% Mahabharata: Santiparvan % Last updated: Wed Jun 16 2021 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 12001001 वैशंपायन उवाच 12001001a कृतोदकास् ते सुहृदां सर्वेषां पाण्डुनन्दनाः 12001001c विदुरो धृतराष्ट्रश् च सर्वाश् च भरतस्त्रियः 12001002a तत्र ते सुमहात्मानो न्यवसन् कुरुनन्दनाः 12001002c शौचं निवर्तयिष्यन्तो मासम् एकं बहिः पुरात् 12001003a कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् 12001003c अभिजग्मुर् महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः 12001004a द्वैपायनो नारदश् च देवलश् च महान् ऋषिः 12001004c देवस्थानश् च कण्वश् च तेषां शिष्याश् च सत्तमाः 12001005a अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः 12001005c गृहस्थाः स्नातकाः सर्वे ददृशुः कुरुसत्तमम् 12001006a अभिगम्य महात्मानः पूजिताश् च यथाविधि 12001006c आसनेषु महार्हेषु विविशुस् ते महर्षयः 12001007a प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा 12001007c पर्युपासन् यथान्यायं परिवार्य युधिष्ठिरम् 12001008a पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम् 12001008c आश्वासयन्तो राजानं विप्राः शतसहस्रशः 12001009a नारदस् त्व् अब्रवीत् काले धर्मात्मानं युधिष्ठिरम् 12001009c विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः 12001010a भवतो बाहुवीर्येण प्रसादान् माधवस्य च 12001010c जितेयम् अवनिः कृत्स्ना धर्मेण च युधिष्ठिर 12001011a दिष्ट्या मुक्ताः स्थ संग्रामाद् अस्माल् लोकभयंकरात् 12001011c क्षत्रधर्मरतश् चापि कच्चिन् मोदसि पाण्डव 12001012a कच्चिच् च निहतामित्रः प्रीणासि सुहृदो नृप 12001012c कच्चिच् छ्रियम् इमां प्राप्य न त्वां शोकः प्रबाधते 12001013 युधिष्ठिर उवाच 12001013a विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात् 12001013c ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च 12001014a इदं तु मे महद् दुःखं वर्तते हृदि नित्यदा 12001014c कृत्वा ज्ञातिक्षयम् इमं महान्तं लोभकारितम् 12001015a सौभद्रं द्रौपदेयांश् च घातयित्वा प्रियान् सुतान् 12001015c जयो ऽयम् अजयाकारो भगवन् प्रतिभाति मे 12001016a किं नु वक्ष्यति वार्ष्णेयी वधूर् मे मधुसूदनम् 12001016c द्वारकावासिनी कृष्णम् इतः प्रतिगतं हरिम् 12001017a द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा 12001017c अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम् 12001018a इदम् अन्यच् च भगवन् यत् त्वां वक्ष्यामि नारद 12001018c मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः 12001019a यो ऽसौ नागायुतबलो लोके ऽप्रतिरथो रणे 12001019c सिंहखेलगतिर् धीमान् घृणी दान्तो यतव्रतः 12001020a आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः 12001020c अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे 12001021a शीघ्रास्त्रश् चित्रयोधी च कृती चाद्भुतविक्रमः 12001021c गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकं च सोदरः 12001022a तोयकर्मणि यं कुन्ती कथयाम् आस सूर्यजम् 12001022c पुत्रं सर्वगुणोपेतम् अवकीर्णं जले पुरा 12001023a यं सूतपुत्रं लोको ऽयं राधेयं चाप्य् अमन्यत 12001023c स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः 12001024a अजानता मया संख्ये राज्यलुब्धेन घातितः 12001024c तन् मे दहति गात्राणि तूलराशिम् इवानलः 12001025a न हि तं वेद पार्थो ऽपि भ्रातरं श्वेतवाहनः 12001025c नाहं न भीमो न यमौ स त्व् अस्मान् वेद सुव्रतः 12001026a गता किल पृथा तस्य सकाशम् इति नः श्रुतम् 12001026c अस्माकं शमकामा वै त्वं च पुत्रो ममेत्य् अथ 12001027a पृथाया न कृतः कामस् तेन चापि महात्मना 12001027c अतिपश्चाद् इदं मातर्य् अवोचद् इति नः श्रुतम् 12001028a न हि शक्ष्याम्य् अहं त्यक्तुं नृपं दुर्योधनं रणे 12001028c अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत् 12001029a युधिष्ठिरेण संधिं च यदि कुर्यां मते तव 12001029c भीतो रणे श्वेतवाहाद् इति मां मंस्यते जनः 12001030a सो ऽहं निर्जित्य समरे विजयं सहकेशवम् 12001030c संधास्ये धर्मपुत्रेण पश्चाद् इति च सो ऽब्रवीत् 12001031a तम् अवोचत् किल पृथा पुनः पृथुलवक्षसम् 12001031c चतुर्णाम् अभयं देहि कामं युध्यस्व फल्गुनम् 12001032a सो ऽब्रवीन् मातरं धीमान् वेपमानः कृताञ्जलिः 12001032c प्राप्तान् विषह्यांश् चतुरो न हनिष्यामि ते सुतान् 12001033a पञ्चैव हि सुता मातर् भविष्यन्ति हि ते ध्रुवम् 12001033c सकर्णा वा हते पार्थे सार्जुना वा हते मयि 12001034a तं पुत्रगृद्धिनी भूयो माता पुत्रम् अथाब्रवीत् 12001034c bhrAtqNAM स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि 12001035a तम् एवम् उक्त्वा तु पृथा विसृज्योपययौ गृहान् 12001035c सो ऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः 12001036a न चैव विवृतो मन्त्रः पृथायास् तस्य वा मुने 12001036c अथ शूरो महेष्वासः पार्थेनासौ निपातितः 12001037a अहं त्व् अज्ञासिषं पश्चात् स्वसोदर्यं द्विजोत्तम 12001037c पूर्वजं भ्रातरं कर्णं पृथाया वचनात् प्रभो 12001038a तेन मे दूयते ऽतीव हृदयं भ्रातृघातिनः 12001038c कर्णार्जुनसहायो ऽहं जयेयम् अपि वासवम् 12001039a सभायां क्लिश्यमानस्य धार्तराष्ट्रैर् दुरात्मभिः 12001039c सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति 12001040a यदा ह्य् अस्य गिरो रूक्षाः शृणोमि कटुकोदयाः 12001040c सभायां गदतो द्यूते दुर्योधनहितैषिणः 12001041a तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह 12001041c कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर् मम 12001042a सादृश्यहेतुम् अन्विच्छन् पृथायास् तव चैव ह 12001042c कारणं नाधिगच्छामि कथं चिद् अपि चिन्तयन् 12001043a कथं नु तस्य संग्रामे पृथिवी चक्रम् अग्रसत् 12001043c कथं च शप्तो भ्राता मे तत् त्वं वक्तुम् इहार्हसि 12001044a श्रोतुम् इच्छामि भगवंस् त्वत्तः सर्वं यथातथम् 12001044c भवान् हि सर्वविद् विद्वा&l लोके वेद कृताकृतम् 12002001 वैशंपायन उवाच 12002001a स एवम् उक्तस् तु मुनिर् नारदो वदतां वरः 12002001c कथयाम् आस तत् सर्वं यथा शप्तः स सूतजः 12002002a एवम् एतन् महाबाहो यथा वदसि भारत 12002002c न कर्णार्जुनयोः किं चिद् अविषह्यं भवेद् रणे 12002003a गुह्यम् एतत् तु देवानां कथयिष्यामि ते नृप 12002003c तन् निबोध महाराज यथा वृत्तम् इदं पुरा 12002004a क्षत्रं स्वर्गं कथं गच्छेच् छस्त्रपूतम् इति प्रभो 12002004c संघर्षजननस् तस्मात् कन्यागर्भो विनिर्मितः 12002005a स बालस् तेजसा युक्तः सूतपुत्रत्वम् आगतः 12002005c चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव 12002006a स बलं भीमसेनस्य फल्गुनस्य च लाघवम् 12002006c बुद्धिं च तव राजेन्द्र यमयोर् विनयं तथा 12002007a सख्यं च वासुदेवेन बाल्ये गाण्डीवधन्वनः 12002007c प्रजानाम् अनुरागं च चिन्तयानो व्यदह्यत 12002008a स सख्यम् अगमद् बाल्ये राज्ञा दुर्योधनेन वै 12002008c युष्माभिर् नित्यसंद्विष्टो दैवाच् चापि स्वभावतः 12002009a विद्याधिकम् अथालक्ष्य धनुर्वेदे धनंजयम् 12002009c द्रोणं रहस्य् उपागम्य कर्णो वचनम् अब्रवीत् 12002010a ब्रह्मास्त्रं वेत्तुम् इच्छामि सरहस्यनिवर्तनम् 12002010c अर्जुनेन समो युद्धे भवेयम् इति मे मतिः 12002011a समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम् 12002011c त्वत्प्रसादान् न मां ब्रूयुर् अकृतास्त्रं विचक्षणाः 12002012a द्रोणस् तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति 12002012c दौरात्म्यं चापि कर्णस्य विदित्वा तम् उवाच ह 12002013a ब्रह्मास्त्रं ब्राह्मणो विद्याद् यथावच् चरितव्रतः 12002013c क्षत्रियो वा तपस्वी यो नान्यो विद्यात् कथं चन 12002014a इत्य् उक्तो ऽङ्गिरसां श्रेष्ठम् आमन्त्र्य प्रतिपूज्य च 12002014c जगाम सहसा रामं महेन्द्रं पर्वतं प्रति 12002015a स तु रामम् उपागम्य शिरसाभिप्रणम्य च 12002015c ब्राह्मणो भार्गवो ऽस्मीति गौरवेणाभ्यगच्छत 12002016a रामस् तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः 12002016c उष्यतां स्वागतं चेति प्रीतिमांश् चाभवद् भृशम् 12002017a तत्र कर्णस्य वसतो महेन्द्रे पर्वतोत्तमे 12002017c गन्धर्वै राक्षसैर् यक्षैर् देवैश् चासीत् समागमः 12002018a स तत्रेष्व् अस्त्रम् अकरोद् भृगुश्रेष्ठाद् यथाविधि 12002018c प्रियश् चाभवद् अत्यर्थं देवगन्धर्वरक्षसाम् 12002019a स कदा चित् समुद्रान्ते विचरन्न् आश्रमान्तिके 12002019c एकः खड्गधनुष्पाणिः परिचक्राम सूतजः 12002020a सो ऽग्निहोत्रप्रसक्तस्य कस्य चिद् ब्रह्मवादिनः 12002020c जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया 12002021a तद् अज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत् 12002021c कर्णः प्रसादयंश् चैनम् इदम् इत्य् अब्रवीद् वचः 12002022a अबुद्धिपूर्वं भगवन् धेनुर् एषा हता तव 12002022c मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः 12002023a तं स विप्रो ऽब्रवीत् क्रुद्धो वाचा निर्भर्त्सयन्न् इव 12002023c दुराचार वधार्हस् त्वं फलं प्राप्नुहि दुर्मते 12002024a येन विस्पर्धसे नित्यं यदर्थं घटसे ऽनिशम् 12002024c युध्यतस् तेन ते पाप भूमिश् चक्रं ग्रसिष्यति 12002025a ततश् चक्रे महीग्रस्ते मूर्धानं ते विचेतसः 12002025c पातयिष्यति विक्रम्य शत्रुर् गच्छ नराधम 12002026a यथेयं गौर् हता मूढ प्रमत्तेन त्वया मम 12002026c प्रमत्तस्यैवम् एवान्यः शिरस् ते पातयिष्यति 12002027a ततः प्रसादयाम् आस पुनस् तं द्विजसत्तमम् 12002027c गोभिर् धनैश् च रत्नैश् च स चैनं पुनर् अब्रवीत् 12002028a नेदं मद्व्याहृतं कुर्यात् सर्वलोको ऽपि वै मृषा 12002028c गच्छ वा तिष्ठ वा यद् वा कार्यं ते तत् समाचर 12002029a इत्य् उक्तो ब्राह्मणेनाथ कर्णो दैन्याद् अधोमुखः 12002029c रामम् अभ्यागमद् भीतस् तद् एव मनसा स्मरन् 12003001 नारद उवाच 12003001a कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च 12003001c तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा 12003002a तस्मै स विधिवत् कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम् 12003002c प्रोवाचाखिलम् अव्यग्रं तपस्वी सुतपस्विने 12003003a विदितास्त्रस् ततः कर्णो रममाणो ''श्रमे भृगोः 12003003c चकार वै धनुर्वेदे यत्नम् अद्भुतविक्रमः 12003004a ततः कदा चिद् रामस् तु चरन्न् आश्रमम् अन्तिकात् 12003004c कर्णेन सहितो धीमान् उपवासेन कर्शितः 12003005a सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः 12003005c कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः 12003006a अथ कृमिः श्लेष्ममयो मांसशोणितभोजनः 12003006c दारुणो दारुणस्पर्शः कर्णस्याभ्याशम् आगमत् 12003007a स तस्योरुम् अथासाद्य बिभेद रुधिराशनः 12003007c न चैनम् अशकत् क्षेप्तुं हन्तुं वापि गुरोर् भयात् 12003008a संदश्यमानो ऽपि तथा कृमिणा तेन भारत 12003008c गुरुप्रबोधशङ्की च तम् उपैक्षत सूतजः 12003009a कर्णस् तु वेदनां धैर्याद् असह्यां विनिगृह्य ताम् 12003009c अकम्पन्न् अव्यथंश् चैव धारयाम् आस भार्गवम् 12003010a यदा तु रुधिरेणाङ्गे परिस्पृष्टो भृगूद्वहः 12003010c तदाबुध्यत तेजस्वी संतप्तश् चेदम् अब्रवीत् 12003011a अहो ऽस्म्य् अशुचितां प्राप्तः किम् इदं क्रियते त्वया 12003011c कथयस्व भयं त्यक्त्वा याथातथ्यम् इदं मम 12003012a तस्य कर्णस् तदाचष्ट कृमिणा परिभक्षणम् 12003012c ददर्श रामस् तं चापि कृमिं सूकरसंनिभम् 12003013a अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिर् इव संवृतम् 12003013c रोमभिः संनिरुद्धाङ्गम् अलर्कं नाम नामतः 12003014a स दृष्टमात्रो रामेण कृमिः प्राणान् अवासृजत् 12003014c तस्मिन्न् एवासृक्संक्लिन्ने तद् अद्भुतम् इवाभवत् 12003015a ततो ऽन्तरिक्षे ददृशे विश्वरूपः करालवान् 12003015c राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः 12003016a स रामं प्राञ्जलिर् भूत्वा बभाषे पूर्णमानसः 12003016c स्वस्ति ते भृगुशार्दूल गमिष्यामि यथागतम् 12003017a मोक्षितो नरकाद् अस्मि भवता मुनिसत्तम 12003017c भद्रं च ते ऽस्तु नन्दिश् च प्रियं मे भवता कृतम् 12003018a तम् उवाच महाबाहुर् जामदग्न्यः प्रतापवान् 12003018c कस् त्वं कस्माच् च नरकं प्रतिपन्नो ब्रवीहि तत् 12003019a सो ऽब्रवीद् अहम् आसं प्राग् गृत्सो नाम महासुरः 12003019c पुरा देवयुगे तात भृगोस् तुल्यवया इव 12003020a सो ऽहं भृगोः सुदयितां भार्याम् अपहरं बलात् 12003020c महर्षेर् अभिशापेन कृमिभूतो ऽपतं भुवि 12003021a अब्रवीत् तु स मां क्रोधात् तव पूर्वपितामहः 12003021c मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे 12003022a शापस्यान्तो भवेद् ब्रह्मन्न् इत्य् एवं तम् अथाब्रुवम् 12003022c भविता भार्गवे राम इति माम् अब्रवीद् भृगुः 12003023a सो ऽहम् एतां गतिं प्राप्तो यथा नकुशलं तथा 12003023c त्वया साधो समागम्य विमुक्तः पापयोनितः 12003024a एवम् उक्त्वा नमस्कृत्य ययौ रामं महासुरः 12003024c रामः कर्णं तु सक्रोधम् इदं वचनम् अब्रवीत् 12003025a अतिदुःखम् इदं मूढ न जातु ब्राह्मणः सहेत् 12003025c क्षत्रियस्यैव ते धैर्यं कामया सत्यम् उच्यताम् 12003026a तम् उवाच ततः कर्णः शापभीतः प्रसादयन् 12003026c ब्रह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव 12003027a राधेयः कर्ण इति मां प्रवदन्ति जना भुवि 12003027c प्रसादं कुरु मे ब्रह्मन्न् अस्त्रलुब्धस्य भार्गव 12003028a पिता गुरुर् न संदेहो वेदविद्याप्रदः प्रभुः 12003028c अतो भार्गव इत्य् उक्तं मया गोत्रं तवान्तिके 12003029a तम् उवाच भृगुश्रेष्ठः सरोषः प्रहसन्न् इव 12003029c भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम् 12003030a यस्मान् मिथ्योपचरितो अस्त्रलोभाद् इह त्वया 12003030c तस्माद् एतद् धि ते मूढ ब्रह्मास्त्रं प्रतिभास्यति 12003031a अन्यत्र वधकालात् ते सदृशेन समेयुषः 12003031c अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत् कदा चन 12003032a गच्छेदानीं न ते स्थानम् अनृतस्येह विद्यते 12003032c न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि 12003033a एवम् उक्तस् तु रामेण न्यायेनोपजगाम सः 12003033c दुर्योधनम् उपागम्य कृतास्त्रो ऽस्मीति चाब्रवीत् 12004001 नारद उवाच 12004001a कर्णस् तु समवाप्यैतद् अस्त्रं भार्गवनन्दनात् 12004001c दुर्योधनेन सहितो मुमुदे भरतर्षभ 12004002a ततः कदा चिद् राजानः समाजग्मुः स्वयंवरे 12004002c कलिङ्गविषये राजन् राज्ञश् चित्राङ्गदस्य च 12004003a श्रीमद्राजपुरं नाम नगरं तत्र भारत 12004003c राजानः शतशस् तत्र कन्यार्थं समुपागमन् 12004004a श्रुत्वा दुर्योधनस् तत्र समेतान् सर्वपार्थिवान् 12004004c रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ 12004005a ततः स्वयंवरे तस्मिन् संप्रवृत्ते महोत्सवे 12004005c समापेतुर् नृपतयः कन्यार्थे नृपसत्तम 12004006a शिशुपालो जरासंधो भीष्मको वक्र एव च 12004006c कपोतरोमा नीलश् च रुक्मी च दृढविक्रमः 12004007a सृगालश् च महाराज स्त्रीराज्याधिपतिश् च यः 12004007c अशोकः शतधन्वा च भोजो वीरश् च नामतः 12004008a एते चान्ये च बहवो दक्षिणां दिशम् आश्रिताः 12004008c म्लेच्छाचार्याश् च राजानः प्राच्योदीच्याश् च भारत 12004009a काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनदस्रजः 12004009c सर्वे भास्वरदेहाश् च व्याघ्रा इव मदोत्कटाः 12004010a ततः समुपविष्टेषु तेषु राजसु भारत 12004010c विवेश रङ्गं सा कन्या धात्रीवर्षधरान्विता 12004011a ततः संश्राव्यमाणेषु राज्ञां नामसु भारत 12004011c अत्यक्रामद् धार्तराष्ट्रं सा कन्या वरवर्णिनी 12004012a दुर्योधनस् तु कौरव्यो नामर्षयत लङ्घनम् 12004012c प्रत्यषेधच् च तां कन्याम् असत्कृत्य नराधिपान् 12004013a स वीर्यमदमत्तत्वाद् भीष्मद्रोणाव् उपाश्रितः 12004013c रथम् आरोप्य तां कन्याम् आजुहाव नराधिपान् 12004014a तम् अन्वयाद् रथी खड्गी भद्धगोधाङ्गुलित्रवान् 12004014c कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ 12004015a ततो विमर्दः सुमहान् राज्ञाम् आसीद् युधिष्ठिर 12004015c संनह्यतां तनुत्राणि रथान् योजयताम् अपि 12004016a ते ऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनाव् उभौ 12004016c शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोर् इव 12004017a कर्णस् तेषाम् आपतताम् एकैकेन क्षुरेण ह 12004017c धनूंषि सशरावापान्य् अपातयत भूतले 12004018a ततो विधनुषः कांश् चित् कांश् चिद् उद्यतकार्मुकान् 12004018c कांश् चिद् उद्वहतो बाणान् रथशक्तिगदास् तथा 12004019a लाघवाद् आकुलीकृत्य कर्णः प्रहरतां वरः 12004019c हतसूतांश् च भूयिष्ठान् अवजिग्ये नराधिपान् 12004020a ते स्वयं त्वरयन्तो ऽश्वान् याहि याहीति वादिनः 12004020c व्यपेयुस् ते रणं हित्वा राजानो भग्नमानसाः 12004021a दुर्योधनस् तु कर्णेन पाल्यमानो ऽभ्ययात् तदा 12004021c हृष्टः कन्याम् उपादाय नगरं नागसाह्वयम् 12005001 नारद उवाच 12005001a आविष्कृतबलं कर्णं ज्ञात्वा राजा तु मागधः 12005001c आह्वयद् द्वैरथेनाजौ जरासंधो महीपतिः 12005002a तयोः समभवद् युद्धं दिव्यास्त्रविदुषोर् द्वयोः 12005002c युधि नानाप्रहरणैर् अन्योन्यम् अभिवर्षतोः 12005003a क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ 12005003c बाहुभिः समसज्जेताम् उभाव् अपि बलान्वितौ 12005004a बाहुकण्टकयुद्धेन तस्य कर्णो ऽथ युध्यतः 12005004c बिभेद संधिं देहस्य जरया श्लेषितस्य ह 12005005a स विकारं शरीरस्य दृष्ट्वा नृपतिर् आत्मनः 12005005c प्रीतो ऽस्मीत्य् अब्रवीत् कर्णं वैरम् उत्सृज्य भारत 12005006a प्रीत्या ददौ स कर्णाय मालिनीं नगरीम् अथ 12005006c अङ्गेषु नरशार्दूल स राजासीत् सपत्नजित् 12005007a पालयाम् आस चम्पां तु कर्णः परबलार्दनः 12005007c दुर्योधनस्यानुमते तवापि विदितं तथा 12005008a एवं शस्त्रप्रतापेन प्रथितः सो ऽभवत् क्षितौ 12005008c त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले 12005009a स दिव्ये सहजे प्रादात् कुण्डले परमार्चिते 12005009c सहजं कवचं चैव मोहितो देवमायया 12005010a विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा 12005010c निहतो विजयेनाजौ वासुदेवस्य पश्यतः 12005011a ब्राह्मणस्याभिशापेन रामस्य च महात्मनः 12005011c कुन्त्याश् च वरदानेन मायया च शतक्रतोः 12005012a भीष्मावमानात् संख्यायां रथानाम् अर्धकीर्तनात् 12005012c शल्यात् तेजोवधाच् चापि वासुदेवनयेन च 12005013a रुद्रस्य देवराजस्य यमस्य वरुणस्य च 12005013c कुबेरद्रोणयोश् चैव कृपस्य च महात्मनः 12005014a अस्त्राणि दिव्यान्य् आदाय युधि गाण्डीवधन्वना 12005014c हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः 12005015a एवं शप्तस् तव भ्राता बहुभिश् चापि वञ्चितः 12005015c न शोच्यः स नरव्याघ्रो युद्धे हि निधनं गतः 12006001 वैशंपायन उवाच 12006001a एतावद् उक्त्वा देवर्षिर् विरराम स नारदः 12006001c युधिष्ठिरस् तु राजर्षिर् दध्यौ शोकपरिप्लुतः 12006002a तं दीनमनसं वीरम् अधोवदनम् आतुरम् 12006002c निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा 12006003a कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना 12006003c अब्रवीन् मधुराभाषा काले वचनम् अर्थवत् 12006004a युधिष्ठिर महाबाहो नैनं शोचितुम् अर्हसि 12006004c जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम 12006005a यतितः स मया पूर्वं भ्रात्र्यं ज्ञापयितुं तव 12006005c भास्करेण च देवेन पित्रा धर्मभृतां वर 12006006a यद् वाच्यं हितकामेन सुहृदा भूतिम् इच्छता 12006006c तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः 12006007a न चैनम् अशकद् भानुर् अहं वा स्नेहकारणैः 12006007c पुरा प्रत्यनुनेतुं वा नेतुं वाप्य् एकतां त्वया 12006008a ततः कालपरीतः स वैरस्योद्धुक्षणे रतः 12006008c प्रतीपकारी युष्माकम् इति चोपेक्षितो मया 12006009a इत्य् उक्तो धर्मराजस् तु मात्रा बाष्पाकुलेक्षणः 12006009c उवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः 12006010a भवत्या गूढमन्त्रत्वात् पीडितो ऽस्मीत्य् उवाच ताम् 12006010c शशाप च महातेजाः सर्वलोकेषु च स्त्रियः 12006010e न गुह्यं धारयिष्यन्तीत्य् अतिदुःखसमन्वितः 12006011a स राजा पुत्रपौत्राणां संबन्धिसुहृदां तथा 12006011c स्मरन्न् उद्विग्नहृदयो बभूवास्वस्थचेतनः 12006012a ततः शोकपरीतात्मा सधूम इव पावकः 12006012c निर्वेदम् अकरोद् धीमान् राजा संतापपीडितः 12007001 वैशंपायन उवाच 12007001a युधिष्ठिरस् तु धर्मात्मा शोकव्याकुलचेतनः 12007001c शुशोच दुःखसंतप्तः स्मृत्वा कर्णं महारथम् 12007002a आविष्टो दुःखशोकाभ्यां निःश्वसंश् च पुनः पुनः 12007002c दृष्ट्वार्जुनम् उवाचेदं वचनं शोककर्शितः 12007003a यद् भैक्षम् आचरिष्याम वृष्ण्यन्धकपुरे वयम् 12007003c ज्ञातीन् निष्पुरुषान् कृत्वा नेमां प्राप्स्याम दुर्गतिम् 12007004a अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल 12007004c आत्मानम् आत्मना हत्वा किं धर्मफलम् आप्नुमः 12007005a धिग् अस्तु क्षात्रम् आचारं धिग् अस्तु बलम् औरसम् 12007005c धिग् अस्त्व् अमर्षं येनेमाम् आपदं गमिता वयम् 12007006a साधु क्षमा दमः शौचम् अवैरोध्यम् अमत्सरः 12007006c अहिंसा सत्यवचनं नित्यानि वनचारिणाम् 12007007a वयं तु लोभान् मोहाच् च स्तम्भं मानं च संश्रिताः 12007007c इमाम् अवस्थाम् आपन्ना राज्यलेशबुभुक्षया 12007008a त्रैलोक्यस्यापि राज्येन नास्मान् कश् चित् प्रहर्षयेत् 12007008c बान्धवान् निहतान् दृष्ट्वा पृथिव्याम् आमिषैषिणः 12007009a ते वयं पृथिवीहेतोर् अवध्यान् पृथिवीसमान् 12007009c संपरित्यज्य जीवामो हीनार्था हतबान्धवाः 12007010a आमिषे गृध्यमानानाम् अशुनां नः शुनाम् इव 12007010c आमिषं चैव नो नष्टम् आमिषस्य च भोजिनः 12007011a न पृथिव्या सकलया न सुवर्णस्य राशिभिः 12007011c न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः 12007012a संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः 12007012c मृत्युयानं समारुह्य गता वैवस्वतक्षयम् 12007013a बहु कल्याणम् इच्छन्त ईहन्ते पितरः सुतान् 12007013c तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया 12007014a उपवासैस् तथेज्याभिर् व्रतकौतुकमङ्गलैः 12007014c लभन्ते मातरो गर्भांस् तान् मासान् दश बिभ्रति 12007015a यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि 12007015c संभाविता जातबलास् ते दद्युर् यदि नः सुखम् 12007015e इह चामुत्र चैवेति कृपणाः फलहेतुकाः 12007016a तासाम् अयं समारम्भो निवृत्तः केवलो ऽफलः 12007016c यद् आसां निहताः पुत्रा युवानो मृष्टकुण्डलाः 12007017a अभुक्त्वा पार्थिवान् भोगान् ऋणान्य् अनवदाय च 12007017c पितृभ्यो देवताभ्यश् च गता वैवस्वतक्षयम् 12007018a यदैषाम् अङ्ग पितरौ जातौ काममयाव् इव 12007018c संजातबलरूपेषु तदैव निहता नृपाः 12007019a संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः 12007019c न ते जन्मफलं किं चिद् भोक्तारो जातु कर्हि चित् 12007020a पाञ्चालानां कुरूणां च हता एव हि ये ऽहताः 12007020c ते वयं त्व् अधमा&l लोकान् प्रपद्येम स्वकर्मभिः 12007021a वयम् एवास्य लोकस्य विनाशे कारणं स्मृताः 12007021c धृतराष्ट्रस्य पुत्रेण निकृत्या प्रत्यपत्स्महि 12007022a सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः 12007022c मिथ्यावृत्तः स सततम् अस्मास्व् अनपकारिषु 12007023a अंशकामा वयं ते च न चास्माभिर् न तैर् जितम् 12007023c न तैर् भुक्तेयम् अवनिर् न नार्यो गीतवादितम् 12007024a नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम् 12007024c न रत्नानि परार्ध्यानि न भूर् न द्रविणागमः 12007025a ऋद्धिम् अस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः 12007025c धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः 12007026a तं पिता पुत्रगृद्धित्वाद् अनुमेने ऽनये स्थितम् 12007026c अनवेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा 12007026e असंशयं धृतराष्ट्रो यथैवाहं तथा गतः 12007027a अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम् 12007027c पतितो यशसो दीप्ताद् घातयित्वा सहोदरान् 12007028a इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः 12007028c अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव हि 12007029a को हि बन्धुः कुलीनः संस् तथा ब्रूयात् सुहृज्जने 12007029c यथासाव् उक्तवान् क्षुद्रो युयुत्सुर् वृष्णिसंनिधौ 12007030a आत्मनो हि वयं दोषाद् विनष्टाः शाश्वतीः समाः 12007030c प्रदहन्तो दिशः सर्वास् तेजसा भास्करा इव 12007031a सो ऽस्माकं वैरपुरुषो दुर्मन्त्रिप्रग्रहं गतः 12007031c दुर्योधनकृते ह्य् एतत् कुलं नो विनिपातितम् 12007031e अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम् 12007032a कुलस्यास्यान्तकरणं दुर्मतिं पापकारिणम् 12007032c राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रो ऽद्य शोचति 12007033a हताः शूराः कृतं पापं विषयः स्वो विनाशितः 12007033c हत्वा नो विगतो मन्युः शोको मां रुन्धयत्य् अयम् 12007034a धनंजय कृतं पापं कल्याणेनोपहन्यते 12007034c त्यागवांश् च पुनः पापं नालं कर्तुम् इति श्रुतिः 12007035a त्यागवाञ् जन्ममरणे नाप्नोतीति श्रुतिर् यदा 12007035c प्राप्तवर्त्मा कृतमतिर् ब्रह्म संपद्यते तदा 12007036a स धनंजय निर्द्वंद्वो मुनिर् ज्ञानसमन्वितः 12007036c वनम् आमन्त्र्य वः सर्वान् गमिष्यामि परंतप 12007037a न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुम् इति श्रुतिः 12007037c परिग्रहवता तन् मे प्रत्यक्षम् अरिसूदन 12007038a मया निसृष्टं पापं हि परिग्रहम् अभीप्सता 12007038c जन्मक्षयनिमित्तं च शक्यं प्राप्तुम् इति श्रुतिः 12007039a स परिग्रहम् उत्सृज्य कृत्स्नं राज्यं तथैव च 12007039c गमिष्यामि विनिर्मुक्तो विशोको विज्वरस् तथा 12007040a प्रशाधि त्वम् इमाम् उर्वीं क्षेमां निहतकण्टकाम् 12007040c न ममार्थो ऽस्ति राज्येन न भोगैर् वा कुरूत्तम 12007041a एतावद् उक्त्वा वचनं धर्मराजो युधिष्ठिरः 12007041c व्युपारमत् ततः पार्थः कनीयान् प्रत्यभाषत 12008001 वैशंपायन उवाच 12008001a अथार्जुन उवाचेदम् अधिक्षिप्त इवाक्षमी 12008001c अभिनीततरं वाक्यं दृढवादपराक्रमः 12008002a दर्शयन्न् ऐन्द्रिर् आत्मानम् उग्रम् उग्रपराक्रमः 12008002c स्मयमानो महातेजाः सृक्किणी संलिहन् मुहुः 12008003a अहो दुःखम् अहो कृच्छ्रम् अहो वैक्लव्यम् उत्तमम् 12008003c यत् कृत्वामानुषं कर्म त्यजेथाः श्रियम् उत्तमाम् 12008004a शत्रून् हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम् 12008004c हतामित्रः कथं सर्वं त्यजेथा बुद्धिलाघवात् 12008005a क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः 12008005c किमर्थं च महीपालान् अवधीः क्रोधमूर्छितः 12008006a यो ह्य् आजिजीविषेद् भैक्ष्यं कर्मणा नैव केन चित् 12008006c समारम्भान् बुभूषेत हतस्वस्तिर् अकिंचनः 12008006e सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः 12008007a कापालीं नृप पापिष्ठां वृत्तिम् आस्थाय जीवतः 12008007c संत्यज्य राज्यम् ऋद्धं ते लोको ऽयं किं वदिष्यति 12008008a सर्वारम्भान् समुत्सृज्य हतस्वस्तिर् अकिंचनः 12008008c कस्माद् आशंससे भैक्ष्यं चर्तुं प्राकृतवत् प्रभो 12008009a अस्मिन् राजकुले जातो जित्वा कृत्स्नां वसुंधराम् 12008009c धर्मार्थाव् अखिलौ हित्वा वनं मौढ्यात् प्रतिष्ठसे 12008010a यदीमानि हवींषीह विमथिष्यन्त्य् असाधवः 12008010c भवता विप्रहीणानि प्राप्तं त्वाम् एव किल्बिषम् 12008011a आकिंचन्यम् अनाशास्यम् इति वै नहुषो ऽब्रवीत् 12008011c कृत्या नृशंसा ह्य् अधने धिग् अस्त्व् अधनताम् इह 12008012a अश्वस्तनम् RSINAM हि विद्यते वेद तद् भवान् 12008012c यं त्व् इमं धर्मम् इत्य् आहुर् धनाद् एष प्रवर्तते 12008013a धर्मं संहरते तस्य धनं हरति यस्य यः 12008013c ह्रियमाणे धने राजन् वयं कस्य क्षमेमहि 12008014a अभिशस्तवत् प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् 12008014c दारिद्र्यं पातकं लोके कस् तच् छंसितुम् अर्हति 12008015a पतितः शोच्यते राजन् निर्धनश् चापि शोच्यते 12008015c विशेषं नाधिगच्छामि पतितस्याधनस्य च 12008016a अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस् ततस् ततः 12008016c क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः 12008017a अर्थाद् धर्मश् च कामश् च स्वर्गश् चैव नराधिप 12008017c प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति 12008018a अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः 12008018c व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा 12008019a यस्यार्थास् तस्य मित्राणि यस्यार्थास् तस्य बान्धवाः 12008019c यस्यार्थाः स पुमा&l लोके यस्यार्थाः स च पण्डितः 12008020a अधनेनार्थकामेन नार्थः शक्यो विवित्सता 12008020c अर्थैर् अर्था निबध्यन्ते गजैर् इव महागजाः 12008021a धर्मः कामश् च स्वर्गश् च हर्षः क्रोधः श्रुतं दमः 12008021c अर्थाद् एतानि सर्वाणि प्रवर्तन्ते नराधिप 12008022a धनात् कुलं प्रभवति धनाद् धर्मः प्रवर्तते 12008022c नाधनस्यास्त्य् अयं लोको न परः पुरुषोत्तम 12008023a नाधनो धर्मकृत्यानि यथावद् अनुतिष्ठति 12008023c धनाद् धि धर्मः स्रवति शैलाद् गिरिनदी यथा 12008024a यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः 12008024c स वै राजन् कृशो नाम न शरीरकृशः कृशः 12008025a अवेक्षस्व यथान्यायं पश्य देवासुरं यथा 12008025c राजन् किम् अन्यज् ज्ञातीनां वधाद् ऋध्यन्ति देवताः 12008026a न चेद् धर्तव्यम् अन्यस्य कथं तद् धर्मम् आरभेत् 12008026c एतावान् एव वेदेषु निश्चयः कविभिः कृतः 12008027a अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता 12008027c सर्वथा धनम् आहार्यं यष्टव्यं चापि यत्नतः 12008028a द्रोहाद् देवैर् अवाप्तानि दिवि स्थानानि सर्वशः 12008028c इति देवा व्यवसिता वेदवादाश् च शाश्वताः 12008029a अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च 12008029c कृत्स्नं तद् एव च श्रेयो यद् अप्य् आददते ऽन्यतः 12008030a न पश्यामो ऽनपहृतं धनं किं चित् क्व चिद् वयम् 12008030c एवम् एव हि राजानो जयन्ति पृथिवीम् इमाम् 12008031a जित्वा ममत्वं ब्रुवते पुत्रा इव पितुर् धने 12008031c राजर्षयो जितस्वर्गा धर्मो ह्य् एषां निगद्यते 12008032a यथैव पूर्णाद् उदधेः स्यन्दन्त्य् आपो दिशो दश 12008032c एवं राजकुलाद् वित्तं पृथिवीं प्रतितिष्ठति 12008033a आसीद् इयं दिलीपस्य नृगस्य नहुषस्य च 12008033c अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता 12008034a स त्वां द्रव्यमयो यज्ञः संप्राप्तः सर्वदक्षिणः 12008034c तं चेन् न यजसे राजन् प्राप्तस् त्वं देवकिल्बिषम् 12008035a येषां राजाश्वमेधेन यजते दक्षिणावता 12008035c उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते 12008036a विश्वरूपो महादेवः सर्वमेधे महामखे 12008036c जुहाव सर्वभूतानि तथैवात्मानम् आत्मना 12008037a शाश्वतो ऽयं भूतिपथो नास्यान्तम् अनुशुश्रुम 12008037c महान् दाशरथः पन्था मा राजन् कापथं गमः 12009001 युधिष्ठिर उवाच 12009001a मुहूर्तं तावद् एकाग्रो मनःश्रोत्रे ऽन्तरात्मनि 12009001c धारयित्वापि ते श्रुत्वा रोचतां वचनं मम 12009002a सार्थगम्यम् अहं मार्गं न जातु त्वत्कृते पुनः 12009002c गच्छेयं तद् गमिष्यामि हित्वा ग्राम्यसुखान्य् उत 12009003a क्षेम्यश् चैकाकिना गम्यः पन्थाः को ऽस्तीति पृच्छ माम् 12009003c अथ वा नेच्छसि प्रष्टुम् अपृच्छन्न् अपि मे शृणु 12009004a हित्वा ग्राम्यसुखाचारं तप्यमानो महत् तपः 12009004c अरण्ये फलमूलाशी चरिष्यामि मृगैः सह 12009005a जुह्वानो ऽग्निं यथाकालम् उभौ कालाव् उपस्पृशन् 12009005c कृशः परिमिताहारश् चर्मचीरजटाधरः 12009006a शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः 12009006c तपसा विधिदृष्टेन शरीरम् उपशोषयन् 12009007a मनःकर्णसुखा नित्यं शृण्वन्न् उच्चावचा गिरः 12009007c मुदितानाम् अरण्येषु वसतां मृगपक्षिणाम् 12009008a आजिघ्रन् पेशलान् गन्धान् फुल्लानां वृक्षवीरुधाम् 12009008c नानारूपान् वने पश्यन् रमणीयान् वनौकसः 12009009a वानप्रस्थजनस्यापि दर्शनं कुलवासिनः 12009009c नाप्रियाण्य् आचरिष्यामि किं पुनर् ग्रामवासिनाम् 12009010a एकान्तशीली विमृशन् पक्वापक्वेन वर्तयन् 12009010c pitqn देवांश् च वन्येन वाग्भिर् अद्भिश् च तर्पयन् 12009011a एवम् आरण्यशास्त्राणाम् उग्रम् उग्रतरं विधिम् 12009011c सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् 12009012a अथ वैको ऽहम् एकाहम् एकैकस्मिन् वनस्पतौ 12009012c चरन् भैक्ष्यं मुनिर् मुण्डः क्षपयिष्ये कलेवरम् 12009013a पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रयः 12009013c वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः 12009014a न शोचन् न प्रहृष्यंश् च तुल्यनिन्दात्मसंस्तुतिः 12009014c निराशीर् निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः 12009015a आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः 12009015c अकुर्वाणः परैः कां चित् संविदं जातु केन चित् 12009016a जङ्गमाजङ्गमान् सर्वान् नविहिंसंश् चतुर्विधान् 12009016c प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति 12009017a न चाप्य् अवहसन् कं चिन् न कुर्वन् भ्रुकुटीं क्व चित् 12009017c प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः 12009018a अपृच्छन् कस्य चिन् मार्गं व्रजन् येनैव केन चित् 12009018c न देशं न दिशं कां चिद् गन्तुम् इच्छन् विशेषतः 12009019a गमने निरपेक्षश् च पश्चाद् अनवलोकयन् 12009019c ऋजुः प्रणिहितो गच्छंस् त्रसस्थावरवर्जकः 12009020a स्वभावस् तु प्रयात्य् अग्रे प्रभवन्त्य् अशनान्य् अपि 12009020c द्वंद्वानि च विरुद्धानि तानि सर्वाण्य् अचिन्तयन् 12009021a अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित् 12009021c अन्येष्व् अपि चर&l लाभम् अलाभे सप्त पूरयन् 12009022a विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज् जने 12009022c अतीतपात्रसंचारे काले विगतभिक्षुके 12009023a एककालं चरन् भैक्ष्यं गृहे द्वे चैव पञ्च च 12009023c स्पृहापाशान् विमुच्याहं चरिष्यामि महीम् इमाम् 12009024a न जिजीविषुवत् किं चिन् न मुमूर्षुवद् आचरन् 12009024c जीवितं मरणं चैव नाभिनन्दन् न च द्विषन् 12009025a वास्यैकं तक्षतो बाहुं चन्दनेनैकम् उक्षतः 12009025c नाकल्याणं न कल्याणं चिन्तयन्न् उभयोस् तयोः 12009026a याः काश् चिज् जीवता शक्याः कर्तुम् अभ्युदयक्रियाः 12009026c सर्वास् ताः समभित्यज्य निमेषादिव्यवस्थितः 12009027a तेषु नित्यम् असक्तश् च त्यक्तसर्वेन्द्रियक्रियः 12009027c सुपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मषः 12009028a विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः 12009028c न वशे कस्य चित् तिष्ठन् सधर्मा मातरिश्वनः 12009029a वीतरागश् चरन्न् एवं तुष्टिं प्राप्स्यामि शाश्वतीम् 12009029c तृष्णया हि महत् पापम् अज्ञानाद् अस्मि कारितः 12009030a कुशलाकुशलान्य् एके कृत्वा कर्माणि मानवाः 12009030c कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति 12009031a आयुषो ऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् 12009031c प्रतिगृह्णाति तत् पापं कर्तुः कर्मफलं हि तत् 12009032a एवं संसारचक्रे ऽस्मिन् व्याविद्धे रथचक्रवत् 12009032c समेति भूतग्रामो ऽयं भूतग्रामेण कार्यवान् 12009033a जन्ममृत्युजराव्याधिवेदनाभिर् उपद्रुतम् 12009033c असारम् इमम् अस्वन्तं संसारं त्यजतः सुखम् 12009034a दिवः पतत्सु देवेषु स्थानेभ्यश् च महर्षिषु 12009034c को हि नाम भवेनार्थी भवेत् कारणतत्त्ववित् 12009035a कृत्वा हि विविधं कर्म तत् तद् विविधलक्षणम् 12009035c पार्थिवैर् नृपतिः स्वल्पैः कारणैर् एव बध्यते 12009036a तस्मात् प्रज्ञामृतम् इदं चिरान् मां प्रत्युपस्थितम् 12009036c तत् प्राप्य प्रार्थये स्थानम् अव्ययं शाश्वतं ध्रुवम् 12009037a एतया सततं वृत्त्या चरन्न् एवंप्रकारया 12009037c देहं संस्थापयिष्यामि निर्भयं मार्गम् आस्थितः 12010001 भीम उवाच 12010001a श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः 12010001c अनुवाकहताबुद्धिर् नैषा तत्त्वार्थदर्शिनी 12010002a आलस्ये कृतचित्तस्य राजधर्मानसूयतः 12010002c विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ 12010003a क्षमानुकम्पा कारुण्यम् आनृशंस्यं न विद्यते 12010003c क्षात्रम् आचरतो मार्गम् अपि बन्धोस् त्वदन्तरे 12010004a यदीमां भवतो बुद्धिं विद्याम वयम् ईदृशीम् 12010004c शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कं चन 12010005a भैक्ष्यम् एवाचरिष्याम शरीरस्या विमोक्षणात् 12010005c न चेदं दारुणं युद्धम् अभविष्यन् महीक्षिताम् 12010006a प्राणस्यान्नम् इदं सर्वम् इति वै कवयो विदुः 12010006c स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् 12010007a आददानस्य चेद् राज्यं ये के चित् परिपन्थिनः 12010007c हन्तव्यास् त इति प्राज्ञाः क्षत्रधर्मविदो विदुः 12010008a ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः 12010008c तान् हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीम् इमाम् 12010009a यथा हि पुरुषः खात्वा कूपम् अप्राप्य चोदकम् 12010009c पङ्कदिग्धो निवर्तेत कर्मेदं नस् तथोपमम् 12010010a यथारुह्य महावृक्षम् अपहृत्य ततो मधु 12010010c अप्राश्य निधनं गच्छेत् कर्मेदं नस् तथोपमम् 12010011a यथा महान्तम् अध्वानम् आशया पुरुषः पतन् 12010011c स निराशो निवर्तेत कर्मेदं नस् तथोपमम् 12010012a यथा शत्रून् घातयित्वा पुरुषः कुरुसत्तम 12010012c आत्मानं घातयेत् पश्चात् कर्मेदं नस् तथाविधम् 12010013a यथान्नं क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया 12010013c कामी च कामिनीं लब्ध्वा कर्मेदं नस् तथाविधम् 12010014a वयम् एवात्र गर्ह्या हि ये वयं मन्दचेतसः 12010014c त्वां राजन्न् अनुगच्छामो ज्येष्ठो ऽयम् इति भारत 12010015a वयं हि बाहुबलिनः कृतविद्या मनस्विनः 12010015c क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस् तथा 12010016a अगतीन् कागतीन् अस्मान् नष्टार्थान् अर्थसिद्धये 12010016c कथं वै नानुपश्येयुर् जनाः पश्यन्ति यादृशम् 12010017a आपत्काले हि संन्यासः कर्तव्य इति शिष्यते 12010017c जरयाभिपरीतेन शत्रुभिर् व्यंसितेन च 12010018a तस्माद् इह कृतप्रज्ञास् त्यागं न परिचक्षते 12010018c धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः 12010019a कथं तस्मात् समुत्पन्नस् तन्निष्ठस् तद् उपाश्रयः 12010019c तद् एव निन्दन्न् आसीत श्रद्धा वान्यत्र गृह्यते 12010020a श्रिया विहीनैर् अधनैर् नास्तिकैः संप्रवर्तितम् 12010020c वेदवादस्य विज्ञानं सत्याभासम् इवानृतम् 12010021a शक्यं तु मौण्ड्यम् आस्थाय बिभ्रतात्मानम् आत्मना 12010021c धर्मच्छद्म समास्थाय आसितुं न तु जीवितुम् 12010022a शक्यं पुनर् अरण्येषु सुखम् एकेन जीवितुम् 12010022c अबिभ्रता पुत्रपौत्रान् देवर्षीन् अतिथीन् pitqn 12010023a नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः 12010023c अथैतेन प्रकारेण पुण्यम् आहुर् न ताञ् जनाः 12010024a यदि संन्यासतः सिद्धिं राजन् कश् चिद् अवाप्नुयात् 12010024c पर्वताश् च द्रुमाश् चैव क्षिप्रं सिद्धिम् अवाप्नुयुः 12010025a एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः 12010025c अपरिग्रहवन्तश् च सततं चात्मचारिणः 12010026a अथ चेद् आत्मभाग्येषु नान्येषां सिद्धिम् अश्नुते 12010026c तस्मात् कर्मैव कर्तव्यं नास्ति सिद्धिर् अकर्मणः 12010027a औदकाः सृष्टयश् चैव जन्तवः सिद्धिम् आप्नुयुः 12010027c येषाम् आत्मैव भर्तव्यो नान्यः कश् चन विद्यते 12010028a अवेक्षस्व यथा स्वैः स्वैः कर्मभिर् व्यापृतं जगत् 12010028c तस्मात् कर्मैव कर्तव्यं नास्ति सिद्धिर् अकर्मणः 12011001 अर्जुन उवाच 12011001a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 12011001c तापसैः सह संवादं शक्रस्य भरतर्षभ 12011002a के चिद् गृहान् परित्यज्य वनम् अभ्यगमन् द्विजाः 12011002c अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः 12011003a धर्मो ऽयम् इति मन्वाना ब्रह्मचर्ये व्यवस्थिताः 12011003c त्यक्त्वा गृहान् pitqMz चैव तान् इन्द्रो ऽन्वकृपायत 12011004a तान् आबभाषे भगवान् पक्षी भूत्वा हिरण्मयः 12011004c सुदुष्करं मनुष्यैश् च यत् कृतं विघसाशिभिः 12011005a पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम् 12011005c संसिद्धास् ते गतिं मुख्यां प्राप्ता धर्मपरायणाः 12011006 ऋषय ऊचुः 12011006a अहो बतायं शकुनिर् विघसाशान् प्रशंसति 12011006c अस्मान् नूनम् अयं शास्ति वयं च विघसाशिनः 12011007 शकुनिर् उवाच 12011007a नाहं युष्मान् प्रशंसामि पङ्कदिग्धान् रजस्वलान् 12011007c उच्छिष्टभोजिनो मन्दान् अन्ये वै विघसाशिनः 12011008 ऋषय ऊचुः 12011008a इदं श्रेयः परम् इति वयम् एवाभ्युपास्महे 12011008c शकुने ब्रूहि यच् छ्रेयो भृशं वै श्रद्दधाम ते 12011009 शकुनिर् उवाच 12011009a यदि मां नाभिशङ्कध्वं विभज्यात्मानम् आत्मना 12011009c ततो ऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः 12011010 ऋषय ऊचुः 12011010a शृणुमस् ते वचस् तात पन्थानो विदितास् तव 12011010c नियोगे चैव धर्मात्मन् स्थातुम् इच्छाम शाधि नः 12011011 शकुनिर् उवाच 12011011a चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम् 12011011c शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः 12011012a मन्त्रो ऽयं जातकर्मादि ब्राह्मणस्य विधीयते 12011012c जीवतो यो यथाकालं श्मशाननिधनाद् इति 12011013a कर्माणि वैदिकान्य् अस्य स्वर्ग्यः पन्थास् त्व् अनुत्तमः 12011013c अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते 12011014a आम्नायदृढवादीनि तथा सिद्धिर् इहेष्यते 12011014c मासार्धमासा ऋतव आदित्यशशितारकम् 12011015a ईहन्ते सर्वभूतानि तद् ऋतं कर्मसङ्गिनाम् 12011015c सिद्धिक्षेत्रम् इदं पुण्यम् अयम् एवाश्रमो महान् 12011016a अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः 12011016c मूढानाम् अर्थहीनानां तेषाम् एनस् तु विद्यते 12011017a देववंशान् पितृवंशान् ब्रह्मवंशांश् च शाश्वतान् 12011017c संत्यज्य मूढा वर्तन्ते ततो यान्त्य् अश्रुतीपथम् 12011018a एतद् वो ऽस्तु तपो युक्तं ददानीत्य् ऋषिचोदितम् 12011018c तस्मात् तद् अध्यवसतस् तपस्वि तप उच्यते 12011019a देववंशान् पितृवंशान् ब्रह्मवंशांश् च शाश्वतान् 12011019c संविभज्य गुरोश् चर्यां तद् वै दुष्करम् उच्यते 12011020a देवा वै दुष्करं कृत्वा विभूतिं परमां गताः 12011020c तस्माद् गार्हस्थ्यम् उद्वोढुं दुष्करं प्रब्रवीमि वः 12011021a तपः श्रेष्ठं प्रजानां हि मूलम् एतन् न संशयः 12011021c कुटुम्बविधिनानेन यस्मिन् सर्वं प्रतिष्ठितम् 12011022a एतद् विदुस् तपो विप्रा द्वंद्वातीता विमत्सराः 12011022c तस्माद् वनं मध्यमं च लोकेषु तप उच्यते 12011023a दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः 12011023c सायंप्रातर् विभज्यान्नं स्वकुटुम्बे यथाविधि 12011024a दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च 12011024c अवशिष्टानि ये ऽश्नन्ति तान् आहुर् विघसाशिनः 12011025a तस्मात् स्वधर्मम् आस्थाय सुव्रताः सत्यवादिनः 12011025c लोकस्य गुरवो भूत्वा ते भवन्त्य् अनुपस्कृताः 12011026a त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः 12011026c वसन्ति शाश्वतीर् वर्षा जना दुष्करकारिणः 12011027a ततस् ते तद् वचः श्रुत्वा तस्य धर्मार्थसंहितम् 12011027c उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्मम् आश्रिताः 12011028a तस्मात् त्वम् अपि दुर्धर्ष धैर्यम् आलम्ब्य शाश्वतम् 12011028c प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम 12012001 वैशंपायन उवाच 12012001a अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यम् अब्रवीत् 12012001c राजानम् अभिसंप्रेक्ष्य सर्वधर्मभृतां वरम् 12012002a अनुरुध्य महाप्राज्ञो भ्रातुश् चित्तम् अरिंदमः 12012002c व्यूढोरस्को महाबाहुस् ताम्रास्यो मितभाषिता 12012003a विशाखयूपे देवानां सर्वेषाम् अग्नयश् चिताः 12012003c तस्माद् विद्धि महाराज देवान् कर्मपथि स्थितान् 12012004a अनास्तिकान् आस्तिकानां प्राणदाः पितरश् च ये 12012004c ते ऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव 12012004e वेदवादापविद्धांस् तु तान् विद्धि भृशनास्तिकान् 12012005a न हि वेदोक्तम् उत्सृज्य विप्रः सर्वेषु कर्मसु 12012005c देवयानेन नाकस्य पृष्ठम् आप्नोति भारत 12012006a अत्याश्रमान् अयं सर्वान् इत्य् आहुर् वेदनिश्चयाः 12012006c ब्राह्मणाः श्रुतिसंपन्नास् तान् निबोध जनाधिप 12012007a वित्तानि धर्मलब्धानि क्रतुमुख्येष्व् अवासृजन् 12012007c कृतात्मसु महाराज स वै त्यागी स्मृतो नरः 12012008a अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः 12012008c आत्मत्यागी महाराज स त्यागी तामसः प्रभो 12012009a अनिकेतः परिपतन् वृक्षमूलाश्रयो मुनिः 12012009c अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः 12012010a क्रोधहर्षाव् अनादृत्य पैशुन्यं च विशां पते 12012010c विप्रो वेदान् अधीते यः स त्यागी गुरुपूजकः 12012011a आश्रमांस् तुलया सर्वान् धृतान् आहुर् मनीषिणः 12012011c एकतस् ते त्रयो राजन् गृहस्थाश्रम एकतः 12012012a समीक्षते तु यो ऽर्थं वै कामं स्वर्गं च भारत 12012012c अयं पन्था महर्षीणाम् इयं लोकविदां गतिः 12012013a इति यः कुरुते भावं स त्यागी भरतर्षभ 12012013c न यः परित्यज्य गृहान् वनम् एति विमूढवत् 12012014a यदा कामान् समीक्षेत धर्मवैतंसिको ऽनृजुः 12012014c अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट् 12012015a अभिमानकृतं कर्म नैतत् फलवद् उच्यते 12012015c त्यागयुक्तं महाराज सर्वम् एव महाफलम् 12012016a शमो दमस् तपो दानं सत्यं शौचम् अथार्जवम् 12012016c यज्ञो धृतिश् च धर्मश् च नित्यम् आर्षो विधिः स्मृतः 12012017a पितृदेवातिथिकृते समारम्भो ऽत्र शस्यते 12012017c अत्रैव हि महाराज त्रिवर्गः केवलं फलम् 12012018a एतस्मिन् वर्तमानस्य विधौ विप्रनिषेविते 12012018c त्यागिनः प्रसृतस्येह नोच्छित्तिर् विद्यते क्व चित् 12012019a असृजद् धि प्रजा राजन् प्रजापतिर् अकल्मषः 12012019c मां यक्ष्यन्तीति शान्तात्मा यज्ञैर् विविधदक्षिणैः 12012020a वीरुधश् चैव वृक्षांश् च यज्ञार्थं च तथौषधीः 12012020c पशूंश् चैव तथा मेध्यान् यज्ञार्थानि हवींषि च 12012021a गृहस्थाश्रमिणस् तच् च यज्ञकर्म विरोधकम् 12012021c तस्माद् गार्हस्थ्यम् एवेह दुष्करं दुर्लभं तथा 12012022a तत् संप्राप्य गृहस्था ये पशुधान्यसमन्विताः 12012022c न यजन्ते महाराज शाश्वतं तेषु किल्बिषम् 12012023a स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास् तथापरे 12012023c अथापरे महायज्ञान् मनसैव वितन्वते 12012024a एवं दानसमाधानं मार्गम् आतिष्ठतो नृप 12012024c द्विजातेर् ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः 12012025a स रत्नानि विचित्राणि संभृतानि ततस् ततः 12012025c मखेष्व् अनभिसंत्यज्य नास्तिक्यम् अभिजल्पसि 12012025e कुटुम्बम् आस्थिते त्यागं न पश्यामि नराधिप 12012026a राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः 12012026c य चान्ये क्रतवस् तात ब्राह्मणैर् अभिपूजिताः 12012026e तैर् यजस्व महाराज शक्रो देवपतिर् यथा 12012027a राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् 12012027c अशरण्यः प्रजानां यः स राजा कलिर् उच्यते 12012028a अश्वान् गाश् चैव दासीश् च करेणूश् च स्वलंकृताः 12012028c ग्रामाञ् जनपदांश् चैव क्षेत्राणि च गृहाणि च 12012029a अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः 12012029c वयं ते राजकलयो भविष्यामो विशां पते 12012030a अदातारो ऽशरण्याश् च राजकिल्बिषभागिनः 12012030c दुःखानाम् एव भोक्तारो न सुखानां कदा चन 12012031a अनिष्ट्वा च महायज्ञैर् अकृत्वा च पितृस्वधाम् 12012031c तीर्थेष्व् अनभिसंत्यज्य प्रव्रजिष्यसि चेद् अथ 12012032a छिन्नाभ्रम् इव गन्तासि विलयं मारुतेरितम् 12012032c लोकयोर् उभयोर् भ्रष्टो ह्य् अन्तराले व्यवस्थितः 12012033a अन्तर् बहिश् च यत् किं चिन् मनोव्यासङ्गकारकम् 12012033c परित्यज्य भवेत् त्यागी न यो हित्वा प्रतिष्ठते 12012034a एतस्मिन् वर्तमानस्य विधौ विप्रनिषेविते 12012034c ब्राह्मणस्य महाराज नोच्छित्तिर् विद्यते क्व चित् 12012035a निहत्य शत्रूंस् तरसा समृद्धान्; शक्रो यथा दैत्यबलानि संख्ये 12012035c कः पार्थ शोचेन् निरतः स्वधर्मे; पूर्वैः स्मृते पार्थिव शिष्टजुष्टे 12012036a क्षात्रेण धर्मेण पराक्रमेण; जित्वा महीं मन्त्रविद्भ्यः प्रदाय 12012036c नाकस्य पृष्ठे ऽसि नरेन्द्र गन्ता; न शोचितव्यं भवताद्य पार्थ 12013001 सहदेव उवाच 12013001a न बाह्यं द्रव्यम् उत्सृज्य सिद्धिर् भवति भारत 12013001c शारीरं द्रव्यम् उत्सृज्य सिद्धिर् भवति वा न वा 12013002a बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः 12013002c यो धर्मो यत् सुखं वा स्याद् द्विषतां तत् तथास्तु नः 12013003a शारीरं द्रव्यम् उत्सृज्य पृथिवीम् अनुशासतः 12013003c यो धर्मो यत् सुखं वा स्यात् सुहृदां तत् तथास्तु नः 12013004a द्व्यक्षरस् तु भवेन् मृत्युस् त्र्यक्षरं ब्रह्म शाश्वतम् 12013004c ममेति च भवेन् मृत्युर् न ममेति च शाश्वतम् 12013005a ब्रह्ममृत्यू च तौ राजन्न् आत्मन्य् एव समाश्रितौ 12013005c अदृश्यमानौ भूतानि योधयेताम् असंशयम् 12013006a अविनाशो ऽस्य सत्त्वस्य नियतो यदि भारत 12013006c भित्त्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते 12013007a अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस् तथा 12013007c नष्टे शरीरे नष्टं स्याद् वृथा च स्यात् क्रियापथः 12013008a तस्माद् एकान्तम् उत्सृज्य पूर्वैः पूर्वतरैश् च यः 12013008c पन्था निषेवितः सद्भिः स निषेव्यो विजानता 12013009a लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् 12013009c न भुङ्क्ते यो नृपः सम्यङ् निष्फलं तस्य जीवितम् 12013010a अथ वा वसतो राजन् वने वन्येन जीवतः 12013010c द्रव्येषु यस्य ममता मृत्योर् आस्ये स वर्तते 12013011a बाह्याभ्यन्तरभूतानां स्वभावं पश्य भारत 12013011c ये तु पश्यन्ति तद्भावं मुच्यन्ते महतो भयात् 12013012a भवान् पिता भवान् माता भवान् भ्राता भवान् गुरुः 12013012c दुःखप्रलापान् आर्तस्य तस्मान् मे क्षन्तुम् अर्हसि 12013013a तथ्यं वा यदि वातथ्यं यन् मयैतत् प्रभाषितम् 12013013c तद् विद्धि पृथिवीपाल भक्त्या भरतसत्तम 12014001 वैशंपायन उवाच 12014001a अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे 12014001c bhrAtqNAM ब्रुवतां तांस् तान् विविधान् वेदनिश्चयान् 12014002a महाभिजनसंपन्ना श्रीमत्य् आयतलोचना 12014002c अभ्यभाषत राजेन्द्रं द्रौपदी योषितां वरा 12014003a आसीनम् ऋषभं राज्ञां भ्रातृभिः परिवारितम् 12014003c सिंहशार्दूलसदृशैर् वारणैर् इव यूथपम् 12014004a अभिमानवती नित्यं विशेषेण युधिष्ठिरे 12014004c लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी 12014005a आमन्त्र्य विपुलश्रोणी साम्ना परमवल्गुना 12014005c भर्तारम् अभिसंप्रेक्ष्य ततो वचनम् अब्रवीत् 12014006a इमे ते भ्रातरः पार्थ शुष्यन्त स्तोकका इव 12014006c वावाश्यमानास् तिष्ठन्ति न चैनान् अभिनन्दसे 12014007a नन्दयैतान् महाराज मत्तान् इव महाद्विपान् 12014007c उपपन्नेन वाक्येन सततं दुःखभागिनः 12014008a कथं द्वैतवने राजन् पूर्वम् उक्त्वा तथा वचः 12014008c bhrAtqn एतान् स्म सहिताञ् शीतवातातपार्दितान् 12014009a वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम् 12014009c संपूर्णां सर्वकामानाम् आहवे विजयैषिणः 12014010a विरथांश् च रथान् कृत्वा निहत्य च महागजान् 12014010c संस्तीर्य च रथैर् भूमिं ससादिभिर् अरिंदमाः 12014011a यजतां विविधैर् यज्ञैः समृद्धैर् आप्तदक्षिणैः 12014011c वनवासकृतं दुःखं भविष्यति सुखाय नः 12014012a इत्य् एतान् एवम् उक्त्वा त्वं स्वयं धर्मभृतां वर 12014012c कथम् अद्य पुनर् वीर विनिहंसि मनांस्य् उत 12014013a न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनम् अश्नुते 12014013c न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते 12014014a नादण्डः क्षत्रियो भाति नादण्डो भूतिम् अश्नुते 12014014c नादण्डस्य प्रजा राज्ञः सुखम् एधन्ति भारत 12014015a मित्रता सर्वभूतेषु दानम् अध्ययनं तपः 12014015c ब्राह्मणस्यैष धर्मः स्यान् न राज्ञो राजसत्तम 12014016a असतां प्रतिषेधश् च सतां च परिपालनम् 12014016c एष राज्ञां परो धर्मः समरे चापलायनम् 12014017a यस्मिन् क्षमा च क्रोधश् च दानादाने भयाभये 12014017c निग्रहानुग्रहौ चोभौ स वै धर्मविद् उच्यते 12014018a न श्रुतेन न दानेन न सान्त्वेन न चेज्यया 12014018c त्वयेयं पृथिवी लब्धा नोत्कोचेन तथाप्य् उत 12014019a यत् तद् बलम् अमित्राणां तथा वीरसमुद्यतम् 12014019c हस्त्यश्वरथसंपन्नं त्रिभिर् अङ्गैर् महत्तरम् 12014020a रक्षितं द्रोणकर्णाभ्याम् अश्वत्थाम्ना कृपेण च 12014020c तत् त्वया निहतं वीर तस्माद् भुङ्क्ष्व वसुंधराम् 12014021a जम्बूद्वीपो महाराज नानाजनपदायुतः 12014021c त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो 12014022a जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप 12014022c अपरेण महामेरोर् दण्डेन मृदितस् त्वया 12014023a क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप 12014023c पूर्वेण तु महामेरोर् दण्डेन मृदितस् त्वया 12014024a उत्तरेण महामेरोः शाकद्वीपेन संमितः 12014024c भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस् त्वया 12014025a द्वीपाश् च सान्तरद्वीपा नानाजनपदालयाः 12014025c विगाह्य सागरं वीर दण्डेन मृदितास् त्वया 12014026a एतान्य् अप्रतिमानि त्वं कृत्वा कर्माणि भारत 12014026c न प्रीयसे महाराज पूज्यमानो द्विजातिभिः 12014027a स त्वं bhrAtqn इमान् दृष्ट्वा प्रतिनन्दस्व भारत 12014027c ऋषभान् इव संमत्तान् गजेन्द्रान् ऊर्जितान् इव 12014028a अमरप्रतिमाः सर्वे शत्रुसाहाः परंतपाः 12014028c एको ऽपि हि सुखायैषां क्षमः स्याद् इति मे मतिः 12014029a किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः 12014029c समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने 12014030a अनृतं माब्रवीच् छ्वश्रूः सर्वज्ञा सर्वदर्शिनी 12014030c युधिष्ठिरस् त्वां पाञ्चालि सुखे धास्यत्य् अनुत्तमे 12014031a हत्वा राजसहस्राणि बहून्य् आशुपराक्रमः 12014031c तद् व्यर्थं संप्रपश्यामि मोहात् तव जनाधिप 12014032a येषाम् उन्मत्तको ज्येष्ठः सर्वे तस्योपचारिणः 12014032c तवोन्मादेन राजेन्द्र सोन्मादाः सर्वपाण्डवाः 12014033a यदि हि स्युर् अनुन्मत्ता भ्रातरस् ते जनाधिप 12014033c बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर् वसुंधराम् 12014034a कुरुते मूढम् एवं हि यः श्रेयो नाधिगच्छति 12014034c धूपैर् अञ्जनयोगैश् च नस्यकर्मभिर् एव च 12014034e भेषजैः स चिकित्स्यः स्याद् य उन्मार्गेण गच्छति 12014035a साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम 12014035c तथा विनिकृतामित्रैर् याहम् इच्छामि जीवितुम् 12014036a एतेषां यतमानानाम् उत्पद्यन्ते तु संपदः 12014036c त्वं तु सर्वां महीं लब्ध्वा कुरुषे स्वयम् आपदम् 12014037a यथास्तां संमतौ राज्ञां पृथिव्यां राजसत्तमौ 12014037c मान्धाता चाम्बरीषश् च तथा राजन् विराजसे 12014038a प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन् 12014038c सपर्वतवनद्वीपां मा राजन् विमना भव 12014039a यजस्व विविधैर् यज्ञैर् जुह्वन्न् अग्नीन् प्रयच्छ च 12014039c पुराणि भोगान् वासांसि द्विजातिभ्यो नृपोत्तम 12015001 वैशंपायन उवाच 12015001a याज्ञसेन्या वचः श्रुत्वा पुनर् एवार्जुनो ऽब्रवीत् 12015001c अनुमान्य महाबाहुं ज्येष्ठं भ्रातरम् ईश्वरम् 12015002a दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति 12015002c दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः 12015003a धर्मं संरक्षते दण्डस् तथैवार्थं नराधिप 12015003c कामं संरक्षते दण्डस् त्रिवर्गो दण्ड उच्यते 12015004a दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते 12015004c एतद् विद्वन्न् उपादत्स्व स्वभावं पश्य लौकिकम् 12015005a राजदण्डभयाद् एके पापाः पापं न कुर्वते 12015005c यमदण्डभयाद् एके परलोकभयाद् अपि 12015006a परस्परभयाद् एके पापाः पापं न कुर्वते 12015006c एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् 12015007a दण्डस्यैव भयाद् एके न खादन्ति परस्परम् 12015007c अन्धे तमसि मज्जेयुर् यदि दण्डो न पालयेत् 12015008a यस्माद् अदान्तान् दमयत्य् अशिष्टान् दण्डयत्य् अपि 12015008c दमनाद् दण्डनाच् चैव तस्माद् दण्डं विदुर् बुधाः 12015009a वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् 12015009c दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते 12015010a असंमोहाय मर्त्यानाम् अर्थसंरक्षणाय च 12015010c मर्यादा स्थापिता लोके दण्डसंज्ञा विशां पते 12015011a यत्र श्यामो लोहिताक्षो दण्डश् चरति सूनृतः 12015011c प्रजास् तत्र न मुह्यन्ति नेता चेत् साधु पश्यति 12015012a ब्रह्मचारी गृहस्थश् च वानप्रस्थो ऽथ भिक्षुकः 12015012c दण्डस्यैव भयाद् एते मनुष्या वर्त्मनि स्थिताः 12015013a नाभीतो यजते राजन् नाभीतो दातुम् इच्छति 12015013c नाभीतः पुरुषः कश् चित् समये स्थातुम् इच्छति 12015014a नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् 12015014c नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् 12015015a नाघ्नतः कीर्तिर् अस्तीह न वित्तं न पुनः प्रजाः 12015015c इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत 12015016a य एव देवा हन्तारस् ता&l लोको ऽर्चयते भृशम् 12015016c हन्ता रुद्रस् तथा स्कन्दः शक्रो ऽग्निर् वरुणो यमः 12015017a हन्ता कालस् तथा वायुर् मृत्युर् वैश्रवणो रविः 12015017c वसवो मरुतः साध्या विश्वेदेवाश् च भारत 12015018a एतान् देवान् नमस्यन्ति प्रतापप्रणता जनाः 12015018c न ब्रह्माणं न धातारं न पूषाणं कथं चन 12015019a मध्यस्थान् सर्वभूतेषु दान्ताञ् शमपरायणान् 12015019c यजन्ते मानवाः के चित् प्रशान्ताः सर्वकर्मसु 12015020a न हि पश्यामि जीवन्तं लोके कं चिद् अहिंसया 12015020c सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर् बलवत्तराः 12015021a नकुलो मूषकान् अत्ति बिडालो नकुलं तथा 12015021c बिडालम् अत्ति श्वा राजञ् श्वानं व्यालमृगस् तथा 12015022a तान् अत्ति पुरुषः सर्वान् पश्य धर्मो यथागतः 12015022c प्राणस्यान्नम् इदं सर्वं जङ्गमं स्थावरं च यत् 12015023a विधानं देवविहितं तत्र विद्वान् न मुह्यति 12015023c यथा सृष्टो ऽसि राजेन्द्र तथा भवितुम् अर्हसि 12015024a विनीतक्रोधहर्षा हि मन्दा वनम् उपाश्रिताः 12015024c विना वधं न कुर्वन्ति तापसाः प्राणयापनम् 12015025a उदके बहवः प्राणाः पृथिव्यां च फलेषु च 12015025c न च कश् चिन् न तान् हन्ति किम् अन्यत् प्राणयापनात् 12015026a सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानि चित् 12015026c पक्ष्मणो ऽपि निपातेन येषां स्यात् स्कन्धपर्ययः 12015027a ग्रामान् निष्क्रम्य मुनयो विगतक्रोधमत्सराः 12015027c वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः 12015028a भूमिं भित्त्वौषधीश् छित्त्वा वृक्षादीन् अण्डजान् पशून् 12015028c मनुष्यास् तन्वते यज्ञांस् ते स्वर्गं प्राप्नुवन्ति च 12015029a दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्य् उपक्रमाः 12015029c कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः 12015030a दण्डश् चेन् न भवेल् लोके व्यनशिष्यन्न् इमाः प्रजाः 12015030c शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः 12015031a सत्यं चेदं ब्रह्मणा पूर्वम् उक्तं; दण्डः प्रजा रक्षति साधु नीतः 12015031c पश्याग्नयश् च प्रतिशाम्यन्त्य् अभीताः; संतर्जिता दण्डभयाज् ज्वलन्ति 12015032a अन्धं तम इवेदं स्यान् न प्रज्ञायेत किं चन 12015032c दण्डश् चेन् न भवेल् लोके विभजन् साध्वसाधुनी 12015033a ये ऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः 12015033c ते ऽपि भोगाय कल्पन्ते दण्डेनोपनिपीडिताः 12015034a सर्वो दण्डजितो लोको दुर्लभो हि शुचिर् नरः 12015034c दण्डस्य हि भयाद् भीतो भोगायेह प्रकल्पते 12015035a चातुर्वर्ण्याप्रमोहाय सुनीतनयनाय च 12015035c दण्डो विधात्रा विहितो धर्मार्थाव् अभिरक्षितुम् 12015036a यदि दण्डान् न बिभ्येयुर् वयांसि श्वापदानि च 12015036c अद्युः पशून् मनुष्यांश् च यज्ञार्थानि हवींषि च 12015037a न ब्रह्मचार्य् अधीयीत कल्याणी गौर् न दुह्यते 12015037c न कन्योद्वहनं गच्छेद् यदि दण्डो न पालयेत् 12015038a विश्वलोपः प्रवर्तेत भिद्येरन् सर्वसेतवः 12015038c ममत्वं न प्रजानीयुर् यदि दण्डो न पालयेत् 12015039a न संवत्सरसत्राणि तिष्ठेयुर् अकुतोभयाः 12015039c विधिवद् दक्षिणावन्ति यदि दण्डो न पालयेत् 12015040a चरेयुर् नाश्रमे धर्मं यथोक्तं विधिम् आश्रिताः 12015040c न विद्यां प्राप्नुयात् कश् चिद् यदि दण्डो न पालयेत् 12015041a न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः 12015041c युक्ता वहेयुर् यानानि यदि दण्डो न पालयेत् 12015042a न प्रेष्या वचनं कुर्युर् न बालो जातु कर्हि चित् 12015042c तिष्ठेत् पितृमते धर्मे यदि दण्डो न पालयेत् 12015043a दण्डे स्थिताः प्रजाः सर्वा भयं दण्डं विदुर् बुधाः 12015043c दण्डे स्वर्गो मनुष्याणां लोको ऽयं च प्रतिष्ठितः 12015044a न तत्र कूटं पापं वा वञ्चना वापि दृश्यते 12015044c यत्र दण्डः सुविहितश् चरत्य् अरिविनाशनः 12015045a हविः श्वा प्रपिबेद् धृष्टो दण्डश् चेन् नोद्यतो भवेत् 12015045c हरेत् काकः पुरोडाशं यदि दण्डो न पालयेत् 12015046a यद् इदं धर्मतो राज्यं विहितं यद्य् अधर्मतः 12015046c कार्यस् तत्र न शोको वै भुङ्क्ष्व भोगान् यजस्व च 12015047a सुखेन धर्मं श्रीमन्तश् चरन्ति शुचिवाससः 12015047c संवसन्तः प्रियैर् दारैर् भुञ्जानाश् चान्नम् उत्तमम् 12015048a अर्थे सर्वे समारम्भाः समायत्ता न संशयः 12015048c स च दण्डे समायत्तः पश्य दण्डस्य गौरवम् 12015049a लोकयात्रार्थम् एवेह धर्मप्रवचनं कृतम् 12015049c अहिंसा साधुहिंसेति श्रेयान् धर्मपरिग्रहः 12015050a नात्यन्तगुणवान् कश् चिन् न चाप्य् अत्यन्तनिर्गुणः 12015050c उभयं सर्वकार्येषु दृश्यते साध्व् असाधु च 12015051a पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्तकान् 12015051c कृषन्ति बहवो भारान् बध्नन्ति दमयन्ति च 12015052a एवं पर्याकुले लोके विपथे जर्जरीकृते 12015052c तैस् तैर् न्यायैर् महाराज पुराणं धर्मम् आचर 12015053a यज देहि प्रजा रक्ष धर्मं समनुपालय 12015053c अमित्राञ् जहि कौन्तेय मित्राणि परिपालय 12015054a मा च ते निघ्नतः शत्रून् मन्युर् भवतु भारत 12015054c न तत्र किल्बिषं किं चित् कर्तुर् भवति भारत 12015055a आततायी हि यो हन्याद् आततायिनम् आगतम् 12015055c न तेन भ्रूणहा स स्यान् मन्युस् तं मन्युम् ऋच्छति 12015056a अवध्यः सर्वभूतानाम् अन्तरात्मा न संशयः 12015056c अवध्ये चात्मनि कथं वध्यो भवति केन चित् 12015057a यथा हि पुरुषः शालां पुनः संप्रविशेन् नवाम् 12015057c एवं जीवः शरीराणि तानि तानि प्रपद्यते 12015058a देहान् पुराणान् उत्सृज्य नवान् संप्रतिपद्यते 12015058c एवं मृत्युमुखं प्राहुर् ये जनास् तत्त्वदर्शिनः 12016001 वैशंपायन उवाच 12016001a अर्जुनस्य वचः श्रुत्वा भीमसेनो ऽत्यमर्षणः 12016001c धैर्यम् आस्थाय तेजस्वी ज्येष्ठं भ्रातरम् अब्रवीत् 12016002a राजन् विदितधर्मो ऽसि न ते ऽस्त्य् अविदितं भुवि 12016002c उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः 12016003a न वक्ष्यामि न वक्ष्यामीत्य् एवं मे मनसि स्थितम् 12016003c अतिदुःखात् तु वक्ष्यामि तन् निबोध जनाधिप 12016004a भवतस् तु प्रमोहेन सर्वं संशयितं कृतम् 12016004c विक्लवत्वं च नः प्राप्तम् अबलत्वं तथैव च 12016005a कथं हि राजा लोकस्य सर्वशास्त्रविशारदः 12016005c मोहम् आपद्यते दैन्याद् यथा कुपुरुषस् तथा 12016006a आगतिश् च गतिश् चैव लोकस्य विदिता तव 12016006c आयत्यां च तदात्वे च न ते ऽस्त्य् अविदितं प्रभो 12016007a एवं गते महाराज राज्यं प्रति जनाधिप 12016007c हेतुम् अत्र प्रवक्ष्यामि तद् इहैकमनाः शृणु 12016008a द्विविधो जायते व्याधिः शारीरो मानसस् तथा 12016008c परस्परं तयोर् जन्म निर्द्वंद्वं नोपलभ्यते 12016009a शारीराज् जायते व्याधिर् मानसो नात्र संशयः 12016009c मानसाज् जायते व्याधिः शारीर इति निश्चयः 12016010a शारीरमानसे दुःखे यो ऽतीते अनुशोचति 12016010c दुःखेन लभते दुःखं द्वाव् अनर्थौ प्रपद्यते 12016011a शीतोष्णे चैव वायुश् च त्रयः शारीरजा गुणाः 12016011c तेषां गुणानां साम्यं च तद् आहुः स्वस्थलक्षणम् 12016012a तेषाम् अन्यतमोत्सेके विधानम् उपदिष्यते 12016012c उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते 12016013a सत्त्वं रजस् तमश् चैव मानसाः स्युस् त्रयो गुणाः 12016013c हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते 12016014a कश् चित् सुखे वर्तमानो दुःखस्य स्मर्तुम् इच्छति 12016014c कश् चिद् दुःखे वर्तमानः सुखस्य स्मर्तुम् इच्छति 12016015a स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च 12016015c न दुःखी सुखजातस्य न सुखी दुःखजस्य वा 12016016a स्मर्तुम् अर्हसि कौरव्य दिष्टं तु बलवत्तरम् 12016016c अथ वा ते स्वभावो ऽयं येन पार्थिव कृष्यसे 12016017a दृष्ट्वा सभागतां कृष्णाम् एकवस्त्रां रजस्वलाम् 12016017c मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुम् अर्हसि 12016018a प्रव्राजनं च नगराद् अजिनैश् च निवासनम् 12016018c महारण्यनिवासश् च न तस्य स्मर्तुम् अर्हसि 12016019a जटासुरात् परिक्लेशं चित्रसेनेन चाहवम् 12016019c सैन्धवाच् च परिक्लेशं कथं विस्मृतवान् असि 12016019e पुनर् अज्ञातचर्यायां कीचकेन पदा वधम् 12016020a यच् च ते द्रोणभीष्माभ्यां युद्धम् आसीद् अरिंदम 12016020c मनसैकेन ते युद्धम् इदं घोरम् उपस्थितम् 12016021a यत्र नास्ति शरैः कार्यं न मित्रैर् न च बन्धुभिः 12016021c आत्मनैकेन योद्धव्यं तत् ते युद्धम् उपस्थितम् 12016022a तस्मिन्न् अनिर्जिते युद्धे प्राणान् यदि ह मोक्ष्यसे 12016022c अन्यं देहं समास्थाय पुनस् तेनैव योत्स्यसे 12016023a तस्माद् अद्यैव गन्तव्यं युद्धस्य भरतर्षभ 12016023c एतज् जित्वा महाराज कृतकृत्यो भविष्यसि 12016024a एतां बुद्धिं विनिश्चित्य भूतानाम् आगतिं गतिम् 12016024c पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् 12016025a दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि 12016025c द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः 12016026a यजस्व वाजिमेधेन विधिवद् दक्षिणावता 12016026c वयं ते किंकराः पार्थ वासुदेवश् च वीर्यवान् 12017001 युधिष्ठिर उवाच 12017001a असंतोषः प्रमादश् च मदो रागो ऽप्रशान्तता 12017001c बलं मोहो ऽभिमानश् च उद्वेगश् चापि सर्वशः 12017002a एभिः पाप्मभिर् आविष्टो राज्यं त्वम् अभिकाङ्क्षसि 12017002c निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव 12017003a य इमाम् अखिलां भूमिं शिष्याद् एको महीपतिः 12017003c तस्याप्य् उदरम् एवैकं किम् इदं त्वं प्रशंससि 12017004a नाह्ना पूरयितुं शक्या न मासेन नरर्षभ 12017004c अपूर्यां पूरयन्न् इच्छाम् आयुषापि न शक्नुयात् 12017005a यथेद्धः प्रज्वलत्य् अग्निर् असमिद्धः प्रशाम्यति 12017005c अल्पाहारतया त्व् अग्निं शमयौदर्यम् उत्थितम् 12017005e जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् 12017006a मानुषान् कामभोगांस् त्वम् ऐश्वर्यं च प्रशंससि 12017006c अभोगिनो ऽबलाश् चैव यान्ति स्थानम् अनुत्तमम् 12017007a योगक्षेमौ च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ 12017007c मुच्यस्व महतो भारात् त्यागम् एवाभिसंश्रय 12017008a एकोदरकृते व्याघ्रः करोति विघसं बहु 12017008c तम् अन्ये ऽप्य् उपजीवन्ति मन्दवेगंचरा मृगाः 12017009a विषयान् प्रतिसंहृत्य संन्यासं कुरुते यतिः 12017009c न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा 12017010a पत्राहारैर् अश्मकुट्टैर् दन्तोलूखलिकैस् तथा 12017010c अब्भक्षैर् वायुभक्षैश् च तैर् अयं नरको जितः 12017011a यश् चेमां वसुधां कृत्स्नां प्रशासेद् अखिलां नृपः 12017011c तुल्याश्मकाञ्चनो यश् च स कृतार्थो न पार्थिवः 12017012a संकल्पेषु निरारम्भो निराशो निर्ममो भव 12017012c विशोकं स्थानम् आतिष्ठ इह चामुत्र चाव्ययम् 12017013a निरामिषा न शोचन्ति शोचसि त्वं किम् आमिषम् 12017013c परित्यज्यामिषं सर्वं मृषावादात् प्रमोक्ष्यसे 12017014a पन्थानौ पितृयानश् च देवयानश् च विश्रुतौ 12017014c ईजानाः पितृयानेन देवयानेन मोक्षिणः 12017015a तपसा ब्रह्मचर्येण स्वाध्यायेन च पाविताः 12017015c विमुच्य देहान् वै भान्ति मृत्योर् अविषयं गताः 12017016a आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम् 12017016c ताभ्यां विमुक्तः पाशाभ्यां पदम् आप्नोति तत्परम् 12017017a अपि गाथाम् इमां गीतां जनकेन वदन्त्य् उत 12017017c निर्द्वंद्वेन विमुक्तेन मोक्षं समनुपश्यता 12017018a अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन 12017018c मिथिलायां प्रदीप्तायां न मे दह्यति किं चन 12017019a प्रज्ञाप्रासादम् आरुह्य नशोच्याञ् शोचतो जनान् 12017019c जगतीस्थान् इवाद्रिस्थो मन्दबुद्धीन् अवेक्षते 12017020a दृश्यं पश्यति यः पश्यन् स चक्षुष्मान् स बुद्धिमान् 12017020c अज्ञातानां च विज्ञानात् संबोधाद् बुद्धिर् उच्यते 12017021a यस् तु वाचं विजानाति बहुमानम् इयात् स वै 12017021c ब्रह्मभावप्रसूतानां वैद्यानां भावितात्मनाम् 12017022a यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति 12017022c तत एव च विस्तारं ब्रह्म संपद्यते तदा 12017023a ते जनास् तां गतिं यान्ति नाविद्वांसो ऽल्पचेतसः 12017023c नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम् 12018001 वैशंपायन उवाच 12018001a तूष्णींभूतं तु राजानं पुनर् एवार्जुनो ऽब्रवीत् 12018001c संतप्तः शोकदुःखाभ्यां राज्ञो वाक्शल्यपीडितः 12018002a कथयन्ति पुरावृत्तम् इतिहासम् इमं जनाः 12018002c विदेहराज्ञः संवादं भार्यया सह भारत 12018003a उत्सृज्य राज्यं भैक्षार्थं कृतबुद्धिं जनेश्वरम् 12018003c विदेहराजं महिषी दुःखिता प्रत्यभाषत 12018004a धनान्य् अपत्यं मित्राणि रत्नानि विविधानि च 12018004c पन्थानं पावनं हित्वा जनको मौण्ड्यम् आस्थितः 12018005a तं ददर्श प्रिया भार्या भैक्ष्यवृत्तिम् अकिंचनम् 12018005c धानामुष्टिम् उपासीनं निरीहं गतमत्सरम् 12018006a तम् उवाच समागम्य भर्तारम् अकुतोभयम् 12018006c क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद् वचः 12018007a कथम् उत्सृज्य राज्यं स्वं धनधान्यसमाचितम् 12018007c कापालीं वृत्तिम् आस्थाय धानामुष्टिर् वने ऽचरः 12018008a प्रतिज्ञा ते ऽन्यथा राजन् विचेष्टा चान्यथा तव 12018008c यद् राज्यं महद् उत्सृज्य स्वल्पे तुष्यसि पार्थिव 12018009a नैतेनातिथयो राजन् देवर्षिपितरस् तथा 12018009c शक्यम् अद्य त्वया भर्तुं मोघस् ते ऽयं परिश्रमः 12018010a देवतातिथिभिश् चैव पितृभिश् चैव पार्थिव 12018010c सर्वैर् एतैः परित्यक्तः परिव्रजसि निष्क्रियः 12018011a यस् त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः 12018011c भर्ता भूत्वा च लोकस्य सो ऽद्यान्यैर् भृतिम् इच्छसि 12018012a श्रियं हित्वा प्रदीप्तां त्वं श्ववत् संप्रति वीक्ष्यसे 12018012c अपुत्रा जननी ते ऽद्य कौसल्या चापतिस् त्वया 12018013a अशीतिर् धर्मकामास् त्वां क्षत्रियाः पर्युपासते 12018013c त्वदाशाम् अभिकाङ्क्षन्त्यः कृपणाः फलहेतुकाः 12018014a ताश् च त्वं विफलाः कुर्वन् का&l लोकान् नु गमिष्यसि 12018014c राजन् संशयिते मोक्षे परतन्त्रेषु देहिषु 12018015a नैव ते ऽस्ति परो लोको नापरः पापकर्मणः 12018015c धर्म्यान् दारान् परित्यज्य यस् त्वम् इच्छसि जीवितुम् 12018016a स्रजो गन्धान् अलंकारान् वासांसि विविधानि च 12018016c किमर्थम् अभिसंत्यज्य परिव्रजसि निष्क्रियः 12018017a निपानं सर्वभूतानां भूत्वा त्वं पावनं महत् 12018017c आढ्यो वनस्पतिर् भूत्वा सो ऽद्यान्यान् पर्युपाससे 12018018a खादन्ति हस्तिनं न्यासे क्रव्यादा बहवो ऽप्य् उत 12018018c बहवः कृमयश् चैव किं पुनस् त्वाम् अनर्थकम् 12018019a य इमां कुण्डिकां भिन्द्यात् त्रिविष्टब्धं च ते हरेत् 12018019c वासश् चापहरेत् तस्मिन् कथं ते मानसं भवेत् 12018020a यस् त्व् अयं सर्वम् उत्सृज्य धानामुष्टिपरिग्रहः 12018020c यदानेन समं सर्वं किम् इदं मम दीयते 12018020e धानामुष्टिर् इहार्थश् चेत् प्रतिज्ञा ते विनश्यति 12018021a का वाहं तव को मे त्वं को ऽद्य ते मय्य् अनुग्रहः 12018021c प्रशाधि पृथिवीं राजन् यत्र ते ऽनुग्रहो भवेत् 12018021e प्रासादं शयनं यानं वासांस्य् आभरणानि च 12018022a श्रिया निराशैर् अधनैस् त्यक्तमित्रैर् अकिंचनैः 12018022c सौखिकैः संभृतान् अर्थान् यः संत्यजसि किं नु तत् 12018023a यो ऽत्यन्तं प्रतिगृह्णीयाद् यश् च दद्यात् सदैव हि 12018023c तयोस् त्वम् अन्तरं विद्धि श्रेयांस् ताभ्यां क उच्यते 12018024a सदैव याचमानेषु सत्सु दम्भविवर्जिषु 12018024c एतेषु दक्षिणा दत्ता दावाग्नाव् इव दुर्हुतम् 12018025a जातवेदा यथा राजन्न् आदग्ध्वैवोपशाम्यति 12018025c सदैव याचमानो वै तथा शाम्यति न द्विजः 12018026a सतां च वेदा अन्नं च लोके ऽस्मिन् प्रकृतिर् ध्रुवा 12018026c न चेद् दाता भवेद् दाता कुतः स्युर् मोक्षकाङ्क्षिणः 12018027a अन्नाद् गृहस्था लोके ऽस्मिन् भिक्षवस् तत एव च 12018027c अन्नात् प्राणः प्रभवति अन्नदः प्राणदो भवेत् 12018028a गृहस्थेभ्यो ऽभिनिर्वृत्ता गृहस्थान् एव संश्रिताः 12018028c प्रभवं च प्रतिष्ठां च दान्ता निन्दन्त आसते 12018029a त्यागान् न भिक्षुकं विद्यान् न मौण्ड्यान् न च याचनात् 12018029c ऋजुस् तु यो ऽर्थं त्यजति तं सुखं विद्धि भिक्षुकम् 12018030a असक्तः सक्तवद् गच्छन् निःसङ्गो मुक्तबन्धनः 12018030c समः शत्रौ च मित्रे च स वै मुक्तो महीपते 12018031a परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः 12018031c सिता बहुविधैः पाशैः संचिन्वन्तो वृथामिषम् 12018032a त्रयीं च नाम वार्तां च त्यक्त्वा पुत्रांस् त्यजन्ति ये 12018032c त्रिविष्टब्धं च वासश् च प्रतिगृह्णन्त्य् अबुद्धयः 12018033a अनिष्कषाये काषायम् ईहार्थम् इति विद्धि तत् 12018033c धर्मध्वजानां मुण्डानां वृत्त्यर्थम् इति मे मतिः 12018034a काषायैर् अजिनैश् चीरैर् नग्नान् मुण्डाञ् जटाधरान् 12018034c बिभ्रत् साधून् महाराज जय लोकाञ् जितेन्द्रियः 12018035a अग्न्याधेयानि गुर्वर्थान् क्रतून् सपशुदक्षिणान् 12018035c ददात्य् अहरहः पूर्वं को नु धर्मतरस् ततः 12018036a तत्त्वज्ञो जनको राजा लोके ऽस्मिन्न् इति गीयते 12018036c सो ऽप्य् आसीन् मोहसंपन्नो मा मोहवशम् अन्वगाः 12018037a एवं धर्मम् अनुक्रान्तं सदा दानपरैर् नरैः 12018037c आनृशंस्यगुणोपेतैः कामक्रोधविवर्जिताः 12018038a पालयन्तः प्रजाश् चैव दानम् उत्तमम् आस्थिताः 12018038c इष्टा&l लोकान् अवाप्स्यामो ब्रह्मण्याः सत्यवादिनः 12019001 युधिष्ठिर उवाच 12019001a वेदाहं तात शास्त्राणि अपराणि पराणि च 12019001c उभयं वेदवचनं कुरु कर्म त्यजेति च 12019002a आकुलानि च शास्त्राणि हेतुभिश् चित्रितानि च 12019002c निश्चयश् चैव यन्मात्रो वेदाहं तं यथाविधि 12019003a त्वं तु केवलम् अस्त्रज्ञो वीरव्रतम् अनुष्ठितः 12019003c शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथं चन 12019004a शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः 12019004c तेनाप्य् एवं न वाच्यो ऽहं यदि धर्मं प्रपश्यसि 12019005a भ्रातृसौहृदम् आस्थाय यद् उक्तं वचनं त्वया 12019005c न्याय्यं युक्तं च कौन्तेय प्रीतो ऽहं तेन ते ऽर्जुन 12019006a युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च 12019006c न त्वया सदृशः कश् चित् त्रिषु लोकेषु विद्यते 12019007a धर्मसूक्ष्मं तु यद् वाक्यं तत्र दुष्प्रतरं त्वया 12019007c धनंजय न मे बुद्धिम् अभिशङ्कितुम् अर्हसि 12019008a युद्धशास्त्रविद् एव त्वं न वृद्धाः सेवितास् त्वया 12019008c समासविस्तरविदां न तेषां वेत्सि निश्चयम् 12019009a तपस् त्यागो विधिर् इति निश्चयस् तात धीमताम् 12019009c परं परं ज्याय एषां सैषा नैःश्रेयसी गतिः 12019010a न त्व् एतन् मन्यसे पार्थ न ज्यायो ऽस्ति धनाद् इति 12019010c अत्र ते वर्तयिष्यामि यथा नैतत् प्रधानतः 12019011a तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः 12019011c ऋषयस् तपसा युक्ता येषां लोकाः सनातनाः 12019012a अजातश्मश्रवो धीरास् तथान्ये वनवासिनः 12019012c अनन्ता अधना एव स्वाध्यायेन दिवं गताः 12019013a उत्तरेण तु पन्थानम् आर्या विषयनिग्रहात् 12019013c अबुद्धिजं तमस् त्यक्त्वा लोकांस् त्यागवतां गताः 12019014a दक्षिणेन तु पन्थानं यं भास्वन्तं प्रपश्यसि 12019014c एते क्रियावतां लोका ये श्मशानानि भेजिरे 12019015a अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः 12019015c तस्मात् त्यागः प्रधानेष्टः स तु दुःखः प्रवेदितुम् 12019016a अनुसृत्य तु शास्त्राणि कवयः समवस्थिताः 12019016c अपीह स्याद् अपीह स्यात् सारासारदिदृक्षया 12019017a वेदवादान् अतिक्रम्य शास्त्राण्य् आरण्यकानि च 12019017c विपाट्य कदलीस्कन्धं सारं ददृशिरे न ते 12019018a अथैकान्तव्युदासेन शरीरे पञ्चभौतिके 12019018c इच्छाद्वेषसमायुक्तम् आत्मानं प्राहुर् इङ्गितैः 12019019a अग्राह्यश् चक्षुषा सो ऽपि अनिर्देश्यं च तद् गिरा 12019019c कर्महेतुपुरस्कारं भूतेषु परिवर्तते 12019020a कल्याणगोचरं कृत्वा मनस् तृष्णां निगृह्य च 12019020c कर्मसंततिम् उत्सृज्य स्यान् निरालम्बनः सुखी 12019021a अस्मिन्न् एवं सूक्ष्मगम्ये मार्गे सद्भिर् निषेविते 12019021c कथम् अर्थम् अनर्थाढ्यम् अर्जुन त्वं प्रशंससि 12019022a पूर्वशास्त्रविदो ह्य् एवं जनाः पश्यन्ति भारत 12019022c क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि 12019023a भवन्ति सुदुरावर्ता हेतुमन्तो ऽपि पण्डिताः 12019023c दृढपूर्वश्रुता मूढा नैतद् अस्तीति वादिनः 12019024a अमृतस्यावमन्तारो वक्तारो जनसंसदि 12019024c चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः 12019025a यान् वयं नाभिजानीमः कस् ताञ् ज्ञातुम् इहार्हति 12019025c एवं प्राज्ञान् सतश् चापि महतः शास्त्रवित्तमान् 12019026a तपसा महद् आप्नोति बुद्ध्या वै विन्दते महत् 12019026c त्यागेन सुखम् आप्नोति सदा कौन्तेय धर्मवित् 12020001 वैशंपायन उवाच 12020001a तस्मिन् वाक्यान्तरे वक्ता देवस्थानो महातपाः 12020001c अभिनीततरं वाक्यम् इत्य् उवाच युधिष्ठिरम् 12020002a यद् वचः फल्गुनेनोक्तं न ज्यायो ऽस्ति धनाद् इति 12020002c अत्र ते वर्तयिष्यामि तद् एकाग्रमनाः शृणु 12020003a अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता 12020003c तां जित्वा न वृथा राजंस् त्वं परित्यक्तुम् अर्हसि 12020004a चतुष्पदी हि निःश्रेणी कर्मण्य् एषा प्रतिष्ठिता 12020004c तां क्रमेण महाबाहो यथावज् जय पार्थिव 12020005a तस्मात् पार्थ महायज्ञैर् यजस्व बहुदक्षिणैः 12020005c स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास् तथापरे 12020006a कर्मनिष्ठांस् तु बुध्येथास् तपोनिष्ठांश् च भारत 12020006c वैखानसानां राजेन्द्र वचनं श्रूयते यथा 12020007a ईहते धनहेतोर् यस् तस्यानीहा गरीयसी 12020007c भूयान् दोषः प्रवर्धेत यस् तं धनम् अपाश्रयेत् 12020008a कृच्छ्राच् च द्रव्यसंहारं कुर्वन्ति धनकारणात् 12020008c धनेन तृषितो ऽबुद्ध्या भ्रूणहत्यां न बुध्यते 12020009a अनर्हते यद् ददाति न ददाति यद् अर्हते 12020009c अनर्हार्हापरिज्ञानाद् दानधर्मो ऽपि दुष्करः 12020010a यज्ञाय सृष्टानि धनानि धात्रा; यष्टादिष्टः पुरुषो रक्षिता च 12020010c तस्मात् सर्वं यज्ञ एवोपयोज्यं; धनं ततो ऽनन्तर एव कामः 12020011a यज्ञैर् इन्द्रो विविधैर् अन्नवद्भिर्; देवान् सर्वान् अभ्ययान् महौजाः 12020011c तेनेन्द्रत्वं प्राप्य विभ्राजते ऽसौ; तस्माद् यज्ञे सर्वम् एवोपयोज्यम् 12020012a महादेवः सर्वमेधे महात्मा; हुत्वात्मानं देवदेवो विभूतः 12020012c विश्वा&l लोकान् व्याप्य विष्टभ्य कीर्त्या; विरोचते द्युतिमान् कृत्तिवासाः 12020013a आविक्षितः पार्थिवो वै मरुत्तः; स्वृद्ध्या मर्त्यो यो ऽजयद् देवराजम् 12020013c यज्ञे यस्य श्रीः स्वयं संनिविष्टा; यस्मिन् भाण्डं काञ्चनं सर्वम् आसीत् 12020014a हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस् ते; यज्ञैर् इष्ट्वा पुण्यकृद् वीतशोकः 12020014c ऋद्ध्या शक्रं यो ऽजयन् मानुषः संस्; तस्माद् यज्ञे सर्वम् एवोपयोज्यम् 12021001 देवस्थान उवाच 12021001a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 12021001c इन्द्रेण समये पृष्टो यद् उवाच बृहस्पतिः 12021002a संतोषो वै स्वर्गतमः संतोषः परमं सुखम् 12021002c तुष्टेर् न किं चित् परतः सुसम्यक् परितिष्ठति 12021003a यदा संहरते कामान् कूर्मो ऽङ्गानीव सर्वशः 12021003c तदात्मज्योतिर् आत्मैव स्वात्मनैव प्रसीदति 12021004a न बिभेति यदा चायं यदा चास्मान् न बिभ्यति 12021004c कामद्वेषौ च जयति तदात्मानं प्रपश्यति 12021005a यदासौ सर्वभूतानां न क्रुध्यति न दुष्यति 12021005c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12021006a एवं कौन्तेय भूतानि तं तं धर्मं तथा तथा 12021006c तदा तदा प्रपश्यन्ति तस्माद् बुध्यस्व भारत 12021007a अन्ये शमं प्रशंसन्ति व्यायामम् अपरे तथा 12021007c नैकं न चापरं के चिद् उभयं च तथापरे 12021008a यज्ञम् एके प्रशंसन्ति संन्यासम् अपरे जनाः 12021008c दानम् एके प्रशंसन्ति के चिद् एव प्रतिग्रहम् 12021008e के चित् सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते 12021009a राज्यम् एके प्रशंसन्ति सर्वेषां परिपालनम् 12021009c हत्वा भित्त्वा च छित्त्वा च के चिद् एकान्तशीलिनः 12021010a एतत् सर्वं समालोक्य बुधानाम् एष निश्चयः 12021010c अद्रोहेणैव भूतानां यो धर्मः स सतां मतः 12021011a अद्रोहः सत्यवचनं संविभागो धृतिः क्षमा 12021011c प्रजनः स्वेषु दारेषु मार्दवं ह्रीर् अचापलम् 12021012a धनं धर्मप्रधानेष्टं मनुः स्वायंभुवो ऽब्रवीत् 12021012c तस्माद् एवं प्रयत्नेन कौन्तेय परिपालय 12021013a यो हि राज्ये स्थितः शश्वद् वशी तुल्यप्रियाप्रियः 12021013c क्षत्रियो यज्ञशिष्टाशी राजशास्त्रार्थतत्त्ववित् 12021014a असाधुनिग्रहरतः साधूनां प्रग्रहे रतः 12021014c धर्मे वर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मवित् 12021015a पुत्रसंक्रामितश्रीस् तु वने वन्येन वर्तयन् 12021015c विधिना श्रामणेनैव कुर्यात् कालम् अतन्द्रितः 12021016a य एवं वर्तते राजा राजधर्मविनिश्चितः 12021016c तस्यायं च परश् चैव लोकः स्यात् सफलो नृप 12021016e निर्वाणं तु सुदुष्पारं बहुविघ्नं च मे मतम् 12021017a एवं धर्मम् अनुक्रान्ताः सत्यदानतपःपराः 12021017c आनृशंस्यगुणैर् युक्ताः कामक्रोधविवर्जिताः 12021018a प्रजानां पालने युक्ता दमम् उत्तमम् आस्थिताः 12021018c गोब्राह्मणार्थं युद्धेन संप्राप्ता गतिम् उत्तमाम् 12021019a एवं रुद्राः सवसवस् तथादित्याः परंतप 12021019c साध्या राजर्षिसंघाश् च धर्मम् एतं समाश्रिताः 12021019e अप्रमत्तास् ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः 12022001 वैशंपायन उवाच 12022001a तस्मिन् वाक्यान्तरे वाक्यं पुनर् एवार्जुनो ऽब्रवीत् 12022001c विषण्णमनसं ज्येष्ठम् इदं भ्रातरम् ईश्वरम् 12022002a क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यम् अनुत्तमम् 12022002c जित्वा चारीन् नरश्रेष्ठ तप्यते किं भवान् भृशम् 12022003a क्षत्रियाणां महाराज संग्रामे निधनं स्मृतम् 12022003c विशिष्टं बहुभिर् यज्ञैः क्षत्रधर्मम् अनुस्मर 12022004a ब्राह्मणानां तपस् त्यागः प्रेत्यधर्मविधिः स्मृतः 12022004c क्षत्रियाणां च विहितं संग्रामे निधनं विभो 12022005a क्षत्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतः 12022005c वधश् च भरतश्रेष्ठ काले शस्त्रेण संयुगे 12022006a ब्राह्मणस्यापि चेद् राजन् क्षत्रधर्मेण तिष्ठतः 12022006c प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंस्थितम् 12022007a न त्यागो न पुनर् याच्ञा न तपो मनुजेश्वर 12022007c क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम् 12022008a स भवान् सर्वधर्मज्ञः सर्वात्मा भरतर्षभ 12022008c राजा मनीषी निपुणो लोके दृष्टपरावरः 12022009a त्यक्त्वा संतापजं शोकं दंशितो भव कर्मणि 12022009c क्षत्रियस्य विशेषेण हृदयं वज्रसंहतम् 12022010a जित्वारीन् क्षत्रधर्मेण प्राप्य राज्यम् अकण्टकम् 12022010c विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव 12022011a इन्द्रो वै ब्रह्मणः पुत्रः कर्मणा क्षत्रियो ऽभवत् 12022011c ज्ञातीनां पापवृत्तीनां जघान नवतीर् नव 12022012a तच् चास्य कर्म पूज्यं हि प्रशस्यं च विशां पते 12022012c तेन चेन्द्रत्वम् आपेदे देवानाम् इति नः श्रुतम् 12022013a स त्वं यज्ञैर् महाराज यजस्व बहुदक्षिणैः 12022013c यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः 12022014a मा त्वम् एवंगते किं चित् क्षत्रियर्षभ शोचिथाः 12022014c गतास् ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम् 12022015a भवितव्यं तथा तच् च यद् वृत्तं भरतर्षभ 12022015c दिष्टं हि राजशार्दूल न शक्यम् अतिवर्तितुम् 12023001 वैशंपायन उवाच 12023001a एवम् उक्तस् तु कौन्तेयो गुडाकेशेन भारत 12023001c नोवाच किं चित् कौरव्यस् ततो द्वैपायनो ऽब्रवीत् 12023002a बीभत्सोर् वचनं सम्यक् सत्यम् एतद् युधिष्ठिर 12023002c शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः 12023003a स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि 12023003c न हि गार्हस्थ्यम् उत्सृज्य तवारण्यं विधीयते 12023004a गृहस्थं हि सदा देवाः पितर ऋषयस् तथा 12023004c भृत्याश् चैवोपजीवन्ति तान् भजस्व महीपते 12023005a वयांसि पशवश् चैव भूतानि च महीपते 12023005c गृहस्थैर् एव धार्यन्ते तस्माज् ज्येष्ठाश्रमो गृही 12023006a सो ऽयं चतुर्णाम् एतेषाम् आश्रमाणां दुराचरः 12023006c तं चराविमनाः पार्थ दुश्चरं दुर्बलेन्द्रियैः 12023007a वेदज्ञानं च ते कृत्स्नं तपश् च चरितं महत् 12023007c पितृपैतामहे राज्ये धुरम् उद्वोढुम् अर्हसि 12023008a तपो यज्ञस् तथा विद्या भैक्षम् इन्द्रियनिग्रहः 12023008c ध्यानम् एकान्तशीलत्वं तुष्टिर् दानं च शक्तितः 12023009a ब्राह्मणानां महाराज चेष्टाः संसिद्धिकारिकाः 12023009c क्षत्रियाणां च वक्ष्यामि तवापि विदितं पुनः 12023010a यज्ञो विद्या समुत्थानम् असंतोषः श्रियं प्रति 12023010c दण्डधारणम् अत्युग्रं प्रजानां परिपालनम् 12023011a वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा 12023011c द्रविणोपार्जनं भूरि पात्रेषु प्रतिपादनम् 12023012a एतानि राज्ञां कर्माणि सुकृतानि विशां पते 12023012c इमं लोकम् अमुं लोकं साधयन्तीति नः श्रुतम् 12023013a तेषां ज्यायस् तु कौन्तेय दण्डधारणम् उच्यते 12023013c बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः 12023014a एताश् चेष्टाः क्षत्रियाणां राजन् संसिद्धिकारिकाः 12023014c अपि गाथाम् इमां चापि बृहस्पतिर् अभाषत 12023015a भूमिर् एतौ निगिरति सर्पो बिलशयान् इव 12023015c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 12023016a सुद्युम्नश् चापि राजर्षिः श्रूयते दण्डधारणात् 12023016c प्राप्तवान् परमां सिद्धिं दक्षः प्राचेतसो यथा 12024001 युधिष्ठिर उवाच 12024001a भगवन् कर्मणा केन सुद्युम्नो वसुधाधिपः 12024001c संसिद्धिं परमां प्राप्तः श्रोतुम् इच्छामि तं नृपम् 12024002 व्यास उवाच 12024002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12024002c शङ्खश् च लिखितश् चास्तां भ्रातरौ संयतव्रतौ 12024003a तयोर् आवसथाव् आस्तां रमणीयौ पृथक् पृथक् 12024003c नित्यपुष्पफलैर् वृक्षैर् उपेतौ बाहुदाम् अनु 12024004a ततः कदा चिल् लिखितः शङ्खस्याश्रमम् आगमत् 12024004c यदृच्छयापि शङ्खो ऽथ निष्क्रान्तो ऽभवद् आश्रमात् 12024005a सो ऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस् तदा 12024005c फलानि शातयाम् आस सम्यक् परिणतान्य् उत 12024006a तान्य् उपादाय विस्रब्धो भक्षयाम् आस स द्विजः 12024006c तस्मिंश् च भक्षयत्य् एव शङ्खो ऽप्य् आश्रमम् आगमत् 12024007a भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरम् अब्रवीत् 12024007c कुतः फलान्य् अवाप्तानि हेतुना केन खादसि 12024008a सो ऽब्रवीद् भ्रातरं ज्येष्ठम् उपस्पृश्याभिवाद्य च 12024008c इत एव गृहीतानि मयेति प्रहसन्न् इव 12024009a तम् अब्रवीत् तदा शङ्खस् तीव्रकोपसमन्वितः 12024009c स्तेयं त्वया कृतम् इदं फलान्य् आददता स्वयम् 12024009e गच्छ राजानम् आसाद्य स्वकर्म प्रथयस्व वै 12024010a अदत्तादानम् एवेदं कृतं पार्थिवसत्तम 12024010c स्तेनं मां त्वं विदित्वा च स्वधर्मम् अनुपालय 12024010e शीघ्रं धारय चौरस्य मम दण्डं नराधिप 12024011a इत्य् उक्तस् तस्य वचनात् सुद्युम्नं वसुधाधिपम् 12024011c अभ्यगच्छन् महाबाहो लिखितः संशितव्रतः 12024012a सुद्युम्नस् त्व् अन्तपालेभ्यः श्रुत्वा लिखितम् आगतम् 12024012c अभ्यगच्छत् सहामात्यः पद्भ्याम् एव नरेश्वरः 12024013a तम् अब्रवीत् समागत्य स राजा ब्रह्मवित्तमम् 12024013c किम् आगमनम् आचक्ष्व भगवन् कृतम् एव तत् 12024014a एवम् उक्तः स विप्रर्षिः सुद्युम्नम् इदम् अब्रवीत् 12024014c प्रतिश्रौषि करिष्येति श्रुत्वा तत् कर्तुम् अर्हसि 12024015a अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ 12024015c भक्षितानि मया राजंस् तत्र मां शाधि माचिरम् 12024016 सुद्युम्न उवाच 12024016a प्रमाणं चेन् मतो राजा भवतो दण्डधारणे 12024016c अनुज्ञायाम् अपि तथा हेतुः स्याद् ब्राह्मणर्षभ 12024017a स भवान् अभ्यनुज्ञातः शुचिकर्मा महाव्रतः 12024017c ब्रूहि कामान् अतो ऽन्यांस् त्वं करिष्यामि हि ते वचः 12024018 व्यास उवाच 12024018a छन्द्यमानो ऽपि ब्रह्मर्षिः पार्थिवेन महात्मना 12024018c नान्यं वै वरयाम् आस तस्माद् दण्डाद् ऋते वरम् 12024019a ततः स पृथिवीपालो लिखितस्य महात्मनः 12024019c करौ प्रच्छेदयाम् आस धृतदण्डो जगाम सः 12024020a स गत्वा भ्रातरं शङ्खम् आर्तरूपो ऽब्रवीद् इदम् 12024020c धृतदण्डस्य दुर्भुद्धेर् भगवन् क्षन्तुम् अर्हसि 12024021 शङ्ख उवाच 12024021a न कुप्ये तव धर्मज्ञ न च दूषयसे मम 12024021c धर्मस् तु ते व्यतिक्रान्तस् ततस् ते निष्कृतिः कृता 12024022a स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि 12024022c देवान् pitqn ऋषींश् चैव मा चाधर्मे मनः कृथाः 12024023 व्यास उवाच 12024023a तस्य तद् वचनं श्रुत्वा शङ्खस्य लिखितस् तदा 12024023c अवगाह्यापगां पुण्याम् उदकार्थं प्रचक्रमे 12024024a प्रादुरास्तां ततस् तस्य करौ जलजसंनिभौ 12024024c ततः स विस्मितो भ्रातुर् दर्शयाम् आस तौ करौ 12024025a ततस् तम् अब्रवीच् छङ्खस् तपसेदं कृतं मया 12024025c मा च ते ऽत्र विशङ्का भूद् दैवम् एव विधीयते 12024026 लिखित उवाच 12024026a किं नु नाहं त्वया पूतः पूर्वम् एव महाद्युते 12024026c यस्य ते तपसो वीर्यम् ईदृशं द्विजसत्तम 12024027 शङ्ख उवाच 12024027a एवम् एतन् मया कार्यं नाहं दण्डधरस् तव 12024027c स च पूतो नरपतिस् त्वं चापि पितृभिः सह 12024028 व्यास उवाच 12024028a स राजा पाण्डवश्रेष्ठ श्रेष्ठो वै तेन कर्मणा 12024028c प्राप्तवान् परमां सिद्धिं दक्षः प्राचेतसो यथा 12024029a एष धर्मः क्षत्रियाणां प्रजानां परिपालनम् 12024029c उत्पथे ऽस्मिन् महाराज मा च शोके मनः कृथाः 12024030a भ्रातुर् अस्य हितं वाक्यं शृणु धर्मज्ञसत्तम 12024030c दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम् 12025001 वैशंपायन उवाच 12025001a पुनर् एव महर्षिस् तं कृष्णद्वैपायनो ऽब्रवीत् 12025001c अजातशत्रुं कौन्तेयम् इदं वचनम् अर्थवत् 12025002a अरण्ये वसतां तात bhrAtqNAM ते तपस्विनाम् 12025002c मनोरथा महाराज ये तत्रासन् युधिष्ठिर 12025003a तान् इमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः 12025003c प्रशाधि पृथिवीं पार्थ ययातिर् इव नाहुषः 12025004a अरण्ये दुःखवसतिर् अनुभूता तपस्विभिः 12025004c दुःखस्यान्ते नरव्याघ्राः सुखं त्व् अनुभवन्त्व् इमे 12025005a धर्मम् अर्थं च कामं च भ्रातृभिः सह भारत 12025005c अनुभूय ततः पश्चात् प्रस्थातासि विशां पते 12025006a अतिथीनां च pitqNAM देवतानां च भारत 12025006c आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि 12025007a सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन 12025007c ततः पश्चान् महाराज गमिष्यसि परां गतिम् 12025008a bhrAtqMz च सर्वान् क्रतुभिः संयोज्य बहुदक्षिणैः 12025008c संप्राप्तः कीर्तिम् अतुलां पाण्डवेय भविष्यसि 12025009a विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन 12025009c शृणु मच् च यथा कुर्वन् धर्मान् न च्यवते नृपः 12025010a आददानस्य च धनं निग्रहं च युधिष्ठिर 12025010c समानं धर्मकुशलाः स्थापयन्ति नरेश्वर 12025011a देशकालप्रतीक्षे यो दस्योर् दर्शयते नृपः 12025011c शास्त्रजां बुद्धिम् आस्थाय नैनसा स हि युज्यते 12025012a आदाय बलिषड्भागं यो राष्ट्रं नाभिरक्षति 12025012c प्रतिगृह्णाति तत् पापं चतुर्थांशेन पार्थिवः 12025013a निबोध च यथातिष्ठन् धर्मान् न च्यवते नृपः 12025013c निग्रहाद् धर्मशास्त्राणाम् अनुरुध्यन्न् अपेतभीः 12025013e कामक्रोधाव् अनादृत्य पितेव समदर्शनः 12025014a दैवेनोपहते राजा कर्मकाले महाद्युते 12025014c प्रमादयति तत् कर्म न तत्राहुर् अतिक्रमम् 12025015a तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः 12025015c पापैः सह न संदध्याद् राष्ट्रं पण्यं न कारयेत् 12025016a शूराश् चार्याश् च सत्कार्या विद्वांसश् च युधिष्ठिर 12025016c गोमतो धनिनश् चैव परिपाल्या विशेषतः 12025017a व्यवहारेषु धर्म्येषु नियोज्याश् च बहुश्रुताः 12025017c गुणयुक्ते ऽपि नैकस्मिन् विश्वस्याच् च विचक्षणः 12025018a अरक्षिता दुर्विनीतो मानी स्तब्धो ऽभ्यसूयकः 12025018c एनसा युज्यते राजा दुर्दान्त इति चोच्यते 12025019a ये ऽरक्ष्यमाणा हीयन्ते दैवेनोपहते नृपे 12025019c तस्करैश् चापि हन्यन्ते सर्वं तद् राजकिल्बिषम् 12025020a सुमन्त्रिते सुनीते च विधिवच् चोपपादिते 12025020c पौरुषे कर्मणि कृते नास्त्य् अधर्मो युधिष्ठिर 12025021a विपद्यन्ते समारम्भाः सिध्यन्त्य् अपि च दैवतः 12025021c कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् 12025022a अत्र ते राजशार्दूल वर्तयिष्ये कथाम् इमाम् 12025022c यद् वृत्तं पूर्वराजर्षेर् हयग्रीवस्य पार्थिव 12025023a शत्रून् हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः 12025023c असहायस्य धीरस्य निर्जितस्य युधिष्ठिर 12025024a यत् कर्म वै निग्रहे शात्रवाणां; योगश् चाग्र्यः पालने मानवानाम् 12025024c कृत्वा कर्म प्राप्य कीर्तिं सुयुद्धे; वाजिग्रीवो मोदते देवलोके 12025025a संत्यक्तात्मा समरेष्व् आततायी; शस्त्रैश् छिन्नो दस्युभिर् अर्द्यमानः 12025025c अश्वग्रीवः कर्मशीलो महात्मा; संसिद्धात्मा मोदते देवलोके 12025026a धनुर् यूपो रशना ज्या शरः स्रुक्; स्रुवः खड्गो रुधिरं यत्र चाज्यम् 12025026c रथो वेदी कामगो युद्धम् अग्निश्; चातुर्होत्रं चतुरो वाजिमुख्याः 12025027a हुत्वा तस्मिन् यज्ञवह्नाव् अथारीन्; पापान् मुक्तो राजसिंहस् तरस्वी 12025027c प्राणान् हुत्वा चावभृथे रणे स; वाजिग्रीवो मोदते देवलोके 12025028a राष्ट्रं रक्षन् बुद्धिपूर्वं नयेन; संत्यक्तात्मा यज्ञशीलो महात्मा 12025028c सर्वा&l लोकान् व्याप्य कीर्त्या मनस्वी; वाजिग्रीवो मोदते देवलोके 12025029a दैवीं सिद्धिं मानुषीं दण्डनीतिं; योगन्यायैः पालयित्वा महीं च 12025029c तस्माद् राजा धर्मशीलो महात्मा; हयग्रीवो मोदते स्वर्गलोके 12025030a विद्वांस् त्यागी श्रद्दधानः कृतज्ञस्; त्यक्त्वा लोकं मानुषं कर्म कृत्वा 12025030c मेधाविनां विदुषां संमतानां; तनुत्यजां लोकम् आक्रम्य राजा 12025031a सम्यग् वेदान् प्राप्य शास्त्राण्य् अधीत्य; सम्यग् राष्ट्रं पालयित्वा महात्मा 12025031c चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; वाजिग्रीवो मोदते देवलोके 12025032a जित्वा संग्रामान् पालयित्वा प्रजाश् च; सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान् 12025032c युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके 12025033a वृत्तं यस्य श्लाघनीयं मनुष्याः; सन्तो विद्वांसश् चार्हयन्त्य् अर्हणीयाः 12025033c स्वर्गं जित्वा वीरलोकांश् च गत्वा; सिद्धिं प्राप्तः पुण्यकीर्तिर् महात्मा 12026001 वैशंपायन उवाच 12026001a द्वैपायनवचः श्रुत्वा कुपिते च धनंजये 12026001c व्यासम् आमन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः 12026002a न पार्थिवम् इदं राज्यं न च भोगाः पृथग्विधाः 12026002c प्रीणयन्ति मनो मे ऽद्य शोको मां नर्दयत्य् अयम् 12026003a श्रुत्वा च वीरहीनानाम् अपुत्राणां च योषिताम् 12026003c परिदेवयमानानां शान्तिं नोपलभे मुने 12026004a इत्य् उक्तः प्रत्युवाचेदं व्यासो योगविदां वरः 12026004c युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः 12026005a न कर्मणा लभ्यते चिन्तया वा; नाप्य् अस्य दाता पुरुषस्य कश् चित् 12026005c पर्याययोगाद् विहितं विधात्रा; कालेन सर्वं लभते मनुष्यः 12026006a न बुद्धिशास्त्राध्ययनेन शक्यं; प्राप्तुं विशेषैर् मनुजैर् अकाले 12026006c मूर्खो ऽपि प्राप्नोति कदा चिद् अर्थान्; कालो हि कार्यं प्रति निर्विशेषः 12026007a नाभूतिकाले च फलं ददाति; शिल्पं न मन्त्राश् च तथौषधानि 12026007c तान्य् एव कालेन समाहितानि; सिध्यन्ति चेध्यन्ति च भूतिकाले 12026008a कालेन शीघ्राः प्रविवान्ति वाताः; कालेन वृष्टिर् जलदान् उपैति 12026008c कालेन पद्मोत्पलवज् जलं च; कालेन पुष्यन्ति नगा वनेषु 12026009a कालेन कृष्णाश् च सिताश् च रात्र्यः; कालेन चन्द्रः परिपूर्णबिम्बः 12026009c नाकालतः पुष्पफलं नगानां; नाकालवेगाः सरितो वहन्ति 12026010a नाकालमत्ताः खगपन्नगाश् च; मृगद्विपाः शैलमहाग्रहाश् च 12026010c नाकालतः स्त्रीषु भवन्ति गर्भा; नायान्त्य् अकाले शिशिरोष्णवर्षाः 12026011a नाकालतो म्रियते जायते वा; नाकालतो व्याहरते च बालः 12026011c नाकालतो यौवनम् अभ्युपैति; नाकालतो रोहति बीजम् उप्तम् 12026012a नाकालतो भानुर् उपैति योगं; नाकालतो ऽस्तं गिरिम् अभ्युपैति 12026012c नाकालतो वर्धते हीयते च; चन्द्रः समुद्रश् च महोर्मिमाली 12026013a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12026013c गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर 12026014a सर्वान् एवैष पर्यायो मर्त्यान् स्पृशति दुस्तरः 12026014c कालेन परिपक्वा हि म्रियन्ते सर्वमानवाः 12026015a घ्नन्ति चान्यान् नरा राजंस् तान् अप्य् अन्ये नरास् तथा 12026015c संज्ञैषा लौकिकी राजन् न हिनस्ति न हन्यते 12026016a हन्तीति मन्यते कश् चिन् न हन्तीत्य् अपि चापरे 12026016c स्वभावतस् तु नियतौ भूतानां प्रभवाप्ययौ 12026017a नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 12026017c अहो कष्टम् इति ध्यायञ् शोकस्यापचितिं चरेत् 12026018a स किं शोचसि मूढः सञ् शोच्यः किम् अनुशोचसि 12026018c पश्य दुःखेषु दुःखानि भयेषु च भयान्य् अपि 12026019a आत्मापि चायं न मम सर्वापि पृथिवी मम 12026019c यथा मम तथान्येषाम् इति पश्यन् न मुह्यति 12026020a शोकस्थानसहस्राणि हर्षस्थानशतानि च 12026020c दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् 12026021a एवम् एतानि कालेन प्रियद्वेष्याणि भागशः 12026021c जीवेषु परिवर्तन्ते दुःखानि च सुखानि च 12026022a दुःखम् एवास्ति न सुखं तस्मात् तद् उपलभ्यते 12026022c तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् 12026023a सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 12026023c न नित्यं लभते दुःखं न नित्यं लभते सुखम् 12026024a सुखम् अन्ते हि दुःखानां दुःखम् अन्ते सुखस्य च 12026024c तस्माद् एतद् द्वयं जह्याद् य इच्छेच् छाश्वतं सुखम् 12026025a यन् निमित्तं भवेच् छोकस् तापो वा दुःखमूर्छितः 12026025c आयासो वापि यन् मूलस् तद् एकाङ्गम् अपि त्यजेत् 12026026a सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम् 12026026c प्राप्तं प्राप्तम् उपासीत हृदयेनापराजितः 12026027a ईषद् अप्य् अङ्ग दाराणां पुत्राणां वा चराप्रियम् 12026027c ततो ज्ञास्यसि कः कस्य केन वा कथम् एव वा 12026028a ये च मूढतमा लोके ये च बुद्धेः परं गताः 12026028c त एव सुखम् एधन्ते मध्यः क्लेशेन युज्यते 12026029a इत्य् अब्रवीन् महाप्राज्ञो युधिष्ठिर स सेनजित् 12026029c परावरज्ञो लोकस्य धर्मवित् सुखदुःखवित् 12026030a सुखी परस्य यो दुःखे न जातु स सुखी भवेत् 12026030c दुःखानां हि क्षयो नास्ति जायते ह्य् अपरात् परम् 12026031a सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च 12026031c पर्यायशः सर्वम् इह स्पृशन्ति; तस्माद् धीरो नैव हृष्येन् न कुप्येत् 12026032a दीक्षां यज्ञे पालनं युद्धम् आहुर्; योगं राष्ट्रे दण्डनीत्या च सम्यक् 12026032c वित्तत्यागं दक्षिणानां च यज्ञे; सम्यग् ज्ञानं पावनानीति विद्यात् 12026033a रक्षन् राष्ट्रं बुद्धिपूर्वं नयेन; संत्यक्तात्मा यज्ञशीलो महात्मा 12026033c सर्वा&l लोकान् धर्ममूर्त्या चरंश् चाप्य्; ऊर्ध्वं देहान् मोदते देवलोके 12026034a जित्वा संग्रामान् पालयित्वा च राष्ट्रं; सोमं पीत्वा वर्धयित्वा प्रजाश् च 12026034c युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके 12026035a सम्यग् वेदान् प्राप्य शास्त्राण्य् अधीत्य; सम्यग् राष्ट्रं पालयित्वा च राजा 12026035c चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; पूतात्मा वै मोदते देवलोके 12026036a यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः 12026036c पौरजानपदामात्याः स राजा राजसत्तमः 12027001 युधिष्ठिर उवाच 12027001a अभिमन्यौ हते बाले द्रौपद्यास् तनयेषु च 12027001c धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ 12027002a वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे 12027002c तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे 12027003a न विमुञ्चति मां शोको ज्ञातिघातिनम् आतुरम् 12027003c राज्यकामुकम् अत्युग्रं स्ववंशोच्छेदकारकम् 12027004a यस्याङ्के क्रीडमानेन मया वै परिवर्तितम् 12027004c स मया राज्यलुब्धेन गाङ्गेयो विनिपातितः 12027005a यदा ह्य् एनं विघूर्णन्तम् अपश्यं पार्थसायकैः 12027005c कम्पमानं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम् 12027006a जीर्णं सिंहम् इव प्रांशुं नरसिंहं पितामहम् 12027006c कीर्यमाणं शरैस् तीक्ष्णैर् दृष्ट्वा मे व्यथितं मनः 12027007a प्राङ्मुखं सीदमानं च रथाद् अपच्युतं शरैः 12027007c घूर्णमानं यथा शैलं तदा मे कश्मलो ऽभवत् 12027008a यः स बाणधनुष्पाणिर् योधयाम् आस भार्गवम् 12027008c बहून्य् अहानि कौरव्यः कुरुक्षेत्रे महामृधे 12027009a समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः 12027009c कन्यार्थम् आह्वयद् वीरो रथेनैकेन संयुगे 12027010a येन चोग्रायुधो राजा चक्रवर्ती दुरासदः 12027010c दग्धः शस्त्रप्रतापेन स मया युधि घातितः 12027011a स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम् 12027011c न बाणैः पातयाम् आस सो ऽर्जुनेन निपातितः 12027012a यदैनं पतितं भूमाव् अपश्यं रुधिरोक्षितम् 12027012c तदैवाविशद् अत्युग्रो ज्वरो मे मुनिसत्तम 12027012e येन संवर्धिता बाला येन स्म परिरक्षिताः 12027013a स मया राज्यलुब्धेन पापेन गुरुघातिना 12027013c अल्पकालस्य राज्यस्य कृते मूढेन घातितः 12027014a आचार्यश् च महेष्वासः सर्वपार्थिवपूजितः 12027014c अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति 12027015a तन् मे दहति गात्राणि यन् मां गुरुर् अभाषत 12027015c सत्यवाक्यो हि राजंस् त्वं यदि जीवति मे सुतः 12027015e सत्यं मा मर्शयन् विप्रो मयि तत् परिपृष्टवान् 12027016a कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया 12027016c सुभृशं राज्यलुब्धेन पापेन गुरुघातिना 12027017a सत्यकञ्चुकम् आस्थाय मयोक्तो गुरुर् आहवे 12027017c अश्वत्थामा हत इति कुञ्जरे विनिपातिते 12027017e कान् नु लोकान् गमिष्यामि कृत्वा तत् कर्म दारुणम् 12027018a अघातयं च यत् कर्णं समरेष्व् अपलायिनम् 12027018c ज्येष्ठं भ्रातरम् अत्युग्रं को मत्तः पापकृत्तमः 12027019a अभिमन्युं च यद् बालं जातं सिंहम् इवाद्रिषु 12027019c प्रावेशयम् अहं लुब्धो वाहिनीं द्रोणपालिताम् 12027020a तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम् 12027020c कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा 12027021a द्रौपदीं चाप्य् अदुःखार्हां पञ्चपुत्रविनाकृताम् 12027021c शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैर् इव 12027022a सो ऽहम् आगस्करः पापः पृथिवीनाशकारकः 12027022c आसीन एवम् एवेदं शोषयिष्ये कलेवरम् 12027023a प्रायोपविष्टं जानीध्वम् अद्य मां गुरुघातिनम् 12027023c जातिष्व् अन्यास्व् अपि यथा न भवेयं कुलान्तकृत् 12027024a न भोक्ष्ये न च पानीयम् उपयोक्ष्ये कथं चन 12027024c शोषयिष्ये प्रियान् प्राणान् इहस्थो ऽहं तपोधन 12027025a यथेष्टं गम्यतां कामम् अनुजाने प्रसाद्य वः 12027025c सर्वे माम् अनुजानीत त्यक्ष्यामीदं कलेवरम् 12027026 वैशंपायन उवाच 12027026a तम् एवंवादिनं पार्थं बन्धुशोकेन विह्वलम् 12027026c मैवम् इत्य् अब्रवीद् व्यासो निगृह्य मुनिसत्तमः 12027027a अतिवेलं महाराज न शोकं कर्तुम् अर्हसि 12027027c पुनर् उक्तं प्रवक्ष्यामि दिष्टम् एतद् इति प्रभो 12027028a संयोगा विप्रयोगाश् च जातानां प्राणिनां ध्रुवम् 12027028c बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च 12027029a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 12027029c संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 12027030a सुखं दुःखान्तम् आलस्यं दाक्ष्यं दुःखं सुखोदयम् 12027030c भूतिः श्रीर् ह्रीर् धृतिः सिद्धिर् नादक्षे निवसन्त्य् उत 12027031a नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः 12027031c न च प्रज्ञालम् अर्थेभ्यो न सुखेभ्यो ऽप्य् अलं धनम् 12027032a यथा सृष्टो ऽसि कौन्तेय धात्रा कर्मसु तत् कुरु 12027032c अत एव हि सिद्धिस् ते नेशस् त्वम् आत्मना नृप 12028001 वैशंपायन उवाच 12028001a ज्ञातिशोकाभितप्तस्य प्राणान् अभ्युत्सिसृक्षतः 12028001c ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकम् अपानुदत् 12028002 व्यास उवाच 12028002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12028002c अश्मगीतं नरव्याघ्र तन् निबोध युधिष्ठिर 12028003a अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः 12028003c संशयं परिपप्रच्छ दुःखशोकपरिप्लुतः 12028004 जनक उवाच 12028004a आगमे यदि वापाये ज्ञातीनां द्रविणस्य च 12028004c नरेण प्रतिपत्तव्यं कल्याणं कथम् इच्छता 12028005 अश्मोवाच 12028005a उत्पन्नम् इमम् आत्मानं नरस्यानन्तरं ततः 12028005c तानि तान्य् अभिवर्तन्ते दुःखानि च सुखानि च 12028006a तेषाम् अन्यतरापत्तौ यद् यद् एवोपसेवते 12028006c तत् तद् धि चेतनाम् अस्य हरत्य् अभ्रम् इवानिलः 12028007a अभिजातो ऽस्मि सिद्धो ऽस्मि नास्मि केवलमानुषः 12028007c इत्य् एवं हेतुभिस् तस्य त्रिभिश् चित्तं प्रसिच्यति 12028008a स प्रसिक्तमना भोगान् विसृज्य पितृसंचितान् 12028008c परिक्षीणः परस्वानाम् आदानं साधु मन्यते 12028009a तम् अतिक्रान्तमर्यादम् आददानम् असांप्रतम् 12028009c प्रतिषेधन्ति राजानो लुब्धा मृगम् इवेषुभिः 12028010a ये च विंशतिवर्षा वा त्रिंशद्वर्षाश् च मानवाः 12028010c परेण ते वर्षशतान् न भविष्यन्ति पार्थिव 12028011a तेषां परमदुःखानां बुद्ध्या भेषजम् आदिशेत् 12028011c सर्वप्राणभृतां वृत्तं प्रेक्षमाणस् ततस् ततः 12028012a मानसानां पुनर् योनिर् दुःखानां चित्तविभ्रमः 12028012c अनिष्टोपनिपातो वा तृतीयं नोपपद्यते 12028013a एवम् एतानि दुःखानि तानि तानीह मानवम् 12028013c विविधान्य् उपवर्तन्ते तथा सांस्पर्शकानि च 12028014a जरामृत्यू ह भूतानि खादितारौ वृकाव् इव 12028014c बलिनां दुर्बलानां च ह्रस्वानां महताम् अपि 12028015a न कश् चिज् जात्व् अतिक्रामेज् जरामृत्यू ह मानवः 12028015c अपि सागरपर्यन्तां विजित्येमां वसुंधराम् 12028016a सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम् 12028016c प्राप्तव्यम् अवशैः सर्वं परिहारो न विद्यते 12028017a पूर्वे वयसि मध्ये वाप्य् उत्तमे वा नराधिप 12028017c अवर्जनीयास् ते ऽर्था वै काङ्क्षिताश् च ततो ऽन्यथा 12028018a सुप्रियैर् विप्रयोगश् च संप्रयोगस् तथाप्रियैः 12028018c अर्थानर्थौ सुखं दुःखं विधानम् अनुवर्तते 12028019a प्रादुर्भावश् च भूतानां देहन्यासस् तथैव च 12028019c प्राप्तिव्यायामयोगश् च सर्वम् एतत् प्रतिष्ठितम् 12028020a गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः 12028020c तथैव सुखदुःखानि विधानम् अनुवर्तते 12028021a आसनं शयनं यानम् उत्थानं पानभोजनम् 12028021c नियतं सर्वभूतानां कालेनैव भवन्त्य् उत 12028022a वैद्याश् चाप्य् आतुराः सन्ति बलवन्तः सुदुर्बलाः 12028022c स्त्रीमन्तश् च तथा षण्ढा विचित्रः कालपर्ययः 12028023a कुले जन्म तथा वीर्यम् आरोग्यं धैर्यम् एव च 12028023c सौभाग्यम् उपभोगश् च भवितव्येन लभ्यते 12028024a सन्ति पुत्राः सुबहवो दरिद्राणाम् अनिच्छताम् 12028024c बहूनाम् इच्छतां नास्ति समृद्धानां विचेष्टताम् 12028025a व्याधिर् अग्निर् जलं शस्त्रं बुभुक्षा श्वापदं विषम् 12028025c रज्ज्वा च मरणं जन्तोर् उच्चाच्च पतनं तथा 12028026a निर्याणं यस्य यद् दिष्टं तेन गच्छति हेतुना 12028026c दृश्यते नाभ्यतिक्रामन्न् अतिक्रान्तो न वा पुनः 12028027a दृश्यते हि युवैवेह विनश्यन् वसुमान् नरः 12028027c दरिद्रश् च परिक्लिष्टः शतवर्षो जनाधिप 12028028a अकिंचनाश् च दृश्यन्ते पुरुषाश् चिरजीविनः 12028028c समृद्धे च कुले जाता विनश्यन्ति पतंगवत् 12028029a प्रायेण श्रीमतां लोके भोक्तुं शक्तिर् न विद्यते 12028029c काष्ठान्य् अपि हि जीर्यन्ते दरिद्राणां नराधिप 12028030a अहम् एतत् करोमीति मन्यते कालचोदितः 12028030c यद् यद् इष्टम् असंतोषाद् दुरात्मा पापम् आचरन् 12028031a स्त्रियो ऽक्षा मृगया पानं प्रसङ्गान् निन्दिता बुधैः 12028031c दृश्यन्ते चापि बहवः संप्रसक्ता बहुश्रुताः 12028032a इति कालेन सर्वार्थानीप्सितानीप्सितानि च 12028032c स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते 12028033a वायुम् आकाशम् अग्निं च चन्द्रादित्याव् अहःक्षपे 12028033c ज्योतींषि सरितः शैलान् कः करोति बिभर्ति वा 12028034a शीतम् उष्णं तथा वर्षं कालेन परिवर्तते 12028034c एवम् एव मनुष्याणां सुखदुःखे नरर्षभ 12028035a नौषधानि न शास्त्राणि न होमा न पुनर् जपाः 12028035c त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् 12028036a यथा काष्ठं च काष्ठं च समेयातां महोदधौ 12028036c समेत्य च व्यतीयातां तद्वद् भूतसमागमः 12028037a ये चापि पुरुषैः स्त्रीभिर् गीतवाद्यैर् उपस्थिताः 12028037c ये चानाथाः परान्नादाः कालस् तेषु समक्रियः 12028038a मातृपितृसहस्राणि पुत्रदारशतानि च 12028038c संसारेष्व् अनुभूतानि कस्य ते कस्य वा वयम् 12028039a नैवास्य कश् चिद् भविता नायं भवति कस्य चित् 12028039c पथि संगतम् एवेदं दारबन्धुसुहृद्गणैः 12028040a क्वासं क्वास्मि गमिष्यामि को न्व् अहं किम् इहास्थितः 12028040c कस्मात् कम् अनुशोचेयम् इत्य् एवं स्थापयेन् मनः 12028040e अनित्ये प्रियसंवासे संसारे चक्रवद् गतौ 12028041a न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर् बुधाः 12028041c आगमांस् त्व् अनतिक्रम्य श्रद्धातव्यं बुभूषता 12028042a कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत् 12028042c यजेच् च विद्वान् विधिवत् त्रिवर्गं चाप्य् अनुव्रजेत् 12028043a संनिमज्जज् जगद् इदं गम्भीरे कालसागरे 12028043c जरामृत्युमहाग्राहे न कश् चिद् अवबुध्यते 12028044a आयुर्वेदम् अधीयानाः केवलं सपरिग्रहम् 12028044c दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः 12028045a ते पिबन्तः कषायांश् च सर्पींषि विविधानि च 12028045c न मृत्युम् अतिवर्तन्ते वेलाम् इव महोदधिः 12028046a रसायनविदश् चैव सुप्रयुक्तरसायनाः 12028046c दृश्यन्ते जरया भग्ना नगा नागैर् इवोत्तमैः 12028047a तथैव तपसोपेताः स्वाध्यायाभ्यसने रताः 12028047c दातारो यज्ञशीलाश् च न तरन्ति जरान्तकौ 12028048a न ह्य् अहानि निवर्तन्ते न मासा न पुनः समाः 12028048c जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः 12028049a सो ऽयं विपुलम् अध्वानं कालेन ध्रुवम् अध्रुवः 12028049c नरो ऽवशः समभ्येति सर्वभूतनिषेवितम् 12028050a देहो वा जीवतो ऽभ्येति जीवो वाभ्येति देहतः 12028050c पथि संगतम् एवेदं दारैर् अन्यैश् च बन्धुभिः 12028051a नायम् अत्यन्तसंवासो लभ्यते जातु केन चित् 12028051c अपि स्वेन शरीरेण किम् उतान्येन केन चित् 12028052a क्व नु ते ऽद्य पिता राजन् क्व नु ते ऽद्य पितामहः 12028052c न त्वं पश्यसि तान् अद्य न त्वां पश्यन्ति ते ऽपि च 12028053a न ह्य् एव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वा 12028053c आगमस् तु सतां चक्षुर् नृपते तम् इहाचर 12028054a चरितब्रह्मचर्यो हि प्रजायेत यजेत च 12028054c पितृदेवमहर्षीणाम् आनृण्यायानसूयकः 12028055a स यज्ञशीलः प्रजने निविष्टः; प्राग् ब्रह्मचारी प्रविभक्तपक्षः 12028055c आराधयन् स्वर्गम् इमं च लोकं; परं च मुक्त्वा हृदयव्यलीकम् 12028056a सम्यग् घि धर्मं चरतो नृपस्य; द्रव्याणि चाप्य् आहरतो यथावत् 12028056c प्रवृत्तचक्रस्य यशो ऽभिवर्धते; सर्वेषु लोकेषु चराचरेषु 12028057 व्यास उवाच 12028057a इत्य् एवम् आज्ञाय विदेहराजो; वाक्यं समग्रं परिपूर्णहेतुः 12028057c अश्मानम् आमन्त्र्य विशुद्धबुद्धिर्; ययौ गृहं स्वं प्रति शान्तशोकः 12028058a तथा त्वम् अप्य् अच्युत मुञ्च शोकम्; उत्तिष्ठ शक्रोपम हर्षम् एहि 12028058c क्षात्रेण धर्मेण मही जिता ते; तां भुङ्क्ष्व कुन्तीसुत मा विषादीः 12029001 वैशंपायन उवाच 12029001a अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे 12029001c गुडाकेशो हृषीकेशम् अभ्यभाषत पाण्डवः 12029002a ज्ञातिशोकाभिसंतप्तो धर्मराजः परंतपः 12029002c एष शोकार्णवे मग्नस् तम् आश्वासय माधव 12029003a सर्वे स्म ते संशयिताः पुनर् एव जनार्दन 12029003c अस्य शोकं महाबाहो प्रणाशयितुम् अर्हसि 12029004a एवम् उक्तस् तु गोविन्दो विजयेन महात्मना 12029004c पर्यवर्तत राजानं पुण्डरीकेक्षणो ऽच्युतः 12029005a अनतिक्रमणीयो हि धर्मराजस्य केशवः 12029005c बाल्यात् प्रभृति गोविन्दः प्रीत्या चाभ्यधिको ऽर्जुनात् 12029006a संप्रगृह्य महाबाहुर् भुजं चन्दनभूषितम् 12029006c शैलस्तम्भोपमं शौरिर् उवाचाभिविनोदयन् 12029007a शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् 12029007c व्याकोशम् इव विस्पष्टं पद्मं सूर्यविबोधितम् 12029008a मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम् 12029008c न हि ते सुलभा भूयो ये हतास्मिन् रणाजिरे 12029009a स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने 12029009c एवं ते क्षत्रिया राजन् ये व्यतीता महारणे 12029010a सर्वे ह्य् अभिमुखाः शूरा विगता रणशोभिनः 12029010c नैषां कश् चित् पृष्ठतो वा पलायन् वापि पातितः 12029011a सर्वे त्यक्त्वात्मनः प्राणान् युद्ध्वा वीरा महाहवे 12029011c शस्त्रपूता दिवं प्राप्ता न ताञ् शोचितुम् अर्हसि 12029012a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 12029012c सृञ्जयं पुत्रशोकार्तं यथायं प्राह नारदः 12029013a सुखदुःखैर् अहं त्वं च प्रजाः सर्वाश् च सृञ्जय 12029013c अविमुक्तं चरिष्यामस् तत्र का परिदेवना 12029014a महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु 12029014c गच्छावधानं नृपते ततो दुःखं प्रहास्यसि 12029015a मृतान् महानुभावांस् त्वं श्रुत्वैव तु महीपतीन् 12029015c श्रुत्वापनय संतापं शृणु विस्तरशश् च मे 12029016a आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि 12029016c यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः 12029016e देवा विश्वसृजो राज्ञो यज्ञम् ईयुर् महात्मनः 12029017a यः स्पर्धाम् अनयच् छक्रं देवराजं शतक्रतुम् 12029017c शक्रप्रियैषी यं विद्वान् प्रत्याचष्ट बृहस्पतिः 12029017e संवर्तो याजयाम् आस यं पीडार्थं बृहस्पतेः 12029018a यस्मिन् प्रशासति सतां नृपतौ नृपसत्तम 12029018c अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी 12029019a आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः 12029019c मरुतः परिवेष्टारः साध्याश् चासन् महात्मनः 12029020a मरुद्गणा मरुत्तस्य यत् सोमम् अपिबन्त ते 12029020c देवान् मनुष्यान् गन्धर्वान् अत्यरिच्यन्त दक्षिणाः 12029021a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029021c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029022a सुहोत्रं चेद् वैतिथिनं मृतं सृञ्जय शुश्रुम 12029022c यस्मै हिरण्यं ववृषे मघवान् परिवत्सरम् 12029023a सत्यनामा वसुमती यं प्राप्यासीज् जनाधिप 12029023c हिरण्यम् अवहन् नद्यस् तस्मिञ् जनपदेश्वरे 12029024a कूर्मान् कर्कटकान् नक्रान् मकराञ् शिंशुकान् अपि 12029024c नदीष्व् अपातयद् राजन् मघवा लोकपूजितः 12029025a हैरण्यान् पतितान् दृष्ट्वा मत्स्यान् मकरकच्छपान् 12029025c सहस्रशो ऽथ शतशस् ततो ऽस्मयत वैतिथिः 12029026a तद् धिरण्यम् अपर्यन्तम् आवृत्तं कुरुजाङ्गले 12029026c ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः 12029027a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029027c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029027e अदक्षिणम् अयज्वानं श्वैत्य संशाम्य मा शुचः 12029028a अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय 12029028c यः सहस्रं सहस्राणां श्वेतान् अश्वान् अवासृजत् 12029029a सहस्रं च सहस्राणां कन्या हेमविभूषिताः 12029029c ईजानो वितते यज्ञे दक्षिणाम् अत्यकालयत् 12029030a शतं शतसहस्राणां वृषाणां हेममालिनाम् 12029030c गवां सहस्रानुचरं दक्षिणाम् अत्यकालयत् 12029031a अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ 12029031c अमाद्यद् इन्द्रः सोमेन दक्षिणाभिर् द्विजातयः 12029032a यस्य यज्ञेषु राजेन्द्र शतसंख्येषु वै पुनः 12029032c देवान् मनुष्यान् गन्धर्वान् अत्यरिच्यन्त दक्षिणाः 12029033a न जातो जनिता चान्यः पुमान् यस् तत् प्रदास्यति 12029033c यद् अङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु 12029034a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029034c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029035a शिबिम् औशीनरं चैव मृतं शुश्रुम सृञ्जय 12029035c य इमां पृथिवीं कृत्स्नां चर्मवत् समवेष्टयत् 12029036a महता रथघोषेण पृथिवीम् अनुनादयन् 12029036c एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः 12029037a यावद् अद्य गवाश्वं स्याद् आरण्यैः पशुभिः सह 12029037c तावतीः प्रददौ गाः स शिबिर् औशीनरो ऽध्वरे 12029038a नोद्यन्तारं धुरं तस्य कं चिन् मेने प्रजापतिः 12029038c न भूतं न भविष्यन्तं सर्वराजसु भारत 12029038e अन्यत्रौशीनराच् छैब्याद् राजर्षेर् इन्द्रविक्रमात् 12029039a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029039c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029039e अदक्षिणम् अयज्वानं तं वै संशाम्य मा शुचः 12029040a भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम 12029040c शाकुन्तलिं महेष्वासं भूरिद्रविणतेजसम् 12029041a यो बद्ध्वा त्रिंशतो ह्य् अश्वान् देवेभ्यो यमुनाम् अनु 12029041c सरस्वतीं विंशतिं च गङ्गाम् अनु चतुर्दश 12029042a अश्वमेधसहस्रेण राजसूयशतेन च 12029042c इष्टवान् स महातेजा दौःषन्तिर् भरतः पुरा 12029043a भरतस्य महत् कर्म सर्वराजसु पार्थिवाः 12029043c खं मर्त्या इव बाहुभ्यां नानुगन्तुम् अशक्नुवन् 12029044a परं सहस्राद् यो बद्ध्वा हयान् वेदीं विचित्य च 12029044c सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ 12029045a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029045c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029046a रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय 12029046c यो ऽन्वकम्पत वै नित्यं प्रजाः पुत्रान् इवौरसान् 12029047a विधवा यस्य विषये नानाथाः काश् चनाभवन् 12029047c सर्वस्यासीत् पितृसमो रामो राज्यं यदान्वशात् 12029048a कालवर्षाश् च पर्जन्याः सस्यानि रसवन्ति च 12029048c नित्यं सुभिक्षम् एवासीद् रामे राज्यं प्रशासति 12029049a प्राणिनो नाप्सु मज्जन्ति नानर्थे पावको ऽदहत् 12029049c न व्यालजं भयं चासीद् रामे राज्यं प्रशासति 12029050a आसन् वर्षसहस्राणि तथा पुत्रसहस्रिकाः 12029050c अरोगाः सर्वसिद्धार्थाः प्रजा रामे प्रशासति 12029051a नान्योन्येन विवादो ऽभूत् स्त्रीणाम् अपि कुतो नृणाम् 12029051c धर्मनित्याः प्रजाश् चासन् रामे राज्यं प्रशासति 12029052a नित्यपुष्पफलाश् चैव पादपा निरुपद्रवाः 12029052c सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति 12029053a स चतुर्दश वर्षाणि वने प्रोष्य महातपाः 12029053c दशाश्वमेधाञ् जारूथ्यान् आजहार निरर्गलान् 12029054a श्यामो युवा लोहिताक्षो मत्तवारणविक्रमः 12029054c दश वर्षसहस्राणि रामो राज्यम् अकारयत् 12029055a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029055c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029056a भगीरथं च राजानं मृतं शुश्रुम सृञ्जय 12029056c यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः 12029057a असुराणां सहस्राणि बहूनि सुरसत्तमः 12029057c अजयद् बाहुवीर्येण भगवान् पाकशासनः 12029058a यः सहस्रं सहस्राणां कन्या हेमविभूषिताः 12029058c ईजानो वितते यज्ञे दक्षिणाम् अत्यकालयत् 12029059a सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः 12029059c रथे रथे शतं नागाः पद्मिनो हेममालिनः 12029060a सहस्रम् अश्वा एकैकं हस्तिनं पृष्ठतो ऽन्वयुः 12029060c गवां सहस्रम् अश्वे ऽश्वे सहस्रं गव्य् अजाविकम् 12029061a उपह्वरे निवसतो यस्याङ्के निषसाद ह 12029061c गङ्गा भागीरथी तस्माद् उर्वशी ह्य् अभवत् पुरा 12029062a भूरिदक्षिणम् इक्ष्वाकुं यजमानं भगीरथम् 12029062c त्रिलोकपथगा गङ्गा दुहितृत्वम् उपेयुषी 12029063a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029063c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029064a दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय 12029064c यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः 12029065a इमां वै वसुसंपन्नां वसुधां वसुधाधिपः 12029065c ददौ तस्मिन् महायज्ञे ब्राह्मणेभ्यः समाहितः 12029066a तस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः 12029066c सहस्रं वारणान् हैमान् दक्षिणाम् अत्यकालयत् 12029067a यस्य यज्ञे महान् आसीद् यूपः श्रीमान् हिरण्मयः 12029067c तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन् 12029068a चषालो यस्य सौवर्णस् तस्मिन् यूपे हिरण्मये 12029068c ननृतुर् देवगन्धर्वाः षट्सहस्राणि सप्तधा 12029069a अवादयत् तत्र वीणां मध्ये विश्वावसुः स्वयम् 12029069c सर्वभूतान्य् अमन्यन्त मम वादयतीत्य् अयम् 12029070a एतद् राज्ञो दिलीपस्य राजानो नानुचक्रिरे 12029070c यत् स्त्रियो हेमसंपन्नाः पथि मत्ताः स्म शेरते 12029071a राजानम् उग्रधन्वानं दिलीपं सत्यवादिनम् 12029071c ये ऽपश्यन् सुमहात्मानं ते ऽपि स्वर्गजितो नराः 12029072a त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने 12029072c स्वाध्यायघोषो ज्याघोषो दीयताम् इति चैव हि 12029073a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029073c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029074a मान्धातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय 12029074c यं देवा मरुतो गर्भं पितुः पार्श्वाद् अपाहरन् 12029075a संवृद्धो युवनाश्वस्य जठरे यो महात्मनः 12029075c पृषद् आज्योद्भवः श्रीमांस् त्रिलोकविजयी नृपः 12029076a यं दृष्ट्वा पितुर् उत्सङ्गे शयानं देवरूपिणम् 12029076c अन्योन्यम् अब्रुवन् देवाः कम् अयं धास्यतीति वै 12029077a माम् एव धास्यतीत्य् एवम् इन्द्रो अभ्यवपद्यत 12029077c मान्धातेति ततस् तस्य नाम चक्रे शतक्रतुः 12029078a ततस् तु पयसो धारां पुष्टिहेतोर् महात्मनः 12029078c तस्यास्ये यौवनाश्वस्य पाणिर् इन्द्रस्य चास्रवत् 12029079a तं पिबन् पाणिम् इन्द्रस्य समाम् अह्ना व्यवर्धत 12029079c स आसीद् द्वादशसमो द्वादशाहेन पार्थिव 12029080a तम् इयं पृथिवी सर्वा एकाह्ना समपद्यत 12029080c धर्मात्मानं महात्मानं शूरम् इन्द्रसमं युधि 12029081a य आङ्गारं हि नृपतिं मरुत्तम् असितं गयम् 12029081c अङ्गं बृहद्रथं चैव मान्धाता समरे ऽजयत् 12029082a यौवनाश्वो यदाङ्गारं समरे समयोधयत् 12029082c विस्फारैर् धनुषो देवा द्यौर् अभेदीति मेनिरे 12029083a यतः सूर्य उदेति स्म यत्र च प्रतितिष्ठति 12029083c सर्वं तद् यौवनाश्वस्य मान्धातुः क्षेत्रम् उच्यते 12029084a अश्वमेधशतेनेष्ट्वा राजसूयशतेन च 12029084c अददाद् रोहितान् मत्स्यान् ब्राह्मणेभ्यो महीपतिः 12029085a हैरण्यान् योजनोत्सेधान् आयतान् दशयोजनम् 12029085c अतिरिक्तान् द्विजातिभ्यो व्यभजन्न् इतरे जनाः 12029086a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029086c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029087a ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय 12029087c य इमां पृथिवीं सर्वां विजित्य सहसागराम् 12029088a शम्यापातेनाभ्यतीयाद् वेदीभिश् चित्रयन् नृप 12029088c ईजानः क्रतुभिः पुण्यैः पर्यगच्छद् वसुंधराम् 12029089a इष्ट्वा क्रतुसहस्रेण वाजिमेधशतेन च 12029089c तर्पयाम् आस देवेन्द्रं त्रिभिः काञ्चनपर्वतैः 12029090a व्यूढे देवासुरे युद्धे हत्वा दैतेयदानवान् 12029090c व्यभजत् पृथिवीं कृत्स्नां ययातिर् नहुषात्मजः 12029091a अन्तेषु पुत्रान् निक्षिप्य यदुद्रुह्युपुरोगमान् 12029091c पूरुं राज्ये ऽभिषिच्य स्वे सदारः प्रस्थितो वनम् 12029092a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029092c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029093a अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय 12029093c यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तम 12029094a यः सहस्रं सहस्राणां राज्ञाम् अयुत याजिनाम् 12029094c ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः 12029095a नैतत् पूर्वे जनाश् चक्रुर् न करिष्यन्ति चापरे 12029095c इत्य् अम्बरीषं नाभागम् अन्वमोदन्त दक्षिणाः 12029096a शतं राजसहस्राणि शतं राजशतानि च 12029096c सर्वे ऽश्वमेधैर् ईजानास् ते ऽभ्ययुर् दक्षिणायनम् 12029097a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029097c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029098a शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय 12029098c यस्य भार्यासहस्राणां शतम् आसीन् महात्मनः 12029099a सहस्रं तु सहस्राणां यस्यासञ् शाशबिन्दवः 12029099c हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः 12029100a शतं कन्या राजपुत्रम् एकैकं पृष्ठतो ऽन्वयुः 12029100c कन्यां कन्यां शतं नागा नागं नागं शतं रथाः 12029101a रथं रथं शतं चाश्वा देशजा हेममालिनः 12029101c अश्वम् अश्वं शतं गावो गां गां तद्वद् अजाविकम् 12029102a एतद् धनम् अपर्यन्तम् अश्वमेधे महामखे 12029102c शशबिन्दुर् महाराज ब्राह्मणेभ्यः समादिशत् 12029103a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029103c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029104a गयम् आमूर्तरयसं मृतं शुश्रुम सृञ्जय 12029104c यः स वर्षशतं राजा हुतशिष्टाशनो ऽभवत् 12029105a यस्मै वह्निर् वरान् प्रादात् ततो वव्रे वरान् गयः 12029105c ददतो मे ऽक्षया चास्तु धर्मे श्रद्धा च वर्धताम् 12029106a मनो मे रमतां सत्ये त्वत्प्रसादाद् धुताशन 12029106c लेभे च कामांस् तान् सर्वान् पावकाद् इति नः श्रुतम् 12029107a दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः 12029107c अयजत् स महातेजाः सहस्रं परिवत्सरान् 12029108a शतं गवां सहस्राणि शतम् अश्वशतानि च 12029108c उत्थायोत्थाय वै प्रादात् सहस्रं परिवत्सरान् 12029109a तर्पयाम् आस सोमेन देवान् वित्तैर् द्विजान् अपि 12029109c pitqn स्वधाभिः कामैश् च स्त्रियः स्वाः पुरुषर्षभ 12029110a सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् 12029110c दक्षिणाम् अददद् राजा वाजिमेधमहामखे 12029111a यावत्यः सिकता राजन् गङ्गायाः पुरुषर्षभ 12029111c तावतीर् एव गाः प्रादाद् आमूर्तरयसो गयः 12029112a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029112c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029113a रन्तिदेवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय 12029113c सम्यग् आराध्य यः शक्रं वरं लेभे महायशाः 12029114a अन्नं च नो बहु भवेद् अतिथींश् च लभेमहि 12029114c श्रद्धा च नो मा व्यगमन् मा च याचिष्म कं चन 12029115a उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् 12029115c ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् 12029116a महानदी चर्मराशेर् उत्क्लेदात् सुस्रुवे यतः 12029116c ततश् चर्मण्वतीत्य् एवं विख्याता सा महानदी 12029117a ब्राह्मणेभ्यो ददौ निष्कान् सदसि प्रतते नृपः 12029117c तुभ्यं तुभ्यं निष्कम् इति यत्राक्रोशन्ति वै द्विजाः 12029117e सहस्रं तुभ्यम् इत्य् उक्त्वा ब्राह्मणान् स्म प्रपद्यते 12029118a अन्वाहार्योपकरणं द्रव्योपकरणं च यत् 12029118c घटाः स्थाल्यः कटाहाश् च पात्र्यश् च पिठरा अपि 12029118e न तत् किं चिद् असौवर्णं रन्तिदेवस्य धीमतः 12029119a साङ्कृते रन्तिदेवस्य यां रात्रिम् अवसद् गृहे 12029119c आलभ्यन्त शतं गावः सहस्राणि च विंशतिः 12029120a तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः 12029120c सूपभूयिष्ठम् अश्नीध्वं नाद्य मांसं यथा पुरा 12029121a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029121c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029122a सगरं च महात्मानं मृतं शुश्रुम सृञ्जय 12029122c ऐक्ष्वाकं पुरुषव्याघ्रम् अतिमानुषविक्रमम् 12029123a षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतो ऽन्वयुः 12029123c नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव 12029124a एकच्छत्रा मही यस्य प्रणता ह्य् अभवत् पुरा 12029124c यो ऽश्वमेधसहस्रेण तर्पयाम् आस देवताः 12029125a यः प्रादात् काञ्चनस्तम्भं प्रासादं सर्वकाञ्चनम् 12029125c पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम् 12029126a द्विजातिभ्यो ऽनुरूपेभ्यः कामान् उच्चावचांस् तथा 12029126c यस्यादेशेन तद् वित्तं व्यभजन्त द्विजातयः 12029127a खानयाम् आस यः कोपात् पृथिवीं सागराङ्किताम् 12029127c यस्य नाम्ना समुद्रश् च सागरत्वम् उपागतः 12029128a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029128c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029129a राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय 12029129c यम् अभ्यषिञ्चन् संभूय महारण्ये महर्षयः 12029130a प्रथयिष्यति वै लोकान् पृथुर् इत्य् एव शब्दितः 12029130c क्षताच् च नस् त्रायतीति स तस्मात् क्षत्रियः स्मृतः 12029131a पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यद् अब्रुवन् 12029131c ततो राजेति नामास्य अनुरागाद् अजायत 12029132a अकृष्टपच्या पृथिवी पुटके पुटके मधु 12029132c सर्वा द्रोणदुघा गावो वैन्यस्यासन् प्रशासतः 12029133a अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः 12029133c यथाभिकामम् अवसन् क्षेत्रेषु च गृहेषु च 12029134a आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः 12029134c सरितश् चानुदीर्यन्त ध्वजसङ्गश् च नाभवत् 12029135a हैरण्यांस् त्रिनलोत्सेधान् पर्वतान् एकविंशतिम् 12029135c ब्राह्मणेभ्यो ददौ राजा यो ऽश्वमेधे महामखे 12029136a स चेन् ममार सृञ्जय चतुर्भद्रतरस् त्वया 12029136c पुत्रात् पुण्यतरश् चैव मा पुत्रम् अनुतप्यथाः 12029137a किं वै तूष्णीं ध्यायसि सृञ्जय त्वं; न मे राजन् वाचम् इमां शृणोषि 12029137c न चेन् मोघं विप्रलप्तं मयेदं; पथ्यं मुमूर्षोर् इव सम्यग् उक्तम् 12029138 सृञ्जय उवाच 12029138a शृणोमि ते नारद वाचम् एतां; विचित्रार्थां स्रजम् इव पुण्यगन्धाम् 12029138c राजर्षीणां पुण्यकृतां महात्मनां; कीर्त्या युक्तां शोकनिर्णाशनार्थम् 12029139a न ते मोघं विप्रलप्तं महर्षे; दृष्ट्वैव त्वां नारदाहं विशोकः 12029139c शुश्रूषे ते वचनं ब्रह्मवादिन्; न ते तृप्याम्य् अमृतस्येव पानात् 12029140a अमोघदर्शिन् मम चेत् प्रसादं; सुताघदग्धस्य विभो प्रकुर्याः 12029140c मृतस्य संजीवनम् अद्य मे स्यात्; तव प्रसादात् सुतसंगमश् च 12029141 नारद उवाच 12029141a यस् ते पुत्रो दयितो ऽयं वियातः; स्वर्णष्ठीवी यम् अदात् पर्वतस् ते 12029141c पुनस् ते तं पुत्रम् अहं ददामि; हिरण्यनाभं वर्षसहस्रिणं च 12030001 युधिष्ठिर उवाच 12030001a स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतो ऽभवत् 12030001c पर्वतेन किमर्थं च दत्तः केन ममार च 12030002a यदा वर्षसहस्रायुस् तदा भवति मानवः 12030002c कथम् अप्राप्तकौमारः सृञ्जयस्य सुतो मृतः 12030003a उताहो नाममात्रं वै सुवर्णष्ठीविनो ऽभवत् 12030003c तथ्यं वा काञ्चनष्ठीवीत्य् एतद् इच्छामि वेदितुम् 12030004 वासुदेव उवाच 12030004a अत्र ते कथयिष्यामि यथा वृत्तं जनेश्वर 12030004c नारदः पर्वतश् चैव प्राग् RSI लोकपूजितौ 12030005a मातुलो भागिनेयश् च देवलोकाद् इहागतौ 12030005c विहर्तुकामौ संप्रीत्या मानुष्येषु पुरा प्रभू 12030006a हविःपवित्रभोज्येन देवभोज्येन चैव ह 12030006c नारदो मातुलश् चैव भागिनेयश् च पर्वतः 12030007a ताव् उभौ तपसोपेताव् अवनीतलचारिणौ 12030007c भुञ्जानौ मानुषान् भोगान् यथावत् पर्यधावताम् 12030008a प्रीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः 12030008c यो भवेद् धृदि संकल्पः शुभो वा यदि वाशुभः 12030008e अन्योन्यस्य स आख्येयो मृषा शापो ऽन्यथा भवेत् 12030009a तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ 12030009c सृञ्जयं श्वैत्यम् अभ्येत्य राजानम् इदम् ऊचतुः 12030010a आवां भवति वत्स्यावः कं चित् कालं हिताय ते 12030010c यथावत् पृथिवीपाल आवयोः प्रगुणीभव 12030010e तथेति कृत्वा तौ राजा सत्कृत्योपचचार ह 12030011a ततः कदा चित् तौ राजा महात्मानौ तथागतौ 12030011c अब्रवीत् परमप्रीतः सुतेयं वरवर्णिनी 12030012a एकैव मम कन्यैषा युवां परिचरिष्यति 12030012c दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता 12030012e सुकुमारी कुमारी च पद्मकिञ्जल्कसंनिभा 12030013a परमं सौम्य इत्य् उक्तस् ताभ्यां राजा शशास ताम् 12030013c कन्ये विप्राव् उपचर देववत् पितृवच् च ह 12030014a सा तु कन्या तथेत्य् उक्त्वा पितरं धर्मचारिणी 12030014c यथानिदेशं राज्ञस् तौ सत्कृत्योपचचार ह 12030015a तस्यास् तथोपचारेण रूपेणाप्रतिमेन च 12030015c नारदं हृच्छयस् तूर्णं सहसैवान्वपद्यत 12030016a ववृधे च ततस् तस्य हृदि कामो महात्मनः 12030016c यथा शुक्लस्य पक्षस्य प्रवृत्ताव् उडुराट् छनैः 12030017a न च तं भागिनेयाय पर्वताय महात्मने 12030017c शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित् 12030018a तपसा चेङ्गितेनाथ पर्वतो ऽथ बुबोध तत् 12030018c कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् 12030019a कृत्वा समयम् अव्यग्रो भवान् वै सहितो मया 12030019c यो भवेद् धृदि संकल्पः शुभो वा यदि वाशुभः 12030020a अन्योन्यस्य स आख्येय इति तद् वै मृषा कृतम् 12030020c भवता वचनं ब्रह्मंस् तस्माद् एतद् वदाम्य् अहम् 12030021a न हि कामं प्रवर्तन्तं भवान् आचष्ट मे पुरा 12030021c सुकुमार्यां कुमार्यां ते तस्माद् एष शपाम्य् अहम् 12030022a ब्रह्मवादी गुरुर् यस्मात् तपस्वी ब्राह्मणश् च सन् 12030022c अकार्षीः समयभ्रंशम् आवाभ्यां यः कृतो मिथः 12030023a शप्स्ये तस्मात् सुसंक्रुद्धो भवन्तं तं निबोध मे 12030023c सुकुमारी च ते भार्या भविष्यति न संशयः 12030024a वानरं चैव कन्या त्वां विवाहात् प्रभृति प्रभो 12030024c संद्रक्ष्यन्ति नराश् चान्ये स्वरूपेण विनाकृतम् 12030025a स तद् वाक्यं तु विज्ञाय नारदः पर्वतात् तदा 12030025c अशपत् तम् अपि क्रोधाद् भागिनेयं स मातुलः 12030026a तपसा ब्रह्मचर्येण सत्येन च दमेन च 12030026c युक्तो ऽपि धर्मनित्यश् च न स्वर्गवासम् आप्स्यसि 12030027a तौ तु शप्त्वा भृशं क्रुद्धौ परस्परम् अमर्षणौ 12030027c प्रतिजग्मतुर् अन्योन्यं क्रुद्धाव् इव गजोत्तमौ 12030028a पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः 12030028c पूज्यमानो यथान्यायं तेजसा स्वेन भारत 12030029a अथ ताम् अलभत् कन्यां नारदः सृञ्जयात्मजाम् 12030029c धर्मेण धर्मप्रवरः सुकुमारीम् अनिन्दिताम् 12030030a सा तु कन्या यथाशापं नारदं तं ददर्श ह 12030030c पाणिग्रहणमन्त्राणां प्रयोगाद् एव वानरम् 12030031a सुकुमारी च देवर्षिं वानरप्रतिमाननम् 12030031c नैवावमन्यत तदा प्रीतिमत्य् एव चाभवत् 12030032a उपतस्थे च भर्तारं न चान्यं मनसाप्य् अगात् 12030032c देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला 12030033a ततः कदा चिद् भगवान् पर्वतो ऽनुससार ह 12030033c वनं विरहितं किं चित् तत्रापश्यत् स नारदम् 12030034a ततो ऽभिवाद्य प्रोवाच नारदं पर्वतस् तदा 12030034c भवान् प्रसादं कुरुतां स्वर्गादेशाय मे प्रभो 12030035a तम् उवाच ततो दृष्ट्वा पर्वतं नारदस् तदा 12030035c कृताञ्जलिम् उपासीनं दीनं दीनतरः स्वयम् 12030036a त्वयाहं प्रथमं शप्तो वानरस् त्वं भविष्यसि 12030036c इत्य् उक्तेन मया पश्चाच् छप्तस् त्वम् अपि मत्सरात् 12030036e अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह 12030037a तव नैतद् धि सदृशं पुत्रस्थाने हि मे भवान् 12030037c निवर्तयेतां तौ शापम् अन्यो ऽन्येन तदा मुनी 12030038a श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम् 12030038c सुकुमारी प्रदुद्राव परपत्य् अभिशङ्कया 12030039a तां पर्वतस् ततो दृष्ट्वा प्रद्रवन्तीम् अनिन्दिताम् 12030039c अब्रवीत् तव भर्तैष नात्र कार्या विचारणा 12030040a ऋषिः परमधर्मात्मा नारदो भगवान् प्रभुः 12030040c तवैवाभेद्यहृदयो मा ते भूद् अत्र संशयः 12030041a सानुनीता बहुविधं पर्वतेन महात्मना 12030041c शापदोषं च तं भर्तुः श्रुत्वा स्वां प्रकृतिं गता 12030041e पर्वतो ऽथ ययौ स्वर्गं नारदो ऽथ ययौ गृहान् 12030042a प्रत्यक्षकर्मा सर्वस्य नारदो ऽयं महान् ऋषिः 12030042c एष वक्ष्यति वै पृष्टो यथा वृत्तं नरोत्तम 12031001 वैशंपायन उवाच 12031001a ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत 12031001c भगवञ् श्रोतुम् इच्छामि सुवर्णष्ठीविसंभवम् 12031002a एवम् उक्तः स च मुनिर् धर्मराजेन नारदः 12031002c आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति 12031003a एवम् एतन् महाराज यथायं केशवो ऽब्रवीत् 12031003c कार्यस्यास्य तु यच् छेषं तत् ते वक्ष्यामि पृच्छतः 12031004a अहं च पर्वतश् चैव स्वस्रीयो मे महामुनिः 12031004c वस्तुकामाव् अभिगतौ सृञ्जयं जयतां वरम् 12031005a तत्र संपूजितौ तेन विधिदृष्टेन कर्मणा 12031005c सर्वकामैः सुविहितौ निवसावो ऽस्य वेश्मनि 12031006a व्यतिक्रान्तासु वर्षासु समये गमनस्य च 12031006c पर्वतो माम् उवाचेदं काले वचनम् अर्थवत् 12031007a आवाम् अस्य नरेन्द्रस्य गृहे परमपूजितौ 12031007c उषितौ समये ब्रह्मंश् चिन्त्यताम् अत्र सांप्रतम् 12031008a ततो ऽहम् अब्रुवं राजन् पर्वतं शुभदर्शनम् 12031008c सर्वम् एतत् त्वयि विभो भागिनेयोपपद्यते 12031009a वरेण छन्द्यतां राजा लभतां यद् यद् इच्छति 12031009c आवयोस् तपसा सिद्धिं प्राप्नोतु यदि मन्यसे 12031010a तत आहूय राजानं सृञ्जयं शुभदर्शनम् 12031010c पर्वतो ऽनुमतं वाक्यम् उवाच मुनिपुंगवः 12031011a प्रीतौ स्वो नृप सत्कारैस् तव ह्य् आर्जवसंभृतैः 12031011c आवाभ्याम् अभ्यनुज्ञातो वरं नृवर चिन्तय 12031012a देवानाम् अविहिंसायां यद् भवेन् मानुषक्षमम् 12031012c तद् गृहाण महाराज पूजार्हो नौ मतो भवान् 12031013 सृञ्जय उवाच 12031013a प्रीतौ भवन्तौ यदि मे कृतम् एतावता मम 12031013c एष एव परो लाभो निर्वृत्तो मे महाफलः 12031014 नारद उवाच 12031014a तम् एवंवादिनं भूयः पर्वतः प्रत्यभाषत 12031014c वृणीष्व राजन् संकल्पो यस् ते हृदि चिरं स्थितः 12031015 सृञ्जय उवाच 12031015a अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम् 12031015c आयुष्मन्तं महाभागं देवराजसमद्युतिम् 12031016 पर्वत उवाच 12031016a भविष्यत्य् एष ते कामो न त्व् आयुष्मान् भविष्यति 12031016c देवराजाभिभूत्यर्थं संकल्पो ह्य् एष ते हृदि 12031017a सुवर्णष्ठीवनाच् चैव स्वर्णष्ठीवी भविष्यति 12031017c रक्ष्यश् च देवराजात् स देवराजसमद्युतिः 12031018 नारद उवाच 12031018a तच् छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः 12031018c प्रसादयाम् आस तदा नैतद् एवं भवेद् इति 12031019a आयुष्मान् मे भवेत् पुत्रो भवतस् तपसा मुने 12031019c न च तं पर्वतः किं चिद् उवाचेन्द्रव्यपेक्षया 12031020a तम् अहं नृपतिं दीनम् अब्रुवं पुनर् एव तु 12031020c स्मर्तव्यो ऽहं महाराज दर्शयिष्यामि ते स्मृतः 12031021a अहं ते दयितं पुत्रं प्रेतराजवशं गतम् 12031021c पुनर् दास्यामि तद् रूपं मा शुचः पृथिवीपते 12031022a एवम् उक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम् 12031022c सृञ्जयश् च यथाकामं प्रविवेश स्वमन्दिरम् 12031023a सृञ्जयस्याथ राजर्षेः कस्मिंश् चित् कालपर्यये 12031023c जज्ञे पुत्रो महावीर्यस् तेजसा प्रज्वलन्न् इव 12031024a ववृधे स यथाकालं सरसीव महोत्पलम् 12031024c बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत् 12031025a तद् अद्भुततमं लोके पप्रथे कुरुसत्तम 12031025c बुबुधे तच् च देवेन्द्रो वरदानं महात्मनोः 12031026a ततस् त्व् अभिभवाद् भीतो बृहस्पतिमते स्थितः 12031026c कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा 12031027a चोदयाम् आस वज्रं स दिव्यास्त्रं मूर्तिसंस्थितम् 12031027c व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रम् इति प्रभो 12031028a विवृद्धः किल वीर्येण माम् एषो ऽभिभविष्यति 12031028c सृञ्जयस्य सुतो वज्र यथैनं पर्वतो ददौ 12031029a एवम् उक्तस् तु शक्रेण वज्रः परपुरंजयः 12031029c कुमारस्यान्तरप्रेक्षी नित्यम् एवान्वपद्यत 12031030a सृञ्जयो ऽपि सुतं प्राप्य देवराजसमद्युतिम् 12031030c हृष्टः सान्तःपुरो राजा वननित्यो ऽभवत् तदा 12031031a ततो भागीरथीतीरे कदा चिद् वननिर्झरे 12031031c धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत 12031032a पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः 12031032c सहसोत्पतितं व्याघ्रम् आससाद महाबलः 12031033a तेन चैव विनिष्पिष्टो वेपमानो नृपात्मजः 12031033c व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे 12031034a हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत 12031034c शार्दूलो देवराजस्य माययान्तर्हितस् तदा 12031035a धात्र्यास् तु निनदं श्रुत्वा रुदत्याः परमार्तवत् 12031035c अभ्यधावत तं देशं स्वयम् एव महीपतिः 12031036a स ददर्श गतासुं तं शयानं पीतशोणितम् 12031036c कुमारं विगतानन्दं निशाकरम् इव च्युतम् 12031037a स तम् उत्सङ्गम् आरोप्य परिपीडितवक्षसम् 12031037c पुत्रं रुधिरसंसिक्तं पर्यदेवयद् आतुरः 12031038a ततस् ता मातरस् तस्य रुदन्त्यः शोककर्शिताः 12031038c अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः 12031039a ततः स राजा सस्मार माम् अन्तर्गतमानसः 12031039c तच् चाहं चिन्तितं ज्ञात्वा गतवांस् तस्य दर्शनम् 12031040a स मयैतानि वाक्यानि श्रावितः शोकलालसः 12031040c यानि ते यदुवीरेण कथितानि महीपते 12031041a संजीवितश् चापि मया वासवानुमते तदा 12031041c भवितव्यं तथा तच् च न तच् छक्यम् अतो ऽन्यथा 12031042a अत ऊर्ध्वं कुमारः स स्वर्णष्ठीवी महायशाः 12031042c चित्तं प्रसादयाम् आस पितुर् मातुश् च वीर्यवान् 12031043a कारयाम् आस राज्यं स पितरि स्वर्गते विभुः 12031043c वर्षाणाम् एकशतवत् सहस्रं भीमविक्रमः 12031044a तत इष्ट्वा महायज्ञैर् बहुभिर् भूरिदक्षिणैः 12031044c तर्पयाम् आस देवांश् च pitqMz चैव महाद्युतिः 12031045a उत्पाद्य च बहून् पुत्रान् कुलसंतानकारिणः 12031045c कालेन महता राजन् कालधर्मम् उपेयिवान् 12031046a स त्वं राजेन्द्र संजातं शोकम् एतन् निवर्तय 12031046c यथा त्वां केशवः प्राह व्यासश् च सुमहातपाः 12031047a पितृपैतामहं राज्यम् आस्थाय दुरम् उद्वह 12031047c इष्ट्वा पुण्यैर् महायज्ञैर् इष्टा&l लोकान् अवाप्स्यसि 12032001 वैशंपायन उवाच 12032001a तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम् 12032001c तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनो ऽब्रवीत् 12032002a प्रजानां पालनं धर्मो राज्ञां राजीवलोचन 12032002c धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम् 12032003a अनुतिष्ठस्व वै राजन् पितृपैतामहं पदम् 12032003c ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः 12032004a तत् प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ 12032004c तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता 12032005a तथा यः प्रतिहन्त्य् अस्य शासनं विषये नरः 12032005c स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः 12032006a प्रमाणम् अप्रमाणं यः कुर्यान् मोहवशं गतः 12032006c भृत्यो वा यदि वा पुत्रस् तपस्वी वापि कश् चन 12032006e पापान् सर्वैर् उपायैस् तान् नियच्छेद् घातयेत वा 12032007a अतो ऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम् 12032007c धर्मं विनश्यमानं हि यो न रक्षेत् स धर्महा 12032008a ते त्वया धर्महन्तारो निहताः सपदानुगाः 12032008c स्वधर्मे वर्तमानस् त्वं किं नु शोचसि पाण्डव 12032008e राजा हि हन्याद् दद्याच् च प्रजा रक्षेच् च धर्मतः 12032009 युधिष्ठिर उवाच 12032009a न ते ऽभिशङ्के वचनं यद् ब्रवीषि तपोधन 12032009c अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर 12032010a मया ह्य् अवध्या बहवो घातिता राज्यकारणात् 12032010c तान्य् अकार्याणि मे ब्रह्मन् दहन्ति च तपन्ति च 12032011 व्यास उवाच 12032011a ईश्वरो वा भवेत् कर्ता पुरुषो वापि भारत 12032011c हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् 12032012a ईश्वरेण नियुक्ता हि साध्व् असाधु च पार्थिव 12032012c कुर्वन्ति पुरुषाः कर्म फलम् ईश्वरगामि तत् 12032013a यथा हि पुरुषश् छिन्द्याद् वृक्षं परशुना वने 12032013c छेत्तुर् एव भवेत् पापं परशोर् न कथं चन 12032014a अथ वा तद् उपादानात् प्राप्नुयुः कर्मणः फलम् 12032014c दण्डशस्त्रकृतं पापं पुरुषे तन् न विद्यते 12032015a न चैतद् इष्टं कौन्तेय यद् अन्येन फलं कृतम् 12032015c प्राप्नुयाद् इति तस्माच् च ईश्वरे तन् निवेशय 12032016a अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोः 12032016c न परं विद्यते तस्माद् एवम् अन्यच् छुभं कुरु 12032017a न हि कश् चित् क्व चिद् राजन् दिष्टात् प्रतिनिवर्तते 12032017c दण्डशस्त्रकृतं पापं पुरुषे तन् न विद्यते 12032018a यदि वा मन्यसे राजन् हठे लोकं प्रतिष्ठितम् 12032018c एवम् अप्य् अशुभं कर्म न भूतं न भविष्यति 12032019a अथाभिपत्तिर् लोकस्य कर्तव्या शुभपापयोः 12032019c अभिपन्नतमं लोके राज्ञाम् उद्यतदण्डनम् 12032020a अथापि लोके कर्माणि समावर्तन्त भारत 12032020c शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः 12032021a एवं सत्यं शुभादेशं कर्मणस् तत् फलं ध्रुवम् 12032021c त्यज तद् राजशार्दूल मैवं शोके मनः कृथाः 12032022a स्वधर्मे वर्तमानस्य सापवादे ऽपि भारत 12032022c एवम् आत्मपरित्यागस् तव राजन् न शोभनः 12032023a विहितानीह कौन्तेय प्रायश्चित्तानि कर्मिणाम् 12032023c शरीरवांस् तानि कुर्याद् अशरीरः पराभवेत् 12032024a तद् राजञ् जीवमानस् त्वं प्रायश्चित्तं चरिष्यसि 12032024c प्रायश्चित्तम् अकृत्वा तु प्रेत्य तप्तासि भारत 12033001 युधिष्ठिर उवाच 12033001a हताः पुत्राश् च पौत्राश् च भ्रातरः पितरस् तथा 12033001c श्वशुरा गुरवश् चैव मातुलाः सपितामहाः 12033002a क्षत्रियाश् च महात्मानः संबन्धिसुहृदस् तथा 12033002c वयस्या ज्ञातयश् चैव भ्रातरश् च पितामह 12033003a बहवश् च मनुष्येन्द्रा नानादेशसमागताः 12033003c घातिता राज्यलुब्धेन मयैकेन पितामह 12033004a तांस् तादृशान् अहं हत्वा धर्मनित्यान् महीक्षितः 12033004c असकृत् सोमपान् वीरान् किं प्राप्स्यामि तपोधन 12033005a दह्याम्य् अनिशम् अद्याहं चिन्तयानः पुनः पुनः 12033005c हीनां पार्थिवसिंहैस् तैः श्रीमद्भिः पृथिवीम् इमाम् 12033006a दृष्ट्वा ज्ञातिवधं घोरं हतांश् च शतशः परान् 12033006c कोटिशश् च नरान् अन्यान् परितप्ये पितामह 12033007a का नु तासां वरस्त्रीणाम् अवस्थाद्य भविष्यति 12033007c विहीनानां स्वतनयैः पतिभिर् भ्रातृभिस् तथा 12033008a अस्मान् अन्तकरान् घोरान् पाण्डवान् वृष्णिसंहितान् 12033008c आक्रोशन्त्यः कृशा दीना निपतन्त्यश् च भूतले 12033009a अपश्यन्त्यः pitqn bhrAtqn पतीन् पुत्रांश् च योषितः 12033009c त्यक्त्वा प्राणान् प्रियान् सर्वा गमिष्यन्ति यमक्षयम् 12033010a वत्सलत्वाद् द्विजश्रेष्ठ तत्र मे नास्ति संशयः 12033010c व्यक्तं सौक्ष्म्याच् च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम् 12033011a ते वयं सुहृदो हत्वा कृत्वा पापम् अनन्तकम् 12033011c नरके निपतिष्यामो ह्य् अधःशिरस एव च 12033012a शरीराणि विमोक्ष्यामस् तपसोग्रेण सत्तम 12033012c आश्रमांश् च विशेषांस् त्वं ममाचक्ष्व पितामह 12034001 वैशंपायन उवाच 12034001a युधिष्ठिरस्य तद् वाक्यं श्रुत्वा द्वैपायनस् तदा 12034001c समीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम् 12034002a मा विषादं कृथा राजन् क्षत्रधर्मम् अनुस्मर 12034002c स्वधर्मेण हता ह्य् एते क्षत्रियाः क्षत्रियर्षभ 12034003a काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद् यशः 12034003c कृतान्तविधिसंयुक्ताः कालेन निधनं गताः 12034004a न त्वं हन्ता न भीमो ऽपि नार्जुनो न यमाव् अपि 12034004c कालः पर्यायधर्मेण प्राणान् आदत्त देहिनाम् 12034005a न यस्य मातापितरौ नानुग्राह्यो ऽस्ति कश् चन 12034005c कर्मसाक्षी प्रजानां यस् तेन कालेन संहृताः 12034006a हेतुमात्रम् इदं तस्य कालस्य पुरुषर्षभ 12034006c यद् धन्ति भूतैर् भूतानि तद् अस्मै रूपम् ऐश्वरम् 12034007a कर्ममूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः 12034007c सुखदुःखगुणोदर्कं कालं कालफलप्रदम् 12034008a तेषाम् अपि महाबाहो कर्माणि परिचिन्तय 12034008c विनाशहेतुकारित्वे यैस् ते कालवशं गताः 12034009a आत्मनश् च विजानीहि नियमव्रतशीलताम् 12034009c यदा त्वम् ईदृशं कर्म विधिनाक्रम्य कारितः 12034010a त्वष्ट्रेव विहितं यन्त्रं यथा स्थापयितुर् वशे 12034010c कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत् 12034011a पुरुषस्य हि दृष्ट्वेमाम् उत्पत्तिम् अनिमित्ततः 12034011c यदृच्छया विनाशं च शोकहर्षाव् अनर्थकौ 12034012a व्यलीकं चापि यत् त्व् अत्र चित्तवैतंसिकं तव 12034012c तदर्थम् इष्यते राजन् प्रायश्चित्तं तद् आचर 12034013a इदं च श्रूयते पार्थ युद्धे देवासुरे पुरा 12034013c असुरा भ्रातरो ज्येष्ठा देवाश् चापि यवीयसः 12034014a तेषाम् अपि श्रीनिमित्तं महान् आसीत् समुच्छ्रयः 12034014c युद्धं वर्षसहस्राणि द्वात्रिंशद् अभवत् किल 12034015a एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम् 12034015c जघ्नुर् दैत्यांस् तदा देवास् त्रिदिवं चैव लेभिरे 12034016a तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः 12034016c संश्रिता दानवानां वै साह्यार्थे दर्पमोहिताः 12034017a शालावृका इति ख्यातास् त्रिषु लोकेषु भारत 12034017c अष्टाशीतिसहस्राणि ते चापि विबुधैर् हताः 12034018a धर्मव्युच्छित्तिम् इच्छन्तो ये ऽधर्मस्य प्रवर्तकाः 12034018c हन्तव्यास् ते दुरात्मानो देवैर् दैत्या इवोल्बणाः 12034019a एकं हत्वा यदि कुले शिष्टानां स्याद् अनामयम् 12034019c कुलं हत्वाथ राष्ट्रं वा न तद् वृत्तोपघातकम् 12034020a अधर्मरूपो धर्मो हि कश् चिद् अस्ति नराधिप 12034020c धर्मश् चाधर्मरूपो ऽस्ति तच् च ज्ञेयं विपश्चिता 12034021a तस्मात् संस्तम्भयात्मानं श्रुतवान् असि पाण्डव 12034021c देवैः पूर्वगतं मार्गम् अनुयातो ऽसि भारत 12034022a न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ 12034022c bhrAtqn आश्वासयैतांस् त्वं सुहृदश् च परंतप 12034023a यो हि पापसमारम्भे कार्ये तद्भावभावितः 12034023c कुर्वन्न् अपि तथैव स्यात् कृत्वा च निरपत्रपः 12034024a तस्मिंस् तत् कलुषं सर्वं समाप्तम् इति शब्दितम् 12034024c प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः 12034025a त्वं तु शुक्लाभिजातीयः परदोषेण कारितः 12034025c अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे 12034026a अश्वमेधो महायज्ञः प्रायश्चित्तम् उदाहृतम् 12034026c तम् आहर महाराज विपाप्मैवं भविष्यसि 12034027a मरुद्भिः सह जित्वारीन् मघवान् पाकशासनः 12034027c एकैकं क्रतुम् आहृत्य शतकृत्वः शतक्रतुः 12034028a पूतपाप्मा जितस्वर्गो लोकान् प्राप्य सुखोदयान् 12034028c मरुद्गणवृतः शक्रः शुशुभे भासयन् दिशः 12034029a स्वर्गलोके महीयन्तम् अप्सरोभिः शचीपतिम् 12034029c ऋषयः पर्युपासन्ते देवाश् च विबुधेश्वरम् 12034030a सो ऽयं त्वम् इह संक्रान्तो विक्रमेण वसुंधराम् 12034030c निर्जिताश् च महीपाला विक्रमेण त्वयानघ 12034031a तेषां पुराणि राष्ट्राणि गत्वा राजन् सुहृद्वृतः 12034031c bhrAtqn पुत्रांश् च पौत्रांश् च स्वे स्वे राज्ये ऽभिषेचय 12034032a बालान् अपि च गर्भस्थान् सान्त्वानि समुदाचरन् 12034032c रञ्जयन् प्रकृतीः सर्वाः परिपाहि वसुंधराम् 12034033a कुमारो नास्ति येषां च कन्यास् तत्राभिषेचय 12034033c कामाशयो हि स्त्रीवर्गः शोकम् एवं प्रहास्यति 12034034a एवम् आश्वासनं कृत्वा सर्वराष्ट्रेषु भारत 12034034c यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा 12034035a अशोच्यास् ते महात्मानः क्षत्रियाः क्षत्रियर्षभ 12034035c स्वकर्मभिर् गता नाशं कृतान्तबलमोहिताः 12034036a अवाप्तः क्षत्रधर्मस् ते राज्यं प्राप्तम् अकल्मषम् 12034036c चरस्व धर्मं कौन्तेय श्रेयान् यः प्रेत्य भाविकः 12035001 युधिष्ठिर उवाच 12035001a कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः 12035001c किं कृत्वा चैव मुच्येत तन् मे ब्रूहि पितामह 12035002 व्यास उवाच 12035002a अकुर्वन् विहितं कर्म प्रतिषिद्धानि चाचरन् 12035002c प्रायश्चित्तीयते ह्य् एवं नरो मिथ्या च वर्तयन् 12035003a सूर्येणाभ्युदितो यश् च ब्रह्मचारी भवत्य् उत 12035003c तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्न् अपि 12035004a परिवित्तिः परिवेत्ता ब्रह्मोज्झो यश् च कुत्सकः 12035004c दिधिषूपतिस् तथा यः स्याद् अग्रेदिधिषुर् एव च 12035005a अवकीर्णी भवेद् यश् च द्विजातिवधकस् तथा 12035005c अतीर्थे ब्रह्मणस् त्यागी तीर्थे चाप्रतिपादकः 12035006a ग्रामयाजी च कौन्तेय राज्ञश् च परिविक्रयी 12035006c शूद्रस्त्रीवधको यश् च पूर्वः पूर्वस् तु गर्हितः 12035007a वृथापशुसमालम्भी वनदाहस्य कारकः 12035007c अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस् तथा 12035008a यश् चाग्नीन् अपविध्येत तथैव ब्रह्मविक्रयी 12035008c एतान्य् एनांसि सर्वाणि व्युत्क्रान्तसमयश् च यः 12035009a अकार्याण्य् अपि वक्ष्यामि यानि तानि निबोध मे 12035009c लोकवेदविरुद्धानि तान्य् एकाग्रमनाः शृणु 12035010a स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया 12035010c अयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम् 12035011a शरणागतसंत्यागो भृत्यस्याभरणं तथा 12035011c रसानां विक्रयश् चापि तिर्यग्योनिवधस् तथा 12035012a आधानादीनि कर्माणि शक्तिमान् न करोति यः 12035012c अप्रयच्छंश् च सर्वाणि नित्यं देयानि भारत 12035013a दक्षिणानाम् अदानं च ब्राह्मणस्वाभिमर्शनम् 12035013c सर्वाण्य् एतान्य् अकार्याणि प्राहुर् धर्मविदो जनाः 12035014a पित्रा विभजते पुत्रो यश् च स्याद् गुरुतल्पगः 12035014c अप्रजायन्न् अधर्मेण भवत्य् आधर्मिको जनः 12035015a उक्तान्य् एतानि कर्माणि विस्तरेणेतरेण च 12035015c यानि कुर्वन्न् अकुर्वंश् च प्रायश्चित्तीयते जनः 12035016a एतान्य् एव तु कर्माणि क्रियमाणानि मानवान् 12035016c येषु येषु निमित्तेषु न लिम्पन्त्य् अथ तच् छृणु 12035017a प्रगृह्य शस्त्रम् आयान्तम् अपि वेदान्तगं रणे 12035017c जिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत् 12035018a अपि चाप्य् अत्र कौन्तेय मन्त्रो वेदेषु पठ्यते 12035018c वेदप्रमाणविहितं तं धर्मं प्रब्रवीमि ते 12035019a अपेतं ब्राह्मणं वृत्ताद् यो हन्याद् आततायिनम् 12035019c न तेन ब्रह्महा स स्यान् मन्युस् तं मन्युम् ऋच्छति 12035020a प्राणात्यये तथाज्ञानाद् आचरन् मदिराम् अपि 12035020c अचोदितो धर्मपरः पुनः संस्कारम् अर्हति 12035021a एतत् ते सर्वम् आख्यातं कौन्तेयाभक्ष्यभक्षणम् 12035021c प्रायश्चित्तविधानेन सर्वम् एतेन शुध्यति 12035022a गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम् 12035022c उद्दालकः श्वेतकेतुं जनयाम् आस शिष्यतः 12035023a स्तेयं कुर्वंस् तु गुर्वर्थम् आपत्सु न निबध्यते 12035023c बहुशः कामकारेण न चेद् यः संप्रवर्तते 12035024a अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति 12035024c स्वयम् अप्राशिता यश् च न स पापेन लिप्यते 12035025a प्राणत्राणे ऽनृतं वाच्यम् आत्मनो वा परस्य वा 12035025c गुर्वर्थे स्त्रीषु चैव स्याद् विवाहकरणेषु च 12035026a नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथं चन 12035026c आज्यहोमः समिद्धे ऽग्नौ प्रायश्चित्तं विधीयते 12035027a पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथा 12035027c भिक्षिते पारदार्यं च न तद् धर्मस्य दूषकम् 12035028a वृथापशुसमालम्भं नैव कुर्यान् न कारयेत् 12035028c अनुग्रहः पशूणां हि संस्कारो विधिचोदितः 12035029a अनर्हे ब्राह्मणे दत्तम् अज्ञानात् तन् न दूषकम् 12035029c सकारणं तथा तीर्थे ऽतीर्थे वा प्रतिपादनम् 12035030a स्त्रियस् तथापचारिण्यो निष्कृतिः स्याद् अदूषिका 12035030c अपि सा पूयते तेन न तु भर्ता प्रदुष्यते 12035031a तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याद् अदूषकः 12035031c असमर्थस्य भृत्यस्य विसर्गः स्याद् अदोषवान् 12035031e वनदाहो गवाम् अर्थे क्रियमाणो न दूषकः 12035032a उक्तान्य् एतानि कर्माणि यानि कुर्वन् न दुष्यति 12035032c प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत 12036001 व्यास उवाच 12036001a तपसा कर्मभिश् चैव प्रदानेन च भारत 12036001c पुनाति पापं पुरुषः पूतश् चेन् न प्रवर्तते 12036002a एककालं तु भुञ्जानश् चरन् भैक्षं स्वकर्मकृत् 12036002c कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः 12036003a अनसूयुर् अधःशायी कर्म लोके प्रकाशयन् 12036003c पूर्णैर् द्वादशभिर् वर्षैर् ब्रह्महा विप्रमुच्यते 12036004a षड्भिर् वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः 12036004c मासे मासे समश्नंस् तु त्रिभिर् वर्षैः प्रमुच्यते 12036005a संवत्सरेण मासाशी पूयते नात्र संशयः 12036005c तथैवोपरमन् राजन् स्वल्पेनापि प्रमुच्यते 12036006a क्रतुना चाश्वमेधेन पूयते नात्र संशयः 12036006c ये चास्यावभृथे स्नान्ति के चिद् एवंविधा नराः 12036007a ते सर्वे पूतपाप्मानो भवन्तीति परा श्रुतिः 12036007c ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया 12036008a गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयन् 12036008c ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च 12036009a कपिलानां सहस्राणि यो दद्यात् पञ्चविंशतिम् 12036009c दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते 12036010a गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये 12036010c साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात् 12036011a शतं वै यस् तु काम्बोजान् ब्राह्मणेभ्यः प्रयच्छति 12036011c नियतेभ्यो महीपाल स च पापात् प्रमुच्यते 12036012a मनोरथं तु यो दद्याद् एकस्मा अपि भारत 12036012c न कीर्तयेत दत्त्वा यः स च पापात् प्रमुच्यते 12036013a सुरापानं सकृत् पीत्वा यो ऽग्निवर्णां पिबेद् द्विजः 12036013c स पावयत्य् अथात्मानम् इह लोके परत्र च 12036014a मेरुप्रपातं प्रपतञ् ज्वलनं वा समाविशन् 12036014c महाप्रस्थानम् आतिष्ठन् मुच्यते सर्वकिल्बिषैः 12036015a बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः 12036015c समितिं ब्राह्मणैर् गच्छेद् इति वै ब्राह्मणी श्रुतिः 12036016a भूमिप्रदानं कुर्याद् यः सुरां पीत्वा विमत्सरः 12036016c पुनर् न च पिबेद् राजन् संस्कृतः शुध्यते नरः 12036017a गुरुतल्पी शिलां तप्ताम् आयसीम् अधिसंविशेत् 12036017c पाणाव् आधाय वा शेफं प्रव्रजेद् ऊर्ध्वदर्शनः 12036018a शरीरस्य विमोक्षेण मुच्यते कर्मणो ऽशुभात् 12036018c कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः 12036019a महाव्रतं cared yas tu दद्यात् सर्वस्वम् एव तु 12036019c गुर्वर्थे वा हतो युद्धे स मुच्येत् कर्मणो ऽशुभात् 12036020a अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस् तथा 12036020c उपहृत्य प्रियं तस्मै तस्मात् पापात् प्रमुच्यते 12036021a अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत् 12036021c खरचर्मवासाः षण्मासं तथा मुच्येत किल्बिषात् 12036022a परदारापहारी च परस्यापहरन् वसु 12036022c संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात् 12036023a स्तेयं तु यस्यापहरेत् तस्मै दद्यात् समं वसु 12036023c विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात् 12036024a कृच्छ्राद् द्वादशरात्रेण स्वभ्यस्तेन दशावरम् 12036024c परिवेत्ता भवेत् पूतः परिवित्तिश् च भारत 12036025a निवेश्यं तु भवेत् तेन सदा तारयिता pitqn 12036025c न तु स्त्रिया भवेद् दोषो न तु सा तेन लिप्यते 12036026a भजने ह्य् ऋतुना शुद्धं चातुर्मास्यं विधीयते 12036026c स्त्रियस् तेन विशुध्यन्ति इति धर्मविदो विदुः 12036027a स्त्रियस् त्व् आशङ्किताः पापैर् नोपगम्या हि जानता 12036027c रजसा ता विशुध्यन्ते भस्मना भाजनं यथा 12036028a चतुष्पात् सकलो धर्मो ब्राह्मणानां विधीयते 12036028c पादावकृष्टो राजन्ये तथा धर्मो विधीयते 12036029a तथा वैश्ये च शूद्रे च पादः पादो विधीयते 12036029c विद्याद् एवंविधेनैषां गुरुलाघवनिश्चयम् 12036030a तिर्यग्योनिवधं कृत्वा द्रुमांश् छित्त्वेतरान् बहून् 12036030c त्रिरात्रं वायुभक्षः स्यात् कर्म च प्रथयेन् नरः 12036031a अगम्यागमने राजन् प्रायश्चित्तं विधीयते 12036031c आर्द्रवस्त्रेण षण्मासं विहार्यं भस्मशायिना 12036032a एष एव तु सर्वेषाम् अकार्याणां विधिर् भवेत् 12036032c ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः 12036033a सावित्रीम् अप्य् अधीयानः शुचौ देशे मिताशनः 12036033c अहिंस्रो ऽमन्दको ऽजल्पन् मुच्यते सर्वकिल्बिषैः 12036034a अहःसु सततं तिष्ठेद् अभ्याकाशं निशि स्वपेत् 12036034c त्रिर् अह्नस् त्रिर् निशायाश् च सवासा जलम् आविशेत् 12036035a स्त्रीशूद्रपतितांश् चापि नाभिभाषेद् व्रतान्वितः 12036035c पापान्य् अज्ञानतः कृत्वा मुच्येद् एवंव्रतो द्विजः 12036036a शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकः 12036036c अतिरिच्येत् तयोर् यत् तु तत् कर्ता लभते फलम् 12036037a तस्माद् दानेन तपसा कर्मणा च शुभं फलम् 12036037c वर्धयेद् अशुभं कृत्वा यथा स्याद् अतिरेकवान् 12036038a कुर्याच् छुभानि कर्माणि निमित्ते पापकर्मणाम् 12036038c दद्यान् नित्यं च वित्तानि तथा मुच्येत किल्बिषात् 12036039a अनुरूपं हि पापस्य प्रायश्चित्तम् उदाहृतम् 12036039c महापातकवर्जं तु प्रायश्चित्तं विधीयते 12036040a भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च 12036040c अज्ञानज्ञानयो राजन् विहितान्य् अनुजानते 12036041a जानता तु कृतं पापं गुरु सर्वं भवत्य् उत 12036041c अज्ञानात् स्खलिते दोषे प्रायश्चित्तं विधीयते 12036042a शक्यते विधिना पापं यथोक्तेन व्यपोहितुम् 12036042c आस्तिके श्रद्दधाने तु विधिर् एष विधीयते 12036043a नास्तिकाश्रद्दधानेषु पुरुषेषु कदा चन 12036043c दम्भदोषप्रधानेषु विधिर् एष न दृश्यते 12036044a शिष्टाचारश् च शिष्टश् च धर्मो धर्मभृतां वर 12036044c सेवितव्यो नरव्याघ्र प्रेत्य चेह सुखार्थिना 12036045a स राजन् मोक्ष्यसे पापात् तेन पूर्वेण हेतुना 12036045c त्राणार्थं वा वधेनैषाम् अथ वा नृपकर्मणा 12036046a अथ वा ते घृणा का चित् प्रायश्चित्तं चरिष्यसि 12036046c मा त्व् एवानार्यजुष्टेन कर्मणा निधनं गमः 12037001 वैशंपायन उवाच 12037001a एवम् उक्तो भगवता धर्मराजो युधिष्ठिरः 12037001c चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम् 12037002a किं भक्ष्यं किम् अभक्ष्यं च किं च देयं प्रशस्यते 12037002c किं च पात्रम् अपात्रं वा तन् मे ब्रूहि पितामह 12037003 व्यास उवाच 12037003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12037003c सिद्धानां चैव संवादं मनोश् चैव प्रजापतेः 12037004a सिद्धास् तपोव्रतपराः समागम्य पुरा विभुम् 12037004c धर्मं पप्रच्छुर् आसीनम् आदिकाले प्रजापतिम् 12037005a कथम् अन्नं कथं दानं कथम् अध्ययनं तपः 12037005c कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते 12037006a तैर् एवम् उक्तो भगवान् मनुः स्वायंभुवो ऽब्रवीत् 12037006c शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः 12037007a अदत्तस्यानुपादानं दानम् अध्ययनं तपः 12037007c अहिंसा सत्यम् अक्रोधः क्षमेज्या धर्मलक्षणम् 12037008a य एव धर्मः सो ऽधर्मो ऽदेशे ऽकाले प्रतिष्ठितः 12037008c आदानम् अनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः 12037009a द्विविधौ चाप्य् उभाव् एतौ धर्माधर्मौ विजानताम् 12037009c अप्रवृत्तिः प्रवृत्तिश् च द्वैविध्यं लोकवेदयोः 12037010a अप्रवृत्तेर् अमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् 12037010c अशुभस्याशुभं विद्याच् छुभस्य शुभम् एव च 12037011a एतयोश् चोभयोः स्यातां शुभाशुभतया तथा 12037011c दैवं च दैवयुक्तं च प्राणश् च प्रलयश् च ह 12037012a अप्रेक्षापूर्वकरणाद् अशुभानां शुभं फलम् 12037012c ऊर्ध्वं भवति संदेहाद् इह दृष्टार्थम् एव वा 12037012e अप्रेक्षापूर्वकरणात् प्रायश्चित्तं विधीयते 12037013a क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः 12037013c शरीराणाम् उपक्लेशो मनसश् च प्रियाप्रिये 12037013e तद् औषधैश् च मन्त्रैश् च प्रायश्चित्तैश् च शाम्यति 12037014a जातिश्रेण्यधिवासानां कुलधर्मांश् च सर्वतः 12037014c वर्जयेन् न हि तं धर्मं येषां धर्मो न विद्यते 12037015a दश वा वेदशास्त्रज्ञास् त्रयो वा धर्मपाठकाः 12037015c यद् ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये 12037016a अरुणा मृत्तिका चैव तथा चैव पिपीलकाः 12037016c श्लेष्मातकस् तथा विप्रैर् अभक्ष्यं विषम् एव च 12037017a अभक्ष्या ब्राह्मणैर् मत्स्याः शकलैर् ये विवर्जिताः 12037017c चतुष्पात् कच्छपाद् अन्यो मण्डूका जलजाश् च ये 12037018a भासा हंसाः सुपर्णाश् च चक्रवाका बकाः प्लवाः 12037018c कङ्को मद्गुश् च गृध्राश् च काकोलूकं तथैव च 12037019a क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश् च दंष्ट्रिणः 12037019c येषां चोभयतो दन्ताश् चतुर्दंष्ट्राश् च सर्वशः 12037020a एडकाश्वखरोष्ट्रीणां सूतिकानां गवाम् अपि 12037020c मानुषीणां मृगीणां च न पिबेद् ब्राह्मणः पयः 12037021a प्रेतान्नं सूतिकान्नं च यच् च किं चिद् अनिर्दशम् 12037021c अभोज्यं चाप्य् अपेयं च धेन्वा दुग्धम् अनिर्दशम् 12037022a तक्ष्णश् चर्मावकर्तुश् च पुंश् चल्या रजकस्य च 12037022c चिकित्सकस्य यच् चान्नम् अभोज्यं रक्षिणस् तथा 12037023a गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश् च ये 12037023c परिवित्तिनपुंषां च बन्दिद्यूतविदां तथा 12037024a वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत् 12037024c सुरानुगतम् उच्छिष्टम् अभोज्यं शेषितं च यत् 12037025a पिष्टमांसेक्षुशाकानां विकाराः पयसस् तथा 12037025c सक्तुधानाकरम्भाश् च नोपभोज्याश् चिरस्थिताः 12037026a पायसं कृसरं मांसम् अपूपाश् च वृथा कृताः 12037026c अभोज्याश् चाप्य् अभक्ष्याश् च ब्राह्मणैर् गृहमेधिभिः 12037027a देवान् pitqn मनुष्यांश् च मुनीन् गृह्याश् च देवताः 12037027c पूजयित्वा ततः पश्चाद् गृहस्थो भोक्तुम् अर्हति 12037028a यथा प्रव्रजितो भिक्षुर् गृहस्थः स्वगृहे वसेत् 12037028c एवंवृत्तः प्रियैर् दारैः संवसन् धर्मम् आप्नुयात् 12037029a न दद्याद् यशसे दानं न भयान् नोपकारिणे 12037029c न नृत्तगीतशीलेषु हासकेषु च धार्मिकः 12037030a न मत्ते नैव चोन्मत्ते न स्तेने न चिकित्सके 12037030c न वाग्घीने विवर्णे वा नाङ्गहीने न वामने 12037031a न दुर्जने दौष्कुले वा व्रतैर् वा यो न संस्कृतः 12037031c अश्रोत्रिये मृतं दानं ब्राह्मणे ऽब्रह्मवादिनि 12037032a असम्यक् चैव यद् दत्तम् असम्यक् च प्रतिग्रहः 12037032c उभयोः स्याद् अनर्थाय दातुर् आदातुर् एव च 12037033a यथा खदिरम् आलम्ब्य शिलां वाप्य् अर्णवं तरन् 12037033c मज्जते मज्जते तद्वद् दाता यश् च प्रतीच्छकः 12037034a काष्ठैर् आर्द्रैर् यथा वह्निर् उपस्तीर्णो न दीप्यते 12037034c तपःस्वाध्यायचारित्रैर् एवं हीनः प्रतिग्रही 12037035a कपाले यद्वद् आपः स्युः श्वदृतौ वा यथा पयः 12037035c आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् 12037036a निर्मन्त्रो निर्व्रतो यः स्याद् अशास्त्रज्ञो ऽनसूयकः 12037036c अनुक्रोशात् प्रदातव्यं दीनेष्व् एवं नरेष्व् अपि 12037037a न वै देयम् अनुक्रोशाद् दीनायाप्य् अपकारिणे 12037037c आप्ताचरितम् इत्य् एव धर्म इत्य् एव वा पुनः 12037038a निष्कारणं स्म तद् दत्तं ब्राह्मणे धर्मवर्जिते 12037038c भवेद् अपात्रदोषेण न मे ऽत्रास्ति विचारणा 12037039a यथा दारुमयो हस्ती यथा चर्ममयो मृगः 12037039c ब्राह्मणश् चानधीयानस् त्रयस् ते नामधारकाः 12037040a यथा षण्ढो ऽफलः स्त्रीषु यथा गौर् गवि चाफला 12037040c शकुनिर् वाप्य् अपक्षः स्यान् निर्मन्त्रो ब्राह्मणस् तथा 12037041a ग्रामधान्यं यथा शून्यं यथा कूपश् च निर्जलः 12037041c यथा हुतम् अनग्नौ च तथैव स्यान् निराकृतौ 12037042a देवतानां pitqNAM च हव्यकव्यविनाशनः 12037042c शत्रुर् अर्थहरो मूर्खो न लोकान् प्राप्तुम् अर्हति 12037043a एतत् ते कथितं सर्वं यथा वृत्तं युधिष्ठिर 12037043c समासेन महद् ध्य् एतच् छ्रोतव्यं भरतर्षभ 12038001 युधिष्ठिर उवाच 12038001a श्रोतुम् इच्छामि भगवन् विस्तरेण महामुने 12038001c राजधर्मान् द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् 12038002a आपत्सु च यथा नीतिर् विधातव्या महीक्षिता 12038002c धर्म्यम् आलम्ब्य पन्थानं विजयेयं कथं महीम् 12038003a प्रायश्चित्तकथा ह्य् एषा भक्ष्याभक्ष्यविवर्धिता 12038003c कौतूहलानुप्रवणा हर्षं जनयतीव मे 12038004a धर्मचर्या च राज्यं च नित्यम् एव विरुध्यते 12038004c येन मुह्यति मे चेतश् चिन्तयानस्य नित्यशः 12038005 वैशंपायन उवाच 12038005a तम् उवाच महातेजा व्यासो वेदविदां वरः 12038005c नारदं समभिप्रेक्ष्य सर्वं जानन् पुरातनम् 12038006a श्रोतुम् इच्छसि चेद् धर्मान् अखिलेन युधिष्ठिर 12038006c प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम् 12038007a स ते सर्वरहस्येषु संशयान् मनसि स्थितान् 12038007c छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् 12038008a जनयाम् आस यं देवी दिव्या त्रिपथगा नदी 12038008c साक्षाद् ददर्श यो देवान् सर्वाञ् शक्रपुरोगमान् 12038009a बृहस्पतिपुरोगांश् च देवर्षीन् असकृत् प्रभुः 12038009c तोषयित्वोपचारेण राजनीतिम् अधीतवान् 12038010a उशना वेद यच् छास्त्रं देवासुरगुरुर् द्विजः 12038010c तच् च सर्वं सवैयाख्यं प्राप्तवान् कुरुसत्तमः 12038011a भार्गवाच् च्यवनाच् चापि वेदान् अङ्गोपबृंहितान् 12038011c प्रतिपेदे महाबुद्धिर् वसिष्ठाच् च यतव्रतात् 12038012a पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् 12038012c अध्यात्मगतितत्त्वज्ञम् उपाशिक्षत यः पुरा 12038013a मार्कण्डेयमुखात् कृत्स्नं यतिधर्मम् अवाप्तवान् 12038013c रामाद् अस्त्राणि शक्राच् च प्राप्तवान् भरतर्षभ 12038014a मृत्युर् आत्मेच्छया यस्य जातस्य मनुजेष्व् अपि 12038014c तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः 12038015a यस्य ब्रह्मर्षयः पुण्या नित्यम् आसन् सभासदः 12038015c यस्य नाविदितं किं चिज् ज्ञानज्ञेयेषु विद्यते 12038016a स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् 12038016c तम् अभ्येहि पुरा प्राणान् स विमुञ्चति धर्मवित् 12038017a एवम् उक्तस् तु कौन्तेयो दीर्घप्रज्ञो महाद्युतिः 12038017c उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् 12038018a वैशसं सुमहत् कृत्वा ज्ञातीनां लोमहर्षणम् 12038018c आगस्कृत् सर्वलोकस्य पृथिवीनाशकारकः 12038019a घातयित्वा तम् एवाजौ छलेनाजिह्मयोधिनम् 12038019c उपसंप्रष्टुम् अर्हामि तम् अहं केन हेतुना 12038020a ततस् तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया 12038020c पुनर् आह महाबाहुर् यदुश्रेष्ठो महाद्युतिः 12038021a नेदानीम् अतिनिर्बन्धं शोके कर्तुम् इहार्हसि 12038021c यद् आह भगवान् व्यासस् तत् कुरुष्व नृपोत्तम 12038022a ब्राह्मणास् त्वां महाबाहो भ्रातरश् च महौजसः 12038022c पर्जन्यम् इव घर्मार्ता आशंसाना उपासते 12038023a हतशिष्टाश् च राजानः कृत्स्नं चैव समागतम् 12038023c चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् 12038024a प्रियार्थम् अपि चैतेषां ब्राह्मणानां महात्मनाम् 12038024c नियोगाद् अस्य च गुरोर् व्यासस्यामिततेजसः 12038025a सुहृदां चास्मद् आदीनां द्रौपद्याश् च परंतप 12038025c कुरु प्रियम् अमित्रघ्न लोकस्य च हितं कुरु 12038026a एवम् उक्तस् तु कृष्णेन राजा राजीवलोचनः 12038026c हितार्थं सर्वलोकस्य समुत्तस्थौ महातपाः 12038027a सो ऽनुनीतो नरव्याघ्रो विष्टरश्रवसा स्वयम् 12038027c द्वैपायनेन च तथा देवस्थानेन जिष्णुना 12038028a एतैश् चान्यैश् च बहुभिर् अनुनीतो युधिष्ठिरः 12038028c व्यजहान् मानसं दुःखं संतापं च महामनाः 12038029a श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः 12038029c व्यवस्य मनसः शान्तिम् अगच्छत् पाण्डुनन्दनः 12038030a स तैः परिवृतो राजा नक्षत्रैर् इव चन्द्रमाः 12038030c धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह 12038031a प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः 12038031c अर्चयाम् आस देवांश् च ब्राह्मणांश् च सहस्रशः 12038032a ततो रथं नवं शुभ्रं कम्बलाजिनसंवृतम् 12038032c युक्तं षोडशभिर् गोभिः पाण्डुरैः शुभलक्षणैः 12038033a मन्त्रैर् अभ्यर्चितः पुण्यैः स्तूयमानो महर्षिभिः 12038033c आरुरोह यथा देवः सोमो ऽमृतमयं रथम् 12038034a जग्राह रश्मीन् कौन्तेयो भीमो भीमपराक्रमः 12038034c अर्जुनः पाण्डुरं छत्रं धारयाम् आस भानुमत् 12038035a ध्रियमाणं तु तच् छत्रं पाण्डुरं तस्य मूर्धनि 12038035c शुशुभे तारकाराजसितम् अभ्रम् इवाम्बरे 12038036a चामरव्यजने चास्य वीरौ जगृहतुस् तदा 12038036c चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्राव् अलंकृते 12038037a ते पञ्च रथम् आस्थाय भ्रातरः समलंकृताः 12038037c भूतानीव समस्तानि राजन् ददृशिरे तदा 12038038a आस्थाय तु रथं शुभ्रं युक्तम् अश्वैर् महाजवैः 12038038c अन्वयात् पृष्ठतो राजन् युयुत्सुः पाण्डवाग्रजम् 12038039a रथं हेममयं शुभ्रं सैन्यसुग्रीवयोजितम् 12038039c सह सात्यकिना कृष्णः समास्थायान्वयात् कुरून् 12038040a नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत 12038040c अग्रतो धर्मराजस्य गान्धारीसहितो ययौ 12038041a कुरुस्त्रियश् च ताः सर्वाः कुन्ती कृष्णा च द्रौपदी 12038041c यानैर् उच्चावचैर् जग्मुर् विदुरेण पुरस्कृताः 12038042a ततो रथाश् च बहुला नागाश् च समलंकृताः 12038042c पादाताश् च हयाश् चैव पृष्ठतः समनुव्रजन् 12038043a ततो वैतालिकैः सूतैर् मागधैश् च सुभाषितैः 12038043c स्तूयमानो ययौ राजा नगरं नागसाह्वयम् 12038044a तत् प्रयाणं महाबाहोर् बभूवाप्रतिमं भुवि 12038044c आकुलाकुलम् उत्सृष्टं हृष्टपुष्टजनान्वितम् 12038045a अभियाने तु पार्थस्य नरैर् नगरवासिभिः 12038045c नगरं राजमार्गश् च यथावत् समलंकृतम् 12038046a पाण्डुरेण च माल्येन पताकाभिश् च वेदिभिः 12038046c संवृतो राजमार्गश् च धूपनैश् च सुधूपितः 12038047a अथ चूर्णैश् च गन्धानां नानापुष्पैः प्रियङ्गुभिः 12038047c माल्यदामभिर् आसक्तै राजवेश्माभिसंवृतम् 12038048a कुम्भाश् च नगरद्वारि वारिपूर्णा दृढा नवाः 12038048c कन्याः सुमनसश् छागाः स्थापितास् तत्र तत्र ह 12038049a तथा स्वलंकृतद्वारं नगरं पाण्डुनन्दनः 12038049c स्तूयमानः शुभैर् वाक्यैः प्रविवेश सुहृद्वृतः 12039001 वैशंपायन उवाच 12039001a प्रवेशने तु पार्थानां जनस्य पुरवासिनः 12039001c दिदृक्षूणां सहस्राणि समाजग्मुर् बहून्य् अथ 12039002a स राजमार्गः शुशुभे समलंकृतचत्वरः 12039002c यथा चन्द्रोदये राजन् वर्धमानो महोदधिः 12039003a गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च 12039003c प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत 12039004a ताः शनैर् इव सव्रीडं प्रशशंसुर् युधिष्ठिरम् 12039004c भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ 12039005a धन्या त्वम् असि पाञ्चालि या त्वं पुरुषसत्तमान् 12039005c उपतिष्ठसि कल्याणि महर्षीन् इव गौतमी 12039006a तव कर्माण्य् अमोघानि व्रतचर्या च भामिनि 12039006c इति कृष्णां महाराज प्रशशंसुस् तदा स्त्रियः 12039007a प्रशंसावचनैस् तासां मिथःशब्दैश् च भारत 12039007c प्रीतिजैश् च तदा शब्दैः पुरम् आसीत् समाकुलम् 12039008a तम् अतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः 12039008c अलंकृतं शोभमानम् उपायाद् राजवेश्म ह 12039009a ततः प्रकृतयः सर्वाः पौरजानपदास् तथा 12039009c ऊचुः कथाः कर्णसुखाः समुपेत्य ततस् ततः 12039010a दिष्ट्या जयसि राजेन्द्र शत्रूञ् शत्रुनिसूदन 12039010c दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च 12039011a भव नस् त्वं महाराज राजेह शरदां शतम् 12039011c प्रजाः पालय धर्मेण यथेन्द्रस् त्रिदिवं नृप 12039012a एवं राजकुलद्वारि मङ्गलैर् अभिपूजितः 12039012c आशीर्वादान् द्विजैर् उक्तान् प्रतिगृह्य समन्ततः 12039013a प्रविश्य भवनं राजा देवराजगृहोपमम् 12039013c श्रुत्वा विजयसंयुक्तं रथात् पश्चाद् अवातरत् 12039014a प्रविश्याभ्यन्तरं श्रीमान् दैवतान्य् अभिगम्य च 12039014c पूजयाम् आस रत्नैश् च गन्धैर् माल्यैश् च सर्वशः 12039015a निश्चक्राम ततः श्रीमान् पुनर् एव महायशाः 12039015c ददर्श ब्राह्मणांश् चैव सो ऽभिरूपान् उपस्थितान् 12039016a स संवृतस् तदा विप्रैर् आशीर्वादविवक्षुभिः 12039016c शुशुभे विमलश् चन्द्रस् तारागणवृतो यथा 12039017a तान् स संपूजयाम् आस कौन्तेयो विधिवद् द्विजान् 12039017c धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरम् एव च 12039018a सुमनोमोदकै रत्नैर् हिरण्येन च भूरिणा 12039018c गोभिर् वस्त्रैश् च राजेन्द्र विविधैश् च किम् इच्छकैः 12039019a ततः पुण्याहघोषो ऽभूद् दिवं स्तब्ध्वेव भारत 12039019c सुहृदां हर्षजननः पुण्यः श्रुतिसुखावहः 12039020a हंसवन् नेदुषां राजन् द्विजानां तत्र भारती 12039020c शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा 12039021a ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः 12039021c जयं प्रवदतां तत्र स्वनः प्रादुरभून् नृप 12039022a निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः 12039022c राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसो ऽब्रवीत् 12039023a तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः 12039023c सांख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः 12039024a वृतः सर्वैस् तदा विप्रैर् आशीर्वादविवक्षुभिः 12039024c परंसहस्रै राजेन्द्र तपोनियमसंस्थितैः 12039025a स दुष्टः पापम् आशंसन् पाण्डवानां महात्मनाम् 12039025c अनामन्त्र्यैव तान् विप्रांस् तम् उवाच महीपतिम् 12039026a इमे प्राहुर् द्विजाः सर्वे समारोप्य वचो मयि 12039026c धिग् भवन्तं कुनृपतिं ज्ञातिघातिनम् अस्तु वै 12039027a किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसंक्षयम् 12039027c घातयित्वा गुरूंश् चैव मृतं श्रेयो न जीवितम् 12039028a इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः 12039028c विव्यथुश् चुक्रुशुश् चैव तस्य वाक्यप्रधर्षिताः 12039029a ततस् ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः 12039029c व्रीडिताः परमोद्विग्नास् तूष्णीम् आसन् विशां पते 12039030 युधिष्ठिर उवाच 12039030a प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः 12039030c प्रत्यापन्नं व्यसनिनं न मां धिक्कर्तुम् अर्हथ 12039031 वैशंपायन उवाच 12039031a ततो राजन् ब्राह्मणास् ते सर्व एव विशां पते 12039031c ऊचुर् नैतद् वचो ऽस्माकं श्रीर् अस्तु तव पार्थिव 12039032a जज्ञुश् चैव महात्मानस् ततस् तं ज्ञानचक्षुषा 12039032c ब्राह्मणा वेदविद्वांसस् तपोभिर् विमलीकृताः 12039033 ब्राह्मणा ऊचुः 12039033a एष दुर्योधनसखा चार्वाको नाम राक्षसः 12039033c परिव्राजकरूपेण हितं तस्य चिकीर्षति 12039034a न वयं ब्रूम धर्मात्मन् व्येतु ते भयम् ईदृशम् 12039034c उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह 12039035 वैशंपायन उवाच 12039035a ततस् ते ब्राह्मणाः सर्वे हुंकारैः क्रोधमूर्छिताः 12039035c निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम् 12039036a स पपात विनिर्दग्धस् तेजसा ब्रह्मवादिनाम् 12039036c महेन्द्राशनिनिर्दग्धः पादपो ऽङ्कुरवान् इव 12039037a पूजिताश् च ययुर् विप्रा राजानम् अभिनन्द्य तम् 12039037c राजा च हर्षम् आपेदे पाण्डवः ससुहृज्जनः 12039038 वासुदेव उवाच 12039038a ब्राह्मणास् तात लोके ऽस्मिन्न् अर्चनीयाः सदा मम 12039038c एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः 12039039a पुरा कृतयुगे तात चार्वाको नाम राक्षसः 12039039c तपस् तेपे महाबाहो बदर्यां बहुवत्सरम् 12039040a छन्द्यमानो वरेणाथ ब्रह्मणा स पुनः पुनः 12039040c अभयं सर्वभूतेभ्यो वरयाम् आस भारत 12039041a द्विजावमानाद् अन्यत्र प्रादाद् वरम् अनुत्तमम् 12039041c अभयं सर्वभूतेभ्यस् ततस् तस्मै जगत्प्रभुः 12039042a स तु लब्धवरः पापो देवान् अमितविक्रमः 12039042c राक्षसस् तापयाम् आस तीव्रकर्मा महाबलः 12039043a ततो देवाः समेत्याथ ब्रह्माणम् इदम् अब्रुवन् 12039043c वधाय रक्षसस् तस्य बलविप्रकृतास् तदा 12039044a तान् उवाचाव्ययो देवो विहितं तत्र वै मया 12039044c यथास्य भविता मृत्युर् अचिरेणैव भारत 12039045a राजा दुर्योधनो नाम सखास्य भविता नृप 12039045c तस्य स्नेहावबद्धो ऽसौ ब्राह्मणान् अवमंस्यते 12039046a तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः 12039046c धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति 12039047a स एष निहतः शेते ब्रह्मदण्डेन राक्षसः 12039047c चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ 12039048a हतास् ते क्षत्रधर्मेण ज्ञातयस् तव पार्थिव 12039048c स्वर्गताश् च महात्मानो वीराः क्षत्रियपुंगवाः 12039049a स त्वम् आतिष्ठ कल्याणं मा ते भूद् ग्लानिर् अच्युत 12039049c शत्रूञ् जहि प्रजा रक्ष द्विजांश् च प्रतिपालय 12040001 वैशंपायन उवाच 12040001a ततः कुन्तीसुतो राजा गतमन्युर् गतज्वरः 12040001c काञ्चने प्राङ्मुखो हृष्टो न्यषीदत् परमासने 12040002a तम् एवाभिमुखौ पीठे सेव्यास्तरणसंवृते 12040002c सात्यकिर् वासुदेवश् च निषीदतुर् अरिंदमौ 12040003a मध्ये कृत्वा तु राजानं भीमसेनार्जुनाव् उभौ 12040003c निषीदतुर् महात्मानौ श्लक्ष्णयोर् मणिपीठयोः 12040004a दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते 12040004c पृथापि सहदेवेन सहास्ते नकुलेन च 12040005a सुधर्मा विदुरो धौम्यो धृतराष्ट्रश् च कौरवः 12040005c निषेदुर् ज्वलनाकारेष्व् आसनेषु पृथक् पृथक् 12040006a युयुत्सुः संजयश् चैव गान्धारी च यशस्विनी 12040006c धृतराष्ट्रो यतो राजा ततः सर्व उपाविशन् 12040007a तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसो ऽस्पृशत् 12040007c स्वस्तिकान् अक्षतान् भूमिं सुवर्णं रजतं मणीन् 12040008a ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम् 12040008c ददृशुर् धर्मराजानम् आदाय बहु मङ्गलम् 12040009a पृथिवीं च सुवर्णं च रत्नानि विविधानि च 12040009c आभिषेचनिकं भाण्डं सर्वसंभारसंभृतम् 12040010a काञ्चनौदुम्बरास् तत्र राजताः पृथिवीमयाः 12040010c पूर्णकुम्भाः सुमनसो लाजा बर्हींषि गोरसाः 12040011a शमीपलाशपुंनागाः समिधो मधुसर्पिषी 12040011c स्रुव औदुम्बरः शङ्खास् तथा हेमविभूषिताः 12040012a दाशार्हेणाभ्यनुज्ञातस् तत्र धौम्यः पुरोहितः 12040012c प्रागुदक्प्रवणां वेदीं लक्षणेनोपलिप्य ह 12040013a व्याघ्रचर्मोत्तरे श्लक्ष्णे सर्वतोभद्र आसने 12040013c दृढपादप्रतिष्ठाने हुताशनसमत्विषि 12040014a उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम् 12040014c जुहाव पावकं धीमान् विधिमन्त्रपुरस्कृतम् 12040015a अभ्यषिञ्चत् पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम् 12040015c धृतराष्ट्रश् च राजर्षिः सर्वाः प्रकृतयस् तथा 12040016a ततो ऽनुवादयाम् आसुः पणवानकदुन्दुभीः 12040016c धर्मराजो ऽपि तत् सर्वं प्रतिजग्राह धर्मतः 12040017a पूजयाम् आस तांश् चापि विधिवद् भूरिदक्षिणः 12040017c ततो निष्कसहस्रेण ब्राह्मणान् स्वस्ति वाचयत् 12040017e वेदाध्ययनसंपन्नाञ् शीलवृत्तसमन्वितान् 12040018a ते प्रीता ब्राह्मणा राजन् स्वस्त्य् ऊचुर् जयम् एव च 12040018c हंसा इव च नर्दन्तः प्रशशंसुर् युधिष्ठिरम् 12040019a युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव 12040019c दिष्ट्या स्वधर्मं प्राप्तो ऽसि विक्रमेण महाद्युते 12040020a दिष्ट्या गाण्डीवधन्वा च भीमसेनश् च पाण्डवः 12040020c त्वं चापि कुशली राजन् माद्रीपुत्रौ च पाण्डवौ 12040021a मुक्ता वीरक्षयाद् अस्मात् संग्रामान् निहतद्विषः 12040021c क्षिप्रम् उत्तरकालानि कुरु कार्याणि पाण्डव 12040022a ततः प्रत्यर्चितः सद्भिर् धर्मराजो युधिष्ठिरः 12040022c प्रतिपेदे महद् राज्यं सुहृद्भिः सह भारत 12041001 वैशंपायन उवाच 12041001a प्रकृतीनां तु तद् वाक्यं देशकालोपसंहितम् 12041001c श्रुत्वा युधिष्ठिरो राजाथोत्तरं प्रत्यभाषत 12041002a धन्याः पाण्डुसुता लोके येषां ब्राह्मणपुंगवाः 12041002c तथ्यान् वाप्य् अथ वातथ्यान् गुणान् आहुः समागताः 12041003a अनुग्राह्या वयं नूनं भवताम् इति मे मतिः 12041003c यत्रैवं गुणसंपन्नान् अस्मान् ब्रूथ विमत्सराः 12041004a धृतराष्ट्रो महाराजः पिता नो दैवतं परम् 12041004c शासने ऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः 12041005a एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत् 12041005c अस्य शुश्रूषणं कार्यं मया नित्यम् अतन्द्रिणा 12041006a यदि चाहम् अनुग्राह्यो भवतां सुहृदां ततः 12041006c धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुम् अर्हथ 12041007a एष नाथो हि जगतो भवतां च मया सह 12041007c अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च 12041007e एतन् मनसि कर्तव्यं भवद्भिर् वचनं मम 12041008a अनुगम्य च राजानं यथेष्टं गम्यताम् इति 12041008c पौरजानपदान् सर्वान् विसृज्य कुरुनन्दनः 12041008e यौवराज्येन कौरव्यो भीमसेनम् अयोजयत् 12041009a मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने 12041009c विदुरं बुद्धिसंपन्नं प्रीतिमान् वै समादिशत् 12041010a कृताकृतपरिज्ञाने तथायव्ययचिन्तने 12041010c संजयं योजयाम् आस ऋद्धम् ऋद्धैर् गुणैर् युतम् 12041011a बलस्य परिमाणे च भक्तवेतनयोस् तथा 12041011c नकुलं व्यादिशद् राजा कर्मिणाम् अन्ववेक्षणे 12041012a परचक्रोपरोधे च दृप्तानां चावमर्दने 12041012c युधिष्ठिरो महाराजः फल्गुनं व्यादिदेश ह 12041013a द्विजानां वेदकार्येषु कार्येष्व् अन्येषु चैव हि 12041013c धौम्यं पुरोधसां श्रेष्ठं व्यादिदेश परंतपः 12041014a सहदेवं समीपस्थं नित्यम् एव समादिशत् 12041014c तेन गोप्यो हि नृपतिः सर्वावस्थो विशां पते 12041015a यान् यान् अमन्यद् योग्यांश् च येषु येष्व् इह कर्मसु 12041015c तांस् तांस् तेष्व् एव युयुजे प्रीयमाणो महीपतिः 12041016a विदुरं संजयं चैव युयुत्सुं च महामतिम् 12041016c अब्रवीत् परवीरघ्नो धर्मात्मा धर्मवत्सलः 12041017a उत्थायोत्थाय यत् कार्यम् अस्य राज्ञः पितुर् मम 12041017c सर्वं भवद्भिः कर्तव्यम् अप्रमत्तैर् यथातथम् 12041018a पौरजानपदानां च यानि कार्याणि नित्यशः 12041018c राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः 12042001 वैशंपायन उवाच 12042001a ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे 12042001c श्राद्धानि कारयाम् आस तेषां पृथग् उदारधीः 12042002a धृतराष्ट्रो ददौ राजा पुत्राणाम् और्ध्वदेहिकम् 12042002c सर्वकामगुणोपेतम् अन्नं गाश् च धनानि च 12042002e रत्नानि च विचित्राणि महार्हाणि महायशाः 12042003a युधिष्ठिरस् तु कर्णस्य द्रोणस्य च महात्मनः 12042003c धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः 12042004a विराटप्रभृतीनां च सुहृदाम् उपकारिणाम् 12042004c द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ 12042005a ब्राह्मणानां सहस्राणि पृथग् एकैकम् उद्दिशन् 12042005c धनैश् च वस्त्रै रत्नैश् च गोभिश् च समतर्पयत् 12042006a ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः 12042006c उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम् 12042007a सभाः प्रपाश् च विविधास् तडागानि च पाण्डवः 12042007c सुहृदां कारयाम् आस सर्वेषाम् और्ध्वदैहिकम् 12042008a स तेषाम् अनृणो भूत्वा गत्वा लोकेष्व् अवाच्यताम् 12042008c कृतकृत्यो ऽभवद् राजा प्रजा धर्मेण पालयन् 12042009a धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा 12042009c सर्वांश् च कौरवामात्यान् भृत्यांश् च समपूजयत् 12042010a याश् च तत्र स्त्रियः काश् चिद् धतवीरा हतात्मजाः 12042010c सर्वास् ताः कौरवो राजा संपूज्यापालयद् घृणी 12042011a दीनान्धकृपणानां च गृहाच्छादनभोजनैः 12042011c आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः 12042012a स विजित्य महीं कृत्स्नाम् आनृण्यं प्राप्य वैरिषु 12042012c निःसपत्नः सुखी राजा विजहार युधिष्ठिरः 12043001 वैशंपायन उवाच 12043001a अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः 12043001c दाशार्हं पुण्डरीकाक्षम् उवाच प्राञ्जलिः शुचिः 12043002a तव कृष्ण प्रसादेन नयेन च बलेन च 12043002c बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च 12043003a पुनः प्राप्तम् इदं राज्यं पितृपैतामहं मया 12043003c नमस् ते पुण्डरीकाक्ष पुनः पुनर् अरिंदम 12043004a त्वाम् एकम् आहुः पुरुषं त्वाम् आहुः सात्वतां पतिम् 12043004c नामभिस् त्वां बहुविधैः स्तुवन्ति परमर्षयः 12043005a विश्वकर्मन् नमस् ते ऽस्तु विश्वात्मन् विश्वसंभव 12043005c विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम 12043006a अदित्याः सप्तरात्रं तु पुराणे गर्भतां गतः 12043006c पृश्निगर्भस् त्वम् एवैकस् त्रियुगं त्वां वदन्त्य् अपि 12043007a शुचिश्रवा हृषीकेशो घृतार्चिर् हंस उच्यसे 12043007c त्रिचक्षुः शंभुर् एकस् त्वं विभुर् दामोदरो ऽपि च 12043008a वराहो ऽग्निर् बृहद्भानुर् वृषणस् तार्क्ष्यलक्षणः 12043008c अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः 12043009a वाचिष्ठ उग्रः सेनानीः सत्यो वाजसनिर् गुहः 12043009c अच्युतश् च्यावनो ऽरीणां संकृतिर् विकृतिर् वृषः 12043010a कृतवर्त्मा त्वम् एवाद्रिर् वृषगर्भो वृषाकपिः 12043010c सिन्धुक्षिद् ऊर्मिस् त्रिककुत् त्रिधामा त्रिवृद् अच्युतः 12043011a सम्राड् विराट् स्वराट् चैव सुरराड् धर्मदो भवः 12043011c विभुर् भूर् अभिभूः कृष्णः कृष्णवर्त्मा त्वम् एव च 12043012a स्विष्टकृद् भिषगावर्तः कपिलस् त्वं च वामनः 12043012c यज्ञो ध्रुवः पतंगश् च जयत्सेनस् त्वम् उच्यसे 12043013a शिखण्डी नहुषो बभ्रुर् दिवस्पृक् त्वं पुनर्वसुः 12043013c सुबभ्रुर् उक्षो रुक्मस् त्वं सुषेणो दुन्दुभिस् तथा 12043014a गभस्तिनेमिः श्रीपद्मं पुष्करं पुष्पधारणः 12043014c ऋभुर् विभुः सर्वसूक्ष्मस् त्वं सावित्रं च पठ्यसे 12043015a अम्भोनिधिस् त्वं ब्रह्मा त्वं पवित्रं धाम धन्व च 12043015c हिरण्यगर्भं त्वाम् आहुः स्वधा स्वाहा च केशव 12043016a योनिस् त्वम् अस्य प्रलयश् च कृष्ण; त्वम् एवेदं सृजसि विश्वम् अग्रे 12043016c विश्वं चेदं त्वद्वशे विश्वयोने; नमो ऽस्तु ते शार्ङ्गचक्रासिपाणे 12043017a एवं स्तुतो धर्मराजेन कृष्णः; सभामध्ये प्रीतिमान् पुष्कराक्षः 12043017c तम् अभ्यनन्दद् भारतं पुष्कलाभिर्; वाग्भिर् ज्येष्ठं पाण्डवं यादवाग्र्यः 12044001 वैशंपायन उवाच 12044001a ततो विसर्जयाम् आस सर्वाः प्रकृतयो नृपः 12044001c विविशुश् चाभ्यनुज्ञाता यथास्वानि गृहाणि च 12044002a ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम् 12044002c सान्त्वयन्न् अब्रवीद् धीमान् अर्जुनं यमजौ तथा 12044003a शत्रुभिर् विविधैः शस्त्रैः कृत्तदेहा महारणे 12044003c श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः 12044004a अरण्ये दुःखवसतीर् मत्कृते पुरुषोत्तमाः 12044004c भवद्भिर् अनुभूताश् च यथा कुपुरुषैस् तथा 12044005a यथासुखं यथाजोषं जयो ऽयम् अनुभूयताम् 12044005c विश्रान्ता&l लब्धविज्ञानाञ् श्वः समेतास्मि वः पुनः 12044006a ततो दुर्योधनगृहं प्रासादैर् उपशोभितम् 12044006c बहुरत्नसमाकीर्णं दासीदाससमाकुलम् 12044007a धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः 12044007c प्रतिपेदे महाबाहुर् मन्दरं मघवान् इव 12044008a यथा दुर्योधनगृहं तथा दुःशासनस्य च 12044008c प्रासादमालासंयुक्तं हेमतोरणभूषितम् 12044009a दासीदाससुसंपूर्णं प्रभूतधनधान्यवत् 12044009c प्रतिपेदे महाबाहुर् अर्जुनो राजशासनात् 12044010a दुर्मर्षणस्य भवनं दुःशासनगृहाद् वरम् 12044010c कुबेरभवनप्रख्यं मणिहेमविभूषितम् 12044011a नकुलाय वरार्हाय कर्शिताय महावने 12044011c ददौ प्रीतो महाराज धर्मराजो युधिष्ठिरः 12044012a दुर्मुखस्य च वेश्माग्र्यं श्रीमत् कनकभूषितम् 12044012c पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम् 12044013a प्रददौ सहदेवाय सततं प्रियकारिणे 12044013c मुमुदे तच् च लब्ध्वा स कैलासं धनदो यथा 12044014a युयुत्सुर् विदुरश् चैव संजयश् च महाद्युतिः 12044014c सुधर्मा चैव धौम्यश् च यथास्वं जग्मुर् आलयान् 12044015a सह सात्यकिना शौरिर् अर्जुनस्य निवेशनम् 12044015c विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहाम् इव 12044016a तत्र भक्षान्नपानैस् ते समुपेताः सुखोषिताः 12044016c सुखप्रबुद्धा राजानम् उपतस्थुर् युधिष्ठिरम् 12045001 जनमेजय उवाच 12045001a प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः 12045001c यद् अन्यद् अकरोद् विप्र तन् मे वक्तुम् इहार्हसि 12045002a भगवान् वा हृषीकेशस् त्रैलोक्यस्य परो गुरुः 12045002c ऋषे यद् अकरोद् वीरस् तच् च व्याख्यातुम् अर्हसि 12045003 वैशंपायन उवाच 12045003a शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ 12045003c वासुदेवं पुरस्कृत्य यद् अकुर्वत पाण्डवाः 12045004a प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः 12045004c चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत् 12045005a ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम् 12045005c सहस्रनिष्कम् एकैकं वाचयाम् आस पाण्डवः 12045006a तथानुजीविनो भृत्यान् संश्रितान् अतिथीन् अपि 12045006c कामैः संतर्पयाम् आस कृपणांस् तर्ककान् अपि 12045007a पुरोहिताय धौम्याय प्रादाद् अयुतशः स गाः 12045007c धनं सुवर्णं रजतं वासांसि विविधानि च 12045008a कृपाय च महाराज गुरुवृत्तिम् अवर्तत 12045008c विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः 12045009a भक्षान्नपानैर् विविधैर् वासोभिः शयनासनैः 12045009c सर्वान् संतोषयाम् आस संश्रितान् ददतां वरः 12045010a लब्धप्रशमनं कृत्वा स राजा राजसत्तम 12045010c युयुत्सोर् धार्तराष्ट्रस्य पूजां चक्रे महायशाः 12045011a धृतराष्ट्राय तद् राज्यं गान्धार्यै विदुराय च 12045011c निवेद्य स्वस्थवद् राजन्न् आस्ते राजा युधिष्ठिरः 12045012a तथा सर्वं स नगरं प्रसाद्य जनमेजय 12045012c वासुदेवं महात्मानम् अभ्यगच्छत् कृताञ्जलिः 12045013a ततो महति पर्यङ्के मणिकाञ्चनभूषिते 12045013c ददर्श कृष्णम् आसीनं नीलं मेराव् इवाम्बुदम् 12045014a जाज्वल्यमानं वपुषा दिव्याभरणभूषितम् 12045014c पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम् 12045015a कौस्तुभेन उरःस्थेन मणिनाभिविराजितम् 12045015c उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम् 12045015e नौपम्यं विद्यते यस्य त्रिषु लोकेषु किं चन 12045016a सो ऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम् 12045016c उवाच मधुराभाषः स्मितपूर्वम् इदं तदा 12045017a सुखेन ते निशा कच्चिद् व्युष्टा बुद्धिमतां वर 12045017c कच्चिज् ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत 12045018a तव ह्य् आश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर 12045018c वयं राज्यम् अनुप्राप्ताः पृथिवी च वशे स्थिता 12045019a भवत्प्रसादाद् भगवंस् त्रिलोकगतिविक्रम 12045019c जयः प्राप्तो यशश् चाग्र्यं न च धर्माच् च्युता वयम् 12045020a तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम् 12045020c नोवाच भगवान् किं चिद् ध्यानम् एवान्वपद्यत 12046001 युधिष्ठिर उवाच 12046001a किम् इदं परमाश्चर्यं ध्यायस्य् अमितविक्रम 12046001c कच्चिल् लोकत्रयस्यास्य स्वस्ति लोकपरायण 12046002a चतुर्थं ध्यानमार्गं त्वम् आलम्ब्य पुरुषोत्तम 12046002c अपक्रान्तो यतो देव तेन मे विस्मितं मनः 12046003a निगृहीतो हि वायुस् ते पञ्चकर्मा शरीरगः 12046003c इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते 12046004a इन्द्रियाणि मनश् चैव बुद्धौ संवेशितानि ते 12046004c सर्वश् चैव गणो देव क्षेत्रज्ञे ते निवेशितः 12046005a नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस् तथा मनः 12046005c स्थाणुकुड्यशिलाभूतो निरीहश् चासि माधव 12046006a यथा दीपो निवातस्थो निरिङ्गो ज्वलते ऽच्युत 12046006c तथासि भगवन् देव निश्चलो दृढनिश्चयः 12046007a यदि श्रोतुम् इहार्हामि न रहस्यं च ते यदि 12046007c छिन्धि मे संशयं देव प्रपन्नायाभियाचते 12046008a त्वं हि कर्ता विकर्ता च त्वं क्षरं चाक्षरं च हि 12046008c अनादिनिधनश् चाद्यस् त्वम् एव पुरुषोत्तम 12046009a त्वत्प्रपन्नाय भक्ताय शिरसा प्रणताय च 12046009c ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर 12046010 वैशंपायन उवाच 12046010a ततः स्वगोचरे न्यस्य मनो बुद्धीन्द्रियाणि च 12046010c स्मितपूर्वम् उवाचेदं भगवान् वासवानुजः 12046011a शरतल्पगतो भीष्मः शाम्यन्न् इव हुताशनः 12046011c मां ध्याति पुरुषव्याघ्रस् ततो मे तद्गतं मनः 12046012a यस्य ज्यातलनिर्घोषं विस्फूर्जितम् इवाशनेः 12046012c न सहेद् देवराजो ऽपि तम् अस्मि मनसा गतः 12046013a येनाभिद्रुत्य तरसा समस्तं राजमण्डलम् 12046013c ऊढास् तिस्रः पुरा कन्यास् तम् अस्मि मनसा गतः 12046014a त्रयोविंशतिरात्रं यो योधयाम् आस भार्गवम् 12046014c न च रामेण निस्तीर्णस् तम् अस्मि मनसा गतः 12046015a यं गङ्गा गर्भविधिना धारयाम् आस पार्थिवम् 12046015c वसिष्ठशिष्यं तं तात मनसास्मि गतो नृप 12046016a दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान् 12046016c साङ्गांश् च चतुरो वेदांस् तम् अस्मि मनसा गतः 12046017a रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव 12046017c आधारं सर्वविद्यानां तम् अस्मि मनसा गतः 12046018a एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया 12046018c शरणं माम् उपागच्छत् ततो मे तद्गतं मनः 12046019a स हि भूतं च भव्यं च भवच् च पुरुषर्षभ 12046019c वेत्ति धर्मभृतां श्रेष्ठस् ततो मे तद्गतं मनः 12046020a तस्मिन् हि पुरुषव्याघ्रे कर्मभिः स्वैर् दिवं गते 12046020c भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी 12046021a तद् युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम् 12046021c अभिगम्योपसंगृह्य पृच्छ यत् ते मनोगतम् 12046022a चातुर्वेद्यं चातुर्होत्रं चातुराश्रम्यम् एव च 12046022c चातुर्वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते 12046023a तस्मिन्न् अस्तमिते भीष्मे कौरवाणां धुरंधरे 12046023c ज्ञानान्य् अल्पीभविष्यन्ति तस्मात् त्वां चोदयाम्य् अहम् 12046024a तच् छ्रुत्वा वासुदेवस्य तथ्यं वचनम् उत्तमम् 12046024c साश्रुकण्ठः स धर्मज्ञो जनार्दनम् उवाच ह 12046025a यद् भवान् आह भीष्मस्य प्रभावं प्रति माधव 12046025c तथा तन् नात्र संदेहो विद्यते मम मानद 12046026a महाभाग्यं हि भीष्मस्य प्रभावश् च महात्मनः 12046026c श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम् 12046027a भवांश् च कर्ता लोकानां यद् ब्रवीत्य् अरिसूदन 12046027c तथा तद् अनभिध्येयं वाक्यं यादवनन्दन 12046028a यतस् त्व् अनुग्रहकृता बुद्धिस् ते मयि माधव 12046028c त्वाम् अग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम् 12046029a आवृत्ते भगवत्य् अर्के स हि लोकान् गमिष्यति 12046029c त्वद्दर्शनं महाबाहो तस्माद् अर्हति कौरवः 12046030a तव ह्य् आद्यस्य देवस्य क्षरस्यैवाक्षरस्य च 12046030c दर्शनं तस्य लाभः स्यात् त्वं हि ब्रह्ममयो निधिः 12046031a श्रुत्वैतद् धर्मराजस्य वचनं मधुसूदनः 12046031c पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यताम् इति 12046032a सात्यकिस् तूपनिष्क्रम्य केशवस्य समीपतः 12046032c दारुकं प्राह कृष्णस्य युज्यतां रथ इत्य् उत 12046033a स सात्यकेर् आशु वचो निशम्य; रथोत्तमं काञ्चनभूषिताङ्गम् 12046033c मसारगल्वर्कमयैर् विभङ्गैर्; विभूषितं हेमपिनद्धचक्रम् 12046034a दिवाकरांशुप्रभम् आशुगामिनं; विचित्रनानामणिरत्नभूषितम् 12046034c नवोदितं सूर्यम् इव प्रतापिनं; विचित्रतार्क्ष्यध्वजिनं पताकिनम् 12046035a सुग्रीवसैन्यप्रमुखैर् वराश्वैर्; मनोजवैः काञ्चनभूषिताङ्गैः 12046035c सुयुक्तम् आवेदयद् अच्युताय; कृताञ्जलिर् दारुको राजसिंह 12047001 जनमेजय उवाच 12047001a शरतल्पे शयानस् तु भरतानां पितामहः 12047001c कथम् उत्सृष्टवान् देहं कं च योगम् अधारयत् 12047002 वैशंपायन उवाच 12047002a शृणुष्वावहितो राजञ् शुचिर् भूत्वा समाहितः 12047002c भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः 12047003a निवृत्तमात्रे त्व् अयन उत्तरे वै दिवाकरे 12047003c समावेशयद् आत्मानम् आत्मन्य् एव समाहितः 12047004a विकीर्णांशुर् इवादित्यो भीष्मः शरशतैश् चितः 12047004c शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः 12047005a व्यासेन वेदश्रवसा नारदेन सुरर्षिणा 12047005c देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना 12047006a एतैश् चान्यैर् मुनिगणैर् महाभागैर् महात्मभिः 12047006c श्रद्धादमपुरस्कारैर् वृतश् चन्द्र इव ग्रहैः 12047007a भीष्मस् तु पुरुषव्याघ्रः कर्मणा मनसा गिरा 12047007c शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः स्थितः 12047008a स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम् 12047008c योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् 12047009a कृताञ्जलिः शुचिर् भूत्वा वाग्विदां प्रवरः प्रभुम् 12047009c भीष्मः परमधर्मात्मा वासुदेवम् अथास्तुवत् 12047010a आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम् 12047010c तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः 12047011a शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम् 12047011c युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् 12047012a यस्मिन् विश्वानि भूतानि तिष्ठन्ति च विशन्ति च 12047012c गुणभूतानि भूतेशे सूत्रे मणिगणा इव 12047013a यस्मिन् नित्ये तते तन्तौ दृढे स्रग् इव तिष्ठति 12047013c सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि 12047014a हरिं सहस्रशिरसं सहस्रचरणेक्षणम् 12047014c प्राहुर् नारायणं देवं यं विश्वस्य परायणम् 12047015a अणीयसाम् अणीयांसं स्थविष्ठं च स्थवीयसाम् 12047015c गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसाम् अपि 12047016a यं वाकेष्व् अनुवाकेषु निषत्सूपनिषत्सु च 12047016c गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु 12047017a चतुर्भिश् चतुरात्मानं सत्त्वस्थं सात्वतां पतिम् 12047017c यं दिव्यैर् देवम् अर्चन्ति गुह्यैः परमनामभिः 12047018a यं देवं देवकी देवी वसुदेवाद् अजीजनत् 12047018c भौमस्य ब्रह्मणो गुप्त्यै दीप्तम् अग्निम् इवारणिः 12047019a यम् अनन्यो व्यपेताशीर् आत्मानं वीतकल्मषम् 12047019c इष्ट्वानन्त्याय गोविन्दं पश्यत्य् आत्मन्य् अवस्थितम् 12047020a पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु 12047020c क्षये संकर्षणः प्रोक्तस् तम् उपास्यम् उपास्महे 12047021a अतिवाय्विन्द्रकर्माणम् अतिसूर्याग्नितेजसम् 12047021c अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् 12047022a यं वै विश्वस्य कर्तारं जगतस् तस्थुषां पतिम् 12047022c वदन्ति जगतो ऽध्यक्षम् अक्षरं परमं पदम् 12047023a हिरण्यवर्णं यं गर्भम् अदितिर् दैत्यनाशनम् 12047023c एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः 12047024a शुक्ले देवान् pitqn कृष्णे तर्पयत्य् अमृतेन यः 12047024c यश् च राजा द्विजातीनां तस्मै सोमात्मने नमः 12047025a महतस् तमसः पारे पुरुषं ज्वलनद्युतिम् 12047025c यं ज्ञात्वा मृत्युम् अत्येति तस्मै ज्ञेयात्मने नमः 12047026a यं बृहन्तं बृहत्य् उक्थे यम् अग्नौ यं महाध्वरे 12047026c यं विप्रसंघा गायन्ति तस्मै वेदात्मने नमः 12047027a ऋग्यजुःसामधामानं दशार्धहविराकृतिम् 12047027c यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः 12047028a यः सुपर्णो यजुर् नाम छन्दोगात्रस् त्रिवृच्छिराः 12047028c रथंतरबृहत्यक्षस् तस्मै स्तोत्रात्मने नमः 12047029a यः सहस्रसवे सत्रे जज्ञे विश्वसृजाम् ऋषिः 12047029c हिरण्यवर्णः शकुनिस् तस्मै हंसात्मने नमः 12047030a पदाङ्गं संधिपर्वाणं स्वरव्यञ्जनलक्षणम् 12047030c यम् आहुर् अक्षरं नित्यं तस्मै वागात्मने नमः 12047031a यश् चिनोति सतां सेतुम् ऋतेनामृतयोनिना 12047031c धर्मार्थव्यवहाराङ्गैस् तस्मै सत्यात्मने नमः 12047032a यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः 12047032c पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः 12047033a यं तं व्यक्तस्थम् अव्यक्तं विचिन्वन्ति महर्षयः 12047033c क्षेत्रे क्षेत्रज्ञम् आसीनं तस्मै क्षेत्रात्मने नमः 12047034a यं दृगात्मानम् आत्मस्थं वृतं षोडशभिर् गुणैः 12047034c प्राहुः सप्तदशं सांख्यास् तस्मै सांख्यात्मने नमः 12047035a यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः 12047035c ज्योतिः पश्यन्ति युञ्जानास् तस्मै योगात्मने नमः 12047036a अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः 12047036c शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः 12047037a यो ऽसौ युगसहस्रान्ते प्रदीप्तार्चिर् विभावसुः 12047037c संभक्षयति भूतानि तस्मै घोरात्मने नमः 12047038a संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् 12047038c बालः स्वपिति यश् चैकस् तस्मै मायात्मने नमः 12047039a सहस्रशिरसे तस्मै पुरुषायामितात्मने 12047039c चतुःसमुद्रपर्याययोगनिद्रात्मने नमः 12047040a अजस्य नाभाव् अध्येकं यस्मिन् विश्वं प्रतिष्ठितम् 12047040c पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः 12047041a यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु 12047041c कुक्षौ समुद्राश् चत्वारस् तस्मै तोयात्मने नमः 12047042a युगेष्व् आवर्तते यो ऽंशैर् दिनर्त्वयनहायनैः 12047042c सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः 12047043a ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नम् ऊरूदरं विशः 12047043c पादौ यस्याश्रिताः शूद्रास् तस्मै वर्णात्मने नमः 12047044a यस्याग्निर् आस्यं द्यौर् मूर्धा खं नाभिश् चरणौ क्षितिः 12047044c सूर्यश् चक्षुर् दिशः श्रोत्रे तस्मै लोकात्मने नमः 12047045a विषये वर्तमानानां यं तं वैशेषिकैर् गुणैः 12047045c प्राहुर् विषयगोप्तारं तस्मै गोप्त्रात्मने नमः 12047046a अन्नपानेन्धनमयो रसप्राणविवर्धनः 12047046c यो धारयति भूतानि तस्मै प्राणात्मने नमः 12047047a परः कालात् परो यज्ञात् परः सदसतोश् च यः 12047047c अनादिर् आदिर् विश्वस्य तस्मै विश्वात्मने नमः 12047048a यो मोहयति भूतानि स्नेहरागानुबन्धनैः 12047048c सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः 12047049a आत्मज्ञानम् इदं ज्ञानं ज्ञात्वा पञ्चस्व् अवस्थितम् 12047049c यं ज्ञानिनो ऽधिगच्छन्ति तस्मै ज्ञानात्मने नमः 12047050a अप्रमेयशरीराय सर्वतो ऽनन्तचक्षुषे 12047050c अपारपरिमेयाय तस्मै चिन्त्यात्मने नमः 12047051a जटिने दण्डिने नित्यं लम्बोदरशरीरिणे 12047051c कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः 12047052a शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने 12047052c भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः 12047053a पञ्चभूतात्मभूताय भूतादिनिधनात्मने 12047053c अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः 12047054a यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश् च यः 12047054c यश् च सर्वमयो नित्यं तस्मै सर्वात्मने नमः 12047055a विश्वकर्मन् नमस् ते ऽस्तु विश्वात्मन् विश्वसंभव 12047055c अपवर्गो ऽसि भूतानां पञ्चानां परतः स्थितः 12047056a नमस् ते त्रिषु लोकेषु नमस् ते परतस्त्रिषु 12047056c नमस् ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् 12047057a नमस् ते भगवन् विष्णो लोकानां प्रभवाप्यय 12047057c त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः 12047058a तेन पश्यामि ते दिव्यान् भावान् हि त्रिषु वर्त्मसु 12047058c तच् च पश्यामि तत्त्वेन यत् ते रूपं सनातनम् 12047059a दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा 12047059c विक्रमेण त्रयो लोकाः पुरुषो ऽसि सनातनः 12047060a अतसीपुष्पसंकाशं पीतवाससम् अच्युतम् 12047060c ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् 12047061a यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः 12047061c यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा 12047062a त्वां प्रपन्नाय भक्ताय गतिम् इष्टां जिगीषवे 12047062c यच् छ्रेयः पुण्डरीकाक्ष तद् ध्यायस्व सुरोत्तम 12047063a इति विद्यातपोयोनिर् अयोनिर् विष्णुर् ईडितः 12047063c वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः 12047064a एतावद् उक्त्वा वचनं भीष्मस् तद्गतमानसः 12047064c नम इत्य् एव कृष्णाय प्रणामम् अकरोत् तदा 12047065a अभिगम्य तु योगेन भक्तिं भीष्मस्य माधवः 12047065c त्रैकाल्यदर्शनं ज्ञानं दिव्यं दातुं ययौ हरिः 12047066a तस्मिन्न् उपरते शब्दे ततस् ते ब्रह्मवादिनः 12047066c भीष्मं वाग्भिर् बाष्पकण्ठास् tam Anarcur महामतिम् 12047067a ते स्तुवन्तश् च विप्राग्र्याः केशवं पुरुषोत्तमम् 12047067c भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः 12047068a विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः 12047068c सहसोत्थाय संहृष्टो यानम् एवान्वपद्यत 12047069a केशवः सात्यकिश् चैव रथेनैकेन जग्मतुः 12047069c अपरेण महात्मानौ युधिष्ठिरधनंजयौ 12047070a भीमसेनो यमौ चोभौ रथम् एकं समास्थितौ 12047070c कृपो युयुत्सुः सूतश् च संजयश् चापरं रथम् 12047071a ते रथैर् नगराकारैः प्रयाताः पुरुषर्षभाः 12047071c नेमिघोषेण महता कम्पयन्तो वसुंधराम् 12047072a ततो गिरः पुरुषवरस् तवान्विता; द्विजेरिताः पथि सुमनाः स शुश्रुवे 12047072c कृताञ्जलिं प्रणतम् अथापरं जनं; स केशिहा मुदितमनाभ्यनन्दत 12048001 वैशंपायन उवाच 12048001a ततः स च हृषीकेशः स च राजा युधिष्ठिरः 12048001c कृपादयश् च ते सर्वे चत्वारः पाण्डवाश् च ह 12048002a रथैस् ते नगराकारैः पताकाध्वजशोभितैः 12048002c ययुर् आशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः 12048003a ते ऽवतीर्य कुरुक्षेत्रं केशमज्जास्थिसंकुलम् 12048003c देहन्यासः कृतो यत्र क्षत्रियैस् तैर् महात्मभिः 12048004a गजाश्वदेहास्थिचयैः पर्वतैर् इव संचितम् 12048004c नरशीर्षकपालैश् च शङ्खैर् इव समाचितम् 12048005a चितासहस्रैर् निचितं वर्मशस्त्रसमाकुलम् 12048005c आपानभूमिं कालस्य तदा भुक्तोज्झिताम् इव 12048006a भूतसंघानुचरितं रक्षोगणनिषेवितम् 12048006c पश्यन्तस् ते कुरुक्षेत्रं ययुर् आशु महारथाः 12048007a गच्छन्न् एव महाबाहुः सर्वयादवनन्दनः 12048007c युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम् 12048008a अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः 12048008c येषु संतर्पयाम् आस पूर्वान् क्षत्रियशोणितैः 12048009a त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः 12048009c इहेदानीं ततो रामः कर्मणो विरराम ह 12048010 युधिष्ठिर उवाच 12048010a त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया तदा 12048010c रामेणेति यद् आत्थ त्वम् अत्र मे संशयो महान् 12048011a क्षत्रबीजं यदा दग्धं रामेण यदुपुंगव 12048011c कथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम 12048012a महात्मना भगवता रामेण यदुपुंगव 12048012c कथम् उत्सादितं क्षत्रं कथं वृद्धिं पुनर् गतम् 12048013a महाभारतयुद्धे हि कोटिशः क्षत्रिया हताः 12048013c तथाभूच् च मही कीर्णा क्षत्रियैर् वदतां वर 12048014a एवं मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन 12048014c आगमो हि परः कृष्ण त्वत्तो नो वासवानुज 12048015 वैशंपायन उवाच 12048015a ततो व्रजन्न् एव गदाग्रजः प्रभुः; शशंस तस्मै निखिलेन तत्त्वतः 12048015c युधिष्ठिरायाप्रतिमौजसे तदा; यथाभवत् क्षत्रियसंकुला मही 12049001 वासुदेव उवाच 12049001a शृणु कौन्तेय रामस्य मया यावत् परिश्रुतम् 12049001c महर्षीणां कथयतां कारणं तस्य जन्म च 12049002a यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः 12049002c उद्भूता राजवंशेषु ये भूयो भारते हताः 12049003a जह्नोर् अजह्नुस् तनयो बल्लवस् तस्य चात्मजः 12049003c कुशिको नाम धर्मज्ञस् तस्य पुत्रो महीपतिः 12049004a उग्रं तपः समातिष्ठत् सहस्राक्षसमो भुवि 12049004c पुत्रं लभेयम् अजितं त्रिलोकेश्वरम् इत्य् उत 12049005a तम् उग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः 12049005c समर्थः पुत्रजनने स्वयम् एवैत्य भारत 12049006a पुत्रत्वम् अगमद् राजंस् तस्य लोकेश्वरेश्वरः 12049006c गाधिर् नामाभवत् पुत्रः कौशिकः पाकशासनः 12049007a तस्य कन्याभवद् राजन् नाम्ना सत्यवती प्रभो 12049007c तां गाधिः कविपुत्राय सोर्चीकाय ददौ प्रभुः 12049008a ततः प्रीतस् तु कौन्तेय भार्गवः कुरुनन्दन 12049008c पुत्रार्थे श्रपयाम् आस चरुं गाधेस् तथैव च 12049009a आहूय चाह तां भार्याम् ऋचीको भार्गवस् तदा 12049009c उपयोज्यश् चरुर् अयं त्वया मात्राप्य् अयं तव 12049010a तस्या जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः 12049010c अजय्यः क्षत्रियैर् लोके क्षत्रियर्षभसूदनः 12049011a तवापि पुत्रं कल्याणि धृतिमन्तं तपोन्वितम् 12049011c शमात्मकं द्विजश्रेष्ठं चरुर् एष विधास्यति 12049012a इत्य् एवम् उक्त्वा तां भार्याम् ऋचीको भृगुनन्दनः 12049012c तपस्य् अभिरतो धीमाञ् जगामारण्यम् एव ह 12049013a एतस्मिन्न् एव काले तु तीर्थयात्रापरो नृपः 12049013c गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं प्रति 12049014a चरुद्वयं गृहीत्वा तु राजन् सत्यवती तदा 12049014c भर्तुर् वाक्याद् अथाव्यग्रा मात्रे हृष्टा न्यवेदयत् 12049015a माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ 12049015c तस्याश् चरुम् अथाज्ञातम् आत्मसंस्थं चकार ह 12049016a अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा 12049016c धारयाम् आस दीप्तेन वपुषा घोरदर्शनम् 12049017a ताम् ऋचीकस् तदा दृष्ट्वा ध्यानयोगेन वै ततः 12049017c अब्रवीद् राजशार्दूल स्वां भार्यां वरवर्णिनीम् 12049018a मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना 12049018c जनिष्यते हि ते पुत्रः क्रूरकर्मा महाबलः 12049019a जनिष्यते हि ते भ्राता ब्रह्मभूतस् तपोधनः 12049019c विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम् 12049020a सैवम् उक्ता महाभागा भर्त्रा सत्यवती तदा 12049020c पपात शिरसा तस्मै वेपन्ती चाब्रवीद् इदम् 12049021a नार्हो ऽसि भगवन्न् अद्य वक्तुम् एवंविधं वचः 12049021c ब्राह्मणापसदं पुत्रं प्राप्स्यसीति महामुने 12049022 ऋचीक उवाच 12049022a नैष संकल्पितः कामो मया भद्रे तथा त्वयि 12049022c उग्रकर्मा भवेत् पुत्रश् चरुर् माता च कारणम् 12049023 सत्यवत्य् उवाच 12049023a इच्छ&l लोकान् अपि मुने सृजेथाः किं पुनर् मम 12049023c शमात्मकम् ऋजुं पुत्रं लभेयं जपतां वर 12049024 ऋचीक उवाच 12049024a नोक्तपूर्वं मया भद्रे स्वैरेष्व् अप्य् अनृतं वचः 12049024c किम् उताग्निं समाधाय मन्त्रवच् चरुसाधने 12049025 सत्यवत्य् उवाच 12049025a कामम् एवं भवेत् पौत्रो ममेह तव चैव ह 12049025c शमात्मकम् ऋजुं पुत्रं लभेयं जपतां वर 12049026 ऋचीक उवाच 12049026a पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि 12049026c यथा त्वयोक्तं तु वचस् तथा भद्रे भविष्यति 12049027 वासुदेव उवाच 12049027a ततः सत्यवती पुत्रं जनयाम् आस भार्गवम् 12049027c तपस्य् अभिरतं शान्तं जमदग्निं शमात्मकम् 12049028a विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः 12049028c प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम् 12049029a आर्चीको जनयाम् आस जमदग्निः सुदारुणम् 12049029c सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदे च पारगम् 12049029e रामं क्षत्रियहन्तारं प्रदीप्तम् इव पावकम् 12049030a एतस्मिन्न् एव काले तु कृतवीर्यात्मजो बली 12049030c अर्जुनो नाम तेजस्वी क्षत्रियो हैहयान्वयः 12049031a ददाह पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम् 12049031c स्वबाह्वस्त्रबलेनाजौ धर्मेण परमेण च 12049032a तृषितेन स कौरव्य भिक्षितश् चित्रभानुना 12049032c सहस्रबाहुर् विक्रान्तः प्रादाद् भिक्षाम् अथाग्नये 12049033a ग्रामान् पुराणि घोषांश् च पत्तनानि च वीर्यवान् 12049033c जज्वाल तस्य बाणैस् तु चित्रभानुर् दिधक्षया 12049034a स तस्य पुरुषेन्द्रस्य प्रभावेन महातपाः 12049034c ददाह कार्तवीर्यस्य शैलान् अथ वनानि च 12049035a स शून्यम् आश्रमारण्यं वरुणस्यात्मजस्य तत् 12049035c ददाह पवनेनेद्धश् चित्रभानुः सहैहयः 12049036a आपवस् तं ततो रोषाच् छशापार्जुनम् अच्युत 12049036c दग्धे ''श्रमे महाराज कार्तवीर्येण वीर्यवान् 12049037a त्वया न वर्जितं मोहाद् यस्माद् वनम् इदं मम 12049037c दग्धं तस्माद् रणे रामो बाहूंस् ते छेत्स्यते ऽर्जुन 12049038a अर्जुनस् तु महाराज बली नित्यं शमात्मकः 12049038c ब्रह्मण्यश् च शरण्यश् च दाता शूरश् च भारत 12049039a तस्य पुत्राः सुबलिनः शापेनासन् पितुर् वधे 12049039c निमित्तम् अवलिप्ता वै नृशंसाश् चैव नित्यदा 12049040a जमदग्निधेन्वास् ते वत्सम् आनिन्युर् भरतर्षभ 12049040c अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः 12049041a ततो ऽर्जुनस्य बाहूंस् तु छित्त्वा वै पौरुषान्वितः 12049041c तं रुवन्तं ततो वत्सं जामदग्न्यः स्वम् आश्रमम् 12049041e प्रत्यानयत राजेन्द्र तेषाम् अन्तःपुरात् प्रभुः 12049042a अर्जुनस्य सुतास् ते तु संभूयाबुद्धयस् तदा 12049042c गत्वाश्रमम् असंबुद्धं जमदग्नेर् महात्मनः 12049043a अपातयन्त भल्लाग्रैः शिरः कायान् नराधिप 12049043c समित्कुशार्थं रामस्य निर्गतस्य महात्मनः 12049044a ततः पितृवधामर्षाद् रामः परममन्युमान् 12049044c निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रम् अगृह्णत 12049045a ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् 12049045c विक्रम्य निजघानाशु पुत्रान् पौत्रांश् च सर्वशः 12049046a स हैहयसहस्राणि हत्वा परममन्युमान् 12049046c चकार भार्गवो राजन् महीं शोणितकर्दमाम् 12049047a स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम् 12049047c कृपया परयाविष्टो वनम् एव जगाम ह 12049048a ततो वर्षसहस्रेषु समतीतेषु केषु चित् 12049048c क्षोभं संप्राप्तवांस् तीव्रं प्रकृत्या कोपनः प्रभुः 12049049a विश्वामित्रस्य पौत्रस् तु रैभ्यपुत्रो महातपाः 12049049c परावसुर् महाराज क्षिप्त्वाह जनसंसदि 12049050a ये ते ययातिपतने यज्ञे सन्तः समागताः 12049050c प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते 12049051a मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि 12049051c भयात् क्षत्रियवीराणां पर्वतं समुपाश्रितः 12049052a स पुनः क्षत्रियशतैः पृथिवीम् अनुसंतताम् 12049052c परावसोस् तदा श्रुत्वा शस्त्रं जग्राह भार्गवः 12049053a ततो ये क्षत्रिया राजञ् शतशस् तेन जीविताः 12049053c ते विवृद्धा महावीर्याः पृथिवीपतयो ऽभवन् 12049054a स पुनस् ताञ् जघानाशु बालान् अपि नराधिप 12049054c गर्भस्थैस् तु मही व्याप्ता पुनर् एवाभवत् तदा 12049055a जातं जातं स गर्भं तु पुनर् एव जघान ह 12049055c अरक्षंश् च सुतान् कांश् चित् तदा क्षत्रिययोषितः 12049056a त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः 12049056c दक्षिणाम् अश्वमेधान्ते कश्यपायाददत् ततः 12049057a क्षत्रियाणां तु शेषार्थं करेणोद्दिश्य कश्यपः 12049057c स्रुक्प्रग्रहवता राजञ् श्रीमान् वाक्यम् अथाब्रवीत् 12049058a गच्छ पारं समुद्रस्य दक्षिणस्य महामुने 12049058c न ते मद्विषये राम वस्तव्यम् इह कर्हि चित् 12049059a ततः शूर्पारकं देशं सागरस् तस्य निर्ममे 12049059c संत्रासाज् जामदग्न्यस्य सो ऽपरान्तं महीतलम् 12049060a कश्यपस् तु महाराज प्रतिगृह्य महीम् इमाम् 12049060c कृत्वा ब्राह्मणसंस्थां वै प्रविवेश महावनम् 12049061a ततः शूद्राश् च वैश्याश् च यथास्वैरप्रचारिणः 12049061c अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ 12049062a अराजके जीवलोके दुर्बला बलवत्तरैः 12049062c बाध्यन्ते न च वित्तेषु प्रभुत्वम् इह कस्य चित् 12049063a ततः कालेन पृथिवी प्रविवेश रसातलम् 12049063c अरक्ष्यमाणा विधिवत् क्षत्रियैर् धर्मरक्षिभिः 12049064a ऊरुणा धारयाम् आस कश्यपः पृथिवीं ततः 12049064c निमज्जन्तीं तदा राजंस् तेनोर्वीति मही स्मृता 12049065a रक्षिणश् च समुद्दिश्य प्रायाचत् पृथिवी तदा 12049065c प्रसाद्य कश्यपं देवी क्षत्रियान् बाहुशालिनः 12049066a सन्ति ब्रह्मन् मया गुप्ता नृषु क्षत्रियपुंगवाः 12049066c हैहयानां कुले जातास् ते संरक्षन्तु मां मुने 12049067a अस्ति पौरवदायादो विडूरथसुतः प्रभो 12049067c ऋक्षैः संवर्धितो विप्र ऋक्षवत्य् एव पर्वते 12049068a तथानुकम्पमानेन यज्वनाथामितौजसा 12049068c पराशरेण दायादः सौदासस्याभिरक्षितः 12049069a सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद् धि सः 12049069c सर्वकर्मेत्य् अभिख्यातः स मां रक्षतु पार्थिवः 12049070a शिबेः पुत्रो महातेजा गोपतिर् नाम नामतः 12049070c वने संरक्षितो गोभिः सो ऽभिरक्षतु मां मुने 12049071a प्रतर्दनस्य पुत्रस् तु वत्सो नाम महायशाः 12049071c वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः 12049072a दधिवाहनपौत्रस् तु पुत्रो दिविरथस्य ह 12049072c अङ्गः स गौतमेनापि गङ्गाकूले ऽभिरक्षितः 12049073a बृहद्रथो महाबाहुर् भुवि भूतिपुरस्कृतः 12049073c गोलाङ्गूलैर् महाभागो गृध्रकूटे ऽभिरक्षितः 12049074a मरुत्तस्यान्ववाये तु क्षत्रियास् तुर्वसोस् त्रयः 12049074c मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः 12049075a एते क्षत्रियदायादास् तत्र तत्र परिश्रुताः 12049075c सम्यङ् माम् अभिरक्षन्तु ततः स्थास्यामि निश्चला 12049076a एतेषां पितरश् चैव तथैव च पितामहाः 12049076c मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा 12049077a तेषाम् अपचितिश् चैव मया कार्या न संशयः 12049077c न ह्य् अहं कामये नित्यम् अविक्रान्तेन रक्षणम् 12049078a ततः पृथिव्या निर्दिष्टांस् तान् समानीय कश्यपः 12049078c अभ्यषिञ्चन् महीपालान् क्षत्रियान् वीर्यसंमतान् 12049079a तेषां पुत्राश् च पौत्राश् च येषां वंशाः प्रतिष्ठिताः 12049079c एवम् एतत् पुरा वृत्तं यन् मां पृच्छसि पाण्डव 12049080 वैशंपायन उवाच 12049080a एवं ब्रुवन्न् एव यदुप्रवीरो; युधिष्ठिरं धर्मभृतां वरिष्ठम् 12049080c रथेन तेनाशु ययौ यथार्को; विशन् प्रभाभिर् भगवांस् त्रिलोकम् 12050001 वैशंपायन उवाच 12050001a ततो रामस्य तत् कर्म श्रुत्वा राजा युधिष्ठिरः 12050001c विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम् 12050002a अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः 12050002c विक्रमो येन वसुधा क्रोधान् निःक्षत्रिया कृता 12050003a गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः 12050003c गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः 12050004a अहो धन्यो हि लोको ऽयं सभाग्याश् च नरा भुवि 12050004c यत्र कर्मेदृशं धर्म्यं द्विजेन कृतम् अच्युत 12050005a तथा यान्तौ तदा तात ताव् अच्युतयुधिष्ठिरौ 12050005c जग्मतुर् यत्र गाङ्गेयः शरतल्पगतः प्रभुः 12050006a ततस् ते ददृशुर् भीष्मं शरप्रस्तरशायिनम् 12050006c स्वरश्मिजालसंवीतं सायंसूर्यम् इवानलम् 12050007a उपास्यमानं मुनिभिर् देवैर् इव शतक्रतुम् 12050007c देशे परमधर्मिष्ठे नदीमोघवतीम् अनु 12050008a दूराद् एव तम् आलोक्य कृष्णो राजा च धर्मराट् 12050008c चत्वारः पाण्डवाश् चैव ते च शारद्वतादयः 12050009a अवस्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः 12050009c एकीकृत्येन्द्रियग्रामम् उपतस्थुर् महामुनीन् 12050010a अभिवाद्य च गोविन्दः सात्यकिस् ते च कौरवाः 12050010c व्यासादींस् तान् ऋषीन् पश्चाद् गाङ्गेयम् उपतस्थिरे 12050011a तपोवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुकौरवाः 12050011c परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः 12050012a ततो निशम्य गाङ्गेयं शाम्यमानम् इवानलम् 12050012c किं चिद् दीनमना भीष्मम् इति होवाच केशवः 12050013a कच्चिज् ज्ञानानि ते राजन् प्रसन्नानि यथा पुरा 12050013c कच्चिद् अव्याकुला चैव बुद्धिस् ते वदतां वर 12050014a शराभिघातदुःखात् ते कच्चिद् गात्रं न दूयते 12050014c मानसाद् अपि दुःखाद् धि शारीरं बलवत्तरम् 12050015a वरदानात् पितुः कामं छन्दमृत्युर् असि प्रभो 12050015c शंतनोर् धर्मशीलस्य न त्व् एतच् छमकारणम् 12050016a सुसूक्ष्मो ऽपीह देहे वै शल्यो जनयते रुजम् 12050016c किं पुनः शरसंघातैश् चितस्य तव भारत 12050017a कामं नैतत् तवाख्येयं प्राणिनां प्रभवाप्ययौ 12050017c भवान् ह्य् उपदिशेच् छ्रेयो देवानाम् अपि भारत 12050018a यद् धि भूतं भविष्यच् च भवच् च पुरुषर्षभ 12050018c सर्वं तज् ज्ञानवृद्धस्य तव पाणाव् इवाहितम् 12050019a संसारश् चैव भूतानां धर्मस्य च फलोदयः 12050019c विदितस् ते महाप्राज्ञ त्वं हि ब्रह्ममयो निधिः 12050020a त्वां हि राज्ये स्थितं स्फीते समग्राङ्गम् अरोगिणम् 12050020c स्त्रीसहस्रैः परिवृतं पश्यामीहोर्ध्वरेतसम् 12050021a ऋते शांतनवाद् भीष्मात् त्रिषु लोकेषु पार्थिव 12050021c सत्यसंधान् महावीर्याच् छूराद् धर्मैकतत्परात् 12050022a मृत्युम् आवार्य तरसा शरप्रस्तरशायिनः 12050022c निसर्गप्रभवं किं चिन् न च तातानुशुश्रुम 12050023a सत्ये तपसि दाने च यज्ञाधिकरणे तथा 12050023c धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे 12050024a अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम् 12050024c महारथं त्वत्सदृशं न कं चिद् अनुशुश्रुम 12050025a त्वं हि देवान् सगन्धर्वान् ससुरासुरराक्षसान् 12050025c शक्त एकरथेनैव विजेतुं नात्र संशयः 12050026a त्वं हि भीष्म महाबाहो वसूनां वासवोपमः 12050026c नित्यं विप्रैः समाख्यातो नवमो ऽनवमो गुणैः 12050027a अहं हि त्वाभिजानामि यस् त्वं पुरुषसत्तम 12050027c त्रिदशेष्व् अपि विख्यातः स्वशक्त्या सुमहाबलः 12050028a मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः 12050028c भवतो यो गुणैस् तुल्यः पृथिव्यां पुरुषः क्व चित् 12050029a त्वं हि सर्वैर् गुणै राजन् देवान् अप्य् अतिरिच्यसे 12050029c तपसा हि भवाञ् शक्तः स्रष्टुं लोकांश् चराचरान् 12050030a तद् अस्य तप्यमानस्य ज्ञातीनां संक्षयेण वै 12050030c ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद 12050031a ये हि धर्माः समाख्याताश् चातुर्वर्ण्यस्य भारत 12050031c चातुराश्रम्यसंसृष्टास् ते सर्वे विदितास् तव 12050032a चातुर्वेद्ये च ये प्रोक्ताश् चातुर्होत्रे च भारत 12050032c सांख्ये योगे च नियता ये च धर्माः सनातनाः 12050033a चातुर्वर्ण्येन यश् चैको धर्मो न स्म विरुध्यते 12050033c सेव्यमानः स चैवाद्यो गाङ्गेय विदितस् तव 12050034a इतिहासपुराणं च कार्त्स्न्येन विदितं तव 12050034c धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम् 12050035a ये च के चन लोके ऽस्मिन्न् अर्थाः संशयकारकाः 12050035c तेषां छेत्ता नास्ति लोके त्वद् अन्यः पुरुषर्षभ 12050036a स पाण्डवेयस्य मनःसमुत्थितं; नरेन्द्र शोकं व्यपकर्ष मेधया 12050036c भवद्विधा ह्य् उत्तमबुद्धिविस्तरा; विमुह्यमानस्य जनस्य शान्तये 12051001 वैशंपायन उवाच 12051001a श्रुत्वा तु वचनं भीष्मो वासुदेवस्य धीमतः 12051001c किं चिद् उन्नाम्य वदनं प्राञ्जलिर् वाक्यम् अब्रवीत् 12051002a नमस् ते भगवन् विष्णो लोकानां निधनोद्भव 12051002c त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः 12051003a विश्वकर्मन् नमस् ते ऽस्तु विश्वात्मन् विश्वसंभव 12051003c अपवर्गो ऽसि भूतानां पञ्चानां परतः स्थितः 12051004a नमस् ते त्रिषु लोकेषु नमस् ते परतस् त्रिषु 12051004c योगेश्वर नमस् ते ऽस्तु त्वं हि सर्वपरायणम् 12051005a मत्संश्रितं यद् आत्थ त्वं वचः पुरुषसत्तम 12051005c तेन पश्यामि ते दिव्यान् भावान् हि त्रिषु वर्त्मसु 12051006a तच् च पश्यामि तत्त्वेन यत् ते रूपं सनातनम् 12051006c सप्त मार्गा निरुद्धास् ते वायोर् अमिततेजसः 12051007a दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा 12051007c दिशो भुजौ रविश् चक्षुर् वीर्ये शक्रः प्रतिष्ठितः 12051008a अतसीपुष्पसंकाशं पीतवाससम् अच्युतम् 12051008c वपुर् ह्य् अनुमिमीमस् ते मेघस्येव सविद्युतः 12051009a त्वत्प्रपन्नाय भक्ताय गतिम् इष्टां जिगीषवे 12051009c यच् छ्रेयः पुण्डरीकाक्ष तद् ध्यायस्व सुरोत्तम 12051010 वासुदेव उवाच 12051010a यतः खलु परा भक्तिर् मयि ते पुरुषर्षभ 12051010c ततो वपुर् मया दिव्यं तव राजन् प्रदर्शितम् 12051011a न ह्य् अभक्ताय राजेन्द्र भक्तायानृजवे न च 12051011c दर्शयाम्य् अहम् आत्मानं न चादान्ताय भारत 12051012a भवांस् तु मम भक्तश् च नित्यं चार्जवम् आस्थितः 12051012c दमे तपसि सत्ये च दाने च निरतः शुचिः 12051013a अर्हस् त्वं भीष्म मां द्रष्टुं तपसा स्वेन पार्थिव 12051013c तव ह्य् उपस्थिता लोका येभ्यो नावर्तते पुनः 12051014a पञ्चाशतं षट् च कुरुप्रवीर; शेषं दिनानां तव जीवितस्य 12051014c ततः शुभैः कर्मफलोदयैस् त्वं; समेष्यसे भीष्म विमुच्य देहम् 12051015a एते हि देवा वसवो विमानान्य्; आस्थाय सर्वे ज्वलिताग्निकल्पाः 12051015c अन्तर्हितास् त्वां प्रतिपालयन्ति; काष्ठां प्रपद्यन्तम् उदक् पतंगम् 12051016a व्यावृत्तमात्रे भगवत्य् उदीचीं; सूर्ये दिशं कालवशात् प्रपन्ने 12051016c गन्तासि लोकान् पुरुषप्रवीर; नावर्तते यान् उपलभ्य विद्वान् 12051017a अमुं च लोकं त्वयि भीष्म याते; ज्ञानानि नङ्क्ष्यन्त्य् अखिलेन वीर 12051017c अतः स्म सर्वे त्वयि संनिकर्षं; समागता धर्मविवेचनाय 12051018a तज्ज्ञातिशोकोपहतश्रुताय; सत्याभिसंधाय युधिष्ठिराय 12051018c प्रब्रूहि धर्मार्थसमाधियुक्तम्; अर्थ्यं वचो ऽस्यापनुदास्य शोकम् 12052001 वैशंपायन उवाच 12052001a ततः कृष्णस्य तद् वाक्यं धर्मार्थसहितं हितम् 12052001c श्रुत्वा शांतनवो भीष्मः प्रत्युवाच कृताञ्जलिः 12052002a लोकनाथ महाबाहो शिव नारायणाच्युत 12052002c तव वाक्यम् अभिश्रुत्य हर्षेणास्मि परिप्लुतः 12052003a किं चाहम् अभिधास्यामि वाक्पते तव संनिधौ 12052003c यदा वाचोगतं सर्वं तव वाचि समाहितम् 12052004a यद् धि किं चित् कृतं लोके कर्तव्यं क्रियते च यत् 12052004c त्वत्तस् तन् निःसृतं देव लोका बुद्धिमया हि ते 12052005a कथयेद् देवलोकं यो देवराजसमीपतः 12052005c धर्मकामार्थशास्त्राणां सो ऽर्थान् ब्रूयात् तवाग्रतः 12052006a शराभिघाताद् व्यथितं मनो मे मधुसूदन 12052006c गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति 12052007a न च मे प्रतिभा का चिद् अस्ति किं चित् प्रभाषितुम् 12052007c पीड्यमानस्य गोविन्द विषानलसमैः शरैः 12052008a बलं मेधाः प्रजरति प्राणाः संत्वरयन्ति च 12052008c मर्माणि परितप्यन्ते भ्रान्तं चेतस् तथैव च 12052009a दौर्बल्यात् सज्जते वाङ् मे स कथं वक्तुम् उत्सहे 12052009c साधु मे त्वं प्रसीदस्व दाशार्हकुलनन्दन 12052010a तत् क्षमस्व महाबाहो न ब्रूयां किं चिद् अच्युत 12052010c त्वत्संनिधौ च सीदेत वाचस्पतिर् अपि ब्रुवन् 12052011a न दिशः संप्रजानामि नाकाशं न च मेदिनीम् 12052011c केवलं तव वीर्येण तिष्ठामि मधुसूदन 12052012a स्वयम् एव प्रभो तस्माद् धर्मराजस्य यद् धितम् 12052012c तद् ब्रवीह्य् आशु सर्वेषाम् आगमानां त्वम् आगमः 12052013a कथं त्वयि स्थिते लोके शाश्वते लोककर्तरि 12052013c प्रब्रूयान् मद्विधः कश् चिद् गुरौ शिष्य इव स्थिते 12052014 वासुदेव उवाच 12052014a उपपन्नम् इदं वाक्यं कौरवाणां धुरंधरे 12052014c महावीर्ये महासत्त्वे स्थिते सर्वार्थदर्शिनि 12052015a यच् च माम् आत्थ गाङ्गेय बाणघातरुजं प्रति 12052015c गृहाणात्र वरं भीष्म मत्प्रसादकृतं विभो 12052016a न ते ग्लानिर् न ते मूर्छा न दाहो न च ते रुजा 12052016c प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्य् उत 12052017a ज्ञानानि च समग्राणि प्रतिभास्यन्ति ते ऽनघ 12052017c न च ते क्व चिद् आसक्तिर् बुद्धेः प्रादुर्भविष्यति 12052018a सत्त्वस्थं च मनो नित्यं तव भीष्म भविष्यति 12052018c रजस् तमोभ्यां रहितं घनैर् मुक्त इवोडुराट् 12052019a यद् यच् च धर्मसंयुक्तम् अर्थयुक्तम् अथापि वा 12052019c चिन्तयिष्यसि तत्राग्र्या बुद्धिस् तव भविष्यति 12052020a इमं च राजशार्दूल भूतग्रामं चतुर्विधम् 12052020c चक्षुर् दिव्यं समाश्रित्य द्रक्ष्यस्य् अमितविक्रम 12052021a चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा 12052021c भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले 12052022 वैशंपायन उवाच 12052022a ततस् ते व्याससहिताः सर्व एव महर्षयः 12052022c ऋग्यजुःसामसंयुक्तैर् वचोभिः कृष्णम् अर्चयन् 12052023a ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात् 12052023c पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः 12052024a वादित्राणि च दिव्यानि जगुश् चाप्सरसां गणाः 12052024c न चाहितम् अनिष्टं वा किं चित् तत्र व्यदृश्यत 12052025a ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः 12052025c शान्तायां दिशि शान्ताश् च प्रावदन् मृगपक्षिणः 12052026a ततो मुहूर्ताद् भगवान् सहस्रांशुर् दिवाकरः 12052026c दहन् वनम् इवैकान्ते प्रतीच्यां प्रत्यदृश्यत 12052027a ततो महर्षयः सर्वे समुत्थाय जनार्दनम् 12052027c भीष्मम् आमन्त्रयां चक्रू राजानं च युधिष्ठिरम् 12052028a ततः प्रणामम् अकरोत् केशवः पाण्डवस् तथा 12052028c सात्यकिः संजयश् चैव स च शारद्वतः कृपः 12052029a ततस् ते धर्मनिरताः सम्यक् तैर् अभिपूजिताः 12052029c श्वः समेष्याम इत्य् उक्त्वा यथेष्टं त्वरिता ययुः 12052030a तथैवामन्त्र्य गाङ्गेयं केशवस् ते च पाण्डवाः 12052030c प्रदक्षिणम् उपावृत्य रथान् आरुरुहुः शुभान् 12052031a ततो रथैः काञ्चनदन्तकूबरैर्; महीधराभैः समदैश् च दन्तिभिः 12052031c हयैः सुपर्णैर् इव चाशुगामिभिः; पदातिभिश् चात्तशरासनादिभिः 12052032a ययौ रथानां पुरतो हि सा चमूस्; तथैव पश्चाद् अतिमात्रसारिणी 12052032c पुरश् च पश्चाच् च यथा महानदी; पुरर्क्षवन्तं गिरिम् एत्य नर्मदा 12052033a ततः पुरस्ताद् भगवान् निशाकरः; समुत्थितस् ताम् अभिहर्षयंश् चमूम् 12052033c दिवाकरापीतरसास् तथौषधीः; पुनः स्वकेनैव गुणेन योजयन् 12052034a ततः पुरं सुरपुरसंनिभद्युति; प्रविश्य ते यदुवृषपाण्डवास् तदा 12052034c यथोचितान् भवनवरान् समाविशञ्; श्रमान्विता मृगपतयो गुहा इव 12053001 वैशंपायन उवाच 12053001a ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः 12053001c याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत 12053002a स ध्यानपथम् आश्रित्य सर्वज्ञानानि माधवः 12053002c अवलोक्य ततः पश्चाद् दध्यौ ब्रह्म सनातनम् 12053003a ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनः 12053003c अस्तुवन् विश्वकर्माणं वासुदेवं प्रजापतिम् 12053004a पठन्ति पाणिस्वनिकास् तथा गायन्ति गायनाः 12053004c शङ्खानकमृदङ्गांश् च प्रवाद्यन्त सहस्रशः 12053005a वीणापणववेणूनां स्वनश् चातिमनोरमः 12053005c प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः 12053006a तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः 12053006c उच्चेरुर् मधुरा वाचो गीतवादित्रसंहिताः 12053007a तत उत्थाय दाशार्हः स्नातः प्राञ्जलिर् अच्युतः 12053007c जप्त्वा गुह्यं महाबाहुर् अग्नीन् आश्रित्य तस्थिवान् 12053008a ततः सहस्रं विप्राणां चतुर्वेदविदां तथा 12053008c गवां सहस्रेणैकैकं वाचयाम् आस माधवः 12053009a मङ्गलालम्भनं कृत्वा आत्मानम् अवलोक्य च 12053009c आदर्शे विमले कृष्णस् ततः सात्यकिम् अब्रवीत् 12053010a गच्छ शैनेय जानीहि गत्वा राजनिवेशनम् 12053010c अपि सज्जो महातेजा भीष्मं द्रष्टुं युथिष्ठिरः 12053011a ततः कृष्णस्य वचनात् सात्यकिस् त्वरितो ययौ 12053011c उपगम्य च राजानं युधिष्ठिरम् उवाच ह 12053012a युक्तो रथवरो राजन् वासुदेवस्य धीमतः 12053012c समीपम् आपगेयस्य प्रयास्यति जनार्दनः 12053013a भवत्प्रतीक्षः कृष्णो ऽसौ धर्मराज महाद्युते 12053013c यद् अत्रानन्तरं कृत्यं तद् भवान् कर्तुम् अर्हति 12053014 युधिष्ठिर उवाच 12053014a युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते 12053014c न सैनिकैश् च यातव्यं यास्यामो वयम् एव हि 12053015a न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः 12053015c अतः पुरःसराश् चापि निवर्तन्तु धनंजय 12053016a अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति 12053016c ततो नेच्छामि कौन्तेय पृथग्जनसमागमम् 12053017 वैशंपायन उवाच 12053017a तद् वाक्यम् आकर्ण्य तथा कुन्तीपुत्रो धनंजयः 12053017c युक्तं रथवरं तस्मा आचचक्षे नरर्षभ 12053018a ततो युधिष्ठिरो राजा यमौ भीमार्जुनाव् अपि 12053018c भूतानीव समस्तानि ययुः कृष्णनिवेशनम् 12053019a आगच्छत्स्व् अथ कृष्णो ऽपि पाण्डवेषु महात्मसु 12053019c शैनेयसहितो धीमान् रथम् एवान्वपद्यत 12053020a रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम् 12053020c मेघघोषै रथवरैः प्रययुस् ते महारथाः 12053021a मेघपुष्पं बलाहं च सैन्यं सुग्रीवम् एव च 12053021c दारुकश् चोदयाम् आस वासुदेवस्य वाजिनः 12053022a ते हया वासुदेवस्य दारुकेण प्रचोदिताः 12053022c गां खुराग्रैस् तथा राज&l लिखन्तः प्रययुस् तदा 12053023a ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः 12053023c क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रम् अवातरन् 12053024a ततो ययुर् यत्र भीष्मः शरतल्पगतः प्रभुः 12053024c आस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर् यथा 12053025a ततो ऽवतीर्य गोविन्दो रथात् स च युधिष्ठिरः 12053025c भीमो गाण्डीवधन्वा च यमौ सात्यकिर् एव च 12053025e ऋषीन् अभ्यर्चयाम् आसुः करान् उद्यम्य दक्षिणान् 12053026a स तैः परिवृतो राजा नक्षत्रैर् इव चन्द्रमाः 12053026c अभ्याजगाम गाङ्गेयं ब्रह्माणम् इव वासवः 12053027a शरतल्पे शयानं तम् आदित्यं पतितं यथा 12053027c ददर्श स महाबाहुर् भयाद् आगतसाध्वसः 12054001 जनमेजय उवाच 12054001a धर्मात्मनि महासत्त्वे सत्यसंधे जितात्मनि 12054001c देवव्रते महाभागे शरतल्पगते ऽच्युते 12054002a शयाने वीरशयने भीष्मे शंतनुनन्दने 12054002c गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपस्थिते 12054003a काः कथाः समवर्तन्त तस्मिन् वीरसमागमे 12054003c हतेषु सर्वसैन्येषु तन् मे शंस महामुने 12054004 वैशंपायन उवाच 12054004a शरतल्पगते भीष्मे कौरवाणां धुरंधरे 12054004c आजग्मुर् ऋषयः सिद्धा नारदप्रमुखा नृप 12054005a हतशिष्टाश् च राजानो युधिष्ठिरपुरोगमाः 12054005c धृतराष्ट्रश् च कृष्णश् च भीमार्जुनयमास् तथा 12054006a ते ऽभिगम्य महात्मानो भरतानां पितामहम् 12054006c अन्वशोचन्त गाङ्गेयम् आदित्यं पतितं यथा 12054007a मुहूर्तम् इव च ध्यात्वा नारदो देवदर्शनः 12054007c उवाच पाण्डवान् सर्वान् हतशिष्टांश् च पार्थिवान् 12054008a प्राप्तकालं च आचक्षे भीष्मो ऽयम् अनुयुज्यताम् 12054008c अस्तम् एति हि गाङ्गेयो भानुमान् इव भारत 12054009a अयं प्राणान् उत्सिसृक्षुस् तं सर्वे ऽभ्येत्य पृच्छत 12054009c कृत्स्नान् हि विविधान् धर्मांश् चातुर्वर्ण्यस्य वेत्त्य् अयम् 12054010a एष वृद्धः पुरा लोकान् संप्राप्नोति तनुत्यजाम् 12054010c तं शीघ्रम् अनुयुञ्जध्वं संशयान् मनसि स्थितान् 12054011a एवम् उक्ता नारदेन भीष्मम् ईयुर् नराधिपाः 12054011c प्रष्टुं चाशक्नुवन्तस् ते वीक्षां चक्रुः परस्परम् 12054012a अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः 12054012c नान्यस् त्वद् देवकीपुत्र शक्तः प्रष्टुं पितामहम् 12054013a प्रव्याहारय दुर्धर्ष त्वम् अग्रे मधुसूदन 12054013c त्वं हि नस् तात सर्वेषां सर्वधर्मविद् उत्तमः 12054014a एवम् उक्तः पाण्डवेन भगवान् केशवस् तदा 12054014c अभिगम्य दुराधर्षं प्रव्याहारयद् अच्युतः 12054015 वासुदेव उवाच 12054015a कच्चित् सुखेन रजनी व्युष्टा ते राजसत्तम 12054015c विस्पष्टलक्षणा बुद्धिः कच्चिच् चोपस्थिता तव 12054016a कच्चिज् ज्ञानानि सर्वाणि प्रतिभान्ति च ते ऽनघ 12054016c न ग्लायते च हृदयं न च ते व्याकुलं मनः 12054017 भीष्म उवाच 12054017a दाहो मोहः श्रमश् चैव क्लमो ग्लानिस् तथा रुजा 12054017c तव प्रसादाद् गोविन्द सद्यो व्यपगतानघ 12054018a यच् च भूतं भविष्यच् च भवच् च परमद्युते 12054018c तत् सर्वम् अनुपश्यामि पाणौ फलम् इवाहितम् 12054019a वेदोक्ताश् चैव ये धर्मा वेदान्तनिहिताश् च ये 12054019c तान् सर्वान् संप्रपश्यामि वरदानात् तवाच्युत 12054020a शिष्टैश् च धर्मो यः प्रोक्तः स च मे हृदि वर्तते 12054020c देशजातिकुलानां च धर्मज्ञो ऽस्मि जनार्दन 12054021a चतुर्ष्व् आश्रमधर्मेषु यो ऽर्थः स च हृदि स्थितः 12054021c राजधर्मांश् च सकलान् अवगच्छामि केशव 12054022a यत्र यत्र च वक्तव्यं तद् वक्ष्यामि जनार्दन 12054022c तव प्रसादाद् धि शुभा मनो मे बुद्धिर् आविशत् 12054023a युवेव चास्मि संवृत्तस् त्वदनुध्यानबृंहितः 12054023c वक्तुं श्रेयः समर्थो ऽस्मि त्वत्प्रसादाज् जनार्दन 12054024a स्वयं किमर्थं तु भवाञ् श्रेयो न प्राह पाण्डवम् 12054024c किं ते विवक्षितं चात्र तद् आशु वद माधव 12054025 वासुदेव उवाच 12054025a यशसः श्रेयसश् चैव मूलं मां विद्धि कौरव 12054025c मत्तः सर्वे ऽभिनिर्वृत्ता भावाः सदसदात्मकाः 12054026a शीतांशुश् चन्द्र इत्य् उक्ते को लोके विस्मयिष्यति 12054026c तथैव यशसा पूर्णे मयि को विस्मयिष्यति 12054027a आधेयं तु मया भूयो यशस् तव महाद्युते 12054027c ततो मे विपुला बुद्धिस् त्वयि भीष्म समाहिता 12054028a यावद् धि पृथिवीपाल पृथिवी स्थास्यते ध्रुवा 12054028c तावत् तवाक्षया कीर्तिर् लोकान् अनु चरिष्यति 12054029a यच् च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते 12054029c वेदप्रवादा इव ते स्थास्यन्ति वसुधातले 12054030a यश् चैतेन प्रमाणेन योक्ष्यत्य् आत्मानम् आत्मना 12054030c स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति 12054031a एतस्मात् कारणाद् भीष्म मतिर् दिव्या मया हि ते 12054031c दत्ता यशो विप्रथेत कथं भूयस् तवेति ह 12054032a यावद् धि प्रथते लोके पुरुषस्य यशो भुवि 12054032c तावत् तस्याक्षयं स्थानं भवतीति विनिश्चितम् 12054033a राजानो हतशिष्टास् त्वां राजन्न् अभित आसते 12054033c धर्मान् अनुयुयुक्षन्तस् तेभ्यः प्रब्रूहि भारत 12054034a भवान् हि वयसा वृद्धः श्रुताचारसमन्वितः 12054034c कुशलो राजधर्माणां पूर्वेषाम् अपराश् च ये 12054035a जन्मप्रभृति ते कश् चिद् वृजिनं न ददर्श ह 12054035c ज्ञातारम् अनुधर्माणां त्वां विदुः सर्वपार्थिवाः 12054036a तेभ्यः पितेव पुत्रेभ्यो राजन् ब्रूहि परं नयम् 12054036c ऋषयश् च हि देवाश् च त्वया नित्यम् उपासिताः 12054037a तस्माद् वक्तव्यम् एवेह त्वया पश्याम्य् अशेषतः 12054037c धर्माञ् शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः 12054038a वक्तव्यं विदुषा चेति धर्मम् आहुर् मनीषिणः 12054038c अप्रतिब्रुवतः कष्टो दोषो हि भवति प्रभो 12054039a तस्मात् पुत्रैश् च पौत्रैश् च धर्मान् पृष्टः सनातनान् 12054039c विद्वाञ् जिज्ञासमानैस् त्वं प्रब्रूहि भरतर्षभ 12055001 वैशंपायन उवाच 12055001a अथाब्रवीन् महातेजा वाक्यं कौरवनन्दनः 12055001c हन्त धर्मान् प्रवक्ष्यामि दृढे वाङ्मनसी मम 12055001e तव प्रसादाद् गोविन्द भूतात्मा ह्य् असि शाश्वतः 12055002a युधिष्ठिरस् तु मां राजा धर्मान् समनुपृच्छतु 12055002c एवं प्रीतो भविष्यामि धर्मान् वक्ष्यामि चानघ 12055003a यस्मिन् राजर्षभे जाते धर्मात्मनि महात्मनि 12055003c अहृष्यन्न् ऋषयः सर्वे स मां पृच्छतु पाण्डवः 12055004a सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम् 12055004c यस्य नास्ति समः कश् चित् स मां पृच्छतु पाण्डवः 12055005a धृतिर् दमो ब्रह्मचर्यं क्षमा धर्मश् च नित्यदा 12055005c यस्मिन्न् ओजश् च तेजश् च स मां पृच्छतु पाण्डवः 12055006a सत्यं दानं तपः शौचं शान्तिर् दाक्ष्यम् असंभ्रमः 12055006c यस्मिन्न् एतानि सर्वाणि स मां पृच्छतु पाण्डवः 12055007a यो न कामान् न संरम्भान् न भयान् नार्थकारणात् 12055007c कुर्याद् अधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः 12055008a संबन्धिनो ऽतिथीन् भृत्यान् संश्रितोपाश्रितांश् च यः 12055008c संमानयति सत्कृत्य स मां पृच्छतु पाण्डवः 12055009a सत्यनित्यः क्षमानित्यो ज्ञाननित्यो ऽतिथिप्रियः 12055009c यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः 12055010a इज्याध्ययननित्यश् च धर्मे च निरतः सदा 12055010c शान्तः श्रुतरहस्यश् च स मां पृच्छतु पाण्डवः 12055011 वासुदेव उवाच 12055011a लज्जया परयोपेतो धर्मात्मा स युधिष्ठिरः 12055011c अभिशापभयाद् भीतो भवन्तं नोपसर्पति 12055012a लोकस्य कदनं कृत्वा लोकनाथो विशां पते 12055012c अभिशापभयाद् भीतो भवन्तं नोपसर्पति 12055013a पूज्यान् मान्यांश् च भक्तांश् च गुरून् संबन्धिबान्धवान् 12055013c अर्घ्यार्हान् इषुभिर् हत्वा भवन्तं नोपसर्पति 12055014 भीष्म उवाच 12055014a ब्राह्मणानां यथा धर्मो दानम् अध्ययनं तपः 12055014c क्षत्रियाणां तथा कृष्ण समरे देहपातनम् 12055015a pitqn पितामहान् पुत्रान् गुरून् संबन्धिबान्धवान् 12055015c मिथ्याप्रवृत्तान् यः संख्ये निहन्याद् धर्म एव सः 12055016a समयत्यागिनो लुब्धान् गुरून् अपि च केशव 12055016c निहन्ति समरे पापान् क्षत्रियो यः स धर्मवित् 12055017a आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना 12055017c धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुर् अब्रवीत् 12055018 वैशंपायन उवाच 12055018a एवम् उक्तस् तु भीष्मेण धर्मराजो युधिष्ठिरः 12055018c विनीतवद् उपागम्य तस्थौ संदर्शने ऽग्रतः 12055019a अथास्य पादौ जग्राह भीष्मश् चाभिननन्द तम् 12055019c मूर्ध्नि चैनम् उपाघ्राय निषीदेत्य् अब्रवीत् तदा 12055020a तम् उवाचाथ गाङ्गेय ऋषभः सर्वधन्विनाम् 12055020c पृच्छ मां तात विस्रब्धं मा भैस् त्वं कुरुसत्तम 12056001 वैशंपायन उवाच 12056001a प्रणिपत्य हृषीकेशम् अभिवाद्य पितामहम् 12056001c अनुमान्य गुरून् सर्वान् पर्यपृच्छद् युधिष्ठिरः 12056002a राज्यं वै परमो धर्म इति धर्मविदो विदुः 12056002c महान्तम् एतं भारं च मन्ये तद् ब्रूहि पार्थिव 12056003a राजधर्मान् विशेषेण कथयस्व पितामह 12056003c सर्वस्य जीवलोकस्य राजधर्माः परायणम् 12056004a त्रिवर्गो ऽत्र समासक्तो राजधर्मेषु कौरव 12056004c मोक्षधर्मश् च विस्पष्टः सकलो ऽत्र समाहितः 12056005a यथा हि रश्मयो ऽश्वस्य द्विरदस्याङ्कुशो यथा 12056005c नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम् 12056006a अत्र वै संप्रमूढे तु धर्मे राजर्षिसेविते 12056006c लोकस्य संस्था न भवेत् सर्वं च व्याकुलं भवेत् 12056007a उदयन् हि यथा सूर्यो नाशयत्य् आसुरं तमः 12056007c राजधर्मास् तथालोक्याम् आक्षिपन्त्य् अशुभां गतिम् 12056008a तद् अग्रे राजधर्माणाम् अर्थतत्त्वं पितामह 12056008c प्रब्रूहि भरतश्रेष्ठ त्वं हि बुद्धिमतां वरः 12056009a आगमश् च परस् त्वत्तः सर्वेषां नः परंतप 12056009c भवन्तं हि परं बुद्धौ वासुदेवो ऽभिमन्यते 12056010 भीष्म उवाच 12056010a नमो धर्माय महते नमः कृष्णाय वेधसे 12056010c ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्यामि शाश्वतान् 12056011a शृणु कार्त्स्न्येन मत्तस् त्वं राजधर्मान् युधिष्ठिर 12056011c निरुच्यमानान् नियतो यच् चान्यद् अभिवाञ्छसि 12056012a आदाव् एव कुरुश्रेष्ठ राज्ञा रञ्जनकाम्यया 12056012c देवतानां द्विजानां च वर्तितव्यं यथाविधि 12056013a दैवतान्य् अर्चयित्वा हि ब्राह्मणांश् च कुरूद्वह 12056013c आनृण्यं याति धर्मस्य लोकेन च स मान्यते 12056014a उत्थाने च सदा पुत्र प्रयतेथा युधिष्ठिर 12056014c न ह्य् उत्थानम् ऋते दैवं राज्ञाम् अर्थप्रसिद्धये 12056015a साधारणं द्वयं ह्य् एतद् दैवम् उत्थानम् एव च 12056015c पौरुषं हि परं मन्ये दैवं निश्चित्यम् उच्यते 12056016a विपन्ने च समारम्भे संतापं मा स्म वै कृथाः 12056016c घटते विनयस् तात राज्ञाम् एष नयः परः 12056017a न हि सत्याद् ऋते किं चिद् राज्ञां वै सिद्धिकारणम् 12056017c सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति 12056018a ऋषीणाम् अपि राजेन्द्र सत्यम् एव परं धनम् 12056018c तथा राज्ञः परं सत्यान् नान्यद् विश्वासकारणम् 12056019a गुणवाञ् शीलवान् दान्तो मृदुर् धर्म्यो जितेन्द्रियः 12056019c सुदर्शः स्थूललक्ष्यश् च न भ्रश्येत सदा श्रियः 12056020a आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन 12056020c पुनर् नयविचारेण त्रयीसंवरणेन च 12056021a मृदुर् हि राजा सततं लङ्घ्यो भवति सर्वशः 12056021c तीक्ष्णाच् चोद्विजते लोकस् तस्माद् उभयम् आचर 12056022a अदण्ड्याश् चैव ते नित्यं विप्राः स्युर् ददतां वर 12056022c भूतम् एतत् परं लोके ब्राह्मणा नाम भारत 12056023a मनुना चापि राजेन्द्र गीतौ श्लोकौ महात्मना 12056023c धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुम् अर्हसि 12056024a अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम् 12056024c तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति 12056025a अयो हन्ति यदाश्मानम् अग्निश् चापो ऽभिपद्यते 12056025c ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः 12056026a एतज् ज्ञात्वा महाराज नमस्या एव ते द्विजाः 12056026c भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः 12056027a एवं चैव नरव्याघ्र लोकतन्त्रविघातकाः 12056027c निग्राह्या एव सततं बाहुभ्यां ये स्युर् ईदृशाः 12056028a श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा 12056028c तौ निबोध महाप्राज्ञ त्वम् एकाग्रमना नृप 12056029a उद्यम्य शस्त्रम् आयान्तम् अपि वेदान्तगं रणे 12056029c निगृह्णीयात् स्वधर्मेण धर्मापेक्षी नरेश्वरः 12056030a विनश्यमानं धर्मं हि यो रक्षति स धर्मवित् 12056030c न तेन भ्रूणहा स स्यान् मन्युस् तं मनुम् ऋच्छति 