% Mahabharata: Mausalaparvan % Last updated: Tue May 15 2007 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 16001001 वैशंपायन उवाच 16001001a षट्त्रिंशे त्व् अथ संप्राप्ते वर्षे कौरवनन्दनः 16001001c ददर्श विपरीतानि निमित्तानि युधिष्ठिरः 16001002a ववुर् वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः 16001002c अपसव्यानि शकुना मण्डलानि प्रचक्रिरे 16001003a प्रत्यग् ऊहुर् महानद्यो दिशो नीहारसंवृताः 16001003c उल्काश् चाङ्गारवर्षिण्यः प्रपेतुर् गगनाद् भुवि 16001004a आदित्यो रजसा राजन् समवच्छन्नमण्डलः 16001004c विरश्मिर् उदये नित्यं कबन्धैः समदृश्यत 16001005a परिवेषाश् च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः 16001005c त्रिवर्णाः श्यामरूक्षान्तास् तथा भस्मारुणप्रभाः 16001006a एते चान्ये च बहव उत्पाता भयशंसिनः 16001006c दृश्यन्ते ऽहरहो राजन् हृदयोद्वेगकारकाः 16001007a कस्य चित् त्व् अथ कालस्य कुरुराजो युधिष्ठिरः 16001007c शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम् 16001008a विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः 16001008c समानीयाब्रवीद् bhrAtqn किं करिष्याम इत्य् उत 16001009a परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान् 16001009c वृष्णीन् विनष्टांस् ते श्रुत्वा व्यथिताः पाण्डवाभवन् 16001010a निधनं वासुदेवस्य समुद्रस्येव शोषणम् 16001010c वीरा न श्रद्दधुस् तस्य विनाशं शार्ङ्गधन्वनः 16001011a मौसलं ते परिश्रुत्य दुःखशोकसमन्विताः 16001011c विषण्णा हतसंकल्पाः पाण्डवाः समुपाविशन् 16002001 जनमेजय उवाच 16002001a कथं विनष्टा भगवन्न् अन्धका वृष्णिभिः सह 16002001c पश्यतो वासुदेवस्य भोजाश् चैव महारथाः 16002002 वैशंपायन उवाच 16002002a षट्त्रिंशे ऽथ ततो वर्षे वृष्णीनाम् अनयो महान् 16002002c अन्योन्यं मुसलैस् ते तु निजघ्नुः कालचोदिताः 16002003 जनमेजय उवाच 16002003a केनानुशप्तास् ते वीराः क्षयं वृष्ण्यन्धका ययुः 16002003c भोजाश् च द्विजवर्य त्वं विस्तरेण वदस्व मे 16002004 वैशंपायन उवाच 16002004a विश्वामित्रं च कण्वं च नारदं च तपोधनम् 16002004c सारणप्रमुखा वीरा ददृशुर् द्वारकागतान् 16002005a ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा 16002005c अब्रुवन्न् उपसंगम्य दैवदण्डनिपीडिताः 16002006a इयं स्त्री पुत्रकामस्य बभ्रोर् अमिततेजसः 16002006c ऋषयः साधु जानीत किम् इयं जनयिष्यति 16002007a इत्य् उक्तास् ते तदा राजन् विप्रलम्भप्रधर्षिताः 16002007c प्रत्यब्रुवंस् तान् मुनयो यत् तच् छृणु नराधिप 16002008a वृष्ण्यन्धकविनाशाय मुसलं घोरम् आयसम् 16002008c वासुदेवस्य दायादः साम्बो ऽयं जनयिष्यति 16002009a येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः 16002009c उच्छेत्तारः कुलं कृत्स्नम् ऋते रामजनार्दनौ 16002010a समुद्रं यास्यति श्रीमांस् त्यक्त्वा देहं हलायुधः 16002010c जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति 16002011a इत्य् अब्रुवन्त ते राजन् प्रलब्धास् तैर् दुरात्मभिः 16002011c मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् 16002012a तथोक्त्वा मुनयस् ते तु ततः केशवम् अभ्ययुः 16002013a अथाब्रवीत् तदा वृष्णीञ् श्रुत्वैवं मधुसूदनः 16002013c अन्तज्ञो मतिमांस् तस्य भवितव्यं तथेति तान् 16002014a एवम् उक्त्वा हृषीकेशः प्रविवेश पुनर् गृहान् 16002014c कृतान्तम् अन्यथा नैच्छत् कर्तुं स जगतः प्रभुः 16002015a श्वोभूते ऽथ ततः साम्बो मुसलं तद् असूत वै 16002015c वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत् 16002016a प्रसूतं शापजं घोरं तच् च राज्ञे न्यवेदयन् 16002016c विषण्णरूपस् तद् राजा सूक्ष्मं चूर्णम् अकारयत् 16002017a प्राक्षिपन् सागरे तच् च पुरुषा राजशासनात् 16002017c अघोषयंश् च नगरे वचनाद् आहुकस्य च 16002018a अद्य प्रभृति सर्वेषु वृष्ण्यन्धकगृहेष्व् इह 16002018c सुरासवो न कर्तव्यः सर्वैर् नगरवासिभिः 16002019a यश् च नो ऽविदितं कुर्यात् पेयं कश् चिन् नरः क्व चित् 16002019c जीवन् स शूलम् आरोहेत् स्वयं कृत्वा सबान्धवः 16002020a ततो राजभयात् सर्वे नियमं चक्रिरे तदा 16002020c नराः शासनम् आज्ञाय तस्य राज्ञो महात्मनः 16003001 वैशंपायन उवाच 16003001a एवं प्रयतमानानां वृष्णीनाम् अन्धकैः सह 16003001c कालो गृहाणि सर्वेषां परिचक्राम नित्यशः 16003002a करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः 16003002c गृहाण्य् अवेक्ष्य वृष्णीनां नादृश्यत पुनः क्व चित् 16003003a उत्पेदिरे महावाता दारुणाश् चा दिने दिने 16003003c वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः 16003004a