% Mahabharata: Mahaprasthanikaparvan % Last updated: Thu Sep 27 2007 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 17001001 janamejaya उवाच 17001001a एवं वृष्ण्यन्धककुले श्रुत्वा मौसलम् आहवम् 17001001c पाण्डवाः किम् अकुर्वन्त तथा कृष्णे दिवं गते 17001002 वैशंपायन उवाच 17001002a श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् 17001002c प्रस्थाने मतिम् आधाय वाक्यम् अर्जुनम् अब्रवीत् 17001003a कालः पचति भूतानि सर्वाण्य् एव महामते 17001003c कर्मन्यासम् अहं मन्ये त्वम् अपि द्रष्टुम् अर्हसि 17001004a इत्य् उक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् 17001004c अन्वपद्यत तद् वाक्यं भ्रातुर् ज्येष्ठस्य वीर्यवान् 17001005a अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा 17001005c अन्वपद्यन्त तद् वाक्यं यद् उक्तं सव्यसाचिना 17001006a ततो युयुत्सुम् आनाय्य प्रव्रजन् धर्मकाम्यया 17001006c राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः 17001007a अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम् 17001007c दुःखार्तश् चाब्रवीद् राजा सुभद्रां पाण्डवाग्रजः 17001008a एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति 17001008c यदूनां परिशेषश् च वज्रो राजा कृतश् च ह 17001009a परिक्षिद् धास्तिनपुरे शक्रप्रस्थे तु यादवः 17001009c वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः 17001010a इत्य् उक्त्वा धर्मराजः स वासुदेवस्य धीमतः 17001010c मातुलस्य च वृद्धस्य रामादीनां तथैव च 17001011a भ्रातृभिः सह धर्मात्मा कृत्वोदकम् अतन्द्रितः 17001011c श्राद्धान्य् उद्दिश्य सर्वेषां चकार विधिवत् तदा 17001012a ददौ रत्नानि वासांसि ग्रामान् अश्वान् रथान् अपि 17001012c स्त्रियश् च द्विजमुख्येभ्यो गवां शतसहस्रशः 17001013a कृपम् अभ्यर्च्य च गुरुम् अर्थमानपुरस्कृतम् 17001013c शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः 17001014a ततस् तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः 17001014c सर्वम् आचष्ट राजर्षिश् चिकीर्षितम् अथात्मनः 17001015a ते श्रुत्वैव वचस् तस्य पौरजानपदा जनाः 17001015c भृशम् उद्विग्नमनसो नाभ्यनन्दन्त तद् वचः 17001016a नैवं कर्तव्यम् इति ते तदोचुस् ते नराधिपम् 17001016c न च राजा तथाकार्षीत् कालपर्यायधर्मवित् 17001017a ततो ऽनुमान्य धर्मात्मा पौरजानपदं जनम् 17001017c गमनाय मतिं चक्रे भ्रातरश् चास्य ते तदा 17001018a ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः 17001018c उत्सृज्याभरणान्य् अङ्गाज् जगृहे वल्कलान्य् उत 17001019a भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी 17001019c तथैव सर्वे जगृहुर् वल्कलानि जनाधिप 17001020a विधिवत् कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ 17001020c समुत्सृज्याप्सु सर्वे ऽग्नीन् प्रतस्थुर् नरपुंगवाः 17001021a ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान् 17001021c प्रस्थितान् द्रौपदीषष्ठान् पुरा