भासयन्ती महाप्रभा 07144024a अथान्यद्धनुरादाय गौतमो रथिनां वरः 07144024c प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम् 07144025a स छाद्यमानः समरे गौतमेन यशस्विना 07144025c व्यषीदत रथोपस्थे शिखण्डी रथिनां वरः 07144026a सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि 07144026c आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत 07144027a विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम् 07144027c पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः 07144028a तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम् 07144028c महत्या सेनया सार्धं ततो युद्धमभूत्पुनः 07144029a रथानां च रणे राजन्नन्योन्यमभिधावताम् 07144029c बभूव तुमुलः शब्दो मेघानां नदतामिव 07144030a द्रवतां सादिनां चैव गजानां च विशां पते 07144030c अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ 07144031a पत्तीनां द्रवतां चैव पदशब्देन मेदिनी 07144031c अकम्पत महाराज भयत्रस्तेव चाङ्गना 07144032a रथा रथान्समासाद्य प्रद्रुता वेगवत्तरम् 07144032c न्यगृह्णन्बहवो राजञ्शलभान्वायसा इव 07144033a तथा गजान्प्रभिन्नांश्च सुप्रभिन्ना महागजाः 07144033c तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत 07144034a सादी सादिनमासाद्य पदाती च पदातिनम् 07144034c समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः 07144035a धावतां द्रवतां चैव पुनरावर्ततामपि 07144035c बभूव तत्र सैन्यानां शब्दः सुतुमुलो निशि 07144036a दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु 07144036c अदृश्यन्त महाराज महोल्का इव खाच्च्युताः 07144037a सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता 07144037c दिवसप्रतिमा राजन्बभूव रणमूर्धनि 07144038a आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति 07144038c तथा नष्टं तमो घोरं दीपैर्दीप्तैरलंकृतम् 07144039a शस्त्राणां कवचानां च मणीनां च महात्मनाम् 07144039c अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः 07144040a तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे 07144040c अवधीत्समरे पुत्रं पिता भरतसत्तम 07144041a पुत्रश्च पितरं मोहात्सखायं च सखा तथा 07144041c संबन्धिनं च संबन्धी स्वस्रीयं चापि मातुलः 07144042a स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम् 07144042c निर्मर्यादमभूद्युद्धं रात्रौ घोरं भयावहम् 07145001 संजय उवाच 07145001a तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे 07145001c धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत 07145002a संमृजानो धनुः श्रेष्ठं ज्यां विकर्षन्पुनः पुनः 07145002c अभ्यवर्तत द्रोणस्य रथं रुक्मविभूषितम् 07145003a धृष्टद्युम्नं तदायान्तं द्रोणस्यान्तचिकीर्षया 07145003c परिवव्रुर्महाराज पाञ्चालाः पाण्डवैः सह 07145004a तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम् 07145004c पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे 07145005a बलार्णवौ ततस्तौ तु समेयातां निशामुखे 07145005c वातोद्धूतौ क्षुब्धसत्त्वौ भैरवौ सागराविव 07145006a ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः 07145006c विव्याध हृदये तूर्णं सिंहनादं ननाद च 07145007a तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे 07145007c चिच्छेदान्येन भल्लेन धनुरस्य महाप्रभम् 07145008a धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ 07145008c उत्ससर्ज धनुस्तूर्णं संदश्य दशनच्छदम् 07145009a ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान् 07145009c आददेऽन्यद्धनुः श्रेष्ठं द्रोणस्यान्तचिकीर्षया 07145010a विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा 07145010c द्रोणस्यान्तकरं घोरं व्यसृजत्सायकं ततः 07145011a स विसृष्टो बलवता शरो घोरो महामृधे 07145011c भासयामास तत्सैन्यं दिवाकर इवोदितः 07145012a तं दृष्ट्वा तु शरं घोरं देवगन्धर्वमानवाः 07145012c स्वस्त्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः 07145013a तं तु सायकमप्राप्तमाचार्यस्य रथं प्रति 07145013c कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत् 07145014a स छिन्नो बहुधा राजन्सूतपुत्रेण मारिष 07145014c निपपात शरस्तूर्णं निकृत्तः कर्णसायकैः 07145015a छित्त्वा तु समरे बाणं शरैः संनतपर्वभिः 07145015c धृष्टद्युम्नं रणे कर्णो विव्याध दशभिः शरैः 07145016a पञ्चभिर्द्रोणपुत्रस्तु स्वयं द्रोणश्च सप्तभिः 07145016c शल्यश्च नवभिर्बाणैस्त्रिभिर्दुःशासनस्तथा 07145017a दुर्योधनश्च विंशत्या शकुनिश्चापि पञ्चभिः 07145017c पाञ्चाल्यं त्वरिताविध्यन्सर्व एव महारथाः 07145018a स विद्धः सप्तभिर्वीरैर्द्रोणत्राणार्थमाहवे 07145018c सर्वानसंभ्रमाद्राजन्प्रत्यविध्यत्त्रिभिस्त्रिभिः 07145018e द्रोणं द्रौणिं च कर्णं च विव्याध तव चात्मजम् 07145019a ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर्मृधे 07145019c विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः 07145020a द्रुमसेनस्तु संक्रुद्धो राजन्विव्याध पत्रिणा 07145020c त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् 07145021a स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः 07145021c स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरणैर्युधि 07145022a भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम् 07145022c उन्ममाथ शिरः कायाद्द्रुमसेनस्य वीर्यवान् 07145023a तच्छिरो न्यपतद्भूमौ संदष्टौष्ठपुटं रणे 07145023c महावातसमुद्धूतं पक्वं तालफलं यथा 07145024a तांश्च विद्ध्वा पुनर्वीरान्वीरः सुनिशितैः शरैः 07145024c राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः 07145025a न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा 07145025c निकर्तनमिवात्युग्रो लाङ्गूलस्य यथा हरिः 07145026a सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन् 07145026c अभ्यवर्षच्छरौघैस्तं धृष्टद्युम्नं महाबलम् 07145027a दृष्ट्वा तु कर्णं संरब्धं ते वीराः षड्रथर्षभाः 07145027c पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया 07145028a षण्णां योधप्रवीराणां तावकानां पुरस्कृतम् 07145028c मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि 07145029a एतस्मिन्नेव काले तु दाशार्हो विकिरञ्शरान् 07145029c धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत 07145030a तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम् 07145030c राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः 07145031a तं सात्यकिर्महाराज विव्याध दशभिः शरैः 07145031c पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत् 07145032a स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः 07145032c आसीत्समागमो घोरो बलिवासवयोरिव 07145033a त्रासयंस्तलघोषेण क्षत्रियान्क्षत्रियर्षभः 07145033c राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत 07145034a कम्पयन्निव घोषेण धनुषो वसुधां बली 07145034c सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत् 07145035a विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि 07145035c कर्णः शरशतैश्चापि शैनेयं प्रत्यविध्यत 07145036a तथैव युयुधानोऽपि वृष्णीनां प्रवरो रथः 07145036c अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम् 07145037a तावकाश्च महाराज कर्णपुत्रश्च दंशितः 07145037c सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः 07145038a अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य चाभिभो 07145038c अविध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे 07145039a तेन बाणेन निर्विद्धो वृषसेनो विशां पते 07145039c न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान् 07145040a ततः कर्णो हतं मत्वा वृषसेनं महारथः 07145040c पुत्रशोकाभिसंतप्तः सात्यकिं प्रत्यपीडयत् 07145041a पीड्यमानस्तु कर्णेन युयुधानो महारथः 07145041c विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः 07145042a स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः 07145042c सहस्तावापधनुषी तयोश्चिच्छेद सात्वतः 07145043a तावन्ये धनुषी सज्ये कृत्वा शत्रुभयंकरे 07145043c युयुधानमविध्येतां समन्तान्निशितैः शरैः 07145044a वर्तमाने तु संग्रामे तस्मिन्वीरवरक्षये 07145044c अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः 07145045a श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निस्वनम् 07145045c सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः 07145046a एष सर्वाञ्शिबीन्हत्वा मुख्यशश्च नरर्षभान् 07145046c पौरवांश्च महेष्वासान्गाण्डीवनिनदो महान् 07145047a श्रूयते रथघोषश्च वासवस्येव नर्दतः 07145047c करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः 07145048a एषा विदीर्यते राजन्बहुधा भारती चमूः 07145048c विप्रकीर्णान्यनीकानि नावतिष्ठन्ति कर्हिचित् 07145049a वातेनेव समुद्धूतमभ्रजालं विदीर्यते 07145049c सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे 07145050a द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः 07145050c विद्धानां शतशो राजञ्श्रूयते निनदो महान् 07145050e निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे 07145051a हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान् 07145051c शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति 07145052a अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वताधमः 07145052c इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान् 07145053a एष पाञ्चालराजस्य पुत्रो द्रोणेन संगतः 07145053c सर्वतः संवृतो योधै राजन्पुरुषसत्तमैः 07145054a सात्यकिं यदि हन्यामो धृष्टद्युम्नं च पार्षतम् 07145054c असंशयं महाराज ध्रुवो नो विजयो भवेत् 07145055a सौभद्रवदिमौ वीरौ परिवार्य महारथौ 07145055c प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ 07145056a सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत 07145056c संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुंगवैः 07145057a तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः 07145057c यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम् 07145058a ते त्वरध्वं यथा शूराः शराणां मोक्षणे भृशम् 07145058c यथा तूर्णं व्रजत्येष परलोकाय माधवः 07145059a कर्णस्य मतमाज्ञाय पुत्रस्ते प्राह सौबलम् 07145059c यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम् 07145060a वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम् 07145060c रथैश्च दशसाहस्रैर्वृतो याहि धनंजयम् 07145061a दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः 07145061c एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः 07145062a जहि कृष्णौ महाबाहो धर्मराजं च मातुल 07145062c नकुलं सहदेवं च भीमसेनं च भारत 07145063a देवानामिव देवेन्द्रे जयाशा मे त्वयि स्थिता 07145063c जहि मातुल कौन्तेयानसुरानिव पावकिः 07145064a एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः 07145064c महत्या सेनया सार्धं तव पुत्रैस्तथा विभो 07145065a प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् 07145065c ततः प्रववृते युद्धं तावकानां परैः सह 07145066a प्रयाते सौबले राजन्पाण्डवानामनीकिनीम् 07145066c बलेन महता युक्तः सूतपुत्रस्तु सात्वतम् 07145067a अभ्ययात्त्वरितं युद्धे किरञ्शरशतान्बहून् 07145067c तथैव पाण्डवाः सर्वे सात्यकिं पर्यवारयन् 07145068a महद्युद्धं तदासीत्तु द्रोणस्य निशि भारत 07145068c धृष्टद्युम्नेन शूरेण पाञ्चालैश्च महात्मनः 07146001 संजय उवाच 07146001a ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः 07146001c अमृष्यमाणाः संरब्धा युयुधानरथं प्रति 07146002a ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः 07146002c सादिभिश्च गजैश्चैव परिवव्रुः स्म सात्वतम् 07146003a अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः 07146003c सिंहनादांस्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम् 07146004a तेऽभ्यवर्षञ्शरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् 07146004c त्वरमाणा महावीर्या माधवस्य वधैषिणः 07146005a तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा 07146005c प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून् 07146006a तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः 07146006c निचकर्त शिरांस्युग्रैः शरैः संनतपर्वभिः 07146007a हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान् 07146007c क्षुरप्रैः पातयामास तावकानां स माधवः 07146008a पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत 07146008c बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो 07146009a तेषां तु युयुधानेन युध्यतां युधि भारत 07146009c बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम् 07146010a तेन शब्देन महता पूरितासीद्वसुंधरा 07146010c रात्रिः समभवच्चैव तीव्ररूपा भयावहा 07146011a दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् 07146011c श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम् 07146012a सुतस्तवाब्रवीद्राजन्सारथिं रथिनां वरः 07146012c यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः 07146013a तेन संचोद्यमानस्तु ततस्तांस्तुरगोत्तमान् 07146013c सूतः संचोदयामास युयुधानरथं प्रति 07146014a ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः 07146014c शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत् 07146015a ततः पूर्णायतोत्सृष्टैर्मांसशोणितभोजनैः 07146015c दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत 07146016a दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः 07146016c शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः 07146017a ततः समभवद्युद्धमाकुलं भरतर्षभ 07146017c पाञ्चालानां च सर्वेषां भारतानां च दारुणम् 07146018a शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् 07146018c सायकानामशीत्या तु विव्याधोरसि भारत 07146019a ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् 07146019c सारथिं च रथात्तूर्णं पातयामास पत्रिणा 07146020a हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशां पते 07146020c मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति 07146021a शरान्पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत् 07146021c चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते 07146022a अथापरेण भल्लेन मुष्टिदेशे महद्धनुः 07146022c चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष 07146023a विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः 07146023c आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः 07146024a दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम् 07146024c द्रावयामास विशिखैर्निशामध्ये विशां पते 07146025a शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः 07146025c रथैरनेकसाहस्रैर्गजैश्चैव सहस्रशः 07146025e तथा हयसहस्रैश्च तुमुलं सर्वतोऽकरोत् 07146026a ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति 07146026c अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः 07146027a तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् 07146027c प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम् 07146028a ततस्तु समरे शूरः शकुनिः सौबलस्तदा 07146028c विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव 07146029a पुनश्चैव शतेनास्य संरुरोध महारथम् 07146029c तमर्जुनस्तु विंशत्या विव्याध युधि भारत 07146030a अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत 07146030c संवार्य तान्बाणगणैर्युधि राजन्धनंजयः 07146030e अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान् 07146031a भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः 07146031c समास्तीर्णा धरा तत्र बभौ पुष्पैरिवाचिता 07146032a स विद्ध्वा शकुनिं भूयः पञ्चभिर्नतपर्वभिः 07146032c उलूकं त्रिभिराजघ्ने त्रिभिरेव महायसैः 07146033a तमुलूकस्तथा विद्ध्वा वासुदेवमताडयत् 07146033c ननाद च महानादं पूरयन्वसुधातलम् 07146034a अर्जुनस्तु द्रुतं गत्वा शकुनेर्धनुराच्छिनत् 07146034c निन्ये च चतुरो वाहान्यमस्य सदनं प्रति 07146035a ततो रथादवप्लुत्य सौबलो भरतर्षभ 07146035c उलूकस्य रथं तूर्णमारुरोह विशां पते 07146036a तावेकरथमारूढौ पितापुत्रौ महारथौ 07146036c पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवोत्थितौ 07146037a तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः 07146037c विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः 07146038a अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः 07146038c विच्छिन्नानि तथा राजन्बलान्यासन्विशां पते 07146039a तद्बलं भरतश्रेष्ठ वध्यमानं तथा निशि 07146039c प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम् 07146040a उत्सृज्य वाहान्समरे चोदयन्तस्तथापरे 07146040c संभ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे 07146041a विजित्य समरे योधांस्तावकान्भरतर्षभ 07146041c दध्मतुर्मुदितौ शङ्खौ वासुदेवधनंजयौ 07146042a धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः 07146042c चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह 07146043a तन्निधाय धनुर्नीडे द्रोणः क्षत्रियमर्दनः 07146043c आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् 07146044a धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः 07146044c सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे 07146045a तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः 07146045c व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः 07146046a वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष 07146046c प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी 07146047a उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी 07146047c यथा वैतरणी राजन्यमराष्ट्रपुरं प्रति 07146048a द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् 07146048c अत्यराजत तेजस्वी शक्रो देवगणेष्विव 07146049a अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ 07146049c यमौ च युयुधानश्च पाण्डवश्च वृकोदरः 07146050a जित्वा रथसहस्राणि तावकानां महारथाः 07146050c सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः 07146051a पश्यतस्तव पुत्रस्य कर्णस्य च मदोत्कटाः 07146051c तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशां पते 07147001 संजय उवाच 07147001a विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः 07147001c क्रोधेन महताविष्टः पुत्रस्तव विशां पते 07147002a अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम् 07147002c अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत् 07147003a भवद्भ्यामिह संग्रामो क्रुद्धाभ्यां संप्रवर्तितः 07147003c आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना 07147004a निहन्यमानां पाण्डूनां बलेन मम वाहिनीम् 07147004c भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः 07147005a यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि 07147005c आवां पाण्डुसुतान्संख्ये जेष्याव इति मानदौ 07147006a तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसंमतम् 07147006c कृतवान्पाण्डवैः सार्धं वैरं योधविनाशनम् 07147007a यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ 07147007c युध्येतामनुरूपेण विक्रमेण सुविक्रमौ 07147008a वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते 07147008c प्रावर्तयेतां तौ युद्धं घट्टिताविव पन्नगौ 07147009a ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ 07147009c शैनेयप्रमुखान्पार्थानभिदुद्रुवतू रणे 07147010a तथैव सहिताः पार्थाः स्वेन सैन्येन संवृताः 07147010c अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः 07147011a अथ द्रोणो महेष्वासो दशभिः शिनिपुंगवम् 07147011c अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः 07147012a कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः 07147012c दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः 07147012e एते कौरव संक्रन्दे शैनेयं पर्यवारयन् 07147013a दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम् 07147013c विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः 07147014a ततो द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशां पते 07147014c रश्मिभिर्भास्करो राजंस्तमसामिव भारत 07147015a द्रोणेन वध्यमानानां पाञ्चालानां विशां पते 07147015c शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम् 07147016a पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान् 07147016c भागिनेयान्वयस्यांश्च तथा संबन्धिबान्धवान् 07147016e उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः 07147017a अपरे मोहिता मोहात्तमेवाभिमुखा ययुः 07147017c पाण्डवानां रणे योधाः परलोकं तथापरे 07147018a सा तथा पाण्डवी सेना वध्यमाना महात्मभिः 07147018c निशि संप्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः 07147019a पश्यतो भीमसेनस्य विजयस्याच्युतस्य च 07147019c यमयोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः 07147020a तमसा संवृते लोके न प्राज्ञायत किंचन 07147020c कौरवाणां प्रकाशेन दृश्यन्ते तु द्रुताः परे 07147021a द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ 07147021c जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून् 07147022a पाञ्चालेषु प्रभग्नेषु दीर्यमाणेषु सर्वशः 07147022c जनार्दनो दीनमनाः प्रत्यभाषत फल्गुनम् 07147023a द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी 07147023c पाञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम् 07147024a एतयोः शरवर्षेण प्रभग्ना नो महारथाः 07147024c वार्यमाणापि कौन्तेय पृतना नावतिष्ठते 07147025a एतावावां सर्वसैन्यैर्व्यूढैः सम्यगुदायुधैः 07147025c द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम् 07147026a एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ 07147026c उपेक्षितौ बलं क्रुद्धौ नाशयेतां निशामिमाम् 07147026e एष भीमोऽभियात्युग्रः पुनरावर्त्य वाहिनीम् 07147027a वृकोदरं तथायान्तं दृष्ट्वा तत्र जनार्दनः 07147027c पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम् 07147028a एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः 07147028c रुषितोऽभ्येति वेगेन द्रोणकर्णौ महाबलौ 07147029a एतेन सहितो युध्य पाञ्चालैश्च महारथैः 07147029c आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन 07147030a ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ 07147030c द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि 07147031a ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् 07147031c ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि 07147032a स संप्रहारस्तुमुलो निशि प्रत्यभवन्महान् 07147032c यथा सागरयो राजंश्चन्द्रोदयविवृद्धयोः 07147033a तत उत्सृज्य पाणिभ्यः प्रदीपांस्तव वाहिनी 07147033c युयुधे पाण्डवैः सार्धमुन्मत्तवदहःक्षये 07147034a रजसा तमसा चैव संवृते भृशदारुणे 07147034c केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः 07147035a अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः 07147035c प्रहरद्भिर्महाराज स्वयंवर इवाहवे 07147036a निःशब्दमासीत्सहसा पुनः शब्दो महानभूत् 07147036c क्रुद्धानां युध्यमानानां जयतां जीयतामपि 07147037a यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम 07147037c तत्र तत्र स्म ते शूरा निपतन्ति पतंगवत् 07147038a तथा संयुध्यमानानां विगाढाभून्महानिशा 07147038c पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः 07148001 संजय उवाच 07148001a ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा 07148001c आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः 07148002a प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष 07148002c पञ्चभिः सायकैर्हृष्टस्तिष्ठ तिष्ठेति चाब्रवीत् 07148003a तावन्योन्यं शरैः संख्ये संछाद्य सुमहारथौ 07148003c पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम् 07148004a ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे 07148004c सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः 07148005a कार्मुकप्रवरं चास्य प्रचिच्छेद शितैः शरैः 07148005c सारथिं चास्य भल्लेन रथनीडादपातयत् 07148006a धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः 07148006c गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत् 07148007a विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः 07148007c ततो युधिष्ठिरानीकं पद्भ्यामेवान्ववर्तत 07148007e आरुरोह रथं चापि सहदेवस्य मारिष 07148008a कर्णस्यापि रथे वाहानन्यान्सूतो न्ययोजयत् 07148008c शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः 07148009a लब्धलक्ष्यस्तु राधेयः पाञ्चालानां महारथान् 07148009c अभ्यपीडयदायस्तः शरैर्मेघ इवाचलान् 07148010a सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः 07148010c संप्राद्रवत्सुसंत्रस्ता सिंहेनेवार्दिता मृगी 07148011a पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले 07148011c रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः 07148012a धावमानस्य योधस्य क्षुरप्रैः स महामृधे 07148012c बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम् 07148013a ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते 07148013c वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष 07148014a नाज्ञासिषुर्धावमाना बहवश्च महारथाः 07148014c संछिन्नान्यात्मगात्राणि वाहनानि च संयुगे 07148015a ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह 07148015c तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे 07148016a अपि स्वं समरे योधं धावमानं विचेतसः 07148016c कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते 07148017a तान्यनीकानि भग्नानि द्रवमाणानि भारत 07148017c अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्शरान् 07148018a अवेक्षमाणास्तेऽन्योन्यं सुसंमूढा विचेतसः 07148018c नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना 07148019a कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः 07148019c द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः 07148020a ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम् 07148020c अपयाने मतिं कृत्वा फल्गुनं वाक्यमब्रवीत् 07148021a पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् 07148021c निशीथे दारुणे काले तपन्तमिव भास्करम् 07148022a कर्णसायकनुन्नानां क्रोशतामेष निस्वनः 07148022c अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत् 07148023a यथा विसृजतश्चास्य संदधानस्य चाशुगान् 07148023c पश्यामि जयविक्रान्तं क्षपयिष्यति नो ध्रुवम् 07148024a यदत्रानन्तरं कार्यं प्राप्तकालं प्रपश्यसि 07148024c कर्णस्य वधसंयुक्तं तत्कुरुष्व धनंजय 07148025a एवमुक्तो महाबाहुः पार्थः कृष्णमथाब्रवीत् 07148025c भीतः कुन्तीसुतो राजा राधेयस्यातिविक्रमात् 07148026a एवं गते प्राप्तकालं कर्णानीके पुनः पुनः 07148026c भवान्व्यवस्यतां क्षिप्रं द्रवते हि वरूथिनी 07148027a द्रोणसायकनुन्नानां भग्नानां मधुसूदन 07148027c कर्णेन त्रास्यमानानामवस्थानं न विद्यते 07148028a पश्यामि च तथा कर्णं विचरन्तमभीतवत् 07148028c द्रवमाणान्रथोदारान्किरन्तं विशिखैः शितैः 07148029a नैतदस्योत्सहे सोढुं चरितं रणमूर्धनि 07148029c प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः 07148030a स भवानत्र यात्वाशु यत्र कर्णो महारथः 07148030c अहमेनं वधिष्यामि मां वैष मधुसूदन 07148031 वासुदेव उवाच 07148031a पश्यामि कर्णं कौन्तेय देवराजमिवाहवे 07148031c विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् 07148032a नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनंजय 07148032c ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् 07148033a न तु तावदहं मन्ये प्राप्तकालं तवानघ 07148033c समागमं महाबाहो सूतपुत्रेण संयुगे 07148034a दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी 07148034c त्वदर्थं हि महाबाहो रौद्ररूपं बिभर्ति च 07148035a घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः 07148035c स हि भीमेन बलिना जातः सुरपराक्रमः 07148036a तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च 07148036c सततं चानुरक्तो वो हितैषी च घटोत्कचः 07148036e विजेष्यति रणे कर्णमिति मे नात्र संशयः 07148037 संजय उवाच 07148037a एवमुक्त्वा महाबाहुः पार्थं पुष्करलोचनः 07148037c आजुहावाथ तद्रक्षः तच्चासीत्प्रादुरग्रतः 07148038a कवची स शरी खड्गी सधन्वा च विशां पते 07148038c अभिवाद्य ततः कृष्णं पाण्डवं च धनंजयम् 07148038e अब्रवीत्तं तदा हृष्टस्त्वयमस्म्यनुशाधि माम् 07148039a ततस्तं मेघसंकाशं दीप्तास्यं दीप्तकुण्डलम् 07148039c अभ्यभाषत हैडिम्बं दाशार्हः प्रहसन्निव 07148040a घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक 07148040c प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित् 07148041a स भवान्मज्जमानानां बन्धूनां त्वं प्लवो यथा 07148041c विविधानि तवास्त्राणि सन्ति माया च राक्षसी 07148042a पश्य कर्णेन हैडिम्ब पाण्डवानामनीकिनी 07148042c काल्यमाना यथा गावः पालेन रणमूर्धनि 07148043a एष कर्णो महेष्वासो मतिमान्दृढविक्रमः 07148043c पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान् 07148044a किरन्तः शरवर्षाणि महान्ति दृढधन्विनः 07148044c न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा 07148045a निशीथे सूतपुत्रेण शरवर्षेण पीडिताः 07148045c एते द्रवन्ति पाञ्चालाः सिंहस्येव भयान्मृगाः 07148046a एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे 07148046c निषेद्धा विद्यते नान्यस्त्वदृते भीमविक्रम 07148047a स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः 07148047c मातुलानां पितॄणां च तेजसोऽस्त्रबलस्य च 07148048a एतदर्थं हि हैडिम्ब पुत्रानिच्छन्ति मानवाः 07148048c कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान् 07148049a तव ह्यस्त्रबलं भीमं मायाश्च तव दुस्तराः 07148049c संग्रामे युध्यमानस्य सततं भीमनन्दन 07148050a पाण्डवानां प्रभग्नानां कर्णेन शितसायकैः 07148050c मज्जतां धार्तराष्ट्रेषु भव पारं परंतप 07148051a रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः 07148051c बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः 07148052a जहि कर्णं महेष्वासं निशीथे मायया रणे 07148052c पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः 07148053a केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम् 07148053c अभ्यभाषत कौरव्य घटोत्कचमरिंदमम् 07148054a घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः 07148054c मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः 07148055a स भवान्यातु कर्णेन द्वैरथं युध्यतां निशि 07148055c सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः 07148056a जहि कर्णं रणे शूरं सात्वतेन सहायवान् 07148056c यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान् 07148057 घटोत्कच उवाच 07148057a अलमेवास्मि कर्णाय द्रोणायालं च सत्तम 07148057c अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम् 07148058a अद्य दास्यामि संग्रामं सूतपुत्राय तं निशि 07148058c यं जनाः संप्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति 07148059a न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन् 07148059c सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः 07148060 संजय उवाच 07148060a एवमुक्त्वा महाबाहुर्हैडिम्बः परवीरहा 07148060c अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन् 07148061a तमापतन्तं संक्रुद्धं दीप्तास्यमिव पन्नगम् 07148061c अभ्यस्यन्परमेष्वासः प्रतिजग्राह सूतजः 07148062a तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि 07148062c गर्जतो राजशार्दूल शक्रप्रह्रादयोरिव 07149001 संजय उवाच 07149001a दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति 07149001c प्रयान्तं त्वरया युक्तं जिघांसुं कर्णमाहवे 07149002a अब्रवीत्तव पुत्रस्तु दुःशासनमिदं वचः 07149002c एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम् 07149003a अभियाति द्रुतं कर्णं तद्वारय महारथम् 07149003c वृतः सैन्येन महता याहि यत्र महाबलः 07149004a कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति 07149004c रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद 07149005a एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली 07149005c दुर्योधनमुपागम्य प्राह प्रहरतां वरः 07149006a दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान् 07149006c पाण्डवान्हन्तुमिच्छामि त्वयाज्ञप्तः सहानुगान् 07149007a जटासुरो मम पिता रक्षसामग्रणीः पुरा 07149007c प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः 07149007e तस्यापचितिमिच्छामि त्वद्दिष्टो गन्तुमीश्वर 07149008a तमब्रवीत्ततो राजा प्रीयमाणः पुनः पुनः 07149008c द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे 07149008e त्वं तु गच्छ मयाज्ञप्तो जहि युद्धं घटोत्कचम् 07149009a तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम् 07149009c जटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत् 07149010a अलंबलं च कर्णं च कुरुसैन्यं च दुस्तरम् 07149010c हैडिम्बः प्रममाथैको महावातोऽम्बुदानिव 07149011a ततो मायामयं दृष्ट्वा रथं तूर्णमलंबलः 07149011c घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्दयत् 07149012a विद्ध्वा च बहुभिर्बाणैर्भैमसेनिमलंबलः 07149012c व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम् 07149013a तेन विद्राव्यमाणानि पाण्डुसैन्यानि मारिष 07149013c निशीथे विप्रकीर्यन्त वातनुन्ना घना इव 07149014a घटोत्कचशरैर्नुन्ना तथैव कुरुवाहिनी 07149014c निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः 07149015a अलंबलस्ततः क्रुद्धो भैमसेनिं महामृधे 07149015c आजघ्ने निशितैर्बाणैस्तोत्त्रैरिव महाद्विपम् 07149016a तिलशस्तस्य तद्यानं सूतं सर्वायुधानि च 07149016c घटोत्कचः प्रचिच्छेद प्राणदच्चातिदारुणम् 07149017a ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः 07149017c अलंबलं चाभ्यवर्षन्मेघो मेरुमिवाचलम् 07149018a ततः संचुक्षुभे सैन्यं कुरूणां राक्षसार्दितम् 07149018c उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह 07149019a जटासुरिर्महाराज विरथो हतसारथिः 07149019c घटोत्कचं रणे क्रुद्धो मुष्टिनाभ्यहनद्दृढम् 07149020a मुष्टिनाभिहतस्तेन प्रचचाल घटोत्कचः 07149020c क्षितिकम्पे यथा शैलः सवृक्षगणगुल्मवान् 07149021a ततः स परिघाभेन द्विट्संघघ्नेन बाहुना 07149021c जटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम् 07149022a तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत् 07149022c दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष महीतले 07149023a अलंबलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् 07149023c घटोत्कचं रणे रोषान्निष्पिपेष महीतले 07149024a तयोः समभवद्युद्धं गर्जतोरतिकाययोः 07149024c घटोत्कचालंबलयोस्तुमुलं लोमहर्षणम् 07149025a विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ 07149025c युयुधाते महावीर्याविन्द्रवैरोचनाविव 07149026a पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ 07149026c पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ 07149026e पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ 07149027a एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ 07149027c भृशं चित्रमयुध्येतामलंबलघटोत्कचौ 07149028a परिघैश्च गदाभिश्च प्रासमुद्गरपट्टिशैः 07149028c मुसलैः पर्वताग्रैश्च तावन्योन्यं निजघ्नतुः 07149029a हयाभ्यां च गजाभ्यां च पदातिरथिनौ पुनः 07149029c युयुधाते महामायौ राक्षसप्रवरौ युधि 07149030a ततो घटोत्कचो राजन्नलंबलवधेप्सया 07149030c उत्पपात भृशं क्रुद्धः श्येनवन्निपपात ह 07149031a गृहीत्वा च महाकायं राक्षसेन्द्रमलंबलम् 07149031c उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे 07149032a ततो घटोत्कचः खड्गमुद्गृह्याद्भुतदर्शनम् 07149032c चकर्त कायाद्धि शिरो भीमं विकृतदर्शनम् 07149033a तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः 07149033c घटोत्कचो ययावाशु दुर्योधनरथं प्रति 07149034a अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः 07149034c रथेऽस्य निक्षिप्य शिरो विकृताननमूर्धजम् 07149034e प्राणदद्भैरवं नादं प्रावृषीव बलाहकः 07149035a अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः 07149035c एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः 07149035e पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथात्मनः 07149036a एवमुक्त्वा ततः प्रायात्कर्णं प्रति जनेश्वर 07149036c किरञ्शरशतांस्तीक्ष्णान्विमुञ्चन्कर्णमूर्धनि 07149037a ततः समभवद्युद्धं घोररूपं भयानकम् 07149037c विस्मापनं महाराज नरराक्षसयोर्मृधे 07150001 धृतराष्ट्र उवाच 07150001a यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः 07150001c निशीथे समसज्जेतां तद्युद्धमभवत्कथम् 07150002a कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः 07150002c रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च 07150003a किंप्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा 07150003c कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम् 07150003e पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि संजय 07150004 संजय उवाच 07150004a लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः 07150004c ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः 07150005a आकर्णाद्दारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् 07150005c सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः 07150006a नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयंकरः 07150006c महाकायो महाबाहुर्महाशीर्षो महाबलः 07150007a विकचः परुषस्पर्शो विकटोद्बद्धपिण्डिकः 07150007c स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् 07150008a तथैव हस्ताभरणी महामायोऽङ्गदी तथा 07150008c उरसा धारयन्निष्कमग्निमालां यथाचलः 07150009a तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम् 07150009c तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत 07150010a कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् 07150010c धारयन्विपुलं कांस्यं कवचं च महाप्रभम् 07150011a किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् 07150011c ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम् 07150012a सर्वायुधवरोपेतमास्थितो ध्वजमालिनम् 07150012c अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम् 07150013a तत्र मातङ्गसंकाशा लोहिताक्षा विभीषणाः 07150013c कामवर्णजवा युक्ता बलवन्तोऽवहन्हयाः 07150014a राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः 07150014c रश्मिभिः सूर्यरश्म्याभैः संजग्राह हयान्रणे 07150014e स तेन सहितस्तस्थावरुणेन यथा रविः 07150015a संसक्त इव चाभ्रेण यथाद्रिर्महता महान् 07150015c दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः 07150015e रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः 07150016a वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन् 07150016c व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् 07150017a रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः 07150017c तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् 07150018a तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः 07150018c अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः 07150019a तेन वित्रास्यमानानि तव सैन्यानि भारत 07150019c समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः 07150020a तमापतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम् 07150020c उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत् 07150021a ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् 07150021c मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम् 07150022a स संनिपातस्तुमुलस्तयोरासीद्विशां पते 07150022c कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव 07150023a तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने 07150023c प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः 07150024a ततः पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः 07150024c न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी 07150025a तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ 07150025c रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः 07150026a संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान् 07150026c धक्ष्यमाणौ शरव्रातैर्नोदीक्षितुमशक्नुताम् 07150027a तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ 07150027c व्यभ्राजेतां यथा वारिप्रस्रुतौ गैरिकाचलौ 07150028a तौ शराग्रविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम् 07150028c नाकम्पयेतामन्योन्यं यतमानौ महाद्युती 07150029a तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् 07150029c प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे 07150030a तस्य संदधतस्तीक्ष्णाञ्शरांश्चासक्तमस्यतः 07150030c धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन् 07150030e घटोत्कचं यदा कर्णो विशेषयति नो नृप 07150031a ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः 07150031c कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः 07150031e प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः 07150032a शूलमुद्गरधारिण्या शैलपादपहस्तया 07150032c रक्षसां घोररूपाणां महत्या सेनया वृतः 07150033a तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः 07150033c भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् 07150034a घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः 07150034c प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् 07150035a ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः 07150035c अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः 07150036a आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः 07150036c पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा 07150037a तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः 07150037c पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः 07150038a तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे 07150038c व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् 07150039a मायायां तु प्रहीणायाममर्षात्स घटोत्कचः 07150039c विससर्ज शरान्घोरान्सूतपुत्रं त आविशन् 07150040a ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे 07150040c विविशुर्धरणीं बाणाः संक्रुद्धा इव पन्नगाः 07150041a सूतपुत्रस्तु संक्रुद्धो लघुहस्तः प्रतापवान् 07150041c घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः 07150042a घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु 07150042c चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम् 07150043a क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् 07150043c चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया 07150044a प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः 07150044c अभाग्यस्येव संकल्पस्तन्मोघमपतद्भुवि 07150045a घटोत्कचस्तु संक्रुद्धो दृष्ट्वा चक्रं निपातितम् 07150045c कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् 07150046a सूतपुत्रस्त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः 07150046c घटोत्कचरथं तूर्णं छादयामास पत्रिभिः 07150047a घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा 07150047c क्षिप्ता भ्राम्य शरैः सापि कर्णेनाभ्याहतापतत् 07150048a ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् 07150048c प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात् 07150049a ततो मायाविनं कर्णो भीमसेनसुतं दिवि 07150049c मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः 07150050a तस्य सर्वान्हयान्हत्वा संछिद्य शतधा रथम् 07150050c अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् 07150051a न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् 07150051c सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा 07150052a न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् 07150052c दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् 07150053a स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन् 07150053c मायायुद्धेन मायावी सूतपुत्रमयोधयत् 07150054a सोऽयोधयत्तदा कर्णं मायया लाघवेन च 07150054c अलक्ष्यमाणोऽथ दिवि शरजालेषु संपतन् 07150055a भैमसेनिर्महामायो मायया कुरुसत्तम 07150055c प्रचकार महामायां मोहयन्निव भारत 07150056a स स्म कृत्वा विरूपाणि वदनान्यशुभाननः 07150056c अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया 07150057a पुनश्चापि महाकायः संछिन्नः शतधा रणे 07150057c गतसत्त्वो निरुत्साहः पतितः खाद्व्यदृश्यत 07150057e हतं तं मन्यमानाः स्म प्राणदन्कुरुपुंगवाः 07150058a अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत 07150058c पुनश्चापि महाकायः शतशीर्षः शतोदरः 07150059a व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः 07150059c अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः 07150059e सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमवर्तत 07150060a वसुधां दारयित्वा च पुनरप्सु न्यमज्जत 07150060c अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः 07150061a सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते 07150061c क्षितिं द्यां च दिशश्चैव माययावृत्य दंशितः 07150062a गत्वा कर्णरथाभ्याशं विचलत्कुण्डलाननः 07150062c प्राह वाक्यमसंभ्रान्तः सूतपुत्रं विशां पते 07150063a तिष्ठेदानीं न मे जीवन्सूतपुत्र गमिष्यसि 07150063c युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे 07150064a इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् 07150064c उत्पपातान्तरिक्षं च जहास च सुविस्वरम् 07150064e कर्णमभ्याहनच्चैव गजेन्द्रमिव केसरी 07150065a रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः 07150065c रथिनामृषभं कर्णं धाराभिरिव तोयदः 07150065e शरवृष्टिं च तां कर्णो दूरप्राप्तामशातयत् 07150066a दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ 07150066c घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः 07150067a सोऽभवद्गिरिरित्युच्चः शिखरैस्तरुसंकटैः 07150067c शूलप्रासासिमुसलजलप्रस्रवणो महान् 07150068a तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् 07150068c प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे 07150069a स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदीरयत् 07150069c ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत 07150070a ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि 07150070c अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् 07150071a अथ संधाय वायव्यमस्त्रमस्त्रविदां वरः 07150071c व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषा 07150072a स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः 07150072c जघानास्त्रं महाराज घटोत्कचसमीरितम् 07150073a ततः प्रहस्य समरे भैमसेनिर्महाबलः 07150073c प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् 07150074a स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम् 07150074c घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम् 07150075a सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः 07150075c गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा 07150076a नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः 07150076c वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् 07150076e दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम् 07150077a घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः 07150077c ननाद भैरवं नादं भीषयन्सर्वपार्थिवान् 07150078a भूयश्चाञ्जलिकेनाथ समार्गणगणं महत् 07150078c कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः 07150079a अथान्यद्धनुरादाय दृढं भारसहं महत् 07150079c व्यकर्षत बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम् 07150080a ततः कर्णो महाराज प्रेषयामास सायकान् 07150080c सुवर्णपुङ्खाञ्शत्रुघ्नान्खचरान्राक्षसान्प्रति 07150081a तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् 07150081c सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम् 07150082a विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः 07150082c ददाह भगवान्वह्निर्भूतानीव युगक्षये 07150083a स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः 07150083c पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः 07150084a तेषु राजसहस्रेषु पाण्डवेयेषु मारिष 07150084c नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव 07150085a ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात् 07150085c भीमवीर्यबलोपेतात्क्रुद्धाद्वैवस्वतादिव 07150086a तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत 07150086c महोल्काभ्यां यथा राजन्सार्चिषः स्नेहबिन्दवः 07150087a तलं तलेन संहत्य संदश्य दशनच्छदम् 07150087c रथमास्थाय च पुनर्मायया निर्मितं पुनः 07150088a युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः 07150088c स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मा वह 07150089a स ययौ घोररूपेण रथेन रथिनां वरः 07150089c द्वैरथं सूतपुत्रेण पुनरेव विशां पते 07150090a स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः 07150090c अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम् 07150091a तामवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः 07150091c चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे 07150092a साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा 07150092c विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः 07150093a कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा 07150093c यदवप्लुत्य जग्राह देवसृष्टां महाशनिम् 07150094a एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः 07150094c ततो मुमोच नाराचान्सूतपुत्रः परंतपः 07150095a अशक्यं कर्तुमन्येन सर्वभूतेषु मानद 07150095c यदकार्षीत्तदा कर्णः संग्रामे भीमदर्शने 07150096a स हन्यमानो नाराचैर्धाराभिरिव पर्वतः 07150096c गन्धर्वनगराकारः पुनरन्तरधीयत 07150097a एवं स वै महामायो मायया लाघवेन च 07150097c अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः 07150098a निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा 07150098c असंभ्रान्तस्ततः कर्णस्तद्रक्षः प्रत्ययुध्यत 07150099a ततः क्रुद्धो महाराज भैमसेनिर्महाबलः 07150099c चकार बहुधात्मानं भीषयाणो नराधिपान् 07150100a ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः 07150100c अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः 07150101a स कीर्यमाणो निशितैः कर्णचापच्युतैः शरैः 07150101c नगराद्रिवनप्रख्यस्तत्रैवान्तरधीयत 07150102a राक्षसाश्च पिशाचाश्च यातुधानाः शलावृकाः 07150102c ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन् 07150102e अथैनं वाग्भिरुग्राभिस्त्रासयां चक्रिरे तदा 07150103a उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः 07150103c तेषामनेकैरेकैकं कर्णो विव्याध चाशुगैः 07150104a प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् 07150104c आजघान हयानस्य शरैः संनतपर्वभिः 07150105a ते भग्ना विकृताङ्गाश्च छिन्नपृष्ठाश्च सायकैः 07150105c वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः 07150106a स भग्नमायो हैडिम्बः कर्णं वैकर्तनं ततः 07150106c एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत 07151001 संजय उवाच 07151001a तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे 07151001c अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत 07151002a महत्या सेनया युक्तः सुयोधनमुपागमत् 07151002c राक्षसानां विरूपाणां सहस्रैः परिवारितः 07151002e नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन् 07151003a तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः 07151003c किर्मीरश्च महातेजा हिडिम्बश्च सखा तथा 07151004a स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन् 07151004c विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे 07151005a स मत्त इव मातङ्गः संक्रुद्ध इव चोरगः 07151005c दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः 07151006a विदितं ते महाराज यथा भीमेन राक्षसाः 07151006c हिडिम्बबककिर्मीरा निहता मम बान्धवाः 07151007a परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा 07151007c किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह 07151008a तमहं सगणं राजन्सवाजिरथकुञ्जरम् 07151008c हैडिम्बं च सहामात्यं हन्तुमभ्यागतः स्वयम् 07151009a अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् 07151009c हत्वा संभक्षयिष्यामि सर्वैरनुचरैः सह 07151009e निवारय बलं सर्वं वयं योत्स्याम पाण्डवान् 07151010a तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा 07151010c प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः 07151011a त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् 07151011c न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः 07151012a एवमस्त्विति राजानमुक्त्वा राक्षसपुंगवः 07151012c अभ्ययात्त्वरितो भीमं सहितः पुरुषाशनैः 07151013a दीप्यमानेन वपुषा रथेनादित्यवर्चसा 07151013c तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः 07151014a तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः 07151014c ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः 07151015a तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः 07151015c शतं युक्ता महाकाया मांसशोणितभोजनाः 07151016a तस्यापि रथनिर्घोषो महामेघरवोपमः 07151016c तस्यापि सुमहच्चापं दृढज्यं बलवत्तरम् 07151017a तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः 07151017c सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः 07151018a तस्यापि गोमायुबडाभिगुप्तो; बभूव केतुर्ज्वलनार्कतुल्यः 07151018c स चापि रूपेण घटोत्कचस्य; श्रीमत्तमो व्याकुलदीपितास्यः 07151019a दीप्ताङ्गदो दीप्तकिरीटमाली; बद्धस्रगुष्णीषनिबद्धखड्गः 07151019c गदी भुशुण्डी मुसली हली च; शरासनी वारणतुल्यवर्ष्मा 07151020a रथेन तेनानलवर्चसा च; विद्रावयन्पाण्डववाहिनीं ताम् 07151020c रराज संख्ये परिवर्तमानो; विद्युन्माली मेघ इवान्तरिक्षे 07151021a ते चापि सर्वे प्रवरा नरेन्द्रा; महाबला वर्मिणश्चर्मिणश्च 07151021c हर्षान्विता युयुधुस्तत्र राज;न्समन्ततः पाण्डवयोधवीराः 07152001 संजय उवाच 07152001a तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे 07152001c हर्षमाहारयां चक्रुः कुरवः सर्व एव ते 07152002a तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः 07152002c अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम् 07152003a पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा 07152003c अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् 07152004a तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे 07152004c कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने 07152005a उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः 07152005c तथैव तावका राजन्घूर्णमानास्ततस्ततः 07152006a चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः 07152006c तत्कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे 07152007a सर्वमाविग्नमभवद्धाहाभूतमचेतनम् 07152007c तव सैन्यं महाराज निराशं कर्णजीविते 07152008a दुर्योधनस्तु संप्रेक्ष्य कर्णमार्तिं परां गतम् 07152008c अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत् 07152009a एष वैकर्तनः कर्णो हैडिम्बेन समागतः 07152009c कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे 07152010a पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना 07152010c नानाशस्त्रैरभिहतान्पादपानिव दन्तिना 07152011a तवैष भागः समरे राजमध्ये मया कृतः 07152011c तवैवानुमते वीर तं विक्रम्य निबर्हय 07152012a पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः 07152012c मायाबलमुपाश्रित्य कर्शयत्यरिकर्शनः 07152013a एवमुक्तः स राज्ञा तु राक्षसस्तीव्रविक्रमः 07152013c तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत् 07152014a ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो 07152014c प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः 07152015a तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः 07152015c मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने 07152016a रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः 07152016c अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा 07152017a तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम् 07152017c अलायुधेन समरे सिंहेनेव गवां पतिम् 07152018a रथेनादित्यवपुषा भीमः प्रहरतां वरः 07152018c किरञ्शरौघान्प्रययावलायुधरथं प्रति 07152019a तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो 07152019c घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् 07152020a तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो 07152020c सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् 07152021a तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः 07152021c अभ्यवर्षत कौन्तेयं पुनः पुनररिंदमः 07152022a तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् 07152022c नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः 07152023a स ताड्यमानो बलिभिर्भीमसेनो महाबलः 07152023c पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः 07152024a ते वध्यमाना भीमेन राक्षसाः खरयोनयः 07152024c विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश 07152025a तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम् 07152025c अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् 07152026a तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः 07152026c अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे 07152026e चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत् 07152027a स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः 07152027c गदां चिक्षेप वेगेन वज्रपातोपमां तदा 07152028a तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः 07152028c गदया ताडयामास सा गदा भीममाव्रजत् 07152029a स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत् 07152029c तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः 07152030a ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः 07152030c शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् 07152031a पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः 07152031c न शान्तिं लेभिरे तत्र रक्षसैर्भृशपीडिताः 07152032a तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे 07152032c अब्रवीत्पुरुषश्रेष्ठो धनंजयमिदं वचः 07152033a पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम् 07152033c पदवीमस्य गच्छ त्वं मा विचारय पाण्डव 07152034a धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ 07152034c सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः 07152035a नकुलः सहदेवश्च युयुधानश्च वीर्यवान् 07152035c इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव 07152036a त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम् 07152036c वारयस्व नरव्याघ्र महद्धि भयमागतम् 07152037a एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः 07152037c जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे 07152038a अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः 07152038c धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् 07152039a हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः 07152039c जघान मिषतः संख्ये भीमसेनस्य भारत 07152040a सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः 07152040c तस्मै गुर्वीं गदां घोरां स विनद्योत्ससर्ज ह 07152041a ततस्तां भीमनिर्घोषामापतन्तीं महागदाम् 07152041c गदया राक्षसो घोरो निजघान ननाद च 07152042a तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम् 07152042c भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् 07152043a तयोः समभवद्युद्धं तुमुलं नररक्षसोः 07152043c गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम् 07152044a गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम् 07152044c मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः 07152045a रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः 07152045c यथासन्नमुपादाय निजघ्नतुरमर्षणौ 07152046a तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् 07152046c मत्ताविव महानागावकृष्येतां पुनः पुनः 07152047a तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः 07152047c स भीमसेनरक्षार्थं हैडिम्बं प्रत्यचोदयत् 07153001 संजय उवाच 07153001a संप्रेक्ष्य समरे भीमं रक्षसा ग्रस्तमन्तिकात् 07153001c वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा 07153002a पश्य भीमं महाबाहो रक्षसा ग्रस्तमन्तिकात् 07153002c पश्यतां सर्वसैन्यानां तव चैव महाद्युते 07153003a स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम् 07153003c जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि 07153004a स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् 07153004c युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः 07153004e तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः 07153005a अलायुधस्य योधांस्तु राक्षसान्भीमदर्शनान् 07153005c वेगेनापततः शूरान्प्रगृहीतशरासनान् 07153006a आत्तायुधः सुसंक्रुद्धो युयुधानो महारथः 07153006c नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः 07153007a सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान् 07153007c परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ्शरान् 07153008a कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान् 