विवृद्धमूषका रथ्या विभिन्नमणिकास् तथा 16003004c चीचीकूचीति वाश्यन्त्यः सारिका वृष्णिवेश्मसु 16003004e नोपशाम्यति शब्दश् च स दिवारात्रम् एव हि 16003005a अनुकुर्वन्न् उलूकानां सारसा विरुतं तथा 16003005c अजाः शिवानां च रुतम् अन्वकुर्वत भारत 16003006a पाण्डुरा रक्तपादाश् च विहगाः कालचोदिताः 16003006c वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस् तदा 16003007a व्यजायन्त खरा गोषु करभाश्वतरीषु च 16003007c शुनीष्व् अपि बिडालाश् च मूषका नकुलीषु च 16003008a नापत्रपन्त पापानि कुर्वन्तो वृष्णयस् तदा 16003008c प्राद्विषन् ब्राह्मणांश् चापि pitqn देवांस् तथैव च 16003009a गुरूंश् चाप्य् अवमन्यन्त न तु रामजनार्दनौ 16003009c पत्न्यः पतीन् व्युच्चरन्त पत्नीश् च पतयस् तथा 16003010a विभावसुः प्रज्वलितो वामं विपरिवर्तते 16003010c नीललोहितमाञ्जिष्ठा विसृजन्न् अर्चिषः पृथक् 16003011a उदयास्तमने नित्यं पुर्यां तस्यां दिवाकरः 16003011c व्यदृश्यतासकृत् पुंभिः कबन्धैः परिवारितः 16003012a महानसेषु सिद्धे ऽन्ने संस्कृते ऽतीव भारत 16003012c आहार्यमाणे कृमयो व्यदृश्यन्त नराधिप 16003013a पुण्याहे वाच्यमाने च जपत्सु च महात्मसु 16003013c अभिधावन्तः श्रूयन्ते न चादृश्यत कश् चन 16003014a परस्परं च नक्षत्रं हन्यमानं पुनः पुनः 16003014c ग्रहैर् अपश्यन् सर्वे ते नात्मनस् तु कथं चन 16003015a नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकनिवेशने 16003015c समन्तात् प्रत्यवाश्यन्त रासभा दारुणस्वराः 16003016a एवं पश्यन् हृषीकेशः संप्राप्तं कालपर्ययम् 16003016c त्रयोदश्याम् अमावास्यां तां दृष्ट्वा प्राब्रवीद् इदम् 16003017a चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः 16003017c तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः 16003018a विमृशन्न् एव कालं तं परिचिन्त्य जनार्दनः 16003018c मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः 16003019a पुत्रशोकाभिसंतप्ता गान्धारी हतबान्धवा 16003019c यद् अनुव्याजहारार्ता तद् इदं समुपागतम् 16003020a इदं च तद् अनुप्राप्तम् अब्रवीद् यद् युधिष्ठिरः 16003020c पुरा व्यूढेष्व् अनीकेषु दृष्ट्वोत्पातान् सुदारुणान् 16003021a इत्य् उक्त्वा वासुदेवस् तु चिकीर्षन् सत्यम् एव तत् 16003021c आज्ञापयाम् आस तदा तीर्थयात्राम् अरिंदम 16003022a अघोषयन्त पुरुषास् तत्र केशवशासनात् 16003022c तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः 16004001 वैशंपायन उवाच 16004001a काली स्त्री पाण्डुरैर् दन्तैः प्रविश्य हसती निशि 16004001c स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति 16004002a अलंकाराश् च छत्रं च ध्वजाश् च कवचानि च 16004002c ह्रियमाणान्य् अदृश्यन्त रक्षोभिः सुभयानकैः 16004003a तच् चाग्निदत्तं कृष्णस्य वज्रनाभम् अयस्मयम् 16004003c दिवम् आचक्रमे चक्रं वृष्णीनां पश्यतां तदा 16004004a युक्तं रथं दिव्यम् आदित्यवर्णं; हयाहरन् पश्यतो दारुकस्य 16004004c ते सागरस्योपरिष्टाद् अवर्तन्; मनोजवाश् चतुरो वाजिमुख्याः 16004005a तालः सुपर्णश् च महाध्वजौ तौ; सुपूजितौ रामजनार्दनाभ्याम् 16004005c उच्चैर् जह्रुर् अप्सरसो दिवानिशं; वाचश् चोचुर् गम्यतां तीर्थयात्रा 16004006a ततो जिगमिषन्तस् ते वृष्ण्यन्धकमहारथाः 16004006c सान्तःपुरास् तदा तीर्थयात्राम् ऐच्छन् नरर्षभाः 16004007a ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः 16004007c बहु नानाविधं चक्रुर् मद्यं मांसम् अनेकशः 16004008a ततः सीधुषु सक्ताश् च निर्ययुर् नगराद् बहिः 16004008c यानैर् अश्वैर् गजैश् चैव श्रीमन्तस् तिग्मतेजसः 16004009a ततः प्रभासे न्यवसन् यथोद्देशं यथागृहम् 16004009c प्रभूतभक्ष्यपेयास् ते सदारा यादवास् तदा 16004010a निविष्टांस् तान् निशम्याथ समुद्रान्ते स योगवित् 16004010c जगामामन्त्र्य तान् वीरान् उद्धवो ऽर्थविशारदः 16004011a तं प्रस्थितं महात्मानम् अभिवाद्य कृताञ्जलिम् 16004011c जानन् विनाशं वृष्णीनां नैच्छद् वारयितुं हरिः 16004012a ततः कालपरीतास् ते वृष्ण्यन्धकमहारथाः 16004012c अपश्यन्न् उद्धवं यान्तं तेजसावृत्य रोदसी 16004013a ब्राह्मणार्थेषु यत् सिद्धम् अन्नं तेषां महात्मनाम् 16004013c तद् वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् 16004014a ततस् तूर्यशताकीर्णं नटनर्तकसंकुलम् 16004014c प्रावर्तत महापानं प्रभासे तिग्मतेजसाम् 16004015a कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा 16004015c अपिबद् युयुधानश् च गदो बभ्रुस् तथैव च 16004016a ततः परिषदो मध्ये युयुधानो मदोत्कटः 16004016c अब्रवीत् कृतवर्माणम् अवहस्यावमन्य च 16004017a कः