द्यूतजितान् यथा 17001022a हर्षो ऽभवच् च सर्वेषां bhrAtqNAM गमनं प्रति 17001022c युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयम् अवेक्ष्य च 17001023a भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः 17001023c आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् 17001023e पौरैर् अनुगतो दूरं सर्वैर् अन्तःपुरैस् तथा 17001024a न चैनम् अशकत् कश् चिन् निवर्तस्वेति भाषितुम् 17001024c न्यवर्तन्त ततः सर्वे नरा नगरवासिनः 17001025a कृपप्रभृतयश् चैव युयुत्सुं पर्यवारयन् 17001025c विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा 17001026a चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति 17001026c शिष्टाः परिक्षितं त्व् अन्या मातरः पर्यवारयन् 17001027a पाण्डवाश् च महात्मानो द्रौपदी च यशस्विनी 17001027c कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास् ततः 17001028a योगयुक्ता महात्मानस् त्यागधर्मम् उपेयुषः 17001028c अभिजग्मुर् बहून् देशान् सरितः पर्वतांस् तथा 17001029a युधिष्ठिरो ययाव् अग्रे भीमस् तु तदनन्तरम् 17001029c अर्जुनस् तस्य चान्व् एव यमौ चैव यथाक्रमम् 17001030a पृष्ठतस् तु वरारोहा श्यामा पद्मदलेक्षणा 17001030c द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम 17001031a श्वा चैवानुययाव् एकः पाण्डवान् प्रस्थितान् वने 17001031c क्रमेण ते ययुर् वीरा लौहित्यं सलिलार्णवम् 17001032a गाण्डीवं च धनुर् दिव्यं न मुमोच धनंजयः 17001032c रत्नलोभान् महाराज तौ चाक्षय्यौ महेषुधी 17001033a अग्निं ते ददृशुस् तत्र स्थितं शैलम् इवाग्रतः 17001033c मार्गम् आवृत्य तिष्ठन्तं साक्षात् पुरुषविग्रहम् 17001034a ततो देवः स सप्तार्चिः पाण्डवान् इदम् अब्रवीत् 17001034c भो भो पाण्डुसुता वीराः पावकं मां विबोधत 17001035a युधिष्ठिर महाबाहो भीमसेन परंतप 17001035c अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम 17001036a अहम् अग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् 17001036c अर्जुनस्य प्रभावेण तथा नारायणस्य च 17001037a अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् 17001037c परित्यज्य वनं यातु नानेनार्थो ऽस्ति कश् चन 17001038a चक्ररत्नं तु यत् कृष्णे स्थितम् आसीन् महात्मनि 17001038c गतं तच् च पुनर् हस्ते कालेनैष्यति तस्य ह 17001039a वरुणाद् आहृतं पूर्वं मयैतत् पार्थकारणात् 17001039c गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम् 17001040a ततस् ते भ्रातरः सर्वे धनंजयम् अचोदयन् 17001040c स जले प्राक्षिपत् तत् तु तथाक्षय्यौ महेषुधी 17001041a ततो ऽग्निर् भरतश्रेष्ठ तत्रैवान्तरधीयत 17001041c ययुश् च पाण्डवा वीरास् ततस् ते दक्षिणामुखाः 17001042a ततस् ते तूत्तरेणैव तीरेण लवणाम्भसः 17001042c जग्मुर् भरतशार्दूल दिशं दक्षिणपश्चिमम् 17001043a ततः पुनः समावृत्ताः पश्चिमां दिशम् एव ते 17001043c ददृशुर् द्वारकां चापि सागरेण परिप्लुताम् 17001044a उदीचीं पुनर् आवृत्त्य ययुर् भरतसत्तमाः 17001044c