07153008c धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान् 07153009a तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः 07153009c अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे 07153010a ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः 07153010c नकुलः सहदेवश्च सात्यकिश्च महारथः 07153010e ते कर्णं योधयामासुः पाञ्चाला द्रोणमेव च 07153011a अलायुधस्तु संक्रुद्धो घटोत्कचमरिंदमम् 07153011c परिघेणातिकायेन ताडयामास मूर्धनि 07153012a स तु तेन प्रहारेण भैमसेनिर्महाबलः 07153012c ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान् 07153013a ततो दीप्ताग्निसंकाशां शतघण्टामलंकृताम् 07153013c चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम् 07153014a सा हयान्सारथिं चैव रथं चास्य महास्वना 07153014c चूर्णयामास वेगेन विसृष्टा भीमकर्मणा 07153015a स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः 07153015c उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम् 07153016a स समास्थाय मायां तु ववर्ष रुधिरं बहु 07153016c विद्युद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः 07153017a ततो वज्रनिपाताश्च साशनिस्तनयित्नवः 07153017c महांश्चटचटाशब्दस्तत्रासीद्धि महाहवे 07153018a तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु 07153018c ऊर्ध्वमुत्पत्य हैडिम्बस्तां मायां माययावधीत् 07153019a सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि 07153019c अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे 07153020a अश्मवर्षं स तद्घोरं शरवर्षेण वीर्यवान् 07153020c दिशो विध्वंसयामास तदद्भुतमिवाभवत् 07153021a ततो नानाप्रहरणैरन्योन्यमभिवर्षताम् 07153021c आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः 07153022a पिनाकैः करवालैश्च तोमरप्रासकम्पनैः 07153022c नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वधैः 07153023a अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि 07153023c उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः 07153024a शमीपीलुकरीरैश्च शम्याकैश्चैव भारत 07153024c इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः 07153025a पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः 07153025c महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः 07153026a विविधैः पर्वताग्रैश्च नानाधातुभिराचितैः 07153026c तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव 07153027a युद्धं तदभवद्घोरं भैम्यलायुधयोर्नृप 07153027c हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा 07153028a तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा 07153028c प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः 07153029a तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ 07153029c भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ 07153030a तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप 07153030c रुधिरं च महाकायावभिवृष्टाविवाचलौ 07153031a अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम् 07153031c बलेनाक्षिप्य हैडिम्बश्चकर्तास्य शिरो महत् 07153032a सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम् 07153032c तदा सुतुमुलं नादं ननाद सुमहाबलः 07153033a हतं दृष्ट्वा महाकायं बकज्ञातिमरिंदमम् 07153033c पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे 07153034a ततो भेरीसहस्राणि शङ्खानामयुतानि च 07153034c अवादयन्पाण्डवेयास्तस्मिन्रक्षसि पातिते 07153035a अतीव सा निशा तेषां बभूव विजयावहा 07153035c विद्योतमाना विबभौ समन्ताद्दीपमालिनी 07153036a अलायुधस्य तु शिरो भैमसेनिर्महाबलः 07153036c दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम् 07153037a अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम् 07153037c बभूव परमोद्विग्नः सह सैन्येन भारत 07153038a तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि 07153038c हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम् 07153039a ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः 07153039c जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत 07153040a स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै 07153040c प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत 07154001 संजय उवाच 07154001a निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः 07154001c ननाद विविधान्नादान्वाहिन्याः प्रमुखे स्थितः 07154002a तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम् 07154002c तावकानां महाराज भयमासीत्सुदारुणम् 07154003a अलायुधविषक्तं तु भैमसेनिं महाबलम् 07154003c दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत् 07154004a दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ 07154004c दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः 07154005a ततः परमनाराचैर्युधामन्यूत्तमौजसौ 07154005c सात्यकिं च रथोदारं कम्पयामास मार्गणैः 07154006a तेषामभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम् 07154006c मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप 07154007a तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह 07154007c मेघानामिव घर्मान्ते बभूव तुमुलो निशि 07154008a ज्यानेमिघोषस्तनयित्नुमान्वै; धनुस्तडिन्मण्डलकेतुशृङ्गः 07154008c शरौघवर्षाकुलवृष्टिमांश्च; संग्राममेघः स बभूव राजन् 07154009a तदुद्धतं शैल इवाप्रकम्प्यो; वर्षं महच्छैलसमानसारः 07154009c विध्वंसयामास रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी 07154010a ततोऽतुलैर्वज्रनिपातकल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः 07154010c शत्रून्व्यपोहत्समरे महात्मा; वैकर्तनः पुत्रहिते रतस्ते 07154011a संछिन्नभिन्नध्वजिनश्च केचि;त्केचिच्छरैरर्दितभिन्नदेहाः 07154011c केचिद्विसूता विहयाश्च केचि;द्वैकर्तनेनाशु कृता बभूवुः 07154012a अविन्दमानास्त्वथ शर्म संख्ये; यौधिष्ठिरं ते बलमन्वपद्यन् 07154012c तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च; घटोत्कचो रोषमतीव चक्रे 07154013a आस्थाय तं काञ्चनरत्नचित्रं; रथोत्तमं सिंह इवोन्ननाद 07154013c वैकर्तनं कर्णमुपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः 07154014a तौ कर्णिनाराचशिलीमुखैश्च; नालीकदण्डैश्च सवत्सदन्तैः 07154014c वराहकर्णैः सविषाणशृङ्गैः; क्षुरप्रवर्षैश्च विनेदतुः खम् 07154015a तद्बाणधारावृतमन्तरिक्षं; तिर्यग्गताभिः समरे रराज 07154015c सुवर्णपुङ्खज्वलितप्रभाभि;र्विचित्रपुष्पाभिरिव स्रजाभिः 07154016a समं हि तावप्रतिमप्रभावा;वन्योन्यमाजघ्नतुरुत्तमास्त्रैः 07154016c तयोर्हि वीरोत्तमयोर्न कश्चि;द्ददर्श तस्मिन्समरे विशेषम् 07154017a अतीव तच्चित्रमतीव रूपं; बभूव युद्धं रविभीमसून्वोः 07154017c समाकुलं शस्त्रनिपातघोरं; दिवीव राह्वंशुमतोः प्रतप्तम् 07154018a घटोत्कचो यदा कर्णं न विशेषयते नृप 07154018c तदा प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः 07154019a तेनास्त्रेण हयान्पूर्वं हत्वा कर्णस्य राक्षसः 07154019c सारथिं चैव हैडिम्बः क्षिप्रमन्तरधीयत 07154020 धृतराष्ट्र उवाच 07154020a तथा ह्यन्तर्हिते तस्मिन्कूटयोधिनि राक्षसे 07154020c मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व संजय 07154021 संजय उवाच 07154021a अन्तर्हितं राक्षसं तं विदित्वा; संप्राक्रोशन्कुरवः सर्व एव 07154021c कथं नायं राक्षसः कूटयोधी; हन्यात्कर्णं समरेऽदृश्यमानः 07154022a ततः कर्णो लघुचित्रास्त्रयोधी; सर्वा दिशो व्यावृणोद्बाणजालैः 07154022c न वै किंचिद्व्यापतत्तत्र भूतं; तमोभूते सायकैरन्तरिक्षे 07154023a न चाददानो न च संदधानो; न चेषुधी स्पृशमानः कराग्रैः 07154023c अदृश्यद्वै लाघवात्सूतपुत्रः; सर्वं बाणैश्छादयानोऽन्तरिक्षम् 07154024a ततो मायां विहितामन्तरिक्षे; घोरां भीमां दारुणां राक्षसेन 07154024c संपश्यामो लोहिताभ्रप्रकाशां; देदीप्यन्तीमग्निशिखामिवोग्राम् 07154025a ततस्तस्या विद्युतः प्रादुरास;न्नुल्काश्चापि ज्वलिताः कौरवेन्द्र 07154025c घोषश्चान्यः प्रादुरासीत्सुघोरः; सहस्रशो नदतां दुन्दुभीनाम् 07154026a ततः शराः प्रापतन्रुक्मपुङ्खाः; शक्त्यः प्रासा मुसलान्यायुधानि 07154026c परश्वधास्तैलधौताश्च खड्गाः; प्रदीप्ताग्राः पट्टिशास्तोमराश्च 07154027a मयूखिनः परिघा लोहबद्धा; गदाश्चित्राः शितधाराश्च शूलाः 07154027c गुर्व्यो गदा हेमपट्टावनद्धाः; शतघ्न्यश्च प्रादुरासन्समन्तात् 07154028a महाशिलाश्चापतंस्तत्र तत्र; सहस्रशः साशनयः सवज्राः 07154028c चक्राणि चानेकशतक्षुराणि; प्रादुर्बभूवुर्ज्वलनप्रभाणि 07154029a तां शक्तिपाषाणपरश्वधानां; प्रासासिवज्राशनिमुद्गराणाम् 07154029c वृष्टिं विशालां ज्वलितां पतन्तीं; कर्णः शरौघैर्न शशाक हन्तुम् 07154030a शराहतानां पततां हयानां; वज्राहतानां पततां गजानाम् 07154030c शिलाहतानां च महारथानां; महान्निनादः पततां बभूव 07154031a सुभीमनानाविधशस्त्रपातै;र्घटोत्कचेनाभिहतं समन्तात् 07154031c दौर्योधनं तद्बलमार्तरूप;मावर्तमानं ददृशे भ्रमन्तम् 07154032a हाहाकृतं संपरिवर्तमानं; संलीयमानं च विषण्णरूपम् 07154032c ते त्वार्यभावात्पुरुषप्रवीराः; पराङ्मुखा न बभूवुस्तदानीम् 07154033a तां राक्षसीं घोरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम् 07154033c दृष्ट्वा बलौघांश्च निपात्यमाना;न्महद्भयं तव पुत्रान्विवेश 07154034a शिवाश्च वैश्वानरदीप्तजिह्वाः; सुभीमनादाः शतशो नदन्त्यः 07154034c रक्षोगणान्नर्दतश्चाभिवीक्ष्य; नरेन्द्रयोधा व्यथिता बभूवुः 07154035a ते दीप्तजिह्वाननतीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाशकायाः 07154035c नभोगताः शक्तिविषक्तहस्ता; मेघा व्यमुञ्चन्निव वृष्टिमार्गम् 07154036a तैराहतास्ते शरशक्तिशूलै;र्गदाभिरुग्रैः परिघैश्च दीप्तैः 07154036c वज्रैः पिनाकैरशनिप्रहारै;श्चक्रैः शतघ्न्युन्मथिताश्च पेतुः 07154037a हुडा भुशुण्ड्योऽश्मगुडाः शतघ्न्यः; स्थूणाश्च कार्ष्णायसपट्टनद्धाः 07154037c अवाकिरंस्तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं प्रादुरासीत् 07154038a निष्कीर्णान्त्रा विहतैरुत्तमाङ्गैः; संभग्नाङ्गाः शेरते तत्र शूराः 07154038c भिन्ना हयाः कुञ्जराश्चावभग्नाः; संचूर्णिताश्चैव रथाः शिलाभिः 07154039a एवं महच्छस्त्रवर्षं सृजन्त;स्ते यातुधाना भुवि घोररूपाः 07154039c मायाः सृष्टास्तत्र घटोत्कचेन; नामुञ्चन्वै याचमानं न भीतम् 07154040a तस्मिन्घोरे कुरुवीरावमर्दे; कालोत्सृष्टे क्षत्रियाणामभावे 07154040c ते वै भग्नाः सहसा व्यद्रवन्त; प्राक्रोशन्तः कौरवाः सर्व एव 07154041a पलायध्वं कुरवो नैतदस्ति; सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे 07154041c तथा तेषां मज्जतां भारतानां; न स्म द्वीपस्तत्र कश्चिद्बभूव 07154042a तस्मिन्संक्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम् 07154042c अनीकानां प्रविभागेऽप्रकाशे; न ज्ञायन्ते कुरवो नेतरे वा 07154043a निर्मर्यादे विद्रवे घोररूपे; सर्वा दिशः प्रेक्षमाणाः स्म शून्याः 07154043c तां शस्त्रवृष्टिमुरसा गाहमानं; कर्णं चैकं तत्र राजन्नपश्यम् 07154044a ततो बाणैरावृणोदन्तरिक्षं; दिव्यां मायां योधयन्राक्षसस्य 07154044c ह्रीमान्कुर्वन्दुष्करमार्यकर्म; नैवामुह्यत्संयुगे सूतपुत्रः 07154045a ततो भीताः समुदैक्षन्त कर्णं; राजन्सर्वे सैन्धवा बाह्लिकाश्च 07154045c असंमोहं पूजयन्तोऽस्य संख्ये; संपश्यन्तो विजयं राक्षसस्य 07154046a तेनोत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश्चतुरोऽश्वाञ्जघान 07154046c ते जानुभिर्जगतीमन्वपद्य;न्गतासवो निर्दशनाक्षिजिह्वाः 07154047a ततो हताश्वादवरुह्य वाहा;दन्तर्मनाः कुरुषु प्राद्रवत्सु 07154047c दिव्ये चास्त्रे मायया वध्यमाने; नैवामुह्यच्चिन्तयन्प्राप्तकालम् 07154048a ततोऽब्रुवन्कुरवः सर्व एव; कर्णं दृष्ट्वा घोररूपां च मायाम् 07154048c शक्त्या रक्षो जहि कर्णाद्य तूर्णं; नश्यन्त्येते कुरवो धार्तराष्ट्राः 07154049a करिष्यतः किं च नो भीमपार्थौ; तपन्तमेनं जहि रक्षो निशीथे 07154049c यो नः संग्रामाद्घोररूपाद्विमुच्ये;त्स नः पार्थान्समरे योधयेत 07154050a तस्मादेनं राक्षसं घोररूपं; जहि शक्त्या दत्तया वासवेन 07154050c मा कौरवाः सर्व एवेन्द्रकल्पा; रात्रीमुखे कर्ण नेशुः सयोधाः 07154051a स वध्यमानो रक्षसा वै निशीथे; दृष्ट्वा राजन्नश्यमानं बलं च 07154051c महच्च श्रुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमोक्षाय कर्णः 07154052a स वै क्रुद्धः सिंह इवात्यमर्षी; नामर्षयत्प्रतिघातं रणे तम् 07154052c शक्तिं श्रेष्ठां वैजयन्तीमसह्यां; समाददे तस्य वधं चिकीर्षन् 07154053a यासौ राजन्निहिता वर्षपूगा;न्वधायाजौ सत्कृता फल्गुनस्य 07154053c यां वै प्रादात्सूतपुत्राय शक्रः; शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय 07154054a तां वै शक्तिं लेलिहानां प्रदीप्तां; पाशैर्युक्तामन्तकस्येव रात्रिम् 07154054c मृत्योः स्वसारं ज्वलितामिवोल्कां; वैकर्तनः प्राहिणोद्राक्षसाय 07154055a तामुत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर्बाहुसंस्थां ज्वलन्तीम् 07154055c भीतं रक्षो विप्रदुद्राव राज;न्कृत्वात्मानं विन्ध्यपादप्रमाणम् 07154056a दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां; नेदुर्भूतान्यन्तरिक्षे नरेन्द्र 07154056c ववुर्वातास्तुमुलाश्चापि राज;न्सनिर्घाता चाशनिर्गां जगाम 07154057a सा तां मायां भस्म कृत्वा ज्वलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य 07154057c ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणामन्तराण्याविशन्ती 07154058a युद्ध्वा चित्रैर्विविधैः शस्त्रपूगै;र्दिव्यैर्वीरो मानुषै राक्षसैश्च 07154058c नदन्नादान्विविधान्भैरवांश्च; प्राणानिष्टांस्त्याजितः शक्रशक्त्या 07154059a इदं चान्यच्चित्रमाश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय 07154059c तस्मिन्काले शक्तिनिर्भिन्नमर्मा; बभौ राजन्मेघशैलप्रकाशः 07154060a ततोऽन्तरिक्षादपतद्गतासुः; स राक्षसेन्द्रो भुवि भिन्नदेहः 07154060c अवाक्शिराः स्तब्धगात्रो विजिह्वो; घटोत्कचो महदास्थाय रूपम् 07154061a स तद्रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात 07154061c हतोऽप्येवं तव सैन्येकदेश;मपोथयत्कौरवान्भीषयाणः 07154062a ततो मिश्राः प्राणदन्सिंहनादै;र्भेर्यः शङ्खा मुरजाश्चानकाश्च 07154062c दग्धां मायां निहतं राक्षसं च; दृष्ट्वा हृष्टाः प्राणदन्कौरवेयाः 07154063a ततः कर्णः कुरुभिः पूज्यमानो; यथा शक्रो वृत्रवधे मरुद्भिः 07154063c अन्वारूढस्तव पुत्रं रथस्थं; हृष्टश्चापि प्राविशत्स्वं स सैन्यम् 07155001 संजय उवाच 07155001a हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम् 07155001c पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः 07155002a वासुदेवस्तु हर्षेण महताभिपरिप्लुतः 07155002c ननाद सिंहवन्नादं व्यथयन्निव भारत 07155002e विनद्य च महानादं पर्यष्वजत फल्गुनम् 07155003a स विनद्य महानादमभीशून्संनियम्य च 07155003c ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः 07155004a ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत् 07155004c रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः 07155005a प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम् 07155005c अब्रवीदर्जुनो राजन्नातिहृष्टमना इव 07155006a अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन 07155006c शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै 07155007a विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम् 07155007c वयं च भृशमाविग्ना हैडिम्बस्य निपातनात् 07155008a नैतत्कारणमल्पं हि भविष्यति जनार्दन 07155008c तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर 07155009a यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिंदम 07155009c धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन 07155010a समुद्रस्येव संक्षोभो मेरोरिव विसर्पणम् 07155010c तथैतल्लाघवं मन्ये तव कर्म जनार्दन 07155011 वासुदेव उवाच 07155011a अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनंजय 07155011c अतीव मनसः सद्यः प्रसादकरमुत्तमम् 07155012a शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते 07155012c कर्णं निहतमेवाजौ विद्धि सद्यो धनंजय 07155013a शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह 07155013c य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे 07155014a दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः 07155014c दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे 07155015a यदि हि स्यात्सकवचस्तथैव च सकुण्डलः 07155015c सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली 07155016a वासवो वा कुबेरो वा वरुणो वा जलेश्वरः 07155016c यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् 07155017a गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम् 07155017c न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् 07155018a त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः 07155018c विहीनकवचश्चायं कृतः परपुरंजयः 07155019a उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते 07155019c प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः 07155020a आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा 07155020c तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः 07155021a यदा प्रभृति कर्णाय शक्तिर्दत्ता महात्मना 07155021c वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे 07155022a कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च 07155022c तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे 07155023a एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित् 07155023c ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ 07155024a ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः 07155024c रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः 07155025a युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः 07155025c केसरीव वने मर्दन्मत्तमातङ्गयूथपान् 07155025e विमदान्रथशार्दूलान्कुरुते रणमूर्धनि 07155026a मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम् 07155026c त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः 07155026e शरजालसहस्रांशुः शरदीव दिवाकरः 07155027a तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौ 07155027c दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् 07155027e सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया 07155028a एको हि योगोऽस्य भवेद्वधाय; छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम् 07155028c कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं त्वं तु संज्ञां विचार्य 07155029a जरासंधश्चेदिराजो महात्मा; महाबलश्चैकलव्यो निषादः 07155029c एकैकशो निहताः सर्व एव; योगैस्तैस्तैस्त्वद्धितार्थं मयैव 07155030a अथापरे निहता राक्षसेन्द्रा; हिडिम्बकिर्मीरबकप्रधानाः 07155030c अलायुधः परसैन्यावमर्दी; घटोत्कचश्चोग्रकर्मा तरस्वी 07156001 अर्जुन उवाच 07156001a कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन 07156001c जरासंधप्रभृतयो घातिताः पृथिवीष्वराः 07156002 वासुदेव उवाच 07156002a जरासंधश्चेदिराजो नैषादिश्च महाबलः 07156002c यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयंकराः 07156003a सुयोधनस्तानवश्यं वृणुयाद्रथसत्तमान् 07156003c तेऽस्माभिर्नित्यसंदुष्टाः संश्रयेयुश्च कौरवान् 07156004a ते हि वीरा महात्मानः कृतास्त्रा दृढयोधिनः 07156004c धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेयुरमरा इव 07156005a सूतपुत्रो जरासंधश्चेदिराजो निषादजः 07156005c सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम् 07156006a योगैरपि हता यैस्ते तान्मे शृणु धनंजय 07156006c अजय्या हि विना योगैर्मृधे ते दैवतैरपि 07156007a एकैको हि पृथक्तेषां समस्तां सुरवाहिनीम् 07156007c योधयेत्समरे पार्थ लोकपालाभिरक्षिताम् 07156008a जरासंधो हि रुषितो रौहिणेयप्रधर्षितः 07156008c अस्मद्वधार्थं चिक्षेप गदां वै लोहितामुखीम् 07156009a सीमन्तमिव कुर्वाणां नभसः पावकप्रभाम् 07156009c व्यदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः 07156010a तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः 07156010c प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत् 07156011a अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि 07156011c दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान् 07156012a तत्र स्म राक्षसी घोरा जरा नामाशुविक्रमा 07156012c संधयामास तं जातं जरासंधमरिंदमम् 07156013a द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक् 07156013c तया स संधितो यस्माज्जरासंधस्ततः स्मृतः 07156014a सा तु भूमिगता पार्थ हता ससुतबान्धवा 07156014c गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी 07156015a विनाभूतः स गदया जरासंधो महामृधे 07156015c निहतो भीमसेनेन पश्यतस्ते धनंजय 07156016a यदि हि स्याद्गदापाणिर्जरासंधः प्रतापवान् 07156016c सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम 07156017a त्वद्धितार्थं हि नैषादिरङ्गुष्ठेन वियोजितः 07156017c द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः 07156018a स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः 07156018c अस्यन्नेको वनचरो बभौ राम इवापरः 07156019a एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः 07156019c सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित् 07156020a किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम् 07156020c दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम् 07156021a त्वद्धितार्थं तु स मया हतः संग्राममूर्धनि 07156021c चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव 07156022a स चाप्यशक्यः संग्रामे जेतुं सर्वैः सुरासुरैः 07156022c वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम् 07156023a त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया 07156023c हिडिम्बबककिर्मीरा भीमसेनेन पातिताः 07156023e रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः 07156024a हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः 07156024c हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः 07156025a यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे 07156025c मया वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः 07156026a मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया 07156026c एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः 07156027a धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः 07156027c व्यंसिता चाप्युपायेन शक्रदत्ता मयानघ 07156028a ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव 07156028c धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया 07156029a ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर्धृतिः क्षमा 07156029c यत्र तत्र रमे नित्यमहं सत्येन ते शपे 07156030a न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति 07156030c उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि 07156031a सुयोधनं चापि रणे हनिष्यति वृकोदरः 07156031c तस्य चापि वधोपायं वक्ष्यामि तव पाण्डव 07156032a वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति 07156032c विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश 07156033a लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव 07156033c दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः 07157001 धृतराष्ट्र उवाच 07157001a एकवीरवधे मोघा शक्तिः सूतात्मजे यदा 07157001c कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् 07157002a तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः 07157002c एकवीरवधे कस्मान्न युद्धे जयमादधत् 07157003a आहूतो न निवर्तेयमिति तस्य महाव्रतम् 07157003c स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः 07157004a ततो द्वैरथमानीय फल्गुनं शक्रदत्तया 07157004c न जघान वृषा कस्मात्तन्ममाचक्ष्व संजय 07157005a नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः 07157005c शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन् 07157006a या ह्यस्य परमा शक्तिर्जयस्य च परायणम् 07157006c सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे 07157007a कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा 07157007c तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे 07157008a यथा वराहस्य शुनश्च युध्यतो;स्तयोरभावे श्वपचस्य लाभः 07157008c मन्ये विद्वन्वासुदेवस्य तद्व;द्युद्धे लाभः कर्णहैडिम्बयोर्वै 07157009a घटोत्कचो यदि हन्याद्धि कर्णं; परो लाभः स भवेत्पाण्डवानाम् 07157009c वैकर्तनो वा यदि तं निहन्या;त्तथापि कृत्यं शक्तिनाशात्कृतं स्यात् 07157010a इति प्राज्ञः प्रज्ञयैतद्विचार्य; घटोत्कचं सूतपुत्रेण युद्धे 07157010c अयोधयद्वासुदेवो नृसिंहः; प्रियं कुर्वन्पाण्डवानां हितं च 07157011 संजय उवाच 07157011a एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप 07157011c नियोजयामास तदा द्वैरथे राक्षसेश्वरम् 07157012a घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः 07157012c अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव 07157013a तदैव कृतकार्या हि वयं स्याम कुरूद्वह 07157013c न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् 07157014a साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद्भुवि 07157014c विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम् 07157015a तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव 07157015c जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः 07157016a सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम् 07157016c हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः 07157017 धृतराष्ट्र उवाच 07157017a विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः 07157017c यस्यैष समतिक्रान्तो वधोपायो जयं प्रति 07157018a तवापि समतिक्रान्तमेतद्गावल्गणे कथम् 07157018c एतमर्थं महाबुद्धे यत्त्वया नावबोधितः 07157019 संजय उवाच 07157019a दुर्योधनस्य शकुनेर्मम दुःशासनस्य च 07157019c रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना 07157020a श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनंजयम् 07157020c प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः 07157021a अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः 07157021c स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम् 07157022a कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः 07157022c शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः 07157023a कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः 07157023c कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः 07157024a तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज 07157024c कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा 07157025a हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम् 07157025c कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः 07157026a यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनो महात्मा 07157026c ननु तव वसुधा नरेन्द्र सर्वा; सगिरिसमुद्रवना वशं व्रजेत 07157027a सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे 07157027c अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत 07157028a अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः 07157028c न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे 07157029a अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः 07157029c अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो 07157030a ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः 07157030c पप्रच्छ रथशार्दूल कर्णं प्रति महारथम् 07157031a अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम 07157031c किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा 07157032 वासुदेव उवाच 07157032a दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः 07157032c सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः 07157033a कर्ण कर्ण महेष्वास रणेऽमितपराक्रम 07157033c नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर 07157034a ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनंजयात् 07157034c स हि तेषामतियशा देवानामिव वासवः 07157035a तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सह 07157035c भविष्यन्ति गतात्मानः सुरा इव निरग्नयः 07157036a तथेति च प्रतिज्ञातं कर्णेन शिनिपुंगव 07157036c हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः 07157037a अहमेव तु राधेयं मोहयामि युधां वर 07157037c यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने 07157038a फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतः 07157038c न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर 07157039a घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुंगव 07157039c मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनंजयम् 07157040a न पिता न च मे माता न यूयं भ्रातरस्तथा 07157040c न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे 07157041a त्रैलोक्यराज्याद्यत्किंचिद्भवेदन्यत्सुदुर्लभम् 07157041c नेच्छेयं सात्वताहं तद्विना पार्थं धनंजयम् 07157042a अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत् 07157042c मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनंजयम् 07157043a अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः 07157043c न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम् 07157044 संजय उवाच 07157044a इति सात्यकये प्राह तदा देवकिनन्दनः 07157044c धनंजयहिते युक्तस्तत्प्रिये सततं रतः 07158001 धृतराष्ट्र उवाच 07158001a कर्णदुर्योधनादीनां शकुनेः सौबलस्य च 07158001c अपनीतं महत्तात तव चैव विशेषतः 07158002a यदाजानीत तां शक्तिमेकघ्नीं सततं रणे 07158002c अनिवार्यामसह्यां च देवैरपि सवासवैः 07158003a सा किमर्थं न कर्णेन प्रवृत्ते समरे पुरा 07158003c न देवकीसुते मुक्ता फल्गुने वापि संजय 07158004 संजय उवाच 07158004a संग्रामाद्विनिवृत्तानां सर्वेषां नो विशां पते 07158004c रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत 07158005a प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा 07158005c शक्तिरेषा विमोक्तव्या कर्ण कर्णेति नित्यशः 07158006a ततः प्रभातसमये राजन्कर्णस्य दैवतैः 07158006c अन्येषां चैव योधानां सा बुद्धिर्नश्यते पुनः 07158007a दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया 07158007c न जघान रणे पार्थं कृष्णं वा देवकीसुतम् 07158008a तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता 07158008c दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान् 07158009a कृष्णे वा देवकीपुत्रे मोहितो देवमायया 07158009c पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो 07158010 धृतराष्ट्र उवाच 07158010a दैवेनैव हता यूयं स्वबुद्ध्या केशवस्य च 07158010c गता हि वासवी हत्वा तृणभूतं घटोत्कचम् 07158011a कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः 07158011c अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम् 07158012a भूय एव तु मे शंस यथा युद्धमवर्तत 07158012c कुरूणां पाण्डवानां च हैडिम्बे निहते तदा 07158013a ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः 07158013c सृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम् 07158014a सौमदत्तेर्वधाद्द्रोणमायस्तं सैन्धवस्य च 07158014c अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् 07158015a जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् 07158015c कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः 07158016a आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाः 07158016c द्रौणिकर्णकृपास्तात तेऽप्यकुर्वन्किमाहवे 07158017a भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ 07158017c समार्छन्मामका युद्धे कथं संजय शंस मे 07158018a सिन्धुराजवधेनेमे घटोत्कचवधेन ते 07158018c अमर्षिताः सुसंक्रुद्धा रणं चक्रुः कथं निशि 07158019 संजय उवाच 07158019a हते घटोत्कचे राजन्कर्णेन निशि राक्षसे 07158019c प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु 07158020a आपतत्सु च वेगेन वध्यमाने बलेऽपि च 07158020c विगाढायां रजन्यां च राजा दैन्यं परं गतः 07158021a अब्रवीच्च महाबाहुर्भीमसेनं परंतपः 07158021c आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम् 07158021e हैडिम्बस्याभिघातेन मोहो मामाविशन्महान् 07158022a एवं भीमं समादिश्य स्वरथे समुपाविशत् 07158022c अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनः 07158022e कश्मलं प्राविशद्घोरं दृष्ट्वा कर्णस्य विक्रमम् 07158023a तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत् 07158023c मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते 07158023e वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे 07158024a उत्तिष्ठ राजन्युध्यस्व वह गुर्वीं धुरं विभो 07158024c त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत् 07158025a श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः 07158025c विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत् 07158026a विदिता ते महाबाहो धर्माणां परमा गतिः 07158026c ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते 07158027a अस्माकं हि वनस्थानां हैडिम्बेन महात्मना 07158027c बालेनापि सता तेन कृतं साह्यं जनार्दन 07158028a अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम् 07158028c असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः 07158028e उषितश्च सहास्माभिर्यावन्नासीद्धनंजयः 07158029a गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः 07158029c पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना 07158030a आरम्भाच्चैव युद्धानां यदेष कृतवान्प्रभो 07158030c मदर्थं दुष्करं कर्म कृतं तेन महात्मना 07158031a स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन 07158031c सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे 07158032a भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मे 07158032c येन विन्दामि वार्ष्णेय कश्मलं शोकतापितः 07158033a पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः 07158033c द्रोणकर्णौ च संयत्तौ पश्य युद्धे महारथौ 07158034a निशीथे पाण्डवं सैन्यमाभ्यां पश्य प्रमर्दितम् 07158034c गजाभ्यामिव मत्ताभ्यां यथा नडवनं महत् 07158035a अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव 07158035c चित्रास्त्रतां च पार्थस्य विक्रमन्ते स्म कौरवाः 07158036a एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः 07158036c निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे 07158037a कथमस्मासु जीवत्सु त्वयि चैव जनार्दन 07158037c हैडिम्बः प्राप्तवान्मृत्युं सूतपुत्रेण संगतः 07158038a कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनः 07158038c निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः 07158039a यदाभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः 07158039c नासीत्तत्र रणे कृष्ण सव्यसाची महारथः 07158040a निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना 07158040c निमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि 07158041a उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम् 07158041c व्यायच्छतश्च खड्गेन द्विधा खड्गं चकार ह 07158042a व्यसने वर्तमानस्य कृतवर्मा नृशंसवत् 07158042c अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी 07158042e तथेतरे महेष्वासाः सौभद्रं युध्यपातयन् 07158043a अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना 07158043c सैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम 07158044a यदि शत्रुवधे न्याय्यो भवेत्कर्तुं च पाण्डवैः 07158044c द्रोणकर्णौ रणे पूर्वं हन्तव्याविति मे मतिः 07158045a एतौ मूलं हि दुःखानामस्माकं पुरुषर्षभ 07158045c एतौ रणे समासाद्य पराश्वस्तः सुयोधनः 07158046a यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः 07158046c तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम् 07158047a अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः 07158047c ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया 07158047e भीमसेनो महाबाहुर्द्रोणानीकेन संगतः 07158048a एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः 07158048c स विस्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम् 07158049a ततो रथसहस्रेण गजानां च शतैस्त्रिभिः 07158049c वाजिभिः पञ्चसाहस्रैस्त्रिसाहस्रैः प्रभद्रकैः 07158049e वृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वयात् 07158050a ततो भेरीः समाजघ्नुः शङ्खान्दध्मुश्च दंशिताः 07158050c पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः 07158051a ततोऽब्रवीन्महाबाहुर्वासुदेवो धनंजयम् 07158051c एष प्रयाति त्वरितो क्रोधाविष्टो युधिष्ठिरः 07158051e जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते 07158052a एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत् 07158052c दूरं च यातं राजानमन्वगच्छज्जनार्दनः 07158053a तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया 07158053c शोकोपहतसंकल्पं दह्यमानमिवाग्निना 07158053e अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम् 07158054a कर्णमासाद्य संग्रामे दिष्ट्या जीवति फल्गुनः 07158054c सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः 07158055a न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तं भरतर्षभ 07158055c सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः 07158056a वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः 07158056c वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर 07158057a ततो भवेत्ते व्यसनं घोरं भरतसत्तम 07158057c दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद 07158058a वासवीं कारणं कृत्वा कालेनापहतो ह्यसौ 07158058c तवैव कारणाद्रक्षो निहतं तात संयुगे 07158059a मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः 07158059c प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर 07158060a भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः 07158060c कौरवान्समरे राजन्नभियुध्यस्व भारत 07158060e पञ्चमे दिवसे चैव पृथिवी ते भविष्यति 07158061a नित्यं च पुरुषव्याघ्र धर्ममेव विचिन्तय 07158061c आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव 07158062a सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः 07158062c इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत 07159001 संजय उवाच 07159001a घटोत्कचे तु निहते सूतपुत्रेण तां निशाम् 07159001c दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः 07159002a दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव 07159002c धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय 07159003a त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात् 07159003c सशरः कवची खड्गी धन्वी च परतापनः 07159003e अभिद्रव रणे हृष्टो न च ते भीः कथंचन 07159004a जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधनः 07159004c अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः 07159005a नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः 07159005c द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ 07159006a सात्यकिः केकयाश्चैव पाण्डवश्च धनंजयः 07159006c अभिद्रवन्तु वेगेन भारद्वाजवधेप्सया 07159007a तथैव रथिनः सर्वे हस्त्यश्वं यच्च किंचन 07159007c पादाताश्च रणे द्रोणं प्रापयन्तु महारथम् 07159008a तथाज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना 07159008c अभ्यद्रवन्त वेगेन कुम्भयोनिं युयुत्सया 07159009a आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान् 07159009c प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः 07159010a ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान् 07159010c अभ्यद्रवत्सुसंक्रुद्ध इच्छन्द्रोणस्य जीवितम् 07159011a ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् 07159011c पाण्डवानां कुरूणां च गर्जतामितरेतरम् 07159012a निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे 07159012c नाभ्यपद्यन्त समरे कांचिच्चेष्टां महारथाः 07159013a त्रियामा रजनी चैषा घोररूपा भयानका 07159013c सहस्रयामप्रतिमा बभूव प्राणहारिणी 07159013e वध्यतां च तथा तेषां क्षतानां च विशेषतः 07159014a अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः 07159014c सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः 07159014e तव चैव परेषां च गतास्त्रा विगतेषवः 07159015a ते तथा पारयन्तश्च ह्रीमन्तश्च विशेषतः 07159015c स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम् 07159016a शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः 07159016c गजेष्वन्ये रथेष्वन्ये हयेष्वन्ये च भारत 07159017a निद्रान्धा नो बुबुधिरे कांचिच्चेष्टां नराधिपाः 07159017c तेऽन्योन्यं समरे योधाः प्रेषयन्त यमक्षयम् 07159018a स्वप्नायमानास्त्वपरे परानिति विचेतसः 07159018c आत्मानं समरे जघ्नुः स्वानेव च परानपि 07159019a नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे 07159019c योद्धव्यमिति तिष्ठन्तो निद्रासंसक्तलोचनाः 07159020a संमर्द्यान्ये रणे केचिन्निद्रान्धाश्च परस्परम् 07159020c जघ्नुः शूरा रणे राजंस्तस्मिंस्तमसि दारुणे 07159021a हन्यमानं तथात्मानं परेभ्यो बहवो जनाः 07159021c नाभ्यजानन्त समरे निद्रया मोहिता भृशम् 07159022a तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः 07159022c उवाच वाक्यं बीभत्सुरुच्चैः संनादयन्दिशः 07159023a श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः 07159023c तमसा चावृते सैन्ये रजसा बहुलेन च 07159024a ते यूयं यदि मन्यध्वमुपारमत सैनिकाः 07159024c निमीलयत चात्रैव रणभूमौ मुहूर्तकम् 07159025a ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः 07159025c संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः 07159026a तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते 07159026c अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन् 07159027a चुक्रुशुः कर्ण कर्णेति राजन्दुर्योधनेति च 07159027c उपारमत पाण्डूनां विरता हि वरूथिनी 07159028a तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः 07159028c उपारमत पाण्डूनां सेना तव च भारत 07159029a तामस्य वाचं देवाश्च ऋषयश्च महात्मनः 07159029c सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन् 07159030a तत्संपूज्य वचोऽक्रूरं सर्वसैन्यानि भारत 07159030c मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ 07159031a सा तु संप्राप्य विश्रामं ध्वजिनी तव भारत 07159031c सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत् 07159032a त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ 07159032c धर्मस्त्वयि महाबाहो दया भूतेषु चानघ 07159033a यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते 07159033c मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि 07159034a इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः 07159034c निद्रया समवाक्षिप्तास्तूष्णीमासन्विशां पते 07159035a अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे 07159035c गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ 07159036a सायुधाः सगदाश्चैव सखड्गाः सपरश्वधाः 07159036c सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् 07159037a गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुरूषितैः 07159037c निद्रान्धा वसुधां चक्रुर्घ्राणनिःश्वासशीतलाम् 07159038a गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले 07159038c विशीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः 07159039a समां च विषमां चक्रुः खुराग्रैर्विक्षतां महीम् 07159039c हयाः काञ्चनयोक्त्राश्च केसरालम्बिभिर्युगैः 07159039e सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः 07159040a तत्तथा निद्रया भग्नमवाचमस्वपद्बलम् 07159040c कुशलैरिव विन्यस्तं पटे चित्रमिवाद्भुतम् 07159041a ते क्षत्रियाः कुण्डलिनो युवानः; परस्परं सायकविक्षताङ्गाः 07159041c कुम्भेषु लीनाः सुषुपुर्गजानां; कुचेषु लग्ना इव कामिनीनाम् 07159042a ततः कुमुदनाथेन कामिनीगण्डपाण्डुना 07159042c नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता 07159043a ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः 07159043c अरुणं दर्शयामास ग्रसञ्ज्योतिःप्रभं प्रभुः 07159044a अरुणस्य तु तस्यानु जातरूपसमप्रभम् 07159044c रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत् 07159045a उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः 07159045c पर्यगच्छञ्शनैः सर्वा दिशः खं च क्षितिं तथा 07159046a ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् 07159046c अप्रख्यमप्रकाशं च जगामाशु तमस्तथा 07159047a प्रतिप्रकाशिते लोके दिवाभूते निशाकरे 07159047c विचेरुर्न विचेरुश्च राजन्नक्तंचरास्ततः 07159048a बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः 07159048c बुबुधे शतपत्राणां वनं महदिवाम्भसि 07159049a यथा चन्द्रोदयोद्धूतः क्षुभितः सागरो भवेत् 07159049c तथा चन्द्रोदयोद्धूतः स बभूव बलार्णवः 07159050a ततः प्रववृते युद्धं पुनरेव विशां पते 07159050c लोके लोकविनाशाय परं लोकमभीप्सताम् 07160001 संजय उवाच 07160001a ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत् 07160001c अमर्षवशमापन्नो जनयन्हर्षतेजसी 07160002a न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः 07160002c सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः 07160003a तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया 07160003c त एते परिविश्रान्ताः पाण्डवा बलवत्तराः 07160004a सर्वथा परिहीनाः स्म तेजसा च बलेन च 07160004c भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः 07160005a दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि 07160005c तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः 07160006a न पाण्डवेया न वयं नान्ये लोके धनुर्धराः 07160006c युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते 07160007a ससुरासुरगन्धर्वानिमाँल्लोकान्द्विजोत्तम 07160007c सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः 07160008a स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः 07160008c शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् 07160009a एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते 07160009c समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः 07160010a स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे 07160010c अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना 07160010e अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः 07160011a यद्भवान्मन्यते चापि शुभं वा यदि वाशुभम् 07160011c तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा 07160012a निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम् 07160012c विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे 07160013a मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे 07160013c तस्य वीर्यं महाबाहो शृणु सत्येन कौरव 07160014a तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः 07160014c उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम् 07160015a खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः 07160015c सायकैर्वारितश्चापि वर्षमाणो महात्मना 07160016a यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः 07160016c निहताः पुरुषेन्द्रेण तच्चापि विदितं तव 07160017a गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः 07160017c यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना 07160018a निवातकवचाश्चापि देवानां शत्रवस्तथा 07160018c सुरैरवध्याः संग्रामे तेन वीरेण निर्जिताः 07160019a दानवानां सहस्राणि हिरण्यपुरवासिनाम् 07160019c विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् 07160020a प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव 07160020c क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते 07160021a तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा 07160021c द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् 07160022a अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे 07160022c हनिष्यामोऽर्जुनं संख्ये द्वैधीकृत्याद्य भारतीम् 07160023a तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव 07160023c अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् 07160024a को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा 07160024c अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् 07160025a तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः 07160025c नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् 07160026a मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत 07160026c युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् 07160027a त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः 07160027c श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि 07160028a गच्छ त्वमपि कौन्तेयमात्मार्थेभ्यो हि माचिरम् 07160028c त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि 07160029a इमान्किं पार्थिवान्सर्वान्घातयिष्यस्यनागसः 07160029c त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम् 07160030a एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः 07160030c दूर्द्यूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे 07160031a एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः 07160031c देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् 07160032a त्वया कथितमत्यन्तं कर्णेन सह हृष्टवत् 07160032c असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः 07160033a अहं च तात कर्णश्च भ्राता दुःशासनश्च मे 07160033c पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः 07160034a इति ते कत्थमानस्य श्रुतं संसदि संसदि 07160034c अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह 07160035a एष ते पाण्डवः शत्रुरविषह्योऽग्रतः स्थितः 07160035c क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् 07160036a दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् 07160036c कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् 07160037a इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे 07160037c द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा 07161001 संजय उवाच 07161001a त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत 07161001c कुरूणां पाण्डवानां च संहृष्टानां विशां पते 07161002a अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः 07161002c अरुणोऽभ्युदयां चक्रे ताम्रीकुर्वन्निवाम्बरम् 07161003a ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् 07161003c अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः 07161004a द्वैधीभूतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत् 07161004c सपत्नान्सव्यतः कुर्मि सव्यसाचिन्निमान्कुरून् 07161005a स माधवमनुज्ञाय कुरुष्वेति धनंजयः 07161005c द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत 07161006a अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरंजयः 07161006c आजिशीर्षगतं दृष्ट्वा भीमसेनं समासदत् 07161007 भीम उवाच 07161007a अर्जुनार्जुन बीभत्सो शृणु मे तत्त्वतो वचः 07161007c यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः 07161008a अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे 07161008c असंभावितरूपः सन्नानृशंस्यं करिष्यसि 07161009a सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि 07161009c भिन्ध्यनीकं युधां श्रेष्ठ सव्यसाचिन्निमान्कुरु 07161010 संजय उवाच 07161010a स सव्यसाची भीमेन चोदितः केशवेन च 07161010c कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत् 07161011a तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान् 07161011c पराक्रान्तं पराक्रम्य यतन्तः क्षत्रियर्षभाः 07161011e नाशक्नुवन्वारयितुं वर्धमानमिवानलम् 07161012a अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः 07161012c अभ्यवर्षञ्शरव्रातैः कुन्तीपुत्रं धनंजयम् 07161013a तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः 07161013c कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत् 07161014a अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनंजयः 07161014c सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः 07161015a उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च 07161015c तमश्च घोरं शब्दश्च तदा समभवन्महान् 07161016a न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथा गते 07161016c सैन्येन रजसा मूढं सर्वमन्धमिवाभवत् 07161017a नैव ते न वयं राजन्प्रज्ञासिष्म परस्परम् 07161017c उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः 07161018a विरथा रथिनो राजन्समासाद्य परस्परम् 07161018c केशेषु समसज्जन्त कवचेषु भुजेषु च 07161019a हताश्वा हतसूताश्च निश्चेष्टा रथिनस्तदा 07161019c जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः 07161020a हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः 07161020c गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः 07161021a ततस्त्वभ्यवसृत्यैव संग्रामादुत्तरां दिशम् 07161021c अतिष्ठदाहवे द्रोणो विधूम इव पावकः 07161022a तमाजिशीर्षादेकान्तमपक्रान्तं निशाम्य तु 07161022c समकम्पन्त सैन्यानि पाण्डवानां विशां पते 07161023a भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा 07161023c द्रोणं दृष्ट्वारयस्त्रेसुश्चेलुर्मम्लुश्च मारिष 07161024a आह्वयन्तं परानीकं प्रभिन्नमिव वारणम् 07161024c नैनं शशंसिरे जेतुं दानवा वासवं यथा 07161025a केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः 07161025c विस्मिताश्चाभवन्केचित्केचिदासन्नमर्षिताः 07161026a हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः 07161026c अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः 07161027a व्याक्षिपन्नायुधानन्ये ममृदुश्चापरे भुजान् 07161027c अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः 07161028a पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः 07161028c समसज्जन्त राजेन्द्र समरे भृशवेदनाः 07161029a ततो विराटद्रुपदौ द्रोणं प्रतिययू रणे 07161029c तथा चरन्तं संग्रामे भृशं समरदुर्जयम् 07161030a द्रुपदस्य ततः पौत्रास्त्रय एव विशां पते 07161030c चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि 07161031a तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः 07161031c त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि 07161032a ततो द्रोणोऽजयद्युद्धे चेदिकेकयसृञ्जयान् 07161032c मत्स्यांश्चैवाजयत्सर्वान्भारद्वाजो महारथः 07161033a ततस्तु द्रुपदः क्रोधाच्छरवर्षमवाकिरत् 07161033c द्रोणं प्रति महाराज विराटश्चैव संयुगे 07161034a ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः 07161034c द्रुपदं च विराटं च प्रैषीद्वैवस्वतक्षयम् 07161035a हते विराटे द्रुपदे केकयेषु तथैव च 07161035c तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च 07161035e हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु 07161036a द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः 07161036c शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः 07161037a इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु 07161037c द्रोणो यस्याद्य मुच्येत यो वा द्रोणात्पराङ्मुखः 07161038a इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् 07161038c आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा 07161038e पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवान्यतः 07161039a दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः 07161039c सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे 07161040a रक्ष्यमाणं तथा द्रोणं समरे तैर्महात्मभिः 07161040c यतमानापि पाञ्चाला न शेकुः प्रतिवीक्षितुम् 07161041a तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष 07161041c स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ 07161042a द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः 07161042c कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम् 07161043a पितृपुत्रवधं प्राप्य पुमान्कः परिहापयेत् 07161043c विशेषतस्तु शपथं शपित्वा राजसंसदि 07161044a एष वैश्वानर इव समिद्धः स्वेन तेजसा 07161044c शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा 07161045a पुरा करोति निःशेषां पाण्डवानामनीकिनीम् 07161045c स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् 07161046a इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः 07161046c दृढैः पूर्णायतोत्सृष्टैर्द्रावयंस्तव वाहिनीम् 07161047a धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् 07161047c आससाद रणे द्रोणं तदासीत्तुमुलं महत् 07161048a नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् 07161048c यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान् 07161049a संसक्तानि व्यदृश्यन्त रथवृन्दानि मारिष 07161049c हतानि च विकीर्णानि शरीराणि शरीरिणाम् 07161050a केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः 07161050c विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतोऽपरे 07161051a तथा संसक्तयुद्धं तदभवद्भृशदारुणम् 07161051c अथ संध्यागतः सूर्यः क्षणेन समपद्यत 07162001 संजय उवाच 07162001a ते तथैव महाराज दंशिता रणमूर्धनि 07162001c संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे 07162002a उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे 07162002c प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत 07162003a द्वंद्वानि यानि तत्रासन्संसक्तानि पुरोदयात् 07162003c तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत 07162004a रथैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः 07162004c हया हयैः समाजग्मुः पादाताश्च पदातिभिः 07162004e संसक्ताश्च वियुक्ताश्च योधाः संन्यपतन्रणे 07162005a ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा 07162005c क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन् 07162006a शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम् 07162006c विस्फारितविकृष्टानां कार्मुकाणां च कूजताम् 07162007a शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ 07162007c द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम् 07162008a हयानां हेषतां चैव रथानां च निवर्तताम् 07162008c क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् 07162009a विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महास्वनः 07162009c नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः 07162010a भूमावश्रूयत महांस्तदासीत्कृपणं महत् 07162010c पततां पतितानां च पत्त्यश्वरथहस्तिनाम् 07162011a तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः 07162011c स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वे परांश्च परान्परे 07162012a वीरबाहुविसृष्टाश्च योधेषु च गजेषु च 07162012c असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव 07162013a उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः 07162013c स एव शब्दस्तद्रूपो वाससां निज्यतामिव 07162014a अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः 07162014c निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् 07162015a गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् 07162015c शस्त्रमत्स्यसुसंपूर्णां मांसशोणितकर्दमाम् 07162016a आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम् 07162016c नदीं प्रावर्तयन्वीराः परलोकप्रवाहिनीम् 07162017a शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः 07162017c विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः 07162017e संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः 07162018a युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः 07162018c क्रव्यादसंघैराकीर्णं मृतैरर्धमृतैरपि 07162018e नासीद्रथपथस्तत्र सर्वमायोधनं प्रति 07162019a मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः 07162019c कथंचिदवहञ्श्रान्ता वेपमानाः शरार्दिताः 07162019e कुलसत्त्वबलोपेता वाजिनो वारणोपमाः 07162020a विह्वलं तत्समुद्भ्रान्तं सभयं भारतातुरम् 07162020c बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ 07162021a तावेवास्तां निलयनं तावार्तायनमेव च 07162021c तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् 07162022a आविग्नमभवत्सर्वं कौरवाणां महद्बलम् 07162022c पाञ्चालानां च संसक्तं न प्राज्ञायत किंचन 07162023a अन्तकाक्रीडसदृशे भीरूणां भयवर्धने 07162023c पृथिव्यां राजवंशानामुत्थिते महति क्षये 07162024a न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम् 07162024c न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् 07162025a न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ 07162025c न कृपं मद्रराजं वा कृतवर्माणमेव च 07162026a न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा 07162026c पश्याम राजन्संसक्तान्सैन्येन रजसावृतान् 07162027a संभ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते 07162027c द्वितीयामिव संप्राप्ताममन्यन्त निशां तदा 07162028a न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः 07162028c न दिशो न दिवं नोर्वीं न समं विषमं तथा 07162029a हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान् 07162029c न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः 07162030a उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च 07162030c प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च 07162031a तत्र नागा हया योधा रथिनोऽथ पदातयः 07162031c पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः 07162032a ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा 07162032c पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः 07162033a दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत 07162033c वृकोदरेण राधेयो भारद्वाजेन चार्जुनः 