क्षत्रियो मन्यमानः सुप्तान् हन्यान् मृतान् इव 16004017c न तन् मृष्यन्ति हार्दिक्य यादवा यत् त्वया कृतम् 16004018a इत्य् उक्ते युयुधानेन पूजयाम् आस तद् वचः 16004018c प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यम् अवमन्य च 16004019a ततः परमसंक्रुद्धः कृतवर्मा तम् अब्रवीत् 16004019c निर्दिशन्न् इव सावज्ञं तदा सव्येन पाणिना 16004020a भूरिश्रवाश् छिन्नबाहुर् युद्धे प्रायगतस् त्वया 16004020c वधेन सुनृशंसेन कथं वीरेण पातितः 16004021a इति तस्य वचः श्रुत्वा केशवः परवीरहा 16004021c तिर्यक् सरोषया दृष्ट्या वीक्षां चक्रे स मन्युमान् 16004022a मणिः स्यमन्तकश् चैव यः स सत्राजितो ऽभवत् 16004022c तां कथां स्मारयाम् आस सात्यकिर् मधुसूदनम् 16004023a तच् छ्रुत्वा केशवस्याङ्कम् अगमद् रुदती तदा 16004023c सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् 16004024a तत उत्थाय सक्रोधः सात्यकिर् वाक्यम् अब्रवीत् 16004024c पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः 16004025a एष गच्छामि पदवीं सत्येन च तथा शपे 16004025c सौप्तिके ये च निहताः सुप्तानेन दुरात्मना 16004026a द्रोणपुत्रसहायेन पापेन कृतवर्मणा 16004026c समाप्तम् आयुर् अस्याद्य यशश् चापि सुमध्यमे 16004027a इतीदम् उक्त्वा खड्गेन केशवस्य समीपतः 16004027c अभिद्रुत्य शिरः क्रुद्धश् चिच्छेद कृतवर्मणः 16004028a तथान्यान् अपि निघ्नन्तं युयुधानं समन्ततः 16004028c अभ्यधावद् धृषीकेशो विनिवारयिषुस् तदा 16004029a एकीभूतास् ततः सर्वे कालपर्यायचोदिताः 16004029c भोजान्धका महाराज शैनेयं पर्यवारयन् 16004030a तान् दृष्ट्वा पततस् तूर्णम् अभिक्रुद्धाञ् जनार्दनः 16004030c न चुक्रोध महातेजा जानन् कालस्य पर्ययम् 16004031a ते तु पानमदाविष्टाश् चोदिताश् चैव मन्युना 16004031c युयुधानम् अथाभ्यघ्नन्न् उच्छिष्टैर् भाजनैस् तदा 16004032a हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः 16004032c तदन्तरम् उपाधावन् मोक्षयिष्यञ् शिनेः सुतम् 16004033a स भोजैः सह संयुक्तः सात्यकिश् चान्धकैः सह 16004033c बहुत्वान् निहतौ तत्र उभौ कृष्णस्य पश्यतः 16004034a हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः 16004034c एरकाणां तदा मुष्टिं कोपाज् जग्राह केशवः 16004035a तद् अभून् मुसलं घोरं वज्रकल्पम् अयोमयम् 16004035c जघान तेन कृष्णस् तान् ये ऽस्य प्रमुखतो ऽभवन् 16004036a ततो ऽन्धकाश् च भोजाश् च शैनेया वृष्णयस् तथा 16004036c जघ्नुर् अन्योन्यम् आक्रन्दे मुसलैः कालचोदिताः 16004037a यस् तेषाम् एरकां कश् चिज् जग्राह रुषितो नृप 16004037c वज्रभूतेव सा राजन्न् अदृश्यत तदा विभो 16004038a तृणं च मुसलीभूतम् अपि तत्र व्यदृश्यत 16004038c ब्रह्मदण्डकृतं सर्वम् इति तद् विद्धि पार्थिव 16004039a आविध्याविध्य ते राजन् प्रक्षिपन्ति स्म यत् तृणम् 16004039c तद् वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् 16004040a अवधीत् पितरं पुत्रः पिता पुत्रं च भारत 16004040c मत्ताः परिपतन्ति स्म पोथयन्तः परस्परम् 16004041a पतंगा इव चाग्नौ ते न्यपतन् कुकुरान्धकाः 16004041c नासीत् पलायने बुद्धिर् वध्यमानस्य कस्य चित् 16004042a तं तु पश्यन् महाबाहुर् जानन् कालस्य पर्ययम् 16004042c मुसलं समवष्टभ्य तस्थौ स मधुसूदनः 16004043a साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः 16004043c प्रद्युम्नं चानिरुद्धं च ततश् चुक्रोध भारत 16004044a गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः 16004044c स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः 16004045a तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः 16004045c दारुकश् चैव दाशार्हम् ऊचतुर् यन् निबोध तत् 16004046a भगवन् संहृतं सर्वं त्वया भूयिष्ठम् अच्युत 16004046c रामस्य पदम् अन्विच्छ तत्र गच्छाम यत्र सः 16005001 वैशंपायन उवाच 16005001a ततो ययुर् दारुकः केशवश् च; बभ्रुश् च रामस्य पदं पतन्तः 16005001c अथापश्यन् रामम् अनन्तवीर्यं; वृक्षे स्थितं चिन्तयानं विविक्ते 16005002a ततः समासाद्य महानुभावः; कृष्णस् तदा दारुकम् अन्वशासत् 16005002c गत्वा कुरूञ् शीघ्रम् इमं महान्तं; पार्थाय शंसस्व वधं यदूनाम् 16005003a ततो ऽर्जुनः क्षिप्रम् इहोपयातु; श्रुत्वा मृतान् यादवान् ब्रह्मशापात् 16005003c इत्य् एवम् उक्तः स ययौ रथेन; कुरूंस् तदा दारुको नष्टचेताः 16005004a ततो गते दारुके केशवो ऽथ; दृष्ट्वान्तिके बभ्रुम् उवाच वाक्यम् 16005004c स्त्रियो भवान् रक्षतु यातु शीघ्रं; नैता हिंस्युर् दस्यवो वित्तलोभात् 16005005a स प्रस्थितः केशवेनानुशिष्टो; मदातुरो ज्ञातिवधार्दितश् च 16005005c तं वै यान्तं संनिधौ केशवस्य; त्वरन्तम् एकं सहसैव बभ्रुम् 16005005e ब्रह्मानुशप्तम् अवधीन् महद् वै; कूटोन्मुक्तं मुसलं लुब्धकस्य 16005006a ततो दृष्ट्वा निहतं बभ्रुम् आह; कृष्णो वाक्यं भ्रातरम् अग्रजं तु 16005006c इहैव त्वं मां प्रतीक्षस्व राम; यावत् स्त्रियो ज्ञातिवशाः करोमि 16005007a ततः पुरीं द्वारवतीं प्रविश्य; जनार्दनः पितरं प्राह वाक्यम् 16005007c स्त्रियो भवान् रक्षतु नः समग्रा; धनंजयस्यागमनं प्रतीक्षन् 16005007e रामो वनान्ते प्रतिपालयन् माम्; आस्ते ऽद्याहं तेन समागमिष्ये 16005008a दृष्टं मयेदं निधनं यदूनां; राज्ञां च पूर्वं कुरुपुंगवानाम् 16005008c नाहं विना यदुभिर् यादवानां; पुरीम् इमां द्रष्टुम् इहाद्य शक्तः 16005009a तपश् चरिष्यामि निबोध तन् मे; रामेण सार्धं वनम् अभ्युपेत्य 16005009c इतीदम् उक्त्वा शिरसास्य पादौ; संस्पृश्य कृष्णस् त्वरितो जगाम 16005010a ततो महान् निनदः प्रादुरासीत्; सस्त्रीकुमारस्य पुरस्य तस्य 16005010c अथाब्रवीत् केशवः संनिवर्त्य; शब्दं श्रुत्वा योषितां क्रोशतीनाम् 16005011a पुरीम् इमाम् एष्यति सव्यसाची; स वो दुःखान् मोचयिता नराग्र्यः 16005011c ततो गत्वा केशवस् तं ददर्श; रामं वने स्थितम् एकं विविक्ते 16005012a अथापश्यद् योगयुक्तस्य तस्य; नागं मुखान् निःसरन्तं महान्तम् 16005012c श्वेतं ययौ स ततः प्रेक्ष्यमाणो; महार्णवो येन महानुभावः 16005013a सहस्रशीर्षः पर्वताभोगवर्ष्मा; रक्ताननः स्वां तनुं तां विमुच्य 16005013c सम्यक् च तं सागरः प्रत्यगृह्णान्; नागा दिव्याः सरितश् चैव पुण्याः 16005014a कर्कोटको वासुकिस् तक्षकश् च; पृथुश्रवा वरुणः कुञ्जरश् च 16005014c मिश्री शङ्खः कुमुदः पुण्डरीकस्; तथा नागो धृतराष्ट्रो महात्मा 16005015a ह्रादः क्राथः शितिकण्ठो ऽग्रतेजास्; तथा नागौ चक्रमन्दातिषण्डौ 16005015c नागश्रेष्ठो दुर्मुखश् चाम्बरीषः; स्वयं राजा वरुणश् चापि राजन् 16005015e प्रत्युद्गम्य स्वागतेनाभ्यनन्दंस्; ते ऽपूजयंश् चार्घ्यपाद्यक्रियाभिः 16005016a ततो गते भ्रातरि वासुदेवो; जानन् सर्वा गतयो दिव्यदृष्टिः 16005016c वने शून्ये विचरंश् चिन्तयानो; भूमौ ततः संविवेशाग्र्यतेजाः 16005017a सर्वं हि तेन प्राक् तदा वित्तम् आसीद्; गान्धार्या यद् वाक्यम् उक्तः स पूर्वम् 16005017c दुर्वाससा पायसोच्छिष्टलिप्ते; यच् चाप्य् उक्तं तच् च सस्मार कृष्णः 16005018a स चिन्तयानो ऽन्धकवृष्णिनाशं; कुरुक्षयं चैव महानुभावः 16005018c मेने ततः संक्रमणस्य कालं; ततश् चकारेन्द्रियसंनिरोधम् 16005019a स संनिरुद्धेन्द्रियवाङ्मनास् तु; शिश्ये महायोगम् उपेत्य कृष्णः 16005019c जराथ तं देशम् उपाजगाम; लुब्धस् तदानीं मृगलिप्सुर् उग्रः 16005020a स केशवं योगयुक्तं शयानं; मृगाशङ्की लुब्धकः सायकेन 16005020c जराविध्यत् पादतले त्वरावांस्; तं चाभितस् तज्जिघृक्षुर् जगाम 16005020e अथापश्यत् पुरुषं योगयुक्तं; पीताम्बरं लुब्धको ऽनेकबाहुम् 16005021a मत्वात्मानम् अपराद्धं स तस्य; जग्राह पादौ शिरसा चार्तरूपः 16005021c आश्वासयत् तं महात्मा तदानीं; गच्छन्न् ऊर्ध्वं रोदसी व्याप्य लक्ष्म्या 16005022a दिवं प्राप्तं वासवो ऽथाश्विनौ च; रुद्रादित्या वसवश् चाथ विश्वे 16005022c प्रत्युद्ययुर् मुनयश् चापि सिद्धा; गन्धर्वमुख्याश् च सहाप्सरोभिः 16005023a ततो राजन् भगवान् उग्रतेजा; नारायणः प्रभवश् चाव्ययश् च 16005023c योगाचार्यो रोदसी व्याप्य लक्ष्म्या; स्थानं प्राप स्वं महात्माप्रमेयम् 16005024a ततो देवैर् ऋषिभिश् चापि कृष्णः; समागतश् चारणैश् चैव राजन् 16005024c गन्धर्वाग्र्यैर् अप्सरोभिर् वराभिः; सिद्धैः साध्यैश् चानतैः पूज्यमानः 16005025a ते वै देवाः प्रत्यनन्दन्त राजन्; मुनिश्रेष्ठा वाग्भिर् Anarcur Izam 16005025c गन्धर्वाश् चाप्य् उपतस्थुः स्तुवन्तः; प्रीत्या चैनं पुरुहूतो ऽभ्यनन्दत् 16006001 वैशंपायन उवाच 16006001a दारुको ऽपि कुरून् गत्वा दृष्ट्वा पार्थान् महारथान् 16006001c आचष्ट मौसले वृष्णीन् अन्योन्येनोपसंहृतान् 16006002a श्रुत्वा विनष्टान् वार्ष्णेयान् सभोजकुकुरान्धकान् 16006002c पाण्डवाः शोकसंतप्ता वित्रस्तमनसो ऽभवन् 16006003a ततो ऽर्जुनस् तान् आमन्त्र्य केशवस्य प्रियः सखा 16006003c प्रययौ मातुलं द्रष्टुं नेदम् अस्तीति चाब्रवीत् 16006004a स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो 16006004c ददर्श द्वारकां वीरो मृतनाथाम् इव स्त्रियम् 16006005a याः स्म ता लोकनाथेन नाथवत्यः पुराभवन् 16006005c तास् त्व् अनाथास् तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः 16006006a षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः 16006006c तासाम् आसीन् महान् नादो दृष्ट्वैवार्जुनम् आगतम् 16006007a तास् तु दृष्ट्वैव