12056031a एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः 12056031c स्वपराद्धान् अपि हि तान् विषयान्ते समुत्सृजेत् 12056032a अभिशस्तम् अपि ह्य् एषां कृपायीत विशां पते 12056032c ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च 12056033a राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम् 12056033c विधीयते न शारीरं भयम् एषां कदा चन 12056034a दयिताश् च नरास् ते स्युर् नित्यं पुरुषसत्तम 12056034c न कोशः परमो ह्य् अन्यो राज्ञां पुरुषसंचयात् 12056035a दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः 12056035c सर्वेषु तेषु मन्यन्ते नरदुर्गं सुदुस्तरम् 12056036a तस्मान् नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता 12056036c धर्मात्मा सत्यवाक् चैव राजा रञ्जयति प्रजाः 12056037a न च क्षान्तेन ते भाव्यं नित्यं पुरुषसत्तम 12056037c अधर्म्यो हि मृदू राजा क्षमावान् इव कुञ्जरः 12056038a बार्हस्पत्ये च शास्त्रे वै श्लोका विनियताः पुरा 12056038c अस्मिन्न् अर्थे महाराज तन् मे निगदतः शृणु 12056039a क्षममाणं नृपं नित्यं नीचः परिभवेज् जनः 12056039c हस्तियन्ता गजस्येव शिर एवारुरुक्षति 12056040a तस्मान् नैव मृदुर् नित्यं तीक्ष्णो वापि भवेन् नृपः 12056040c वसन्ते ऽर्क इव श्रीमान् न शीतो न च घर्मदः 12056041a प्रत्यक्षेणानुमानेन तथौपम्योपदेशतः 12056041c परीक्ष्यास् ते महाराज स्वे परे चैव सर्वदा 12056042a व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण 12056042c न चैव न प्रयुञ्जीत सङ्गं तु परिवर्जयेत् 12056043a नित्यं हि व्यसनी लोके परिभूतो भवत्य् उत 12056043c उद्वेजयति लोकं चाप्य् अतिद्वेषी महीपतिः 12056044a भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा 12056044c कारणं च महाराज शृणु येनेदम् इष्यते 12056045a यथा हि गर्भिणी हित्वा स्वं प्रियं मनसो ऽनुगम् 12056045c गर्भस्य हितम् आधत्ते तथा राज्ञाप्य् असंशयम् 12056046a वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना 12056046c स्वं प्रियं समभित्यज्य यद् यल् लोकहितं भवेत् 12056047a न संत्याज्यं च ते धैर्यं कदा चिद् अपि पाण्डव 12056047c धीरस्य स्पष्टदण्डस्य न ह्य् आज्ञा प्रतिहन्यते 12056048a परिहासश् च भृत्यैस् ते न नित्यं वदतां वर 12056048c कर्तव्यो राजशार्दूल दोषम् अत्र हि मे शृणु 12056049a अवमन्यन्ति भर्तारं संहर्षाद् उपजीविनः 12056049c स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति हि तद् वचः 12056050a प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्य् अनुयुञ्जते 12056050c अयाच्यं चैव याचन्ते ऽभोज्यान्य् आहारयन्ति च 12056051a क्रुध्यन्ति परिदीप्यन्ति भूमिम् अध्यासते ऽस्य च 12056051c उत्कोचैर् वञ्चनाभिश् च कार्याण्य् अनुविहन्ति च 12056052a जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः 12056052c स्त्रीर् अक्षिभिश् च सज्जन्ते तुल्यवेषा भवन्ति च 12056053a वातं च ष्ठीवनं चैव कुर्वते चास्य संनिधौ 12056053c निर्लज्जा नरशार्दूल व्याहरन्ति च तद्वचः 12056054a हयं वा दन्तिनं वापि रथं नृपतिसंमतम् 12056054c अधिरोहन्त्य् अनादृत्य हर्षुले पार्थिवे मृदौ 12056055a इदं ते दुष्करं राजन्न् इदं ते दुर्विचेष्टितम् 12056055c इत्य् एवं सुहृदो नाम ब्रुवन्ति परिषद्गताः 12056056a क्रुद्धे चास्मिन् हसन्त्य् एव न च हृष्यन्ति पूजिताः 12056056c संघर्षशीलाश् च सदा भवन्त्य् अन्योन्यकारणात् 12056057a विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम् 12056057c लीलया चैव कुर्वन्ति सावज्ञास् तस्य शासनम् 12056057e अलंकरणभोज्यं च तथा स्नानानुलेपनम् 12056058a हेलमाना नरव्याघ्र स्वस्थास् तस्योपशृण्वते 12056058c निन्दन्ति स्वान् अधीकारान् संत्यजन्ति च भारत 12056059a न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च 12056059c क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा 12056059e अस्मत्प्रणेयो राजेति लोके चैव वदन्त्य् उत 12056060a एते चैवापरे चैव दोषाः प्रादुर्भवन्त्य् उत 12056060c नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर 12057001 भीष्म उवाच 12057001a नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर 12057001c प्रशाम्यते च राजा हि नारीवोद्यमवर्जितः 12057002a भगवान् उशना चाह श्लोकम् अत्र विशां पते 12057002c तम् इहैकमना राजन् गदतस् त्वं निबोध मे 12057003a द्वाव् एतौ ग्रसते भूमिः सर्पो बिलशयान् इव 12057003c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 12057004a तद् एतन् नरशार्दूल हृदि त्वं कर्तुम् अर्हसि 12057004c संधेयान् अपि संधत्स्व विरोध्यांश् च विरोधय 12057005a सप्ताङ्गे यश् च ते राज्ये वैपरीत्यं समाचरेत् 12057005c गुरुर् वा यदि वा मित्रं प्रतिहन्तव्य एव सः 12057006a मरुत्तेन हि राज्ञायं गीतः श्लोकः पुरातनः 12057006c राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा 12057007a गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः 12057007c उत्पथप्रतिपन्नस्य परित्यागो विधीयते 12057008a बाहोः पुत्रेण राज्ञा च सगरेणेह धीमता 12057008c असमञ्जाः सुतो ज्येष्ठस् त्यक्तः पौरहितैषिणा 12057009a असमञ्जाः सरय्वां प्राक् पौराणां बालकान् नृप 12057009c न्यमज्जयद् अतः पित्रा निर्भर्त्स्य स विवासितः 12057010a ऋषिणोद्दालकेनापि श्वेतकेतुर् महातपाः 12057010c मिथ्या विप्रान् उपचरन् संत्यक्तो दयितः सुतः 12057011a लोकरञ्जनम् एवात्र राज्ञां धर्मः सनातनः 12057011c सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम् 12057012a न हिंस्यात् परवित्तानि देयं काले च दापयेत् 12057012c विक्रान्तः सत्यवाक् क्षान्तो नृपो न चलते पथः 12057013a गुप्तमन्त्रो जितक्रोधो शास्त्रार्थगतनिश्चयः 12057013c धर्मे चार्थे च कामे च मोक्षे च सततं रतः 12057014a त्रय्या संवृतरन्ध्रश् च राजा भवितुम् अर्हति 12057014c वृजिनस्य नरेन्द्राणां नान्यत् संवरणात् परम् 12057015a चातुर्वर्ण्यस्य धर्माश् च रक्षितव्या महीक्षिता 12057015c धर्मसंकररक्षा हि राज्ञां धर्मः सनातनः 12057016a न विश्वसेच् च नृपतिर् न चात्यर्थं न विश्वसेत् 12057016c षाड्गुण्यगुणदोषांश् च नित्यं बुद्ध्यावलोकयेत् 12057017a द्विट्छिद्रदर्शी नृपतिर् नित्यम् एव प्रशस्यते 12057017c त्रिवर्गविदितार्थश् च युक्तचारोपधिश् च यः 12057018a कोशस्योपार्जनरतिर् यमवैश्रवणोपमः 12057018c वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः 12057019a अभृतानां भवेद् भर्ता भृतानां चान्ववेक्षकः 12057019c नृपतिः सुमुखश् च स्यात् स्मितपूर्वाभिभाषिता 12057020a उपासिता च वृद्धानां जिततन्द्रीर् अलोलुपः 12057020c सतां वृत्ते स्थितमतिः सन्तो ह्य् आचारदर्शिनः 12057021a न चाददीत वित्तानि सतां हस्तात् कदा चन 12057021c असद्भ्यस् तु समादद्यात् सद्भ्यः संप्रतिपादयेत् 12057022a स्वयं प्रहर्तादाता च वश्यात्मा वश्यसाधनः 12057022c काले दाता च भोक्ता च शुद्धाचारस् तथैव च 12057023a शूरान् भक्तान् असंहार्यान् कुले जातान् अरोगिणः 12057023c शिष्टाञ् शिष्टाभिसंबन्धान् मानिनो नावमानिनः 12057024a विद्याविदो लोकविदः परलोकान्ववेक्षकान् 12057024c धर्मेषु निरतान् साधून् अचलान् अचलान् इव 12057025a सहायान् सततं कुर्याद् राजा भूतिपुरस्कृतः 12057025c तैस् तुल्यश् च भवेद् भोगैश् छत्रमात्राज्ञयाधिकः 12057026a प्रत्यक्षा च परोक्षा च वृत्तिश् चास्य भवेत् सदा 12057026c एवं कृत्वा नरेन्द्रो हि न खेदम् इह विन्दति 12057027a सर्वातिशङ्की नृपतिर् यश् च सर्वहरो भवेत् 12057027c स क्षिप्रम् अनृजुर् लुब्धः स्वजनेनैव बाध्यते 12057028a शुचिस् तु पृथिवीपालो लोकचित्तग्रहे रतः 12057028c न पतत्य् अरिभिर् ग्रस्तः पतितश् चावतिष्ठते 12057029a अक्रोधनो ऽथाव्यसनी मृदुदण्डो जितेन्द्रियः 12057029c राजा भवति भूतानां विश्वास्यो हिमवान् इव 12057030a प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु तत्परः 12057030c सुदर्शः सर्ववर्णानां नयापनयवित् तथा 12057031a क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः 12057031c अरोगप्रकृतिर् युक्तः क्रियावान् अविकत्थनः 12057032a आरब्धान्य् एव कार्याणि न पर्यवसितानि च 12057032c यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः 12057033a पुत्रा इव पितुर् गेहे विषये यस्य मानवाः 12057033c निर्भया विचरिष्यन्ति स राजा राजसत्तमः 12057034a अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः 12057034c नयापनयवेत्तारः स राजा राजसत्तमः 12057035a स्वकर्मनिरता यस्य जना विषयवासिनः 12057035c असंघातरता दान्ताः पाल्यमाना यथाविधि 12057036a वश्या नेया विनीताश् च न च संघर्षशीलिनः 12057036c विषये दानरुचयो नरा यस्य स पार्थिवः 12057037a न यस्य कूटकपटं न माया न च मत्सरः 12057037c विषये भूमिपालस्य तस्य धर्मः सनातनः 12057038a यः सत्करोति ज्ञानानि नेयः पौरहिते रतः 12057038c सतां धर्मानुगस् त्यागी स राजा राज्यम् अर्हति 12057039a यस्य चारश् च मन्त्रश् च नित्यं चैव कृताकृते 12057039c न ज्ञायते हि रिपुभिः स राजा राज्यम् अर्हति 12057040a श्लोकश् चायं पुरा गीतो भार्गवेण महात्मना 12057040c आख्याते रामचरिते नृपतिं प्रति भारत 12057041a राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् 12057041c राजन्य् असति लोकस्य कुतो भार्या कुतो धनम् 12057042a तद् राजन् राजसिंहानां नान्यो धर्मः सनातनः 12057042c ऋते रक्षां सुविस्पष्टां रक्षा लोकस्य धारणम् 12057043a प्राचेतसेन मनुना श्लोकौ चेमाव् उदाहृतौ 12057043c राजधर्मेषु राजेन्द्र ताव् इहैकमनाः शृणु 12057044a षड् एतान् पुरुषो जह्याद् भिन्नां नावम् इवार्णवे 12057044c अप्रवक्तारम् आचार्यम् अनधीयानम् ऋत्विजम् 12057045a अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् 12057045c ग्रामकामं च गोपालं वनकामं च नापितम् 12058001 भीष्म उवाच 12058001a एतत् ते राजधर्माणां नवनीतं युधिष्ठिर 12058001c बृहस्पतिर् हि भगवान् नान्यं धर्मं प्रशंसति 12058002a विशालाक्षश् च भगवान् काव्यश् चैव महातपाः 12058002c सहस्राक्षो महेन्द्रश् च तथा प्राचेतसो मनुः 12058003a भरद्वाजश् च भगवांस् तथा गौरशिरा मुनिः 12058003c राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः 12058004a रक्षाम् एव प्रशंसन्ति धर्मं धर्मभृतां वर 12058004c राज्ञां राजीवताम्राक्ष साधनं चात्र वै शृणु 12058005a चारश् च प्रणिधिश् चैव काले दानम् अमत्सरः 12058005c युक्त्यादानं न चादानम् अयोगेन युधिष्ठिर 12058006a सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम् 12058006c अनार्जवैर् आर्जवैश् च शत्रुपक्षस्य भेदनम् 12058007a साधूनाम् अपरित्यागः कुलीनानां च धारणम् 12058007c निचयश् च निचेयानां सेवा बुद्धिमताम् अपि 12058008a बलानां हर्षणं नित्यं प्रजानाम् अन्ववेक्षणम् 12058008c कार्येष्व् अखेदः कोशस्य तथैव च विवर्धनम् 12058009a पुरगुप्तिर् अविश्वासः पौरसंघातभेदनम् 12058009c केतनानां च जीर्णानाम् अवेक्षा चैव सीदताम् 12058010a द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः 12058010c अरिमध्यस्थमित्राणां यथावच् चान्ववेक्षणम् 12058011a उपजापश् च भृत्यानाम् आत्मनः परदर्शनात् 12058011c अविश्वासः स्वयं चैव परस्याश्वासनं तथा 12058012a नीतिधर्मानुसरणं नित्यम् उत्थानम् एव च 12058012c रिपूणाम् अनवज्ञानं नित्यं चानार्यवर्जनम् 12058013a उत्थानं हि नरेन्द्राणां बृहस्पतिर् अभाषत 12058013c राजधर्मस्य यन् मूलं श्लोकांश् चात्र निबोध मे 12058014a उत्थानेनामृतं लब्धम् उत्थानेनासुरा हताः 12058014c उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च 12058015a उत्थानधीरः पुरुषो वाग्धीरान् अधितिष्ठति 12058015c उत्थानधीरं वाग्धीरा रमयन्त उपासते 12058016a उत्थानहीनो राजा हि बुद्धिमान् अपि नित्यशः 12058016c धर्षणीयो रिपूणां स्याद् भुजंग इव निर्विषः 12058017a न च शत्रुर् अवज्ञेयो दुर्बलो ऽपि बलीयसा 12058017c अल्पो ऽपि हि दहत्य् अग्निर् विषम् अल्पं हिनस्ति च 12058018a एकाश्वेनापि संभूतः शत्रुर् दुर्गसमाश्रितः 12058018c तं तं तापयते देशम् अपि राज्ञः समृद्धिनः 12058019a राज्ञो रहस्यं यद् वाक्यं जयार्थं लोकसंग्रहः 12058019c हृदि यच् चास्य जिह्मं स्यात् कारणार्थं च यद् भवेत् 12058020a यच् चास्य कार्यं वृजिनम् आर्जवेनैव धार्यते 12058020c दम्भनार्थाय लोकस्य धर्मिष्ठाम् आचरेत् क्रियाम् 12058021a राज्यं हि सुमहत् तन्त्रं दुर्धार्यम् अकृतात्मभिः 12058021c न शक्यं मृदुना वोढुम् आघातस्थानम् उत्तमम् 12058022a राज्यं सर्वामिषं नित्यम् आर्जवेनेह धार्यते 12058022c तस्मान् मिश्रेण सततं वर्तितव्यं युधिष्ठिर 12058023a यद्य् अप्य् अस्य विपत्तिः स्याद् रक्षमाणस्य वै प्रजाः 12058023c सो ऽप्य् अस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः 12058024a एष ते राजधर्माणां लेशः समनुवर्णितः 12058024c भूयस् ते यत्र संदेहस् तद् ब्रूहि वदतां वर 12058025 वैशंपायन उवाच 12058025a ततो व्यासश् च भगवान् देवस्थानो ऽश्मना सह 12058025c वासुदेवः कृपश् चैव सात्यकिः संजयस् तथा 12058026a साधु साध्व् इति संहृष्टाः पुष्यमाणैर् इवाननैः 12058026c अस्तुवंस् ते नरव्याघ्रं भीष्मं धर्मभृतां वरम् 12058027a ततो दीनमना भीष्मम् उवाच कुरुसत्तमः 12058027c नेत्राभ्याम् अश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन् 12058028a श्व इदानीं स्वसंदेहं प्रक्ष्यामि त्वा पितामह 12058028c उपैति सविताप्य् अस्तं रसम् आपीय पार्थिवम् 12058029a ततो द्विजातीन् अभिवाद्य केशवः; कृपश् च ते चैव युधिष्ठिरादयः 12058029c प्रदक्षिणीकृत्य महानदीसुतं; ततो रथान् आरुरुहुर् मुदा युताः 12058030a दृषद्वतीं चाप्य् अवगाह्य सुव्रताः; कृतोदकार्याः कृतजप्यमङ्गलाः 12058030c उपास्य संध्यां विधिवत् परंतपास्; ततः पुरं ते विविशुर् गजाह्वयम् 12059001 वैशंपायन उवाच 12059001a ततः काल्यं समुत्थाय कृतपौर्वाह्णिकक्रियाः 12059001c ययुस् ते नगराकारै रथैः पाण्डवयादवाः 12059002a प्रपद्य च कुरुक्षेत्रं भीष्मम् आसाद्य चानघम् 12059002c सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम् 12059003a व्यासादीन् अभिवाद्यर्षीन् सर्वैस् तैश् चाभिनन्दिताः 12059003c निषेदुर् अभितो भीष्मं परिवार्य समन्ततः 12059004a ततो राजा महातेजा धर्मराजो युधिष्ठिरः 12059004c अब्रवीत् प्राञ्जलिर् भीष्मं प्रतिपूज्याभिवाद्य च 12059005a य एष राजा-राजेति शब्दश् चरति भारत 12059005c कथम् एष समुत्पन्नस् तन् मे ब्रूहि पितामह 12059006a तुल्यपाणिशिरोग्रीवस् तुल्यबुद्धीन्द्रियात्मकः 12059006c तुल्यदुःखसुखात्मा च तुल्यपृष्ठभुजोदरः 12059007a तुल्यशुक्रास्थिमज्जश् च तुल्यमांसासृग् एव च 12059007c निःश्वासोच्छ्वासतुल्यश् च तुल्यप्राणशरीरवान् 12059008a समानजन्ममरणः समः सर्वगुणैर् नृणाम् 12059008c विशिष्टबुद्धीञ् शूरांश् च कथम् एको ऽधितिष्ठति 12059009a कथम् एको महीं कृत्स्नां वीरशूरार्यसंकुलाम् 12059009c रक्षत्य् अपि च लोको ऽस्य प्रसादम् अभिवाञ्छति 12059010a एकस्य च प्रसादेन कृत्स्नो लोकः प्रसीदति 12059010c व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः 12059011a एतद् इच्छाम्य् अहं सर्वं तत्त्वेन भरतर्षभ 12059011c श्रोतुं तन् मे यथातत्त्वं प्रब्रूहि वदतां वर 12059012a नैतत् कारणम् अल्पं हि भविष्यति विशां पते 12059012c यद् एकस्मिञ् जगत् सर्वं देववद् याति संनतिम् 12059013 भीष्म उवाच 12059013a नियतस् त्वं नरश्रेष्ठ शृणु सर्वम् अशेषतः 12059013c यथा राज्यं समुत्पन्नम् आदौ कृतयुगे ऽभवत् 12059014a नैव राज्यं न राजासीन् न दण्डो न च दाण्डिकः 12059014c धर्मेणैव प्रजाः सर्वा रक्षन्ति च परस्परम् 12059015a पालयानास् तथान्योन्यं नरा धर्मेण भारत 12059015c खेदं परमम् आजग्मुस् ततस् तान् मोह आविशत् 12059016a ते मोहवशम् आपन्ना मानवा मनुजर्षभ 12059016c प्रतिपत्तिविमोहाच् च धर्मस् तेषाम् अनीनशत् 12059017a नष्टायां प्रतिपत्तौ तु मोहवश्या नरास् तदा 12059017c लोभस्य वशम् आपन्नाः सर्वे भारतसत्तम 12059018a अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास् ततः 12059018c कामो नामापरस् तत्र समपद्यत वै प्रभो 12059019a तांस् तु कामवशं प्राप्तान् रागो नाम समस्पृशत् 12059019c रक्ताश् च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर 12059020a अगम्यागमनं चैव वाच्यावाच्यं तथैव च 12059020c भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन् 12059021a विप्लुते नरलोके ऽस्मिंस् ततो ब्रह्म ननाश ह 12059021c नाशाच् च ब्रह्मणो राजन् धर्मो नाशम् अथागमत् 12059022a नष्टे ब्रह्मणि धर्मे च देवास् त्रासम् अथागमन् 12059022c ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः 12059023a प्रपद्य भगवन्तं ते देवा लोकपितामहम् 12059023c ऊचुः प्राञ्जलयः सर्वे दुःखशोकभयार्दिताः 12059024a भगवन् नरलोकस्थं नष्टं ब्रह्म सनातनम् 12059024c लोभमोहादिभिर् भावैस् ततो नो भयम् आविशत् 12059025a ब्रह्मणश् च प्रणाशेन धर्मो ऽप्य् अनशद् ईश्वर 12059025c ततः स्म समतां याता मर्त्यैस् त्रिभुवनेश्वर 12059026a अधो हि वर्षम् अस्माकं मर्त्यास् तूर्ध्वप्रवर्षिणः 12059026c क्रियाव्युपरमात् तेषां ततो ऽगच्छाम संशयम् 12059027a अत्र निःश्रेयसं यन् नस् तद् ध्यायस्व पितामह 12059027c त्वत्प्रभावसमुत्थो ऽसौ प्रभावो नो विनश्यति 12059028a तान् उवाच सुरान् सर्वान् स्वयंभूर् भगवांस् ततः 12059028c श्रेयो ऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः 12059029a ततो ऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् 12059029c यत्र धर्मस् तथैवार्थः कामश् चैवानुवर्णितः 12059030a त्रिवर्ग इति विख्यातो गण एष स्वयंभुवा 12059030c चतुर्थो मोक्ष इत्य् एव पृथगर्थः पृथग्गणः 12059031a मोक्षस्यापि त्रिवर्गो ऽन्यः प्रोक्तः सत्त्वं रजस् तमः 12059031c स्थानं वृद्धिः क्षयश् चैव त्रिवर्गश् चैव दण्डजः 12059032a आत्मा देशश् च कालश् चाप्य् उपायाः कृत्यम् एव च 12059032c सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः 12059033a त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ 12059033c दण्डनीतिश् च विपुला विद्यास् तत्र निदर्शिताः 12059034a अमात्यरक्षाप्रणिधी राजपुत्रस्य रक्षणम् 12059034c चारश् च विविधोपायः प्रणिधिश् च पृथग्विधः 12059035a साम चोपप्रदानं च भेदो दण्डश् च पाण्डव 12059035c उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता 12059036a मन्त्रश् च वर्णितः कृत्स्नस् तथा भेदार्थ एव च 12059036c विभ्रंशश् चैव मन्त्रस्य सिद्ध्यसिद्ध्योश् च यत् फलम् 12059037a संधिश् च विविधाभिख्यो हीनो मध्यस् तथोत्तमः 12059037c भयसत्कारवित्ताख्यः कार्त्स्न्येन परिवर्णितः 12059038a यात्राकालाश् च चत्वारस् त्रिवर्गस्य च विस्तरः 12059038c विजयो धर्मयुक्तश् च तथार्थविजयश् च ह 12059039a आसुरश् चैव विजयस् तथा कार्त्स्न्येन वर्णितः 12059039c लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् 12059040a प्रकाशश् चाप्रकाशश् च दण्डो ऽथ परिशब्दितः 12059040c प्रकाशो ऽष्टविधस् तत्र गुह्यस् तु बहुविस्तरः 12059041a रथा नागा हयाश् चैव पादाताश् चैव पाण्डव 12059041c विष्टिर् नावश् चराश् चैव देशिकाः पथि चाष्टकम् 12059042a अङ्गान्य् एतानि कौरव्य प्रकाशानि बलस्य तु 12059042c जङ्गमाजङ्गमाश् चोक्ताश् चूर्णयोगा विषादयः 12059043a स्पर्शे चाभ्यवहार्ये चाप्य् उपांशुर् विविधः स्मृतः 12059043c अरिर् मित्रम् उदासीन इत्य् एते ऽप्य् अनुवर्णिताः 12059044a कृत्स्ना मार्गगुणाश् चैव तथा भूमिगुणाश् च ह 12059044c आत्मरक्षणम् आश्वासः स्पशानां चान्ववेक्षणम् 12059045a कल्पना विविधाश् चापि नृनागरथवाजिनाम् 12059045c व्यूहाश् च विविधाभिख्या विचित्रं युद्धकौशलम् 12059046a उत्पाताश् च निपाताश् च सुयुद्धं सुपलायनम् 12059046c शस्त्राणां पायनज्ञानं तथैव भरतर्षभ 12059047a बलव्यसनमुक्तं च तथैव बलहर्षणम् 12059047c पीडनास्कन्दकालश् च भयकालश् च पाण्डव 12059048a तथा खातविधानं च योगसंचार एव च 12059048c चौराटव्यबलैश् चोग्रैः परराष्ट्रस्य पीडनम् 12059049a अग्निदैर् गरदैश् चैव प्रतिरूपकचारकैः 12059049c श्रेणिमुख्योपजापेन वीरुधश् छेदनेन च 12059050a दूषणेन च नागानाम् आशङ्काजननेन च 12059050c आरोधनेन भक्तस्य पथश् चोपार्जनेन च 12059051a सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम् 12059051c दूतसामर्थ्ययोगश् च राष्ट्रस्य च विवर्धनम् 12059052a अरिमध्यस्थमित्राणां सम्यक् चोक्तं प्रपञ्चनम् 12059052c अवमर्दः प्रतीघातस् तथैव च बलीयसाम् 12059053a व्यवहारः सुसूक्ष्मश् च तथा कण्टकशोधनम् 12059053c शमो व्यायामयोगश् च योगो द्रव्यस्य संचयः 12059054a अभृतानां च भरणं भृतानां चान्ववेक्षणम् 12059054c अर्थकाले प्रदानं च व्यसनेष्व् अप्रसङ्गिता 12059055a तथा राजगुणाश् चैव सेनापतिगुणाश् च ये 12059055c कारणस्य च कर्तुश् च गुणदोषास् तथैव च 12059056a दुष्टेङ्गितं च विविधं वृत्तिश् चैवानुजीविनाम् 12059056c शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम् 12059057a अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम् 12059057c प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत् तथा 12059058a विसर्गो ऽर्थस्य धर्मार्थम् अर्थार्थं कामहेतुना 12059058c चतुर्थो व्यसनाघाते तथैवात्रानुवर्णितः 12059059a क्रोधजानि तथोग्राणि कामजानि तथैव च 12059059c दशोक्तानि कुरुश्रेष्ठ व्यसनान्य् अत्र चैव ह 12059060a मृगयाक्षास् तथा पानं स्त्रियश् च भरतर्षभ 12059060c कामजान्य् आहुर् आचार्याः प्रोक्तानीह स्वयंभुवा 12059061a वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यम् एव च 12059061c आत्मनो निग्रहस् त्यागो ऽथार्थदूषणम् एव च 12059062a यन्त्राणि विविधान्य् एव क्रियास् तेषां च वर्णिताः 12059062c अवमर्दः प्रतीघातः केतनानां च भञ्जनम् 12059063a चैत्यद्रुमाणाम् आमर्दो रोधःकर्मान्तनाशनम् 12059063c अपस्करो ऽथ गमनं तथोपास्या च वर्णिता 12059064a पणवानकशङ्खानां भेरीणां च युधां वर 12059064c उपार्जनं च द्रव्याणां परमर्म च तानि षट् 12059065a लब्धस्य च प्रशमनं सतां चैव हि पूजनम् 12059065c विद्वद्भिर् एकीभावश् च प्रातर्होमविधिज्ञता 12059066a मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया 12059066c आहारयोजनं चैव नित्यम् आस्तिक्यम् एव च 12059067a एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः 12059067c उत्सवानां समाजानां क्रियाः केतनजास् तथा 12059068a प्रत्यक्षा च परोक्षा च सर्वाधिकरणेषु च 12059068c वृत्तिर् भरतशार्दूल नित्यं चैवान्ववेक्षणम् 12059069a अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम् 12059069c अनुजीविस्वजातिभ्यो गुणेषु परिरक्षणम् 12059070a रक्षणं चैव पौराणां स्वराष्ट्रस्य विवर्धनम् 12059070c मण्डलस्था च या चिन्ता राजन् द्वादशराजिका 12059071a द्वासप्ततिमतिश् चैव प्रोक्ता या च स्वयंभुवा 12059071c देशजातिकुलानां च धर्माः समनुवर्णिताः 12059072a धर्मश् चार्थश् च कामश् च मोक्षश् चात्रानुवर्णितः 12059072c उपायश् चार्थलिप्सा च विविधा भूरिदक्षिणाः 12059073a मूलकर्मक्रिया चात्र माया योगश् च वर्णितः 12059073c दूषणं स्रोतसाम् अत्र वर्णितं च स्थिराम्भसाम् 12059074a यैर् यैर् उपायैर् लोकश् च न चलेद् आर्यवर्त्मनः 12059074c तत् सर्वं राजशार्दूल नीतिशास्त्रे ऽनुवर्णितम् 12059075a एतत् कृत्वा शुभं शास्त्रं ततः स भगवान् प्रभुः 12059075c देवान् उवाच संहृष्टः सर्वाञ् शक्रपुरोगमान् 12059076a उपकाराय लोकस्य त्रिवर्गस्थापनाय च 12059076c नवनीतं सरस्वत्या बुद्धिर् एषा प्रभाविता 12059077a दण्डेन सहिता ह्य् एषा लोकरक्षणकारिका 12059077c निग्रहानुग्रहरता लोकान् अनु चरिष्यति 12059078a दण्डेन नीयते चेयं दण्डं नयति चाप्य् उत 12059078c दण्डनीतिर् इति प्रोक्ता त्री&l लोकान् अनुवर्तते 12059079a षाड्गुण्यगुणसारैषा स्थास्यत्य् अग्रे महात्मसु 12059079c महत्त्वात् तस्य दण्डस्य नीतिर् विस्पष्टलक्षणा 12059080a नयचारश् च विपुलो येन सर्वम् इदं ततम् 12059080c आगमश् च पुराणानां महर्षीणां च संभवः 12059081a तीर्थवंशश् च वंशश् च नक्षत्राणां युधिष्ठिर 12059081c सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च 12059082a चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम् 12059082c इतिहासोपवेदाश् च न्यायः कृत्स्नश् च वर्णितः 12059083a तपो ज्ञानम् अहिंसा च सत्यासत्ये नयः परः 12059083c वृद्धोपसेवा दानं च शौचम् उत्थानम् एव च 12059084a सर्वभूतानुकम्पा च सर्वम् अत्रोपवर्णितम् 12059084c भुवि वाचोगतं यच् च तच् च सर्वं समर्पितम् 12059085a तस्मिन् पैतामहे शास्त्रे पाण्डवैतद् असंशयम् 12059085c धर्मार्थकाममोक्षाश् च सकला ह्य् अत्र शब्दिताः 12059086a ततस् तां भगवान् नीतिं पूर्वं जग्राह शंकरः 12059086c बहुरूपो विशालाक्षः शिवः स्थाणुर् उमापतिः 12059087a युगानाम् आयुषो ह्रासं विज्ञाय भगवाञ् शिवः 12059087c संचिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम् 12059088a वैशालाक्षम् इति प्रोक्तं तद् इन्द्रः प्रत्यपद्यत 12059088c दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः 12059089a भगवान् अपि तच् छास्त्रं संचिक्षेप पुरंदरः 12059089c सहस्रैः पञ्चभिस् तात यद् उक्तं बाहुदन्तकम् 12059090a अध्यायानां सहस्रैस् तु त्रिभिर् एव बृहस्पतिः 12059090c संचिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तद् उच्यते 12059091a अध्यायानां सहस्रेण काव्यः संक्षेपम् अब्रवीत् 12059091c तच् छास्त्रम् अमितप्रज्ञो योगाचार्यो महातपाः 12059092a एवं लोकानुरोधेन शास्त्रम् एतन् महर्षिभिः 12059092c संक्षिप्तम् आयुर् विज्ञाय मर्त्यानां ह्रासि पाण्डव 12059093a अथ देवाः समागम्य विष्णुम् ऊचुः प्रजापतिम् 12059093c एको यो ऽर्हति मर्त्येभ्यः श्रैष्ठ्यं तं वै समादिश 12059094a ततः संचिन्त्य भगवान् देवो नारायणः प्रभुः 12059094c तैजसं वै विरजसं सो ऽसृजन् मानसं सुतम् 12059095a विरजास् तु महाभाग विभुत्वं भुवि नैच्छत 12059095c न्यासायैवाभवद् बुद्धिः प्रणीता तस्य पाण्डव 12059096a कीर्तिमांस् तस्य पुत्रो ऽभूत् सो ऽपि पञ्चातिगो ऽभवत् 12059096c कर्दमस् तस्य च सुतः सो ऽप्य् अतप्यन् महत् तपः 12059097a प्रजापतेः कर्दमस्य अनङ्गो नाम वै सुतः 12059097c प्रजानां रक्षिता साधुर् दण्डनीतिविशारदः 12059098a अनङ्गपुत्रो ऽतिबलो नीतिमान् अधिगम्य वै 12059098c अभिपेदे महीराज्यम् अथेन्द्रियवशो ऽभवत् 12059099a मृत्योस् तु दुहिता राजन् सुनीथा नाम मानसी 12059099c प्रख्याता त्रिषु लोकेषु या सा वेनम् अजीजनत् 12059100a तं प्रजासु विधर्माणं रागद्वेषवशानुगम् 12059100c मन्त्रपूतैः कुशैर् जघ्नुर् ऋषयो ब्रह्मवादिनः 12059101a ममन्थुर् दक्षिणं चोरुम् ऋषयस् तस्य मन्त्रतः 12059101c ततो ऽस्य विकृतो जज्ञे ह्रस्वाङ्गः पुरुषो भुवि 12059102a दग्धस्थाणुप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः 12059102c निषीदेत्य् एवम् ऊचुस् तम् ऋषयो ब्रह्मवादिनः 12059103a तस्मान् निषादाः संभूताः क्रूराः शैलवनाश्रयाः 12059103c ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः 12059104a भूयो ऽस्य दक्षिणं पाणिं ममन्थुस् ते महर्षयः 12059104c ततः पुरुष उत्पन्नो रूपेणेन्द्र इवापरः 12059105a कवची बद्धनिस्त्रिंशः सशरः सशरासनः 12059105c वेदवेदाङ्गविच् चैव धनुर्वेदे च पारगः 12059106a तं दण्डनीतिः सकला श्रिता राजन् नरोत्तमम् 12059106c ततः स प्राञ्जलिर् वैन्यो महर्षींस् तान् उवाच ह 12059107a सुसूक्ष्मा मे समुत्पन्ना बुद्धिर् धर्मार्थदर्शिनी 12059107c अनया किं मया कार्यं तन् मे तत्त्वेन शंसत 12059108a यन् मां भवन्तो वक्ष्यन्ति कार्यम् अर्थसमन्वितम् 12059108c तद् अहं वै करिष्यामि नात्र कार्या विचारणा 12059109a तम् ऊचुर् अथ देवास् ते ते चैव परमर्षयः 12059109c नियतो यत्र धर्मो वै तम् अशङ्कः समाचर 12059110a प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु 12059110c कामक्रोधौ च लोभं च मानं चोत्सृज्य दूरतः 12059111a यश् च धर्मात् प्रविचलेल् लोके कश् चन मानवः 12059111c निग्राह्यस् ते स बाहुभ्यां शश्वद् धर्मम् अवेक्षतः 12059112a प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा 12059112c पालयिष्याम्य् अहं भौमं ब्रह्म इत्य् एव चासकृत् 12059113a यश् चात्र धर्मनीत्य् उक्तो दण्डनीतिव्यपाश्रयः 12059113c तम् अशङ्कः करिष्यामि स्ववशो न कदा चन 12059114a अदण्ड्या मे द्विजाश् चेति प्रतिजानीष्व चाभिभो 12059114c लोकं च संकरात् कृत्स्नात् त्रातास्मीति परंतप 12059115a वैन्यस् ततस् तान् उवाच देवान् ऋषिपुरोगमान् 12059115c ब्राह्मणा मे सहायाश् चेद् एवम् अस्तु सुरर्षभाः 12059116a एवम् अस्त्व् इति वैन्यस् तु तैर् उक्तो ब्रह्मवादिभिः 12059116c पुरोधाश् चाभवत् तस्य शुक्रो ब्रह्ममयो निधिः 12059117a मन्त्रिणो वालखिल्यास् तु सारस्वत्यो गणो ह्य् अभूत् 12059117c महर्षिर् भगवान् गर्गस् तस्य सांवत्सरो ऽभवत् 12059118a आत्मनाष्टम इत्य् एव श्रुतिर् एषा परा नृषु 12059118c उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ 12059119a समतां वसुधायाश् च स सम्यग् उपपादयत् 12059119c वैषम्यं हि परं भूमेर् आसीद् इति ह नः श्रुतम् 12059120a स विष्णुना च देवेन शक्रेण विबुधैः सह 12059120c ऋषिभिश् च प्रजापाल्ये ब्रह्मणा चाभिषेचितः 12059121a तं साक्षात् पृथिवी भेजे रत्नान्य् आदाय पाण्डव 12059121c सागरः सरितां भर्ता हिमवांश् चाचलोत्तमः 12059122a शक्रश् च धनम् अक्षय्यं प्रादात् तस्य युधिष्ठिर 12059122c रुक्मं चापि महामेरुः स्वयं कनकपर्वतः 12059123a यक्षराक्षसभर्ता च भगवान् नरवाहनः 12059123c धर्मे चार्थे च कामे च समर्थं प्रददौ धनम् 12059124a हया रथाश् च नागाश् च कोटिशः पुरुषास् तथा 12059124c प्रादुर्बभूवुर् वैन्यस्य चिन्तनाद् एव पाण्डव 12059124e न जरा न च दुर्भिक्षं नाधयो व्याधयस् तथा 12059125a सरीसृपेभ्यः स्तेनेभ्यो न चान्योन्यात् कदा चन 12059125c भयम् उत्पद्यते तत्र तस्य राज्ञो ऽभिरक्षणात् 12059126a तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च 12059126c यक्षराक्षसनागैश् चापीप्सितं यस्य यस्य यत् 12059127a तेन धर्मोत्तरश् चायं कृतो लोको महात्मना 12059127c रञ्जिताश् च प्रजाः सर्वास् तेन राजेति शब्द्यते 12059128a ब्राह्मणानां क्षतत्राणात् ततः क्षत्रिय उच्यते 12059128c प्रथिता धनतश् चेयं पृथिवी साधुभिः स्मृता 12059129a स्थापनं चाकरोद् विष्णुः स्वयम् एव सनातनः 12059129c नातिवर्तिष्यते कश् चिद् राजंस् त्वाम् इति पार्थिव 12059130a तपसा भगवान् विष्णुर् आविवेश च भूमिपम् 12059130c देववन् नरदेवानां नमते यज् जगन् नृप 12059131a दण्डनीत्या च सततं रक्षितं तं नरेश्वर 12059131c नाधर्षयत् ततः कश् चिच् चारनित्याच् च दर्शनात् 12059132a आत्मना करणैश् चैव समस्येह महीक्षितः 12059132c को हेतुर् यद् वशे तिष्ठेल् लोको दैवाद् ऋते गुणात् 12059133a विष्णोर् ललाटात् कमलं सौवर्णम् अभवत् तदा 12059133c श्रीः संभूता यतो देवी पत्नी धर्मस्य धीमतः 12059134a श्रियः सकाशाद् अर्थश् च जातो धर्मेण पाण्डव 12059134c अथ धर्मस् तथैवार्थः श्रीश् च राज्ये प्रतिष्ठिता 12059135a सुकृतस्य क्षयाच् चैव स्वर्लोकाद् एत्य मेदिनीम् 12059135c पार्थिवो जायते तात दण्डनीतिवशानुगः 12059136a महत्त्वेन च संयुक्तो वैष्णवेन नरो भुवि 12059136c बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति 12059137a स्थापनाम् अथ देवानां न कश् चिद् अतिवर्तते 12059137c तिष्ठत्य् एकस्य च वशे तं चेद् अनुविधीयते 12059138a शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते 12059138c तुल्यस्यैकस्य यस्यायं लोको वचसि तिष्ठति 12059139a यो ह्य् अस्य मुखम् अद्राक्षीत् सोम्य सो ऽस्य वशानुगः 12059139c सुभगं चार्थवन्तं च रूपवन्तं च पश्यति 12059140a ततो जगति राजेन्द्र सततं शब्दितं बुधैः 12059140c देवाश् च नरदेवाश् च तुल्या इति विशां पते 12059141a एतत् ते सर्वम् आख्यातं महत्त्वं प्रति राजसु 12059141c कार्त्स्न्येन भरतश्रेष्ठ किम् अन्यद् इह वर्तताम् 12060001 वैशंपायन उवाच 12060001a ततः पुनः स गाङ्गेयम् अभिवाद्य पितामहम् 12060001c प्राञ्जलिर् नियतो भूत्वा पर्यपृच्छद् युधिष्ठिरः 12060002a के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् 12060002c चतुर्णाम् आश्रमाणां च राजधर्माश् च के मताः 12060003a केन स्विद् वर्धते राष्ट्रं राजा केन विवर्धते 12060003c केन पौराश् च भृत्याश् च वर्धन्ते भरतर्षभ 12060004a कोशं दण्डं च दुर्गं च सहायान् मन्त्रिणस् तथा 12060004c ऋत्विक्पुरोहिताचार्यान् कीदृशान् वर्जयेन् नृपः 12060005a केषु विश्वसितव्यं स्याद् राज्ञां कस्यां चिद् आपदि 12060005c कुतो वात्मा दृढो रक्ष्यस् तन् मे ब्रूहि पितामह 12060006 भीष्म उवाच 12060006a नमो धर्माय महते नमः कृष्णाय वेधसे 12060006c ब्राह्मणेभ्यो नमस्कृत्वा धर्मान् वक्ष्यामि शाश्वतान् 12060007a अक्रोधः सत्यवचनं संविभागः क्षमा तथा 12060007c प्रजनः स्वेषु दारेषु शौचम् अद्रोह एव च 12060008a आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः 12060008c ब्राह्मणस्य तु यो धर्मस् तं ते वक्ष्यामि केवलम् 12060009a दमम् एव महाराज धर्मम् आहुः पुरातनम् 12060009c स्वाध्यायो ऽध्यापनं चैव तत्र कर्म समाप्यते 12060010a तं चेद् वित्तम् उपागच्छेद् वर्तमानं स्वकर्मणि 12060010c अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम् 12060011a कुर्वीतापत्यसंतानम् अथो दद्याद् यजेत च 12060011c संविभज्य हि भोक्तव्यं धनं सद्भिर् इतीष्यते 12060012a परिनिष्ठितकार्यस् तु स्वाध्यायेनैव ब्राह्मणः 12060012c कुर्याद् अन्यन् न वा कुर्यान् मैत्रो ब्राह्मण उच्यते 12060013a क्षत्रियस्यापि यो धर्मस् तं ते वक्ष्यामि भारत 12060013c दद्याद् राजा न याचेत यजेत न तु याजयेत् 12060014a नाध्यापयेद् अधीयीत प्रजाश् च परिपालयेत् 12060014c नित्योद्युक्तो दस्युवधे रणे कुर्यात् पराक्रमम् 12060015a ये च क्रतुभिर् ईजानाः श्रुतवन्तश् च भूमिपाः 12060015c य एवाहवजेतारस् त एषां लोकजित्तमाः 12060016a अविक्षतेन देहेन समराद् यो निवर्तते 12060016c क्षत्रियो नास्य तत् कर्म प्रशंसन्ति पुराविदः 12060017a वधं हि क्षत्रबन्धूनां धर्मम् आहुः प्रधानतः 12060017c नास्य कृत्यतमं किं चिद् अन्यद् दस्युनिबर्हणात् 12060018a दानम् अध्ययनं यज्ञो योगः क्षेमो विधीयते 12060018c तस्माद् राज्ञा विशेषेण योद्धव्यं धर्मम् ईप्सता 12060019a स्वेषु धर्मेष्व् अवस्थाप्य प्रजाः सर्वा महीपतिः 12060019c धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत् 12060020a परिनिष्ठितकार्यः स्यान् नृपतिः परिपालनात् 12060020c कुर्याद् अन्यन् न वा कुर्याद् ऐन्द्रो राजन्य उच्यते 12060021a वैश्यस्यापीह यो धर्मस् तं ते वक्ष्यामि भारत 12060021c दानम् अध्ययनं यज्ञः शौचेन धनसंचयः 12060022a पितृवत् पालयेद् वैश्यो युक्तः सर्वपशून् इह 12060022c विकर्म तद् भवेद् अन्यत् कर्म यद् यत् समाचरेत् 12060022e रक्षया स हि तेषां वै महत् सुखम् अवाप्नुयात् 12060023a प्रजापतिर् हि वैश्याय सृष्ट्वा परिददे पशून् 12060023c ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः 12060024a तस्य वृत्तिं प्रवक्ष्यामि यच् च तस्योपजीवनम् 12060024c षण्णाम् एकां पिबेद् धेनुं शताच् च मिथुनं हरेत् 12060025a लये च सप्तमो भागस् तथा शृङ्गे कला खुरे 12060025c सस्यस्य सर्वबीजानाम् एषा सांवत्सरी भृतिः 12060026a न च वैश्यस्य कामः स्यान् न रक्षेयं पशून् इति 12060026c वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन 12060027a शूद्रस्यापि हि यो धर्मस् तं ते वक्ष्यामि भारत 12060027c प्रजापतिर् हि वर्णानां दासं शूद्रम् अकल्पयत् 12060028a तस्माच् छूद्रस्य वर्णानां परिचर्या विधीयते 12060028c तेषां शुश्रूषणाच् चैव महत् सुखम् अवाप्नुयात् 12060029a शूद्र एतान् परिचरेत् त्रीन् वर्णान् अनसूयकः 12060029c संचयांश् च न कुर्वीत जातु शूद्रः कथं चन 12060030a पापीयान् हि धनं लब्ध्वा वशे कुर्याद् गरीयसः 12060030c राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः 12060031a तस्य वृत्तिं प्रवक्ष्यामि यच् च तस्योपजीवनम् 12060031c अवश्यभरणीयो हि वर्णानां शूद्र उच्यते 12060032a छत्रं वेष्टनम् औशीरम् उपानद् व्यजनानि च 12060032c यातयामानि देयानि शूद्राय परिचारिणे 12060033a अधार्याणि विशीर्णानि वसनानि द्विजातिभिः 12060033c शूद्रायैव विधेयानि तस्य धर्मधनं हि तत् 12060034a यश् च कश् चिद् द्विजातीनां शूद्रः शुश्रूषुर् आव्रजेत् 12060034c कल्प्यां तस्य तु तेनाहुर् वृत्तिं धर्मविदो जनाः 12060034e देयः पिण्डो ऽनपेताय भर्तव्यौ वृद्धदुर्बलौ 12060035a शूद्रेण च न हातव्यो भर्ता कस्यां चिद् आपदि 12060035c अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये 12060035e न हि स्वम् अस्ति शूद्रस्य भर्तृहार्यधनो ह्य् असौ 12060036a उक्तस् त्रयाणां वर्णानां यज्ञस् त्रय्यैव भारत 12060036c स्वाहाकारनमस्कारौ मन्त्रः शूद्रे विधीयते 12060037a ताभ्यां शूद्रः पाकयज्ञैर् यजेत व्रतवान् स्वयम् 12060037c पूर्णपात्रमयीम् आहुः पाकयज्ञस्य दक्षिणाम् 12060038a शूद्रः पैजवनो नाम सहस्राणां शतं ददौ 12060038c ऐन्द्राग्नेन विधानेन दक्षिणाम् इति नः श्रुतम् 12060039a अतो हि सर्ववर्णानां श्रद्धायज्ञो विधीयते 12060039c दैवतं हि महच् छ्रद्धा पवित्रं यजतां च यत् 12060040a दैवतं परमं विप्राः स्वेन स्वेन परस्परम् 12060040c अयजन्न् इह सत्रैस् ते तैस् तैः कामैः सनातनैः 12060041a संसृष्टा ब्राह्मणैर् एव त्रिषु वर्णेषु सृष्टयः 12060041c देवानाम् अपि ये देवा यद् ब्रूयुस् ते परं हि तत् 12060041e तस्माद् वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया 12060042a ऋग्यजुःसामवित् पूज्यो नित्यं स्याद् देववद् द्विजः 12060042c अनृग्यजुर् असामा तु प्राजापत्य उपद्रवः 12060043a यज्ञो मनीषया तात सर्ववर्णेषु भारत 12060043c नास्य यज्ञहनो देवा ईहन्ते नेतरे जनाः 12060043e तस्मात् सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते 12060044a स्वं दैवतं ब्राह्मणाः स्वेन नित्यं; परान् वर्णान् अयजन्न् एवम् आसीत् 12060044c आरोचिता नः सुमहान् स धर्मः; सृष्टो ब्रह्मणा त्रिषु वर्णेषु दृष्टः 12060045a तस्माद् वर्णा ऋजवो जातिधर्माः; संसृज्यन्ते तस्य विपाक एषः 12060045c एकं साम यजुर् एकम् ऋग् एका; विप्रश् चैको ऽनिश्चयस् तेषु दृष्टः 12060046a अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः 12060046c वैखानसानां राजेन्द्र मुनीनां यष्टुम् इच्छताम् 12060047a उदिते ऽनुदिते वापि श्रद्दधानो जितेन्द्रियः 12060047c वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत् 12060048a यत् स्कन्नम् अस्य तत् पूर्वं यद् अस्कन्नं तद् उत्तरम् 12060048c बहूनि यज्ञरूपाणि नानाकर्मफलानि च 12060049a तानि यः संविजानाति ज्ञाननिश्चयनिश्चितः 12060049c द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषो ऽर्हति 12060050a स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः 12060050c यष्टुम् इच्छति यज्ञं यः साधुम् एव वदन्ति तम् 12060051a ऋषयस् तं प्रशंसन्ति साधु चैतद् असंशयम् 12060051c सर्वथा सर्ववर्णैर् हि यष्टव्यम् इति निश्चयः 12060051e न हि यज्ञसमं किं चित् त्रिषु लोकेषु विद्यते 12060052a तस्माद् यष्टव्यम् इत्य् आहुः पुरुषेणानसूयता 12060052c श्रद्धापवित्रम् आश्रित्य यथाशक्ति प्रयच्छता 12061001 भीष्म उवाच 12061001a आश्रमाणां महाबाहो शृणु सत्यपराक्रम 12061001c चतुर्णाम् इह वर्णानां कर्माणि च युधिष्ठिर 12061002a वानप्रस्थं भैक्षचर्यां गार्हस्थ्यं च महाश्रमम् 12061002c ब्रह्मचर्याश्रमं प्राहुश् चतुर्थं ब्राह्मणैर् वृतम् 12061003a जटाकरणसंस्कारं द्विजातित्वम् अवाप्य च 12061003c आधानादीनि कर्माणि प्राप्य वेदम् अधीत्य च 12061004a सदारो वाप्य् अदारो वा आत्मवान् संयतेन्द्रियः 12061004c वानप्रस्थाश्रमं गच्छेत् कृतकृत्यो गृहाश्रमात् 12061005a तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् 12061005c ऊर्ध्वरेताः प्रजायित्वा गच्छत्य् अक्षरसात्मताम् 12061006a एतान्य् एव निमित्तानि मुनीनाम् ऊर्ध्वरेतसाम् 12061006c कर्तव्यानीह विप्रेण राजन्न् आदौ विपश्चिता 12061007a चरितब्रह्मचर्यस्य ब्राह्मणस्य विशां पते 12061007c भैक्षचर्यास्व् अधीकारः प्रशस्त इह मोक्षिणः 12061008a यत्रास्तमितशायी स्यान् निरग्निर् अनिकेतनः 12061008c यथोपलब्धजीवी स्यान् मुनिर् दान्तो जितेन्द्रियः 12061009a निराशीः स्यात् सर्वसमो निर्भोगो निर्विकारवान् 12061009c विप्रः क्षेमाश्रमं प्राप्तो गच्छत्य् अक्षरसात्मताम् 12061010a अधीत्य वेदान् कृतसर्वकृत्यः; संतानम् उत्पाद्य सुखानि भुक्त्वा 12061010c समाहितः प्रचरेद् दुश्चरं तं; गार्हस्थ्यधर्मं मुनिधर्मदृष्टम् 12061011a स्वदारतुष्ट ऋतुकालगामी; नियोगसेवी नशठो नजिह्मः 12061011c मिताशनो देवपरः कृतज्ञः; सत्यो मृदुश् चानृशंसः क्षमावान् 12061012a दान्तो विधेयो हव्यकव्ये ऽप्रमत्तो; अन्नस्य दाता सततं द्विजेभ्यः 12061012c अमत्सरी सर्वलिङ्गिप्रदाता; वैताननित्यश् च गृहाश्रमी स्यात् 12061013a अथात्र नारायणगीतम् आहुर्; महर्षयस् तात महानुभावाः 12061013c महार्थम् अत्यर्थतपःप्रयुक्तं; तद् उच्यमानं हि मया निबोध 12061014a सत्यार्जवं चातिथिपूजनं च; धर्मस् तथार्थश् च रतिश् च दारे 12061014c निषेवितव्यानि सुखानि लोके; ह्य् अस्मिन् परे चैव मतं ममैतत् 12061015a भरणं पुत्रदाराणां वेदानां पारणं तथा 12061015c सतां तम् आश्रमं श्रेष्ठं वदन्ति परमर्षयः 12061016a एवं हि यो ब्राह्मणो यज्ञशीलो; गार्हस्थ्यम् अध्यावसते यथावत् 12061016c गृहस्थवृत्तिं प्रविशोध्य सम्यक्; स्वर्गे विशुद्धं फलम् आप्नुते सः 12061017a तस्य देहपरित्यागाद् इष्टाः कामाक्षया मताः 12061017c आनन्त्यायोपतिष्ठन्ति सर्वतोक्षिशिरोमुखाः 12061018a खादन्न् एको जपन्न् एकः सर्पन्न् एको युधिष्ठिर 12061018c एकस्मिन्न् एव आचार्ये शुश्रूषुर् मलपङ्कवान् 12061019a ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी 12061019c अविचार्य तथा वेदं कृत्यं कुर्वन् वसेत् सदा 12061020a शुश्रूषां सततं कुर्वन् गुरोः संप्रणमेत च 12061020c षट्कर्मस्व् अनिवृत्तश् च नप्रवृत्तश् च सर्वशः 12061021a न चरत्य् अधिकारेण सेवितं द्विषतो न च 12061021c एषो ''श्रमपदस् तात ब्रह्मचारिण इष्यते 12062001 युधिष्ठिर उवाच 12062001a शिवान् सुखान् महोदर्कान् अहिंस्रा&l लोकसंमतान् 12062001c ब्रूहि धर्मान् सुखोपायान् मद्विधानां सुखावहान् 12062002 भीष्म उवाच 12062002a ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो 12062002c वर्णास् तान् अनुवर्तन्ते त्रयो भरतसत्तम 12062003a उक्तानि कर्माणि बहूनि राजन्; स्वर्ग्याणि राजन्यपरायणानि 12062003c नेमानि दृष्टान्तविधौ स्मृतानि; क्षात्रे हि सर्वं विहितं यथावत् 12062004a क्षात्राणि वैश्यानि च सेवमानः; शौद्राणि कर्माणि च ब्राह्मणः सन् 12062004c अस्मि&l लोके निन्दितो मन्दचेताः; परे च लोके निरयं प्रयाति 12062005a या संज्ञा विहिता लोके दासे शुनि वृके पशौ 12062005c विकर्मणि स्थिते विप्रे तां संज्ञां कुरु पाण्डव 12062006a षट्कर्मसंप्रवृत्तस्य आश्रमेषु चतुर्ष्व् अपि 12062006c सर्वधर्मोपपन्नस्य संभूतस्य कृतात्मनः 12062007a ब्राह्मणस्य विशुद्धस्य तपस्य् अभिरतस्य च 12062007c निराशिषो वदान्यस्य लोका ह्य् अक्षरसंज्ञिताः 12062008a यो यस्मिन् कुरुते कर्म यादृशं येन यत्र च 12062008c तादृशं तादृशेनैव स गुणं प्रतिपद्यते 12062009a वृद्ध्या कृषिवणिक्त्वेन जीवसंजीवनेन च 12062009c वेत्तुम् अर्हसि राजेन्द्र स्वाध्यायगणितं महत् 12062010a कालसंचोदितः कालः कालपर्यायनिश्चितः 12062010c उत्तमाधममध्यानि कर्माणि कुरुते ऽवशः 12062011a अन्तवन्ति प्रदानानि पुरा श्रेयस्कराणि च 12062011c स्वकर्मनिरतो लोको ह्य् अक्षरः सर्वतोमुखः 12063001 भीष्म उवाच 12063001a ज्याकर्षणं शत्रुनिबर्हणं च; कृषिर् वणिज्या पशुपालनं च 12063001c शुश्रूषणं चापि तथार्थहेतोर्; अकार्यम् एतत् परमं द्विजस्य 12063002a सेव्यं तु ब्रह्मषट्कर्म गृहस्थेन मनीषिणा 12063002c कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते 12063003a राजप्रैष्यं कृषिधनं जीवनं च वणिज्यया 12063003c कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत् 12063004a शूद्रो राजन् भवति ब्रह्मबन्धुर्; दुश्चारित्र्यो यश् च धर्माद् अपेतः 12063004c वृषलीपतिः पिशुनो नर्तकश् च; ग्रामप्रैष्यो यश् च भवेद् विकर्मा 12063005a जपन् वेदान् अजपंश् चापि राजन्; समः शूद्रैर् दासवच् चापि भोज्यः 12063005c एते सर्वे शूद्रसमा भवन्ति; राजन्न् एतान् वर्जयेद् देवकृत्ये 12063006a निर्मर्यादे चाशने क्रूरवृत्तौ; हिंसात्मके त्यक्तधर्मस्ववृत्ते 12063006c हव्यं कव्यं यानि चान्यानि राजन्; देयान्य् अदेयानि भवन्ति तस्मिन् 12063007a तस्माद् धर्मो विहितो ब्राह्मणस्य; दमः शौचं चार्जवं चापि राजन् 12063007c तथा विप्रस्याश्रमाः सर्व एव; पुरा राजन् ब्रह्मणा वै निसृष्टाः 12063008a यः स्याद् दान्तः सोमप आर्यशीलः; सानुक्रोशः सर्वसहो निराशीः 12063008c ऋजुर् मृदुर् अनृशंसः क्षमावान्; स वै विप्रो नेतरः पापकर्मा 12063009a शूद्रं वैश्यं राजपुत्रं च राज&l; लोकाः सर्वे संश्रिता धर्मकामाः 12063009c तस्माद् वर्णाञ् जातिधर्मेषु सक्तान्; मत्वा विष्णुर् नेच्छति पाण्डुपुत्र 12063010a लोके चेदं सर्वलोकस्य न स्याच्; चातुर्वर्ण्यं वेदवादाश् च न स्युः 12063010c सर्वाश् चेज्याः सर्वलोकक्रियाश् च; सद्यः सर्वे चाश्रमस्था न वै स्युः 12063011a यश् च त्रयाणां वर्णानाम् इच्छेद् आश्रमसेवनम् 12063011c कर्तुम् आश्रमदृष्टांश् च धर्मांस् ताञ् शृणु पाण्डव 12063012a शुश्रूषाकृतकृत्यस्य कृतसंतानकर्मणः 12063012c अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते 12063013a अल्पान्तरगतस्यापि दशधर्मगतस्य वा 12063013c आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् 12063014a भैक्षचर्यां न तु प्राहुस् तस्य तद् धर्मचारिणः 12063014c तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि 12063015a कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः 12063015c वैश्यो गच्छेद् अनुज्ञातो नृपेणाश्रममण्डलम् 12063016a वेदान् अधीत्य धर्मेण राजशास्त्राणि चानघ 12063016c संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च 12063017a पालयित्वा प्रजाः सर्वा धर्मेण वदतां वर 12063017c राजसूयाश्वमेधादीन् मखान् अन्यांस् तथैव च 12063018a समानीय यथापाठं विप्रेभ्यो दत्तदक्षिणः 12063018c संग्रामे विजयं प्राप्य तथाल्पं यदि वा बहु 12063019a स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव 12063019c अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ 12063020a अर्चयित्वा pitqn सम्यक् पितृयज्ञैर् यथाविधि 12063020c देवान् यज्ञैर् ऋषीन् वेदैर् अर्चित्वा चैव यत्नतः 12063021a अन्तकाले च संप्राप्ते य इच्छेद् आश्रमान्तरम् 12063021c आनुपूर्व्याश्रमान् राजन् गत्वा सिद्धिम् अवाप्नुयात् 12063022a राजर्षित्वेन राजेन्द्र भैक्षचर्याध्वसेवया 12063022c अपेतगृहधर्मो ऽपि चरेज् जीवितकाम्यया 12063023a न चैतन् नैष्ठिकं कर्म त्रयाणां भरतर्षभ 12063023c चतुर्णां राजशार्दूल प्राहुर् आश्रमवासिनाम् 12063024a बह्व् आयत्तं क्षत्रियैर् मानवानां; लोकश्रेष्ठं धर्मम् आसेवमानैः 12063024c सर्वे धर्माः सोपधर्मास् त्रयाणां; राज्ञो धर्माद् इति वेदाच् छृणोमि 12063025a यथा राजन् हस्तिपदे पदानि; संलीयन्ते सर्वसत्त्वोद्भवानि 12063025c एवं धर्मान् राजधर्मेषु सर्वान्; सर्वावस्थं संप्रलीनान् निबोध 12063026a अल्पाश्रयान् अल्पफलान् वदन्ति; धर्मान् अन्यान् धर्मविदो मनुष्याः 12063026c महाश्रयं बहुकल्याणरूपं; क्षात्रं धर्मं नेतरं प्राहुर् आर्याः 12063027a सर्वे धर्मा राजधर्मप्रधानाः; सर्वे धर्माः पाल्यमाना भवन्ति 12063027c सर्वत्यागो राजधर्मेषु राजंस्; त्यागे चाहुर् धर्मम् अग्र्यं पुराणम् 12063028a मज्जेत् त्रयी दण्डनीतौ हतायां; सर्वे धर्मा न भवेयुर् विरुद्धाः 12063028c सर्वे धर्माश् चाश्रमाणां गताः स्युः; क्षात्रे त्यक्ते राजधर्मे पुराणे 12063029a सर्वे त्यागा राजधर्मेषु दृष्टाः; सर्वा दीक्षा राजधर्मेषु चोक्ताः 12063029c सर्वे योगा राजधर्मेषु चोक्ताः; सर्वे लोका राजधर्मान् प्रविष्टाः 12063030a यथा जीवाः प्रकृतौ वध्यमाना; धर्माश्रितानाम् उपपीडनाय 12063030c एवं धर्मा राजधर्मैर् वियुक्ताः; सर्वावस्थं नाद्रियन्ते स्वधर्मम् 12064001 भीष्म उवाच 12064001a चातुराश्रम्यधर्माश् च जातिधर्माश् च पाण्डव 12064001c लोकपालोत्तराश् चैव क्षात्रे धर्मे व्यवस्थिताः 12064002a सर्वाण्य् एतानि धर्माणि क्षात्रे भरतसत्तम 12064002c निराशिषो जीवलोके क्षात्रे धर्मे व्यवस्थिताः 12064003a अप्रत्यक्षं बहुद्वारं धर्मम् आश्रमवासिनाम् 12064003c प्ररूपयन्ति तद्भावम् आगमैर् एव शाश्वतम् 12064004a अपरे वचनैः पुण्यैर् वादिनो लोकनिश्चयम् 12064004c अनिश्चयज्ञा धर्माणाम् अदृष्टान्ते परे रताः 12064005a प्रत्यक्षसुखभूयिष्ठम् आत्मसाक्षिकम् अच्छलम् 12064005c सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम् 12064006a धर्माश्रमव्यवसिनां ब्राह्मणानां युधिष्ठिर 12064006c यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुरा 12064006e राजधर्मेष्व् अनुपमा लोक्या सुचरितैर् इह 12064007a उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम् 12064007c सर्वभूतेश्वरं देवं प्रभुं नारायणं पुरा 12064007e जग्मुः सुबहवः शूरा राजानो दण्डनीतये 12064008a एकैकम् आत्मनः कर्म तुलयित्वाश्रमे पुरा 12064008c राजानः पर्युपातिष्ठन् दृष्टान्तवचने स्थिताः 12064009a साध्या देवा वसवश् चाश्विनौ च; रुद्राश् च विश्वे मरुतां गणाश् च 12064009c सृष्टाः पुरा आदिदेवेन देवा; क्षात्रे धर्मे वर्तयन्ते च सिद्धाः 12064010a अत्र ते वर्तयिष्यामि धर्मम् अर्थविनिश्चयम् 12064010c निर्मर्यादे वर्तमाने दानवैकायने कृते 12064010e बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् 12064011a पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया 12064011c अनादिमध्यनिधनं देवं नारायणं प्रति 12064012a स राजा राजशार्दूल मान्धाता परमेष्ठिनः 12064012c जग्राह शिरसा पादौ यज्ञे विष्णोर् महात्मनः 12064013a दर्शयाम् आस तं विष्णू रूपम् आस्थाय वासवम् 12064013c स पार्थिवैर् वृतः सद्भिर् अर्चयाम् आस तं प्रभुम् 12064014a तस्य पार्थिवसंघस्य तस्य चैव महात्मनः 12064014c संवादो ऽयं महान् आसीद् विष्णुं प्रति महाद्युते 12064015 इन्द्र उवाच 12064015a किम् इष्यते धर्मभृतां वरिष्ठ; यद् द्रष्टुकामो ऽसि तम् अप्रमेयम् 12064015c अनन्तमायामितसत्त्ववीर्यं; नारायणं ह्य् आदिदेवं पुराणम् 12064016a नासौ देवो विश्वरूपो मयापि; शक्यो द्रष्टुं ब्रह्मणा वापि साक्षात् 12064016c ये ऽन्ये कामास् तव राजन् हृदिस्था; दास्यामि तांस् त्वं हि मर्त्येषु राजा 12064017a सत्ये स्थितो धर्मपरो जितेन्द्रियः; शूरो दृढं प्रीतिरतः सुराणाम् 12064017c बुद्ध्या भक्त्या चोत्तमश्रद्धया च; ततस् ते ऽहं दद्मि वरं यथेष्टम् 12064018 मान्धातोवाच 12064018a असंशयं भगवन्न् आदिदेवं; द्रक्ष्याम्य् अहं शिरसाहं प्रसाद्य 12064018c त्यक्त्वा भोगान् धर्मकामो ह्य् अरण्यम्; इच्छे गन्तुं सत्पथं लोकजुष्टम् 12064019a क्षात्राद् धर्माद् विपुलाद् अप्रमेयाल्; लोकाः प्राप्ताः स्थापितं स्वं यशश् च 12064019c धर्मो यो ऽसाव् आदिदेवात् प्रवृत्तो; लोकज्येष्ठस् तं न जानामि कर्तुम् 12064020 इन्द्र उवाच 12064020a असैनिको ऽधर्मपरश् चरेथाः; परां गतिं लप्स्यसे चाप्रमत्तः 12064020c क्षात्रो धर्मो ह्य् आदिदेवात् प्रवृत्तः; पश्चाद् अन्ये शेषभूताश् च धर्माः 12064021a शेषाः सृष्टा ह्य् अन्तवन्तो ह्य् अनन्ताः; सुप्रस्थानाः क्षत्रधर्माविशिष्टाः 12064021c अस्मिन् धर्मे सर्वधर्माः प्रविष्टास्; तस्माद् धर्मं श्रेष्ठम् इमं वदन्ति 12064022a कर्मणा वै पुरा देवा ऋषयश् चामितौजसः 12064022c त्राताः सर्वे प्रमथ्यारीन् क्षत्रधर्मेण विष्णुना 12064023a यदि ह्य् असौ भगवान् नाहनिष्यद्; रिपून् सर्वान् वसुमान् अप्रमेयः 12064023c न ब्राह्मणा न च लोकादिकर्ता; न सद्धर्मा नादिधर्मा भवेयुः 12064024a इमाम् उर्वीं न जयेद् विक्रमेण; देवश्रेष्ठो ऽसौ पुरा चेद् अमेयः 12064024c चातुर्वर्ण्यं चातुराश्रम्यधर्माः; सर्वे न स्युर् ब्रह्मणो वै विनाशात् 12064025a दृष्टा धर्माः शतधा शाश्वतेन; क्षात्रेण धर्मेण पुनः प्रवृत्ताः 12064025c युगे युगे ह्य् आदिधर्माः प्रवृत्ता; लोकज्येष्ठं क्षत्रधर्मं वदन्ति 12064026a आत्मत्यागः सर्वभूतानुकम्पा; लोकज्ञानं मोक्षणं पालनं च 12064026c विषण्णानां मोक्षणं पीडितानां; क्षात्रे धर्मे विद्यते पार्थिवानाम् 12064027a निर्मर्यादाः काममन्युप्रवृत्ता; भीता राज्ञो नाधिगच्छन्ति पापम् 12064027c शिष्टाश् चान्ये सर्वधर्मोपपन्नाः; साध्वाचाराः साधु धर्मं चरन्ति 12064028a पुत्रवत् परिपाल्यानि लिङ्गधर्मेण पार्थिवैः 12064028c लोके भूतानि सर्वाणि विचरन्ति न संशयः 12064029a सर्वधर्मपरं क्षत्रं लोकज्येष्ठं सनातनम् 12064029c शश्वद् अक्षरपर्यन्तम् अक्षरं सर्वतोमुखम् 12065001 इन्द्र उवाच 12065001a एवंवीर्यः सर्वधर्मोपपन्नः; क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः 12065001c पाल्यो युष्माभिर् लोकसिंहैर् उदारैर्; विपर्यये स्याद् अभावः प्रजानाम् 12065002a भुवः संस्कारं राजसंस्कारयोगम्; अभैक्षचर्यां पालनं च प्रजानाम् 12065002c विद्याद् राजा सर्वभूतानुकम्पां; देहत्यागं चाहवे धर्मम् अग्र्यम् 12065003a त्यागं श्रेष्ठं मुनयो वै वदन्ति; सर्वश्रेष्ठो यः शरीरं त्यजेत 12065003c नित्यं त्यक्तं राजधर्मेषु सर्वं; प्रत्यक्षं ते भूमिपालाः सदैते 12065004a बहुश्रुत्या गुरुशुश्रूषया वा; परस्य वा संहननाद् वदन्ति 12065004c नित्यं धर्मं क्षत्रियो ब्रह्मचारी; चरेद् एको ह्य् आश्रमं धर्मकामः 12065005a सामान्यार्थे व्यवहारे प्रवृत्ते; प्रियाप्रिये वर्जयन्न् एव यत्नात् 12065005c चातुर्वर्ण्यस्थापनात् पालनाच् च; तैस् तैर् योगैर् नियमैर् औरसैश् च 12065006a सर्वोद्योगैर् आश्रमं धर्मम् आहुः; क्षात्रं ज्येष्ठं सर्वधर्मोपपन्नम् 12065006c स्वं स्वं धर्मं ये न चरन्ति वर्णास्; तांस् तान् धर्मान् अयथावद् वदन्ति 12065007a निर्मर्यादे नित्यम् अर्थे विनष्टान्; आहुस् तान् वै पशुभूतान् मनुष्यान् 12065007c यथा नीतिं गमयत्य् अर्थलोभाच्; छ्रेयांस् तस्माद् आश्रमः क्षत्रधर्मः 12065008a त्रैविद्यानां या गतिर् ब्राह्मणानां; यश् चैवोक्तो ऽथाश्रमो ब्राह्मणानाम् 12065008c एतत् कर्म ब्राह्मणस्याहुर् अग्र्यम्; अन्यत् कुर्वञ् शूद्रवच् छस्त्रवध्यः 12065009a चातुराश्रम्यधर्माश् च वेदधर्माश् च पार्थिव 12065009c ब्राह्मणेनानुगन्तव्या नान्यो विद्यात् कथं चन 12065010a अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते 12065010c कर्मणा व्यज्यते धर्मो यथैव श्वा तथैव सः 12065011a यो विकर्मस्थितो विप्रो न स सन्मानम् अर्हति 12065011c कर्मस्व् अनुपयुञ्जानम् अविश्वास्यं हि तं विदुः 12065012a एते धर्माः सर्ववर्णाश् च वीरैर्; उत्क्रष्टव्याः क्षत्रियैर् एष धर्मः 12065012c तस्माज् ज्येष्ठा राजधर्मा न चान्ये; वीर्यज्येष्ठा वीरधर्मा मता मे 12065013 मान्धातोवाच 12065013a यवनाः किराता गान्धाराश् चीनाः शबरबर्बराः 12065013c शकास् तुषाराः कह्वाश् च पह्लवाश् चान्ध्रमद्रकाः 12065014a ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाश् च सर्वशः 12065014c ब्रह्मक्षत्रप्रसूताश् च वैश्याः शूद्राश् च मानवाः 12065015a कथं धर्मं चरेयुस् ते सर्वे विषयवासिनः 12065015c मद्विधैश् च कथं स्थाप्याः सर्वे ते दस्युजीविनः 12065016a एतद् इच्छाम्य् अहं श्रोतुं भगवंस् तद् ब्रवीहि मे 12065016c त्वं बन्धुभूतो ह्य् अस्माकं क्षत्रियाणां सुरेश्वर 12065017 इन्द्र उवाच 12065017a मातापित्रोर् हि कर्तव्या शुश्रूषा सर्वदस्युभिः 12065017c आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् 12065018a भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिः 12065018c वेदधर्मक्रियाश् चैव तेषां धर्मो विधीयते 12065019a पितृयज्ञास् तथा कूपाः प्रपाश् च शयनानि च 12065019c दानानि च यथाकालं द्विजेषु दद्युर् एव ते 12065020a अहिंसा सत्यम् अक्रोधो वृत्तिदायानुपालनम् 12065020c भरणं पुत्रदाराणां शौचम् अद्रोह एव च 12065021a दक्षिणा सर्वयज्ञानां दातव्या भूतिम् इच्छता 12065021c पाकयज्ञा महार्हाश् च कर्तव्याः सर्वदस्युभिः 12065022a एतान्य् एवंप्रकाराणि विहितानि पुरानघ 12065022c सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव 12065023 मान्धातोवाच 12065023a दृश्यन्ते मानवा लोके सर्ववर्णेषु दस्यवः 12065023c लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्व् अपि 12065024 इन्द्र उवाच 12065024a विनष्टायां दण्डनीतौ राजधर्मे निराकृते 12065024c संप्रमुह्यन्ति भूतानि राजदौरात्म्यतो नृप 12065025a असंख्याता भविष्यन्ति भिक्षवो लिङ्गिनस् तथा 12065025c आश्रमाणां विकल्पाश् च निवृत्ते ऽस्मिन् कृते युगे 12065026a अशृण्वानाः पुराणानां धर्माणां प्रवरा गतीः 12065026c उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः 12065027a यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः 12065027c तदा धर्मो न चलते सद्भूतः शाश्वतः परः 12065028a परलोकगुरुं चैव राजानं यो ऽवमन्यते 12065028c न तस्य दत्तं न हुतं न श्राद्धं फलति क्व चित् 12065029a मानुषाणाम् अधिपतिं देवभूतं सनातनम् 12065029c देवाश् च बहु मन्यन्ते धर्मकामं नरेश्वरम् 12065030a प्रजापतिर् हि भगवान् यः सर्वम् असृजज् जगत् 12065030c स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रम् इच्छति 12065031a प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम् 12065031c स मे मान्यश् च पूज्यश् च तत्र क्षत्रं प्रतिष्ठितम् 12065032 भीष्म उवाच 12065032a एवम् उक्त्वा स भगवान् मरुद्गणवृतः प्रभुः 12065032c जगाम भवनं विष्णुर् अक्षरं परमं पदम् 12065033a एवं प्रवर्तिते धर्मे पुरा सुचरिते ऽनघ 12065033c कः क्षत्रम् अवमन्येत चेतनावान् बहुश्रुतः 12065034a अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च 12065034c अन्तरा विलयं यान्ति यथा पथि विचक्षुषः 12065035a आदौ प्रवर्तिते चक्रे तथैवादिपरायणे 12065035c वर्तस्व पुरुषव्याघ्र संविजानामि ते ऽनघ 12066001 युधिष्ठिर उवाच 12066001a श्रुता मे कथिताः पूर्वैश् चत्वारो मानवाश्रमाः 12066001c व्याख्यानम् एषाम् आचक्ष्व पृच्छतो मे पितामह 12066002 भीष्म उवाच 12066002a विदिताः सर्व एवेह धर्मास् तव युधिष्ठिर 12066002c यथा मम महाबाहो विदिताः साधुसंमताः 12066003a यत् तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर 12066003c धर्मं धर्मभृतां श्रेष्ठ तन् निबोध नराधिप 12066004a सर्वाण्य् एतानि कौन्तेय विद्यन्ते मनुजर्षभ 12066004c साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम् 12066005a अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर 12066005c समेक्षिणश् च भूतेषु भैक्षाश्रमपदं भवेत् 12066006a वेत्त्य् आदानविसर्गं यो निग्रहानुग्रहौ तथा 12066006c यथोक्तवृत्तेर् वीरस्य क्षेमाश्रमपदं भवेत् 12066007a ज्ञातिसंबन्धिमित्राणि व्यापन्नानि युधिष्ठिर 12066007c समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत् 12066008a आह्निकं भूतयज्ञांश् च पितृयज्ञांश् च मानुषान् 12066008c कुर्वतः पार्थ विपुलान् वन्याश्रमपदं भवेत् 12066009a पालनात् सर्वभूतानां स्वराष्ट्रपरिपालनात् 12066009c दीक्षा बहुविधा राज्ञो वन्याश्रमपदं भवेत् 12066010a वेदाध्ययननित्यत्वं क्षमाथाचार्यपूजनम् 12066010c तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत् 12066011a अजिह्मम् अशठं मार्गं सेवमानस्य भारत 12066011c सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत् 12066012a वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत 12066012c प्रयच्छतो ऽर्थान् विपुलान् वन्याश्रमपदं भवेत् 12066013a सर्वभूतेष्व् अनुक्रोशं कुर्वतस् तस्य भारत 12066013c आनृशंस्यप्रवृत्तस्य सर्वावस्थं पदं भवेत् 12066014a बालवृद्धेषु कौरव्य सर्वावस्थं युधिष्ठिर 12066014c अनुक्रोशं विदधतः सर्वावस्थं पदं भवेत् 12066015a बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह 12066015c शरणागतेषु कौरव्य कुर्वन् गार्हस्थ्यम् आवसेत् 12066016a चराचराणां भूतानां रक्षाम् अपि च सर्वशः 12066016c यथार्हपूजां च सदा कुर्वन् गार्हस्थ्यम् आवसेत् 12066017a ज्येष्ठानुज्येष्ठपत्नीनां bhrAtqNAM पुत्रनप्तृणाम् 12066017c निग्रहानुग्रहौ पार्थ गार्हस्थ्यम् इति तत् तपः 12066018a साधूनाम् अर्चनीयानां प्रजासु विदितात्मनाम् 12066018c पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत् 12066019a आश्रमस्थानि सर्वाणि यस् तु वेश्मनि भारत 12066019c आददीतेह भोज्येन तद् गार्हस्थ्यं युधिष्ठिर 12066020a यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत् 12066020c आश्रमाणां स सर्वेषां फलं प्राप्नोत्य् अनुत्तमम् 12066021a यस्मिन् न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा 12066021c आश्रमस्थं तम् अप्य् आहुर् नरश्रेष्ठं युधिष्ठिर 12066022a स्थानमानं वयोमानं कुलमानं तथैव च 12066022c कुर्वन् वसति सर्वेषु ह्य् आश्रमेषु युधिष्ठिर 12066023a देशधर्मांश् च कौन्तेय कुलधर्मांस् तथैव च 12066023c पालयन् पुरुषव्याघ्र राजा सर्वाश्रमी भवेत् 12066024a काले विभूतिं भूतानाम् उपहारांस् तथैव च 12066024c अर्हयन् पुरुषव्याघ्र साधूनाम् आश्रमे वसेत् 12066025a दशधर्मगतश् चापि यो धर्मं प्रत्यवेक्षते 12066025c सर्वलोकस्य कौन्तेय राजा भवति सो ''श्रमी 12066026a ये धर्मकुशला लोके धर्मं कुर्वन्ति साधवः 12066026c पालिता यस्य विषये पादो ऽंशस् तस्य भूपतेः 12066027a धर्मारामान् धर्मपरान् ये न रक्षन्ति मानवान् 12066027c पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते 12066028a ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर 12066028c ते चैवांशहराः सर्वे धर्मे परकृते ऽनघ 12066029a सर्वाश्रमपदे ह्य् आहुर् गार्हस्थ्यं दीप्तनिर्णयम् 12066029c पावनं पुरुषव्याघ्र यं वयं पर्युपास्महे 12066030a आत्मोपमस् तु भूतेषु यो वै भवति मानवः 12066030c न्यस्तदण्डो जितक्रोधः स प्रेत्य लभते सुखम् 12066031a धर्मोत्थिता सत्त्ववीर्या धर्मसेतुवटाकरा 12066031c त्यागवाताध्वगा शीघ्रा नौस् त्वा संतारयिष्यति 12066032a यदा निवृत्तः सर्वस्मात् कामो यो ऽस्य हृदि स्थितः 12066032c तदा भवति सत्त्वस्थस् ततो ब्रह्म समश्नुते 12066033a सुप्रसन्नस् तु भावेन योगेन च नराधिप 12066033c धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः 12066034a वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम् 12066034c पालने यत्नम् आतिष्ठ सर्वलोकस्य चानघ 12066035a वने चरति यो धर्मम् आश्रमेषु च भारत 12066035c रक्षया तच्छतगुणं धर्मं प्राप्नोति पार्थिवः 12066036a एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः 12066036c अनुतिष्ठ त्वम् एनं वै पूर्वैर् दृष्टं सनातनम् 12066037a चातुराश्रम्यम् एकाग्रः चातुर्वर्ण्यं च पाण्डव 12066037c धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः 12067001 युधिष्ठिर उवाच 12067001a चातुराश्रम्य उक्तो ऽत्र चातुर्वर्ण्यस् तथैव च 12067001c राष्ट्रस्य यत् कृत्यतमं तन् मे ब्रूहि पितामह 12067002 भीष्म उवाच 12067002a राष्ट्रस्यैतत् कृत्यतमं राज्ञ एवाभिषेचनम् 12067002c अनिन्द्रम् अबलं राष्ट्रं दस्यवो ऽभिभवन्ति च 12067003a अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते 12067003c परस्परं च खादन्ति सर्वथा धिग् अराजकम् 12067004a इन्द्रम् एनं प्रवृणुते यद् राजानम् इति श्रुतिः 12067004c यथैवेन्द्रस् तथा राजा संपूज्यो भूतिम् इच्छता 12067005a नाराजकेषु राष्ट्रेषु वस्तव्यम् इति वैदिकम् 12067005c नाराजकेषु राष्ट्रेषु हव्यम् अग्निर् वहत्य् अपि 12067006a अथ चेद् अभिवर्तेत राज्यार्थी बलवत्तरः 12067006c अराजकानि राष्ट्राणि हतराजानि वा पुनः 12067007a प्रत्युद्गम्याभिपूज्यः स्याद् एतद् अत्र सुमन्त्रितम् 12067007c न हि पापात् पापतरम् अस्ति किं चिद् अराजकात् 12067008a स चेत् समनुपश्येत समग्रं कुशलं भवेत् 12067008c बलवान् हि प्रकुपितः कुर्यान् निःशेषताम् अपि 12067009a भूयांसं लभते क्लेशं या गौर् भवति दुर्दुहा 12067009c सुदुहा या तु भवति नैव तां क्लेशयन्त्य् उत 12067010a यद् अतप्तं प्रणमति न तत् संतापयन्त्य् उत 12067010c यच् च स्वयं नतं दारु न तत् संनामयन्त्य् अपि 12067011a एतयोपमया धीरः संनमेत बलीयसे 12067011c इन्द्राय स प्रणमते नमते यो बलीयसे 12067012a तस्माद् राजैव कर्तव्यः सततं भूतिम् इच्छता 12067012c न धनार्थो न दारार्थस् तेषां येषाम् अराजकम् 12067013a प्रीयते हि हरन् पापः परवित्तम् अराजके 12067013c यदास्य उद्धरन्त्य् अन्ये तदा राजानम् इच्छति 12067014a पापा अपि तदा क्षेमं न लभन्ते कदा चन 12067014c एकस्य हि द्वौ हरतो द्वयोश् च बहवो ऽपरे 12067015a अदासः क्रियते दासो ह्रियन्ते च बलात् स्त्रियः 12067015c एतस्मात् कारणाद् देवाः प्रजापालान् प्रचक्रिरे 12067016a राजा चेन् न भवेल् लोके पृथिव्यां दण्डधारकः 12067016c शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः 12067017a अराजकाः प्रजाः पूर्वं विनेशुर् इति नः श्रुतम् 12067017c परस्परं भक्षयन्तो मत्स्या इव जले कृशान् 12067018a ताः समेत्य ततश् चक्रुः समयान् इति नः श्रुतम् 12067018c वाक्क्रूरो दण्डपुरुषो यश् च स्यात् पारदारिकः 12067018e यश् च न स्वम् अथादद्यात् त्याज्या नस् तादृशा इति 12067019a विश्वासनार्थं वर्णानां सर्वेषाम् अविशेषतः 12067019c तास् तथा समयं कृत्वा समये नावतस्थिरे 12067020a सहितास् तास् तदा जग्मुर् असुखार्ताः पितामहम् 12067020c अनीश्वरा विनश्यामो भगवन्न् ईश्वरं दिश 12067021a यं पूजयेम संभूय यश् च नः परिपालयेत् 12067021c ताभ्यो मनुं व्यादिदेश मनुर् नाभिननन्द ताः 12067022 मनुर् उवाच 12067022a बिभेमि कर्मणः क्रूराद् राज्यं हि भृशदुष्करम् 12067022c विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा 12067023 भीष्म उवाच 12067023a तम् अब्रुवन् प्रजा मा भैः कर्मणैनो गमिष्यति 12067023c पशूनाम् अधिपञ्चाशद् धिरण्यस्य तथैव च 12067023e धान्यस्य दशमं भागं दास्यामः कोशवर्धनम् 12067024a मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः 12067024c भवन्तं ते ऽनुयास्यन्ति महेन्द्रम् इव देवताः 12067025a स त्वं जातबलो राजन् दुष्प्रधर्षः प्रतापवान् 12067025c सुखे धास्यसि नः सर्वान् कुबेर इव नैरृतान् 12067026a यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः 12067026c चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति 12067027a तेन धर्मेण महता सुखलब्धेन भावितः 12067027c पाह्य् अस्मान् सर्वतो राजन् देवान् इव शतक्रतुः 12067028a विजयायाशु निर्याहि प्रतपन् रश्मिमान् इव 12067028c मानं विधम शत्रूणां धर्मो जयतु नः सदा 12067029a स निर्ययौ महातेजा बलेन महता वृतः 12067029c महाभिजनसंपन्नस् तेजसा प्रज्वलन्न् इव 12067030a तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः 12067030c अपतत्रसिरे सर्वे स्वधर्मे च दधुर् मनः 12067031a ततो महीं परिययौ पर्जन्य इव वृष्टिमान् 12067031c शमयन् सर्वतः पापान् स्वकर्मसु च योजयन् 12067032a एवं ये भूतिम् इच्छेयुः पृथिव्यां मानवाः क्व चित् 12067032c कुर्यू राजानम् एवाग्रे प्रजानुग्रहकारणात् 12067033a नमस्येयुश् च तं भक्त्या शिष्या इव गुरुं सदा 12067033c देवा इव सहस्राक्षं प्रजा राजानम् अन्तिके 12067034a सत्कृतं स्वजनेनेह परो ऽपि बहु मन्यते 12067034c स्वजनेन त्व् अवज्ञातं परे परिभवन्त्य् उत 12067035a राज्ञः परैः परिभवः सर्वेषाम् असुखावहः 12067035c तस्माच् छत्रं च पत्रं च वासांस्य् आभरणानि च 12067036a भोजनान्य् अथ पानानि राज्ञे दद्युर् गृहाणि च 12067036c आसनानि च शय्याश् च सर्वोपकरणानि च 12067037a गुप्तात्मा स्याद् दुराधर्षः स्मितपूर्वाभिभाषिता 12067037c आभाषितश् च मधुरं प्रतिभाषेत मानवान् 12067038a कृतज्ञो दृढभक्तिः स्यात् संविभागी जितेन्द्रियः 12067038c ईक्षितः प्रतिवीक्षेत मृदु चर्जु च वल्गु च 12068001 युधिष्ठिर उवाच 12068001a किम् आहुर् दैवतं विप्रा राजानं भरतर्षभ 12068001c मनुष्याणाम् अधिपतिं तन् मे ब्रूहि पितामह 12068002 भीष्म उवाच 12068002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12068002c बृहस्पतिं वसुमना यथा पप्रच्छ भारत 12068003a राजा वसुमना नाम कौसल्यो धीमतां वरः 12068003c महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम् 12068004a सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः 12068004c दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम् 12068005a विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः 12068005c प्रजानां हितम् अन्विच्छन् धर्ममूलं विशां पते 12068006a केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च 12068006c कम् अर्चन्तो महाप्राज्ञ सुखम् अत्यन्तम् आप्नुयुः 12068007a इति पृष्टो महाराज्ञा कौसल्येनामितौजसा 12068007c राजसत्कारम् अव्यग्रः शशंसास्मै बृहस्पतिः 12068008a राजमूलो महाराज धर्मो लोकस्य लक्ष्यते 12068008c प्रजा राजभयाद् एव न खादन्ति परस्परम् 12068009a राजा ह्य् एवाखिलं लोकं समुदीर्णं समुत्सुकम् 12068009c प्रसादयति धर्मेण प्रसाद्य च विराजते 12068010a यथा ह्य् अनुदये राजन् भूतानि शशिसूर्ययोः 12068010c अन्धे तमसि मज्जेयुर् अपश्यन्तः परस्परम् 12068011a यथा ह्य् अनुदके मत्स्या निराक्रन्दे विहंगमाः 12068011c विहरेयुर् यथाकामम् अभिसृत्य पुनः पुनः 12068012a विमथ्यातिक्रमेरंश् च विषह्यापि परस्परम् 12068012c अभावम् अचिरेणैव गच्छेयुर् नात्र संशयः 12068013a एवम् एव विना राज्ञा विनश्येयुर् इमाः प्रजाः 12068013c अन्धे तमसि मज्जेयुर् अगोपाः पशवो यथा 12068014a हरेयुर् बलवन्तो हि दुर्बलानां परिग्रहान् 12068014c हन्युर् व्यायच्छमानांश् च यदि राजा न पालयेत् 12068015a यानं वस्त्रम् अलंकारान् रत्नानि विविधानि च 12068015c हरेयुः सहसा पापा यदि राजा न पालयेत् 12068016a ममेदम् इति लोके ऽस्मिन् न भवेत् संपरिग्रहः 12068016c विश्वलोपः प्रवर्तेत यदि राजा न पालयेत् 12068017a मातरं पितरं वृद्धम् आचार्यम् अतिथिं गुरुम् 12068017c क्लिश्नीयुर् अपि हिंस्युर् वा यदि राजा न पालयेत् 12068018a पतेद् बहुविधं शस्त्रं बहुधा धर्मचारिषु 12068018c अधर्मः प्रगृहीतः स्याद् यदि राजा न पालयेत् 12068019a वधबन्धपरिक्लेशो नित्यम् अर्थवतां भवेत् 12068019c ममत्वं च न विन्देयुर् यदि राजा न पालयेत् 12068020a अन्तश् चाकाशम् एव स्याल् लोको ऽयं दस्युसाद् भवेत् 12068020c पतेच् च नरकं घोरं यदि राजा न पालयेत् 12068021a न योनिपोषो वर्तेत न कृषिर् न वणिक्पथः 12068021c मज्जेद् धर्मस् त्रयी न स्याद् यदि राजा न पालयेत् 12068022a न यज्ञाः संप्रवर्तेरन् विधिवत् स्वाप्तदक्षिणाः 12068022c न विवाहाः समाजा वा यदि राजा न पालयेत् 12068023a न वृषाः संप्रवर्तेरन् न मथ्येरंश् च गर्गराः 12068023c घोषाः प्रणाशं गच्छेयुर् यदि राजा न पालयेत् 12068024a त्रस्तम् उद्विग्नहृदयं हाहाभूतम् अचेतनम् 12068024c क्षणेन विनशेत् सर्वं यदि राजा न पालयेत् 12068025a न संवत्सरसत्राणि तिष्ठेयुर् अकुतोभयाः 12068025c विधिवद् दक्षिणावन्ति यदि राजा न पालयेत् 12068026a ब्राह्मणाश् चतुरो वेदान् नाधीयेरंस् तपस्विनः 12068026c विद्यास्नातास् तपःस्नाता यदि राजा न पालयेत् 12068027a हस्तो हस्तं स मुष्णीयाद् भिद्येरन् सर्वसेतवः 12068027c भयार्तं विद्रवेत् सर्वं यदि राजा न पालयेत् 12068028a न लभेद् धर्मसंश्लेषं हतविप्रहतो जनः 12068028c कर्ता स्वेच्छेन्द्रियो गच्छेद् यदि राजा न पालयेत् 12068029a अनयाः संप्रवर्तेरन् भवेद् वै वर्णसंकरः 12068029c दुर्भिक्षम् आविशेद् राष्ट्रं यदि राजा न पालयेत् 12068030a विवृत्य हि यथाकामं गृहद्वाराणि शेरते 12068030c मनुष्या रक्षिता राज्ञा समन्ताद् अकुतोभयाः 12068031a नाक्रुष्टं सहते कश् चित् कुतो हस्तस्य लङ्घनम् 12068031c यदि राजा मनुष्येषु त्राता भवति धार्मिकः 12068032a स्त्रियश् चापुरुषा मार्गं सर्वालंकारभूषिताः 12068032c निर्भयाः प्रतिपद्यन्ते यदा रक्षति भूमिपः 12068033a धर्मम् एव प्रपद्यन्ते न हिंसन्ति परस्परम् 12068033c अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः 12068034a यजन्ते च त्रयो वर्णा महायज्ञैः पृथग्विधैः 12068034c युक्ताश् चाधीयते शास्त्रं यदा रक्षति भूमिपः 12068035a वार्तामूलो ह्य् अयं लोकस् त्रय्या वै धार्यते सदा 12068035c तत् सर्वं वर्तते सम्यग् यदा रक्षति भूमिपः 12068036a यदा राजा धुरं श्रेष्ठाम् आदाय वहति प्रजाः 12068036c महता बलयोगेन तदा लोकः प्रसीदति 12068037a यस्याभावे च भूतानाम् अभावः स्यात् समन्ततः 12068037c भावे च भावो नित्यः स्यात् कस् तं न प्रतिपूजयेत् 12068038a तस्य यो वहते भारं सर्वलोकसुखावहम् 12068038c तिष्ठेत् प्रियहिते राज्ञ उभौ लोकौ हि यो जयेत् 12068039a यस् तस्य पुरुषः पापं मनसाप्य् अनुचिन्तयेत् 12068039c असंशयम् इह क्लिष्टः प्रेत्यापि नरकं पतेत् 12068040a न हि जात्व् अवमन्तव्यो मनुष्य इति भूमिपः 12068040c महती देवता ह्य् एषा नररूपेण तिष्ठति 12068041a कुरुते पञ्च रूपाणि कालयुक्तानि यः सदा 12068041c भवत्य् अग्निस् तथादित्यो मृत्युर् वैश्रवणो यमः 12068042a यदा ह्य् आसीद् अतः पापान् दहत्य् उग्रेण तेजसा 12068042c मिथ्योपचरितो राजा तदा भवति पावकः 12068043a यदा पश्यति चारेण सर्वभूतानि भूमिपः 12068043c क्षेमं च कृत्वा व्रजति तदा भवति भास्करः 12068044a अशुचींश् च यदा क्रुद्धः क्षिणोति शतशो नरान् 12068044c सपुत्रपौत्रान् सामात्यांस् तदा भवति सो ऽन्तकः 12068045a यदा त्व् अधार्मिकान् सर्वांस् तीक्ष्णैर् दण्डैर् नियच्छति 12068045c धार्मिकांश् चानुगृह्णाति भवत्य् अथ यमस् तदा 12068046a यदा तु धनधाराभिस् तर्पयत्य् उपकारिणः 12068046c आच्छिनत्ति च रत्नानि विविधान्य् अपकारिणाम् 12068047a श्रियं ददाति कस्मै चित् कस्माच् चिद् अपकर्षति 12068047c तदा वैश्रवणो राज&l लोके भवति भूमिपः 12068048a नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा 12068048c धर्म्यम् आकाङ्क्षता लाभम् ईश्वरस्यानसूयता 12068049a न हि राज्ञः प्रतीपानि कुर्वन् सुखम् अवाप्नुयात् 12068049c पुत्रो भ्राता वयस्यो वा यद्य् अप्य् आत्मसमो भवेत् 12068050a कुर्यात् कृष्णगतिः शेषं ज्वलितो ऽनिलसारथिः 12068050c न तु राज्ञाभिपन्नस्य शेषं क्व चन विद्यते 12068051a तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत् 12068051c मृत्योर् इव जुगुप्सेत राजस्वहरणान् नरः 12068052a नश्येद् अभिमृशन् सद्यो मृगः कूटम् इव स्पृशन् 12068052c आत्मस्वम् इव संरक्षेद् राजस्वम् इह बुद्धिमान् 12068053a महान्तं नरकं घोरम् अप्रतिष्ठम् अचेतसः 12068053c पतन्ति चिररात्राय राजवित्तापहारिणः 12068054a राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर् नृपः 12068054c य एवं स्तूयते शब्दैः कस् तं नार्चितुम् इच्छति 12068055a तस्माद् बुभूषुर् नियतो जितात्मा संयतेन्द्रियः 12068055c मेधावी स्मृतिमान् दक्षः संश्रयेत महीपतिम् 12068056a कृतज्ञं प्राज्ञम् अक्षुद्रं दृढभक्तिं जितेन्द्रियम् 12068056c धर्मनित्यं स्थितं स्थित्यां मन्त्रिणं पूजयेन् नृपः 12068057a दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम् 12068057c शूरम् अक्षुद्रकर्माणं निषिद्धजनम् आश्रयेत् 12068058a राजा प्रगल्भं पुरुषं करोति; राजा कृशं बृंहयते मनुष्यम् 12068058c राजाभिपन्नस्य कुतः सुखानि; राजाभ्युपेतं सुखिनं करोति 12068059a राजा प्रजानां हृदयं गरीयो; गतिः प्रतिष्ठा सुखम् उत्तमं च 12068059c यम् आश्रिता लोकम् इमं परं च; जयन्ति सम्यक् पुरुषा नरेन्द्रम् 12068060a नराधिपश् चाप्य् अनुशिष्य मेदिनीं; दमेन सत्येन च सौहृदेन 12068060c महद्भिर् इष्ट्वा क्रतुभिर् महायशास्; त्रिविष्टपे स्थानम् उपैति सत्कृतम् 12068061a स एवम् उक्तो गुरुणा कौसल्यो राजसत्तमः 12068061c प्रयत्नात् कृतवान् वीरः प्रजानां परिपालनम् 12069001 युधिष्ठिर उवाच 12069001a पार्थिवेन विशेषेण किं कार्यम् अवशिष्यते 12069001c कथं रक्ष्यो जनपदः कथं रक्ष्याश् च शत्रवः 12069002a कथं चारं प्रयुञ्जीत वर्णान् विश्वासयेत् कथम् 12069002c कथं भृत्यान् कथं दारान् कथं पुत्रांश् च भारत 12069003 भीष्म उवाच 12069003a राजवृत्तं महाराज शृणुष्वावहितो ऽखिलम् 12069003c यत् कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा 12069004a आत्मा जेयः सदा राज्ञा ततो जेयाश् च शत्रवः 12069004c अजितात्मा नरपतिर् विजयेत कथं रिपून् 12069005a एतावान् आत्मविजयः पञ्चवर्गविनिग्रहः 12069005c जितेन्द्रियो नरपतिर् बाधितुं शक्नुयाद् अरीन् 12069006a न्यसेत गुल्मान् दुर्गेषु संधौ च कुरुनन्दन 12069006c नगरोपवने चैव पुरोद्यानेषु चैव ह 12069007a संस्थानेषु च सर्वेषु पुरेषु नगरस्य च 12069007c मध्ये च नरशार्दूल तथा राजनिवेशने 12069008a प्रणिधींश् च ततः कुर्याज् जडान्धबधिराकृतीन् 12069008c पुंसः परीक्षितान् प्राज्ञान् क्षुत्पिपासातपक्षमान् 12069009a अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च 12069009c पुत्रेषु च महाराज प्रणिदध्यात् समाहितः 12069010a पुरे जनपदे चैव तथा सामन्तराजसु 12069010c यथा न विद्युर् अन्योन्यं प्रणिधेयास् तथा हि ते 12069011a चारांश् च विद्यात् प्रहितान् परेण भरतर्षभ 12069011c आपणेषु विहारेषु समवायेषु भिक्षुषु 12069012a आरामेषु तथोद्याने पण्डितानां समागमे 12069012c वेशेषु चत्वरे चैव सभास्व् आवसथेषु च 12069013a एवं विहन्याच् चारेण परचारं विचक्षणः 12069013c चारेण विहतं सर्वं हतं भवति पाण्डव 12069014a यदा तु हीनं नृपतिर् विद्याद् आत्मानम् आत्मना 12069014c अमात्यैः सह संमन्त्र्य कुर्यात् संधिं बलीयसा 12069015a अज्ञायमानो हीनत्वे कुर्यात् संधिं परेण वै 12069015c लिप्सुर् वा कं चिद् एवार्थं त्वरमाणो विचक्षणः 12069016a गुणवन्तो महोत्साहा धर्मज्ञाः साधवश् च ये 12069016c संदधीत नृपस् तैश् च राष्ट्रं धर्मेण पालयन् 12069017a उच्छिद्यमानम् आत्मानं ज्ञात्वा राजा महामतिः 12069017c पूर्वापकारिणो हन्याल् लोकद्विष्टांश् च सर्वशः 12069018a यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः 12069018c अशक्यरूपश् चोद्धर्तुम् उपेक्ष्यस् तादृशो भवेत् 12069019a यात्रां यायाद् अविज्ञातम् अनाक्रन्दम् अनन्तरम् 12069019c व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः 12069020a यात्राम् आज्ञापयेद् वीरः कल्यपुष्टबलः सुखी 12069020c पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा 12069021a न च वश्यो भवेद् अस्य नृपो यद्य् अपि वीर्यवान् 12069021c हीनश् च बलवीर्याभ्यां कर्शयंस् तं परावसेत् 12069022a राष्ट्रं च पीडयेत् तस्य शस्त्राग्निविषमूर्छनैः 12069022c अमात्यवल्लभानां च विवादांस् तस्य कारयेत् 12069022e वर्जनीयं सदा युद्धं राज्यकामेन धीमता 12069023a उपायैस् त्रिभिर् आदानम् अर्थस्याह बृहस्पतिः 12069023c सान्त्वेनानुप्रदानेन भेदेन च नराधिप 12069023e यम् अर्थं शक्नुयात् प्राप्तुं तेन तुष्येद् धि पण्डितः 12069024a आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन 12069024c षड्भागम् अमितप्रज्ञस् तासाम् एवाभिगुप्तये 12069025a दशधर्मगतेभ्यो यद् वसु बह्व् अल्पम् एव च 12069025c तन् नाददीत सहसा पौराणां रक्षणाय वै 12069026a यथा पुत्रास् तथा पौरा द्रष्टव्यास् ते न संशयः 12069026c भक्तिश् चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते 12069027a सुतं च स्थापयेद् राजा प्राज्ञं सर्वार्थदर्शिनम् 12069027c व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम् 12069028a आकरे लवणे शुल्के तरे नागवने तथा 12069028c न्यसेद् अमात्यान् नृपतिः स्वाप्तान् वा पुरुषान् हितान् 12069029a सम्यग् दण्डधरो नित्यं राजा धर्मम् अवाप्नुयात् 12069029c नृपस्य सततं दण्डः सम्यग् धर्मे प्रशस्यते 12069030a वेदवेदाङ्गवित् प्राज्ञः सुतपस्वी नृपो भवेत् 12069030c दानशीलश् च सततं यज्ञशीलश् च भारत 12069031a एते गुणाः समस्ताः स्युर् नृपस्य सततं स्थिराः 12069031c क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः 12069032a यदा तु पीडितो राजा भवेद् राज्ञा बलीयसा 12069032c त्रिधा त्व् आक्रन्द्य मित्राणि विधानम् उपकल्पयेत् 12069033a घोषान् न्यसेत मार्गेषु ग्रामान् उत्थापयेद् अपि 12069033c प्रवेशयेच् च तान् सर्वाञ् शाखानगरकेष्व् अपि 12069034a ये गुप्ताश् चैव दुर्गाश् च देशास् तेषु प्रवेशयेत् 12069034c धनिनो बलमुख्यांश् च सान्त्वयित्वा पुनः पुनः 12069035a सस्याभिहारं कुर्याच् च स्वयम् एव नराधिपः 12069035c असंभवे प्रवेशस्य दाहयेद् अग्निना भृशम् 12069036a क्षेत्रस्थेषु च सस्येषु शत्रोर् उपजपेन् नरान् 12069036c विनाशयेद् वा सर्वस्वं बलेनाथ स्वकेन वै 12069037a नदीषु मार्गेषु सदा संक्रमान् अवसादयेत् 12069037c जलं निस्रावयेत् सर्वम् अनिस्राव्यं च दूषयेत् 12069038a तदात्वेनायतीभिश् च विवदन् भूम्यनन्तरम् 12069038c प्रतीघातः परस्याजौ मित्रकाले ऽप्य् उपस्थिते 12069039a दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् 12069039c सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान् विवर्जयेत् 12069040a प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत् तथा 12069040c चैत्यानां सर्वथा वर्ज्यम् अपि पत्रस्य पातनम् 12069041a प्रकण्ठीः कारयेत् सम्यग् आकाशजननीस् तथा 12069041c आपूरयेच् च परिखाः स्थाणुनक्रझषाकुलाः 12069042a कडङ्गद्वारकाणि स्युर् उच्छ्वासार्थे पुरस्य ह 12069042c तेषां च द्वारवद् गुप्तिः कार्या सर्वात्मना भवेत् 12069043a द्वारेषु च गुरूण्य् एव यन्त्राणि स्थापयेत् सदा 12069043c आरोपयेच् छतघ्नीश् च स्वाधीनानि च कारयेत् 12069044a काष्ठानि चाभिहार्याणि तथा कूपांश् च खानयेत् 12069044c संशोधयेत् तथा कूपान् कृतान् पूर्वं पयोर्थिभिः 12069045a तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत् 12069045c निर्हरेच् च तृणं मासे चैत्रे वह्निभयात् पुरः 12069046a नक्तम् एव च भक्तानि पाचयेत नराधिपः 12069046c न दिवाग्निर् ज्वलेद् गेहे वर्जयित्वाग्निहोत्रिकम् 12069047a कर्मारारिष्टशालासु ज्वलेद् अग्निः समाहितः 12069047c गृहाणि च प्रविश्याथ विधेयः स्याद् धुताशनः 12069048a महादण्डश् च तस्य स्याद् यस्याग्निर् वै दिवा भवेत् 12069048c प्रघोषयेद् अथैवं च रक्षणार्थं पुरस्य वै 12069049a भिक्षुकांश् चाक्रिकांश् चैव क्षीबोन्मत्तान् कुशीलवान् 12069049c बाह्यान् कुर्यान् नरश्रेष्ठ दोषाय स्युर् हि ते ऽन्यथा 12069050a चत्वरेषु च तीर्थेषु सभास्व् आवसथेषु च 12069050c यथार्हवर्णं प्रणिधिं कुर्यात् सर्वत्र पार्थिवः 12069051a विशालान् राजमार्गांश् च कारयेत नराधिपः 12069051c प्रपाश् च विपणीश् चैव यथोद्देशं समादिशेत् 12069052a भाण्डागारायुधागारान् धान्यागारांश् च सर्वशः 12069052c अश्वागारान् गजागारान् बलाधिकरणानि च 12069053a परिखाश् चैव कौरव्य प्रतोलीः संकटानि च 12069053c न जातु कश् चित् पश्येत् तु गुह्यम् एतद् युधिष्ठिर 12069054a अथ संनिचयं कुर्याद् राजा परबलार्दितः 12069054c तैलं मधु घृतं सस्यम् औषधानि च सर्वशः 12069055a अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम् 12069055c यवसेन्धनदिग्धानां कारयेत च संचयान् 12069056a आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम् 12069056c संचयान् एवमादीनां कारयेत नराधिपः 12069057a औषधानि च सर्वाणि मूलानि च फलानि च 12069057c चतुर्विधांश् च वैद्यान् वै संगृह्णीयाद् विशेषतः 12069058a नटाश् च नर्तकाश् चैव मल्ला मायाविनस् तथा 12069058c शोभयेयुः पुरवरं मोदयेयुश् च सर्वशः 12069059a यतः शङ्का भवेच् चापि भृत्यतो वापि मन्त्रितः 12069059c पौरेभ्यो नृपतेर् वापि स्वाधीनान् कारयेत तान् 12069060a कृते कर्मणि राजेन्द्र पूजयेद् धनसंचयैः 12069060c मानेन च यथार्हेण सान्त्वेन विविधेन च 12069061a निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन 12069061c गतानृण्यो भवेद् राजा यथा शास्त्रेषु दर्शितम् 12069062a राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे 12069062c आत्मामात्यश् च कोशश् च दण्डो मित्राणि चैव हि 12069063a तथा जनपदश् चैव पुरं च कुरुनन्दन 12069063c एतत् सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः 12069064a षाड्गुण्यं च त्रिवर्गं च त्रिवर्गम् अपरं तथा 12069064c यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीम् इमाम् 12069065a षाड्गुण्यम् इति यत् प्रोक्तं तन् निबोध युधिष्ठिर 12069065c संधायासनम् इत्य् एव यात्रासंधानम् एव च 12069066a विगृह्यासनम् इत्य् एव यात्रां संपरिगृह्य च 12069066c द्वैधीभावस् तथान्येषां संश्रयो ऽथ परस्य च 12069067a त्रिवर्गश् चापि यः प्रोक्तस् तम् इहैकमनाः शृणु 12069067c क्षयः स्थानं च वृद्धिश् च त्रिवर्गम् अपरं तथा 12069068a धर्मश् चार्थश् च कामश् च सेवितव्यो ऽथ कालतः 12069068c धर्मेण हि महीपालश् चिरं पालयते महीम् 12069069a अस्मिन्न् अर्थे च यौ श्लोकौ गीताव् अङ्गिरसा स्वयम् 12069069c यादवीपुत्र भद्रं ते श्रोतुम् अर्हसि ताव् अपि 12069070a कृत्वा सर्वाणि कार्याणि सम्यक् संपाल्य मेदिनीम् 12069070c पालयित्वा तथा पौरान् परत्र सुखम् एधते 12069071a किं तस्य तपसा राज्ञः किं च तस्याध्वरैर् अपि 12069071c अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः 12070001 युधिष्ठिर उवाच 12070001a दण्डनीतिश् च राजा च समस्तौ ताव् उभाव् अपि 12070001c कस्य किं कुर्वतः सिद्ध्यै तन् मे ब्रूहि पितामह 12070002 भीष्म उवाच 12070002a महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः सहेतुकैः 12070002c शृणु मे शंसतो राजन् यथावद् इह भारत 12070003a दण्डनीतिः स्वधर्मेभ्यश् चातुर्वर्ण्यं नियच्छति 12070003c प्रयुक्ता स्वामिना सम्यग् अधर्मेभ्यश् च यच्छति 12070004a चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानाम् असंकरे 12070004c दण्डनीतिकृते क्षेमे प्रजानाम् अकुतोभये 12070005a सोमे प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि 12070005c तस्माद् देवमनुष्याणां सुखं विद्धि समाहितम् 12070006a कालो वा कारणं राज्ञो राजा वा कालकारणम् 12070006c इति ते संशयो मा भूद् राजा कालस्य कारणम् 12070007a दण्डनीत्या यदा राजा सम्यक् कार्त्स्न्येन वर्तते 12070007c तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते 12070008a भवेत् कृतयुगे धर्मो नाधर्मो विद्यते क्व चित् 12070008c सर्वेषाम् एव वर्णानां नाधर्मे रमते मनः 12070009a योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः 12070009c वैदिकानि च कर्माणि भवन्त्य् अविगुणान्य् उत 12070010a ऋतवश् च सुखाः सर्वे भवन्त्य् उत निरामयाः 12070010c प्रसीदन्ति नराणां च स्वरवर्णमनांसि च 12070011a व्याधयो न भवन्त्य् अत्र नाल्पायुर् दृश्यते नरः 12070011c विधवा न भवन्त्य् अत्र नृशंसो नाभिजायते 12070012a अकृष्टपच्या पृथिवी भवन्त्य् ओषधयस् तथा 12070012c त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च 12070013a नाधर्मो विद्यते तत्र धर्म एव तु केवलः 12070013c इति कार्तयुगान् एतान् गुणान् विद्धि युधिष्ठिर 12070014a दण्डनीत्या यदा राजा त्रीन् अंशान् अनुवर्तते 12070014c चतुर्थम् अंशम् उत्सृज्य तदा त्रेता प्रवर्तते 12070015a अशुभस्य चतुर्थांशस् त्रीन् अंशान् अनुवर्तते 12070015c कृष्टपच्यैव पृथिवी भवन्त्य् ओषधयस् तथा 12070016a अर्धं त्यक्त्वा यदा राजा नीत्यर्धम् अनुवर्तते 12070016c ततस् तु द्वापरं नाम स कालः संप्रवर्तते 12070017a अशुभस्य तदा अर्धं द्वाव् अंशाव् अनुवर्तते 12070017c कृष्टपच्यैव पृथिवी भवत्य् अल्पफला तथा 12070018a दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः 12070018c प्रजाः क्लिश्नात्य् अयोगेन प्रविश्यति तदा कलिः 12070019a कलाव् अधर्मो भूयिष्ठं धर्मो भवति तु क्व चित् 12070019c सर्वेषाम् एव वर्णानां स्वधर्माच् च्यवते मनः 12070020a शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया 12070020c योगक्षेमस्य नाशश् च वर्तते वर्णसंकरः 12070021a वैदिकानि च कर्माणि भवन्ति विगुणान्य् उत 12070021c ऋतवो नसुखाः सर्वे भवन्त्य् आमयिनस् तथा 12070022a ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्य् उत 12070022c व्याधयश् च भवन्त्य् अत्र म्रियन्ते चागतायुषः 12070023a विधवाश् च भवन्त्य् अत्र नृशंसा जायते प्रजा 12070023c क्व चिद् वर्षति पर्जन्यः क्व चित् सस्यं प्ररोहति 12070024a रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः 12070024c प्रजाः संरक्षितुं सम्यग् दण्डनीतिसमाहितः 12070025a राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च 12070025c युगस्य च चतुर्थस्य राजा भवति कारणम् 12070026a कृतस्य करणाद् राजा स्वर्गम् अत्यन्तम् अश्नुते 12070026c त्रेतायाः करणाद् राजा स्वर्गं नात्यन्तम् अश्नुते 12070027a प्रवर्तनाद् द्वापरस्य यथाभागम् उपाश्नुते 12070027c कलेः प्रवर्तनाद् राजा पापम् अत्यन्तम् अश्नुते 12070028a ततो वसति दुष्कर्मा नरके शाश्वतीः समाः 12070028c प्रजानां कल्मषे मग्नो ऽकीर्तिं पापं च विन्दति 12070029a दण्डनीतिं पुरस्कृत्य विजानन् क्षत्रियः सदा 12070029c अनवाप्तं च लिप्सेत लब्धं च परिपालयेत् 12070030a लोकस्य सीमन्तकरी मर्यादा लोकभावनी 12070030c सम्यङ् नीता दण्डनीतिर् यथा माता यथा पिता 12070031a यस्यां भवन्ति भूतानि तद् विद्धि भरतर्षभ 12070031c एष एव परो धर्मो यद् राजा दण्डनीतिमान् 12070032a तस्मात् कौरव्य धर्मेण प्रजाः पालय नीतिमान् 12070032c एवंवृत्तः प्रजा रक्षन् स्वर्गं जेतासि दुर्जयम् 12071001 युधिष्ठिर उवाच 12071001a केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः 12071001c सुखेनार्थान् सुखोदर्कान् इह च प्रेत्य चाप्नुयात् 12071002 भीष्म उवाच 12071002a इयं गुणानां षट्त्रिंशत् षट्त्रिंशद्गुणसंयुता 12071002c यान् गुणांस् तु गुणोपेतः कुर्वन् गुणम् अवाप्नुयात् 12071003a चरेद् धर्मान् अकटुको मुञ्चेत् स्नेहं न नास्तिकः 12071003c अनृशंसश् चरेद् अर्थं चरेत् कामम् अनुद्धतः 12071004a प्रियं ब्रूयाद् अकृपणः शूरः स्याद् अविकत्थनः 12071004c दाता नापात्रवर्षी स्यात् प्रगल्भः स्याद् अनिष्ठुरः 12071005a संदधीत न चानार्यैर् विगृह्णीयान् न बन्धुभिः 12071005c नानाप्तैः कारयेच् चारं कुर्यात् कार्यम् अपीडया 12071006a अर्थान् ब्रूयान् न चासत्सु गुणान् ब्रूयान् न चात्मनः 12071006c आदद्यान् न च साधुभ्यो नासत्पुरुषम् आश्रयेत् 12071007a नापरीक्ष्य नयेद् दण्डं न च मन्त्रं प्रकाशयेत् 12071007c विसृजेन् न च लुब्धेभ्यो विश्वसेन् नापकारिषु 12071008a अनीर्षुर् गुप्तदारः स्याच् चोक्षः स्याद् अघृणी नृपः 12071008c स्त्रियं सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् 12071009a अस्तब्धः पूजयेन् मान्यान् गुरून् seved amAyayA 12071009c arced देवान् न दम्भेन श्रियम् इच्छेद् अकुत्सिताम् 12071010a सेवेत प्रणयं हित्वा दक्षः स्यान् न त्व् अकालवित् 12071010c सान्त्वयेन् न च भोगार्थम् अनुगृह्णन् न चाक्षिपेत् 12071011a प्रहरेन् न त्व् अविज्ञाय हत्वा शत्रून् न शेषयेत् 12071011c क्रोधं कुर्यान् न चाकस्मान् मृदुः स्यान् नापकारिषु 12071012a एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि 12071012c अतो ऽन्यथा नरपतिर् भयम् ऋच्छत्य् अनुत्तमम् 12071013a इति सर्वान् गुणान् एतान् यथोक्तान् यो ऽनुवर्तते 12071013c अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते 12071014 वैशंपायन उवाच 12071014a इदं वचः शांतनवस्य शुश्रुवान्; युधिष्ठिरः पाण्डवमुख्यसंवृतः 12071014c तदा ववन्दे च पितामहं नृपो; यथोक्तम् एतच् च चकार बुद्धिमान् 12072001 युधिष्ठिर उवाच 12072001a कथं राजा प्रजा रक्षन् नाधिबन्धेन युज्यते 12072001c धर्मे च नापराध्नोति तन् मे ब्रूहि पितामह 12072002 भीष्म उवाच 12072002a समासेनैव ते तात धर्मान् वक्ष्यामि निश्चितान् 12072002c विस्तरेण हि धर्माणां न जात्व् अन्तम् अवाप्नुयात् 12072003a धर्मनिष्ठाञ् श्रुतवतो वेदव्रतसमाहितान् 12072003c अर्चितान् वासयेथास् त्वं गृहे गुणवतो द्विजान् 12072004a प्रत्युत्थायोपसंगृह्य चरणाव् अभिवाद्य च 12072004c अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः 12072005a धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च 12072005c ब्राह्मणान् वाचयेथास् त्वम् अर्थसिद्धिजयाशिषः 12072006a आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत 12072006c अर्थार्थं परिगृह्णीयात् कामक्रोधौ च वर्जयेत् 12072007a कामक्रोधौ पुरस्कृत्य यो ऽर्थं राजानुतिष्ठति 12072007c न स धर्मं न चाप्य् अर्थं परिगृह्णाति बालिशः 12072008a मा स्म लुब्धांश् च मूर्खांश् च कामे चार्थेषु यूयुजः 12072008c अलुब्धान् बुद्धिसंपन्नान् सर्वकर्मसु योजयेत् 12072009a मूर्खो ह्य् अधिकृतो ऽर्थेषु कार्याणाम् अविशारदः 12072009c प्रजाः क्लिश्नात्य् अयोगेन कामद्वेषसमन्वितः 12072010a बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम् 12072010c शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम् 12072011a दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि 12072011c अशेषान् कल्पयेद् राजा योगक्षेमान् अतन्द्रितः 12072012a गोपायितारं दातारं धर्मनित्यम् अतन्द्रितम् 12072012c अकामद्वेषसंयुक्तम् अनुरज्यन्ति मानवाः 12072013a मा स्माधर्मेण लाभेन लिप्सेथास् त्वं धनागमम् 12072013c धर्मार्थाव् अध्रुवौ तस्य यो ऽपशास्त्रपरो भवेत् 12072014a अपशास्त्रपरो राजा संचयान् नाधिगच्छति 12072014c अस्थाने चास्य तद् वित्तं सर्वम् एव विनश्यति 12072015a अर्थमूलो ऽपहिंसां च कुरुते स्वयम् आत्मनः 12072015c करैर् अशास्त्रदृष्टैर् हि मोहात् संपीडयन् प्रजाः 12072016a ऊधश् छिन्द्याद् धि यो धेन्वाः क्षीरार्थी न लभेत् पयः 12072016c एवं राष्ट्रम् अयोगेन पीडितं न विवर्धते 12072017a यो हि दोग्ध्रीम् उपास्ते तु स नित्यं लभते पयः 12072017c एवं राष्ट्रम् उपायेन भुञ्जानो लभते फलम् 12072018a अथ राष्ट्रम् उपायेन भुज्यमानं सुरक्षितम् 12072018c जनयत्य् अतुलां नित्यं कोशवृद्धिं युधिष्ठिर 12072019a दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता 12072019c नित्यं स्वेभ्यः परेभ्यश् च तृप्ता माता यथा पयः 12072020a मालाकारोपमो राजन् भव माङ्गारिकोपमः 12072020c तथा युक्तश् चिरं राष्ट्रं भोक्तुं शक्यसि पालयन् 12072021a परचक्राभियानेन यदि ते स्याद् धनक्षयः 12072021c अथ साम्नैव लिप्सेथा धनम् अब्राह्मणेषु यत् 12072022a मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन् मनः 12072022c अन्त्यायाम् अप्य् अवस्थायां किम् उ स्फीतस्य भारत 12072023a धनानि तेभ्यो दद्यास् त्वं यथाशक्ति यथार्हतः 12072023c सान्त्वयन् परिरक्षंश् च स्वर्गम् आप्स्यसि दुर्जयम् 12072024a एवं धर्मेण वृत्तेन प्रजास् त्वं परिपालयन् 12072024c स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन 12072025a धर्मेण व्यवहारेण प्रजाः पालय पाण्डव 12072025c युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे 12072026a एष एव परो धर्मो यद् राजा रक्षते प्रजाः 12072026c भूतानां हि यथा धर्मे रक्षणं च परा दया 12072027a तस्माद् एवं परं धर्मं मन्यन्ते धर्मकोविदाः 12072027c यद् राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् 12072028a यद् अह्ना कुरुते पापम् अरक्षन् भयतः प्रजाः 12072028c राजा वर्षसहस्रेण तस्यान्तम् अधिगच्छति 12072029a यद् अह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन् 12072029c दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि 12072030a स्विष्टिः स्वधीतिः सुतपा लोकाञ् जयति यावतः 12072030c क्षणेन तान् अवाप्नोति प्रजा धर्मेण पालयन् 12072031a एवं धर्मं प्रयत्नेन कौन्तेय परिपालयन् 12072031c इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे 12072032a स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डव 12072032c असंभवश् च धर्माणाम् ईदृशानाम् अराजसु 12072032e तस्माद् राजैव नान्यो ऽस्ति यो महत् फलम् आप्नुयात् 12072033a स राज्यम् ऋद्धिमत् प्राप्य धर्मेण परिपालयन् 12072033c इन्द्रं तर्पय सोमेन कामैश् च सुहृदो जनान् 12073001 भीष्म उवाच 12073001a य एव तु सतो रक्षेद् असतश् च निबर्हयेत् 12073001c स एव राज्ञा कर्तव्यो राजन् राजपुरोहितः 12073002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12073002c पुरूरवस ऐलस्य संवादं मातरिश्वनः 12073003 ऐल उवाच 12073003a कुतः स्विद् ब्राह्मणो जातो वर्णाश् चापि कुतस् त्रयः 12073003c कस्माच् च भवति श्रेयान् एतद् वायो विचक्ष्व मे 12073004 वायुर् उवाच 12073004a ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तम 12073004c बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते 12073005a वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभ 12073005c वर्णश् चतुर्थः पश्चात् तु पद्भ्यां शूद्रो विनिर्मितः 12073006a ब्राह्मणो जातमात्रस् तु पृथिवीम् अन्वजायत 12073006c ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये 12073007a ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम् 12073007c द्वितीयं वर्णम् अकरोत् प्रजानाम् अनुगुप्तये 12073008a वैश्यस् तु धनधान्येन त्रीन् वर्णान् बिभृयाद् इमान् 12073008c शूद्रो ह्य् एनान् परिचरेद् इति ब्रह्मानुशासनम् 12073009 ऐल उवाच 12073009a द्विजस्य क्षत्रबन्धोर् वा कस्येयं पृथिवी भवेत् 12073009c धर्मतः सह वित्तेन सम्यग् वायो प्रचक्ष्व मे 12073010 वायुर् उवाच 12073010a विप्रस्य सर्वम् एवैतद् यत् किं चिज् जगतीगतम् 12073010c ज्येष्ठेनाभिजनेनेह तद् धर्मकुशला विदुः 12073011a स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च 12073011c गुरुर् हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश् च वै द्विजः 12073012a पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम् 12073012c आनन्तर्यात् तथा क्षत्रं पृथिवी कुरुते पतिम् 12073013a एष ते प्रथमः कल्प आपद्य् अन्यो भवेद् अतः 12073013c यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि 12073014a यः कश् चिद् विजयेद् भूमिं ब्राह्मणाय निवेदयेत् 12073014c श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने 12073015a स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत् 12073015c यो राजानं नयेद् बुद्ध्या सर्वतः परिपूर्णया 12073016a ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक् 12073016c श्रेयो नयति राजानं ब्रुवंश् चित्रां सरस्वतीम् 12073017a राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम् 12073017c शुश्रूषुर् अनहंवादी क्षत्रधर्मव्रते स्थितः 12073018a तावता स कृतप्रज्ञश् चिरं यशसि तिष्ठति 12073018c तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः 12073019a एवम् एव प्रजाः सर्वा राजानम् अभिसंश्रिताः 12073019c सम्यग्वृत्ताः स्वधर्मस्था न कुतश् चिद् भयान्विताः 12073020a राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्व् अभिरक्षिताः 12073020c चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति 12073021a देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः 12073021c यज्ञम् एवोपजीवन्ति नास्ति चेष्टम् अराजके 12073022a इतो दत्तेन जीवन्ति देवताः पितरस् तथा 12073022c राजन्य् एवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः 12073023a छायायाम् अप्सु वायौ च सुखम् उष्णे ऽधिगच्छति 12073023c अग्नौ वाससि सूर्ये च सुखं शीते ऽधिगच्छति 12073024a शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः 12073024c तेषु भोगेषु सर्वेषु नभीतो लभते सुखम् 12073025a अभयस्यैव यो दाता तस्यैव सुमहत् फलम् 12073025c न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते 12073026a इन्द्रो राजा यमो राजा धर्मो राजा तथैव च 12073026c राजा बिभर्ति रूपाणि राज्ञा सर्वम् इदं धृतम् 12074001 भीष्म उवाच 12074001a राज्ञा पुरोहितः कार्यो भवेद् विद्वान् बहुश्रुतः 12074001c उभौ समीक्ष्य धर्मार्थाव् अप्रमेयाव् अनन्तरम् 12074002a धर्मात्मा धर्मविद् येषां राज्ञां राजन् पुरोहितः 12074002c राजा चैवंगुणो येषां कुशलं तेषु सर्वशः 12074003a उभौ प्रजा वर्धयतो देवान् पूर्वान् परान् pitqn 12074003c यौ समेयास्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ 12074004a परस्परस्य सुहृदौ संमतौ समचेतसौ 12074004c ब्रह्मक्षत्रस्य संमानात् प्रजाः सुखम् अवाप्नुयुः 12074005a विमाननात् तयोर् एव प्रजा नश्येयुर् एव ह 12074005c ब्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलम् उच्यते 12074006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12074006c ऐलकश्यपसंवादं तं निबोध युधिष्ठिर 12074007 ऐल उवाच 12074007a यदा हि ब्रह्म प्रजहाति क्षत्रं; क्षत्रं यदा वा प्रजहाति ब्रह्म 12074007c अन्वग् बलं कतमे ऽस्मिन् भजन्ते; तथाबल्यं कतमे ऽस्मिन् वियन्ति 12074008 कश्यप उवाच 12074008a व्यृद्धं राष्ट्रं भवति क्षत्रियस्य; ब्रह्म क्षत्रं यत्र विरुध्यते ह 12074008c अन्वग् बलं दस्यवस् तद् भजन्ते; 'बल्यं तथा तत्र वियन्ति सन्तः 12074009a नैषाम् उक्षा वर्धते नोत उस्रा; न गर्गरो मथ्यते नो यजन्ते 12074009c नैषां पुत्रा वेदम् अधीयते च; यदा ब्रह्म क्षत्रियाः संत्यजन्ति 12074010a नैषाम् उक्षा वर्धते जातु गेहे; नाधीयते सप्रजा नो यजन्ते 12074010c अपध्वस्ता दस्युभूता भवन्ति; ये ब्राह्मणाः क्षत्रियान् संत्यजन्ति 12074011a एतौ हि नित्यसंयुक्ताव् इतरेतरधारणे 12074011c क्षत्रं हि ब्रह्मणो योनिर् योनिः क्षत्रस्य च द्विजाः 12074012a उभाव् एतौ नित्यम् अभिप्रपन्नौ; संप्रापतुर् महतीं श्रीप्रतिष्ठाम् 12074012c तयोः संधिर् भिद्यते चेत् पुराणस्; ततः सर्वं भवति हि संप्रमूढम् 12074013a नात्र प्लवं लभते पारगामी; महागाधे नौर् इव संप्रणुन्ना 12074013c चातुर्वर्ण्यं भवति च संप्रमूढं; ततः प्रजाः क्षयसंस्था भवन्ति 12074014a ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति 12074014c अरक्ष्यमाणः सततम् अश्रु पापं च वर्षति 12074015a अब्रह्मचारी चरणाद् अपेतो; यदा ब्रह्मा ब्रह्मणि त्राणम् इच्छेत् 12074015c आश्चर्यशो वर्षति तत्र देवस्; तत्राभीक्ष्णं दुःसहाश् चाविशन्ति 12074016a स्त्रियं हत्वा ब्राह्मणं वापि पापः; सभायां यत्र लभते ऽनुवादम् 12074016c राज्ञः सकाशे न बिभेति चापि; ततो भयं जायते क्षत्रियस्य 12074017a पापैः पापे क्रियमाणे ऽतिवेलं; ततो रुद्रो जायते देव एषः 12074017c पापैः पापाः संजनयन्ति रुद्रं; ततः सर्वान् साध्वसाधून् हिनस्ति 12074018 ऐल उवाच 12074018a कुतो रुद्रः कीदृशो वापि रुद्रः; सत्त्वैः सत्त्वं दृश्यते वध्यमानम् 12074018c एतद् विद्वन् कश्यप मे प्रचक्ष्व; यतो रुद्रो जायते देव एषः 12074019 कश्यप उवाच 12074019a आत्मा रुद्रो हृदये मानवानां; स्वं स्वं देहं परदेहं च हन्ति 12074019c वातोत्पातैः सदृशं रुद्रम् आहुर्; दावैर् जीमूतैः सदृशं रूपम् अस्य 12074020 ऐल उवाच 12074020a न वै वातं परिवृनोति कश् चिन्; न जीमूतो वर्षति नैव दावः 12074020c तथायुक्तो दृश्यते मानवेषु; कामद्वेषाद् बध्यते मुच्यते च 12074021 कश्यप उवाच 12074021a यथैकगेहे जातवेदाः प्रदीप्तः; कृत्स्नं ग्रामं प्रदहेत् स त्वरावान् 12074021c विमोहनं कुरुते देव एष; ततः सर्वं स्पृश्यते पुण्यपापैः 12074022 ऐल उवाच 12074022a यदि दण्डः स्पृशते पुण्यभाजं; पापैः पापे क्रियमाणे ऽविशेषात् 12074022c कस्य हेतोः सुकृतं नाम कुर्याद्; दुष्कृतं वा कस्य हेतोर् न कुर्यात् 12074023 कश्यप उवाच 12074023a असंत्यागात् पापकृताम् अपापांस्; तुल्यो दण्डः स्पृशते मिश्रभावात् 12074023c शुष्केणार्द्रं दह्यते मिश्रभावान्; न मिश्रः स्यात् पापकृद्भिः कथं चित् 12074024 ऐल उवाच 12074024a साध्वसाधून् धारयतीह भूमिः; साध्वसाधूंस् तापयतीह सूर्यः 12074024c साध्वसाधून् वातयतीह वायुर्; आपस् तथा साध्वसाधून् वहन्ति 12074025 कश्यप उवाच 12074025a एवम् अस्मिन् वर्तते लोक एव; नामुत्रैवं वर्तते राजपुत्र 12074025c प्रेत्यैतयोर् अन्तरवान् विशेषो; यो वै पुण्यं चरते यश् च पापम् 12074026a पुण्यस्य लोको मधुमान् घृतार्चिर्; हिरण्यज्योतिर् अमृतस्य नाभिः 12074026c तत्र प्रेत्य मोदते ब्रह्मचारी; न तत्र मृत्युर् न जरा नोत दुःखम् 12074027a पापस्य लोको निरयो ऽप्रकाशो; नित्यं दुःखः शोकभूयिष्ठ एव 12074027c तत्रात्मानं शोचते पापकर्मा; बह्वीः समाः प्रपतन्न् अप्रतिष्ठः 12074028a मिथो भेदाद् ब्राह्मणक्षत्रियाणां; प्रजा दुःखं दुःसहं चाविशन्ति 12074028c एवं ज्ञात्वा कार्य एवेह विद्वान्; पुरोहितो नैकविद्यो नृपेण 12074029a तं चैवान्वभिषिच्येत तथा धर्मो विधीयते 12074029c अग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः 12074030a पूर्वं हि ब्राह्मणाः सृष्टा इति धर्मविदो विदुः 12074030c ज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यद् उत्तरम् 12074031a तस्मान् मान्यश् च पूज्यश् च ब्राह्मणः प्रसृताग्रभुक् 12074031c सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः 12074032a अवश्यम् एतत् कर्तव्यं राज्ञा बलवतापि हि 12074032c ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते 12075001 भीष्म उवाच 12075001a योगक्षेमो हि राष्ट्रस्य राजन्य् आयत्त उच्यते 12075001c योगक्षेमश् च राज्ञो ऽपि समायत्तः पुरोहिते 12075002a यतादृष्टं भयं ब्रह्म प्रजानां शमयत्य् उत 12075002c दृष्टं च राजा बाहुभ्यां तद् राष्ट्रं सुखम् एधते 12075003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12075003c मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च 12075004a मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः 12075004c जिज्ञासमानः स्वबलम् अभ्ययाद् अलकाधिपम् 12075005a ततो वैश्रवणो राजा रक्षांसि समवासृजत् 12075005c ते बलान्य् अवमृद्नन्तः प्राचरंस् तस्य नैरृताः 12075006a स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः 12075006c गर्हयाम् आस विद्वांसं पुरोहितम् अरिंदमः 12075007a तत उग्रं तपस् तप्त्वा वसिष्ठो ब्रह्मवित्तमः 12075007c रक्षांस्य् अपावधीत् तत्र पन्थानं चाप्य् अविन्दत 12075008a ततो वैश्रवणो राजा मुचुकुन्दम् अदर्शयत् 12075008c वध्यमानेषु सैन्येषु वचनं चेदम् अब्रवीत् 12075009a त्वत्तो हि बलिनः पूर्वे राजानः सपुरोहिताः 12075009c न चैवं समवर्तंस् ते यथा त्वम् इह वर्तसे 12075010a ते खल्व् अपि कृतास्त्राश् च बलवन्तश् च भूमिपाः 12075010c आगम्य पर्युपासन्ते माम् ईशं सुखदुःखयोः 12075011a यद्य् अस्ति बाहुवीर्यं ते तद् दर्शयितुम् अर्हसि 12075011c किं ब्राह्मणबलेन त्वम् अतिमात्रं प्रवर्तसे 12075012a मुचुकुन्दस् ततः क्रुद्धः प्रत्युवाच धनेश्वरम् 12075012c न्यायपूर्वम् असंरब्धम् असंभ्रान्तम् इदं वचः 12075013a ब्रह्मक्षत्रम् इदं सृष्टम् एकयोनि स्वयंभुवा 12075013c पृथग् बलविधानं च तल् लोकं परिरक्षति 12075014a तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम् 12075014c अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् 12075015a ताभ्यां संभूय कर्तव्यं प्रजानां परिपालनम् 12075015c तथा च मां प्रवर्तन्तं गर्हयस्य् अलकाधिप 12075016a ततो ऽब्रवीद् वैश्रवणो राजानं सपुरोहितम् 12075016c नाहं राज्यम् अनिर्दिष्टं कस्मै चिद् विदधाम्य् उत 12075017a नाच्छिन्दे चापि निर्दिष्टम् इति जानीहि पार्थिव 12075017c प्रशाधि पृथिवीं वीर मद्दत्ताम् अखिलाम् इमाम् 12075018 मुचुकुन्द उवाच 12075018a नाहं राज्यं भवद्दत्तं भोक्तुम् इच्छामि पार्थिव 12075018c बाहुवीर्यार्जितं राज्यम् अश्नीयाम् इति कामये 12075019 भीष्म उवाच 12075019a ततो वैश्रवणो राजा विस्मयं परमं ययौ 12075019c क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दम् असंभ्रमम् 12075020a ततो राजा मुचुकुन्दः सो ऽन्वशासद् वसुंधराम् 12075020c बाहुवीर्यार्जितां सम्यक् क्षत्रधर्मम् अनुव्रतः 12075021a एवं यो ब्रह्मविद् राजा ब्रह्मपूर्वं प्रवर्तते 12075021c जयत्य् अविजिताम् उर्वीं यशश् च महद् अश्नुते 12075022a नित्योदको ब्राह्मणः स्यान् नित्यशस्त्रश् च क्षत्रियः 12075022c तयोर् हि सर्वम् आयत्तं यत् किं चिज् जगतीगतम् 12076001 युधिष्ठिर उवाच 12076001a यया वृत्त्या महीपालो विवर्धयति मानवान् 12076001c पुण्यांश् च लोकाञ् जयति तन् मे ब्रूहि पितामह 12076002 भीष्म उवाच 12076002a दानशीलो भवेद् राजा यज्ञशीलश् च भारत 12076002c उपवासतपःशीलः प्रजानां पालने रतः 12076003a सर्वाश् चैव प्रजा नित्यं राजा धर्मेण पालयेत् 12076003c उत्थानेनाप्रमादेन पूजयेच् चैव धार्मिकान् 12076004a राज्ञा हि पूजितो धर्मस् ततः सर्वत्र पूज्यते 12076004c यद् यद् आचरते राजा तत् प्रजानां हि रोचते 12076005a नित्यम् उद्यतदण्डश् च भवेन् मृत्युर् इवारिषु 12076005c निहन्यात् सर्वतो दस्यून् न कामात् कस्य चित् क्षमेत् 12076006a यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः 12076006c चतुर्थं तस्य धर्मस्य राजा भारत विन्दति 12076007a यद् अधीते यद् यजते यद् ददाति यद् अर्चति 12076007c राजा चतुर्थभाक् तस्य प्रजा धर्मेण पालयन् 12076008a यद् राष्ट्रे ऽकुशलं किं चिद् राज्ञो ऽरक्षयतः प्रजाः 12076008c चतुर्थं तस्य पापस्य राजा भारत विन्दति 12076009a अप्य् आहुः सर्वम् एवेति भूयो ऽर्धम् इति निश्चयः 12076009c कर्मणः पृथिवीपाल नृशंसो ऽनृतवाग् अपि 12076009e तादृशात् किल्बिषाद् राजा शृणु येन प्रमुच्यते 12076010a प्रत्याहर्तुम् अशक्यं स्याद् धनं चोरैर् हृतं यदि 12076010c स्वकोशात् तत् प्रदेयं स्याद् अशक्तेनोपजीवता 12076011a सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणास् तथा 12076011c न स्थेयं विषये तेषु यो ऽपकुर्याद् द्विजातिषु 12076012a ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम् 12076012c तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन् नृपः 12076013a पर्जन्यम् इव भूतानि महाद्रुमम् इव द्विजाः 12076013c नरास् तम् उपजीवन्ति नृपं सर्वार्थसाधकम् 12076014a न हि कामात्मना राज्ञा सततं शठबुद्धिना 12076014c नृशंसेनातिलुब्धेन शक्याः पालयितुं प्रजाः 12076015 युधिष्ठिर उवाच 12076015a नाहं राज्यसुखान्वेषी राज्यम् इच्छाम्य् अपि क्षणम् 12076015c धर्मार्थं रोचये राज्यं धर्मश् चात्र न विद्यते 12076016a तद् अलं मम राज्येन यत्र धर्मो न विद्यते 12076016c वनम् एव गमिष्यामि तस्माद् धर्मचिकीर्षया 12076017a तत्र मेध्येष्व् अरण्येषु न्यस्तदण्डो जितेन्द्रियः 12076017c धर्मम् आराधयिष्यामि मुनिर् मूलफलाशनः 12076018 भीष्म उवाच 12076018a वेदाहं तव या बुद्धिर् आनृशंस्यगुणैव सा 12076018c न च शुद्धानृशंस्येन शक्यं महद् उपासितुम् 12076019a अपि तु त्वा मृदुं दान्तम् अत्यार्यम् अतिधार्मिकम् 12076019c क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते 12076020a राजधर्मान् अवेक्षस्व पितृपैतामहोचितान् 12076020c नैतद् राज्ञाम् अथो वृत्तं यथा त्वं स्थातुम् इच्छसि 12076021a न हि वैक्लव्यसंसृष्टम् आनृशंस्यम् इहास्थितः 12076021c प्रजापालनसंभूतं प्राप्ता धर्मफलं ह्य् असि 12076022a न ह्य् एताम् आशिषं पाण्डुर् न च कुन्त्य् अन्वयाचत 12076022c न चैतां प्राज्ञतां तात यया चरसि मेधया 12076023a शौर्यं बलं च सत्त्वं च पिता तव सदाब्रवीत् 12076023c माहात्म्यं बलम् औदार्यं तव कुन्त्य् अन्वयाचत 12076024a नित्यं स्वाहा स्वधा नित्यम् उभे मानुषदैवते 12076024c पुत्रेष्व् आशासते नित्यं पितरो दैवतानि च 12076025a दानम् अध्ययनं यज्ञः प्रजानां परिपालनम् 12076025c धर्मम् एतम् अधर्मं वा जन्मनैवाभ्यजायिथाः 12076026a काले धुरि नियुक्तानां वहतां भार आहिते 12076026c सीदताम् अपि कौन्तेय न कीर्तिर् अवसीदति 12076027a समन्ततो विनियतो वहत्य् अस्खलितो हि यः 12076027c निर्दोषकर्मवचनात् सिद्धिः कर्मण एव सा 12076028a नैकान्तविनिपातेन विचचारेह कश् चन 12076028c धर्मी गृही वा राजा वा ब्रह्मचार्य् अथ वा पुनः 12076029a अल्पं तु साधुभूयिष्ठं यत् कर्मोदारम् एव तत् 12076029c कृतम् एवाकृताच् छ्रेयो न पापीयो ऽस्त्य् अकर्मणः 12076030a यदा कुलीनो धर्मज्ञः प्राप्नोत्य् ऐश्वर्यम् उत्तमम् 12076030c योगक्षेमस् तदा राजन् कुशलायैव कल्पते 12076031a दानेनान्यं बलेनान्यम् अन्यं सूनृतया गिरा 12076031c सर्वतः परिगृह्णीयाद् राज्यं प्राप्येह धार्मिकः 12076032a यं हि वैद्याः कुले जाता अवृत्तिभयपीडिताः 12076032c प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः को ऽभ्यधिकस् ततः 12076033 युधिष्ठिर उवाच 12076033a किं न्व् अतः परमं स्वर्ग्यं का न्व् अतः प्रीतिर् उत्तमा 12076033c किं न्व् अतः परमैश्वर्यं ब्रूहि मे यदि मन्यसे 12076034 भीष्म उवाच 12076034a यस्मिन् प्रतिष्ठिताः सम्यक् क्षेमं विन्दन्ति तत्क्षणम् 12076034c स स्वर्गजित्तमो ऽस्माकं सत्यम् एतद् ब्रवीमि ते 12076035a त्वम् एव प्रीतिमांस् तस्मात् कुरूणां कुरुसत्तम 12076035c भव राजा जय स्वर्गं सतो रक्षासतो जहि 12076036a अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह 12076036c पर्जन्यम् इव भूतानि स्वादुद्रुमम् इवाण्डजाः 12076037a धृष्टं शूरं प्रहर्तारम् अनृशंसं जितेन्द्रियम् 12076037c वत्सलं संविभक्तारम् अनु जीवन्तु त्वां जनाः 12077001 युधिष्ठिर उवाच 12077001a स्वकर्मण्य् अपरे युक्तास् तथैवान्ये विकर्मणि 12077001c तेषां विशेषम् आचक्ष्व ब्राह्मणानां पितामह 12077002 भीष्म उवाच 12077002a विद्यालक्षणसंपन्नाः सर्वत्राम्नायदर्शिनः 12077002c एते ब्रह्मसमा राजन् ब्राह्मणाः परिकीर्तिताः 12077003a ऋत्विगाचार्यसंपन्नाः स्वेषु कर्मस्व् अवस्थिताः 12077003c एते देवसमा राजन् ब्राह्मणानां भवन्त्य् उत 12077004a ऋत्विक् पुरोहितो मन्त्री दूतो ऽथार्थानुशासकः 12077004c एते क्षत्रसमा राजन् ब्राह्मणानां भवन्त्य् उत 12077005a अश्वारोहा गजारोहा रथिनो ऽथ पदातयः 12077005c एते वैश्यसमा राजन् ब्राह्मणानां भवन्त्य् उत 12077006a जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः 12077006c एते शूद्रसमा राजन् ब्राह्मणानां भवन्त्य् उत 12077007a अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः 12077007c तान् सर्वान् धार्मिको राजा बलिं विष्टिं च कारयेत् 12077008a आह्वायका देवलका नक्षत्रग्रामयाजकाः 12077008c एते ब्राह्मणचण्डाला महापथिकपञ्चमाः 12077009a एतेभ्यो बलिम् आदद्याद् धीनकोशो महीपतिः 12077009c ऋते ब्रह्मसमेभ्यश् च देवकल्पेभ्य एव च 12077010a अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् 12077010c ब्राह्मणानां च ये के चिद् विकर्मस्था भवन्त्य् उत 12077011a विकर्मस्थास् तु नोपेक्ष्या जातु राज्ञा कथं चन 12077011c नियम्याः संविभज्याश् च धर्मानुग्रहकाम्यया 12077012a यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः 12077012c राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः 12077013a अवृत्त्या यो भवेत् स्तेनो वेदवित् स्नातकस् तथा 12077013c राजन् स राज्ञा भर्तव्य इति धर्मविदो विदुः 12077014a स चेन् नो परिवर्तेत कृतवृत्तिः परंतप 12077014c ततो निर्वासनीयः स्यात् तस्माद् देशात् सबान्धवः 12078001 युधिष्ठिर उवाच 12078001a केषां राजा प्रभवति वित्तस्य भरतर्षभ 12078001c कया च वृत्त्या वर्तेत तन् मे ब्रूहि पितामह 12078002 भीष्म उवाच 12078002a अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् 12078002c ब्राह्मणानां च ये के चिद् विकर्मस्था भवन्त्य् उत 12078003a विकर्मस्थाश् च नोपेक्ष्या विप्रा राज्ञा कथं चन 12078003c इति राज्ञां पुरावृत्तम् अभिजल्पन्ति साधवः 12078004a यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः 12078004c राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप 12078005a अभिशस्तम् इवात्मानं मन्यन्ते तेन कर्मणा 12078005c तस्माद् राजर्षयः सर्वे ब्राह्मणान् अन्वपालयन् 12078006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12078006c गीतं केकयराजेन ह्रियमाणेन रक्षसा 12078007a केकयानाम् अधिपतिं रक्षो जग्राह दारुणम् 12078007c स्वाध्यायेनान्वितं राजन्न् अरण्ये संशितव्रतम् 12078008 राजोवाच 12078008a न मे स्तेनो जनपदे न कदर्यो न मद्यपः 12078008c नानाहिताग्निर् नायज्वा मामकान्तरम् आविशः 12078009a न च मे ब्राह्मणो ऽविद्वान् नाव्रती नाप्य् असोमपः 12078009c नानाहिताग्निर् विषये मामकान्तरम् आविशः 12078010a नानाप्तदक्षिणैर् यज्ञैर् यजन्ते विषये मम 12078010c अधीते नाव्रती कश् चिन् मामकान्तरम् आविशः 12078011a अधीयते ऽध्यापयन्ति यजन्ते याजयन्ति च 12078011c ददति प्रतिगृह्णन्ति षट्सु कर्मस्व् अवस्थिताः 12078012a पूजिताः संविभक्ताश् च मृदवः सत्यवादिनः 12078012c ब्राह्मणा मे स्वकर्मस्था मामकान्तरम् आविशः 12078013a न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः 12078013c नाध्यापयन्त्य् अधीयन्ते यजन्ते न च याजकाः 12078014a ब्राह्मणान् परिरक्षन्ति संग्रामेष्व् अपलायिनः 12078014c क्षत्रिया मे स्वकर्मस्था मामकान्तरम् आविशः 12078015a कृषिगोरक्षवाणिज्यम् उपजीवन्त्य् अमायया 12078015c अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः 12078016a संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः 12078016c मम वैश्याः स्वकर्मस्था मामकान्तरम् आविशः 12078017a त्रीन् वर्णान् अनुतिष्ठन्ति यथावद् अनसूयकाः 12078017c मम शूद्राः स्वकर्मस्था मामकान्तरम् आविशः 12078018a कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् 12078018c संविभक्तास्मि सर्वेषां मामकान्तरम् आविशः 12078019a कुलदेशादिधर्माणां प्रथितानां यथाविधि 12078019c अव्युच्छेत्तास्मि सर्वेषां मामकान्तरम् आविशः 12078020a तपस्विनो मे विषये पूजिताः परिपालिताः 12078020c संविभक्ताश् च सत्कृत्य मामकान्तरम् आविशः 12078021a नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम् 12078021c स्वतन्त्रो जातु न क्रीडे मामकान्तरम् आविशः 12078022a नाब्रह्मचारी भिक्षावान् भिक्षुर् वाब्रह्मचारिकः 12078022c अनृत्विजं हुतं नास्ति मामकान्तरम् आविशः 12078023a नावजानाम्य् अहं वृद्धान् न वैद्यान् न तपस्विनः 12078023c राष्ट्रे स्वपति जागर्मि मामकान्तरम् आविशः 12078024a वेदाध्ययनसंपन्नस् तपस्वी सर्वधर्मवित् 12078024c स्वामी सर्वस्य राज्यस्य श्रीमान् मम पुरोहितः 12078025a दानेन दिव्यान् अभिवाञ्छामि लोकान्; सत्येनाथो ब्राह्मणानां च गुप्त्या 12078025c शुश्रूषया चापि गुरून् उपैमि; न मे भयं विद्यते राक्षसेभ्यः 12078026a न मे राष्ट्रे विधवा ब्रह्मबन्धुर्; न ब्राह्मणः कृपणो नोत चोरः 12078026c न पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः 12078027a न मे शस्त्रैर् अनिर्भिन्नम् अङ्गे द्व्यङ्गुलम् अन्तरम् 12078027c धर्मार्थं युध्यमानस्य मामकान्तरम् आविशः 12078028a गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम 12078028c आशासते जना राष्ट्रे मामकान्तरम् आविशः 12078029 राक्षस उवाच 12078029a यस्मात् सर्वास्व् अवस्थासु धर्मम् एवान्ववेक्षसे 12078029c तस्मात् प्राप्नुहि कैकेय गृहान् स्वस्ति व्रजाम्य् अहम् 12078030a येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश् च केकय 12078030c न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात् 12078031a येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम् 12078031c प्रियातिथ्यास् तथा दारास् ते वै स्वर्गजितो नराः 12078032 भीष्म उवाच 12078032a तस्माद् द्विजातीन् रक्षेत ते हि रक्षन्ति रक्षिताः 12078032c आशीर् एषां भवेद् राज्ञां राष्ट्रं सम्यक् प्रवर्धते 12078033a तस्माद् राज्ञा विशेषेण विकर्मस्था द्विजातयः 12078033c नियम्याः संविभज्याश् च प्रजानुग्रहकारणात् 12078034a य एवं वर्तते राजा पौरजानपदेष्व् इह 12078034c अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् 12079001 युधिष्ठिर उवाच 12079001a व्याख्याता क्षत्रधर्मेण वृत्तिर् आपत्सु भारत 12079001c कथं चिद् वैश्यधर्मेण जीवेद् वा ब्राह्मणो न वा 12079002 भीष्म उवाच 12079002a अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत् 12079002c कृषिगोरक्षम् आस्थाय व्यसने वृत्तिसंक्षये 12079003 युधिष्ठिर उवाच 12079003a कानि पण्यानि विक्रीणन् स्वर्गलोकान् न हीयते 12079003c ब्राह्मणो वैश्यधर्मेण वर्तयन् भरतर्षभ 12079004 भीष्म उवाच 12079004a सुरा लवणम् इत्य् एव तिलान् केसरिणः पशून् 12079004c ऋषभान् मधु मांसं च कृतान्नं च युधिष्ठिर 12079005a सर्वास्व् अवस्थास्व् एतानि ब्राह्मणः परिवर्जयेत् 12079005c एतेषां विक्रयात् तात ब्राह्मणो नरकं व्रजेत् 12079006a अजो ऽग्निर् वरुणो मेषः सूर्यो ऽश्वः पृथिवी विराट् 12079006c धेनुर् यज्ञश् च सोमश् च न विक्रेयाः कथं चन 12079007a पक्वेनामस्य निमयं न प्रशंसन्ति साधवः 12079007c निमयेत् पक्वम् आमेन भोजनार्थाय भारत 12079008a वयं सिद्धम् अशिष्यामो भवान् साधयताम् इदम् 12079008c एवं समीक्ष्य निमयन् नाधर्मो ऽस्ति कदा चन 12079009a अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः 12079009c व्यवहारप्रवृत्तानां तन् निबोध युधिष्ठिर 12079010a भवते ऽहं ददानीदं भवान् एतत् प्रयच्छतु 12079010c रुचिते वर्तते धर्मो न बलात् संप्रवर्तते 12079011a इत्य् एवं संप्रवर्तन्त व्यवहाराः पुरातनाः 12079011c ऋषीणाम् इतरेषां च साधु चेदम् असंशयम् 12079012 युधिष्ठिर उवाच 12079012a अथ तात यदा सर्वाः शस्त्रम् आददते प्रजाः 12079012c व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम् 12079013a राजा त्राता न लोके स्यात् किं तदा स्यात् परायणम् 12079013c एतन् मे संशयं ब्रूहि विस्तरेण पितामह 12079014 भीष्म उवाच 12079014a दानेन तपसा यज्ञैर् अद्रोहेण दमेन च 12079014c ब्राह्मणप्रमुखा वर्णाः क्षेमम् इच्छेयुर् आत्मनः 12079015a तेषां ये वेदबलिनस् त उत्थाय समन्ततः 12079015c राज्ञो बलं वर्धयेयुर् महेन्द्रस्येव देवताः 12079016a राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम् 12079016c तस्माद् ब्रह्मबलेनैव समुत्थेयं विजानता 12079017a यदा तु विजयी राजा क्षेमं राष्ट्रे ऽभिसंदधेत् 12079017c तदा वर्णा यथाधर्मम् आविशेयुः स्वकर्मसु 12079018a उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते 12079018c सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर 12079019 युधिष्ठिर उवाच 12079019a अथ चेत् सर्वतः क्षत्रं प्रदुष्येद् ब्राह्मणान् प्रति 12079019c कस् तस्य ब्राह्मणस् त्राता को धर्मः किं परायणम् 12079020 भीष्म उवाच 12079020a तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च 12079020c अमायया मायया च नियन्तव्यं तदा भवेत् 12079021a क्षत्रस्याभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः 12079021c ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसंभवम् 12079022a अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम् 12079022c तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति 12079023a यदा छिनत्त्य् अयो ऽश्मानम् अग्निश् चापो ऽभिपद्यते 12079023c क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः 12079024a तस्माद् ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर 12079024c समुदीर्णान्य् अजेयानि तेजांसि च बलानि च 12079025a ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले 12079025c दुष्टेषु सर्ववर्णेषु ब्राह्मणान् प्रति सर्वशः 12079026a ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितम् आत्मनः 12079026c ब्राह्मणान् परिरक्षन्तो धर्मम् आत्मानम् एव च 12079027a मनस्विनो मन्युमन्तः पुण्यलोका भवन्ति ते 12079027c ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणम् इष्यते 12079028a अति स्विष्टस्वधीतानां लोकान् अति तपस्विनाम् 12079028c अनाशकाग्न्योर् विशतां शूरा यान्ति परां गतिम् 12079028e एवम् एवात्मनस् त्यागान् नान्यं धर्मं विदुर् जनाः 12079029a तेभ्यो नमश् च भद्रं च ये शरीराणि जुह्वति 12079029c ब्रह्मद्विषो नियच्छन्तस् तेषां नो ऽस्तु सलोकता 12079029e ब्रह्मलोकजितः स्वर्ग्यान् वीरांस् तान् मनुर् अब्रवीत् 12079030a यथाश्वमेधावभृथे स्नाताः पूता भवन्त्य् उत 12079030c दुष्कृतः सुकृतश् चैव तथा शस्त्रहता रणे 12079031a भवत्य् अधर्मो धर्मो हि धर्माधर्माव् उभाव् अपि 12079031c कारणाद् देशकालस्य देशकालः स तादृशः 12079032a मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गम् उत्तमम् 12079032c धर्म्याः पापानि कुर्वन्तो गच्छन्ति परमां गतिम् 12079033a ब्राह्मणस् त्रिषु कालेषु शस्त्रं गृह्णन् न दुष्यति 12079033c आत्मत्राणे वर्णदोषे दुर्गस्य नियमेषु च 12079034 युधिष्ठिर उवाच 12079034a अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसंकरे 12079034c संप्रमूढेषु वर्णेषु यद्य् अन्यो ऽभिभवेद् बली 12079035a ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम 12079035c दस्युभ्यो ऽथ प्रजा रक्षेद् दण्डं धर्मेण धारयन् 12079036a कार्यं कुर्यान् न वा कुर्यात् संवार्यो वा भवेन् न वा 12079036c न स्म शस्त्रं ग्रहीतव्यम् अन्यत्र क्षत्रबन्धुतः 12079037 भीष्म उवाच 12079037a अपारे यो भवेत् पारम् अप्लवे यः प्लवो भवेत् 12079037c शूद्रो वा यदि वाप्य् अन्यः सर्वथा मानम् अर्हति 12079038a यम् आश्रित्य नरा राजन् वर्तयेयुर् यथासुखम् 12079038c अनाथाः पाल्यमाना वै दस्युभिः परिपीडिताः 12079039a तम् एव पूजयेरंस् ते प्रीत्या स्वम् इव बान्धवम् 12079039c महद् ध्य् अभीक्ष्णं कौरव्य कर्ता सन्मानम् अर्हति 12079040a किम् उक्ष्णावहता कृत्यं किं धेन्वा चाप्य् अदुग्धया 12079040c वन्ध्यया भार्यया को ऽर्थः को ऽर्थो राज्ञाप्य् अरक्षता 12079041a यथा दारुमयो हस्ती यथा चर्ममयो मृगः 12079041c यथा ह्य् अनेत्रः शकटः पथि क्षेत्रं यथोषरम् 12079042a एवं ब्रह्मानधीयानं राजा यश् च न रक्षिता 12079042c न वर्षति च यो मेघः सर्व एते निरर्थकाः 12079043a नित्यं यस् तु सतो रक्षेद् असतश् च निबर्हयेत् 12079043c स एव राजा कर्तव्यस् तेन सर्वम् इदं धृतम् 12080001 युधिष्ठिर उवाच 12080001a क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामह 12080001c कथंविधाश् च राजेन्द्र तद् ब्रूहि वदतां वर 12080002 भीष्म उवाच 12080002a प्रतिकर्म पुराचार ऋत्विजां स्म विधीयते 