07162034a तद्घोरं महदाश्चर्यं सर्वे प्रैक्षन्समन्ततः 07162034c रथर्षभाणामुग्राणां संनिपातममानुषम् 07162035a रथमार्गैर्विचित्रैश्च विचित्ररथसंकुलम् 07162035c अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम् 07162036a यतमानाः पराक्रान्ताः परस्परजिगीषवः 07162036c जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् 07162037a ते रथान्सूर्यसंकाशानास्थिताः पुरुषर्षभाः 07162037c अशोभन्त यथा मेघाः शारदाः समुपस्थिताः 07162038a स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः 07162038c अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव 07162039a न नूनं देहभेदोऽस्ति काले तस्मिन्समागते 07162039c यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः 07162040a बाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः 07162040c कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः 07162041a नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः 07162041c अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः 07162042a चित्रैश्च विविधाकारैः शरीरावरणैरपि 07162042c विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः 07162043a शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः 07162043c अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः 07162044a वातायमानैरसकृद्धतवीरैरलंकृतैः 07162044c व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः 07162045a छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः 07162045c हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः 07162046a उरस्यैर्मणिभिर्निष्कैश्चूडामणिभिरेव च 07162046c आसीदायोधनं तत्र नभस्तारागणैरिव 07162047a ततो दुर्योधनस्यासीन्नकुलेन समागमः 07162047c अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च 07162048a अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् 07162048c किरञ्शरशतैर्हृष्टस्तत्र नादो महानभूत् 07162049a अपसव्यं कृतः संख्ये भ्रातृव्येनात्यमर्षिणा 07162049c सोऽमर्षितस्तमप्याजौ प्रतिचक्रेऽपसव्यतः 07162050a ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् 07162050c न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित् 07162051a सर्वतो विनिवार्यैनं शरजालेन पीडयन् 07162051c विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् 07162052a तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव 07162052c संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च 07163001 संजय उवाच 07163001a ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् 07163001c रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् 07163002a तस्यापतत एवाशु भल्लेनामित्रकर्शनः 07163002c माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत् 07163003a नैनं दुःशासनः सूतं नापि कश्चन सैनिकः 07163003c हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् 07163004a यदा त्वसंगृहीतत्वात्प्रयान्त्यश्वा यथासुखम् 07163004c ततो दुःशासनः सूतं बुद्धवान्गतचेतसम् 07163005a स हयान्संनिगृह्याजौ स्वयं हयविशारदः 07163005c युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च 07163006a तदस्यापूजयन्कर्म स्वे परे चैव संयुगे 07163006c हतसूतरथेनाजौ व्यचरद्यदभीतवत् 07163007a सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् 07163007c पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः 07163008a स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम् 07163008c धनुषा कर्म कुर्वंस्तु रश्मीन्स पुनरुत्सृजत् 07163009a छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् 07163009c परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् 07163010a वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितैः 07163010c आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत् 07163011a संन्यवर्तत तं कर्णः संघट्टित इवोरगः 07163011c तदभूत्तुमुलं युद्धं भीमराधेययोस्तदा 07163012a तौ वृषाविव संक्रुद्धौ विवृत्तनयनावुभौ 07163012c वेगेन महतान्योन्यं संरब्धावभिपेततुः 07163013a अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः 07163013c अभिन्नशरपातत्वाद्गदायुद्धमवर्तत 07163014a गदया भीमसेनस्तु कर्णस्य रथकूबरम् 07163014c बिभेदाशु तदा राजंस्तदद्भुतमिवाभवत् 07163015a ततो भीमस्य राधेयो गदामादाय वीर्यवान् 07163015c अवासृजद्रथे तां तु बिभेद गदया गदाम् 07163016a ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम् 07163016c तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः 07163016e प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् 07163017a तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः 07163017c पपात सारथिश्चास्य मुमोह गदया हतः 07163018a स कर्णे सायकानष्टौ व्यसृजत्क्रोधमूर्छितः 07163018c ध्वजे शरासने चैव शरावापे च भारत 07163019a ततः पुनस्तु राधेयो हयानस्य रथेषुभिः 07163019c ऋष्यवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी 07163020a स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् 07163020c हरिर्यथा गिरेः शृङ्गं समाक्रामदरिंदमः 07163021a तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ 07163021c आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि 07163022a लघुसंधानयोगाभ्यां रथयोश्च रणेन च 07163022c मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च 07163023a उपारमन्त ते सर्वे योधास्माकं परे तथा 07163023c अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः 07163024a विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतः 07163024c अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः 07163024e पराक्रमं तयोर्योधा ददृशुस्तं सुविस्मिताः 07163025a तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत् 07163025c आमिषार्थं महाराज गगने श्येनयोरिव 07163026a यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया 07163026c तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः 07163027a यदा द्रोणो न शक्नोति पाण्डवस्य विशेषणे 07163027c ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः 07163028a ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम् 07163028c मुक्तं मुक्तं द्रोणचापात्तज्जघान धनंजयः 07163029a अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः 07163029c ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत् 07163030a यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया 07163030c तस्यास्त्रस्य विघातार्थं तत्तत्स कुरुतेऽर्जुनः 07163031a स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि 07163031c अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् 07163032a मेने चात्मानमधिकं पृथिव्यामपि भारत 07163032c तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः समन्ततः 07163033a वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम् 07163033c यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन् 07163034a ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः 07163034c ऋषयः सिद्धसंघाश्च व्यतिष्ठन्त दिदृक्षया 07163035a तदप्सरोभिराकीर्णं यक्षराक्षससंकुलम् 07163035c श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा 07163036a तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः 07163036c द्रोणस्य स्तवसंयुक्ताः पार्थस्य च महात्मनः 07163036e विसृज्यमानेष्वस्त्रेषु ज्वालयत्सु दिशो दश 07163037a नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् 07163037c न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम् 07163037e विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् 07163038a अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः 07163038c नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित् 07163039a यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना 07163039c तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते 07163040a ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे 07163040c शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे 07163041a नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः 07163041c इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् 07163042a इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ 07163042c अन्तर्हितानि भूतानि प्रकाशानि च संघशः 07163043a ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः 07163043c संतापयन्रणे पार्थं भूतान्यन्तर्हितानि च 07163044a ततश्चचाल पृथिवी सपर्वतवनद्रुमा 07163044c ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः 07163045a ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः 07163045c सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना 07163046a ततः पार्थोऽप्यसंभ्रान्तस्तदस्त्रं प्रतिजघ्निवान् 07163046c ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् 07163047a यदा न गम्यते पारं तयोरन्यतरस्य वा 07163047c ततः संकुलयुद्धेन तद्युद्धं व्यकुलीकृतम् 07163048a नाज्ञायत ततः किंचित्पुनरेव विशां पते 07163048c प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे 07163049a शरजालैः समाकीर्णे मेघजालैरिवाम्बरे 07163049c न स्म संपतते कश्चिदन्तरिक्षचरस्तदा 07164001 संजय उवाच 07164001a तस्मिंस्तथा वर्तमाने नराश्वगजसंक्षये 07164001c दुःशासनो महाराज धृष्टद्युम्नमयोधयत् 07164002a स तु रुक्मरथासक्तो दुःशासनशरार्दितः 07164002c अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् 07164003a क्षणेन स रथस्तस्य सध्वजः सहसारथिः 07164003c नादृश्यत महाराज पार्षतस्य शरैश्चितः 07164004a दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः 07164004c नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः 07164005a स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः 07164005c किरञ्शरसहस्राणि द्रोणमेवाभ्ययाद्रणे 07164006a प्रत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम् 07164006c सोदर्याणां त्रयश्चैव त एनं पर्यवारयन् 07164007a तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ 07164007c द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम् 07164008a संप्रहारमकुर्वंस्ते सर्वे सप्त महारथाः 07164008c अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः 07164009a शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः 07164009c आर्यं युद्धमकुर्वन्त परस्परजिगीषवः 07164010a शुक्लाभिजनकर्माणो मतिमन्तो जनाधिपाः 07164010c धर्मयुद्धमयुध्यन्त प्रेक्षन्तो गतिमुत्तमाम् 07164011a न तत्रासीदधर्मिष्ठमशस्त्रं युद्धमेव च 07164011c नात्र कर्णी न नालीको न लिप्तो न च वस्तकः 07164012a न सूची कपिशो नात्र न गवास्थिर्गजास्थिकः 07164012c इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः 07164013a ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन् 07164013c सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च 07164014a तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् 07164014c चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह 07164015a धृष्टद्युम्नस्तु तान्हित्वा तव राजन्रथर्षभान् 07164015c यमाभ्यां वारितान्दृष्ट्वा शीघ्रास्त्रो द्रोणमभ्ययात् 07164016a निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः 07164016c समसज्जन्त चत्वारो वाताः पर्वतयोरिव 07164017a द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ 07164017c समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत 07164018a दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् 07164018c यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् 07164019a दुर्योधनो महाराज किरञ्शोणितभोजनान् 07164019c तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत 07164020a तौ परस्परमासाद्य समीपे कुरुमाधवौ 07164020c हसमानौ नृशार्दूलावभीतौ समगच्छताम् 07164021a बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ 07164021c अन्योन्यं प्रेक्षमाणौ च हसमानौ पुनः पुनः 07164022a अथ दुर्योधनो राजा सात्यकिं प्रत्यभाषत 07164022c प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः 07164023a धिक्क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम् 07164023c धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् 07164024a यत्त्वं मामभिसंधत्से त्वां चाहं शिनिपुंगव 07164024c त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव 07164025a स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ 07164025c तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे 07164025e किमन्यत्क्रोधलोभाभ्यां युध्यामि त्वाद्य सात्वत 07164026a तं तथावादिनं राजन्सात्यकिः प्रत्यभाषत 07164026c प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् 07164027a नेयं सभा राजपुत्र न चाचार्यनिवेशनम् 07164027c यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः 07164028 दुर्योधन उवाच 07164028a क्व सा क्रीडा गतास्माकं बाल्ये वै शिनिपुंगव 07164028c क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः 07164029a किं नु नो विद्यते कृत्यं धनेन धनलिप्सया 07164029c यत्र युध्यामहे सर्वे धनलोभात्समागताः 07164030 संजय उवाच 07164030a तं तथावादिनं तत्र राजानं माधवोऽब्रवीत् 07164030c एवंवृत्तं सदा क्षत्रं यद्धन्तीह गुरूनपि 07164031a यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः 07164031c त्वत्कृते सुकृताँल्लोकान्गच्छेयं भरतर्षभ 07164032a या ते शक्तिर्बलं चैव तत्क्षिप्रं मयि दर्शय 07164032c नेच्छाम्येतदहं द्रष्टुं मित्राणां व्यसनं महत् 07164033a इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः 07164033c अभ्ययात्तूर्णमव्यग्रो निरपेक्षो विशां पते 07164034a तमायान्तमभिप्रेक्ष्य प्रत्यगृह्णात्तवात्मजः 07164034c शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव 07164035a ततः प्रववृते युद्धं कुरुमाधवसिंहयोः 07164035c अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः 07164036a ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् 07164036c दुर्योधनः प्रत्यविध्यद्दशभिर्निशितैः शरैः 07164037a तं सात्यकिः प्रत्यविध्यत्तथैव दशभिः शरैः 07164037c पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह 07164038a तस्य संदधतश्चेषून्संहितेषुं च कार्मुकम् 07164038c अच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाभ्यवीवृषत् 07164039a स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरम् 07164039c दुर्योधनो महाराज दाशार्हशरपीडितः 07164040a समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् 07164040c विसृजन्निषुजालानि युयुधानरथं प्रति 07164041a तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति 07164041c प्रततं व्यसृजद्राजंस्तत्संकुलमवर्तत 07164042a तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च समन्ततः 07164042c अग्नेरिव महाकक्षे शब्दः समभवन्महान् 07164043a तत्राभ्यधिकमालक्ष्य माधवं रथसत्तमम् 07164043c क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव 07164044a न तु तं मर्षयामास भीमसेनो महाबलः 07164044c अभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून् 07164045a तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव 07164045c धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः 07164046a भीमसेनस्तु संक्रुद्धो गदामादाय पाण्डवः 07164046c ध्वजं धनुश्च सूतं च संममर्दाहवे रिपोः 07164047a अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत 07164047c विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे 07164048a संकुले वर्तमाने तु राजा धर्मसुतोऽब्रवीत् 07164048c पाञ्चालानां नरव्याघ्रान्मत्स्यानां च नरर्षभान् 07164049a ये नः प्राणाः शिरो ये नो ये नो योधा महाबलाः 07164049c त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः 07164050a किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः 07164050c तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः 07164051a क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः 07164051c जयन्तो वध्यमाना वा गतिमिष्टां गमिष्यथ 07164052a जित्वा च बहुभिर्यज्ञैर्यक्ष्यध्वं भूरिदक्षिणैः 07164052c हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान् 07164053a ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः 07164053c चतुर्धा वहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः 07164054a पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्बहुभिः शरैः 07164054c भीमसेनपुरोगाश्च एकतः पर्यवारयन् 07164055a आसंस्तु पाण्डुपुत्राणां त्रयोऽजिह्मा महारथाः 07164055c यमौ च भीमसेनश्च प्राक्रोशन्त धनंजयम् 07164056a अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद 07164056c तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम् 07164057a कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत् 07164057c पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान् 07164058a पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत् 07164058c यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा 07164059a द्रोणास्त्रेण महाराज वध्यमानाः परे युधि 07164059c नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः 07164060a वध्यमाना महाराज पाञ्चालाः सृञ्जयास्तथा 07164060c द्रोणमेवाभ्ययुर्युद्धे मोहयन्तो महारथम् 07164061a तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः 07164061c अभवद्भैरवो नादो वध्यतां शरशक्तिभिः 07164062a वध्यमानेषु संग्रामे पाञ्चालेषु महात्मना 07164062c उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत् 07164063a दृष्ट्वाश्वनरसंघानां विपुलं च क्षयं युधि 07164063c पाण्डवेया महाराज नाशंसुर्विजयं तदा 07164064a कच्चिद्द्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित् 07164064c समिद्धः शिशिरापाये दहन्कक्षमिवानलः 07164065a न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम् 07164065c न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित् 07164066a त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान् 07164066c मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत् 07164067a नैष युद्धेन संग्रामे जेतुं शक्यः कथंचन 07164067c अपि वृत्रहणा युद्धे रथयूथपयूथपः 07164068a आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डव 07164068c यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः 07164069a अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम 07164069c तं हतं संयुगे कश्चिदस्मै शंसतु मानवः 07164070a एतन्नारोचयद्राजन्कुन्तीपुत्रो धनंजयः 07164070c अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः 07164071a ततो भीमो महाबाहुरनीके स्वे महागजम् 07164071c जघान गदया राजन्नश्वत्थामानमित्युत 07164072a भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे 07164072c अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह 07164073a अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत् 07164073c कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा 07164074a भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रियम् 07164074c मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि 07164075a शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै 07164075c हतः स इति च श्रुत्वा नैव धैर्यादकम्पत 07164076a स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् 07164076c अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः 07164077a स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः 07164077c अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम् 07164078a तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः 07164078c तथा चरन्तं संग्रामे सर्वतो व्यकिरञ्शरैः 07164079a ततः प्रादुष्करोद्द्रोणो ब्राह्ममस्त्रं परंतपः 07164079c वधाय तेषां शूराणां पाञ्चालानाममर्षितः 07164080a ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसोमकान् 07164080c शिरांस्यपातयच्चापि पाञ्चालानां महामृधे 07164080e तथैव परिघाकारान्बाहून्कनकभूषणान् 07164081a ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः 07164081c मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः 07164082a कुञ्जराणां च पततां हयौघानां च भारत 07164082c अगम्यरूपा पृथिवी मांसशोणितकर्दमा 07164083a हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान् 07164083c अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् 07164084a तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान् 07164084c वसुदानस्य भल्लेन शिरः कायादपाहरत् 07164085a पुनः पञ्चशतान्मत्स्यान्षट्सहस्रांश्च सृञ्जयान् 07164085c हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः 07164086a क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम् 07164086c ऋषयोऽभ्यागमंस्तूर्णं हव्यवाहपुरोगमाः 07164087a विश्वामित्रो जमदग्निर्भारद्वाजोऽथ गौतमः 07164087c वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः 07164088a सिकताः पृश्नयो गर्गा बालखिल्या मरीचिपाः 07164088c भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः 07164089a त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम् 07164089c अधर्मतः कृतं युद्धं समयो निधनस्य ते 07164090a न्यस्यायुधं रणे द्रोण समेत्यास्मानवस्थितान् 07164090c नातः क्रूरतरं कर्म पुनः कर्तुं त्वमर्हसि 07164091a वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च 07164091c ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते 07164092a न्यस्यायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते 07164092c परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे 07164093a इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत् 07164093c धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाभवत् 07164094a स दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् 07164094c अहतं वा हतं वेति पप्रच्छ सुतमात्मनः 07164095a स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम् 07164095c त्रयाणामपि लोकानामैश्वर्यार्थे कथंचन 07164096a तस्मात्तं परिपप्रच्छ नान्यं कंचिद्विशेषतः 07164096c तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे 07164097a ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधां पतिम् 07164097c द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत् 07164098a यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः 07164098c सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति 07164099a स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं भवेत् 07164099c अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः 07164100a तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम् 07164100c श्रुत्वैव तं महाराज वधोपायं महात्मनः 07164101a गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः 07164101c अश्वत्थामेति विख्यातो गजः शक्रगजोपमः 07164102a निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम् 07164102c अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति 07164103a नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः 07164103c स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः 07164104a द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम् 07164104c त्वयोक्तो नैष युध्येत जातु राजन्द्विजर्षभः 07164104e सत्यवान्हि नृलोकेऽस्मिन्भवान्ख्यातो जनाधिप 07164105a तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः 07164105c भावित्वाच्च महाराज वक्तुं समुपचक्रमे 07164106a तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः 07164106c अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत 07164107a तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुल उत्तरः 07164107c बभूवैवं तु तेनोक्ते तस्य वाहास्पृशन्महीम् 07164108a युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः 07164108c पुत्रव्यसनसंतप्तो निराशो जीवितेऽभवत् 07164109a आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम् 07164109c ऋषिवाक्यं च मन्वानः श्रुत्वा च निहतं सुतम् 07164110a विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च 07164110c योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिंदम 07164111a तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् 07164111c पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत् 07164112a य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे 07164112c लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात् 07164113a स धनुर्जैत्रमादाय घोरं जलदनिस्वनम् 07164113c दृढज्यमजरं दिव्यं शरांश्चाशीविषोपमान् 07164114a संदधे कार्मुके तस्मिञ्शरमाशीविषोपमम् 07164114c द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालमिवानलम् 07164115a तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे 07164115c द्योततो भास्करस्येव घनान्ते परिवेशिनः 07164116a पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः 07164116c अन्तकालमिव प्राप्तं मेनिरे वीक्ष्य सैनिकाः 07164117a तमिषुं संहितं तेन भारद्वाजः प्रतापवान् 07164117c दृष्ट्वामन्यत देहस्य कालपर्यायमागतम् 07164118a ततः स यत्नमातिष्ठदाचार्यस्तस्य वारणे 07164118c न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः 07164119a तस्य त्वहानि चत्वारि क्षपा चैकास्यतो गता 07164119c तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः 07164120a स शरक्षयमासाद्य पुत्रशोकेन चार्दितः 07164120c विविधानां च दिव्यानामस्त्राणामप्रसन्नताम् 07164121a उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचोदितः 07164121c तेजसा प्रेर्यमाणश्च युयुधे सोऽतिमानुषम् 07164122a अथान्यत्स समादाय दिव्यमाङ्गिरसं धनुः 07164122c शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत् 07164123a ततस्तं शरवर्षेण महता समवाकिरत् 07164123c व्यशातयच्च संक्रुद्धो धृष्टद्युम्नममर्षणः 07164124a तं शरं शतधा चास्य द्रोणश्चिच्छेद सायकैः 07164124c ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत् 07164125a धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम् 07164125c शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे 07164126a सोऽतिविद्धो महेष्वासः संभ्रान्त इव संयुगे 07164126c भल्लेन शितधारेण चिच्छेदास्य महद्धनुः 07164127a यच्चास्य बाणं विकृतं धनूंषि च विशां पते 07164127c सर्वं संछिद्य दुर्धर्षो गदां खड्गमथापि च 07164128a धृष्टद्युम्नं ततोऽविध्यन्नवभिर्निशितैः शरैः 07164128c जीवितान्तकरैः क्रुद्धः क्रुद्धरूपं परंतपः 07164129a धृष्टद्युम्नरथस्याश्वान्स्वरथाश्वैर्महारथः 07164129c अमिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन् 07164130a ते मिश्रा बह्वशोभन्त जवना वातरंहसः 07164130c पारावतसवर्णाश्च शोणाश्च भरतर्षभ 07164131a यथा सविद्युतो मेघा नदन्तो जलदागमे 07164131c तथा रेजुर्महाराज मिश्रिता रणमूर्धनि 07164132a ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च 07164132c प्रणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः 07164133a स छिन्नधन्वा विरथो हताश्वो हतसारथिः 07164133c उत्तमामापदं प्राप्य गदां वीरः परामृशत् 07164134a तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः 07164134c निजघान शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः 07164135a तां दृष्ट्वा तु नरव्याघ्रो द्रोणेन निहतां शरैः 07164135c विमलं खड्गमादत्त शतचन्द्रं च भानुमत् 07164136a असंशयं तथाभूते पाञ्चाल्यः साध्वमन्यत 07164136c वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः 07164137a ततः स्वरथनीडस्थः स्वरथस्य रथेषया 07164137c अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत् 07164138a चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः 07164138c इयेष वक्षो भेत्तुं च भारद्वाजस्य संयुगे 07164139a सोऽतिष्ठद्युगमध्ये वै युगसंनहनेषु च 07164139c शोणानां जघनार्धेषु तत्सैन्याः समपूजयन् 07164140a तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः 07164140c नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत् 07164141a क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः 07164141c तद्वदासीदभीसारो द्रोणं प्रार्थयतो रणे 07164142a तस्याश्वान्रथशक्त्यासौ तदा क्रुद्धः पराक्रमी 07164142c सर्वानेकैकशो द्रोणः कपोताभानजीघनत् 07164143a ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः 07164143c शोणाश्च पर्यमुच्यन्त रथबन्धाद्विशां पते 07164144a तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः 07164144c नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः 07164145a विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः 07164145c द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम् 07164146a तस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः 07164146c यथा रूपं परं विष्णोर्हिरण्यकशिपोर्वधे 07164147a सोऽचरद्विविधान्मार्गान्प्रकारानेकविंशतिम् 07164147c भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् 07164148a परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन् 07164148c संपातं समुदीर्णं च दर्शयामास पार्षतः 07164149a ततः शरसहस्रेण शतचन्द्रमपातयत् 07164149c खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स द्विजः 07164150a ते तु वैतस्तिका नाम शरा ह्यासन्नघातिनः 07164150c निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः 07164151a शारद्वतस्य पार्थस्य द्रौणेर्वैकर्तनस्य च 07164151c प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च ते शराः 07164152a अथास्येषुं समाधत्त दृढं परमसंशितम् 07164152c अन्तेवासिनमाचार्यो जिघांसुः पुत्रसंमितम् 07164153a तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुंगवः 07164153c पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः 07164153e ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् 07164154a चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् 07164154c द्रोणकर्णान्तरगतं कृपस्यापि च भारत 07164154e अपश्येतां महात्मानौ विष्वक्सेनधनंजयौ 07164155a अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति 07164155c दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम् 07164155e अभिपत्य ततः सेनां विष्वक्सेनधनंजयौ 07164156a धनंजयस्ततः कृष्णमब्रवीत्पश्य केशव 07164156c आचार्यवरमुख्यानां मध्ये क्रीडन्मधूद्वहः 07164157a आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः 07164157c माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम् 07164158a यच्छिक्षयानुद्धतः सन्रणे चरति सात्यकिः 07164158c महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः 07164159a तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः 07164159c अजय्यं समरे दृष्ट्वा साधु साध्विति सात्वतम् 07164159e योधाश्चोभयतः सर्वे कर्मभिः समपूजयन् 07165001 संजय उवाच 07165001a क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे 07165001c रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तु