कौरव्यो बाष्पेण पिहितो ऽर्जुनः 16006007c हीनाः कृष्णेन पुत्रैश् च नाशकत् सो ऽभिवीक्षितुम् 16006008a तां स वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् 16006008c वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् 16006009a रत्नशैवलसंघाटां वज्रप्राकारमालिनीम् 16006009c रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् 16006010a रामकृष्णमहाग्राहां द्वारकासरितं तदा 16006010c कालपाशग्रहां घोरां नदीं वैतरणीम् इव 16006011a तां ददर्शार्जुनो धीमान् विहीनां वृष्णिपुंगवैः 16006011c गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा 16006012a तां दृष्ट्वा द्वारकां पार्थस् ताश् च कृष्णस्य योषितः 16006012c सस्वनं बाष्पम् उत्सृज्य निपपात महीतले 16006013a सात्राजिती ततः सत्या रुक्मिणी च विशां पते 16006013c अभिपत्य प्ररुरुदुः परिवार्य धनंजयम् 16006014a ततस् ताः काञ्चने पीठे समुत्थायोपवेश्य च 16006014c अब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे 16006015a ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः 16006015c आश्वास्य ताः स्त्रियश् चापि मातुलं द्रष्टुम् अभ्यगात् 16007001 वैशंपायन उवाच 16007001a तं शयानं महात्मानं वीरम् आनकदुन्दुभिम् 16007001c पुत्रशोकाभिसंतप्तं ददर्श कुरुपुंगवः 16007002a तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः 16007002c आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत 16007003a समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः 16007003c रुदन् पुत्रान् स्मरन् सर्वान् विललाप सुविह्वलः 16007003e bhrAtqn पुत्रांश् च पौत्रांश् च दौहित्रांश् च सखीन् अपि 16007004 वसुदेव उवाच 16007004a यैर् जिता भूमिपालाश् च दैत्याश् च शतशो ऽर्जुन 16007004c तान् दृष्ट्वा नेह पश्यामि जीवाम्य् अर्जुन दुर्मरः 16007005a यौ ताव् अर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा 16007005c तयोर् अपनयात् पार्थ वृष्णयो निधनं गताः 16007006a यौ तौ वृष्णिप्रवीराणां द्वाव् एवातिरथौ मतौ 16007006c प्रद्युम्नो युयुधानश् च कथयन् कत्थसे च यौ 16007007a नित्यं त्वं कुरुशार्दूल कृष्णश् च मम पुत्रकः 16007007c ताव् उभौ वृष्णिनाशस्य मुखम् आस्तां धनंजय 16007008a न तु गर्हामि शैनेयं हार्दिक्यं चाहम् अर्जुन 16007008c अक्रूरं रौक्मिणेयं च शापो ह्य् एवात्र कारणम् 16007009a केशिनं यस् तु कंसं च विक्रम्य जगतः प्रभुः 16007009c विदेहाव् अकरोत् पार्थ चैद्यं च बलगर्वितम् 16007010a नैषादिम् एकलव्यं च चक्रे कालिङ्गमागधान् 16007010c गान्धारान् काशिराजं च मरुभूमौ च पार्थिवान् 16007011a प्राच्यांश् च दाक्षिणात्यांश् च पार्वतीयांस् तथा नृपान् 16007011c सो ऽभ्युपेक्षितवान् एतम् अनयं मधुसूदनः 16007012a ततः पुत्रांश् च पौत्रांश् च bhrAtqn अथ सखीन् अपि 16007012c शयानान् निहतान् दृष्ट्वा ततो माम् अब्रवीद् इदम् 16007013a संप्राप्तो ऽद्यायम् अस्यान्तः कुलस्य पुरुषर्षभ 16007013c आगमिष्यति बीभत्सुर् इमां द्वारवतीं पुरीम् 16007014a आख्येयं तस्य यद् वृत्तं वृष्णीनां वैशसं महत् 16007014c स तु श्रुत्वा महातेजा यदूनाम् अनयं प्रभो 16007014e आगन्ता क्षिप्रम् एवेह न मे ऽत्रास्ति विचारणा 16007015a यो ऽहं तम् अर्जुनं विद्धि यो ऽर्जुनः सो ऽहम् एव तु 16007015c यद् ब्रूयात् तत् तथा कार्यम् इति बुध्यस्व माधव 16007016a स स्त्रीषु प्राप्तकालं वः पाण्डवो बालकेषु च 16007016c प्रतिपत्स्यति बीभत्सुर् भवतश् चौर्ध्वदेहिकम् 16007017a इमां च नगरीं सद्यः प्रतियाते धनंजये 16007017c प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति 16007018a अहं हि देशे कस्मिंश् चित् पुण्ये नियमम् आस्थितः 16007018c कालं कर्ता सद्य एव रामेण सह धीमता 16007019a एवम् उक्त्वा हृषीकेशो माम् अचिन्त्यपराक्रमः 16007019c हित्वा मां बालकैः सार्धं दिशं काम् अप्य् अगात् प्रभुः 16007020a सो ऽहं तौ च महात्मानौ चिन्तयन् भ्रातरौ तव 16007020c घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः 16007021a न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तो ऽसि पाण्डव 16007021c यद् उक्तं पार्थ कृष्णेन तत् सर्वम् अखिलं कुरु 16007022a एतत् ते पार्थ राज्यं च स्त्रियो रत्नानि चैव ह 16007022c इष्टान् प्राणान् अहं हीमांस् त्यक्ष्यामि रिपुसूदन 16008001 वैशंपायन उवाच 16008001a एवम् उक्तः स बीभत्सुर् मातुलेन परंतपः 16008001c दुर्मना दीनमनसं वसुदेवम् उवाच ह 16008002a नाहं वृष्णिप्रवीरेण मधुभिश् चैव मातुल 16008002c विहीनां पृथिवीं द्रष्टुं शक्तश् चिरम् इह प्रभो 16008003a राजा च भीमसेनश् च सहदेवश् च पाण्डवः 