12080002c आदौ छन्दांसि विज्ञाय द्विजानां श्रुतम् एव च 12080003a ये त्व् एकरतयो नित्यं धीरा नाप्रियवादिनः 12080003c परस्परस्य सुहृदः संमताः समदर्शिनः 12080004a येष्व् आनृशंस्यं सत्यं चाप्य् अहिंसा तप आर्जवम् 12080004c अद्रोहो नाभिमानश् च ह्रीस् तितिक्षा दमः शमः 12080005a ह्रीमान् सत्यधृतिर् दान्तो भूतानाम् अविहिंसकः 12080005c अकामद्वेषसंयुक्तस् त्रिभिः शुक्लैः समन्वितः 12080006a अहिंसको ज्ञानतृप्तः स ब्रह्मासनम् अर्हति 12080006c एते महर्त्विजस् तात सर्वे मान्या यथातथम् 12080007 युधिष्ठिर उवाच 12080007a यद् इदं वेदवचनं दक्षिणासु विधीयते 12080007c इदं देयम् इदं देयं न क्व चिद् व्यवतिष्ठते 12080008a नेदं प्रति धनं शास्त्रम् आपद्धर्मम् अशास्त्रतः 12080008c आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते 12080009a श्रद्धाम् आरभ्य यष्टव्यम् इत्य् एषा वैदिकी श्रुतिः 12080009c मिथ्योपेतस्य यज्ञस्य किम् उ श्रद्धा करिष्यति 12080010 भीष्म उवाच 12080010a न वेदानां परिभवान् न शाठ्येन न मायया 12080010c कश् चिन् महद् अवाप्नोति मा ते भूद् बुद्धिर् ईदृशी 12080011a यज्ञाङ्गं दक्षिणास् तात वेदानां परिबृंहणम् 12080011c न मन्त्रा दक्षिणाहीनास् तारयन्ति कथं चन 12080012a शक्तिस् तु पूर्णपात्रेण संमितानवमा भवेत् 12080012c अवश्यं तात यष्टव्यं त्रिभिर् वर्णैर् यथाविधि 12080013a सोमो राजा ब्राह्मणानाम् इत्य् एषा वैदिकी श्रुतिः 12080013c तं च विक्रेतुम् इच्छन्ति न वृथा वृत्तिर् इष्यते 12080013e तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते 12080014a इत्य् एवं धर्मतः ख्यातम् ऋषिभिर् धर्मवादिभिः 12080014c पुमान् यज्ञश् च सोमश् च न्यायवृत्तो यथा भवेत् 12080014e अन्यायवृत्तः पुरुषो न परस्य न चात्मनः 12080015a शरीरं यज्ञपात्राणि इत्य् एषा श्रूयते श्रुतिः 12080015c तानि सम्यक् प्रणीतानि ब्राह्मणानां महात्मनाम् 12080016a तपो यज्ञाद् अपि श्रेष्ठम् इत्य् एषा परमा श्रुतिः 12080016c तत् ते तपः प्रवक्ष्यामि विद्वंस् तद् अपि मे शृणु 12080017a अहिंसा सत्यवचनम् आनृशंस्यं दमो घृणा 12080017c एतत् तपो विदुर् धीरा न शरीरस्य शोषणम् 12080018a अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् 12080018c अव्यवस्था च सर्वत्र तद् वै नाशनम् आत्मनः 12080019a निबोध dazahotqNAM विधानं पार्थ यादृशम् 12080019c चित्तिः स्रुक् चित्तम् आज्यं च पवित्रं ज्ञानम् उत्तमम् 12080020a सर्वं जिह्मं मृत्युपदम् आर्जवं ब्रह्मणः पदम् 12080020c एतावाञ् ज्ञानविषयः किं प्रलापः करिष्यति 12081001 युधिष्ठिर उवाच 12081001a यद् अप्य् अल्पतरं कर्म तद् अप्य् एकेन दुष्करम् 12081001c पुरुषेणासहायेन किम् उ राज्यं पितामह 12081002a किंशीलः किंसमाचारो राज्ञो ऽर्थसचिवो भवेत् 12081002c कीदृशे विश्वसेद् राजा कीदृशे नापि विश्वसेत् 12081003 भीष्म उवाच 12081003a चतुर्विधानि मित्राणि राज्ञां राजन् भवन्त्य् उत 12081003c सहार्थो भजमानश् च सहजः कृत्रिमस् तथा 12081004a धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः 12081004c यतो धर्मस् ततो वा स्यान् मध्यस्थो वा ततो भवेत् 12081005a यस् तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत् 12081005c धर्माधर्मेण राजानश् चरन्ति विजिगीषवः 12081006a चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ 12081006c सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यम् आत्मनः 12081007a न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे 12081007c प्रमादिनं हि राजानं लोकाः परिभवन्त्य् उत 12081008a असाधुः साधुताम् एति साधुर् भवति दारुणः 12081008c अरिश् च मित्रं भवति मित्रं चापि प्रदुष्यति 12081009a अनित्यचित्तः पुरुषस् तस्मिन् को जातु विश्वसेत् 12081009c तस्मात् प्रधानं यत् कार्यं प्रत्यक्षं तत् समाचरेत् 12081010a एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः 12081010c अविश्वासश् च सर्वत्र मृत्युना न विशिष्यते 12081011a अकालमृत्युर् विश्वासो विश्वसन् हि विपद्यते 12081011c यस्मिन् करोति विश्वासम् इच्छतस् तस्य जीवति 12081012a तस्माद् विश्वसितव्यं च शङ्कितव्यं च केषु चित् 12081012c एषा नीतिगतिस् तात लक्ष्मीश् चैव सनातनी 12081013a यं मन्येत ममाभावाद् इमम् अर्थागमः स्पृशेत् 12081013c नित्यं तस्माच् छङ्कितव्यम् अमित्रं तं विदुर् बुधाः 12081014a यस्य क्षेत्राद् अप्य् उदकं क्षेत्रम् अन्यस्य गच्छति 12081014c न तत्रानिच्छतस् तस्य भिद्येरन् सर्वसेतवः 12081015a तथैवात्य् उदकाद् भीतस् तस्य भेदनम् इच्छति 12081015c यम् एवंलक्षणं विद्यात् तम् अमित्रं विनिर्दिशेत् 12081016a यः समृद्ध्या न तुष्येत क्षये दीनतरो भवेत् 12081016c एतद् उत्तममित्रस्य निमित्तम् अभिचक्षते 12081017a यं मन्येत ममाभावाद् अस्याभावो भवेद् इति 12081017c तस्मिन् कुर्वीत विश्वासं यथा पितरि वै तथा 12081018a तं शक्त्या वर्धमानश् च सर्वतः परिबृंहयेत् 12081018c नित्यं क्षताद् वारयति यो धर्मेष्व् अपि कर्मसु 12081019a क्षताद् भीतं विजानीयाद् उत्तमं मित्रलक्षणम् 12081019c ये तस्य क्षतम् इच्छन्ति ते तस्य रिपवः स्मृताः 12081020a व्यसनान् नित्यभीतो ऽसौ समृद्ध्याम् एव तृप्यते 12081020c यत् स्याद् एवंविधं मित्रं तद् आत्मसमम् उच्यते 12081021a रूपवर्णस्वरोपेतस् तितिक्षुर् अनसूयकः 12081021c कुलीनः शीलसंपन्नः स ते स्यात् प्रत्यनन्तरः 12081022a मेधावी स्मृतिमान् दक्षः प्रकृत्या चानृशंसवान् 12081022c यो मानितो ऽमानितो वा न संदूष्येत् कदा चन 12081023a ऋत्विग् वा यदि वाचार्यः सखा वात्यन्तसंस्तुतः 12081023c गृहे वसेद् अमात्यस् ते यः स्यात् परमपूजितः 12081024a स ते विद्यात् परं मन्त्रं प्रकृतिं चार्थधर्मयोः 12081024c विश्वासस् ते भवेत् तत्र यथा पितरि वै तथा 12081025a नैव द्वौ न त्रयः कार्या न मृष्येरन् परस्परम् 12081025c एकार्थाद् एव भूतानां भेदो भवति सर्वदा 12081026a कीर्तिप्रधानो यश् च स्याद् यश् च स्यात् समये स्थितः 12081026c समर्थान् यश् च न द्वेष्टि समर्थान् कुरुते च यः 12081027a यो न कामाद् भयाल् लोभात् क्रोधाद् वा धर्मम् उत्सृजेत् 12081027c दक्षः पर्याप्तवचनः स ते स्यात् प्रत्यनन्तरः 12081028a शूरश् चार्यश् च विद्वांश् च प्रतिपत्तिविशारदः 12081028c कुलीनः शीलसंपन्नस् तितिक्षुर् अनसूयकः 12081029a एते ह्य् अमात्याः कर्तव्याः सर्वकर्मस्व् अवस्थिताः 12081029c पूजिताः संविभक्ताश् च सुसहायाः स्वनुष्ठिताः 12081030a कृत्स्नम् एते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु 12081030c युक्ता महत्सु कार्येषु श्रेयांस्य् उत्पादयन्ति च 12081031a एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा 12081031c अनुतिष्ठन्ति चैवार्थान् आचक्षाणाः परस्परम् 12081032a ज्ञातिभ्यश् चैव बिभ्येथा मृत्योर् इव यतः सदा 12081032c उपराजेव राजर्धिं ज्ञातिर् न सहते सदा 12081033a ऋजोर् मृदोर् वदान्यस्य ह्रीमतः सत्यवादिनः 12081033c नान्यो ज्ञातेर् महाबाहो विनाशम् अभिनन्दति 12081034a अज्ञातिता नातिसुखा नावज्ञेयास् त्व् अतः परम् 12081034c अज्ञातिमन्तं पुरुषं परे परिभवन्त्य् उत 12081035a निकृतस्य नरैर् अन्यैर् ज्ञातिर् एव परायणम् 12081035c नान्यैर् निकारं सहते ज्ञातेर् ज्ञातिः कदा चन 12081036a आत्मानम् एव जानाति निकृतं बान्धवैर् अपि 12081036c तेषु सन्ति गुणाश् चैव नैर्गुण्यं तेषु लक्ष्यते 12081037a नाज्ञातिर् अनुगृह्णाति नाज्ञातिर् दिग्धम् अस्यति 12081037c उभयं ज्ञातिलोकेषु दृश्यते साध्व् असाधु च 12081038a तान् मानयेत् पूजयेच् च नित्यं वाचा च कर्मणा 12081038c कुर्याच् च प्रियम् एतेभ्यो नाप्रियं किं चिद् आचरेत् 12081039a विश्वस्तवद् अविश्वस्तस् तेषु वर्तेत सर्वदा 12081039c न हि दोषो गुणो वेति निस्पृक्तस् तेषु दृश्यते 12081040a तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः 12081040c अमित्राः संप्रसीदन्ति तथा मित्रीभवन्त्य् अपि 12081041a य एवं वर्तते नित्यं ज्ञातिसंबन्धिमण्डले 12081041c मित्रेष्व् अमित्रेष्व् ऐश्वर्ये चिरं यशसि तिष्ठति 12082001 युधिष्ठिर उवाच 12082001a एवम् अग्राह्यके तस्मिञ् ज्ञातिसंबन्धिमण्डले 12082001c मित्रेष्व् अमित्रेष्व् अपि च कथं भावो विभाव्यते 12082002 भीष्म उवाच 12082002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12082002c वासुदेवस्य संवादं सुरर्षेर् नारदस्य च 12082003 वासुदेव उवाच 12082003a नासुहृत् परमं मन्त्रं नारदार्हति वेदितुम् 12082003c अपण्डितो वापि सुहृत् पण्डितो वापि नात्मवान् 12082004a स ते सौहृदम् आस्थाय किं चिद् वक्ष्यामि नारद 12082004c कृत्स्नां च बुद्धिं संप्रेक्ष्य संपृच्छे त्रिदिवंगम 12082005a दास्यम् ऐश्वर्यवादेन ज्ञातीनां वै करोम्य् अहम् 12082005c अर्धभोक्तास्मि भोगानां वाग्दुरुक्तानि च क्षमे 12082006a अरणीम् अग्निकामो वा मथ्नाति हृदयं मम 12082006c वाचा दुरुक्तं देवर्षे तन् मे दहति नित्यदा 12082007a बलं संकर्षणे नित्यं सौकुमार्यं पुनर् गदे 12082007c रूपेण मत्तः प्रद्युम्नः सो ऽसहायो ऽस्मि नारद 12082008a अन्ये हि सुमहाभागा बलवन्तो दुरासदाः 12082008c नित्योत्थानेन संपन्ना नारदान्धकवृष्णयः 12082009a यस्य न स्युर् न वै स स्याद् यस्य स्युः कृच्छ्रम् एव तत् 12082009c द्वाभ्यां निवारितो नित्यं वृणोम्य् एकतरं न च 12082010a स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः 12082010c यस्य वापि न तौ स्यातां किं नु दुःखतरं ततः 12082011a सो ऽहं कितवमातेव द्वयोर् अपि महामुने 12082011c एकस्य जयम् आशंसे द्वितीयस्यापराजयम् 12082012a ममैवं क्लिश्यमानस्य नारदोभयतः सदा 12082012c वक्तुम् अर्हसि यच् छ्रेयो ज्ञातीनाम् आत्मनस् तथा 12082013 नारद उवाच 12082013a आपदो द्विविधाः कृष्ण बाह्याश् चाभ्यन्तराश् च ह 12082013c प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः 12082014a सेयम् आभ्यन्तरा तुभ्यम् आपत् कृच्छ्रा स्वकर्मजा 12082014c अक्रूरभोजप्रभवाः सर्वे ह्य् एते तदन्वयाः 12082015a अर्थहेतोर् हि कामाद् वाद्वारा बीभत्सयापि वा 12082015c आत्मना प्राप्तम् ऐश्वर्यम् अन्यत्र प्रतिपादितम् 12082016a कृतमूलम् इदानीं तज् जातशब्दं सहायवत् 12082016c न शक्यं पुनर् आदातुं वान्तम् अन्नम् इव त्वया 12082017a बभ्रूग्रसेनयो राज्यं नाप्तुं शक्यं कथं चन 12082017c ज्ञातिभेदभयात् कृष्ण त्वया चापि विशेषतः 12082018a तच् चेत् सिध्येत् प्रयत्नेन कृत्वा कर्म सुदुष्करम् 12082018c महाक्षयव्ययं वा स्याद् विनाशो वा पुनर् भवेत् 12082019a अनायसेन शस्त्रेण मृदुना हृदयच्छिदा 12082019c जिह्वाम् उद्धर सर्वेषां परिमृज्यानुमृज्य च 12082020 वासुदेव उवाच 12082020a अनायसं मुने शस्त्रं मृदु विद्याम् अहं कथम् 12082020c येनैषाम् उद्धरे जिह्वां परिमृज्यानुमृज्य च 12082021 नारद उवाच 12082021a शक्त्यान्नदानं सततं तितिक्षा दम आर्जवम् 12082021c यथार्हप्रतिपूजा च शस्त्रम् एतद् अनायसम् 12082022a ज्ञातीनां वक्तुकामानां कटूनि च लघूनि च 12082022c गिरा त्वं हृदयं वाचं शमयस्व मनांसि च 12082023a नामहापुरुषः कश् चिन् नानात्मा नासहायवान् 12082023c महतीं धुरम् आदत्ते ताम् उद्यम्योरसा वह 12082024a सर्व एव गुरुं भारम् अनड्वान् वहते समे 12082024c दुर्गे प्रतीकः सुगवो भारं वहति दुर्वहम् 12082025a भेदाद् विनाशः संघानां संघमुख्यो ऽसि केशव 12082025c यथा त्वां प्राप्य नोत्सीदेद् अयं संघस् तथा कुरु 12082026a नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात् 12082026c नान्यत्र धनसंत्यागाद् गणः प्राज्ञे ऽवतिष्ठते 12082027a धन्यं यशस्यम् आयुष्यं स्वपक्षोद्भावनं शुभम् 12082027c ज्ञातीनाम् अविनाशः स्याद् यथा कृष्ण तथा कुरु 12082028a आयत्यां च तदात्वे च न ते ऽस्त्य् अविदितं प्रभो 12082028c षाड्गुण्यस्य विधानेन यात्रायानविधौ तथा 12082029a माधवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः 12082029c त्वय्य् आसक्ता महाबाहो लोका लोकेश्वराश् च ये 12082030a उपासते हि त्वद्बुद्धिम् ऋषयश् चापि माधव 12082030c त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम् 12082030e त्वाम् आसाद्य यदुश्रेष्ठम् एधन्ते ज्ञातिनः सुखम् 12083001 भीष्म उवाच 12083001a एषा प्रथमतो वृत्तिर् द्वितीयां शृणु भारत 12083001c यः कश् चिज् जनयेद् अर्थं राज्ञा रक्ष्यः स मानवः 12083002a ह्रियमाणम् अमात्येन भृतो वा यदि वाभृतः 12083002c यो राजकोशं नश्यन्तम् आचक्षीत युधिष्ठिर 12083003a श्रोतव्यं तस्य च रहो रक्ष्यश् चामात्यतो भवेत् 12083003c अमात्या ह्य् उपहन्तारं भूयिष्ठं घ्नन्ति भारत 12083004a राजकोशस्य गोप्तारं राजकोशविलोपकाः 12083004c समेत्य सर्वे बाधन्ते स विनश्यत्य् अरक्षितः 12083005a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12083005c मुनिः कालकवृक्षीयः कौसल्यं यद् उवाच ह 12083006a कोसलानाम् आधिपत्यं संप्राप्ते क्षेमदर्शिनि 12083006c मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् 12083007a स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः 12083007c पूर्वं पर्यचरद् युक्तः प्रवृत्त्यर्थी पुनः पुनः 12083008a अधीये वायसीं विद्यां शंसन्ति मम वायसाः 12083008c अनागतम् अतीतं च यच् च संप्रति वर्तते 12083009a इति राष्ट्रे परिपतन् बहुशः पुरुषैः सह 12083009c सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान् 12083010a स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः 12083010c राजयुक्तापचारांश् च सर्वान् बुद्ध्वा ततस् ततः 12083011a तम् एव काकम् आदाय राजानं द्रष्टुम् आगमत् 12083011c सर्वज्ञो ऽस्मीति वचनं ब्रुवाणः संशितव्रतः 12083012a स स्म कौसल्यम् आगम्य राजामात्यम् अलंकृतम् 12083012c प्राह काकस्य वचनाद् अमुत्रेदं त्वया कृतम् 12083013a असौ चासौ च जानीते राजकोशस् त्वया हृतः 12083013c एवम् आख्याति काको ऽयं तच् छीघ्रम् अनुगम्यताम् 12083014a तथान्यान् अपि स प्राह राजकोशहरान् सदा 12083014c न चास्य वचनं किं चिद् अकृतं श्रूयते क्व चित् 12083015a तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह 12083015c तम् अतिक्रम्य सुप्तस्य निशि काकम् अपोथयन् 12083016a वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे 12083016c पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनम् अब्रवीत् 12083017a राजंस् त्वाम् अभयं याचे प्रभुं प्राणधनेश्वरम् 12083017c अनुज्ञातस् त्वया ब्रूयां वचनं त्वत्पुरो हितम् 12083018a मित्रार्थम् अभिसंतप्तो भक्त्या सर्वात्मना गतः 12083018c अयं तवार्थं हरते यो ब्रूयाद् अक्षमान्वितः 12083019a संबुबोधयिषुर् मित्रं सदश्वम् इव सारथिः 12083019c अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम् 12083020a तथाविधस्य सुहृदः क्षन्तव्यं संविजानता 12083020c ऐश्वर्यम् इच्छता नित्यं पुरुषेण बुभूषता 12083021a तं राजा प्रत्युवाचेदं यन् मा किं चिद् भवान् वदेत् 12083021c कस्माद् अहं न क्षमेयम् आकाङ्क्षन्न् आत्मनो हितम् 12083022a ब्राह्मण प्रतिजानीहि प्रब्रूहि यदि चेच्छसि 12083022c करिष्यामि हि ते वाक्यं यद् यन् मां विप्र वक्ष्यसि 12083023 मुनिर् उवाच 12083023a ज्ञात्वा नयान् अपायांश् च भृत्यतस् ते भयानि च 12083023c भक्त्या वृत्तिं समाख्यातुं भवतो ऽन्तिकम् आगमम् 12083024a प्राग् एवोक्तश् च दोषो ऽयम् आचार्यैर् नृपसेविनाम् 12083024c अगतीकगतिर् ह्य् एषा या राज्ञा सह जीविका 12083025a आशीविषैश् च तस्याहुः संगतं यस्य राजभिः 12083025c बहुमित्राश् च राजानो बह्वमित्रास् तथैव च 12083026a तेभ्यः सर्वेभ्य एवाहुर् भयं राजोपसेविनाम् 12083026c अथैषाम् एकतो राजन् मुहूर्ताद् एव भीर् भवेत् 12083027a नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ 12083027c न तु प्रमादः कर्तव्यः कथं चिद् भूतिम् इच्छता 12083028a प्रमादाद् धि स्खलेद् राजा स्खलिते नास्ति जीवितम् 12083028c अग्निं दीप्तम् इवासीदेद् राजानम् उपशिक्षितः 12083029a आशीविषम् इव क्रुद्धं प्रभुं प्राणधनेश्वरम् 12083029c यत्नेनोपचरेन् नित्यं नाहम् अस्मीति मानवः 12083030a दुर्व्याहृताच् छङ्कमानो दुष्कृताद् दुरधिष्ठितात् 12083030c दुरासिताद् दुर्व्रजिताद् इङ्गिताद् अङ्गचेष्टितात् 12083031a देवतेव हि सर्वार्थान् कुर्याद् राजा प्रसादितः 12083031c वैश्वानर इव क्रुद्धः समूलम् अपि निर्दहेत् 12083031e इति राजन् मयः प्राह वर्तते च तथैव तत् 12083032a अथ भूयांसम् एवार्थं करिष्यामि पुनः पुनः 12083032c ददात्य् अस्मद्विधो ऽमात्यो बुद्धिसाहाय्यम् आपदि 12083033a वायसश् चैव मे राजन्न् अन्तकायाभिसंहितः 12083033c न च मे ऽत्र भवान् गर्ह्यो न च येषां भवान् प्रियः 12083033e हिताहितांस् तु बुध्येथा मा परोक्षमतिर् भव 12083034a ये त्व् आदानपरा एव वसन्ति भवतो गृहे 12083034c अभूतिकामा भूतानां तादृशैर् मे ऽभिसंहितम् 12083035a ये वा भवद्विनाशेन राज्यम् इच्छन्त्य् अनन्तरम् 12083035c अन्तरैर् अभिसंधाय राजन् सिध्यन्ति नान्यथा 12083036a तेषाम् अहं भयाद् राजन् गमिष्याम्य् अन्यम् आश्रमम् 12083036c तैर् हि मे संधितो बाणः काके निपतितः प्रभो 12083037a छद्मना मम काकश् च गमितो यमसादनम् 12083037c दृष्टं ह्य् एतन् मया राजंस् तपोदीर्घेण चक्षुषा 12083038a बहुनक्रझषग्राहां तिमिंगिलगणायुताम् 12083038c काकेन बडिशेनेमाम् अतार्षं त्वाम् अहं नदीम् 12083039a स्थाण्वश्मकण्टकवतीं व्याघ्रसिंहगजाकुलाम् 12083039c दुरासदां दुष्प्रवेशां गुहां हैमवतीम् इव 12083040a अग्निना तामसं दुर्गं नौभिर् आप्यं च गम्यते 12083040c राजदुर्गावतरणे नोपायं पण्डिता विदुः 12083041a गहनं भवतो राज्यम् अन्धकारतमोवृतम् 12083041c नेह विश्वसितुं शक्यं भवतापि कुतो मया 12083042a अतो नायं शुभो वासस् तुल्ये सदसती इह 12083042c वधो ह्य् एवात्र सुकृते दुष्कृते न च संशयः 12083043a न्यायतो दुष्कृते घातः सुकृते स्यात् कथं वधः 12083043c नेह युक्तं चिरं स्थातुं जवेनातो व्रजेद् बुधः 12083044a सीता नाम नदी राजन् प्लवो यस्यां निमज्जति 12083044c तथोपमाम् इमां मन्ये वागुरां सर्वघातिनीम् 12083045a मधुप्रपातो हि भवान् भोजनं विषसंयुतम् 12083045c असताम् इव ते भावो वर्तते न सताम् इव 12083045e आशीविषैः परिवृतः कूपस् त्वम् इव पार्थिव 12083046a दुर्गतीर्था बृहत्कूला करीरीवेत्रसंयुता 12083046c नदी मधुरपानीया यथा राजंस् तथा भवान् 12083046e श्वगृध्रगोमायुयुतो राजहंससमो ह्य् असि 12083047a यथाश्रित्य महावृक्षं कक्षः संवर्धते महान् 12083047c ततस् तं संवृणोत्य् एव तम् अतीत्य च वर्धते 12083048a तेनैवोपेन्धनो नूनं दावो दहति दारुणः 12083048c तथोपमा ह्य् अमात्यास् ते राजंस् तान् परिशोधय 12083049a भवतैव कृता राजन् भवता परिपालिताः 12083049c भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम् 12083050a उषितं शङ्कमानेन प्रमादं परिरक्षता 12083050c अन्तःसर्प इवागारे वीरपत्न्या इवालये 12083050e शीलं जिज्ञासमानेन राज्ञश् च सहजीविना 12083051a कच्चिज् जितेन्द्रियो राजा कच्चिद् अभ्यन्तरा जिताः 12083051c कच्चिद् एषां प्रियो राजा कच्चिद् राज्ञः प्रियाः प्रजाः 12083052a जिज्ञासुर् इह संप्राप्तस् तवाहं राजसत्तम 12083052c तस्य मे रोचसे राजन् क्षुधितस्येव भोजनम् 12083053a अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् 12083053c भवतो ऽर्थकृद् इत्य् एव मयि दोषो हि तैः कृतः 12083053e विद्यते कारणं नान्यद् इति मे नात्र संशयः 12083054a न हि तेषाम् अहं द्रुग्धस् तत् तेषां दोषवद् गतम् 12083054c अरेर् हि दुर्हताद् भेयं भग्नपृष्ठाद् इवोरगात् 12083055 राजोवाच 12083055a भूयसा परिबर्हेण सत्कारेण च भूयसा 12083055c पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम 12083056a ये त्वां ब्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे 12083056c भवतैव हि तज् ज्ञेयं यद् इदानीम् अनन्तरम् 12083057a यथा स्याद् दुष्कृतो दण्डो यथा च सुकृतं कृतम् 12083057c तथा समीक्ष्य भगवञ् श्रेयसे विनियुङ्क्ष्व माम् 12083058 मुनिर् उवाच 12083058a अदर्शयन्न् इमं दोषम् एकैकं दुर्बलं कुरु 12083058c ततः कारणम् आज्ञाय पुरुषं पुरुषं जहि 12083059a एकदोषा हि बहवो मृद्नीयुर् अपि कण्टकान् 12083059c मन्त्रभेदभयाद् राजंस् तस्माद् एतद् ब्रवीमि ते 12083060a वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः 12083060c स्वस्ति चेच्छामि भवतः परेषां च यथात्मनः 12083061a राजन्न् आत्मानम् आचक्षे संबन्धी भवतो ह्य् अहम् 12083061c मुनिः कालकवृक्षीय इत्य् एवम् अभिसंज्ञितः 12083062a पितुः सखा च भवतः संमतः सत्यसंगरः 12083062c व्यापन्ने भवतो राज्ये राजन् पितरि संस्थिते 12083063a सर्वकामान् परित्यज्य तपस् तप्तं तदा मया 12083063c स्नेहात् त्वां प्रब्रवीम्य् एतन् मा भूयो विभ्रमेद् इति 12083064a उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया 12083064c राज्येनामात्यसंस्थेन कथं राजन् प्रमाद्यसि 12083065 भीष्म उवाच 12083065a ततो राजकुले नान्दी संजज्ञे भूयसी पुनः 12083065c पुरोहितकुले चैव संप्राप्ते ब्राह्मणर्षभे 12083066a एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने 12083066c मुनिः कालकवृक्षीय ईजे क्रतुभिर् उत्तमैः 12083067a हितं तद् वचनं श्रुत्वा कौसल्यो ऽन्वशिषन् महीम् 12083067c तथा च कृतवान् राजा यथोक्तं तेन भारत 12084001 भीष्म उवाच 12084001a ह्रीनिषेधाः सदा सन्तः सत्यार्जवसमन्विताः 12084001c शक्ताः कथयितुं सम्यक् ते तव स्युः सभासदः 12084002a अत्याढ्यांश् चातिशूरांश् च ब्राह्मणांश् च बहुश्रुतान् 12084002c सुसंतुष्टांश् च कौन्तेय महोत्साहांश् च कर्मसु 12084003a एतान् सहाया&l लिप्सेथाः सर्वास्व् आपत्सु भारत 12084003c कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति 12084004a प्रसन्नं ह्य् अप्रसन्नं वा पीडितं हृतम् एव वा 12084004c आवर्तयति भूयिष्ठं तद् एको ह्य् अनुपालितः 12084005a कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः 12084005c प्रगल्भाश् चानुरक्ताश् च ते तव स्युः परिच्छदाः 12084006a दौष्कुलेयाश् च लुब्धाश् च नृशंसा निरपत्रपाः 12084006c ते त्वां तात निषेवेयुर् यावद् आर्द्रकपाणयः 12084007a अर्थमानार्घ्यसत्कारैर् भोगैर् उच्चावचैः प्रियान् 12084007c यान् अर्थभाजो मन्येथास् ते ते स्युः सुखभागिनः 12084008a अभिन्नवृत्ता विद्वांसः सद्वृत्ताश् चरितव्रताः 12084008c न त्वां नित्यार्थिनो जह्युर् अक्षुद्राः सत्यवादिनः 12084009a अनार्या ये न जानन्ति समयं मन्दचेतसः 12084009c तेभ्यः प्रतिजुगुप्सेथा जानीयाः समयच्युतान् 12084010a नैकम् इच्छेद् गणं हित्वा स्याच् चेद् अन्यतरग्रहः 12084010c यस् त्व् एको बहुभिः श्रेयान् कामं तेन गणं त्यजेत् 12084011a श्रेयसो लक्षणं ह्य् एतद् विक्रमो यस्य दृश्यते 12084011c कीर्तिप्रधानो यश् च स्यात् समये यश् च तिष्ठति 12084012a समर्थान् पूजयेद् यश् च नास्पर्ध्यैः स्पर्धते च यः 12084012c न च कामाद् भयात् क्रोधाल् लोभाद् वा धर्मम् उत्सृजेत् 12084013a अमानी सत्यवाक् शक्तो जितात्मा मान्यमानिता 12084013c स ते मन्त्रसहायः स्यात् सर्वावस्थं परीक्षितः 12084014a कुलीनः सत्यसंपन्नस् तितिक्षुर् दक्ष आत्मवान् 12084014c शूरः कृतज्ञः सत्यश् च श्रेयसः पार्थ लक्षणम् 12084015a तस्यैवं वर्तमानस्य पुरुषस्य विजानतः 12084015c अमित्राः संप्रसीदन्ति ततो मित्रीभवन्त्य् अपि 12084016a अत ऊर्ध्वम् अमात्यानां परीक्षेत गुणागुणान् 12084016c संयतात्मा कृतप्रज्ञो भूतिकामश् च भूमिपः 12084017a संबद्धाः पुरुषैर् आप्तैर् अभिजातैः स्वदेशजैः 12084017c अहार्यैर् अव्यभीचारैः सर्वतः सुपरीक्षितैः 12084018a योधाः स्रौवास् तथा मौलास् तथैवान्ये ऽप्य् अवस्कृताः 12084018c कर्तव्या भूतिकामेन पुरुषेण बुभूषता 12084019a येषां वैनयिकी बुद्धिः प्रकृता चैव शोभना 12084019c तेजो धैर्यं क्षमा शौचम् अनुराग स्थितिर् धृतिः 12084020a परीक्षितगुणान् नित्यं प्रौढभावान् धुरंधरान् 12084020c पञ्चोपधाव्यतीतांश् च कुर्याद् राजार्थकारिणः 12084021a पर्याप्तवचनान् वीरान् प्रतिपत्तिविशारदान् 12084021c कुलीनान् सत्यसंपन्नान् इङ्गितज्ञान् अनिष्ठुरान् 12084022a देशकालविधानज्ञान् भर्तृकार्यहितैषिणः 12084022c नित्यम् अर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः 12084023a हीनतेजा ह्य् असंहृष्टो नैव जातु व्यवस्यति 12084023c अवश्यं जनयत्य् एव सर्वकर्मसु संशयान् 12084024a एवम् अल्पश्रुतो मन्त्री कल्याणाभिजनो ऽप्य् उत 12084024c धर्मार्थकामयुक्तो ऽपि नालं मन्त्रं परीक्षितुम् 12084025a तथैवानभिजातो ऽपि कामम् अस्तु बहुश्रुतः 12084025c अनायक इवाचक्षुर् मुह्यत्य् ऊह्येषु कर्मसु 12084026a यो वा ह्य् अस्थिरसंकल्पो बुद्धिमान् आगतागमः 12084026c उपायज्ञो ऽपि नालं स कर्म यापयितुं चिरम् 12084027a केवलात् पुनर् आचारात् कर्मणो नोपपद्यते 12084027c परिमर्शो विशेषाणाम् अश्रुतस्येह दुर्मतेः 12084028a मन्त्रिण्य् अननुरक्ते तु विश्वासो न हि विद्यते 12084028c तस्माद् अननुरक्ताय नैव मन्त्रं प्रकाशयेत् 12084029a व्यथयेद् धि स राजानं मन्त्रिभिः सहितो ऽनृजुः 12084029c मारुतोपहतच्छिद्रैः प्रविश्याग्निर् इव द्रुमम् 12084030a संक्रुध्यत्य् एकदा स्वामी स्थानाच् चैवापकर्षति 12084030c वाचा क्षिपति संरब्धस् ततः पश्चात् प्रसीदति 12084031a तानि तान्य् अनुरक्तेन शक्यान्य् अनुतितिक्षितुम् 12084031c मन्त्रिणां च भवेत् क्रोधो विस्फूर्जितम् इवाशनेः 12084032a यस् तु संहरते तानि भर्तुः प्रियचिकीर्षया 12084032c समानसुखदुःखं तं पृच्छेद् अर्थेषु मानवम् 12084033a अनृजुस् त्व् अनुरक्तो ऽपि संपन्नश् चेतरैर् गुणैः 12084033c राज्ञः प्रज्ञानयुक्तो ऽपि न मन्त्रं श्रोतुम् अर्हति 12084034a यो ऽमित्रैः सह संबद्धो न पौरान् बहु मन्यते 12084034c स सुहृत् तादृशो राज्ञो न मन्त्रं श्रोतुम् अर्हति 12084035a अविद्वान् अशुचिः स्तब्धः शत्रुसेवी विकत्थनः 12084035c स सुहृत् क्रोधनो लुब्धो न मन्त्रं श्रोतुम् अर्हति 12084036a आगन्तुश् चानुरक्तो ऽपि कामम् अस्तु बहुश्रुतः 12084036c सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुम् अर्हति 12084037a यस् त्व् अल्पेनापि कार्येण सकृद् आक्षारितो भवेत् 12084037c पुनर् अन्यैर् गुणैर् युक्तो न मन्त्रं श्रोतुम् अर्हति 12084038a कृतप्रज्ञश् च मेधावी बुधो जानपदः शुचिः 12084038c सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुम् अर्हति 12084039a ज्ञानविज्ञानसंपन्नः प्रकृतिज्ञः परात्मनोः 12084039c सुहृद् आत्मसमो राज्ञः स मन्त्रं श्रोतुम् अर्हति 12084040a सत्यवाक् शीलसंपन्नो गम्भीरः सत्रपो मृदुः 12084040c पितृपैतामहो यः स्यात् स मन्त्रं श्रोतुम् अर्हति 12084041a संतुष्टः संमतः सत्यः शौटीरो द्वेष्यपापकः 12084041c मन्त्रवित् कालविच् छूरः स मन्त्रं श्रोतुम् अर्हति 12084042a सर्वलोकं समं शक्तः सान्त्वेन कुरुते वशे 12084042c तस्मै मन्त्रः प्रयोक्तव्यो दण्डम् आधित्सता नृप 12084043a पौरजानपदा यस्मिन् विश्वासं धर्मतो गताः 12084043c योद्धा नयविपश्चिच् च स मन्त्रं श्रोतुम् अर्हति 12084044a तस्मात् सर्वैर् गुणैर् एतैर् उपपन्नाः सुपूजिताः 12084044c मन्त्रिणः प्रकृतिज्ञाः स्युस् त्र्यवरा महद् ईप्सवः 12084045a स्वासु प्रकृतिषु छिद्रं लक्षयेरन् परस्य च 12084045c मन्त्रिणो मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते 12084046a नास्य छिद्रं परः पश्येच् छिद्रेषु परम् अन्वियात् 12084046c गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः 12084047a मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः 12084047c मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः 12084048a राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते 12084048c स्वामिनं त्व् अनुवर्तन्ति वृत्त्यर्थम् इह मन्त्रिणः 12084049a स विनीय मदक्रोधौ मानम् ईर्ष्यां च निर्वृतः 12084049c नित्यं पञ्चोपधातीतैर् मन्त्रयेत् सह मन्त्रिभिः 12084050a तेषां त्रयाणां विविधं विमर्शं; बुध्येत चित्तं विनिवेश्य तत्र 12084050c स्वनिश्चयं तं परनिश्चयं च; निवेदयेद् उत्तरमन्त्रकाले 12084051a धर्मार्थकामज्ञम् उपेत्य पृच्छेद्; युक्तो गुरुं ब्राह्मणम् उत्तमार्थम् 12084051c निष्ठा कृता तेन यदा सह स्यात्; तं तत्र मार्गं प्रणयेद् असक्तम् 12084052a एवं सदा मन्त्रयितव्यम् आहुर्; ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः 12084052c तस्मात् त्वम् एवं प्रणयेः सदैव; मन्त्रं प्रजासंग्रहणे समर्थम् 12084053a न वामनाः कुब्जकृशा न खञ्जा; नान्धा जडाः स्त्री न नपुंसकं च 12084053c न चात्र तिर्यङ् न पुरो न पश्चान्; नोर्ध्वं न चाधः प्रचरेत कश् चित् 12084054a आरुह्य वातायनम् एव शून्यं; स्थलं प्रकाशं कुशकाशहीनम् 12084054c वागङ्गदोषान् परिहृत्य मन्त्रं; संमन्त्रयेत् कार्यम् अहीनकालम् 12085001 भीष्म उवाच 12085001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12085001c बृहस्पतेश् च संवादं शक्रस्य च युधिष्ठिर 12085002 शक्र उवाच 12085002a किं स्विद् एकपदं ब्रह्मन् पुरुषः सम्यग् आचरन् 12085002c प्रमाणं सर्वभूतानां यशश् चैवाप्नुयान् महत् 12085003 बृहस्पतिर् उवाच 12085003a सान्त्वम् एकपदं शक्र पुरुषः सम्यग् आचरन् 12085003c प्रमाणं सर्वभूतानां यशश् चैवाप्नुयान् महत् 12085004a एतद् एकपदं शक्र सर्वलोकसुखावहम् 12085004c आचरन् सर्वभूतेषु प्रियो भवति सर्वदा 12085005a यो हि नाभाषते किं चित् सततं भ्रुकुटीमुखः 12085005c द्वेष्यो भवति भूतानां स सान्त्वम् इह नाचरन् 12085006a यस् तु पूर्वम् अभिप्रेक्ष्य पूर्वम् एवाभिभाषते 12085006c स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति 12085007a दानम् एव हि सर्वत्र सान्त्वेनानभिजल्पितम् 12085007c न प्रीणयति भूतानि निर्व्यञ्जनम् इवाशनम् 12085008a अदाता ह्य् अपि भूतानां मधुराम् ईरयन् गिरम् 12085008c सर्वलोकम् इमं शक्र सान्त्वेन कुरुते वशे 12085009a तस्मात् सान्त्वं प्रकर्तव्यं दण्डम् आधित्सताम् इह 12085009c फलं च जनयत्य् एवं न चास्योद्विजते जनः 12085010a सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च 12085010c सम्यग् आसेव्यमानस्य तुल्यं जातु न विद्यते 12085011 भीष्म उवाच 12085011a इत्य् उक्तः कृतवान् सर्वं तथा शक्रः पुरोधसा 12085011c तथा त्वम् अपि कौन्तेय सम्यग् एतत् समाचर 12086001 युधिष्ठिर उवाच 12086001a कथं स्विद् इह राजेन्द्र पालयन् पार्थिवः प्रजाः 12086001c प्रति धर्मं विशेषेण कीर्तिम् आप्नोति शाश्वतीम् 12086002 भीष्म उवाच 12086002a व्यवहारेण शुद्धेन प्रजापालनतत्परः 12086002c प्राप्य धर्मं च कीर्तिं च लोकाव् आप्नोत्य् उभौ शुचिः 12086003 युधिष्ठिर उवाच 12086003a कीदृशं व्यवहारं तु कैश् च व्यवहरेन् नृपः 12086003c एतत् पृष्टो महाप्राज्ञ यथावद् वक्तुम् अर्हसि 12086004a ये चैते पूर्वकथिता गुणास् ते पुरुषं प्रति 12086004c नैकस्मिन् पुरुषे ह्य् एते विद्यन्त इति मे मतिः 12086005 भीष्म उवाच 12086005a एवम् एतन् महाप्राज्ञ यथा वदसि बुद्धिमान् 12086005c दुर्लभः पुरुषः कश् चिद् एभिर् गुणगुणैर् युतः 12086006a किं तु संक्षेपतः शीलं प्रयत्ने नेह दुर्लभम् 12086006c वक्ष्यामि तु यथामात्यान् यादृशांश् च करिष्यसि 12086007a चतुरो ब्राह्मणान् वैद्यान् प्रगल्भान् सात्त्विकाञ् शुचीन् 12086007c त्रींश् च शूद्रान् विनीतांश् च शुचीन् कर्मणि पूर्वके 12086008a अष्टाभिश् च गुणैर् युक्तं सूतं पौराणिकं चरेत् 12086008c पञ्चाशद्वर्षवयसं प्रगल्भम् अनसूयकम् 12086009a मतिस्मृतिसमायुक्तं विनीतं समदर्शनम् 12086009c कार्ये विवदमानानां शक्तम् अर्थेष्व् अलोलुपम् 12086010a विवर्जितानां व्यसनैः सुघोरैः सप्तभिर् भृशम् 12086010c अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् 12086011a ततः संप्रेषयेद् राष्ट्रे राष्ट्रायाथ च दर्शयेत् 12086011c अनेन व्यवहारेण द्रष्टव्यास् ते प्रजाः सदा 12086012a न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम् 12086012c कार्ये खलु विपन्ने त्वां सो ऽधर्मस् तांश् च पीडयेत् 12086013a विद्रवेच् चैव राष्ट्रं ते श्येनात् पक्षिगणा इव 12086013c परिस्रवेच् च सततं नौर् विशीर्णेव सागरे 12086014a प्रजाः पालयतो ऽसम्यग् अधर्मेणेह भूपतेः 12086014c हार्दं भयं संभवति स्वर्गश् चास्य विरुध्यते 12086015a अथ यो ऽधर्मतः पाति राजामात्यो ऽथ वात्मजः 12086015c धर्मासने नियुक्तः सन् धर्ममूलं नरर्षभ 12086016a कार्येष्व् अधिकृताः सम्यग् अकुर्वन्तो नृपानुगाः 12086016c आत्मानं पुरतः कृत्वा यान्त्य् अधः सहपार्थिवाः 12086017a बलात्कृतानां बलिभिः कृपणं बहु जल्पताम् 12086017c नाथो वै भूमिपो नित्यम् अनाथानां नृणां भवेत् 12086018a ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत् 12086018c असाक्षिकम् अनाथं वा परीक्ष्यं तद् विशेषतः 12086019a अपराधानुरूपं च दण्डं पापेषु पातयेत् 12086019c उद्वेजयेद् धनैर् ऋद्धान् दरिद्रान् वधबन्धनैः 12086020a विनयैर् अपि दुर्वृत्तान् प्रहारैर् अपि पार्थिवः 12086020c सान्त्वेनोपप्रदानेन शिष्टांश् च परिपालयेत् 12086021a राज्ञो वधं चिकीर्षेद् यस् तस्य चित्रो वधो भवेत् 12086021c आजीवकस्य स्तेनस्य वर्णसंकरकस्य च 12086022a सम्यक् प्रणयतो दण्डं भूमिपस्य विशां पते 12086022c युक्तस्य वा नास्त्य् अधर्मो धर्म एवेह शाश्वतः 12086023a कामकारेण दण्डं तु यः कुर्याद् अविचक्षणः 12086023c स इहाकीर्तिसंयुक्तो मृतो नरकम् आप्नुयात् 12086024a न परस्य श्रवाद् एव परेषां दण्डम् अर्पयेत् 12086024c आगमानुगमं कृत्वा बध्नीयान् मोक्षयेत वा 12086025a न तु हन्यान् नृपो जातु दूतं कस्यां चिद् आपदि 12086025c दूतस्य हन्ता निरयम् आविशेत् सचिवैः सह 12086026a यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः 12086026c यो हन्यात् पितरस् तस्य भ्रूणहत्याम् अवाप्नुयुः 12086027a कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः 12086027c यथोक्तवादी स्मृतिमान् दूतः स्यात् सप्तभिर् गुणैः 12086028a एतैर् एव गुणैर् युक्तः प्रतीहारो ऽस्य रक्षिता 12086028c शिरोरक्षश् च भवति गुणैर् एतैः समन्वितः 12086029a धर्मार्थशास्त्रतत्त्वज्ञः संधिविग्रहको भवेत् 12086029c मतिमान् धृतिमान् धीमान् रहस्यविनिगूहिता 12086030a कुलीनः सत्यसंपन्नः शक्तो ऽमात्यः प्रशंसितः 12086030c एतैर् एव गुणैर् युक्तस् तथा सेनापतिर् भवेत् 12086031a व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितः 12086031c वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् 12086032a विश्वासयेत् परांश् चैव विश्वसेन् न तु कस्य चित् 12086032c पुत्रेष्व् अपि हि राजेन्द्र विश्वासो न प्रशस्यते 12086033a एतच् छास्त्रार्थतत्त्वं तु तवाख्यातं मयानघ 12086033c अविश्वासो नरेन्द्राणां गुह्यं परमम् उच्यते 12087001 युधिष्ठिर उवाच 12087001a कथंविधं पुरं राजा स्वयम् आवस्तुम् अर्हति 12087001c कृतं वा कारयित्वा वा तन् मे ब्रूहि पितामह 12087002 भीष्म उवाच 12087002a यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुना 12087002c न्याय्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत 12087003a तस्मात् ते वर्तयिष्यामि दुर्गकर्म विशेषतः 12087003c श्रुत्वा तथा विधातव्यम् अनुष्ठेयं च यत्नतः 12087004a षड्विधं दुर्गम् आस्थाय पुराण्य् अथ निवेशयेत् 12087004c सर्वसंपत्प्रधानं यद् बाहुल्यं वापि संभवेत् 12087005a धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च 12087005c मनुष्यदुर्गम् अब्दुर्गं वनदुर्गं च तानि षट् 12087006a यत् पुरं दुर्गसंपन्नं धान्यायुधसमन्वितम् 12087006c दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम् 12087007a विद्वांसः शिल्पिनो यत्र निचयाश् च सुसंचिताः 12087007c धार्मिकश् च जनो यत्र दाक्ष्यम् उत्तमम् आस्थितः 12087008a ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम् 12087008c प्रसिद्धव्यवहारं च प्रशान्तम् अकुतोभयम् 12087009a सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम् 12087009c शूराढ्यजनसंपन्नं ब्रह्मघोषानुनादितम् 12087010a समाजोत्सवसंपन्नं सदापूजितदैवतम् 12087010c वश्यामात्यबलो राजा तत् पुरं स्वयम् आवसेत् 12087011a तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत् 12087011c पुरे जनपदे चैव सर्वदोषान् निवर्तयेत् 12087012a भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत् 12087012c निचयान् वर्धयेत् सर्वांस् तथा यन्त्रगदागदान् 12087013a काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान् 12087013c मज्जास्नेहवसाक्षौद्रम् औषधग्रामम् एव च 12087014a शणं सर्जरसं धान्यम् आयुधानि शरांस् तथा 12087014c चर्म स्नायु तथा वेत्रं मुञ्जबल्बजधन्वनान् 12087015a आशयाश् चोदपानाश् च प्रभूतसलिला वराः 12087015c निरोद्धव्याः सदा राज्ञा क्षीरिणश् च महीरुहाः 12087016a सत्कृताश् च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः 12087016c महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः 12087017a प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः 12087017c कुलीनाः सत्त्वसंपन्ना युक्ताः सर्वेषु कर्मसु 12087018a पूजयेद् धार्मिकान् राजा निगृह्णीयाद् अधार्मिकान् 12087018c नियुञ्ज्याच् च प्रयत्नेन सर्ववर्णान् स्वकर्मसु 12087019a बाह्यम् आभ्यन्तरं चैव पौरजानपदं जनम् 12087019c चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत् 12087020a चारान् मन्त्रं च कोशं च मन्त्रं चैव विशेषतः 12087020c अनुतिष्ठेत् स्वयं राजा सर्वं ह्य् अत्र प्रतिष्ठितम् 12087021a उदासीनारिमित्राणां सर्वम् एव चिकीर्षितम् 12087021c पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा 12087022a ततस् तथा विधातव्यं सर्वम् एवाप्रमादतः 12087022c भक्तान् पूजयता नित्यं द्विषतश् च निगृह्णता 12087023a यष्टव्यं क्रतुभिर् नित्यं दातव्यं चाप्य् अपीडया 12087023c प्रजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम् 12087024a कृपणानाथवृद्धानां विधवानां च योषिताम् 12087024c योगक्षेमं च वृत्तिं च नित्यम् एव प्रकल्पयेत् 12087025a आश्रमेषु यथाकालं चेलभाजनभोजनम् 12087025c सदैवोपहरेद् राजा सत्कृत्यानवमन्य च 12087026a आत्मानं सर्वकार्याणि तापसे राज्यम् एव च 12087026c निवेदयेत् प्रयत्नेन तिष्ठेत् प्रह्वश् च सर्वदा 12087027a सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम् 12087027c पूजयेत् तादृशं दृष्ट्वा शयनासनभोजनैः 12087028a तस्मिन् कुर्वीत विश्वासं राजा कस्यां चिद् आपदि 12087028c तापसेषु हि विश्वासम् अपि कुर्वन्ति दस्यवः 12087029a तस्मिन् निधीन् आदधीत प्रज्ञां पर्याददीत च 12087029c न चाप्य् अभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत् 12087030a अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः 12087030c अटवीष्व् अपरः कार्यः सामन्तनगरेषु च 12087031a तेषु सत्कारसंस्कारान् संविभागांश् च कारयेत् 12087031c परराष्ट्राटवीस्थेषु यथा स्वविषये तथा 12087032a ते कस्यां चिद् अवस्थायां शरणं शरणार्थिने 12087032c राज्ञे दद्युर् यथाकामं तापसाः संशितव्रताः 12087033a एष ते लक्षणोद्देशः संक्षेपेण प्रकीर्तितः 12087033c यादृशं नगरं राजा स्वयम् आवस्तुम् अर्हति 12088001 युधिष्ठिर उवाच 12088001a राष्ट्रगुप्तिं च मे राजन् राष्ट्रस्यैव च संग्रहम् 12088001c सम्यग् जिज्ञासमानाय प्रब्रूहि भरतर्षभ 12088002 भीष्म उवाच 12088002a राष्ट्रगुप्तिं च ते सम्यग् राष्ट्रस्यैव च संग्रहम् 12088002c हन्त सर्वं प्रवक्ष्यामि तत्त्वम् एकमनाः शृणु 12088003a ग्रामस्याधिपतिः कार्यो दशग्राम्यस् तथापरः 12088003c द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत् 12088004a ग्रामे यान् ग्रामदोषांश् च ग्रामिकः परिपालयेत् 12088004c तान् ब्रूयाद् दशपायासौ स तु विंशतिपाय वै 12088005a सो ऽपि विंशत्यधिपतिर् वृत्तं जानपदे जने 12088005c ग्रामाणां शतपालाय सर्वम् एव निवेदयेत् 12088006a यानि ग्रामीणभोज्यानि ग्रामिकस् तान्य् उपाश्नुयात् 12088006c दशपस् तेन भर्तव्यस् तेनापि द्विगुणाधिपः 12088007a ग्रामं ग्रामशताध्यक्षो भोक्तुम् अर्हति सत्कृतः 12088007c महान्तं भरतश्रेष्ठ सुस्फीतजनसंकुलम् 12088007e तत्र ह्य् अनेकम् आयत्तं राज्ञो भवति भारत 12088008a शाखानगरम् अर्हस् तु सहस्रपतिर् उत्तमम् 12088008c धान्यहैरण्यभोगेन भोक्तुं राष्ट्रिय उद्यतः 12088009a तथा यद् ग्रामकृत्यं स्याद् ग्रामिकृत्यं च ते स्वयम् 12088009c धर्मज्ञः सचिवः कश् चित् तत् प्रपश्येद् अतन्द्रितः 12088010a नगरे नगरे च स्याद् एकः सर्वार्थचिन्तकः 12088010c उच्चैःस्थाने घोररूपो नक्षत्राणाम् इव ग्रहः 12088010e भवेत् स तान् परिक्रामेत् सर्वान् एव सदा स्वयम् 12088011a विक्रयं क्रयम् अध्वानं भक्तं च सपरिव्ययम् 12088011c योगक्षेमं च संप्रेक्ष्य वणिजः कारयेत् करान् 12088012a उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत् 12088012c शिल्पप्रतिकरान् एव शिल्पिनः प्रति कारयेत् 12088013a उच्चावचकरा न्याय्याः पूर्वराज्ञां युधिष्ठिर 12088013c यथा यथा न हीयेरंस् तथा कुर्यान् महीपतिः 12088014a फलं कर्म च संप्रेक्ष्य ततः सर्वं प्रकल्पयेत् 12088014c फलं कर्म च निर्हेतु न कश् चित् संप्रवर्तयेत् 12088015a यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ 12088015c समवेक्ष्य तथा राज्ञा प्रणेयाः सततं कराः 12088016a नोच्छिन्द्याद् आत्मनो मूलं परेषां वापि तृष्णया 12088016c ईहाद्वाराणि संरुध्य राजा संप्रीतिदर्शनः 12088017a प्रद्विषन्ति परिख्यातं राजानम् अतिखादिनम् 12088017c प्रद्विष्टस्य कुतः श्रेयः संप्रियो लभते प्रियम् 12088018a वत्सौपम्येन दोग्धव्यं राष्ट्रम् अक्षीणबुद्धिना 12088018c भृतो वत्सो जातबलः पीडां सहति भारत 12088019a न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर 12088019c राष्ट्रम् अप्य् अतिदुग्धं हि न कर्म कुरुते महत् 12088020a यो राष्ट्रम् अनुगृह्णाति परिगृह्य स्वयं नृपः 12088020c संजातम् उपजीवन् स लभते सुमहत् फलम् 12088021a आपदर्थं हि निचयान् राजान इह चिन्वते 12088021c राष्ट्रं च कोशभूतं स्यात् कोशो वेश्मगतस् तथा 12088022a पौरजानपदान् सर्वान् संश्रितोपाश्रितांस् तथा 12088022c यथाशक्त्य् अनुकम्पेत सर्वान् अभ्यन्तरान् अपि 12088023a बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम् 12088023c एवं न संप्रकुप्यन्ते जनाः सुखितदुःखिताः 12088024a प्राग् एव तु करादानम् अनुभाष्य पुनः पुनः 12088024c संनिपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत् 12088025a इयम् आपत् समुत्पन्ना परचक्रभयं महत् 12088025c अपि नान्ताय कल्पेत वेणोर् इव फलागमः 12088026a अरयो मे समुत्थाय बहुभिर् दस्युभिः सह 12088026c इदम् आत्मवधायैव राष्ट्रम् इच्छन्ति बाधितुम् 12088027a अस्याम् आपदि घोरायां संप्राप्ते दारुणे भये 12088027c परित्राणाय भवतां प्रार्थयिष्ये धनानि वः 12088028a प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये 12088028c नारयः प्रतिदास्यन्ति यद् धरेयुर् बलाद् इतः 12088029a कलत्रम् आदितः कृत्वा नश्येत् स्वं स्वयम् एव हि 12088029c अपि चेत् पुत्रदारार्थम् अर्थसंचय इष्यते 12088030a नन्दामि वः प्रभावेन पुत्राणाम् इव चोदये 12088030c यथाशक्त्य् अनुगृह्णामि राष्ट्रस्यापीडया च वः 12088031a आपत्स्व् एव च वोढव्यं भवद्भिः सद्गवैर् इव 12088031c न वः प्रियतरं कार्यं धनं कस्यां चिद् आपदि 12088032a इति वाचा मधुरया श्लक्ष्णया सोपचारया 12088032c स्वरश्मीन् अभ्यवसृजेद् युगम् आदाय कालवित् 12088033a प्रचारं भृत्यभरणं व्ययं गोग्रामतो भयम् 12088033c योगक्षेमं च संप्रेक्ष्य गोमिनः कारयेत् करान् 12088034a उपेक्षिता हि नश्येयुर् गोमिनो ऽरण्यवासिनः 12088034c तस्मात् तेषु विशेषेण मृदुपूर्वं समाचरेत् 12088035a सान्त्वनं रक्षणं दानम् अवस्था चाप्य् अभीक्ष्णशः 12088035c गोमिनां पार्थ कर्तव्यं संविभागाः प्रियाणि च 12088036a अजस्रम् उपयोक्तव्यं फलं गोमिषु सर्वतः 12088036c प्रभावयति राष्ट्रं च व्यवहारं कृषिं तथा 12088037a तस्माद् गोमिषु यत्नेन प्रीतिं कुर्याद् विचक्षणः 12088037c दयावान् अप्रमत्तश् च करान् संप्रणयन् मृदून् 12088038a सर्वत्र क्षेमचरणं सुलभं तात गोमिभिः 12088038c न ह्य् अतः सदृशं किं चिद् धनम् अस्ति युधिष्ठिर 12089001 युधिष्ठिर उवाच 12089001a यदा राजा समर्थो ऽपि कोशार्थी स्यान् महामते 12089001c कथं प्रवर्तेत तदा तन् मे ब्रूहि पितामह 12089002 भीष्म उवाच 12089002a यथादेशं यथाकालम् अपि चैव यथाबलम् 12089002c अनुशिष्यात् प्रजा राजा धर्मार्थी तद्धिते रतः 12089003a यथा तासां च मन्येत श्रेय आत्मन एव च 12089003c तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत् 12089004a मधुदोहं दुहेद् राष्ट्रं भ्रमरान् न विपातयेत् 12089004c वत्सापेक्षी दुहेच् चैव स्तनांश् च न विकुट्टयेत् 12089005a जलौकावत् पिबेद् राष्ट्रं मृदुनैव नराधिप 12089005c व्याघ्रीव च हरेत् पुत्रम् अदष्ट्वा mA pated iti 12089006a अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत् 12089006c ततो भूयस् ततो भूयः कामं वृद्धिं समाचरेत् 12089007a दमयन्न् इव दम्यानां शश्वद् भारं प्रवर्धयेत् 12089007c मृदुपूर्वं प्रयत्नेन पाशान् अभ्यवहारयेत् 12089008a सकृत् पाशावकीर्णास् ते न भविष्यन्ति दुर्दमाः 12089008c उचितेनैव भोक्तव्यास् ते भविष्यन्ति यत्नतः 12089009a तस्मात् सर्वसमारम्भो दुर्लभः पुरुषव्रजः 12089009c यथामुख्यान् सान्त्वयित्वा भोक्तव्य इतरो जनः 12089010a ततस् तान् भेदयित्वाथ परस्परविवक्षितान् 12089010c भुञ्जीत सान्त्वयित्वैव यथासुखम् अयत्नतः 12089011a न चास्थाने न चाकाले करान् एभ्यो ऽनुपातयेत् 12089011c आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि 12089012a उपायान् प्रब्रवीम्य् एतान् न मे माया विवक्षिता 12089012c अनुपायेन दमयन् प्रकोपयति वाजिनः 12089013a पानागाराणि वेशाश् च वेशप्रापणिकास् तथा 12089013c कुशीलवाः सकितवा ये चान्ये के चिद् ईदृशाः 12089014a नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः 12089014c एते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः 12089015a न केन चिद् याचितव्यः कश् चित् किं चिद् अनापदि 12089015c इति व्यवस्था भूतानां पुरस्तान् मनुना कृता 12089016a सर्वे तथा न जीवेयुर् न कुर्युः कर्म चेद् इह 12089016c सर्व एव त्रयो लोका न भवेयुर् असंशयम् 12089017a प्रभुर् नियमने राजा य एतान् न नियच्छति 12089017c भुङ्क्ते स तस्य पापस्य चतुर्भागम् इति श्रुतिः 12089017e तथा कृतस्य धर्मस्य चतुर्भागम् उपाश्नुते 12089018a स्थानान्य् एतानि संगम्य प्रसङ्गे भूतिनाशनः 12089018c कामप्रसक्तः पुरुषः किम् अकार्यं विवर्जयेत् 12089019a आपद्य् एव तु याचेरन् येषां नास्ति परिग्रहः 12089019c दातव्यं धर्मतस् तेभ्यस् त्व् अनुक्रोशाद् दयार्थिना 12089020a मा ते राष्ट्रे याचनका मा ते भूयुश् च दस्यवः 12089020c इष्टादातार एवैते नैते भूतस्य भावकाः 12089021a ये भूतान्य् अनुगृह्णन्ति वर्धयन्ति च ये प्रजाः 12089021c ते ते राष्ट्रे प्रवर्तन्तां मा भूतानाम् अभावकाः 12089022a दण्ड्यास् ते च महाराज धनादानप्रयोजनाः 12089022c प्रयोगं कारयेयुस् तान् यथा बलिकरांस् तथा 12089023a कृषिगोरक्ष्यवाणिज्यं यच् चान्यत् किं चिद् ईदृशम् 12089023c पुरुषैः कारयेत् कर्म बहुभिः सह कर्मिभिः 12089024a नरश् चेत् कृषिगोरक्ष्यं वाणिज्यं चाप्य् अनुष्ठितः 12089024c संशयं लभते किं चित् तेन राजा विगर्ह्यते 12089025a धनिनः पूजयेन् नित्यं यानाच्छादनभोजनैः 12089025c वक्तव्याश् चानुगृह्णीध्वं पूजाः सह मयेति ह 12089026a अङ्गम् एतन् महद् राज्ञां धनिनो नाम भारत 12089026c ककुदं सर्वभूतानां धनस्थो नात्र संशयः 12089027a प्राज्ञः शूरो धनस्थश् च स्वामी धार्मिक एव च 12089027c तपस्वी सत्यवादी च बुद्धिमांश् चाभिरक्षति 12089028a तस्माद् एतेषु सर्वेषु प्रीतिमान् भव पार्थिव 12089028c सत्यम् आर्जवम् अक्रोधम् आनृशंस्यं च पालय 12089029a एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे 12089029c सत्यार्जवपरो राजन् मित्रकोशसमन्वितः 12090001 भीष्म उवाच 12090001a वनस्पतीन् भक्ष्यफलान् न छिन्द्युर् विषये तव 12090001c ब्राह्मणानां मूलफलं धर्म्यम् आहुर् मनीषिणः 12090002a ब्राह्मणेभ्यो ऽतिरिक्तं च भुञ्जीरन्न् इतरे जनाः 12090002c न ब्राह्मणोपरोधेन हरेद् अन्यः कथं चन 12090003a विप्रश् चेत् त्यागम् आतिष्ठेद् आख्यायावृत्तिकर्शितः 12090003c परिकल्प्यास्य वृत्तिः स्यात् सदारस्य नराधिप 12090004a स चेन् नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि 12090004c कस्मिन्न् इदानीं मर्यादाम् अयं लोकः करिष्यति 12090005a असंशयं निवर्तेत न चेद् वक्ष्यत्य् अतः परम् 12090005c पूर्वं परोक्षं कर्तव्यम् एतत् कौन्तेय शासनम् 12090006a आहुर् एतज् जना ब्रह्मन् न चैतच् छ्रद्दधाम्य् अहम् 12090006c निमन्त्र्यश् च भवेद् भोगैर् अवृत्त्या चेत् तदाचरेत् 12090007a कृषिगोरक्ष्यवाणिज्यं लोकानाम् इह जीवनम् 12090007c ऊर्ध्वं चैव त्रयी विद्या सा भूतान् भावयत्य् उत 12090008a तस्यां प्रयतमानायां ये स्युस् तत्परिपन्थिनः 12090008c दस्यवस् तद्वधायेह ब्रह्मा क्षत्रम् अथासृजत् 12090009a शत्रूञ् जहि प्रजा रक्ष यजस्व क्रतुभिर् नृप 12090009c युध्यस्व समरे वीरो भूत्वा कौरवनन्दन 12090010a संरक्ष्यान् पालयेद् राजा यः स राजार्यकृत्तमः 12090010c ये के चित् तान् न रक्षन्ति तैर् अर्थो नास्ति कश् चन 12090011a सदैव राज्ञा बोद्धव्यं सर्वलोकाद् युधिष्ठिर 12090011c तस्माद् धेतोर् हि भुञ्जीत मनुष्यान् एव मानवः 12090012a अन्तरेभ्यः परान् रक्षन् परेभ्यः पुनर् अन्तरान् 12090012c परान् परेभ्यः स्वान् स्वेभ्यः सर्वान् पालय नित्यदा 12090013a आत्मानं सर्वतो रक्षन् राजा रक्षेत मेदिनीम् 12090013c आत्ममूलम् इदं सर्वम् आहुर् हि विदुषो जनाः 12090014a किं छिद्रं को ऽनुषङ्गो मे किं वास्त्य् अविनिपातितम् 12090014c कुतो माम् आस्रवेद् दोष इति नित्यं विचिन्तयेत् 12090015a गुप्तैश् चारैर् अनुमतैः पृथिवीम् अनुचारयेत् 12090015c सुनीतं यदि मे वृत्तं प्रशंसन्ति न वा पुनः 12090015e कच्चिद् रोचेज् जनपदे कच्चिद् राष्ट्रे च मे यशः 12090016a धर्मज्ञानां धृतिमतां संग्रामेष्व् अपलायिनाम् 12090016c राष्ट्रं च ये ऽनुजीवन्ति ये च राज्ञो ऽनुजीविनः 12090017a अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः 12090017c ये च त्वाभिप्रशंसेयुर् निन्देयुर् अथ वा पुनः 12090017e सर्वान् सुपरिणीतांस् तान् कारयेत युधिष्ठिर 12090018a एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम् 12090018c मित्रामित्रम् अथो मध्यं सर्वभूतेषु भारत 12090019a तुल्यबाहुबलानां च गुणैर् अपि निषेविनाम् 12090019c कथं स्याद् अधिकः कश् चित् स तु भुञ्जीत मानवान् 12090020a ये चरा ह्य् अचरान् अद्युर् अदंष्ट्रान् दंष्ट्रिणस् तथा 12090020c आशीविषा इव क्रुद्धा भुजगा भुजगान् इव 12090021a एतेभ्यश् चाप्रमत्तः स्यात् सदा यत्तो युधिष्ठिर 12090021c भारुण्डसदृशा ह्य् एते निपतन्ति प्रमाद्यतः 12090022a कच्चित् ते वणिजो राष्ट्रे नोद्विजन्ते करार्दिताः 12090022c क्रीणन्तो बहु वाल्पेन कान्तारकृतनिश्रमाः 12090023a कच्चित् कृषिकरा राष्ट्रं न जहत्य् अतिपीडिताः 12090023c ये वहन्ति धुरं राज्ञां संभरन्तीतरान् अपि 12090024a इतो दत्तेन जीवन्ति देवाः पितृगणास् तथा 12090024c मनुष्योरगरक्षांसि वयांसि पशवस् तथा 12090025a एषा ते राष्ट्रवृत्तिश् च राष्ट्रगुप्तिश् च भारत 12090025c एतम् एवार्थम् आश्रित्य भूयो वक्ष्यामि पाण्डव 12091001 भीष्म उवाच 12091001a यान् अङ्गिराः क्षत्रधर्मान् उतथ्यो ब्रह्मवित्तमः 12091001c मान्धात्रे यौवनाश्वाय प्रीतिमान् अभ्यभाषत 12091002a स यथानुशशासैनम् उतथ्यो ब्रह्मवित्तमः 12091002c तत् ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर 12091003 उतथ्य उवाच 12091003a धर्माय राजा भवति न कामकरणाय तु 12091003c मान्धातर् एवं जानीहि राजा लोकस्य रक्षिता 12091004a राजा चरति वै धर्मं देवत्वायैव गच्छति 12091004c न चेद् धर्मं स चरति नरकायैव गच्छति 12091005a धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति 12091005c तं राजा साधु यः शास्ति स राजा पृथिवीपतिः 12091006a राजा परमधर्मात्मा लक्ष्मीवान् पाप उच्यते 12091006c देवाश् च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते 12091007a अधर्मे वर्तमानानाम् अर्थसिद्धिः प्रदृश्यते 12091007c तद् एव मङ्गलं सर्वं लोकः समनुवर्तते 12091008a उच्छिद्यते धर्मवृत्तम् अधर्मो वर्तते महान् 12091008c भयम् आहुर् दिवारात्रं यदा पापो न वार्यते 12091009a न वेदान् अनुवर्तन्ति व्रतवन्तो द्विजातयः 12091009c न यज्ञांस् तन्वते विप्रा यदा पापो न वार्यते 12091010a वध्यानाम् इव सर्वेषां मनो भवति विह्वलम् 12091010c मनुष्याणां महाराज यदा पापो न वार्यते 12091011a उभौ लोकाव् अभिप्रेक्ष्य राजानम् ऋषयः स्वयम् 12091011c असृजन् सुमहद् भूतम् अयं धर्मो भविष्यति 12091012a यस्मिन् धर्मो विराजेत तं राजानं प्रचक्षते 12091012c यस्मिन् विलीयते धर्मस् तं देवा वृषलं विदुः 12091013a वृषो हि भगवान् धर्मो यस् तस्य कुरुते ह्य् अलम् 12091013c वृषलं तं विदुर् देवास् तस्माद् धर्मं न लोपयेत् 12091014a धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा 12091014c तस्मिन् ह्रसति हीयन्ते तस्माद् धर्मं प्रवर्धयेत् 12091015a धनात् स्रवति धर्मो हि धारणाद् वेति निश्चयः 12091015c अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः 12091016a प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयंभुवा 12091016c तस्मात् प्रवर्धयेद् धर्मं प्रजानुग्रहकारणात् 12091017a तस्माद् धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः 12091017c स राजा यः प्रजाः शास्ति साधुकृत् पुरुषर्षभः 12091018a कामक्रोधाव् अनादृत्य धर्मम् एवानुपालयेत् 12091018c धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम 12091019a धर्मस्य ब्राह्मणा योनिस् तस्मात् तान् पूजयेत् सदा 12091019c ब्राह्मणानां च मान्धातः कामान् कुर्याद् अमत्सरी 12091020a तेषां ह्य् अकामकरणाद् राज्ञः संजायते भयम् 12091020c मित्राणि च न वर्धन्ते तथामित्रीभवन्त्य् अपि 12091021a ब्राह्मणान् वै तदासूयाद् यदा वैरोचनो बलिः 12091021c अथास्माच् छ्रीर् अपाक्रामद् यास्मिन्न् आसीत् प्रतापिनी 12091022a ततस् तस्माद् अपक्रम्य सागच्छत् पाकशासनम् 12091022c अथ सो ऽन्वतपत् पश्चाच् छ्रियं दृष्ट्वा पुरंदरे 12091023a एतत् फलम् असूयाया अभिमानस्य चाभिभो 12091023c तस्माद् बुध्यस्व मान्धातर् मा त्वा जह्यात् प्रतापिनी 12091024a दर्पो नाम श्रियः पुत्रो जज्ञे ऽधर्माद् इति श्रुतिः 12091024c तेन देवासुरा राजन् नीताः सुबहुशो वशम् 12091025a राजर्षयश् च बहवस् तस्माद् बुध्यस्व पार्थिव 12091025c राजा भवति तं जित्वा दासस् तेन पराजितः 12091026a स यथा दर्पसहितम् अधर्मं नानुसेवसे 12091026c तथा वर्तस्व मान्धातश् चिरं चेत् स्थातुम् इच्छसि 12091027a मत्तात् प्रमत्तात् पोगण्डाद् उन्मत्ताच् च विशेषतः 12091027c तदभ्यासाद् उपावर्ताद् अहितानां च सेवनात् 12091028a निगृहीताद् अमात्याच् च स्त्रीभ्यश् चैव विशेषतः 12091028c पर्वताद् विषमाद् दुर्गाद् धस्तिनो ऽश्वात् सरीसृपात् 12091029a एतेभ्यो नित्ययत्तः स्यान् नक्तंचर्यां च वर्जयेत् 12091029c अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत् 12091030a अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च 12091030c परभार्यासु कन्यासु नाचरेन् मैथुनं नृपः 12091031a कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात् 12091031c अपुमांसो ऽङ्गहीनाश् च स्थूलजिह्वा विचेतसः 12091032a एते चान्ये च जायन्ते यदा राजा प्रमाद्यति 12091032c तस्माद् राज्ञा विशेषेण वर्तितव्यं प्रजाहिते 12091033a क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान् 12091033c अधर्माः संप्रवर्तन्ते प्रजासंकरकारकाः 12091034a अशीते विद्यते शीतं शीते शीतं न विद्यते 12091034c अवृष्टिर् अतिवृष्टिश् च व्याधिश् चाविशति प्रजाः 12091035a नक्षत्राण्य् उपतिष्ठन्ति ग्रहा घोरास् तथापरे 12091035c उत्पाताश् चात्र दृश्यन्ते बहवो राजनाशनाः 12091036a अरक्षितात्मा यो राजा प्रजाश् चापि न रक्षति 12091036c प्रजाश् च तस्य क्षीयन्ते ताश् च सो ऽनु विनश्यति 12091037a द्वाव् आददाते ह्य् एकस्य द्वयोश् च बहवो ऽपरे 12091037c कुमार्यः संप्रलुप्यन्ते तदाहुर् नृपदूषणम् 12091038a ममैतद् इति नैकस्य मनुष्येष्व् अवतिष्ठते 12091038c त्यक्त्वा धर्मं यदा राजा प्रमादम् अनुतिष्ठति 12092001 उतथ्य उवाच 12092001a कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः 12092001c संपद् यदैषा भवति सा बिभर्ति सुखं प्रजाः 12092002a यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम् 12092002c रक्तानि वा शोधयितुं यथा नास्ति तथैव सः 12092003a एवम् एव द्विजेन्द्राणां क्षत्रियाणां विशाम् अपि 12092003c शूद्राश् चतुर्णां वर्णानां नानाकर्मस्व् अवस्थिताः 12092004a कर्म शूद्रे कृषिर् वैश्ये दण्डनीतिश् च राजनि 12092004c ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु 12092005a तेषां यः क्षत्रियो वेद वस्त्राणाम् इव शोधनम् 12092005c शीलदोषान् विनिर्हन्तुं स पिता स प्रजापतिः 12092006a कृतं त्रेता द्वापरश् च कलिश् च भरतर्षभ 12092006c राजवृत्तानि सर्वाणि राजैव युगम् उच्यते 12092007a चातुर्वर्ण्यं तथा वेदाश् चातुराश्रम्यम् एव च 12092007c सर्वं प्रमुह्यते ह्य् एतद् यदा राजा प्रमाद्यति 12092008a राजैव कर्ता भूतानां राजैव च विनाशकः 12092008c धर्मात्मा यः स कर्ता स्याद् अधर्मात्मा विनाशकः 12092009a राज्ञो भार्याश् च पुत्राश् च बान्धवाः सुहृदस् तथा 12092009c समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति 12092010a हस्तिनो ऽश्वाश् च गावश् चाप्य् उष्ट्राश्वतरगर्दभाः 12092010c अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव 12092011a दुर्बलार्थं बलं सृष्टं धात्रा मान्धातर् उच्यते 12092011c अबलं तन् महद् भूतं यस्मिन् सर्वं प्रतिष्ठितम् 12092012a यच् च भूतं स भजते भूता ये च तदन्वयाः 12092012c अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव 12092013a दुर्बलस्य हि यच् चक्षुर् मुनेर् आशीविषस्य च 12092013c अविषह्यतमं मन्ये मा स्म दुर्बलम् आसदः 12092014a दुर्बलांस् तात बुध्येथा नित्यम् एवाविमानितान् 12092014c मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम् 12092015a न हि दुर्बलदग्धस्य कुले किं चित् प्ररोहति 12092015c आमूलं निर्दहत्य् एव मा स्म दुर्बलम् आसदः 12092016a अबलं वै बलाच् छ्रेयो यच् चातिबलवद् बलम् 12092016c बलस्याबलदग्धस्य न किं चिद् अवशिष्यते 12092017a विमानितो हतोत्क्रुष्टस् त्रातारं चेन् न विन्दति 12092017c अमानुषकृतस् तत्र दण्डो हन्ति नराधिपम् 12092018a मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम् 12092018c मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्य् अग्निर् इवाश्रयम् 12092019a यानि मिथ्याभिशस्तानां पतन्त्य् अश्रूणि रोदताम् 12092019c तानि पुत्रान् पशून् घ्नन्ति तेषां मिथ्याभिशासताम् 12092020a यदि नात्मनि पुत्रेषु न चेत् पौत्रेषु नप्तृषु 12092020c न हि पापं कृतं कर्म सद्यः फलति गौर् इव 12092021a यत्राबलो वध्यमानस् त्रातारं नाधिगच्छति 12092021c महान् दैवकृतस् तत्र दण्डः पतति दारुणः 12092022a युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव 12092022c अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः 12092023a राज्ञो यदा जनपदे बहवो राजपूरुषाः 12092023c अनयेनोपवर्तन्ते तद् राज्ञः किल्बिषं महत् 12092024a यदा युक्ता नयन्त्य् अर्थान् कामाद् अर्थवशेन वा 12092024c कृपणं याचमानानां तद् राज्ञो वैशसं महत् 12092025a महावृक्षो जायते वर्धते च; तं चैव भूतानि समाश्रयन्ति 12092025c यदा वृक्षश् छिद्यते दह्यते वा; तदाश्रया अनिकेता भवन्ति 12092026a यदा राष्ट्रे धर्मम् अग्र्यं चरन्ति; संस्कारं वा राजगुणं ब्रुवाणाः 12092026c तैर् एवाधर्मश् चरितो धर्ममोहात्; तूर्णं जह्यात् सुकृतं दुष्कृतं च 12092027a यत्र पापा ज्ञायमानाश् चरन्ति; सतां कलिर् विन्दति तत्र राज्ञः 12092027c यदा राजा शास्ति नरान् नशिष्यान्; न तद् राज्यं वर्धते भूमिपाल 12092028a यश् चामात्यं मानयित्वा यथार्हं; मन्त्रे च युद्धे च नृपो नियुञ्ज्यात् 12092028c प्रवर्धते तस्य राष्ट्रं नृपस्य; भुङ्क्ते महीं चाप्य् अखिलां चिराय 12092029a अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् 12092029c समीक्ष्य पूजयन् राजा धर्मं प्राप्नोत्य् अनुत्तमम् 12092030a संविभज्य यदा भुङ्क्ते न चान्यान् अवमन्यते 12092030c निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते 12092031a त्रायते हि यदा सर्वं वाचा कायेन कर्मणा 12092031c पुत्रस्यापि न मृष्येच् च स राज्ञो धर्म उच्यते 12092032a यदा शारणिकान् राजा पुत्रवत् परिरक्षति 12092032c भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते 12092033a यदाप्तदक्षिणैर् यज्ञैर् यजते श्रद्धयान्वितः 12092033c कामद्वेषाव् अनादृत्य स राज्ञो धर्म उच्यते 12092034a कृपणानाथवृद्धानां यदाश्रु व्यपमार्ष्टि वै 12092034c हर्षं संजनयन् nqNAM स राज्ञो धर्म उच्यते 12092035a विवर्धयति मित्राणि तथारींश् चापकर्षति 12092035c संपूजयति साधूंश् च स राज्ञो धर्म उच्यते 12092036a सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति 12092036c पूजयत्य् अतिथीन् भृत्यान् स राज्ञो धर्म उच्यते 12092037a निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ 12092037c अस्मि&l लोके परे चैव राजा तत् प्राप्नुते फलम् 12092038a यमो राजा धार्मिकाणां मान्धातः परमेश्वरः 12092038c संयच्छन् भवति प्राणान् नसंयच्छंस् तु पापकः 12092039a ऋत्विक्पुरोहिताचार्यान् सत्कृत्यानवमन्य च 12092039c यदा सम्यक् प्रगृह्णाति स राज्ञो धर्म उच्यते 12092040a यमो यच्छति भूतानि सर्वाण्य् एवाविशेषतः 12092040c तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत् प्रजाः 12092041a सहस्राक्षेण राजा हि सर्व एवोपमीयते 12092041c स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ 12092042a अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् 12092042c भूतानां सत्त्वजिज्ञासां साध्व् असाधु च सर्वदा 12092043a संग्रहः सर्वभूतानां दानं च मधुरा च वाक् 12092043c पौरजानपदाश् चैव गोप्तव्याः स्वा यथा प्रजाः 12092044a न जात्व् अदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् 12092044c भारो हि सुमहांस् तात राज्यं नाम सुदुष्करम् 12092045a तद् दण्डविन् नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् 12092045c न हि शक्यम् अदण्डेन क्लीबेनाबुद्धिनापि वा 12092046a अभिरूपैः कुले जातैर् दक्षैर् भक्तैर् बहुश्रुतैः 12092046c सर्वा बुद्धीः परीक्षेथास् तापसाश्रमिणाम् अपि 12092047a ततस् त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् 12092047c स्वदेशे परदेशे वा न ते धर्मो विनश्यति 12092048a धर्मश् चार्थश् च कामश् च धर्म एवोत्तरो भवेत् 12092048c अस्मि&l लोके परे चैव धर्मवित् सुखम् एधते 12092049a त्यजन्ति दारान् प्राणांश् च मनुष्याः प्रतिपूजिताः 12092049c संग्रहश् चैव भूतानां दानं च मधुरा च वाक् 12092050a अप्रमादश् च शौचं च तात भूतिकरं महत् 12092050c एतेभ्यश् चैव मान्धातः सततं मा प्रमादिथाः 12092051a अप्रमत्तो भवेद् राजा छिद्रदर्शी परात्मनोः 12092051c नास्य छिद्रं परः पश्येच् छिद्रेषु परम् अन्वियात् 12092052a एतद् वृत्तं वासवस्य यमस्य वरुणस्य च 12092052c राजर्षीणां च सर्वेषां तत् त्वम् अप्य् अनुपालय 12092053a तत् कुरुष्व महाराज वृत्तं राजर्षिसेवितम् 12092053c आतिष्ठ दिव्यं पन्थानम् अह्नाय भरतर्षभ 12092054a धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत 12092054c देवर्षिपितृगन्धर्वाः कीर्तयन्त्य् अमितौजसः 12092055 भीष्म उवाच 12092055a स एवम् उक्तो मान्धाता तेनोतथ्येन भारत 12092055c कृतवान् अविशङ्कस् तद् एकः प्राप च मेदिनीम् 12092056a भवान् अपि तथा सम्यङ् मान्धातेव महीपतिः 12092056c धर्मं कृत्वा महीं रक्षन् स्वर्गे स्थानम् अवाप्स्यसि 12093001 युधिष्ठिर उवाच 12093001a कथं धर्मे स्थातुम् इच्छन् राजा वर्तेत धार्मिकः 12093001c पृच्छामि त्वा कुरुश्रेष्ठ तन् मे ब्रूहि पितामह 12093002 भीष्म उवाच 12093002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12093002c गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता 12093003a राजा वसुमना नाम कौसल्यो बलवाञ् शुचिः 12093003c महर्षिं परिपप्रच्छ वामदेवं यशस्विनम् 12093004a धर्मार्थसहितं वाक्यं भगवन्न् अनुशाधि माम् 12093004c येन वृत्तेन वै तिष्ठन् न च्यवेयं स्वधर्मतः 12093005a तम् अब्रवीद् वामदेवस् तपस्वी जपतां वरः 12093005c हेमवर्णम् उपासीनं ययातिम् इव नाहुषम् 12093006a धर्मम् एवानुवर्तस्व न धर्माद् विद्यते परम् 12093006c धर्मे स्थिता हि राजानो जयन्ति पृथिवीम् इमाम् 12093007a अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः 12093007c ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते 12093008a अधर्मदर्शी यो राजा बलाद् एव प्रवर्तते 12093008c क्षिप्रम् एवापयातो ऽस्माद् उभौ प्रथममध्यमौ 12093009a असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा 12093009c सहैव परिवारेण क्षिप्रम् एवावसीदति 12093010a अर्थानाम् अननुष्ठाता कामचारी विकत्थनः 12093010c अपि सर्वां महीं लब्ध्वा क्षिप्रम् एव विनश्यति 12093011a अथाददानः कल्याणम् अनसूयुर् जितेन्द्रियः 12093011c वर्धते मतिमान् राजा स्रोतोभिर् इव सागरः 12093012a न पूर्णो ऽस्मीति मन्येत धर्मतः कामतो ऽर्थतः 12093012c बुद्धितो मित्रतश् चापि सततं वसुधाधिपः 12093013a एतेष्व् एव हि सर्वेषु लोकयात्रा प्रतिष्ठिता 12093013c एतानि शृण्व&l लभते यशः कीर्तिं श्रियः प्रजाः 12093014a एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः 12093014c अर्थान् समीक्ष्यारभते स ध्रुवं महद् अश्नुते 12093015a अदाता ह्य् अनतिस्नेहो दण्डेनावर्तयन् प्रजाः 12093015c साहसप्रकृती राजा क्षिप्रम् एव विनश्यति 12093016a अथ पापं कृतं बुद्ध्या न च पश्यत्य् अबुद्धिमान् 12093016c अकीर्त्यापि समायुक्तो मृतो नरकम् अश्नुते 12093017a अथ मानयितुर् दातुः शुक्लस्य रसवेदिनः 12093017c व्यसनं स्वम् इवोत्पन्नं विजिघांसन्ति मानवाः 12093018a यस्य नास्ति गुरुर् धर्मे न चान्यान् अनुपृच्छति 12093018c सुखतन्त्रो ऽर्थलाभेषु न चिरं महद् अश्नुते 12093019a गुरुप्रधानो धर्मेषु स्वयम् अर्थान्ववेक्षिता 12093019c धर्मप्रधानो लोकेषु सुचिरं महद् अश्नुते 12094001 वामदेव उवाच 12094001a यत्राधर्मं प्रणयते दुर्बले बलवत्तरः 12094001c तां वृत्तिम् उपजीवन्ति ये भवन्ति तदन्वयाः 12094002a राजानम् अनुवर्तन्ते तं पापाभिप्रवर्तकम् 12094002c अविनीतमनुष्यं तत् क्षिप्रं राष्ट्रं विनश्यति 12094003a यद् वृत्तिम् उपजीवन्ति प्रकृतिस्थस्य मानवाः 12094003c तद् एव विषमस्थस्य स्वजनो ऽपि न मृष्यते 12094004a साहसप्रकृतिर् यत्र कुरुते किं चिद् उल्बणम् 12094004c अशास्त्रलक्षणो राजा क्षिप्रम् एव विनश्यति 12094005a यो ऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते 12094005c जितानाम् अजितानां च क्षत्रधर्माद् अपैति सः 12094006a द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे 12094006c यो न मानयते द्वेषात् क्षत्रधर्माद् अपैति सः 12094007a शक्तः स्यात् सुमुखो राजा कुर्यात् कारुण्यम् आपदि 12094007c प्रियो भवति भूतानां न च विभ्रश्यते श्रियः 12094008a अप्रियं यस्य कुर्वीत भूयस् तस्य प्रियं चरेत् 12094008c नचिरेण प्रियः स स्याद् यो ऽप्रियः प्रियम् आचरेत् 12094009a मृषावादं परिहरेत् कुर्यात् प्रियम् अयाचितः 12094009c न च कामान् न संरम्भान् न द्वेषाद् धर्मम् उत्सृजेत् 12094010a नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् 12094010c न त्वरेत न चासूयेत् तथा संगृह्यते परः 12094011a प्रिये नातिभृशं हृष्येद् अप्रिये न च संज्वरेत् 12094011c न मुह्येद् अर्थकृच्छ्रेषु प्रजाहितम् अनुस्मरन् 12094012a यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः 12094012c तस्य कर्माणि सिध्यन्ति न च संत्यज्यते श्रिया 12094013a निवृत्तं प्रतिकूलेभ्यो वर्तमानम् अनुप्रिये 12094013c भक्तं भजेत नृपतिस् तद् वै वृत्तं सताम् इह 12094014a अप्रकीर्णेन्द्रियं प्राज्ञम् अत्यन्तानुगतं शुचिम् 12094014c शक्तं चैवानुरक्तं च युञ्ज्यान् महति कर्मणि 12094015a एवम् एव गुणैर् युक्तो यो न रज्यति भूमिपम् 12094015c भर्तुर् अर्थेष्व् असूयन्तं न तं युञ्जीत कर्मणि 12094016a मूढम् ऐन्द्रियकं लुब्धम् अनार्यचरितं शठम् 12094016c अनतीतोपधं हिंस्रं दुर्बुद्धिम् अबहुश्रुतम् 12094017a त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम् 12094017c कार्ये महति यो युञ्ज्याद् धीयते स नृपः श्रियः 12094018a रक्षितात्मा तु यो राजा रक्ष्यान् यश् चानुरक्षति 12094018c प्रजाश् च तस्य वर्धन्ते ध्रुवं च महद् अश्नुते 12094019a ये के चिद् भूमिपतयस् तान् सर्वान् अन्ववेक्षयेत् 12094019c सुहृद्भिर् अनभिख्यातैस् तेन राजा न रिष्यते 12094020a अपकृत्य बलस्थस्य दूरस्थो ऽस्मीति नाश्वसेत् 12094020c श्येनानुचरितैर् ह्य् एते निपतन्ति प्रमाद्यतः 12094021a दृढमूलस् त्व् अदुष्टात्मा विदित्वा बलम् आत्मनः 12094021c अबलान् अभियुञ्जीत न तु ये बलवत्तराः 12094022a विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् 12094022c आहवे निधनं कुर्याद् राजा धर्मपरायणः 12094023a मरणान्तम् इदं सर्वं नेह किं चिद् अनामयम् 12094023c तस्माद् धर्मे स्थितो राजा प्रजा धर्मेण पालयेत् 12094024a रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् 12094024c मन्त्रचिन्त्यं सुखं काले पञ्चभिर् वर्धते मही 12094025a एतानि यस्य गुप्तानि स राजा राजसत्तम 12094025c सततं वर्तमानो ऽत्र राजा भुङ्क्ते महीम् इमाम् 12094026a नैतान्य् एकेन शक्यानि सातत्येनान्ववेक्षितुम् 12094026c एतेष्व् आप्तान् प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् 12094027a दातारं संविभक्तारं मार्दवोपगतं शुचिम् 12094027c असंत्यक्तमनुष्यं च तं जनाः कुर्वते प्रियम् 12094028a यस् तु निःश्रेयसं ज्ञात्वा ज्ञानं तत् प्रतिपद्यते 12094028c आत्मनो मतम् उत्सृज्य तं लोको ऽनुविधीयते 12094029a यो ऽर्थकामस्य वचनं प्रातिकूल्यान् न मृष्यते 12094029c शृणोति प्रतिकूलानि विमना नचिराद् इव 12094030a अग्राम्यचरितां बुद्धिम् अत्यन्तं यो न बुध्यते 12094030c जितानाम् अजितानां च क्षत्रधर्माद् अपैति सः 12094031a मुख्यान् अमात्यान् यो हित्वा निहीनान् कुरुते प्रियान् 12094031c स वै व्यसनम् आसाद्य गाधम् आर्तो न विन्दति 12094032a यः कल्याणगुणाञ् ज्ञातीन् द्वेषान् नैवाभिमन्यते 12094032c अदृढात्मा दृढक्रोधो नास्यार्थो रमते ऽन्तिके 12094033a अथ यो गुणसंपन्नान् हृदयस्याप्रियान् अपि 12094033c प्रियेण कुरुते वश्यांश् चिरं यशसि तिष्ठति 12094034a नाकाले प्रणयेद् अर्थान् नाप्रिये जातु संज्वरेत् 12094034c प्रिये नातिभृशं हृष्येद् युज्येतारोग्यकर्मणि 12094035a के मानुरक्ता राजानः के भयात् समुपाश्रिताः 12094035c मध्यस्थदोषाः के चैषाम् इति नित्यं विचिन्तयेत् 12094036a न जातु बलवान् भूत्वा दुर्बले विश्वसेत् क्व चित् 12094036c भारुण्डसदृशा ह्य् एते निपतन्ति प्रमाद्यतः 12094037a अपि सर्वैर् गुणैर् युक्तं भर्तारं प्रियवादिनम् 12094037c अभिद्रुह्यति पापात्मा तस्माद् धि विभिषेज् जनात् 12094038a एतां राजोपनिषदं ययातिः स्माह नाहुषः 12094038c मनुष्यविजये युक्तो हन्ति शत्रून् अनुत्तमान् 12095001 वामदेव उवाच 12095001a अयुद्धेनैव विजयं वर्धयेद् वसुधाधिपः 12095001c जघन्यम् आहुर् विजयं यो युद्धेन नराधिप 12095002a न चाप्य् अलब्धं लिप्सेत मूले नातिदृढे सति 12095002c न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते 12095003a यस्य स्फीतो जनपदः संपन्नः प्रियराजकः 12095003c संतुष्टपुष्टसचिवो दृढमूलः स पार्थिवः 12095004a यस्य योधाः सुसंतुष्टाः सान्त्विताः सूपधास्थिताः 12095004c अल्पेनापि स दण्डेन महीं जयति भूमिपः 12095005a पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः 12095005c सधना धान्यवन्तश् च दृढमूलः स पार्थिवः 12095006a प्रभावकालाव् अधिकौ यदा मन्येत चात्मनः 12095006c तदा लिप्सेत मेधावी परभूमिं धनान्य् उत 12095007a भोगेष्व् अदयमानस्य भूतेषु च दयावतः 12095007c वर्धते त्वरमाणस्य विषयो रक्षितात्मनः 12095008a तक्षत्य् आत्मानम् एवैष वनं परशुना यथा 12095008c यः सम्यग् वर्तमानेषु स्वेषु मिथ्या प्रवर्तते 12095009a न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यम् अपि घ्नतः 12095009c क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते 12095010a यद् आर्यजनविद्विष्टं कर्म तन् नाचरेद् बुधः 12095010c यत् कल्याणम् अभिध्यायेत् तत्रात्मानं नियोजयेत् 12095011a नैनम् अन्ये ऽवजानन्ति नात्मना परितप्यते 12095011c कृत्यशेषेण यो राजा सुखान्य् अनुबुभूषति 12095012a इदंवृत्तं मनुष्येषु वर्तते यो महीपतिः 12095012c उभौ लोकौ विनिर्जित्य विजये संप्रतिष्ठते 12095013 भीष्म उवाच 12095013a इत्य् उक्तो वामदेवेन सर्वं तत् कृतवान् नृपः 12095013c तथा कुर्वंस् त्वम् अप्य् एतौ लोकौ जेता न संशयः 12096001 युधिष्ठिर उवाच 12096001a अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि 12096001c कस् तस्य धर्म्यो विजय एतत् पृष्टो ब्रवीहि मे 12096002 भीष्म उवाच 12096002a ससहायो ऽसहायो वा राष्ट्रम् आगम्य भूमिपः 12096002c ब्रूयाद् अहं वो राजेति रक्षिष्यामि च वः सदा 12096003a मम धर्म्यं बलिं दत्त किं वा मां प्रतिपत्स्यथ 12096003c ते चेत् तम् आगतं तत्र वृणुयुः कुशलं भवेत् 12096004a ते चेद् अक्षत्रियाः सन्तो विरुध्येयुः कथं चन 12096004c सर्वोपायैर् नियन्तव्या विकर्मस्था नराधिप 12096005a अशक्तं क्षत्रियं मत्वा शस्त्रं गृह्णात्य् अथापरः 12096005c त्राणायाप्य् असमर्थं तं मन्यमानम् अतीव च 12096006 युधिष्ठिर उवाच 12096006a अथ यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत् 12096006c कथं स प्रतियोद्धव्यस् तन् मे ब्रूहि पितामह 12096007 भीष्म उवाच 12096007a नासंनद्धो नाकवचो योद्धव्यः क्षत्रियो रणे 12096007c एक एकेन वाच्यश् च विसृजस्व क्षिपामि च 12096008a स चेत् संनद्ध आगच्छेत् संनद्धव्यं ततो भवेत् 12096008c स चेत् ससैन्य आगच्छेत् ससैन्यस् तम् अथाह्वयेत् 12096009a स चेन् निकृत्या युध्येत निकृत्या तं प्रयोधयेत् 12096009c अथ चेद् धर्मतो युध्येद् धर्मेणैव निवारयेत् 12096010a नाश्वेन रथिनं यायाद् उदियाद् रथिनं रथी 12096010c व्यसने न प्रहर्तव्यं न भीताय जिताय च 12096011a नेषुर् लिप्तो न कर्णी स्याद् असताम् एतद् आयुधम् 12096011c जयार्थम् एव योद्धव्यं न क्रुध्येद् अजिघांसतः 12096012a साधूनां तु मिथोभेदात् साधुश् चेद् व्यसनी भवेत् 12096012c सव्रणो नाभिहन्तव्यो नानपत्यः कथं चन 12096013a भग्नशस्त्रो विपन्नाश्वश् छिन्नज्यो हतवाहनः 12096013c चिकित्स्यः स्यात् स्वविषये प्राप्यो वा स्वगृहान् भवेत् 12096013e निर्व्रणो ऽपि च मोक्तव्य एष धर्मः सनातनः 12096014a तस्माद् धर्मेण योद्धव्यं मनुः स्वायंभुवो ऽब्रवीत् 12096014c सत्सु नित्यं सतां धर्मस् तम् आस्थाय न नाशयेत् 12096015a यो वै जयत्य् अधर्मेण क्षत्रियो वर्धमानकः 12096015c आत्मानम् आत्मना हन्ति पापो निकृतिजीवनः 12096016a कर्म चैतद् असाधूनाम् असाधुं साधुना जयेत् 12096016c धर्मेण निधनं श्रेयो न जयः पापकर्मणा 12096017a नाधर्मश् चरितो राजन् सद्यः फलति गौर् इव 12096017c मूलान्य् अस्य प्रशाखाश् च दहन् समनुगच्छति 12096018a पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति 12096018c स वर्धमानः स्तेयेन पापः पापे प्रसज्जति 12096019a न धर्मो ऽस्तीति मन्वानः शुचीन् अवहसन्न् इव 12096019c अश्रद्दधानभावाच् च विनाशम् उपगच्छति 12096020a स बद्धो वारुणैः पाशैर् अमर्त्य इव मन्यते 12096020c महादृतिर् इवाध्मातः स्वकृतेन विवर्धते 12096021a ततः समूलो ह्रियते नदीकूलाद् इव द्रुमः 12096021c अथैनम् अभिनिन्दन्ति भिन्नं कुम्भम् इवाश्मनि 12096021e तस्माद् धर्मेण विजयं कामं लिप्सेत भूमिपः 12097001 भीष्म उवाच 12097001a नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः 12097001c अधर्मविजयं लब्ध्वा को ऽनुमन्येत भूमिपः 12097002a अधर्मयुक्तो विजयो ह्य् अध्रुवो ऽस्वर्ग्य एव च 12097002c सादयत्य् एष राजानं महीं च भरतर्षभ 12097003a विशीर्णकवचं चैव तवास्मीति च वादिनम् 12097003c कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत् 12097004a बलेनावजितो यश् च न तं युध्येत भूमिपः 12097004c संवत्सरं विप्रणयेत् तस्माज् जातः पुनर् भवेत् 12097005a नार्वाक् संवत्सरात् कन्या स्प्रष्टव्या विक्रमाहृता 12097005c एवम् एव धनं सर्वं यच् चान्यत् सहसाहृतम् 12097006a न तु वन्ध्यं धनं तिष्ठेत् पिबेयुर् ब्राह्मणाः पयः 12097006c युञ्जीरन् वाप्य् अनडुहः क्षन्तव्यं वा तदा भवेत् 12097007a राज्ञा राजैव योद्धव्यस् तथा धर्मो विधीयते 12097007c नान्यो राजानम् अभ्यसेद् अराजन्यः कथं चन 12097008a अनीकयोः संहतयोर् यदीयाद् ब्राह्मणो ऽन्तरा 12097008c शान्तिम् इच्छन्न् उभयतो न योद्धव्यं तदा भवेत् 12097008e मर्यादां शाश्वतीं भिन्द्याद् ब्राह्मणं यो ऽभिलङ्घयेत् 12097009a अथ चेल् लङ्घयेद् एनां मर्यादां क्षत्रियब्रुवः 12097009c अप्रशस्यस् तद् ऊर्ध्वं स्याद् अनादेयश् च संसदि 12097010a या तु धर्मविलोपेन मर्यादाभेदनेन च 12097010c तां वृत्तिं नानुवर्तेत विजिगीषुर् महीपतिः 12097010e धर्मलब्धाद् धि विजयात् को लाभो ऽभ्यधिको भवेत् 12097011a सहसा नाम्य भूतानि क्षिप्रम् एव प्रसादयेत् 12097011c सान्त्वेन भोगदानेन स राज्ञां परमो नयः 12097012a भुज्यमाना ह्य् अयोगेन स्वराष्ट्राद् अभितापिताः 12097012c अमित्रान् पर्युपासीरन् व्यसनौघप्रतीक्षिणः 12097013a अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रम् आपदि 12097013c संदुष्टाः सर्वतो राजन् राजव्यसनकाङ्क्षिणः 12097014a नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथं चन 12097014c जीवितं ह्य् अप्य् अतिच्छिन्नः संत्यजत्य् एकदा नरः 12097015a अल्पेनापि हि संयुक्तस् तुष्यत्य् एवापराधिकः 12097015c शुद्धं जीवितम् एवापि तादृशो बहु मन्यते 12097016a यस्य स्फीतो जनपदः संपन्नः प्रियराजकः 12097016c संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः 12097017a ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसंमताः 12097017c पूजार्हाः पूजिता यस्य स वै लोकजिद् उच्यते 12097018a एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः 12097018c अन्व् एव चैन्द्रं विजयं व्यजिगीषन्त पार्थिवाः 12097019a भूमिवर्जं पुरं राजा जित्वा राजानम् आहवे 12097019c अमृताश् चौषधीः शश्वद् आजहार प्रतर्दनः 12097020a अग्निहोत्राण्य् अग्निशेषं हविर् भाजनम् एव च 12097020c आजहार दिवोदासस् ततो विप्रकृतो ऽभवत् 12097021a सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ 12097021c अन्यत्र श्रोत्रियस्वाच् च तापसस्वाच् च भारत 12097022a उच्चावचानि वृत्तानि धर्मज्ञानां युधिष्ठिर 12097022c आसन् राज्ञां पुराणानां सर्वं तन् मम रोचते 12097023a सर्वविद्यातिरेकाद् वा जयम् इच्छेन् महीपतिः 12097023c न मायया न दम्भेन य इच्छेद् भूतिम् आत्मनः 12098001 युधिष्ठिर उवाच 12098001a क्षत्रधर्मान् न पापीयान् धर्मो ऽस्ति भरतर्षभ 12098001c अभियाने च युद्धे च राजा हन्ति महाजनम् 12098002a अथ स्म कर्मणा येन लोकाञ् जयति पार्थिवः 12098002c विद्वञ् जिज्ञासमानाय प्रब्रूहि भरतर्षभ 12098003 भीष्म उवाच 12098003a निग्रहेण च पापानां साधूनां प्रग्रहेण च 12098003c यज्ञैर् दानैश् च राजानो भवन्ति शुचयो ऽमलाः 12098004a उपरुन्धन्ति राजानो भूतानि विजयार्थिनः 12098004c त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः 12098005a अपविध्यन्ति पापानि दानयज्ञतपोबलैः 12098005c अनुग्रहेण भूतानां पुण्यम् एषां प्रवर्धते 12098006a यथैव क्षेत्रनिर्दाता निर्दन् वै क्षेत्रम् एकदा 12098006c हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति 12098007a एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्यान् अथैकदा 12098007c तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः 12098008a यो भूतानि धनज्यानाद् वधात् क्लेशाच् च रक्षति 12098008c दस्युभ्यः प्राणदानात् स धनदः सुखदो विराट् 12098009a स सर्वयज्ञैर् ईजानो राजाथाभयदक्षिणैः 12098009c अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् 12098010a ब्राह्मणार्थे समुत्पन्ने यो ऽभिनिःसृत्य युध्यते 12098010c आत्मानं यूपम् उच्छ्रित्य स यज्ञो ऽनन्तदक्षिणः 12098011a अभीतो विकिरञ् शत्रून् प्रतिगृह्णञ् शरांस् तथा 12098011c न तस्मात् त्रिदशाः श्रेयो भुवि पश्यन्ति किं चन 12098012a तस्य यावन्ति शस्त्राणि त्वचं भिन्दन्ति संयुगे 12098012c तावतः सो ऽश्नुते लोकान् सर्वकामदुहो ऽक्षयान् 12098013a न तस्य रुधिरं गात्राद् आवेधेभ्यः प्रवर्तते 12098013c स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते 12098014a यानि दुःखानि सहते व्रणानाम् अभितापने 12098014c न ततो ऽस्ति तपो भूय इति धर्मविदो विदुः 12098015a पृष्ठतो भीरवः संख्ये वर्तन्ते ऽधमपूरुषाः 12098015c शूराच् छरणम् इच्छन्तः पर्जन्याद् इव जीवनम् 12098016a यदि शूरस् तथा क्षेमे प्रतिरक्षेत् तथा भये 12098016c प्रतिरूपं जनाः कुर्युर् न च तद् वर्तते तथा 12098017a यदि ते कृतम् आज्ञाय नमस्कुर्युः सदैव तम् 12098017c युक्तं न्याय्यं च कुर्युस् ते न च तद् वर्तते तथा 12098018a पुरुषाणां समानानां दृश्यते महद् अन्तरम् 12098018c संग्रामे ऽनीकवेलायाम् उत्क्रुष्टे ऽभिपतत्सु च 12098019a पतत्य् अभिमुखः शूरः परान् भीरुः पलायते 12098019c आस्थायास्वर्ग्यम् अध्वानं सहायान् विषमे त्यजन् 12098020a मा स्म तांस् तादृशांस् तात जनिष्ठाः पुरुषाधमान् 12098020c ये सहायान् रणे हित्वा स्वस्तिमन्तो गृहान् ययुः 12098021a अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः 12098021c त्यागेन यः सहायानां स्वान् प्राणांस् त्रातुम् इच्छति 12098022a तं हन्युः काष्ठलोष्टैर् वा दहेयुर् वा कटाग्निना 12098022c पशुवन् मारयेयुर् वा क्षत्रिया ये स्युर् ईदृशाः 12098023a अधर्मः क्षत्रियस्यैष यच् छय्यामरणं भवेत् 12098023c विसृजञ् श्लेष्मपित्तानि कृपणं परिदेवयन् 12098024a अविक्षतेन देहेन प्रलयं यो ऽधिगच्छति 12098024c क्षत्रियो नास्य तत् कर्म प्रशंसन्ति पुराविदः 12098025a न गृहे मरणं तात क्षत्रियाणां प्रशस्यते 12098025c शौटीराणाम् अशौटीरम् अधर्म्यं कृपणं च तत् 12098026a इदं दुःखम् अहो कष्टं पापीय इति निष्टनन् 12098026c प्रतिध्वस्तमुखः पूतिर् अमात्यान् बहु शोचयन् 12098027a अरोगाणां स्पृहयते मुहुर् मृत्युम् अपीच्छति 12098027c वीरो दृप्तो ऽभिमानी च नेदृशं मृत्युम् अर्हति 12098028a रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः 12098028c तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रियो मृत्युम् अर्हति 12098029a शूरो हि सत्यमन्युभ्याम् आविष्टो युध्यते भृशम् 12098029c कृत्यमानानि गात्राणि परैर् नैवावबुध्यते 12098030a स संख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम् 12098030c स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् 12098031a सर्वो योधः परं त्यक्तुम् आविष्टस् त्यक्तजीवितः 12098031c प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठम् अदर्शयन् 12099001 युधिष्ठिर उवाच 12099001a के लोका युध्यमानानां शूराणाम् अनिवर्तिनाम् 12099001c भवन्ति निधनं प्राप्य तन् मे ब्रूहि पितामह 12099002 भीष्म उवाच 12099002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12099002c अम्बरीषस्य संवादम् इन्द्रस्य च युधिष्ठिर 12099003a अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम् 12099003c ददर्श सुरलोकस्थं शक्रेण सचिवं सह 12099004a सर्वतेजोमयं दिव्यं विमानवरम् आस्थितम् 12099004c उपर्य् उपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम् 12099005a स दृष्ट्वोपरि गच्छन्तं सेनापतिम् उदारधीः 12099005c ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् 12099006a सागरान्तां महीं कृत्स्नाम् अनुशिष्य यथाविधि 12099006c चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया 12099007a ब्रह्मचर्येण घोरेण आचार्यकुलसेवया 12099007c वेदान् अधीत्य धर्मेण राजशास्त्रं च केवलम् 12099008a अतिथीन् अन्नपानेन pitqMz च स्वधया तथा 12099008c ऋषीन् स्वाध्यायदीक्षाभिर् देवान् यज्ञैर् अनुत्तमैः 12099009a क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि 12099009c उदीक्षमाणः पृतनां जयामि युधि वासव 12099010a देवराज सुदेवो ऽयं मम सेनापतिः पुरा 12099010c आसीद् योधः प्रशान्तात्मा सो ऽयं कस्माद् अतीव माम् 12099011a नानेन क्रतुभिर् मुख्यैर् इष्टं नैव द्विजातयः 12099011c तर्पिता विधिवच् छक्र सो ऽयं कस्माद् अतीव माम् 12099012 इन्द्र उवाच 12099012a एतस्य विततस् तात सुदेवस्य बभूव ह 12099012c संग्रामयज्ञः सुमहान् यश् चान्यो युध्यते नरः 12099013a संनद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम् 12099013c युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः 12099014 अम्बरीष उवाच 12099014a कानि यज्ञे हवींष्य् अत्र किम् आज्यं का च दक्षिणा 12099014c ऋत्विजश् चात्र के प्रोक्तास् तन् मे ब्रूहि शतक्रतो 12099015 इन्द्र उवाच 12099015a ऋत्विजः कुञ्जरास् तत्र वाजिनो ऽध्वर्यवस् तथा 12099015c हवींषि परमांसानि रुधिरं त्व् आज्यम् एव च 12099016a सृगालगृध्रकाकोलाः सदस्यास् तत्र सत्रिणः 12099016c आज्यशेषं पिबन्त्य् एते हविः प्राश्नन्ति चाध्वरे 12099017a प्रासतोमरसंघाताः खड्गशक्तिपरश्वधाः 12099017c ज्वलन्तो निशिताः पीताः स्रुचस् तस्याथ सत्रिणः 12099018a चापवेगायतस् तीक्ष्णः परकायावदारणः 12099018c ऋजुः सुनिशितः पीतः सायको ऽस्य स्रुवो महान् 12099019a द्वीपिचर्मावनद्धश् च नागदन्तकृतत्सरुः 12099019c हस्तिहस्तगतः खड्गः स्फ्यो भवेत् तस्य संयुगे 12099020a ज्वलितैर् निशितैः पीतैः प्रासशक्तिपरश्वधैः 12099020c शैक्यायसमयैस् तीक्ष्णैर् अभिघातो भवेद् वसु 12099021a आवेगाद् यत् तु रुधिरं संग्रामे स्यन्दते भुवि 12099021c सास्य पूर्णाहुतिर् होत्रे समृद्धा सर्वकामधुक् 12099022a छिन्धि भिन्धीति यस्यैतच् छ्रूयते वाहिनीमुखे 12099022c सामानि सामगास् तस्य गायन्ति यमसादने 12099023a हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम् 12099023c कुञ्जराणां हयानां च वर्मिणां च समुच्चयः 12099023e अग्निः श्येनचितो नाम तस्य यज्ञे विधीयते 12099024a उत्तिष्ठति कबन्धो ऽत्र सहस्रे निहते तु यः 12099024c स यूपस् तस्य शूरस्य खादिरो ऽष्टाश्रिर् उच्यते 12099025a इडोपहूतं क्रोशन्ति कुञ्जरा अङ्कुशेरिताः 12099025c व्याघुष्टतलनादेन वषट्कारेण पार्थिव 12099025e उद्गाता तत्र संग्रामे त्रिसामा दुन्दुभिः स्मृतः 12099026a ब्रह्मस्वे ह्रियमाणे यः प्रियां युद्धे तनुं त्यजेत् 12099026c आत्मानं यूपम् उच्छ्रित्य स यज्ञो ऽनन्तदक्षिणः 12099027a भर्तुर् अर्थे तु यः शूरो विक्रमेद् वाहिनीमुखे 12099027c भयान् न च निवर्तेत तस्य लोका यथा मम 12099028a नीलचन्द्राकृतैः खड्गैर् बाहुभिः परिघोपमैः 12099028c यस्य वेदिर् उपस्तीर्णा तस्य लोका यथा मम 12099029a यस् तु नावेक्षते कं चित् सहायं विजये स्थितः 12099029c विगाह्य वाहिनीमध्यं तस्य लोका यथा मम 12099030a यस्य तोमरसंघाटा भेरीमण्डूककच्छपा 12099030c वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा 12099031a असिचर्मप्लवा सिन्धुः केशशैवलशाद्वला 12099031c अश्वनागरथैश् चैव संभिन्नैः कृतसंक्रमा 12099032a पताकाध्वजवानीरा हतवाहनवाहिनी 12099032c शोणितोदा सुसंपूर्णा दुस्तरा पारगैर् नरैः 12099033a हतनागमहानक्रा परलोकवहाशिवा 12099033c ऋष्टिखड्गध्वजानूका गृध्रकङ्कवडप्लवा 12099034a पुरुषादानुचरिता भीरूणां कश्मलावहा 12099034c नदी योधमहायज्ञे तद् अस्यावभृथं स्मृतम् 12099035a वेदी यस्य त्व् अमित्राणां शिरोभिर् अवकीर्यते 12099035c अश्वस्कन्धैर् गजस्कन्धैस् तस्य लोका यथा मम 12099036a पत्नीशाला कृता यस्य परेषां वाहिनीमुखम् 12099036c हविर्धानं स्ववाहिन्यस् तद् अस्याहुर् मनीषिणः 12099037a सदश् चान्तरयोधाग्निर् आग्नीध्रश् चोत्तरां दिशम् 12099037c शत्रुसेनाकलत्रस्य सर्वलोकान् अदूरतः 12099038a यदा तूभयतो व्यूहो भवत्य् आकाशम् अग्रतः 12099038c सास्य वेदी तथा यज्ञे नित्यं वेदास् त्रयो ऽग्नयः 12099039a यस् तु योधः परावृत्तः संत्रस्तो हन्यते परैः 12099039c अप्रतिष्ठं स नरकं याति नास्त्य् अत्र संशयः 12099040a यस्य शोणितवेगेन नदी स्यात् समभिप्लुता 12099040c केशमांसास्थिसंकीर्णा स गच्छेत् परमां गतिम् 12099041a यस् तु सेनापतिं हत्वा तद्यानम् अधिरोहति 12099041c स विष्णुविक्रमक्रामी बृहस्पतिसमः क्रतुः 12099042a नायकं वा प्रमाणं वा यो वा स्यात् तत्र पूजितः 12099042c जीवग्राहं निगृह्णाति तस्य लोका यथा मम 12099043a आहवे निहतं शूरं न शोचेत कदा चन 12099043c अशोच्यो हि हतः शूरः स्वर्गलोके महीयते 12099044a न ह्य् अन्नं नोदकं तस्य न स्नानं नाप्य् अशौचकम् 12099044c हतस्य कर्तुम् इच्छन्ति तस्य लोकाञ् शृणुष्व मे 12099045a वराप्सरःसहस्राणि शूरम् आयोधने हतम् 12099045c त्वरमाणा हि धावन्ति मम भर्ता भवेद् इति 12099046a एतत् तपश् च पुण्यं च धर्मश् चैव सनातनः 12099046c चत्वारश् चाश्रमास् तस्य यो युद्धे न पलायते 12099047a वृद्धं बलं न हन्तव्यं नैव स्त्री न च वै द्विजः 12099047c तृणपूर्णमुखश् चैव तवास्मीति च यो वदेत् 12099048a अहं वृत्रं बलं पाकं शतमायं विरोचनम् 12099048c दुरावार्यं च नमुचिं नैकमायं च शम्बरम् 12099049a विप्रचित्तिं च दैतेयं दनोः पुत्रांश् च सर्वशः 12099049c प्रह्रादं च निहत्याजौ ततो देवाधिपो ऽभवम् 12099050 भीष्म उवाच 12099050a इत्य् एतच् छक्रवचनं निशम्य प्रतिगृह्य च 12099050c योधानाम् आत्मनः सिद्धिम् अम्बरीषो ऽभिपन्नवान् 12100001 भीष्म उवाच 12100001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12100001c प्रतर्दनो मैथिलश् च संग्रामं यत्र चक्रतुः 12100002a यज्ञोपवीती संग्रामे जनको मैथिलो यथा 12100002c योधान् उद्धर्षयाम् आस तन् निबोध युधिष्ठिर 12100003a जनको मैथिलो राजा महात्मा सर्वतत्त्ववित् 12100003c योधान् स्वान् दर्शयाम् आस स्वर्गं नरकम् एव च 12100004a अभीतानाम् इमे लोका भास्वन्तो हन्त पश्यत 12100004c पूर्णा गन्धर्वकन्याभिः सर्वकामदुहो ऽक्षयाः 12100005a इमे पलायमानानां नरकाः प्रत्युपस्थिताः 12100005c अकीर्तिः शाश्वती चैव पतितव्यम् अनन्तरम् 12100006a तान् दृष्ट्वारीन् विजयतो भूत्वा संत्यागबुद्धयः 12100006c नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः 12100007a त्यागमूलं हि शूराणां स्वर्गद्वारम् अनुत्तमम् 12100007c इत्य् उक्तास् ते नृपतिना योधाः परपुरंजय 12100008a व्यजयन्त रणे शत्रून् हर्षयन्तो जनेश्वरम् 12100008c तस्माद् आत्मवता नित्यं स्थातव्यं रणमूर्धनि 12100009a गजानां रथिनो मध्ये रथानाम् अनु सादिनः 12100009c सादिनाम् अन्तरा स्थाप्यं पादातम् इह दंशितम् 12100010a य एवं व्यूहते राजा स नित्यं जयते द्विषः 12100010c तस्माद् एवं विधातव्यं नित्यम् एव युधिष्ठिर 12100011a सर्वे सुकृतम् इच्छन्तः सुयुद्धेनातिमन्यवः 12100011c क्षोभयेयुर् अनीकानि सागरं मकरा इव 12100012a हर्षयेयुर् विषण्णांश् च व्यवस्थाप्य परस्परम् 12100012c जितां च भूमिं रक्षेत भग्नान् नात्यनुसारयेत् 12100013a पुनर् आवर्तमानानां निराशानां च जीविते 12100013c न वेगः सुसहो राजंस् तस्मान् नात्यनुसारयेत् 12100014a न हि प्रहर्तुम् इच्छन्ति शूराः प्राद्रवतां भयात् 12100014c तस्मात् पलायमानानां कुर्यान् नात्यनुसारणम् 12100015a चराणाम् अचरा ह्य् अन्नम् अदंष्ट्रा दंष्ट्रिणाम् अपि 12100015c अपाणयः पाणिमताम् अन्नं शूरस्य कातराः 12100016a समानपृष्ठोदरपाणिपादाः; पश्चाच् छूरं भीरवो ऽनुव्रजन्ति 12100016c अतो भयार्ताः प्रणिपत्य भूयः; कृत्वाञ्जलीन् उपतिष्ठन्ति शूरान् 12100017a शूरबाहुषु लोको ऽयं लम्बते पुत्रवत् सदा 12100017c तस्मात् सर्वास्व् अवस्थासु शूरः संमानम् अर्हति 12100018a न हि शौर्यात् परं किं चित् त्रिषु लोकेषु विद्यते 12100018c शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम् 12101001 युधिष्ठिर उवाच 12101001a यथा जयार्थिनः सेनां नयन्ति भरतर्षभ 12101001c ईषद् धर्मं प्रपीड्यापि तन् मे ब्रूहि पितामह 12101002 भीष्म उवाच 12101002a सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे 12101002c साध्वाचारतया के चित् तथैवौपयिका अपि 12101002e उपायधर्मान् वक्ष्यामि सिद्धार्थान् अर्थधर्मयोः 12101003a निर्मर्यादा दस्यवस् तु भवन्ति परिपन्थिनः 12101003c तेषां प्रतिविघातार्थं प्रवक्ष्याम्य् अथ नैगमम् 12101003e कार्याणां संप्रसिद्ध्यर्थं तान् उपायान् निबोध मे 12101004a उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत 12101004c जानन् वक्रां न सेवेत प्रतिबाधेत चागताम् 12101005a अमित्रा एव राजानं भेदेनोपचरन्त्य् उत 12101005c तां राजा निकृतिं जानन् यथामित्रान् प्रबाधते 12101006a गजानां पार्श्वचर्माणि गोवृषाजगराणि च 12101006c शल्यकङ्कटलोहानि तनुत्राणि मतानि च 12101007a शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः 12101007c नानारञ्जनरक्ताः स्युः पताकाः केतवश् च ते 12101008a ऋष्टयस् तोमराः खड्गा निशिताश् च परश्वधाः 12101008c फलकान्य् अथ चर्माणि प्रतिकल्प्यान्य् अनेकशः 12101008e अभिनीतानि शस्त्राणि योधाश् च कृतनिश्रमाः 12101009a चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते 12101009c पक्वसस्या हि पृथिवी भवत्य् अम्बुमती तथा 12101010a नैवातिशीतो नात्युष्णः कालो भवति भारत 12101010c तस्मात् तदा योजयेत परेषां व्यसनेषु वा 12101010e एतेषु योगाः सेनायाः प्रशस्ताः परबाधने 12101011a जलवांस् तृणवान् मार्गः समो गम्यः प्रशस्यते 12101011c चारैर् हि विहिताभ्यासः कुशलैर् वनगोचरैः 12101012a नव्यारण्यैर् न शक्येत गन्तुं मृगगणैर् इव 12101012c तस्मात् सर्वासु सेनासु योजयन्ति जयार्थिनः 12101013a आवासस् तोयवान् दुर्गः पर्याकाशः प्रशस्यते 12101013c परेषाम् उपसर्पाणां प्रतिषेधस् तथा भवेत् 12101014a आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम् 12101014c बहुभिर् गुणजातैस् तु ये युद्धकुशला जनाः 12101015a उपन्यासो ऽपसर्पाणां पदातीनां च गूहनम् 12101015c अथ शत्रुप्रतीघातम् आपदर्थं परायणम् 12101016a सप्तर्षीन् पृष्ठतः कृत्वा युध्येरन्न् अचला इव 12101016c अनेन विधिना राजञ् जिगीषेतापि दुर्जयान् 12101017a यतो वायुर् यतः सूर्यो यतः शुक्रस् ततो जयः 12101017c पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर 12101018a अकर्दमाम् अनुदकाम् अमर्यादाम् अलोष्टकाम् 12101018c अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः 12101019a समा निरुदकाकाशा रथभूमिः प्रशस्यते 12101019c नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम् 12101020a बहुदुर्गा महावृक्षा वेत्रवेणुभिर् आस्तृता 12101020c पदातीनां क्षमा भूमिः पर्वतोपवनानि च 12101021a पदातिबहुला सेना दृढा भवति भारत 12101021c रथाश्वबहुला सेना सुदिनेषु प्रशस्यते 12101022a पदातिनागबहुला प्रावृट्काले प्रशस्यते 12101022c गुणान् एतान् प्रसंख्याय देशकालौ प्रयोजयेत् 12101023a एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः 12101023c विजयं लभते नित्यं सेनां सम्यक् प्रयोजयन् 12101024a प्रसुप्तांस् तृषिताञ् श्रान्तान् प्रकीर्णान् नाभिघातयेत् 12101024c मोक्षे प्रयाणे चलने पानभोजनकालयोः 12101025a अतिक्षिप्तान् व्यतिक्षिप्तान् विहतान् प्रतनूकृतान् 12101025c सुविस्रम्भान् कृतारम्भान् उपन्यासप्रतापितान् 12101025e बहिश्चरान् उपन्यासान् कृत्वा वेश्मानुसारिणः 12101026a पारंपर्यागते द्वारे ये के चिद् अनुवर्तिनः 12101026c परिचर्यावरोद्धारो ये च के चन वल्गिनः 12101027a अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च 12101027c समानाशनपानास् ते कार्या द्विगुणवेतनाः 12101028a दशाधिपतयः कार्याः शताधिपतयस् तथा 12101028c तेषां सहस्राधिपतिं कुर्याच् छूरम् अतन्द्रितम् 12101029a यथामुख्यं संनिपात्य वक्तव्याः स्म शपामहे 12101029c यथा जयार्थं संग्रामे न जह्याम परस्परम् 12101030a इहैव ते निवर्तन्तां ये नः के चन भीरवः 12101030c न घातयेयुः प्रदरं कुर्वाणास् तुमुले सति 12101031a आत्मानं च स्वपक्षं च पलायन् हन्ति संयुगे 12101031c द्रव्यनाशो वधो ऽकीर्तिर् अयशश् च पलायने 12101032a अमनोज्ञासुखा वाचः पुरुषस्य पलायतः 12101032c प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च 12101033a हित्वा पलायमानस्य सहायान् प्राणसंशये 12101033c अमित्रैर् अनुबद्धस्य द्विषताम् अस्तु नस् तथा 12101034a मनुष्यापसदा ह्य् एते ये भवन्ति पराङ्मुखाः 12101034c राशिवर्धनमात्रास् ते नैव ते प्रेत्य नो इह 12101035a अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम् 12101035c जयिनं सुहृदस् तात वन्दनैर् मङ्गलेन च 12101036a यस्य स्म व्यसने राजन्न् अनुमोदन्ति शत्रवः 12101036c तद् असह्यतरं दुःखम् अहं मन्ये वधाद् अपि 12101037a श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च 12101037c सा भीरूणां परान् याति शूरस् ताम् अधिगच्छति 12101038a ते वयं स्वर्गम् इच्छन्तः संग्रामे त्यक्तजीविताः 12101038c जयन्तो वध्यमाना वा प्राप्तुम् अर्हाम सद्गतिम् 12101039a एवं संशप्तशपथाः समभित्यक्तजीविताः 12101039c अमित्रवाहिनीं वीराः संप्रगाहन्त्य् अभीरवः 12101040a अग्रतः पुरुषानीकम् असिचर्मवतां भवेत् 12101040c पृष्ठतः शकटानीकं कलत्रं मध्यतस् तथा 12101041a परेषां प्रतिघातार्थं पदातीनां च गूहनम् 12101041c अपि ह्य् अस्मिन् परे गृद्धा भवेयुर् ये पुरोगमाः 12101042a ये पुरस्ताद् अभिमताः सत्त्ववन्तो मनस्विनः 12101042c ते पूर्वम् अभिवर्तेरंस् तान् अन्वग् इतरे जनाः 12101043a अपि चोद्धर्षणं कार्यं भीरूणाम् अपि यत्नतः 12101043c स्कन्धदर्शनमात्रं तु तिष्ठेयुर् वा समीपतः 12101044a संहतान् योधयेद् अल्पान् कामं विस्तारयेद् बहून् 12101044c सूचीमुखम् अनीकं स्याद् अल्पानां बहुभिः सह 12101045a संप्रयुद्धे प्रहृष्टे वा सत्यं वा यदि वानृतम् 12101045c प्रगृह्य बाहून् क्रोशेत भग्ना भग्नाः परा इति 12101046a आगतं नो मित्रबलं प्रहरध्वम् अभीतवत् 12101046c शब्दवन्तो ऽनुधावेयुः कुर्वन्तो भैरवं रवम् 12101047a क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान् 12101047c भेरीमृदङ्गपणवान् नादयेयुश् च कुञ्जरान् 12102001 युधिष्ठिर उवाच 12102001a किंशीलाः किंसमुत्थानाः कथंरूपाश् च भारत 12102001c किंसंनाहाः कथंशस्त्रा जनाः स्युः संयुगे नृप 12102002 भीष्म उवाच 12102002a यथाचरितम् एवात्र शस्त्रपत्रं विधीयते 12102002c आचाराद् एव पुरुषस् तथा कर्मसु वर्तते 12102003a गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः 12102003c आभीरवः सुबलिनस् तद्बलं सर्वपारगम् 12102004a सर्वशस्त्रेषु कुशलाः सत्त्ववन्तो ह्य् उशीनराः 12102004c प्राच्या मातङ्गयुद्धेषु कुशलाः शठयोधिनः 12102005a तथा यवनकाम्बोजा मथुराम् अभितश् च ये 12102005c एते नियुद्धकुशला दाक्षिणात्यासिचर्मिणः 12102006a सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः 12102006c प्राय एष समुद्दिष्टो लक्षणानि तु मे शृणु 12102007a सिंहशार्दूलवाङ्नेत्राः सिंहशार्दूलगामिनः 12102007c पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः 12102008a मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास् तथापरे 12102008c प्रवादिनः सुचण्डाश् च क्रोधिनः किंनरीस्वनाः 12102009a मेघस्वनाः क्रुद्धमुखाः के चित् करभनिस्वनाः 12102009c जिह्मनासानुजङ्घाश् च दूरगा दूरपातिनः 12102010a बिडालकुब्जास् तनवस् तनुकेशास् तनुत्वचः 12102010c शूराश् चपलचित्ताश् च ते भवन्ति दुरासदाः 12102011a गोधानिमीलिताः के चिन् मृदुप्रकृतयो ऽपि च 12102011c तुरंगगतिनिर्घोषास् ते नराः पारयिष्णवः 12102012a सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः 12102012c प्रवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च 12102013a गम्भीराक्षा निःसृताक्षाः पिङ्गला भ्रुकुटीमुखाः 12102013c नकुलाक्षास् तथा चैव सर्वे शूरास् तनुत्यजः 12102014a जिह्माक्षाः प्रललाटाश् च निर्मांसहनवो ऽपि च 12102014c वक्रबाह्वङ्गुलीसक्ताः कृशा धमनिसंतताः 12102015a प्रविशन्त्य् अतिवेगेन संपराये ऽभ्युपस्थिते 12102015c वारणा इव संमत्तास् ते भवन्ति दुरासदाः 12102016a दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः 12102016c उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः 12102017a उद्वृत्ताश् चैव सुग्रीवा विनता विहगा इव 12102017c पिण्डशीर्षाहिवक्त्राश् च वृषदंशमुखा इव 12102018a उग्रस्वना मन्युमन्तो युद्धेष्व् आरावसारिणः 12102018c अधर्मज्ञावलिप्ताश् च घोरा रौद्रप्रदर्शिनः 12102019a त्यक्तात्मानः सर्व एते अन्त्यजा ह्य् अनिवर्तिनः 12102019c पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते 12102020a अधार्मिका भिन्नवृत्ताः साध्व् एवैषां पराभवः 12102020c एवम् एव प्रकुप्यन्ति राज्ञो ऽप्य् एते ह्य् अभीक्ष्णशः 12103001 युधिष्ठिर उवाच 12103001a जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ 12103001c पृतनायाः प्रशस्तानि तानीहेच्छामि वेदितुम् 12103002 भीष्म उवाच 12103002a जैत्र्या वा यानि रूपाणि भवन्ति पुरुषर्षभ 12103002c पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः 12103003a दैवं पूर्वं विकुरुते मानुषे कालचोदिते 12103003c तद् विद्वांसो ऽनुपश्यन्ति ज्ञानदीर्घेण चक्षुषा 12103004a प्रायश्चित्तविधिं चात्र जपहोमांश् च तद्विदः 12103004c मङ्गलानि च कुर्वन्तः शमयन्त्य् अहितान्य् अपि 12103005a उदीर्णमनसो योधा वाहनानि च भारत 12103005c यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयं वदेत् 12103006a अन्व् एनां वायवो वान्ति तथैवेन्द्रधनूंषि च 12103006c अनुप्लवन्ते मेघाश् च तथादित्यस्य रश्मयः 12103007a गोमायवश् चानुलोमा वडा गृध्राश् च सर्वशः 12103007c आचरेयुर् यदा सेनां तदा सिद्धिर् अनुत्तमा 12103008a प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः 12103008c पुण्या गन्धाश् चाहुतीनां प्रवान्ति; जयस्यैतद् भाविनो रूपम् आहुः 12103009a गम्भीरशब्दाश् च महास्वनाश् च; शङ्खाश् च भेर्यश् च नदन्ति यत्र 12103009c युयुत्सवश् चाप्रतीपा भवन्ति; जयस्यैतद् भाविनो रूपम् आहुः 12103010a इष्टा मृगाः पृष्ठतो वामतश् च; संप्रस्थितानां च गमिष्यतां च 12103010c जिघांसतां दक्षिणाः सिद्धिम् आहुर्; ये त्व् अग्रतस् ते प्रतिषेधयन्ति 12103011a मङ्गल्यशब्दाः शकुना वदन्ति; हंसाः क्रौञ्चाः शतपत्राश् च चाषाः 12103011c हृष्टा योधाः सत्त्ववन्तो भवन्ति; जयस्यैतद् भाविनो रूपम् आहुः 12103012a शस्त्रैः पत्रैः कवचैः केतुभिश् च; सुभानुभिर् मुखवर्णैश् च यूनाम् 12103012c भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस् ते ऽभिभवन्ति शत्रून् 12103013a शुश्रूषवश् चानभिमानिनश् च; परस्परं सौहृदम् आस्थिताश् च 12103013c येषां योधाः शौचम् अनुष्ठिताश् च; जयस्यैतद् भाविनो रूपम् आहुः 12103014a शब्दाः स्पर्शास् तथा गन्धा विचरन्ति मनःप्रियाः 12103014c धैर्यं चाविशते योधान् विजयस्य मुखं तु तत् 12103015a इष्टो वामः प्रविष्टस्य दक्षिणः प्रविविक्षतः 12103015c पश्चात् संसाधयत्य् अर्थं पुरस्तात् प्रतिषेधति 12103016a संभृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर 12103016c साम्नैवावर्तने पूर्वं प्रयतेथास् ततो युधि 12103017a जघन्य एष विजयो यद् युद्धं नाम भारत 12103017c यादृच्छिको युधि जयो दैवो वेति विचारणम् 12103018a अपाम् इव महावेगस् त्रस्ता मृगगणा इव 12103018c दुर्निवार्यतमा चैव प्रभग्ना महती चमूः 12103019a भग्ना इत्य् एव भज्यन्ते विद्वांसो ऽपि नकारणम् 12103019c उदारसारा महती रुरुसंघोपमा चमूः 12103020a परस्परज्ञाः संहृष्टास् त्यक्तप्राणाः सुनिश्चिताः 12103020c अपि पञ्चाशतिः शूरा मृद्नन्ति परवाहिनीम् 12103021a अथ वा पञ्च षट् सप्त सहिताः कृतनिश्चयाः 12103021c कुलीनाः पूजिताः सम्यग् विजयन्तीह शात्रवान् 12103022a संनिपातो न गन्तव्यः शक्ये सति कथं चन 12103022c सान्त्वभेदप्रदानानां युद्धम् उत्तरम् उच्यते 12103023a संसर्पणाद् धि सेनाया भयं भीरून् प्रबाधते 12103023c वज्राद् इव प्रज्वलिताद् इयं क्व नु पतिष्यति 12103024a अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्य् अथ 12103024c तेषां स्पन्दन्ति गात्राणि योधानां विषयस्य च 12103025a विषयो व्यथते राजन् सर्वः सस्थाणुजङ्गमः 12103025c शस्त्रप्रतापतप्तानां मज्जा सीदति देहिनाम् 12103026a तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः 12103026c संपीड्यमाना हि परे योगम् आयान्ति सर्वशः 12103027a अन्तराणां च भेदार्थं चारान् अभ्यवचारयेत् 12103027c यश् च तस्मात् परो राजा तेन संधिः प्रशस्यते 12103028a न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा 12103028c यथा सार्धम् अमित्रेण सर्वतः प्रतिबाधनम् 12103029a क्षमा वै साधुमाया हि न हि साध्व् अक्षमा सदा 12103029c क्षमायाश् चाक्षमायाश् च विद्धि पार्थ प्रयोजनम् 12103030a विजित्य क्षममाणस्य यशो राज्ञो ऽभिवर्धते 12103030c महापराधा ह्य् अप्य् अस्मिन् विश्वसन्ति हि शत्रवः 12103031a मन्यते कर्शयित्वा तु क्षमा साध्व् इति शम्बरः 12103031c असंतप्तं तु यद् दारु प्रत्येति प्रकृतिं पुनः 12103032a नैतत् प्रशंसन्त्य् आचार्या न च साधु निदर्शनम् 12103032c अक्लेशेनाविनाशेन नियन्तव्याः स्वपुत्रवत् 12103033a द्वेष्यो भवति भूतानाम् उग्रो राजा युधिष्ठिर 12103033c मृदुम् अप्य् अवमन्यन्ते तस्माद् उभयभाग् भवेत् 12103034a प्रहरिष्यन् प्रियं ब्रूयात् प्रहरन्न् अपि भारत 12103034c प्रहृत्य च कृपायेत शोचन्न् इव रुदन्न् इव 12103035a न मे प्रियं यत् स हतः संप्राहैवं पुरो वचः 12103035c न चकर्थ च मे वाक्यम् उच्यमानः पुनः पुनः 12103036a अहो जीवितम् आकाङ्क्षे नेदृशो वधम् अर्हति 12103036c सुदुर्लभाः सुपुरुषाः संग्रामेष्व् अपलायिनः 12103037a कृतं ममाप्रियं तेन येनायं निहतो मृधे 12103037c इति वाचा वदन् hantqn पूजयेत रहोगतः 12103038a hantqNAM चाहतानां च यत् कुर्युर् अपराधिनः 12103038c क्रोशेद् बाहुं प्रगृह्यापि चिकीर्षञ् जनसंग्रहम् 12103039a एवं सर्वास्व् अवस्थासु सान्त्वपूर्वं समाचरन् 12103039c प्रियो भवति भूतानां धर्मज्ञो वीतभीर् नृपः 12103040a विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत 12103040c विश्वस्तः शक्यते भोक्तुं यथाकामम् उपस्थितः 12103041a तस्माद् विश्वासयेद् राजा सर्वभूतान्य् अमायया 12103041c सर्वतः परिरक्षेच् च यो महीं भोक्तुम् इच्छति 12104001 युधिष्ठिर उवाच 12104001a कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव 12104001c अरौ वर्तेत नृपतिस् तन् मे ब्रूहि पितामह 12104002 भीष्म उवाच 12104002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12104002c बृहस्पतेश् च संवादम् इन्द्रस्य च युधिष्ठिर 12104003a बृहस्पतिं देवपतिर् अभिवाद्य कृताञ्जलिः 12104003c उपसंगम्य पप्रच्छ वासवः परवीरहा 12104004a अहितेषु कथं ब्रह्मन् वर्तयेयम् अतन्द्रितः 12104004c असमुच्छिद्य चैवेनान् नियच्छेयम् उपायतः 12104005a सेनयोर् व्यतिषङ्गेण जयः साधारणो भवेत् 12104005c किं कुर्वाणं न मां जह्याज् ज्वलिता श्रीः प्रतापिनी 12104006a ततो धर्मार्थकामानां कुशलः प्रतिभानवान् 12104006c राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम् 12104007a न जातु कलहेनेच्छेन् नियन्तुम् अपकारिणः 12104007c बालसंसेवितं ह्य् एतद् यद् अमर्षो यद् अक्षमा 12104007e न शत्रुर् विवृतः कार्यो वधम् अस्याभिकाङ्क्षता 12104008a क्रोधं बलम् अमर्षं च नियम्यात्मजम् आत्मनि 12104008c अमित्रम् उपसेवेत विश्वस्तवद् अविश्वसन् 12104009a प्रियम् एव वदेन् नित्यं नाप्रियं किं चिद् आचरेत् 12104009c विरमेच् छुष्कवैरेभ्यः कण्ठायासं च वर्जयेत् 12104010a यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः 12104010c तान् द्विजान् कुरुते वश्यांस् तथा युक्तो महीपतिः 12104010e वशं चोपनयेच् छत्रून् निहन्याच् च पुरंदर 12104011a न नित्यं परिभूयारीन् सुखं स्वपिति वासव 12104011c जागर्त्य् एव च दुष्टात्मा संकरे ऽग्निर् इवोत्थितः 12104012a न संनिपातः कर्तव्यः सामान्ये विजये सति 12104012c विश्वास्यैवोपसंन्यास्यो वशे कृत्वा रिपुः प्रभो 12104013a संप्रधार्य सहामात्यैर् मन्त्रविद्भिर् महात्मभिः 12104013c उपेक्षमाणो ऽवज्ञाते हृदयेनापराजितः 12104014a अथास्य प्रहरेत् काले किं चिद् विचलिते पदे 12104014c दण्डं च दूषयेद् अस्य पुरुषैर् आप्तकारिभिः 12104015a आदिमध्यावसानज्ञः प्रच्छन्नं च विचारयेत् 12104015c बलानि दूषयेद् अस्य जानंश् चैव प्रमाणतः 12104016a भेदेनोपप्रदानेन संसृजन्न् औषधैस् तथा 12104016c न त्व् एव चेलसंसर्गं रचयेद् अरिभिः सह 12104017a दीर्घकालम् अपि क्षान्त्वा विहन्याद् एव शात्रवान् 12104017c कालाकाङ्क्षी यामयेच् च यथा विस्रम्भम् आप्नुयुः 12104018a न सद्यो ऽरीन् विनिर्हन्याद् दृष्टस्य विजयो ऽज्वरः 12104018c न यः शल्यं घट्टयति नवं च कुरुते व्रणम् 12104019a प्राप्ते च प्रहरेत् काले न स संवर्तते पुनः 12104019c हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं प्रति 12104020a यः कालो हि व्यतिक्रामेत् पुरुषं कालकाङ्क्षिणम् 12104020c दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा 12104021a और्जस्थ्यं विजयेद् एवं संगृह्णन् साधुसंमतान् 12104021c कालेन साधयेन् नित्यं नाप्राप्ते ऽभिनिपीडयेत् 12104022a विहाय कामं क्रोधं च तथाहंकारम् एव च 12104022c युक्तो विवरम् अन्विच्छेद् अहितानां पुरंदर 12104023a मार्दवं दण्ड आलस्यं प्रमादश् च सुरोत्तम 12104023c मायाश् च विविधाः शक्र साधयन्त्य् अविचक्षणम् 12104024a निहत्यैतानि चत्वारि मायां प्रतिविधाय च 12104024c ततः शक्नोति शत्रूणां प्रहर्तुम् अविचारयन् 12104025a यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत् 12104025c यच्छन्ति सचिवा गुह्यं मिथो विद्रावयन्त्य् अपि 12104026a अशक्यम् इति कृत्वा वा ततो ऽन्यैः संविदं चरेत् 12104026c ब्रह्मदण्डम् अदृष्टेषु दृष्टेषु चतुरङ्गिणीम् 12104027a भेदं च प्रथमं युञ्ज्यात् तूष्णींदण्डं तथैव च 12104027c काले प्रयोजयेद् राजा तस्मिंस् तस्मिंस् तदा तदा 12104028a प्रणिपातं च गच्छेत काले शत्रोर् बलीयसः 12104028c युक्तो ऽस्य वधम् अन्विच्छेद् अप्रमत्तः प्रमाद्यतः 12104029a प्रणिपातेन दानेन वाचा मधुरया ब्रुवन् 12104029c अमित्रम् उपसेवेत न तु जातु विशङ्कयेत् 12104030a स्थानानि शङ्कितानां च नित्यम् एव विवर्जयेत् 12104030c न च तेष्व् आश्वसेद् द्रुग्ध्वा जाग्रतीह निराकृताः 12104031a न ह्य् अतो दुष्करं कर्म किं चिद् अस्ति सुरोत्तम 12104031c यथा विविधवृत्तानाम् ऐश्वर्यम् अमराधिप 12104032a तथा विविधशीलानाम् अपि संभव उच्यते 12104032c यतेत योगम् आस्थाय मित्रामित्रान् अवारयन् 12104033a मृदुम् अप्य् अवमन्यन्ते तीक्ष्णाद् उद्विजते जनः 12104033c मातीक्ष्णो मामृदुर् भूस् त्वं तीक्ष्णो भव मृदुर् भव 12104034a यथा वप्रे वेगवति सर्वतःसंप्लुतोदके 12104034c नित्यं विवरणाद् बाधस् तथा राज्यं प्रमाद्यतः 12104035a न बहून् अभियुञ्जीत यौगपद्येन शात्रवान् 12104035c साम्ना दानेन भेदेन दण्डेन च पुरंदर 12104036a एकैकम् एषां निष्पिंषञ् शिष्टेषु निपुणं चरेत् 12104036c न च शक्तो ऽपि मेधावी सर्वान् एवारभेन् नृपः 12104037a यदा स्यान् महती सेना हयनागरथाकुला 12104037c पदातियन्त्रबहुला स्वनुरक्ता षडङ्गिनी 12104038a यदा बहुविधां वृद्धिं मन्यते प्रतिलोमतः 12104038c तदा विवृत्य प्रहरेद् दस्यूनाम् अविचारयन् 12104039a न साम दण्डोपनिषत् प्रशस्यते; न मार्दवं शत्रुषु यात्रिकं सदा 12104039c न सस्यघातो न च संकरक्रिया; न चापि भूयः प्रकृतेर् विचारणा 12104040a मायाविभेदानुपसर्जनानि; पापं तथैव स्पशसंप्रयोगात् 12104040c आप्तैर् मनुष्यैर् उपचारयेत; पुरेषु राष्ट्रेषु च संप्रयुक्तः 12104041a पुराणि चैषाम् अनुसृत्य भूमिपाः; पुरेषु भोगान् निखिलान् इहाजयन् 12104041c पुरेषु नीतिं विहितां यथाविधि; प्रयोजयन्तो बलवृत्रसूदन 12104042a प्रदाय गूढानि वसूनि नाम; प्रच्छिद्य भोगान् अवधाय च स्वान् 12104042c दुष्टाः स्वदोषैर् इति कीर्तयित्वा; पुरेषु राष्ट्रेषु च योजयन्ति 12104043a तथैव चान्यै रतिशास्त्रवेदिभिः; स्वलंकृतैः शास्त्रविधानदृष्टिभिः 12104043c सुशिक्षितैर् भाष्यकथाविशारदैः; परेषु कृत्यान् उपधारयस्व 12104044 इन्द्र उवाच 12104044a कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम 12104044c कथं दुष्टं विजानीयाद् एतत् पृष्टो ब्रवीहि मे 12104045 बृहस्पतिर् उवाच 12104045a परोक्षम् अगुणान् आह सद्गुणान् अभ्यसूयति 12104045c परैर् वा कीर्त्यमानेषु तूष्णीम् आस्ते पराङ्मुखः 12104046a तूष्णींभावे ऽपि हि ज्ञानं न चेद् भवति कारणम् 12104046c विश्वासम् ओष्ठसंदंशं शिरसश् च प्रकम्पनम् 12104047a करोत्य् अभीक्ष्णं संसृष्टम् असंसृष्टश् च भाषते 12104047c अदृष्टितो विकुरुते दृष्ट्वा वा नाभिभाषते 12104048a पृथग् एत्य समश्नाति नेदम् अद्य यथाविधि 12104048c आसने शयने याने भावा लक्ष्या विशेषतः 12104049a आर्तिर् आर्ते प्रिये प्रीतिर् एतावन् मित्रलक्षणम् 12104049c विपरीतं तु बोद्धव्यम् अरिलक्षणम् एव तत् 12104050a एतान्य् एवं यथोक्तानि बुध्येथास् त्रिदशाधिप 12104050c पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः 12104051a इति दुष्टस्य विज्ञानम् उक्तं ते सुरसत्तम 12104051c निशाम्य शास्त्रतत्त्वार्थं यथावद् अमरेश्वर 12104052 भीष्म उवाच 12104052a स तद् वचः शत्रुनिबर्हणे रतस्; तथा चकारावितथं बृहस्पतेः 12104052c चचार काले विजयाय चारिहा; वशं च शत्रून् अनयत् पुरंदरः 12105001 युधिष्ठिर उवाच 12105001a धार्मिको ऽर्थान् असंप्राप्य राजामात्यैः प्रबाधितः 12105001c च्युतः कोशाच् च दण्डाच् च सुखम् इच्छन् कथं चरेत् 12105002 भीष्म उवाच 12105002a अत्रायं क्षेमदर्शीयम् इतिहासो ऽनुगीयते 12105002c तत् ते ऽहं संप्रवक्ष्यामि तन् निबोध युधिष्ठिर 12105003a क्षेमदर्शं नृपसुतं यत्र क्षीणबलं पुरा 12105003c मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् 12105003e तं पप्रच्छोपसंगृह्य कृच्छ्राम् आपदम् आस्थितः 12105004a अर्थेषु भागी पुरुष ईहमानः पुनः पुनः 12105004c अलब्ध्वा मद्विधो राज्यं ब्रह्मन् किं कर्तुम् अर्हति 12105005a अन्यत्र मरणात् स्तेयाद् अन्यत्र परसंश्रयात् 12105005c क्षुद्राद् अन्यत्र चाचारात् तन् ममाचक्ष्व सत्तम 12105006a व्याधिना चाभिपन्नस्य मानसेनेतरेण वा 12105006c बहुश्रुतः कृतप्रज्ञस् त्वद्विधः शरणं भवेत् 12105007a निर्विद्य हि नरः कामान् नियम्य सुखम् एधते 12105007c त्यक्त्वा प्रीतिं च शोकं च लब्ध्वाप्रीतिमयं वसु 12105008a सुखम् अर्थाश्रयं येषाम् अनुशोचामि तान् अहम् 12105008c मम ह्य् अर्थाः सुबहवो नष्टाः स्वप्न इवागताः 12105009a दुष्करं बत कुर्वन्ति महतो ऽर्थांस् त्यजन्ति ये 12105009c वयं त्व् एनान् परित्यक्तुम् असतो ऽपि न शक्नुमः 12105010a इमाम् अवस्थां संप्राप्तं दीनम् आर्तं श्रियश् च्युतम् 12105010c यद् अन्यत् सुखम् अस्तीह तद् ब्रह्मन्न् अनुशाधि माम् 12105011a कौसल्येनैवम् उक्तस् तु राजपुत्रेण धीमता 12105011c मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः 12105012a पुरस्ताद् एव ते बुद्धिर् इयं कार्या विजानतः 12105012c अनित्यं सर्वम् एवेदम् अहं च मम चास्ति यत् 12105013a यत् किं चिन् मन्यसे ऽस्तीति सर्वं नास्तीति विद्धि तत् 12105013c एवं न व्यथते प्राज्ञः कृच्छ्राम् अप्य् आपदं गतः 12105014a यद् धि भूतं भविष्यच् च ध्रुवं तन् न भविष्यति 12105014c एवं विदितवेद्यस् त्वम् अधर्मेभ्यः प्रमोक्ष्यसे 12105015a यच् च पूर्वे समाहारे यच् च पूर्वतरे परे 12105015c सर्वं तन् नास्ति तच् चैव तज् ज्ञात्वा को ऽनुसंज्वरेत् 12105016a भूत्वा च न भवत्य् एतद् अभूत्वा च भवत्य् अपि 12105016c शोके न ह्य् अस्ति सामर्थ्यं शोकं कुर्यात् कथं नरः 12105017a क्व नु ते ऽद्य पिता राजन् क्व नु ते ऽद्य पितामहः 12105017c न त्वं पश्यसि तान् अद्य न त्वा पश्यन्ति ते ऽपि च 12105018a आत्मनो ऽध्रुवतां पश्यंस् तांस् त्वं किम् अनुशोचसि 12105018c बुद्ध्या चैवानुबुध्यस्व ध्रुवं हि न भविष्यसि 12105019a अहं च त्वं च नृपते शत्रवः सुहृदश् च ते 12105019c अवश्यं न भविष्यामः सर्वं च न भविष्यति 12105020a ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश् च मानवाः 12105020c अर्वाग् एव हि ते सर्वे मरिष्यन्ति शरच्छतात् 12105021a अपि चेन् महतो वित्ताद् विप्रमुच्येत पूरुषः 12105021c नैतन् ममेति तन् मत्वा कुर्वीत प्रियम् आत्मनः 12105022a अनागतं यन् न ममेति विद्याद्; अतिक्रान्तं यन् न ममेति विद्यात् 12105022c दिष्टं बलीय इति मन्यमानास्; ते पण्डितास् तत् सतां स्थानम् आहुः 12105023a अनाढ्याश् चापि जीवन्ति राज्यं चाप्य् अनुशासते 12105023c बुद्धिपौरुषसंपन्नास् त्वया तुल्याधिका जनाः 12105024a न च त्वम् इव शोचन्ति तस्मात् त्वम् अपि मा शुचः 12105024c किं नु त्वं तैर् न वै श्रेयांस् तुल्यो वा बुद्धिपौरुषैः 12105025 राजपुत्र उवाच 12105025a यादृच्छिकं ममासीत् तद् राज्यम् इत्य् एव चिन्तये 12105025c ह्रियते सर्वम् एवेदं कालेन महता द्विज 12105026a तस्यैवं ह्रियमाणस्य स्रोतसेव तपोधन 12105026c फलम् एतत् प्रपश्यामि यथालब्धेन वर्तये 12105027 मुनिर् उवाच 12105027a अनागतम् अतीतं च यथा तथ्यविनिश्चयात् 12105027c नानुशोचसि कौसल्य सर्वार्थेषु तथा भव 12105028a अवाप्यान् कामयस्वार्थान् नानवाप्यान् कदा चन 12105028c प्रत्युत्पन्नान् अनुभवन् मा शुचस् त्वम् अनागतान् 12105029a यथा लब्धोपपन्नार्थस् तथा कौसल्य रंस्यसे 12105029c कच्चिच् छुद्धस्वभावेन श्रिया हीनो न शोचसि 12105030a पुरस्ताद् भूतपूर्वत्वाद् धीनभाग्यो हि दुर्मतिः 12105030c धातारं गर्हते नित्यं लब्धार्थांश् च न मृष्यते 12105031a अनर्हान् अपि चैवान्यान् मन्यते श्रीमतो जनान् 12105031c एतस्मात् कारणाद् एतद् दुःखं भूयो ऽनुवर्तते 12105032a ईर्ष्यातिच्छेदसंपन्ना राजन् पुरुषमानिनः 12105032c कच्चित् त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप 12105033a सहस्व श्रियम् अन्येषां यद्य् अपि त्वयि नास्ति सा 12105033c अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः 12105033e अभिविष्यन्दते श्रीर् हि सत्य् अपि द्विषतो जनात् 12105034a श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः 12105034c त्यागधर्मविदो वीराः स्वयम् एव त्यजन्त्य् उत 12105035a बहु संकसुकं दृष्ट्वा विवित्सासाधनेन च 12105035c तथान्ये संत्यजन्त्य् एनं मत्वा परमदुर्लभम् 12105036a त्वं पुनः प्राज्ञरूपः सन् कृपणं परितप्यसे 12105036c अकाम्यान् कामयानो ऽर्थान् पराचीनान् उपद्रुतान् 12105037a तां बुद्धिम् उपजिज्ञासुस् त्वम् एवैनान् परित्यज 12105037c अनर्थांश् चार्थरूपेण अर्थांश् चानर्थरूपतः 12105038a अर्थायैव हि केषां चिद् धननाशो भवत्य् उत 12105038c अनन्त्यं तं सुखं मत्वा श्रियम् अन्यः परीक्षते 12105039a रममाणः श्रिया कश् चिन् नान्यच् छ्रेयो ऽभिमन्यते 12105039c तथा तस्येहमानस्य समारम्भो विनश्यति 12105040a कृच्छ्राल् लब्धम् अभिप्रेतं यदा कौसल्य नश्यति 12105040c तदा निर्विद्यते सो ऽर्थात् परिभग्नक्रमो नरः 12105041a धर्मम् एके ऽभिपद्यन्ते कल्याणाभिजना नराः 12105041c परत्र सुखम् इच्छन्तो निर्विद्येयुश् च लौकिकात् 12105042a जीवितं संत्यजन्त्य् एके धनलोभपरा नराः 12105042c न जीवितार्थं मन्यन्ते पुरुषा हि धनाद् ऋते 12105043a पश्य तेषां कृपणतां पश्य तेषाम् अबुद्धिताम् 12105043c अध्रुवे जीविते मोहाद् अर्थतृष्णाम् उपाश्रिताः 12105044a संचये च विनाशान्ते मरणान्ते च जीविते 12105044c संयोगे विप्रयोगान्ते को नु विप्रणयेन् मनः 12105045a धनं वा पुरुषं राजन् पुरुषो वा पुनर् धनम् 12105045c अवश्यं प्रजहात्य् एतत् तद् विद्वान् को ऽनुसंज्वरेत् 12105046a अन्येषाम् अपि नश्यन्ति सुहृदश् च धनानि च 12105046c पश्य बुद्ध्या मनुष्याणां राजन्न् आपदम् आत्मनः 12105046e नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम् 12105047a प्रतिषिद्धान् अवाप्येषु दुर्लभेष्व् अहितेषु च 12105047c प्रतिकृष्टेषु भावेषु व्यतिकृष्टेष्व् असंभवे 12105047e प्रज्ञानतृप्तो विक्रान्तस् त्वद्विधो नानुशोचति 12105048a अल्पम् इच्छन्न् अचपलो मृदुर् दान्तः सुसंशितः 12105048c ब्रह्मचर्योपपन्नश् च त्वद्विधो नैव मुह्यति 12105049a न त्व् एव जाल्मीं कापालीं वृत्तिम् एषितुम् अर्हसि 12105049c नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम् 12105050a अपि मूलफलाजीवो रमस्वैको महावने 12105050c वाग्यतः संगृहीतात्मा सर्वभूतदयान्वितः 12105051a सदृशं पण्डितस्यैतद् ईषादन्तेन दन्तिना 12105051c यद् एको रमते ऽरण्ये यच् चाप्य् अल्पेन तुष्यति 12105052a महाह्रदः संक्षुभित आत्मनैव प्रसीदति 12105052c एतद् एवंगतस्याहं सुखं पश्यामि केवलम् 12105053a असंभवे श्रियो राजन् हीनस्य सचिवादिभिः 12105053c दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान् 12106001 मुनिर् उवाच 12106001a अथ चेत् पौरुषं किं चित् क्षत्रियात्मनि पश्यसि 12106001c ब्रवीमि हन्त ते नीतिं राज्यस्य प्रतिपत्तये 12106002a तां चेच् छक्ष्यस्य् अनुष्ठातुं कर्म चैव करिष्यसि 12106002c शृणु सर्वम् अशेषेण यत् त्वां वक्ष्यामि तत्त्वतः 12106003a आचरिष्यसि चेत् कर्म महतो ऽर्थान् अवाप्स्यसि 12106003c राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम् 12106003e यद्य् एतद् रोचते राजन् पुनर् ब्रूहि ब्रवीमि ते 12106004 राजपुत्र उवाच 12106004a ब्रवीतु भगवान् नीतिम् उपपन्नो ऽस्म्य् अहं प्रभो 12106004c अमोघम् इदम् अद्यास्तु त्वया सह समागतम् 12106005 मुनिर् उवाच 12106005a हित्वा स्तम्भं च मानं च क्रोधहर्षौ भयं तथा 12106005c प्रत्य् अमित्रं निषेवस्व प्रणिपत्य कृताञ्जलिः 12106006a तम् उत्तमेन शौचेन कर्मणा चाभिराधय 12106006c दातुम् अर्हति ते वृत्तिं वैदेहः सत्यसंगरः 12106007a प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि 12106007c ततः सहायान् सोत्साहा&l लप्स्यसे ऽव्यसनाञ् शुचीन् 12106008a वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः 12106008c अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः 12106009a तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः 12106009c प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत् 12106010a ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम् 12106010c अन्तरैर् भेदयित्वारीन् बिल्वं बिल्वेन शातय 12106010e परैर् वा संविदं कृत्वा बलम् अप्य् अस्य घातय 12106011a अलभ्या ये शुभा भावाः स्त्रियश् चाच्छादनानि च 12106011c शय्यासनानि यानानि महार्हाणि गृहाणि च 12106012a पक्षिणो मृगजातानि रसा गन्धाः फलानि च 12106012c तेष्व् एव सज्जयेथास् त्वं यथा नश्येत् स्वयं परः 12106013a यद्य् एव प्रतिषेद्धव्यो यद्य् उपेक्षणम् अर्हति 12106013c न जातु विवृतः कार्यः शत्रुर् विनयम् इच्छता 12106014a वसस्व परमामित्रविषये प्राज्ञसंमते 12106014c भजस्व श्वेतकाकीयैर् मित्राधमम् अनर्थकैः 12106015a आरम्भांश् चास्य महतो दुष्करांस् त्वं प्रयोजय 12106015c नदीबन्धविरोधांश् च बलवद्भिर् विरुध्यताम् 12106016a उद्यानानि महार्हाणि शयनान्य् आसनानि च 12106016c प्रतिभोगसुखेनैव कोशम् अस्य विरेचय 12106017a यज्ञदानप्रशंसास्मै ब्राह्मणेष्व् अनुवर्ण्यताम् 12106017c ते त्वत्प्रियं करिष्यन्ति तं चेष्यन्ति वृका इव 12106018a असंशयं पुण्यशीलः प्राप्नोति परमां गतिम् 12106018c त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति पार्थिवः 12106018e कोशक्षये त्व् अमित्राणां वशं कौसल्य गच्छति 12106019a उभयत्र प्रसक्तस्य धर्मे चाधर्म एव च 12106019c बलार्थमूलं व्युच्छिद्येत् तेन नन्दन्ति शत्रवः 12106020a निन्द्यास्य मानुषं कर्म दैवम् अस्योपवर्णय 12106020c असंशयं दैवपरः क्षिप्रम् एव विनश्यति 12106021a याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम् 12106021c ततो गच्छत्व् असिद्धार्थः पीड्यमानो महाजनम् 12106022a त्यागधर्मविदं मुण्डं कं चिद् अस्योपवर्णय 12106022c अपि त्यागं बुभूषेत कच्चिद् गच्छेद् अनामयम् 12106023a सिद्धेनौषधयोगेन सर्वशत्रुविनाशिना 12106023c नागान् अश्वान् मनुष्यांश् च कृतकैर् उपघातय 12106024a एते चान्ये च बहवो दम्भयोगाः सुनिश्चिताः 12106024c शक्या विषहता कर्तुं नक्लीबेन नृपात्मज 12107001 राजपुत्र उवाच 12107001a न निकृत्या न दम्भेन ब्रह्मन्न् इच्छामि जीवितुम् 12107001c नाधर्मयुक्तान् इच्छेयम् अर्थान् सुमहतो ऽप्य् अहम् 12107002a पुरस्ताद् एव भगवन् मयैतद् अपवर्जितम् 12107002c येन मां नाभिशङ्केत यद् वा कृत्स्नं हितं भवेत् 12107003a आनृशंस्येन धर्मेण लोके ह्य् अस्मिञ् जिजीविषुः 12107003c नाहम् एतद् अलं कर्तुं नैतन् मय्य् उपपद्यते 12107004 मुनिर् उवाच 12107004a उपपन्नस् त्वम् एतेन यथा क्षत्रिय भाषसे 12107004c प्रकृत्या ह्य् उपपन्नो ऽसि बुद्ध्या चाद्भुतदर्शन 12107005a उभयोर् एव वाम् अर्थे यतिष्ये तव तस्य च 12107005c संश्लेषं वा करिष्यामि शाश्वतं ह्य् अनपायिनम् 12107006a त्वादृशं हि कुले जातम् अनृशंसं बहुश्रुतम् 12107006c अमात्यं को न कुर्वीत राज्यप्रणयकोविदम् 12107007a यस् त्वं प्रव्रजितो राज्याद् व्यसनं चोत्तमं गतः 12107007c आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम् 12107008a आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः 12107008c यथाहं तं नियोक्ष्यामि तत् करिष्यत्य् असंशयम् 12107009 भीष्म उवाच 12107009a तत आहूय वैदेहं मुनिर् वचनम् अब्रवीत् 12107009c अयं राजकुले जातो विदिताभ्यन्तरो मम 12107010a आदर्श इव शुद्धात्मा शारदश् चन्द्रमा इव 12107010c नास्मिन् पश्यामि वृजिनं सर्वतो मे परीक्षितः 12107011a तेन ते संधिर् एवास्तु विश्वसास्मिन् यथा मयि 12107011c न राज्यम् अनमात्येन शक्यं शास्तुम् अमित्रहन् 12107012a अमात्यः शूर एव स्याद् बुद्धिसंपन्न एव च 12107012c ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम् 12107012e धर्मात्मनां क्व चिल् लोके नान्यास्ति