पशून्यथा 07165002a हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत 07165002c छत्राणां चापविद्धानां चामराणां च संयुगे 07165003a भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः 07165003c सादिभिश्च हतैः शूरैः संकीर्णा वसुधाभवत् 07165004a बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम 07165004c चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे 07165005a वर्तमाने तथा युद्धे घोरे देवासुरोपमे 07165005c अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः 07165005e अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः 07165006a एष वै पार्षतो वीरो भारद्वाजेन संगतः 07165006c घटते च यथाशक्ति भारद्वाजस्य नाशने 07165007a यादृशानि हि रूपाणि दृश्यन्ते नो महारणे 07165007c अद्य द्रोणं रणे क्रुद्धः पातयिष्यति पार्षतः 07165007e ते यूयं सहिता भूत्वा कुम्भयोनिं परीप्सत 07165008a युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः 07165008c अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः 07165009a तान्समापततः सर्वान्भारद्वाजो महारथः 07165009c अभ्यद्रवत वेगेन मर्तव्यमिति निश्चितः 07165010a प्रयाते सत्यसंधे तु समकम्पत मेदिनी 07165010c ववुर्वाताः सनिर्घातास्त्रासयन्तो वरूथिनीम् 07165011a पपात महती चोल्का आदित्यान्निर्गतेव ह 07165011c दीपयन्तीव तापेन शंसन्तीव महद्भयम् 07165012a जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष 07165012c रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन् 07165013a हतौजा इव चाप्यासीद्भारद्वाजो महारथः 07165013c ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति 07165013e सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे 07165014a ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः 07165014c निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे 07165015a हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः 07165015c दशायुतानि तीक्ष्णाग्रैरवधीद्विशिखैः शितैः 07165016a सोऽतिष्ठदाहवे यत्तो विधूम इव पावकः 07165016c क्षत्रियाणामभावाय ब्राह्ममात्मानमास्थितः 07165017a पाञ्चाल्यं विरथं भीमो हतसर्वायुधं वशी 07165017c अविषण्णं महात्मानं त्वरमाणः समभ्ययात् 07165018a ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः 07165018c अब्रवीदभिसंप्रेक्ष्य द्रोणमस्यन्तमन्तिकात् 07165019a न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान् 07165019c त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः 07165020a स तथोक्तो महाबाहुः सर्वभारसहं नवम् 07165020c अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम् 07165021a संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे 07165021c विवारयिषुराचार्यं शरवर्षैरवाकिरत् 07165022a तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ 07165022c उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः 07165023a स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे 07165023c निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः 07165024a स वसातीञ्शिबींश्चैव बाह्लीकान्कौरवानपि 07165024c रक्षिष्यमाणान्संग्रामे द्रोणं व्यधमदच्युतः 07165025a धृष्टद्युम्नस्तदा राजन्गभस्तिभिरिवांशुमान् 07165025c बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः 07165026a तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः 07165026c मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात् 07165027a ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् 07165027c शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत् 07165028a यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः 07165028c स्वकर्मभिरसंतुष्टा न स्म क्षत्रं क्षयं व्रजेत् 07165029a अहिंसा सर्वभूतेषु धर्मं ज्यायस्तरं विदुः 07165029c तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः 07165030a श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान् 07165030c अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया 07165031a एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यथा 07165031c स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम् 07165032a स चाद्य पतितः शेते पृष्टेनावेदितस्तव 07165032c धर्मराजेन तद्वाक्यं नातिशङ्कितुमर्हसि 07165033a एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः 07165033c सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत 07165033e कर्ण कर्ण महेष्वास कृप दुर्योधनेति च 07165034a संग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः 07165034c पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम् 07165035a इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च 07165035c उत्सृज्य च रणे शस्त्रं रथोपस्थे निवेश्य च 07165035e अभयं सर्वभूतानां प्रददौ योगयुक्तवान् 07165036a तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः समुत्थितः 07165036c खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् 07165037a हाहाकृतानि भूतानि मानुषाणीतराणि च 07165037c द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् 07165038a हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन् 07165038c द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साम्यमास्थितः 07165039a तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः 07165039c दिवमाक्रामदाचार्यः सद्भिः सह दुराक्रमम् 07165040a द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथा गते 07165040c एकाग्रमिव चासीद्धि ज्योतिर्भिः पूरितं नभः 07165040e समपद्यत चार्काभे भारद्वाजनिशाकरे 07165041a निमेषमात्रेण च तज्ज्योतिरन्तरधीयत 07165041c आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम् 07165041e ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते 07165042a वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः 07165042c योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् 07165043a अहं धनंजयः पार्थः कृपः शारद्वतो द्विजः 07165043c वासुदेवश्च वार्ष्णेयो धर्मराजश्च पाण्डवः 07165044a अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः 07165044c महिमानं महाराज योगयुक्तस्य गच्छतः 07165045a गतिं परमिकां प्राप्तमजानन्तो नृयोनयः 07165045c नापश्यन्गच्छमानं हि तं सार्धमृषिपुंगवैः 07165045e आचार्यं योगमास्थाय ब्रह्मलोकमरिंदमम् 07165046a वितुन्नाङ्गं शरशतैर्न्यस्तायुधमसृक्क्षरम् 07165046c धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत् 07165047a तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः 07165047c किंचिदब्रुवतः कायाद्विचकर्तासिना शिरः 07165048a हर्षेण महता युक्तो भारद्वाजे निपातिते 07165048c सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे 07165049a आकर्णपलितः श्यामो वयसाशीतिपञ्चकः 07165049c त्वत्कृते व्यचरत्संख्ये स तु षोडशवर्षवत् 07165050a उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनंजयः 07165050c जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज 07165051a न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह 07165051c उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाद्रवत् 07165052a क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः 07165052c धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् 07165053a शोणितेन परिक्लिन्नो रथाद्भूमिमरिंदमः 07165053c लोहिताङ्ग इवादित्यो दुर्दर्शः समपद्यत 07165053e एवं तं निहतं संख्ये ददृशे सैनिको जनः 07165054a धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरो महत् 07165054c तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत् 07165055a ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः 07165055c पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम् 07165056a द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत् 07165056c अहमेव तदाद्राक्षं द्रोणस्य निधनं नृप 07165057a ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च 07165057c विधूमामिव संयान्तीमुल्कां प्रज्वलितामिव 07165057e अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् 07165058a हते द्रोणे निरुत्साहान्कुरून्पाण्डवसृञ्जयाः 07165058c अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत 07165059a निहता हयभूयिष्ठाः संग्रामे निशितैः शरैः 07165059c तावका निहते द्रोणे गतासव इवाभवन् 07165060a पराजयमथावाप्य परत्र च महद्भयम् 07165060c उभयेनैव ते हीना नाविन्दन्धृतिमात्मनः 07165061a अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः 07165061c नाध्यगच्छंस्तदा राजन्कबन्धायुतसंकुले 07165062a पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः 07165062c बाणशब्दरवांश्चक्रुः सिंहनादांश्च पुष्कलान् 07165063a भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः 07165063c वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् 07165064a अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम् 07165064c भूयोऽहं त्वां विजयिनं परिष्वक्ष्यामि पार्षत 07165064e सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे 07165065a एतावदुक्त्वा भीमस्तु हर्षेण महता युतः 07165065c बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः 07165066a तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि 07165066c क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः 07165067a पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन्विशां पते 07165067c अरिक्षयं च संग्रामे तेन ते सुखमाप्नुवन् 07165068a ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः 07165068c हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः 07165069a विचेतसो हतोत्साहाः कश्मलाभिहतौजसः 07165069c आर्तस्वरेण महता पुत्रं ते पर्यवारयन् 07165070a रजस्वला वेपमाना वीक्षमाणा दिशो दश 07165070c अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते 07165071a स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव 07165071c अशक्नुवन्नवस्थातुमपायात्तनयस्तव 07165072a क्षुत्पिपासापरिश्रान्तास्ते योधास्तव भारत 07165072c आदित्येन च संतप्ता भृशं विमनसोऽभवन् 07165073a भास्करस्येव पतनं समुद्रस्येव शोषणम् 07165073c विपर्यासं यथा मेरोर्वासवस्येव निर्जयम् 07165074a अमर्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम् 07165074c त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात् 07165075a गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह 07165075c हतं रुक्मरथं दृष्ट्वा प्राद्रवत्सहितो रथैः 07165076a वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम् 07165076c परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात् 07165077a रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम् 07165077c मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद्भयात् 07165078a हतप्रवीरैर्भूयिष्ठं द्विपैर्बहुपदातिभिः 07165078c वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति ब्रुवन् 07165079a भोजानीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः 07165079c कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः 07165080a पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः 07165080c उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम् 07165081a दर्शनीयो युवा चैव शौर्ये च कृतलक्षणः 07165081c दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः 07165082a गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः 07165082c दुर्योधनो महाराज प्रायात्तत्र महारथः 07165083a गजान्रथान्समारुह्य परस्यापि हयाञ्जनाः 07165083c प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः 07165084a नेदमस्तीति पुरुषा हतोत्साहा हतौजसः 07165084c उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो 07165085a अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ 07165085c तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे 07165086a धुर्यान्प्रमुच्य तु रथाद्धतसूतान्स्वलंकृतान् 07165086c अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन् 07165087a द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि 07165087c प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात् 07165088a हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः 07165088c कथंचित्संकटान्मुक्तो मत्तद्विरदविक्रमः 07165089a द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम् 07165089c दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम् 07165090a किमियं द्रवते सेना त्रस्तरूपेव भारत 07165090c द्रवमाणां च राजेन्द्र नावस्थापयसे रणे 07165091a त्वं चापि न यथापूर्वं प्रकृतिस्थो नराधिप 07165091c कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिवाः 07165092a अन्येष्वपि च युद्धेषु नैव सेनाद्रवत्तदा 07165092c कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत 07165093a कस्मिन्निदं हते राजन्रथसिंहे बलं तव 07165093c एतामवस्थां संप्राप्तं तन्ममाचक्ष्व कौरव 07165094a तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् 07165094c घोरमप्रियमाख्यातुं नाशकत्पार्थिवर्षभः 07165095a भिन्ना नौरिव ते पुत्रो निमग्नः शोकसागरे 07165095c बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम् 07165096a ततः शारद्वतं राजा सव्रीडमिदमब्रवीत् 07165096c शंसेह सर्वं भद्रं ते यथा सैन्यमिदं द्रुतम् 07165097a अथ शारद्वतो राजन्नार्तिं गच्छन्पुनः पुनः 07165097c शशंस द्रोणपुत्राय यथा द्रोणो निपातितः 07165098 कृप उवाच 07165098a वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् 07165098c प्रावर्तयाम संग्रामं पाञ्चालैरेव केवलैः 07165099a ततः प्रवृत्ते संग्रामे विमिश्राः कुरुसोमकाः 07165099c अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन् 07165100a ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः 07165100c अहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः 07165101a पाण्डवाः केकया मत्स्याः पाञ्चालाश्च विशेषतः 07165101c संख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः 07165102a सहस्रं रथसिंहानां द्विसाहस्रं च दन्तिनाम् 07165102c द्रोणो ब्रह्मास्त्रनिर्दग्धं प्रेषयामास मृत्यवे 07165103a आकर्णपलितः श्यामो वयसाशीतिपञ्चकः 07165103c रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् 07165104a क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु 07165104c अमर्षवशमापन्नाः पाञ्चाला विमुखाभवन् 07165105a तेषु किंचित्प्रभग्नेषु विमुखेषु सपत्नजित् 07165105c दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः 07165106a स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् 07165106c मध्यंगत इवादित्यो दुष्प्रेक्ष्यस्ते पिताभवत् 07165107a ते दह्यमाना द्रोणेन सूर्येणेव विराजता 07165107c दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः 07165108a तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः 07165108c जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत् 07165109a नैष जातु परैः शक्यो जेतुं शस्त्रभृतां वरः 07165109c अपि वृत्रहणा संख्ये रथयूथपयूथपः 07165110a ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः 07165110c यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः 07165111a अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम 07165111c हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः 07165112a एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनंजयः 07165112c अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः 07165113a भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव 07165113c अश्वत्थामा हत इति तच्चाबुध्यत ते पिता 07165114a स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत 07165114c हतं वाप्यहतं वाजौ त्वां पिता पुत्रवत्सलः 07165115a तदतथ्यभये मग्नो जये सक्तो युधिष्ठिरः 07165115c अश्वत्थामानमाहेदं हतः कुञ्जर इत्युत 07165115e भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः 07165116a उपसृत्य तदा द्रोणमुच्चैरिदमभाषत 07165116c यस्यार्थे शस्त्रमाधत्से यमवेक्ष्य च जीवसि 07165116e पुत्रस्ते दयितो नित्यं सोऽश्वत्थामा निपातितः 07165117a तच्छ्रुत्वा विमनास्तत्र आचार्यो महदप्रियम् 07165117c नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा 07165118a तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् 07165118c पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत् 07165119a तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः 07165119c दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्राय उपाविशत् 07165120a ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा 07165120c पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः 07165121a न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन् 07165121c तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत् 07165122a उद्यम्य बाहू त्वरितो ब्रुवाणश्च पुनः पुनः 07165122c जीवन्तमानयाचार्यं मा वधीरिति धर्मवित् 07165123a तथापि वार्यमाणेन कौरवैरर्जुनेन च 07165123c हत एव नृशंसेन पिता तव नरर्षभ 07165124a सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः 07165124c वयं चापि निरुत्साहा हते पितरि तेऽनघ 07165125 संजय उवाच 07165125a तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे 07165125c क्रोधमाहारयत्तीव्रं पदाहत इवोरगः 07166001 धृतराष्ट्र उवाच 07166001a अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन संजय 07166001c ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत् 07166002a मानुषं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान् 07166002c ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम् 07166003a तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संजय 07166003c श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् 07166004a येन रामादवाप्येह धनुर्वेदं महात्मना 07166004c प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुरुकाङ्क्षिणे 07166005a एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम् 07166005c इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथंचन 07166006a आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् 07166006c तानि पुत्राय वा दद्युः शिष्यायानुगताय वा 07166007a स शिल्पं प्राप्य तत्सर्वं सविशेषं च संजय 07166007c शूरः शारद्वतीपुत्रः संख्ये द्रोणादनन्तरः 07166008a रामस्यानुमतः शास्त्रे पुरंदरसमो युधि 07166008c कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ 07166009a महीधरसमो धृत्या तेजसाग्निसमो युवा 07166009c समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः 07166010a स रथी प्रथमो लोके दृढधन्वा जितक्लमः 07166010c शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः 07166011a अस्यता येन संग्रामे धरण्यभिनिपीडिता 07166011c यो न व्यथति संग्रामे वीरः सत्यपराक्रमः 07166012a वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः 07166012c महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा 07166013a तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे 07166013c श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् 07166014a धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना 07166014c यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत् 07166015a तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना 07166015c श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् 07166016 संजय उवाच 07166016a छद्मना निहतं श्रुत्वा पितरं पापकर्मणा 07166016c बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ 07166017a तस्य क्रुद्धस्य राजेन्द्र वपुर्दिव्यमदृश्यत 07166017c अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये 07166018a अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः 07166018c उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः 07166019a पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः 07166019c धर्मध्वजवता पापं कृतं तद्विदितं मम 07166019e अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम् 07166020a युद्धेष्वपि प्रवृत्तानां ध्रुवौ जयपराजयौ 07166020c द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते 07166021a न्यायवृत्तो वधो यस्तु संग्रामे युध्यतो भवेत् 07166021c न स दुःखाय भवति तथा दृष्टो हि स द्विजः 07166022a गतः स वीरलोकाय पिता मम न संशयः 07166022c न शोच्यः पुरुषव्याघ्रस्तथा स निधनं गतः 07166023a यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान् 07166023c पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति 07166024a कामात्क्रोधादवज्ञानाद्दर्पाद्बाल्येन वा पुनः 07166024c वैधर्मिकानि कुर्वन्ति तथा परिभवेन च 07166025a तदिदं पार्षतेनेह महदाधर्मिकं कृतम् 07166025c अवज्ञाय च मां नूनं नृशंसेन दुरात्मना 07166026a तस्यानुबन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम् 07166026c अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः 07166027a यो ह्यसौ छद्मनाचार्यं शस्त्रं संन्यासयत्तदा 07166027c तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् 07166028a सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे 07166028c धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम् 07166029a कर्मणा येन तेनेह मृदुना दारुणेन वा 07166029c पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव 07166030a यदर्थं पुरुषव्याघ्र पुत्रमिच्छन्ति मानवाः 07166030c प्रेत्य चेह च संप्राप्तं त्राणाय महतो भयात् 07166031a पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा 07166031c मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति 07166032a धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम् 07166032c यन्मां द्रोणः सुतं प्राप्य केशग्रहणमाप्तवान् 07166033a स तथाहं करिष्यामि यथा भरतसत्तम 07166033c परलोकगतस्यापि गमिष्याम्यनृणः पितुः 07166034a आर्येण तु न वक्तव्या कदाचित्स्तुतिरात्मनः 07166034c पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम् 07166035a अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः 07166035c मृद्नतः सर्वसैन्यानि युगान्तमिव कुर्वतः 07166036a न हि देवा न गन्धर्वा नासुरा न च राक्षसाः 07166036c अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ 07166037a मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वास्त्रवित्तमः 07166037c अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान् 07166037e प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः 07166038a कृशाश्वतनया ह्यद्य मत्प्रयुक्ता महामृधे 07166038c दर्शयन्तोऽऽत्मनो वीर्यं प्रमथिष्यन्ति पाण्डवान् 07166039a अद्य सर्वा दिशो राजन्धाराभिरिव संकुलाः 07166039c आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह 07166040a किरन्हि शरजालानि सर्वतो भैरवस्वरम् 07166040c शत्रून्निपातयिष्यामि महावात इव द्रुमान् 07166041a न च जानाति बीभत्सुस्तदस्त्रं न जनार्दनः 07166041c न भीमसेनो न यमौ न च राजा युधिष्ठिरः 07166042a न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः 07166042c यदिदं मयि कौरव्य सकल्यं सनिवर्तनम् 07166043a नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम् 07166043c उपहारः पुरा दत्तो ब्रह्मरूप उपस्थिते 07166044a तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ 07166044c वव्रे पिता मे परममस्त्रं नारायणं ततः 07166045a अथैनमब्रवीद्राजन्भगवान्देवसत्तमः 07166045c भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् 07166046a न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथंचन 07166046c न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते 07166047a न चैतच्छक्यते ज्ञातुं को न वध्येदिति प्रभो 07166047c अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत् 07166048a वधः संख्ये द्रवश्चैव शस्त्राणां च विसर्जनम् 07166048c प्रयाचनं च शत्रूणां गमनं शरणस्य च 07166049a एते प्रशमने योगा महास्त्रस्य परंतप 07166049c सर्वथा पीडितो हि स्यादवध्यान्पीडयन्रणे 07166050a तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः 07166050c त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्यनेकशः 07166050e अनेनास्त्रेण संग्रामे तेजसा च ज्वलिष्यसि 07166051a एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः 07166051c एतन्नारायणादस्त्रं तत्प्राप्तं मम बन्धुना 07166052a तेनाहं पाण्डवांश्चैव पाञ्चालान्मत्स्यकेकयान् 07166052c विद्रावयिष्यामि रणे शचीपतिरिवासुरान् 07166053a यथा यथाहमिच्छेयं तथा भूत्वा शरा मम 07166053c निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत 07166054a यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः 07166054c अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् 07166054e परश्वधांश्च विविधान्प्रसक्ष्येऽहमसंशयम् 07166055a सोऽहं नारायणास्त्रेण महता शत्रुतापन 07166055c शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् 07166056a मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः 07166056c पाञ्चालापसदश्चाद्य न मे जीवन्विमोक्ष्यते 07166057a तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी 07166057c ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः 07166058a भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः 07166058c तथा ननाद वसुधा खुरनेमिप्रपीडिता 07166058e स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत् 07166059a तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम् 07166059c समेत्य रथिनां श्रेष्ठाः सहिताः संन्यमन्त्रयन् 07166060a तथोक्त्वा द्रोणपुत्रोऽपि तदोपस्पृश्य भारत 07166060c प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा 07167001 संजय उवाच 07167001a प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदा 07167001c प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् 07167002a चचाल पृथिवी चापि चुक्षुभे च महोदधिः 07167002c प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः 07167003a शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत 07167003c अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे 07167004a तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत् 07167004c संपतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् 07167005a देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते 07167005c कथं कथाभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् 07167006a व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः 07167006c तद्दृष्ट्वा घोररूपं तु द्रौणेरस्त्रं भयावहम् 07167007 धृतराष्ट्र उवाच 07167007a निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे 07167007c भृशं शोकाभितप्तेन पितुर्वधममृष्यता 07167008a कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे 07167008c को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व संजय 07167009 संजय उवाच 07167009a प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः 07167009c पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत 07167010a आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे 07167010c निहते वज्रहस्तेन यथा वृत्रे महासुरे 07167011a नाशंसन्त जयं युद्धे दीनात्मानो धनंजय 07167011c आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा 07167012a केचिद्भ्रान्तै रथैस्तूर्णं निहतपार्ष्णियन्तृभिः 07167012c विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः 07167013a भग्ननीडैराकुलाश्वैरारुह्यान्ये विचेतसः 07167013c भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथैः 07167013e युगचक्राक्षभग्नैश्च द्रुताः केचिद्भयातुराः 07167014a गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः 07167014c शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश 07167015a विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः 07167015c संछिन्ना नेमिषु गता मृदिताश्च हयद्विपैः 07167016a क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात् 07167016c नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः 07167017a पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् 07167017c जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि 07167018a अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम् 07167018c पुनरावर्तितं केन यदि जानासि शंस मे 07167019a हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम् 07167019c रथनेमिस्वनश्चात्र विमिश्रः श्रूयते महान् 07167020a एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे 07167020c मुहुर्मुहुरुदीर्यन्तः कम्पयन्ति हि मामकान् 07167021a य एष तुमुलः शब्दः श्रूयते लोमहर्षणः 07167021c सेन्द्रानप्येष लोकांस्त्रीन्भञ्ज्यादिति मतिर्मम 07167022a मन्ये वज्रधरस्यैष निनादो भैरवस्वनः 07167022c द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः 07167023a प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः 07167023c धनंजय गुरुं श्रुत्वा तत्र नादं सुभीषणम् 07167024a क एष कौरवान्दीर्णानवस्थाप्य महारथः 07167024c निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा 07167025 अर्जुन उवाच 07167025a उद्यम्यात्मानमुग्राय कर्मणे धैर्यमास्थिताः 07167025c धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः 07167026a यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते 07167026c धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह 07167027a ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् 07167027c व्याख्यास्याम्युग्रकर्माणं कुरूणामभयंकरम् 07167028a यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् 07167028c ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति 07167029a जातमात्रेण वीरेण येनोच्चैःश्रवसा इव 07167029c हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः 07167030a तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा 07167030c अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव 07167031a योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा 07167031c कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः 07167032a गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् 07167032c तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः 07167033a उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् 07167033c धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः 07167034a सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः 07167034c नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि 07167035a स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् 07167035c आचार्य उक्तो भवता हतः कुञ्जर इत्युत 07167036a ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः 07167036c आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः 07167037a स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः 07167037c शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः 07167038a न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान् 07167038c रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम् 07167039a ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना 07167039c सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् 07167040a सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रशः 07167040c सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे 07167041a विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि 07167041c अवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः 07167042a यदा गतं वयो भूयः शिष्टमल्पतरं च नः 07167042c तस्येदानीं विकारोऽयमधर्मो यत्कृतो महान् 07167043a पितेव नित्यं सौहार्दात्पितेव स हि धर्मतः 07167043c सोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः 07167044a धृतराष्ट्रेण भीष्माय द्रोणाय च विशां पते 07167044c विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः 07167045a स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः 07167045c अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः 07167046a अक्षीयमाणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतः 07167046c न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः 07167047a तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः 07167047c कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः 07167048a पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः 07167048c त्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः 07167049a स मया राज्यकामेन हन्यमानोऽप्युपेक्षितः 07167049c तस्मादवाक्शिरा राजन्प्राप्तोऽस्मि नरकं विभो 07167050a ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम् 07167050c घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम् 07168001 संजय उवाच 07168001a अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः 07168001c अप्रियं वा प्रियं वापि महाराज धनंजयम् 07168002a ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत 07168002c उत्स्मयन्निव कौन्तेयमर्जुनं भरतर्षभ 07168003a मुनिर्यथारण्यगतो भाषसे धर्मसंहितम् 07168003c न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः 07168004a क्षतात्त्राता क्षताज्जीवन्क्षान्तस्त्रिष्वपि साधुषु 07168004c क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियम् 07168005a स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः 07168005c अविपश्चिद्यथा वाक्यं व्याहरन्नाद्य शोभसे 07168006a पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः 07168006c न चातिवर्तसे धर्मं वेलामिव महोदधिः 07168007a न पूजयेत्त्वा कोऽन्वद्य यत्त्रयोदशवार्षिकम् 07168007c अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे 07168008a दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते 07168008c आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत 07168009a यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः 07168009c द्रौपदी च परामृष्टा सभामानीय शत्रुभिः 07168010a वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः 07168010c अनर्हमाणास्तं भावं त्रयोदश समाः परैः 07168011a एतान्यमर्षस्थानानि मर्षितानि त्वयानघ 07168011c क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् 07168012a तमधर्ममपाक्रष्टुमारब्धः सहितस्त्वया 07168012c सानुबन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम् 07168013a त्वया तु कथितं पूर्वं युद्धायाभ्यागता वयम् 07168013c घटामश्च यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे 07168014a स्वधर्मं नेच्छसे ज्ञातुं मिथ्या वचनमेव ते 07168014c भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि 07168015a वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन 07168015c विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम् 07168016a अधर्ममेतद्विपुलं धार्मिकः सन्न बुध्यसे 07168016c यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि 07168016e यः कलां षोडशीं त्वत्तो नार्हते तं प्रशंससि 07168017a स्वयमेवात्मनो वक्तुं न युक्तं गुणसंस्तवम् 07168017c दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान् 07168018a आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम् 07168018c गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा 07168019a स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ 07168019c द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम 07168020a अथ वा तिष्ठ बीभत्सो सह सर्वैर्नरर्षभैः 07168020c अहमेनं गदापाणिर्जेष्याम्येको महाहवे 07168021a ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत् 07168021c संक्रुद्धमिव नर्दन्तं हिरण्यकशिपुं हरिः 07168022a बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम् 07168022c याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ 07168023a षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः 07168023c हतो द्रोणो मया यत्तत्किं मां पार्थ विगर्हसे 07168024a अपक्रान्तः स्वधर्माच्च क्षत्रधर्ममुपाश्रितः 07168024c अमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत् 07168025a तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम् 07168025c माययैव निहन्याद्यो न युक्तं पार्थ तत्र किम् 07168026a तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा 07168026c कुरुते भैरवं नादं तत्र किं मम हीयते 07168027a न चाद्भुतमिदं मन्ये यद्द्रौणिः शुद्धगर्जया 07168027c घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन् 07168028a यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम् 07168028c तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् 07168029a यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे 07168029c तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनंजय 07168030a यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्छितः 07168030c सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम 07168031a विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् 07168031c जानन्धर्मार्थतत्त्वज्ञः किमर्जुन विगर्हसे 07168032a नृशंसः स मयाक्रम्य रथ एव निपातितः 07168032c तन्माभिनन्द्यं बीभत्सो किमर्थं नाभिनन्दसे 07168033a कृते रणे कथं पार्थ ज्वलनार्कविषोपमम् 07168033c भीमं द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि 07168034a योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान् 07168034c छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः 07168035a तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया 07168035c निषादविषये क्षिप्तं जयद्रथशिरो यथा 07168036a अवधश्चापि शत्रूणामधर्मः शिष्यतेऽर्जुन 07168036c क्षत्रियस्य ह्ययं धर्मो हन्याद्धन्येत वा पुनः 07168037a स शत्रुर्निहतः संख्ये मया धर्मेण पाण्डव 07168037c यथा त्वया हतः शूरो भगदत्तः पितुः सखा 07168038a पितामहं रणे हत्वा मन्यसे धर्ममात्मनः 07168038c मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे 07168039a नानृतः पाण्डवो ज्येष्ठो नाहं वाधार्मिकोऽर्जुन 07168039c शिष्यध्रुङ्निहतः पापो युध्यस्व विजयस्तव 07169001 धृतराष्ट्र उवाच 07169001a साङ्गा वेदा यथान्यायं येनाधीता महात्मना 07169001c यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः 07169002a तस्मिन्नाक्रुश्यति द्रोणे महर्षितनये तदा 07169002c नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना 07169003a यस्य प्रसादात्कर्माणि कुर्वन्ति पुरुषर्षभाः 07169003c अमानुषाणि संग्रामे देवैरसुकराणि च 07169004a तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मिणः 07169004c नामर्षं तत्र कुर्वन्ति धिक्क्षत्रं धिगमर्षितम् 07169005a पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः 07169005c श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व संजय 07169006 संजय उवाच 07169006a श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः 07169006c तूष्णीं बभूवू राजानः सर्व एव विशां पते 07169007a अर्जुनस्तु कटाक्षेण जिह्मं प्रेक्ष्य च पार्षतम् 07169007c सबाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाब्रवीत् 07169008a युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे 07169008c आसन्सुव्रीडिता राजन्सात्यकिरिदमब्रवीत् 07169009a नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् 07169009c भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् 07169010a कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते 07169010c गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे 07169011a याप्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः 07169011c यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि 07169012a अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन् 07169012c वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता 07169013a कस्त्वेतद्व्यवसेदार्यस्त्वदन्यः पुरुषाधमः 07169013c निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः 07169014a सप्तावरे तथा पूर्वे बान्धवास्ते निपातिताः 07169014c यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् 07169015a उक्तवांश्चापि यत्पार्थं भीष्मं प्रति नरर्षभम् 07169015c तथान्तो विहितस्तेन स्वयमेव महात्मना 07169016a तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः 07169016c नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् 07169017a स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल 07169017c शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः 07169018a पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः 07169018c त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः 07169019a पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि 07169019c शिरस्ते पातयिष्यामि गदया वज्रकल्पया 07169020a सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् 07169020c संरब्धः सात्यकिं प्राह संक्रुद्धः प्रहसन्निव 07169021a श्रूयते श्रूयते चेति क्षम्यते चेति माधव 07169021c न चानार्य शुभं साधुं पुरुषं क्षेप्तुमर्हसि 07169022a क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम् 07169022c क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते 07169023a स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः 07169023c आ केशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि 07169024a यः स भूरिश्रवाश्छिन्ने भुजे प्रायगतस्त्वया 07169024c वार्यमाणेन निहतस्ततः पापतरं नु किम् 07169025a व्यूहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे 07169025c विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् 07169026a अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम् 07169026c छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत् 07169027a निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान् 07169027c किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः 07169028a त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः 07169028c यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् 07169029a यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् 07169029c किरञ्शरसहस्राणि तत्र तत्र प्रयाम्यहम् 07169030a स त्वमेवंविधं कृत्वा कर्म चाण्डालवत्स्वयम् 07169030c वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ 07169031a कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम 07169031c पापानां च त्वमावासः कर्मणां मा पुनर्वद 07169032a जोषमास्स्व न मां भूयो वक्तुमर्हस्यतः परम् 07169032c अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि 07169033a अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम् 07169033c गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् 07169034a न चैव मूर्ख धर्मेण केवलेनैव शक्यते 07169034c तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् 07169035a वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः 07169035c द्रौपदी च परिक्लिष्टा तथाधर्मेण सात्यके 07169036a प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया 07169036c सर्वस्वमपकृष्टं च तथाधर्मेण बालिश 07169037a अधर्मेणापकृष्टश्च मद्रराजः परैरितः 07169037c इतोऽप्यधर्मेण हतो भीष्मः कुरुपितामहः 07169037e भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः 07169038a एवं परैराचरितं पाण्डवेयैश्च संयुगे 07169038c रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत 07169039a दुर्ज्ञेयः परमो धर्मस्तथाधर्मः सुदुर्विदः 07169039c युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् 07169040a एवमादीनि वाक्यानि क्रूराणि परुषाणि च 07169040c श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् 07169041a तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम् 07169041c विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः 07169042a ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत् 07169042c न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् 07169043a तमापतन्तं सहसा महाबलममर्षणम् 07169043c पाञ्चाल्यायाभिसंक्रुद्धमन्तकायान्तकोपमम् 07169044a चोदितो वासुदेवेन भीमसेनो महाबलः 07169044c अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत् 07169045a द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली 07169045c प्रस्कन्दमानमादाय जगाम बलिनं बलात् 07169046a स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुंगवः 07169046c निगृहीतः पदे षष्ठे बलेन बलिनां वरः 07169047a अवरुह्य रथात्तं तु ह्रियमाणं बलीयसा 07169047c उवाच श्लक्ष्णया वाचा सहदेवो विशां पते 07169048a अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते 07169048c परमन्धकवृष्णिभ्यः पाञ्चालेभ्यश्च माधव 07169049a तथैवान्धकवृष्णीनां तव चैव विशेषतः 07169049c कृष्णस्य च तथास्मत्तो मित्रमन्यन्न विद्यते 07169050a पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम् 07169050c नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः 07169051a स भवानीदृशं मित्रं मन्यते च यथा भवान् 07169051c भवन्तश्च यथास्माकं भवतां च तथा वयम् 07169052a स एवं सर्वधर्मज्ञो मित्रधर्ममनुस्मरन् 07169052c नियच्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुंगव 07169053a पार्षतस्य क्षम त्वं वै क्षमतां तव पार्षतः 07169053c वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत् 07169054a प्रशाम्यमाने शैनेये सहदेवेन मारिष 07169054c पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत् 07169055a मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम् 07169055c आसादयतु मामेष धराधरमिवानिलः 07169056a यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम् 07169056c युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे 07169057a किं नु शक्यं मया कर्तुं कार्यं यदिदमुद्यतम् 07169057c सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः 07169058a अथ वा फल्गुनः सर्वान्वारयिष्यति संयुगे 07169058c अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः 07169059a मन्यते छिन्नबाहुं मां भूरिश्रवसमाहवे 07169059c उत्सृजैनमहं वैनमेष मां वा हनिष्यति 07169060a शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन् 07169060c भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली 07169061a त्वरया वासुदेवश्च धर्मराजश्च मारिष 07169061c यत्नेन महता वीरौ वारयामासतुस्ततः 07169062a निवार्य परमेष्वासौ क्रोधसंरक्तलोचनौ 07169062c युयुत्सवः परान्संख्ये प्रतीयुः क्षत्रियर्षभाः 07170001 संजय उवाच 07170001a ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः 07170001c युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः 07170002a ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् 07170002c अश्वकिंपुरुषाकीर्णं शरासनलतावृतम् 07170003a शूलक्रव्यादसंघुष्टं भूतयक्षगणाकुलम् 07170003c निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम् 07170004a ततो वेगेन महता विनद्य स नरर्षभः 07170004c प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम् 07170005a यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः 07170005c मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः 07170006a तस्मात्संपश्यतस्तस्य द्रावयिष्यामि वाहिनीम् 07170006c विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु 07170007a सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे 07170007c सत्यं ते प्रतिजानामि परावर्तय वाहिनीम् 07170008a तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत् 07170008c सिंहनादेन महता व्यपोह्य सुमहद्भयम् 07170009a ततः समागमो राजन्कुरुपाण्डवसेनयोः 07170009c पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव 07170010a संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः 07170010c उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च 07170011a तेषां परमहृष्टानां जयमात्मनि पश्यताम् 07170011c संरब्धानां महावेगः प्रादुरासीद्रणाजिरे 07170012a यथा शिलोच्चये शैलः सागरे सागरो यथा 07170012c प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः 07170013a ततः शङ्खसहस्राणि भेरीणामयुतानि च 07170013c अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः 07170014a ततो निर्मथ्यमानस्य सागरस्येव निस्वनः 07170014c अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः 07170015a प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा 07170015c अभिसंधाय पाण्डूनां पाञ्चालानां च वाहिनीम् 07170016a प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः 07170016c पाण्डवान्भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः 07170017a ते दिशः खं च सैन्यं च समावृण्वन्महाहवे 07170017c मुहूर्ताद्भास्करस्येव राजँल्लोकं गभस्तयः 07170018a तथापरे द्योतमाना ज्योतींषीवाम्बरेऽमले 07170018c प्रादुरासन्महीपाल कार्ष्णायसमया गुडाः 07170019a चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः 07170019c चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः 07170020a शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ 07170020c दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः 07170021a यथा यथा ह्ययुध्यन्त पाण्डवानां महारथाः 07170021c तथा तथा तदस्त्रं वै व्यवर्धत जनाधिप 07170022a वध्यमानास्तथास्त्रेण तेन नारायणेन वै 07170022c दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे 07170023a यथा हि शिशिरापाये दहेत्कक्षं हुताशनः 07170023c तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो 07170024a आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति चाभिभो 07170024c जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः 07170025a द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम् 07170025c मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम् 07170026a धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया 07170026c सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान् 07170027a वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम् 07170027c उपदेष्टुं समर्थोऽयं लोकस्य किमुतात्मनः 07170028a संग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः 07170028c अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम् 07170029a भीष्मद्रोणार्णवं तीर्त्वा संग्रामं भीरुदुस्तरम् 07170029c अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे 07170030a कामः संपद्यतामस्य बीभत्सोराशु मां प्रति 07170030c कल्याणवृत्त आचार्यो मया युधि निपातितः 07170031a येन बालः स सौभद्रो युद्धानामविशारदः 07170031c समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः 07170032a येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता 07170032c उपेक्षिता सपुत्रेण दासभावं नियच्छती 07170033a जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम् 07170033c कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च 07170034a येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः 07170034c कुर्वाणा मज्जये यत्नं समूला विनिपातिताः 07170035a येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः 07170035c निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः 07170036a योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम् 07170036c हतस्तदर्थे मरणं गमिष्यामि सबान्धवः 07170037a एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः 07170037c निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत् 07170038a शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत 07170038c एष योगोऽत्र विहितः प्रतिघातो महात्मना 07170039a द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत 07170039c एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान् 07170040a यथा यथा हि युध्यन्ते योधा ह्यस्त्रबलं प्रति 07170040c तथा तथा भवन्त्येते कौरवा बलवत्तराः 07170041a निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये 07170041c तान्नैतदस्त्रं संग्रामे निहनिष्यति मानवान् 07170042a ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन 07170042c निहनिष्यति तान्सर्वान्रसातलगतानपि 07170043a ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत 07170043c ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च 07170044a तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः 07170044c भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः 07170045a न कथंचन शस्त्राणि मोक्तव्यानीह केनचित् 07170045c अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः 07170046a अथ वाप्यनया गुर्व्या हेमविग्रहया रणे 07170046c कालवद्विचरिष्यामि द्रौणेरस्त्रं विशातयन् 07170047a न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह 07170047c यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते 07170048a पश्यध्वं मे दृढौ बाहू नागराजकरोपमा 07170048c समर्थौ पर्वतस्यापि शैशिरस्य निपातने 07170049a नागायुतसमप्राणो ह्यहमेको नरेष्विह 07170049c शक्रो यथा प्रतिद्वंद्वो दिवि देवेषु विश्रुतः 07170050a अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि 07170050c ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे 07170051a यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते 07170051c अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु 07170052a एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिंदमः 07170052c अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा 07170053a स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः 07170053c निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत् 07170054a ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च 07170054c अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः 07170055a पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे 07170055c अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः 07170056a तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे 07170056c खद्योतैरावृतस्येव पर्वतस्य दिनक्षये 07170057a तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति 07170057c अवर्धत महाराज यथाग्निरनिलोद्धतः 07170058a विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम् 07170058c पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत् 07170059a ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले 07170059c अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः 07170060a तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च 07170060c तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत् 07170061a हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः 07170061c भीमसेनमपश्यन्त तेजसा संवृतं तदा 07171001 संजय उवाच 07171001a भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनंजयः 07171001c तेजसः प्रतिघातार्थं वारुणेन समावृणोत् 07171002a नालक्षयत तं कश्चिद्वारुणास्त्रेण संवृतम् 07171002c अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः 07171003a साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः 07171003c अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः 07171004a यथा रात्रिक्षये राजञ्ज्योतींष्यस्तगिरिं प्रति 07171004c समापेतुस्तथा बाणा भीमसेनरथं प्रति 07171005a स हि भीमो रथश्चास्य हयाः सूतश्च मारिष 07171005c संवृता द्रोणपुत्रेण पावकान्तर्गताभवन् 07171006a यथा दग्ध्वा जगत्कृत्स्नं समये सचराचरम् 07171006c गच्छेदग्निर्विभोरास्यं तथास्त्रं भीममावृणोत् 07171007a सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः 07171007c तथा प्रविष्टं तत्तेजो न प्राज्ञायत किंचन 07171008a विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति 07171008c उदीर्यमाणं द्रौणिं च निष्प्रतिद्वंद्वमाहवे 07171009a सर्वसैन्यानि पाण्डूनां न्यस्तशस्त्राण्यचेतसः 07171009c युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथान् 07171010a अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती 07171010c अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः 07171011a ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसंभवम् 07171011c विगाह्य तौ सुबलिनौ माययाविशतां तदा 07171012a न्यस्तशस्त्रौ ततस्तौ तु नादहदस्त्रजोऽनलः 07171012c वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः 07171013a ततश्चकृषतुर्भीमं तस्य सर्वायुधानि च 07171013c नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात् 07171014a अपकृष्यमाणः कौन्तेयो नदत्येव महारथः 07171014c वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जयम् 07171015a तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन 07171015c वार्यमाणोऽपि कौन्तेय यद्युद्धान्न निवर्तसे 07171016a यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः 07171016c वयमप्यत्र युध्येम तथा चेमे नरर्षभाः 07171017a रथेभ्यस्त्ववतीर्णास्तु सर्व एव स्म तावकाः 07171017c तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम 07171018a एवमुक्त्वा ततः कृष्णो रथाद्भूमिमपातयत् 07171018c निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम् 07171019a यदापकृष्टः स रथान्न्यासितश्चायुधं भुवि 07171019c ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम् 07171020a तस्मिन्प्रशान्ते विधिना तदा तेजसि दुःसहे 07171020c बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च 07171021a प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः 07171021c वाहनानि च हृष्टानि योधाश्च मनुजेश्वर 07171022a व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत 07171022c बभौ भीमो निशापाये धीमान्सूर्य इवोदितः 07171023a हतशेषं बलं तत्र पाण्डवानामतिष्ठत 07171023c अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसया 07171024a व्यवस्थिते बले तस्मिन्नस्त्रे प्रतिहते तथा 07171024c दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत् 07171025a अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय 07171025c व्यवस्थिता हि पाञ्चालाः पुनरेव जयैषिणः 07171026a अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष 07171026c सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत् 07171027a नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते 07171027c आवर्तयन्निहन्त्येतत्प्रयोक्तारं न संशयः 07171028a एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान् 07171028c अन्यथा विहितः संख्ये वधः शत्रोर्जनाधिप 07171029a पराजयो वा मृत्युर्वा श्रेयो मृत्युर्न निर्जयः 07171029c निर्जिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः 07171030 दुर्योधन उवाच 07171030a आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते 07171030c अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर 07171031a त्वयि ह्यस्त्राणि दिव्यानि यथा स्युस्त्र्यम्बके तथा 07171031c इच्छतो न हि ते मुच्येत्क्रुद्धस्यापि पुरंदरः 07171032 धृतराष्ट्र उवाच 07171032a तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते 07171032c तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः 07171033a दृष्ट्वा पार्थांश्च संग्रामे युद्धाय समवस्थितान् 07171033c नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे 07171034 संजय उवाच 07171034a जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः 07171034c सक्रोधो भयमुत्सृज्य अभिदुद्राव पार्षतम् 07171035a अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभः 07171035c पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभम् 07171036a धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम् 07171036c द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम् 07171037a सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः 07171037c हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः 07171038a विद्ध्वा विद्ध्वानदद्द्रौणिः कम्पयन्निव मेदिनीम् 07171038c आददत्सर्वलोकस्य प्राणानिव महारणे 07171039a पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्रमः 07171039c द्रौणिमेवाभिदुद्राव कृत्वा मृत्युं निवर्तनम् 07171040a ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि 07171040c अवासृजदमेयात्मा पाञ्चाल्यो रथिनां वरः 07171041a तं द्रौणिः समरे क्रुद्धश्छादयामास पत्रिभिः 07171041c विव्याध चैनं दशभिः पितुर्वधमनुस्मरन् 07171042a द्वाभ्यां च सुविकृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके 07171042c छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत् 07171043a व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे 07171043c तस्य चानुचरान्सर्वान्क्रुद्धः प्राच्छादयच्छरैः 07171044a प्रद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते 07171044c संभ्रान्तरूपमार्तं च शरवर्षपरिक्षतम् 07171045a दृष्ट्वा च विमुखान्योधान्धृष्टद्युम्नं च पीडितम् 07171045c शैनेयोऽचोदयत्तूर्णं रणं द्रौणिरथं प्रति 07171046a अष्टभिर्निशितैश्चैव सोऽश्वत्थामानमार्दयत् 07171046c विंशत्या पुनराहत्य नानारूपैरमर्षणम् 07171046e विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान् 07171047a सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः 07171047c युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत् 07171048a शैनेयाभ्यवपत्तिं ते जानाम्याचार्यघातिनः 07171048c न त्वेनं त्रास्यसि मया ग्रस्तमात्मानमेव च 07171049a एवमुक्त्वार्करश्म्याभं सुपर्वाणं शरोत्तमम् 07171049c व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः 07171050a स तं निर्भिद्य तेनास्तः सायकः सशरावरम् 07171050c विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः 07171051a स भिन्नकवचः शूरस्तोत्त्रार्दित इव द्विपः 07171051c विमुच्य सशरं चापं भूरिव्रणपरिस्रवः 07171052a सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत् 07171052c सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम् 07171053a अथान्येन सुपुङ्खेन शरेण नतपर्वणा 07171053c आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परंतपः 07171054a स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः 07171054c ससाद युधि पाञ्चाल्यो व्यपाश्रयत च ध्वजम् 07171055a तं मत्तमिव सिंहेन राजन्कुञ्जरमर्दितम् 07171055c जवेनाभ्यद्रवञ्शूराः पञ्च पाण्डवतो रथाः 07171056a किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः 07171056c युवराजश्च चेदीनां मालवश्च सुदर्शनः 07171056e पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम् 07171057a आशीविषाभैर्विंशद्भिः पञ्चभिश्चापि ताञ्शरैः 07171057c चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान् 07171058a सप्तभिश्च शितैर्बाणैः पौरवं द्रौणिरार्दयत् 07171058c मालवं त्रिभिरेकेन पार्थं षड्भिर्वृकोदरम् 07171059a ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः 07171059c युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः 07171060a युवराजस्तु विंशत्या द्रौणिं विव्याध पत्रिणाम् 07171060c पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः 07171061a ततोऽर्जुनं षड्भिरथाजघान; द्रौणायनिर्दशभिर्वासुदेवम् 07171061c भीमं दशार्धैर्युवराजं चतुर्भि;र्द्वाभ्यां छित्त्वा कार्मुकं च ध्वजं च 07171061e पुनः पार्थं शरवर्षेण विद्ध्वा; द्रौणिर्घोरं सिंहनादं ननाद 07171062a तस्यास्यतः सुनिशितान्पीतधारा;न्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च 07171062c धरा वियद्द्यौः प्रदिशो दिशश्च; छन्ना बाणैरभवन्घोररूपैः 07171063a आसीनस्य स्वरथं तूग्रतेजाः; सुदर्शनस्येन्द्रकेतुप्रकाशौ 07171063c भुजौ शिरश्चेन्द्रसमानवीर्य;स्त्रिभिः शरैर्युगपत्संचकर्त 07171064a स पौरवं रथशक्त्या निहत्य; छित्त्वा रथं तिलशश्चापि बाणैः 07171064c छित्त्वास्य बाहू वरचन्दनाक्तौ; भल्लेन कायाच्छिर उच्चकर्त 07171065a युवानमिन्दीवरदामवर्णं; चेदिप्रियं युवराजं प्रहस्य 07171065c बाणैस्त्वरावाञ्ज्वलिताग्निकल्पै;र्विद्ध्वा प्रादान्मृत्यवे साश्वसूतम् 07171066a तान्निहत्य रणे वीरो द्रोणपुत्रो युधां पतिः 07171066c दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः 07171067a ततः सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः 07171067c धृष्टद्युम्नरथं भीतास्त्यक्त्वा संप्राद्रवन्दिशः 07171068a तान्प्रभग्नांस्तथा द्रौणिः पृष्ठतो विकिरञ्शरैः 07171068c अभ्यवर्तत वेगेन कालवत्पाण्डुवाहिनीम् 07171069a ते वध्यमानाः समरे द्रोणपुत्रेण क्षत्रियाः 07171069c द्रोणपुत्रं भयाद्राजन्दिक्षु सर्वासु मेनिरे 07172001 संजय उवाच 07172001a तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनंजयः 07172001c न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया 07172002a ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे 07172002c संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च 07172003a एक एव तु बीभत्सुः सोमकावयवैः सह 07172003c मत्स्यैरन्यैश्च संधाय कौरवैः संन्यवर्तत 07172004a ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् 07172004c सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् 07172005a या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम् 07172005c धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते 07172005e यच्च भूयोऽस्ति तेजस्तत्परमं मम दर्शय 07172006a स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः 07172006c कालानलसमप्रख्यो द्विषतामन्तको युधि 07172006e समासादय पाञ्चाल्यं मां चापि सहकेशवम् 07172007 धृतराष्ट्र उवाच 07172007a आचार्यपुत्रो मानार्हो बलवांश्चापि संजय 07172007c प्रीतिर्धनंजये चास्य प्रियश्चापि स वासवेः 07172008a न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् 07172008c अथ कस्मात्स कौन्तेयः सखायं रूक्षमब्रवीत् 07172009 संजय उवाच 07172009a युवराजे हते चैव वृद्धक्षत्रे च पौरवे 07172009c इष्वस्त्रविधिसंपन्ने मालवे च सुदर्शने 07172010a धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते 07172010c युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते 07172011a अन्तर्भेदे च संजाते दुःखं संस्मृत्य च प्रभो 07172011c अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत 07172012a तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान् 07172012c मान्यमाचार्यतनयं रूक्षं कापुरुषो यथा 07172013a एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप 07172013c पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा 07172013e द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः 07172014a स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् 07172014c देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे 07172015a दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः 07172015c सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् 07172015e सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा 07172016a ततस्तुमुलमाकाशे शरवर्षमजायत 07172016c ववुश्च शिशिरा वाताः सूर्यो नैव तताप च 07172017a चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम् 07172017c रुधिरं चापि वर्षन्तो विनेदुस्तोयदाम्बरे 07172018a पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः 07172018c परमं प्रयतात्मानो न शान्तिमुपलेभिरे 07172019a भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम् 07172019c त्रैलोक्यमभिसंतप्तं ज्वराविष्टमिवातुरम् 07172020a शरतेजोऽभिसंतप्ता नागा भूमिशयास्तथा 07172020c निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः 07172021a जलजानि च सत्त्वानि दह्यमानानि भारत 07172021c न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः 07172022a दिशः खं प्रदिशश्चैव भुवं च शरवृष्टयः 07172022c उच्चावचा निपेतुर्वै गरुडानिलरंहसः 07172023a तैः शरैर्द्रोणपुत्रस्य वज्रवेगसमाहितैः 07172023c प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः 07172024a दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः 07172024c नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान् 07172025a अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः 07172025c त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः 07172026a द्रुमाणां शिखराणीव दावदग्धानि मारिष 07172026c अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो 07172026e अपतन्त रथौघाश्च तत्र तत्र सहस्रशः 07172027a तत्सैन्यं भगवानग्निर्ददाह युधि भारत 07172027c युगान्ते सर्वभूतानि संवर्तक इवानलः 07172028a दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे 07172028c प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे 07172029a ततस्तूर्यसहस्राणि नानालिङ्गानि भारत 07172029c तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः 07172030a कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः 07172030c तमसा संवृते लोके नादृश्यत महाहवे 07172031a नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् 07172031c यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा 07172032a अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् 07172032c सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना 07172033a ततो मुहूर्तादिव तत्तमो व्युपशशाम ह 07172033c प्रववौ चानिलः शीतो दिशश्च विमलाभवन् 07172034a तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् 07172034c अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया 07172035a ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ 07172035c सहितौ संप्रदृश्येतां नभसीव तमोनुदौ 07172036a सपताकध्वजहयः सानुकर्षवरायुधः 07172036c प्रबभौ स रथो मुक्तस्तावकानां भयंकरः 07172037a ततः किलकिलाशब्दः शङ्खभेरीरवैः सह 07172037c पाण्डवानां प्रहृष्टानां क्षणेन समजायत 07172038a हताविति तयोरासीत्सेनयोरुभयोर्मतिः 07172038c तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ 07172039a तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ 07172039c दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन् 07172040a विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः 07172040c मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष 07172041a चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः 07172041c निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा 07172042a ततो द्रौणिर्धनुर्न्यस्य रथात्प्रस्कन्द्य वेगितः 07172042c धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा संप्राद्रवद्रणात् 07172043a ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् 07172043c आवासं च सरस्वत्याः स वै व्यासं ददर्श ह 07172044a तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह 07172044c सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् 07172045a भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत् 07172045c अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः 07172046a अधरोत्तरमेतद्वा लोकानां वा पराभवः 07172046c यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः 07172047a नासुरामरगन्धर्वा न पिशाचा न राक्षसाः 07172047c न सर्पयक्षपतगा न मनुष्याः कथंचन 07172048a उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् 07172048c तदिदं केवलं हत्वा युक्तामक्षौहिणीं ज्वलत् 07172049a केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ 07172049c एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् 07172050 व्यास उवाच 07172050a महान्तमेतमर्थं मां यं त्वं पृच्छसि विस्मयात् 07172050c तत्प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु 07172051a योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः 07172051c अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् 07172052a स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः 07172052c ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसंनिभः 07172053a षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च 07172053c अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः 07172054a अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् 07172054c द्यावापृथिव्योर्विवरं तेजसा समपूरयत् 07172055a स तेन तपसा तात ब्रह्मभूतो यदाभवत् 07172055c ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् 07172056a ददर्श भृशदुर्दर्शं सर्वदेवैरपीश्वरम् 07172056c अणीयसामणीयांसं बृहद्भ्यश्च बृहत्तरम् 07172057a रुद्रमीशानमृषभं चेकितानमजं परम् 07172057c गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम् 07172058a दुर्वारणं दुर्दृशं तिग्ममन्युं; महात्मानं सर्वहरं प्रचेतसम् 07172058c दिव्यं चापमिषुधी चाददानं; हिरण्यवर्माणमनन्तवीर्यम् 07172059a पिनाकिनं वज्रिणं दीप्तशूलं; परश्वधिं गदिनं स्वायतासिम् 07172059c सुभ्रुं जटामण्डलचन्द्रमौलिं; व्याघ्राजिनं परिघं दण्डपाणिम् 07172060a शुभाङ्गदं नागयज्ञोपवीतिं; विश्वैर्गणैः शोभितं भूतसंघैः 07172060c एकीभूतं तपसां संनिधानं; वयोतिगैः सुष्टुतमिष्टवाग्भिः 07172061a जलं दिवं खं क्षितिं चन्द्रसूर्यौ; तथा वाय्वग्नी प्रतिमानं जगच्च 07172061c नालं द्रष्टुं यमजं भिन्नवृत्ता; ब्रह्मद्विषघ्नममृतस्य योनिम् 07172062a यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः; क्षीणे पापे मनसा ये विशोकाः 07172062c स तन्निष्ठस्तपसा धर्ममीड्यं; तद्भक्त्या वै विश्वरूपं ददर्श 07172062e दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः; संहृष्टात्मा मुमुदे देवदेवम् 07172063a अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् 07172063c ततो नारायणो दृष्ट्वा ववन्दे विश्वसंभवम् 07172064a वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् 07172064c अजमीशानमव्यग्रं कारणात्मानमच्युतम् 07172065a अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने 07172065c पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान् 07172066a त्वत्संभूता भूतकृतो वरेण्य; गोप्तारोऽद्य भुवनं पूर्वदेवाः 07172066c आविश्येमां धरणीं येऽभ्यरक्ष;न्पुरा पुराणां तव देव सृष्टिम् 07172067a सुरासुरान्नागरक्षःपिशाचा;न्नरान्सुपर्णानथ गन्धर्वयक्षान् 07172067c पृथग्विधान्भूतसंघांश्च विश्वां;स्त्वत्संभूतान्विद्म सर्वांस्तथैव 07172067e ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं; मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् 07172068a रूपं ज्योतिः शब्द आकाशवायुः; स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी 07172068c कामो ब्रह्मा ब्रह्म च ब्राह्मणाश्च; त्वत्संभूतं स्थास्नु चरिष्णु चेदम् 07172069a अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं; ताभिश्चैक्यं संक्षये यान्ति भूयः 07172069c एवं विद्वान्प्रभवं चाप्ययं च; हित्वा भूतानां तत्र सायुज्यमेति 07172070a दिव्यावृतौ मानसौ द्वौ सुपर्णा;ववाक्शाखः पिप्पलः सप्त गोपाः 07172070c दशाप्यन्ये ये पुरं धारयन्ति; त्वया सृष्टास्ते हि तेभ्यः परस्त्वम् 07172070e भूतं भव्यं भविता चाप्यधृष्यं; त्वत्संभूता भुवनानीह विश्वा 07172071a भक्तं च मां भजमानं भजस्व; मा रीरिषो मामहिताहितेन 07172071c आत्मानं त्वामात्मनोऽनन्यभावो; विद्वानेवं गच्छति ब्रह्म शुक्रम् 07172072a अस्तौषं त्वां तव संमानमिच्छ;न्विचिन्वन्वै सवृषं देववर्य 07172072c सुदुर्लभान्देहि वरान्ममेष्टा;नभिष्टुतः प्रतिकार्षीश्च मा माम् 07172073a तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृक् 07172073c अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः 07172074 नीलकण्ठ उवाच 07172074a मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु 07172074c अप्रमेयबलात्मा त्वं नारायण भविष्यसि 07172075a न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः 07172075c न पिशाचा न गन्धर्वा न नरा न च राक्षसाः 07172076a न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः 07172076c न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति 07172077a न शस्त्रेण न वज्रेण नाग्निना न च वायुना 07172077c नार्द्रेण न च शुष्केण त्रसेन स्थावरेण वा 07172078a कश्चित्तव रुजं कर्ता मत्प्रसादात्कथंचन 07172078c अपि चेत्समरं गत्वा भविष्यसि ममाधिकः 07172079 व्यास उवाच 07172079a एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा 07172079c स एष देवश्चरति मायया मोहयञ्जगत् 07172080a तस्यैव तपसा जातं नरं नाम महामुनिम् 07172080c तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा 07172081a तावेतौ पूर्वदेवानां परमोपचितावृषी 07172081c लोकयात्राविधानार्थं संजायेते युगे युगे 07172082a तथैव कर्मणः कृत्स्नं महतस्तपसोऽपि च 07172082c तेजोमन्युश्च विद्वंस्त्वं जातो रौद्रो महामते 07172083a स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् 07172083c अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया 07172084a शुभमौर्वं नवं कृत्वा महापुरुषविग्रहम् 07172084c ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद 07172085a स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् 07172085c पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् 07172086a जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः 07172086c ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे 07172087a सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् 07172087c आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः 07172088a एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः 07172088c प्रार्थयन्ति परं लोके स्थानमेव च शाश्वतम् 07172089a स एष रुद्रभक्तश्च केशवो रुद्रसंभवः 07172089c कृष्ण एव हि यष्टव्यो यज्ञैश्चैष सनातनः 07172090a सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम् 07172090c तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः 07172091 संजय उवाच 07172091a तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः 07172091c नमश्चकार रुद्राय बहु मेने च केशवम् 07172092a हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये 07172092c वरूथिनीमभिप्रेत्य अवहारमकारयत् 07172093a ततः प्रत्यवहारोऽभूत्पाण्डवानां विशां पते 07172093c कौरवाणां च दीनानां द्रोणे युधि निपातिते 07172094a युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् 07172094c ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः 07173001 धृतराष्ट्र उवाच 07173001a तस्मिन्नतिरथे द्रोणे निहते तत्र संजय 07173001c मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् 07173002 संजय उवाच 07173002a तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै 07173002c कौरवेषु च भग्नेषु कुन्तीपुत्रो धनंजयः 07173003a दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् 07173003c यदृच्छयागतं व्यासं पप्रच्छ भरतर्षभ 07173004a संग्रामे निघ्नतः शत्रूञ्शरौघैर्विमलैरहम् 07173004c अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् 07173005a ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते 07173005c तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने 07173006a न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति 07173006c शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा 07173007a तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः 07173007c तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम् 07173008a भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः 07173008c शूलपाणिर्महान्कृष्ण तेजसा सूर्यसंनिभः 07173009 व्यास उवाच 07173009a प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम् 07173009c भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् 07173010a ईशानं वरदं पार्थ दृष्टवानसि शंकरम् 07173010c तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम् 07173011a महादेवं महात्मानमीशानं जटिलं शिवम् 07173011c त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् 07173011e दातारं चैव भक्तानां प्रसादविहितान्वरान् 07173012a तस्य ते पार्षदा दिव्या रूपैर्नानाविधैः विभोः 07173012c वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः 07173013a महाकाया महोत्साहा महाकर्णास्तथापरे 07173013c आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः 07173014a ईदृशैः स महादेवः पूज्यमानो महेश्वरः 07173014c स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः 07173014e तस्मिन्घोरे तदा पार्थ संग्रामे लोमहर्षणे 07173015a द्रोणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः 07173015c कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् 07173015e ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् 07173016a स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते 07173016c न हि भूतं समं तेन त्रिषु लोकेषु विद्यते 07173017a गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः 07173017c विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च 07173018a तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि 07173018c ये चान्ये मानवा लोके ये च स्वर्गजितो नराः 07173019a ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् 07173019c इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् 07173020a नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा 07173020c रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे 07173021a कपर्दिने करालाय हर्यक्ष्णे वरदाय च 07173021c याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च 07173022a काम्याय हरिनेत्राय स्थाणवे पुरुषाय च 07173022c हरिकेशाय मुण्डाय कृशायोत्तरणाय च 07173023a भास्कराय सुतीर्थाय देवदेवाय रंहसे 07173023c बहुरूपाय शर्वाय प्रियाय प्रियवाससे 07173024a उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे 07173024c गिरिशाय प्रशान्ताय पतये चीरवाससे 07173025a हिरण्यबाहवे चैव उग्राय पतये दिशाम् 07173025c पर्जन्यपतये चैव भूतानां पतये नमः 07173026a वृक्षाणां पतये चैव अपां च पतये तथा 07173026c वृक्षैरावृतकायाय सेनान्ये मध्यमाय च 07173027a स्रुवहस्ताय देवाय धन्विने भार्गवाय च 07173027c बहुरूपाय विश्वस्य पतये चीरवाससे 07173028a सहस्रशिरसे चैव सहस्रनयनाय च 07173028c सहस्रबाहवे चैव सहस्रचरणाय च 07173029a शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम् 07173029c उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् 07173029e प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् 07173030a कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् 07173030c वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् 07173031a वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् 07173031c वृषायुधं वृषशरं वृषभूतं महेश्वरम् 07173032a महोदरं महाकायं द्वीपिचर्मनिवासिनम् 07173032c लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् 07173033a त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम् 07173033c पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् 07173033e प्रपद्ये शरणं देवं शरण्यं चीरवाससम् 07173034a नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा 07173034c सुवाससे नमो नित्यं सुव्रताय सुधन्विने 07173035a स्रुवहस्ताय देवाय सुखधन्वाय धन्विने 07173035c धन्वन्तराय धनुषे धन्वाचार्याय धन्विने 07173036a उग्रायुधाय देवाय नमः सुरवराय च 07173036c नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने 07173037a नमोऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने 07173037c नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः 07173038a वनस्पतीनां पतये नराणां पतये नमः 07173038c अपां च पतये नित्यं यज्ञानां पतये नमः 07173039a पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च 07173039c नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः 07173040a कर्माणि चैव दिव्यानि महादेवस्य धीमतः 07173040c तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् 07173041a न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः 07173041c सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः 07173042a विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा 07173042c धनुषा बाणमुत्सृज्य सघोषं विननाद च 07173043a ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा 07173043c विद्रुते सहसा यज्ञे कुपिते च महेश्वरे 07173044a तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः 07173044c बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः 07173045a आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुंधरा 07173045c पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः 07173046a अन्धाश्च तमसा लोका न प्रकाशन्त संवृताः 07173046c जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः 07173047a चुक्रुशुर्भयभीताश्च शान्तिं चक्रुस्तथैव च 07173047c ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः 07173048a पूषाणमभ्यद्रवत शंकरः प्रहसन्निव 07173048c पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् 07173049a ततो निश्चक्रमुर्देवा वेपमाना नताः स्म तम् 07173049c पुनश्च संदधे दीप्तं देवानां निशितं शरम् 07173050a रुद्रस्य यज्ञभागं च विशिष्टं ते न्वकल्पयन् 07173050c भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे 07173051a तेन चैवातिकोपेन स यज्ञः संधितस्तदा 07173051c यत्ताश्चापि सुरा आसन्यत्ताश्चाद्यापि तं प्रति 07173052a असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि 07173052c आयसं राजतं चैव सौवर्णमपरं महत् 07173053a आयसं तारकाक्षस्य कमलाक्षस्य राजतम् 07173053c सौवर्णं परमं ह्यासीद्विद्युन्मालिन एव च 07173054a न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि 07173054c अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः 07173055a ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः 07173055c रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु 07173055e निपातयिष्यसे चैनानसुरान्भुवनेश्वर 07173056a स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया 07173056c अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् 07173057a यदा त्रीणि समेतानि अन्तरिक्षे पुराणि वै 07173057c त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः 07173058a पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् 07173058c शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् 07173059a बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः 07173059c उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान् 07173060a बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः 07173060c स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः 07173061a न संबुबुधिरे चैनं देवास्तं भुवनेश्वरम् 07173061c सप्रजापतयः सर्वे बालार्कसदृशप्रभम् 07173062a अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महेश्वरम् 07173062c अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः 07173063a ततः प्रसादयामासुरुमां रुद्रं च ते सुराः 07173063c अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः 07173064a तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः 07173064c देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः 07173065a स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित् 07173065c स चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः 07173066a स भवः स च पर्जन्यो महादेवः स चानघः 07173066c स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः 07173067a स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि च 07173067c मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः 07173068a स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् 07173068c सर्वासां देवतानां च धारयत्यवपुर्वपुः 07173069a सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः 07173069c शतधा सहस्रधा चैव तथा शतसहस्रधा 07173070a ईदृशः स महादेवो भूयश्च भगवानजः 07173070c न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः 07173071a सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् 07173071c स मोचयति सुप्रीतः शरण्यः शरणागतान् 07173072a आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् 07173072c स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः 07173073a सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते 07173073c स चैव व्याहृते लोके मनुष्याणां शुभाशुभे 07173074a ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते 07173074c महेश्वरश्च भूतानां महतामीश्वरश्च सः 07173075a बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् 07173075c अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत 07173076a एष चैव श्मशानेषु देवो वसति नित्यशः 07173076c यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् 07173077a अस्य दीप्तानि रूपाणि घोराणि च बहूनि च 07173077c लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च 07173078a नामधेयानि लोकेषु बहून्यत्र यथार्थवत् 07173078c निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा 07173079a वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम् 07173079c नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः 07173080a स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः 07173080c स विभुः स प्रभुर्देवो विश्वं व्याप्नुवते महत् 07173081a ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा 07173081c प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् 07173082a सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः 07173082c तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः 07173083a नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् 07173083c महयन्ति च लोकाश्च महेश्वर इति स्मृतः 07173084a ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा 07173084c लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् 07173085a पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः 07173085c सुखी प्रीतश्च भवति प्रहृष्टश्चैव शंकरः 07173086a यदस्य बहुधा रूपं भूतभव्यभवत्स्थितम् 07173086c स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः 07173087a एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा 07173087c क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः 07173088a धूम्रं रूपं च यत्तस्य धूर्जटिस्तेन उच्यते 07173088c विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः 07173089a तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः 07173089c द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः 07173090a समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु 07173090c शिवमिच्छन्मनुष्याणां तस्मादेश शिवः स्मृतः 07173091a सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा 07173091c यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः 07173092a दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् 07173092c स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः 07173093a विषमस्थः शरीरेषु समश्च प्राणिनामिह 07173093c स वायुर्विषमस्थेषु प्राणापानशरीरिषु 07173094a पूजयेद्विग्रहं यस्तु लिङ्गं वापि समर्चयेत् 07173094c लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते 07173095a ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः 07173095c आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते 07173096a तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः 07173096c भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते 07173097a ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया 07173097c यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः 07173098a यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् 07173098c मांसशोणितमज्जादो यत्ततो रुद्र उच्यते 07173099a एष देवो महादेवो योऽसौ पार्थ तवाग्रतः 07173099c संग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक् 07173100a एष वै भगवान्देवः संग्रामे याति तेऽग्रतः 07173100c येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः 07173101a धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संज्ञितम् 07173101c देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् 07173102a सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम् 07173102c सर्वपापप्रशमनं सर्वदुःखभयापहम् 07173103a चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा 07173103c विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते 07173104a चरितं महात्मनो दिव्यं सांग्रामिकमिदं शुभम् 07173104c पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः 07173105a भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा 07173105c वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः 07173106a गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः 07173106c यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः 07173107 संजय उवाच 07173107a एवमुक्त्वार्जुनं संख्ये पराशरसुतस्तदा 07173107c जगाम भरतश्रेष्ठ यथागतमरिंदम