16008003c नकुलो याज्ञसेनी च षड् एकमनसो वयम् 16008004a राज्ञः संक्रमणे चापि कालो ऽयं वर्तते ध्रुवम् 16008004c तम् इमं विद्धि संप्राप्तं कालं कालविदां वर 16008005a सर्वथा वृष्णिदारांस् तु बालवृद्धांस् तथैव च 16008005c नयिष्ये परिगृह्याहम् इन्द्रप्रस्थम् अरिंदम 16008006a इत्य् उक्त्वा दारुकम् इदं वाक्यम् आह धनंजयः 16008006c अमात्यान् वृष्णिवीराणां द्रष्टुम् इच्छामि माचिरम् 16008007a इत्य् एवम् उक्त्वा वचनं सुधर्मां यादवीं सभाम् 16008007c प्रविवेशार्जुनः शूरः शोचमानो महारथान् 16008008a तम् आसनगतं तत्र सर्वाः प्रकृतयस् तथा 16008008c ब्राह्मणा नैगमाश् चैव परिवार्योपतस्थिरे 16008009a तान् दीनमनसः सर्वान् निभृतान् गतचेतसः 16008009c उवाचेदं वचः पार्थः स्वयं दीनतरस् तदा 16008010a शक्रप्रस्थम् अहं नेष्ये वृष्ण्यन्धकजनं स्वयम् 16008010c इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति 16008011a सज्जीकुरुत यानानि रत्नानि विविधानि च 16008011c वज्रो ऽयं भवतां राजा शक्रप्रस्थे भविष्यति 16008012a सप्तमे दिवसे चैव रवौ विमल उद्गते 16008012c बहिर् वत्स्यामहे सर्वे सज्जीभवत माचिरम् 16008013a इत्य् उक्तास् तेन ते पौराः पार्थेनाक्लिष्टकर्मणा 16008013c सज्जम् आशु ततश् चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः 16008014a तां रात्रिम् अवसत् पार्थः केशवस्य निवेशने 16008014c महता शोकमोहेन सहसाभिपरिप्लुतः 16008015a श्वोभूते ऽथ ततः शौरिर् वसुदेवः प्रतापवान् 16008015c युक्त्वात्मानं महातेजा जगाम गतिम् उत्तमाम् 16008016a ततः शब्दो महान् आसीद् वसुदेवस्य वेश्मनि 16008016c दारुणः क्रोशतीनां च रुदतीनां च योषिताम् 16008017a प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः 16008017c उरांसि पाणिभिर् घ्नन्त्यो व्यलपन् करुणं स्त्रियः 16008018a तं देवकी च भद्रा च रोहिणी मदिरा तथा 16008018c अन्वारोढुं व्यवसिता भर्तारं योषितां वराः 16008019a ततः शौरिं नृयुक्तेन बहुमाल्येन भारत 16008019c यानेन महता पार्थो बहिर् निष्क्रामयत् तदा 16008020a तम् अन्वयुस् तत्र तत्र दुःखशोकसमाहताः 16008020c द्वारकावासिनः पौराः सर्व एव नरर्षभ 16008021a तस्याश्वमेधिकं छत्रं दीप्यमानाश् च पावकाः 16008021c पुरस्तात् तस्य यानस्य याजकाश् च ततो ययुः 16008022a अनुजग्मुश् च तं वीरं देव्यस् ता वै स्वलंकृताः 16008022c स्त्रीसहस्रैः परिवृता वधूभिश् च सहस्रशः 16008023a यस् तु देशः प्रियस् तस्य जीवतो ऽभून् महात्मनः 16008023c तत्रैनम् उपसंकल्प्य पितृमेधं प्रचक्रिरे 16008024a तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः 16008024c ततो ऽन्वारुरुहुः पत्न्यश् चतस्रः पतिलोकगाः 16008025a तं वै चतसृभिः स्त्रीभिर् अन्वितं पाण्डुनन्दनः 16008025c अदाहयच् चन्दनैश् च गन्धैर् उच्चावचैर् अपि 16008026a ततः प्रादुरभूच् छब्दः समिद्धस्य विभावसोः 16008026c सामगानां च निर्घोषो नराणां रुदताम् अपि 16008027a ततो वज्रप्रधानास् ते वृष्णिवीरकुमारकाः 16008027c सर्व एवोदकं चक्रुः स्त्रियश् चैव महात्मनः 16008028a अलुप्तधर्मस् तं धर्मं कारयित्वा स फल्गुनः 16008028c जगाम वृष्णयो यत्र विनष्टा भरतर्षभ 16008029a स तान् दृष्ट्वा निपतितान् कदने भृशदुःखितः 16008029c बभूवातीव कौरव्यः प्राप्तकालं चकार च 16008030a यथाप्रधानतश् चैव चक्रे सर्वाः क्रियास् तदा 16008030c ये हता ब्रह्मशापेन मुसलैर् एरकोद्भवैः 16008031a ततः शरीरे रामस्य वासुदेवस्य चोभयोः 16008031c अन्विष्य दाहयाम् आस पुरुषैर् आप्तकारिभिः 16008032a स तेषां विधिवत् कृत्वा प्रेतकार्याणि पाण्डवः 16008032c सप्तमे दिवसे प्रायाद् रथम् आरुह्य सत्वरः 16008032e अश्वयुक्तै रथैश् चापि गोखरोष्ट्रयुतैर् अपि 16008033a स्त्रियस् ता वृष्णिवीराणां रुदत्यः शोककर्शिताः 16008033c अनुजग्मुर् महात्मानं पाण्डुपुत्रं धनंजयम् 16008034a भृत्यास् त्व् अन्धकवृष्णीनां सादिनो रथिनश् च ये 16008034c वीरहीनं वृद्धबालं पौरजानपदास् तथा 16008034e ययुस् ते परिवार्याथ कलत्रं पार्थशासनात् 16008035a कुञ्जरैश् च गजारोहा ययुः शैलनिभैस् तथा 16008035c सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः 16008036a पुत्राश् चान्धकवृष्णीनां सर्वे पार्थम् अनुव्रताः 16008036c ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव महाधनाः 16008037a दश षट् च सहस्राणि वासुदेवावरोधनम् 16008037c पुरस्कृत्य ययुर् वज्रं पौत्रं कृष्णस्य धीमतः 16008038a बहूनि च सहस्राणि प्रयुतान्य् अर्बुदानि च 16008038c भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः 16008039a तत् सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् 16008039c उवाह