प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः 17002001 वैशंपायन उवाच 17002001a ततस् ते नियतात्मान उदीचीं दिशम् आस्थिताः 17002001c ददृशुर् योगयुक्ताश् च हिमवन्तं महागिरिम् 17002002a तं चाप्य् अतिक्रमन्तस् ते ददृशुर् वालुकार्णवम् 17002002c अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् 17002003a तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् 17002003c याज्ञसेनी भ्रष्टयोगा निपपात महीतले 17002004a तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः 17002004c उवाच धर्मराजानं याज्ञसेनीम् अवेक्ष्य ह 17002005a नाधर्मश् चरितः कश् चिद् राजपुत्र्या परंतप 17002005c कारणं किं नु तद् राजन् यत् कृष्णा पतिता भुवि 17002006 युधिष्ठिर उवाच 17002006a पक्षपातो महान् अस्या विशेषेण धनंजये 17002006c तस्यैतत् फलम् अद्यैषा भुङ्क्ते पुरुषसत्तम 17002007 वैशंपायन उवाच 17002007a एवम् उक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः 17002007c समाधाय मनो धीमान् धर्मात्मा पुरुषर्षभः 17002008a सहदेवस् ततो धीमान् निपपात महीतले 17002008c तं चापि पतितं दृष्ट्वा भीमो राजानम् अब्रवीत् 17002009a यो ऽयम् अस्मासु सर्वेषु शुश्रूषुर् अनहंकृतः 17002009c सो ऽयं माद्रवतीपुत्रः कस्मान् निपतितो भुवि 17002010 युधिष्ठिर उवाच 17002010a आत्मनः सदृशं प्राज्ञं नैषो ऽमन्यत कं चन 17002010c तेन दोषेण पतितस् तस्माद् एष नृपात्मजः 17002011 वैशंपायन उवाच 17002011a इत्य् उक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा 17002011c भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः 17002012a कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् 17002012c आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह 17002013a तस्मिन् निपतिते वीरे नकुले चारुदर्शने 17002013c पुनर् एव तदा भीमो राजानम् इदम् अब्रवीत् 17002014a यो ऽयम् अक्षतधर्मात्मा भ्राता वचनकारकः 17002014c रूपेणाप्रतिमो लोके नकुलः पतितो भुवि 17002015a इत्य् उक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः 17002015c नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः 17002016a रूपेण मत्समो नास्ति कश् चिद् इत्य् अस्य दर्शनम् 17002016c अधिकश् चाहम् एवैक इत्य् अस्य मनसि स्थितम् 17002017a नकुलः पतितस् तस्माद् आगच्छ त्वं वृकोदर 17002017c यस्य यद् विहितं वीर सो ऽवश्यं तद् उपाश्नुते 17002018a तांस् तु प्रपतितान् दृष्ट्वा पाण्डवः श्वेतवाहनः 17002018c पपात शोकसंतप्तस् ततो ऽनु परवीरहा 17002019a तस्मिंस् तु पुरुषव्याघ्रे पतिते शक्रतेजसि 17002019c म्रियमाणे दुराधर्षे भीमो राजानम् अब्रवीत् 17002020a अनृतं न स्मराम्य् अस्य स्वैरेष्व् अपि महात्मनः 17002020c अथ कस्य विकारो ऽयं येनायं पतितो भुवि 17002021 युधिष्ठिर उवाच 17002021a एकाह्ना निर्दहेयं वै शत्रून् इत्य् अर्जुनो ऽब्रवीत् 17002021c न च तत् कृतवान् एष शूरमानी ततो ऽपतत् 17002022a अवमेने धनुर्ग्राहान् एष सर्वांश् च फल्गुनः 17002022c