गतिर् ईदृशी 12107013a कृतात्मा राजपुत्रो ऽयं सतां मार्गम् अनुष्ठितः 12107013c सुसंगृहीतस् त्व् एवैष त्वया धर्मपुरोगमः 12107013e संसेव्यमानः शत्रूंस् ते गृह्णीयान् महतो गणान् 12107014a यद्य् अयं प्रतियुध्येत् त्वां स्वकर्म क्षत्रियस्य तत् 12107014c जिगीषमाणस् त्वां युद्धे पितृपैतामहे पदे 12107015a त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः 12107015c अयुद्ध्वैव नियोगान् मे वशे वैदेह ते स्थितः 12107016a स त्वं धर्मम् अवेक्षस्व त्यक्त्वाधर्मम् असांप्रतम् 12107016c न हि कामान् न च द्रोहात् स्वधर्मं हातुम् अर्हसि 12107017a नैव नित्यं जयस् तात नैव नित्यं पराजयः 12107017c तस्माद् भोजयितव्यश् च भोक्तव्यश् च परो जनः 12107018a आत्मन्य् एव हि संदृश्याव् उभौ जयपराजयौ 12107018c निःशेषकारिणां तात निःशेषकरणाद् भयम् 12107019a इत्य् उक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम् 12107019c अभिपूज्याभिसत्कृत्य पूजार्हम् अनुमान्य च 12107020a यथा ब्रूयान् महाप्राज्ञो यथा ब्रूयाद् बहुश्रुतः 12107020c श्रेयस्कामो यथा ब्रूयाद् उभयोर् यत् क्षमं भवेत् 12107021a तथा वचनम् उक्तो ऽस्मि करिष्यामि च तत् तथा 12107021c एतद् धि परमं श्रेयो न मे ऽत्रास्ति विचारणा 12107022a ततः कौसल्यम् आहूय वैदेहो वाक्यम् अब्रवीत् 12107022c धर्मतो नीतितश् चैव बलेन च जितो मया 12107023a सो ऽहं त्वया त्व् आत्मगुणैर् जितः पार्थिवसत्तम 12107023c आत्मानम् अनवज्ञाय जितवद् वर्ततां भवान् 12107024a नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम् 12107024c नावमन्ये जयामीति जितवद् वर्ततां भवान् 12107025a यथावत् पूजितो राजन् गृहं गन्तासि मे गृहात् 12107025c ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर् गृहान् 12107026a वैदेहस् त्व् अथ कौसल्यं प्रवेश्य गृहम् अञ्जसा 12107026c पाद्यार्घ्यमधुपर्कैस् तं पूजार्हं प्रत्यपूजयत् 12107027a ददौ दुहितरं चास्मै रत्नानि विविधानि च 12107027c एष राज्ञां परो धर्मः सह्यौ जयपराजयौ 12108001 युधिष्ठिर उवाच 12108001a ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप 12108001c धर्मो वृत्तं च वृत्तिश् च वृत्त्युपायफलानि च 12108002a राज्ञां वृत्तं च कोशश् च कोशसंजननं महत् 12108002c अमात्यगुणवृद्धिश् च प्रकृतीनां च वर्धनम् 12108003a षाड्गुण्यगुणकल्पश् च सेनानीतिस् तथैव च 12108003c दुष्टस्य च परिज्ञानम् अदुष्टस्य च लक्षणम् 12108004a समहीनाधिकानां च यथावल् लक्षणोच्चयः 12108004c मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता 12108005a क्षीणसंग्रहवृत्तिश् च यथावत् संप्रकीर्तिता 12108005c लघुनादेशरूपेण ग्रन्थयोगेन भारत 12108006a विजिगीषोस् तथावृत्तम् उक्तं चैव तथैव ते 12108006c गणानां वृत्तिम् इच्छामि श्रोतुं मतिमतां वर 12108007a यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत 12108007c अरीन् हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च 12108008a भेदमूलो विनाशो हि गणानाम् उपलभ्यते 12108008c मन्त्रसंवरणं दुःखं बहूनाम् इति मे मतिः 12108009a एतद् इच्छाम्य् अहं श्रोतुं निखिलेन परंतप 12108009c यथा च ते न भिद्येरंस् तच् च मे ब्रूहि पार्थिव 12108010 भीष्म उवाच 12108010a गणानां च कुलानां च राज्ञां च भरतर्षभ 12108010c वैरसंदीपनाव् एतौ लोभामर्षौ जनाधिप 12108011a लोभम् एको हि वृणुते ततो ऽमर्षम् अनन्तरम् 12108011c तौ क्षयव्ययसंयुक्ताव् अन्योन्यजनिताश्रयौ 12108012a चारमन्त्रबलादानैः सामदानविभेदनैः 12108012c क्षयव्ययभयोपायैः कर्शयन्तीतरेतरम् 12108013a तत्र दानेन भिद्यन्ते गणाः संघातवृत्तयः 12108013c भिन्ना विमनसः सर्वे गच्छन्त्य् अरिवशं भयात् 12108014a भेदाद् गणा विनश्यन्ति भिन्नाः सूपजपाः परैः 12108014c तस्मात् संघातयोगेषु प्रयतेरन् गणाः सदा 12108015a अर्था ह्य् एवाधिगम्यन्ते संघातबलपौरुषात् 12108015c बाह्याश् च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु 12108016a ज्ञानवृद्धान् प्रशंसन्तः शुश्रूषन्तः परस्परम् 12108016c विनिवृत्ताभिसंधानाः सुखम् एधन्ति सर्वशः 12108017a धर्मिष्ठान् व्यवहारांश् च स्थापयन्तश् च शास्त्रतः 12108017c यथावत् संप्रवर्तन्तो विवर्धन्ते गणोत्तमाः 12108018a पुत्रान् bhrAtqn निगृह्णन्तो विनये च सदा रताः 12108018c विनीतांश् च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः 12108019a चारमन्त्रविधानेषु कोशसंनिचयेषु च 12108019c नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः 12108020a प्राज्ञाञ् शूरान् महेष्वासान् कर्मसु स्थिरपौरुषान् 12108020c मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप 12108021a द्रव्यवन्तश् च शूराश् च शस्त्रज्ञाः शास्त्रपारगाः 12108021c कृच्छ्रास्व् आपत्सु संमूढान् गणान् उत्तारयन्ति ते 12108022a क्रोधो भेदो भयो दण्डः कर्शनं निग्रहो वधः 12108022c नयन्त्य् अरिवशं सद्यो गणान् भरतसत्तम 12108023a तस्मान् मानयितव्यास् ते गणमुख्याः प्रधानतः 12108023c लोकयात्रा समायत्ता भूयसी तेषु पार्थिव 12108024a मन्त्रगुप्तिः प्रधानेषु चारश् चामित्रकर्शन 12108024c न गणाः कृत्स्नशो मन्त्रं श्रोतुम् अर्हन्ति भारत 12108025a गणमुख्यैस् तु संभूय कार्यं गणहितं मिथः 12108025c पृथग् गणस्य भिन्नस्य विमतस्य ततो ऽन्यथा 12108025e अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च 12108026a तेषाम् अन्योन्यभिन्नानां स्वशक्तिम् अनुतिष्ठताम् 12108026c निग्रहः पण्डितैः कार्यः क्षिप्रम् एव प्रधानतः 12108027a कुलेषु कलहा जाताः कुलवृद्धैर् उपेक्षिताः 12108027c गोत्रस्य राजन् कुर्वन्ति गणसंभेदकारिकाम् 12108028a आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतो भयम् 12108028c अभ्यन्तराद् भयं जातं सद्यो मूलं निकृन्तति 12108029a अकस्मात् क्रोधलोभाद् वा मोहाद् वापि स्वभावजात् 12108029c अन्योन्यं नाभिभाषन्ते तत् पराभवलक्षणम् 12108030a जात्या च सदृशाः सर्वे कुलेन सदृशास् तथा 12108030c न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः 12108031a भेदाच् चैव प्रमादाच् च नाम्यन्ते रिपुभिर् गणाः 12108031c तस्मात् संघातम् एवाहुर् गणानां शरणं महत् 12109001 युधिष्ठिर उवाच 12109001a महान् अयं धर्मपथो बहुशाखश् च भारत 12109001c किं स्विद् एवेह धर्माणाम् अनुष्ठेयतमं मतम् 12109002a किं कार्यं सर्वधर्माणां गरीयो भवतो मतम् 12109002c यथायं पुरुषो धर्मम् इह च प्रेत्य चाप्नुयात् 12109003 भीष्म उवाच 12109003a मातापित्रोर् गुरूणां च पूजा बहुमता मम 12109003c अत्र युक्तो नरो लोकान् यशश् च महद् अश्नुते 12109004a यद् एते ह्य् अभिजानीयुः कर्म तात सुपूजिताः 12109004c धर्म्यं धर्मविरुद्धं वा तत् कर्तव्यं युधिष्ठिर 12109005a न तैर् अनभ्यनुज्ञातो धर्मम् अन्यं प्रकल्पयेत् 12109005c यम् एते ऽभ्यनुजानीयुः स धर्म इति निश्चयः 12109006a एत एव त्रयो लोका एत एवाश्रमास् त्रयः 12109006c एत एव त्रयो वेदा एत एव त्रयो ऽग्नयः 12109007a पिता ह्य् अग्निर् गार्हपत्यो माताग्निर् दक्षिणः स्मृतः 12109007c गुरुर् आहवनीयस् तु साग्नित्रेता गरीयसी 12109008a त्रिष्व् अप्रमाद्यन्न् एतेषु त्री&l लोकान् अवजेष्यसि 12109008c पितृवृत्त्या त्व् इमं लोकं मातृवृत्त्या तथापरम् 12109008e ब्रह्मलोकं गुरोर् वृत्त्या नित्यम् एव चरिष्यसि 12109009a सम्यग् एतेषु वर्तस्व त्रिषु लोकेषु भारत 12109009c यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम् 12109010a नैतान् अतिशयेज् जातु नात्यश्नीयान् न दूषयेत् 12109010c नित्यं परिचरेच् चैव तद् वै सुकृतम् उत्तमम् 12109010e कीर्तिं पुण्यं यशो लोकान् प्राप्स्यसे च जनाधिप 12109011a सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः 12109011c अनादृतास् तु यस्यैते सर्वास् तस्याफलाः क्रियाः 12109012a नैवायं न परो लोकस् तस्य चैव परंतप 12109012c अमानिता नित्यम् एव यस्यैते गुरवस् त्रयः 12109013a न चास्मिन् न परे लोके यशस् तस्य प्रकाशते 12109013c न चान्यद् अपि कल्याणं पारत्रं समुदाहृतम् 12109014a तेभ्य एव तु तत् सर्वं कृत्यया विसृजाम्य् अहम् 12109014c तद् आसीन् मे शतगुणं सहस्रगुणम् एव च 12109014e तस्मान् मे संप्रकाशन्ते त्रयो लोका युधिष्ठिर 12109015a दशैव तु सदाचार्यः श्रोत्रियान् अतिरिच्यते 12109015c दशाचार्यान् उपाध्याय उपाध्यायान् पिता दश 12109016a pitqn दश तु मातैका सर्वां वा पृथिवीम् अपि 12109016c गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः 12109016e गुरुर् गरीयान् पितृतो मातृतश् चेति मे मतिः 12109017a उभौ हि मातापितरौ जन्मनि व्युपयुज्यतः 12109017c शरीरम् एतौ सृजतः पिता माता च भारत 12109017e आचार्यशिष्टा या जातिः सा दिव्या साजरामरा 12109018a अवध्या हि सदा माता पिता चाप्य् अपकारिणौ 12109018c न संदुष्यति तत् कृत्वा न च ते दूषयन्ति तम् 12109018e धर्माय यतमानानां विदुर् देवाः सहर्षिभिः 12109019a य आवृणोत्य् अवितथेन कर्णाव्; ऋतं ब्रुवन्न् अमृतं संप्रयच्छन् 12109019c तं वै मन्ये पितरं मातरं च; तस्मै न द्रुह्येत् कृतम् अस्य जानन् 12109020a विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते; प्रत्यासन्नं मनसा कर्मणा वा 12109020c यथैव ते गुरुभिर् भावनीयास्; तथा तेषां गुरवो ऽप्य् अर्चनीयाः 12109021a तस्मात् पूजयितव्याश् च संविभज्याश् च यत्नतः 12109021c गुरवो ऽर्चयितव्याश् च पुराणं धर्मम् इच्छता 12109022a येन प्रीताश् च पितरस् तेन प्रीतः पितामहः 12109022c प्रीणाति मातरं येन पृथिवी तेन पूजिता 12109023a येन प्रीणात्य् उपाध्यायं तेन स्याद् ब्रह्म पूजितम् 12109023c मातृतः पितृतश् चैव तस्मात् पूज्यतमो गुरुः 12109023e ऋषयश् च हि देवाश् च प्रीयन्ते पितृभिः सह 12109024a न केन चन वृत्तेन ह्य् अवज्ञेयो गुरुर् भवेत् 12109024c न च माता न च पिता तादृशो यादृशो गुरुः 12109025a न ते ऽवमानम् अर्हन्ति न च ते दूषयन्ति तम् 12109025c गुरूणाम् एव सत्कारं विदुर् देवाः सहर्षिभिः 12109026a उपाध्यायं पितरं मातरं च; ये ऽभिद्रुह्यन्ति मनसा कर्मणा वा 12109026c तेषां पापं भ्रूणहत्याविशिष्टं; तस्मान् नान्यः पापकृद् अस्ति लोके 12109027a मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च 12109027c चतुर्णां वयम् एतेषां निष्कृतिं नानुशुश्रुमः 12109028a एतत् सर्वम् अतिदेशेन सृष्टं; यत् कर्तव्यं पुरुषेणेह लोके 12109028c एतच् छ्रेयो नान्यद् अस्माद् विशिष्टं; सर्वान् धर्मान् अनुसृत्यैतद् उक्तम् 12110001 युधिष्ठिर उवाच 12110001a कथं धर्मे स्थातुम् इच्छन् नरो वर्तेत भारत 12110001c विद्वञ् जिज्ञासमानाय प्रब्रूहि भरतर्षभ 12110002a सत्यं चैवानृतं चोभे लोकान् आवृत्य तिष्ठतः 12110002c तयोः किम् आचरेद् राजन् पुरुषो धर्मनिश्चितः 12110003a किं स्वित् सत्यं किम् अनृतं किं स्विद् धर्म्यं सनातनम् 12110003c कस्मिन् काले वदेत् सत्यं कस्मिन् काले ऽनृतं वदेत् 12110004 भीष्म उवाच 12110004a सत्यस्य वचनं साधु न सत्याद् विद्यते परम् 12110004c यद् भूलोके सुदुर्ज्ञातं तत् ते वक्ष्यामि भारत 12110005a भवेत् सत्यं न वक्तव्यं वक्तव्यम् अनृतं भवेत् 12110005c यत्रानृतं भवेत् सत्यं सत्यं वाप्य् अनृतं भवेत् 12110006a तादृशे मुह्यते बालो यत्र सत्यम् अनिष्ठितम् 12110006c सत्यानृते विनिश्चित्य ततो भवति धर्मवित् 12110007a अप्य् अनार्यो ऽकृतप्रज्ञः पुरुषो ऽपि सुदारुणः 12110007c सुमहत् प्राप्नुयात् पुण्यं बलाको ऽन्धवधाद् इव 12110008a किम् आश्चर्यं च यन् मूढो धर्मकामो ऽप्य् अधर्मवित् 12110008c सुमहत् प्राप्नुयात् पापं गङ्गायाम् इव कौशिकः 12110009a तादृशो ऽयम् अनुप्रश्नो यत्र धर्मः सुदुर्वचः 12110009c दुष्करः प्रतिसंख्यातुं तर्केणात्र व्यवस्यति 12110010a प्रभावार्थाय भूतानां धर्मप्रवचनं कृतम् 12110010c यत् स्याद् अहिंसासंयुक्तं स धर्म इति निश्चयः 12110011a धारणाद् धर्म इत्य् आहुर् धर्मेण विधृताः प्रजाः 12110011c यत् स्याद् धारणसंयुक्तं स धर्म इति निश्चयः 12110012a श्रुतिधर्म इति ह्य् एके नेत्य् आहुर् अपरे जनाः 12110012c न तु तत् प्रत्यसूयामो न हि सर्वं विधीयते 12110013a ये ऽन्यायेन जिहीर्षन्तो धनम् इच्छन्ति कर्हि चित् 12110013c तेभ्यस् तन् न तद् आख्येयं स धर्म इति निश्चयः 12110014a अकूजनेन चेन् मोक्षो नात्र कूजेत् कथं चन 12110014c अवश्यं कूजितव्यं वा शङ्केरन् वाप्य् अकूजनात् 12110015a श्रेयस् तत्रानृतं वक्तुं सत्याद् इति विचारितम् 12110015c यः पापैः सह संबन्धान् मुच्यते शपथाद् इति 12110016a न च तेभ्यो धनं देयं शक्ये सति कथं चन 12110016c पापेभ्यो हि धनं दत्तं दातारम् अपि पीडयेत् 12110017a स्वशरीरोपरोधेन वरम् आदातुम् इच्छतः 12110017c सत्यसंप्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्व चित् 12110017e अनुक्त्वा तत्र तद् वाच्यं सर्वे ते ऽनृतवादिनः 12110018a प्राणात्यये विवाहे च वक्तव्यम् अनृतं भवेत् 12110018c अर्थस्य रक्षणार्थाय परेषां धर्मकारणात् 12110018e परेषां धर्मम् आकाङ्क्षन् नीचः स्याद् धर्मभिक्षुकः 12110019a प्रतिश्रुत्य तु दातव्यं श्वःकार्यस् तु बलात्कृतः 12110019c यः कश् चिद् धर्मसमयात् प्रच्युतो ऽधर्मम् आस्थितः 12110020a शठः स्वधर्मम् उत्सृज्य तम् इच्छेद् उपजीवितुम् 12110020c सर्वोपायैर् निहन्तव्यः पापो निकृतिजीवनः 12110021a धनम् इत्य् एव पापानां सर्वेषाम् इह निश्चयः 12110021c ये ऽविषह्या ह्य् असंभोज्या निकृत्या पतनं गताः 12110022a च्युता देवमनुष्येभ्यो यथा प्रेतास् तथैव ते 12110022c धनादानाद् दुःखतरं जीविताद् विप्रयोजनम् 12110023a अयं वो रोचतां धर्म इति वाच्यः प्रयत्नतः 12110023c न कश् चिद् अस्ति पापानां धर्म इत्य् एष निश्चयः 12110024a तथागतं च यो हन्यान् नासौ पापेन लिप्यते 12110024c स्वकर्मणा हतं हन्ति हत एव स हन्यते 12110024e तेषु यः समयं कश् चित् कुर्वीत हतबुद्धिषु 12110025a यथा काकश् च गृध्रश् च तथैवोपधिजीविनः 12110025c ऊर्ध्वं देहविमोक्षान्ते भवन्त्य् एतासु योनिषु 12110026a यस्मिन् यथा वर्तते यो मनुष्यस्; तस्मिंस् तथा वर्तितव्यं स धर्मः 12110026c मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः 12111001 युधिष्ठिर उवाच 12111001a क्लिश्यमानेषु भूतेषु तैस् तैर् भावैस् ततस् ततः 12111001c durgANy atitared yena tan me ब्रूहि पितामह 12111002 भीष्म उवाच 12111002a आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः 12111002c वर्तन्ते संयतात्मानो दुर्गाण्य् अतितरन्ति ते 12111003a ये दम्भान् न जपन्ति स्म येषां वृत्तिश् च संवृता 12111003c विषयांश् च निगृह्णन्ति दुर्गाण्य् अतितरन्ति ते 12111004a वासयन्त्य् अतिथीन् नित्यं नित्यं ये चानसूयकाः 12111004c नित्यं स्वाध्यायशीलाश् च दुर्गाण्य् अतितरन्ति ते 12111005a मातापित्रोश् च ये वृत्तिं वर्तन्ते धर्मकोविदाः 12111005c वर्जयन्ति दिवास्वप्नं दुर्गाण्य् अतितरन्ति ते 12111006a स्वेषु दारेषु वर्तन्ते न्यायवृत्तेष्व् ऋताव् ऋतौ 12111006c अग्निहोत्रपराः सन्तो दुर्गाण्य् अतितरन्ति ते 12111007a ये न लोभान् नयन्त्य् अर्थान् राजानो रजसावृताः 12111007c विषयान् परिरक्षन्तो दुर्गाण्य् अतितरन्ति ते 12111008a आहवेषु च ये शूरास् त्यक्त्वा मरणजं भयम् 12111008c धर्मेण जयम् इच्छन्तो दुर्गाण्य् अतितरन्ति ते 12111009a ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा 12111009c निक्षिप्तदण्डा भूतेषु दुर्गाण्य् अतितरन्ति ते 12111010a ये वदन्तीह सत्यानि प्राणत्यागे ऽप्य् उपस्थिते 12111010c प्रमाणभूता भूतानां दुर्गाण्य् अतितरन्ति ते 12111011a अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते 12111011c तपोनित्याः सुतपसो दुर्गाण्य् अतितरन्ति ते 12111012a कर्माण्य् अकुहकार्थानि येषां वाचश् च सूनृताः 12111012c येषाम् अर्थाश् च साध्वर्था दुर्गाण्य् अतितरन्ति ते 12111013a ये तपश् च तपस्यन्ति कौमारब्रह्मचारिणः 12111013c विद्यावेदव्रतस्नाता दुर्गाण्य् अतितरन्ति ते 12111014a ये च संशान्तरजसः संशान्ततमसश् च ये 12111014c सत्ये स्थिता महात्मानो दुर्गाण्य् अतितरन्ति ते 12111015a येषां न कश् चित् त्रसति त्रसन्ति न च कस्य चित् 12111015c येषाम् आत्मसमो लोको दुर्गाण्य् अतितरन्ति ते 12111016a परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः 12111016c ग्राम्याद् अन्नान् निवृत्ताश् च दुर्गाण्य् अतितरन्ति ते 12111017a सर्वान् देवान् नमस्यन्ति सर्वान् धर्मांश् च शृण्वते 12111017c ये श्रद्दधाना दान्ताश् च दुर्गाण्य् अतितरन्ति ते 12111018a ये न मानितम् इच्छन्ति मानयन्ति च ये परम् 12111018c मान्यमाना न मन्यन्ते दुर्गाण्य् अतितरन्ति ते 12111019a ये श्राद्धानि च कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः 12111019c सुविशुद्धेन मनसा दुर्गाण्य् अतितरन्ति ते 12111020a ये क्रोधं नैव कुर्वन्ति क्रुद्धान् संशमयन्ति च 12111020c न च कुप्यन्ति भृत्येभ्यो दुर्गाण्य् अतितरन्ति ते 12111021a मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः 12111021c जन्मप्रभृति मद्यं च दुर्गाण्य् अतितरन्ति ते 12111022a यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम् 12111022c वाक् सत्यवचनार्थाय दुर्गाण्य् अतितरन्ति ते 12111023a ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम् 12111023c भक्ता नारायणं ये च दुर्गाण्य् अतितरन्ति ते 12111024a य एष रक्तपद्माक्षः पीतवासा महाभुजः 12111024c सुहृद् भ्राता च मित्रं च संबन्धी च तवाच्युतः 12111025a य इमान् सकला&l लोकांश् चर्मवत् परिवेष्टयेत् 12111025c इच्छन् प्रभुर् अचिन्त्यात्मा गोविन्दः पुरुषोत्तमः 12111026a स्थितः प्रियहिते जिष्णोः स एष पुरुषर्षभ 12111026c राजंस् तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः 12111027a य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् 12111027c ते तरन्तीह दुर्गाणि न मे ऽत्रास्ति विचारणा 12111028a दुर्गातितरणं ये च पठन्ति श्रावयन्ति च 12111028c पाठयन्ति च विप्रेभ्यो दुर्गाण्य् अतितरन्ति ते 12111029a इति कृत्यसमुद्देशः कीर्तितस् ते मयानघ 12111029c संतरेद् येन दुर्गाणि परत्रेह च मानवः 12112001 युधिष्ठिर उवाच 12112001a असौम्याः सौम्यरूपेण सौम्याश् चासौम्यदर्शिनः 12112001c ईदृशान् पुरुषांस् तात कथं विद्यामहे वयम् 12112002 भीष्म उवाच 12112002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12112002c व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर 12112003a पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः 12112003c परहिंसारुचिः क्रूरो बभूव पुरुषाधमः 12112004a स त्व् आयुषि परिक्षीणे जगामानीप्सितां गतिम् 12112004c गोमायुत्वं च संप्राप्तो दूषितः पूर्वकर्मणा 12112005a संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः 12112005c न भक्षयति मांसानि परैर् उपहृतान्य् अपि 12112006a अहिंस्रः सर्वभूतेषु सत्यवाक् सुदृढव्रतः 12112006c चकार च यथाकामम् आहारं पतितैः फलैः 12112007a श्मशाने तस्य चावासो गोमायोः संमतो ऽभवत् 12112007c जन्मभूम्यनुरोधाच् च नान्यद् वासम् अरोचयत् 12112008a तस्य शौचम् अमृष्यन्तः सर्वे ते सहजातयः 12112008c चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः 12112009a वसन् पितृवने रौद्रे शौचं लप्सितुम् इच्छसि 12112009c इयं विप्रतिपत्तिस् ते यदा त्वं पिशिताशनः 12112010a तत्समो वा भवास्माभिर् भक्ष्यान् दास्यामहे वयम् 12112010c भुङ्क्ष्व शौचं परित्यज्य यद् धि भुक्तं तद् अस्ति ते 12112011a इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः 12112011c मधुरैः प्रश्रितैर् वाक्यैर् हेतुमद्भिर् अनिष्ठुरैः 12112012a अप्रमाणं प्रसूतिर् मे शीलतः क्रियते कुलम् 12112012c प्रार्थयिष्ये तु तत् कर्म येन विस्तीर्यते यशः 12112013a श्मशाने यदि वासो मे समाधिर् मे निशाम्यताम् 12112013c आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम् 12112014a आश्रमे यो द्विजं हन्याद् गां वा दद्याद् अनाश्रमे 12112014c किं नु तत् पातकं न स्यात् तद् वा दत्तं वृथा भवेत् 12112015a भवन्तः सर्वलोभेन केवलं भक्षणे रताः 12112015c अनुबन्धे तु ये दोषास् तान् न पश्यन्ति मोहिताः 12112016a अप्रत्ययकृतां गर्ह्याम् अर्थापनयदूषिताम् 12112016c इह चामुत्र चानिष्टां तस्माद् वृत्तिं न रोचये 12112017a तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः 12112017c कृत्वात्मसदृशां पूजां साचिव्ये ऽवर्धयत् स्वयम् 12112018a सौम्य विज्ञातरूपस् त्वं गच्छ यात्रां मया सह 12112018c व्रियन्ताम् ईप्सिता भोगाः परिहार्याश् च पुष्कलाः 12112019a तीक्ष्णा वयम् इति ख्याता भवतो ज्ञापयामहे 12112019c मृदुपूर्वं घातिनस् ते श्रेयश् चाधिगमिष्यति 12112020a अथ संपूज्य तद् वाक्यं मृगेन्द्रस्य महात्मनः 12112020c गोमायुः प्रश्रितं वाक्यं बभाषे किं चिद् आनतः 12112021a सदृशं मृगराजैतत् तव वाक्यं मदन्तरे 12112021c यत् सहायान् मृगयसे धर्मार्थकुशलाञ् शुचीन् 12112022a न शक्यम् अनमात्येन महत्त्वम् अनुशासितुम् 12112022c दुष्टामात्येन वा वीर शरीरपरिपन्थिना 12112023a सहायान् अनुरक्तांस् तु यतेतानुपसंहितान् 12112023c परस्परम् असंघुष्टान् विजिगीषून् अलोलुपान् 12112024a तान् अतीतोपधान् प्राज्ञान् हिते युक्तान् मनस्विनः 12112024c पूजयेथा महाभागान् यथाचार्यान् यथा pitqn 12112025a न त्व् एवं मम संतोषाद् रोचते ऽन्यन् मृगाधिप 12112025c न कामये सुखान् भोगान् ऐश्वर्यं वा त्वदाश्रयम् 12112026a न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः 12112026c ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे 12112027a संश्रयः श्लाघनीयस् त्वम् अन्येषाम् अपि भास्वताम् 12112027c कृतात्मा सुमहाभागः पापकेष्व् अप्य् अदारुणः 12112028a दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः 12112028c कृती चामोघकर्तासि भाव्यैश् च समलंकृतः 12112029a किं तु स्वेनास्मि संतुष्टो दुःखा वृत्तिर् अनुष्ठिता 12112029c सेवायाश् चापि नाभिज्ञः स्वच्छन्देन वनेचरः 12112030a राजोपक्रोशदोषाश् च सर्वे संश्रयवासिनाम् 12112030c वनचर्या च निःसङ्गा निर्भया निरवग्रहा 12112031a नृपेणाहूयमानस्य यत् तिष्ठति भयं हृदि 12112031c न तत् तिष्ठति तुष्टानां वने मूलफलाशिनाम् 12112032a पानीयं वा निरायासं स्वाद्व् अन्नं वा भयोत्तरम् 12112032c विचार्य खलु पश्यामि तत् सुखं यत्र निर्वृतिः 12112033a अपराधैर् न तावन्तो भृत्याः शिष्टा नराधिपैः 12112033c उपघातैर् यथा भृत्या दूषिता निधनं गताः 12112034a यदि त्व् एतन् मया कार्यं मृगेन्द्रो यदि मन्यते 12112034c समयं कृतम् इच्छामि वर्तितव्यं यथा मयि 12112035a मदीया माननीयास् ते श्रोतव्यं च हितं वचः 12112035c कल्पिता या च ते वृत्तिः सा भवेत् तव सुस्थिरा 12112036a न मन्त्रयेयम् अन्यैस् ते सचिवैः सह कर्हि चित् 12112036c नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि 12112037a एक एकेन संगम्य रहो ब्रूयां हितं तव 12112037c न च ते ज्ञातिकार्येषु प्रष्टव्यो ऽहं हिताहिते 12112038a मया संमन्त्र्य पश्चाच् च न हिंस्याः सचिवास् त्वया 12112038c मदीयानां च कुपितो मा त्वं दण्डं निपातयेः 12112039a एवम् अस्त्व् इति तेनासौ मृगेन्द्रेणाभिपूजितः 12112039c प्राप्तवान् मतिसाचिव्यं गोमायुर् व्याघ्रयोनितः 12112040a तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि 12112040c प्राद्विषन् कृतसंघाताः पूर्वभृत्या मुहुर् मुहुः 12112041a मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च 12112041c दोषेषु समतां नेतुम् ऐच्छन्न् अशुभबुद्धयः 12112042a अन्यथा ह्य् उचिताः पूर्वं परद्रव्यापहारिणः 12112042c अशक्ताः किं चिद् आदातुं द्रव्यं गोमायुयन्त्रिताः 12112043a व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते 12112043c धनेन महता चैव बुद्धिर् अस्य विलोभ्यते 12112044a न चापि स महाप्राज्ञस् तस्माद् धैर्याच् चचाल ह 12112044c अथास्य समयं कृत्वा विनाशाय स्थिताः परे 12112045a ईप्सितं च मृगेन्द्रस्य मांसं यत् तत्र संस्कृतम् 12112045c अपनीय स्वयं तद् धि तैर् न्यस्तं तस्य वेश्मनि 12112046a यदर्थं चाप्य् अपहृतं येन यच् चैव मन्त्रितम् 12112046c तस्य तद् विदितं सर्वं कारणार्थं च मर्षितम् 12112047a समयो ऽयं कृतस् तेन साचिव्यम् उपगच्छता 12112047c नोपघातस् त्वया ग्राह्यो राजन् मैत्रीम् इहेच्छता 12112048a भोजने चोपहर्तव्ये तन् मांसं न स्म दृश्यते 12112048c मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्य् उत 12112049a कृतकैश् चापि तन् मांसं मृगेन्द्रायोपवर्णितम् 12112049c सचिवेनोपनीतं ते विदुषा प्राज्ञमानिना 12112050a सरोषस् त्व् अथ शार्दूलः श्रुत्वा गोमायुचापलम् 12112050c बभूवामर्षितो राजा वधं चास्याभ्यरोचयत् 12112051a छिद्रं तु तस्य तद् दृष्ट्वा procus te पूर्वमन्त्रिणः 12112051c सर्वेषाम् एव सो ऽस्माकं वृत्तिभङ्गेषु वर्तते 12112052a इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते 12112052c श्रुतश् च स्वामिना पूर्वं यादृशो नैष तादृशः 12112053a वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः 12112053c धर्मच्छद्मा ह्य् अयं पापो वृथाचारपरिग्रहः 12112053e कार्यार्थं भोजनार्थेषु व्रतेषु कृतवाञ् श्रमम् 12112054a मांसापनयनं ज्ञात्वा व्याघ्रस् तेषां तु तद् वचः 12112054c आज्ञापयाम् आस तदा गोमायुर् वध्यताम् इति 12112055a शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः 12112055c मृगराजं हितैर् वाक्यैः संबोधयितुम् आगमत् 12112056a पुत्र नैतत् त्वया ग्राह्यं कपटारम्भसंवृतम् 12112056c कर्मसंघर्षजैर् दोषैर् दुष्यत्य् अशुचिभिः शुचिः 12112057a नोच्छ्रितं सहते कश् चित् प्रक्रिया वैरकारिका 12112057c शुचेर् अपि हि युक्तस्य दोष एव निपात्यते 12112058a लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः 12112058c मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः 12112058e अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः 12112059a बहवः पण्डिता लुब्धाः सर्वे मायोपजीविनः 12112059c कुर्युर् दोषम् अदोषस्य बृहस्पतिमतेर् अपि 12112060a शून्यात् तच् च गृहान् मांसं यद् अद्यापहृतं तव 12112060c नेच्छते दीयमानं च साधु तावद् विमृश्यताम् 12112061a असत्याः सत्यसंकाशाः सत्याश् चासत्यदर्शिनः 12112061c दृश्यन्ते विविधा भावास् तेषु युक्तं परीक्षणम् 12112062a तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव 12112062c न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः 12112063a तस्मात् प्रत्यक्षदृष्टो ऽपि युक्तम् अर्थः परीक्षितुम् 12112063c परीक्ष्य ज्ञापयन् ह्य् अर्थान् न पश्चात् परितप्यते 12112064a न दुष्करम् इदं पुत्र यत् प्रभुर् घातयेत् परम् 12112064c श्लाघनीया च वर्या च लोके प्रभवतां क्षमा 12112065a स्थापितो ऽयं पुत्र त्वया सामन्तेष्व् अधि विश्रुतः 12112065c दुःखेनासाद्यते पात्रं धार्यताम् एष ते सुहृत् 12112066a दूषितं परदोषैर् हि गृह्णीते यो ऽन्यथा शुचिम् 12112066c स्वयं संदूषितामात्यः क्षिप्रम् एव विनश्यति 12112067a तस्माद् अथारिसंघाताद् गोमायोः कश् चिद् आगतः 12112067c धर्मात्मा तेन चाख्यातं यथैतत् कपटं कृतम् 12112068a ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः 12112068c परिष्वक्तश् च सस्नेहं मृगेन्द्रेण पुनः पुनः 12112069a अनुज्ञाप्य मृगेन्द्रं तु गोमायुर् नीतिशास्त्रवित् 12112069c तेनामर्षेण संतप्तः प्रायम् आसितुम् ऐच्छत 12112070a शार्दूलस् तत्र गोमायुं स्नेहात् प्रस्रुतलोचनः 12112070c अवारयत् स धर्मिष्ठं पूजया प्रतिपूजयन् 12112071a तं स गोमायुर् आलोक्य स्नेहाद् आगतसंभ्रमम् 12112071c बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा 12112072a पूजितो ऽहं त्वया पूर्वं पश्चाच् चैव विमानितः 12112072c परेषाम् आस्पदं नीतो वस्तुं नार्हाम्य् अहं त्वयि 12112073a स्वसंतुष्टाश् च्युताः स्थानान् मानात् प्रत्यवरोपिताः 12112073c स्वयं चोपहृता भृत्या ये चाप्य् उपहृताः परैः 12112074a परिक्षीणाश् च लुब्धाश् च क्रूराः काराभितापिताः 12112074c हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः 12112075a संतापिताश् च ये के चिद् व्यसनौघप्रतीक्षिणः 12112075c अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः 12112076a अवमानेन युक्तस्य स्थापितस्य च मे पुनः 12112076c कथं यास्यसि विश्वासम् अहम् एष्यामि वा पुनः 12112077a समर्थ इति संगृह्य स्थापयित्वा परीक्ष्य च 12112077c कृतं च समयं भित्त्वा त्वयाहम् अवमानितः 12112078a प्रथमं यः समाख्यातः शीलवान् इति संसदि 12112078c न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता 12112079a एवं चावमतस्येह विश्वासं किं प्रयास्यसि 12112079c त्वयि चैव ह्य् अविश्वासे ममोद्वेगो भविष्यति 12112080a शङ्कितस् त्वम् अहं भीतः परे छिद्रानुदर्शिनः 12112080c अस्निग्धाश् चैव दुस्तोषाः कर्म चैतद् बहुच्छलम् 12112081a दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते 12112081c भिन्नश्लिष्टा तु या प्रीतिर् न सा स्नेहेन वर्तते 12112082a कश् चिद् एव हि भीतस् तु दृश्यते न परात्मनोः 12112082c कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास् तु दुर्लभाः 12112083a सुदुःखं पुरुषज्ञानं चित्तं ह्य् एषां चलाचलम् 12112083c समर्थो वाप्य् अशक्तो वा शतेष्व् एको ऽधिगम्यते 12112084a अकस्मात् प्रक्रिया nqNAm अकस्माच् चापकर्षणम् 12112084c शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात् 12112085a एवं बहुविधं सान्त्वम् उक्त्वा धर्मार्थहेतुमत् 12112085c प्रसादयित्वा राजानं गोमायुर् वनम् अभ्यगात् 12112086a अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान् 12112086c गोमायुः प्रायम् आसीनस् त्यक्त्वा देहं दिवं ययौ 12113001 युधिष्ठिर उवाच 12113001a किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत् 12113001c तन् ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर 12113002 भीष्म उवाच 12113002a हन्त ते ऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम् 12113002c यथा राज्ञेह कर्तव्यं यच् च कृत्वा सुखी भवेत् 12113003a न त्व् एवं वर्तितव्यं स्म यथेदम् अनुशुश्रुमः 12113003c उष्ट्रस्य सुमहद् वृत्तं तन् निबोध युधिष्ठिर 12113004a जातिस्मरो महान् उष्ट्रः प्राजापत्ययुगोद्भवः 12113004c तपः सुमहद् आतिष्ठद् अरण्ये संशितव्रतः 12113005a तपसस् तस्य चान्ते वै प्रीतिमान् अभवत् प्रभुः 12113005c वरेण छन्दयाम् आस ततश् चैनं पितामहः 12113006 उष्ट्र उवाच 12113006a भगवंस् त्वत्प्रसादान् मे दीर्घा ग्रीवा भवेद् इयम् 12113006c योजनानां शतं साग्रं या गच्छेच् चरितुं विभो 12113007 भीष्म उवाच 12113007a एवम् अस्त्व् इति चोक्तः स वरदेन महात्मना 12113007c प्रतिलभ्य वरं श्रेष्ठं ययाव् उष्ट्रः स्वकं वनम् 12113008a स चकार तद् आलस्यं वरदानात् स दुर्मतिः 12113008c न चैच्छच् चरितुं गन्तुं दुरात्मा कालमोहितः 12113009a स कदा चित् प्रसार्यैवं तां ग्रीवां शतयोजनाम् 12113009c चचाराश्रान्तहृदयो वातश् चागात् ततो महान् 12113010a स गुहायां शिरोग्रीवं निधाय पशुर् आत्मनः 12113010c आस्ताथ वर्षम् अभ्यागात् सुमहत् प्लावयज् जगत् 12113011a अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः 12113011c सदारस् तां गुहाम् आशु प्रविवेश जलार्दितः 12113012a स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः 12113012c अभक्षयत् ततो ग्रीवाम् उष्ट्रस्य भरतर्षभ 12113013a यदा त्व् अबुध्यतात्मानं भक्ष्यमाणं स वै पशुः 12113013c तदा संकोचने यत्नम् अकरोद् भृशदुःखितः 12113014a यावद् ऊर्ध्वम् अधश् चैव ग्रीवां संक्षिपते पशुः 12113014c तावत् तेन सदारेण जम्बुकेन स भक्षितः 12113015a स हत्वा भक्षयित्वा च जम्बुकोष्ट्रं ततस् तदा 12113015c विगते वातवर्षे च निश्चक्राम गुहामुखात् 12113016a एवं दुर्बुद्धिना प्राप्तम् उष्ट्रेण निधनं तदा 12113016c आलस्यस्य क्रमात् पश्य महद् दोषम् उपागतम् 12113017a त्वम् अप्य् एतं विधिं त्यक्त्वा योगेन नियतेन्द्रियः 12113017c वर्तस्व बुद्धिमूलं हि विजयं मनुर् अब्रवीत् 12113018a बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत 12113018c तानि जङ्घाजघन्यानि भारप्रत्यवराणि च 12113019a राज्यं तिष्ठति दक्षस्य संगृहीतेन्द्रियस्य च 12113019c गुप्तमन्त्रश्रुतवतः सुसहायस्य चानघ 12113020a परीक्ष्यकारिणो ऽर्थाश् च तिष्ठन्तीह युधिष्ठिर 12113020c सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम् 12113021a इदं हि सद्भिः कथितं विधिज्ञैः; पुरा महेन्द्रप्रतिमप्रभाव 12113021c मयापि चोक्तं तव शास्त्रदृष्ट्या; त्वम् अत्र युक्तः प्रचरस्व राजन् 12114001 युधिष्ठिर उवाच 12114001a राजा राज्यम् अनुप्राप्य दुर्बलो भरतर्षभ 12114001c अमित्रस्यातिवृद्धस्य कथं तिष्ठेद् असाधनः 12114002 भीष्म उवाच 12114002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12114002c सरितां चैव संवादं सागरस्य च भारत 12114003a सुरारिनिलयः शश्वत् सागरः सरितां पतिः 12114003c पप्रच्छ सरितः सर्वाः संशयं जातम् आत्मनः 12114004a समूलशाखान् पश्यामि निहतांश् छायिनो द्रुमान् 12114004c युष्माभिर् इह पूर्णाभिर् अन्यांस् तत्र न वेतसम् 12114005a अकायश् चाल्पसारश् च वेतसः कूलजश् च वः 12114005c अवज्ञाय नशक्यो वा किं चिद् वा तेन वः कृतम् 12114006a तद् अहं श्रोतुम् इच्छामि सर्वासाम् एव वो मतम् 12114006c यथा कूलानि चेमानि भित्त्वा नानीयते वशम् 12114007a ततः प्राह नदी गङ्गा वाक्यम् उत्तरम् अर्थवत् 12114007c हेतुमद् ग्राहकं चैव सागरं सरितां पतिम् 12114008a तिष्ठन्त्य् एते यथास्थानं नगा ह्य् एकनिकेतनाः 12114008c ततस् त्यजन्ति तत् स्थानं प्रातिलोम्याद् अचेतसः 12114009a वेतसो वेगम् आयान्तं दृष्ट्वा नमति नेतरः 12114009c स च वेगे ऽभ्यतिक्रान्ते स्थानम् आसाद्य तिष्ठति 12114010a कालज्ञः समयज्ञश् च सदा वश्यश् च नोद्रुमः 12114010c अनुलोमस् तथास्तब्धस् तेन नाभ्येति वेतसः 12114011a मारुतोदकवेगेन ये नमन्त्य् उन्नमन्ति च 12114011c ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् 12114012a यो हि शत्रोर् विवृद्धस्य प्रभोर् वधविनाशने 12114012c पूर्वं न सहते वेगं क्षिप्रम् एव स नश्यति 12114013a सारासारं बलं वीर्यम् आत्मनो द्विषतश् च यः 12114013c जानन् विचरति प्राज्ञो न स याति पराभवम् 12114014a एवम् एव यदा विद्वान् मन्येतातिबलं रिपुम् 12114014c संश्रयेद् वैतसीं वृत्तिम् एवं प्रज्ञानलक्षणम् 12115001 युधिष्ठिर उवाच 12115001a विद्वान् मूर्खप्रगल्भेन मृदुस् तीक्ष्णेन भारत 12115001c आक्रुश्यमानः सदसि कथं कुर्याद् अरिंदम 12115002 भीष्म उवाच 12115002a श्रूयतां पृथिवीपाल यथैषो ऽर्थो ऽनुगीयते 12115002c सदा सुचेताः सहते नरस्येहाल्पचेतसः 12115003a अरुष्यन् क्रुश्यमानस्य सुकृतं नाम विन्दति 12115003c दुष्कृतं चात्मनो मर्षी रुष्यत्य् एवापमार्ष्टि वै 12115004a टिट्टिभं तम् उपेक्षेत वाशमानम् इवातुरम् 12115004c लोकविद्वेषम् आपन्नो निष्फलं प्रतिपद्यते 12115005a इति स श्लाघते नित्यं तेन पापेन कर्मणा 12115005c इदम् उक्तो मया कश् चित् संमतो जनसंसदि 12115005e स तत्र व्रीडितः शुष्को मृतकल्पो ऽवतिष्ठति 12115006a श्लाघन्न् अश्लाघनीयेन कर्मणा निरपत्रपः 12115006c उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः 12115007a यद् यद् ब्रूयाद् अल्पमतिस् तत् तद् अस्य सहेत् सदा 12115007c प्राकृतो हि प्रशंसन् वा निन्दन् वा किं करिष्यति 12115007e वने काक इवाबुद्धिर् वाशमानो निरर्थकम् 12115008a यदि वाग्भिः प्रयोगः स्यात् प्रयोगे पापकर्मणः 12115008c वाग् एवार्थो भवेत् तस्य न ह्य् एवार्थो जिघांसतः 12115009a निषेकं विपरीतं स आचष्टे वृत्तचेष्टया 12115009c मयूर इव कौपीनं नृत्यन् संदर्शयन्न् इव 12115010a यस्यावाच्यं न लोके ऽस्ति नाकार्यं वापि किं चन 12115010c वाचं तेन न संदध्याच् छुचिः संक्लिष्टकर्मणा 12115011a प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः 12115011c स मानवः श्ववल् लोके नष्टलोकपरायणः 12115012a तादृग् जनशतस्यापि यद् ददाति जुहोति च 12115012c परोक्षेणापवादेन तन् नाशयति स क्षणात् 12115013a तस्मात् प्राज्ञो नरः सद्यस् तादृशं पापचेतसम् 12115013c वर्जयेत् साधुभिर् वर्ज्यं सारमेयामिषं यथा 12115014a परिवादं ब्रुवाणो हि दुरात्मा वै महात्मने 12115014c प्रकाशयति दोषान् स्वान् सर्पः फणम् इवोच्छ्रितम् 12115015a तं स्वकर्माणि कुर्वाणं प्रतिकर्तुं य इच्छति 12115015c भस्मकूट इवाबुद्धिः खरो रजसि मज्जति 12115016a मनुष्यशालावृकम् अप्रशान्तं; जनापवादे सततं निविष्टम् 12115016c मातङ्गम् उन्मत्तम् इवोन्नदन्तं; त्यजेत तं श्वानम् इवातिरौद्रम् 12115017a अधीरजुष्टे पथि वर्तमानं; दमाद् अपेतं विनयाच् च पापम् 12115017c अरिव्रतं नित्यम् अभूतिकामं; धिग् अस्तु तं पापमतिं मनुष्यम् 12115018a प्रत्युच्यमानस् तु हि भूय एभिर्; निशाम्य मा भूस् त्वम् अथार्तरूपः 12115018c उच्चस्य नीचेन हि संप्रयोगं; विगर्हयन्ति स्थिरबुद्धयो ये 12115019a क्रुद्धो दशार्धेन हि ताडयेद् वा; स पांसुभिर् वापकिरेत् तुषैर् वा 12115019c विवृत्य दन्तांश् च विभीषयेद् वा; सिद्धं हि मूर्खे कुपिते नृशंसे 12115020a विगर्हणां परमदुरात्मना कृतां; सहेत यः संसदि दुर्जनान् नरः 12115020c पठेद् इदं चापि निदर्शनं सदा; न वाङ्मयं स लभति किं चिद् अप्रियम् 12116001 युधिष्ठिर उवाच 12116001a पितामह महाप्राज्ञ संशयो मे महान् अयम् 12116001c स च्छेत्तव्यस् त्वया राजन् भवान् कुलकरो हि नः 12116002a पुरुषाणाम् अयं तात दुर्वृत्तानां दुरात्मनाम् 12116002c कथितो वाक्यसंचारस् ततो विज्ञापयामि ते 12116003a यद् धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम् 12116003c आयत्यां च तदात्वे च क्षेमवृद्धिकरं च यत् 12116004a पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत् 12116004c अन्नपाने शरीरे च हितं यत् तद् ब्रवीहि मे 12116005a अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृतः 12116005c असुहृत् समुपेतो वा स कथं रञ्जयेत् प्रजाः 12116006a यो ह्य् असत्प्रग्रहरतिः स्नेहरागबलात्कृतः 12116006c इन्द्रियाणाम् अनीशत्वाद् असज्जनबुभूषकः 12116007a तस्य भृत्या विगुणतां यान्ति सर्वे कुलोद्गताः 12116007c न च भृत्यफलैर् अर्थैः स राजा संप्रयुज्यते 12116008a एतान् मे संशयस्थस्य राजधर्मान् सुदुर्लभान् 12116008c बृहस्पतिसमो बुद्ध्या भवाञ् शंसितुम् अर्हति 12116009a शंसिता पुरुषव्याघ्र त्वं नः कुलहिते रतः 12116009c क्षत्ता चैव पटुप्रज्ञो यो नः शंसति सर्वदा 12116010a त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम् 12116010c अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्य् अहं सुखम् 12116011a कीदृषाः संनिकर्षस्था भृत्याः स्युर् वा गुणान्विताः 12116011c कीदृशैः किंकुलीनैर् वा सह यात्रा विधीयते 12116012a न ह्य् एको भृत्यरहितो राजा भवति रक्षिता 12116012c राज्यं चेदं जनः सर्वस् तत् कुलीनो ऽभिशंसति 12116013a न हि प्रशास्तुं राज्यं हि शक्यम् एकेन भारत 12116013c असहायवता तात नैवार्थाः के चिद् अप्य् उत 12116013e लब्धुं लब्ध्वा चापि सदा रक्षितुं भरतर्षभ 12116014 भीष्म उवाच 12116014a यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः 12116014c हितैषी कुलजः स्निग्धः स राज्यफलम् अश्नुते 12116015a मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः 12116015c नृपतेर् मतिदाः सन्ति संबन्धज्ञानकोविदाः 12116016a अनागतविधातारः कालज्ञानविशारदाः 12116016c अतिक्रान्तम् अशोचन्तः स राज्यफलम् अश्नुते 12116017a समदुःखसुखा यस्य सहायाः सत्यकारिणः 12116017c अर्थचिन्तापरा यस्य स राज्यफलम् अश्नुते 12116018a यस्य नार्तो जनपदः संनिकर्षगतः सदा 12116018c अक्षुद्रः सत्पथालम्बी स राज्यफलभाग् भवेत् 12116019a कोशाक्षपटलं यस्य कोशवृद्धिकरैर् जनैः 12116019c आप्तैस् तुष्टैश् च सततं धार्यते स नृपोत्तमः 12116020a कोष्ठागारम् असंहार्यैर् आप्तैः संचयतत्परैः 12116020c पात्रभूतैर् अलुब्धैश् च पाल्यमानं गुणीभवेत् 12116021a व्यवहारश् च नगरे यस्य कर्मफलोदयः 12116021c दृश्यते शङ्खलिखितः स धर्मफलभाग् भवेत् 12116022a संगृहीतमनुष्यश् च यो राजा राजधर्मवित् 12116022c षड्वर्गं प्रतिगृह्णन् स धर्मात् फलम् उपाश्नुते 12117001 भीष्म उवाच 12117001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12117001c निदर्शनकरं लोके सज्जनाचरितं सदा 12117002a अस्यैवार्थस्य सदृशं यच् छ्रुतं मे तपोवने 12117002c जामदग्न्यस्य रामस्य यद् उक्तम् ऋषिसत्तमैः 12117003a वने महति कस्मिंश् चिद् अमनुष्यनिषेविते 12117003c ऋषिर् मूलफलाहारो नियतो नियतेन्द्रियः 12117004a दीक्षादमपरः शान्तः स्वाध्यायपरमः शुचिः 12117004c उपवासविशुद्धात्मा सततं सत्पथे स्थितः 12117005a तस्य संदृश्य सद्भावम् उपविष्टस्य धीमतः 12117005c सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः 12117006a सिंहव्याघ्राः सशरभा मत्ताश् चैव महागजाः 12117006c द्वीपिनः खड्गभल्लूका ये चान्ये भीमदर्शनाः 12117007a ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः 12117007c तस्यर्षेः शिष्यवच् चैव न्यग्भूताः प्रियकारिणः 12117008a दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम् 12117008c ग्राम्यस् त्व् एकः पशुस् तत्र नाजहाच् छ्वा महामुनिम् 12117009a भक्तो ऽनुरक्तः सततम् उपवासकृशो ऽबलः 12117009c फलमूलोत्कराहारः शान्तः शिष्टाकृतिर् यथा 12117010a तस्यर्षेर् उपविष्टस्य पादमूले महामुनेः 12117010c मनुष्यवद् गतो भावः स्नेहबद्धो ऽभवद् भृशम् 12117011a ततो ऽभ्ययान् महावीर्यो द्वीपी क्षतजभोजनः 12117011c श्वार्थम् अत्यन्तसंदुष्टः क्रूरः काल इवान्तकः 12117012a लेलिह्यमानस् तृषितः पुच्छास्फोटनतत्परः 12117012c व्यादितास्यः क्षुधाभग्नः प्रार्थयानस् तदामिषम् 12117013a तं दृष्ट्वा क्रूरम् आयान्तं जीवितार्थी नराधिप 12117013c प्रोवाच श्वा मुनिं तत्र यत् तच् छृणु महामते 12117014a श्वशत्रुर् भगवन्न् अत्र द्वीपी मां हन्तुम् इच्छति 12117014c त्वत्प्रसादाद् भयं न स्यात् तस्मान् मम महामुने 12117015 मुनिर् उवाच 12117015a न भयं द्वीपिनः कार्यं मृत्युतस् ते कथं चन 12117015c एष श्वरूपरहितो द्वीपी भवसि पुत्रक 12117016 भीष्म उवाच 12117016a ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः 12117016c चित्राङ्गो विस्फुरन् हृष्टो वने वसति निर्भयः 12117017a ततो ऽभ्ययान् महारौद्रो व्यादितास्यः क्षुधान्वितः 12117017c द्वीपिनं लेलिहद् वक्त्रो व्याघ्रो रुधिरलालसः 12117018a व्याघ्रं दृष्ट्वा क्षुधाभग्नं दंष्ट्रिणं वनगोचरम् 12117018c द्वीपी जीवितरक्षार्थम् ऋषिं शरणम् एयिवान् 12117019a ततः संवासजं स्नेहम् ऋषिणा कुर्वता सदा 12117019c स द्वीपी व्याघ्रतां नीतो रिपुभिर् बलवत्तरः 12117019e ततो दृष्ट्वा स शार्दूलो नाभ्यहंस् तं विशां पते 12117020a स तु श्वा व्याघ्रतां प्राप्य बलवान् पिशिताशनः 12117020c न मूलफलभोगेषु स्पृहाम् अप्य् अकरोत् तदा 12117021a यथा मृगपतिर् नित्यं प्रकाङ्क्षति वनौकसः 12117021c तथैव स महाराज व्याघ्रः समभवत् तदा 12117022a व्याघ्रस् तूटजमूलस्थस् तृप्तः सुप्तो हतैर् मृगैः 12117022c नागश् चागात् तम् उद्देशं मत्तो मेघ इवोत्थितः 12117023a प्रभिन्नकरटः प्रांशुः पद्मी विततमस्तकः 12117023c सुविषाणो महाकायो मेघगम्भीरनिस्वनः 12117024a तं दृष्ट्वा कुञ्जरं मत्तम् आयान्तं मदगर्वितम् 12117024c व्याघ्रो हस्तिभयात् त्रस्तस् तम् ऋषिं शरणं ययौ 12117025a ततो ऽनयत् कुञ्जरतां तं व्याघ्रम् ऋषिसत्तमः 12117025c महामेघोपमं दृष्ट्वा तं स भीतो ऽभवद् गजः 12117026a ततः कमलषण्डानि शल्लकीगहनानि च 12117026c व्यचरत् स मुदा युक्तः पद्मरेणुविभूषितः 12117027a कदा चिद् रममाणस्य हस्तिनः सुमुखं तदा 12117027c ऋषेस् तस्योटजस्थस्य कालो ऽगच्छन् निशानिशम् 12117028a अथाजगाम तं देशं केसरी केसरारुणः 12117028c गिरिकन्दरजो भीमः सिंहो नागकुलान्तकः 12117029a तं दृष्ट्वा सिंहम् आयान्तं नागः सिंहभयाकुलः 12117029c ऋषिं शरणम् आपेदे वेपमानो भयातुरः 12117030a ततः स सिंहतां नीतो नागेन्द्रो मुनिना तदा 12117030c वन्यं नागणयत् सिंहं तुल्यजातिसमन्वयात् 12117031a दृष्ट्वा च सो ऽनशत् सिंहो वन्यो भीसन्नवाग्बलः 12117031c स चाश्रमे ऽवसत् सिंहस् तस्मिन्न् एव वने सुखी 12117032a न त्व् अन्ये क्षुद्रपशवस् तपोवननिवासिनः 12117032c व्यदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा 12117033a कदा चित् कालयोगेन सर्वप्राणिविहिंसकः 12117033c बलवान् क्षतजाहारो नानासत्त्वभयंकरः 12117034a अष्टपाद् ऊर्ध्वचरणः शरभो वनगोचरः 12117034c तं सिंहं हन्तुम् आगच्छन् मुनेस् तस्य निवेशनम् 12117035a तं मुनिः शरभं चक्रे बलोत्कटम् अरिंदम 12117035c ततः स शरभो वन्यो मुनेः शरभम् अग्रतः 12117035e दृष्ट्वा बलिनम् अत्युग्रं द्रुतं संप्राद्रवद् भयात् 12117036a स एवं शरभस्थाने न्यस्तो वै मुनिना तदा 12117036c मुनेः पार्श्वगतो नित्यं शारभ्यं सुखम् आप्तवान् 12117037a ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात् 12117037c दिशः संप्राद्रवन् राजन् भयाज् जीवितकाङ्क्षिणः 12117038a शरभो ऽप्य् अतिसंदुष्टो नित्यं प्राणिवधे रतः 12117038c फलमूलाशनं शान्तं नैच्छत् स पिशिताशनः 12117039a ततो रुधिरतर्षेण बलिना शरभो ऽन्वितः 12117039c इयेष तं मुनिं हन्तुम् अकृतज्ञः श्वयोनिजः 12117040a ततस् तेन तपःशक्त्या विदितो ज्ञानचक्षुषा 12117040c विज्ञाय च महाप्राज्ञो मुनिः श्वानं तम् उक्तवान् 12117041a श्वा त्वं द्वीपित्वम् आपन्नो द्वीपी व्याघ्रत्वम् आगतः 12117041c व्याघ्रो नागो मदपटुर् नागः सिंहत्वम् आप्तवान् 12117042a सिंहो ऽतिबलसंयुक्तो भूयः शरभतां गतः 12117042c मया स्नेहपरीतेन न विमृष्टः कुलान्वयः 12117043a यस्माद् एवम् अपापं मां पाप हिंसितुम् इच्छसि 12117043c तस्मात् स्वयोनिम् आपन्नः श्वैव त्वं हि भविष्यसि 12117044a ततो मुनिजनद्वेषाद् दुष्टात्मा श्वाकृतो ऽबुधः 12117044c ऋषिणा शरभः शप्तः स्वं रूपं पुनर् आप्तवान् 12118001 भीष्म उवाच 12118001a स श्वा प्रकृतिम् आपन्नः परं दैन्यम् उपागमत् 12118001c ऋषिणा हुंकृतः पापस् तपोवनबहिष्कृतः 12118002a एवं राज्ञा मतिमता विदित्वा शीलशौचताम् 12118002c आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम् 12118003a अनुक्रोशं बलं वीर्यं भावं संप्रशमं क्षमाम् 12118003c भृत्या ये यत्र योग्याः स्युस् तत्र स्थाप्याः सुशिक्षिताः 12118004a नापरीक्ष्य महीपालः प्रकर्तुं भृत्यम् अर्हति 12118004c अकुलीननराकीर्णो न राजा सुखम् एधते 12118005a कुलजः प्रकृतो राज्ञा तत्कुलीनतया सदा 12118005c न पापे कुरुते बुद्धिं निन्द्यमानो ऽप्य् अनागसि 12118006a अकुलीनस् तु पुरुषः प्रकृतः साधुसंक्षयात् 12118006c दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत् 12118007a कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम् 12118007c सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा 12118008a कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम् 12118008c अलुब्धं लब्धसंतुष्टं स्वामिमित्रबुभूषकम् 12118009a सचिवं देशकालज्ञं सर्वसंग्रहणे रतम् 12118009c सत्कृतं युक्तमनसं हितैषिणम् अतन्द्रितम् 12118010a युक्ताचारं स्वविषये संधिविग्रहकोविदम् 12118010c राज्ञस् त्रिवर्गवेत्तारं पौरजानपदप्रियम् 12118011a खातकव्यूहतत्त्वज्ञं बलहर्षणकोविदम् 12118011c इङ्गिताकारतत्त्वज्ञं यात्रायानविशारदम् 12118012a हस्तिशिक्षासु तत्त्वज्ञम् अहंकारविवर्जितम् 12118012c प्रगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम् 12118013a चोक्षं चोक्षजनाकीर्णं सुवेषं सुखदर्शनम् 12118013c नायकं नीतिकुशलं गुणषष्ट्या समन्वितम् 12118014a अस्तब्धं प्रश्रितं शक्तं मृदुवादिनम् एव च 12118014c धीरं श्लक्ष्णं महर्द्धिं च देशकालोपपादकम् 12118015a सचिवं यः प्रकुरुते न चैनम् अवमन्यते 12118015c तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेर् इव 12118016a एतैर् एव गुणैर् युक्तो राजा शास्त्रविशारदः 12118016c एष्टव्यो धर्मपरमः प्रजापालनतत्परः 12118017a धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित् 12118017c शुश्रूषुः श्रुतवाञ् श्रोता ऊहापोहविशारदः 12118018a मेधावी धारणायुक्तो यथान्यायोपपादकः 12118018c दान्तः सदा प्रियाभाषी क्षमावांश् च विपर्यये 12118019a दानाच्छेदे स्वयंकारी सुद्वारः सुखदर्शनः 12118019c आर्तहस्तप्रदो नित्यम् आप्तंमन्यो नये रतः 12118020a नाहंवादी न निर्द्वंद्वो न यत्किंचनकारकः 12118020c कृते कर्मण्य् अमोघानां कर्ता भृत्यजनप्रियः 12118021a संगृहीतजनो ऽस्तब्धः प्रसन्नवदनः सदा 12118021c दाता भृत्यजनावेक्षी न क्रोधी सुमहामनाः 12118022a युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासकः 12118022c चारनेत्रः परावेक्षी धर्मार्थकुशलः सदा 12118023a राजा गुणशताकीर्ण एष्टव्यस् तादृशो भवेत् 12118023c योधाश् चैव मनुष्येन्द्र सर्वैर् गुणगुणैर् वृताः 12118024a अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणाः 12118024c न विमानयितव्याश् च राज्ञा वृद्धिम् अभीप्सता 12118025a योधाः समरशौटीराः कृतज्ञाः शस्त्रकोविदाः 12118025c धर्मशास्त्रसमायुक्ताः पदातिजनसंयुताः 12118026a अर्थमानविवृद्धाश् च रथचर्याविशारदाः 12118026c इष्वस्त्रकुशला यस्य तस्येयं नृपतेर् मही 12118027a सर्वसंग्रहणे युक्तो नृपो भवति यः सदा 12118027c उत्थानशीलो मित्राढ्यः स राजा राजसत्तमः 12118028a शक्या अश्वसहस्रेण वीरारोहेण भारत 12118028c संगृहीतमनुष्येण कृत्स्ना जेतुं वसुंधरा 12119001 भीष्म उवाच 12119001a एवं शुनासमान् भृत्यान् स्वस्थाने यो नराधिपः 12119001c नियोजयति कृत्येषु स राज्यफलम् अश्नुते 12119002a न श्वा स्वस्थानम् उत्क्रम्य प्रमाणम् अभि सत्कृतः 12119002c आरोप्यः श्वा स्वकात् स्थानाद् उत्क्रम्यान्यत् प्रपद्यते 12119003a स्वजातिकुलसंपन्नाः स्वेषु कर्मस्व् अवस्थिताः 12119003c प्रकर्तव्या बुधा भृत्या नास्थाने प्रक्रिया क्षमा 12119004a अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति 12119004c स भृत्यगुणसंपन्नं राजा फलम् उपाश्नुते 12119005a शरभः शरभस्थाने सिंहः सिंह इवोर्जितः 12119005c व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा 12119006a कर्मस्व् इहानुरूपेषु न्यस्या भृत्या यथाविधि 12119006c प्रतिलोमं न भृत्यास् ते स्थाप्याः कर्मफलैषिणा 12119007a यः प्रमाणम् अतिक्रम्य प्रतिलोमं नराधिपः 12119007c भृत्यान् स्थापयते ऽबुद्धिर् न स रञ्जयते प्रजाः 12119008a न बालिशा न च क्षुद्रा न चाप्रतिमितेन्द्रियाः 12119008c नाकुलीना नराः पार्श्वे स्थाप्या राज्ञा हितैषिणा 12119009a साधवः कुशलाः शूरा ज्ञानवन्तो ऽनसूयकाः 12119009c अक्षुद्राः शुचयो दक्षा नराः स्युः पारिपार्श्वकाः 12119010a न्यग्भूतास् तत्पराः क्षान्ताश् चौक्षाः प्रकृतिजाः शुभाः 12119010c स्वे स्वे स्थाने ऽपरिक्रुष्टास् ते स्यू राज्ञो बहिश्चराः 12119011a सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत् 12119011c असिंहः सिंहसहितः सिंहवल् लभते फलम् 12119012a यस् तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः 12119012c न स सिंहफलं भोक्तुं शक्तः श्वभिर् उपासितः 12119013a एवम् एतैर् मनुष्येन्द्र शूरैः प्राज्ञैर् बहुश्रुतैः 12119013c कुलीनैः सह शक्येत कृत्स्नां जेतुं वसुंधराम् 12119014a नावैद्यो नानृजुः पार्श्वे नाविद्यो नामहाधनः 12119014c संग्राह्यो वसुधापालैर् भृत्यो भृत्यवतां वर 12119015a बाणवद् विसृता यान्ति स्वामिकार्यपरा जनाः 12119015c ये भृत्याः पार्थिवहितास् तेषां सान्त्वं प्रयोजयेत् 12119016a कोशश् च सततं रक्ष्यो यत्नम् आस्थाय राजभिः 12119016c कोशमूला हि राजानः कोशमूलकरो भव 12119017a कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसंचितम् 12119017c सदास्तु सत्सु संन्यस्तं धनधान्यपरो भव 12119018a नित्ययुक्ताश् च ते भृत्या भवन्तु रणकोविदाः 12119018c वाजिनां च प्रयोगेषु वैशारद्यम् इहेष्यते 12119019a ज्ञातिबन्धुजनावेक्षी मित्रसंबन्धिसंवृतः 12119019c पौरकार्यहितान्वेषी भव कौरवनन्दन 12119020a एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मया 12119020c श्वा ते निदर्शनं तात किं भूयः श्रोतुम् इच्छसि 12120001 युधिष्ठिर उवाच 12120001a राजवृत्तान्य् अनेकानि त्वया प्रोक्तानि भारत 12120001c पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः 12120002a तद् एव विस्तरेणोक्तं पूर्वैर् दृष्टं सतां मतम् 12120002c प्रणयं राजधर्माणां प्रब्रूहि भरतर्षभ 12120003 भीष्म उवाच 12120003a रक्षणं सर्वभूतानाम् इति क्षत्रे परं मतम् 12120003c तद् यथा रक्षणं कुर्यात् तथा शृणु महीपते 12120004a यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः 12120004c तथा बहुविधं राजा रूपं कुर्वीत धर्मवित् 12120005a तैक्ष्ण्यं जिह्मत्वम् आदान्त्यं सत्यम् आर्जवम् एव च 12120005c मध्यस्थः सत्त्वम् आतिष्ठंस् तथा वै सुखम् ऋच्छति 12120006a यस्मिन्न् अर्थे हितं यत् स्यात् तद् वर्णं रूपम् आविशेत् 12120006c बहुरूपस्य राज्ञो हि सूक्ष्मो ऽप्य् अर्थो न सीदति 12120007a नित्यं रक्षितमन्त्रः स्याद् यथा मूकः शरच्छिखी 12120007c श्लक्ष्णाक्षरतनुः श्रीमान् भवेच् छास्त्रविशारदः 12120008a आपद्द्वारेषु यत्तः स्याज् जलप्रस्रवणेष्व् इव 12120008c शैलवर्षोदकानीव द्विजान् सिद्धान् समाश्रयेत् 12120009a अर्थकामः शिखां राजा कुर्याद् धर्मध्वजोपमाम् 12120009c नित्यम् उद्यतदण्डः स्याद् आचरेच् चाप्रमादतः 12120009e लोके चायव्ययौ दृष्ट्वा वृक्षाद् वृक्षम् इवाप्लवन् 12120010a मृजावान् स्यात् स्वयूथ्येषु भावानि चरणैः क्षिपेत् 12120010c जातपक्षः परिस्पन्देद् रक्षेद् वैकल्यम् आत्मनः 12120011a दोषान् विवृणुयाच् छत्रोः परपक्षान् विधूनयेत् 12120011c काननेष्व् इव पुष्पाणि बर्हीवार्थान् समाचरेत् 12120012a उच्छ्रितान् आश्रयेत् स्फीतान् नरेन्द्रान् अचलोपमान् 12120012c श्रयेच् छायाम् अविज्ञातां गुप्तं शरणम् आश्रयेत् 12120013a प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने 12120013c मायूरेण गुणेनैव स्त्रीभिश् चालक्षितश् चरेत् 12120013e न जह्याच् च तनुत्राणं रक्षेद् आत्मानम् आत्मना 12120014a चारभूमिष्व् अभिगमान् पाशांश् च परिवर्जयेत् 12120014c पीडयेच् चापि तां भूमिं प्रणश्येद् गहने पुनः 12120015a हन्यात् क्रुद्धान् अतिविषान् ये जिह्मगतयो ऽहितान् 12120015c नाश्रयेद् बालबर्हाणि सन्निवासानि वासयेत् 12120016a सदा बर्हिनिभः कामं प्रसक्तिकृतम् आचरेत् 12120016c सर्वतश् चाददेत् प्रज्ञां पतंगान् गहनेष्व् इव 12120016e एवं मयूरवद् राजा स्वराष्ट्रं परिपालयेत् 12120017a आत्मवृद्धिकरीं नीतिं विदधीत विचक्षणः 12120017c आत्मसंयमनं बुद्ध्या परबुद्ध्यावतारणम् 12120017e बुद्ध्या चात्मगुणप्राप्तिर् एतच् छास्त्रनिदर्शनम् 12120018a परं चाश्वासयेत् साम्ना स्वशक्तिं चोपलक्षयेत् 12120018c आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत् 12120018e सान्त्वयोगमतिः प्राज्ञः कार्याकार्यविचारकः 12120019a निगूढबुद्धिर् धीरः स्याद् वक्तव्ये वक्ष्यते तथा 12120019c संनिकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः 12120019e स्वभावम् एष्यते तप्तं कृष्णायसम् इवोदके 12120020a अनुयुञ्जीत कृत्यानि सर्वाण्य् एव महीपतिः 12120020c आगमैर् उपदिष्टानि स्वस्य चैव परस्य च 12120021a क्षुद्रं क्रूरं तथा प्राज्ञं शूरं चार्थविशारदम् 12120021c स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः 12120022a अप्य् अदृष्ट्वा नियुक्तानि अनुरूपेषु कर्मसु 12120022c सर्वांस् तान् अनुवर्तेत स्वरांस् तन्त्रीर् इवायता 12120023a धर्माणाम् अविरोधेन सर्वेषां प्रियम् आचरेत् 12120023c ममायम् इति राजा यः स पर्वत इवाचलः 12120024a व्यवसायं समाधाय सूर्यो रश्मिम् इवायताम् 12120024c धर्मम् एवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये 12120025a कुलप्रकृतिदेशानां धर्मज्ञान् मृदुभाषिणः 12120025c मध्ये वयसि निर्दोषान् हिते युक्ताञ् जितेन्द्रियान् 12120026a अलुब्धाञ् शिक्षितान् दान्तान् धर्मेषु परिनिष्ठितान् 12120026c स्थापयेत् सर्वकार्येषु राजा धर्मार्थरक्षिणः 12120027a एतेनैव प्रकारेण कृत्यानाम् आगतिं गतिम् 12120027c युक्तः समनुतिष्ठेत तुष्टश् चारैर् उपस्कृतः 12120028a अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः 12120028c आत्मप्रत्ययकोशस्य वसुधैव वसुंधरा 12120029a व्यक्तश् चानुग्रहो यस्य यथार्थश् चापि निग्रहः 12120029c गुप्तात्मा गुप्तराष्ट्रश् च स राजा राजधर्मवित् 12120030a नित्यं राष्ट्रम् अवेक्षेत गोभिः सूर्य इवोत्पतन् 12120030c चारांश् च नचरान् विद्यात् तथा बुद्ध्या न संज्वरेत् 12120031a कालप्राप्तम् उपादद्यान् नार्थं राजा प्रसूचयेत् 12120031c अहन्य् अहनि संदुह्यान् महीं गाम् इव बुद्धिमान् 12120032a यथा क्रमेण पुष्पेभ्यश् चिनोति मधु षट्पदः 12120032c तथा द्रव्यम् उपादाय राजा कुर्वीत संचयम् 12120033a यद् धि गुप्तावशिष्टं स्यात् तद् धितं धर्मकामयोः 12120033c संचयानुविसर्गी स्याद् राजा शास्त्रविद् आत्मवान् 12120034a नाल्पम् अर्थं परिभवेन् नावमन्येत शात्रवान् 12120034c बुद्ध्यावबुध्येद् आत्मानं न चाबुद्धिषु विश्वसेत् 12120035a धृतिर् दाक्ष्यं संयमो बुद्धिर् अग्र्या; धैर्यं शौर्यं देशकालो ऽप्रमादः 12120035c स्वल्पस्य वा महतो वापि वृद्धौ; धनस्यैतान्य् अष्ट समिन्धनानि 12120036a अग्निस्तोको वर्धते ह्य् आज्यसिक्तो; बीजं चैकं बहुसाहस्रम् एति 12120036c क्षयोदयौ विपुलौ संनिशाम्य; तस्माद् अल्पं नावमन्येत विद्वान् 12120037a बालो ऽबालः स्थविरो वा रिपुर् यः; सदा प्रमत्तं पुरुषं निहन्यात् 12120037c कालेनान्यस् तस्य मूलं हरेत; कालज्ञाता पार्थिवानां वरिष्ठः 12120038a हरेत् कीर्तिं धर्मम् अस्योपरुन्ध्याद्; अर्थे दीर्घं वीर्यम् अस्योपहन्यात् 12120038c रिपुर् द्वेष्टा दुर्बलो वा बली वा; तस्माच् छत्रौ नैव हेडेद् यतात्मा 12120039a क्षयं शत्रोः संचयं पालनं चाप्य्; उभौ चार्थौ सहितौ धर्मकामौ 12120039c अतश् चान्यन् मतिमान् संदधीत; तस्माद् राजा बुद्धिमन्तं श्रयेत 12120040a बुद्धिर् दीप्ता बलवन्तं हिनस्ति; बलं बुद्ध्या वर्धते पाल्यमानम् 12120040c शत्रुर् बुद्ध्या सीदते वर्धमानो; बुद्धेः पश्चात् कर्म यत् तत् प्रशस्तम् 12120041a सर्वान् कामान् कामयानो हि धीरः; सत्त्वेनाल्पेनाप्लुते हीनदेहः 12120041c यथात्मानं प्रार्थयते ऽर्थमानैः; श्रेयःपात्रं पूरयते ह्य् अनल्पम् 12120042a तस्माद् राजा प्रगृहीतः परेषु; मूलं लक्ष्म्याः सर्वतो ऽभ्याददीत 12120042c दीर्घं कालम् अपि संपीड्यमानो; विद्युत्संपातम् इव मानोर्जितः स्यात् 12120043a विद्या तपो वा विपुलं धनं वा; सर्वम् एतद् व्यवसायेन शक्यम् 12120043c ब्रह्म यत्तं निवसति देहवत्सु; तस्माद् विद्याद् व्यवसायं प्रभूतम् 12120044a यत्रासते मतिमन्तो मनस्विनः; शक्रो विष्णुर् यत्र सरस्वती च 12120044c वसन्ति भूतानि च यत्र नित्यं; तस्माद् विद्वान् नावमन्येत देहम् 12120045a लुब्धं हन्यात् संप्रदानेन नित्यं; लुब्धस् तृप्तिं परवित्तस्य नैति 12120045c सर्वो लुब्धः कर्मगुणोपभोगे; यो ऽर्थैर् हीनो धर्मकामौ जहाति 12120046a धनं भोज्यं पुत्रदारं समृद्धिं; सर्वो लुब्धः प्रार्थयते परेषाम् 12120046c लुब्धे दोषाः संभवन्तीह सर्वे; तस्माद् राजा न प्रगृह्णीत लुब्धान् 12120047a संदर्शने सत्पुरुषं जघन्यम् अपि चोदयेत् 12120047c आरम्भान् द्विषतां प्राज्ञः सर्वान् अर्थांस् तु सूदयेत् 12120048a धर्मान्वितेषु विज्ञातो मन्त्री गुप्तश् च पाण्डव 12120048c आप्तो राजन् कुलीनश् च पर्याप्तो राज्यसंग्रहे 12120049a विधिप्रवृत्तान् नरदेवधर्मान्; उक्तान् समासेन निबोध बुद्ध्या 12120049c इमान् विदध्याद् व्यनुसृत्य यो वै; राजा महीं पालयितुं स शक्तः 12120050a अनीतिजं यद्य् अविधानजं सुखं; हठप्रणीतं विविधं प्रदृश्यते 12120050c न विद्यते तस्य गतिर् महीपतेर्; न विद्यते राष्ट्रजम् उत्तमं सुखम् 12120051a धनैर् विशिष्टान् मतिशीलपूजितान्; गुणोपपन्नान् युधि दृष्टविक्रमान् 12120051c गुणेषु दृष्टान् अचिराद् इहात्मवान्; सतो ऽभिसंधाय निहन्ति शात्रवान् 12120052a पश्येद् उपायान् विविधैः क्रियापथैर्; न चानुपायेन मतिं निवेशयेत् 12120052c श्रियं विशिष्टां विपुलं यशो धनं; न दोषदर्शी पुरुषः समश्नुते 12120053a प्रीतिप्रवृत्तौ विनिवर्तने तथा; सुहृत्सु विज्ञाय निवृत्य चोभयोः 12120053c यद् एव मित्रं गुरुभारम् आवहेत्; तद् एव सुस्निग्धम् उदाहरेद् बुधः 12120054a एतान् मयोक्तांस् तव राजधर्मान्; नृणां च गुप्तौ मतिम् आदधत्स्व 12120054c अवाप्स्यसे पुण्यफलं सुखेन; सर्वो हि लोकोत्तमधर्ममूलः 12121001 युधिष्ठिर उवाच 12121001a अयं पितामहेनोक्तो राजधर्मः सनातनः 12121001c ईश्वरश् च महादण्डो दण्डे सर्वं प्रतिष्ठितम् 12121002a देवतानाम् RSINAM च pitqNAM च महात्मनाम् 12121002c यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः 12121003a सर्वेषां प्राणिनां लोके तिर्यक्ष्व् अपि निवासिनाम् 12121003c सर्वव्यापी महातेजा दण्डः श्रेयान् इति प्रभो 12121004a इत्य् एतद् उक्तं भवता सर्वं दण्ड्यं चराचरम् 12121004c दृश्यते लोकम् आसक्तं ससुरासुरमानुषम् 12121005a एतद् इच्छाम्य् अहं ज्ञातुं तत्त्वेन भरतर्षभ 12121005c को दण्डः कीदृशो दण्डः किंरूपः किंपरायणः 12121006a किमात्मकः कथंभूतः कतिमूर्तिः कथंप्रभुः 12121006c जागर्ति स कथं दण्डः प्रजास्व् अवहितात्मकः 12121007a कश् च पूर्वापरम् इदं जागर्ति परिपालयन् 12121007c कश् च विज्ञायते पूर्वं को ऽपरो दण्डसंज्ञितः 12121007e किंसंस्थश् च भवेद् दण्डः का चास्य गतिर् इष्यते 12121008 भीष्म उवाच 12121008a शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः 12121008c यस्मिन् हि सर्वम् आयत्तं स दण्ड इह केवलः 12121009a धर्मस्याख्या महाराज व्यवहार इतीष्यते 12121009c तस्य लोपः कथं न स्याल् लोकेष्व् अवहितात्मनः 12121009e इत्य् अर्थं व्यवहारस्य व्यवहारत्वम् इष्यते 12121010a अपि चैतत् पुरा राजन् मनुना प्रोक्तम् आदितः 12121010c सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना 12121010e प्रजा रक्षति यः सम्यग् धर्म एव स केवलः 12121011a अथोक्तम् एतद् वचनं प्राग् एव मनुना पुरा 12121011c जन्म चोक्तं वसिष्ठेन ब्रह्मणो वचनं महत् 12121012a प्राग् इदं वचनं प्रोक्तम् अतः प्राग्वचनं विदुः 12121012c व्यवहारस्य चाख्यानाद् व्यवहार इहोच्यते 12121013a दण्डात् त्रिवर्गः सततं सुप्रणीतात् प्रवर्तते 12121013c दैवं हि परमो दण्डो रूपतो ऽग्निर् इवोच्छिखः 12121014a नीलोत्पलदलश्यामश् चतुर्दंष्ट्रश् चतुर्भुजः 12121014c अष्टपान् नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् 12121015a जटी द्विजिह्वस् ताम्रास्यो मृगराजतनुच्छदः 12121015c एतद् रूपं बिभर्त्य् उग्रं दण्डो नित्यं दुरावरः 12121016a असिर् गदा धनुः शक्तिस् त्रिशूलं मुद्गरः शरः 12121016c मुसलं परशुश् चक्रं प्रासो दण्डर्ष्टितोमराः 12121017a सर्वप्रहरणीयानि सन्ति यानीह कानि चित् 12121017c दण्ड एव हि सर्वात्मा लोके चरति मूर्तिमान् 12121018a भिन्दंश् छिन्दन् रुजन् कृन्तन् दारयन् पाटयंस् तथा 12121018c घातयन्न् अभिधावंश् च दण्ड एव चरत्य् उत 12121019a असिर् विशसनो धर्मस् तीक्ष्णवर्त्मा दुरासदः 12121019c श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः 12121020a शास्त्रं ब्राह्मणमन्त्रश् च शास्ता प्राग्वचनं गतः 12121020c धर्मपालो ऽक्षरो देवः सत्यगो नित्यगो ग्रहः 12121021a असङ्गो रुद्रतनयो मनुज्येष्ठः शिवंकरः 12121021c नामान्य् एतानि दण्डस्य कीर्तितानि युधिष्ठिर 12121022a दण्डो हि भगवान् विष्णुर् यज्ञो नारायणः प्रभुः 12121022c शश्वद् रूपं महद् बिभ्रन् महापुरुष उच्यते 12121023a यथोक्ता ब्रह्मकन्येति लक्ष्मीर् नीतिः सरस्वती 12121023c दण्डनीतिर् जगद्धात्री दण्डो हि बहुविग्रहः 12121024a अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले 12121024c दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ 12121025a कामाकामाव् ऋतुर् मासः शर्वरी दिवसः क्षणः 12121025c अप्रसादः प्रसादश् च हर्षः क्रोधः शमो दमः 12121026a दैवं पुरुषकारश् च मोक्षामोक्षौ भयाभये 12121026c हिंसाहिंसे तपो यज्ञः संयमो ऽथ विषाविषम् 12121027a अन्तश् चादिश् च मध्यं च कृत्यानां च प्रपञ्चनम् 12121027c मदः प्रमादो दर्पश् च दम्भो धैर्यं नयानयौ 12121028a अशक्तिः शक्तिर् इत्य् एव मानस्तम्भौ व्ययाव्ययौ 12121028c विनयश् च विसर्गश् च कालाकालौ च भारत 12121029a अनृतं ज्ञाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च 12121029c क्लीबता व्यवसायश् च लाभालाभौ जयाजयौ 12121030a तीक्ष्णता मृदुता मृत्युर् आगमानागमौ तथा 12121030c विराद्धिश् चैव राद्धिश् च कार्याकार्ये बलाबले 12121031a असूया चानसूया च धर्माधर्मौ तथैव च 12121031c अपत्रपानपत्रपे ह्रीश् च संपद् विपच् च ह 12121032a तेजः कर्मणि पाण्डित्यं वाक्शक्तिस् तत्त्वबुद्धिता 12121032c एवं दण्डस्य कौरव्य लोके ऽस्मिन् बहुरूपता 12121033a न स्याद् यदीह दण्डो वै प्रमथेयुः परस्परम् 12121033c भयाद् दण्डस्य चान्योन्यं घ्नन्ति नैव युधिष्ठिर 12121034a दण्डेन रक्ष्यमाणा हि राजन्न् अहरहः प्रजाः 12121034c राजानं वर्धयन्तीह तस्माद् दण्डः परायणम् 12121035a व्यवस्थापयति क्षिप्रम् इमं लोकं नरेश्वर 12121035c सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्व् अवतिष्ठते 12121036a धर्मयुक्ता द्विजाः श्रेष्ठा वेदयुक्ता भवन्ति च 12121036c बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः 12121037a प्रीताश् च देवता नित्यम् इन्द्रे परिददत्य् उत 12121037c अन्नं ददाति शक्रश् चाप्य् अनुगृह्णन्न् इमाः प्रजाः 12121038a प्राणाश् च सर्वभूतानां नित्यम् अन्ने प्रतिष्ठिताः 12121038c तस्मात् प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च 12121039a एवंप्रयोजनश् चैव दण्डः क्षत्रियतां गतः 12121039c रक्षन् प्रजाः प्रजागर्ति नित्यं सुविहितो ऽक्षरः 12121040a ईश्वरः पुरुषः प्राणः सत्त्वं वित्तं प्रजापतिः 12121040c भूतात्मा जीव इत्य् एव नामभिः प्रोच्यते ऽष्टभिः 12121041a अददद् दण्ड एवास्मै ध्रुवम् ऐश्वर्यम् एव च 12121041c बले नयश् च संयुक्तः सदा पञ्चविधात्मकः 12121042a कुलबाहुधनामात्याः प्रज्ञा चोक्ता बलानि च 12121042c आहार्यं चाष्टकैर् द्रव्यैर् बलम् अन्यद् युधिष्ठिर 12121043a हस्तिनो ऽश्वा रथाः पत्तिर् नावो विष्टिस् तथैव च 12121043c दैशिकाश् चारकाश् चैव तद् अष्टाङ्गं बलं स्मृतम् 12121044a अष्टाङ्गस्य तु युक्तस्य हस्तिनो हस्तियायिनः 12121044c अश्वारोहाः पदाताश् च मन्त्रिणो रसदाश् च ये 12121045a भिक्षुकाः प्राड्विवाकाश् च मौहूर्ता दैवचिन्तकाः 12121045c कोशो मित्राणि धान्यं च सर्वोपकरणानि च 12121046a सप्तप्रकृति चाष्टाङ्गं शरीरम् इह यद् विदुः 12121046c राज्यस्य दण्ड एवाङ्गं दण्डः प्रभव एव च 12121047a ईश्वरेण प्रयत्नेन धारणे क्षत्रियस्य हि 12121047c दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम् 12121047e राज्ञां पूज्यतमो नान्यो यथाधर्मप्रदर्शनः 12121048a ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च 12121048c भर्तृप्रत्यय उत्पन्नो व्यवहारस् तथापरः 12121048e तस्माद् यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः 12121049a व्यवहारस् तु वेदात्मा वेदप्रत्यय उच्यते 12121049c मौलश् च नरशार्दूल शास्त्रोक्तश् च तथापरः 12121050a उक्तो यश् चापि दण्डो ऽसौ भर्तृप्रत्ययलक्षणः 12121050c ज्ञेयो न स नरेन्द्रस्थो दण्डप्रत्यय एव च 12121051a दण्डप्रत्ययदृष्टो ऽपि व्यवहारात्मकः स्मृतः 12121051c व्यवहारः स्मृतो यश् च स वेदविषयात्मकः 12121052a यश् च वेदप्रसूतात्मा स धर्मो गुणदर्शकः 12121052c धर्मप्रत्यय उत्पन्नो यथाधर्मः कृतात्मभिः 12121053a व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर 12121053c त्रीन् धारयति लोकान् वै सत्यात्मा भूतिवर्धनः 12121054a यश् च दण्डः स दृष्टो नो व्यवहारः सनातनः 12121054c व्यवहारश् च यो दृष्टः स धर्म इति नः श्रुतः 12121054e यश् च वेदः स वै धर्मो यश् च धर्मः स सत्पथः 12121055a ब्रह्मा प्रजापतिः पूर्वं बभूवाथ पितामहः 12121055c लोकानां स हि सर्वेषां ससुरासुररक्षसाम् 12121055e समनुष्योरगवतां कर्ता चैव स भूतकृत् 12121056a ततो नो व्यवहारो ऽयं भर्तृप्रत्ययलक्षणः 12121056c तस्माद् इदम् अवोचाम व्यवहारनिदर्शनम् 12121057a माता पिता च भ्राता च भार्या चाथ पुरोहितः 12121057c नादण्ड्यो विद्यते राज्ञां यः स्वधर्मे न तिष्ठति 12122001 भीष्म उवाच 12122001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12122001c अङ्गेषु राजा द्युतिमान् वसुहोम इति श्रुतः 12122002a स राजा धर्मनित्यः सन् सह पत्न्या महातपाः 12122002c मुञ्जपृष्ठं जगामाथ देवर्षिगणपूजितम् 12122003a तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते 12122003c यत्र मुञ्जवटे रामो जटाहरणम् आदिशत् 12122004a तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः 12122004c मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः 12122005a स तत्र बहुभिर् युक्तः सदा श्रुतिमयैर् गुणैः 12122005c ब्राह्मणानाम् अनुमतो देवर्षिसदृशो ऽभवत् 12122006a तं कदा चिद् अदीनात्मा सखा शक्रस्य मानितः 12122006c अभ्यागच्छन् महीपालो मान्धाता शत्रुकर्शनः 12122007a सो ऽभिसृत्य तु मान्धाता वसुहोमं नराधिपम् 12122007c दृष्ट्वा प्रकृष्टं तपसा विनयेनाभ्यतिष्ठत 12122008a वसुहोमो ऽपि राज्ञो वै गाम् अर्घ्यं च न्यवेदयत् 12122008c अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा 12122009a सद्भिर् आचरितं पूर्वं यथावद् अनुयायिनम् 12122009c अपृच्छद् वसुहोमस् तं राजन् किं करवाणि ते 12122010a सो ऽब्रवीत् परमप्रीतो मान्धाता राजसत्तमम् 12122010c वसुहोमं महाप्राज्ञम् आसीनं कुरुनन्दन 12122011a बृहस्पतेर् मतं राजन्न् अधीतं सकलं त्वया 12122011c तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप 12122012a तद् अहं श्रोतुम् इच्छामि दण्ड उत्पद्यते कथम् 12122012c किं वापि पूर्वं जागर्ति किं वा परमम् उच्यते 12122013a कथं क्षत्रियसंस्थश् च दण्डः संप्रत्य् अवस्थितः 12122013c ब्रूहि मे सुमहाप्राज्ञ ददाम्य् आचार्यवेतनम् 12122014 वसुहोम उवाच 12122014a शृणु राजन् यथा दण्डः संभूतो लोकसंग्रहः 12122014c प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः 12122015a ब्रह्मा यियक्षुर् भगवान् सर्वलोकपितामहः 12122015c ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः श्रुतम् 12122016a स गर्भं शिरसा देवो वर्षपूगान् अधारयत् 12122016c पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतो ऽपतत् 12122017a स क्षुपो नाम संभूतः प्रजापतिर् अरिंदम 12122017c ऋत्विग् आसीत् तदा राजन् यज्ञे तस्य महात्मनः 12122018a तस्मिन् प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ 12122018c हृष्टरूपप्रचारत्वाद् दण्डः सो ऽन्तर्हितो ऽभवत् 12122019a तस्मिन्न् अन्तर्हिते चाथ प्रजानां संकरो ऽभवत् 12122019c नैव कार्यं न चाकार्यं भोज्याभोज्यं न विद्यते 12122020a पेयापेयं कुतः सिद्धिर् हिंसन्ति च परस्परम् 12122020c गम्यागम्यं तदा नासीत् परस्वं स्वं च वै समम् 12122021a परस्परं विलुम्पन्ते सारमेया इवामिषम् 12122021c अबलं बलिनो जघ्नुर् निर्मर्यादम् अवर्तत 12122022a ततः पितामहो विष्णुं भगवन्तं सनातनम् 12122022c संपूज्य वरदं देवं महादेवम् अथाब्रवीत् 12122023a अत्र साध्व् अनुकम्पां वै कर्तुम् अर्हसि केवलम् 12122023c संकरो न भवेद् अत्र यथा वै तद् विधीयताम् 12122024a ततः स भगवान् ध्यात्वा चिरं शूलजटाधरः 12122024c आत्मानम् आत्मना दण्डम् असृजद् देवसत्तमः 12122025a तस्माच् च धर्मचरणां नीतिं देवीं सरस्वतीम् 12122025c असृजद् दण्डनीतिः सा त्रिषु लोकेषु विश्रुता 12122026a भूयः स भगवान् ध्यात्वा चिरं शूलवरायुधः 12122026c तस्य तस्य निकायस्य चकारैकैकम् ईशरम् 12122027a देवानाम् ईश्वरं चक्रे देवं दशशतेक्षणम् 12122027c यमं वैवस्वतं चापि pitqNAm अकरोत् पतिम् 12122028a धनानां रक्षसां चापि कुबेरम् अपि चेश्वरम् 12122028c पर्वतानां पतिं मेरुं सरितां च महोदधिम् 12122029a अपां राज्ये सुराणां च विदधे वरुणं प्रभुम् 12122029c मृत्युं प्राणेश्वरम् अथो तेजसां च हुताशनम् 12122030a रुद्राणाम् अपि चेशानं गोप्तारं विदधे प्रभुः 12122030c महात्मानं महादेवं विशालाक्षं सनातनम् 12122031a वसिष्ठम् ईशं विप्राणां वसूनां जातवेदसम् 12122031c तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम् 12122032a वीरुधाम् अंशुमन्तं च भूतानां च प्रभुं वरम् 12122032c कुमारं द्वादशभुजं स्कन्दं राजानम् आदिशत् 12122033a कालं सर्वेशम् अकरोत् संहारविनयात्मकम् 12122033c मृत्योश् चतुर्विभागस्य दुःखस्य च सुखस्य च 12122034a ईश्वरः सर्वदेहस् तु राजराजो धनाधिपः 12122034c सर्वेषाम् एव रुद्राणां शूलपाणिर् इति श्रुतिः 12122035a तम् एकं ब्रह्मणः पुत्रम् अनुजातं क्षुपं ददौ 12122035c प्रजानाम् अधिपं श्रेष्ठं सर्वधर्मभृताम् अपि 12122036a महादेवस् ततस् तस्मिन् वृत्ते यज्ञे यथाविधि 12122036c दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ 12122037a विष्णुर् अङ्गिरसे प्रादाद् अङ्गिरा मुनिसत्तमः 12122037c प्रादाद् इन्द्रमरीचिभ्यां मरीचिर् भृगवे ददौ 12122038a भृगुर् ददाव् ऋषिभ्यस् तु तं दण्डं धर्मसंहितम् 12122038c ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च 12122039a क्षुपस् तु मनवे प्रादाद् आदित्यतनयाय च 12122039c पुत्रेभ्यः श्राद्धदेवस् तु सूक्ष्मधर्मार्थकारणात् 12122039e तं ददौ सूर्यपुत्रस् तु मनुर् वै रक्षणात्मकम् 12122040a विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया 12122040c दुर्वाचा निग्रहो बन्धो हिरण्यं बाह्यतःक्रिया 12122041a व्यङ्गत्वं च शरीरस्य वधो वा नाल्पकारणात् 12122041c शरीरपीडास् तास् तास् तु देहत्यागो विवासनम् 12122042a आनुपूर्व्या च दण्डो ऽसौ प्रजा जागर्ति पालयन् 12122042c इन्द्रो जागर्ति भगवान् इन्द्राद् अग्निर् विभावसुः 12122043a अग्नेर् जागर्ति वरुणो वरुणाच् च प्रजापतिः 12122043c प्रजापतेस् ततो धर्मो जागर्ति विनयात्मकः 12122044a धर्माच् च ब्रह्मणः पुत्रो व्यवसायः सनातनः 12122044c व्यवसायात् ततस् तेजो जागर्ति परिपालयन् 12122045a ओषध्यस् तेजसस् तस्माद् ओषधिभ्यश् च पर्वताः 12122045c पर्वतेभ्यश् च जागर्ति रसो रसगुणात् तथा 12122046a जागर्ति निरृतिर् देवी ज्योतींषि निरृतेर् अपि 12122046c वेदाः प्रतिष्ठा ज्योतिर्भ्यस् ततो हयशिराः प्रभुः 12122047a ब्रह्मा पितामहस् तस्माज् जागर्ति प्रभुर् अव्ययः 12122047c पितामहान् महादेवो जागर्ति भगवाञ् शिवः 12122048a विश्वेदेवाः शिवाच् चापि विश्वेभ्यश् च तथर्षयः 12122048c ऋषिभ्यो भगवान् सोमः सोमाद् देवाः सनातनाः 12122049a देवेभ्यो ब्राह्मणा लोके जाग्रतीत्य् उपधारय 12122049c ब्राह्मणेभ्यश् च राजन्या लोकान् रक्षन्ति धर्मतः 12122049e स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम् 12122050a प्रजा जाग्रति लोके ऽस्मिन् दण्डो जागर्ति तासु च 12122050c सर्वसंक्षेपको दण्डः पितामहसमः प्रभुः 12122051a जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत 12122051c ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः 12122052a देवदेवः शिवः शर्वो जागर्ति सततं प्रभुः 12122052c कपर्दी शंकरो रुद्रो भवः स्थाणुर् उमापतिः 12122053a इत्य् एष दण्डो विख्यात आदौ मध्ये तथावरे 12122053c भूमिपालो यथान्यायं वर्तेतानेन धर्मवित् 12122054 भीष्म उवाच 12122054a इतीदं वसुहोमस्य शृणुयाद् यो मतं नरः 12122054c श्रुत्वा च सम्यग् वर्तेत स कामान् आप्नुयान् नृपः 12122055a इति ते सर्वम् आख्यातं यो दण्डो मनुजर्षभ 12122055c नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत 12123001 युधिष्ठिर उवाच 12123001a तात धर्मार्थकामानां श्रोतुम् इच्छामि निश्चयम् 12123001c लोकयात्रा हि कार्त्स्न्येन त्रिष्व् एतेषु प्रतिष्ठिता 12123002a धर्मार्थकामाः किंमूलास् त्रयाणां प्रभवश् च कः 12123002c अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक् पृथक् 12123003 भीष्म उवाच 12123003a यदा ते स्युः सुमनसो लोकसंस्थार्थनिश्चये 12123003c कालप्रभवसंस्थासु सज्जन्ते च त्रयस् तदा 12123004a धर्ममूलस् तु देहो ऽर्थः कामो ऽर्थफलम् उच्यते 12123004c संकल्पमूलास् ते सर्वे संकल्पो विषयात्मकः 12123005a विषयाश् चैव कार्त्स्न्येन सर्व आहारसिद्धये 12123005c मूलम् एतत् त्रिवर्गस्य निवृत्तिर् मोक्ष उच्यते 12123006a धर्मः शरीरसंगुप्तिर् धर्मार्थं चार्थ इष्यते 12123006c कामो रतिफलश् चात्र सर्वे चैते रजस्वलाः 12123007a संनिकृष्टांश् चरेद् एनान् न चैनान् मनसा त्यजेत् 12123007c विमुक्तस् तमसा सर्वान् धर्मादीन् कामनैष्ठिकान् 12123008a श्रेष्ठबुद्धिस् त्रिवर्गस्य यद् अयं प्राप्नुयात् क्षणात् 12123008c बुद्ध्या बुध्येद् इहार्थे न तद् अह्ना तु निकृष्टया 12123009a अपध्यानमलो धर्मो मलो ऽर्थस्य निगूहनम् 12123009c संप्रमोदमलः कामो भूयः स्वगुणवर्तितः 12123010a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12123010c कामन्दस्य च संवादम् अङ्गारिष्ठस्य चोभयोः 12123011a कामन्दम् ऋषिम् आसीनम् अभिवाद्य नराधिपः 12123011c अङ्गारिष्ठो ऽथ पप्रच्छ कृत्वा समयपर्ययम् 12123012a यः पापं कुरुते राजा काममोहबलात्कृतः 12123012c प्रत्यासन्नस्य तस्यर्षे किं स्यात् पापप्रणाशनम् 12123013a अधर्मो धर्म इति ह यो ऽज्ञानाद् आचरेद् इह 12123013c तं चापि प्रथितं लोके कथं राजा निवर्तयेत् 12123014 कामन्द उवाच 12123014a यो धर्मार्थौ समुत्सृज्य कामम् एवानुवर्तते 12123014c स धर्मार्थपरित्यागात् प्रज्ञानाशम् इहार्छति 12123015a प्रज्ञाप्रणाशको मोहस् तथा धर्मार्थनाशकः 12123015c तस्मान् नास्तिकता चैव दुराचारश् च जायते 12123016a दुराचारान् यदा राजा प्रदुष्टान् न नियच्छति 12123016c तस्माद् उद्विजते लोकः सर्पाद् वेश्मगताद् इव 12123017a तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः 12123017c ततः संक्षयम् आप्नोति तथा वध्यत्वम् एति च 12123018a अपध्वस्तस् त्व् अवमतो दुःखं जीवति जीवितम् 12123018c जीवेच् च यद् अपध्वस्तस् तच् छुद्धं मरणं भवेत् 12123019a अत्रैतद् आहुर् आचार्याः पापस्य च निबर्हणम् 12123019c सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च 12123020a महामना भवेद् धर्मे विवहेच् च महाकुले 12123020c ब्राह्मणांश् चापि सेवेत क्षमायुक्तान् मनस्विनः 12123021a जपेद् उदकशीलः स्यात् सुमुखो नान्यद् आस्थितः 12123021c धर्मान्वितान् संप्रविशेद् बहिः कृत्वैव दुष्कृतीन् 12123022a प्रसादयेन् मधुरया वाचाप्य् अथ च कर्मणा 12123022c इत्य् अस्मीति वदेन् नित्यं परेषां कीर्तयन् गुणान् 12123023a अपापो ह्य् एवम् आचारः क्षिप्रं बहुमतो भवेत् 12123023c पापान्य् अपि च कृच्छ्राणि शमयेन् नात्र संशयः 12123024a गुरवो ऽपि परं धर्मं यद् ब्रूयुस् तत् तथा कुरु 12123024c गुरूणां हि प्रसादाद् धि श्रेयः परम् अवाप्स्यसि 12124001 युधिष्ठिर उवाच 12124001a इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि 12124001c धर्मस्य शीलम् एवादौ ततो मे संशयो महान् 12124002a यदि तच् छक्यम् अस्माभिर् ज्ञातुं धर्मभृतां वर 12124002c श्रोतुम् इच्छामि तत् सर्वं यथैतद् उपलभ्यते 12124003a कथं नु प्राप्यते शीलं श्रोतुम् इच्छामि भारत 12124003c किंलक्षणं च तत् प्रोक्तं ब्रूहि मे वदतां वर 12124004 भीष्म उवाच 12124004a पुरा दुर्योधनेनेह धृतराष्ट्राय मानद 12124004c आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम् 12124005a इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह 12124005c सभायां चावहसनं तत् सर्वं शृणु भारत 12124006a भवतस् तां सभां दृष्ट्वा समृद्धिं चाप्य् अनुत्तमाम् 12124006c दुर्योधनस् तदासीनः सर्वं पित्रे न्यवेदयत् 12124007a श्रुत्वा च धृतराष्ट्रो ऽपि दुर्योधनवचस् तदा 12124007c अब्रवीत् कर्णसहितं दुर्योधनम् इदं वचः 12124008a किमर्थं तप्यसे पुत्र श्रोतुम् इच्छामि तत्त्वतः 12124008c श्रुत्वा त्वाम् अनुनेष्यामि यदि सम्यग् भविष्यसि 12124009a यथा त्वं महद् ऐश्वर्यं प्राप्तः परपुरंजय 12124009c किंकरा भ्रातरः सर्वे मित्राः संबन्धिनस् तथा 12124010a आच्छादयसि प्रावारान् अश्नासि पिशितोदनम् 12124010c आजानेया वहन्ति त्वां कस्माच् छोचसि पुत्रक 12124011 दुर्योधन उवाच 12124011a दश तानि सहस्राणि स्नातकानां महात्मनाम् 12124011c भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने 12124012a दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम् 12124012c अश्वांस् तित्तिरकल्माषान् रत्नानि विविधानि च 12124013a दृष्ट्वा तां पाण्डवेयानाम् ऋद्धिम् इन्द्रोपमां शुभाम् 12124013c अमित्राणां सुमहतीम् अनुशोचामि मानद 12124014 धृतराष्ट्र उवाच 12124014a यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे 12124014c विशिष्टां वा नरव्याघ्र शीलवान् भव पुत्रक 12124015a शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः 12124015c न हि किं चिद् असाध्यं वै लोके शीलवतां भवेत् 12124016a एकरात्रेण मान्धाता त्र्यहेण जनमेजयः 12124016c सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् 12124017a एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः 12124017c अतस् तेषां गुणक्रीता वसुधा स्वयम् आगमत् 12124018a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12124018c नारदेन पुरा प्रोक्तं शीलम् आश्रित्य भारत 12124019a प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः 12124019c शीलम् आश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम् 12124020a ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः 12124020c उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम् 12124021a ततो बृहस्पतिस् तस्मै ज्ञानं नैःश्रेयसं परम् 12124021c कथयाम् आस भगवान् देवेन्द्राय कुरूद्वह 12124022a एतावच् छ्रेय इत्य् एव बृहस्पतिर् अभाषत 12124022c इन्द्रस् तु भूयः पप्रच्छ क्व विशेषो भवेद् इति 12124023 बृहस्पतिर् उवाच 12124023a विशेषो ऽस्ति महांस् तात भार्गवस्य महात्मनः 12124023c तत्रागमय भद्रं ते भूय एव पुरंदर 12124024 धृतराष्ट्र उवाच 12124024a आत्मनस् तु ततः श्रेयो भार्गवात् सुमहायशाः 12124024c ज्ञानम् आगमयत् प्रीत्या पुनः स परमद्युतिः 12124025a तेनापि समनुज्ञातो भार्गवेण महात्मना 12124025c श्रेयो ऽस्तीति पुनर् भूयः शुक्रम् आह शतक्रतुः 12124026a भार्गवस् त्व् आह धर्मज्ञः प्रह्रादस्य महात्मनः 12124026c ज्ञानम् अस्ति विशेषेण ततो हृष्टश् च सो ऽभवत् 12124027a स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः 12124027c सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् 12124028a प्रह्रादस् त्व् अब्रवीद् विप्रं क्षणो नास्ति द्विजर्षभ 12124028c त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते 12124029a ब्राह्मणस् त्व् अब्रवीद् वाक्यं कस्मिन् काले क्षणो भवेत् 12124029c ततोपदिष्टम् इच्छामि यद् यत् कार्यान्तरं भवेत् 12124030a ततः प्रीतो ऽभवद् राजा प्रह्रादो ब्रह्मवादिने 12124030c तथेत्य् उक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा 12124031a ब्राह्मणो ऽपि यथान्यायं गुरुवृत्तिम् अनुत्तमाम् 12124031c चकार सर्वभावेन यद्वत् स मनसेच्छति 12124032a पृष्टश् च तेन बहुशः प्राप्तं कथम् अरिंदम 12124032c त्रैलोक्यराज्यं धर्मज्ञ कारणं तद् ब्रवीहि मे 12124033 प्रह्राद उवाच 12124033a नासूयामि द्विजश्रेष्ठ राजास्मीति कदा चन 12124033c कव्यानि वदतां तात संयच्छामि वहामि च 12124034a ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा 12124034c ते मा कव्यपदे सक्तं शुश्रूषुम् अनसूयकम् 12124035a धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम् 12124035c समाचिन्वन्ति शास्तारः क्षौद्रं मध्व् इव मक्षिकाः 12124036a सो ऽहं वागग्रपिष्टानां रसानाम् अवलेहिता 12124036c स्वजात्यान् अधितिष्ठामि नक्षत्राणीव चन्द्रमाः 12124037a एतत् पृथिव्याम् अमृतम् एतच् चक्षुर् अनुत्तमम् 12124037c यद् ब्राह्मणमुखे कव्यम् एतच् छ्रुत्वा प्रवर्तते 12124038 धृतराष्ट्र उवाच 12124038a एतावच् छ्रेय इत्य् आह प्रह्रादो ब्रह्मवादिनम् 12124038c शुश्रूषितस् तेन तदा दैत्येन्द्रो वाक्यम् अब्रवीत् 12124039a यथावद् गुरुवृत्त्या ते प्रीतो ऽस्मि द्विजसत्तम 12124039c वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः 12124040a कृतम् इत्य् एव दैत्येन्द्रम् उवाच स च वै द्विजः 12124040c प्रह्रादस् त्व् अब्रवीत् प्रीतो गृह्यतां वर इत्य् उत 12124041 ब्राह्मण उवाच 12124041a यदि राजन् प्रसन्नस् त्वं मम चेच्छसि चेद् धितम् 12124041c भवतः शीलम् इच्छामि प्राप्तुम् एष वरो मम 12124042 धृतराष्ट्र उवाच 12124042a ततः प्रीतश् च दैत्येन्द्रो भयं चास्याभवन् महत् 12124042c वरे प्रदिष्टे विप्रेण नाल्पतेजायम् इत्य् उत 12124043a एवम् अस्त्व् इति तं प्राह प्रह्रादो विस्मितस् तदा 12124043c उपाकृत्य तु विप्राय वरं दुःखान्वितो ऽभवत् 12124044a दत्ते वरे गते विप्रे चिन्तासीन् महती ततः 12124044c प्रह्रादस्य महाराज निश्चयं न च जग्मिवान् 12124045a तस्य चिन्तयतस् तात छायाभूतं महाद्युते 12124045c तेजो विग्रहवत् तात शरीरम् अजहात् तदा 12124046a तम् अपृच्छन् महाकायं प्रह्रादः को भवान् इति 12124046c प्रत्याह ननु शीलो ऽस्मि त्यक्तो गच्छाम्य् अहं त्वया 12124047a तस्मिन् द्विजवरे राजन् वत्स्याम्य् अहम् अनिन्दितम् 12124047c यो ऽसौ शिष्यत्वम् आगम्य त्वयि नित्यं समाहितः 12124047e इत्य् उक्त्वान्तर्हितं तद् वै शक्रं चान्वविशत् प्रभो 12124048a तस्मिंस् तेजसि याते तु तादृग्रूपस् ततो ऽपरः 12124048c शरीरान् निःसृतस् तस्य को भवान् इति चाब्रवीत् 12124049a धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः 12124049c तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्य् अहम् 12124050a ततो ऽपरो महाराज प्रज्वलन्न् इव तेजसा 12124050c शरीरान् निःसृतस् तस्य प्रह्रादस्य महात्मनः 12124051a को भवान् इति पृष्टश् च तम् आह स महाद्युतिः 12124051c सत्यम् अस्म्य् असुरेन्द्राग्र्य यास्ये ऽहं धर्मम् अन्व् इह 12124052a तस्मिन्न् अनुगते धर्मं पुरुषे पुरुषो ऽपरः 12124052c निश्चक्राम ततस् तस्मात् पृष्टश् चाह महात्मना 12124052e वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्य् अहम् 12124053a तस्मिन् गते महाश्वेतः शरीरात् तस्य निर्ययौ 12124053c पृष्टश् चाह बलं विद्धि यतो वृत्तम् अहं ततः 12124053e इत्य् उक्त्वा च ययौ तत्र यतो वृत्तं नराधिप 12124054a ततः प्रभामयी देवी शरीरात् तस्य निर्ययौ 12124054c ताम् अपृच्छत् स दैत्येन्द्रः सा श्रीर् इत्य् एवम् अब्रवीत् 12124055a उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे 12124055c त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्य् अहम् 12124056a ततो भयं प्रादुरासीत् प्रह्रादस्य महात्मनः 12124056c अपृच्छत च तां भूयः क्व यासि कमलालये 12124057a त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी 12124057c कश् चासौ ब्राह्मणश्रेष्ठस् तत्त्वम् इच्छामि वेदितुम् 12124058 श्रीर् उवाच 12124058a स शक्रो ब्रह्मचारी च यस् त्वया चोपशिक्षितः 12124058c त्रैलोक्ये ते यद् ऐश्वर्यं तत् तेनापहृतं प्रभो 12124059a शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः 12124059c तद् विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो 12124060a धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्य् अहम् 12124060c शीलमूला महाप्राज्ञ सदा नास्त्य् अत्र संशयः 12124061 भीष्म उवाच 12124061a एवम् उक्त्वा गता तु श्रीस् ते च सर्वे युधिष्ठिर 12124061c दुर्योधनस् तु पितरं भूय एवाब्रवीद् इदम् 12124062a शीलस्य तत्त्वम् इच्छामि वेत्तुं कौरवनन्दन 12124062c प्राप्यते च यथा शीलं तम् उपायं वदस्व मे 12124063 धृतराष्ट्र उवाच 12124063a सोपायं पूर्वम् उद्दिष्टं प्रह्रादेन महात्मना 12124063c संक्षेपतस् तु शीलस्य शृणु प्राप्तिं नराधिप 12124064a अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा 12124064c अनुग्रहश् च दानं च शीलम् एतत् प्रशस्यते 12124065a यद् अन्येषां हितं न स्याद् आत्मनः कर्म पौरुषम् 12124065c अपत्रपेत वा येन न तत् कुर्यात् कथं चन 12124066a तत् तु कर्म तथा कुर्याद् येन श्लाघेत संसदि 12124066c एतच् छीलं समासेन कथितं कुरुसत्तम 12124067a यद्य् अप्य् अशीला नृपते प्राप्नुवन्ति क्व चिच् छ्रियम् 12124067c न भुञ्जते चिरं तात समूलाश् च पतन्ति ते 12124068a एतद् विदित्वा तत्त्वेन शीलवान् भव पुत्रक 12124068c यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् 12124069 भीष्म उवाच 12124069a एतत् कथितवान् पुत्रे धृतराष्ट्रो नराधिप 12124069c एतत् कुरुष्व कौन्तेय ततः प्राप्स्यसि तत् फलम् 12125001 युधिष्ठिर उवाच 12125001a शीलं प्रधानं पुरुषे कथितं ते पितामह 12125001c कथम् आशा समुत्पन्ना या च सा तद् वदस्व मे 12125002a संशयो मे महान् एष समुत्पन्नः पितामह 12125002c छेत्ता च तस्य नान्यो ऽस्ति त्वत्तः परपुरंजय 12125003a पितामहाशा महती ममासीद् धि सुयोधने 12125003c प्राप्ते युद्धे तु यद् युक्तं तत् कर्तायम् इति प्रभो 12125004a सर्वस्याशा सुमहती पुरुषस्योपजायते 12125004c तस्यां विहन्यमानायां दुःखो मृत्युर् असंशयम् 12125005a सो ऽहं हताशो दुर्बुद्धिः कृतस् तेन दुरात्मना 12125005c धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम 12125006a आशां महत्तरां मन्ये पर्वताद् अपि सद्रुमात् 12125006c आकाशाद् अपि वा राजन्न् अप्रमेयैव वा पुनः 12125007a एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा 12125007c दुर्लभत्वाच् च पश्यामि किम् अन्यद् दुर्लभं ततः 12125008 भीष्म उवाच 12125008a अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् 12125008c इतिहासं सुमित्रस्य निर्वृत्तम् ऋषभस्य च 12125009a सुमित्रो नाम राजर्षिर् हैहयो मृगयां गतः 12125009c ससार स मृगं विद्ध्वा बाणेन नतपर्वणा 12125010a स मृगो बाणम् आदाय ययाव् अमितविक्रमः 12125010c स च राजा बली तूर्णं ससार मृगम् अन्तिकात् 12125011a ततो निम्नं स्थलं चैव स मृगो ऽद्रवद् आशुगः 12125011c मुहूर्तम् एव राजेन्द्र समेन स पथागमत् 12125012a ततः स राजा तारुण्याद् औरसेन बलेन च 12125012c ससार बाणासनभृत् सखड्गो हंसवत् तदा 12125013a तीर्त्वा नदान् नदीश् चैव पल्वलानि वनानि च 12125013c अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन् 12125014a स तु कामान् मृगो राजन्न् आसाद्यासाद्य तं नृपम् 12125014c पुनर् अभ्येति जवनो जवेन महता ततः 12125015a स तस्य बाणैर् बहुभिः समभ्यस्तो वनेचरः 12125015c प्रक्रीडन्न् इव राजेन्द्र पुनर् अभ्येति चान्तिकम् 12125016a पुनश् च जवम् आस्थाय जवनो मृगयूथपः 12125016c अतीत्यातीत्य राजेन्द्र पुनर् अभ्येति चान्तिकम् 12125017a तस्य मर्मच्छिदं घोरं सुमित्रो ऽमित्रकर्शनः 12125017c समादाय शरश्रेष्ठं कार्मुकान् निरवासृजत् 12125018a ततो गव्यूतिमात्रेण मृगयूथपयूथपः 12125018c तस्य बाणपथं त्यक्त्वा तस्थिवान् प्रहसन्न् इव 12125019a तस्मिन् निपतिते बाणे भूमौ प्रज्वलिते ततः 12125019c प्रविवेश महारण्यं मृगो राजाप्य् अथाद्रवत् 12125020a प्रविश्य तु महारण्यं तापसानाम् अथाश्रमम् 12125020c आससाद ततो राजा श्रान्तश् चोपाविशत् पुनः 12125021a तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा 12125021c समेत्य ऋषयस् तस्मिन् पूजां चक्रुर् यथाविधि 12125022a ऋषयो राजशार्दूलम् अपृच्छन् स्वं प्रयोजनम् 12125022c केन भद्रमुखार्थेन संप्राप्तो ऽसि तपोवनम् 12125023a पदातिर् बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर 12125023c एतद् इच्छाम विज्ञातुं कुतः प्राप्तो ऽसि मानद 12125023e कस्मिन् कुले हि जातस् त्वं किंनामासि ब्रवीहि नः 12125024a ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ 12125024c आचख्यौ तद् यथान्यायं परिचर्यां च भारत 12125025a हैहयानां कुले जातः सुमित्रो मित्रनन्दनः 12125025c चरामि मृगयूथानि निघ्नन् बाणैः सहस्रशः 12125025e बलेन महता गुप्तः सामात्यः सावरोधनः 12125026a मृगस् तु विद्धो बाणेन मया सरति शल्यवान् 12125026c तं द्रवन्तम् अनु प्राप्तो वनम् एतद् यदृच्छया 12125026e भवत्सकाशे नष्टश्रीर् हताशः श्रमकर्शितः 12125027a किं नु दुःखम् अतो ऽन्यद् वै यद् अहं श्रमकर्शितः 12125027c भवताम् आश्रमं प्राप्तो हताशो नष्टलक्षणः 12125028a न राजलक्षणत्यागो न पुरस्य तपोधनाः 12125028c दुःखं करोति तत् तीव्रं यथाशा विहता मम 12125029a हिमवान् वा महाशैलः समुद्रो वा महोदधिः 12125029c महत्त्वान् नान्वपद्येतां रोदस्योर् अन्तरं यथा 12125029e आशायास् तपसि श्रेष्ठास् तथा नान्तम् अहं गतः 12125030a भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः 12125030c भवन्तः सुमहाभागास् तस्मात् प्रक्ष्यामि संशयम् 12125031a आशावान् पुरुषो यः स्याद् अन्तरिक्षम् अथापि वा 12125031c किं नु ज्यायस्तरं लोके महत्त्वात् प्रतिभाति वः 12125031e एतद् इच्छामि तत्त्वेन श्रोतुं किम् इह दुर्लभम् 12125032a यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम् 12125032c न हि गुह्यम् अतः श्रोतुम् इच्छामि द्विजपुंगवाः 12125033a भवत्तपोविघातो वा येन स्याद् विरमे ततः 12125033c यदि वास्ति कथायोगो यो ऽयं प्रश्नो मयेरितः 12125034a एतत् कारणसामग्र्यं श्रोतुम् इच्छामि तत्त्वतः 12125034c भवन्तो हि तपोनित्या ब्रूयुर् एतत् समाहिताः 12126001 भीष्म उवाच 12126001a ततस् तेषां समस्तानाम् ऋषीणाम् ऋषिसत्तमः 12126001c ऋषभो नाम विप्रर्षिः स्मयन्न् इव ततो ऽब्रवीत् 12126002a पुराहं राजशार्दूल तीर्थान्य् अनुचरन् प्रभो 12126002c समासादितवान् दिव्यं नरनारायणाश्रमम् 12126003a यत्र सा बदरी रम्या ह्रदो वैहायसस् तथा 12126003c यत्र चाश्वशिरा राजन् वेदान् पठति शाश्वतान् 12126004a तस्मिन् सरसि कृत्वाहं विधिवत् तर्पणं पुरा 12126004c pitqNAM देवतानां च ततो ''श्रमम् इयां तदा 12126005a रेमाते यत्र तौ नित्यं नरनारायणाव् RSI 12126005c अदूराद् आश्रमं कं चिद् वासार्थम् अगमं ततः 12126006a ततश् चीराजिनधरं कृशम् उच्चम् अतीव च 12126006c अद्राक्षम् ऋषिम् आयान्तं तनुं नाम तपोनिधिम् 12126007a अन्यैर् नरैर् महाबाहो वपुषाष्टगुणान्वितम् 12126007c कृशता चापि राजर्षे न दृष्टा तादृशी क्व चित् 12126008a शरीरम् अपि राजेन्द्र तस्य कानिष्ठिकासमम् 12126008c ग्रीवा बाहू तथा पादौ केशाश् चाद्भुतदर्शनाः 12126009a शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च 12126009c तस्य वाक् चैव चेष्टा च सामान्ये राजसत्तम 12126010a दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः 12126010c पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिर् अग्रतः 12126011a निवेद्य नाम गोत्रं च पितरं च नरर्षभ 12126011c प्रदिष्टे चासने तेन शनैर् अहम् उपाविशम् 12126012a ततः स कथयाम् आस कथा धर्मार्थसंहिताः 12126012c ऋषिमध्ये महाराज तत्र धर्मभृतां वरः 12126013a तस्मिंस् तु कथयत्य् एव राजा राजीवलोचनः 12126013c उपायाज् जवनैर् अश्वैः सबलः सावरोधनः 12126014a स्मरन् पुत्रम् अरण्ये वै नष्टं परमदुर्मनाः 12126014c भूरिद्युम्नपिता धीमान् रघुश्रेष्ठो महायशाः 12126015a इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः 12126015c एवम् आशाकृतो राजंश् चरन् वनम् इदं पुरा 12126016a दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः 12126016c एकः पुत्रो महारण्ये नष्ट इत्य् असकृत् तदा 12126017a दुर्लभः स मया द्रष्टुम् आशा च महती मम 12126017c तया परीतगात्रो ऽहं मुमूर्षुर् नात्र संशयः 12126018a एतच् छ्रुत्वा स भगवांस् तनुर् मुनिवरोत्तमः 12126018c अवाक्शिरा ध्यानपरो मुहूर्तम् इव तस्थिवान् 12126019a तम् अनुध्यान्तम् आलक्ष्य राजा परमदुर्मनाः 12126019c उवाच वाक्यं दीनात्मा मन्दं मन्दम् इवासकृत् 12126020a दुर्लभं किं नु विप्रर्षे आशायाश् चैव किं भवेत् 12126020c ब्रवीतु भगवान् एतद् यदि गुह्यं न तन् मयि 12126021a महर्षिर् भगवांस् तेन पूर्वम् आसीद् विमानितः 12126021c बालिशां बुद्धिम् आस्थाय मन्दभाग्यतयात्मनः 12126022a अर्थयन् कलशं राजन् काञ्चनं वल्कलानि च 12126022c निर्विण्णः स तु विप्रर्षिर् निराशः समपद्यत 12126023a एवम् उक्त्वाभिवाद्याथ तम् ऋषिं लोकपूजितम् 12126023c श्रान्तो न्यषीदद् धर्मात्मा यथा त्वं नरसत्तम 12126024a अर्घ्यं ततः समानीय पाद्यं चैव महान् ऋषिः 12126024c आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत् 12126025a ततस् ते मुनयः सर्वे परिवार्य नरर्षभम् 12126025c उपाविशन् पुरस्कृत्य सप्तर्षय इव ध्रुवम् 12126026a अपृच्छंश् चैव ते तत्र राजानम् अपराजितम् 12126026c प्रयोजनम् इदं सर्वम् आश्रमस्य प्रवेशनम् 12126027 राजोवाच 12126027a वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः 12126027c भूरिद्युम्नं सुतं नष्टम् अन्वेष्टुं वनम् आगतः 12126028a एकपुत्रः स विप्राग्र्य बाल एव च सो ऽनघ 12126028c न दृश्यते वने चास्मिंस् तम् अन्वेष्टुं चराम्य् अहम् 12126029 ऋषभ उवाच 12126029a एवम् उक्ते तु वचने राज्ञा मुनिर् अधोमुखः 12126029c तूष्णीम् एवाभवत् तत्र न च प्रत्युक्तवान् नृपम् 12126030a स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः 12126030c आशाकृशं च राजेन्द्र तपो दीर्घं समास्थितः 12126031a प्रतिग्रहम् अहं राज्ञां न करिष्ये कथं चन 12126031c अन्येषां चैव वर्णानाम् इति कृत्वा धियं तदा 12126032a आशा हि पुरुषं बालं लालापयति तस्थुषी 12126032c ताम् अहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः 12126033 राजोवाच 12126033a आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम् 12126033c ब्रवीतु भगवान् एतत् त्वं हि धर्मार्थदर्शिवान् 12126034 ऋषभ उवाच 12126034a ततः संस्मृत्य तत् सर्वं स्मारयिष्यन्न् इवाब्रवीत् 12126034c राजानं भगवान् विप्रस् ततः कृशतनुस् तनुः 12126035a कृशत्वे न समं राजन्न् आशाया विद्यते नृप 12126035c तस्या वै दुर्लभत्वात् तु प्रार्थिताः पार्थिवा मया 12126036 राजोवाच 12126036a कृशाकृशे मया ब्रह्मन् गृहीते वचनात् तव 12126036c दुर्लभत्वं च तस्यैव वेदवाक्यम् इव द्विज 12126037a संशयस् तु महाप्राज्ञ संजातो हृदये मम 12126037c तन् मे सत्तम तत्त्वेन वक्तुम् अर्हसि पृच्छतः 12126038a त्वत्तः कृशतरं किं नु ब्रवीतु भगवान् इदम् 12126038c यदि गुह्यं न ते विप्र लोके ऽस्मिन् किं नु दुर्लभम् 12126039 कृशतनुर् उवाच 12126039a दुर्लभो ऽप्य् अथ वा नास्ति यो ऽर्थी धृतिम् इवाप्नुयात् 12126039c सुदुर्लभतरस् तात यो ऽर्थिनं नावमन्यते 12126040a संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः 12126040c सक्ता या सर्वभूतेषु साशा कृशतरी मया 12126041a एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा 12126041c प्रवृत्तिं यो न जानाति साशा कृशतरी मया 12126042a प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता 12126042c तथा नरेन्द्र धनिनाम् आशा कृशतरी मया 12126043 ऋषभ उवाच 12126043a एतच् छ्रुत्वा ततो राजन् स राजा सावरोधनः 12126043c संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे 12126044 राजोवाच 12126044a प्रसादये त्वा भगवन् पुत्रेणेच्छामि संगतिम् 12126044c वृणीष्व च वरं विप्र यम् इच्छसि यथाविधि 12126045 ऋषभ उवाच 12126045a अब्रवीच् च हि तं वाक्यं राजा राजीवलोचनः 12126045c सत्यम् एतद् यथा विप्र त्वयोक्तं नास्त्य् अतो मृषा 12126046a ततः प्रहस्य भगवांस् तनुर् धर्मभृतां वरः 12126046c पुत्रम् अस्यानयत् क्षिप्रं तपसा च श्रुतेन च 12126047a तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम् 12126047c आत्मानं दर्शयाम् आस धर्मं धर्मभृतां वरः 12126048a संदर्शयित्वा चात्मानं दिव्यम् अद्भुतदर्शनम् 12126048c विपाप्मा विगतक्रोधश् चचार वनम् अन्तिकात् 12126049a एतद् दृष्टं मया राजंस् ततश् च वचनं श्रुतम् 12126049c आशाम् अपनयस्वाशु ततः कृशतरीम् इमाम् 12126050 भीष्म उवाच 12126050a स तत्रोक्तो महाराज ऋषभेण महात्मना 12126050c सुमित्रो ऽपनयत् क्षिप्रम् आशां कृशतरीं तदा 12126051a एवं त्वम् अपि कौन्तेय श्रुत्वा वाणीम् इमां मम 12126051c स्थिरो भव यथा राजन् हिमवान् अचलोत्तमः 12126052a त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्व् अर्थकृतेष्व् इह 12126052c श्रुत्वा मम महाराज न संतप्तुम् इहार्हसि 12127001 युधिष्ठिर उवाच 12127001a नामृतस्येव पर्याप्तिर् ममास्ति ब्रुवति त्वयि 12127001c तस्मात् कथय भूयस् त्वं धर्मम् एव पितामह 12127002 भीष्म उवाच 12127002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12127002c गौतमस्य च संवादं यमस्य च महात्मनः 12127003a पारियात्रगिरिं प्राप्य गौतमस्याश्रमो महान् 12127003c उवास गौतमो यत्र कालं तद् अपि मे शृणु 12127004a षष्टिं वर्षसहस्राणि सो ऽतप्यद् गौतमस् तपः 12127004c तम् उग्रतपसं युक्तं तपसा भावितं मुनिम् 12127005a उपयातो नरव्याघ्र लोकपालो यमस् तदा 12127005c तम् अपश्यत् सुतपसम् ऋषिं वै गौतमं मुनिम् 12127006a स तं विदित्वा ब्रह्मर्षिर् यमम् आगतम् ओजसा 12127006c प्राञ्जलिः प्रयतो भूत्वा उपसृप्तस् तपोधनः 12127007a तं धर्मराजो दृष्ट्वैव नमस्कृत्य नरर्षभम् 12127007c न्यमन्त्रयत धर्मेण क्रियतां किम् इति ब्रुवन् 12127008 गौतम उवाच 12127008a मातापितृभ्याम् आनृण्यं किं कृत्वा समवाप्नुयात् 12127008c कथं च लोकान् अश्नाति पुरुषो दुर्लभाञ् शुभान् 12127009 यम उवाच 12127009a तपःशौचवता नित्यं सत्यधर्मरतेन च 12127009c मातापित्रोर् अहरहः पूजनं कार्यम् अञ्जसा 12127010a अश्वमेधैश् च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः 12127010c तेन लोकान् उपाश्नाति पुरुषो ऽद्भुतदर्शनान् 12128001 युधिष्ठिर उवाच 12128001a मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः 12128001c राज्ञः संक्षीणकोशस्य बलहीनस्य भारत 12128002a दुष्टामात्यसहायस्य स्रुतमन्त्रस्य सर्वतः 12128002c राज्यात् प्रच्यवमानस्य गतिम् अन्याम् अपश्यतः 12128003a परचक्राभियातस्य दुर्बलस्य बलीयसा 12128003c असंविहितराष्ट्रस्य देशकालावजानतः 12128004a अप्राप्यं च भवेत् सान्त्वं भेदो वाप्य् अतिपीडनात् 12128004c जीवितं चार्थहेतोर् वा तत्र किं सुकृतं भवेत् 12128005 भीष्म उवाच 12128005a गुह्यं मा धर्मम् अप्राक्षीर् अतीव भरतर्षभ 12128005c अपृष्टो नोत्सहे वक्तुं धर्मम् एनं युधिष्ठिर 12128006a धर्मो ह्य् अणीयान् वचनाद् बुद्धेश् च भरतर्षभ 12128006c श्रुत्वोपास्य सदाचारैः साधुर् भवति स क्व चित् 12128007a कर्मणा बुद्धिपूर्वेण भवत्य् आढ्यो न वा पुनः 12128007c तादृशो ऽयम् अनुप्रश्नः स व्यवस्यस् त्वया धिया 12128008a उपायं धर्मबहुलं यात्रार्थं शृणु भारत 12128008c नाहम् एतादृशं धर्मं बुभूषे धर्मकारणात् 12128008e दुःखादान इहाढ्येषु स्यात् तु पश्चात् क्षमो मतः 12128009a अनुगम्य गतीनां च सर्वासाम् एव निश्चयम् 12128009c यथा यथा हि पुरुषो नित्यं शास्त्रम् अवेक्षते 12128009e तथा तथा विजानाति विज्ञानं चास्य रोचते 12128010a अविज्ञानाद् अयोगश् च पुरुषस्योपजायते 12128010c अविज्ञानाद् अयोगो हि योगो भूतिकरः पुनः 12128011a अशङ्कमानो वचनम् अनसूयुर् इदं शृणु 12128011c राज्ञः कोशक्षयाद् एव जायते बलसंक्षयः 12128012a कोशं संजनयेद् राजा निर्जलेभ्यो यथा जलम् 12128012c कालं प्राप्यानुगृह्णीयाद् एष धर्मो ऽत्र सांप्रतम् 12128013a उपायधर्मं प्राप्यैनं पूर्वैर् आचरितं जनैः 12128013c अन्यो धर्मः समर्थानाम् आपत्स्व् अन्यश् च भारत 12128014a प्राक्कोशः प्रोच्यते धर्मो बुद्धिर् धर्माद् गरीयसी 12128014c धर्मं प्राप्य न्यायवृत्तिम् अबलीयान् न विन्दति 12128015a यस्माद् धनस्योपपत्तिर् एकान्तेन न विद्यते 12128015c तस्माद् आपद्य् अधर्मो ऽपि श्रूयते धर्मलक्षणः 12128016a अधर्मो जायते यस्मिन्न् इति वै कवयो विदुः 12128016c अनन्तरः क्षत्रियस्य इति वै विचिकित्ससे 12128017a यथास्य धर्मो न ग्लायेन् नेयाच् छत्रुवशं यथा 12128017c तत् कर्तव्यम् इहेत्य् आहुर् नात्मानम् अवसादयेत् 12128018a सन्नात्मा नैव धर्मस्य न परस्य न चात्मनः 12128018c सर्वोपायैर् उज्जिहीर्षेद् आत्मानम् इति निश्चयः 12128019a तत्र धर्मविदां तात निश्चयो धर्मनैपुणे 12128019c उद्यमो जीवनं क्षत्रे बाहुवीर्याद् इति श्रुतिः 12128020a क्षत्रियो वृत्तिसंरोधे कस्य नादातुम् अर्हति 12128020c अन्यत्र तापसस्वाच् च ब्राह्मणस्वाच् च भारत 12128021a यथा वै ब्राह्मणः सीदन्न् अयाज्यम् अपि याजयेत् 12128021c अभोज्यान्नानि चाश्नीयात् तथेदं नात्र संशयः 12128022a पीडितस्य किम् अद्वारम् उत्पथो निधृतस्य वा 12128022c अद्वारतः प्रद्रवति यदा भवति पीडितः 12128023a तस्य कोशबलज्यान्या सर्वलोकपराभवः 12128023c भैक्षचर्या न विहिता न च विट्शूद्रजीविका 12128024a स्वधर्मानन्तरा वृत्तिर् यान्यान् अनुपजीवतः 12128024c वहतः प्रथमं कल्पम् अनुकल्पेन जीवनम् 12128025a आपद्गतेन धर्माणाम् अन्यायेनोपजीवनम् 12128025c अपि ह्य् एतद् ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये 12128026a क्षत्रिये संशयः कः स्याद् इत्य् एतन् निश्चितं सदा 12128026c आददीत विशिष्टेभ्यो नावसीदेत् कथं चन 12128027a हन्तारं रक्षितारं च प्रजानां क्षत्रियं विदुः 12128027c तस्मात् संरक्षता कार्यम् आदानं क्षत्रबन्धुना 12128028a अन्यत्र राजन् हिंसाया वृत्तिर् नेहास्ति कस्य चित् 12128028c अप्य् अरण्यसमुत्थस्य एकस्य चरतो मुनेः 12128029a न शङ्खलिखितां वृत्तिं शक्यम् आस्थाय जीवितुम् 12128029c विशेषतः कुरुश्रेष्ठ प्रजापालनम् ईप्सता 12128030a परस्पराभिसंरक्षा राज्ञा राष्ट्रेण चापदि 12128030c नित्यम् एवेह कर्तव्या एष धर्मः सनातनः 12128031a राजा राष्ट्रं यथापत्सु द्रव्यौघैः परिरक्षति 12128031c राष्ट्रेण राजा व्यसने परिरक्ष्यस् तथा भवेत् 12128032a कोशं दण्डं बलं मित्रं यद् अन्यद् अपि संचितम् 12128032c न कुर्वीतान्तरं राष्ट्रे राजा परिगते क्षुधा 12128033a बीजं भक्तेन संपाद्यम् इति धर्मविदो विदुः 12128033c अत्रैतच् छम्बरस्याहुर् महामायस्य दर्शनम् 12128034a धिक् तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति 12128034c अवृत्त्यान्त्यमनुष्यो ऽपि यो वै वेद शिबेर् वचः 12128035a राज्ञः कोशबलं मूलं कोशमूलं पुनर् बलम् 12128035c तन् मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः 12128036a नान्यान् अपीडयित्वेह कोशः शक्यः कुतो बलम् 12128036c तदर्थं पीडयित्वा च दोषं न प्राप्तुम् अर्हति 12128037a अकार्यम् अपि यज्ञार्थं क्रियते यज्ञकर्मसु 12128037c एतस्मात् कारणाद् राजा न दोषं प्राप्तुम् अर्हति 12128038a अर्थार्थम् अन्यद् भवति विपरीतम् अथापरम् 12128038c अनर्थार्थम् अथाप्य् अन्यत् तत् सर्वं ह्य् अर्थलक्षणम् 12128038e एवं बुद्ध्या संप्रपश्येन् मेधावी कार्यनिश्चयम् 12128039a यज्ञार्थम् अन्यद् भवति यज्ञे नार्थस् तथापरः 12128039c यज्ञस्यार्थार्थम् एवान्यत् तत् सर्वं यज्ञसाधनम् 12128040a उपमाम् अत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम् 12128040c यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः 12128041a द्रुमाः के चन सामन्ता ध्रुवं छिन्दन्ति तान् अपि 12128041c ते चापि निपतन्तो ऽन्यान् निघ्नन्ति च वनस्पतीन् 12128042a एवं कोशस्य महतो ये नराः परिपन्थिनः 12128042c तान् अहत्वा न पश्यामि सिद्धिम् अत्र परंतप 12128043a धनेन जयते लोकाव् उभौ परम् इमं तथा 12128043c सत्यं च धर्मवचनं यथा नास्त्य् अधनस् तथा 12128044a सर्वोपायैर् आददीत धनं यज्ञप्रयोजनम् 12128044c न तुल्यदोषः स्याद् एवं कार्याकार्येषु भारत 12128045a नैतौ संभवतो राजन् कथं चिद् अपि भारत 12128045c न ह्य् अरण्येषु पश्यामि धनवृद्धान् अहं क्व चित् 12128046a यद् इदं दृश्यते वित्तं पृथिव्याम् इह किं चन 12128046c ममेदं स्यान् ममेदं स्याद् इत्य् अयं काङ्क्षते जनः 12128047a न च राज्यसमो धर्मः कश् चिद् अस्ति परंतप 12128047c धर्मं शंसन्ति ते राज्ञाम् आपदर्थम् इतो ऽन्यथा 12128048a दानेन कर्मणा चान्ये तपसान्ये तपस्विनः 12128048c बुद्ध्या दाक्ष्येण चाप्य् अन्ये चिन्वन्ति धनसंचयान् 12128049a अधनं दुर्बलं प्राहुर् धनेन बलवान् भवेत् 12128049c सर्वं धनवतः प्राप्यं सर्वं तरति कोशवान् 12128049e कोशाद् धर्मश् च कामश् च परो लोकस् तथाप्य् अयम् 12129001 युधिष्ठिर उवाच 12129001a क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु 12129001c विरक्तपौरराष्ट्रस्य निर्द्रव्यनिचयस्य च 12129002a परिशङ्कितमुख्यस्य स्रुतमन्त्रस्य भारत 12129002c असंभावितमित्रस्य भिन्नामात्यस्य सर्वशः 12129003a परचक्राभियातस्य दुर्बलस्य बलीयसा 12129003c आपन्नचेतसो ब्रूहि किं कार्यम् अवशिष्यते 12129004 भीष्म उवाच 12129004a बाह्यश् चेद् विजिगीषुः स्याद् धर्मार्थकुशलः शुचिः 12129004c जवेन संधिं कुर्वीत पूर्वान् पूर्वान् विमोक्षयन् 12129005a अधर्मविजिगीषुश् चेद् बलवान् पापनिश्चयः 12129005c आत्मनः संनिरोधेन संधिं तेनाभियोजयेत् 12129006a अपास्य राजधानीं वा तरेद् अन्येन वापदम् 12129006c तद्भावभावे द्रव्याणि जीवन् पुनर् उपार्जयेत् 12129007a यास् तु स्युः केवलत्यागाच् छक्यास् तरितुम् आपदः 12129007c कस् तत्राधिकम् आत्मानं संत्यजेद् अर्थधर्मवित् 12129008a अवरोधाज् जुगुप्सेत का सपत्नधने दया 12129008c न त्व् एवात्मा प्रदातव्यः शक्ये सति कथं चन 12129009 युधिष्ठिर उवाच 12129009a आभ्यन्तरे प्रकुपिते बाह्ये चोपनिपीडिते 12129009c क्षीणे कोशे स्रुते मन्त्रे किं कार्यम् अवशिष्यते 12129010 भीष्म उवाच 12129010a क्षिप्रं वा संधिकामः स्यात् क्षिप्रं वा तीक्ष्णविक्रमः 12129010c पदापनयनं क्षिप्रम् एतावत् सांपरायिकम् 12129011a अनुरक्तेन पुष्टेन हृष्टेन जगतीपते 12129011c अल्पेनापि हि सैन्येन महीं जयति पार्थिवः 12129012a हतो वा दिवम् आरोहेद् विजयी क्षितिम् आवसेत् 12129012c युद्धे तु संत्यजन् प्राणाञ् शक्रस्यैति सलोकताम् 12129013a सर्वलोकागमं कृत्वा मृदुत्वं गन्तुम् एव च 12129013c विश्वासाद् विनयं कुर्याद् व्यवस्येद् वाप्य् उपानहौ 12129014a अपक्रमितुम् इच्छेद् वा यथाकामं तु सान्त्वयेत् 12129014c विलिङ्गमित्वा मित्रेण ततः स्वयम् उपक्रमेत् 12130001 युधिष्ठिर उवाच 12130001a हीने परमके धर्मे सर्वलोकातिलङ्घिनि 12130001c सर्वस्मिन् दस्युसाद् भूते पृथिव्याम् उपजीवने 12130002a केनास्मिन् ब्राह्मणो जीवेज् जघन्ये काल आगते 12130002c असंत्यजन् पुत्रपौत्रान् अनुक्रोशात् पितामह 12130003 भीष्म उवाच 12130003a विज्ञानबलम् आस्थाय जीवितव्यं तथागते 12130003c सर्वं साध्वर्थम् एवेदम् असाध्वर्थं न किं चन 12130004a असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति 12130004c आत्मानं संक्रमं कृत्वा कृत्स्नधर्मविद् एव सः 12130005a सुरोषेणात्मनो राजन् राज्ये स्थितिम् अकोपयन् 12130005c अदत्तम् अप्य् आददीत दातुर् वित्तं ममेति वा 12130006a विज्ञानबलपूतो यो वर्तते निन्दितेष्व् अपि 12130006c वृत्तविज्ञानवान् धीरः कस् तं किं वक्तुम् अर्हति 12130007a येषां बलकृता वृत्तिर् नैषाम् अन्याभिरोचते 12130007c तेजसाभिप्रवर्धन्ते बलवन्तो युधिष्ठिर 12130008a यद् एव प्रकृतं शास्त्रम् अविशेषेण विन्दति 12130008c तद् एव मध्याः सेवन्ते मेधावी चाप्य् अथोत्तरम् 12130009a ऋत्विक्पुरोहिताचार्यान् सत्कृतैर् अभिपूजितान् 12130009c न ब्राह्मणान् यातयेत दोषान् प्राप्नोति यातयन् 12130010a एतत् प्रमाणं लोकस्य चक्षुर् एतत् सनातनम् 12130010c तत्प्रमाणो ऽवगाहेत तेन तत् साध्व् असाधु वा 12130011a बहूनि ग्रामवास्तव्या रोषाद् ब्रूयुः परस्परम् 12130011c न तेषां वचनाद् राजा सत्कुर्याद् यातयेत वा 12130012a न वाच्यः परिवादो वै न श्रोतव्यः कथं चन 12130012c कर्णाव् एव पिधातव्यौ प्रस्थेयं वा ततो ऽन्यतः 12130013a न वै सतां वृत्तम् एतत् परिवादो न पैशुनम् 12130013c गुणानाम् एव वक्तारः सन्तः सत्सु युधिष्ठिर 12130014a यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ 12130014c धुरम् उद्यम्य वहतस् तथा वर्तेत वै नृपः 12130014e यथा यथास्य वहतः सहायाः स्युस् तथापरे 12130015a आचारम् एव मन्यन्ते गरीयो धर्मलक्षणम् 12130015c अपरे नैवम् इच्छन्ति ये शङ्खलिखितप्रियाः 12130015e मार्दवाद् अथ लोभाद् वा ते ब्रूयुर् वाक्यम् ईदृशम् 12130016a आर्षम् अप्य् अत्र पश्यन्ति विकर्मस्थस्य यापनम् 12130016c न चार्षात् सदृशं किं चित् प्रमाणं विद्यते क्व चित् 12130017a देवा अपि विकर्मस्थं यातयन्ति नराधमम् 12130017c व्याजेन विन्दन् वित्तं हि धर्मात् तु परिहीयते 12130018a सर्वतः सत्कृतः सद्भिर् भूतिप्रभवकारणैः 12130018c हृदयेनाभ्यनुज्ञातो यो धर्मस् तं व्यवस्यति 12130019a यश् चतुर्गुणसंपन्नं धर्मं वेद स धर्मवित् 12130019c अहेर् इव हि धर्मस्य पदं दुःखं गवेषितुम् 12130020a यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् 12130020c कक्षे रुधिरपातेन तथा धर्मपदं नयेत् 12130021a एवं सद्भिर् विनीतेन पथा गन्तव्यम् अच्युत 12130021c राजर्षीणां वृत्तम् एतद् अवगच्छ युधिष्ठिर 12131001 भीष्म उवाच 12131001a स्वराष्ट्रात् परराष्ट्राच् च कोशं संजनयेन् नृपः 12131001c कोशाद् धि धर्मः कौन्तेय राज्यमूलः प्रवर्तते 12131002a तस्मात् संजनयेत् कोशं संहृत्य परिपालयेत् 12131002c परिपाल्यानुगृह्णीयाद् एष धर्मः सनातनः 12131003a न कोशः शुद्धशौचेन न नृशंसेन जायते 12131003c पदं मध्यमम् आस्थाय कोशसंग्रहणं चरेत् 12131004a अबलस्य कुतः कोशो ह्य् अकोशस्य कुतो बलम् 12131004c अबलस्य कुतो राज्यम् अराज्ञः श्रीः कुतो भवेत् 12131005a उच्चैर् वृत्तेः श्रियो हानिर् यथैव मरणं तथा 12131005c तस्मात् कोशं बलं मित्राण्य् अथ राजा विवर्धयेत् 12131006a हीनकोशं हि राजानम् अवजानन्ति मानवाः 12131006c न चास्याल्पेन तुष्यन्ति कार्यम् अभ्युत्सहन्ति च 12131007a श्रियो हि कारणाद् राजा सत्क्रियां लभते पराम् 12131007c सास्य गूहति पापानि वासो गुह्यम् इव स्त्रियाः 12131008a ऋद्धिम् अस्यानुवर्तन्ते पुरा विप्रकृता जनाः 12131008c शालावृका इवाजस्रं जिघांसून् इव विन्दति 12131008e ईदृशस्य कुतो राज्ञः सुखं भरतसत्तम 12131009a उद्यच्छेद् एव न ग्लायेद् उद्यमो ह्य् एव पौरुषम् 12131009c अप्य् अपर्वणि भज्येत न नमेतेह कस्य चित् 12131010a अप्य् अरण्यं समाश्रित्य चरेद् दस्युगणैः सह 12131010c न त्व् एवोद्धृतमर्यादैर् दस्युभिः सहितश् चरेत् 12131010e दस्यूनां सुलभा सेना रौद्रकर्मसु भारत 12131011a एकान्तेन ह्य् अमर्यादात् सर्वो ऽप्य् उद्विजते जनः 12131011c दस्यवो ऽप्य् उपशङ्कन्ते निरनुक्रोशकारिणः 12131012a स्थापयेद् एव मर्यादां जनचित्तप्रसादिनीम् 12131012c अल्पाप्य् अथेह मर्यादा लोके भवति पूजिता 12131013a नायं लोको ऽस्ति न पर इति व्यवसितो जनः 12131013c नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि 12131014a यथा सद्भिः परादानम् अहिंसा दस्युभिस् तथा 12131014c अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु 12131015a अयुध्यमानस्य वधो दारामर्शः कृतघ्नता 12131015c ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा 12131015e स्त्रिया मोषः परिस्थानं दस्युष्व् एतद् विगर्हितम् 12131016a स एष एव भवति दस्युर् एतानि वर्जयन् 12131016c अभिसंदधते ये न विनाशायास्य भारत 12131016e नशेषम् एवोपालभ्य न कुर्वन्तीति निश्चयः 12131017a तस्मात् सशेषं कर्तव्यं स्वाधीनम् अपि दस्युभिः 12131017c न बलस्थो ऽहम् अस्मीति नृशंसानि समाचरेत् 12131018a सशेषकारिणस् तात शेषं पश्यन्ति सर्वतः 12131018c निःशेषकारिणो नित्यम् अशेषकरणाद् भयम् 12132001 भीष्म उवाच 12132001a अत्र कर्मान्तवचनं कीर्तयन्ति पुराविदः 12132001c प्रत्यक्षाव् एव धर्मार्थौ क्षत्रियस्य विजानतः 12132001e तत्र न व्यवधातव्यं परोक्षा धर्मयापना 12132002a अधर्मो धर्म इत्य् एतद् यथा वृकपदं तथा 12132002c धर्माधर्मफले जातु न ददर्शेह कश् चन 12132003a बुभूषेद् बलवान् एव सर्वं बलवतो वशे 12132003c श्रियं बलम् अमात्यांश् च बलवान् इह विन्दति 12132004a यो ह्य् अनाढ्यः स पतितस् तद् उच्छिष्टं यद् अल्पकम् 12132004c बह्व् अपथ्यं बलवति न किं चित् त्रायते भयात् 12132005a उभौ सत्याधिकारौ तौ त्रायेते महतो भयात् 12132005c अति धर्माद् बलं मन्ये बलाद् धर्मः प्रवर्तते 12132006a बले प्रतिष्ठितो धर्मो धरण्याम् इव जङ्गमः 12132006c धूमो वायोर् इव वशं बलं धर्मो ऽनुवर्तते 12132007a अनीश्वरे बलं धर्मो द्रुमं वल्लीव संश्रिता 12132007c वश्यो बलवतां धर्मः सुखं भोगवताम् इव 12132007e नास्त्य् असाध्यं बलवतां सर्वं बलवतां शुचि 12132008a दुराचारः क्षीणबलः परिमाणं नियच्छति 12132008c अथ तस्माद् उद्विजते सर्वो लोको वृकाद् इव 12132009a अपध्वस्तो ह्य् अवमतो दुःखं जीवति जीवितम् 12132009c जीवितं यद् अवक्षिप्तं यथैव मरणं तथा 12132010a यद् एनम् आहुः पापेन चारित्रेण विनिक्षतम् 12132010c स भृशं तप्यते ऽनेन वाक्शल्येन परिक्षतः 12132011a अत्रैतद् आहुर् आचार्याः पापस्य परिमोक्षणे 12132011c त्रयीं विद्यां निषेवेत तथोपासीत स द्विजान् 12132012a प्रसादयेन् मधुरया वाचाप्य् अथ च कर्मणा 12132012c महामनाश् चैव भवेद् विवहेच् च महाकुले 12132013a इत्य् अस्मीति वदेद् एवं परेषां कीर्तयन् गुणान् 12132013c जपेद् उदकशीलः स्यात् पेशलो नातिजल्पनः 12132014a ब्रह्मक्षत्रं संप्रविशेद् बहु कृत्वा सुदुष्करम् 12132014c उच्यमानो ऽपि लोकेन बहु तत् तद् अचिन्तयन् 12132015a अपापो ह्य् एवम् आचारः क्षिप्रं बहुमतो भवेत् 12132015c सुखं वित्तं च भुञ्जीत वृत्तेनैतेन गोपयेत् 12132015e लोके च लभते पूजां परत्र च महत् फलम् 12133001 भीष्म उवाच 12133001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12133001c यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति 12133002a प्रहर्ता मतिमाञ् शूरः श्रुतवान् अनृशंसवान् 12133002c रक्षन्न् अक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः 12133003a निषाद्यां क्षत्रियाज् जातः क्षत्रधर्मानुपालकः 12133003c कापव्यो नाम नैषादिर् दस्युत्वात् सिद्धिम् आप्तवान् 12133004a अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता 12133004c विधिज्ञो मृगजातीनां निपानानां च कोविदः 12133005a सर्वकाननदेशज्ञः पारियात्रचरः सदा 12133005c धर्मज्ञः सर्वभूतानाम् अमोघेषुर् दृढायुधः 12133006a अप्य् अनेकशताः सेना एक एव जिगाय सः 12133006c स वृद्धाव् अन्धपितरौ महारण्ये ऽभ्यपूजयत् 12133007a मधुमांसैर् मूलफलैर् अन्नैर् उच्चावचैर् अपि 12133007c सत्कृत्य भोजयाम् आस सम्यक् परिचचार च 12133008a आरण्यकान् प्रव्रजितान् ब्राह्मणान् परिपालयन् 12133008c अपि तेभ्यो मृगान् हत्वा निनाय च महावने 12133009a ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया 12133009c तेषाम् आसज्य गेहेषु काल्य एव स गच्छति 12133010a तं बहूनि सहस्राणि ग्रामणित्वे ऽभिवव्रिरे 12133010c निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम् 12133011 दस्यव ऊचुः 12133011a मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध 12133011c ग्रामणीर् भव नो मुख्यः सर्वेषाम् एव संमतः 12133012a यथा यथा वक्ष्यसि नः करिष्यामस् तथा तथा 12133012c पालयास्मान् यथान्यायं यथा माता यथा पिता 12133013 कापव्य उवाच 12133013a मा वधीस् त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् 12133013c नायुध्यमानो हन्तव्यो न च ग्राह्या बलात् स्त्रियः 12133014a सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता 12133014c नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः 12133015a सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः 12133015c पूज्यन्ते यत्र देवाश् च पितरो ऽतिथयस् तथा 12133016a सर्वभूतेष्व् अपि च वै ब्राह्मणो मोक्षम् अर्हति 12133016c कार्या चापचितिस् तेषां सर्वस्वेनापि या भवेत् 12133017a यस्य ह्य् एते संप्ररुष्टा मन्त्रयन्ति पराभवम् 12133017c न तस्य त्रिषु लोकेषु त्राता भवति कश् चन 12133018a यो ब्राह्मणान् परिभवेद् विनाशं वापि रोचयेत् 12133018c सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः 12133019a इहैव फलम् आसीनः प्रत्याकाङ्क्षति शक्तितः 12133019c ये ये नो न प्रदास्यन्ति तांस् तान् सेनाभियास्यति 12133020a शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः 12133020c ये च शिष्टान् प्रबाधन्ते धर्मस् तेषां वधः स्मृतः 12133021a ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति के चन 12133021c तद् एव ते ऽनु मीयन्ते कुणपं कृमयो यथा 12133022a ये पुनर् धर्मशास्त्रेण वर्तेरन्न् इह दस्यवः 12133022c अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिम् अवाप्नुयुः 12133023 भीष्म उवाच 12133023a तत् सर्वम् उपचक्रुस् ते कापव्यस्यानुशासनम् 12133023c वृत्तिं च लेभिरे सर्वे पापेभ्यश् चाप्य् उपारमन् 12133024a कापव्यः कर्मणा तेन महतीं सिद्धिम् आप्तवान् 12133024c साधूनाम् आचरन् क्षेमं दस्यून् पापान् निवर्तयन् 12133025a इदं कापव्यचरितं यो नित्यम् अनुकीर्तयेत् 12133025c नारण्येभ्यः स भूतेभ्यो भयम् आर्छेत् कदा चन 12133026a भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथं चन 12133026c न सतो नासतो राजन् स ह्य् अरण्येषु गोपतिः 12134001 भीष्म उवाच 12134001a अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः 12134001c येन मार्गेण राजानः कोशं संजनयन्ति च 12134002a न धनं यज्ञशीलानां हार्यं देवस्वम् एव तत् 12134002c दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुम् अर्हति 12134003a इमाः प्रजाः क्षत्रियाणां रक्ष्याश् चाद्याश् च भारत 12134003c धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते 12134004a तद् अस्य स्याद् बलार्थं वा धनं यज्ञार्थम् एव वा 12134004c अभोग्या ह्य् ओषधीश् छित्त्वा भोग्या एव पचन्त्य् उत 12134005a यो वै न देवान् न pitqn न मर्त्यान् हविषार्चति 12134005c आनन्तिकां तां धनिताम् आहुर् वेदविदो जनाः 12134006a हरेत् तद् द्रविणं राजन् धार्मिकः पृथिवीपतिः 12134006c न हि तत् प्रीणयेल् लोकान् न कोशं तद्विधं नृपः 12134007a असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति 12134007c आत्मानं संक्रमं कृत्वा मन्ये धर्मविद् एव सः 12134008a औद्भिज्जा जन्तवः के चिद् युक्तवाचो यथा तथा 12134008c अनिष्टतः संभवन्ति तथायज्ञः प्रतायते 12134009a यथैव दंशमशकं यथा चाण्डपिपीलिकम् 12134009c सैव वृत्तिर् अयज्ञेषु तथा धर्मो विधीयते 12134010a यथा ह्य् अकस्माद् भवति भूमौ पांसुतृणोलपम् 12134010c तथैवेह भवेद् धर्मः सूक्ष्मः सूक्ष्मतरो ऽपि च 12135001 भीष्म उवाच 12135001a अत्रैव चेदम् अव्यग्रः शृण्व् आख्यानम् अनुत्तमम् 12135001c दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये 12135002a नातिगाधे जलस्थाये सुहृदः शकुलास् त्रयः 12135002c प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः 12135003a अत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथापरः 12135003c दीर्घसूत्रश् च तत्रैकस् त्रयाणां जलचारिणाम् 12135004a कदा चित् तज् जलस्थायं मत्स्यबन्धाः समन्ततः 12135004c निःस्रावयाम् आसुर् अथो निम्नेषु विविधैर् मुखैः 12135005a प्रक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे 12135005c अब्रवीद् दीर्घदर्शी तु ताव् उभौ सुहृदौ तदा 12135006a इयम् आपत् समुत्पन्ना सर्वेषां सलिलौकसाम् 12135006c शीघ्रम् अन्यत्र गच्छामः पन्था यावन् न दुष्यति 12135007a अनागतम् अनर्थं हि सुनयैर् यः प्रबाधते 12135007c न स संशयम् आप्नोति रोचतां वां व्रजामहे 12135008a दीर्घसूत्रस् तु यस् तत्र सो ऽब्रवीत् सम्यग् उच्यते 12135008c न तु कार्या त्वरा यावद् इति मे निश्चिता मतिः 12135009a अथ संप्रतिपत्तिज्ञः प्राब्रवीद् दीर्घदर्शिनम् 12135009c प्राप्ते काले न मे किं चिन् न्यायतः परिहास्यते 12135010a एवम् उक्तो निराक्रामद् दीर्घदर्शी महामतिः 12135010c जगाम स्रोतसैकेन गम्भीरसलिलाशयम् 12135011a ततः प्रस्रुततोयं तं समीक्ष्य सलिलाशयम् 12135011c बबन्धुर् विविधैर् योगैर् मत्स्यान् मत्स्योपजीविनः 12135012a विलोड्यमाने तस्मिंस् तु स्रुततोये जलाशये 12135012c अगच्छद् ग्रहणं तत्र दीर्घसूत्रः सहापरैः 12135013a उद्दानं क्रियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः 12135013c प्रविश्यान्तरम् अन्येषाम् अग्रसत् प्रतिपत्तिमान् 12135014a ग्रस्तम् एव तद् उद्दानं गृहीत्वास्त तथैव सः 12135014c सर्वान् एव तु तांस् तत्र ते विदुर् ग्रथिता इति 12135015a ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले 12135015c त्यक्त्वा रज्जुं विमुक्तो ऽभूच् छीघ्रं संप्रतिपत्तिमान् 12135016a दीर्घसूत्रस् तु मन्दात्मा हीनबुद्धिर् अचेतनः 12135016c मरणं प्राप्तवान् मूढो यथैवोपहतेन्द्रियः 12135017a एवं प्राप्ततमं कालं यो मोहान् नावबुध्यते 12135017c स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः 12135018a आदौ न कुरुते श्रेयः कुशलो ऽस्मीति यः पुमान् 12135018c स संशयम् अवाप्नोति यथा संप्रतिपत्तिमान् 12135019a अनागतविधानं तु यो नरः कुरुते क्षमम् 12135019c श्रेयः प्राप्नोति सो ऽत्यर्थं दीर्घदर्शी यथा ह्य् असौ 12135020a कलाः काष्ठा मुहूर्ताश् च दिना नाड्यः क्षणा लवाः 12135020c पक्षा मासाश् च ऋतवस् तुल्याः संवत्सराणि च 12135021a पृथिवी देश इत्य् उक्तः कालः स च न दृश्यते 12135021c अभिप्रेतार्थसिद्ध्यर्थं न्यायतो यच् च तत् तथा 12135022a एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः 12135022c प्रधानाव् इति निर्दिष्टौ कामेशाभिमतौ नृणाम् 12135023a परीक्ष्यकारी युक्तस् तु सम्यक् समुपपादयेत् 12135023c देशकालाव् अभिप्रेतौ ताभ्यां फलम् अवाप्नुयात् 12136001 युधिष्ठिर उवाच 12136001a सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ 12136001c अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी 12136002a तद् इच्छामि परां बुद्धिं श्रोतुं भरतसत्तम 12136002c यथा राजन् न मुह्येत शत्रुभिः परिवारितः 12136003a धर्मार्थकुशल प्राज्ञ सर्वशास्त्रविशारद 12136003c पृच्छामि त्वा कुरुश्रेष्ठ तन् मे व्याख्यातुम् अर्हसि 12136004a शत्रुभिर् बहुभिर् ग्रस्तो यथा वर्तेत पार्थिवः 12136004c एतद् इच्छाम्य् अहं श्रोतुं सर्वम् एव यथाविधि 12136005a विषमस्थं हि राजानं शत्रवः परिपन्थिनः 12136005c बहवो ऽप्य् एकम् उद्धर्तुं यतन्ते पूर्वतापिताः 12136006a सर्वतः प्रार्थ्यमानेन दुर्बलेन महाबलैः 12136006c एकेनैवासहायेन शक्यं स्थातुं कथं भवेत् 12136007a कथं मित्रम् अरिं चैव विन्देत भरतर्षभ 12136007c