रथिनां श्रेष्ठः पार्थः परपुरंजयः 16008040a निर्याते तु जने तस्मिन् सागरो मकरालयः 16008040c द्वारकां रत्नसंपूर्णां जलेनाप्लावयत् तदा 16008041a तद् अद्भुतम् अभिप्रेक्ष्य द्वारकावासिनो जनाः 16008041c तूर्णात् तूर्णतरं जग्मुर् अहो दैवम् इति ब्रुवन् 16008042a काननेषु च रम्येषु पर्वतेषु नदीषु च 16008042c निवसन्न् आनयाम् आस वृष्णिदारान् धनंजयः 16008043a स पञ्चनदम् आसाद्य धीमान् अतिसमृद्धिमत् 16008043c देशे गोपशुधान्याढ्ये निवासम् अकरोत् प्रभुः 16008044a ततो लोभः समभवद् दस्यूनां निहतेश्वराः 16008044c दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत 16008045a ततस् ते पापकर्माणो लोभोपहतचेतसः 16008045c आभीरा मन्त्रयाम् आसुः समेत्याशुभदर्शनाः 16008046a अयम् एको ऽर्जुनो योद्धा वृद्धबालं हतेश्वरम् 16008046c नयत्य् अस्मान् अतिक्रम्य योधाश् चेमे हतौजसः 16008047a ततो यष्टिप्रहरणा दस्यवस् ते सहस्रशः 16008047c अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः 16008048a महता सिंहनादेन द्रावयन्तः पृथग्जनम् 16008048c अभिपेतुर् धनार्थं ते कालपर्यायचोदिताः 16008049a ततो निवृत्तः कौन्तेयः सहसा सपदानुगः 16008049c उवाच तान् महाबाहुर् अर्जुनः प्रहसन्न् इव 16008050a निवर्तध्वम् अधर्मज्ञा यदि स्थ न मुमूर्षवः 16008050c नेदानीं शरनिर्भिन्नाः शोचध्वं निहता मया 16008051a तथोक्तास् तेन वीरेण कदर्थीकृत्य तद् वचः 16008051c अभिपेतुर् जनं मूढा वार्यमाणाः पुनः पुनः 16008052a ततो ऽर्जुनो धनुर् दिव्यं गाण्डीवम् अजरं महत् 16008052c आरोपयितुम् आरेभे यत्नाद् इव कथं चन 16008053a चकार सज्यं कृच्छ्रेण संभ्रमे तुमुले सति 16008053c चिन्तयाम् आस चास्त्राणि न च सस्मार तान्य् अपि 16008054a वैकृत्यं तन् महद् दृष्ट्वा भुजवीर्ये तथा युधि 16008054c दिव्यानां च महास्त्राणां विनाशाद् व्रीडितो ऽभवत् 16008055a वृष्णियोधाश् च ते सर्वे गजाश्वरथयायिनः 16008055c न शेकुर् आवर्तयितुं ह्रियमाणं च तं जनम् 16008056a कलत्रस्य बहुत्वात् तु संपतत्सु ततस् ततः 16008056c प्रयत्नम् अकरोत् पार्थो जनस्य परिरक्षणे 16008057a मिषतां सर्वयोधानां ततस् ताः प्रमदोत्तमाः 16008057c समन्ततो ऽवकृष्यन्त कामाच् चान्याः प्रवव्रजुः 16008058a ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनंजयः 16008058c जघान दस्यून् सोद्वेगो वृष्णिभृत्यैः सह प्रभुः 16008059a क्षणेन तस्य ते राजन् क्षयं जग्मुर् अजिह्मगाः 16008059c अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः 16008060a स शरक्षयम् आसाद्य दुःखशोकसमाहतः 16008060c धनुष्कोट्या तदा दस्यून् अवधीत् पाकशासनिः 16008061a प्रेक्षतस् त्व् एव पार्थस्य वृष्ण्यन्धकवरस्त्रियः 16008061c जग्मुर् आदाय ते म्लेच्छाः समन्ताज् जनमेजय 16008062a धनंजयस् तु दैवं तन् मनसाचिन्तयत् प्रभुः 16008062c दुःखशोकसमाविष्टो निःश्वासपरमो ऽभवत् 16008063a अस्त्राणां च प्रणाशेन बाहुवीर्यस्य संक्षयात् 16008063c धनुषश् चाविधेयत्वाच् छराणां संक्षयेण च 16008064a बभूव विमनाः पार्थो दैवम् इत्य् अनुचिन्तयन् 16008064c न्यवर्तत ततो राजन् नेदम् अस्तीति चाब्रवीत् 16008065a ततः स शेषम् आदाय कलत्रस्य महामतिः 16008065c हृतभूयिष्ठरत्नस्य कुरुक्षेत्रम् अवातरत् 16008066a एवं कलत्रम् आनीय वृष्णीनां हृतशेषितम् 16008066c न्यवेशयत कौरव्यस् तत्र तत्र धनंजयः 16008067a हार्दिक्यतनयं पार्थो नगरं मार्तिकावतम् 16008067c भोजराजकलत्रं च हृतशेषं नरोत्तमः 16008068a ततो वृद्धांश् च बालांश् च स्त्रियश् चादाय पाण्डवः 16008068c वीरैर् विहीनान् सर्वांस् ताञ् शक्रप्रस्थे न्यवेशयत् 16008069a यौयुधानिं सरस्वत्यां पुत्रं सात्यकिनः प्रियम् 16008069c न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् 16008070a इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा 16008070c वज्रेणाक्रूरदारास् तु वार्यमाणाः प्रवव्रजुः 16008071a रुक्मिणी त्व् अथ गान्धारी शैब्या हैमवतीत्य् अपि 16008071c देवी जाम्बवती चैव विविशुर् जातवेदसम् 16008072a सत्यभामा तथैवान्या देव्यः कृष्णस्य संमताः 16008072c वनं प्रविविशू राजंस् तापस्ये कृतनिश्चयाः 16008073a द्वारकावासिनो ये तु पुरुषाः पार्थम् अन्वयुः 16008073c यथार्हं संविभज्यैनान् वज्रे पर्यददज् जयः 16008074a स तत् कृत्वा प्राप्तकालं बाष्पेणापिहितो ऽर्जुनः 16008074c कृष्णद्वैपायनं राजन् ददर्शासीनम् आश्रमे 16009001 वैशंपायन उवाच 16009001a प्रविशन्न् अर्जुनो राजन्न् आश्रमं सत्यवादिनः 16009001c ददर्शासीनम् एकान्ते मुनिं सत्यवतीसुतम् 16009002a स तम् आसाद्य धर्मज्ञम् उपतस्थे महाव्रतम् 16009002c अर्जुनो ऽस्मीति नामास्मै निवेद्याभ्यवदत् ततः 