यथा चोक्तं तथा चैव कर्तव्यं भूतिम् इच्छता 17002023 वैशंपायन उवाच 17002023a इत्य् उक्त्वा प्रस्थितो राजा भीमो ऽथ निपपात ह 17002023c पतितश् चाब्रवीद् भीमो धर्मराजं युधिष्ठिरम् 17002024a भो भो राजन्न् अवेक्षस्व पतितो ऽहं प्रियस् तव 17002024c किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह 17002025 युधिष्ठिर उवाच 17002025a अतिभुक्तं च भवता प्राणेन च विकत्थसे 17002025c अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ 17002026 वैशंपायन उवाच 17002026a इत्य् उक्त्वा तं महाबाहुर् जगामानवलोकयन् 17002026c श्वा त्व् एको ऽनुययौ यस् ते बहुशः कीर्तितो मया 17003001 वैशंपायन उवाच 17003001a ततः संनादयञ् शक्रो दिवं भूमिं च सर्वशः 17003001c रथेनोपययौ पार्थम् आरोहेत्य् अब्रवीच् च तम् 17003002a स bhrAtqn पतितान् दृष्ट्वा धर्मराजो युधिष्ठिरः 17003002c अब्रवीच् छोकसंतप्तः सहस्राक्षम् इदं वचः 17003003a भ्रातरः पतिता मे ऽत्र आगच्छेयुर् मया सह 17003003c न विना भ्रातृभिः स्वर्गम् इच्छे गन्तुं सुरेश्वर 17003004a सुकुमारी सुखार्हा च राजपुत्री पुरंदर 17003004c सास्माभिः सह गच्छेत तद् भवान् अनुमन्यताम् 17003005 इन्द्र उवाच 17003005a bhrAtqn द्रक्ष्यसि पुत्रांस् त्वम् अग्रतस् त्रिदिवं गतान् 17003005c कृष्णया सहितान् सर्वान् मा शुचो भरतर्षभ 17003006a निक्षिप्य मानुषं देहं गतास् ते भरतर्षभ 17003006c अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः 17003007 युधिष्ठिर उवाच 17003007a अयं श्वा भूतभव्येश भक्तो मां नित्यम् एव ह 17003007c स गच्छेत मया सार्धम् आनृशंस्या हि मे मतिः 17003008 इन्द्र उवाच 17003008a अमर्त्यत्वं मत्समत्वं च राजञ्; श्रियं कृत्स्नां महतीं चैव कीर्तिम् 17003008c संप्राप्तो ऽद्य स्वर्गसुखानि च त्वं; त्यज श्वानं नात्र नृशंसम् अस्ति 17003009 युधिष्ठिर उवाच 17003009a अनार्यम् आर्येण सहस्रनेत्र; शक्यं कर्तुं दुष्करम् एतद् आर्य 17003009c मा मे श्रिया संगमनं तयास्तु; यस्याः कृते भक्तजनं त्यजेयम् 17003010 इन्द्र उवाच 17003010a स्वर्गे लोके श्ववतां नास्ति धिष्ण्यम्; इष्टापूर्तं क्रोधवशा हरन्ति 17003010c ततो विचार्य क्रियतां धर्मराज; त्यज श्वानं नात्र नृशंसम् अस्ति 17003011 युधिष्ठिर उवाच 17003011a भक्तत्यागं प्राहुर् अत्यन्तपापं; तुल्यं लोके ब्रह्मवध्याकृतेन 17003011c तस्मान् नाहं जातु कथं चनाद्य; त्यक्ष्याम्य् एनं स्वसुखार्थी महेन्द्र 17003012 इन्द्र उवाच 17003012a शुना दृष्टं क्रोधवशा हरन्ति; यद् दत्तम् इष्टं विवृतम् अथो हुतं च 17003012c तस्माच् छुनस् त्यागम् इमं कुरुष्व; शुनस् त्यागात् प्राप्स्यसे देवलोकम् 17003013a त्यक्त्वा bhrAtqn दयितां चापि कृष्णां; प्राप्तो लोकः कर्मणा स्वेन वीर 17003013c श्वानं चैनं न त्यजसे कथं नु; त्यागं कृत्स्नं चास्थितो मुह्यसे ऽद्य 17003014 युधिष्ठिर उवाच 17003014a न विद्यते संधिर् अथापि विग्रहो; मृतैर् मर्त्यैर् इति लोकेषु निष्ठा 17003014c न ते मया जीवयितुं हि शक्या; तस्मात् त्यागस् तेषु कृतो न