चेष्टितव्यं कथं चात्र शत्रोर् मित्रस्य चान्तरे 12136008a प्रज्ञातलक्षणे राजन्न् अमित्रे मित्रतां गते 12136008c कथं नु पुरुषः कुर्यात् किं वा कृत्वा सुखी भवेत् 12136009a विग्रहं केन वा कुर्यात् संधिं वा केन योजयेत् 12136009c कथं वा शत्रुमध्यस्थो वर्तेताबलवान् इति 12136010a एतद् वै सर्वकृत्यानां परं कृत्यं परंतप 12136010c नैतस्य कश् चिद् वक्तास्ति श्रोता चापि सुदुर्लभः 12136011a ऋते शांतनवाद् भीष्मात् सत्यसंधाज् जितेन्द्रियात् 12136011c तद् अन्विष्य महाबाहो सर्वम् एतद् वदस्व मे 12136012 भीष्म उवाच 12136012a त्वद्युक्तो ऽयम् अनुप्रश्नो युधिष्ठिर गुणोदयः 12136012c शृणु मे पुत्र कार्त्स्न्येन गुह्यम् आपत्सु भारत 12136013a अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति 12136013c सामर्थ्ययोगात् कार्याणां तद्गत्या हि सदा गतिः 12136014a तस्माद् विश्वसितव्यं च विग्रहं च समाचरेत् 12136014c देशं कालं च विज्ञाय कार्याकार्यविनिश्चये 12136015a संधातव्यं बुधैर् नित्यं व्यवस्यं च हितार्थिभिः 12136015c अमित्रैर् अपि संधेयं प्राणा रक्ष्याश् च भारत 12136016a यो ह्य् अमित्रैर् नरो नित्यं न संदध्याद् अपण्डितः 12136016c न सो ऽर्थम् आप्नुयात् किं चित् फलान्य् अपि च भारत 12136017a यस् त्व् अमित्रेण संधत्ते मित्रेण च विरुध्यते 12136017c अर्थयुक्तिं समालोक्य सुमहद् विन्दते फलम् 12136018a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12136018c मार्जारस्य च संवादं न्यग्रोधे मूषकस्य च 12136019a वने महति कस्मिंश् चिन् न्यग्रोधः सुमहान् अभूत् 12136019c लताजालपरिच्छन्नो नानाद्विजगणायुतः 12136020a स्कन्धवान् मेघसंकाशः शीतच्छायो मनोरमः 12136020c वैरन्त्यम् अभितो जातस् तरुर् व्यालमृगाकुलः 12136021a तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम् 12136021c वसति स्म महाप्राज्ञः पलितो नाम मूषकः 12136022a शाखाश् च तस्य संश्रित्य वसति स्म सुखं पुरः 12136022c लोमशो नाम मार्जारः पक्षिसत्त्वावसादकः 12136023a तत्र चागत्य चण्डालो वैरन्त्यकृतकेतनः 12136023c अयोजयत् तम् उन्माथं नित्यम् अस्तं गते रवौ 12136024a तत्र स्नायुमयान् पाशान् यथावत् संनिधाय सः 12136024c गृहं गत्वा सुखं शेते प्रभाताम् एति शर्वरीम् 12136025a तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः 12136025c कदा चित् तत्र मार्जारस् त्व् अप्रमत्तो ऽप्य् अबध्यत 12136026a तस्मिन् बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि 12136026c तं कालं पलितो ज्ञात्वा विचचार सुनिर्भयः 12136027a तेनानुचरता तस्मिन् वने विश्वस्तचारिणा 12136027c भक्षं विचरमाणेन नचिराद् दृष्टम् आमिषम् 12136028a स तम् उन्माथम् आरुह्य तद् आमिषम् अभक्षयत् 12136028c तस्योपरि सपत्नस्य बद्धस्य मनसा हसन् 12136029a आमिषे तु प्रसक्तः स कदा चिद् अवलोकयन् 12136029c अपश्यद् अपरं घोरम् आत्मनः शत्रुम् आगतम् 12136030a शरप्रसूनसंकाशं महीविवरशायिनम् 12136030c नकुलं हरिकं नाम चपलं ताम्रलोचनम् 12136031a तेन मूषकगन्धेन त्वरमाणम् उपागतम् 12136031c भक्षार्थं लेलिहद् वक्त्रं भूमाव् ऊर्ध्वमुखं स्थितम् 12136032a शाखागतम् अरिं चान्यद् अपश्यत् कोटरालयम् 12136032c उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं क्षपाचरम् 12136033a गतस्य विषयं तस्य नकुलोलूकयोस् तदा 12136033c अथास्यासीद् इयं चिन्ता तत् प्राप्य सुमहद् भयम् 12136034a आपद्य् अस्यां सुकष्टायां मरणे समुपस्थिते 12136034c समन्ताद् भय उत्पन्ने कथं कार्यं हितैषिणा 12136035a स तथा सर्वतो रुद्धः सर्वत्र समदर्शनः 12136035c अभवद् भयसंतप्तश् चक्रे चेमां परां गतिम् 12136036a आपद् विनाशभूयिष्ठा शतैकीयं च जीवितम् 12136036c समन्तसंशया चेयम् अस्मान् आपद् उपस्थिता 12136037a गतं हि सहसा भूमिं नकुलो मां समाप्नुयात् 12136037c उलूकश् चेह तिष्ठन्तं मार्जारः पाशसंक्षयात् 12136038a न त्व् एवास्मद्विधः प्राज्ञः संमोहं गन्तुम् अर्हति 12136038c करिष्ये जीविते यत्नं यावद् उच्छ्वासनिग्रहम् 12136039a न हि बुद्ध्यान्विताः प्राज्ञा नीतिशास्त्रविशारदाः 12136039c संभ्रमन्त्य् आपदं प्राप्य महतो ऽर्थान् अवाप्य च 12136040a न त्व् अन्याम् इह मार्जाराद् गतिं पश्यामि सांप्रतम् 12136040c विषमस्थो ह्य् अयं जन्तुः कृत्यं चास्य महन् मया 12136041a जीवितार्थी कथं त्व् अद्य प्रार्थितः शत्रुभिस् त्रिभिः 12136041c तस्माद् इमम् अहं शत्रुं मार्जारं संश्रयामि वै 12136042a क्षत्रविद्यां समाश्रित्य हितम् अस्योपधारये 12136042c येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये 12136043a अयम् अत्यन्तशत्रुर् मे वैषम्यं परमं गतः 12136043c मूढो ग्राहयितुं स्वार्थं संगत्या यदि शक्यते 12136044a कदा चिद् व्यसनं प्राप्य संधिं कुर्यान् मया सह 12136044c बलिना संनिविष्टस्य शत्रोर् अपि परिग्रहः 12136044e कार्य इत्य् आहुर् आचार्या विषमे जीवितार्थिना 12136045a श्रेयान् हि पण्डितः शत्रुर् न च मित्रम् अपण्डितम् 12136045c मम ह्य् अमित्रे मार्जारे जीवितं संप्रतिष्ठितम् 12136046a हन्तैनं संप्रवक्ष्यामि हेतुम् आत्माभिरक्षणे 12136046c अपीदानीम् अयं शत्रुः संगत्या पण्डितो भवेत् 12136047a ततो ऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित् 12136047c सान्त्वपूर्वम् इदं वाक्यं मार्जारं मूषको ऽब्रवीत् 12136048a सौहृदेनाभिभाषे त्वा कच्चिन् मार्जार जीवसि 12136048c जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ 12136049a न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा 12136049c अहं त्वाम् उद्धरिष्यामि प्राणाञ् जह्यां हि ते कृते 12136050a अस्ति कश् चिद् उपायो ऽत्र पुष्कलः प्रतिभाति माम् 12136050c येन शक्यस् त्वया मोक्षः प्राप्तुं श्रेयो यथा मया 12136051a मया ह्य् उपायो दृष्टो ऽयं विचार्य मतिम् आत्मनः 12136051c आत्मार्थं च त्वदर्थं च श्रेयः साधारणं हि नौ 12136052a इदं हि नकुलोलूकं पापबुद्ध्य् अभितः स्थितम् 12136052c न धर्षयति मार्जार तेन मे स्वस्ति सांप्रतम् 12136053a कूजंश् चपलनेत्रो ऽयं कौशिको मां निरीक्षते 12136053c नगशाखाग्रहस् तिष्ठंस् तस्याहं भृशम् उद्विजे 12136054a सतां साप्तपदं सख्यं सवासो मे ऽसि पण्डितः 12136054c सांवास्यकं करिष्यामि नास्ति ते मृत्युतो भयम् 12136055a न हि शक्नोषि मार्जार पाशं छेत्तुं विना मया 12136055c अहं छेत्स्यामि ते पाशं यदि मां त्वं न हिंससि 12136056a त्वम् आश्रितो नगस्याग्रं मूलं त्व् अहम् उपाश्रितः 12136056c चिरोषिताव् इहावां वै वृक्षे ऽस्मिन् विदितं हि ते 12136057a यस्मिन्न् आश्वसते कश् चिद् यश् च नाश्वसते क्व चित् 12136057c न तौ धीराः प्रशंसन्ति नित्यम् उद्विग्नचेतसौ 12136058a तस्माद् विवर्धतां प्रीतिः सत्या संगतिर् अस्तु नौ 12136058c कालातीतम् अपार्थं हि न प्रशंसन्ति पण्डिताः 12136059a अर्थयुक्तिम् इमां तावद् यथाभूतां निशामय 12136059c तव जीवितम् इच्छामि त्वं ममेच्छसि जीवितम् 12136060a कश् चित् तरति काष्ठेन सुगम्भीरां महानदीम् 12136060c स तारयति तत् काष्ठं स च काष्ठेन तार्यते 12136061a ईदृशो नौ समायोगो भविष्यति सुनिस्तरः 12136061c अहं त्वां तारयिष्यामि त्वं च मां तारयिष्यसि 12136062a एवम् उक्त्वा तु पलितस् तदर्थम् उभयोर् हितम् 12136062c हेतुमद् ग्रहणीयं च कालाकाङ्क्षी व्यपैक्षत 12136063a अथ सुव्याहृतं तस्य श्रुत्वा शत्रुर् विचक्षणः 12136063c हेतुमद् ग्रहणीयार्थं मार्जारो वाक्यम् अब्रवीत् 12136064a बुद्धिमान् वाक्यसंपन्नस् तद् वाक्यम् अनुवर्णयन् 12136064c ताम् अवस्थाम् अवेक्ष्यान्त्यां साम्नैव प्रत्यपूजयत् 12136065a ततस् तीक्ष्णाग्रदशनो वैडूर्यमणिलोचनः 12136065c मूषकं मन्दम् उद्वीक्ष्य मार्जारो लोमशो ऽब्रवीत् 12136066a नन्दामि सौम्य भद्रं ते यो मां जीवन्तम् इच्छसि 12136066c श्रेयश् च यदि जानीषे क्रियतां मा विचारय 12136067a अहं हि दृढम् आपन्नस् त्वम् आपन्नतरो मया 12136067c द्वयोर् आपन्नयोः संधिः क्रियतां मा विचारय 12136068a विधत्स्व प्राप्तकालं यत् कार्यं सिध्यतु चावयोः 12136068c मयि कृच्छ्राद् विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम् 12136069a न्यस्तमानो ऽस्मि भक्तो ऽस्मि शिष्यस् त्वद्धितकृत् तथा 12136069c निदेशवशवर्ती च भवन्तं शरणं गतः 12136070a इत्य् एवम् उक्तः पलितो मार्जारं वशम् आगतम् 12136070c वाक्यं हितम् उवाचेदम् अभिनीतार्थम् अर्थवत् 12136071a उदारं यद् भवान् आह नैतच् चित्रं भवद्विधे 12136071c विदितो यस् तु मार्गो मे हितार्थं शृणु तं मम 12136072a अहं त्वानुप्रवेक्ष्यामि नकुलान् मे महद् भयम् 12136072c त्रायस्व मां मा वधीश् च शक्तो ऽस्मि तव मोक्षणे 12136073a उलूकाच् चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम् 12136073c अहं छेत्स्यामि ते पाशान् सखे सत्येन ते शपे 12136074a तद् वचः संगतं श्रुत्वा लोमशो युक्तम् अर्थवत् 12136074c हर्षाद् उद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् 12136075a स तं संपूज्य पलितं मार्जारः सौहृदे स्थितः 12136075c सुविचिन्त्याब्रवीद् धीरः प्रीतस् त्वरित एव हि 12136076a क्षिप्रम् आगच्छ भद्रं ते त्वं मे प्राणसमः सखा 12136076c तव प्राज्ञ प्रसादाद् धि क्षिप्रं प्राप्स्यामि जीवितम् 12136077a यद् यद् एवंगतेनाद्य शक्यं कर्तुं मया तव 12136077c तद् आज्ञापय कर्ताहं संधिर् एवास्तु नौ सखे 12136078a अस्मात् ते संशयान् मुक्तः समित्रगणबान्धवः 12136078c सर्वकार्याणि कर्ताहं प्रियाणि च हितानि च 12136079a मुक्तश् च व्यसनाद् अस्मात् सौम्याहम् अपि नाम ते 12136079c प्रीतिम् उत्पादयेयं च प्रतिकर्तुं च शक्नुयाम् 12136080a ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषकस् तदा 12136080c प्रविवेश सुविस्रब्धः सम्यग् अर्थांश् चचार ह 12136081a एवम् आश्वासितो विद्वान् मार्जारेण स मूषकः 12136081c मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत् 12136082a लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम् 12136082c तौ दृष्ट्वा नकुलोलूकौ निराशौ जग्मतुर् गृहान् 12136083a लीनस् तु तस्य गात्रेषु पलितो देशकालवित् 12136083c चिच्छेद पाशान् नृपते कालाकाङ्क्षी शनैः शनैः 12136084a अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषकम् 12136084c छिन्दन्तं वै तदा पाशान् अत्वरन्तं त्वरान्वितः 12136085a तम् अत्वरन्तं पलितं पाशानां छेदने तदा 12136085c संचोदयितुम् आरेभे मार्जारो मूषकं तदा 12136086a किं सौम्य नाभित्वरसे किं कृतार्थो ऽवमन्यसे 12136086c छिन्धि पाशान् अमित्रघ्न पुरा श्वपच एति सः 12136087a इत्य् उक्तस् त्वरता तेन मतिमान् पलितो ऽब्रवीत् 12136087c मार्जारम् अकृतप्रज्ञं वश्यम् आत्महितं वचः 12136088a तूष्णीं भव न ते सौम्य त्वरा कार्या न संभ्रमः 12136088c वयम् एवात्र कालज्ञा न कालः परिहास्यते 12136089a अकाले कृत्यम् आरब्धं कर्तुं नार्थाय कल्पते 12136089c तद् एव काल आरब्धं महते ऽर्थाय कल्पते 12136090a अकालविप्रमुक्तान् मे त्वत्त एव भयं भवेत् 12136090c तस्मात् कालं प्रतीक्षस्व किम् इति त्वरसे सखे 12136091a यावत् पश्यामि चण्डालम् आयान्तं शस्त्रपाणिनम् 12136091c ततश् छेत्स्यामि ते पाशं प्राप्ते साधारणे भये 12136092a तस्मिन् काले प्रमुक्तस् त्वं तरुम् एवाधिरोहसि 12136092c न हि ते जीविताद् अन्यत् किं चित् कृत्यं भविष्यति 12136093a ततो भवत्य् अतिक्रान्ते त्रस्ते भीते च लोमश 12136093c अहं बिलं प्रवेक्ष्यामि भवाञ् शाखां गमिष्यति 12136094a एवम् उक्तस् तु मार्जारो मूषकेणात्मनो हितम् 12136094c वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः 12136095a अथात्मकृत्यत्वरितः सम्यक् प्रश्रयम् आचरन् 12136095c उवाच लोमशो वाक्यं मूषकं चिरकारिणम् 12136096a न ह्य् एवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः 12136096c यथा त्वं मोक्षितः कृच्छ्रात् त्वरमाणेन वै मया 12136097a तथैव त्वरमाणेन त्वया कार्यं हितं मम 12136097c यत्नं कुरु महाप्राज्ञ यथा स्वस्त्य् आवयोर् भवेत् 12136098a अथ वा पूर्ववैरं त्वं स्मरन् कालं विकर्षसि 12136098c पश्य दुष्कृतकर्मत्वं व्यक्तम् आयुःक्षयो मम 12136099a यच् च किं चिन् मयाज्ञानात् पुरस्ताद् विप्रियं कृतम् 12136099c न तन् मनसि कर्तव्यं क्षमये त्वां प्रसीद मे 12136100a तम् एवंवादिनं प्राज्ञः शास्त्रविद् बुद्धिसंमतः 12136100c उवाचेदं वचः श्रेष्ठं मार्जारं मूषकस् तदा 12136101a श्रुतं मे तव मार्जार स्वम् अर्थं परिगृह्णतः 12136101c ममापि त्वं विजानीहि स्वम् अर्थं परिगृह्णतः 12136102a यन् मित्रं भीतवत् साध्यं यन् मित्रं भयसंहितम् 12136102c सुरक्षितं ततः कार्यं पाणिः सर्पमुखाद् इव 12136103a कृत्वा बलवता संधिम् आत्मानं यो न रक्षति 12136103c अपथ्यम् इव तद् भुक्तं तस्यानर्थाय कल्पते 12136104a न कश् चित् कस्य चिन् मित्रं न कश् चित् कस्य चित् सुहृत् 12136104c अर्थैर् अर्था निबध्यन्ते गजैर् वनगजा इव 12136105a न हि कश् चित् कृते कार्ये कर्तारं समवेक्षते 12136105c तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत् 12136106a तस्मिन् काले ऽपि च भवान् दिवाकीर्तिभयान्वितः 12136106c मम न ग्रहणे शक्तः पलायनपरायणः 12136107a छिन्नं तु तन्तुबाहुल्यं तन्तुर् एको ऽवशेषितः 12136107c छेत्स्याम्य् अहं तद् अप्य् आशु निर्वृतो भव लोमश 12136108a तयोः संवदतोर् एवं तथैवापन्नयोर् द्वयोः 12136108c क्षयं जगाम सा रात्रिर् लोमशं चाविशद् भयम् 12136109a ततः प्रभातसमये विकृतः कृष्णपिङ्गलः 12136109c स्थूलस्फिग् विकचो रूक्षः श्वचक्रपरिवारितः 12136110a शङ्कुकर्णो महावक्त्रः पलितो घोरदर्शनः 12136110c परिघो नाम चण्डालः शस्त्रपाणिर् अदृश्यत 12136111a तं दृष्ट्वा यमदूताभं मार्जारस् त्रस्तचेतनः 12136111c उवाच पलितं भीतः किम् इदानीं करिष्यसि 12136112a अथ चापि सुसंत्रस्तौ तं दृष्ट्वा घोरदर्शनम् 12136112c क्षणेन नकुलोलूकौ नैराश्यं जग्मतुस् तदा 12136113a बलिनौ मतिमन्तौ च संघातं चाप्य् उपागतौ 12136113c अशक्यौ सुनयात् तस्मात् संप्रधर्षयितुं बलात् 12136114a कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषकौ 12136114c उलूकनकुलौ तूर्णं जग्मतुः स्वं स्वम् आलयम् 12136115a ततश् चिच्छेद तं तन्तुं मार्जारस्य स मूषकः 12136115c विप्रमुक्तो ऽथ मार्जारस् तम् एवाभ्यपतद् द्रुमम् 12136116a स च तस्माद् भयान् मुक्तो मुक्तो घोरेण शत्रुणा 12136116c बिलं विवेश पलितः शाखां भेजे च लोमशः 12136117a उन्माथम् अप्य् अथादाय चण्डालो वीक्ष्य सर्वशः 12136117c विहताशः क्षणेनाथ तस्माद् देशाद् अपाक्रमत् 12136117e जगाम च स्वभवनं चण्डालो भरतर्षभ 12136118a ततस् तस्माद् भयान् मुक्तो दुर्लभं प्राप्य जीवितम् 12136118c बिलस्थं पादपाग्रस्थः पलितं लोमशो ऽब्रवीत् 12136119a अकृत्वा संविदं कां चित् सहसाहम् उपप्लुतः 12136119c कृतज्ञं कृतकल्याणं कच्चिन् मां नाभिशङ्कसे 12136120a गत्वा च मम विश्वासं दत्त्वा च मम जीवितम् 12136120c मित्रोपभोगसमये किं त्वं नैवोपसर्पसि 12136121a कृत्वा हि पूर्वं मित्राणि यः पश्चान् नानुतिष्ठति 12136121c न स मित्राणि लभते कृच्छ्रास्व् आपत्सु दुर्मतिः 12136122a तत् कृतो ऽहं त्वया मित्रं सामर्थ्याद् आत्मनः सखे 12136122c स मां मित्रत्वम् आपन्नम् उपभोक्तुं त्वम् अर्हसि 12136123a यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः 12136123c सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुम् इव प्रियम् 12136124a अहं च पूजयिष्ये त्वां समित्रगणबान्धवम् 12136124c जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् 12136125a ईश्वरो मे भवान् अस्तु शरीरस्य गृहस्य च 12136125c अर्थानां चैव सर्वेषाम् अनुशास्ता च मे भव 12136126a अमात्यो मे भव प्राज्ञ पितेव हि प्रशाधि माम् 12136126c न ते ऽस्ति भयम् अस्मत्तो जीवितेनात्मनः शपे 12136127a बुद्ध्या त्वम् उशनाः साक्षाद् बले त्व् अधिकृता वयम् 12136127c त्वन्मन्त्रबलयुक्तो हि विन्देत जयम् एव ह 12136128a एवम् उक्तः परं सान्त्वं मार्जारेण स मूषकः 12136128c उवाच परमार्थज्ञः श्लक्ष्णम् आत्महितं वचः 12136129a यद् भवान् आह तत् सर्वं मया ते लोमश श्रुतम् 12136129c ममापि तावद् ब्रुवतः शृणु यत् प्रतिभाति माम् 12136130a वेदितव्यानि मित्राणि बोद्धव्याश् चापि शत्रवः 12136130c एतत् सुसूक्ष्मं लोके ऽस्मिन् दृश्यते प्राज्ञसंमतम् 12136131a शत्रुरूपाश् च सुहृदो मित्ररूपाश् च शत्रवः 12136131c सान्त्वितास् ते न बुध्यन्ते रागलोभवशं गताः 12136132a नास्ति जात्या रिपुर् नाम मित्रं नाम न विद्यते 12136132c सामर्थ्ययोगाज् जायन्ते मित्राणि रिपवस् तथा 12136133a यो यस्मिञ् जीवति स्वार्थं पश्येत् तावत् स जीवति 12136133c स तस्य तावन् मित्रं स्याद् यावन् न स्याद् विपर्ययः 12136134a नास्ति मैत्री स्थिरा नाम न च ध्रुवम् असौहृदम् 12136134c अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस् तथा 12136135a मित्रं च शत्रुताम् एति कस्मिंश् चित् कालपर्यये 12136135c शत्रुश् च मित्रताम् एति स्वार्थो हि बलवत्तरः 12136136a यो विश्वसति मित्रेषु न चाश्वसति शत्रुषु 12136136c अर्थयुक्तिम् अविज्ञाय चलितं तस्य जीवितम् 12136137a अर्थयुक्तिम् अविज्ञाय यः शुभे कुरुते मतिम् 12136137c मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः 12136138a न विश्वसेद् अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत् 12136138c विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति 12136139a अर्थयुक्त्या हि दृश्यन्ते पिता माता सुतास् तथा 12136139c मातुला भागिनेयाश् च तथा संबन्धिबान्धवाः 12136140a पुत्रं हि मातापितरु त्यजतः पतितं प्रियम् 12136140c लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् 12136141a तं मन्ये निकृतिप्रज्ञं यो मोक्षं प्रत्यनन्तरम् 12136141c कृत्यं मृगयसे कर्तुं सुखोपायम् असंशयम् 12136142a अस्मिन् निलय एव त्वं न्यग्रोधाद् अवतारितः 12136142c पूर्वं निविष्टम् उन्माथं चपलत्वान् न बुद्धवान् 12136143a आत्मनश् चपलो नास्ति कुतो ऽन्येषां भविष्यति 12136143c तस्मात् सर्वाणि कार्याणि चपलो हन्त्य् असंशयम् 12136144a ब्रवीति मधुरं कं चित् प्रियो मे ह भवान् इति 12136144c तन् मिथ्याकरणं सर्वं विस्तरेणापि मे शृणु 12136145a कारणात् प्रियताम् एति द्वेष्यो भवति कारणात् 12136145c अर्थार्थी जीवलोको ऽयं न कश् चित् कस्य चित् प्रियः 12136146a सख्यं सोदरयोर् भ्रात्रोर् दंपत्योर् वा परस्परम् 12136146c कस्य चिन् नाभिजानामि प्रीतिं निष्कारणाम् इह 12136147a यद्य् अपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे 12136147c स्वभावतस् ते प्रीयन्ते नेतरः प्रीयते जनः 12136148a प्रियो भवति दानेन प्रियवादेन चापरः 12136148c मन्त्रहोमजपैर् अन्यः कार्यार्थं प्रीयते जनः 12136149a उत्पन्ने कारणे प्रीतिर् नास्ति नौ कारणान्तरे 12136149c प्रध्वस्ते कारणस्थाने सा प्रीतिर् विनिवर्तते 12136150a किं नु तत् कारणं मन्ये येनाहं भवतः प्रियः 12136150c अन्यत्राभ्यवहारार्थात् तत्रापि च बुधा वयम् 12136151a कालो हेतुं विकुरुते स्वार्थस् तम् अनुवर्तते 12136151c स्वार्थं प्राज्ञो ऽभिजानाति प्राज्ञं लोको ऽनुवर्तते 12136152a न त्व् ईदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते 12136152c अकाले ऽविषमस्थस्य स्वार्थहेतुर् अयं तव 12136153a तस्मान् नाहं चले स्वार्थात् सुस्थितः संधिविग्रहे 12136153c अभ्राणाम् इव रूपाणि विकुर्वन्ति क्षणे क्षणे 12136154a अद्यैव हि रिपुर् भूत्वा पुनर् अद्यैव सौहृदम् 12136154c पुनश् च रिपुर् अद्यैव युक्तीनां पश्य चापलम् 12136155a आसीत् तावत् तु मैत्री नौ यावद् धेतुर् अभूत् पुरा 12136155c सा गता सह तेनैव कालयुक्तेन हेतुना 12136156a त्वं हि मे ऽत्यन्ततः शत्रुः सामर्थ्यान् मित्रतां गतः 12136156c तत् कृत्यम् अभिनिर्वृत्तं प्रकृतिः शत्रुतां गता 12136157a सो ऽहम् एवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः 12136157c प्रविशेयं कथं पाशं त्वत्कृतं तद् वदस्व मे 12136158a त्वद्वीर्येण विमुक्तो ऽहं मद्वीर्येण तथा भवान् 12136158c अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः 12136159a त्वं हि सौम्य कृतार्थो ऽद्य निर्वृत्तार्थास् तथा वयम् 12136159c न ते ऽस्त्य् अन्यन् मया कृत्यं किं चिद् अन्यत्र भक्षणात् 12136160a अहम् अन्नं भवान् भोक्ता दुर्बलो ऽहं भवान् बली 12136160c नावयोर् विद्यते संधिर् नियुक्ते विषमे बले 12136161a संमन्ये ऽहं तव प्रज्ञां यन् मोक्षात् प्रत्यनन्तरम् 12136161c भक्ष्यं मृगयसे नूनं सुखोपायम् असंशयम् 12136162a भक्ष्यार्थम् एव बद्धस् त्वं स मुक्तः प्रसृतः क्षुधा 12136162c शास्त्रज्ञम् अभिसंधाय नूनं भक्षयिताद्य माम् 12136163a जानामि क्षुधितं हि त्वाम् आहारसमयश् च ते 12136163c स त्वं माम् अभिसंधाय भक्ष्यं मृगयसे पुनः 12136164a यच् चापि पुत्रदारं स्वं तत् संनिसृजसे मयि 12136164c शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम् 12136165a त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश् च ये 12136165c कस्मान् मां ते न खादेयुर् हृष्टाः प्रणयिनस् त्वयि 12136166a नाहं त्वया समेष्यामि वृत्तो हेतुः समागमे 12136166c शिवं ध्यायस्व मे ऽत्रस्थः सुकृतं स्मर्यते यदि 12136167a शत्रोर् अन्नाद्यभूतः सन् क्लिष्टस्य क्षुधितस्य च 12136167c भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् 12136168a स्वस्ति ते ऽस्तु गमिष्यामि दूराद् अपि तवोद्विजे 12136168c नाहं त्वया समेष्यामि निर्वृतो भव लोमश 12136169a बलवत् संनिकर्षो हि न कदा चित् प्रशस्यते 12136169c प्रशान्ताद् अपि मे प्राज्ञ भेतव्यं बलिनः सदा 12136170a यदि त्व् अर्थेन मे कार्यं ब्रूहि किं करवाणि ते 12136170c कामं सर्वं प्रदास्यामि न त्व् आत्मानं कदा चन 12136171a आत्मार्थे संततिस् त्याज्या राज्यं रत्नं धनं तथा 12136171c अपि सर्वस्वम् उत्सृज्य रक्षेद् आत्मानम् आत्मना 12136172a ऐश्वर्यधनरत्नानां प्रत्यमित्रे ऽपि तिष्ठताम् 12136172c दृष्टा हि पुनरावृत्तिर् जीवताम् इति नः श्रुतम् 12136173a न त्व् आत्मनः संप्रदानं धनरत्नवद् इष्यते 12136173c आत्मा तु सर्वतो रक्ष्यो दारैर् अपि धनैर् अपि 12136174a आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम् 12136174c आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः 12136175a शत्रून् सम्यग् विजानन्ति दुर्बला ये बलीयसः 12136175c तेषां न चाल्यते बुद्धिर् आत्मार्थं कृतनिश्चया 12136176a इत्य् अभिव्यक्तम् एवासौ पलितेनावभर्त्सितः 12136176c मार्जारो व्रीडितो भूत्वा मूषकं वाक्यम् अब्रवीत् 12136177a संमन्ये ऽहं तव प्रज्ञां यस् त्वं मम हिते रतः 12136177c उक्तवान् अर्थतत्त्वेन मया संभिन्नदर्शनः 12136178a न तु माम् अन्यथा साधो त्वं विज्ञातुम् इहार्हसि 12136178c प्राणप्रदानजं त्वत्तो मम सौहृदम् आगतम् 12136179a धर्मज्ञो ऽस्मि गुणज्ञो ऽस्मि कृतज्ञो ऽस्मि विशेषतः 12136179c मित्रेषु वत्सलश् चास्मि त्वद्विधेषु विशेषतः 12136180a तन् माम् एवंगते साधो न यावयितुम् अर्हसि 12136180c त्वया हि याव्यमानो ऽहं प्राणाञ् जह्यां सबान्धवः 12136181a धिक् शब्दो हि बुधैर् दृष्टो मद्विधेषु मनस्विषु 12136181c मरणं धर्मतत्त्वज्ञ न मां शङ्कितुम् अर्हसि 12136182a इति संस्तूयमानो हि मार्जारेण स मूषकः 12136182c मनसा भावगम्भीरं मार्जारं वाक्यम् अब्रवीत् 12136183a साधुर् भवाञ् श्रुतार्थो ऽस्मि प्रीयते न च विश्वसे 12136183c संस्तवैर् वा धनौघैर् वा नाहं शक्यः पुनस् त्वया 12136184a न ह्य् अमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे 12136184c अस्मिन्न् अर्थे च गाथे द्वे निबोधोशनसा कृते 12136185a शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा 12136185c समाहितश् चरेद् युक्त्या कृतार्थश् च न विश्वसेत् 12136186a तस्मात् सर्वास्व् अवस्थासु रक्षेज् जीवितम् आत्मनः 12136186c द्रव्याणि संततिश् चैव सर्वं भवति जीवतः 12136187a संक्षेपो नीतिशास्त्राणाम् अविश्वासः परो मतः 12136187c नृषु तस्माद् अविश्वासः पुष्कलं हितम् आत्मनः 12136188a वध्यन्ते न ह्य् अविश्वस्ताः शत्रुभिर् दुर्बला अपि 12136188c विश्वस्तास् त्व् आशु वध्यन्ते बलवन्तो ऽपि दुर्बलैः 12136189a त्वद्विधेभ्यो मया ह्य् आत्मा रक्ष्यो मार्जार सर्वदा 12136189c रक्ष त्वम् अपि चात्मानं चण्डालाज् जातिकिल्बिषात् 12136190a स तस्य ब्रुवतस् त्व् एवं संत्रासाज् जातसाध्वसः 12136190c स्वबिलं हि जवेनाशु मार्जारः प्रययौ ततः 12136191a ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यम् आत्मनः 12136191c विश्राव्य पलितः प्राज्ञो बिलम् अन्यज् जगाम ह 12136192a एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः 12136192c एकेन बहवो ऽमित्राः पलितेनाभिसंधिताः 12136193a अरिणापि समर्थेन संधिं कुर्वीत पण्डितः 12136193c मूषकश् च बिडालश् च मुक्ताव् अन्योन्यसंश्रयात् 12136194a इत्य् एष क्षत्रधर्मस्य मया मार्गो ऽनुदर्शितः 12136194c विस्तरेण महीपाल संक्षेपेण पुनः शृणु 12136195a अन्योन्यकृतवैरौ तु चक्रतुः प्रीतिम् उत्तमाम् 12136195c अन्योन्यम् अभिसंधातुम् अभूच् चैव तयोर् मतिः 12136196a तत्र प्राज्ञो ऽभिसंधत्ते सम्यग् बुद्धिबलाश्रयात् 12136196c अभिसंधीयते प्राज्ञः प्रमादाद् अपि चाबुधैः 12136197a तस्माद् अभीतवद् भीतो विश्वस्तवद् अविश्वसन् 12136197c न ह्य् अप्रमत्तश् चलति चलितो वा विनश्यति 12136198a कालेन रिपुणा संधिः काले मित्रेण विग्रहः 12136198c कार्य इत्य् एव तत्त्वज्ञाः प्राहुर् नित्यं युधिष्ठिर 12136199a एवं मत्वा महाराज शास्त्रार्थम् अभिगम्य च 12136199c अभियुक्तो ऽप्रमत्तश् च प्राग् भयाद् भीतवच् चरेत् 12136200a भीतवत् संविधिः कार्यः प्रतिसंधिस् तथैव च 12136200c भयाद् उत्पद्यते बुद्धिर् अप्रमत्ताभियोगजा 12136201a न भयं विद्यते राजन् भीतस्यानागते भये 12136201c अभीतस्य तु विस्रम्भात् सुमहज् जायते भयम् 12136202a न भीरुर् इति चात्यन्तं मन्त्रो ऽदेयः कथं चन 12136202c अविज्ञानाद् धि विज्ञाते गच्छेद् आस्पददर्शिषु 12136203a तस्माद् अभीतवद् भीतो विश्वस्तवद् अविश्वसन् 12136203c कार्याणां गुरुतां बुद्ध्वा नानृतं किं चिद् आचरेत् 12136204a एवम् एतन् मया प्रोक्तम् इतिहासं युधिष्ठिर 12136204c श्रुत्वा त्वं सुहृदां मध्ये यथावत् समुपाचर 12136205a उपलभ्य मतिं चाग्र्याम् अरिमित्रान्तरं तथा 12136205c संधिविग्रहकालं च मोक्षोपायं तथापदि 12136206a शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा 12136206c समागमं चरेद् युक्त्या कृतार्थो न च विश्वसेत् 12136207a अविरुद्धां त्रिवर्गेण नीतिम् एतां युधिष्ठिर 12136207c अभ्युत्तिष्ठ श्रुताद् अस्माद् भूयस् त्वं रञ्जयन् प्रजाः 12136208a ब्राह्मणैश् चापि ते सार्धं यात्रा भवतु पाण्डव 12136208c ब्राह्मणा हि परं श्रेयो दिवि चेह च भारत 12136209a एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो 12136209c पूजिताः शुभकर्माणः पूर्वजित्या नराधिप 12136210a राज्यं श्रेयः परं राजन् यशः कीर्तिं च लप्स्यसे 12136210c कुलस्य संततिं चैव यथान्यायं यथाक्रमम् 12136211a द्वयोर् इमं भारत संधिविग्रहं; सुभाषितं बुद्धिविशेषकारितम् 12136211c तथान्ववेक्ष्य क्षितिपेन सर्वदा; निषेवितव्यं नृप शत्रुमण्डले 12137001 युधिष्ठिर उवाच 12137001a उक्तो मन्त्रो महाबाहो न विश्वासो ऽस्ति शत्रुषु 12137001c कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् 12137002a विश्वासाद् धि परं राज्ञो राजन्न् उत्पद्यते भयम् 12137002c कथं वै नाश्वसन् राजा शत्रूञ् जयति पार्थिव 12137003a एतन् मे संशयं छिन्धि मनो मे संप्रमुह्यति 12137003c अविश्वासकथाम् एताम् उपश्रुत्य पितामह 12137004 भीष्म उवाच 12137004a शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने 12137004c पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव 12137005a काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी 12137005c पूजनी नाम शकुनी दीर्घकालं सहोषिता 12137006a रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः 12137006c सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा 12137007a अभिप्रजाता सा तत्र पुत्रम् एकं सुवर्चसम् 12137007c समकालं च राज्ञो ऽपि देव्याः पुत्रो व्यजायत 12137008a समुद्रतीरं गत्वा सा त्व् आजहार फलद्वयम् 12137008c पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह 12137009a फलम् एकं सुतायादाद् राजपुत्राय चापरम् 12137009c अमृतास्वादसदृशं बलतेजोविवर्धनम् 12137009e तत्रागच्छत् परां वृद्धिं राजपुत्रः फलाशनात् 12137010a धात्र्या हस्तगतश् चापि तेनाक्रीडत पक्षिणा 12137010c शून्ये तु तम् उपादाय पक्षिणं समजातकम् 12137010e हत्वा ततः स राजेन्द्र धात्र्या हस्तम् उपागमत् 12137011a अथ सा शकुनी राजन्न् आगमत् फलहारिका 12137011c अपश्यन् निहतं पुत्रं तेन बालेन भूतले 12137012a बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम् 12137012c पूजनी दुःखसंतप्ता रुदती वाक्यम् अब्रवीत् 12137013a क्षत्रिये संगतं नास्ति न प्रीतिर् न च सौहृदम् 12137013c कारणे संभजन्तीह कृतार्थाः संत्यजन्ति च 12137014a क्षत्रियेषु न विश्वासः कार्यः सर्वोपघातिषु 12137014c अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् 12137015a अहम् अस्य करोम्य् अद्य सदृशीं वैरयातनाम् 12137015c कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः 12137016a सहसंजातवृद्धस्य तथैव सहभोजिनः 12137016c शरणागतस्य च वधस् त्रिविधं ह्य् अस्य किल्बिषम् 12137017a इत्य् उक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा 12137017c भित्त्वा स्वस्था तत इदं पूजनी वाक्यम् अब्रवीत् 12137018a इच्छयैव कृतं पापं सद्य एवोपसर्पति 12137018c कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम् 12137019a पापं कर्म कृतं किं चिन् न तस्मिन् यदि विद्यते 12137019c निपात्यते ऽस्य पुत्रेषु न चेत् पौत्रेषु नप्तृषु 12137020 ब्रह्मदत्त उवाच 12137020a अस्ति वै कृतम् अस्माभिर् अस्ति प्रतिकृतं त्वया 12137020c उभयं तत् समीभूतं वस पूजनि मा गमः 12137021 पूजन्य् उवाच 12137021a सकृत् कृतापराधस्य तत्रैव परिलम्बतः 12137021c न तद् बुधाः प्रशंसन्ति श्रेयस् तत्रापसर्पणम् 12137022a सान्त्वे प्रयुक्ते नृपते कृतवैरे न विश्वसेत् 12137022c क्षिप्रं प्रबध्यते मूढो न हि वैरं प्रशाम्यति 12137023a अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति 12137023c पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति 12137024a सर्वेषां कृतवैराणाम् अविश्वासः सुखावहः 12137024c एकान्ततो न विश्वासः कार्यो विश्वासघातकः 12137025a न विश्वसेद् अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत् 12137025c कामं विश्वासयेद् अन्यान् परेषां तु न विश्वसेत् 12137026a माता पिता बान्धवानां वरिष्ठौ; भार्या जरा बीजमात्रं तु पुत्रः 12137026c भ्राता शत्रुः क्लिन्नपाणिर् वयस्य; आत्मा ह्य् एकः सुखदुःखस्य वेत्ता 12137027a अन्योन्यकृतवैराणां न संधिर् उपपद्यते 12137027c स च हेतुर् अतिक्रान्तो यदर्थम् अहम् आवसम् 12137028a पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः 12137028c चेतो भवत्य् अविश्वस्तं पूर्वं त्रासयते बलात् 12137029a पूर्वं संमानना यत्र पश्चाच् चैव विमानना 12137029c जह्यात् तं सत्त्ववान् वासं संमानितविमानितः 12137030a उषितास्मि तवागारे दीर्घकालम् अहिंसिता 12137030c तद् इदं वैरम् उत्पन्नं सुखम् आस्स्व व्रजाम्य् अहम् 12137031 ब्रह्मदत्त उवाच 12137031a यत्कृते प्रतिकुर्याद् वै न स तत्रापराध्नुयात् 12137031c अनृणस् तेन भवति वस पूजनि मा गमः 12137032 पूजन्य् उवाच 12137032a न कृतस्य न कर्तुश् च सख्यं संधीयते पुनः 12137032c हृदयं तत्र जानाति कर्तुश् चैव कृतस्य च 12137033 ब्रह्मदत्त उवाच 12137033a कृतस्य चैव कर्तुश् च सख्यं संधीयते पुनः 12137033c वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः 12137034 पूजन्य् उवाच 12137034a नास्ति वैरम् उपक्रान्तं सान्त्वितो ऽस्मीति नाश्वसेत् 12137034c विश्वासाद् बध्यते बालस् तस्माच् छ्रेयो ह्य् अदर्शनम् 12137035a तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैर् अपि 12137035c साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः 12137036 ब्रह्मदत्त उवाच 12137036a संवासाज् जायते स्नेहो जीवितान्तकरेष्व् अपि 12137036c अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा 12137037a अन्योन्यकृतवैराणां संवासान् मृदुतां गतम् 12137037c नैव तिष्ठति तद् वैरं पुष्करस्थम् इवोदकम् 12137038 पूजन्य् उवाच 12137038a वैरं पञ्चसमुत्थानं तच् च बुध्यन्ति पण्डिताः 12137038c स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम् 12137039a तत्र दाता निहन्तव्यः क्षत्रियेण विशेषतः 12137039c प्रकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम् 12137040a कृतवैरे न विश्वासः कार्यस् त्व् इह सुहृद्य् अपि 12137040c छन्नं संतिष्ठते वैरं गूढो ऽग्निर् इव दारुषु 12137041a न वित्तेन न पारुष्यैर् न सान्त्वेन न च श्रुतैः 12137041c वैराग्निः शाम्यते राजन्न् और्वाग्निर् इव सागरे 12137042a न हि वैराग्निर् उद्भूतः कर्म वाप्य् अपराधजम् 12137042c शाम्यत्य् अदग्ध्वा नृपते विना ह्य् एकतरक्षयात् 12137043a सत्कृतस्यार्थमानाभ्यां स्यात् तु पूर्वापकारिणः 12137043c नैव शान्तिर् न विश्वासः कर्म त्रासयते बलात् 12137044a नैवापकारे कस्मिंश् चिद् अहं त्वयि तथा भवान् 12137044c विश्वासाद् उषिता पूर्वं नेदानीं विश्वसाम्य् अहम् 12137045 ब्रह्मदत्त उवाच 12137045a कालेन क्रियते कार्यं तथैव विविधाः क्रियाः 12137045c कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति 12137046a तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह 12137046c कार्यते चैव कालेन तन्निमित्तं हि जीवति 12137047a बध्यन्ते युगपत् के चिद् एकैकस्य न चापरे 12137047c कालो दहति भूतानि संप्राप्याग्निर् इवेन्धनम् 12137048a नाहं प्रमाणं नैव त्वम् अन्योन्यकरणे शुभे 12137048c कालो नित्यम् उपाधत्ते सुखं दुःखं च देहिनाम् 12137049a एवं वसेह सस्नेहा यथाकालम् अहिंसिता 12137049c यत् कृतं तच् च मे क्षान्तं त्वं चैव क्षम पूजनि 12137050 पूजन्य् उवाच 12137050a यदि कालः प्रमाणं ते न वैरं कस्य चिद् भवेत् 12137050c कस्मात् त्व् अपचितिं यान्ति बान्धवा बान्धवे हते 12137051a कस्माद् देवासुराः पूर्वम् अन्योन्यम् अभिजघ्निरे 12137051c यदि कालेन निर्याणं सुखदुःखे भवाभवौ 12137052a भिषजो भेषजं कर्तुं कस्माद् इच्छन्ति रोगिणे 12137052c यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् 12137053a प्रलापः क्रियते कस्मात् सुमहाञ् शोकमूर्छितैः 12137053c यदि कालः प्रमाणं ते कस्माद् धर्मो ऽस्ति कर्तृषु 12137054a तव पुत्रो ममापत्यं हतवान् हिंसितो मया 12137054c अनन्तरं त्वया चाहं बन्धनीया महीपते 12137055a अहं हि पुत्रशोकेन कृतपापा तवात्मजे 12137055c तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु 12137056a भक्षार्थं क्रीडनार्थं वा नरा वाञ्छन्ति पक्षिणः 12137056c तृतीयो नास्ति संयोगो वधबन्धाद् ऋते क्षमः 12137057a वधबन्धभयाद् एके मोक्षतन्त्रम् उपागताः 12137057c मरणोत्पातजं दुःखम् आहुर् धर्मविदो जनाः 12137058a सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः 12137058c दुःखाद् उद्विजते सर्वः सर्वस्य सुखम् ईप्सितम् 12137059a दुःखं जरा ब्रह्मदत्त दुःखम् अर्थविपर्ययः 12137059c दुःखं चानिष्टसंवासो दुःखम् इष्टवियोगजम् 12137060a वैरबन्धकृतं दुःखं हिंसाजं स्त्रीकृतं तथा 12137060c दुःखं सुखेन सततं जनाद् विपरिवर्तते 12137061a न दुःखं परदुःखे वै के चिद् आहुर् अबुद्धयः 12137061c यो दुःखं नाभिजानाति स जल्पति महाजने 12137062a यस् तु शोचति दुःखार्तः स कथं वक्तुम् उत्सहेत् 12137062c रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे 12137063a यत् कृतं ते मया राजंस् त्वया च मम यत् कृतम् 12137063c न तद् वर्षशतैः शक्यं व्यपोहितुम् अरिंदम 12137064a आवयोः कृतम् अन्योन्यं तत्र संधिर् न विद्यते 12137064c स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति 12137065a वैरम् अन्तिकम् आसज्य यः प्रीतिं कर्तुम् इच्छति 12137065c मृन्मयस्येव भग्नस्य तस्य संधिर् न विद्यते 12137066a निश्चितश् चार्थशास्त्रज्ञैर् अविश्वासः सुखोदयः 12137066c उशनाश् चाथ गाथे द्वे प्रह्रादायाब्रवीत् पुरा 12137067a ये वैरिणः श्रद्दधते सत्ये सत्येतरे ऽपि वा 12137067c ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर् यथा 12137068a न हि वैराणि शाम्यन्ति कुलेष्व् आ दशमाद् युगात् 12137068c आख्यातारश् च विद्यन्ते कुले चेद् विद्यते पुमान् 12137069a उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः 12137069c अथैनं प्रतिपिंषन्ति पूर्णं घटम् इवाश्मनि 12137070a सदा न विश्वसेद् राजन् पापं कृत्वेह कस्य चित् 12137070c अपकृत्य परेषां हि विश्वासाद् दुःखम् अश्नुते 12137071 ब्रह्मदत्त उवाच 12137071a नाविश्वासाच् चिन्वते ऽर्थान् नेहन्ते चापि किं चन 12137071c भयाद् एकतरान् नित्यं मृतकल्पा भवन्ति च 12137072 पूजन्य् उवाच 12137072a यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति 12137072c क्षण्येते तस्य तौ पादौ सुगुप्तम् अभिधावतः 12137073a नेत्राभ्यां सरुजाभ्यां यः प्रतिवातम् उदीक्षते 12137073c तस्य वायुरुजात्यर्थं नेत्रयोर् भवति ध्रुवम् 12137074a दुष्टं पन्थानम् आश्रित्य यो मोहाद् अभिपद्यते 12137074c आत्मनो बलम् अज्ञात्वा तद् अन्तं तस्य जीवितम् 12137075a यस् तु वर्षम् अविज्ञाय क्षेत्रं कृषति मानवः 12137075c हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः 12137076a यश् च तिक्तं कषायं वाप्य् आस्वादविधुरं हितम् 12137076c आहारं कुरुते नित्यं सो ऽमृतत्वाय कल्पते 12137077a पथ्यं भुक्त्वा नरो लोभाद् यो ऽन्यद् अश्नाति भोजनम् 12137077c परिणामम् अविज्ञाय तद् अन्तं तस्य जीवितम् 12137078a दैवं पुरुषकारश् च स्थिताव् अन्योन्यसंश्रयात् 12137078c उदात्तानां कर्म तन्त्रं दैवं क्लीबा उपासते 12137079a कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु 12137079c ग्रस्यते ऽकर्मशीलस् तु सदानर्थैर् अकिंचनः 12137080a तस्मात् संशयिते ऽप्य् अर्थे कार्य एव पराक्रमः 12137080c सर्वस्वम् अपि संत्यज्य कार्यम् आत्महितं नरैः 12137081a विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम् 12137081c मित्राणि सहजान्य् आहुर् वर्तयन्तीह यैर् बुधाः 12137082a निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः 12137082c एतान्य् उपचितान्य् आहुः सर्वत्र लभते पुमान् 12137083a सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते 12137083c न विभीषयते कं चिद् भीषितो न बिभेति च 12137084a नित्यं बुद्धिमतो ह्य् अर्थः स्वल्पको ऽपि विवर्धते 12137084c दाक्ष्येण कुरुते कर्म संयमात् प्रतितिष्ठति 12137085a गृहस्नेहावबद्धानां नराणाम् अल्पमेधसाम् 12137085c कुस्त्री खादति मांसानि माघमा सेगवाम् इव 12137086a गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे 12137086c इत्य् एवम् अवसीदन्ति नरा बुद्धिविपर्यये 12137087a उत्पतेत् सरुजाद् देशाद् व्याधिदुर्भिक्षपीडितात् 12137087c अन्यत्र वस्तुं गच्छेद् वा वसेद् वा नित्यमानितः 12137088a तस्माद् अन्यत्र यास्यामि वस्तुं नाहम् इहोत्सहे 12137088c कृतम् एतद् अनाहार्यं तव पुत्रेण पार्थिव 12137089a कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् 12137089c कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत् 12137090a कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः 12137090c कुराज्ये निर्वृतिर् नास्ति कुदेशे न प्रजीव्यते 12137091a कुमित्रे संगतं नास्ति नित्यम् अस्थिरसौहृदे 12137091c अवमानः कुसंबन्धे भवत्य् अर्थविपर्यये 12137092a सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः 12137092c तन् मित्रं यत्र विश्वासः स देशो यत्र जीव्यते 12137093a यत्र नास्ति बलात्कारः स राजा तीव्रशासनः 12137093c न चैव ह्य् अभिसंबन्धो दरिद्रं यो बुभूषति 12137094a भार्या देशो ऽथ मित्राणि पुत्रसंबन्धिबान्धवाः 12137094c एतत् सर्वं गुणवति धर्मनेत्रे महीपतौ 12137095a अधर्मज्ञस्य विलयं प्रजा गच्छन्त्य् अनिग्रहात् 12137095c राजा मूलं त्रिवर्गस्य अप्रमत्तो ऽनुपालयन् 12137096a बलिषड्भागम् उद्धृत्य बलिं तम् उपयोजयेत् 12137096c न रक्षति प्रजाः सम्यग् यः स पार्थिवतस्करः 12137097a दत्त्वाभयं यः स्वयम् एव राजा; न तत् प्रमाणं कुरुते यथावत् 12137097c स सर्वलोकाद् उपलभ्य पापम्; अधर्मबुद्धिर् निरयं प्रयाति 12137098a दत्त्वाभयं यः स्म राजा प्रमाणं कुरुते सदा 12137098c स सर्वसुखकृज् ज्ञेयः प्रजा धर्मेण पालयन् 12137099a पिता माता गुरुर् गोप्ता वह्निर् वैश्रवणो यमः 12137099c सप्त राज्ञो गुणान् एतान् मनुर् आह प्रजापतिः 12137100a पिता हि राजा राष्ट्रस्य प्रजानां यो ऽनुकम्पकः 12137100c तस्मिन् मिथ्याप्रणीते हि तिर्यग् गच्छति मानवः 12137101a संभावयति मातेव दीनम् अभ्यवपद्यते 12137101c दहत्य् अग्निर् इवानिष्टान् यमयन् भवते यमः 12137102a इष्टेषु विसृजत्य् अर्थान् कुबेर इव कामदः 12137102c गुरुर् धर्मोपदेशेन गोप्ता च परिपालनात् 12137103a यस् तु रञ्जयते राजा पौरजानपदान् गुणैः 12137103c न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात् 12137104a स्वयं समुपजानन् हि पौरजानपदक्रियाः 12137104c स सुखं मोदते भूप इह लोके परत्र च 12137105a नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः 12137105c अनर्थैर् विप्रलुप्यन्ते स गच्छति पराभवम् 12137106a प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम् 12137106c स सर्वयज्ञफलभाग् राजा लोके महीयते 12137107a बलिना विग्रहो राजन् न कथं चित् प्रशस्यते 12137107c बलिना विगृहीतस्य कुतो राज्यं कुतः सुखम् 12137108 भीष्म उवाच 12137108a सैवम् उक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम् 12137108c राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम् 12137109a एतत् ते ब्रह्मदत्तस्य पूजन्या सह भाषितम् 12137109c मयोक्तं भरतश्रेष्ठ किम् अन्यच् छ्रोतुम् इच्छसि 12138001 युधिष्ठिर उवाच 12138001a युगक्षयात् परिक्षीणे धर्मे लोके च भारत 12138001c दस्युभिः पीड्यमाने च कथं स्थेयं पितामह 12138002 भीष्म उवाच 12138002a हन्त ते कथयिष्यामि नीतिम् आपत्सु भारत 12138002c उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः 12138003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12138003c भरद्वाजस्य संवादं राज्ञः शत्रुंतपस्य च 12138004a राजा शत्रुंतपो नाम सौवीराणां महारथः 12138004c कणिङ्कम् उपसंगम्य पप्रच्छार्थविनिश्चयम् 12138005a अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते 12138005c वर्धितं पालयेत् केन पालितं प्रणयेत् कथम् 12138006a तस्मै विनिश्चयार्थं स परिपृष्टार्थनिश्चयः 12138006c उवाच ब्राह्मणो वाक्यम् इदं हेतुमद् उत्तरम् 12138007a नित्यम् उद्यतदण्डः स्यान् नित्यं विवृतपौरुषः 12138007c अच्छिद्रश् छिद्रदर्शी च परेषां विवरानुगः 12138008a नित्यम् उद्यतदण्डस्य भृशम् उद्विजते जनः 12138008c तस्मात् सर्वाणि भूतानि दण्डेनैव प्ररोधयेत् 12138009a एवम् एव प्रशंसन्ति पण्डितास् तत्त्वदर्शिनः 12138009c तस्माच् चतुष्टये तस्मिन् प्रधानो दण्ड उच्यते 12138010a छिन्नमूले ह्य् अधिष्ठाने सर्वे तज्जीविनो हताः 12138010c कथं हि शाखास् तिष्ठेयुश् छिन्नमूले वनस्पतौ 12138011a मूलम् एवादितश् छिन्द्यात् परपक्षस्य पण्डितः 12138011c ततः सहायान् पक्षं च सर्वम् एवानुसारयेत् 12138012a सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् 12138012c आपदां पदकालेषु कुर्वीत न विचारयेत् 12138013a वाङ्मात्रेण विनीतः स्याद् धृदयेन यथा क्षुरः 12138013c श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् 12138014a सपत्नसहिते कार्ये कृत्वा संधिं न विश्वसेत् 12138014c अपक्रामेत् ततः क्षिप्रं कृतकार्यो विचक्षणः 12138015a शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत् 12138015c नित्यशश् चोद्विजेत् तस्मात् सर्पाद् वेश्मगताद् इव 12138016a यस्य बुद्धिं परिभवेत् तम् अतीतेन सान्त्वयेत् 12138016c अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् 12138017a अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् 12138017c अश्रुप्रपातनं चैव कर्तव्यं भूतिम् इच्छता 12138018a वहेद् अमित्रं स्कन्धेन यावत् कालविपर्ययः 12138018c अथैनम् आगते काले भिन्द्याद् घटम् इवाश्मनि 12138019a मुहूर्तम् अपि राजेन्द्र तिन्दुकालातवज् ज्वलेत् 12138019c न तुषाग्निर् इवानर्चिर् धूमायेत नरश् चिरम् 12138020a नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत् 12138020c अर्थे तु शक्यते भोक्तुं कृतकार्यो ऽवमन्यते 12138020e तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत् 12138021a कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः 12138021c व्याडस्य भक्तिचित्रस्य यच् छ्रेष्ठं तत् समाचरेत् 12138022a उत्थायोत्थाय गच्छेच् च नित्ययुक्तो रिपोर् गृहान् 12138022c कुशलं चापि पृच्छेत यद्य् अप्य् अकुशलं भवेत् 12138023a नालसाः प्राप्नुवन्त्य् अर्थान् न क्लीबा न च मानिनः 12138023c न च लोकरवाद् भीता न च शश्वत् प्रतीक्षिणः 12138024a नास्य छिद्रं परो विद्याद् विद्याच् छिद्रं परस्य तु 12138024c गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः 12138025a बकवच् चिन्तयेद् अर्थान् सिंहवच् च पराक्रमेत् 12138025c वृकवच् चावलुम्पेत शशवच् च विनिष्पतेत् 12138026a पानम् अक्षास् तथा नार्यो मृगया गीतवादितम् 12138026c एतानि युक्त्या सेवेत प्रसङ्गो ह्य् अत्र दोषवान् 12138027a कुर्यात् तृणमयं चापं शयीत मृगशायिकाम् 12138027c अन्धः स्याद् अन्धवेलायां बाधिर्यम् अपि संश्रयेत् 12138028a देशं कालं समासाद्य विक्रमेत विचक्षणः 12138028c देशकालाभ्यतीतो हि विक्रमो निष्फलो भवेत् 12138029a कालाकालौ संप्रधार्य बलाबलम् अथात्मनः 12138029c परस्परबलं ज्ञात्वा तथात्मानं नियोजयेत् 12138030a दण्डेनोपनतं शत्रुं यो राजा न नियच्छति 12138030c स मृत्युम् उपगूह्यास्ते गर्भम् अश्वतरी यथा 12138031a सुपुष्पितः स्याद् अफलः फलवान् स्याद् दुरारुहः 12138031c आमः स्यात् पक्वसंकाशो न च शीर्येत कस्य चित् 12138032a आशां कालवतीं कुर्यात् तां च विघ्नेन योजयेत् 12138032c विघ्नं निमित्ततो ब्रूयान् निमित्तं चापि हेतुतः 12138033a भीतवत् संविधातव्यं यावद् भयम् अनागतम् 12138033c आगतं तु भयं दृष्ट्वा प्रहर्तव्यम् अभीतवत् 12138034a न संशयम् अनारुह्य नरो भद्राणि पश्यति 12138034c संशयं पुनर् आरुह्य यदि जीवति पश्यति 12138035a अनागतं विजानीयाद् यच्छेद् भयम् उपस्थितम् 12138035c पुनर् वृद्धिक्षयात् किं चिद् अभिवृत्तं निशामयेत् 12138036a प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् 12138036c अनागतसुखाशा च नैष बुद्धिमतां नयः 12138037a यो ऽरिणा सह संधाय सुखं स्वपिति विश्वसन् 12138037c स वृक्षाग्रप्रसुप्तो वा पतितः प्रतिबुध्यते 12138038a कर्मणा येन तेनेह मृदुना दारुणेन वा 12138038c उद्धरेद् दीनम् आत्मानं समर्थो धर्मम् आचरेत् 12138039a ये सपत्नाः सपत्नानां सर्वांस् तान् अपवत्सयेत् 12138039c आत्मनश् चापि बोद्धव्याश् चाराः प्रणिहिताः परैः 12138040a चारः सुविहितः कार्य आत्मनो ऽथ परस्य च 12138040c पाषण्डांस् तापसादींश् च परराष्ट्रं प्रवेशयेत् 12138041a उद्यानेषु विहारेषु प्रपास्व् आवसथेषु च 12138041c पानागारेषु वेशेषु तीर्थेषु च सभासु च 12138042a धर्माभिचारिणः पापाश् चारा लोकस्य कण्टकाः 12138042c समागच्छन्ति तान् बुद्ध्वा नियच्छेच् छमयेद् अपि 12138043a न विश्वसेद् अविश्वस्ते विश्वस्ते नापि विश्वसेत् 12138043c विश्वस्तं भयम् अन्वेति नापरीक्ष्य च विश्वसेत् 12138044a विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना 12138044c अथास्य प्रहरेत् काले किं चिद् विचलिते पदे 12138045a अशङ्क्यम् अपि शङ्केत नित्यं शङ्केत शङ्कितात् 12138045c भयं हि शङ्किताज् जातं समूलम् अपि कृन्तति 12138046a अवधानेन मौनेन काषायेण जटाजिनैः 12138046c विश्वासयित्वा द्वेष्टारम् अवलुम्पेद् यथा वृकः 12138047a पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत् 12138047c अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः 12138048a गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः 12138048c उत्पथप्रतिपन्नस्य दण्डो भवति शासनम् 12138049a प्रत्युत्थानाभिवादाभ्यां संप्रदानेन कस्य चित् 12138049c प्रतिपुष्कलघाती स्यात् तीक्ष्णतुण्ड इव द्विजः 12138050a नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् 12138050c नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम् 12138051a नास्ति जात्या रिपुर् नाम मित्रं नाम न विद्यते 12138051c सामर्थ्ययोगाज् जायन्ते मित्राणि रिपवस् तथा 12138052a अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्य् अपि 12138052c दुःखं तत्र न कुर्वीत हन्यात् पूर्वापकारिणम् 12138053a संग्रहानुग्रहे यत्नः सदा कार्यो ऽनसूयता 12138053c निग्रहश् चापि यत्नेन कर्तव्यो भूतिम् इच्छता 12138054a प्रहरिष्यन् प्रियं ब्रूयात् प्रहृत्यापि प्रियोत्तरम् 12138054c अपि चास्य शिरश् छित्त्वा रुद्याच् छोचेद् अथापि वा 12138055a निमन्त्रयेत सान्त्वेन संमानेन तितिक्षया 12138055c आशाकारणम् इत्य् एतत् कर्तव्यं भूतिम् इच्छता 12138056a न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत् 12138056c अपार्थकम् अनायुष्यं गोविषाणस्य भक्षणम् 12138056e दन्ताश् च परिघृष्यन्ते रसश् चापि न लभ्यते 12138057a त्रिवर्गे त्रिविधा पीडानुबन्धास् त्रय एव च 12138057c अनुबन्धवधौ ज्ञात्वा पीडां हि परिवर्जयेत् 12138058a ऋणशेषो ऽग्निशेषश् च शत्रुशेषस् तथैव च 12138058c पुनः पुनर् विवर्धेत स्वल्पो ऽप्य् अनिवारितः 12138059a वर्धमानम् ऋणं तिष्ठत् परिभूताश् च शत्रवः 12138059c आवहन्त्य् अनयं तीव्रं व्याधयश् चाप्य् उपेक्षिताः 12138060a नासम्यक् कृतकारी स्याद् अप्रमत्तः सदा भवेत् 12138060c कण्टको ऽपि हि दुश्छिन्नो विकारं कुरुते चिरम् 12138061a वधेन च मनुष्याणां मार्गाणां दूषणेन च 12138061c आकराणां विनाशैश् च परराष्ट्रं विनाशयेत् 12138062a गृध्रदृष्टिर् बकालीनः श्वचेष्टः सिंहविक्रमः 12138062c अनुद्विग्नः काकशङ्की भुजंगचरितं चरेत् 12138063a श्रेणिमुख्योपजापेषु वल्लभानुनयेषु च 12138063c अमात्यान् परिरक्षेत भेदसंघातयोर् अपि 12138064a मृदुर् इत्य् अवमन्यन्ते तीक्ष्ण इत्य् उद्विजन्ति च 12138064c तीक्ष्णकाले च तीक्ष्णः स्यान् मृदुकाले मृदुर् भवेत् 12138065a मृदुना सुमृदुं हन्ति मृदुना हन्ति दारुणम् 12138065c नासाध्यं मृदुना किं चित् तस्मात् तीक्ष्णतरं मृदु 12138066a काले मृदुर् यो भवति काले भवति दारुणः 12138066c स साधयति कृत्यानि शत्रूंश् चैवाधितिष्ठति 12138067a पण्डितेन विरुद्धः सन् दूरे ऽस्मीति न विश्वसेत् 12138067c दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः 12138068a न तत् तरेद् यस्य न पारम् उत्तरेन्; न तद् धरेद् यत् पुनर् आहरेत् परः 12138068c न तत् खनेद् यस्य न मूलम् उत्खनेन्; न तं हन्याद् यस्य शिरो न पातयेत् 12138069a इतीदम् उक्तं वृजिनाभिसंहितं; न चैतद् एवं पुरुषः समाचरेत् 12138069c परप्रयुक्तं तु कथं निशामयेद्; अतो मयोक्तं भवतो हितार्थिना 12138070a यथावद् उक्तं वचनं हितं तदा; निशम्य विप्रेण सुवीरराष्ट्रियः 12138070c तथाकरोद् वाक्यम् अदीनचेतनः; श्रियं च दीप्तां बुभुजे सबान्धवः 12139001 युधिष्ठिर उवाच 12139001a हीने परमके धर्मे सर्वलोकातिलङ्घिनि 12139001c अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते 12139002a मर्यादासु प्रभिन्नासु क्षुभिते धर्मनिश्चये 12139002c राजभिः पीडिते लोके चोरैर् वापि विशां पते 12139003a सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च 12139003c कामान् मोहाच् च लोभाच् च भयं पश्यत्सु भारत 12139004a अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव 12139004c निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम् 12139005a संप्रदीप्तेषु देशेषु ब्राह्मण्ये चाभिपीडिते 12139005c अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते 12139006a सर्वस्मिन् दस्युसाद् भूते पृथिव्याम् उपजीवने 12139006c केन स्विद् ब्राह्मणो जीवेज् जघन्ये काल आगते 12139007a अतित्यक्षुः पुत्रपौत्रान् अनुक्रोशान् नराधिप 12139007c कथम् आपत्सु वर्तेत तन् मे ब्रूहि पितामह 12139008a कथं च राजा वर्तेत लोके कलुषतां गते 12139008c कथम् अर्थाच् च धर्माच् च न हीयेत परंतप 12139009 भीष्म उवाच 12139009a राजमूला महाराज योगक्षेमसुवृष्टयः 12139009c प्रजासु व्याधयश् चैव मरणं च भयानि च 12139010a कृतं त्रेता द्वापरश् च कलिश् च भरतर्षभ 12139010c राजमूलानि सर्वाणि मम नास्त्य् अत्र संशयः 12139011a तस्मिंस् त्व् अभ्यागते काले प्रजानां दोषकारके 12139011c विज्ञानबलम् आस्थाय जीवितव्यं तदा भवेत् 12139012a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12139012c विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे 12139013a त्रेताद्वापरयोः संधौ पुरा दैवविधिक्रमात् 12139013c अनावृष्टिर् अभूद् घोरा राजन् द्वादशवार्षिकी 12139014a प्रजानाम् अभिवृद्धानां युगान्ते पर्युपस्थिते 12139014c त्रेतानिर्मोक्षसमये द्वापरप्रतिपादने 12139015a न ववर्ष सहस्राक्षः प्रतिलोमो ऽभवद् गुरुः 12139015c जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः 12139016a नावश्यायो ऽपि रात्र्यन्ते कुत एवाभ्रराजयः 12139016c नद्यः संक्षिप्ततोयौघाः क्व चिद् अन्तर्गताभवन् 12139017a सरांसि सरितश् चैव कूपाः प्रस्रवणानि च 12139017c हतत्विट्कान्य् अलक्ष्यन्त निसर्गाद् दैवकारितात् 12139018a उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा 12139018c निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला 12139019a उत्सन्नकृषिगोरक्ष्या निवृत्तविपणापणा 12139019c निवृत्तपूगसमया संप्रनष्टमहोत्सवा 12139020a अस्थिकङ्कालसंकीर्णा हाहाभूतजनाकुला 12139020c शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना 12139021a क्व चिच् चोरैः क्व चिच् छस्त्रैः क्व चिद् राजभिर् आतुरैः 12139021c परस्परभयाच् चैव शून्यभूयिष्ठनिर्जना 12139022a गतदैवतसंकल्पा वृद्धबालविनाकृता 12139022c गोजाविमहिषैर् हीना परस्परहराहरा 12139023a हतविप्रा हतारक्षा प्रनष्टौषधिसंचया 12139023c श्यावभूतनरप्राया बभूव वसुधा तदा 12139024a तस्मिन् प्रतिभये काले क्षीणे धर्मे युधिष्ठिर 12139024c बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम् 12139025a ऋषयो नियमांस् त्यक्त्वा परित्यक्ताग्निदैवताः 12139025c आश्रमान् संपरित्यज्य पर्यधावन्न् इतस् ततः 12139026a विश्वामित्रो ऽथ भगवान् महर्षिर् अनिकेतनः 12139026c क्षुधा परिगतो धीमान् समन्तात् पर्यधावत 12139027a स कदा चित् परिपतञ् श्वपचानां निवेशनम् 12139027c हिंस्राणां prANihantqNAm आससाद वने क्व चित् 12139028a विभिन्नकलशाकीर्णं श्वचर्माच्छादनायुतम् 12139028c वराहखरभग्नास्थिकपालघटसंकुलम् 12139029a मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम् 12139029c सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम् 12139030a उलूकपक्षध्वजिभिर् देवतायतनैर् वृतम् 12139030c लोहघण्टापरिष्कारं श्वयूथपरिवारितम् 12139031a तत् प्रविश्य क्षुधाविष्टो गाधेः पुत्रो महान् ऋषिः 12139031c आहारान्वेषणे युक्तः परं यत्नं समास्थितः 12139032a न च क्व चिद् अविन्दत् स भिक्षमाणो ऽपि कौशिकः 12139032c मांसम् अन्नं मूलफलम् अन्यद् वा तत्र किं चन 12139033a अहो कृच्छ्रं मया प्राप्तम् इति निश्चित्य कौशिकः 12139033c पपात भूमौ दौर्बल्यात् तस्मिंश् चण्डालपक्कणे 12139034a चिन्तयाम् आस स मुनिः किं नु मे सुकृतं भवेत् 12139034c कथं वृथा न मृत्युः स्याद् इति पार्थिवसत्तम 12139035a स ददर्श श्वमांसस्य कुतन्तीं विततां मुनिः 12139035c चण्डालस्य गृहे राजन् सद्यः शस्त्रहतस्य च 12139036a स चिन्तयाम् आस तदा स्तेयं कार्यम् इतो मया 12139036c न हीदानीम् उपायो ऽन्यो विद्यते प्राणधारणे 12139037a आपत्सु विहितं स्तेयं विशिष्टसमहीनतः 12139037c परं परं भवेत् पूर्वम् अस्तेयम् इति निश्चयः 12139038a हीनाद् आदेयम् आदौ स्यात् समानात् तदनन्तरम् 12139038c असंभवाद् आददीत विशिष्टाद् अपि धार्मिकात् 12139039a सो ऽहम् अन्तावसानानां हरमाणः परिग्रहात् 12139039c न स्तेयदोषं पश्यामि हरिष्याम्य् एतद् आमिषम् 12139040a एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः 12139040c तस्मिन् देशे प्रसुष्वाप पतितो यत्र भारत 12139041a स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे 12139041c शनैर् उत्थाय भगवान् प्रविवेश कुटीमठम् 12139042a स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः 12139042c परिभिन्नस्वरो रूक्ष उवाचाप्रियदर्शनः 12139043a कः कुतन्तीं घट्टयति सुप्ते चण्डालपक्कणे 12139043c जागर्मि नावसुप्तो ऽस्मि हतो ऽसीति च दारुणः 12139044a विश्वामित्रो ऽहम् इत्य् एव सहसा तम् उवाच सः 12139044c सहसाभ्यागतभयः सोद्वेगस् तेन कर्मणा 12139045a चण्डालस् तद् वचः श्रुत्वा महर्षेर् भावितात्मनः 12139045c शयनाद् उपसंभ्रान्त इयेषोत्पतितुं ततः 12139046a स विसृज्याश्रु नेत्राभ्यां बहुमानात् कृताञ्जलिः 12139046c उवाच कौशिकं रात्रौ ब्रह्मन् किं ते चिकीर्षितम् 12139047a विश्वामित्रस् तु मातङ्गम् उवाच परिसान्त्वयन् 12139047c क्षुधितो ऽहं गतप्राणो हरिष्यामि श्वजाघनीम् 12139048a अवसीदन्ति मे प्राणाः स्मृतिर् मे नश्यति क्षुधा 12139048c स्वधर्मं बुध्यमानो ऽपि हरिष्यामि श्वजाघनीम् 12139049a अटन् भैक्षं न विन्दामि यदा युष्माकम् आलये 12139049c तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् 12139050a तृषितः कलुषं पाता नास्ति ह्रीर् अशनार्थिनः 12139050c क्षुद् धर्मं दूषयत्य् अत्र हरिष्यामि श्वजाघनीम् 12139051a अग्निर् मुखं पुरोधाश् च देवानां शुचिपाद् विभुः 12139051c यथा स सर्वभुग् ब्रह्मा तथा मां विद्धि धर्मतः 12139052a तम् उवाच स चण्डालो महर्षे शृणु मे वचः 12139052c श्रुत्वा तथा समातिष्ठ यथा धर्मान् न हीयसे 12139053a मृगाणाम् अधमं श्वानं प्रवदन्ति मनीषिणः 12139053c तस्याप्य् अधम उद्देशः शरीरस्योरुजाघनी 12139054a नेदं सम्यग् व्यवसितं महर्षे कर्म वैकृतम् 12139054c चण्डालस्वस्य हरणम् अभक्ष्यस्य विशेषतः 12139055a साध्व् अन्यम् अनुपश्य त्वम् उपायं प्राणधारणे 12139055c न मांसलोभात् तपसो नाशस् ते स्यान् महामुने 12139056a जानतो ऽविहितो मार्गो न कार्यो धर्मसंकरः 12139056c मा स्म धर्मं परित्याक्षीस् त्वं हि धर्मविद् उत्तमः 12139057a विश्वामित्रस् ततो राजन्न् इत्य् उक्तो भरतर्षभ 12139057c क्षुधार्तः प्रत्युवाचेदं पुनर् एव महामुनिः 12139058a निराहारस्य सुमहान् मम कालो ऽभिधावतः 12139058c न विद्यते ऽभ्युपायश् च कश् चिन् मे प्राणधारणे 12139059a येन तेन विशेषेण कर्मणा येन केन चित् 12139059c अभ्युज्जीवेत् सीदमानः समर्थो धर्मम् आचरेत् 12139060a ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानाम् अथाग्निकः 12139060c ब्रह्मवह्निर् मम बलं भक्ष्यामि समयं क्षुधा 12139061a यथा यथा वै जीवेद् धि तत् कर्तव्यम् अपीडया 12139061c जीवितं मरणाच् छ्रेयो जीवन् धर्मम् अवाप्नुयात् 12139062a सो ऽहं जीवितम् आकाङ्क्षन्न् अभक्षस्यापि भक्षणम् 12139062c व्यवस्ये बुद्धिपूर्वं वै तद् भवान् अनुमन्यताम् 12139063a जीवन् धर्मं चरिष्यामि प्रणोत्स्याम्य् अशुभानि च 12139063c तपोभिर् विद्यया चैव ज्योतींषीव महत् तमः 12139064 श्वपच उवाच 12139064a नैतत् खादन् प्राप्स्यसे प्राणम् अन्यं; नायुर् दीर्घं नामृतस्येव तृप्तिम् 12139064c भिक्षाम् अन्यां भिक्ष मा ते मनो ऽस्तु; श्वभक्षणे श्वा ह्य् अभक्षो द्विजानाम् 12139065 विश्वामित्र उवाच 12139065a न दुर्भिक्षे सुलभं मांसम् अन्यच्; छ्वपाक नान्नं न च मे ऽस्ति वित्तम् 12139065c क्षुधार्तश् चाहम् अगतिर् निराशः; श्वमांसे चास्मिन् षड्रसान् साधु मन्ये 12139066 श्वपच उवाच 12139066a पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै द्विज 12139066c यदि शास्त्रं प्रमाणं ते माभक्ष्ये मानसं कृथाः 12139067 विश्वामित्र उवाच 12139067a अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै 12139067c अहम् आपद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् 12139068 श्वपच उवाच 12139068a भिक्षाम् अन्याम् आहरेति न चैतत् कर्तुम् अर्हसि 12139068c न नूनं कार्यम् एतद् वै हर कामं श्वजाघनीम् 12139069 विश्वामित्र उवाच 12139069a शिष्टा वै कारणं धर्मे तद्वृत्तम् अनुवर्तये 12139069c परां मेध्याशनाद् एतां भक्ष्यां मन्ये श्वजाघनीम् 12139070 श्वपच उवाच 12139070a असता यत् समाचीर्णं न स धर्मः सनातनः 12139070c नावृत्तम् अनुकार्यं वै मा छलेनानृतं कृथाः 12139071 विश्वामित्र उवाच 12139071a न पातकं नावमतम् ऋषिः सन् कर्तुम् अर्हसि 12139071c समौ च श्वमृगौ मन्ये तस्माद् भक्ष्या श्वजाघनी 12139072 श्वपच उवाच 12139072a यद् ब्राह्मणार्थे कृतम् अर्थितेन; तेनर्षिणा तच् च भक्ष्याधिकारम् 12139072c स वै धर्मो यत्र न पापम् अस्ति; सर्वैर् उपायैर् हि स रक्षितव्यः 12139073 विश्वामित्र उवाच 12139073a मित्रं च मे ब्राह्मणश् चायम् आत्मा; प्रियश् च मे पूज्यतमश् च लोके 12139073c तं भर्तुकामो ऽहम् इमां हरिष्ये; नृशंसानाम् ईदृशानां न बिभ्ये 12139074 श्वपच उवाच 12139074a कामं नरा जीवितं संत्यजन्ति; न चाभक्ष्यैः प्रतिकुर्वन्ति तत्र 12139074c सर्वान् कामान् प्राप्नुवन्तीह विद्वन्; प्रियस्व कामं सहितः क्षुधा वै 12139075 विश्वामित्र उवाच 12139075a स्थाने तावत् संशयः प्रेत्यभावे; निःसंशयं कर्मणां वा विनाशः 12139075c अहं पुनर् वर्त इत्य् आशयात्मा; मूलं रक्षन् भक्षयिष्याम्य् अभक्ष्यम् 12139076a बुद्ध्यात्मके व्यस्तम् अस्तीति तुष्टो; मोहाद् एकत्वं यथा चर्म चक्षुः 12139076c यद्य् अप्य् एनः संशयाद् आचरामि; नाहं भविष्यामि यथा त्वम् एव 12139077 श्वपच उवाच 12139077a पतनीयम् इदं दुःखम् इति मे वर्तते मतिः 12139077c दुष्कृती ब्राह्मणं सन्तं यस् त्वाम् अहम् उपालभे 12139078 विश्वामित्र उवाच 12139078a पिबन्त्य् एवोदकं गावो मण्डूकेषु रुवत्स्व् अपि 12139078c न ते ऽधिकारो धर्मे ऽस्ति मा भूर् आत्मप्रशंसकः 12139079 श्वपच उवाच 12139079a सुहृद् भूत्वानुशास्मि त्वा कृपा हि त्वयि मे द्विज 12139079c तद् एवं श्रेय आधत्स्व मा लोभाच् छ्वानम् आदिथाः 12139080 विश्वामित्र उवाच 12139080a सुहृन् मे त्वं सुखेप्सुश् चेद् आपदो मां समुद्धर 12139080c जाने ऽहं धर्मतो ''त्मानं श्वानीम् उत्सृज जाघनीम् 12139081 श्वपच उवाच 12139081a नैवोत्सहे भवते दातुम् एतां; नोपेक्षितुं ह्रियमाणं स्वम् अन्नम् 12139081c उभौ स्यावः स्वमलेनावलिप्तौ; दाताहं च त्वं च विप्र प्रतीच्छन् 12139082 विश्वामित्र उवाच 12139082a अद्याहम् एतद् वृजिनं कर्म कृत्वा; जीवंश् चरिष्यामि महापवित्रम् 12139082c प्रपूतात्मा धर्मम् एवाभिपत्स्ये; यद् एतयोर् गुरु तद् वै ब्रवीहि 12139083 श्वपच उवाच 12139083a आत्मैव साक्षी किल लोककृत्ये; त्वम् एव जानासि यद् अत्र दुष्टम् 12139083c यो ह्य् आद्रियेद् भक्ष्यम् इति श्वमांसं; मन्ये न तस्यास्ति विवर्जनीयम् 12139084 विश्वामित्र उवाच 12139084a उपादाने खादने वास्य दोषः; कार्यो न्यायैर् नित्यम् अत्रापवादः 12139084c यस्मिन् न हिंसा नानृते वाक्यलेशो; भक्ष्यक्रिया तत्र न तद् गरीयः 12139085 श्वपच उवाच 12139085a यद्य् एष हेतुस् तव खादनस्य; न ते वेदः कारणं नान्यधर्मः 12139085c तस्माद् अभक्ष्ये भक्षणाद् वा द्विजेन्द्र; दोषं न पश्यामि यथेदम् आत्थ 12139086 विश्वामित्र उवाच 12139086a न पातकं भक्षणम् अस्य दृष्टं; सुरां पीत्वा पततीतीह शब्दः 12139086c अन्योन्यकर्माणि तथा तथैव; न लेशमात्रेण कृत्यं हिनस्ति 12139087 श्वपच उवाच 12139087a अस्थानतो हीनतः कुत्सिताद् वा; तं विद्वांसं बाधते साधुवृत्तम् 12139087c स्थानं पुनर् यो लभते निषङ्गात्; तेनापि दण्डः सहितव्य एव 12139088 भीष्म उवाच 12139088a एवम् उक्त्वा निववृते मातङ्गः कौशिकं तदा 12139088c विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् 12139089a ततो जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः 12139089c सदारस् ताम् उपाकृत्य वने यातो महामुनिः 12139090a एतस्मिन्न् एव काले तु प्रववर्षाथ वासवः 12139090c संजीवयन् प्रजाः सर्वा जनयाम् आस चौषधीः 12139091a विश्वामित्रो ऽपि भगवांस् तपसा दग्धकिल्बिषः 12139091c कालेन महता सिद्धिम् अवाप परमाद्भुताम् 12139092a एवं विद्वान् अदीनात्मा व्यसनस्थो जिजीविषुः 12139092c सर्वोपायैर् उपायज्ञो दीनम् आत्मानम् उद्धरेत् 12139093a एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत् 12139093c जीवन् पुण्यम् अवाप्नोति नरो भद्राणि पश्यति 12139094a तस्मात् कौन्तेय विदुषा धर्माधर्मविनिश्चये 12139094c बुद्धिम् आस्थाय लोके ऽस्मिन् वर्तितव्यं यतात्मना 12140001 युधिष्ठिर उवाच 12140001a यद् इदं घोरम् उद्दिष्टम् अश्रद्धेयम् इवानृतम् 12140001c अस्ति स्विद् दस्युमर्यादा याम् अहं परिवर्जये 12140002a संमुह्यामि विषीदामि धर्मो मे शिथिलीकृतः 12140002c उद्यमं नाधिगच्छामि कुतश् चित् परिचिन्तयन् 12140003 भीष्म उवाच 12140003a नैतच् छुद्धागमाद् एव तव धर्मानुशासनम् 12140003c प्रज्ञासमवतारो ऽयं कविभिः संभृतं मधु 12140004a बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस् ततः 12140004c नैकशाखेन धर्मेण यात्रैषा संप्रवर्तते 12140005a बुद्धिसंजननं राज्ञां धर्मम् आचरतां सदा 12140005c जयो भवति कौरव्य तदा तद् विद्धि मे वचः 12140006a बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः 12140006c धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस् ततः 12140007a नैकशाखेन धर्मेण राज्ञां धर्मो विधीयते 12140007c दुर्बलस्य कुतः प्रज्ञा पुरस्ताद् अनुदाहृता 12140008a अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुम् अर्हति 12140008c बुद्धिद्वैधं वेदितव्यं पुरस्ताद् एव भारत 12140009a पार्श्वतःकरणं प्रज्ञा विषूची त्व् आपगा इव 12140009c जनस् तूच्चारितं धर्मं विजानात्य् अन्यथान्यथा 12140010a सम्यग्विज्ञानिनः के चिन् मिथ्याविज्ञानिनो ऽपरे 12140010c तद् वै यथातथं बुद्ध्वा ज्ञानम् आददते सताम् 12140011a परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः 12140011c वैषम्यम् अर्थविद्यानां नैरर्थ्यात् ख्यापयन्ति ते 12140012a आजिजीविषवो विद्यां यशस्कामाः समन्ततः 12140012c ते सर्वे नरपापिष्ठा धर्मस्य परिपन्थिनः 12140013a अपक्वमतयो मन्दा न जानन्ति यथातथम् 12140013c सदा ह्य् अशास्त्रकुशलाः सर्वत्रापरिनिष्ठिताः 12140014a परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः 12140014c विज्ञानम् अथ विद्यानां न सम्यग् इति वर्तते 12140015a निन्दया परविद्यानां स्वां विद्यां ख्यापयन्ति ये 12140015c वागस्त्रा वाक्छुरीमत्त्वा दुग्धविद्याफला इव 12140015e तान् विद्यावणिजो विद्धि राक्षसान् इव भारत 12140016a व्याजेन कृत्स्नो विदितो धर्मस् ते परिहास्यते 12140016c न धर्मवचनं वाचा न बुद्ध्या चेति नः श्रुतम् 12140017a इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम् 12140017c न त्व् एव वचनं किं चिद् अनिमित्ताद् इहोच्यते 12140018a स्वविनीतेन शास्त्रेण व्यवस्यन्ति तथापरे 12140018c लोकयात्राम् इहैके तु धर्मम् आहुर् मनीषिणः 12140019a समुद्दिष्टं सतां धर्मं स्वयम् ऊहेन् न पण्डितः 12140019c अमर्षाच् छास्त्रसंमोहाद् अविज्ञानाच् च भारत 12140020a शास्त्रं प्राज्ञस्य वदतः समूहे यात्य् अदर्शनम् 12140020c आगतागमया बुद्ध्या वचनेन प्रशस्यते 12140021a अज्ञानाज् ज्ञानहेतुत्वाद् वचनं साधु मन्यते 12140021c अनपाहतम् एवेदं नेदं शास्त्रम् अपार्थकम् 12140022a दैतेयान् उशनाः प्राह संशयच्छेदने पुरा 12140022c ज्ञानम् अव्यपदेश्यं हि यथा नास्ति तथैव तत् 12140023a तेन त्वं छिन्नमूलेन कं तोषयितुम् अर्हसि 12140023c अतथ्यविहितं यो वा नेदं वाक्यम् उपाश्नुयात् 12140024a उग्रायैव हि सृष्टो ऽसि कर्मणे न त्व् अवेक्षसे 12140024c अङ्गेमाम् अन्ववेक्षस्व राजनीतिं बुभूषितुम् 12140024e यया प्रमुच्यते त्व् अन्यो यदर्थं च प्रमोदते 12140025a अजो ऽश्वः क्षत्रम् इत्य् एतत् सदृशं ब्रह्मणा कृतम् 12140025c तस्मान् नतीक्ष्णभूतानां यात्रा का चित् प्रसिध्यति 12140026a यस् त्व् अवध्यवधे दोषः स वध्यस्यावधे स्मृतः 12140026c एषैव खलु मर्यादा याम् अयं परिवर्जयेत् 12140027a तस्मात् तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेद् उत 12140027c अन्योन्यं भक्षयन्तो हि प्रचरेयुर् वृका इव 12140028a यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ् जलाद् इव 12140028c विहरन्ति परस्वानि स वै क्षत्रियपांसनः 12140029a कुलीनान् सचिवान् कृत्वा वेदविद्यासमन्वितान् 12140029c प्रशाधि पृथिवीं राजन् प्रजा धर्मेण पालयन् 12140030a विहीनजम् अकर्माणं यः प्रगृह्णाति भूमिपः 12140030c उभयस्याविशेषज्ञस् तद् वै क्षत्रं नपुंसकम् 12140031a नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते 12140031c उभयं न व्यतिक्रामेद् उग्रो भूत्वा मृदुर् भव 12140032a कष्टः क्षत्रियधर्मो ऽयं सौहृदं त्वयि यत् स्थितम् 12140032c उग्रे कर्मणि सृष्टो ऽसि तस्माद् राज्यं प्रशाधि वै 12140033a अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम् 12140033c इति शक्रो ऽब्रवीद् धीमान् आपत्सु भरतर्षभ 12140034 युधिष्ठिर उवाच 12140034a अस्ति स्विद् दस्युमर्यादा याम् अन्यो नातिलङ्घयेत् 12140034c पृच्छामि त्वां सतां श्रेष्ठ तन् मे ब्रूहि पितामह 12140035 भीष्म उवाच 12140035a ब्राह्मणान् एव सेवेत विद्यावृद्धांस् तपस्विनः 12140035c श्रुतचारित्रवृत्ताढ्यान् पवित्रं ह्य् एतद् उत्तमम् 12140036a या देवतासु वृत्तिस् ते सास्तु विप्रेषु सर्वदा 12140036c क्रुद्धैर् हि विप्रैः कर्माणि कृतानि बहुधा नृप 12140037a तेषां प्रीत्या यशो मुख्यम् अप्रीत्या तु विपर्ययः 12140037c प्रीत्या ह्य् अमृतवद् विप्राः क्रुद्धाश् चैव यथा विषम् 12141001 युधिष्ठिर उवाच 12141001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 12141001c शरणं पालयानस्य यो धर्मस् तं वदस्व मे 12141002 भीष्म उवाच 12141002a महान् धर्मो महाराज शरणागतपालने 12141002c अर्हः प्रष्टुं भवांश् चैव प्रश्नं भरतसत्तम 12141003a नृगप्रभृतयो राजन् राजानः शरणागतान् 12141003c परिपाल्य महाराज संसिद्धिं परमां गताः 12141004a श्रूयते हि कपोतेन शत्रुः शरणम् आगतः 12141004c पूजितश् च यथान्यायं स्वैश् च मांसैर् निमन्त्रितः 12141005 युधिष्ठिर उवाच 12141005a कथं कपोतेन पुरा शत्रुः शरणम् आगतः 12141005c स्वमांसैर् भोजितः कां च गतिं लेभे स भारत 12141006 भीष्म उवाच 12141006a शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम् 12141006c नृपतेर् मुचुकुन्दस्य कथितां भार्गवेण ह 12141007a इमम् अर्थं पुरा पार्थ मुचुकुन्दो नराधिपः 12141007c भार्गवं परिपप्रच्छ प्रणतो भरतर्षभ 12141008a तस्मै शुश्रूषमाणाय भार्गवो ऽकथयत् कथाम् 12141008c इयं यथा कपोतेन सिद्धिः प्राप्ता नराधिप 12141009a धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम् 12141009c शृणुष्वावहितो राजन् गदतो मे महाभुज 12141010a कश् चित् क्षुद्रसमाचारः पृथिव्यां कालसंमतः 12141010c चचार पृथिवीं पापो घोरः शकुनिलुब्धकः 12141011a काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः 12141011c यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः 12141012a नैव तस्य सुहृत् कश् चिन् न संबन्धी न बान्धवः 12141012c स हि तैः संपरित्यक्तस् तेन घोरेण कर्मणा 12141013a स वै क्षारकम् आदाय द्विजान् हत्वा वने सदा 12141013c चकार विक्रयं तेषां पतंगानां नराधिप 12141014a एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः 12141014c अगमत् सुमहान् कालो न चाधर्मम् अबुध्यत 12141015a तस्य भार्यासहायस्य रममाणस्य शाश्वतम् 12141015c दैवयोगविमूढस्य नान्या वृत्तिर् अरोचत 12141016a ततः कदा चित् तस्याथ वनस्थस्य समुद्गतः 12141016c पातयन्न् इव वृक्षांस् तान् सुमहान् वातसंभ्रमः 12141017a मेघसंकुलम् आकाशं विद्युन्मण्डलमण्डितम् 12141017c संछन्नं सुमुहूर्तेन नौस्थानेनेव सागरः 12141018a वारिधारासमूहैश् च संप्रहृष्टः शतक्रतुः 12141018c क्षणेन पूरयाम् आस सलिलेन वसुंधराम् 12141019a ततो धाराकुले लोके संभ्रमन् नष्टचेतनः 12141019c शीतार्तस् तद् वनं सर्वम् आकुलेनान्तरात्मना 12141020a नैव निम्नं स्थलं वापि सो ऽविन्दत विहंगहा 12141020c पूरितो हि जलौघेन मार्गस् तस्य वनस्य वै 12141021a पक्षिणो वातवेगेन हता लीनास् तदाभवन् 12141021c मृगाः सिंहा वराहाश् च स्थलान्य् आश्रित्य तस्थिरे 12141022a महता वातवर्षेण त्रासितास् ते वनौकसः 12141022c भयार्ताश् च क्षुधार्ताश् च बभ्रमुः सहिता वने 12141023a स तु शीतहतैर् गात्रैर् जगामैव न तस्थिवान् 12141023c सो ऽपश्यद् वनषण्डेषु मेघनीलं वनस्पतिम् 12141024a ताराढ्यं कुमुदाकारम् आकाशं निर्मलं च ह 12141024c मेघैर् मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः 12141025a दिशो ऽवलोकयाम् आस वेलां चैव दुरात्मवान् 12141025c दूरे ग्रामनिवेशश् च तस्माद् देशाद् इति प्रभो 12141025e कृतबुद्धिर् वने तस्मिन् वस्तुं तां रजनीं तदा 12141026a सो ऽञ्जलिं प्रयतः कृत्वा वाक्यम् आह वनस्पतिम् 12141026c शरणं यामि यान्य् अस्मिन् दैवतानीह भारत 12141027a स शिलायां शिरः कृत्वा पर्णान्य् आस्तीर्य भूतले 12141027c दुःखेन महताविष्टस् ततः सुष्वाप पक्षिहा 12142001 भीष्म उवाच 12142001a अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः 12142001c दीर्घकालोषितो राजंस् तत्र चित्रतनूरुहः 12142002a तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत 12142002c प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत 12142003a वातवर्षं महच् चासीन् न चागच्छति मे प्रिया 12142003c किं नु तत् कारणं येन साद्यापि न निवर्तते 12142004a अपि स्वस्ति भवेत् तस्याः प्रियाया मम कानने 12142004c तया विरहितं हीदं शून्यम् अद्य गृहं मम 12142005a यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा 12142005c अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे 12142006a पतिधर्मरता साध्वी प्राणेभ्यो ऽपि गरीयसी 12142006c सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी 12142007a अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता 12142007c यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि 12142008a भार्या हि परमो नाथः पुरुषस्येह पठ्यते 12142008c असहायस्य लोके ऽस्मि&l लोकयात्रासहायिनी 12142009a तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च 12142009c नास्ति भार्यासमं किं चिन् नरस्यार्तस्य भेषजम् 12142010a नास्ति भार्यासमो बन्धुर् नास्ति भार्यासमा गतिः 12142010c नास्ति भार्यासमो लोके सहायो धर्मसाधनः 12142011a एवं विलपतस् तस्य द्विजस्यार्तस्य तत्र वै 12142011c गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम् 12142012a न सा स्त्रीत्य् अभिभाषा स्याद् यस्या भर्ता न तुष्यति 12142012c अग्निसाक्षिकम् अप्य् एतद् भर्ता हि शरणं स्त्रियः 12142013a इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा 12142013c कपोती लुब्धकेनाथ यत्ता वचनम् अब्रवीत् 12142014a हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत् तथा 12142014c शरणागतसंत्राता भव कान्त विशेषतः 12142015a एष शाकुनिकः शेते तव वासं समाश्रितः 12142015c शीतार्तश् च क्षुधार्तश् च पूजाम् अस्मै प्रयोजय 12142016a यो हि कश् चिद् द्विजं हन्याद् गां वा लोकस्य मातरम् 12142016c शरणागतं च यो हन्यात् तुल्यं तेषां च पातकम् 12142017a यास्माकं विहिता वृत्तिः कापोती जातिधर्मतः 12142017c सा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम् 12142018a यस् तु धर्मं यथाशक्ति गृहस्थो ह्य् अनुवर्तते 12142018c स प्रेत्य लभते लोकान् अक्षयान् इति शुश्रुम 12142019a स त्वं संतानवान् अद्य पुत्रवान् अपि च द्विज 12142019c तत् स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै 12142019e पूजाम् अस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा 12142020a इति सा शकुनी वाक्यं क्षारकस्था तपस्विनी 12142020c अतिदुःखान्विता प्रोच्य भर्तारं समुदैक्षत 12142021a स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् 12142021c हर्षेण महता युक्तो बाष्पव्याकुललोचनः 12142022a तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा 12142022c पूजयाम् आस यत्नेन स पक्षी पक्षिजीविनम् 12142023a उवाच च स्वागतं ते ब्रूहि किं करवाण्य् अहम् 12142023c संतापश् च न कर्तव्यः स्वगृहे वर्तते भवान् 12142024a तद् ब्रवीतु भवान् क्षिप्रं किं करोमि किम् इच्छसि 12142024c प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः 12142025a शरणागतस्य कर्तव्यम् आतिथ्यम् इह यत्नतः 12142025c पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः 12142026a पञ्चयज्ञांस् तु यो मोहान् न करोति गृहाश्रमी 12142026c तस्य नायं न च परो लोको भवति धर्मतः 12142027a तद् ब्रूहि त्वं सुविस्रब्धो यत् त्वं वाचा वदिष्यसि 12142027c तत् करिष्याम्य् अहं सर्वं मा त्वं शोके मनः कृथाः 12142028a तस्य तद् वचनं श्रुत्वा शकुनेर् लुब्धको ऽब्रवीत् 12142028c बाधते खलु मा शीतं हिमत्राणं विधीयताम् 12142029a एवम् उक्तस् ततः पक्षी पर्णान्य् आस्तीर्य भूतले 12142029c यथाशुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ 12142030a स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निम् अथागमत् 12142030c ततः शुष्केषु पर्णेषु पावकं सो ऽभ्यदीदिपत् 12142031a सुसंदीप्तं महत् कृत्वा तम् आह शरणागतम् 12142031c प्रतापय सुविस्रब्धं स्वगात्राण्य् अकुतोभयः 12142032a स तथोक्तस् तथेत्य् उक्त्वा लुब्धो गात्राण्य् अतापयत् 12142032c अग्निप्रत्यागतप्राणस् ततः प्राह विहंगमम् 12142033a दत्तम् आहारम् इच्छामि त्वया क्षुद् बाधते हि माम् 12142033c तद् वचः स प्रतिश्रुत्य वाक्यम् आह विहंगमः 12142034a न मे ऽस्ति विभवो येन नाशयामि तव क्षुधाम् 12142034c उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः 12142035a संचयो नास्ति चास्माकं मुनीनाम् इव कानने 12142035c इत्य् उक्त्वा स तदा तत्र विवर्णवदनो ऽभवत् 12142036a कथं नु खलु कर्तव्यम् इति चिन्तापरः सदा 12142036c बभूव भरतश्रेष्ठ गर्हयन् वृत्तिम् आत्मनः 12142037a मुहूर्ताल् लब्धसंज्ञस् तु स पक्षी पक्षिघातकम् 12142037c उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय 12142038a इत्य् उक्त्वा शुष्कपर्णैः स संप्रज्वाल्य हुताशनम् 12142038c हर्षेण महता युक्तः कपोतः पुनर् अब्रवीत् 12142039a देवानां च मुनीनां च pitqNAM च महात्मनाम् 12142039c श्रुतपूर्वो मया धर्मो महान् अतिथिपूजने 12142040a कुरुष्वानुग्रहं मे ऽद्य सत्यम् एतद् ब्रवीमि ते 12142040c निश्चिता खलु मे बुद्धिर् अतिथिप्रतिपूजने 12142041a ततः सत्यप्रतिज्ञो वै स पक्षी प्रहसन्न् इव 12142041c तम् अग्निं त्रिः परिक्रम्य प्रविवेश महीपते 12142042a अग्निमध्यं प्रविष्टं तं लुब्धो दृष्ट्वाथ पक्षिणम् 12142042c चिन्तयाम् आस मनसा किम् इदं नु कृतं मया 12142043a अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा 12142043c अधर्मः सुमहान् घोरो भविष्यति न संशयः 12142044a एवं बहुविधं भूरि विललाप स लुब्धकः 12142044c गर्हयन् स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम् 12143001 भीष्म उवाच 12143001a ततस् तं लुब्धकः पश्यन् कृपयाभिपरिप्लुतः 12143001c कपोतम् अग्नौ पतितं वाक्यं पुनर् उवाच ह 12143002a किम् ईदृशं नृशंसेन मया कृतम् अबुद्धिना 12143002c भविष्यति हि मे नित्यं पातकं हृदि जीवतः 12143003a स विनिन्दन्न् अथात्मानं पुनः पुनर् उवाच ह 12143003c धिङ् माम् अस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम् 12143003e शुभं कर्म परित्यज्य यो ऽहं शकुनिलुब्धकः 12143004a नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः 12143004c दत्तः स्वमांसं ददता कपोतेन महात्मना 12143005a सो ऽहं त्यक्ष्ये प्रियान् प्राणान् पुत्रदारं विसृज्य च 12143005c उपदिष्टो हि मे धर्मः कपोतेनातिधर्मिणा 12143006a अद्य प्रभृति देहं स्वं सर्वभोगैर् विवर्जितम् 12143006c यथा स्वल्पं जलं ग्रीष्मे शोषयिष्याम्य् अहं तथा 12143007a क्षुत्पिपासातपसहः कृशो धमनिसंततः 12143007c उपवासैर् बहुविधैश् चरिष्ये पारलौकिकम् 12143008a अहो देहप्रदानेन दर्शितातिथिपूजना 12143008c तस्माद् धर्मं चरिष्यामि धर्मो हि परमा गतिः 12143008e दृष्टो हि धर्मो धर्मिष्ठैर् यादृशो विहगोत्तमे 12143009a एवम् उक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः 12143009c महाप्रस्थानम् आश्रित्य प्रययौ संशितव्रतः 12143010a ततो यष्टिं शलाकाश् च क्षारकं पञ्जरं तथा 12143010c तांश् च बद्धा कपोतान् स संप्रमुच्योत्ससर्ज ह 12144001 भीष्म उवाच 12144001a ततो गते शाकुनिके कपोती प्राह दुःखिता 12144001c संस्मृत्य भर्तारम् अथो रुदती शोकमूर्छिता 12144002a नाहं ते विप्रियं कान्त कदा चिद् अपि संस्मरे 12144002c सर्वा वै विधवा नारी बहुपुत्रापि खेचर 12144002e शोच्या भवति बन्धूनां पतिहीना मनस्विनी 12144003a लालिताहं त्वया नित्यं बहुमानाच् च सान्त्विता 12144003c वचनैर् मधुरैः स्निग्धैर् असकृत् सुमनोहरैः 12144004a कन्दरेषु च शैलानां नदीनां निर्झरेषु च 12144004c द्रुमाग्रेषु च रम्येषु रमिताहं त्वया प्रिय 12144005a आकाशगमने चैव सुखिताहं त्वया सुखम् 12144005c विहृतास्मि त्वया कान्त तन् मे नाद्यास्ति किं चन 12144006a मितं ददाति हि पिता मितं माता मितं सुतः 12144006c अमितस्य तु दातारं भर्तारं का न पूजयेत् 12144007a नास्ति भर्तृसमो नाथो न च भर्तृसमं सुखम् 12144007c विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः 12144008a न कार्यम् इह मे नाथ जीवितेन त्वया विना 12144008c पतिहीनापि का नारी सती जीवितुम् उत्सहेत् 12144009a एवं विलप्य बहुधा करुणं सा सुदुःखिता 12144009c पतिव्रता संप्रदीप्तं प्रविवेश हुताशनम् 12144010a ततश् चित्राम्बरधरं भर्तारं सान्वपश्यत 12144010c विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः 12144011a चित्रमाल्याम्बरधरं सर्वाभरणभूषितम् 12144011c विमानशतकोटीभिर् आवृतं पुण्यकीर्तिभिः 12144012a ततः स्वर्गगतः पक्षी भार्यया सह संगतः 12144012c कर्मणा पूजितस् तेन रेमे तत्र स भार्यया 12145001 भीष्म उवाच 12145001a विमानस्थौ तु तौ राज&l लुब्धको वै ददर्श ह 12145001c दृष्ट्वा तौ दंपती दुःखाद् अचिन्तयत सद्गतिम् 12145002a कीदृशेनेह तपसा गच्छेयं परमां गतिम् 12145002c इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे 12145003a महाप्रस्थानम् आश्रित्य लुब्धकः पक्षिजीवनः 12145003c निश्चेष्टो मारुताहारो निर्ममः स्वर्गकाङ्क्षया 12145004a ततो ऽपश्यत् सुविस्तीर्णं हृद्यं पद्मविभूषितम् 12145004c नानाद्विजगणाकीर्णं सरः शीतजलं शुभम् 12145004e पिपासार्तो ऽपि तद् दृष्ट्वा तृप्तः स्यान् नात्र संशयः 12145005a उपवासकृशो ऽत्यर्थं स तु पार्थिव लुब्धकः 12145005c उपसर्पत संहृष्टः श्वापदाध्युषितं वनम् 12145006a महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह 12145006c प्रविशन्न् एव च वनं निगृहीतः स कण्टकैः 12145007a स कण्टकविभुग्नाङ्गो लोहितार्द्रीकृतच्छविः 12145007c बभ्राम तस्मिन् विजने नानामृगसमाकुले 12145008a ततो द्रुमाणां महतां पवनेन वने तदा 12145008c उदतिष्ठत संघर्षात् सुमहान् हव्यवाहनः 12145009a तद् वनं वृक्षसंकीर्णं लताविटपसंकुलम् 12145009c ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः 12145010a सज्वालैः पवनोद्धूतैर् विस्फुलिङ्गैः समन्वितः 12145010c ददाह तद् वनं घोरं मृगपक्षिसमाकुलम् 12145011a ततः स देहमोक्षार्थं संप्रहृष्टेन चेतसा 12145011c अभ्यधावत संवृद्धं पावकं लुब्धकस् तदा 12145012a ततस् तेनाग्निना दग्धो लुब्धको नष्टकिल्बिषः 12145012c जगाम परमां सिद्धिं तदा भरतसत्तम 12145013a ततः स्वर्गस्थम् आत्मानं सो ऽपश्यद् विगतज्वरः 12145013c यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तम् इन्द्रवत् 12145014a एवं खलु कपोतश् च कपोती च पतिव्रता 12145014c लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा 12145015a यापि चैवंविधा नारी भर्तारम् अनुवर्तते 12145015c विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता 12145016a एवम् एतत् पुरा वृत्तं लुब्धकस्य महात्मनः 12145016c कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा 12145017a यश् चेदं शृणुयान् नित्यं यश् चेदं परिकीर्तयेत् 12145017c नाशुभं विद्यते तस्य मनसापि प्रमाद्यतः 12145018a युधिष्ठिर महान् एष धर्मो धर्मभृतां वर 12145018c गोघ्नेष्व् अपि भवेद् अस्मिन् निष्कृतिः पापकर्मणः 12145018e निष्कृतिर् न भवेत् तस्मिन् यो हन्याच् छरणागतम् 12146001 युधिष्ठिर उवाच 12146001a अबुद्धिपूर्वं यः पापं कुर्याद् भरतसत्तम 12146001c मुच्यते स कथं तस्माद् एनसस् तद् वदस्व मे 12146002 भीष्म उवाच 12146002a अत्र ते वर्णयिष्ये ऽहम् इतिहासं पुरातनम् 12146002c इन्द्रोतः शौनको विप्रो यद् आह जनमेजयम् 12146003a आसीद् राजा महावीर्यः पारिक्षिज् जनमेजयः 12146003c अबुद्धिपूर्वं ब्रह्महत्या तम् आगच्छन् महीपतिम् 12146004a तं ब्राह्मणाः सर्व एव तत्यजुः सपुरोहिताः 12146004c जगाम स वनं राजा दह्यमानो दिवानिशम् 12146005a स प्रजाभिः परित्यक्तश् चकार कुशलं महत् 12146005c अतिवेलं तपस् तेपे दह्यमानः स मन्युना 12146006a तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपबृंहणम् 12146006c दह्यमानः पापकृत्या जगाम जनमेजयः 12146007a वरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम् 12146007c समासाद्योपजग्राह पादयोः परिपीडयन् 12146008a ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा 12146008c कर्ता पापस्य महतो भ्रूणहा किम् इहागतः 12146009a किं तवास्मासु कर्तव्यं मा मा स्प्राक्षीः कथं चन 12146009c गच्छ गच्छ न ते स्थानं प्रीणात्य् अस्मान् इह ध्रुवम् 12146010a रुधिरस्येव ते गन्धः शवस्येव च दर्शनम् 12146010c अशिवः शिवसंकाशो मृतो जीवन्न् इवाटसि 12146011a अन्तर्मृत्युर् अशुद्धात्मा पापम् एवानुचिन्तयन् 12146011c प्रबुध्यसे प्रस्वपिषि वर्तसे चरसे सुखी 12146012a मोघं ते जीवितं राजन् परिक्लिष्टं च जीवसि 12146012c पापायेव च सृष्टो ऽसि कर्मणे ह यवीयसे 12146013a बहु कल्याणम् इच्छन्त ईहन्ते पितरः सुतान् 12146013c तपसा देवतेज्याभिर् वन्दनेन तितिक्षया 12146014a पितृवंशम् इमं पश्य त्वत्कृते नरकं गतम् 12146014c निरर्थाः सर्व एवैषाम् आशाबन्धास् त्वदाश्रयाः 12146015a यान् पूजयन्तो विन्दन्ति स्वर्गम् आयुर् यशः सुखम् 12146015c तेषु ते सततं द्वेषो ब्राह्मणेषु निरर्थकः 12146016a इमं लोकं विमुच्य त्वम् अवाङ्मूर्धा पतिष्यसि 12146016c अशाश्वतीः शाश्वतीश् च समाः पापेन कर्मणा 12146017a अद्यमानो जन्तुगृध्रैः शितिकण्ठैर् अयोमुखैः 12146017c ततो ऽपि पुनर् आवृत्तः पापयोनिं गमिष्यसि 12146018a यद् इदं मन्यसे राजन् नायम् अस्ति परः कुतः 12146018c प्रतिस्मारयितारस् त्वां यमदूता यमक्षये 12147001 भीष्म उवाच 12147001a एवम् उक्तः प्रत्युवाच तं मुनिं जनमेजयः 12147001c गर्ह्यं भवान् गर्हयति निन्द्यं निन्दति मा भवान् 12147002a धिक्कार्यं मा धिक्कुरुते तस्मात् त्वाहं प्रसादये 12147002c सर्वं हीदं स्वकृतं मे ज्वलाम्य् अग्नाव् इवाहितः 12147003a स्वकर्माण्य् अभिसंधाय नाभिनन्दति मे मनः 12147003c प्राप्तं नूनं मया घोरं भयं वैवस्वताद् अपि 12147004a तत् तु शल्यम् अनिर्हृत्य कथं शक्ष्यामि जीवितुम् 12147004c सर्वमन्यून् विनीय त्वम् अभि मा वद शौनक 12147005a महानसं ब्राह्मणानां भविष्याम्य् अर्थवान् पुनः 12147005c अस्तु शेषं कुलस्यास्य मा पराभूद् इदं कुलम् 12147006a न हि नो ब्रह्मशप्तानां शेषो भवितुम् अर्हति 12147006c श्रुतीर् अलभमानानां संविदं वेदनिश्चयात् 12147007a निर्विद्यमानः सुभृशं भूयो वक्ष्यामि सांप्रतम् 12147007c भूयश् चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव 12147008a अर्वाक् च प्रतितिष्ठन्ति पुलिन्दशबरा इव 12147008c न ह्य् अयज्ञा अमुं लोकं प्राप्नुवन्ति कथं चन 12147009a अविज्ञायैव मे प्रज्ञां बालस्येव सुपण्डितः 12147009c ब्रह्मन् पितेव पुत्रेभ्यः प्रति मां वाञ्छ शौनक 12147010 शौनक उवाच 12147010a किम् आश्चर्यं यतः प्राज्ञो बहु कुर्याद् धि सांप्रतम् 12147010c इति वै पण्डितो भूत्वा भूतानां नोपतप्यति 12147011a प्रज्ञाप्रासादम् आरुह्य अशोच्यः शोचते जनान् 12147011c जगतीस्थान् इवाद्रिस्थः प्रज्ञया प्रतिपश्यति 12147012a न चोपलभते तत्र न च कार्याणि पश्यति 12147012c निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु 12147013a विदित्वोभयतो वीर्यं माहात्म्यं वेद आगमे 12147013c कुरुष्वेह महाशान्तिं ब्रह्मा शरणम् अस्तु ते 12147014a तद् वै पारत्रिकं चारु ब्राह्मणानाम् अकुप्यताम् 12147014c अथ चेत् तप्यसे पापैर् धर्मं चेद् अनुपश्यसि 12147015 जनमेजय उवाच 12147015a अनुतप्ये च पापेन न चाधर्मं चराम्य् अहम् 12147015c बुभूषुं भजमानं च प्रतिवाञ्छामि शौनक 12147016 शौनक उवाच 12147016a छित्त्वा स्तम्भं च मानं च प्रीतिम् इच्छामि ते नृप 12147016c सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मर 12147017a न भयान् न च कार्पण्यान् न लोभात् त्वाम् उपाह्वये 12147017c तां मे देवा गिरं सत्यां शृण्वन्तु ब्राह्मणैः सह 12147018a सो ऽहं न केन चिच् चार्थी त्वां च धर्मम् उपाह्वये 12147018c क्रोशतां सर्वभूतानाम् अहो धिग् इति कुर्वताम् 12147019a वक्ष्यन्ति माम् अधर्मज्ञा वक्ष्यन्त्य् असुहृदो जनाः 12147019c वाचस् ताः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशम् 12147020a के चिद् एव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम् 12147020c जानीहि मे कृतं तात ब्राह्मणान् प्रति भारत 12147021a यथा ते मत्कृते क्षेमं लभेरंस् तत् तथा कुरु 12147021c प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप 12147022 जनमेजय उवाच 12147022a नैव वाचा न मनसा न पुनर् जातु कर्मणा 12147022c द्रोग्धास्मि ब्राह्मणान् विप्र चरणाव् एव ते स्पृशे 12148001 शौनक उवाच 12148001a तस्मात् ते ऽहं प्रवक्ष्यामि धर्मम् आवृत्तचेतसे 12148001c श्रीमान् महाबलस् तुष्टो यस् त्वं धर्मम् अवेक्षसे 12148001e पुरस्ताद् दारुणो भूत्वा सुचित्रतरम् एव तत् 12148002a अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव 12148002c कृत्स्ने नूनं सदसती इति लोको व्यवस्यति 12148002e यत्र त्वं तादृशो भूत्वा धर्मम् अद्यानुपश्यसि 12148003a हित्वा सुरुचिरं भक्ष्यं भोगांश् च तप आस्थितः 12148003c इत्य् एतद् अपि भूतानाम् अद्भुतं जनमेजय 12148004a यो दुर्बलो भवेद् दाता कृपणो वा तपोधनः 12148004c अनाश्चर्यं तद् इत्य् आहुर् नातिदूरे हि वर्तते 12148005a एतद् एव हि कार्पण्यं समग्रम् असमीक्षितम् 12148005c तस्मात् समीक्षयैव स्याद् भवेत् तस्मिंस् ततो गुणः 12148006a यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते 12148006c पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः 12148007a तद् एव राज्ञां परमं पवित्रं जनमेजय 12148007c तेन सम्यग् गृहीतेन श्रेयांसं धर्मम् आप्स्यसि 12148008a पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम् 12148008c अपि ह्य् उदाहरन्तीमा गाथा गीता ययातिना 12148009a यो मर्त्यः प्रतिपद्येत आयुर् जीवेत वा पुनः 12148009c यज्ञम् एकान्ततः कृत्वा तत् संन्यस्य तपश् चरेत् 12148010a पुण्यम् आहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम् 12148010c यत्रावगाह्य पीत्वा वा नैवं श्वोमरणं तपेत् 12148011a महासरः पुष्कराणि प्रभासोत्तरमानसे 12148011c कालोदं त्व् एव गन्तासि लब्धायुर् जीविते पुनः 12148012a सरस्वतीदृषद्वत्यौ सेवमानो ऽनुसंचरेः 12148012c स्वाध्यायशीलः स्थानेषु सर्वेषु समुपस्पृशेः 12148013a त्यागधर्मं पवित्राणां संन्यासं परम् अब्रवीत् 12148013c अत्राप्य् उदाहरन्तीमा गाथाः सत्यवता कृताः 12148014a यथा कुमारः सत्यो वै न पुण्यो न च पापकृत् 12148014c न ह्य् अस्ति सर्वभूतेषु दुःखम् अस्मिन् कुतः सुखम् 12148015a एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् 12148015c त्यजतां जीवितं प्रायो विवृते पुण्यपातके 12148016a यत् त्व् एव राज्ञो ज्यायो वै कार्याणां तद् वदामि ते 12148016c बलेन संविभागैश् च जय स्वर्गं पुनीष्व च 12148017a यस्यैवं बलम् ओजश् च स धर्मस्य प्रभुर् नरः 12148017c ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीम् इमाम् 12148018a यथैवैनान् पुराक्षैप्सीस् तथैवैनान् प्रसादय 12148018c अपि धिक्क्रियमाणो ऽपि त्यज्यमानो ऽप्य् अनेकधा 12148019a आत्मनो दर्शनं विद्वन् नाहन्तास्मीति मा क्रुधः 12148019c घटमानः स्वकार्येषु कुरु नैःश्रेयसं परम् 12148020a हिमाग्निघोरसदृशो राजा भवति कश् चन 12148020c लाङ्गलाशनिकल्पो वा भवत्य् अन्यः परंतप 12148021a न निःशेषेण मन्तव्यम् अचिकित्स्येन वा पुनः 12148021c न जातु नाहम् अस्मीति प्रसक्तव्यम् असाधुषु 12148022a विकर्मणा तप्यमानः पादात् पापस्य मुच्यते 12148022c नैतत् कार्यं पुनर् इति द्वितीयात् परिमुच्यते 12148022e चरिष्ये धर्मम् एवेति तृतीयात् परिमुच्यते 12148023a कल्याणम् अनुमन्तव्यं पुरुषेण बुभूषता 12148023c ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते 12148023e ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते 12148024a तपश्चर्यापरः सद्यः पापाद् धि परिमुच्यते 12148024c संवत्सरम् उपास्याग्निम् अभिशस्तः प्रमुच्यते 12148024e त्रीणि वर्षाण्य् उपास्याग्निं भ्रूणहा विप्रमुच्यते 12148025a यावतः प्राणिनो हन्यात् तज्जातीयान् स्वभावतः 12148025c प्रमीयमाणान् उन्मोच्य भ्रूणहा विप्रमुच्यते 12148026a अपि वाप्सु निमज्जेत त्रिर् जपन्न् अघमर्षणम् 12148026c यथाश्वमेधावभृथस् तथा तन् मनुर् अब्रवीत् 12148027a क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा 12148027c अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् 12148028a बृहस्पतिं देवगुरुं सुरासुराः; समेत्य सर्वे नृपते ऽन्वयुञ्जन् 12148028c धर्मे फलं वेत्थ कृते महर्षे; तथेतरस्मिन् नरके पापलोके 12148029a उभे तु यस्य सुकृते भवेतां; किं स्वित् तयोस् तत्र जयोत्तरं स्यात् 12148029c आचक्ष्व नः कर्मफलं महर्षे; कथं पापं नुदते पुण्यशीलः 12148030 बृहस्पतिर् उवाच 12148030a कृत्वा पापं पूर्वम् अबुद्धिपूर्वं; पुण्यानि यः कुरुते बुद्धिपूर्वम् 12148030c स तत् पापं नुदते पुण्यशीलो; वासो यथा मलिनं क्षारयुक्त्या 12148031a पापं कृत्वा न मन्येत नाहम् अस्मीति पूरुषः 12148031c चिकीर्षेद् एव कल्याणं श्रद्दधानो ऽनसूयकः 12148032a छिद्राणि वसनस्येव साधुना विवृणोति यः 12148032c यः पापं पुरुषः कृत्वा कल्याणम् अभिपद्यते 12148033a यथादित्यः पुनर् उद्यंस् तमः सर्वं व्यपोहति 12148033c कल्याणम् आचरन्न् एवं सर्वं पापं व्यपोहति 12148034 भीष्म उवाच 12148034a एवम् उक्त्वा स राजानम् इन्द्रोतो जनमेजयम् 12148034c याजयाम् आस विधिवद् वाजिमेधेन शौनकः 12148035a ततः स राजा व्यपनीतकल्मषः; श्रिया युतः प्रज्वलिताग्निरूपया 12148035c विवेश राज्यं स्वम् अमित्रकर्शनो; दिवं यथा पूर्णवपुर् निशाकरः 12149001 भीष्म उवाच 12149001a शृणु पार्थ यथावृत्तम् इतिहासं पुरातनम् 12149001c गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरा 12149002a दुःखिताः के चिद् आदाय बालम् अप्राप्तयौवनम् 12149002c कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वलाः 12149003a बालं मृतं गृहीत्वाथ श्मशानाभिमुखाः स्थिताः 12149003c अङ्केनाङ्कं च संक्रम्य रुरुदुर् भूतले तदा 12149004a तेषां रुदितशब्देन गृध्रो ऽभ्येत्य वचो ऽब्रवीत् 12149004c एकात्मकम् इमं लोके त्यक्त्वा गच्छत माचिरम् 12149005a इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव हि 12149005c समानीतानि कालेन किं ते वै जात्व् अबान्धवाः 12149006a संपश्यत जगत् सर्वं सुखदुःखैर् अधिष्ठितम् 12149006c संयोगो विप्रयोगश् च पर्यायेणोपलभ्यते 12149007a गृहीत्वा ये च गच्छन्ति ये ऽनुयान्ति च तान् मृतान् 12149007c ते ऽप्य् आयुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः 12149008a अलं स्थित्वा श्मशाने ऽस्मिन् गृध्रगोमायुसंकुले 12149008c कङ्कालबहुले घोरे सर्वप्राणिभयंकरे 12149009a न पुनर् जीवितः कश् चित् कालधर्मम् उपागतः 12149009c प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिर् ईदृशी 12149010a सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता 12149010c कृतान्तविहिते मार्गे को मृतं जीवयिष्यति 12149011a कर्मान्तविहिते लोके चास्तं गच्छति भास्करे 12149011c गम्यतां स्वम् अधिष्ठानं सुतस्नेहं विसृज्य वै 12149012a ततो गृध्रवचः श्रुत्वा विक्रोशन्तस् तदा नृप 12149012c बान्धवास् ते ऽभ्यगच्छन्त पुत्रम् उत्सृज्य भूतले 12149013a विनिश्चित्याथ च ततः संत्यजन्तः स्वम् आत्मजम् 12149013c निराशा जीविते तस्य मार्गम् आरुह्य धिष्ठिताः 12149014a ध्वाङ्क्षाभ्रसमवर्णस् तु बिलान् निःसृत्य जम्बुकः 12149014c गच्छमानान् स्म तान् आह निर्घृणाः खलु मानवाः 12149015a आदित्यो ऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् 12149015c बहुरूपो मुहूर्तश् च जीवेतापि कदा चन 12149016a यूयं भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः 12149016c श्मशाने पुत्रम् उत्सृज्य कस्माद् गच्छथ निर्घृणाः 12149017a न वो ऽस्त्य् अस्मिन् सुते स्नेहो बाले मधुरभाषिणि 12149017c यस्य भाषितमात्रेण प्रसादम् उपगच्छथ 12149018a न पश्यथ सुतस्नेहं यादृशः पशुपक्षिणाम् 12149018c न येषां धारयित्वा तान् कश् चिद् अस्ति फलागमः 12149019a चतुष्पात् पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम् 12149019c परलोकगतिस्थानां मुनियज्ञक्रिया इव 12149020a तेषां पुत्राभिरामाणाम् इह लोके परत्र च 12149020c न गुणो दृश्यते कश् चित् प्रजाः संधारयन्ति च 12149021a अपश्यतां प्रियान् पुत्रान् नैषां शोको ऽनुतिष्ठति 12149021c न च पुष्णन्ति संवृद्धास् ते मातापितरौ क्व चित् 12149022a मानुषाणां कुतः स्नेहो येषां शोको भविष्यति 12149022c इमं कुलकरं पुत्रं कथं त्यक्त्वा गमिष्यथ 12149023a चिरं मुञ्चत बाष्पं च चिरं स्नेहेन पश्यत 12149023c एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः 12149024a क्षीणस्याथाभियुक्तस्य श्मशानाभिमुखस्य च 12149024c बान्धवा यत्र तिष्ठन्ति तत्रान्यो नावतिष्ठते 12149025a सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति 12149025c तिर्यग्योनिष्व् अपि सतां स्नेहं पश्यत यादृशम् 12149026a त्यक्त्वा कथं गच्छेथेमं पद्मलोलायताक्षकम् 12149026c यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम् 12149027 भीष्म उवाच 12149027a जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः 12149027c न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः 12149028 गृध्र उवाच 12149028a अहो धिक् सुनृशंसेन जम्बुकेनाल्पमेधसा 12149028c क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ 12149029a पञ्चभूतपरित्यक्तं शून्यं काष्ठत्वम् आगतम् 12149029c कस्माच् छोचथ निश्चेष्टम् आत्मानं किं न शोचथ 12149030a तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात् 12149030c तपसा लभ्यते सर्वं विलापः किं करिष्यति 12149031a अनिष्टानि च भाग्यानि जानीत सह मूर्तिभिः 12149031c येन गच्छति लोको ऽयं दत्त्वा शोकम् अनन्तकम् 12149032a धनं गाश् च सुवर्णं च मणिरत्नम् अथापि च 12149032c अपत्यं च तपोमूलं तपोयोगाच् च लभ्यते 12149033a यथाकृता च भूतेषु प्राप्यते सुखदुःखता 12149033c गृहीत्वा जायते जन्तुर् दुःखानि च सुखानि च 12149034a न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा 12149034c मार्गेणान्येन गच्छन्ति त्यक्त्वा सुकृतदुष्कृते 12149035a धर्मं चरत यत्नेन तथाधर्मान् निवर्तत 12149035c वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च 12149036a शोकं त्यजत दैन्यं च सुतस्नेहान् निवर्तत 12149036c त्यज्यताम् अयम् आकाशे ततः शीघ्रं निवर्तत 12149037a यत् करोति शुभं कर्म तथाधर्मं सुदारुणम् 12149037c तत् कर्तैव समश्नाति बान्धवानां किम् अत्र हि 12149038a इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम् 12149038c स्नेहम् उत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः 12149039a प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनो ऽपि वा 12149039c सर्वः कालवशं याति शुभाशुभसमन्वितः 12149040a किं करिष्यथ शोचित्वा मृतं किम् अनुशोचथ 12149040c सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः 12149041a यौवनस्थांश् च बालांश् च वृद्धान् गर्भगतान् अपि 12149041c सर्वान् आविशते मृत्युर् एवंभूतम् इदं जगत् 12149042 जम्बुक उवाच 12149042a अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पमेधसा 12149042c पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् 12149043a समैः सम्यक् प्रयुक्तैश् च वचनैः प्रश्रयोत्तरैः 12149043c यद् गच्छथ जलस्थायं स्नेहम् उत्सृज्य दुस्त्यजम् 12149044a अहो पुत्रवियोगेन मृतशून्योपसेवनात् 12149044c क्रोशतां वै भृशं दुःखं विवत्सानां गवाम् इव 12149045a अद्य शोकं विजानामि मानुषाणां महीतले 12149045c स्नेहं हि करुणं दृष्ट्वा ममाप्य् अश्रूण्य् अथागमन् 12149046a यत्नो हि सततं कार्यः कृतो दैवेन सिध्यति 12149046c दैवं पुरुषकारश् च कृतान्तेनोपपद्यते 12149047a अनिर्वेदः सदा कार्यो निर्वेदाद् धि कुतः सुखम् 12149047c प्रयत्नात् प्राप्यते ह्य् अर्थः कस्माद् गच्छथ निर्दयाः 12149048a आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम् 12149048c pitqNAM वंशकर्तारं वने त्यक्त्वा क्व यास्यथ 12149049a अथ वास्तं गते सूर्ये संध्याकाल उपस्थिते 12149049c ततो नेष्यथ वा पुत्रम् इहस्था वा भविष्यथ 12149050 गृध्र उवाच 12149050a अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः 12149050c न च पश्यामि जीवन्तं मृतं स्त्रीपुंनपुंसकम् 12149051a मृता गर्भेषु जायन्ते म्रियन्ते जातमात्रकाः 12149051c विक्रमन्तो म्रियन्ते च यौवनस्थास् तथापरे 12149052a अनित्यानीह भाग्यानि चतुष्पात् पक्षिणाम् अपि 12149052c जङ्गमाजङ्गमानां चाप्य् आयुर् अग्रे ऽवतिष्ठते 12149053a इष्टदारवियुक्ताश् च पुत्रशोकान्वितास् तथा 12149053c दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यदा 12149054a अनिष्टानां सहस्राणि तथेष्टानां शतानि च 12149054c उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः 12149055a त्यज्यताम् एष निस्तेजाः शून्यः काष्ठत्वम् आगतः 12149055c अन्यदेहविषक्तो हि शावं काष्ठम् उपासते 12149056a भ्रान्तजीवस्य वै बाष्पं कस्माद् धित्वा न गच्छथ 12149056c निरर्थको ह्य् अयं स्नेहो निरर्थश् च परिग्रहः 12149057a न चक्षुर्भ्यां न कर्णाभ्यां संशृणोति समीक्षते 12149057c तस्माद् एनं समुत्सृज्य स्वगृहान् गच्छताशु वै 12149058a मोक्षधर्माश्रितैर् वाक्यैर् हेतुमद्भिर् अनिष्ठुरैः 12149058c मयोक्ता गच्छत क्षिप्रं स्वं स्वम् एव निवेशनम् 12149059a प्रज्ञाविज्ञानयुक्तेन बुद्धिसंज्ञाप्रदायिना 12149059c वचनं श्राविता रूक्षं मानुषाः संनिवर्तत 12149060 जम्बुक उवाच 12149060a इमं कनकवर्णाभं भूषणैः समलंकृतम् 12149060c गृध्रवाक्यात् कथं पुत्रं त्यजध्वं पितृपिण्डदम् 12149061a न स्नेहस्य विरोधो ऽस्ति विलापरुदितस्य वै 12149061c मृतस्यास्य परित्यागात् तापो वै भविता ध्रुवम् 12149062a श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः 12149062c जीवितो धर्मम् आसाद्य रामात् सत्यपराक्रमात् 12149063a तथा श्वेतस्य राजर्षेर् बालो दिष्टान्तम् आगतः 12149063c श्वो ऽभूते धर्मनित्येन मृतः संजीवितः पुनः 12149064a तथा कश् चिद् भवेत् सिद्धो मुनिर् वा देवतापि वा 12149064c कृपणानाम् अनुक्रोशं कुर्याद् वो रुदताम् इह 12149065 भीष्म उवाच 12149065a इत्य् उक्ताः संन्यवर्तन्त शोकार्ताः पुत्रवत्सलाः 12149065c अङ्के शिरः समाधाय रुरुदुर् बहुविस्तरम् 12149066 गृध्र उवाच 12149066a अश्रुपातपरिक्लिन्नः पाणिस्पर्शनपीडितः 12149066c धर्मराजप्रयोगाच् च दीर्घां निद्रां प्रवेशितः 12149067a तपसापि हि संयुक्तो न काले नोपहन्यते 12149067c सर्वस्नेहावसानं तद् इदं तत् प्रेतपत्तनम् 12149068a बालवृद्धसहस्राणि सदा संत्यज्य बान्धवाः 12149068c दिनानि चैव रात्रीश् च दुःखं तिष्ठन्ति भूतले 12149069a अलं निर्बन्धम् आगम्य शोकस्य परिवारणम् 12149069c अप्रत्ययं कुतो ह्य् अस्य पुनर् अद्येह जीवितम् 12149070a नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम् 12149070c मृतस्योत्सृष्टदेहस्य पुनर् देहो न विद्यते 12149071a न वै मूर्तिप्रदानेन न जम्बुकशतैर् अपि 12149071c शक्यो जीवयितुं ह्य् एष बालो वर्षशतैर् अपि 12149072a अपि रुद्रः कुमारो वा ब्रह्मा वा विष्णुर् एव वा 12149072c वरम् अस्मै प्रयच्छेयुस् ततो जीवेद् अयं शिशुः 12149073a न च बाष्पविमोक्षेण न चाश्वासकृतेन वै 12149073c न दीर्घरुदितेनेह पुनर्जीवो भविष्यति 12149074a अहं च क्रोष्टुकश् चैव यूयं चैवास्य बान्धवाः 12149074c धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहे ऽध्वनि 12149075a अप्रियं परुषं चापि परद्रोहं परस्त्रियम् 12149075c अधर्मम् अनृतं चैव दूरात् प्राज्ञो निवर्तयेत् 12149076a सत्यं धर्मं शुभं न्याय्यं प्राणिनां महतीं दयाम् 12149076c अजिह्मत्वम् अशाठ्यं च यत्नतः परिमार्गत 12149077a मातरं पितरं चैव बान्धवान् सुहृदस् तथा 12149077c जीवतो ये न पश्यन्ति तेषां धर्मविपर्ययः 12149078a यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथं चन 12149078c तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ 12149079 भीष्म उवाच 12149079a इत्य् उक्तास् तं सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः 12149079c दह्यमानाः सुतस्नेहात् प्रययुर् बान्धवा गृहान् 12149080 जम्बुक उवाच 12149080a दारुणो मर्त्यलोको ऽयं सर्वप्राणिविनाशनः 12149080c इष्टबन्धुवियोगश् च तथैवाल्पं च जीवितम् 12149081a बह्व् अलीकम् असत्यं च प्रतिवादाप्रियंवदम् 12149081c इमं प्रेक्ष्य पुनर्भावं दुःखशोकाभिवर्धनम् 12149082a न मे मानुषलोको ऽयं मुहूर्तम् अपि रोचते 12149082c अहो धिग् गृध्रवाक्येन संनिवर्तथ मानुषाः 12149083a प्रदीप्ताः पुत्रशोकेन यथैवाबुद्धयस् तथा 12149083c कथं गच्छथ सस्नेहाः सुतस्नेहं विसृज्य च 12149083e श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः 12149084a सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 12149084c सुखदुःखान्विते लोके नेहास्त्य् एकम् अनन्तकम् 12149085a इमं क्षितितले न्यस्य बालं रूपसमन्वितम् 12149085c कुलशोकाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ 12149086a रूपयौवनसंपन्नं द्योतमानम् इव श्रिया 12149086c जीवन्तम् एनं पश्यामि मनसा नात्र संशयः 12149087a विनाशश् चाप्य् अनर्हो ऽस्य सुखं प्राप्स्यथ मानुषाः 12149087c पुत्रशोकाग्निदग्धानां मृतम् अप्य् अद्य वः क्षमम् 12149088a दुःखसंभावनां कृत्वा धारयित्वा स्वयं सुखम् 12149088c त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत् 12149089 भीष्म उवाच 12149089a तथा धर्मविरोधेन प्रियमिथ्याभिध्यायिना 12149089c श्मशानवासिना नित्यं रात्रिं मृगयता तदा 12149090a ततो मध्यस्थतां नीता वचनैर् अमृतोपमैः 12149090c जम्बुकेन स्वकार्यार्थं बान्धवास् तस्य धिष्ठिताः 12149091 गृध्र उवाच 12149091a अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः 12149091c दारुणः काननोद्देशः कौशिकैर् अभिनादितः 12149092a भीमः सुघोरश् च तथा नीलमेघसमप्रभः 12149092c अस्मिञ् शवं परित्यज्य प्रेतकार्याण्य् उपासत 12149093a भानुर् यावन् न यात्य् अस्तं यावच् च विमला दिशः 12149093c तावद् एनं परित्यज्य प्रेतकार्याण्य् उपासत 12149094a नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणाः 12149094c मृगेन्द्राः प्रतिनन्दन्ति रविर् अस्तं च गच्छति 12149095a चिताधूमेन नीलेन संरज्यन्ते च पादपाः 12149095c श्मशाने च निराहाराः प्रतिनन्दन्ति देहिनः 12149096a सर्वे विक्रान्तवीर्याश् च अस्मिन् देशे सुदारुणाः 12149096c युष्मान् प्रधर्षयिष्यन्ति विकृता मांसभोजनाः 12149097a दूराच् चायं वनोद्देशो भयम् अत्र भविष्यति 12149097c त्यज्यतां काष्ठभूतो ऽयं मृष्यतां जाम्बुकं वचः 12149098a यदि जम्बुकवाक्यानि निष्फलान्य् अनृतानि च 12149098c श्रोष्यथ भ्रष्टविज्ञानास् ततः सर्वे विनङ्क्ष्यथ 12149099 जम्बुक उवाच 12149099a स्थीयतां नेह भेतव्यं यावत् तपति भास्करः 12149099c तावद् अस्मिन् सुतस्नेहाद् अनिर्वेदेन वर्तत 12149100a स्वैरं रुदत विस्रब्धाः स्वैरं स्नेहेन पश्यत 12149100c स्थीयतां यावद् आदित्यः किं वः क्रव्यादभाषितैः 12149101a यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च 12149101c गृह्णीत मोहितात्मानः सुतो वो न भविष्यति 12149102 भीष्म उवाच 12149102a गृध्रो ऽनस्तमिते त्व् आह गते ऽस्तम् इति जम्बुकः 12149102c मृतस्य तं परिजनम् ऊचतुस् तौ क्षुधान्वितौ 12149103a स्वकार्यदक्षिणौ राजन् गृध्रो जम्बुक एव च 12149103c क्षुत्पिपासापरिश्रान्तौ शास्त्रम् आलम्ब्य जल्पतः 12149104a तयोर् विज्ञानविदुषोर् द्वयोर् जम्बुकपत्रिणोः 12149104c वाक्यैर् अमृतकल्पैर् हि प्रातिष्ठन्त व्रजन्ति च 12149105a शोकदैन्यसमाविष्टा रुदन्तस् तस्थिरे तदा 12149105c स्वकार्यकुशलाभ्यां ते संभ्राम्यन्ते ह नैपुणात् 12149106a तथा तयोर् विवदतोर् विज्ञानविदुषोर् द्वयोः 12149106c बान्धवानां स्थितानां च उपातिष्ठत शंकरः 12149107a ततस् तान् आह मनुजान् वरदो ऽस्मीति शूलभृत् 12149107c ते प्रत्यूचुर् इदं वाक्यं दुःखिताः प्रणताः स्थिताः 12149108a एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम् 12149108c पुत्रस्य नो जीवदानाज् जीवितं दातुम् अर्हसि 12149109a एवम् उक्तः स भगवान् वारिपूर्णेन पाणिना 12149109c जीवं तस्मै कुमाराय प्रादाद् वर्षशताय वै 12149110a तथा गोमायुगृध्राभ्याम् अददत् क्षुद्विनाशनम् 12149110c वरं पिनाकी भगवान् सर्वभूतहिते रतः 12149111a ततः प्रणम्य तं देवं श्रेयोहर्षसमन्विताः 12149111c कृतकृत्याः सुखं हृष्टाः प्रातिष्ठन्त तदा विभो 12149112a अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च 12149112c देवदेवप्रसादाच् च क्षिप्रं फलम् अवाप्यते 12149113a पश्य देवस्य संयोगं बान्धवानां च निश्चयम् 12149113c कृपणानां हि रुदतां कृतम् अश्रुप्रमार्जनम् 12149114a पश्य चाल्पेन कालेन निश्चयान्वेषणेन च 12149114c प्रसादं शंकरात् प्राप्य दुःखिताः सुखम् आप्नुवन् 12149115a ते विस्मिताः प्रहृष्टाश् च पुत्रसंजीवनात् पुनः 12149115c बभूवुर् भरतश्रेष्ठ प्रसादाच् छंकरस्य वै 12149116a ततस् ते त्वरिता राजञ् श्रुत्वा शोकम् अघोद्भवम् 12149116c विविशुः पुत्रम् आदाय नगरं हृष्टमानसाः 12149116e एषा बुद्धिः समस्तानां चातुर्वर्ण्ये निदर्शिता 12149117a धर्मार्थमोक्षसंयुक्तम् इतिहासम् इमं शुभम् 12149117c श्रुत्वा मनुष्यः सततम् इह प्रेत्य च मोदते 12150001 भीष्म उवाच 12150001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12150001c संवादं भरतश्रेष्ठ शल्मलेः पवनस्य च 12150002a हिमवन्तं समासाद्य महान् आसीद् वनस्पतिः 12150002c वर्षपूगाभिसंवृद्धः शाखास्कन्धपलाशवान् 12150003a तत्र स्म मत्ता मातङ्गा धर्मार्ताः श्रमकर्शिताः 12150003c विश्रमन्ति महाबाहो तथान्या मृगजातयः 12150004a नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः 12150004c शुकशारिकसंघुष्टः फलवान् पुष्पवान् अपि 12150005a सार्थिका वणिजश् चापि तापसाश् च वनौकसः 12150005c वसन्ति वासान् मार्गस्थाः सुरम्ये तरुसत्तमे 12150006a तस्या ता विपुलाः शाखा दृष्ट्वा स्कन्धांश् च सर्वतः 12150006c अभिगम्याब्रवीद् एनं नारदो भरतर्षभ 12150007a अहो नु रमणीयस् त्वम् अहो चासि मनोरमः 12150007c प्रीयामहे त्वया नित्यं तरुप्रवर शल्मले 12150008a सदैव शकुनास् तात मृगाश् चाधस् तथा गजाः 12150008c वसन्ति तव संहृष्टा मनोहरतरास् तथा 12150009a तव शाखा महाशाख स्कन्धं च विपुलं तथा 12150009c न वै प्रभग्नान् पश्यामि मारुतेन कथं चन 12150010a किं नु ते मारुतस् तात प्रीतिमान् अथ वा सुहृत् 12150010c त्वां रक्षति सदा येन वने ऽस्मिन् पवनो ध्रुवम् 12150011a विवान् हि पवनः स्थानाद् वृक्षान् उच्चावचान् अपि 12150011c पर्वतानां च शिखराण्य् आचालयति वेगवान् 12150012a शोषयत्य् एव पातालं विवान् गन्धवहः शुचिः 12150012c ह्रदांश् च सरितश् चैव सागरांश् च तथैव ह 12150013a त्वां संरक्षेत पवनः सखित्वेन न संशयः 12150013c तस्माद् बहलशाखो ऽसि पर्णवान् पुष्पवान् अपि 12150014a इदं च रमणीयं ते प्रतिभाति वनस्पते 12150014c यद् इमे विहगास् तात रमन्ते मुदितास् त्वयि 12150015a एषां पृथक् समस्तानां श्रूयते मधुरः स्वरः 12150015c पुष्पसंमोदने काले वाशतां सुमनोहरम् 12150016a तथेमे मुदिता नागाः स्वयूथकुलशोभिनः 12150016c घर्मार्तास् त्वां समासाद्य सुखं विन्दन्ति शल्मले 12150017a तथैव मृगजातीभिर् अन्याभिर् उपशोभसे 12150017c तथा सार्थाधिवासैश् च शोभसे मेरुवद् द्रुम 12150018a ब्राह्मणैश् च तपःसिद्धैस् तापसैः श्रमणैर् अपि 12150018c त्रिविष्टपसमं मन्ये तवायतनम् एव ह 12150019a बन्धुत्वाद् अथ वा सख्याच् छल्मले नात्र संशयः 12150019c पालयत्य् एव सततं भीमः सर्वत्रगो ऽनिलः 12150020a न्यग्भावं परमं वायोः शल्मले त्वम् उपागतः 12150020c तवाहम् अस्मीति सदा येन रक्षति मारुतः 12150021a न तं पश्याम्य् अहं वृक्षं पर्वतं वापि तं दृढम् 12150021c यो न वायुबलाद् भग्नः पृथिव्याम् इति मे मतिः 12150022a त्वं पुनः कारणैर् नूनं शल्मले रक्ष्यसे सदा 12150022c वायुना सपरीवारस् तेन तिष्ठस्य् असंशयम् 12150023 शल्मलिर् उवाच 12150023a न मे वायुः सखा ब्रह्मन् न बन्धुर् न च मे सुहृत् 12150023c परमेष्ठी तथा नैव येन रक्षति मानिलः 12150024a मम तेजोबलं वायोर् भीमम् अपि हि नारद 12150024c कलाम् अष्टादशीं प्राणैर् न मे प्राप्नोति मारुतः 12150025a आगच्छन् परमो वायुर् मया विष्टम्भितो बलात् 12150025c रुजन् द्रुमान् पर्वतांश् च यच् चान्यद् अपि किं चन 12150026a स मया बहुशो भग्नः प्रभञ्जन् वै प्रभञ्जनः 12150026c तस्मान् न बिभ्ये देवर्षे क्रुद्धाद् अपि समीरणात् 12150027 नारद उवाच 12150027a शल्मले विपरीतं ते दर्शनं नात्र संशयः 12150027c न हि वायोर् बलेनास्ति भूतं तुल्यबलं क्व चित् 12150028a इन्द्रो यमो वैश्रवणो वरुणश् च जलेश्वरः 12150028c न ते ऽपि तुल्या मरुतः किं पुनस् त्वं वनस्पते 12150029a यद् धि किं चिद् इह प्राणि शल्मले चेष्टते भुवि 12150029c सर्वत्र भगवान् वायुश् चेष्टाप्राणकरः प्रभुः 12150030a एष चेष्टयते सम्यक् प्राणिनः सम्यग् आयतः 12150030c असम्यग् आयतो भूयश् चेष्टते विकृतो नृषु 12150031a स त्वम् एवंविधं वायुं सर्वसत्त्वभृतां वरम् 12150031c न पूजयसि पूज्यं तं किम् अन्यद् बुद्धिलाघवात् 12150032a असारश् चासि दुर्बुद्धे केवलं बहु भाषसे 12150032c क्रोधादिभिर् अवच्छन्नो मिथ्या वदसि शल्मले 12150033a मम रोषः समुत्पन्नस् त्वय्य् एवं संप्रभाषति 12150033c ब्रवीम्य् एष स्वयं वायोस् तव दुर्भाषितं बहु 12150034a चन्दनैः स्पन्दनैः शालैः सरलैर् देवदारुभिः 12150034c वेतसैर् बन्धनैश् चापि ये चान्ये बलवत्तराः 12150035a तैश् चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः 12150035c ते हि जानन्ति वायोश् च बलम् आत्मन एव च 12150036a तस्मात् ते वै नमस्यन्ति श्वसनं द्रुमसत्तमाः 12150036c त्वं तु मोहान् न जानीषे वायोर् बलम् अनन्तकम् 12151001 भीष्म उवाच 12151001a एवम् उक्त्वा तु राजेन्द्र शल्मलिं ब्रह्मवित्तमः 12151001c नारदः पवने सर्वं शल्मलेर् वाक्यम् अब्रवीत् 12151002a हिमवत्पृष्ठजः कश् चिच् छल्मलिः परिवारवान् 12151002c बृहन्मूलो बृहच्छाखः स त्वां वायो ऽवमन्यते 12151003a बहून्य् आक्षेपयुक्तानि त्वाम् आह वचनानि सः 12151003c न युक्तानि मया वायो तानि वक्तुं त्वयि प्रभो 12151004a जानामि त्वाम् अहं वायो सर्वप्राणभृतां वरम् 12151004c वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा 12151005a एवं तु वचनं श्रुत्वा नारदस्य समीरणः 12151005c शल्मलिं तम् उपागम्य क्रुद्धो वचनम् अब्रवीत् 12151006a शल्मले नारदे यत् तत् त्वयोक्तं मद्विगर्हणम् 12151006c अहं वायुः प्रभावं ते दर्शयाम्य् आत्मनो बलम् 12151007a नाहं त्वा नाभिजानामि विदितश् चासि मे द्रुम 12151007c पितामहः प्रजासर्गे त्वयि विश्रान्तवान् प्रभुः 12151008a तस्य विश्रमणाद् एव प्रसादो यः कृतस् तव 12151008c रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद् द्रुमाधम 12151009a यन् मा त्वम् अवजानीषे यथान्यं प्राकृतं तथा 12151009c दर्शयाम्य् एष आत्मानं यथा माम् अवभोत्स्यसे 12151010a एवम् उक्तस् ततः प्राह शल्मलिः प्रहसन्न् इव 12151010c पवन त्वं वने क्रुद्धो दर्शयात्मानम् आत्मना 12151011a मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि 12151011c न ते बिभेमि पवन यद्य् अपि त्वं स्वयंप्रभुः 12151012a इत्य् एवम् उक्तः पवनः श्व इत्य् एवाब्रवीद् वचः 12151012c दर्शयिष्यामि ते तेजस् ततो रात्रिर् उपागमत् 12151013a अथ निश्चित्य मनसा शल्मलिर् वातकारितम् 12151013c पश्यमानस् तदात्मानम् असमं मातरिश्वनः 12151014a नारदे यन् मया प्रोक्तं पवनं प्रति तन् मृषा 12151014c असमर्थो ह्य् अहं वायोर् बलेन बलवान् हि सः 12151015a मारुतो बलवान् नित्यं यथैनं नारदो ऽब्रवीत् 12151015c अहं हि दुर्बलो ऽन्येभ्यो वृक्षेभ्यो नात्र संशयः 12151016a किं तु बुद्ध्या समो नास्ति मम कश् चिद् वनस्पतिः 12151016c तद् अहं बुद्धिम् आस्थाय भयं मोक्ष्ये समीरणात् 12151017a यदि तां बुद्धिम् आस्थाय चरेयुः पर्णिनो वने 12151017c अरिष्टाः स्युः सदा क्रुद्धात् पवनान् नात्र संशयः 12151018a ते ऽत्र बाला न जानन्ति यथा नैनान् समीरणः 12151018c समीरयेत संक्रुद्धो यथा जानाम्य् अहं तथा 12151019a ततो निश्चित्य मनसा शल्मलिः क्षुभितस् तदा 12151019c शाखाः स्कन्धान् प्रशाखाश् च स्वयम् एव व्यशातयत् 12151020a स परित्यज्य शाखाश् च पत्राणि कुसुमानि च 12151020c प्रभाते वायुम् आयान्तं प्रत्यैक्षत वनस्पतिः 12151021a ततः क्रुद्धः श्वसन् वायुः पातयन् वै महाद्रुमान् 12151021c आजगामाथ तं देशं स्थितो यत्र स शल्मलिः 12151022a तं हीनपर्णं पतिताग्रशाखं; विशीर्णपुष्पं प्रसमीक्ष्य वायुः 12151022c उवाच वाक्यं स्मयमान एनं; मुदा युतं शल्मलिं रुग्णशाखम् 12151023a अहम् अप्य् एवम् एव त्वां कुर्वाणः शल्मले रुषा 12151023c आत्मना यत् कृतं कृत्स्नं शाखानाम् अपकर्षणम् 12151024a हीनपुष्पाग्रशाखस् त्वं शीर्णाङ्कुरपलाशवान् 12151024c आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगो ऽभवः 12151025a एतच् छ्रुत्वा वचो वायोः शल्मलिर् व्रीडितस् तदा 12151025c अतप्यत वचः स्मृत्वा नारदो यत् तदाब्रवीत् 12151026a एवं यो राजशार्दूल दुर्बलः सन् बलीयसा 12151026c वैरम् आसज्जते बालस् तप्यते शल्मलिर् यथा 12151027a तस्माद् वैरं न कुर्वीत दुर्बलो बलवत्तरैः 12151027c शोचेद् धि वैरं कुर्वाणो यथा वै शल्मलिस् तथा 12151028a न हि वैरं महात्मानो विवृण्वन्त्य् अपकारिषु 12151028c शनैः शनैर् महाराज दर्शयन्ति स्म ते बलम् 12151029a वैरं न कुर्वीत नरो दुर्बुद्धिर् बुद्धिजीविना 12151029c बुद्धिर् बुद्धिमतो याति तूलेष्व् इव हुताशनः 12151030a न हि बुद्ध्या समं किं चिद् विद्यते पुरुषे नृप 12151030c तथा बलेन राजेन्द्र न समो ऽस्तीति चिन्तयेत् 12151031a तस्मात् क्षमेत बालाय जडाय बधिराय च 12151031c बलाधिकाय राजेन्द्र तद् दृष्टं त्वयि शत्रुहन् 12151032a अक्षौहिण्यो दशैका च सप्त चैव महाद्युते 12151032c बलेन न समा राजन्न् अर्जुनस्य महात्मनः 12151033a हतास् ताश् चैव भग्नाश् च पाण्डवेन यशस्विना 12151033c चरता बलम् आस्थाय पाकशासनिना मृधे 12151034a उक्तास् ते राजधर्माश् च आपद्धर्माश् च भारत 12151034c विस्तरेण महाराज किं भूयः प्रब्रवीमि ते 12152001 युधिष्ठिर उवाच 12152001a पापस्य यद् अधिष्ठानं यतः पापं प्रवर्तते 12152001c एतद् इच्छाम्य् अहं ज्ञातुं तत्त्वेन भरतर्षभ 12152002 भीष्म उवाच 12152002a पापस्य यद् अधिष्ठानं तच् छृणुष्व नराधिप 12152002c एको लोभो महाग्राहो लोभात् पापं प्रवर्तते 12152003a अतः पापम् अधर्मश् च तथा दुःखम् अनुत्तमम् 12152003c निकृत्या मूलम् एतद् धि येन पापकृतो जनाः 12152004a लोभात् क्रोधः प्रभवति लोभात् कामः प्रवर्तते 12152004c लोभान् मोहश् च माया च मानस्तम्भः परासुता 12152005a अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः 12152005c अभिध्याप्रज्ञता चैव सर्वं लोभात् प्रवर्तते 12152006a अन्यायश् चावितर्कश् च विकर्मसु च याः क्रियाः 12152006c कूटविद्यादयश् चैव रूपैश्वर्यमदस् तथा 12152007a सर्वभूतेष्व् अविश्वासः सर्वभूतेष्व् अनार्जवम् 12152007c सर्वभूतेष्व् अभिद्रोहः सर्वभूतेष्व् अयुक्तता 12152007e हरणं परवित्तानां परदाराभिमर्शनम् 12152008a वाग्वेगो मानसो वेगो निन्दावेगस् तथैव च 12152008c उपस्थोदरयोर् वेगो मृत्युवेगश् च दारुणः 12152009a ईर्ष्यावेगश् च बलवान् मिथ्यावेगश् च दुस्त्यजः 12152009c रसवेगश् च दुर्वारः श्रोत्रवेगश् च दुःसहः 12152010a कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता 12152010c साहसानां च सर्वेषाम् अकार्याणां क्रियास् तथा 12152011a जातौ बाल्ये ऽथ कौमारे यौवने चापि मानवः 12152011c न संत्यजत्य् आत्मकर्म यन् न जीर्यति जीर्यतः 12152012a यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह 12152012c नित्यं गम्भीरतोयाभिर् आपगाभिर् इवोदधिः 12152012e न प्रहृष्यति लाभैर् यो यश् च कामैर् न तृप्यति 12152013a यो न देवैर् न गन्धर्वैर् नासुरैर् न महोरगैः 12152013c ज्ञायते नृप तत्त्वेन सर्वैर् भूतगणैस् तथा 12152013e स लोभः सह मोहेन विजेतव्यो जितात्मना 12152014a दम्भो द्रोहश् च निन्दा च पैशुन्यं मत्सरस् तथा 12152014c भवन्त्य् एतानि कौरव्य लुब्धानाम् अकृतात्मनाम् 12152015a सुमहान्त्य् अपि शास्त्राणि धारयन्ति बहुश्रुताः 12152015c छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः 12152016a द्वेषक्रोधप्रसक्ताश् च शिष्टाचारबहिष्कृताः 12152016c अन्तःक्षुरा वाङ्मधुराः कूपाश् छन्नास् तृणैर् इव 12152016e धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् 12152017a कुर्वते च बहून् मार्गांस् तांस् तान् हेतुबलाश्रिताः 12152017c सर्वं मार्गं विलुम्पन्ति लोभाज्ञानेषु निष्ठिताः 12152018a धर्मस्याह्रियमाणस्य लोभग्रस्तैर् दुरात्मभिः 12152018c या या विक्रियते संस्था ततः साभिप्रपद्यते 12152019a दर्पः क्रोधो मदः स्वप्नो हर्षः शोको ऽतिमानिता 12152019c तत एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु 12152019e एतान् अशिष्टान् बुध्यस्व नित्यं लोभसमन्वितान् 12152020a शिष्टांस् तु परिपृच्छेथा यान् वक्ष्यामि शुचिव्रतान् 12152020c येषु वृत्तिभयं नास्ति परलोकभयं न च 12152021a नामिषेषु प्रसङ्गो ऽस्ति न प्रियेष्व् अप्रियेषु च 12152021c शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः 12152022a सुखं दुःखं परं येषां सत्यं येषां परायणम् 12152022c दातारो न गृहीतारो दयावन्तस् तथैव च 12152023a पितृदेवातिथेयाश् च नित्योद्युक्तास् तथैव च 12152023c सर्वोपकारिणो धीराः सर्वधर्मानुपालकाः 12152024a सर्वभूतहिताश् चैव सर्वदेयाश् च भारत 12152024c न ते चालयितुं शक्या धर्मव्यापारपारगाः 12152025a न तेषां भिद्यते वृत्तं यत् पुरा साधुभिः कृतम् 12152025c न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः 12152026a ते सेव्याः साधुभिर् नित्यं येष्व् अहिंसा प्रतिष्ठिता 12152026c कामक्रोधव्यपेता ये निर्ममा निरहंकृताः 12152026e सुव्रताः स्थिरमर्यादास् तान् उपास्स्व च पृच्छ च 12152027a न गवार्थं यशोर्थं वा धर्मस् तेषां युधिष्ठिर 12152027c अवश्यकार्य इत्य् एव शरीरस्य क्रियास् तथा 12152028a न भयं क्रोधचापल्यं न शोकस् तेषु विद्यते 12152028c न धर्मध्वजिनश् चैव न गुह्यं किं चिद् आस्थिताः 12152029a येष्व् अलोभस् तथामोहो ये च सत्यार्जवे रताः 12152029c तेषु कौन्तेय रज्येथा येष्व् अतन्द्रीकृतं मनः 12152030a ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च 12152030c निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः 12152031a लाभालाभौ सुखदुःखे च तात; प्रियाप्रिये मरणं जीवितं च 12152031c समानि येषां स्थिरविक्रमाणां; बुद्धात्मनां सत्त्वम् अवस्थितानाम् 12152032a सुखप्रियैस् तान् सुमहाप्रतापान्; यत्तो ऽप्रमत्तश् च समर्थयेथाः 12152032c दैवात् सर्वे गुणवन्तो भवन्ति; शुभाशुभा वाक्प्रलापा यथैव 12153001 युधिष्ठिर उवाच 12153001a अनर्थानाम् अधिष्ठानम् उक्तो लोभः पितामह 12153001c अज्ञानम् अपि वै तात श्रोतुम् इच्छामि तत्त्वतः 12153002 भीष्म उवाच 12153002a करोति पापं यो ऽज्ञानान् नात्मनो वेत्ति च क्षमम् 12153002c प्रद्वेष्टि साधुवृत्तांश् च स लोकस्यैति वाच्यताम् 12153003a अज्ञानान् निरयं याति तथाज्ञानेन दुर्गतिम् 12153003c अज्ञानात् क्लेशम् आप्नोति तथापत्सु निमज्जति 12153004 युधिष्ठिर उवाच 12153004a अज्ञानस्य प्रवृत्तिं च स्थानं वृद्धिं क्षयोदयौ 12153004c मूलं योगं गतिं कालं कारणं हेतुम् एव च 12153005a श्रोतुम् इच्छामि तत्त्वेन यथावद् इह पार्थिव 12153005c अज्ञानप्रभवं हीदं यद् दुःखम् उपलभ्यते 12153006 भीष्म उवाच 12153006a रागो द्वेषस् तथा मोहो हर्षः शोको ऽभिमानिता 12153006c कामः क्रोधश् च दर्पश् च तन्द्रीर् आलस्यम् एव च 12153007a इच्छा द्वेषस् तथा तापः परवृद्ध्युपतापिता 12153007c अज्ञानम् एतन् निर्दिष्टं पापानां चैव याः क्रियाः 12153008a एतया या प्रवृत्तिश् च वृद्ध्यादीन् यांश् च पृच्छसि 12153008c विस्तरेण महाबाहो शृणु तच् च विशां पते 12153009a उभाव् एतौ समफलौ समदोषौ च भारत 12153009c अज्ञानं चातिलोभश् चाप्य् एकं जानीहि पार्थिव 12153010a लोभप्रभवम् अज्ञानं वृद्धं भूयः प्रवर्धते 12153010c स्थाने स्थानं क्षये क्षैण्यम् उपैति विविधां गतिम् 12153011a मूलं लोभस्य महतः कालात्मगतिर् एव च 12153011c