16009003a स्वागतं ते ऽस्त्व् इति प्राह मुनिः सत्यवतीसुतः 16009003c आस्यताम् इति चोवाच प्रसन्नात्मा महामुनिः 16009004a तम् अप्रतीतमनसं निःश्वसन्तं पुनः पुनः 16009004c निर्विण्णमनसं दृष्ट्वा पार्थं व्यासो ऽब्रवीद् इदम् 16009005a अवीरजो ऽभिघातस् ते ब्राह्मणो वा हतस् त्वया 16009005c युद्धे पराजितो वासि गतश्रीर् इव लक्ष्यसे 16009006a न त्वा प्रत्यभिजानामि किम् इदं भरतर्षभ 16009006c श्रोतव्यं चेन् मया पार्थ क्षिप्रम् आख्यातुम् अर्हसि 16009007 अर्जुन उवाच 16009007a यः स मेघवपुः श्रीमान् बृहत्पङ्कजलोचनः 16009007c स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः 16009008a मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः 16009008c बभूव वीरान्तकरः प्रभासे रोमहर्षणः 16009009a ये ते शूरा महात्मानः सिंहदर्पा महाबलाः 16009009c भोजवृष्ण्यन्धका ब्रह्मन्न् अन्योन्यं तैर् हतं युधि 16009010a गदापरिघशक्तीनां सहाः परिघबाहवः 16009010c त एरकाभिर् निहताः पश्य कालस्य पर्ययम् 16009011a हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम् 16009011c निधनं समनुप्राप्तं समासाद्येतरेतरम् 16009012a पुनः पुनर् न मृष्यामि विनाशम् अमितौजसाम् 16009012c चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः 16009013a शोषणं सागरस्येव पर्वतस्येव चालनम् 16009013c नभसः पतनं चैव शैत्यम् अग्नेस् तथैव च 16009014a अश्रद्धेयम् अहं मन्ये विनाशं शार्ङ्गधन्वनः 16009014c न चेह स्थातुम् इच्छामि लोके कृष्णविनाकृतः 16009015a इतः कष्टतरं चान्यच् छृणु तद् वै तपोधन 16009015c मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः 16009016a पश्यतो वृष्णिदाराश् च मम ब्रह्मन् सहस्रशः 16009016c आभीरैर् अनुसृत्याजौ हृताः पञ्चनदालयैः 16009017a धनुर् आदाय तत्राहं नाशकं तस्य पूरणे 16009017c यथा पुरा च मे वीर्यं भुजयोर् न तथाभवत् 16009018a अस्त्राणि मे प्रनष्टानि विविधानि महामुने 16009018c शराश् च क्षयम् आपन्नाः क्षणेनैव समन्ततः 16009019a पुरुषश् चाप्रमेयात्मा शङ्खचक्रगदाधरः 16009019c चतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः 16009020a यः स याति पुरस्तान् मे रथस्य सुमहाद्युतिः 16009020c प्रदहन् रिपुसैन्यानि न पश्याम्य् अहम् अद्य तम् 16009021a येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा 16009021c शरैर् गाण्डीवनिर्मुक्तैर् अहं पश्चाद् व्यनाशयम् 16009022a तम् अपश्यन् विषीदामि घूर्णामीव च सत्तम 16009022c परिनिर्विण्णचेताश् च शान्तिं नोपलभे ऽपि च 16009023a विना जनार्दनं वीरं नाहं जीवितुम् उत्सहे 16009023c श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर् दिशः 16009024a प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः 16009024c उपदेष्टुं मम श्रेयो भवान् अर्हति सत्तम 16009025 व्यास उवाच 16009025a ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः 16009025c विनष्टाः कुरुशार्दूल न ताञ् शोचितुम् अर्हसि 16009026a भवितव्यं तथा तद् धि दिष्टम् एतन् महात्मनाम् 16009026c उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् 16009027a त्रैलोक्यम् अपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम् 16009027c प्रसहेद् अन्यथा कर्तुं किम् उ शापं मनीषिणाम् 16009028a रथस्य पुरतो याति यः स चक्रगदाधरः 16009028c तव स्नेहात् पुराणर्षिर् वासुदेवश् चतुर्भुजः 16009029a कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः 16009029c मोक्षयित्वा जगत् सर्वं गतः स्वस्थानम् उत्तमम् 16009030a त्वया त्व् इह महत् कर्म देवानां पुरुषर्षभ 16009030c कृतं भीमसहायेन यमाभ्यां च महाभुज 16009031a कृतकृत्यांश् च वो मन्ये संसिद्धान् कुरुपुंगव 16009031c गमनं प्राप्तकालं च तद् धि श्रेयो मतं मम 16009032a बलं बुद्धिश् च तेजश् च प्रतिपत्तिश् च भारत 16009032c भवन्ति भवकालेषु विपद्यन्ते विपर्यये 16009033a कालमूलम् इदं सर्वं जगद्बीजं धनंजय 16009033c काल एव समादत्ते पुनर् एव यदृच्छया 16009034a स एव बलवान् भूत्वा पुनर् भवति दुर्बलः 16009034c स एवेशश् च भूत्वेह परैर् आज्ञाप्यते पुनः 16009035a कृतकृत्यानि चास्त्राणि गतान्य् अद्य यथागतम् 16009035c पुनर् एष्यन्ति ते हस्तं यदा कालो भविष्यति 16009036a कालो गन्तुं गतिं मुख्यां भवताम् अपि भारत 16009036c एतच् छ्रेयो हि वो मन्ये परमं भरतर्षभ 16009037a एतद् वचनम् आज्ञाय व्यासस्यामिततेजसः 16009037c अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् 16009038a प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् 16009038c आचष्ट तद् यथावृत्तं वृष्ण्यन्धकजनं प्रति