जीवताम् 17003015a प्रतिप्रदानं शरणागतस्य; स्त्रिया वधो ब्राह्मणस्वापहारः 17003015c मित्रद्रोहस् तानि चत्वारि शक्र; भक्तत्यागश् चैव समो मतो मे 17003016 वैशंपायन उवाच 17003016a तद् धर्मराजस्य वचो निशम्य; धर्मस्वरूपी भगवान् उवाच 17003016c युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं; श्लक्ष्णैर् वाक्यैः संस्तवसंप्रयुक्तैः 17003017a अभिजातो ऽसि राजेन्द्र पितुर् वृत्तेन मेधया 17003017c अनुक्रोशेन चानेन सर्वभूतेषु भारत 17003018a पुरा द्वैतवने चासि मया पुत्र परीक्षितः 17003018c पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः 17003019a भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातराव् उभौ 17003019c मात्रोः साम्यम् अभीप्सन् वै नकुलं जीवम् इच्छसि 17003020a अयं श्वा भक्त इत्य् एव त्यक्तो देवरथस् त्वया 17003020c तस्मात् स्वर्गे न ते तुल्यः कश् चिद् अस्ति नराधिप 17003021a अतस् तवाक्षया लोकाः स्वशरीरेण भारत 17003021c प्राप्तो ऽसि भरतश्रेष्ठ दिव्यां गतिम् अनुत्तमाम् 17003022a ततो धर्मश् च शक्रश् च मरुतश् चाश्विनाव् अपि 17003022c देवा देवर्षयश् चैव रथम् आरोप्य पाण्डवम् 17003023a प्रययुः स्वैर् विमानैस् ते सिद्धाः कामविहारिणः 17003023c सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः 17003024a स तं रथं समास्थाय राजा कुरुकुलोद्वहः 17003024c ऊर्ध्वम् आचक्रमे शीघ्रं तेजसावृत्य रोदसी 17003025a ततो देवनिकायस्थो नारदः सर्वलोकवित् 17003025c उवाचोच्चैस् तदा वाक्यं बृहद्वादी बृहत्तपाः 17003026a ये ऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः 17003026c कीर्तिं प्रच्छाद्य तेषां वै कुरुराजो ऽधितिष्ठति 17003027a लोकान् आवृत्य यशसा तेजसा वृत्तसंपदा 17003027c स्वशरीरेण संप्राप्तं नान्यं शुश्रुम पाण्डवात् 17003028a नारदस्य वचः श्रुत्वा राजा वचनम् अब्रवीत् 17003028c देवान् आमन्त्र्य धर्मात्मा स्वपक्षांश् चैव पार्थिवान् 17003029a शुभं वा यदि वा पापं bhrAtqNAM स्थानम् अद्य मे 17003029c तद् एव प्राप्तुम् इच्छामि लोकान् अन्यान् न कामये 17003030a राज्ञस् तु वचनं श्रुत्वा देवराजः पुरंदरः 17003030c आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् 17003031a स्थाने ऽस्मिन् वस राजेन्द्र कर्मभिर् निर्जिते शुभैः 17003031c किं त्वं मानुष्यकं स्नेहम् अद्यापि परिकर्षसि 17003032a सिद्धिं प्राप्तो ऽसि परमां यथा नान्यः पुमान् क्व चित् 17003032c नैव ते भ्रातरः स्थानं संप्राप्ताः कुरुनन्दन 17003033a अद्यापि मानुषो भावः स्पृशते त्वां नराधिप 17003033c स्वर्गो ऽयं पश्य देवर्षीन् सिद्धांश् च त्रिदिवालयान् 17003034a युधिष्ठिरस् तु देवेन्द्रम् एवंवादिनम् ईश्वरम् 17003034c पुनर् एवाब्रवीद् धीमान् इदं वचनम् अर्थवत् 17003035a तैर् विना नोत्सहे वस्तुम् इह दैत्यनिबर्हण 17003035c गन्तुम् इच्छामि तत्राहं यत्र मे भ्रातरो गताः 17003036a यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता 17003036c द्रौपदी योषितां श्रेष्ठा यत्र चैव प्रिया मम