छिन्ने ऽच्छिन्ने तथा लोभे कारणं काल एव हि 12153012a तस्याज्ञानात् तु लोभो हि लोभाद् अज्ञानम् एव च 12153012c सर्वे दोषास् तथा लोभात् तस्माल् लोभं विवर्जयेत् 12153013a जनको युवनाश्वश् च वृषादर्भिः प्रसेनजित् 12153013c लोभक्षयाद् दिवं प्राप्तास् तथैवान्ये जनाधिपाः 12153014a प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभम् इहात्मना 12153014c त्यक्त्वा लोभं सुखं लोके प्रेत्य चानुचरिष्यसि 12154001 युधिष्ठिर उवाच 12154001a स्वाध्यायकृतयत्नस्य ब्राह्मणस्य पितामह 12154001c धर्मकामस्य धर्मात्मन् किं नु श्रेय इहोच्यते 12154002a बहुधादर्शने लोके श्रेयो यद् इह मन्यसे 12154002c अस्मि&l लोके परे चैव तन् मे ब्रूहि पितामह 12154003a महान् अयं धर्मपथो बहुशाखश् च भारत 12154003c किं स्विद् एवेह धर्माणाम् अनुष्ठेयतमं मतम् 12154004a धर्मस्य महतो राजन् बहुशाखस्य तत्त्वतः 12154004c यन् मूलं परमं तात तत् सर्वं ब्रूह्य् अतन्द्रितः 12154005 भीष्म उवाच 12154005a हन्त ते कथयिष्यामि येन श्रेयः प्रपत्स्यसे 12154005c पीत्वामृतम् इव प्राज्ञो ज्ञानतृप्तो भविष्यसि 12154006a धर्मस्य विधयो नैके ते ते प्रोक्ता महर्षिभिः 12154006c स्वं स्वं विज्ञानम् आश्रित्य दमस् तेषां परायणम् 12154007a दमं निःश्रेयसं प्राहुर् वृद्धा निश्चयदर्शिनः 12154007c ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः 12154008a नादान्तस्य क्रियासिद्धिर् यथावद् उपलभ्यते 12154008c दमो दानं तथा यज्ञान् अधीतं चातिवर्तते 12154009a दमस् तेजो वर्धयति पवित्रं च दमः परम् 12154009c विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत् 12154010a दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम 12154010c दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् 12154011a प्रेत्य चापि मनुष्येन्द्र परमं विन्दते सुखम् 12154011c दमेन हि समायुक्तो महान्तं धर्मम् अश्नुते 12154012a सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते 12154012c सुखं पर्येति लोकांश् च मनश् चास्य प्रसीदति 12154013a अदान्तः पुरुषः क्लेशम् अभीक्ष्णं प्रतिपद्यते 12154013c अनर्थांश् च बहून् अन्यान् प्रसृजत्य् आत्मदोषजान् 12154014a आश्रमेषु चतुर्ष्व् आहुर् दमम् एवोत्तमं व्रतम् 12154014c तस्य लिङ्गानि वक्ष्यामि येषां समुदयो दमः 12154015a क्षमा धृतिर् अहिंसा च समता सत्यम् आर्जवम् 12154015c इन्द्रियावजयो दाक्ष्यं मार्दवं ह्रीर् अचापलम् 12154016a अकार्पण्यम् असंरम्भः संतोषः प्रियवादिता 12154016c अविवित्सानसूया चाप्य् एषां समुदयो दमः 12154017a गुरुपूजा च कौरव्य दया भूतेष्व् अपैशुनम् 12154017c जनवादो ऽमृषावादः स्तुतिनिन्दाविवर्जनम् 12154018a कामः क्रोधश् च लोभश् च दर्पः स्तम्भो विकत्थनम् 12154018c मोह ईर्ष्यावमानश् चेत्य् एतद् दान्तो न सेवते 12154019a अनिन्दितो ह्य् अकामात्माथाल्पेच्छो ऽथानसूयकः 12154019c समुद्रकल्पः स नरो न कदा चन पूर्यते 12154020a अहं त्वयि मम त्वं च मयि ते तेषु चाप्य् अहम् 12154020c पूर्वसंबन्धिसंयोगान् नैतद् दान्तो निषेवते 12154021a सर्वा ग्राम्यास् तथारण्या याश् च लोके प्रवृत्तयः 12154021c निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते 12154022a मैत्रो ऽथ शीलसंपन्नः सुसहायपरश् च यः 12154022c मुक्तश् च विविधैः सङ्गैस् तस्य प्रेत्य महत् फलम् 12154023a सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मविद् बुधः 12154023c प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते 12154024a कर्म यच् छुभम् एवेह सद्भिर् आचरितं च यत् 12154024c तद् एव ज्ञानयुक्तस्य मुनेर् धर्मो न हीयते 12154025a निष्क्रम्य वनम् आस्थाय ज्ञानयुक्तो जितेन्द्रियः 12154025c कालाकाङ्क्षी चरन्न् एवं ब्रह्मभूयाय कल्पते 12154026a अभयं यस्य भूतेभ्यो भूतानाम् अभयं यतः 12154026c तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश् चन 12154027a अवाचिनोति कर्माणि न च संप्रचिनोति ह 12154027c समः सर्वेषु भूतेषु मैत्रायणगतिश् चरेत् 12154028a शकुनीनाम् इवाकाशे जले वारिचरस्य वा 12154028c यथा गतिर् न दृश्येत तथा तस्य न संशयः 12154029a गृहान् उत्सृज्य यो राजन् मोक्षम् एवाभिपद्यते 12154029c लोकास् तेजोमयास् तस्य कल्पन्ते शाश्वतीः समाः 12154030a संन्यस्य सर्वकर्माणि संन्यस्य विधिवत् तपः 12154030c संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह 12154031a कामेषु चाप्य् अनावृत्तः प्रसन्नात्मात्मविच् छुचिः 12154031c प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते 12154032a यच् च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम् 12154032c गुहायां पिहितं नित्यं तद् दमेनाभिपद्यते 12154033a ज्ञानारामस्य बुद्धस्य सर्वभूताविरोधिनः 12154033c नावृत्तिभयम् अस्तीह परलोके भयं कुतः 12154034a एक एव दमे दोषो द्वितीयो नोपपद्यते 12154034c यद् एनं क्षमया युक्तम् अशक्तं मन्यते जनः 12154035a एतस्य तु महाप्राज्ञ दोषस्य सुमहान् गुणः 12154035c क्षमायां विपुला लोकाः सुलभा हि सहिष्णुना 12154036a दान्तस्य किम् अरण्येन तथादान्तस्य भारत 12154036c यत्रैव हि वसेद् दान्तस् तद् अरण्यं स आश्रमः 12154037 वैशंपायन उवाच 12154037a एतद् भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः 12154037c अमृतेनेव संतृप्तः प्रहृष्टः समपद्यत 12154038a पुनश् च परिपप्रच्छ भीष्मं धर्मभृतां वरम् 12154038c तपः प्रति स चोवाच तस्मै सर्वं कुरूद्वह 12155001 भीष्म उवाच 12155001a सर्वम् एतत् तपोमूलं कवयः परिचक्षते 12155001c न ह्य् अतप्ततपा मूढः क्रियाफलम् अवाप्यते 12155002a प्रजापतिर् इदं सर्वं तपसैवासृजत् प्रभुः 12155002c तथैव वेदान् ऋषयस् तपसा प्रतिपेदिरे 12155003a तपसो ह्य् आनुपूर्व्येण फलमूलानिलाशनाः 12155003c त्री&l लोकांस् तपसा सिद्धाः पश्यन्ति सुसमाहिताः 12155004a औषधान्य् अगदादीनि तिस्रो विद्याश् च संस्कृताः 12155004c तपसैव हि सिध्यन्ति तपोमूलं हि साधनम् 12155005a यद् दुरापं दुराम्नायं दुराधर्षं दुरुत्सहम् 12155005c सर्वं तत् तपसा शक्यं तपो हि दुरतिक्रमम् 12155006a सुरापो ऽसंमतादायी भ्रूणहा गुरुतल्पगः 12155006c तपसैव सुतप्तेन नरः पापाद् विमुच्यते 12155007a तपसो बहुरूपस्य तैस् तैर् द्वारैः प्रवर्ततः 12155007c निवृत्त्या वर्तमानस्य तपो नानशनात् परम् 12155008a अहिंसा सत्यवचनं दानम् इन्द्रियनिग्रहः 12155008c एतेभ्यो हि महाराज तपो नानशनात् परम् 12155009a न दुष्करतरं दानान् नातिमातरम् आश्रमः 12155009c त्रैविद्येभ्यः परं नास्ति संन्यासः परमं तपः 12155010a इन्द्रियाणीह रक्षन्ति धनधान्याभिगुप्तये 12155010c तस्माद् अर्थे च धर्मे च तपो नानशनात् परम् 12155011a ऋषयः पितरो देवा मनुष्या मृगसत्तमाः 12155011c यानि चान्यानि भूतानि स्थावराणि चराणि च 12155012a तपःपरायणाः सर्वे सिध्यन्ति तपसा च ते 12155012c इत्य् एवं तपसा देवा महत्त्वं चाप्य् अवाप्नुवन् 12155013a इमानीष्टविभागानि फलानि तपसा सदा 12155013c तपसा शक्यते प्राप्तुं देवत्वम् अपि निश्चयात् 12156001 युधिष्ठिर उवाच 12156001a सत्यं धर्मे प्रशंसन्ति विप्रर्षिपितृदेवताः 12156001c सत्यम् इच्छाम्य् अहं श्रोतुं तन् मे ब्रूहि पितामह 12156002a सत्यं किंलक्षणं राजन् कथं वा तद् अवाप्यते 12156002c सत्यं प्राप्य भवेत् किं च कथं चैव तद् उच्यते 12156003 भीष्म उवाच 12156003a चातुर्वर्ण्यस्य धर्माणां संकरो न प्रशस्यते 12156003c अविकारितमं सत्यं सर्ववर्णेषु भारत 12156004a सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः 12156004c सत्यम् एव नमस्येत सत्यं हि परमा गतिः 12156005a सत्यं धर्मस् तपो योगः सत्यं ब्रह्म सनातनम् 12156005c सत्यं यज्ञः परः प्रोक्तः सत्ये सर्वं प्रतिष्ठितम् 12156006a आचारान् इह सत्यस्य यथावद् अनुपूर्वशः 12156006c लक्षणं च प्रवक्ष्यामि सत्यस्येह यथाक्रमम् 12156007a प्राप्यते हि यथा सत्यं तच् च श्रोतुं त्वम् अर्हसि 12156007c सत्यं त्रयोदशविधं सर्वलोकेषु भारत 12156008a सत्यं च समता चैव दमश् चैव न संशयः 12156008c अमात्सर्यं क्षमा चैव ह्रीस् तितिक्षानसूयता 12156009a त्यागो ध्यानम् अथार्यत्वं धृतिश् च सततं स्थिरा 12156009c अहिंसा चैव राजेन्द्र सत्याकारास् त्रयोदश 12156010a सत्यं नामाव्ययं नित्यम् अविकारि तथैव च 12156010c सर्वधर्माविरुद्धं च योगेनैतद् अवाप्यते 12156011a आत्मनीष्टे तथानिष्टे रिपौ च समता तथा 12156011c इच्छाद्वेषक्षयं प्राप्य कामक्रोधक्षयं तथा 12156012a दमो नान्यस्पृहा नित्यं धैर्यं गाम्भीर्यम् एव च 12156012c अभयं क्रोधशमनं ज्ञानेनैतद् अवाप्यते 12156013a अमात्सर्यं बुधाः प्राहुर् दानं धर्मे च संयमम् 12156013c अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् 12156014a अक्षमायाः क्षमायाश् च प्रियाणीहाप्रियाणि च 12156014c क्षमते सर्वतः साधुः साध्व् आप्नोति च सत्यवान् 12156015a कल्याणं कुरुते गाढं ह्रीमान् न श्लाघते क्व चित् 12156015c प्रशान्तवाङ्मना नित्यं ह्रीस् तु धर्माद् अवाप्यते 12156016a धर्मार्थहेतोः क्षमते तितिक्षा क्षान्तिर् उच्यते 12156016c लोकसंग्रहणार्थं तु सा तु धैर्येण लभ्यते 12156017a त्यागः स्नेहस्य यस् त्यागो विषयाणां तथैव च 12156017c रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा 12156018a आर्यता नाम भूतानां यः करोति प्रयत्नतः 12156018c शुभं कर्म निराकारो वीतरागत्वम् एव च 12156019a धृतिर् नाम सुखे दुःखे यथा नाप्नोति विक्रियाम् 12156019c तां भजेत सदा प्राज्ञो य इच्छेद् भूतिम् आत्मनः 12156020a सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च 12156020c वीतहर्षभयक्रोधो धृतिम् आप्नोति पण्डितः 12156021a अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा 12156021c अनुग्रहश् च दानं च सतां धर्मः सनातनः 12156022a एते त्रयोदशाकाराः पृथक् सत्यैकलक्षणाः 12156022c भजन्ते सत्यम् एवेह बृंहयन्ति च भारत 12156023a नान्तः शक्यो गुणानां हि वक्तुं सत्यस्य भारत 12156023c अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः 12156024a नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् 12156024c स्थितिर् हि सत्यं धर्मस्य तस्मात् सत्यं न लोपयेत् 12156025a उपैति सत्याद् दानं हि तथा यज्ञाः सदक्षिणाः 12156025c व्रताग्निहोत्रं वेदाश् च ये चान्ये धर्मनिश्चयाः 12156026a अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 12156026c अश्वमेधसहस्राद् धि सत्यम् एवातिरिच्यते 12157001 युधिष्ठिर उवाच 12157001a यतः प्रभवति क्रोधः कामश् च भरतर्षभ 12157001c शोकमोहौ विवित्सा च परासुत्वं तथा मदः 12157002a लोभो मात्सर्यम् ईर्ष्या च कुत्सासूया कृपा तथा 12157002c एतत् सर्वं महाप्राज्ञ याथातथ्येन मे वद 12157003 भीष्म उवाच 12157003a त्रयोदशैते ऽतिबलाः शत्रवः प्राणिनां स्मृताः 12157003c उपासते महाराज समस्ताः पुरुषान् इह 12157004a एते प्रमत्तं पुरुषम् अप्रमत्ता नुदन्ति हि 12157004c वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान् 12157005a एभ्यः प्रवर्तते दुःखम् एभ्यः पापं प्रवर्तते 12157005c इति मर्त्यो विजानीयात् सततं भरतर्षभ 12157006a एतेषाम् उदयं स्थानं क्षयं च पुरुषोत्तम 12157006c हन्त ते वर्तयिष्यामि तन् मे निगदतः शृणु 12157007a लोभात् क्रोधः प्रभवति परदोषैर् उदीर्यते 12157007c क्षमया तिष्ठते राजञ् श्रीमांश् च विनिवर्तते 12157008a संकल्पाज् जायते कामः सेव्यमानो विवर्धते 12157008c अवद्यदर्शनाद् व्येति तत्त्वज्ञानाच् च धीमताम् 12157009a विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्पबुद्धयः 12157009c विवित्सा जायते तत्र तत्त्वज्ञानान् निवर्तते 12157010a प्रीतेः शोकः प्रभवति वियोगात् तस्य देहिनः 12157010c यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति 12157011a परासुता क्रोधलोभाद् अभ्यासाच् च प्रवर्तते 12157011c दयया सर्वभूतानां निर्वेदात् सा निवर्तते 12157012a सत्त्वत्यागात् तु मात्सर्यम् अहितानि च सेवते 12157012c एतत् तु क्षीयते तात साधूनाम् उपसेवनात् 12157013a कुलाज् ज्ञानात् तथैश्वर्यान् मदो भवति देहिनाम् 12157013c एभिर् एव तु विज्ञातैर् मदः सद्यः प्रणश्यति 12157014a ईर्ष्या कामात् प्रभवति संघर्षाच् चैव भारत 12157014c इतरेषां तु मर्त्यानां प्रज्ञया सा प्रणश्यति 12157015a विभ्रमाल् लोकबाह्यानां द्वेष्यैर् वाक्यैर् असंगतैः 12157015c कुत्सा संजायते राजन्न् उपेक्षाभिः प्रशाम्यति 12157016a प्रतिकर्तुम् अशक्याय बलस्थायापकारिणे 12157016c असूया जायते तीव्रा कारुण्याद् विनिवर्तते 12157017a कृपणान् सततं दृष्ट्वा ततः संजायते कृपा 12157017c धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा 12157018a एतान्य् एव जितान्य् आहुः प्रशमाच् च त्रयोदश 12157018c एते हि धार्तराष्ट्राणां सर्वे दोषास् त्रयोदश 12157018e त्वया सर्वात्मना नित्यं विजिता जेष्यसे च तान् 12158001 युधिष्ठिर उवाच 12158001a आनृशंस्यं विजानामि दर्शनेन सतां सदा 12158001c नृशंसान् न विजानामि तेषां कर्म च भारत 12158002a कण्टकान् कूपम् अग्निं च वर्जयन्ति यथा नराः 12158002c तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् 12158003a नृशंसो ह्य् अधमो नित्यं प्रेत्य चेह च भारत 12158003c तस्माद् ब्रवीहि कौरव्य तस्य धर्मविनिश्चयम् 12158004 भीष्म उवाच 12158004a स्पृहास्यान्तर्हिता चैव विदितार्था च कर्मणा 12158004c आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते च यः 12158005a दत्तानुकीर्तिर् विषमः क्षुद्रो नैकृतिकः शठः 12158005c असंभोगी च मानी च तथा सङ्गी विकत्थनः 12158006a सर्वातिशङ्की परुषो बालिशः कृपणस् तथा 12158006c वर्गप्रशंसी सततम् आश्रमद्वेषसंकरी 12158007a हिंसाविहारी सततम् अविशेषगुणागुणः 12158007c बह्वलीको मनस्वी च लुब्धो ऽत्यर्थं नृशंसकृत् 12158008a धर्मशीलं गुणोपेतं पाप इत्य् अवगच्छति 12158008c आत्मशीलानुमानेन न विश्वसिति कस्य चित् 12158009a परेषां यत्र दोषः स्यात् तद् गुह्यं संप्रकाशयेत् 12158009c समानेष्व् एव दोषेषु वृत्त्यर्थम् उपघातयेत् 12158010a तथोपकारिणं चैव मन्यते वञ्चितं परम् 12158010c दत्त्वापि च धनं काले संतपत्य् उपकारिणे 12158011a भक्ष्यं भोज्यम् अथो लेह्यं यच् चान्यत् साधु भोजनम् 12158011c प्रेक्षमाणेषु यो ऽश्नीयान् नृशंस इति तं विदुः 12158012a ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते 12158012c स प्रेत्य लभते स्वर्गम् इह चानन्त्यम् अश्नुते 12158013a एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः 12158013c सदा विवर्जनीयो वै पुरुषेण बुभूषता 12159001 भीष्म उवाच 12159001a कृतार्थो यक्ष्यमाणश् च सर्ववेदान्तगश् च यः 12159001c आचार्यपितृभार्यार्थं स्वाध्यायार्थम् अथापि वा 12159002a एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः 12159002c अस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः 12159003a अन्यत्र दक्षिणा या तु देया भरतसत्तम 12159003c अन्येभ्यो हि बहिर्वेद्यां नाकृतान्नं विधीयते 12159004a सर्वरत्नानि राजा च यथार्हं प्रतिपादयेत् 12159004c ब्राह्मणाश् चैव यज्ञाश् च सहान्नाः सहदक्षिणाः 12159005a यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये 12159005c अधिकं वापि विद्येत स सोमं पातुम् अर्हति 12159006a यज्ञश् चेत् प्रतिविद्धः स्याद् अङ्गेनैकेन यज्वनः 12159006c ब्राह्मणस्य विशेषेण धार्मिके सति राजनि 12159007a यो वैश्यः स्याद् बहुपशुर् हीनक्रतुर् असोमपः 12159007c कुटुम्बात् तस्य तद् द्रव्यं यज्ञार्थं पार्थिवो हरेत् 12159008a आहरेद् वेश्मतः किं चित् कामं शूद्रस्य द्रव्यतः 12159008c न हि वेश्मनि शूद्रस्य कश् चिद् अस्ति परिग्रहः 12159009a यो ऽनाहिताग्निः शतगुर् अयज्वा च सहस्रगुः 12159009c तयोर् अपि कुटुम्बाभ्याम् आहरेद् अविचारयन् 12159010a अदातृभ्यो हरेन् नित्यं व्याख्याप्य नृपतिः प्रभो 12159010c तथा ह्य् आचरतो धर्मो नृपतेः स्याद् अथाखिलः 12159011a तथैव सप्तमे भक्ते भक्तानि षड् अनश्नता 12159011c अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः 12159011e खलात् क्षेत्रात् तथागाराद् यतो वाप्य् उपपद्यते 12159012a आख्यातव्यं नृपस्यैतत् पृच्छतो ऽपृच्छतो ऽपि वा 12159012c न तस्मै धारयेद् दण्डं राजा धर्मेण धर्मवित् 12159013a क्षत्रियस्य हि बालिश्याद् ब्राह्मणः क्लिश्यते क्षुधा 12159013c श्रुतशीले समाज्ञाय वृत्तिम् अस्य प्रकल्पयेत् 12159013e अथैनं परिरक्षेत पिता पुत्रम् इवौरसम् 12159014a इष्टिं वैश्वानरीं नित्यं निर्वपेद् अब्दपर्यये 12159014c अविकल्पः पुराधर्मो धर्मवादैस् तु केवलम् 12159015a विश्वैस् तु देवैः साध्यैश् च ब्राह्मणैश् च महर्षिभिः 12159015c आपत्सु मरणाद् भीतैर् लिङ्गप्रतिनिधिः कृतः 12159016a प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तते 12159016c न सांपरायिकं तस्य दुर्मतेर् विद्यते फलम् 12159017a न ब्राह्मणान् वेदयेत कश् चिद् राजनि मानवः 12159017c अवीर्यो वेदनाद् विद्यात् सुवीर्यो वीर्यवत्तरम् 12159018a तस्माद् राज्ञा सदा तेजो दुःसहं ब्रह्मवादिनाम् 12159018c मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते 12159018e तस्मिन् नाकुशलं ब्रूयान् न शुक्ताम् ईरयेद् गिरम् 12159019a क्षत्रियो बाहुवीर्येण तरत्य् आपदम् आत्मनः 12159019c धनेन वैश्यः शूद्रश् च मन्त्रैर् होमैश् च वै द्विजः 12159020a न वै कन्या न युवतिर् नामन्त्रो न च बालिशः 12159020c परिवेष्टाग्निहोत्रस्य भवेन् नासंस्कृतस् तथा 12159020e नरके निपतन्त्य् एते जुह्वानाः स च यस्य तत् 12159021a प्राजापत्यम् अदत्त्वाश्वम् अग्न्याधेयस्य दक्षिणाम् 12159021c अनाहिताग्निर् इति स प्रोच्यते धर्मदर्शिभिः 12159022a पुण्यान्य् अन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः 12159022c अनाप्तदक्षिणैर् यज्ञैर् न यजेत कथं चन 12159023a प्रजाः पशूंश् च स्वर्गं च हन्ति यज्ञो ह्य् अदक्षिणः 12159023c इन्द्रियाणि यशः कीर्तिम् आयुश् चास्योपकृन्तति 12159024a उदक्या ह्य् आसते ये च ये च के चिद् अनग्नयः 12159024c कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः 12159025a उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः 12159025c उषित्वा द्वादश समाः शूद्रकर्मेह गच्छति 12159026a अनार्यां शयने बिभ्रद् उज्झन् बिभ्रच् च यो द्विजाम् 12159026c अब्राह्मणो मन्यमानस् तृणेष्व् आसीत पृष्ठतः 12159026e तथा स शुध्यते राजञ् शृणु चात्र वचो मम 12159027a यद् एकरात्रेण करोति पापं; कृष्णं वर्णं ब्राह्मणः सेवमानः 12159027c स्थानासनाभ्यां विचरन् व्रती संस्; त्रिभिर् वर्षैः शमयेद् आत्मपापम् 12159028a न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन् न विवाहकाले 12159028c न गुर्वर्थे नात्मनो जीवितार्थे; पञ्चानृतान्य् आहुर् अपातकानि 12159029a श्रद्दधानः शुभां विद्यां हीनाद् अपि समाचरेत् 12159029c सुवर्णम् अपि चामेध्याद् आददीतेति धारणा 12159030a स्त्रीरत्नं दुष्कुलाच् चापि विषाद् अप्य् अमृतं पिबेत् 12159030c अदुष्टा हि स्त्रियो रत्नम् आप इत्य् एव धर्मतः 12159031a गोब्राह्मणहितार्थं च वर्णानां संकरेषु च 12159031c गृह्णीयात् तु धनुर् वैश्यः परित्राणाय चात्मनः 12159032a सुरापानं ब्रह्महत्या गुरुतल्पम् अथापि वा 12159032c अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा 12159033a सुवर्णहरणं स्तैन्यं विप्रासङ्गश् च पातकम् 12159033c विहरन् मद्यपानं चाप्य् अगम्यागमनं तथा 12159034a पतितैः संप्रयोगाच् च ब्राह्मणैर् योनितस् तथा 12159034c अचिरेण महाराज तादृशो वै भवत्य् उत 12159035a संवत्सरेण पतति पतितेन सहाचरन् 12159035c याजनाध्यापनाद् यौनान् न तु यानासनाशनात् 12159036a एतानि च ततो ऽन्यानि निर्देश्यानीति धारणा 12159036c निर्देश्यकेन विधिना कालेनाव्यसनी भवेत् 12159037a अन्नं तिर्यङ् न होतव्यं प्रेतकर्मण्य् अपातिते 12159037c त्रिषु त्व् एतेषु पूर्वेषु न कुर्वीत विचारणाम् 12159038a अमात्यान् वा गुरून् वापि जह्याद् धर्मेण धार्मिकः 12159038c प्रायश्चित्तम् अकुर्वाणैर् नैतैर् अर्हति संविदम् 12159039a अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम् 12159039c ब्रुवन् स्तेन इति स्तेनं तावत् प्राप्नोति किल्बिषम् 12159039e अस्तेनं स्तेन इत्य् उक्त्वा द्विगुणं पापम् आप्नुयात् 12159040a त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती 12159040c यस् तु दूषयिता तस्याः शेषं प्राप्नोति किल्बिषम् 12159041a ब्राह्मणायावगूर्येह स्पृष्ट्वा गुरुतरं भवेत् 12159041c वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति 12159042a सहस्रं त्व् एव वर्षाणां निपात्य नरके वसेत् 12159042c तस्मान् नैवावगूर्याद् धि नैव जातु निपातयेत् 12159043a शोणितं यावतः पांसून् संगृह्णीयाद् द्विजक्षतात् 12159043c तावतीः स समा राजन् नरके परिवर्तते 12159044a भ्रूणहाहवमध्ये तु शुध्यते शस्त्रपातितः 12159044c आत्मानं जुहुयाद् वह्नौ समिद्धे तेन शुध्यति 12159045a सुरापो वारुणीम् उष्णां पीत्वा पापाद् विमुच्यते 12159045c तया स काये निर्दग्धे मृत्युना प्रेत्य शुध्यति 12159045e लोकांश् च लभते विप्रो नान्यथा लभते हि सः 12159046a गुरुतल्पम् अधिष्ठाय दुरात्मा पापचेतनः 12159046c सूर्मीं ज्वलन्तीम् आश्लिष्य मृत्युना स विशुध्यति 12159047a अथ वा शिश्नवृषणाव् आदायाञ्जलिना स्वयम् 12159047c नैरृतीं दिशम् आस्थाय निपतेत् स त्व् अजिह्मगः 12159048a ब्राह्मणार्थे ऽपि वा प्राणान् संत्यजेत् तेन शुध्यति 12159048c अश्वमेधेन वापीष्ट्वा गोमेधेनापि वा पुनः 12159048e अग्निष्टोमेन वा सम्यग् इह प्रेत्य च पूयते 12159049a तथैव द्वादश समाः कपाली ब्रह्महा भवेत् 12159049c ब्रह्मचारी चरेद् भैक्षं स्वकर्मोदाहरन् मुनिः 12159050a एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत् 12159050c एवं वा गर्भम् अज्ञाता चात्रेयीं यो ऽभिगच्छति 12159050e द्विगुणा ब्रह्महत्या वै आत्रेयीव्यसने भवेत् 12159051a सुरापो नियताहारो ब्रह्मचारी क्षमाचरः 12159051c ऊर्ध्वं त्रिभ्यो ऽथ वर्षेभ्यो यजेताग्निष्टुता परम् 12159051e ऋषभैकसहस्रं गा दत्त्वा शुभम् अवाप्नुयात् 12159052a वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशताश् च गाः 12159052c शूद्रं हत्वाब्दम् एवैकम् ऋषभैकादशाश् च गाः 12159053a श्वबर्बरखरान् हत्वा शौद्रम् एव व्रतं चरेत् 12159053c मार्जारचाषमण्डूकान् काकं भासं च मूषकम् 12159054a उक्तः पशुसमो धर्मो राजन् प्राणिनिपातनात् 12159054c प्रायश्चित्तान्य् अथान्यानि प्रवक्ष्याम्य् अनुपूर्वशः 12159055a तल्पे चान्यस्य चौर्ये च पृथक् संवत्सरं चरेत् 12159055c त्रीणि श्रोत्रियभार्यायां परदारे तु द्वे स्मृते 12159056a काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत् 12159056c स्थानासनाभ्यां विहरेत् त्रिर् अह्नो ऽभ्युदिताद् अपः 12159056e एवम् एव निराचान्तो यश् चाग्नीन् अपविध्यति 12159057a त्यजत्य् अकारणे यश् च पितरं मातरं तथा 12159057c पतितः स्यात् स कौरव्य तथा धर्मेषु निश्चयः 12159058a ग्रासाच्छादनम् अत्यर्थं दद्याद् इति निदर्शनम् 12159058c भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः 12159058e यत् पुंसां परदारेषु तच् चैनां चारयेद् व्रतम् 12159059a श्रेयांसं शयने हित्वा या पापीयांसम् ऋच्छति 12159059c श्वभिस् तां खादयेद् राजा संस्थाने बहुसंवृते 12159060a पुमांसं बन्धयेत् प्राज्ञः शयने तप्त आयसे 12159060c अप्य् आदधीत दारूणि तत्र दह्येत पापकृत् 12159061a एष दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे 12159061c संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो भवेत् 12159062a द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः 12159062c कुचरः पञ्च वर्षाणि चरेद् भैक्षं मुनिव्रतः 12159063a परिवित्तिः परिवेत्ता यया च परिविद्यते 12159063c पाणिग्राहश् च धर्मेण सर्वे ते पतिताः स्मृताः 12159064a चरेयुः सर्व एवैते वीरहा यद् व्रतं चरेत् 12159064c चान्द्रायणं चरेन् मासं कृच्छ्रं वा पापशुद्धये 12159065a परिवेत्ता प्रयच्छेत परिवित्ताय तां स्नुषाम् 12159065c ज्येष्ठेन त्व् अभ्यनुज्ञातो यवीयान् प्रत्यनन्तरम् 12159065e एनसो मोक्षम् आप्नोति सा च तौ चैव धर्मतः 12159066a अमानुषीषु गोवर्जम् अनावृष्टिर् न दुष्यति 12159066c अधिष्ठातारम् अत्तारं पशूनां पुरुषं विदुः 12159067a परिधायोर्ध्ववालं तु पात्रम् आदाय मृन्मयम् 12159067c चरेत् सप्त गृहान् भैक्षं स्वकर्म परिकीर्तयन् 12159068a तत्रैव लब्धभोजी स्याद् द्वादशाहात् स शुध्यति 12159068c चरेत् संवत्सरं चापि तद् व्रतं यन् निराकृति 12159069a भवेत् तु मानुषेष्व् एवं प्रायश्चित्तम् अनुत्तमम् 12159069c दानं वादानसक्तेषु सर्वम् एव प्रकल्पयेत् 12159069e अनास्तिकेषु गोमात्रं प्राणम् एकं प्रचक्षते 12159070a श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च 12159070c मांसं मूत्रपुरीषं च प्राश्य संस्कारम् अर्हति 12159071a ब्राह्मणस्य सुरापस्य गन्धम् आघ्राय सोमपः 12159071c अपस् त्र्यहं पिबेद् उष्णास् त्र्यहम् उष्णं पयः पिबेत् 12159071e त्र्यहम् उष्णं घृतं पीत्वा वायुभक्षो भवेत् त्र्यहम् 12159072a एवम् एतत् समुद्दिष्टं प्रायश्चित्तं सनातनम् 12159072c ब्राह्मणस्य विशेषेण तत्त्वज्ञानेन जायते 12160001 वैशंपायन उवाच 12160001a कथान्तरम् अथासाद्य खड्गयुद्धविशारदः 12160001c नकुलः शरतल्पस्थम् इदम् आह पितामहम् 12160002a धनुः प्रहरणं श्रेष्ठम् इति वादः पितामह 12160002c मतस् तु मम धर्मज्ञ खड्ग एव सुसंशितः 12160003a विशीर्णे कार्मुके राजन् प्रक्षीणेषु च वाजिषु 12160003c खड्गेन शक्यते युद्धे साध्व् आत्मा परिरक्षितुम् 12160004a शरासनधरांश् चैव गदाशक्तिधरांस् तथा 12160004c एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम् 12160005a अत्र मे संशयश् चैव कौतूहलम् अतीव च 12160005c किं स्वित् प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव 12160006a कथं चोत्पादितः खड्गः कस्यार्थाय च केन वा 12160006c पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह 12160007a तस्य तद् वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः 12160007c सर्वकौशलसंयुक्तं सूक्ष्मचित्रार्थवच् छुभम् 12160008a ततस् तस्योत्तरं वाक्यं स्वरवर्णोपपादितम् 12160008c शिक्षान्यायोपसंपन्नं द्रोणशिष्याय पृच्छते 12160009a उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः 12160009c शरतल्पगतो भीष्मो नकुलाय महात्मने 12160010a तत्त्वं शृणुष्व माद्रेय यद् एतत् परिपृच्छसि 12160010c प्रबोधितो ऽस्मि भवता धातुमान् इव पर्वतः 12160011a सलिलैकार्णवं तात पुरा सर्वम् अभूद् इदम् 12160011c निष्प्रकम्पम् अनाकाशम् अनिर्देश्यमहीतलम् 12160012a तमःसंवृतम् अस्पर्शम् अतिगम्भीरदर्शनम् 12160012c निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः 12160013a सो ऽसृजद् वायुम् अग्निं च भास्करं चापि वीर्यवान् 12160013c आकाशम् असृजच् चोर्ध्वम् अधो भूमिं च नैरृतिम् 12160014a नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस् तथा 12160014c संवत्सरान् अहोरात्रान् ऋतून् अथ लवान् क्षणान् 12160015a ततः शरीरं लोकस्थं स्थापयित्वा पितामहः 12160015c जनयाम् आस भगवान् पुत्रान् उत्तमतेजसः 12160016a मरीचिम् ऋषिम् अत्रिं च पुलस्त्यं पुलहं क्रतुम् 12160016c वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुम् ईश्वरम् 12160017a प्राचेतसस् तथा दक्षः कन्याः षष्टिम् अजीजनत् 12160017c ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे 12160018a ताभ्यो विश्वानि भूतानि देवाः पितृगणास् तथा 12160018c गन्धर्वाप्सरसश् चैव रक्षांसि विविधानि च 12160019a पतत्रिमृगमीनाश् च प्लवंगाश् च महोरगाः 12160019c नानाकृतिबलाश् चान्ये जलक्षितिविचारिणः 12160020a औद्भिदाः स्वेदजाश् चैव अण्डजाश् च जरायुजाः 12160020c जज्ञे तात तथा सर्वं जगत् स्थावरजङ्गमम् 12160021a भूतसर्गम् इमं कृत्वा सर्वलोकपितामहः 12160021c शाश्वतं वेदपठितं धर्मं च युयुजे पुनः 12160022a तस्मिन् धर्मे स्थिता देवाः सहाचार्यपुरोहिताः 12160022c आदित्या वसवो रुद्राः ससाध्या मरुदश्विनः 12160023a भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपश् च तपोधनः 12160023c वसिष्ठगौतमागस्त्यास् तथा नारदपर्वतौ 12160024a ऋषयो वालखिल्याश् च प्रभासाः सिकतास् तथा 12160024c घृताचाः सोमवायव्या वैखानसमरीचिपाः 12160025a अकृष्टाश् चैव हंसाश् च ऋषयो ऽथाग्नियोनिजाः 12160025c वानप्रस्थाः पृश्नयश् च स्थिता ब्रह्मानुशासने 12160026a दानवेन्द्रास् त्व् अतिक्रम्य तत् पितामहशासनम् 12160026c धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः 12160027a हिरण्यकशिपुश् चैव हिरण्याक्षो विरोचनः 12160027c शम्बरो विप्रचित्तिश् च प्रह्रादो नमुचिर् बलिः 12160028a एते चान्ये च बहवः सगणा दैत्यदानवाः 12160028c धर्मसेतुम् अतिक्रम्य रेमिरे ऽधर्मनिश्चयाः 12160029a सर्वे स्म तुल्यजातीया यथा देवास् तथा वयम् 12160029c इत्य् एवं हेतुम् आस्थाय स्पर्धमानाः सुरर्षिभिः 12160030a न प्रियं नाप्य् अनुक्रोशं चक्रुर् भूतेषु भारत 12160030c त्रीन् उपायान् अतिक्रम्य दण्डेन रुरुधुः प्रजाः 12160030e न जग्मुः संविदं तैश् च दर्पाद् असुरसत्तमाः 12160031a अथ वै भगवान् ब्रह्मा ब्रह्मर्षिभिर् उपस्थितः 12160031c तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके 12160032a शतयोजनविस्तारे मणिमुक्ताचयाचिते 12160032c तस्मिन् गिरिवरे पुत्र पुष्पितद्रुमकानने 12160032e तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये 12160033a ततो वर्षसहस्रान्ते वितानम् अकरोत् प्रभुः 12160033c विधिना कल्पदृष्टेन यथोक्तेनोपपादितम् 12160034a ऋषिभिर् यज्ञपटुभिर् यथावत् कर्मकर्तृभिः 12160034c मरुद्भिः परिसंस्तीर्णं दीप्यमानैश् च पावकैः 12160035a काञ्चनैर् यज्ञभाण्डैश् च भ्राजिष्णुभिर् अलंकृतम् 12160035c वृतं देवगणैश् चैव प्रबभौ यज्ञमण्डलम् 12160036a तथा ब्रह्मर्षिभिश् चैव सदस्यैर् उपशोभितम् 12160036c तत्र घोरतमं वृत्तम् RSINAM मे परिश्रुतम् 12160037a चन्द्रमा विमलं व्योम यथाभ्युदिततारकम् 12160037c विदार्याग्निं तथा भूतम् उत्थितं श्रूयते ततः 12160038a नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् 12160038c प्रांशु दुर्दर्शनं चैवाप्य् अतितेजस् तथैव च 12160039a तस्मिन्न् उत्पतमाने च प्रचचाल वसुंधरा 12160039c तत्रोर्मिकलिलावर्तश् चुक्षुभे च महार्णवः 12160040a पेतुर् उल्का महोत्पाताः शाखाश् च मुमुचुर् द्रुमाः 12160040c अप्रसन्ना दिशः सर्वाः पवनश् चाशिवो ववौ 12160040e मुहुर् मुहुश् च भूतानि प्राव्यथन्त भयात् तथा 12160041a ततः सुतुमुलं दृष्ट्वा तद् अद्भुतम् उपस्थितम् 12160041c महर्षिसुरगन्धर्वान् उवाचेदं पितामहः 12160042a मयैतच् चिन्तितं भूतम् असिर् नामैष वीर्यवान् 12160042c रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् 12160043a ततस् तद् रूपम् उत्सृज्य बभौ निस्त्रिंश एव सः 12160043c विमलस् तीक्ष्णधारश् च कालान्तक इवोद्यतः 12160044a ततस् तं शितिकण्ठाय रुद्रायर्षभकेतवे 12160044c ब्रह्मा ददाव् असिं दीप्तम् अधर्मप्रतिवारणम् 12160045a ततः स भगवान् रुद्रो ब्रह्मर्षिगणसंस्तुतः 12160045c प्रगृह्यासिम् अमेयात्मा रूपम् अन्यच् चकार ह 12160046a चतुर्बाहुः स्पृशन् मूर्ध्ना भूस्थितो ऽपि नभस्तलम् 12160046c ऊर्ध्वदृष्टिर् महालिङ्गो मुखाज् ज्वालाः समुत्सृजन् 12160046e विकुर्वन् बहुधा वर्णान् नीलपाण्डुरलोहितान् 12160047a बिभ्रत् कृष्णाजिनं वासो हेमप्रवरतारकम् 12160047c नेत्रं चैकं ललाटेन भास्करप्रतिमं महत् 12160047e शुशुभाते च विमले द्वे नेत्रे कृष्णपिङ्गले 12160048a ततो देवो महादेवः शूलपाणिर् भगाक्षिहा 12160048c संप्रगृह्य तु निस्त्रिंशं कालार्कानलसंनिभम् 12160049a त्रिकूटं चर्म चोद्यम्य सविद्युतम् इवाम्बुदम् 12160049c चचार विविधान् मार्गान् महाबलपराक्रमः 12160049e विधुन्वन्न् असिम् आकाशे दानवान्तचिकीर्षया 12160050a तस्य नादं विनदतो महाहासं च मुञ्चतः 12160050c बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत 12160051a तद् रूपधारिणं रुद्रं रौद्रकर्म चिकीर्षवः 12160051c निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः 12160052a अश्मभिश् चाप्य् अवर्षन्त प्रदीप्तैश् च तथोल्मुकैः 12160052c घोरैः प्रहरणैश् चान्यैः शितधारैर् अयोमुखैः 12160053a ततस् तद् दानवानीकं संप्रणेतारम् अच्युतम् 12160053c रुद्रखड्गबलोद्धूतं प्रचचाल मुमोह च 12160054a चित्रं शीघ्रतरत्वाच् च चरन्तम् असिधारिणम् 12160054c तम् एकम् असुराः सर्वे सहस्रम् इति मेनिरे 12160055a छिन्दन् भिन्दन् रुजन् कृन्तन् दारयन् प्रमथन्न् अपि 12160055c अचरद् दैत्यसंघेषु रुद्रो ऽग्निर् इव कक्षगः 12160056a असिवेगप्ररुग्णास् ते छिन्नबाहूरुवक्षसः 12160056c संप्रकृत्तोत्तमाङ्गाश् च पेतुर् उर्व्यां महासुराः 12160057a अपरे दानवा भग्ना रुद्रघातावपीडिताः 12160057c अन्योन्यम् अभिनर्दन्तो दिशः संप्रतिपेदिरे 12160058a भूमिं के चित् प्रविविशुः पर्वतान् अपरे तथा 12160058c अपरे जग्मुर् आकाशम् अपरे ऽम्भः समाविशन् 12160059a तस्मिन् महति संवृत्ते समरे भृशदारुणे 12160059c बभौ भूमिः प्रतिभया तदा रुधिरकर्दमा 12160060a दानवानां शरीरैश् च महद्भिः शोणितोक्षितैः 12160060c समाकीर्णा महाबाहो शैलैर् इव सकिंशुकैः 12160061a रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा 12160061c रक्तार्द्रवसना श्यामा नारीव मदविह्वला 12160062a स रुद्रो दानवान् हत्वा कृत्वा धर्मोत्तरं जगत् 12160062c रौद्रं रूपं विहायाशु चक्रे रूपं शिवं शिवः 12160063a ततो महर्षयः सर्वे सर्वे देवगणास् तथा 12160063c जयेनाद्भुतकल्पेन देवदेवम् अथार्चयन् 12160064a ततः स भगवान् रुद्रो दानवक्षतजोक्षितम् 12160064c असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे 12160065a विष्णुर् मरीचये प्रादान् मरीचिर् भगवांश् च तम् 12160065c महर्षिभ्यो ददौ खड्गम् ऋषयो वासवाय तु 12160066a महेन्द्रो लोकपालेभ्यो लोकपालास् तु पुत्रक 12160066c मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम् 12160067a ऊचुश् चैनं तथैवाद्यं मानुषाणां त्वम् ईश्वरः 12160067c असिना धर्मगर्भेण पालयस्व प्रजा इति 12160068a धर्मसेतुम् अतिक्रान्ताः सूक्ष्मस्थूलार्थकारणात् 12160068c विभज्य दण्डं रक्ष्याः स्युर् धर्मतो न यदृच्छया 12160069a दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस् तथा 12160069c व्यङ्गनं च शरीरस्य वधो वानल्पकारणात् 12160070a असेर् एतानि रूपाणि दुर्वाचादीनि निर्दिशेत् 12160070c असेर् एव प्रमाणानि परिमाणव्यतिक्रमात् 12160071a अधिसृज्याथ पुत्रं स्वं प्रजानाम् अधिपं ततः 12160071c मनुः प्रजानां रक्षार्थं क्षुपाय प्रददाव् असिम् 12160072a क्षुपाज् जग्राह चेक्ष्वाकुर् इक्ष्वाकोश् च पुरूरवाः 12160072c आयुश् च तस्माल् लेभे तं नहुषश् च ततो भुवि 12160073a ययातिर् नहुषाच् चापि पूरुस् तस्माच् च लब्धवान् 12160073c आमूर्तरयसस् तस्मात् ततो भूमिशयो नृपः 12160074a भरतश् चापि दौःषन्तिर् लेभे भूमिशयाद् असिम् 12160074c तस्माच् च लेभे धर्मज्ञो राजन्न् ऐडबिडस् तथा 12160075a ततश् चैडबिडाल् लेभे धुन्धुमारो जनेश्वरः 12160075c धुन्धुमाराच् च काम्बोजो मुचुकुन्दस् ततो ऽलभत् 12160076a मुचुकुन्दान् मरुत्तश् च मरुत्ताद् अपि रैवतः 12160076c रैवताद् युवनाश्वश् च युवनाश्वात् ततो रघुः 12160077a इक्ष्वाकुवंशजस् तस्माद् धरिणाश्वः प्रतापवान् 12160077c हरिणाश्वाद् असिं लेभे शुनकः शुनकाद् अपि 12160078a उशीनरो वै धर्मात्मा तस्माद् भोजाः सयादवाः 12160078c यदुभ्यश् च शिबिर् लेभे शिबेश् चापि प्रतर्दनः 12160079a प्रतर्दनाद् अष्टकश् च रुशदश्वो ऽष्टकाद् अपि 12160079c रुशदश्वाद् भरद्वाजो द्रोणस् तस्मात् कृपस् ततः 12160079e ततस् त्वं भ्रातृभिः सार्धं परमासिम् अवाप्तवान् 12160080a कृत्तिकाश् चास्य नक्षत्रम् असेर् अग्निश् च दैवतम् 12160080c रोहिण्यो गोत्रम् अस्याथ रुद्रश् च गुरुर् उत्तमः 12160081a असेर् अष्टौ च नामानि रहस्यानि निबोध मे 12160081c पाण्डवेय सदा यानि कीर्तय&l लभते जयम् 12160082a असिर् विशसनः खड्गस् तीक्ष्णवर्त्मा दुरासदः 12160082c श्रीगर्भो विजयश् चैव धर्मपालस् तथैव च 12160083a अग्र्यः प्रहरणानां च खड्गो माद्रवतीसुत 12160083c महेश्वरप्रणीतश् च पुराणे निश्चयं गतः 12160084a पृथुस् तूत्पादयाम् आस धनुर् आद्यम् अरिंदम 12160084c तेनेयं पृथिवी पूर्वं वैन्येन परिरक्षिता 12160085a तद् एतद् आर्षं माद्रेय प्रमाणं कर्तुम् अर्हसि 12160085c असेश् च पूजा कर्तव्या सदा युद्धविशारदैः 12160086a इत्य् एष प्रथमः कल्पो व्याख्यातस् ते सुविस्तरः 12160086c असेर् उत्पत्तिसंसर्गो यथावद् भरतर्षभ 12160087a सर्वथैतद् इह श्रुत्वा खड्गसाधनम् उत्तमम् 12160087c लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यम् अश्नुते 12161001 वैशंपायन उवाच 12161001a इत्य् उक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः 12161001c पप्रच्छावसरं गत्वा bhrAtqn विदुरपञ्चमान् 12161002a धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता 12161002c तेषां गरीयान् कतमो मध्यमः को लघुश् च कः 12161003a कस्मिंश् चात्मा नियन्तव्यस् त्रिवर्गविजयाय वै 12161003c संतुष्टा नैष्ठिकं वाक्यं यथावद् वक्तुम् अर्हथ 12161004a ततो ऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् 12161004c जगाद विदुरो वाक्यं धर्मशास्त्रम् अनुस्मरन् 12161005a बाहुश्रुत्यं तपस् त्यागः श्रद्धा यज्ञक्रिया क्षमा 12161005c भावशुद्धिर् दया सत्यं संयमश् चात्मसंपदः 12161006a एतद् एवाभिपद्यस्व मा ते भूच् चलितं मनः 12161006c एतन् मूलौ हि धर्मार्थाव् एतद् एकपदं हितम् 12161007a धर्मेणैवर्षयस् तीर्णा धर्मे लोकाः प्रतिष्ठिताः 12161007c धर्मेण देवा दिविगा धर्मे चार्थः समाहितः 12161008a धर्मो राजन् गुणश्रेष्ठो मध्यमो ह्य् अर्थ उच्यते 12161008c कामो यवीयान् इति च प्रवदन्ति मनीषिणः 12161008e तस्माद् धर्मप्रधानेन भवितव्यं यतात्मना 12161009a समाप्तवचने तस्मिन्न् अर्थशास्त्रविशारदः 12161009c पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यम् अतन्द्रितः 12161010a कर्मभूमिर् इयं राजन्न् इह वार्त्ता प्रशस्यते 12161010c कृषिवाणिज्यगोरक्ष्यं शिल्पानि विविधानि च 12161011a अर्थ इत्य् एव सर्वेषां कर्मणाम् अव्यतिक्रमः 12161011c न ऋते ऽर्थेन वर्तेते धर्मकामाव् इति श्रुतिः 12161012a विजयी ह्य् अर्थवान् धर्मम् आराधयितुम् उत्तमम् 12161012c कामं च चरितुं शक्तो दुष्प्रापम् अकृतात्मभिः 12161013a अर्थस्यावयवाव् एतौ धर्मकामाव् इति श्रुतिः 12161013c अर्थसिद्ध्या हि निर्वृत्ताव् उभाव् एतौ भविष्यतः 12161014a उद्भूतार्थं हि पुरुषं विशिष्टतरयोनयः 12161014c ब्रह्माणम् इव भूतानि सततं पर्युपासते 12161015a जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः 12161015c मुण्डा निस्तन्तवश् चापि वसन्त्य् अर्थार्थिनः पृथक् 12161016a काषायवसनाश् चान्ये श्मश्रुला ह्रीसुसंवृताः 12161016c विद्वांसश् चैव शान्ताश् च मुक्ताः सर्वपरिग्रहैः 12161017a अर्थार्थिनः सन्ति के चिद् अपरे स्वर्गकाङ्क्षिणः 12161017c कुलप्रत्यागमाश् चैके स्वं स्वं मार्गम् अनुष्ठिताः 12161018a आस्तिका नास्तिकाश् चैव नियताः संयमे परे 12161018c अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशता 12161019a भृत्यान् भोगैर् द्विषो दण्डैर् यो योजयति सो ऽर्थवान् 12161019c एतन् मतिमतां श्रेष्ठ मतं मम यथातथम् 12161019e अनयोस् तु निबोध त्वं वचनं वाक्यकण्ठयोः 12161020a ततो धर्मार्थकुशलौ माद्रीपुत्राव् अनन्तरम् 12161020c नकुलः सहदेवश् च वाक्यं जगदतुः परम् 12161021a आसीनश् च शयानश् च विचरन्न् अपि च स्थितः 12161021c अर्थयोगं दृढं कुर्याद् योगैर् उच्चावचैर् अपि 12161022a अस्मिंस् तु वै सुसंवृत्ते दुर्लभे परमप्रिये 12161022c इह कामान् अवाप्नोति प्रत्यक्षं नात्र संशयः 12161023a यो ऽर्थो धर्मेण संयुक्तो धर्मो यश् चार्थसंयुतः 12161023c मध्व् इवामृतसंयुक्तं तस्माद् एतौ मताव् इह 12161024a अनर्थस्य न कामो ऽस्ति तथार्थो ऽधर्मिणः कुतः 12161024c तस्माद् उद्विजते लोको धर्मार्थाद् यो बहिष्कृतः 12161025a तस्माद् धर्मप्रधानेन साध्यो ऽर्थः संयतात्मना 12161025c विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि 12161026a धर्मं समाचरेत् पूर्वं तथार्थं धर्मसंयुतम् 12161026c ततः कामं चरेत् पश्चात् सिद्धार्थस्य हि तत् फलम् 12161027a विरेमतुस् तु तद् वाक्यम् उक्त्वा ताव् अश्विनोः सुतौ 12161027c भीमसेनस् तदा वाक्यम् इदं वक्तुं प्रचक्रमे 12161028a नाकामः कामयत्य् अर्थं नाकामो धर्मम् इच्छति 12161028c नाकामः कामयानो ऽस्ति तस्मात् कामो विशिष्यते 12161029a कामेन युक्ता ऋषयस् तपस्य् एव समाहिताः 12161029c पलाशफलमूलाशा वायुभक्षाः सुसंयताः 12161030a वेदोपवादेष्व् अपरे युक्ताः स्वाध्यायपारगाः 12161030c श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे 12161031a वणिजः कर्षका गोपाः कारवः शिल्पिनस् तथा 12161031c दैवकर्मकृतश् चैव युक्ताः कामेन कर्मसु 12161032a समुद्रं चाविशन्त्य् अन्ये नराः कामेन संयुताः 12161032c कामो हि विविधाकारः सर्वं कामेन संततम् 12161033a नास्ति नासीन् नाभविष्यद् भूतं कामात्मकात् परम् 12161033c एतत् सारं महाराज धर्मार्थाव् अत्र संश्रितौ 12161034a नवनीतं यथा दध्नस् तथा कामो ऽर्थधर्मतः 12161034c श्रेयस् तैलं च पिण्याकाद् घृतं श्रेय उदश्वितः 12161035a श्रेयः पुष्पफलं काष्ठात् कामो धर्मार्थयोर् वरः 12161035c पुष्पतो मध्व् इव रसः कामात् संजायते सुखम् 12161036a सुचारुवेषाभिर् अलंकृताभिर्; मदोत्कटाभिः प्रियवादिनीभिः 12161036c रमस्व योषाभिर् उपेत्य कामं; कामो हि राजंस् तरसाभिपाती 12161037a बुद्धिर् ममैषा परिषत् स्थितस्य; मा भूद् विचारस् तव धर्मपुत्र 12161037c स्यात् संहितं सद्भिर् अफल्गुसारं; समेत्य वाक्यं परम् आनृशंस्यम् 12161038a धर्मार्थकामाः समम् एव सेव्या; यस् त्व् एकसेवी स नरो जघन्यः 12161038c द्वयोस् तु दक्षं प्रवदन्ति मध्यं; स उत्तमो यो निरतस् त्रिवर्गे 12161039a प्राज्ञः सुहृच् चन्दनसारलिप्तो; विचित्रमाल्याभरणैर् उपेतः 12161039c ततो वचः संग्रहविग्रहेण; प्रोक्त्वा यवीयान् विरराम भीमः 12161040a ततो मुहूर्ताद् अथ धर्मराजो; वाक्यानि तेषाम् अनुचिन्त्य सम्यक् 12161040c उवाच वाचावितथं स्मयन् वै; बहुश्रुतो धर्मभृतां वरिष्ठः 12161041a निःसंशयं निश्चितधर्मशास्त्राः; सर्वे भवन्तो विदितप्रमाणाः 12161041c विज्ञातुकामस्य ममेह वाक्यम्; उक्तं यद् वै नैष्ठिकं तच् छ्रुतं मे 12161041e इह त्व् अवश्यं गदतो ममापि; वाक्यं निबोधध्वम् अनन्यभावाः 12161042a यो वै न पापे निरतो न पुण्ये; नार्थे न धर्मे मनुजो न कामे 12161042c विमुक्तदोषः समलोष्टकाञ्चनः; स मुच्यते दुःखसुखार्थसिद्धेः 12161043a भूतानि जातीमरणान्वितानि; जराविकारैश् च समन्वितानि 12161043c भूयश् च तैस् तैः प्रतिबोधितानि; मोक्षं प्रशंसन्ति न तं च विद्मः 12161044a स्नेहे नबद्धस्य न सन्ति तानीत्य्; एवं स्वयंभूर् भगवान् उवाच 12161044c बुधाश् च निर्वाणपरा वदन्ति; तस्मान् न कुर्यात् प्रियम् अप्रियं च 12161045a एतत् प्रधानं न तु कामकारो; यथा नियुक्तो ऽस्मि तथा चरामि 12161045c भूतानि सर्वाणि विधिर् नियुङ्क्ते; विधिर् बलीयान् इति वित्त सर्वे 12161046a न कर्मणाप्नोत्य् अनवाप्यम् अर्थं; यद् भावि सर्वं भवतीति वित्त 12161046c त्रिवर्गहीनो ऽपि हि विन्दते ऽर्थं; तस्माद् इदं लोकहिताय गुह्यम् 12161047a ततस् तद् अग्र्यं वचनं मनोनुगं; समस्तम् आज्ञाय ततो ऽतिहेतुमत् 12161047c तदा प्रणेदुश् च जहर्षिरे च ते; कुरुप्रवीराय च चक्रुर् अञ्जलीन् 12161048a सुचारुवर्णाक्षरशब्दभूषितां; मनोनुगां निर्धुतवाक्यकण्टकाम् 12161048c निशम्य तां पार्थिव पार्थभाषितां; गिरं नरेन्द्राः प्रशशंसुर् एव ते 12161048e पुनश् च पप्रच्छ सरिद्वरासुतं; ततः परं धर्मम् अहीनसत्त्वः 12162001 युधिष्ठिर उवाच 12162001a पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन 12162001c प्रश्नं कं चित् प्रवक्ष्यामि तन् मे व्याख्यातुम् अर्हसि 12162002a कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत् 12162002c आयत्यां च तदात्वे च के क्षमास् तान् वदस्व मे 12162003a न हि तत्र धनं स्फीतं न च संबन्धिबान्धवाः 12162003c तिष्ठन्ति यत्र सुहृदस् तिष्ठन्तीति मतिर् मम 12162004a दुर्लभो हि सुहृच् छ्रोता दुर्लभश् च हितः सुहृत् 12162004c एतद् धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुम् अर्हसि 12162005 भीष्म उवाच 12162005a संधेयान् पुरुषान् राजन्न् असंधेयांश् च तत्त्वतः 12162005c वदतो मे निबोध त्वं निखिलेन युधिष्ठिर 12162006a लुब्धः क्रूरस् त्यक्तधर्मा निकृतः शठ एव च 12162006c क्षुद्रः पापसमाचारः सर्वशङ्की तथालसः 12162007a दीर्घसूत्रो ऽनृजुः कष्टो गुरुदारप्रधर्षकः 12162007c व्यसने यः परित्यागी दुरात्मा निरपत्रपः 12162008a सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः 12162008c संप्रकीर्णेन्द्रियो लोके यः कामनिरतश् चरेत् 12162009a असत्यो लोकविद्विष्टः समये चानवस्थितः 12162009c पिशुनो ऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः 12162010a दुःशीलो ऽथाकृतात्मा च नृशंसः कितवस् तथा 12162010c मित्रैर् अर्थकृती नित्यम् इच्छत्य् अर्थपरश् च यः 12162011a वहतश् च यथाशक्ति यो न तुष्यति मन्दधीः 12162011c अमित्रम् इव यो भुङ्क्ते सदा मित्रं नरर्षभ 12162012a अस्थानक्रोधनो यश् च अकस्माच् च विरज्यते 12162012c सुहृदश् चैव कल्याणान् आशु त्यजति किल्बिषी 12162013a अल्पे ऽप्य् अपकृते मूढस् तथाज्ञानात् कृते ऽपि च 12162013c कार्योपसेवी मित्रेषु मित्रद्वेषी नराधिप 12162014a शत्रुर् मित्रमुखो यश् च जिह्मप्रेक्षी विलोभनः 12162014c न रज्यति च कल्याणे यस् त्यजेत् तादृशं नरम् 12162015a पानपो द्वेषणः क्रूरो निर्घृणः परुषस् तथा 12162015c परोपतापी मित्रध्रुक् तथा प्राणिवधे रतः 12162016a कृतघ्नश् चाधमो लोके न संधेयः कथं चन 12162016c छिद्रान्वेषी न संधेयः संधेयान् अपि मे शृणु 12162017a कुलीना वाक्यसंपन्ना ज्ञानविज्ञानकोविदाः 12162017c मित्रज्ञाश् च कृतज्ञाश् च सर्वज्ञाः शोकवर्जिताः 12162018a माधुर्यगुणसंपन्नाः सत्यसंधा जितेन्द्रियाः 12162018c व्यायामशीलाः सततं भृतपुत्राः कुलोद्गताः 12162019a रूपवन्तो गुणोपेतास् तथालुब्धा जितश्रमाः 12162019c दोषैर् वियुक्ताः प्रथितैस् ते ग्राह्याः पार्थिवेन ह 12162020a यथाशक्तिसमाचाराः सन्तस् तुष्यन्ति हि प्रभो 12162020c नास्थाने क्रोधवन्तश् च न चाकस्माद् विरागिणः 12162021a विरक्ताश् च न रुष्यन्ति मनसाप्य् अर्थकोविदाः 12162021c आत्मानं पीडयित्वापि सुहृत्कार्यपरायणाः 12162021e न विरज्यन्ति मित्रेभ्यो वासो रक्तम् इवाविकम् 12162022a दोषांश् च लोभमोहादीन् अर्थेषु युवतिष्व् अथ 12162022c न दर्शयन्ति सुहृदां विश्वस्ता बन्धुवत्सलाः 12162023a लोष्टकाञ्चनतुल्यार्थाः सुहृत्स्व् अशठबुद्धयः 12162023c ये चरन्त्य् अनभीमाना निसृष्टार्थविभूषणाः 12162023e संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा 12162024a ईदृशैः पुरुषश्रेष्ठैः संधिं यः कुरुते नृपः 12162024c तस्य विस्तीर्यते राष्ट्रं ज्योत्स्ना ग्रहपतेर् इव 12162025a शास्त्रनित्या जितक्रोधा बलवन्तो रणप्रियाः 12162025c क्षान्ताः शीलगुणोपेताः संधेयाः पुरुषोत्तमाः 12162026a ये च दोषसमायुक्ता नराः प्रोक्ता मयानघ 12162026c तेषाम् अप्य् अधमो राजन् कृतघ्नो मित्रघातकः 12162026e त्यक्तव्यः स दुराचारः सर्वेषाम् इति निश्चयः 12162027 युधिष्ठिर उवाच 12162027a विस्तरेणार्थसंबन्धं श्रोतुम् इच्छामि पार्थिव 12162027c मित्रद्रोही कृतघ्नश् च यः प्रोक्तस् तं च मे वद 12162028 भीष्म उवाच 12162028a हन्त ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम् 12162028c उदीच्यां दिशि यद् वृत्तं म्लेच्छेषु मनुजाधिप 12162029a ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः 12162029c ग्रामं प्रेक्ष्य जनाकीर्णं प्राविशद् भैक्षकाङ्क्षया 12162030a तत्र दस्युर् धनयुतः सर्ववर्णविशेषवित् 12162030c ब्रह्मण्यः सत्यसंधश् च दाने च निरतो ऽभवत् 12162031a तस्य क्षयम् उपागम्य ततो भिक्षाम् अयाचत 12162031c प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम् 12162032a प्रादात् तस्मै स विप्राय वस्त्रं च सदृशं नवम् 12162032c नारीं चापि वयोपेतां भर्त्रा विरहितां तदा 12162033a एतत् संप्राप्य हृष्टात्मा दस्योः सर्वं द्विजस् तदा 12162033c तस्मिन् गृहवरे राजंस् तया रेमे स गौतमः 12162034a कुटुम्बार्थेषु दस्योः स साहाय्यं चाप्य् अथाकरोत् 12162034c तत्रावसत् सो ऽथ वर्षाः समृद्धे शबरालये 12162034e बाणवेध्ये परं यत्नम् अकरोच् चैव गौतमः 12162035a वक्राङ्गांस् तु स नित्यं वै सर्वतो बाणगोचरे 12162035c जघान गौतमो राजन् यथा दस्युगणस् तथा 12162036a हिंसापरो घृणाहीनः सदा प्राणिवधे रतः 12162036c गौतमः संनिकर्षेण दस्युभिः समताम् इयात् 12162037a तथा तु वसतस् तस्य दस्युग्रामे सुखं तदा 12162037c अगच्छन् बहवो मासा निघ्नतः पक्षिणो बहून् 12162038a ततः कदा चिद् अपरो द्विजस् तं देशम् आगमत् 12162038c जटी चीराजिनधरः स्वाध्यायपरमः शुचिः 12162039a विनीतो नियताहारो ब्रह्मण्यो वेदपारगः 12162039c सब्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रियम् 12162039e तं दस्युग्रामम् अगमद् यत्रासौ गौतमो ऽभवत् 12162040a स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः 12162040c ग्रामे दस्युजनाकीर्णे व्यचरत् सर्वतोदिशम् 12162041a ततः स गौतमगृहं प्रविवेश द्विजोत्तमः 12162041c गौतमश् चापि संप्राप्तस् ताव् अन्योन्येन संगतौ 12162042a वक्राङ्गभारहस्तं तं धनुष्पाणिं कृतागसम् 12162042c रुधिरेणावसिक्ताङ्गं गृहद्वारम् उपागतम् 12162043a तं दृष्ट्वा पुरुषादाभम् अपध्वस्तं क्षयागतम् 12162043c अभिज्ञाय द्विजो व्रीडाम् अगमद् वाक्यम् आह च 12162044a किम् इदं कुरुषे मौढ्याद् विप्रस् त्वं हि कुलोद्गतः 12162044c मध्यदेशपरिज्ञातो दस्युभावं गतः कथम् 12162045a पूर्वान् स्मर द्विजाग्र्यांस् तान् प्रख्यातान् वेदपारगान् 12162045c येषां वंशे ऽभिजातस् त्वम् ईदृशः कुलपांसनः 12162046a अवबुध्यात्मनात्मानं सत्यं शीलं श्रुतं दमम् 12162046c अनुक्रोशं च संस्मृत्य त्यज वासम् इमं द्विज 12162047a एवम् उक्तः स सुहृदा तदा तेन हितैषिणा 12162047c प्रत्युवाच ततो राजन् विनिश्चित्य तदार्तवत् 12162048a अधनो ऽस्मि द्विजश्रेष्ठ न च वेदविद् अप्य् अहम् 12162048c वृत्त्यर्थम् इह संप्राप्तं विद्धि मां द्विजसत्तम 12162049a त्वद्दर्शनात् तु विप्रर्षे कृतार्थं वेद्म्य् अहं द्विज 12162049c आत्मानं सह यास्यावः श्वो वसाद्येह शर्वरीम् 12163001 भीष्म उवाच 12163001a तस्यां निशायां व्युष्टायां गते तस्मिन् द्विजोत्तमे 12163001c निष्क्रम्य गौतमो ऽगच्छत् समुद्रं प्रति भारत 12163002a सामुद्रकान् स वणिजस् ततो ऽपश्यत् स्थितान् पथि 12163002c स तेन सार्थेन सह प्रययौ सागरं प्रति 12163003a स तु सार्थो महाराज कस्मिंश् चिद् गिरिगह्वरे 12163003c मत्तेन द्विरदेनाथ निहतः प्रायशो ऽभवत् 12163004a स कथं चित् ततस् तस्मात् सार्थान् मुक्तो द्विजस् तदा 12163004c कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम् 12163005a स सर्वतः परिभ्रष्टः सार्थाद् देशात् तथार्थतः 12163005c एकाकी व्यद्रवत् तत्र वने किंपुरुषो यथा 12163006a स पन्थानम् अथासाद्य समुद्राभिसरं तदा 12163006c आससाद वनं रम्यं महत् पुष्पितपादपम् 12163007a सर्वर्तुकैर् आम्रवनैः पुष्पितैर् उपशोभितम् 12163007c नन्दनोद्देशसदृशं यक्षकिंनरसेवितम् 12163008a शालतालधवाश्वत्थत्वचागुरुवनैस् तथा 12163008c चन्दनस्य च मुख्यस्य पादपैर् उपशोभितम् 12163008e गिरिप्रस्थेषु रम्येषु शुभेषु सुसुगन्धिषु 12163009a समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै 12163009c मनुष्यवदनास् त्व् अन्ये भारुण्डा इति विश्रुताः 12163009e भूलिङ्गशकुनाश् चान्ये समुद्रं सर्वतो ऽभवन् 12163010a स तान्य् अतिमनोज्ञानि विहंगाभिरुतानि वै 12163010c शृण्वन् सुरमणीयानि विप्रो ऽगच्छत गौतमः 12163011a ततो ऽपश्यत् सुरम्ये स सुवर्णसिकताचिते 12163011c देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे 12163012a श्रिया जुष्टं महावृक्षं न्यग्रोधं परिमण्डलम् 12163012c शाखाभिर् अनुरूपाभिर् भूषितं छत्रसंनिभम् 12163013a तस्य मूलं सुसंसिक्तं वरचन्दनवारिणा 12163013c दिव्यपुष्पान्वितं श्रीमत् पितामहसदोपमम् 12163014a तं दृष्ट्वा गौतमः प्रीतो मुनिकान्तम् अनुत्तमम् 12163014c मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर् वृतम् 12163014e तम् आगम्य मुदा युक्तस् तस्याधस्ताद् उपाविशत् 12163015a तत्रासीनस्य कौरव्य गौतमस्य सुखः शिवः 12163015c पुष्पाणि समुपस्पृश्य प्रववाव् अनिलः शुचिः 12163015e ह्लादयन् सर्वगात्राणि गौतमस्य तदा नृप 12163016a स तु विप्रः परिश्रान्तः स्पृष्टः पुण्येन वायुना 12163016c सुखम् आसाद्य सुष्वाप भास्करश् चास्तम् अभ्यगात् 12163017a ततो ऽस्तं भास्करे याते संध्याकाल उपस्थिते 12163017c आजगाम स्वभवनं ब्रह्मलोकात् खगोत्तमः 12163018a नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा 12163018c बकराजो महाप्राज्ञः कश्यपस्यात्मसंभवः 12163019a राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि 12163019c देवकन्यासुतः श्रीमान् विद्वान् देवपतिप्रभः 12163020a मृष्टहाटकसंछन्नो भूषणैर् अर्कसंनिभैः 12163020c भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन् 12163021a तम् आगतं द्विजं दृष्ट्वा विस्मितो गौतमो ऽभवत् 12163021c क्षुत्पिपासापरीतात्मा हिंसार्थी चाप्य् अवैक्षत 12163022 राजधर्मोवाच 12163022a स्वागतं भवते विप्र दिष्ट्या प्राप्तो ऽसि मे गृहम् 12163022c अस्तं च सविता यातः संध्येयं समुपस्थिता 12163023a मम त्वं निलयं प्राप्तः प्रियातिथिर् अनिन्दितः 12163023c पूजितो यास्यसि प्रातर् विधिदृष्टेन कर्मणा 12164001 भीष्म उवाच 12164001a गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस् तदा 12164001c कौतूहलान्वितो राजन् राजधर्माणम् ऐक्षत 12164002 राजधर्मोवाच 12164002a भोः कश्यपस्य पुत्रो ऽहं माता दाक्षायणी ca me 12164002c atithis त्वं गुणोपेतः स्वागतं ते द्विजर्षभ 12164003 भीष्म उवाच 12164003a तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा 12164003c शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत् 12164004a भगीरथरथाक्रान्तान् देशान् गङ्गानिषेवितान् 12164004c ये चरन्ति महामीनास् तांश् च तस्यान्वकल्पयत् 12164005a वह्निं चापि सुसंदीप्तं मीनांश् चैव सुपीवरान् 12164005c स गौतमायातिथये न्यवेदयत काश्यपः 12164006a भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः 12164006c क्लमापनयनार्थं स पक्षाभ्याम् अभ्यवीजयत् 12164007a ततो विश्रान्तम् आसीनं गोत्रप्रश्नम् अपृच्छत 12164007c सो ऽब्रवीद् गौतमो ऽस्मीति ब्राह्म नान्यद् उदाहरत् 12164008a तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम् 12164008c गन्धाढ्यं शयनं प्रादात् स शिश्ये तत्र वै सुखम् 12164009a अथोपविष्टं शयने गौतमं बकराट् तदा 12164009c पप्रच्छ काश्यपो वाग्मी किम् आगमनकारणम् 12164010a ततो ऽब्रवीद् गौतमस् तं दरिद्रो ऽहं महामते 12164010c समुद्रगमनाकाङ्क्षी द्रव्यार्थम् इति भारत 12164011a तं काश्यपो ऽब्रवीत् प्रीतो नोत्कण्ठां कर्तुम् अर्हसि 12164011c कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान् 12164012a चतुर्विधा ह्य् अर्थगतिर् बृहस्पतिमतं यथा 12164012c पारंपर्यं तथा दैवं कर्म मित्रम् इति प्रभो 12164013a प्रादुर्भूतो ऽस्मि ते मित्रं सुहृत्त्वं च मम त्वयि 12164013c सो ऽहं तथा यतिष्यामि भविष्यसि यथार्थवान् 12164014a ततः प्रभातसमये सुखं पृष्ट्वाब्रवीद् इदम् 12164014c गच्छ सौम्य पथानेन कृतकृत्यो भविष्यसि 12164015a इतस् त्रियोजनं गत्वा राक्षसाधिपतिर् महान् 12164015c विरूपाक्ष इति ख्यातः सखा मम महाबलः 12164016a तं गच्छ द्विजमुख्य त्वं मम वाक्यप्रचोदितः 12164016c कामान् अभीप्सितांस् तुभ्यं दाता नास्त्य् अत्र संशयः 12164017a इत्य् उक्तः प्रययौ राजन् गौतमो विगतक्लमः 12164017c फलान्य् अमृतकल्पानि भक्षयन् स्म यथेष्टतः 12164018a चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च 12164018c तस्मिन् पथि महाराज सेवमानो द्रुतं ययौ 12164019a ततो मेरुव्रजं नाम नगरं शैलतोरणम् 12164019c शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा 12164020a विदितश् चाभवत् तस्य राक्षसेन्द्रस्य धीमतः 12164020c प्रहितः सुहृदा राजन् प्रीयता वै प्रियातिथिः 12164021a ततः स राक्षसेन्द्रः स्वान् प्रेष्यान् आह युधिष्ठिर 12164021c गौतमो नगरद्वाराच् छीघ्रम् आनीयताम् इति 12164022a ततः पुरवरात् तस्मात् पुरुषाः श्वेतवेष्टनाः 12164022c गौतमेत्य् अभिभाषन्तः पुरद्वारम् उपागमन् 12164023a ते तम् ऊचुर् महाराज प्रेष्या रक्षःपतेर् द्विजम् 12164023c त्वरस्व तूर्णम् आगच्छ राजा त्वां द्रष्टुम् इच्छति 12164024a राक्षसाधिपतिर् वीरो विरूपाक्ष इति श्रुतः 12164024c स त्वां त्वरति वै द्रष्टुं तत् क्षिप्रं संविधीयताम् 12164025a ततः स प्राद्रवद् विप्रो विस्मयाद् विगतक्लमः 12164025c गौतमो नगरर्द्धिं तां पश्यन् परमविस्मितः 12164026a तैर् एव सहितो राज्ञो वेश्म तूर्णम् उपाद्रवत् 12164026c दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस् तदा 12165001 भीष्म उवाच 12165001a ततः स विदितो राज्ञः प्रविश्य गृहम् उत्तमम् 12165001c पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे 12165002a पृष्टश् च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम् 12165002c न तत्र व्याजहारान्यद् गोत्रमात्राद् ऋते द्विजः 12165003a ब्रह्मवर्चसहीनस्य स्वाध्यायविरतस्य च 12165003c गोत्रमात्रविदो राजा निवासं समपृच्छत 12165004a क्व ते निवासः कल्याण किंगोत्रा ब्राह्मणी च ते 12165004c तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम् 12165005 गौतम उवाच 12165005a मध्यदेशप्रसूतो ऽहं वासो मे शबरालये 12165005c शूद्रा पुनर्भूर् भार्या मे सत्यम् एतद् ब्रवीमि ते 12165006 भीष्म उवाच 12165006a ततो राजा विममृशे कथं कार्यम् इदं भवेत् 12165006c कथं वा सुकृतं मे स्याद् इति बुद्ध्यान्वचिन्तयत् 12165007a अयं वै जननाद् विप्रः सुहृत् तस्य महात्मनः 12165007c संप्रेषितश् च तेनायं काश्यपेन ममान्तिकम् 12165008a तस्य प्रियं करिष्यामि स हि माम् आश्रितः सदा 12165008c भ्राता मे बान्धवश् चासौ सखा च हृदयंगमः 12165009a कार्त्तिक्याम् अद्य भोक्तारः सहस्रं मे द्विजोत्तमाः 12165009c तत्रायम् अपि भोक्ता वै देयम् अस्मै च मे धनम् 12165010a ततः सहस्रं विप्राणां विदुषां समलंकृतम् 12165010c स्नातानाम् अनुसंप्राप्तम् अहतक्षौमवाससाम् 12165011a तान् आगतान् द्विजश्रेष्ठान् विरूपाक्षो विशां पते 12165011c यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा 12165012a बृस्यस् तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात् 12165012c भूमौ वरकुथास्तीर्णाः प्रेष्यैर् भरतसत्तम 12165013a तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः 12165013c व्यराजन्त महाराज नक्षत्रपतयो यथा 12165014a ततो जाम्बूनदाः पात्रीर् वज्राङ्का विमलाः शुभाः 12165014c वरान्नपूर्णा विप्रेभ्यः प्रादान् मधुघृताप्लुताः 12165015a तस्य नित्यं तथाषाढ्यां माघ्यां च बहवो द्विजाः 12165015c ईप्सितं भोजनवरं लभन्ते सत्कृतं सदा 12165016a विशेषतस् तु कार्त्तिक्यां द्विजेभ्यः संप्रयच्छति 12165016c शरद्व्यपाये रत्नानि पौर्णमास्याम् इति श्रुतिः 12165017a सुवर्णं रजतं चैव मणीन् अथ च मौक्तिकम् 12165017c वज्रान् महाधनांश् चैव वैडूर्याजिनराङ्कवान् 12165018a रत्नराशीन् विनिक्षिप्य दक्षिणार्थे स भारत 12165018c ततः प्राह द्विजश्रेष्ठान् विरूपाक्षो महायशाः 12165019a गृह्णीत रत्नान्य् एतानि यथोत्साहं यथेष्टतः 12165019c येषु येषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः 12165019e तान्य् एवादाय गच्छध्वं स्ववेश्मानीति भारत 12165020a इत्य् उक्तवचने तस्मिन् राक्षसेन्द्रे महात्मनि 12165020c यथेष्टं तानि रत्नानि जगृहुर् ब्राह्मणर्षभाः 12165021a ततो महार्हइस् ते सर्वे रत्नैर् अभ्यर्चिताः शुभैः 12165021c ब्राह्मणा मृष्टवसनाः सुप्रीताः स्म तदाभवन् 12165022a ततस् तान् राक्षसेन्द्रश् च द्विजान् आह पुनर् वचः 12165022c नानादिगागतान् राजन् राक्षसान् प्रतिषिध्य वै 12165023a अध्यैकदिवसं विप्रा न वो ऽस्तीह भयं क्व चित् 12165023c राक्षसेभ्यः प्रमोदध्वम् इष्टतो यात माचिरम् 12165024a ततः प्रदुद्रुवुः सर्वे विप्रसंघाः समन्ततः 12165024c गौतमो ऽपि सुवर्णस्य भारम् आदाय सत्वरः 12165025a कृच्छ्रात् समुद्वहन् वीर न्यग्रोधं समुपागमत् 12165025c न्यषीदच् च परिश्रान्तः क्लान्तश् च क्षुधितश् च ह 12165026a ततस् तम् अभ्यगाद् राजन् राजधर्मा खगोत्तमः 12165026c स्वागतेनाभ्यनन्दच् च गौतमं मित्रवत्सलः 12165027a तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत् खगः 12165027c पूजां चाप्य् अकरोद् धीमान् भोजनं चाप्य् अकल्पयत् 12165028a स भुक्तवान् सुविश्रान्तो गौतमो ऽचिन्तयत् तदा 12165028c हाटकस्याभिरूपस्य भारो ऽयं सुमहान् मया 12165028e गृहीतो लोभमोहाद् वै दूरं च गमनं मम 12165029a न चास्ति पथि भोक्तव्यं प्राणसंधारणं मम 12165029c किं कृत्वा धारयेयं वै प्राणान् इत्य् अभ्यचिन्तयत् 12165030a ततः स पथि भोक्तव्यं प्रेक्षमाणो न किं चन 12165030c कृतघ्नः पुरुषव्याघ्र मनसेदम् अचिन्तयत् 12165031a अयं बकपतिः पार्श्वे मांसराशिः स्थितो मम 12165031c इमं हत्वा गृहीत्वा च यास्ये ऽहं समभिद्रुतम् 12166001 भीष्म उवाच 12166001a अथ तत्र महार्चिष्मान् अनलो वातसारथिः 12166001c तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतो ऽभवत् 12166002a स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट् तदा 12166002c कृतघ्नस् तु स दुष्टात्मा तं जिघांसुर् अजागरत् 12166003a ततो ऽलातेन दीप्तेन विश्वस्तं निजघान तम् 12166003c निहत्य च मुदा युक्तः सो ऽनुबन्धं न दृष्टवान् 12166004a स तं विपक्षरोमाणं कृत्वाग्नाव् अपचत् तदा 12166004c तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः 12166005a ततो ऽन्यस्मिन् गते चाह्नि विरूपाक्षो ऽब्रवीत् सुतम् 12166005c न प्रेक्षे राजधर्माणम् अद्य पुत्र खगोत्तमम् 12166006a स पूर्वसंध्यां ब्रह्माणं वन्दितुं याति सर्वदा 12166006c मां चादृष्ट्वा कदा चित् स न गच्छति गृहान् खगः 12166007a उभे द्विरात्रं संध्ये वै नाभ्यगात् स ममालयम् 12166007c तस्मान् न शुध्यते भावो मम स ज्ञायतां सुहृत् 12166008a स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः 12166008c तं गतस् तत्र मे शङ्का हन्यात् तं स द्विजाधमः 12166009a दुराचारस् तु दुर्बुद्धिर् इङ्गितैर् लक्षितो मया 12166009c निष्क्रियो दारुणाकारः कृष्णो दस्युर् इवाधमः 12166010a गौतमः स गतस् तत्र तेनोद्विग्नं मनो मम 12166010c पुत्र शीघ्रम् इतो गत्वा राजधर्मनिवेशनम् 12166010e ज्ञायतां स विशुद्धात्मा यदि जीवति माचिरम् 12166011a स एवम् उक्तस् त्वरितो रक्षोभिः सहितो ययौ 12166011c न्यग्रोधं तत्र चापश्यत् कङ्कालं राजधर्मणः 12166012a स रुदन्न् अगमत् पुत्रो राक्षसेन्द्रस्य धीमतः 12166012c त्वरमाणः परं शक्त्या गौतमग्रहणाय वै 12166013a ततो ऽविदूरे जगृहुर् गौतमं राक्षसास् तदा 12166013c राजधर्मशरीरं च पक्षास्थिचरणोज्झितम् 12166014a तम् आदायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः 12166014c राज्ञश् च दर्शयाम् आसुः शरीरं राजधर्मणः 12166014e कृतघ्नं पुरुषं तं च गौतमं पापचेतसम् 12166015a रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः 12166015c आर्तनादश् च सुमहान् अभूत् तस्य निवेशने 12166016a सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम् 12166016c अथाब्रवीन् नृपः पुत्रं पापो ऽयं वध्यताम् इति 12166017a अस्य मांसैर् इमे सर्वे विहरन्तु यथेष्टतः 12166017c पापाचारः पापकर्मा पापात्मा पापनिश्चयः 12166017e हन्तव्यो ऽयं मम मतिर् भवद्भिर् इति राक्षसाः 12166018a इत्य् उक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः 12166018c नैच्छन्त तं भक्षयितुं पापकर्मायम् इत्य् उत 12166019a दस्यूनां दीयताम् एष साध्व् अद्य पुरुषाधमः 12166019c इत्य् ऊचुस् तं महाराज राक्षसेन्द्रं निशाचराः 12166020a शिरोभिश् च गता भूमिम् ऊचू रक्षोगणाधिपम् 12166020c न दातुम् अर्हसि त्वं नो भक्षणायास्य किल्बिषम् 12166021a एवम् अस्त्व् इति तान् आह राक्षसेन्द्रो निशाचरान् 12166021c दस्यूनां दीयताम् एष कृतघ्नो ऽद्यैव राक्षसाः 12166022a इत्य् उक्ते तस्य ते दासाः शूलमुद्गरपाणयः 12166022c छित्त्वा तं खण्डशः पापं दस्युभ्यः प्रददुस् तदा 12166023a दस्यवश् चापि नैच्छन्त तम् अत्तुं पापकारिणम् 12166023c क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते 12166024a ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा 12166024c निष्कृतिर् विहिता राजन् कृतघ्ने नास्ति निष्कृतिः 12166025a मित्रद्रोही नृशंसश् च कृतघ्नश् च नराधमः 12166025c क्रव्यादैः कृमिभिश् चान्यैर् न भुज्यन्ते हि तादृशाः 12167001 भीष्म उवाच 12167001a ततश् चितां बकपतेः कारयाम् आस राक्षसः 12167001c रत्नैर् गन्धैश् च बहुभिर् वस्त्रैश् च समलंकृताम् 12167002a तत्र प्रज्वाल्य नृपते बकराजं प्रतापवान् 12167002c प्रेतकार्याणि विधिवद् राक्षसेन्द्रश् चकार ह 12167003a तस्मिन् काले ऽथ सुरभिर् देवी दाक्षायणी शुभा 12167003c उपरिष्टात् ततस् तस्य सा बभूव पयस्विनी 12167004a तस्या वक्त्राच् च्युतः फेनः क्षीरमिश्रस् तदानघ 12167004c सो ऽपतद् वै ततस् तस्यां चितायां राजधर्मणः 12167005a ततः संजीवितस् तेन बकराजस् तदानघ 12167005c उत्पत्य च समेयाय विरूपाक्षं बकाधिपः 12167006a ततो ऽभ्ययाद् देवराजो विरूपाक्षपुरं तदा 12167006c प्राह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्य् उत 12167007a श्रावयाम् आस चेन्द्रस् तं विरूपाक्षं पुरातनम् 12167007c यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः 12167008a यदा बकपती राजन् ब्रह्माणं नोपसर्पति 12167008c ततो रोषाद् इदं प्राह बकेन्द्राय पितामहः 12167009a यस्मान् मूढो मम सदो नागतो ऽसौ बकाधमः 12167009c तस्माद् वधं स दुष्टात्मा नचिरात् समवाप्स्यति 12167010a तदायं तस्य वचनान् निहतो गौतमेन वै 12167010c तेनैवामृतसिक्तश् च पुनः संजीवितो बकः 12167011a राजधर्मा ततः प्राह प्रणिपत्य पुरंदरम् 12167011c यदि ते ऽनुग्रहकृता मयि बुद्धिः पुरंदर 12167011e सखायं मे सुदयितं गौतमं जीवयेत्य् उत 12167012a तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ 12167012c संजीवयित्वा सख्ये वै प्रादात् तं गौतमं तदा 12167013a सभाण्डोपस्करं राजंस् तम् आसाद्य बकाधिपः 12167013c संपरिष्वज्य सुहृदं प्रीत्या परमया युतः 12167014a अथ तं पापकर्माणं राजधर्मा बकाधिपः 12167014c विसर्जयित्वा सधनं प्रविवेश स्वम् आलयम् 12167015a यथोचितं च स बको ययौ ब्रह्मसदस् तदा 12167015c ब्रह्मा च तं महात्मानम् आतिथ्येनाभ्यपूजयत् 12167016a गौतमश् चापि संप्राप्य पुनस् तं शबरालयम् 12167016c शूद्रायां जनयाम् आस पुत्रान् दुष्कृतकारिणः 12167017a शापश् च सुमहांस् तस्य दत्तः सुरगणैस् तदा 12167017c कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात् सुतान् 12167017e निरयं प्राप्स्यति महत् कृतघ्नो ऽयम् इति प्रभो 12167018a एतत् प्राह पुरा सर्वं नारदो मम भारत 12167018c संस्मृत्य चापि सुमहद् आख्यानं पुरुषर्षभ 12167018e मयापि भवते सर्वं यथावद् उपवर्णितम् 12167019a कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् 12167019c अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः 12167020a मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः 12167020c मित्रध्रुङ् निरयं घोरम् अनन्तं प्रतिपद्यते 12167021a कृतज्ञेन सदा भाव्यं मित्रकामेन चानघ 12167021c मित्रात् प्रभवते सत्यं मित्रात् प्रभवते बलम् 12167021e सत्कारैर् उत्तमैर् मित्रं पूजयेत विचक्षणः 12167022a परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः 12167022c मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः 12167023a एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव 12167023c मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुम् इच्छसि 12167024 वैशंपायन उवाच 12167024a एतच् छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना 12167024c युधिष्ठिरः प्रीतमना बभूव जनमेजय 12168001 युधिष्ठिर उवाच 12168001a धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः 12168001c धर्मम् आश्रमिणां श्रेष्ठं वक्तुम् अर्हसि पार्थिव 12168002 भीष्म उवाच 12168002a सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः 12168002c बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया 12168003a यस्मिन् यस्मिंस् तु विनये यो यो याति विनिश्चयम् 12168003c स तम् एवाभिजानाति नान्यं भरतसत्तम 12168004a यथा यथा च पर्येति लोकतन्त्रम् असारवत् 12168004c तथा तथा विरागो ऽत्र जायते नात्र संशयः 12168005a एवं व्यवसिते लोके बहुदोषे युधिष्ठिर 12168005c आत्ममोक्षनिमित्तं वै यतेत मतिमान् नरः 12168006 युधिष्ठिर उवाच 12168006a नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 12168006c यया बुद्ध्या नुदेच् छोकं तन् मे ब्रूहि पितामह 12168007 भीष्म उवाच 12168007a नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 12168007c अहो दुःखम् इति ध्यायञ् शोकस्यापचितिं चरेत् 12168008a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12168008c यथा सेनजितं विप्रः कश् चिद् इत्य् अब्रवीद् वचः 12168009a पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम् 12168009c विषण्णवदनं दृष्ट्वा विप्रो वचनम् अब्रवीत् 12168010a किं नु खल्व् असि मूढस् त्वं शोच्यः किम् अनुशोचसि 12168010c यदा त्वाम् अपि शोचन्तः शोच्या यास्यन्ति तां गतिम् 12168011a त्वं चैवाहं च ये चान्ये त्वां राजन् पर्युपासते 12168011c सर्वे तत्र गमिष्यामो यत एवागता वयम् 12168012 सेनजिद् उवाच 12168012a का बुद्धिः किं तपो विप्र कः समाधिस् तपोधन 12168012c किं ज्ञानं किं श्रुतं वा ते यत् प्राप्य न विषीदसि 12168013 ब्राह्मण उवाच 12168013a पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः 12168013c आत्मापि चायं न मम सर्वा वा पृथिवी मम 12168014a यथा मम तथान्येषाम् इति बुद्ध्या न मे व्यथा 12168014c एतां बुद्धिम् अहं प्राप्य न प्रहृष्ये न च व्यथे 12168015a यथा काष्ठं च काष्ठं च समेयातां महोदधौ 12168015c समेत्य च व्यपेयातां तद्वद् भूतसमागमः 12168016a एवं पुत्राश् च पौत्राश् च ज्ञातयो बान्धवास् तथा 12168016c तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर् ध्रुवम् 12168017a अदर्शनाद् आपतितः पुनश् चादर्शनं गतः 12168017c न त्वासौ वेद न त्वं तं कः सन् कम् अनुशोचसि 12168018a तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् 12168018c सुखात् संजायते दुःखम् एवम् एतत् पुनः पुनः 12168018e सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 12168019a सुखात् त्वं दुःखम् आपन्नः पुनर् आपत्स्यसे सुखम् 12168019c न नित्यं लभते दुःखं न नित्यं लभते सुखम् 12168020a नालं सुखाय सुहृदो नालं दुःखाय शत्रवः 12168020c न च प्रज्ञालम् अर्थानां न सुखानाम् अलं धनम् 12168021a न बुद्धिर् धनलाभाय न जाड्यम् असमृद्धये 12168021c लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः 12168022a बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम् 12168022c दुर्बलं बलवन्तं च भागिनं भजते सुखम् 12168023a धेनुर् वत्सस्य गोपस्य स्वामिनस् तस्करस्य च 12168023c पयः पिबति यस् तस्या धेनुस् तस्येति निश्चयः 12168024a ये च मूढतमा लोके ये च बुद्धेः परं गताः 12168024c ते नराः सुखम् एधन्ते क्लिश्यत्य् अन्तरितो जनः 12168025a अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे 12168025c अन्त्यप्राप्तिं सुखाम् आहुर् दुःखम् अन्तरम् अन्तयोः 12168026a ये तु बुद्धिसुखं प्राप्ता द्वंद्वातीता विमत्सराः 12168026c तान् नैवार्था न चानर्था व्यथयन्ति कदा चन 12168027a अथ ये बुद्धिम् अप्राप्ता व्यतिक्रान्ताश् च मूढताम् 12168027c ते ऽतिवेलं प्रहृष्यन्ति संतापम् उपयान्ति च 12168028a नित्यप्रमुदिता मूढा दिवि देवगणा इव 12168028c अवलेपेन महता परिदृब्धा विचेतसः 12168029a सुखं दुःखान्तम् आलस्यं दुःखं दाक्ष्यं सुखोदयम् 12168029c भूतिश् चैव श्रिया सार्धं दक्षे वसति नालसे 12168030a सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् 12168030c प्राप्तं प्राप्तम् उपासीत हृदयेनापराजितः 12168031a शोकस्थानसहस्राणि हर्षस्थानशतानि च 12168031c दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् 12168032a बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुम् अनसूयकम् 12168032c दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् 12168033a एतां बुद्धिं समास्थाय गुप्तचित्तश् चरेद् बुधः 12168033c उदयास्तमयज्ञं हि न शोकः स्प्रष्टुम् अर्हति 12168034a यन्निमित्तं भवेच् छोकस् त्रासो वा दुःखम् एव वा 12168034c आयासो वा यतोमूलस् तद् एकाङ्गम् अपि त्यजेत् 12168035a यद् यत् त्यजति कामानां तत् सुखस्याभिपूर्यते 12168035c कामानुसारी पुरुषः कामान् अनु विनश्यति 12168036a यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् 12168036c तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 12168037a पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम् 12168037c प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम् 12168038a एवम् एव किलैतानि प्रियाण्य् एवाप्रियाणि च 12168038c जीवेषु परिवर्तन्ते दुःखानि च सुखानि च 12168039a तद् एवं बुद्धिम् आस्थाय सुखं जीवेद् गुणान्वितः 12168039c सर्वान् कामाञ् जुगुप्सेत सङ्गान् कुर्वीत पृष्ठतः 12168039e वृत्त एष हृदि प्रौढो मृत्युर् एष मनोमयः 12168040a यदा संहरते कामान् कूर्मो ऽङ्गानीव सर्वशः 12168040c तदात्मज्योतिर् आत्मा च आत्मन्य् एव प्रसीदति 12168041a किं चिद् एव ममत्वेन यदा भवति कल्पितम् 12168041c तद् एव परितापार्थं सर्वं संपद्यते तदा 12168042a न बिभेति यदा चायं यदा चास्मान् न बिभ्यति 12168042c यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा 12168043a उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये 12168043c प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि 12168044a यदा न कुरुते धीरः सर्वभूतेषु पापकम् 12168044c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12168045a या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः 12168045c यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम् 12168046a अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव 12168046c यथा सा कृच्छ्रकाले ऽपि लेभे धर्मं सनातनम् 12168047a संकेते पिङ्गला वेश्या कान्तेनासीद् विनाकृता 12168047c अथ कृच्छ्रगता शान्तां बुद्धिम् आस्थापयत् तदा 12168048 पिङ्गलोवाच 12168048a उन्मत्ताहम् अनुन्मत्तं कान्तम् अन्ववसं चिरम् 12168048c अन्तिके रमणं सन्तं नैनम् अध्यगमं पुरा 12168049a एकस्थूणं नवद्वारम् अपिधास्याम्य् अगारकम् 12168049c का हि कान्तम् इहायान्तम् अयं कान्तेति मंस्यते 12168050a अकामाः कामरूपेण धूर्ता नरकरूपिणः 12168050c न पुनर् वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि 12168051a अनर्थो ऽपि भवत्य् अर्थो दैवात् पूर्वकृतेन वा 12168051c संबुद्धाहं निराकारा नाहम् अद्याजितेन्द्रिया 12168052a सुखं निराशः स्वपिति नैराश्यं परमं सुखम् 12168052c आशाम् अनाशां कृत्वा हि सुखं स्वपिति पिङ्गला 12168053 भीष्म उवाच 12168053a एतैश् चान्यैश् च विप्रस्य हेतुमद्भिः प्रभाषितैः 12168053c पर्यवस्थापितो राजा सेनजिन् मुमुदे सुखम् 12169001 युधिष्ठिर उवाच 12169001a अतिक्रामति काले ऽस्मिन् सर्वभूतक्षयावहे 12169001c किं श्रेयः प्रतिपद्येत तन् मे ब्रूहि पितामह 12169002 भीष्म उवाच 12169002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12169002c पितुः पुत्रेण संवादं तन् निबोध युधिष्ठिर 12169003a द्विजातेः कस्य चित् पार्थ स्वाध्यायनिरतस्य वै 12169003c बभूव पुत्रो मेधावी मेधावी नाम नामतः 12169004a सो ऽब्रवीत् पितरं पुत्रः स्वाध्यायकरणे रतम् 12169004c मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः 12169005a धीरः किं स्वित् तात कुर्यात् प्रजानन्; क्षिप्रं ह्य् आयुर् भ्रश्यते मानवानाम् 12169005c पितस् तद् आचक्ष्व यथार्थयोगं; ममानुपूर्व्या येन धर्मं चरेयम् 12169006 पितोवाच 12169006a वेदान् अधीत्य ब्रह्मचर्येण पुत्र; पुत्रान् इच्छेत् पावनार्थं pitqNAm 12169006c अग्नीन् आधाय विधिवच् चेष्टयज्ञो; वनं प्रविश्याथ मुनिर् बुभूषेत् 12169007 पुत्र उवाच 12169007a एवम् अभ्याहते लोके समन्तात् परिवारिते 12169007c अमोघासु पतन्तीषु किं धीर इव भाषसे 12169008 पितोवाच 12169008a कथम् अभ्याहतो लोकः केन वा परिवारितः 12169008c अमोघाः काः पतन्तीह किं नु भीषयसीव माम् 12169009 पुत्र उवाच 12169009a मृत्युनाभ्याहतो लोको जरया परिवारितः 12169009c अहोरात्राः पतन्त्य् एते ननु कस्मान् न बुध्यसे 12169010a यदाहम् एतज् जानामि न मृत्युस् तिष्ठतीति ह 12169010c सो ऽहं कथं प्रतीक्षिष्ये जालेनापिहितश् चरन् 12169011a रात्र्यां रात्र्यां व्यतीतायाम् आयुर् अल्पतरं यदा 12169011c गाधोदके मत्स्य इव सुखं विन्देत कस् तदा 12169011e तद् एव वन्ध्यं दिवसम् इति विद्याद् विचक्षणः 12169012a अनवाप्तेषु कामेषु मृत्युर् अभ्येति मानवम् 12169012c शष्पाणीव विचिन्वन्तम् अन्यत्रगतमानसम् 12169012e वृकीवोरणम् आसाद्य मृत्युर् आदाय गच्छति 12169013a अद्यैव कुरु यच् छ्रेयो मा त्वा कालो ऽत्यगाद् अयम् 12169013c अकृतेष्व् एव कार्येषु मृत्युर् वै संप्रकर्षति 12169014a श्वःकार्यम् अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् 12169014c न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् 12169014e को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते 12169015a युवैव धर्मशीलः स्याद् अनिमित्तं हि जीवितम् 12169015c कृते धर्मे भवेत् कीर्तिर् इह प्रेत्य च वै सुखम् 12169016a मोहेन हि समाविष्टः पुत्रदारार्थम् उद्यतः 12169016c कृत्वा कार्यम् अकार्यं वा पुष्टिम् एषां प्रयच्छति 12169017a तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम् 12169017c सुप्तं व्याघ्रं महौघो वा मृत्युर् आदाय गच्छति 12169018a संचिन्वानकम् एवैकं कामानाम् अवितृप्तकम् 12169018c व्याघ्रः पशुम् इवादाय मृत्युर् आदाय गच्छति 12169019a इदं कृतम् इदं कार्यम् इदम् अन्यत् कृताकृतम् 12169019c एवम् ईहासुखासक्तं कृतान्तः कुरुते वशे 12169020a कृतानां फलम् अप्राप्तं कर्मणां फलसङ्गिनम् 12169020c क्षेत्रापणगृहासक्तं मृत्युर् आदाय गच्छति 12169021a मृत्युर् जरा च व्याधिश् च दुःखं चानेककारणम् 12169021c अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि 12169022a जातम् एवान्तको ऽन्ताय जरा चान्वेति देहिनम् 12169022c अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः 12169023a मृत्योर् वा गृहम् एवैतद् या ग्रामे वसतो रतिः 12169023c देवानाम् एष वै गोष्ठो यद् अरण्यम् इति श्रुतिः 12169024a निबन्धनी रज्जुर् एषा या ग्रामे वसतो रतिः 12169024c छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः 12169025a न हिंसयति यः प्राणान् मनोवाक्कायहेतुभिः 12169025c जीवितार्थापनयनैः कर्मभिर् न स बध्यते 12169026a न मृत्युसेनाम् आयान्तीं जातु कश् चित् प्रबाधते 12169026c ऋते सत्यम् असंत्याज्यं सत्ये ह्य् अमृतम् आश्रितम् 12169027a तस्मात् सत्यव्रताचारः सत्ययोगपरायणः 12169027c सत्यारामः समो दान्तः सत्येनैवान्तकं जयेत् 12169028a अमृतं चैव मृत्युश् च द्वयं देहे प्रतिष्ठितम् 12169028c मृत्युम् आपद्यते मोहात् सत्येनापद्यते ऽमृतम् 12169029a सो ऽहं ह्य् अहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः 12169029c समदुःखसुखः क्षेमी मृत्युं हास्याम्य् अमर्त्यवत् 12169030a शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः 12169030c वाङ्मनःकर्मयज्ञश् च भविष्याम्य् उदगायने 12169031a पशुयज्ञैः कथं हिंस्रैर् मादृशो यष्टुम् अर्हति 12169031c अन्तवद्भिर् उत प्राज्ञः क्षत्रयज्ञैः पिशाचवत् 12169032a यस्य वाङ्मनसी स्यातां सम्यक् प्रणिहिते सदा 12169032c तपस् त्यागश् च योगश् च स वै सर्वम् अवाप्नुयात् 12169033a नास्ति विद्यासमं चक्षुर् नास्ति विद्यासमं बलम् 12169033c नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् 12169034a आत्मन्य् एवात्मना जात आत्मनिष्ठो ऽप्रजो ऽपि वा 12169034c आत्मन्य् एव भविष्यामि न मां तारयति प्रजा 12169035a नैतादृशं ब्राह्मणस्यास्ति वित्तं; यथैकता समता सत्यता च 12169035c शीले स्थितिर् दण्डनिधानम् आर्जवं; ततस् ततश् चोपरमः क्रियाभ्यः 12169036a किं ते धनैर् बान्धवैर् वापि किं ते; किं ते दारैर् ब्राह्मण यो मरिष्यसि 12169036c आत्मानम् अन्विच्छ गुहां प्रविष्टं; पितामहस् ते क्व गतः पिता च 12169037 भीष्म उवाच 12169037a पुत्रस्यैतद् वचः श्रुत्वा तथाकार्षीत् पिता नृप 12169037c तथा त्वम् अपि वर्तस्व सत्यधर्मपरायणः 12170001 युधिष्ठिर उवाच 12170001a धनिनो वाधना ये च वर्तयन्ति स्वतन्त्रिणः 12170001c सुखदुःखागमस् तेषां कः कथं वा पितामह 12170002 भीष्म उवाच 12170002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12170002c शम्याकेन विमुक्तेन गीतं शान्तिगतेन ह 12170003a अब्रवीन् मां पुरा कश् चिद् ब्राह्मणस् त्यागम् आस्थितः 12170003c क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया 12170004a उत्पन्नम् इह लोके वै जन्मप्रभृति मानवम् 12170004c विविधान्य् उपवर्तन्ते दुःखानि च सुखानि च 12170005a तयोर् एकतरे मार्गे यद्य् एनम् अभिसंनयेत् 12170005c न सुखं प्राप्य संहृष्येन् न दुःखं प्राप्य संज्वरेत् 12170006a न वै चरसि यच् छ्रेय आत्मनो वा यद् ईहसे 12170006c अकामात्मापि हि सदा धुरम् उद्यम्य चैव हि 12170007a अकिंचनः परिपतन् सुखम् आस्वादयिष्यसि 12170007c अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि 12170008a आकिंचन्यं सुखं लोके पथ्यं शिवम् अनामयम् 12170008c अनमित्रम् अथो ह्य् एतद् दुर्लभं सुलभं सताम् 12170009a अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वशः 12170009c अवेक्षमाणस् त्री&l लोकान् न तुल्यम् उपलक्षये 12170010a आकिंचन्यं च राज्यं च तुलया समतोलयम् 12170010c अत्यरिच्यत दारिद्र्यं राज्याद् अपि गुणाधिकम् 12170011a आकिंचन्ये च राज्ये च विशेषः सुमहान् अयम् 12170011c नित्योद्विग्नो हि धनवान् मृत्योर् आस्यगतो यथा 12170012a नैवास्याग्निर् न चादित्यो न मृत्युर् न च दस्यवः 12170012c प्रभवन्ति धनज्यानिनिर्मुक्तस्य निराशिषः 12170013a तं वै सदा कामचरम् अनुपस्तीर्णशायिनम् 12170013c बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः 12170014a धनवान् क्रोधलोभाभ्याम् आविष्टो नष्टचेतनः 12170014c तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः 12170015a निर्दशंश् चाधरोष्ठं च क्रुद्धो दारुणभाषिता 12170015c कस् तम् इच्छेत् परिद्रष्टुं दातुम् इच्छति चेन् महीम् 12170016a श्रिया ह्य् अभीक्ष्णं संवासो मोहयत्य् अविचक्षणम् 12170016c सा तस्य चित्तं हरति शारदाभ्रम् इवानिलः 12170017a अथैनं रूपमानश् च धनमानश् च विन्दति 12170017c अभिजातो ऽस्मि सिद्धो ऽस्मि नास्मि केवलमानुषः 12170017e इत्य् एभिः कारणैस् तस्य त्रिभिश् चित्तं प्रसिच्यते 12170018a स प्रसिक्तमना भोगान् विसृज्य पितृसंचितान् 12170018c परिक्षीणः परस्वानाम् आदानं साधु मन्यते 12170019a तम् अतिक्रान्तमर्यादम् आददानं ततस् ततः 12170019c प्रतिषेधन्ति राजानो लुब्धा मृगम् इवेषुभिः 12170020a एवम् एतानि दुःखानि तानि तानीह मानवम् 12170020c विविधान्य् उपवर्तन्ते गात्रसंस्पर्शजानि च 12170021a तेषां परमदुःखानां बुद्ध्या भैषज्यम् आचरेत् 12170021c लोकधर्मं समाज्ञाय ध्रुवाणाम् अध्रुवैः सह 12170022a नात्यक्त्वा सुखम् आप्नोति नात्यक्त्वा विन्दते परम् 12170022c नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव 12170023a इत्य् एतद् धास्तिनपुरे ब्राह्मणेनोपवर्णितम् 12170023c शम्याकेन पुरा मह्यं तस्मात् त्यागः परो मतः 12171001 युधिष्ठिर उवाच 12171001a ईहमानः समारम्भान् यदि नासादयेद् धनम् 12171001c धनतृष्णाभिभूतश् च किं कुर्वन् सुखम् आप्नुयात् 12171002 भीष्म उवाच 12171002a सर्वसाम्यम् अनायासः सत्यवाक्यं च भारत 12171002c निर्वेदश् चाविवित्सा च यस्य स्यात् स सुखी नरः 12171003a एतान्य् एव पदान्य् आहुः पञ्च वृद्धाः प्रशान्तये 12171003c एष स्वर्गश् च धर्मश् च सुखं चानुत्तमं सताम् 12171004a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12171004c निर्वेदान् मङ्किना गीतं तन् निबोध युधिष्ठिर 12171005a ईहमानो धनं मङ्किर् भग्नेहश् च पुनः पुनः 12171005c केन चिद् धनशेषेण क्रीतवान् दम्यगोयुगम् 12171006a सुसंबद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ 12171006c आसीनम् उष्ट्रं मध्येन सहसैवाभ्यधावताम् 12171007a तयोः संप्राप्तयोर् उष्ट्रः स्कन्धदेशम् अमर्षणः 12171007c उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः 12171008a ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना 12171008c म्रियमाणौ च संप्रेक्ष्य मङ्किस् तत्राब्रवीद् इदम् 12171009a न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् 12171009c युक्तेन श्रद्धया सम्यग् ईहां समनुतिष्ठता 12171010a कृतस्य पूर्वं चानर्थैर् युक्तस्याप्य् अनुतिष्ठतः 12171010c इमं पश्यत संगत्या मम दैवम् उपप्लवम् 12171011a उद्यम्योद्यम्य मे दम्यौ विषमेणेव गच्छति 12171011c उत्क्षिप्य काकतालीयम् उन्माथेनेव जम्बुकः 12171012a मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम 12171012c शुद्धं हि दैवम् एवेदम् अतो नैवास्ति पौरुषम् 12171013a यदि वाप्य् उपपद्येत पौरुषं नाम कर्हि चित् 12171013c अन्विष्यमाणं तद् अपि दैवम् एवावतिष्ठते 12171014a तस्मान् निर्वेद एवेह गन्तव्यः सुखम् ईप्सता 12171014c सुखं स्वपिति निर्विण्णो निराशश् चार्थसाधने 12171015a अहो सम्यक् शुकेनोक्तं सर्वतः परिमुच्यता 12171015c प्रतिष्ठता महारण्यं जनकस्य निवेशनात् 12171016a यः कामान् प्राप्नुयात् सर्वान् यश् चैनान् केवलांस् त्यजेत् 12171016c प्रापणात् सर्वकामानां परित्यागो विशिष्यते 12171017a नान्तं सर्वविवित्सानां गतपूर्वो ऽस्ति कश् चन 12171017c शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते 12171018a निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक 12171018c असकृच् चासि निकृतो न च निर्विद्यसे तनो 12171019a यदि नाहं विनाश्यस् ते यद्य् एवं रमसे मया 12171019c मा मां योजय लोभेन वृथा त्वं वित्तकामुक 12171020a संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः 12171020c कदा विमोक्ष्यसे मूढ धनेहां धनकामुक 12171021a अहो नु मम बालिश्यं यो ऽहं क्रीडनकस् तव 12171021c किं नैव जातु पुरुषः परेषां प्रेष्यताम् इयात् 12171022a न पूर्वे नापरे जातु कामानाम् अन्तम् आप्नुवन् 12171022c त्यक्त्वा सर्वसमारम्भान् प्रतिबुद्धो ऽस्मि जागृमि 12171023a नूनं ते हृदयं काम वज्रसारमयं दृधम् 12171023c यद् अनर्थशताविष्टं शतधा न विदीर्यते 12171024a त्यजामि काम त्वां चैव यच् च किं चित् प्रियं तव 12171024c तवाहं सुखम् अन्विच्छन् नात्मन्य् उपलभे सुखम् 12171025a काम जानामि ते मूलं संकल्पात् किल जायसे 12171025c न त्वां संकल्पयिष्यामि समूलो न भविष्यसि 12171026a ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी 12171026c लब्धनाशो यथा मृत्युर् लब्धं भवति वा न वा 12171027a परेत्य यो न लभते ततो दुःखतरं नु किम् 12171027c न च तुष्यति लब्धेन भूय एव च मार्गति 12171028a अनुतर्षुल एवार्थः स्वादु गाङ्गम् इवोदकम् 12171028c मद्विलापनम् एतत् तु प्रतिबुद्धो ऽस्मि संत्यज 12171029a य इमं मामकं देहं भूतग्रामः समाश्रितः 12171029c स यात्व् इतो यथाकामं वसतां वा यथासुखम् 12171030a न युष्मास्व् इह मे प्रीतिः कामलोभानुसारिषु 12171030c तस्माद् उत्सृज्य सर्वान् वः सत्यम् एवाश्रयाम्य् अहम् 12171031a सर्वभूतान्य् अहं देहे पश्यन् मनसि चात्मनः 12171031c योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन् 12171032a विहरिष्याम्य् अनासक्तः सुखी लोकान् निरामयः 12171032c यथा मा त्वं पुनर् नैवं दुःखेषु प्रणिधास्यसि 12171033a त्वया हि मे प्रणुन्नस्य गतिर् अन्या न विद्यते 12171033c तृष्णाशोकश्रमाणां हि त्वं काम प्रभवः सदा 12171034a धननाशो ऽधिकं दुःखं मन्ये सर्वमहत्तरम् 12171034c ज्ञातयो ह्य् अवमन्यन्ते मित्राणि च धनच्युतम् 12171035a अवज्ञानसहस्रैस् तु दोषाः कष्टतराधने 12171035c धने सुखकला या च सापि दुःखैर् विधीयते 12171036a धनम् अस्येति पुरुषं पुरा निघ्नन्ति दस्यवः 12171036c क्लिश्यन्ति विविधैर् दण्डैर् नित्यम् उद्वेजयन्ति च 12171037a मन्दलोलुपता दुःखम् इति बुद्धं चिरान् मया 12171037c यद् यद् आलम्बसे काम तत् तद् एवानुरुध्यसे 12171038a अतत्त्वज्ञो ऽसि बालश् च दुस्तोषो ऽपूरणो ऽनलः 12171038c नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् 12171039a पातालम् इव दुष्पूरो मां दुःखैर् योक्तुम् इच्छसि 12171039c नाहम् अद्य समावेष्टुं शक्यः काम पुनस् त्वया 12171040a निर्वेदम् अहम् आसाद्य द्रव्यनाशाद् यदृच्छया 12171040c निर्वृतिं परमां प्राप्य नाद्य कामान् विचिन्तये 12171041a अतिक्लेशान् सहामीह नाहं बुध्याम्य् अबुद्धिमान् 12171041c निकृतो धननाशेन शये सर्वाङ्गविज्वरः 12171042a परित्यजामि काम त्वां हित्वा सर्वमनोगतीः 12171042c न त्वं मया पुनः काम नस्योतेनेव रंस्यसे 12171043a क्षमिष्ये ऽक्षममाणानां न हिंसिष्ये च हिंसितः 12171043c द्वेष्यम् उक्तः प्रियं वक्ष्याम्य् अनादृत्य तद् अप्रियम् 12171044a तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन् 12171044c न सकामं करिष्यामि त्वाम् अहं शत्रुम् आत्मनः 12171045a निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् 12171045c सर्वभूतदयां चैव विद्धि मां शरणागतम् 12171046a तस्मात् कामश् च लोभश् च तृष्णा कार्पण्यम् एव च 12171046c त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्य् अस्मि सांप्रतम् 12171047a प्रहाय कामं लोभं च क्रोधं पारुष्यम् एव च 12171047c नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्य् अनात्मवान् 12171048a यद् यत् त्यजति कामानां तत् सुखस्याभिपूर्यते 12171048c कामस्य वशगो नित्यं दुःखम् एव प्रपद्यते 12171049a कामान् व्युदस्य धुनुते यत् किं चित् पुरुषो रजः 12171049c कामक्रोधोद्भवं दुःखम् अह्रीर् अरतिर् एव च 12171050a एष ब्रह्मप्रविष्टो ऽहं ग्रीष्मे शीतम् इव ह्रदम् 12171050c शाम्यामि परिनिर्वामि सुखम् आसे च केवलम् 12171051a यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् 12171051c तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 12171052a आत्मना सप्तमं कामं हत्वा शत्रुम् इवोत्तमम् 12171052c प्राप्यावध्यं ब्रह्मपुरं राजेव स्याम् अहं सुखी 12171053a एतां बुद्धिं समास्थाय मङ्किर् निर्वेदम् आगतः 12171053c सर्वान् कामान् परित्यज्य प्राप्य ब्रह्म महत् सुखम् 12171054a दम्यनाशकृते मङ्किर् अमरत्वं किलागमत् 12171054c अच्छिनत् काममूलं स तेन प्राप महत् सुखम् 12171055a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12171055c गीतं विदेहराजेन जनकेन प्रशाम्यता 12171056a अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन 12171056c मिथिलायां प्रदीप्तायां न मे दह्यति किं चन 12171057a अत्रैवोदाहरन्तीमं बोध्यस्य पदसंचयम् 12171057c निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर 12171058a बोध्यं दान्तम् ऋषिं राजा नहुषः पर्यपृच्छत 12171058c निर्वेदाच् छान्तिम् आपन्नं शान्तं प्रज्ञानतर्पितम् 12171059a उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे 12171059c कां बुद्धिं समनुध्याय शान्तश् चरसि निर्वृतः 12171060 बोध्य उवाच 12171060a उपदेशेन वर्तामि नानुशास्मीह कं चन 12171060c लक्षणं तस्य वक्ष्ये ऽहं तत् स्वयं प्रविमृश्यताम् 12171061a पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने 12171061c इषुकारः कुमारी च षड् एते गुरवो मम 12172001 युधिष्ठिर उवाच 12172001a केन वृत्तेन वृत्तज्ञ वीतशोकश् चरेन् महीम् 12172001c किं च कुर्वन् नरो लोके प्राप्नोति परमां गतिम् 12172002 भीष्म उवाच 12172002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12172002c प्रह्रादस्य च संवादं मुनेर् आजगरस्य च 12172003a चरन्तं ब्राह्मणं कं चित् कल्यचित्तम् अनामयम् 12172003c पप्रच्छ राजन् प्रह्रादो बुद्धिमान् प्राज्ञसंमतः 12172004a स्वस्थः शक्तो मृदुर् दान्तो निर्विवित्सो ऽनसूयकः 12172004c सुवाग् बहुमतो लोके प्राज्ञश् चरसि बालवत् 12172005a नैव प्रार्थयसे लाभं नालाभेष्व् अनुशोचसि 12172005c नित्यतृप्त इव ब्रह्मन् न किं चिद् अवमन्यसे 12172006a स्रोतसा ह्रियमाणासु प्रजास्व् अविमना इव 12172006c धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे 12172007a नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे 12172007c इन्द्रियार्थान् अनादृत्य मुक्तश् चरसि साक्षिवत् 12172008a का नु प्रज्ञा श्रुतं वा किं वृत्तिर् वा का नु ते मुने 12172008c क्षिप्रम् आचक्ष्व मे ब्रह्मञ् श्रेयो यद् इह मन्यसे 12172009a अनुयुक्तः स मेधावी लोकधर्मविधानवित् 12172009c उवाच श्लक्ष्णया वाचा प्रह्रादम् अनपार्थया 12172010a पश्यन् प्रह्राद भूतानाम् उत्पत्तिम् अनिमित्ततः 12172010c ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे 12172011a स्वभावाद् एव संदृश्य वर्तमानाः प्रवृत्तयः 12172011c स्वभावनिरताः सर्वाः परितप्ये न केन चित् 12172012a पश्यन् प्रह्राद संयोगान् विप्रयोगपरायणान् 12172012c संचयांश् च विनाशान्तान् न क्व चिद् विदधे मनः 12172013a अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः 12172013c उत्पत्तिनिधनज्ञस्य किं कार्यम् अवशिष्यते 12172014a जलजानाम् अपि ह्य् अन्तं पर्यायेणोपलक्षये 12172014c महताम् अपि कायानां सूक्ष्माणां च महोदधौ 12172015a जङ्गमस्थावराणां च भूतानाम् असुराधिप 12172015c पार्थिवानाम् अपि व्यक्तं मृत्युं पश्यामि सर्वशः 12172016a अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम् 12172016c उत्तिष्ठति यथाकालं मृत्युर् बलवताम् अपि 12172017a दिवि संचरमाणानि ह्रस्वानि च महान्ति च 12172017c ज्योतींषि च यथाकालं पतमानानि लक्षये 12172018a इति भूतानि संपश्यन्न् अनुषक्तानि मृत्युना 12172018c सर्वसामान्यतो विद्वान् कृतकृत्यः सुखं स्वपे 12172019a सुमहान्तम् अपि ग्रासं ग्रसे लब्धं यदृच्छया 12172019c शये पुनर् अभुञ्जानो दिवसानि बहून्य् अपि 12172020a आस्रवत्य् अपि माम् अन्नं पुनर् बहुगुणं बहु 12172020c पुनर् अल्पगुणं स्तोकं पुनर् नैवोपपद्यते 12172021a कणान् कदा चित् खादामि पिण्याकम् अपि च ग्रसे 12172021c भक्षये शालिमांसानि भक्षांश् चोच्चावचान् पुनः 12172022a शये कदा चित् पर्यङ्के भूमाव् अपि पुनः शये 12172022c प्रासादे ऽपि च मे शय्या कदा चिद् उपपद्यते 12172023a धारयामि च चीराणि शाणीं क्षौमाजिनानि च 12172023c महार्हाणि च वासांसि धारयाम्य् अहम् एकदा 12172024a न संनिपतितं धर्म्यम् उपभोगं यदृच्छया 12172024c प्रत्याचक्षे न चाप्य् एनम् अनुरुध्ये सुदुर्लभम् 12172025a अचलम् अनिधनं शिवं विशोकं; शुचिम् अतुलं विदुषां मते निविष्टम् 12172025c अनभिमतम् असेवितं च मूढैर्; व्रतम् इदम् आजगरं शुचिश् चरामि 12172026a अचलितमतिर् अच्युतः स्वधर्मात्; परिमितसंसरणः परावरज्ञः 12172026c विगतभयकषायलोभमोहो; व्रतम् इदम् आजगरं शुचिश् चरामि 12172027a अनियतफलभक्ष्यभोज्यपेयं; विधिपरिणामविभक्तदेशकालम् 12172027c हृदयसुखम् असेवितं कदर्यैर्; व्रतम् इदम् आजगरं शुचिश् चरामि 12172028a इदम् इदम् इति तृष्णयाभिभूतं; जनम् अनवाप्तधनं विषीदमानम् 12172028c निपुणम् अनुनिशाम्य तत्त्वबुद्ध्या; व्रतम् इदम् आजगरं शुचिश् चरामि 12172029a बहुविधम् अनुदृश्य चार्थहेतोः; कृपणम् इहार्यम् अनार्यम् आश्रयन्तम् 12172029c उपशमरुचिर् आत्मवान् प्रशान्तो; व्रतम् इदम् आजगरं शुचिश् चरामि 12172030a सुखम् असुखम् अनर्थम् अर्थलाभं; रतिम् अरतिं मरणं च जीवितं च 12172030c विधिनियतम् अवेक्ष्य तत्त्वतो ऽहं; व्रतम् इदम् आजगरं शुचिश् चरामि 12172031a अपगतभयरागमोहदर्पो; धृतिमतिबुद्धिसमन्वितः प्रशान्तः 12172031c उपगतफलभोगिनो निशाम्य; व्रतम् इदम् आजगरं शुचिश् चरामि 12172032a अनियतशयनासनः प्रकृत्या; दमनियमव्रतसत्यशौचयुक्तः 12172032c अपगतफलसंचयः प्रहृष्टो; व्रतम् इदम् आजगरं शुचिश् चरामि 12172033a अभिगतम् असुखार्थम् ईहनार्थैर्; उपगतबुद्धिर् अवेक्ष्य चात्मसंस्थः 12172033c तृषितम् अनियतं मनो नियन्तुं; व्रतम् इदम् आजगरं शुचिश् चरामि 12172034a न हृदयम् अनुरुध्यते मनो वा; प्रियसुखदुर्लभताम् अनित्यतां च 12172034c तद् उभयम् उपलक्षयन्न् इवाहं; व्रतम् इदम् आजगरं शुचिश् चरामि 12172035a बहु कथितम् इदं हि बुद्धिमद्भिः; कविभिर् अभिप्रथयद्भिर् आत्मकीर्तिम् 12172035c इदम् इदम् इति तत्र तत्र तत् तत्; स्वपरमतैर् गहनं प्रतर्कयद्भिः 12172036a तद् अहम् अनुनिशाम्य विप्रयातं; पृथग् अभिपन्नम् इहाबुधैर् मनुष्यैः 12172036c अनवसितम् अनन्तदोषपारं; नृषु विहरामि विनीतरोषतृष्णः 12172037 भीष्म उवाच 12172037a अजगरचरितं व्रतं महात्मा; य इह नरो ऽनुचरेद् विनीतरागः 12172037c अपगतभयमन्युलोभमोहः; स खलु सुखी विहरेद् इमं विहारम् 12173001 युधिष्ठिर उवाच 12173001a बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह 12173001c नरस्य का प्रतिष्ठा स्याद् एतत् पृष्टो वदस्व मे 12173002 भीष्म उवाच 12173002a प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः 12173002c प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् 12173003a प्रज्ञया प्रापितार्थो हि बलिर् ऐश्वर्यसंक्षये 12173003c प्रह्रादो नमुचिर् मङ्किस् तस्याः किं विद्यते परम् 12173004a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12173004c इन्द्रकाश्यपसंवादं तन् निबोध युधिष्ठिर 12173005a वैश्यः कश् चिद् ऋषिं तात काश्यपं संशितव्रतम् 12173005c रथेन पातयाम् आस श्रीमान् दृप्तस् तपस्विनम् 12173006a आर्तः स पतितः क्रुद्धस् त्यक्त्वात्मानम् अथाब्रवीत् 12173006c मरिष्याम्य् अधनस्येह जीवितार्थो न विद्यते 12173007a तथा मुमूर्षुम् आसीनम् अकूजन्तम् अचेतसम् 12173007c इन्द्रः सृगालरूपेण बभाषे क्रुद्धमानसम् 12173008a मनुष्ययोनिम् इच्छन्ति सर्वभूतानि सर्वशः 12173008c मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति 12173009a मनुष्यो ब्राह्मणश् चासि श्रोत्रियश् चासि काश्यप 12173009c सुदुर्लभम् अवाप्यैतद् अदोषान् मर्तुम् इच्छसि 12173010a सर्वे लाभाः साभिमाना इति सत्या बत श्रुतिः 12173010c संतोषणीयरूपो ऽसि लोभाद् यद् अभिमन्यसे 12173011a अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः 12173011c पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै 12173012a न पाणिलाभाद् अधिको लाभः कश् चन विद्यते 12173012c अपाणित्वाद् वयं ब्रह्मन् कण्टकान् नोद्धरामहे 12173013a अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली 12173013c उद्धरन्ति कृमीन् अङ्गाद् दशमानान् कषन्ति च 12173014a हिमवर्षातपानां च परित्राणानि कुर्वते 12173014c चेलम् अन्नं सुखं शय्यां निवातं चोपभुञ्जते 12173015a अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च 12173015c उपायैर् बहुभिश् चैव वश्यान् आत्मनि कुर्वते 12173016a ये खल्व् अजिह्वाः कृपणा अल्पप्राणा अपाणयः 12173016c सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने 12173017a दिष्ट्या त्वं न सृगालो वै न कृमिर् न च मूषकः 12173017c न सर्पो न च मण्डूको न चान्यः पापयोनिजः 12173018a एतावतापि लाभेन तोष्टुम् अर्हसि काश्यप 12173018c किं पुनर् यो ऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः 12173019a इमे मां कृमयो ऽदन्ति तेषाम् उद्धरणाय मे 12173019c नास्ति शक्तिर् अपाणित्वात् पश्यावस्थाम् इमां मम 12173020a अकार्यम् इति चैवेमं नात्मानं संत्यजाम्य् अहम् 12173020c नेतः पापीयसीं योनिं पतेयम् अपराम् इति 12173021a मध्ये वै पापयोनीनां सार्गाली याम् अहं गतः 12173021c पापीयस्यो बहुतरा इतो ऽन्याः पापयोनयः 12173022a जात्यैवैके सुखतराः सन्त्य् अन्ये भृशदुःखिताः 12173022c नैकान्तसुखम् एवेह क्व चित् पश्यामि कस्य चित् 12173023a मनुष्या ह्य् आढ्यतां प्राप्य राज्यम् इच्छन्त्य् अनन्तरम् 12173023c राज्याद् देवत्वम् इच्छन्ति देवत्वाद् इन्द्रताम् अपि 12173024a भवेस् त्वं यद्य् अपि त्व् आढ्यो न राजा न च दैवतम् 12173024c देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस् तथा सति 12173025a न तृप्तिः प्रियलाभे ऽस्ति तृष्णा नाद्भिः प्रशाम्यति 12173025c संप्रज्वलति सा भूयः समिद्भिर् इव पावकः 12173026a अस्त्य् एव त्वयि शोको वै हर्षश् चास्ति तथा त्वयि 12173026c सुखदुःखे तथा चोभे तत्र का परिदेवना 12173027a परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् 12173027c मूलं रुन्धीन्द्रियग्रामं शकुन्तान् इव पञ्जरे 12173028a न खल्व् अप्य् अरसज्ञस्य कामः क्व चन जायते 12173028c संस्पर्शाद् दर्शनाद् वापि श्रवणाद् वापि जायते 12173029a न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् 12173029c ताभ्यां चाभ्यधिको भक्ष्यो न कश् चिद् विद्यते क्व चित् 12173030a यानि चान्यानि दूरेषु भक्ष्यभोज्यानि काश्यप 12173030c येषाम् अभुक्तपूर्वं ते तेषाम् अस्मृतिर् एव च 12173031a अप्राशनम् असंस्पर्शम् असंदर्शनम् एव च 12173031c पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः 12173032a पाणिमन्तो धनैर् युक्ता बलवन्तो न संशयः 12173032c मनुष्या मानुषैर् एव दासत्वम् उपपादिताः 12173033a वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः 12173033c ते खल्व् अपि रमन्ते च मोदन्ते च हसन्ति च 12173034a अपरे बाहुबलिनः कृतविद्या मनस्विनः 12173034c जुगुप्सितां सुकृपणां पापां वृत्तिम् उपासते 12173035a उत्सहन्ते च ते वृत्तिम् अन्याम् अप्य् उपसेवितुम् 12173035c स्वकर्मणा तु नियतं भवितव्यं तु तत् तथा 12173036a न पुल्कसो न चण्डाल आत्मानं त्यक्तुम् इच्छति 12173036c असंतुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् 12173037a दृष्ट्वा कुणीन् पक्षहतान् मनुष्यान् आमयाविनः 12173037c सुसंपूर्णः स्वया योन्या लब्धलाभो ऽसि काश्यप 12173038a यदि ब्राह्मण देहस् ते निरातङ्को निरामयः 12173038c अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः 12173039a न केन चित् प्रवादेन सत्येनैवापहारिणा 12173039c धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुम् अर्हसि 12173040a यदि ब्रह्मञ् शृणोष्य् एतच् छ्रद्दधासि च मे वचः 12173040c वेदोक्तस्य च धर्मस्य फलं मुख्यम् अवाप्स्यसि 12173041a स्वाध्यायम् अग्निसंस्कारम् अप्रमत्तो ऽनुपालय 12173041c सत्यं दमं च दानं च स्पर्धिष्ठा मा च केन चित् 12173042a ये के चन स्वध्ययनाः प्राप्ता यजनयाजनम् 12173042c कथं ते जातु शोचेयुर् ध्यायेयुर् वाप्य् अशोभनम् 12173043a इच्छन्तस् ते विहाराय सुखं महद् अवाप्नुयुः 12173043c उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः 12173044a नक्षत्रेष्व् आसुरेष्व् अन्ये दुस्तीर्था दुर्मुहूर्तजाः 12173044c संपतन्त्य् आसुरीं योनिं यज्ञप्रसववर्जिताम् 12173045a अहम् आसं पण्डितको हैतुको वेदनिन्दकः 12173045c आन्वीक्षिकीं तर्कविद्याम् अनुरक्तो निरर्थिकाम् 12173046a हेतुवादान् प्रवदिता वक्ता संसत्सु हेतुमत् 12173046c आक्रोष्टा चाभिवक्ता च ब्रह्मयज्ञेषु वै द्विजान् 12173047a नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः 12173047c तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज 12173048a अपि जातु तथा तत् स्याद् अहोरात्रशतैर् अपि 12173048c यद् अहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः 12173049a संतुष्टश् चाप्रमत्तश् च यज्ञदानतपोरतिः 12173049c ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा 12173050a ततः स मुनिर् उत्थाय काश्यपस् तम् उवाच ह 12173050c अहो बतासि कुशलो बुद्धिमान् इति विस्मितः 12173051a समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा 12173051c ददर्श चैनं देवानाम् इन्द्रं देवं शचीपतिम् 12173052a ततः संपूजयाम् आस काश्यपो हरिवाहनम् 12173052c अनुज्ञातश् च तेनाथ प्रविवेश स्वम् आश्रमम् 12174001 युधिष्ठिर उवाच 12174001a यद्य् अस्ति दत्तम् इष्टं वा तपस् तप्तं तथैव च 12174001c गुरूणां चापि शुश्रूषा तन् मे ब्रूहि पितामह 12174002 भीष्म उवाच 12174002a आत्मनानर्थयुक्तेन पापे निविशते मनः 12174002c स कर्म कलुषं कृत्वा क्लेशे महति धीयते 12174003a दुर्भिक्षाद् एव दुर्भिक्षं क्लेशात् क्लेशं भयाद् भयम् 12174003c मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः 12174004a उत्सवाद् उत्सवं यान्ति स्वर्गात् स्वर्गं सुखात् सुखम् 12174004c श्रद्दधानाश् च दान्ताश् च धनाढ्याः शुभकारिणः 12174005a व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च 12174005c हस्तावापेन गच्छन्ति नास्तिकाः किम् अतः परम् 12174006a प्रियदेवातिथेयाश् च वदान्याः प्रियसाधवः 12174006c क्षेम्यम् आत्मवतां मार्गम् आस्थिता हस्तदक्षिणम् 12174007a पुलाका इव धान्येषु पुत्तिका इव पक्षिषु 12174007c तद्विधास् ते मनुष्येषु येषां धर्मो न कारणम् 12174008a सुशीघ्रम् अपि धावन्तं विधानम् अनुधावति 12174008c शेते सह शयानेन येन येन यथा कृतम् 12174009a उपतिष्ठति तिष्ठन्तं गच्छन्तम् अनुगच्छति 12174009c करोति कुर्वतः कर्म छायेवानुविधीयते 12174010a येन येन यथा यद् यत् पुरा कर्म समाचितम् 12174010c तत् तद् एव नरो भुङ्क्ते नित्यं विहितम् आत्मना 12174011a स्वकर्मफलविक्षिप्तं विधानपरिरक्षितम् 12174011c भूतग्रामम् इमं कालः समन्तात् परिकर्षति 12174012a अचोद्यमानानि यथा पुष्पाणि च फलानि च 12174012c स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् 12174013a संमानश् चावमानश् च लाभालाभौ क्षयोदयौ 12174013c प्रवृत्ता विनिवर्तन्ते विधानान्ते पुनः पुनः 12174014a आत्मना विहितं दुःखम् आत्मना विहितं सुखम् 12174014c गर्भशय्याम् उपादाय भुज्यते पौर्वदेहिकम् 12174015a बालो युवा च वृद्धश् च यत् करोति शुभाशुभम् 12174015c तस्यां तस्याम् अवस्थायां भुङ्क्ते जन्मनि जन्मनि 12174016a यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् 12174016c तथा पूर्वकृतं कर्म कर्तारम् अनुगच्छति 12174017a समुन्नम् अग्रतो वस्त्रं पश्चाच् छुध्यति कर्मणा 12174017c उपवासैः प्रतप्तानां दीर्घं सुखम् अनन्तकम् 12174018a दीर्घकालेन तपसा सेवितेन तपोवने 12174018c धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः 12174019a शकुनीनाम् इवाकाशे मत्स्यानाम् इव चोदके 12174019c पदं यथा न दृश्येत तथा ज्ञानविदां गतिः 12174020a अलम् अन्यैर् उपालम्भैः कीर्तितैश् च व्यतिक्रमैः 12174020c पेशलं चानुरूपं च कर्तव्यं हितम् आत्मनः 12175001 युधिष्ठिर उवाच 12175001a कुतः सृष्टम् इदं विश्वं जगत् स्थावरजङ्गमम् 12175001c प्रलये च कम् अभ्येति तन् मे ब्रूहि पितामह 12175002a ससागरः सगगनः सशैलः सबलाहकः 12175002c सभूमिः साग्निपवनो लोको ऽयं केन निर्मितः 12175003a कथं सृष्टानि भूतानि कथं वर्णविभक्तयः 12175003c शौचाशौचं कथं तेषां धर्माधर्माव् अथो कथम् 12175004a कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः 12175004c अस्माल् लोकाद् अमुं लोकं सर्वं शंसतु नो भवान् 12175005 भीष्म उवाच 12175005a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12175005c भृगुणाभिहितं श्रेष्ठं भरद्वाजाय पृच्छते 12175006a कैलासशिखरे दृष्ट्वा दीप्यमानम् इवौजसा 12175006c भृगुं महर्षिम् आसीनं भरद्वाजो ऽन्वपृच्छत 12175007a ससागरः सगगनः सशैलः सबलाहकः 12175007c सभूमिः साग्निपवनो लोको ऽयं केन निर्मितः 12175008a कथं सृष्टानि भूतानि कथं वर्णविभक्तयः 12175008c शौचाशौचं कथं तेषां धर्माधर्माव् अथो कथम् 12175009a कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः 12175009c परलोकम् इमं चापि सर्वं शंसतु नो भवान् 12175010a एवं स भगवान् पृष्टो भरद्वाजेन संशयम् 12175010c महर्षिर् ब्रह्मसंकाशः सर्वं तस्मै ततो ऽब्रवीत् 12175011a मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः 12175011c अनादिनिधनो देवस् तथाभेद्यो ऽजरामरः 12175012a अव्यक्त इति विख्यातः शाश्वतो ऽथाक्षरो ऽव्ययः 12175012c यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च 12175013a सो ऽसृजत् प्रथमं देवो महान्तं नाम नामतः 12175013c आकाशम् इति विख्यातं सर्वभूतधरः प्रभुः 12175014a आकाशाद् अभवद् वारि सलिलाद् अग्निमारुतौ 12175014c अग्निमारुतसंयोगात् ततः समभवन् मही 12175015a ततस् तेजोमयं दिव्यं पद्मं सृष्टं स्वयंभुवा 12175015c तस्मात् पद्मात् समभवद् ब्रह्मा वेदमयो निधिः 12175016a अहंकार इति ख्यातः सर्वभूतात्मभूतकृत् 12175016c ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः 12175017a शैलास् तस्यास्थिसंज्ञास् तु मेदो मांसं च मेदिनी 12175017c समुद्रास् तस्य रुधिरम् आकाशम् उदरं तथा 12175018a पवनश् चैव निःश्वासस् तेजो ऽग्निर् निम्नगाः सिराः 12175018c अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते 12175019a नभश् चोर्ध्वं शिरस् तस्य क्षितिः पादौ दिशो भुजौ 12175019c दुर्विज्ञेयो ह्य् अनन्तत्वात् सिद्धैर् अपि न संशयः 12175020a स एव भगवान् विष्णुर् अनन्त इति विश्रुतः 12175020c सर्वभूतात्मभूतस्थो दुर्विज्ञेयो ऽकृतात्मभिः 12175021a अहंकारस्य यः स्रष्टा सर्वभूतभवाय वै 12175021c यतः समभवद् विश्वं पृष्टो ऽहं यद् इह त्वया 12175022 भरद्वाज उवाच 12175022a गगनस्य दिशां चैव भूतलस्यानिलस्य च 12175022c कान्य् अत्र परिमाणानि संशयं छिन्धि मे ऽर्थतः 12175023 भृगुर् उवाच 12175023a अनन्तम् एतद् आकाशं सिद्धचारणसेवितम् 12175023c रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते 12175024a ऊर्ध्वं गतेर् अधस्तात् तु चन्द्रादित्यौ न दृश्यतः 12175024c तत्र देवाः स्वयं दीप्ता भास्वराश् चाग्निवर्चसः 12175025a ते चाप्य् अन्तं न पश्यन्ति नभसः प्रथितौजसः 12175025c दुर्गमत्वाद् अनन्तत्वाद् इति मे विद्धि मानद 12175026a उपरिष्टोपरिष्टात् तु प्रज्वलद्भिः स्वयंप्रभैः 12175026c निरुद्धम् एतद् आकाशम् अप्रमेयं सुरैर् अपि 12175027a पृथिव्यन्ते समुद्रास् तु समुद्रान्ते तमः स्मृतम् 12175027c तमसो ऽन्ते जलं प्राहुर् जलस्यान्ते ऽग्निर् एव च 12175028a रसातलान्ते सलिलं जलान्ते पन्नगाधिपः 12175028c तदन्ते पुनर् आकाशम् आकाशान्ते पुनर् जलम् 12175029a एवम् अन्तं भगवतः प्रमाणं सलिलस्य च 12175029c अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैर् अपि 12175030a अग्निमारुततोयानां वर्णाः क्षितितलस्य च 12175030c आकाशसदृशा ह्य् एते भिद्यन्ते तत्त्वदर्शनात् 12175031a पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च 12175031c त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा 12175031e अदृश्याय त्व् अगम्याय कः प्रमाणम् उदाहरेत् 12175032a सिद्धानां देवतानां च यदा परिमिता गतिः 12175032c तदा गौणम् अनन्तस्य नामानन्तेति विश्रुतम् 12175032e नामधेयानुरूपस्य मानसस्य महात्मनः 12175033a यदा तु दिव्यं तद्रूपं ह्रसते वर्धते पुनः 12175033c को ऽन्यस् तद् वेदितुं शक्तो यो ऽपि स्यात् तद्विधो ऽपरः 12175034a ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान् प्रभुः 12175034c ब्रह्मा धर्ममयः पूर्वः प्रजापतिर् अनुत्तमः 12175035 भरद्वाज उवाच 12175035a पुष्कराद् यदि संभूतो ज्येष्ठं भवति पुष्करम् 12175035c ब्रह्माणं पूर्वजं चाह भवान् संदेह एव मे 12175036 भृगुर् उवाच 12175036a मानसस्येह या मूर्तिर् ब्रह्मत्वं समुपागता 12175036c तस्यासनविधानार्थं पृथिवी पद्मम् उच्यते 12175037a कर्णिका तस्य पद्मस्य मेरुर् गगनम् उच्छ्रितः 12175037c तस्य मध्ये स्थितो लोकान् सृजते जगतः प्रभुः 12176001 भरद्वाज उवाच 12176001a प्रजाविसर्गं विविधं कथं स सृजते प्रभुः 12176001c मेरुमध्ये स्थितो ब्रह्मा तद् ब्रूहि द्विजसत्तम 12176002 भृगुर् उवाच 12176002a प्रजाविसर्गं विविधं मानसो मनसासृजत् 12176002c संधुक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् 12176003a यत् प्राणाः सर्वभूतानां वर्धन्ते येन च प्रजाः 12176003c परित्यक्ताश् च नश्यन्ति तेनेदं सर्वम् आवृतम् 12176004a पृथिवी पर्वता मेघा मूर्तिमन्तश् च ये परे 12176004c सर्वं तद् वारुणं ज्ञेयम् आपस् तस्तम्भिरे पुनः 12176005 भरद्वाज उवाच 12176005a कथं सलिलम् उत्पन्नं कथं चैवाग्निमारुतौ 12176005c कथं च मेदिनी सृष्टेत्य् अत्र मे संशयो महान् 12176006 भृगुर् उवाच 12176006a ब्रह्मकल्पे पुरा ब्रह्मन् ब्रह्मर्षीणां समागमे 12176006c लोकसंभवसंदेहः समुत्पन्नो महात्मनाम् 12176007a ते ऽतिष्ठन् ध्यानम् आलम्ब्य मौनम् आस्थाय निश्चलाः 12176007c त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः 12176008a तेषां धर्ममयी वाणी सर्वेषां श्रोत्रम् आगमत् 12176008c दिव्या सरस्वती तत्र संबभूव नभस्तलात् 12176009a पुरा स्तिमितनिःशब्दम् आकाशम् अचलोपमम् 12176009c नष्टचन्द्रार्कपवनं प्रसुप्तम् इव संबभौ 12176010a ततः सलिलम् उत्पन्नं तमसीवापरं तमः 12176010c तस्माच् च सलिलोत्पीडाद् उदतिष्ठत मारुतः 12176011a यथा भाजनम् अच्छिद्रं निःशब्दम् इव लक्ष्यते 12176011c तच् चाम्भसा पूर्यमाणं सशब्दं कुरुते ऽनिलः 12176012a तथा सलिलसंरुद्धे नभसो ऽन्ते निरन्तरे 12176012c भित्त्वार्णवतलं वायुः समुत्पतति घोषवान् 12176013a स एष चरते वायुर् अर्णवोत्पीडसंभवः 12176013c आकाशस्थानम् आसाद्य प्रशान्तिं नाधिगच्छति 12176014a तस्मिन् वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः 12176014c प्रादुर्भवत्य् ऊर्ध्वशिखः कृत्वा वितिमिरं नभः 12176015a अग्निः पवनसंयुक्तः खात् समुत्पतते जलम् 12176015c सो ऽग्निर् मारुतसंयोगाद् घनत्वम् उपपद्यते 12176016a तस्याकाशे निपतितः स्नेहस् तिष्ठति यो ऽपरः 12176016c स संघातत्वम् आपन्नो भूमित्वम् उपगच्छति 12176017a रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा 12176017c भूमिर् योनिर् इह ज्ञेया यस्यां सर्वं प्रसूयते 12177001 भरद्वाज उवाच 12177001a एते ते धातवः पञ्च ब्रह्मा यान् असृजत् पुरा 12177001c आवृता यैर् इमे लोका महाभूताभिसंज्ञितैः 12177002a यद् आसृजत् सहस्राणि भूतानां स महामतिः 12177002c पञ्चानाम् एव भूतत्वं कथं समुपपद्यते 12177003 भृगुर् उवाच 12177003a अमितानां महाशब्दो यान्ति भूतानि संभवम् 12177003c ततस् तेषां महाभूतशब्दो ऽयम् उपपद्यते 12177004a चेष्टा वायुः खम् आकाशम् ऊष्माग्निः सलिलं द्रवः 12177004c पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम् 12177005a इत्य् एतैः पञ्चभिर् भूतैर् युक्तं स्थावरजङ्गमम् 12177005c श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश् चेन्द्रियसंज्ञिताः 12177006 भरद्वाज उवाच 12177006a पञ्चभिर् यदि भूतैस् तु युक्ताः स्थावरजङ्गमाः 12177006c स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः 12177007a अनूष्मणाम् अचेष्टानां घनानां चैव तत्त्वतः 12177007c वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः 12177008a न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः 12177008c न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः 12177009a अद्रवत्वाद् अनग्नित्वाद् अभौमत्वाद् अवायुतः 12177009c आकाशस्याप्रमेयत्वाद् वृक्षाणां नास्ति भौतिकम् 12177010 भृगुर् उवाच 12177010a घनानाम् अपि वृक्षाणाम् आकाशो ऽस्ति न संशयः 12177010c तेषां पुष्पफले व्यक्तिर् नित्यं समुपलभ्यते 12177011a ऊष्मतो ग्लानपर्णानां त्वक् फलं पुष्पम् एव च 12177011c म्लायते चैव शीते न स्पर्शस् तेनात्र विद्यते 12177012a वाय्वग्न्यशनिनिष्पेषैः फलपुष्पं विशीर्यते 12177012c श्रोत्रेण गृह्यते शब्दस् तस्माच् छृण्वन्ति पादपाः 12177013a वल्ली वेष्टयते वृक्षं सर्वतश् चैव गच्छति 12177013c न ह्य् अदृष्टेश् च मार्गो ऽस्ति तस्मात् पश्यन्ति पादपाः 12177014a पुण्यापुण्यैस् तथा गन्धैर् धूपैश् च विविधैर् अपि 12177014c अरोगाः पुष्पिताः सन्ति तस्माज् जिघ्रन्ति पादपाः 12177015a पादैः सलिलपानं च व्याधीनाम् अपि दर्शनम् 12177015c व्याधिप्रतिक्रियत्वाच् च विद्यते रसनं द्रुमे 12177016a वक्त्रेणोत्पलनालेन यथोर्ध्वं जलम् आददेत् 12177016c तथा पवनसंयुक्तः पादैः पिबति पादपः 12177017a ग्रहणात् सुखदुःखस्य छिन्नस्य च विरोहणात् 12177017c जीवं पश्यामि वृक्षाणाम् अचैतन्यं न विद्यते 12177018a तेन तज् जलम् आदत्तं जरयत्य् अग्निमारुतौ 12177018c आहारपरिणामाच् च स्नेहो वृद्धिश् च जायते 12177019a जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः 12177019c प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते 12177020a त्वक् च मांसं तथास्थीनि मज्जा स्नायु च पञ्चमम् 12177020c इत्य् एतद् इह संख्यातं शरीरे पृथिवीमयम् 12177021a तेजो ऽग्निश् च तथा क्रोधश् चक्षुर् ऊष्मा तथैव च 12177021c अग्निर् जरयते चापि पञ्चाग्नेयाः शरीरिणः 12177022a श्रोत्रं घ्राणम् अथास्यं च हृदयं कोष्ठम् एव च 12177022c आकाशात् प्राणिनाम् एते शरीरे पञ्च धातवः 12177023a श्लेष्मा पित्तम् अथ स्वेदो वसा शोणितम् एव च 12177023c इत्य् आपः पञ्चधा देहे भवन्ति प्राणिनां सदा 12177024a प्राणात् प्रणीयते प्राणी व्यानाद् व्यायच्छते तथा 12177024c गच्छत्य् अपानो ऽवाक् चैव समानो हृद्य् अवस्थितः 12177025a उदानाद् उच्छ्वसिति च प्रतिभेदाच् च भाषते 12177025c इत्य् एते वायवः पञ्च चेष्टयन्तीह देहिनम् 12177026a भूमेर् गन्धगुणान् वेत्ति रसं चाद्भ्यः शरीरवान् 12177026c ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना 12177027a तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान् गुणान् 12177027c इष्टश् चानिष्टगन्धश् च मधुरः कटुर् एव च 12177028a निर्हारी संहतः स्निग्धो रूक्षो विशद एव च 12177028c एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः 12177029a शब्दः स्पर्शश् च रूपं च रसश् चापां गुणाः स्मृताः 12177029c रसज्ञानं तु वक्ष्यामि तन् मे निगदतः शृणु 12177030a रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः 12177030c मधुरो लवणस् तिक्तः कषायो ऽम्लः कटुस् तथा 12177030e एष षड्विधविस्तारो रसो वारिमयः स्मृतः 12177031a शब्दः स्पर्शश् च रूपं च त्रिगुणं ज्योतिर् उच्यते 12177031c ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् 12177032a ह्रस्वो दीर्घस् तथा स्थूलश् चतुरस्रो ऽणु वृत्तवान् 12177032c शुक्लः कृष्णस् तथा रक्तो नीलः पीतो ऽरुणस् तथा 12177032e एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः 12177033a शब्दस्पर्शौ तु विज्ञेयौ द्विगुणो वायुर् उच्यते 12177033c वायव्यस् तु गुणः स्पर्शः स्पर्शश् च बहुधा स्मृतः 12177034a कठिनश् चिक्कणः श्लक्ष्णः पिच्छलो मृदुदारुणः 12177034c उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च 12177034e एवं द्वादशविस्तारो वायव्यो गुण उच्यते 12177035a तत्रैकगुणम् आकाशं शब्द इत्य् एव तत् स्मृतम् 12177035c तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् 12177036a षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस् तथा 12177036c धैवतश् चापि विज्ञेयस् तथा चापि निषादकः 12177037a एष सप्तविधः प्रोक्तो गुण आकाशलक्षणः 12177037c त्रैस्वर्येण तु सर्वत्र स्थितो ऽपि पटहादिषु 12177038a आकाशजं शब्दम् आहुर् एभिर् वायुगुणैः सह 12177038c अव्याहतैश् चेतयते न वेत्ति विषमागतैः 12177039a आप्यायन्ते च ते नित्यं धातवस् तैस् तु धातुभिः 12177039c आपो ऽग्निर् मारुतश् चैव नित्यं जाग्रति देहिषु 12178001 भरद्वाज उवाच 12178001a पार्थिवं धातुम् आश्रित्य शारीरो ऽग्निः कथं भवेत् 12178001c अवकाशविशेषेण कथं वर्तयते ऽनिलः 12178002 भृगुर् उवाच 12178002a वायोर् गतिम् अहं ब्रह्मन् कीर्तयिष्यामि ते ऽनघ 12178002c प्राणिनाम् अनिलो देहान् यथा चेष्टयते बली 12178003a श्रितो मूर्धानम् अग्निस् तु शरीरं परिपालयन् 12178003c प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते 12178004a स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः 12178004c मनो बुद्धिर् अहंकारो भूतानि विषयाश् च सः 12178005a एवं त्व् इह स सर्वत्र प्राणेन परिपाल्यते 12178005c पृष्ठतश् च समानेन स्वां स्वां गतिम् उपाश्रितः 12178006a वस्तिमूलं गुदं चैव पावकं च समाश्रितः 12178006c वहन् मूत्रं पुरीषं चाप्य् अपानः परिवर्तते 12178007a प्रयत्ने कर्मणि बले य एकस् त्रिषु वर्तते 12178007c उदान इति तं प्राहुर् अध्यात्मविदुषो जनाः 12178008a संधिष्व् अपि च सर्वेषु संनिविष्टस् तथानिलः 12178008c शरीरेषु मनुष्याणां व्यान इत्य् उपदिश्यते 12178009a धातुष्व् अग्निस् तु विततः समानेन समीरितः 12178009c रसान् धातूंश् च दोषांश् च वर्तयन्न् अवतिष्ठति 12178010a अपानप्राणयोर् मध्ये प्राणापानसमाहितः 12178010c समन्वितः स्वधिष्ठानः सम्यक् पचति पावकः 12178011a आस्यं हि पायुसंयुक्तम् अन्ते स्याद् गुदसंज्ञितम् 12178011c स्रोतस् तस्मात् प्रजायन्ते सर्वस्रोतांसि देहिनाम् 12178012a प्राणानां संनिपाताच् च संनिपातः प्रजायते 12178012c ऊष्मा चाग्निर् इति ज्ञेयो यो ऽन्नं पचति देहिनाम् 12178013a अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते 12178013c स ऊर्ध्वम् आगम्य पुनः समुत्क्षिपति पावकम् 12178014a पक्वाशयस् त्व् अधो नाभेर् ऊर्ध्वम् आमाशयः स्थितः 12178014c नाभिमध्ये शरीरस्य सर्वे प्राणाः समाहिताः 12178015a प्रसृता हृदयात् सर्वे तिर्यग् ऊर्ध्वम् अधस् तथा 12178015c वहन्त्य् अन्नरसान् नाड्यो दश प्राणप्रचोदिताः 12178016a एष मार्गो ऽथ योगानां येन गच्छन्ति तत् पदम् 12178016c जितक्लमासना धीरा मूर्धन्य् आत्मानम् आदधुः 12178017a एवं सर्वेषु विहितः प्राणापानेषु देहिनाम् 12178017c तस्मिन् स्थितो नित्यम् अग्निः स्थाल्याम् इव समाहितः 12179001 भरद्वाज उवाच 12179001a यदि प्राणायते वायुर् वायुर् एव विचेष्टते 12179001c श्वसित्य् आभाषते चैव तस्माज् जीवो निरर्थकः 12179002a यद्य् ऊष्मभाव आग्नेयो वह्निना पच्यते यदि 12179002c अग्निर् जरयते चैव तस्माज् जीवो निरर्थकः 12179003a जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते 12179003c वायुर् एव जहात्य् एनम् ऊष्मभावश् च नश्यति 12179004a यदि वातोपमो जीवः संश्लेषो यदि वायुना 12179004c वायुमण्डलवद् दृश्यो गच्छेत् सह मरुद्गणैः 12179005a श्लेषो यदि च वातेन यदि तस्मात् प्रणश्यति 12179005c महार्णवविमुक्तत्वाद् अन्यत् सलिलभाजनम् 12179006a कूपे वा सलिलं दद्यात् प्रदीपं वा हुताशने 12179006c प्रक्षिप्तं नश्यति क्षिप्रं यथा नश्यत्य् असौ तथा 12179007a पञ्चसाधारणे ह्य् अस्मिञ् शरीरे जीवितं कुतः 12179007c येषाम् अन्यतरत्यागाच् चतुर्णां नास्ति संग्रहः 12179008a नश्यन्त्य् आपो ह्य् अनाहाराद् वायुर् उच्छ्वासनिग्रहात् 12179008c नश्यते कोष्ठभेदात् खम् अग्निर् नश्यत्य् अभोजनात् 12179009a व्याधिव्रणपरिक्लेशैर् मेदिनी चैव शीर्यते 12179009c पीडिते ऽन्यतरे ह्य् एषां संघातो याति पञ्चधा 12179010a तस्मिन् पञ्चत्वम् आपन्ने जीवः किम् अनुधावति 12179010c किं वेदयति वा जीवः किं शृणोति ब्रवीति वा 12179011a एषा गौः परलोकस्थं तारयिष्यति माम् इति 12179011c यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति 12179012a गौश् च प्रतिग्रहीता च दाता चैव समं यदा 12179012c इहैव विलयं यान्ति कुतस् तेषां समागमः 12179013a विहगैर् उपयुक्तस्य शैलाग्रात् पतितस्य वा 12179013c अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः 12179014a छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति 12179014c बीजान्य् अस्य प्रवर्तन्ते मृतः क्व पुनर् एष्यति 12179015a बीजमात्रं पुरा सृष्टं यद् एतत् परिवर्तते 12179015c मृता मृताः प्रणश्यन्ति बीजाद् बीजं प्रवर्तते 12180001 भृगुर् उवाच 12180001a न प्रणाशो ऽस्ति जीवानां दत्तस्य च कृतस्य च 12180001c याति देहान्तरं प्राणी शरीरं तु विशीर्यते 12180002a न शरीराश्रितो जीवस् तस्मिन् नष्टे प्रणश्यति 12180002c यथा समित्सु दग्धासु न प्रणश्यति पावकः 12180003 भरद्वाज उवाच 12180003a अग्नेर् यथा तथा तस्य यदि नाशो न विद्यते 12180003c इन्धनस्योपयोगान्ते स चाग्निर् नोपलभ्यते 12180004a नश्यतीत्य् एव जानामि शान्तम् अग्निम् अनिन्धनम् 12180004c गतिर् यस्य प्रमाणं वा संस्थानं वा न दृश्यते 12180005 भृगुर् उवाच 12180005a समिधाम् उपयोगान्ते सन्न् एवाग्निर् न दृश्यते 12180005c आकाशानुगतत्वाद् धि दुर्ग्रहः स निराश्रयः 12180006a तथा शरीरसंत्यागे जीवो ह्य् आकाशवत् स्थितः 12180006c न गृह्यते सुसूक्ष्मत्वाद् यथा ज्योतिर् न संशयः 12180007a प्राणान् धारयते ह्य् अग्निः स जीव उपधार्यताम् 12180007c वायुसंधारणो ह्य् अग्निर् नश्यत्य् उच्छ्वासनिग्रहात् 12180008a तस्मिन् नष्टे शरीराग्नौ शरीरं तद् अचेतनम् 12180008c पतितं याति भूमित्वम् अयनं तस्य हि क्षितिः 12180009a जङ्गमानां हि सर्वेषां स्थावराणां तथैव च 12180009c आकाशं पवनो ऽभ्येति ज्योतिस् तम् अनुगच्छति 12180009e तत्र त्रयाणाम् एकत्वं द्वयं भूमौ प्रतिष्ठितम् 12180010a यत्र खं तत्र पवनस् तत्राग्निर् यत्र मारुतः 12180010c अमूर्तयस् ते विज्ञेया आपो मूर्तास् तथा क्षितिः 12180011 भरद्वाज उवाच 12180011a यद्य् अग्निमारुतौ भूमिः खम् आपश् च शरीरिषु 12180011c जीवः किंलक्षणस् तत्रेत्य् एतद् आचक्ष्व मे ऽनघ 12180012a पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते 12180012c शरीरे प्राणिनां जीवं ज्ञातुम् इच्छामि यादृशम् 12180013a मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये 12180013c भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते 12180014a यद्य् अजीवं शरीरं तु पञ्चभूतसमन्वितम् 12180014c शारीरे मानसे दुःखे कस् तां वेदयते रुजम् 12180015a शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत् 12180015c महर्षे मनसि व्यग्रे तस्माज् जीवो निरर्थकः 12180016a सर्वं पश्यति यद् दृश्यं मनोयुक्तेन चक्षुषा 12180016c मनसि व्याकुले तद् धि पश्यन्न् अपि न पश्यति 12180017a न पश्यति न च ब्रूते न शृणोति न जिघ्रति 12180017c न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः 12180018a हृष्यति क्रुध्यति च कः शोचत्य् उद्विजते च कः 12180018c इच्छति ध्यायति द्वेष्टि वाचम् ईरयते च कः 12180019 भृगुर् उवाच 12180019a न पञ्चसाधारणम् अत्र किं चिच्; छरीरम् एको वहते ऽन्तरात्मा 12180019c स वेत्ति गन्धांश् च रसाञ् श्रुतिं च; स्पर्शं च रूपं च गुणाश् च ये ऽन्ये 12180020a पञ्चात्मके पञ्चगुणप्रदर्शी; स सर्वगात्रानुगतो ऽन्तरात्मा 12180020c स वेत्ति दुःखानि सुखानि चात्र; तद्विप्रयोगात् तु न वेत्ति देहः 12180021a यदा न रूपं न स्पर्शो नोष्मभावश् च पावके 12180021c तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति 12180022a अम्मयं सर्वम् एवेदम् आपो मूर्तिः शरीरिणाम् 12180022c तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत् 12180023a आत्मानं तं विजानीहि सर्वलोकहितात्मकम् 12180023c तस्मिन् यः संश्रितो देहे ह्य् अब्बिन्दुर् इव पुष्करे 12180024a क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् 12180024c तमो रजश् च सत्त्वं च विद्धि जीवगुणान् इमान् 12180025a सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् 12180025c ततः परं क्षेत्रविदं वदन्ति; प्रावर्तयद् यो भुवनानि सप्त 12180026a न जीवनाशो ऽस्ति हि देहभेदे; मिथ्यैतद् आहुर् मृत इत्य् अबुद्धाः 12180026c जीवस् तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः 12180027a एवं सर्वेषु भूतेषु गूढश् चरति संवृतः 12180027c दृश्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः 12180028a तं पूर्वापररात्रेषु युञ्जानः सततं बुधः 12180028c लघ्वाहारो विशुद्धात्मा पश्यत्य् आत्मानम् आत्मनि 12180029a चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् 12180029c प्रसन्नात्मात्मनि स्थित्वा सुखम् अक्षयम् अश्नुते 12180030a मानसो ऽग्निः शरीरेषु जीव इत्य् अभिधीयते 12180030c सृष्टिः प्रजापतेर् एषा भूताध्यात्मविनिश्चये 12181001 भृगुर् उवाच 12181001a असृजद् ब्राह्मणान् एव पूर्वं ब्रह्मा प्रजापतिः 12181001c आत्मतेजोभिनिर्वृत्तान् भास्कराग्निसमप्रभान् 12181002a ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम् 12181002c आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः 12181003a देवदानवगन्धर्वदैत्यासुरमहोरगाः 12181003c यक्षराक्षसनागाश् च पिशाचा मनुजास् तथा 12181004a ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च द्विजसत्तम 12181004c ये चान्ये भूतसंघानां संघास् तांश् चापि निर्ममे 12181005a ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः 12181005c वैश्यानां पीतको वर्णः शूद्राणाम् असितस् तथा 12181006 भरद्वाज उवाच 12181006a चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते 12181006c सर्वेषां खलु वर्णानां दृश्यते वर्णसंकरः 12181007a कामः क्रोधो भयं लोभः शोकश् चिन्ता क्षुधा श्रमः 12181007c सर्वेषां नः प्रभवति कस्माद् वर्णो विभज्यते 12181008a स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम् 12181008c तनुः क्षरति सर्वेषां कस्माद् वर्णो विभज्यते 12181009a जङ्गमानाम् असंख्येयाः स्थावराणां च जातयः 12181009c तेषां विविधवर्णानां कुतो वर्णविनिश्चयः 12181010 भृगुर् उवाच 12181010a न विशेषो ऽस्ति वर्णानां सर्वं ब्राह्मम् इदं जगत् 12181010c ब्रह्मणा पूर्वसृष्टं हि कर्मभिर् वर्णतां गतम् 12181011a कामभोगप्रियास् तीक्ष्णाः क्रोधनाः प्रियसाहसाः 12181011c त्यक्तस्वधर्मा रक्ताङ्गास् ते द्विजाः क्षत्रतां गताः 12181012a गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः 12181012c स्वधर्मं नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः 12181013a हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः 12181013c कृष्णाः शौचपरिभ्रष्टास् ते द्विजाः शूद्रतां गताः 12181014a इत्य् एतैः कर्मभिर् व्यस्ता द्विजा वर्णान्तरं गताः 12181014c धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते 12181015a वर्णाश् चत्वार एते हि येषां ब्राह्मी सरस्वती 12181015c विहिता ब्रह्मणा पूर्वं लोभात् त्व् अज्ञानतां गताः 12181016a ब्राह्मणा धर्मतन्त्रस्थास् तपस् तेषां न नश्यति 12181016c ब्रह्म धारयतां नित्यं व्रतानि नियमांस् तथा 12181017a ब्रह्म चैतत् पुरा सृष्टं ये न जानन्त्य् अतद्विदः 12181017c तेषां बहुविधास् त्व् अन्यास् तत्र तत्र हि जातयः 12181018a पिशाचा राक्षसाः प्रेता बहुधा म्लेच्छजातयः 12181018c प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः 12181019a प्रजा ब्राह्मणसंस्काराः स्वधर्मकृतनिश्चयाः 12181019c ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः 12181020a आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया 12181020c सा सृष्टिर् मानसी नाम धर्मतन्त्रपरायणा 12182001 भरद्वाज उवाच 12182001a ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम 12182001c वैश्यः शूद्रश् च विप्रर्षे तद् ब्रूहि वदतां वर 12182002 भृगुर् उवाच 12182002a जातकर्मादिभिर् यस् तु संस्कारैः संस्कृतः शुचिः 12182002c वेदाध्ययनसंपन्नः षट्सु कर्मस्व् अवस्थितः 12182003a शौचाचारस्थितः सम्यग् विघसाशी गुरुप्रियः 12182003c नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते 12182004a सत्यं दानं दमो ऽद्रोह आनृशंस्यं क्षमा घृणा 12182004c तपश् च दृश्यते यत्र स ब्राह्मण इति स्मृतः 12182005a क्षत्रजं सेवते कर्म वेदाध्ययनसंमतः 12182005c दानादानरतिर् यश् च स वै क्षत्रिय उच्यते 12182006a कृषिगोरक्ष्यवाणिज्यं यो विशत्य् अनिशं शुचिः 12182006c वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः 12182007a सर्वभक्षरतिर् नित्यं सर्वकर्मकरो ऽशुचिः 12182007c त्यक्तवेदस् त्व् अनाचारः स वै शूद्र इति स्मृतः 12182008a शूद्रे चैतद् भवेल् लक्ष्यं द्विजे चैतन् न विद्यते 12182008c न वै शूद्रो भवेच् छूद्रो ब्राह्मणो न च ब्राह्मणः 12182009a सर्वोपायैस् तु लोभस्य क्रोधस्य च विनिग्रहः 12182009c एतत् पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः 12182010a नित्यं क्रोधात् तपो रक्षेच् छ्रियं रक्षेत मत्सरात् 12182010c विद्यां मानावमानाभ्याम् आत्मानं तु प्रमादतः 12182011a यस्य सर्वे समारम्भा निराशीर्बन्धनास् त्व् इह 12182011c त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् 12182012a अहिंस्रः सर्वभूतानां मैत्रायणगतश् चरेत् 12182012c अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन् मनः 12182013a परिग्रहान् परित्यज्य भवेद् बुद्ध्या जितेन्द्रियः 12182013c अशोकं स्थानम् आतिष्ठेद् इह चामुत्र चाभयम् 12182014a तपोनित्येन दान्तेन मुनिना संयतात्मना 12182014c अजितं जेतुकामेन भाव्यं सङ्गेष्व् असङ्गिना 12182015a इन्द्रियैर् गृह्यते यद् यत् तत् तद् व्यक्तम् इति स्थितिः 12182015c अव्यक्तम् इति विज्ञेयं लिङ्गग्राह्यम् अतीन्द्रियम् 12182016a मनः प्राणे निगृह्णीयात् प्राणं ब्रह्मणि धारयेत् 12182016c निर्वाणाद् एव निर्वाणो न च किं चिद् विचिन्तयेत् 12182016e सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति 12182017a शौचेन सततं युक्तस् तथाचारसमन्वितः 12182017c सानुक्रोशश् च भूतेषु तद् द्विजातिषु लक्षणम् 12183001 भृगुर् उवाच 12183001a सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः 12183001c सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति 12183002a अनृतं तमसो रूपं तमसा नीयते ह्य् अधः 12183002c तमोग्रस्ता न पश्यन्ति प्रकाशं तमसावृतम् 12183003a स्वर्गः प्रकाश इत्य् आहुर् नरकं तम एव च 12183003c सत्यानृतात् तद् उभयं प्राप्यते जगतीचरैः 12183004a तत्र त्व् एवंविधा वृत्तिर् लोके सत्यानृता भवेत् 12183004c धर्माधर्मौ प्रकाशश् च तमो दुःखं सुखं तथा 12183005A तत्र यत् सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस् तत् सुखम् इति 12183005B तत्र यद् अनृतं सो ऽधर्मो यो ऽधर्मस् तत् तमो यत् तमस् तद् दुःखम् इति 12183006A अत्रोच्यते 12183006a शारीरैर् मानसैर् दुःखैः सुखैश् चाप्य् असुखोदयैः 12183006c लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः 12183007a तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः 12183007c सुखं ह्य् अनित्यं भूतानाम् इह लोके परत्र च 12183008a राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते 12183008c तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम् 12183009A तत् खलु द्विविधं सुखम् उच्यते शारीरं मानसं च 12183009B इह खल्व् अमुष्मिंश् च लोके सर्वारम्भप्रवृत्तयः सुखार्था अभिधीयन्ते 12183009C न ह्य् अतस् त्रिवर्गफलं विशिष्टतरम् अस्ति 12183009D स एष काम्यो गुणविशेषो धर्मार्थयोर् आरम्भस् तद्धेतुर् अस्योत्पत्तिः सुखप्रयोजना 12183010 भरद्वाज उवाच 12183010A यद् एतद् भवताभिहितं सुखानां परमाः स्त्रिय इति तन् न गृह्णीमः 12183010B न ह्य् एषाम् RSINAM महति स्थितानाम् अप्राप्य एष गुणविशेषो न चैनम् अभिलषन्ति 12183010C श्रूयते च भगवांस् त्रिलोककृद् ब्रह्मा प्रभुर् एकाकी तिष्ठति 12183010D ब्रह्मचारी न कामसुखेष्व् आत्मानम् अवदधाति 12183010E अपि च भगवान् विश्वेश्वर उमापतिः कामम् अभिवर्तमानम् अनङ्गत्वेन शमम् अनयत् 12183010F तस्माद् ब्रूमो न महात्मभिर् अयं प्रतिगृहीतो न त्व् एष तावद् विशिष्टो गुण इति नैतद् भगवतः प्रत्येमि 12183010G भगवता तूक्तं सुखानां परमाः स्त्रिय इति 12183010H लोकप्रवादो ऽपि च भवति द्विविधः फलोदयः सुकृतात् सुखम् अवाप्यते दुष्कृताद् दुःखम् इति 12183010I अत्रोच्यताम् 12183011 भृगुर् उवाच 12183011A अनृतात् खलु तमः प्रादुर्भूतं तमोग्रस्ता अधर्मम् एवानुवर्तन्ते न धर्मम् 12183011B क्रोधलोभमोहमानानृतादिभिर् अवच्छन्ना न खल्व् अस्मि&l लोके न चामुत्र सुखम् आप्नुवन्ति 12183011C विविधव्याधिगणोपतापैर् अवकीर्यन्ते 12183011D वधबन्धरोगपरिक्लेशादिभिश् च क्षुत्पिपासाश्रमकृतैर् उपतापैर् उपतप्यन्ते 12183011E चण्डवातात्युष्णातिशीतकृतैश् च प्रतिभयैः शारीरैर् दुःखैर् उपतप्यन्ते 12183011F बन्धुधनविनाशविप्रयोगकृतैश् च मानसैः शोकैर् अभिभूयन्ते जरामृत्युकृतैश् चान्यैर् इति 12183012A यस् त्व् एतैः शारीरैर् मानसैर् दुःखैर् न स्पृश्यते स सुखं वेद 12183012B न चैते दोषाः स्वर्गे प्रादुर्भवन्ति 12183012C तत्र भवति खलु 12183013a सुसुखः पवनः स्वर्गे गन्धश् च सुरभिस् तथा 12183013c क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम् 12183014a नित्यम् एव सुखं स्वर्गे सुखं दुःखम् इहोभयम् 12183014c नरके दुःखम् एवाहुः समं तु परमं पदम् 12183015a पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः 12183015c पुमान् प्रजापतिस् तत्र शुक्रं तेजोमयं विदुः 12183016a इत्य् एतल् लोकनिर्माणं ब्रह्मणा विहितं पुरा 12183016c प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिर् आवृताः 12184001 भरद्वाज उवाच 12184001a दानस्य किं फलं प्राहुर् धर्मस्य चरितस्य च 12184001c तपसश् च सुतप्तस्य स्वाध्यायस्य हुतस्य च 12184002 भृगुर् उवाच 12184002a हुतेन शाम्यते पापं स्वाध्याये शान्तिर् उत्तमा 12184002c दानेन भोग इत्य् आहुस् तपसा सर्वम् आप्नुयात् 12184003a दानं तु द्विविधं प्राहुः परत्रार्थम् इहैव च 12184003c सद्भ्यो यद् दीयते किं चित् तत् परत्रोपतिष्ठति 12184004a असत्सु दीयते यत् तु तद् दानम् इह भुज्यते 12184004c यादृशं दीयते दानं तादृशं फलम् आप्यते 12184005 भरद्वाज उवाच 12184005a किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् 12184005c धर्मः कतिविधो वापि तद् भवान् वक्तुम् अर्हति 12184006 भृगुर् उवाच 12184006a स्वधर्मचरणे युक्ता ये भवन्ति मनीषिणः 12184006c तेषां धर्मफलावाप्तिर् यो ऽन्यथा स विमुह्यति 12184007 भरद्वाज उवाच 12184007a यद् एतच् चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा 12184007c तेषां स्वे स्वे य आचारास् तान् मे वक्तुम् इहार्हसि 12184008 भृगुर् उवाच 12184008A पूर्वम् एव भगवता लोकहितम् अनुतिष्ठता धर्मसंरक्षणार्थम् आश्रमाश् चत्वारो ऽभिनिर्दिष्टाः 12184008B तत्र गुरुकुलवासम् एव तावत् प्रथमम् आश्रमम् उदाहरन्ति 12184008C सम्यग् अत्र शौचसंस्कारविनयनियमप्रणीतो विनीतात्मा उभे संध्ये भास्कराग्निदैवतान्य् उपस्थाय विहाय तन्द्रालस्ये गुरोर् अभिवादनवेदाभ्यासश्रवणपवित्रीकृतान्तरात्मा त्रिषवणम् उपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषानित्यो भैक्षादिसर्वनिवेदितान्तरात्मा गुरुवचननिर्देशानुष्ठानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात् 12184009A भवति चात्र श्लोकः 12184009a गुरुं यस् तु समाराध्य द्विजो वेदम् अवाप्नुयात् 12184009c तस्य स्वर्गफलावाप्तिः सिध्यते चास्य मानसम् 12184010A गार्हस्थ्यं खलु द्वितीयम् आश्रमं वदन्ति 12184010B तस्य समुदाचारलक्षणं सर्वम् अनुव्याख्यास्यामः 12184010C समावृत्तानां सदाराणां सहधर्मचर्याफलार्थिनां गृहाश्रमो विधीयते 12184010D धर्मार्थकामावाप्तिर् ह्य् अत्र त्रिवर्गसाधनम् अवेक्ष्यागर्हितेन कर्मणा धनान्य् आदाय स्वाध्यायप्रकर्षोपलब्धेन ब्रह्मर्षिनिर्मितेन वा अद्रिसारगतेन वा हव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं प्रवर्तयेत् 12184010E तद् धि सर्वाश्रमाणां मूलम् उदाहरन्ति 12184010F गुरुकुलवासिनः परिव्राजका ये चान्ये संकल्पितव्रतनियमधर्मानुष्ठायिनस् तेषाम् अप्य् अत एव भिक्षाबलिसंविभागाः प्रवर्तन्ते 12184011A वानप्रस्थानां द्रव्योपस्कार इति प्रायशः खल्व् एते साधवः साधुपथ्यदर्शनाः स्वाध्यायप्रसङ्गिनस् तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति 12184011B तेषां प्रत्युत्थानाभिवादनानसूयावाक्प्रदानसौमुख्यशक्त्यासनशयनाभ्यवहारसत्क्रियाश् चेति 12184012A भवति चात्र श्लोकः 12184012a अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते 12184012c स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति 12184013A अपि चात्र यज्ञक्रियाभिर् देवताः प्रीयन्ते निवापेन पितरो वेदाभ्यासश्रवणधारणेन ऋषयः 12184013B अपत्योत्पादनेन प्रजापतिर् इति 12184014A श्लोकौ चात्र भवतः 12184014a वत्सलाः सर्वभूतानां वाच्याः श्रोत्रसुखा गिरः 12184014c परिवादोपघातौ च पारुष्यं चात्र गर्हितम् 12184015a अवज्ञानम् अहंकारो दम्भश् चैव विगर्हितः 12184015c अहिंसा सत्यम् अक्रोधः सर्वाश्रमगतं तपः 12184016A अपि चात्र माल्याभरणवस्त्राभ्यङ्गगन्धोपभोगनृत्तगीतवादित्रश्रुतिसुखनयनाभिरामसंदर्शनानां प्राप्तिर् भक्ष्यभोज्यपेयलेह्यचोष्याणाम् अभ्यवहार्याणां विविधानाम् उपभोगः स्वदारविहारसंतोषः कामसुखावाप्तिर् इति 12184017a त्रिवर्गगुणनिर्वृत्तिर् यस्य नित्यं गृहाश्रमे 12184017c स सुखान्य् अनुभूयेह शिष्टानां गतिम् आप्नुयात् 12184018a उञ्छवृत्तिर् गृहस्थो यः स्वधर्मचरणे रतः 12184018c त्यक्तकामसुखारम्भस् तस्य स्वर्गो न दुर्लभः 12185001 भृगुर् उवाच 12185001A वानप्रस्थाः खलु ऋषिधर्मम् अनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्रवणानि सुविविक्तेष्व् अरण्येषु मृगमहिषवराहसृमरगजाकीर्णेषु तपस्यन्तो ऽनुसंचरन्ति 12185001B त्यक्तग्राम्यवस्त्राहारोपभोगा वन्यौषधिमूलफलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नहोमबलिकालानुष्ठायिनः समित्कुशकुसुमोपहारहोमार्जनलब्धविश्रामाः शीतोष्णपवननिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्याविहितधर्मानुष्ठानहृतमांसशोणितास् त्वगस्थिभूता धृतिपराः सत्त्वयोगाच् छरीराण्य् उद्वहन्ति 12185002a यस् त्व् एतां नियतश् चर्यां ब्रह्मर्षिविहितां चरेत् 12185002c स दहेद् अग्निवद् दोषाञ् जयेल् लोकांश् च दुर्जयान् 12185003A परिव्राजकानां पुनर् आचारस् तद् यथा 12185003B विमुच्याग्निधनकलत्रपरिबर्हसङ्गान् आत्मनः स्नेहपाशान् अवधूय परिव्रजन्ति समलोष्टाश्मकाञ्चनास् त्रिवर्गप्रवृत्तेष्व् आरम्भेष्व् असक्तबुद्धयो ऽरिमित्रोदासीनेषु तुल्यवृत्तयः स्थावरजरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्मनःकर्मभिर् अनभिद्रोहिणो ऽनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्य् अनुचरन्तो वासार्थम् उपेयुर् नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामैकरात्रिकाः 12185003C प्रविश्य च प्राणधारणमात्रार्थं द्विजातीनां भवनान्य् असंकीर्णकर्मणाम् उपतिष्ठेयुः पात्रपतितायाचितभैक्षाः कामक्रोधदर्पमोहलोभकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति 12185004A भवति चात्र श्लोकः 12185004a अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः 12185004c न तस्य सर्वभूतेभ्यो भयम् उत्पद्यते क्व चित् 12185005a कृत्वाग्निहोत्रं स्वशरीरसंस्थं; शारीरम् अग्निं स्वमुखे जुहोति 12185005c यो भैक्षचर्योपगतैर् हविर्भिश्; चिताग्निनां स व्यतियाति लोकान् 12185006a मोक्षाश्रमं यः कुरुते यथोक्तं; शुचिः सुसंकल्पितबुद्धियुक्तः 12185006c अनिन्धनं ज्योतिर् इव प्रशान्तं; स ब्रह्मलोकं श्रयते द्विजातिः 12185007 भरद्वाज उवाच 12185007a अस्माल् लोकात् परो लोकः श्रूयते नोपलभ्यते 12185007c तम् अहं ज्ञातुम् इच्छामि तद् भवान् वक्तुम् अर्हति 12185008 भृगुर् उवाच 12185008a उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते 12185008c पुण्यः क्षेम्यश् च काम्यश् च स वरो लोक उच्यते 12185009a तत्र ह्य् अपापकर्माणः शुचयो ऽत्यन्तनिर्मलाः 12185009c लोभमोहपरित्यक्ता मानवा निरुपद्रवाः 12185010a स स्वर्गसदृशो देशस् तत्र ह्य् उक्ताः शुभा गुणाः 12185010c काले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च 12185011a न लोभः परदारेषु स्वदारनिरतो जनः 12185011c न चान्योन्यवधस् तत्र द्रव्येषु न च विस्मयः 12185011e परोक्षधर्मो नैवास्ति संदेहो नापि जायते 12185012a कृतस्य तु फलं तत्र प्रत्यक्षम् उपलभ्यते 12185012c शय्यायानासनोपेताः प्रासादभवनाश्रयाः 12185012e सर्वकामैर् वृताः के चिद् धेमाभरणभूषिताः 12185013a प्राणधारणमात्रं तु केषां चिद् उपपद्यते 12185013c श्रमेण महता के चित् कुर्वन्ति प्राणधारणम् 12185014a इह धर्मपराः के चित् के चिन् नैकृतिका नराः 12185014c सुखिता दुःखिताः के चिन् निर्धना धनिनो ऽपरे 12185015a इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते 12185015c लोभश् चार्थकृतो nqNAM येन मुह्यन्ति पण्डिताः 12185016a इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः 12185016c यस् तद् वेदोभयं प्राज्ञः पाप्मना न स लिप्यते 12185017a सोपधं निकृतिः स्तेयं परिवादो ऽभ्यसूयता 12185017c परोपघातो हिंसा च पैशुन्यम् अनृतं तथा 12185018a एतान् आसेवते यस् तु तपस् तस्य प्रहीयते 12185018c यस् त्व् एतान् नाचरेद् विद्वांस् तपस् तस्याभिवर्धते 12185019a कर्मभूमिर् इयं लोक इह कृत्वा शुभाशुभम् 12185019c शुभैः शुभम् अवाप्नोति कृत्वाशुभम् अतो ऽन्यथा 12185020a इह प्रजापतिः पूर्वं देवाः सर्षिगणास् तथा 12185020c इष्ट्वेष्टतपसः पूता ब्रह्मलोकम् उपाश्रिताः 12185021a उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः 12185021c इहत्यास् तत्र जायन्ते ये वै पुण्यकृतो जनाः 12185022a असत्कर्माणि कुर्वन्तस् तिर्यग्योनिषु चापरे 12185022c क्षीणायुषस् तथैवान्ये नश्यन्ति पृथिवीतले 12185023a अन्योन्यभक्षणे सक्ता लोभमोहसमन्विताः 12185023c इहैव परिवर्तन्ते न ते यान्त्य् उत्तरां दिशम् 12185024a ये गुरून् उपसेवन्ते नियता ब्रह्मचारिणः 12185024c पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः 12185025a इत्य् उक्तो ऽयं मया धर्मः संक्षेपाद् ब्रह्मनिर्मितः 12185025c धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् 12185026 भीष्म उवाच 12185026a इत्य् उक्तो भृगुणा राजन् भरद्वाजः प्रतापवान् 12185026c भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् 12185027a एष ते प्रभवो राजञ् जगतः संप्रकीर्तितः 12185027c निखिलेन महाप्राज्ञ किं भूयः श्रोतुम् इच्छसि 12186001 युधिष्ठिर उवाच 12186001a आचारस्य विधिं तात प्रोच्यमानं त्वयानघ 12186001c श्रोतुम् इच्छामि धर्मज्ञ सर्वज्ञो ह्य् असि मे मतः 12186002 भीष्म उवाच 12186002a दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः 12186002c असन्तो ह्य् अभिविख्याताः सन्तश् चाचारलक्षणाः 12186003a पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः 12186003c राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः 12186004a शौचम् आवश्यकं कृत्वा देवतानां च तर्पणम् 12186004c धर्मम् आहुर् मनुष्याणाम् उपस्पृश्य नदीं तरेत् 12186005a सूर्यं सदोपतिष्ठेत न स्वप्याद् भास्करोदये 12186005c सायं प्रातर् जपन् संध्यां तिष्ठेत् पूर्वां तथापराम् 12186006a पञ्चार्द्रो भोजनं कुर्यात् प्राङ्मुखो मौनम् आस्थितः 12186006c न निन्देद् अन्नभक्ष्यांश् च स्वाद्व् अस्वादु च भक्षयेत् 12186007a नार्द्रपाणिः समुत्तिष्ठेन् नार्द्रपादः स्वपेन् निशि 12186007c देवर्षिनारदप्रोक्तम् एतद् आचारलक्षणम् 12186008a शुचिकामम् अनड्वाहं देवगोष्ठं चतुष्पथम् 12186008c ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात् प्रदक्षिणम् 12186009a अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च 12186009c सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते 12186010a सायं प्रातर् मनुष्याणाम् अशनं देवनिर्मितम् 12186010c नान्तरा भोजनं दृष्टम् उपवासी तथा भवेत् 12186011a होमकाले तथा जुह्वन्न् ऋतुकाले तथा व्रजन् 12186011c अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत् 12186012a अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम् 12186012c उपासीत जनः सत्यं सत्यं सन्त उपासते 12186013a यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् 12186013c न भक्षयेद् वृथामांसं पृष्ठमांसं च वर्जयेत् 12186014a स्वदेशे परदेशे वा अतिथिं नोपवासयेत् 12186014c काम्यं कर्मफलं लब्ध्वा गुरूणाम् उपपादयेत् 12186015a गुरुभ्य आसनं देयं कर्तव्यं चाभिवादनम् 12186015c गुरून् अभ्यर्च्य युज्यन्ते आयुषा यशसा श्रिया 12186016a नेक्षेतादित्यम् उद्यन्तं न च नग्नां परस्त्रियम् 12186016c मैथुनं समये धर्म्यं गुह्यं चैव समाचरेत् 12186017a तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः 12186017c सर्वम् आर्यकृतं शौचं वालसंस्पर्शनानि च 12186018a दर्शने दर्शने नित्यं सुखप्रश्नम् उदाहरेत् 12186018c सायं प्रातश् च विप्राणां प्रदिष्टम् अभिवादनम् 12186019a देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे 12186019c स्वाध्याये भोजने चैव दक्षिणं पाणिम् उद्धरेत् 12186020a पण्यानां शोभनं पण्यं कृषीणां बाद्यते कृषिः 12186020c बहुकारं च सस्यानां वाह्ये वाह्यं तथा गवाम् 12186021a संपन्नं भोजने नित्यं पानीये तर्पणं तथा 12186021c सुशृतं पायसे ब्रूयाद् यवाग्वां कृसरे तथा 12186022a श्मश्रुकर्मणि संप्राप्ते क्षुते स्नाने ऽथ भोजने 12186022c व्याधितानां च सर्वेषाम् आयुष्यम् अभिनन्दनम् 12186023a प्रत्यादित्यं न मेहेत न पश्येद् आत्मनः शकृत् 12186023c सुतस्त्रिया च शयनं सहभोज्यं च वर्जयेत् 12186024a त्वंकारं नामधेयं च ज्येष्ठानां परिवर्जयेत् 12186024c अवराणां समानानाम् उभयेषां न दुष्यति 12186025a हृदयं पापवृत्तानां पापम् आख्याति वैकृतम् 12186025c ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने 12186026a ज्ञानपूर्वं कृतं पापं छादयन्त्य् अबहुश्रुताः 12186026c नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः 12186027a पापेन हि कृतं पापं पापम् एवानुवर्तते 12186027c धार्मिकेण कृतो धर्मः कर्तारम् अनुवर्तते 12186028a पापं कृतं न स्मरतीह मूढो; विवर्तमानस्य तद् एति कर्तुः 12186028c राहुर् यथा चन्द्रम् उपैति चापि; तथाबुधं पापम् उपैति कर्म 12186029a आशया संचितं द्रव्यं यत् काले नेह भुज्यते 12186029c तद् बुधा न प्रशंसन्ति मरणं न प्रतीक्षते 12186030a मानसं सर्वभूतानां धर्मम् आहुर् मनीषिणः 12186030c तस्मात् सर्वेषु भूतेषु मनसा शिवम् आचरेत् 12186031a एक एव चरेद् धर्मं नास्ति धर्मे सहायता 12186031c केवलं विधिम् आसाद्य सहायः किं करिष्यति 12186032a देवा योनिर् मनुष्याणां देवानाम् अमृतं दिवि 12186032c प्रेत्यभावे सुखं धर्माच् छश्वत् तैर् उपभुज्यते 12187001 युधिष्ठिर उवाच 12187001a अध्यात्मं नाम यद् इदं पुरुषस्येह चिन्त्यते 12187001c यद् अध्यात्मं यतश् चैतत् तन् मे ब्रूहि पितामह 12187002 भीष्म उवाच 12187002a अध्यात्मम् इति मां पार्थ यद् एतद् अनुपृच्छसि 12187002c तद् व्याख्यास्यामि ते तात श्रेयस्करतरं सुखम् 12187003a यज् ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति 12187003c फललाभश् च सद्यः स्यात् सर्वभूतहितं च तत् 12187004a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12187004c महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ 12187005a ततः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः 12187005c महाभूतानि भूतेषु सागरस्योर्मयो यथा 12187006a प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः 12187006c तद्वद् भूतानि भूतात्मा सृष्ट्वा संहरते पुनः 12187007a महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् 12187007c अकरोत् तेषु वैषम्यं तत् तु जीवो ऽनु पश्यति 12187008a शब्दः श्रोत्रं तथा खानि त्रयम् आकाशयोनिजम् 12187008c वायोस् त्वक्स्पर्शचेष्टाश् च वाग् इत्य् एतच् चतुष्टयम् 12187009a रूपं चक्षुस् तथा पक्तिस् त्रिविधं तेज उच्यते 12187009c रसः क्लेदश् च जिह्वा च त्रयो जलगुणाः स्मृताः 12187010a घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास् त्रयः 12187010c महाभूतानि पञ्चैव षष्ठं तु मन उच्यते 12187011a इन्द्रियाणि मनश् चैव विज्ञानान्य् अस्य भारत 12187011c सप्तमी बुद्धिर् इत्य् आहुः क्षेत्रज्ञः पुनर् अष्टमः 12187012a चक्षुर् आलोकनायैव संशयं कुरुते मनः 12187012c बुद्धिर् अध्यवसायाय क्षेत्रज्ञः साक्षिवत् स्थितः 12187013a ऊर्ध्वं पादतलाभ्यां यद् अर्वाग् ऊर्ध्वं च पश्यति 12187013c एतेन सर्वम् एवेदं विद्ध्य् अभिव्याप्तम् अन्तरम् 12187014a पुरुषे चेन्द्रियाणीह वेदितव्यानि कृत्स्नशः 12187014c तमो रजश् च सत्त्वं च विद्धि भावांस् तदाश्रयान् 12187015a एतां बुद्ध्वा नरो बुद्ध्या भूतानाम् आगतिं गतिम् 12187015c समवेक्ष्य शनैश् चैव लभते शमम् उत्तमम् 12187016a गुणान् नेनीयते बुद्धिर् बुद्धिर् एवेन्द्रियाण्य् अपि 12187016c मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः 12187017a इति तन्मयम् एवैतत् सर्वं स्थावरजङ्गमम् 12187017c प्रलीयते चोद्भवति तस्मान् निर्दिश्यते तथा 12187018a येन पश्यति तच् चक्षुः शृणोति श्रोत्रम् उच्यते 12187018c जिघ्रति घ्राणम् इत्य् आहू रसं जानाति जिह्वया 12187019a त्वचा स्पृशति च स्पर्शान् बुद्धिर् विक्रियते ऽसकृत् 12187019c येन संकल्पयत्य् अर्थं किं चिद् भवति तन् मनः 12187020a अधिष्ठानानि बुद्धेर् हि पृथग् अर्थानि पञ्चधा 12187020c पञ्चेन्द्रियाणि यान्य् आहुस् तान्य् अदृश्यो ऽधितिष्ठति 12187021a पुरुषाधिष्ठिता बुद्धिस् त्रिषु भावेषु वर्तते 12187021c कदा चिल् लभते प्रीतिं कदा चिद् अनुशोचति 12187022a न सुखेन न दुःखेन कदा चिद् अपि वर्तते 12187022c एवं नराणां मनसि त्रिषु भावेष्व् अवस्थिता 12187023a सेयं भावात्मिका भावांस् त्रीन् एतान् नातिवर्तते 12187023c सरितां सागरो भर्ता महावेलाम् इवोर्मिमान् 12187024a अतिभावगता बुद्धिर् भावे मनसि वर्तते 12187024c प्रवर्तमानं हि रजस् तद्भावम् अनुवर्तते 12187025a इन्द्रियाणि हि सर्वाणि प्रदर्शयति सा सदा 12187025c प्रीतिः सत्त्वं रजः शोकस् तमो मोहश् च ते त्रयः 12187026a ये ये च भावा लोके ऽस्मिन् सर्वेष्व् एतेषु ते त्रिषु 12187026c इति बुद्धिगतिः सर्वा व्याख्याता तव भारत 12187027a इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता 12187027c सत्त्वं रजस् तमश् चैव प्राणिनां संश्रिताः सदा 12187028a त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते 12187028c सात्त्विकी राजसी चैव तामसी चेति भारत 12187029a सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः 12187029c तमोगुणेन संयुक्तौ भवतो ऽव्यावहारिकौ 12187030a तत्र यत् प्रीतिसंयुक्तं काये मनसि वा भवेत् 12187030c वर्तते सात्त्विको भाव इत्य् अवेक्षेत तत् तदा 12187031a अथ यद् दुःखसंयुक्तम् अतुष्टिकरम् आत्मनः 12187031c प्रवृत्तं रज इत्य् एव तन्न् असंरभ्य चिन्तयेत् 12187032a अथ यन् मोहसंयुक्तम् अव्यक्तम् इव यद् भवेत् 12187032c अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् 12187033a प्रहर्षः प्रीतिर् आनन्दः सुखं संशान्तचित्तता 12187033c कथं चिद् अभिवर्तन्त इत्य् एते सात्त्विका गुणाः 12187034a अतुष्टिः परितापश् च शोको लोभस् तथाक्षमा 12187034c लिङ्गानि रजसस् तानि दृश्यन्ते हेत्वहेतुभिः 12187035a अभिमानस् तथा मोहः प्रमादः स्वप्नतन्द्रिता 12187035c कथं चिद् अभिवर्तन्ते विविधास् तामसा गुणाः 12187036a दूरगं बहुधागामि प्रार्थनासंशयात्मकम् 12187036c मनः सुनियतं यस्य स सुखी प्रेत्य चेह च 12187037a सत्त्वक्षेत्रज्ञयोर् एतद् अन्तरं पश्य सूक्ष्मयोः 12187037c सृजते तु गुणान् एक एको न सृजते गुणान् 12187038a मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सदा 12187038c अन्योन्यम् अन्यौ च यथा संप्रयोगस् तथा तयोः 12187039a पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा 12187039c यथा मत्स्यो जलं चैव संप्रयुक्तौ तथैव तौ 12187040a न गुणा विदुर् आत्मानं स गुणान् वेत्ति सर्वशः 12187040c परिद्रष्टा गुणानां च संस्रष्टा मन्यते सदा 12187041a इन्द्रियैस् तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः 12187041c निर्विचेष्टैर् अजानद्भिः परमात्मा प्रदीपवत् 12187042a सृजते हि गुणान् सत्त्वं क्षेत्रज्ञः परिपश्यति 12187042c संप्रयोगस् तयोर् एष सत्त्वक्षेत्रज्ञयोर् ध्रुवः 12187043a आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश् चन 12187043c सत्त्वं मनः संसृजति न गुणान् वै कदा चन 12187044a रश्मींस् तेषां स मनसा यदा सम्यङ् नियच्छति 12187044c तदा प्रकाशते ऽस्यात्मा घटे दीपो ज्वलन्न् इव 12187045a त्यक्त्वा यः प्राकृतं कर्म नित्यम् आत्मरतिर् मुनिः 12187045c सर्वभूतात्मभूतः स्यात् स गच्छेत् परमां गतिम् 12187046a यथा वारिचरः पक्षी लिप्यमानो न लिप्यते 12187046c एवम् एव कृतप्रज्ञो भूतेषु परिवर्तते 12187047a एवंस्वभावम् एवैतत् स्वबुद्ध्या विहरेन् नरः 12187047c अशोचन्न् अप्रहृष्यंश् च चरेद् विगतमत्सरः 12187048a स्वभावसिद्ध्या संसिद्धान् स नित्यं सृजते गुणान् 12187048c ऊर्णनाभिर् यथा स्रष्टा विज्ञेयास् तन्तुवद् गुणाः 12187049a प्रध्वस्ता न निवर्तन्ते निवृत्तिर् नोपलभ्यते 12187049c प्रत्यक्षेण परोक्षं तद् अनुमानेन सिध्यति 12187050a एवम् एके व्यवस्यन्ति निवृत्तिर् इति चापरे 12187050c उभयं संप्रधार्यैतद् अध्यवस्येद् यथामति 12187051a इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम् 12187051c विमुच्य सुखम् आसीत न शोचेच् छिन्नसंशयः 12187052a मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः 12187052c अवगाह्य सुविद्वंसो विद्धि ज्ञानम् इदं तथा 12187053a महानदीं हि पारज्ञस् तप्यते न तरन् यथा 12187053c एवं ये विदुर् अध्यात्मं कैवल्यं ज्ञानम् उत्तमम् 12187054a एतां बुद्ध्वा नरः सर्वां भूतानाम् आगतिं गतिम् 12187054c अवेक्ष्य च शनैर् बुद्ध्या लभते शं परं ततः 12187055a त्रिवर्गो यस्य विदितः प्राग्ज्योतिः स विमुच्यते 12187055c अन्विष्य मनसा युक्तस् तत्त्वदर्शी निरुत्सुकः 12187056a न चात्मा शक्यते द्रष्टुम् इन्द्रियेषु विभागशः 12187056c तत्र तत्र विसृष्टेषु दुर्जयेष्व् अकृतात्मभिः 12187057a एतद् बुद्ध्वा भवेद् बुद्धः किम् अन्यद् बुद्धलक्षणम् 12187057c विज्ञाय तद् धि मन्यन्ते कृतकृत्या मनीषिणः 12187058a न भवति विदुषां ततो भयं; यद् अविदुषां सुमहद् भयं भवेत् 12187058c न हि गतिर् अधिकास्ति कस्य चित्; सति हि गुणे प्रवदन्त्य् अतुल्यताम् 12187059a यत् करोत्य् अनभिसंधिपूर्वकं; तच् च निर्णुदति यत् पुरा कृतम् 12187059c नाप्रियं तद् उभयं कुतः प्रियं; तस्य तज् जनयतीह कुर्वतः 12187060a लोक आतुरजनान् विराविणस्; तत् तद् एव बहु पश्य शोचतः 12187060c तत्र पश्य कुशलान् अशोचतो; ये विदुस् तद् उभयं पदं सदा 12188001 भीष्म उवाच 12188001a हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम् 12188001c यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः 12188002a यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः 12188002c महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः 12188003a नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः 12188003c जन्मदोषपरिक्षीणाः स्वभावे पर्यवस्थिताः 12188004a निर्द्वंद्वा नित्यसत्त्वस्था विमुक्ता नित्यम् आश्रिताः 12188004c असङ्गीन्य् अविवादीनि मनःशान्तिकराणि च 12188005a तत्र स्वाध्यायसंश्लिष्टम् एकाग्रं धारयेन् मनः 12188005c पिण्डीकृत्येन्द्रियग्रामम् आसीनः काष्ठवन् मुनिः 12188006a शब्दं न विन्देच् छ्रोत्रेण स्पर्शं त्वचा न वेदयेत् 12188006c रूपं न चक्षुषा विद्याज् जिह्वया न रसांस् तथा 12188007a घ्रेयाण्य् अपि च सर्वाणि जह्याद् ध्यानेन योगवित् 12188007c पञ्चवर्गप्रमाथीनि नेच्छेच् चैतानि वीर्यवान् 12188008a ततो मनसि संसज्य पञ्चवर्गं विचक्षणः 12188008c समादध्यान् मनो भ्रान्तम् इन्द्रियैः सह पञ्चभिः 12188009a विसंचारि निरालम्बं पञ्चद्वारं चलाचलम् 12188009c पूर्वे ध्यानपथे धीरः समादध्यान् मनो ऽन्तरम् 12188010a इन्द्रियाणि मनश् चैव यदा पिण्डीकरोत्य् अयम् 12188010c एष ध्यानपथः पूर्वो मया समनुवर्णितः 12188011a तस्य तत् पूर्वसंरुद्धं मनःषष्ठम् अनन्तरम् 12188011c स्फुरिष्यति समुद्भ्रान्तं विद्युद् अम्बुधरे यथा 12188012a जलबिन्दुर् यथा लोलः पर्णस्थः सर्वतश् चलः 12188012c एवम् एवास्य तच् चित्तं भवति ध्यानवर्त्मनि 12188013a समाहितं क्षणं किं चिद् ध्यानवर्त्मनि तिष्ठति 12188013c पुनर् वायुपथं भ्रान्तं मनो भवति वायुवत् 12188014a अनिर्वेदो गतक्लेशो गततन्द्रीर् अमत्सरः 12188014c समादध्यात् पुनश् चेतो ध्यानेन ध्यानयोगवित् 12188015a विचारश् च वितर्कश् च विवेकश् चोपजायते 12188015c मुनेः समादधानस्य प्रथमं ध्यानम् आदितः 12188016a मनसा क्लिश्यमानस् तु समाधानं च कारयेत् 12188016c न निर्वेदं मुनिर् गच्छेत् कुर्याद् एवात्मनो हितम् 12188017a पांसुभस्मकरीषाणां यथा वै राशयश् चिताः 12188017c सहसा वारिणा सिक्ता न यान्ति परिभावनाम् 12188018a किं चित् स्निग्धं यथा च स्याच् छुष्कचूर्णम् अभावितम् 12188018c क्रमशस् तु शनैर् गच्छेत् सर्वं तत् परिभावनम् 12188019a एवम् एवेन्द्रियग्रामं शनैः संपरिभावयेत् 12188019c संहरेत् क्रमशश् चैव स सम्यक् प्रशमिष्यति 12188020a स्वयम् एव मनश् चैव पञ्चवर्गश् च भारत 12188020c पूर्वं ध्यानपथं प्राप्य नित्ययोगेन शाम्यति 12188021a न तत् पुरुषकारेण न च दैवेन केन चित् 12188021c सुखम् एष्यति तत् तस्य यद् एवं संयतात्मनः 12188022a सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि 12188022c गच्छन्ति योगिनो ह्य् एवं निर्वाणं तन् निरामयम् 12189001 युधिष्ठिर उवाच 12189001a चातुराश्रम्यम् उक्तं ते राजधर्मास् तथैव च 12189001c नानाश्रयाश् च बहव इतिहासाः पृथग्विधाः 12189002a श्रुतास् त्वत्तः कथाश् चैव धर्मयुक्ता महामते 12189002c संदेहो ऽस्ति तु कश् चिन् मे तद् भवान् वक्तुम् अर्हति 12189003a जापकानां फलावाप्तिं श्रोतुम् इच्छामि भारत 12189003c किं फलं जपताम् उक्तं क्व वा तिष्ठन्ति जापकाः 12189004a जपस्य च विधिं कृत्स्नं वक्तुम् अर्हसि मे ऽनघ 12189004c जापका इति किं चैतत् सांख्ययोगक्रियाविधिः 12189005a किं यज्ञविधिर् एवैष किम् एतज् जप्यम् उच्यते 12189005c एतन् मे सर्वम् आचक्ष्व सर्वज्ञो ह्य् असि मे मतः 12189006 भीष्म उवाच 12189006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12189006c यमस्य यत् पुरा वृत्तं कालस्य ब्राह्मणस्य च 12189007a संन्यास एव वेदान्ते वर्तते जपनं प्रति 12189007c वेदवादाभिनिर्वृत्ता शान्तिर् ब्रह्मण्य् अवस्थितौ 12189007e मार्गौ ताव् अप्य् उभाव् एतौ संश्रितौ न च संश्रितौ 12189008a यथा संश्रूयते राजन् कारणं चात्र वक्ष्यते 12189008c मनःसमाधिर् अत्रापि तथेन्द्रियजयः स्मृतः 12189009a सत्यम् अग्निपरीचारो विविक्तानां च सेवनम् 12189009c ध्यानं तपो दमः क्षान्तिर् अनसूया मिताशनम् 12189010a विषयप्रतिसंहारो मितजल्पस् तथा शमः 12189010c एष प्रवृत्तको धर्मो निवृत्तकम् अथो शृणु 12189011a यथा निवर्तते कर्म जपतो ब्रह्मचारिणः 12189011c एतत् सर्वम् अशेषेण यथोक्तं परिवर्जयेत् 12189011e त्रिविधं मार्गम् आसाद्य व्यक्ताव्यक्तम् अनाश्रयम् 12189012a कुशोच्चयनिषण्णः सन् कुशहस्तः कुशैः शिखी 12189012c चीरैः परिवृतस् तस्मिन् मध्ये छन्नः कुशैस् तथा 12189013a विषयेभ्यो नमस्कुर्याद् विषयान् न च भावयेत् 12189013c साम्यम् उत्पाद्य मनसो मनस्य् एव मनो दधत् 12189014a तद् धिया ध्यायति ब्रह्म जपन् वै संहितां हिताम् 12189014c संन्यस्यत्य् अथ वा तां वै समाधौ पर्यवस्थितः 12189015a ध्यानम् उत्पादयत्य् अत्र संहिताबलसंश्रयात् 12189015c शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान् 12189016a अरागमोहो निर्द्वंद्वो न शोचति न सज्जते 12189016c न कर्ताकरणीयानां न कार्याणाम् इति स्थितिः 12189017a न चाहंकारयोगेन मनः प्रस्थापयेत् क्व चित् 12189017c न चात्मग्रहणे युक्तो नावमानी न चाक्रियः 12189018a ध्यानक्रियापरो युक्तो ध्यानवान् ध्याननिश्चयः 12189018c ध्याने समाधिम् उत्पाद्य तद् अपि त्यजति क्रमात् 12189019a स वै तस्याम् अवस्थायां सर्वत्यागकृतः सुखी 12189019c निरीहस् त्यजति प्राणान् ब्राह्मीं संश्रयते तनुम् 12189020a अथ वा नेच्छते तत्र ब्रह्मकायनिषेवणम् 12189020c उत्क्रामति च मार्गस्थो नैव क्व चन जायते 12189021a आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः 12189021c अमृतं विरजःशुद्धम् आत्मानं प्रतिपद्यते 12190001 युधिष्ठिर उवाच 12190001a गतीनाम् उत्तमा प्राप्तिः कथिता जापकेष्व् इह 12190001c एकैवैषा गतिस् तेषाम् उत यान्त्य् अपराम् अपि 12190002 भीष्म उवाच 12190002a शृणुष्वावहितो राजञ् जापकानां गतिं विभो 12190002c यथा गच्छन्ति निरयम् अनेकं पुरुषर्षभ 12190003a यथोक्तम् एतत् पूर्वं यो नानुतिष्ठति जापकः 12190003c एकदेशक्रियश् चात्र निरयं स निगच्छति 12190004a अवज्ञानेन कुरुते न तुष्यति न शोचति 12190004c ईदृशो जापको याति निरयं नात्र संशयः 12190005a अहंकारकृतश् चैव सर्वे निरयगामिनः 12190005c परावमानी पुरुषो भविता निरयोपगः 12190006a अभिध्यापूर्वकं जप्यं कुरुते यश् च मोहितः 12190006c यत्राभिध्यां स कुरुते तं वै निरयम् ऋच्छति 12190007a अथैश्वर्यप्रवृत्तः सञ् जापकस् तत्र रज्यते 12190007c स एव निरयस् तस्य नासौ तस्मात् प्रमुच्यते 12190008a रागेण जापको जप्यं कुरुते तत्र मोहितः 12190008c यत्रास्य रागः पतति तत्र तत्रोपजायते 12190009a दुर्बुद्धिर् अकृतप्रज्ञश् चले मनसि तिष्ठति 12190009c चलाम् एव गतिं याति निरयं वाधिगच्छति 12190010a अकृतप्रज्ञको बालो मोहं गच्छति जापकः 12190010c स मोहान् निरयं याति तत्र गत्वानुशोचति 12190011a दृढग्राही करोमीति जप्यं जपति जापकः 12190011c न संपूर्णो न वा युक्तो निरयं सो ऽधिगच्छति 12190012 युधिष्ठिर उवाच 12190012a अनिमित्तं परं यत् तद् अव्यक्तं ब्रह्मणि स्थितम् 12190012c सद्भूतो जापकः कस्मात् स शरीरम् अथाविशेत् 12190013 भीष्म उवाच 12190013a दुष्प्रज्ञानेन निरया बहवः समुदाहृताः 12190013c प्रशस्तं जापकत्वं च दोषाश् चैते तदात्मकाः 12191001 युधिष्ठिर उवाच 12191001a कीदृशो जापको याति निरयं वर्णयस्व मे 12191001c कौतूहलं हि मे जातं तद् भवान् वक्तुम् अर्हति 12191002 भीष्म उवाच 12191002a धर्मस्यांशः प्रसूतो ऽसि धर्मिष्ठो ऽसि स्वभावतः 12191002c धर्ममूलाश्रयं वाक्यं शृणुष्वावहितो ऽनघ 12191003a अमूनि यानि स्थानानि देवानां परमात्मनाम् 12191003c नानासंस्थानवर्णानि नानारूपफलानि च 12191004a दिव्यानि कामचारीणि विमानानि सभास् तथा 12191004c आक्रीडा विविधा राजन् पद्मिन्यश् चामलोदकाः 12191005a चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः 12191005c मरुतां विश्वदेवानां साध्यानाम् अश्विनोर् अपि 12191006a रुद्रादित्यवसूनां च तथान्येषां दिवौकसाम् 12191006c एते वै निरयास् तात स्थानस्य परमात्मनः 12191007a अभयं चानिमित्तं च न च क्लेशभयावृतम् 12191007c द्वाभ्यां मुक्तं त्रिभिर् मुक्तम् अष्टाभिस् त्रिभिर् एव च 12191008a चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम् 12191008c अप्रहर्षम् अनानन्दम् अशोकं विगतक्लमम् 12191009a कालः संपच्यते तत्र न कालस् तत्र वै प्रभुः 12191009c स कालस्य प्रभू राजन् स्वर्गस्यापि तथेश्वरः 12191010a आत्मकेवलतां प्राप्तस् तत्र गत्वा न शोचति 12191010c ईदृशं परमं स्थानं निरयास् ते च तादृशाः 12191011a एते ते निरयाः प्रोक्ताः सर्व एव यथातथम् 12191011c तस्य स्थानवरस्येह सर्वे निरयसंज्ञिताः 12192001 युधिष्ठिर उवाच 12192001a कालमृत्युयमानां च ब्राह्मणस्य च सत्तम 12192001c विवादो व्याहृतः पूर्वं तद् भवान् वक्तुम् अर्हति 12192002 भीष्म उवाच 12192002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12192002c इक्ष्वाकोः सूर्यपुत्रस्य यद् वृत्तं ब्राह्मणस्य च 12192003a कालस्य मृत्योश् च तथा यद् वृत्तं तन् निबोध मे 12192003c यथा स तेषां संवादो यस्मिन् स्थाने ऽपि चाभवत् 12192004a ब्राह्मणो जापकः कश् चिद् धर्मवृत्तो महायशाः 12192004c षडङ्गविन् महाप्राज्ञः पैप्पलादिः स कौशिकः 12192005a तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च 12192005c वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः 12192006a सो ऽन्त्यं ब्राह्मं तपस् तेपे संहितां संयतो जपन् 12192006c तस्य वर्षसहस्रं तु नियमेन तथा गतम् 12192007a स देव्या दर्शितः साक्षात् प्रीतास्मीति तदा किल 12192007c जप्यम् आवर्तयंस् तूष्णीं न च तां किं चिद् अब्रवीत् 12192008a तस्यानुकम्पया देवी प्रीता समभवत् तदा 12192008c वेदमाता ततस् तस्य तज् जप्यं समपूजयत् 12192009a समाप्तजप्यस् तूत्थाय शिरसा पादयोस् तथा 12192009c पपात देव्या धर्मात्मा वचनं चेदम् अब्रवीत् 12192010a दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम 12192010c यदि वापि प्रसन्नासि जप्ये मे रमतां मनः 12192011 सावित्र्य् उवाच 12192011a किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते 12192011c प्रब्रूहि जपतां श्रेष्ठ सर्वं तत् ते भविष्यति 12192012 भीष्म उवाच 12192012a इत्य् उक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् 12192012c जप्यं प्रति ममेच्छेयं वर्धत्व् इति पुनः पुनः 12192013a मनसश् च समाधिर् मे वर्धेताहरहः शुभे 12192013c तत् तथेति ततो देवी मधुरं प्रत्यभाषत 12192014a इदं चैवापरं प्राह देवी तत्प्रियकाम्यया 12192014c निरयं नैव यातासि यत्र याता द्विजर्षभाः 12192015a यास्यसि ब्रह्मणः स्थानम् अनिमित्तम् अनिन्दितम् 12192015c साधये भविता चैतद् यत् त्वयाहम् इहार्थिता 12192016a नियतो जप चैकाग्रो धर्मस् त्वां समुपैष्यति 12192016c कालो मृत्युर् यमश् चैव समायास्यन्ति ते ऽन्तिकम् 12192016e भविता च विवादो ऽत्र तव तेषां च धर्मतः 12192017a एवम् उक्त्वा भगवती जगाम भवनं स्वकम् 12192017c ब्राह्मणो ऽपि जपन्न् आस्ते दिव्यं वर्षशतं तदा 12192018a समाप्ते नियमे तस्मिन्न् अथ विप्रस्य धीमतः 12192018c साक्षात् प्रीतस् तदा धर्मो दर्शयाम् आस तं द्विजम् 12192019 धर्म उवाच 12192019a द्विजाते पश्य मां धर्मम् अहं त्वां द्रष्टुम् आगतः 12192019c जप्यस्य च फलं यत् ते संप्राप्तं तच् च मे शृणु 12192020a जिता लोकास् त्वया सर्वे ये दिव्या ये च मानुषाः 12192020c देवानां निरयान् साधो सर्वान् उत्क्रम्य यास्यसि 12192021a प्राणत्यागं कुरु मुने गच्छ लोकान् यथेप्सितान् 12192021c त्यक्त्वात्मनः शरीरं च ततो लोकान् अवाप्स्यसि 12192022 ब्राह्मण उवाच 12192022a कृतं लोकैर् हि मे धर्म गच्छ च त्वं यथासुखम् 12192022c बहुदुःखसुखं देहं नोत्सृजेयम् अहं विभो 12192023 धर्म उवाच 12192023a अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुंगव 12192023c स्वर्ग आरोह्यतां विप्र किं वा ते रोचते ऽनघ 12192024 ब्राह्मण उवाच 12192024a न रोचये स्वर्गवासं विना देहाद् अहं विभो 12192024c गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना 12192025 धर्म उवाच 12192025a अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव 12192025c गच्छ लोकान् अरजसो यत्र गत्वा न शोचसि 12192026 ब्राह्मण उवाच 12192026a रमे जपन् महाभाग कृतं लोकैः सनातनैः 12192026c सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो 12192027 धर्म उवाच 12192027a यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज 12192027c एष कालस् तथा मृत्युर् यमश् च त्वाम् उपागताः 12192028 भीष्म उवाच 12192028a अथ वैवस्वतः कालो मृत्युश् च त्रितयं विभो 12192028c ब्राह्मणं तं महाभागम् उपागम्येदम् अब्रुवन् 12192029a तपसो ऽस्य सुतप्तस्य तथा सुचरितस्य च 12192029c फलप्राप्तिस् तव श्रेष्ठा यमो ऽहं त्वाम् उपब्रुवे 12192030a यथावद् अस्य जप्यस्य फलं प्राप्तस् त्वम् उत्तमम् 12192030c कालस् ते स्वर्गम् आरोढुं कालो ऽहं त्वाम् उपागतः 12192031a मृत्युं मा विद्धि धर्मज्ञ रूपिणं स्वयम् आगतम् 12192031c कालेन चोदितं विप्र त्वाम् इतो नेतुम् अद्य वै 12192032 ब्राह्मण उवाच 12192032a स्वागतं सूर्यपुत्राय कालाय च महात्मने 12192032c मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः 12192033 भीष्म उवाच 12192033a अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस् तत्र समागमे 12192033c अब्रवीत् परमप्रीतः स्वशक्त्या किं करोमि वः 12192034a तस्मिन्न् एवाथ काले तु तीर्थयात्राम् उपागतः 12192034c इक्ष्वाकुर् अगमत् तत्र समेता यत्र ते विभो 12192035a सर्वान् एव तु राजर्षिः संपूज्याभिप्रणम्य च 12192035c कुशलप्रश्नम् अकरोत् सर्वेषां राजसत्तमः 12192036a तस्मै सो ऽथासनं दत्त्वा पाद्यम् अर्घ्यं तथैव च 12192036c अब्रवीद् ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् 12192037a स्वागतं ते महाराज ब्रूहि यद् यद् इहेच्छसि 12192037c स्वशक्त्या किं करोमीह तद् भवान् प्रब्रवीतु मे 12192038 राजोवाच 12192038a राजाहं ब्राह्मणश् च त्वं यदि षट्कर्मसंस्थितः 12192038c ददामि वसु किं चित् ते प्रार्थितं तद् वदस्व मे 12192039 ब्राह्मण उवाच 12192039a द्विविधा ब्राह्मणा राजन् धर्मश् च द्विविधः स्मृतः 12192039c प्रवृत्तश् च निवृत्तश् च निवृत्तो ऽस्मि प्रतिग्रहात् 12192040a तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप 12192040c अहं न प्रतिगृह्णामि किम् इष्टं किं ददानि ते 12192040e ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् 12192041 राजोवाच 12192041a क्षत्रियो ऽहं न जानामि देहीति वचनं क्व चित् 12192041c प्रयच्छ युद्धम् इत्य् एवं वादिनः स्मो द्विजोत्तम 12192042 ब्राह्मण उवाच 12192042a तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप 12192042c अन्योन्यस्योत्तरं नास्ति यद् इष्टं तत् समाचर 12192043 राजोवाच 12192043a स्वशक्त्याहं ददानीति त्वया पूर्वं प्रभाषितम् 12192043c याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज 12192044 ब्राह्मण उवाच 12192044a युद्धं मम सदा वाणी याचतीति विकत्थसे 12192044c न च युद्धं मया सार्धं किमर्थं याचसे पुनः 12192045 राजोवाच 12192045a वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः 12192045c वाग्युद्धं तद् इदं तीव्रं मम विप्र त्वया सह 12192046 ब्राह्मण उवाच 12192046a सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम् 12192046c ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम् 12192047 राजोवाच 12192047a यत् तद् वर्षशतं पूर्णं जप्यं वै जपता त्वया 12192047c फलं प्राप्तं तत् प्रयच्छ मम दित्सुर् भवान् यदि 12192048 ब्राह्मण उवाच 12192048a परमं गृह्यतां तस्य फलं यज् जपितं मया 12192048c अर्धं त्वम् अविचारेण फलं तस्य समाप्नुहि 12192049a अथ वा सर्वम् एवेह जप्यकं मामकं फलम् 12192049c राजन् प्राप्नुहि कामं त्वं यदि सर्वम् इहेच्छसि 12192050 राजोवाच 12192050a कृतं सर्वेण भद्रं ते जप्यं यद् याचितं मया 12192050c स्वस्ति ते ऽस्तु गमिष्यामि किं च तस्य फलं वद 12192051 ब्राह्मण उवाच 12192051a फलप्राप्तिं न जानामि दत्तं यज् जपितं मया 12192051c अयं धर्मश् च कालश् च यमो मृत्युश् च साक्षिणः 12192052 राजोवाच 12192052a अज्ञातम् अस्य धर्मस्य फलं मे किं करिष्यति 12192052c प्राप्नोतु तत् फलं विप्रो नाहम् इच्छे ससंशयम् 12192053 ब्राह्मण उवाच 12192053a नाददे ऽपरवक्तव्यं दत्तं वाचा फलं मया 12192053c वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि 12192054a नाभिसंधिर् मया जप्ये कृतपूर्वः कथं चन 12192054c जप्यस्य राजशार्दूल कथं ज्ञास्याम्य् अहं फलम् 12192055a ददस्वेति त्वया चोक्तं ददामीति तथा मया 12192055c न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव 12192056a अथैवं वदतो मे ऽद्य वचनं न करिष्यसि 12192056c महान् अधर्मो भविता तव राजन् मृषाकृतः 12192057a न युक्तं तु मृषा वाणी त्वया वक्तुम् अरिंदम 12192057c तथा मयाप्य् अभ्यधिकं मृषा वक्तुं न शक्यते 12192058a संश्रुतं च मया पूर्वं ददानीत्य् अविचारितम् 12192058c तद् गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् 12192059a इहागम्य हि मां राजञ् जाप्यं फलम् अयाचिथाः 12192059c तन् मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरो ऽपि च 12192060a नायं लोको ऽस्ति न परो न च पूर्वान् स तारयेत् 12192060c कुत एवावरान् राजन् मृषावादपरायणः 12192061a न यज्ञाध्ययने दानं नियमास् तारयन्ति हि 12192061c तथा सत्यं परे लोके यथा वै पुरुषर्षभ 12192062a तपांसि यानि चीर्णानि चरिष्यसि च यत् तपः 12192062c समाः शतैः सहस्रैश् च तत् सत्यान् न विशिष्यते 12192063a सत्यम् एकाक्षरं ब्रह्म सत्यम् एकाक्षरं तपः 12192063c सत्यम् एकाक्षरो यज्ञः सत्यम् एकाक्षरं श्रुतम् 12192064a सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् 12192064c सत्याद् धर्मो दमश् चैव सर्वं सत्ये प्रतिष्ठितम् 12192065a सत्यं वेदास् तथाङ्गानि सत्यं यज्ञस् तथा विधिः 12192065c व्रतचर्यास् तथा सत्यम् ओंकारः सत्यम् एव च 12192066a प्राणिनां जननं सत्यं सत्यं संततिर् एव च 12192066c सत्येन वायुर् अभ्येति सत्येन तपते रविः 12192067a सत्येन चाग्निर् दहति स्वर्गः सत्ये प्रतिष्ठितः 12192067c सत्यं यज्ञस् तपो वेदाः स्तोभा मन्त्राः सरस्वती 12192068a तुलाम् आरोपितो धर्मः सत्यं चैवेति नः श्रुतम् 12192068c समां कक्षां धारयतो यतः सत्यं ततो ऽधिकम् 12192069a यतो धर्मस् ततः सत्यं सर्वं सत्येन वर्धते 12192069c किमर्थम् अनृतं कर्म कर्तुं राजंस् त्वम् इच्छसि 12192070a सत्ये कुरु स्थिरं भावं मा राजन्न् अनृतं कृथाः 12192070c कस्मात् त्वम् अनृतं वाक्यं देहीति कुरुषे ऽशुभम् 12192071a यदि जप्यफलं दत्तं मया नेषिष्यसे नृप 12192071c स्वधर्मेभ्यः परिभ्रष्टो लोकान् अनुचरिष्यसि 12192072a संश्रुत्य यो न दित्सेत याचित्वा यश् च नेच्छति 12192072c उभाव् आनृतिकाव् एतौ न मृषा कर्तुम् अर्हसि 12192073 राजोवाच 12192073a योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज 12192073c दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् 12192074 ब्राह्मण उवाच 12192074a न छन्दयामि ते राजन् नापि ते गृहम् आव्रजम् 12192074c इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् 12192075 धर्म उवाच 12192075a अविवादो ऽस्तु युवयोर् वित्तं मां धर्मम् आगतम् 12192075c द्विजो दानफलैर् युक्तो राजा सत्यफलेन च 12192076 स्वर्ग उवाच 12192076a स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयम् आगतम् 12192076c अविवादो ऽस्तु युवयोर् उभौ तुल्यफलौ युवाम् 12192077 राजोवाच 12192077a कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम् 12192077c विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम् 12192078 ब्राह्मण उवाच 12192078a बाल्ये यदि स्याद् अज्ञानान् मया हस्तः प्रसारितः 12192078c निवृत्तिलक्षणं धर्मम् उपासे संहितां जपन् 12192079a निवृत्तं मां चिरं राजन् विप्रं लोभयसे कथम् 12192079c स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप 12192079e तपःस्वाध्यायशीलो ऽहं निवृत्तश् च प्रतिग्रहात् 12192080 राजोवाच 12192080a यदि विप्र निसृष्टं ते जप्यस्य फलम् उत्तमम् 12192080c आवयोर् यत् फलं किं चित् सहितं नौ तद् अस्त्व् इह 12192081a द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः 12192081c यदि धर्मः श्रुतो विप्र सहैव फलम् अस्तु नौ 12192082a मा वा भूत् सहभोज्यं नौ मदीयं फलम् आप्नुहि 12192082c प्रतीच्छ मत्कृतं धर्मं यदि ते मय्य् अनुग्रहः 12192083 भीष्म उवाच 12192083a ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ 12192083c गृहीत्वान्योन्यम् आवेष्ट्य कुचेलाव् ऊचतुर् वचः 12192084a न मे धारयसीत्य् एको धारयामीति चापरः 12192084c इहास्ति नौ विवादो ऽयम् अयं राजानुशासकः 12192085a सत्यं ब्रवीम्य् अहम् इदं न मे धारयते भवान् 12192085c अनृतं वदसीह त्वम् ऋणं ते धारयाम्य् अहम् 12192086a ताव् उभौ भृशसंतप्तौ राजानम् इदम् ऊचतुः 12192086c परीक्ष्यतां यथा स्याव नावाम् इह विगर्हितौ 12192087 विरूप उवाच 12192087a धारयामि नरव्याघ्र विकृतस्येह गोः फलम् 12192087c ददतश् च न गृह्णाति विकृतो मे महीपते 12192088 विकृत उवाच 12192088a न मे धारयते किं चिद् विरूपो ऽयं नराधिप 12192088c मिथ्या ब्रवीत्य् अयं हि त्वा मिथ्याभासं नराधिप 12192089 राजोवाच 12192089a विरूप किं धारयते भवान् अस्य वदस्व मे 12192089c श्रुत्वा तथा करिष्यामीत्य् एवं मे धीयते मतिः 12192090 विरूप उवाच 12192090a शृणुष्वावहितो राजन् यथैतद् धारयाम्य् अहम् 12192090c विकृतस्यास्य राजर्षे निखिलेन नरर्षभ 12192091a अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ 12192091c धेनुर् विप्राय राजर्षे तपःस्वाध्यायशीलिने 12192092a तस्याश् चायं मया राजन् फलम् अभ्येत्य याचितः 12192092c विकृतेन च मे दत्तं विशूद्धेनान्तरात्मना 12192093a ततो मे सुकृतं कर्म कृतम् आत्मविशुद्धये 12192093c गावौ हि कपिले क्रीत्वा वत्सले बहुदोहने 12192094a ते चोञ्छवृत्तये राजन् मया समपवर्जिते 12192094c यथाविधि यथाश्रद्धं तद् अस्याहं पुनः प्रभो 12192095a इहाद्य वै गृहीत्वा तत् प्रयच्छे द्विगुणं फलम् 12192095c एकस्याः पुरुषव्याघ्र कः शुद्धः को ऽत्र दोषवान् 12192096a एवं विवदमानौ स्वस् त्वाम् इहाभ्यागतौ नृप 12192096c कुरु धर्मम् अधर्मं वा विनये नौ समाधय 12192097a यदि नेच्छति मे दानं यथा दत्तम् अनेन वै 12192097c भवान् अत्र स्थिरो भूत्वा मार्गे स्थापयतु प्रभुः 12192098 राजोवाच 12192098a दीयमानं न गृह्णासि ऋणं कस्मात् त्वम् अद्य वै 12192098c यथैव ते ऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम् 12192099 विकृत उवाच 12192099a दीयताम् इत्य् अनेनोक्तं ददानीति तथा मया 12192099c नायं मे धारयत्य् अत्र गम्यतां यत्र वाञ्छति 12192100 राजोवाच 12192100a ददतो ऽस्य न गृह्णासि विषमं प्रतिभाति मे 12192100c दण्ड्यो हि त्वं मम मतो नास्त्य् अत्र खलु संशयः 12192101 विकृत उवाच 12192101a मयास्य दत्तं राजर्षे गृह्णीयां तत् कथं पुनः 12192101c कामम् अत्रापराधो मे दण्ड्यम् आज्ञापय प्रभो 12192102 विरूप उवाच 12192102a दीयमानं यदि मया नेषिष्यसि कथं चन 12192102c नियंस्यति त्वा नृपतिर् अयं धर्मानुशासकः 12192103 विकृत उवाच 12192103a स्वं मया याचितेनेह दत्तं कथम् इहाद्य तत् 12192103c गृह्णीयां गच्छतु भवान् अभ्यनुज्ञां ददानि ते 12192104 ब्राह्मण उवाच 12192104a श्रुतम् एतत् त्वया राजन्न् अनयोः कथितं द्वयोः 12192104c प्रतिज्ञातं मया यत् ते तद् गृहाणाविचारितम् 12192105 राजोवाच 12192105a प्रस्तुतं सुमहत् कार्यम् आवयोर् गह्वरं यथा 12192105c जापकस्य दृढीकारः कथम् एतद् भविष्यति 12192106a यदि तावन् न गृह्णामि ब्राह्मणेनापवर्जितम् 12192106c कथं न लिप्येयम् अहं दोषेण महताद्य वै 12192107 भीष्म उवाच 12192107a तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः 12192107c नेदानीं माम् इहासाद्य राजधर्मो भवेन् मृषा 12192108a स्वधर्मः परिपाल्यश् च राज्ञाम् एष विनिश्चयः 12192108c विप्रधर्मश् च सुगुरुर् माम् अनात्मानम् आविशत् 12192109 ब्राह्मण उवाच 12192109a गृहाण धारये ऽहं ते याचितं ते श्रुतं मया 12192109c न चेद् ग्रहीष्यसे राजञ् शपिष्ये त्वां न संशयः 12192110 राजोवाच 12192110a धिग् राजधर्मं यस्यायं कार्यस्येह विनिश्चयः 12192110c इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेद् इति 12192111a एष पाणिर् अपूर्वं भो निक्षेपार्थं प्रसारितः 12192111c यन् मे धारयसे विप्र तद् इदानीं प्रदीयताम् 12192112 ब्राह्मण उवाच 12192112a संहितां जपता यावान् मया कश् चिद् गुणः कृतः 12192112c तत् सर्वं प्रतिगृह्णीष्व यदि किं चिद् इहास्ति मे 12192113 राजोवाच 12192113a जलम् एतन् निपतितं मम पाणौ द्विजोत्तम 12192113c समम् अस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् 12192114 विरूप उवाच 12192114a कामक्रोधौ विद्धि नौ त्वम् आवाभ्यां कारितो भवान् 12192114c समेति च यद् उक्तं ते समा लोकास् तवास्य च 12192115a नायं धारयते किं चिज् जिज्ञासा त्वत्कृते कृता 12192115c कालो धर्मस् तथा मृत्युः कामक्रोधौ तथा युवाम् 12192116a सर्वम् अन्योन्यनिकषे निघृष्टं पश्यतस् तव 12192116c गच्छ लोकाञ् जितान् स्वेन कर्मणा यत्र वाञ्छसि 12192117 भीष्म उवाच 12192117a जापकानां फलावाप्तिर् मया ते संप्रकीर्तिता 12192117c गतिः स्थानं च लोकाश् च जापकेन यथा जिताः 12192118a प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् 12192118c अथ वाग्निं समायाति सूर्यम् आविशते ऽपि वा 12192119a स तैजसेन भावेन यदि तत्राश्नुते रतिम् 12192119c गुणांस् तेषां समादत्ते रागेण प्रतिमोहितः 12192120a एवं सोमे तथा वायौ भूम्याकाशशरीरगः 12192120c सरागस् तत्र वसति गुणांस् तेषां समाचरन् 12192121a अथ तत्र विरागी स गच्छति त्व् अथ संशयम् 12192121c परम् अव्ययम् इच्छन् स तम् एवाविशते पुनः 12192122a अमृताच् चामृतं प्राप्तः शीतीभूतो निरात्मवान् 12192122c ब्रह्मभूतः स निर्द्वंद्वः सुखी शान्तो निरामयः 12192123a ब्रह्मस्थानम् अनावर्तम् एकम् अक्षरसंज्ञकम् 12192123c अदुःखम् अजरं शान्तं स्थानं तत् प्रतिपद्यते 12192124a चतुर्भिर् लक्षणैर् हीनं तथा षड्भिः सषोडशैः 12192124c पुरुषं समतिक्रम्य आकाशं प्रतिपद्यते 12192125a अथ वेच्छति रागात्मा सर्वं तद् अधितिष्ठति 12192125c यच् च प्रार्थयते तच् च मनसा प्रतिपद्यते 12192126a अथ वा वीक्षते लोकान् सर्वान् निरयसंस्थितान् 12192126c निःस्पृहः सर्वतो मुक्तस् तत्रैव रमते सुखी 12192127a एवम् एषा महाराज जापकस्य गतिर् यथा 12192127c एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि 12193001 युधिष्ठिर उवाच 12193001a किम् उत्तरं तदा तौ स्म चक्रतुस् तेन भाषिते 12193001c ब्राह्मणो वाथ वा राजा तन् मे ब्रूहि पितामह 12193002a अथ वा तौ गतौ तत्र यद् एतत् कीर्तितं त्वया 12193002c संवादो वा तयोः को ऽभूत् किं वा तौ तत्र चक्रतुः 12193003 भीष्म उवाच 12193003a तथेत्य् एवं प्रतिश्रुत्य धर्मं संपूज्य चाभिभो 12193003c यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः 12193004a पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः 12193004c सर्वान् संपूज्य शिरसा राजानं सो ऽब्रवीद् वचः 12193005a फलेनानेन संयुक्तो राजर्षे गच्छ पुण्यताम् 12193005c भवता चाभ्यनुज्ञातो जपेयं भूय एव हि 12193006a वरश् च मम पूर्वं हि देव्या दत्तो महाबल 12193006c श्रद्धा ते जपतो नित्यं भवितेति विशां पते 12193007 राजोवाच 12193007a यद्य् एवम् अफला सिद्धिः श्रद्धा च जपितुं तव 12193007c गच्छ विप्र मया सार्धं जापकं फलम् आप्नुहि 12193008 ब्राह्मण उवाच 12193008a कृतः प्रयत्नः सुमहान् सर्वेषां संनिधाव् इह 12193008c सह तुल्यफलौ चावां गच्छावो यत्र नौ गतिः 12193009 भीष्म उवाच 12193009a व्यवसायं तयोस् तत्र विदित्वा त्रिदशेश्वरः 12193009c सह देवैर् उपययौ लोकपालैस् तथैव च 12193010a साध्या विश्वे ऽथ मरुतो ज्योतींषि सुमहान्ति च 12193010c नद्यः शैलाः समुद्राश् च तीर्थानि विविधानि च 12193011a तपांसि संयोगविधिर् वेदाः स्तोभाः सरस्वती 12193011c नारदः पर्वतश् चैव विश्वावसुर् हहा हुहूः 12193012a गन्धर्वश् चित्रसेनश् च परिवारगणैर् युतः 12193012c नागाः सिद्धाश् च मुनयो देवदेवः प्रजापतिः 12193012e विष्णुः सहस्रशीर्षश् च देवो ऽचिन्त्यः समागमत् 12193013a अवाद्यन्तान्तरिक्षे च भेर्यस् तूर्याणि चाभिभो 12193013c पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम् 12193013e ननृतुश् चाप्सरःसंघास् तत्र तत्र समन्ततः 12193014a अथ स्वर्गस् तथा रूपी ब्राह्मणं वाक्यम् अब्रवीत् 12193014c संसिद्धस् त्वं महाभाग त्वं च सिद्धस् तथा नृप 12193015a अथ तौ सहितौ राजन्न् अन्योन्येन विधानतः 12193015c विषयप्रतिसंहारम् उभाव् एव प्रचक्रतुः 12193016a प्राणापानौ तथोदानं समानं व्यानम् एव च 12193016c एवं तान् मनसि स्थाप्य दधतुः प्राणयोर् मनः 12193017a उपस्थितकृतौ तत्र नासिकाग्रम् अधो भ्रुवौ 12193017c कुङ्कुण्यां चैव मनसा शनैर् धारयतः स्म तौ 12193018a निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ 12193018c जितासनौ तथाधाय मूर्धन्य् आत्मानम् एव च 12193019a तालुदेशम् अथोद्दाल्य ब्राह्मणस्य महात्मनः 12193019c ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा 12193020a हाहाकारस् ततो दिक्षु सर्वासु सुमहान् अभूत् 12193020c तज् ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत् तदा 12193021a ततः स्वागतम् इत्य् आह तत् तेजः स पितामहः 12193021c प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशां पते 12193022a भूयश् चैवापरं प्राह वचनं मधुरं स्म सः 12193022c जापकैस् तुल्यफलता योगानां नात्र संशयः 12193023a योगस्य तावद् एतेभ्यः फलं प्रत्यक्षदर्शनम् 12193023c जापकानां विशिष्टं तु प्रत्युत्थानं समाधिकम् 12193024a उष्यतां मयि चेत्य् उक्त्वाचेतयत् स ततः पुनः 12193024c अथास्य प्रविवेशास्यं ब्राह्मणो विगतज्वरः 12193025a राजाप्य् एतेन विधिना भगवन्तं पितामहम् 12193025c यथैव द्विजशार्दूलस् तथैव प्राविशत् तदा 12193026a स्वयंभुवम् अथो देवा अभिवाद्य ततो ऽब्रुवन् 12193026c जापकार्थम् अयं यत्नस् तदर्थं वयम् आगताः 12193027a कृतपूजाव् इमौ तुल्यं त्वया तुल्यफलाव् इमौ 12193027c योगजापकयोर् दृष्टं फलं सुमहद् अद्य वै 12193027e सर्वा&l लोकान् अतीत्यैतौ गच्छेतां यत्र वाञ्छितम् 12193028 ब्रह्मोवाच 12193028a महास्मृतिं पठेद् यस् तु तथैवानुस्मृतिं शुभाम् 12193028c ताव् अप्य् एतेन विधिना गच्छेतां मत्सलोकताम् 12193029a यश् च योगे भवेद् भक्तः सो ऽपि नास्त्य् अत्र संशयः 12193029c विधिनानेन देहान्ते मम लोकान् अवाप्नुयात् 12193029e गम्यतां साधयिष्यामि यथास्थानानि सिद्धये 12193030 भीष्म उवाच 12193030a इत्य् उक्त्वा स तदा देवस् तत्रैवान्तरधीयत 12193030c आमन्त्र्य तं ततो देवा ययुः स्वं स्वं निवेशनम् 12193031a ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै 12193031c पृष्ठतो ऽनुययू राजन् सर्वे सुप्रीतमानसाः 12193032a एतत् फलं जापकानां गतिश् चैव प्रकीर्तिता 12193032c यथाश्रुतं महाराज किं भूयः श्रोतुम् इच्छसि 12194001 युधिष्ठिर उवाच 12194001a किं फलं ज्ञानयोगस्य वेदानां नियमस्य च 12194001c भूतात्मा वा कथं ज्ञेयस् तन् मे ब्रूहि पितामह 12194002 भीष्म उवाच 12194002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12194002c मनोः प्रजापतेर् वादं महर्षेश् च बृहस्पतेः 12194003a प्रजापतिं श्रेष्ठतमं पृथिव्यां; देवर्षिसंघप्रवरो महर्षिः 12194003c बृहस्पतिः प्रश्नम् इमं पुराणं; पप्रच्छ शिष्यो ऽथ गुरुं प्रणम्य 12194004a यत्कारणं मन्त्रविधिः प्रवृत्तो; ज्ञाने फलं यत् प्रवदन्ति विप्राः 12194004c यन् मन्त्रशब्दैर् अकृतप्रकाशं; तद् उच्यतां मे भगवन् यथावत् 12194005a यद् अर्थशास्त्रागममन्त्रविद्भिर्; यज्ञैर् अनेकैर् वरगोप्रदानैः 12194005c फलं महद्भिर् यद् उपास्यते च; तत् किं कथं वा भविता क्व वा तत् 12194006a मही महीजाः पवनो ऽन्तरिक्षं; जलौकसश् चैव जलं दिवं च 12194006c दिवौकसश् चैव यतः प्रसूतास्; तद् उच्यतां मे भगवन् पुराणम् 12194007a ज्ञानं यतः प्रार्थयते नरो वै; ततस् तदर्था भवति प्रवृत्तिः 12194007c न चाप्य् अहं वेद परं पुराणं; मिथ्याप्रवृत्तिं च कथं नु कुर्याम् 12194008a ऋक् सामसंघांश् च यजूंषि चाहं; छन्दांसि नक्षत्रगतिं निरुक्तम् 12194008c अधीत्य च व्याकरणं सकल्पं; शिक्षां च भूतप्रकृतिं न वेद्मि 12194009a स मे भवाञ् शंसतु सर्वम् एतज्; ज्ञाने फलं कर्मणि वा यद् अस्ति 12194009c यथा च देहाच् च्यवते शरीरी; पुनः शरीरं च यथाभ्युपैति 12194010 मनुर् उवाच 12194010a यद् यत् प्रियं यस्य सुखं तद् आहुस्; तद् एव दुःखं प्रवदन्त्य् अनिष्टम् 12194010c इष्टं च मे स्याद् इतरच् च न स्याद्; एतत्कृते कर्मविधिः प्रवृत्तः 12194010e इष्टं त्व् अनिष्टं च न मां भजेतेत्य्; एतत्कृते ज्ञानविधिः प्रवृत्तः 12194011a कामात्मकाश् छन्दसि कर्मयोगा; एभिर् विमुक्तः परम् अश्नुवीत 12194011c नानाविधे कर्मपथे सुखार्थी; नरः प्रवृत्तो न परं प्रयाति 12194011e परं हि तत् कर्मपथाद् अपेतं; निराशिषं ब्रह्मपरं ह्य् अवश्यम् 12194012a प्रजाः सृष्टा मनसा कर्मणा च; द्वाव् अप्य् एतौ सत्पथौ लोकजुष्टौ 12194012c दृष्ट्वा कर्म शाश्वतं चान्तवच् च; मनस्त्यागः कारणं नान्यद् अस्ति 12194013a स्वेनात्मना चक्षुर् इव प्रणेता; निशात्यये तमसा संवृतात्मा 12194013c ज्ञानं तु विज्ञानगुणेन युक्तं; कर्माशुभं पश्यति वर्जनीयम् 12194014a सर्पान् कुशाग्राणि तथोदपानं; ज्ञात्वा मनुष्याः परिवर्जयन्ति 12194014c अज्ञानतस् तत्र पतन्ति मूढा; ज्ञाने फलं पश्य यथा विशिष्टम् 12194015a कृत्स्नस् तु मन्त्रो विधिवत् प्रयुक्तो; यज्ञा यथोक्तास् त्व् अथ दक्षिणाश् च 12194015c अन्नप्रदानं मनसः समाधिः; पञ्चात्मकं कर्मफलं वदन्ति 12194016a गुणात्मकं कर्म वदन्ति वेदास्; तस्मान् मन्त्रा मन्त्रमूलं हि कर्म 12194016c विधिर् विधेयं मनसोपपत्तिः; फलस्य भोक्ता तु यथा शरीरी 12194017a शब्दाश् च रूपाणि रसाश् च पुण्याः; स्पर्शाश् च गन्धाश् च शुभास् तथैव 12194017c नरो नसंस्थानगतः प्रभुः स्याद्; एतत् फलं सिध्यति कर्मलोके 12194018a यद् यच् छरीरेण करोति कर्म; शरीरयुक्तः समुपाश्नुते तत् 12194018c शरीरम् एवायतनं सुखस्य; दुःखस्य चाप्य् आयतनं शरीरम् 12194019a वाचा तु यत् कर्म करोति किं चिद्; वाचैव सर्वं समुपाश्नुते तत् 12194019c मनस् तु यत् कर्म करोति किं चिन्; मनःस्थ एवायम् उपाश्नुते तत् 12194020a यथागुणं कर्मगणं फलार्थी; करोत्य् अयं कर्मफले निविष्टः 12194020c तथा तथायं गुणसंप्रयुक्तः; शुभाशुभं कर्मफलं भुनक्ति 12194021a मत्स्यो यथा स्रोत इवाभिपाती; तथा कृतं पूर्वम् उपैति कर्म 12194021c शुभे त्व् असौ तुष्यति दुष्कृते तु; न तुष्यते वै परमः शरीरी 12194022a यतो जगत् सर्वम् इदं प्रसूतं; ज्ञात्वात्मवन्तो व्यतियान्ति यत् तत् 12194022c यन् मन्त्रशब्दैर् अकृतप्रकाशं; तद् उच्यमानं शृणु मे परं यत् 12194023a रसैर् वियुक्तं विविधैश् च गन्धैर्; अशब्दम् अस्पर्शम् अरूपवच् च 12194023c अग्राह्यम् अव्यक्तम् अवर्णम् एकं; पञ्चप्रकारं ससृजे प्रजानाम् 12194024a न स्त्री पुमान् वापि नपुंसकं च; न सन् न चासत् सदसच् च तन् न 12194024c पश्यन्ति यद् ब्रह्मविदो मनुष्यास्; तद् अक्षरं न क्षरतीति विद्धि 12195001 मनुर् उवाच 12195001a अक्षरात् खं ततो वायुर् वायोर् ज्योतिस् ततो जलम् 12195001c जलात् प्रसूता जगती जगत्यां जायते जगत् 12195002a इमे शरीरैर् जलम् एव गत्वा; जलाच् च तेजः पवनो ऽन्तरिक्षम् 12195002c खाद् वै निवर्तन्ति नभाविनस् ते; ये भाविनस् ते परम् आप्नुवन्ति 12195003a नोष्णं न शीतं मृदु नापि तीक्ष्णं; नाम्लं कषायं मधुरं न तिक्तम् 12195003c न शब्दवन् नापि च गन्धवत् तन्; न रूपवत् तत् परमस्वभावम् 12195004a स्पर्शं तनुर् वेद रसं तु जिह्वा; घ्राणं च गन्धाञ् श्रवणे च शब्दान् 12195004c रूपाणि चक्षुर् न च तत्परं यद्; गृह्णन्त्य् अनध्यात्मविदो मनुष्याः 12195005a निवर्तयित्वा रसनं रसेभ्यो; घ्राणं च गन्धाच् छ्रवणे च शब्दात् 12195005c स्पर्शात् तनुं रूपगुणात् तु चक्षुस्; ततः परं पश्यति स्वं स्वभावम् 12195006a यतो गृहीत्वा हि करोति यच् च; यस्मिंश् च ताम् आरभते प्रवृत्तिम् 12195006c यस्मिंश् च यद् येन च यश् च कर्ता; तत्कारणं तं समुपायम् आहुः 12195007a यच् चाभिभूः साधकं व्यापकं च; यन् मन्त्रवच् छंस्यते चैव लोके 12195007c यः सर्वहेतुः परमार्थकारी; तत् कारणं कार्यम् अतो यद् अन्यत् 12195008a यथा च कश् चित् सुकृतैर् मनुष्यः; शुभाशुभं प्राप्नुते ऽथाविरोधात् 12195008c एवं शरीरेषु शुभाशुभेषु; स्वकर्मजैर् ज्ञानम् इदं निबद्धम् 12195009a यथा प्रदीपः पुरतः प्रदीप्तः; प्रकाशम् अन्यस्य करोति दीप्यन् 12195009c तथेह पञ्चेन्द्रियदीपवृक्षा; ज्ञानप्रदीप्ताः परवन्त एव 12195010a यथा हि राज्ञो बहवो ह्य् अमात्याः; पृथक् प्रमानं प्रवदन्ति युक्ताः 12195010c तद्वच् छरीरेषु भवन्ति पञ्च; ज्ञानैकदेशः परमः स तेभ्यः 12195011a यथार्चिषो ऽग्नेः पवनस्य वेगा; मरीचयो ऽर्कस्य नदीषु चापः 12195011c गच्छन्ति चायान्ति च तन्यमानास्; तद्वच् छरीराणि शरीरिणां तु 12195012a यथा च कश् चित् परशुं गृहीत्वा; धूमं न पश्येज् ज्वलनं च काष्ठे 12195012c तद्वच् छरीरोदरपाणिपादं; छित्त्वा न पश्यन्ति ततो यद् अन्यत् 12195013a तान्य् एव काष्ठानि यथा विमथ्य; धूमं च पश्येज् ज्वलनं च योगात् 12195013c तद्वत् सुबुद्धिः समम् इन्द्रियत्वाद्; बुधः परं पश्यति स्वं स्वभावम् 12195014a यथात्मनो ऽङ्गं पतितं पृथिव्यां; स्वप्नान्तरे पश्यति चात्मनो ऽन्यत् 12195014c श्रोत्रादियुक्तः सुमनाः सुबुद्धिर्; लिङ्गात् तथा गच्छति लिङ्गम् अन्यत् 12195015a उत्पत्तिवृद्धिक्षयसंनिपातैर्; न युज्यते ऽसौ परमः शरीरी 12195015c अनेन लिङ्गेन तु लिङ्गम् अन्यद्; गच्छत्य् अदृष्टः प्रतिसंधियोगात् 12195016a न चक्षुषा पश्यति रूपम् आत्मनो; न चापि संस्पर्शम् उपैति किं चित् 12195016c न चापि तैः साधयते ऽथ कार्यं; ते तं न पश्यन्ति स पश्यते तान् 12195017a यथा प्रदीपे ज्वलतो ऽनलस्य; संतापजं रूपम् उपैति किं चित् 12195017c न चान्तरं रूपगुणं बिभर्ति; तथैव तद् दृश्यते रूपम् अस्य 12195018a यथा मनुष्यः परिमुच्य कायम्; अदृश्यम् अन्यद् विशते शरीरम् 12195018c विसृज्य भूतेषु महत्सु देहं; तदाश्रयं चैव बिभर्ति रूपम् 12195019a खं वायुम् अग्निं सलिलं तथोर्वीं; समन्ततो ऽभ्याविशते शरीरी 12195019c नानाश्रयाः कर्मसु वर्तमानाः; श्रोत्रादयः पञ्च गुणाञ् श्रयन्ते 12195020a श्रोत्रं खतो घ्राणम् अथो पृथिव्यास्; तेजोमयं रूपम् अथो विपाकः 12195020c जलाश्रयः स्वेद उक्तो रसश् च; वाय्वात्मकः स्पर्शकृतो गुणश् च 12195021a महत्सु भूतेषु वसन्ति पञ्च; पञ्चेन्द्रियार्थाश् च तथेन्द्रियेषु 12195021c सर्वाणि चैतानि मनोनुगानि; बुद्धिं मनो ऽन्वेति मनः स्वभावम् 12195022a शुभाशुभं कर्म कृतं यद् अस्य; तद् एव प्रत्याददते स्वदेहे 12195022c मनो ऽनुवर्तन्ति परावराणि; जलौकसः स्रोत इवानुकूलम् 12195023a चलं यथा दृष्टिपथं परैति; सूक्ष्मं महद् रूपम् इवाभिपाति 12195023c स्वरूपम् आलोचयते च रूपं; परं तथा बुद्धिपथं परैति 12196001 मनुर् उवाच 12196001a यद् इन्द्रियैस् तूपकृतान् पुरस्तात्; प्राप्तान् गुणान् संस्मरते चिराय 12196001c तेष्व् इन्द्रियेषूपहतेषु पश्चात्; स बुद्धिरूपः परमः स्वभावः 12196002a यथेन्द्रियार्थान् युगपत् समस्तान्; नावेक्षते कृत्स्नम् अतुल्यकालम् 12196002c यथाबलं संचरते स विद्वांस्; तस्मात् स एकः परमः शरीरी 12196003a रजस् तमः सत्त्वम् अथो तृतीयं; गच्छत्य् असौ ज्ञानगुणान् विरूपान् 12196003c तथेन्द्रियाण्य् आविशते शरीरी; हुताशनं वायुर् इवेन्धनस्थम् 12196004a न चक्षुषा पश्यति रूपम् आत्मनो; न पश्यति स्पर्शनम् इन्द्रियेन्द्रियम् 12196004c न श्रोत्रलिङ्गं श्रवणे निदर्शनं; तथागतं पश्यति तद् विनश्यति 12196005a श्रोत्रादीनि न पश्यन्ति स्वं स्वम् आत्मानम् आत्मना 12196005c सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस् तानि पश्यति 12196006a यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसो यथा 12196006c न दृष्टपूर्वं मनुजैर् न च तन् नास्ति तावता 12196007a तद्वद् भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवान् असौ 12196007c अदृष्टपूर्वश् चक्षुर्भ्यां न चासौ नास्ति तावता 12196008a पश्यन्न् अपि यथा लक्ष्म जगत् सोमे न विन्दति 12196008c एवम् अस्ति न वेत्य् एतन् न च तन् न परायणम् 12196009a रूपवन्तम् अरूपत्वाद् उदयास्तमये बुधाः 12196009c धिया समनुपश्यन्ति तद्गताः सवितुर् गतिम् 12196010a तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः 12196010c प्रत्यासन्नं निनीषन्ति ज्ञेयं ज्ञानाभिसंहितम् 12196011a न हि खल्व् अनुपायेन कश् चिद् अर्थो ऽभिसिध्यति 12196011c सूत्रजालैर् यथा मत्स्यान् बध्नन्ति जलजीविनः 12196012a मृगैर् मृगाणां ग्रहणं पक्षिणां पक्षिभिर् यथा 12196012c गजानां च गजैर् एवं ज्ञेयं ज्ञानेन गृह्यते 12196013a अहिर् एव ह्य् अहेः पादान् पश्यतीति निदर्शनम् 12196013c तद्वन् मूर्तिषु मूर्तिष्ठं ज्ञेयं ज्ञानेन पश्यति 12196014a नोत्सहन्ते यथा वेत्तुम् इन्द्रियैर् इन्द्रियाण्य् अपि 12196014c तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति 12196015a यथा चन्द्रो ह्य् अमावास्याम् अलिङ्गत्वान् न दृश्यते 12196015c न च नाशो ऽस्य भवति तथा विद्धि शरीरिणम् 12196016a क्षीणकोशो ह्य् अमावास्यां चन्द्रमा न प्रकाशते 12196016c तद्वन् मूर्तिवियुक्तः सञ् शरीरी नोपलभ्यते 12196017a यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः 12196017c तद्वल् लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः 12196018a जन्मवृद्धिक्षयश् चास्य प्रत्यक्षेणोपलभ्यते 12196018c सा तु चन्द्रमसो व्यक्तिर् न तु तस्य शरीरिणः 12196019a उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते 12196019c चन्द्र एव त्व् अमावास्यां तथा भवति मूर्तिमान् 12196020a नाभिसर्पद् विमुञ्चद् वा शशिनं दृश्यते तमः 12196020c विसृजंश् चोपसर्पंश् च तद्वत् पश्य शरीरिणम् 12196021a यथा चन्द्रार्कसंयुक्तं तमस् तद् उपलभ्यते 12196021c तद्वच् छरीरसंयुक्तः शरीरीत्य् उपलभ्यते 12196022a यथा चन्द्रार्कनिर्मुक्तः स राहुर् नोपलभ्यते 12196022c तद्वच् छरीरनिर्मुक्तः शरीरी नोपलभ्यते 12196023a यथा चन्द्रो ह्य् अमावास्यां नक्षत्रैर् युज्यते गतः 12196023c तद्वच् छरीरनिर्मुक्तः फलैर् युज्यति कर्मणः 12197001 मनुर् उवाच 12197001a यथा व्यक्तम् इदं शेते स्वप्ने चरति चेतनम् 12197001c ज्ञानम् इन्द्रियसंयुक्तं तद्वत् प्रेत्य भवाभवौ 12197002a यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा 12197002c तद्वत् प्रसन्नेन्द्रियवाञ् ज्ञेयं ज्ञानेन पश्यति 12197003a स एव लुलिते तस्मिन् यथा रूपं न पश्यति 12197003c तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति 12197004a अबुद्धिर् अज्ञानकृता अबुद्ध्या दुष्यते मनः 12197004c दुष्टस्य मनसः पञ्च संप्रदुष्यन्ति मानसाः 12197005a अज्ञानतृप्तो विषयेष्व् अवगाढो न दृश्यते 12197005c अदृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते 12197006a तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् 12197006c निवर्तते तथा तर्षः पापम् अन्तं गतं यथा 12197007a विषयेषु च संसर्गाच् छाश्वतस्य नसंश्रयात् 12197007c मनसा चान्यद् आकाङ्क्षन् परं न प्रतिपद्यते 12197008a ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः 12197008c अथादर्शतलप्रख्ये पश्यत्य् आत्मानम् आत्मनि 12197009a प्रसृतैर् इन्द्रियैर् दुःखी तैर् एव नियतैः सुखी 12197009c तस्माद् इन्द्रियरूपेभ्यो यच्छेद् आत्मानम् आत्मना 12197010a इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः 12197010c बुद्धेः परतरं ज्ञानं ज्ञानात् परतरं परम् 12197011a अव्यक्तात् प्रसृतं ज्ञानं ततो बुद्धिस् ततो मनः 12197011c मनः श्रोत्रादिभिर् युक्तं शब्दादीन् साधु पश्यति 12197012a यस् तांस् त्यजति शब्दादीन् सर्वाश् च व्यक्तयस् तथा 12197012c विमुञ्चत्य् आकृतिग्रामांस् तान् मुक्त्वामृतम् अश्नुते 12197013a उद्यन् हि सविता यद्वत् सृजते रश्मिमण्डलम् 12197013c स एवास्तम् उपागच्छंस् तद् एवात्मनि यच्छति 12197014a अन्तरात्मा तथा देहम् आविश्येन्द्रियरश्मिभिः 12197014c प्राप्येन्द्रियगुणान् पञ्च सो ऽस्तम् आवृत्य गच्छति 12197015a प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः 12197015c प्राप्नोत्य् अयं कर्मफलं प्रवृद्धं धर्मम् आत्मवान् 12197016a विषया विनिवर्तन्ते निराहारस्य देहिनः 12197016c रसवर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते 12197017a बुद्धिः कर्मगुणैर् हीना यदा मनसि वर्तते 12197017c तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम् 12197018a अस्पर्शनम् अशृण्वानम् अनास्वादम् अदर्शनम् 12197018c अघ्राणम् अवितर्कं च सत्त्वं प्रविशते परम् 12197019a मनस्य् आकृतयो मग्ना मनस् त्व् अतिगतं मतिम् 12197019c मतिस् त्व् अतिगता ज्ञानं ज्ञानं त्व् अभिगतं परम् 12197020a इन्द्रियैर् मनसः सिद्धिर् न बुद्धिं बुध्यते मनः 12197020c न बुद्धिर् बुध्यते ऽव्यक्तं सूक्ष्मस् त्व् एतानि पश्यति 12198001 मनुर् उवाच 12198001a ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः 12198001c प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते 12198002a यदा कर्मगुणोपेता बुद्धिर् मनसि वर्तते 12198002c तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना 12198003a सेयं गुणवती बुद्धिर् गुणेष्व् एवाभिवर्तते 12198003c अवताराभिनिःस्रोतं गिरेः शृङ्गाद् इवोदकम् 12198004a यदा निर्गुणम् आप्नोति ध्यानं मनसि पूर्वजम् 12198004c तदा प्रज्ञायते ब्रह्म निकष्यं निकषे यथा 12198005a मनस् त्व् अपहृतं बुद्धिम् इन्द्रियार्थनिदर्शनम् 12198005c न समक्षं गुणावेक्षि निर्गुणस्य निदर्शनम् 12198006a सर्वाण्य् एतानि संवार्य द्वाराणि मनसि स्थितः 12198006c मनस्य् एकाग्रतां कृत्वा तत् परं प्रतिपद्यते 12198007a यथा महान्ति भूतानि निवर्तन्ते गुणक्षये 12198007c तथेन्द्रियाण्य् उपादाय बुद्धिर् मनसि वर्तते 12198008a यदा मनसि सा बुद्धिर् वर्तते ऽन्तरचारिणी 12198008c व्यवसायगुणोपेता तदा संपद्यते मनः 12198009a गुणवद्भिर् गुणोपेतं यदा ध्यानगुणं मनः 12198009c तदा सर्वगुणान् हित्वा निर्गुणं प्रतिपद्यते 12198010a अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम् 12198010c यत्र नास्ति पदन्यासः कस् तं विषयम् आप्नुयात् 12198011a तपसा चानुमानेन गुणैर् जात्या श्रुतेन च 12198011c निनीषेत् तत् परं ब्रह्म विशुद्धेनान्तरात्मना 12198012a गुणहीनो हि तं मार्गं बहिः समनुवर्तते 12198012c गुणाभावात् प्रकृत्या च निस्तर्क्यं ज्ञेयसंमितम् 12198013a नैर्गुण्याद् ब्रह्म चाप्नोति सगुणत्वान् निवर्तते 12198013c गुणप्रसारिणी बुद्धिर् हुताशन इवेन्धने 12198014a यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः 12198014c तथा तत् परमं ब्रह्म विमुक्तं प्रकृतेः परम् 12198015a एवं प्रकृतितः सर्वे प्रभवन्ति शरीरिणः 12198015c निवर्तन्ते निवृत्तौ च सर्गं नैवोपयान्ति च 12198016a पुरुषः प्रकृतिर् बुद्धिर् विशेषाश् चेन्द्रियाणि च 12198016c अहंकारो ऽभिमानश् च संभूतो भूतसंज्ञकः 12198017a एकस्याद्या प्रवृत्तिस् तु प्रधानात् संप्रवर्तते 12198017c द्वितीया मिथुनव्यक्तिम् अविशेषान् नियच्छति 12198018a धर्माद् उत्कृष्यते श्रेयस् तथाश्रेयो ऽप्य् अधर्मतः 12198018c रागवान् प्रकृतिं ह्य् एति विरक्तो ज्ञानवान् भवेत् 12199001 मनुर् उवाच 12199001a यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह 12199001c अथ तद् द्रक्ष्यसे ब्रह्म मणौ सूत्रम् इवार्पितम् 12199002a तद् एव च यथा सूत्रं सुवर्णे वर्तते पुनः 12199002c मुक्तास्व् अथ प्रवालेषु मृन्मये राजते तथा 12199003a तद्वद् गोषु मनुष्येषु तद्वद् धस्तिमृगादिषु 12199003c तद्वत् कीटपतंगेषु प्रसक्तात्मा स्वकर्मभिः 12199004a येन येन शरीरेण यद् यत् कर्म करोत्य् अयम् 12199004c तेन तेन शरीरेण तत् तत् फलम् उपाश्नुते 12199005a यथा ह्य् एकरसा भूमिर् ओषध्यात्मानुसारिणी 12199005c तथा कर्मानुगा बुद्धिर् अन्तरात्मानुदर्शिनी 12199006a ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसंधिता 12199006c अभिसंधिपूर्वकं कर्म कर्ममूलं ततः फलम् 12199007a फलं कर्मात्मकं विद्यात् कर्म ज्ञेयात्मकं तथा 12199007c ज्ञेयं ज्ञानात्मकं विद्याज् ज्ञानं सदसदात्मकम् 12199008a ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा 12199008c क्षयान्ते तत् फलं दिव्यं ज्ञानं ज्ञेयप्रतिष्ठितम् 12199009a महद् धि परमं भूतं युक्ताः पश्यन्ति योगिनः 12199009c अबुधास् तं न पश्यन्ति ह्य् आत्मस्था गुणबुद्धयः 12199010a पृथिवीरूपतो रूपम् अपाम् इह महत्तरम् 12199010c अद्भ्यो महत्तरं तेजस् तेजसः पवनो महान् 12199011a पवनाच् च महद् व्योम तस्मात् परतरं मनः 12199011c मनसो महती बुद्धिर् बुद्धेः कालो महान् स्मृतः 12199012a कालात् स भगवान् विष्णुर् यस्य सर्वम् इदं जगत् 12199012c नादिर् न मध्यं नैवान्तस् तस्य देवस्य विद्यते 12199013a अनादित्वाद् अमध्यत्वाद् अनन्तत्वाच् च सो ऽव्ययः 12199013c अत्येति सर्वदुःखानि दुःखं ह्य् अन्तवद् उच्यते 12199014a तद् ब्रह्म परमं प्रोक्तं तद् धाम परमं स्मृतम् 12199014c तद् गत्वा कालविषयाद् विमुक्ता मोक्षम् आश्रिताः 12199015a गुणैस् त्व् एतैः प्रकाशन्ते निर्गुणत्वात् ततः परम् 12199015c निवृत्तिलक्षणो धर्मस् तथानन्त्याय कल्पते 12199016a ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः 12199016c जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः 12199017a न चैवम् इष्यते ब्रह्म शरीराश्रयसंभवम् 12199017c न यत्नसाध्यं तद् ब्रह्म नादिमध्यं न चान्तवत् 12199018a ऋचाम् आदिस् तथा साम्नां यजुषाम् आदिर् उच्यते 12199018c अन्तश् चादिमतां दृष्टो न चादिर् ब्रह्मणः स्मृतः 12199019a अनादित्वाद् अनन्तत्वात् तद् अनन्तम् अथाव्ययम् 12199019c अव्ययत्वाच् च निर्द्वंद्वं द्वंद्वाभावात् ततः परम् 12199020a अदृष्टतो ऽनुपायाच् चाप्य् अभिसंधेश् च कर्मणः 12199020c न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत् परम् 12199021a विषयेषु च संसर्गाच् छाश्वतस्य च दर्शनात् 12199021c मनसा चान्यद् आकाङ्क्षन् परं न प्रतिपद्यते 12199022a गुणान् यद् इह पश्यन्ति तद् इच्छन्त्य् अपरे जनाः 12199022c परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद् गुणार्थिनः 12199023a गुणैर् यस् त्व् अवरैर् युक्तः कथं विद्याद् गुणान् इमान् 12199023c अनुमानाद् धि गन्तव्यं गुणैर् अवयवैः सह 12199024a सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः 12199024c मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम् 12199025a ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः 12199025c मनसा चेन्द्रियग्रामम् अनन्तं प्रतिपद्यते 12199026a बुद्धिप्रहीणो मनसासमृद्धस्; तथा निराशीर् गुणताम् उपैति 12199026c परं त्यजन्तीह विलोभ्यमाना; हुताशनं वायुर् इवेन्धनस्थम् 12199027a गुणादाने विप्रयोगे च तेषां; मनः सदा बुद्धिपरावराभ्याम् 12199027c अनेनैव विधिना संप्रवृत्तो; गुणादाने ब्रह्मशरीरम् एति 12199028a अव्यक्तात्मा पुरुषो ऽव्यक्तकर्मा; सो ऽव्यक्तत्वं गच्छति ह्य् अन्तकाले 12199028c तैर् एवायं चेन्द्रियैर् वर्धमानैर्; ग्लायद्भिर् वा वर्तते कर्मरूपः 12199029a सर्वैर् अयं चेन्द्रियैः संप्रयुक्तो; देहः प्राप्तः पञ्चभूताश्रयः स्यात् 12199029c नासामर्थ्याद् गच्छति कर्मणेह; हीनस् तेन परमेणाव्ययेन 12199030a पृथ्व्या नरः पश्यति नान्तम् अस्या; ह्य् अन्तश् चास्या भविता चेति विद्धि 12199030c परं नयन्तीह विलोभ्यमानं; यथा प्लवं वायुर् इवार्णवस्थम् 12199031a दिवाकरो गुणम् उपलभ्य निर्गुणो; यथा भवेद् व्यपगतरश्मिमण्डलः 12199031c तथा ह्य् असौ मुनिर् इह निर्विशेषवान्; स निर्गुणं प्रविशति ब्रह्म चाव्ययम् 12199032a अनागतिं सुकृतिमतां परां गतिं; स्वयंभुवं प्रभवनिधानम् अव्ययम् 12199032c सनातनं यद् अमृतम् अव्ययं पदं; विचार्य तं शमम् अमृतत्वम् अश्नुते 12200001 युधिष्ठिर उवाच 12200001a पितामह महाप्राज्ञ पुण्डरीकाक्षम् अच्युतम् 12200001c कर्तारम् अकृतं विष्णुं भूतानां प्रभवाप्ययम् 12200002a नारायणं हृषीकेशं गोविन्दम् अपराजितम् 12200002c तत्त्वेन भरतश्रेष्ठ श्रोतुम् इच्छामि केशवम् 12200003 भीष्म उवाच 12200003a श्रुतो ऽयम् अर्थो रामस्य जामदग्न्यस्य जल्पतः 12200003c नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च 12200004a असितो देवलस् तात वाल्मीकिश् च महातपाः 12200004c मार्कण्डेयश् च गोविन्दे कथयत्य् अद्भुतं महत् 12200005a केशवो भरतश्रेष्ठ भगवान् ईश्वरः प्रभुः 12200005c पुरुषः सर्वम् इत्य् एव श्रूयते बहुधा विभुः 12200006a किं तु यानि विदुर् लोके ब्राह्मणाः शार्ङ्गधन्वनः 12200006c माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर 12200007a यानि चाहुर् मनुष्येन्द्र ये पुराणविदो जनाः 12200007c अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्य् अहम् 12200008a महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः 12200008c वायुर् ज्योतिस् तथा चापः खं गां चैवान्वकल्पयत् 12200009a स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः 12200009c अप्स्व् एव शयनं चक्रे महात्मा पुरुषोत्तमः 12200010a सर्वतेजोमयस् तस्मिञ् शयानः शयने शुभे 12200010c सो ऽग्रजं सर्वभूतानां संकर्षणम् अचिन्तयत् 12200011a आश्रयं सर्वभूतानां मनसेति विशुश्रुम 12200011c स धारयति भूतात्मा उभे भूतभविष्यती 12200012a ततस् तस्मिन् महाबाहो प्रादुर्भूते महात्मनि 12200012c भास्करप्रतिमं दिव्यं नाभ्यां पद्मम् अजायत 12200013a स तत्र भगवान् देवः पुष्करे भासयन् दिशः 12200013c ब्रह्मा समभवत् तात सर्वभूतपितामहः 12200014a तस्मिन्न् अपि महाबाहो प्रादुर्भूते महात्मनि 12200014c तमसः पूर्वजो जज्ञे मधुर् नाम महासुरः 12200015a तम् उग्रम् उग्रकर्माणम् उग्रां बुद्धिं समास्थितम् 12200015c ब्रह्मणोपचितिं कुर्वञ् जघान पुरुषोत्तमः 12200016a तस्य तात वधात् सर्वे देवदानवमानवाः 12200016c मधुसूदनम् इत्य् आहुर् वृषभं सर्वसात्वताम् 12200017a ब्रह्मा तु ससृजे पुत्रान् मानसान् दक्षसप्तमान् 12200017c मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् 12200018a मरीचिः कश्यपं तात पुत्रं चासृजद् अग्रजम् 12200018c मानसं जनयाम् आस तैजसं ब्रह्मसत्तमम् 12200019a अङ्गुष्ठाद् असृजद् ब्रह्मा मरीचेर् अपि पूर्वजम् 12200019c सो ऽभवद् भरतश्रेष्ठ दक्षो नाम प्रजापतिः 12200020a तस्य पूर्वम् अजायन्त दश तिस्रश् च भारत 12200020c प्रजापतेर् दुहितरस् तासां ज्येष्ठाभवद् दितिः 12200021a सर्वधर्मविशेषज्ञः पुण्यकीर्तिर् महायशाः 12200021c मारीचः कश्यपस् तात सर्वासाम् अभवत् पतिः 12200022a उत्पाद्य तु महाभागस् तासाम् अवरजा दश 12200022c ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः 12200023a धर्मस्य वसवः पुत्रा रुद्राश् चामिततेजसः 12200023c विश्वेदेवाश् च साध्याश् च मरुत्वन्तश् च भारत 12200024a अपरास् तु यवीयस्यस् ताभ्यो ऽन्याः सप्तविंशतिः 12200024c सोमस् तासां महाभागः सर्वासाम् अभवत् पतिः 12200025a इतरास् तु व्यजायन्त गन्धर्वांस् तुरगान् द्विजान् 12200025c गाश् च किंपुरुषान् मत्स्यान् औद्भिदांश् च वनस्पतीन् 12200026a आदित्यान् अदितिर् जज्ञे देवश्रेष्ठान् महाबलान् 12200026c तेषां विष्णुर् वामनो ऽभूद् गोविन्दश् चाभवत् प्रभुः 12200027a तस्य विक्रमणाद् एव देवानां श्रीर् व्यवर्धत 12200027c दानवाश् च पराभूता दैतेयी चासुरी प्रजा 12200028a विप्रचित्तिप्रधानांश् च दानवान् असृजद् दनुः 12200028c दितिस् तु सर्वान् असुरान् महासत्त्वान् व्यजायत 12200029a अहोरात्रं च कालं च यथर्तु मधुसूदनः 12200029c पूर्वाह्णं चापराह्णं च सर्वम् एवान्वकल्पयत् 12200030a बुद्ध्यापः सो ऽसृजन् मेघांस् तथा स्थावरजङ्गमान् 12200030c पृथिवीं सो ऽसृजद् विश्वां सहितां भूरितेजसा 12200031a ततः कृष्णो महाबाहुः पुनर् एव युधिष्ठिर 12200031c ब्राह्मणानां शतं श्रेष्ठं मुखाद् असृजत प्रभुः 12200032a बाहुभ्यां क्षत्रियशतं वैश्यानाम् ऊरुतः शतम् 12200032c पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ 12200033a स एवं चतुरो वर्णान् समुत्पाद्य महायशाः 12200033c अध्यक्षं सर्वभूतानां धातारम् अकरोत् प्रभुः 12200034a यावद् यावद् अभूच् छ्रद्धा देहं धारयितुं नृणाम् 12200034c तावत् तावद् अजीवंस् ते नासीद् यमकृतं भयम् 12200035a न चैषां मैथुनो धर्मो बभूव भरतर्षभ 12200035c संकल्पाद् एव चैतेषाम् अपत्यम् उदपद्यत 12200036a तत्र त्रेतायुगे काले संकल्पाज् जायते प्रजा 12200036c न ह्य् अभून् मैथुनो धर्मस् तेषाम् अपि जनाधिप 12200037a द्वापरे मैथुनो धर्मः प्रजानाम् अभवन् नृप 12200037c तथा कलियुगे राजन् द्वंद्वम् आपेदिरे जनाः 12200038a एष भूतपतिस् तात स्वध्यक्षश् च प्रकीर्तितः 12200038c निरध्यक्षांस् तु कौन्तेय कीर्तयिष्यामि तान् अपि 12200039a दक्षिणापथजन्मानः सर्वे तलवरान्ध्रकाः 12200039c उत्साः पुलिन्दाः शबराश् चूचुपा मण्डपैः सह 12200040a उत्तरापथजन्मानः कीर्तयिष्यामि तान् अपि 12200040c यौनकाम्बोजगान्धाराः किराता बर्बरैः सह 12200041a एते पापकृतस् तात चरन्ति पृथिवीम् इमाम् 12200041c श्वकाकबलगृध्राणां सधर्माणो नराधिप 12200042a नैते कृतयुगे तात चरन्ति पृथिवीम् इमाम् 12200042c त्रेताप्रभृति वर्तन्ते ते जना भरतर्षभ 12200043a ततस् तस्मिन् महाघोरे संध्याकाले युगान्तिके 12200043c राजानः समसज्जन्त समासाद्येतरेतरम् 12200044a एवम् एष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः 12200044c देवदेवर्षिर् आचष्ट नारदः सर्वलोकदृक् 12200045a नारदो ऽप्य् अथ कृष्णस्य परं मेने नराधिप 12200045c शाश्वतत्वं महाबाहो यथावद् भरतर्षभ 12200046a एवम् एष महाबाहुः केशवः सत्यविक्रमः 12200046c अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः 12201001 युधिष्ठिर उवाच 12201001a के पूर्वम् आसन् पतयः प्रजानां भरतर्षभ 12201001c के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः 12201002 भीष्म उवाच 12201002a श्रूयतां भरतश्रेष्ठ यन् मा त्वं परिपृच्छसि 12201002c प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः 12201003a एकः स्वयंभूर् भगवान् आद्यो ब्रह्मा सनातनः 12201003c ब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयंभुवः 12201004a मरीचिर् अत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 12201004c वसिष्ठश् च महाभागः सदृशा वै स्वयंभुवा 12201005a सप्त ब्रह्माण इत्य् एष पुराणे निश्चयो गतः 12201005c अत ऊर्ध्वं प्रवक्ष्यामि सर्वान् एव प्रजापतीन् 12201006a अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः 12201006c प्राचीनबर्हिर् भगवांस् तस्मात् प्राचेतसो दश 12201007a दशानां तनयस् त्व् एको दक्षो नाम प्रजापतिः 12201007c तस्य द्वे नामनी लोके दक्षः क इति चोच्यते 12201008a मरीचेः कश्यपः पुत्रस् तस्य द्वे नामनी श्रुते 12201008c अरिष्टनेमिर् इत्य् एकं कश्यपेत्य् अपरं विदुः 12201009a अङ्गश् चैवौरसः श्रीमान् राजा भौमश् च वीर्यवान् 12201009c सहस्रं यश् च दिव्यानां युगानां पर्युपासिता 12201010a अर्यमा चैव भगवान् ये चान्ये तनया विभो 12201010c एते प्रदेशाः कथिता भुवनानां प्रभावनाः 12201011a शशबिन्दोश् च भार्याणां सहस्राणि दशाच्युत 12201011c एकैकस्यां सहस्रं तु तनयानाम् अभूत् तदा 12201012a एवं शतसहस्राणां शतं तस्य महात्मनः 12201012c पुत्राणां न च ते कं चिद् इच्छन्त्य् अन्यं प्रजापतिम् 12201013a प्रजाम् आचक्षते विप्राः पौराणीं शाशबिन्दवीम् 12201013c स वृष्णिवंशप्रभवो महान् वंशः प्रजापतेः 12201014a एते प्रजानां पतयः समुद्दिष्टा यशस्विनः 12201014c अतः परं प्रवक्ष्यामि देवांस् त्रिभुवनेश्वरान् 12201015a भगो ऽंशश् चार्यमा चैव मित्रो ऽथ वरुणस् तथा 12201015c सविता चैव धाता च विवस्वांश् च महाबलः 12201016a पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुर् उच्यते 12201016c त एते द्वादशादित्याः कश्यपस्यात्मसंभवाः 12201017a नासत्यश् चैव दस्रश् च स्मृतौ द्वाव् अश्विनाव् अपि 12201017c मार्ताण्डस्यात्मजाव् एताव् अष्टमस्य प्रजापतेः 12201018a त्वष्टुश् चैवात्मजः श्रीमान् विश्वरूपो महायशाः 12201018c अजैकपाद् अहिर्बुध्न्यो विरूपाक्षो ऽथ रैवतः 12201019a हरश् च बहुरूपश् च त्र्यम्बकश् च सुरेश्वरः 12201019c सावित्रश् च जयन्तश् च पिनाकी चापराजितः 12201019e पूर्वम् एव महाभागा वसवो ऽष्टौ प्रकीर्तिताः 12201020a एत एवंविधा देवा मनोर् एव प्रजापतेः 12201020c ते च पूर्वे सुराश् चेति द्विविधाः पितरः स्मृताः 12201021a शीलरूपरतास् त्व् अन्ये तथान्ये सिद्धसाध्ययोः 12201021c ऋभवो मरुतश् चैव देवानां चोदिता गणाः 12201022a एवम् एते समाम्नाता विश्वेदेवास् तथाश्विनौ 12201022c आदित्याः क्षत्रियास् तेषां विशस् तु मरुतस् तथा 12201023a अश्विनौ तु मतौ शूद्रौ तपस्य् उग्रे समाहितौ 12201023c स्मृतास् त्व् अङ्गिरसो देवा ब्राह्मणा इति निश्चयः 12201023e इत्य् एतत् सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् 12201024a एतान् वै प्रातर् उत्थाय देवान् यस् तु प्रकीर्तयेत् 12201024c स्वजाद् अन्यकृताच् चैव सर्वपापात् प्रमुच्यते 12201025a यवक्रीतो ऽथ रैभ्यश् च अर्वावसुपरावसू 12201025c औशिजश् चैव कक्षीवान् नलश् चाङ्गिरसः सुताः 12201026a ऋषेर् मेधातिथेः पुत्रः कण्वो बर्हिषदस् तथा 12201026c त्रैलोक्यभावनास् तात प्राच्यां सप्तर्षयस् तथा 12201027a उन्मुचो विमुचश् चैव स्वस्त्यात्रेयश् च वीर्यवान् 12201027c प्रमुचश् चेध्मवाहश् च भगवांश् च दृढव्रतः 12201028a मित्रावरुणयोः पुत्रस् तथागस्त्यः प्रतापवान् 12201028c एते ब्रह्मर्षयो नित्यम् आश्रिता दक्षिणां दिशम् 12201029a रुषद्गुः कवषो धौम्यः परिव्याधश् च वीर्यवान् 12201029c एकतश् च द्वितश् चैव त्रितश् चैव महर्षयः 12201030a अत्रेः पुत्रश् च भगवांस् तथा सारस्वतः प्रभुः 12201030c एते नव महात्मानः पश्चिमाम् आश्रिता दिशम् 12201031a आत्रेयश् च वसिष्ठश् च कश्यपश् च महान् ऋषिः 12201031c गौतमः सभरद्वाजो विश्वामित्रो ऽथ कौशिकः 12201032a तथैव पुत्रो भगवान् ऋचीकस्य महात्मनः 12201032c जमदग्निश् च सप्तैते उदीचीं दिशम् आश्रिताः 12201033a एते प्रतिदिशं सर्वे कीर्तितास् तिग्मतेजसः 12201033c साक्षिभूता महात्मानो भुवनानां प्रभावनाः 12201034a एवम् एते महात्मानः स्थिताः प्रत्येकशो दिशः 12201034c एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते 12201035a यस्यां यस्यां दिशि ह्य् एते तां दिशं शरणं गतः 12201035c मुच्यते सर्वपापेभ्यः स्वस्तिमांश् च गृहान् व्रजेत् 12202001 युधिष्ठिर उवाच 12202001a पितामह महाप्राज्ञ युधि सत्यपराक्रम 12202001c श्रोतुम् इच्छामि कार्त्स्न्येन कृष्णम् अव्ययम् ईश्वरम् 12202002a यच् चास्य तेजः सुमहद् यच् च कर्म पुरातनम् 12202002c तन् मे सर्वं यथातत्त्वं प्रब्रूहि भरतर्षभ 12202003a तिर्यग्योनिगतं रूपं कथं धारितवान् हरिः 12202003c केन कार्यविसर्गेण तन् मे ब्रूहि पितामह 12202004 भीष्म उवाच 12202004a पुराहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः 12202004c तत्रापश्यं मुनिगणान् समासीनान् सहस्रशः 12202005a ततस् ते मधुपर्केण पूजां चक्रुर् अथो मयि 12202005c प्रतिगृह्य च तां पूजां प्रत्यनन्दम् ऋषीन् अहम् 12202006a कथैषा कथिता तत्र कश्यपेन महर्षिणा 12202006c मनःप्रह्लादिनीं दिव्यां ताम् इहैकमनाः शृणु 12202007a पुरा दानवमुख्या हि क्रोधलोभसमन्विताः 12202007c बलेन मत्ताः शतशो नरकाद्या महासुराः 12202008a तथैव चान्ये बहवो दानवा युद्धदुर्मदाः 12202008c न सहन्ते स्म देवानां समृद्धिं ताम् अनुत्तमाम् 12202009a दानवैर् अर्द्यमानास् तु देवा देवर्षयस् तथा 12202009c न शर्म लेभिरे राजन् विशमानास् ततस् ततः 12202010a पृथिवीं चार्तरूपां ते समपश्यन् दिवौकसः 12202010c दानवैर् अभिसंकीर्णां घोररूपैर् महाबलैः 12202010e भारार्ताम् अपकृष्टां च दुःखितां संनिमज्जतीम् 12202011a अथादितेयाः संत्रस्ता ब्रह्माणम् इदम् अब्रुवन् 12202011c कथं शक्यामहे ब्रह्मन् दानवैर् उपमर्दनम् 12202012a स्वयंभूस् तान् उवाचेदं निसृष्टो ऽत्र विधिर् मया 12202012c ते वरेणाभिसंमत्ता बलेन च मदेन च 12202013a नावभोत्स्यन्ति संमूढा विष्णुम् अव्यक्तदर्शनम् 12202013c वराहरूपिणं देवम् अधृष्यम् अमरैर् अपि 12202014a एष वेगेन गत्वा हि यत्र ते दानवाधमाः 12202014c अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः 12202014e शमयिष्यति श्रुत्वा ते जहृषुः सुरसत्तमाः 12202015a ततो विष्णुर् महातेजा वाराहं रूपम् आश्रितः 12202015c अन्तर्भूमिं संप्रविश्य जगाम दितिजान् प्रति 12202016a दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वम् अमानुषम् 12202016c प्रसह्य सहसा सर्वे संतस्थुः कालमोहिताः 12202017a सर्वे च समभिद्रुत्य वराहं जगृहुः समम् 12202017c संक्रुद्धाश् च वराहं तं व्यकर्षन्त समन्ततः 12202018a दानवेन्द्रा महाकाया महावीर्या बलोच्छ्रिताः 12202018c नाशक्नुवंश् च किं चित् ते तस्य कर्तुं तदा विभो 12202019a ततो ऽगमन् विस्मयं ते दानवेन्द्रा भयात् तदा 12202019c संशयं गतम् आत्मानं मेनिरे च सहस्रशः 12202020a ततो देवादिदेवः स योगात्मा योगसारथिः 12202020c योगम् आस्थाय भगवांस् तदा भरतसत्तम 12202021a विननाद महानादं क्षोभयन् दैत्यदानवान् 12202021c संनादिता येन लोकाः सर्वाश् चैव दिशो दश 12202022a तेन संनादशब्देन लोकाः संक्षोभम् आगमन् 12202022c संभ्रान्ताश् च दिशः सर्वा देवाः शक्रपुरोगमाः 12202023a निर्विचेष्टं जगच् चापि बभूवातिभृशं तदा 12202023c स्थावरं जङ्गमं चैव तेन नादेन मोहितम् 12202024a ततस् ते दानवाः सर्वे तेन शब्देन भीषिताः 12202024c पेतुर् गतासवश् चैव विष्णुतेजोविमोहिताः 12202025a रसातलगतांश् चैव वराहस् त्रिदशद्विषः 12202025c खुरैः संदारयाम् आस मांसमेदोस्थिसंचयम् 12202026a नादेन तेन महता सनातन इति स्मृतः 12202026c पद्मनाभो महायोगी भूताचार्यः स भूतराट् 12202027a ततो देवगणाः सर्वे पितामहम् उपाब्रुवन् 12202027c नादो ऽयं कीदृशो देव नैनं विद्म वयं विभो 12202027e को ऽसौ हि कस्य वा नादो येन विह्वलितं जगत् 12202028a एतस्मिन्न् अन्तरे विष्णुर् वाराहं रूपम् आस्थितः 12202028c उदतिष्ठन् महादेवः स्तूयमानो महर्षिभिः 12202029 पितामह उवाच 12202029a निहत्य दानवपतीन् महावर्ष्मा महाबलः 12202029c एष देवो महायोगी भूतात्मा भूतभावनः 12202030a सर्वभूतेश्वरो योगी योनिर् आत्मा तथात्मनः 12202030c स्थिरीभवत कृष्णो ऽयं सर्वपापप्रणाशनः 12202031a कृत्वा कर्मातिसाध्व् एतद् अशक्यम् अमितप्रभः 12202031c समायातः स्वम् आत्मानं महाभागो महाद्युतिः 12202031e पद्मनाभो महायोगी भूतात्मा भूतभावनः 12202032a न संतापो न भीः कार्या शोको वा सुरसत्तमाः 12202032c विधिर् एष प्रभावश् च कालः संक्षयकारकः 12202032e लोकान् धारयतानेन नादो मुक्तो महात्मना 12202033a स एव हि महाभागः सर्वलोकनमस्कृतः 12202033c अच्युतः पुण्डरीकाक्षः सर्वभूतसमुद्भवः 12203001 युधिष्ठिर उवाच 12203001a योगं मे परमं तात मोक्षस्य वद भारत 12203001c तम् अहं तत्त्वतो ज्ञातुम् इच्छामि वदतां वर 12203002 भीष्म उवाच 12203002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12203002c संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह 12203003a कश् चिद् ब्राह्मणम् आसीनम् आचार्यम् ऋषिसत्तमम् 12203003c शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः 12203003e चरणाव् उपसंगृह्य स्थितः प्राञ्जलिर् अब्रवीत् 12203004a उपासनात् प्रसन्नो ऽसि यदि वै भगवन् मम 12203004c संशयो मे महान् कश् चित् तन् मे व्याख्यातुम् अर्हसि 12203005a कुतश् चाहं कुतश् च त्वं तत् सम्यग् ब्रूहि यत् परम् 12203005c कथं च सर्वभूतेषु समेषु द्विजसत्तम 12203005e सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः 12203006a वेदेषु चापि यद् वाक्यं लौकिकं व्यापकं च यत् 12203006c एतद् विद्वन् यथातत्त्वं सर्वं व्याख्यातुम् अर्हसि 12203007 गुरुर् उवाच 12203007a शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यम् इदं परम् 12203007c अध्यात्मं सर्वभूतानाम् आगमानां च यद् वसु 12203008a वासुदेवः सर्वम् इदं विश्वस्य ब्रह्मणो मुखम् 12203008c सत्यं दानम् अथो यज्ञस् तितिक्षा दम आर्जवम् 12203009a पुरुषं सनातनं विष्णुं यत् तद् वेदविदो विदुः 12203009c सर्गप्रलयकर्तारम् अव्यक्तं ब्रह्म शाश्वतम् 12203009e तद् इदं ब्रह्म वार्ष्णेयम् इतिहासं शृणुष्व मे 12203010a ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस् तथा 12203010c माहात्म्यं देवदेवस्य विष्णोर् अमिततेजसः 12203010e अर्हस् त्वम् असि कल्याण वार्ष्णेयं शृणु यत् परम् 12203011a कालचक्रम् अनाद्यन्तं भावाभावस्वलक्षणम् 12203011c त्रैलोक्यं सर्वभूतेषु चक्रवत् परिवर्तते 12203012a यत् तद् अक्षरम् अव्यक्तम् अमृतं ब्रह्म शाश्वतम् 12203012c वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम् 12203013a pitqn देवान् ऋषींश् चैव तथा वै यक्षदानवान् 12203013c नागासुरमनुष्यांश् च सृजते परमो ऽव्ययः 12203014a तथैव वेदशास्त्राणि लोकधर्मांश् च शाश्वतान् 12203014c प्रलये प्रकृतिं प्राप्य युगादौ सृजते प्रभुः 12203015a यथर्तुष्व् ऋतुलिङ्गानि नानारूपाणि पर्यये 12203015c दृश्यन्ते तानि तान्य् एव तथा ब्रह्माहरात्रिषु 12203016a अथ यद् यद् यदा भावि कालयोगाद् युगादिषु 12203016c तत् तद् उत्पद्यते ज्ञानं लोकयात्राविधानजम् 12203017a युगान्ते ऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः 12203017c लेभिरे तपसा पूर्वम् अनुज्ञाताः स्वयंभुवा 12203018a वेदविद् वेद भगवान् वेदाङ्गानि बृहस्पतिः 12203018c भार्गवो नीतिशास्त्रं च जगाद जगतो हितम् 12203019a गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम् 12203019c देवर्षिचरितं गार्ग्यः कृष्णात्रेयश् चिकित्सितम् 12203020a न्यायतन्त्राण्य् अनेकानि तैस् तैर् उक्तानि वादिभिः 12203020c हेत्वागमसदाचारैर् यद् उक्तं तद् उपास्यते 12203021a अनाद्यं यत् परं ब्रह्म न देवा नर्षयो विदुः 12203021c एकस् तद् वेद भगवान् धाता नारायणः प्रभुः 12203022a नारायणाद् ऋषिगणास् तथा मुख्याः सुरासुराः 12203022c राजर्षयः पुराणाश् च परमं दुःखभेषजम् 12203023a पुरुषाधिष्ठितं भावं प्रकृतिः सूयते सदा 12203023c हेतुयुक्तम् अतः सर्वं जगत् संपरिवर्तते 12203024a दीपाद् अन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः 12203024c प्रकृतिः सृजते तद्वद् आनन्त्यान् नापचीयते 12203025a अव्यक्तकर्मजा बुद्धिर् अहंकारं प्रसूयते 12203025c आकाशं चाप्य् अहंकाराद् वायुर् आकाशसंभवः 12203026a वायोस् तेजस् ततश् चापस् त्व् अद्भ्यो हि वसुधोद्गता 12203026c मूलप्रकृतयो ऽष्टौ ता जगद् एतास्व् अवस्थितम् 12203027a ज्ञानेन्द्रियाण्य् अतः पञ्च पञ्च कर्मेन्द्रियाण्य् अपि 12203027c विषयाः पञ्च चैकं च विकारे षोडशं मनः 12203028a श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रियाण्य् अपि 12203028c पादौ पायुर् उपस्थश् च हस्तौ वाक् कर्मणाम् अपि 12203029a शब्दः स्पर्शो ऽथ रूपं च रसो गन्धस् तथैव च 12203029c विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः 12203030a रसज्ञाने तु जिह्वेयं व्याहृते वाक् तथैव च 12203030c इन्द्रियैर् विविधैर् युक्तं सर्वं व्यस्तं मनस् तथा 12203031a विद्यात् तु षोडशैतानि दैवतानि विभागशः 12203031c देहेषु ज्ञानकर्तारम् उपासीनम् उपासते 12203032a तद्वत् सोमगुणा जिह्वा गन्धस् तु पृथिवीगुणः 12203032c श्रोत्रं शब्दगुणं चैव चक्षुर् अग्नेर् गुणस् तथा 12203032e स्पर्शं वायुगुणं विद्यात् सर्वभूतेषु सर्वदा 12203033a मनः सत्त्वगुणं प्राहुः सत्त्वम् अव्यक्तजं तथा 12203033c सर्वभूतात्मभूतस्थं तस्माद् बुध्येत बुद्धिमान् 12203034a एते भावा जगत् सर्वं वहन्ति सचराचरम् 12203034c श्रिता विरजसं देवं यम् आहुः परमं पदम् 12203035a नवद्वारं पुरं पुण्यम् एतैर् भावैः समन्वितम् 12203035c व्याप्य शेते महान् आत्मा तस्मात् पुरुष उच्यते 12203036a अजरः सो ऽमरश् चैव व्यक्ताव्यक्तोपदेशवान् 12203036c व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः 12203037a यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् 12203037c ज्ञानात्मानं तथा विद्यात् पुरुषं सर्वजन्तुषु 12203038a सो ऽत्र वेदयते वेद्यं स शृणोति स पश्यति 12203038c कारणं तस्य देहो ऽयं स कर्ता सर्वकर्मणाम् 12203039a अग्निर् दारुगतो यद्वद् भिन्ने दारौ न दृश्यते 12203039c तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते 12203040a नदीष्व् आपो यथा युक्ता यथा सूर्ये मरीचयः 12203040c संतन्वाना यथा यान्ति तथा देहाः शरीरिणाम् 12203041a स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमागतः 12203041c देहम् उत्सृज्य वै याति तथैवात्रोपलभ्यते 12203042a कर्मणा व्याप्यते पूर्वं कर्मणा चोपपद्यते 12203042c कर्मणा नीयते ऽन्यत्र स्वकृतेन बलीयसा 12203043a स तु देहाद् यथा देहं त्यक्त्वान्यं प्रतिपद्यते 12203043c तथा तं संप्रवक्ष्यामि भूतग्रामं स्वकर्मजम् 12204001 गुरुर् उवाच 12204001a चतुर्विधानि भूतानि स्थावराणि चराणि च 12204001c अव्यक्तप्रभवान्य् आहुर् अव्यक्तनिधनानि च 12204001e अव्यक्तनिधनं विद्याद् अव्यक्तात्मात्मकं मनः 12204002a यथाश्वत्थकणीकायाम् अन्तर्भूतो महाद्रुमः 12204002c निष्पन्नो दृश्यते व्यक्तम् अव्यक्तात् संभवस् तथा 12204003a अभिद्रवत्य् अयस्कान्तम् अयो निश्चेतनाव् उभौ 12204003c स्वभावहेतुजा भावा यद्वद् अन्यद् अपीदृशम् 12204004a तद्वद् अव्यक्तजा भावाः कर्तुः कारणलक्षणाः 12204004c अचेतनाश् चेतयितुः कारणाद् अभिसंहिताः 12204005a न भूः खं द्यौर् न भूतानि नर्षयो न सुरासुराः 12204005c नान्यद् आसीद् ऋते जीवम् आसेदुर् न तु संहितम् 12204006a सर्वनीत्या सर्वगतं मनोहेतु सलक्षणम् 12204006c अज्ञानकर्म निर्दिष्टम् एतत् कारणलक्षणम् 12204007a तत् कारणैर् हि संयुक्तं कार्यसंग्रहकारकम् 12204007c येनैतद् वर्तते चक्रम् अनादिनिधनं महत् 12204008a अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् 12204008c क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् 12204009a स्निग्धत्वात् तिलवत् सर्वं चक्रे ऽस्मिन् पीड्यते जगत् 12204009c तिलपीडैर् इवाक्रम्य भोगैर् अज्ञानसंभवैः 12204010a कर्म तत् कुरुते तर्षाद् अहंकारपरिग्रहम् 12204010c कार्यकारणसंयोगे स हेतुर् उपपादितः 12204011a नात्येति कारणं कार्यं न कार्यं कारणं तथा 12204011c कार्याणां तूपकरणे कालो भवति हेतुमान् 12204012a हेतुयुक्ताः प्रकृतयो विकाराश् च परस्परम् 12204012c अन्योन्यम् अभिवर्तन्ते पुरुषाधिष्ठिताः सदा 12204013a सरजस्तामसैर् भावैश् च्युतो हेतुबलान्वितः 12204013c क्षेत्रज्ञम् एवानुयाति पांसुर् वातेरितो यथा 12204013e न च तैः स्पृश्यते भावो न ते तेन महात्मना 12204014a सरजस्को ऽरजस्कश् च स वै वायुर् यथा भवेत् 12204014c तथैतद् अन्तरं विद्यात् क्षेत्रक्षेत्रज्ञयोर् बुधः 12204014e अभ्यासात् स तथा युक्तो न गच्छेत् प्रकृतिं पुनः 12204015a संदेहम् एतम् उत्पन्नम् अच्छिनद् भगवान् ऋषिः 12204015c तथा वार्तां समीक्षेत कृतलक्षणसंमिताम् 12204016a बीजान्य् अग्न्युपदग्धानि न रोहन्ति यथा पुनः 12204016c ज्ञानदग्धैस् तथा क्लेशैर् नात्मा संबध्यते पुनः 12205001 गुरुर् उवाच 12205001a प्रवृत्तिलक्षणो धर्मो यथायम् उपपद्यते 12205001c तेषां विज्ञाननिष्ठानाम् अन्यत् तत्त्वं न रोचते 12205002a दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः 12205002c प्रयोजनम् अतस् त्व् अत्र मार्गम् इच्छन्ति संस्तुतम् 12205003a सद्भिर् आचरितत्वात् तु वृत्तम् एतद् अगर्हितम् 12205003c इयं सा बुद्धिर् अन्येयं यया याति परां गतिम् 12205004a शरीरवान् उपादत्ते मोहात् सर्वपरिग्रहान् 12205004c कामक्रोधादिभिर् भावैर् युक्तो राजसतामसैः 12205005a नाशुद्धम् आचरेत् तस्माद् अभीप्सन् देहयापनम् 12205005c कर्मणो विवरं कुर्वन् न लोकान् आप्नुयाच् छुभान् 12205006a लोहयुक्तं यथा हेम विपक्वं न विराजते 12205006c तथापक्वकषायाख्यं विज्ञानं न प्रकाशते 12205007a यश् चाधर्मं चरेन् मोहात् कामलोभाव् अनु प्लवन् 12205007c धर्म्यं पन्थानम् आक्रम्य सानुबन्धो विनश्यति 12205008a शब्दादीन् विषयांस् तस्माद् असंरागाद् अनुप्लवेत् 12205008c क्रोधहर्षौ विषादश् च जायन्ते हि परस्परम् 12205009a पञ्चभूतात्मके देहे सत्त्वराजसतामसे 12205009c कम् अभिष्टुवते चायं कं वा क्रोशति किं वदेत् 12205010a स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः 12205010c नावगच्छन्त्य् अविज्ञानाद् आत्मजं पार्थिवं गुणम् 12205011a मृन्मयं शरणं यद्वन् मृदैव परिलिप्यते 12205011c पार्थिवो ऽयं तथा देहो मृद्विकारैर् विलिप्यते 12205012a मधु तैलं पयः सर्पिर् मांसानि लवणं गुडः 12205012c धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा 12205013a यद्वत् कान्तारम् आतिष्ठन् नौत्सुक्यं समनुव्रजेत् 12205013c श्रमाद् आहारम् आदद्याद् अस्वाद्व् अपि हि यापनम् 12205014a तद्वत् संसारकान्तारम् आतिष्ठञ् श्रमतत्परः 12205014c यात्रार्थम् अद्याद् आहारं व्याधितो भेषजं यथा 12205015a सत्यशौचार्जवत्यागैर् यशसा विक्रमेण च 12205015c क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च 12205016a भावान् सर्वान् यथावृत्तान् संवसेत यथाक्रमम् 12205016c शान्तिम् इच्छन्न् अदीनात्मा संयच्छेद् इन्द्रियाणि च 12205017a सत्त्वेन रजसा चैव तमसा चैव मोहिताः 12205017c चक्रवत् परिवर्तन्ते ह्य् अज्ञानाज् जन्तवो भृशम् 12205018a तस्मात् सम्यक् परीक्षेत दोषान् अज्ञानसंभवान् 12205018c अज्ञानप्रभवं नित्यम् अहंकारं परित्यजेत् 12205019a महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस् तमः 12205019c त्रैलोक्यं सेश्वरं सर्वम् अहंकारे प्रतिष्ठितम् 12205020a यथेह नियतं कालो दर्शयत्य् आर्तवान् गुणान् 12205020c तद्वद् भूतेष्व् अहंकारं विद्याद् भूतप्रवर्तकम् 12205021a संमोहकं तमो विद्यात् कृष्णम् अज्ञानसंभवम् 12205021c प्रीतिदुःखनिबद्धांश् च समस्तांस् त्रीन् अथो गुणान् 12205021e सत्त्वस्य रजसश् चैव तमसश् च निबोध तान् 12205022a प्रमोहो हर्षजः प्रीतिर् असंदेहो धृतिः स्मृतिः 12205022c एतान् सत्त्वगुणान् विद्याद् इमान् राजसतामसान् 12205023a कामक्रोधौ प्रमादश् च लोभमोहौ भयं क्लमः 12205023c विषादशोकाव् अरतिर् मानदर्पाव् अनार्यता 12205024a दोषाणाम् एवमादीनां परीक्ष्य गुरुलाघवम् 12205024c विमृशेद् आत्मसंस्थानाम् एकैकम् अनुसंततम् 12205025 शिष्य उवाच 12205025a के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः 12205025c के पुनः पुनर् आयान्ति के मोहाद् अफला इव 12205026a केषां बलाबलं बुद्ध्या हेतुभिर् विमृशेद् बुधः 12205026c एतत् सर्वं समाचक्ष्व यथा विद्याम् अहं प्रभो 12205027 गुरुर् उवाच 12205027a दोषैर् मूलाद् अवच्छिन्नैर् विशुद्धात्मा विमुच्यते 12205027c विनाशयति संभूतम् अयस्मयमयो यथा 12205027e तथाकृतात्मा सहजैर् दोषैर् नश्यति राजसैः 12205028a राजसं तामसं चैव शुद्धात्माकर्मसंभवम् 12205028c तत् सर्वं देहिनां बीजं सर्वम् आत्मवतः समम् 12205029a तस्माद् आत्मवता वर्ज्यं रजश् च तम एव च 12205029c रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलताम् इयात् 12205030a अथ वा मन्त्रवद् ब्रूयुर् मांसादानां यजुष्कृतम् 12205030c हेतुः स एवानादाने शुद्धधर्मानुपालने 12205031a रजसा धर्मयुक्तानि कार्याण्य् अपि समाप्नुयात् 12205031c अर्थयुक्तानि चात्यर्थं कामान् सर्वांश् च सेवते 12205032a तमसा लोभयुक्तानि क्रोधजानि च सेवते 12205032c हिंसाविहाराभिरतस् तन्द्रीनिद्रासमन्वितः 12205033a सत्त्वस्थः सात्त्विकान् भावाञ् शुद्धान् पश्यति संश्रितः 12205033c स देही विमलः श्रीमाञ् शुद्धो विद्यासमन्वितः 12206001 गुरुर् उवाच 12206001a रजसा साध्यते मोहस् तमसा च नरर्षभ 12206001c क्रोधलोभौ भयं दर्प एतेषां साधनाच् छुचिः 12206002a परमं परमात्मानं देवम् अक्षयम् अव्ययम् 12206002c विष्णुम् अव्यक्तसंस्थानं विशन्ते देवसत्तमम् 12206003a तस्य मायाविदग्धाङ्गा ज्ञानभ्रष्टा निराशिषः 12206003c मानवा ज्ञानसंमोहात् ततः कामं प्रयान्ति वै 12206004a कामात् क्रोधम् अवाप्याथ लोभमोहौ च मानवाः 12206004c मानदर्पाद् अहंकारम् अहंकारात् ततः क्रियाः 12206005a क्रियाभिः स्नेहसंबन्धः स्नेहाच् छोकम् अनन्तरम् 12206005c सुखदुःखसमारम्भाज् जन्माजन्मकृतक्षणाः 12206006a जन्मतो गर्भवासं तु शुक्रशोणितसंभवम् 12206006c पुरीषमूत्रविक्लेदशोणितप्रभवाविलम् 12206007a तृष्णाभिभूतस् तैर् बद्धस् तान् एवाभिपरिप्लवन् 12206007c संसारतन्त्रवाहिन्यस् तत्र बुध्येत योषितः 12206008a प्रकृत्या क्षेत्रभूतास् ता नराः क्षेत्रज्ञलक्षणाः 12206008c तस्माद् एता विशेषेण नरो ऽतीयुर् विपश्चितः 12206009a कृत्या ह्य् एता घोररूपा मोहयन्त्य् अविचक्षणान् 12206009c रजस्य् अन्तर्हिता मूर्तिर् इन्द्रियाणां सनातनी 12206010a तस्मात् तर्षात्मकाद् रागाद् बीजाज् जायन्ति जन्तवः 12206010c स्वदेहजान् अस्वसंज्ञान् यद्वद् अङ्गात् कृमींस् त्यजेत् 12206010e स्वसंज्ञान् अस्वजांस् तद्वत् सुतसंज्ञान् कृमींस् त्यजेत् 12206011a शुक्रतो रसतश् चैव स्नेहाज् जायन्ति जन्तवः 12206011c स्वभावात् कर्मयोगाद् वा तान् उपेक्षेत बुद्धिमान् 12206012a रजस् तमसि पर्यस्तं सत्त्वं तमसि संस्थितम् 12206012c ज्ञानाधिष्ठानम् अज्ञानं बुद्ध्यहंकारलक्षणम् 12206013a तद् बीजं देहिनाम् आहुस् तद् बीजं जीवसंज्ञितम् 12206013c कर्मणा कालयुक्तेन संसारपरिवर्तकम् 12206014a रमत्य् अयं यथा स्वप्ने मनसा देहवान् इव 12206014c कर्मगर्भैर् गुणैर् देही गर्भे तद् उपपद्यते 12206015a कर्मणा बीजभूतेन चोद्यते यद् यद् इन्द्रियम् 12206015c जायते तद् अहंकाराद् रागयुक्तेन चेतसा 12206016a शब्दरागाच् छ्रोत्रम् अस्य जायते भावितात्मनः 12206016c रूपरागात् तथा चक्षुर् घ्राणं गन्धचिकीर्षया 12206017a स्पर्शनेभ्यस् तथा वायुः प्राणापानव्यपाश्रयः 12206017c व्यानोदानौ समानश् च पञ्चधा देहयापना 12206018a संजातैर् जायते गात्रैः कर्मजैर् ब्रह्मणा वृतः 12206018c दुःखाद्यन्तैर् दुःखमध्यैर् नरः शारीरमानसैः 12206019a दुःखं विद्याद् उपादानाद् अभिमानाच् च वर्धते 12206019c त्यागात् तेभ्यो निरोधः स्यान् निरोधज्ञो विमुच्यते 12206020a इन्द्रियाणां रजस्य् एव प्रभवप्रलयाव् उभौ 12206020c परीक्ष्य संचरेद् विद्वान् यथावच् छास्त्रचक्षुषा 12206021a ज्ञानेन्द्रियाणीन्द्रियार्थान् नोपसर्पन्त्य् अतर्षुलम् 12206021c ज्ञातैश् च कारणैर् देही न देहं पुनर् अर्हति 12207001 गुरुर् उवाच 12207001a अत्रोपायं प्रवक्ष्यामि यथावच् छास्त्रचक्षुषा 12207001c तद् विज्ञानाच् चरन् प्राज्ञः प्राप्नुयात् परमां गतिम् 12207002a सर्वेषाम् एव भूतानां पुरुषः श्रेष्ठ उच्यते 12207002c पुरुषेभ्यो द्विजान् आहुर् द्विजेभ्यो मन्त्रवादिनः 12207003a सर्वभूतविशिष्टास् ते सर्वज्ञाः सर्वदर्शिनः 12207003c ब्राह्मणा वेदतत्त्वज्ञास् तत्त्वार्थगतिनिश्चयाः 12207004a नेत्रहीनो यथा ह्य् एकः कृच्छ्राणि लभते ऽध्वनि 12207004c ज्ञानहीनस् तथा लोके तस्माज् ज्ञानविदो ऽधिकाः 12207005a तांस् तान् उपासते धर्मान् धर्मकामा यथागमम् 12207005c न त्व् एषाम् अर्थसामान्यम् अन्तरेण गुणान् इमान् 12207006a वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः 12207006c सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणान् इमान् 12207007a यद् इदं ब्रह्मणो रूपं ब्रह्मचर्यम् इति स्मृतम् 12207007c परं तत् सर्वभूतेभ्यस् तेन यान्ति परां गतिम् 12207008a लिङ्गसंयोगहीनं यच् छरीरस्पर्शवर्जितम् 12207008c श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम् 12207009a जिह्वया रसनं यच् च तद् एव परिवर्जितम् 12207009c बुद्ध्या च व्यवसायेन ब्रह्मचर्यम् अकल्मषम् 12207010a सम्यग्वृत्तिर् ब्रह्मलोकं प्राप्नुयान् मध्यमः सुरान् 12207010c द्विजाग्र्यो जायते विद्वान् कन्यसीं वृत्तिम् आस्थितः 12207011a सुदुष्करं ब्रह्मचर्यम् उपायं तत्र मे शृणु 12207011c संप्रवृत्तम् उदीर्णं च निगृह्णीयाद् द्विजो मनः 12207012a योषितां न कथाः श्राव्या न निरीक्ष्या निरम्बराः 12207012c कदा चिद् दर्शनाद् आसां दुर्बलान् आविशेद् रजः 12207013a रागोत्पत्तौ चरेत् कृच्छ्रम् अह्नस् त्रिः प्रविशेद् अपः 12207013c मग्नः स्वप्ने च मनसा त्रिर् जपेद् अघमर्षणम् 12207014a पाप्मानं निर्दहेद् एवम् अन्तर्भूतं रजोमयम् 12207014c ज्ञानयुक्तेन मनसा संततेन विचक्षणः 12207015a कुणपामेध्यसंयुक्तं यद्वद् अच्छिद्रबन्धनम् 12207015c तद्वद् देहगतं विद्याद् आत्मानं देहबन्धनम् 12207016a वातपित्तकफान् रक्तं त्वङ्मांसं स्नायुम् अस्थि च 12207016c मज्जां चैव सिराजालैस् तर्पयन्ति रसा नृणाम् 12207017a दश विद्याद् धमन्यो ऽत्र पञ्चेन्द्रियगुणावहाः 12207017c याभिः सूक्ष्माः प्रतायन्ते धमन्यो ऽन्याः सहस्रशः 12207018a एवम् एताः सिरानद्यो रसोदा देहसागरम् 12207018c तर्पयन्ति यथाकालम् आपगा इव सागरम् 12207019a मध्ये च हृदयस्यैका सिरा त्व् अत्र मनोवहा 12207019c शुक्रं संकल्पजं nqNAM सर्वगात्रैर् विमुञ्चति 12207020a सर्वगात्रप्रतायिन्यस् तस्या ह्य् अनुगताः सिराः 12207020c नेत्रयोः प्रतिपद्यन्ते वहन्त्यस् तैजसं गुणम् 12207021a पयस्य् अन्तर्हितं सर्पिर् यद्वन् निर्मथ्यते खजैः 12207021c शुक्रं निर्मथ्यते तद्वद् देहसंकल्पजैः खजैः 12207022a स्वप्ने ऽप्य् एवं यथाभ्येति मनःसंकल्पजं रजः 12207022c शुक्रम् अस्पर्शजं देहात् सृजन्त्य् अस्य मनोवहा 12207023a महर्षिर् भगवान् अत्रिर् वेद तच् छुक्रसंभवम् 12207023c त्रिबीजम् इन्द्रदैवत्यं तस्माद् इन्द्रियम् उच्यते 12207024a ये वै शुक्रगतिं विद्युर् भूतसंकरकारिकाम् 12207024c विरागा दग्धदोषास् ते नाप्नुयुर् देहसंभवम् 12207025a गुणानां साम्यम् आगम्य मनसैव मनोवहम् 12207025c देहकर्म नुदन् प्राणान् अन्तकाले विमुच्यते 12207026a भविता मनसो ज्ञानं मन एव प्रतायते 12207026c ज्योतिष्मद् विरजो दिव्यम् अत्र सिद्धं महात्मनाम् 12207027a तस्मात् तद् अविघाताय कर्म कुर्याद् अकल्मषम् 12207027c रजस् तमश् च हित्वेह न तिर्यग्गतिम् आप्नुयात् 12207028a तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम् 12207028c परिपक्वबुद्धिः कालेन आदत्ते मानसं बलम् 12207029a सुदुर्गम् इव पन्थानम् अतीत्य गुणबन्धनम् 12207029c यदा पश्येत् तदा दोषान् अतीत्यामृतम् अश्नुते 12208001 गुरुर् उवाच 12208001a दुरन्तेष्व् इन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः 12208001c ये त्व् असक्ता महात्मानस् ते यान्ति परमां गतिम् 12208002a जन्ममृत्युजरादुःखैर् व्याधिभिर् मनसः क्लमैः 12208002c दृष्ट्वेमं संततं लोकं घटेन् मोक्षाय बुद्धिमान् 12208003a वाङ्मनोभ्यां शरीरेण शुचिः स्याद् अनहंकृतः 12208003c प्रशान्तो ज्ञानवान् भिक्षुर् निरपेक्षश् चरेत् सुखम् 12208004a अथ वा मनसः सङ्गं पश्येद् भूतानुकम्पया 12208004c अत्राप्य् उपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत् 12208005a यत् कृतं प्राक् शुभं कर्म पापं वा तद् उपाश्नुते 12208005c तस्माच् छुभानि कर्माणि कुर्याद् वाग्बुद्धिकर्मभिः 12208006a अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम् 12208006c क्षमा चैवाप्रमादश् च यस्यैते स सुखी भवेत् 12208007a यश् चैनं परमं धर्मं सर्वभूतसुखावहम् 12208007c दुःखान् निःसरणं वेद स तत्त्वज्ञः सुखी भवेत् 12208008a तस्मात् समाहितं बुद्ध्या मनो भूतेषु धारयेत् 12208008c नापध्यायेन् न स्पृहयेन् नाबद्धं चिन्तयेद् असत् 12208009a अवाग्योगप्रयोगेण मनोज्ञं संप्रवर्तते 12208009c विवक्षता वा सद्वाक्यं धर्मं सूक्ष्मम् अवेक्षता 12208009e सत्यां वाचम् अहिंस्रां च वदेद् अनपवादिनीम् 12208010a कल्कापेताम् अपरुषाम् अनृशंसाम् अपैशुनाम् 12208010c ईदृग् अल्पं च वक्तव्यम् अविक्षिप्तेन चेतसा 12208011a वाक्प्रबुद्धो हि संरागाद् विरागाद् व्याहरेद् यदि 12208011c बुद्ध्या ह्य् अनिगृहीतेन मनसा कर्म तामसम् 12208011e रजोभूतैर् हि करणैः कर्मणा प्रतिपद्यते 12208012a स दुःखं प्राप्य लोके ऽस्मिन् नरकायोपपद्यते 12208012c तस्मान् मनोवाक्शरीरैर् आचरेद् धैर्यम् आत्मनः 12208013a प्रकीर्णमेषभारो हि यद्वद् धार्येत दस्युभिः 12208013c प्रतिलोमां दिशं बुद्ध्वा संसारम् अबुधास् तथा 12208014a तान् एव च यथा दस्यून् क्षिप्त्वा गच्छेच् छिवां दिशम् 12208014c तथा रजस्तमःकर्माण्य् उत्सृज्य प्राप्नुयात् सुखम् 12208015a निःसंदिग्धम् अनीहो वै मुक्तः सर्वपरिग्रहैः 12208015c विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः 12208016a ज्ञानदग्धपरिक्लेशः प्रयोगरतिर् आत्मवान् 12208016c निष्प्रचारेण मनसा परं तद् अधिगच्छति 12208017a धृतिमान् आत्मवान् बुद्धिं निगृह्णीयाद् असंशयम् 12208017c मनो बुद्ध्या निगृह्णीयाद् विषयान् मनसात्मनः 12208018a निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे 12208018c देवतास् ताः प्रकाशन्ते हृष्टा यान्ति तम् ईश्वरम् 12208019a ताभिः संसक्तमनसो ब्रह्मवत् संप्रकाशते 12208019c एतैश् चापगतैः सर्वैर् ब्रह्मभूयाय कल्पते 12208020a अथ वा न प्रवर्तेत योगतन्त्रैर् उपक्रमेत् 12208020c येन तन्त्रमयं तन्त्रं वृत्तिः स्यात् तत् तद् आचरेत् 12208021a कणपिण्याककुल्माषशाकयावकसक्तवः 12208021c तथा मूलफलं भैक्षं पर्यायेणोपयोजयेत् 12208022a आहारं नियतं चैव देशे काले च सात्त्विकम् 12208022c तत् परीक्ष्यानुवर्तेत यत् प्रवृत्त्यनुवर्तकम् 12208023a प्रवृत्तं नोपरुन्धेत शनैर् अग्निम् इवेन्धयेत् 12208023c ज्ञानेन्धितं ततो ज्ञानम् अर्कवत् संप्रकाशते 12208024a ज्ञानाधिष्ठानम् अज्ञानं त्री&l लोकान् अधितिष्ठति 12208024c विज्ञानानुगतं ज्ञानम् अज्ञानाद् अपकृष्यते 12208025a पृथक्त्वात् संप्रयोगाच् च नासूयुर् वेद शाश्वतम् 12208025c स तयोर् अपवर्गज्ञो वीतरागो विमुच्यते 12208026a वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम् 12208026c अमृतं तद् अवाप्नोति यत् तद् अक्षरम् अव्ययम् 12209001 गुरुर् उवाच 12209001a निष्कल्मषं ब्रह्मचर्यम् इच्छता चरितुं सदा 12209001c निद्रा सर्वात्मना त्याज्या स्वप्नदोषान् अवेक्षता 12209002a स्वप्ने हि रजसा देही तमसा चाभिभूयते 12209002c देहान्तरम् इवापन्नश् चरत्य् अपगतस्मृतिः 12209003a ज्ञानाभ्यासाज् जागरतो जिज्ञासार्थम् अनन्तरम् 12209003c विज्ञानाभिनिवेशात् तु जागरत्य् अनिशं सदा 12209004a अत्राह को न्व् अयं भावः स्वप्ने विषयवान् इव 12209004c प्रलीनैर् इन्द्रियैर् देही वर्तते देहवान् इव 12209005a अत्रोच्यते यथा ह्य् एतद् वेद योगेश्वरो हरिः 12209005c तथैतद् उपपन्नार्थं वर्णयन्ति महर्षयः 12209006a इन्द्रियाणां श्रमात् स्वप्नम् आहुः सर्वगतं बुधाः 12209006c मनसस् तु प्रलीनत्वात् तत् तद् आहुर् निदर्शनम् 12209007a कार्यव्यासक्तमनसः संकल्पो जाग्रतो ह्य् अपि 12209007c यद्वन् मनोरथैश्वर्यं स्वप्ने तद्वन् मनोगतम् 12209008a संसाराणाम् असंख्यानां कामात्मा तद् अवाप्नुयात् 12209008c मनस्य् अन्तर्हितं सर्वं वेद सोत्तमपूरुषः 12209009a गुणानाम् अपि यद् यत् तत् कर्म जानात्य् उपस्थितम् 12209009c तत् तच् छंसन्ति भूतानि मनो यद् भावितं यथा 12209010a ततस् तम् उपवर्तन्ते गुणा राजसतामसाः 12209010c सात्त्विको वा यथायोगम् आनन्तर्यफलोदयः 12209011a ततः पश्यत्य् असंबद्धान् वातपित्तकफोत्तरान् 12209011c रजस्तमोभवैर् भावैस् तद् अप्य् आहुर् दुरन्वयम् 12209012a प्रसन्नैर् इन्द्रियैर् यद् यत् संकल्पयति मानसम् 12209012c तत् तत् स्वप्ने ऽप्य् उपरते मनोदृष्टिर् निरीक्षते 12209013a व्यापकं सर्वभूतेषु वर्तते ऽप्रतिघं मनः 12209013c मनस्य् अन्तर्हितं द्वारं देहम् आस्थाय मानसम् 12209014a यत् तत् सदसद् अव्यक्तं स्वपित्य् अस्मिन् निदर्शनम् 12209014c सर्वभूतात्मभूतस्थं तद् अध्यात्मगुणं विदुः 12209015a लिप्सेत मनसा यश् च संकल्पाद् ऐश्वरं गुणम् 12209015c आत्मप्रभावात् तं विद्यात् सर्वा ह्य् आत्मनि देवताः 12209016a एवं हि तपसा युक्तम् अर्कवत् तमसः परम् 12209016c त्रैलोक्यप्रकृतिर् देही तपसा तं महेश्वरम् 12209017a तपो ह्य् अधिष्ठितं देवैस् तपोघ्नम् असुरैस् तमः 12209017c एतद् देवासुरैर् गुप्तं तद् आहुर् ज्ञानलक्षणम् 12209018a सत्त्वं रजस् तमश् चेति देवासुरगुणान् विदुः 12209018c सत्त्वं देवगुणं विद्याद् इतराव् आसुरौ गुणौ 12209019a ब्रह्म तत्परमं वेद्यम् अमृतं ज्योतिर् अक्षरम् 12209019c ये विदुर् भावितात्मानस् ते यान्ति परमां गतिम् 12209020a हेतुमच् छक्यम् आख्यातुम् एतावज् ज्ञानचक्षुषा 12209020c प्रत्याहारेण वा शक्यम् अव्यक्तं ब्रह्म वेदितुम् 12210001 गुरुर् उवाच 12210001a न स वेद परं धर्मं यो न वेद चतुष्टयम् 12210001c व्यक्ताव्यक्ते च यत् तत्त्वं संप्राप्तं परमर्षिणा 12210002a व्यक्तं मृत्युमुखं विद्याद् अव्यक्तम् अमृतं पदम् 12210002c प्रवृत्तिलक्षणं धर्मम् ऋषिर् नारायणो ऽब्रवीत् 12210003a अत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम् 12210003c निवृत्तिलक्षणं धर्मम् अव्यक्तं ब्रह्म शाश्वतम् 12210004a प्रवृत्तिलक्षणं धर्मं प्रजापतिर् अथाब्रवीत् 12210004c प्रवृत्तिः पुनरावृत्तिर् निवृत्तिः परमा गतिः 12210005a तां गतिं परमाम् एति निवृत्तिपरमो मुनिः 12210005c ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः 12210006a तद् एवम् एतौ विज्ञेयाव् अव्यक्तपुरुषाव् उभौ 12210006c अव्यक्तपुरुषाभ्यां तु यत् स्याद् अन्यन् महत्तरम् 12210007a तं विशेषम् अवेक्षेत विशेषेण विचक्षणः 12210007c अनाद्यन्ताव् उभाव् एताव् अलिङ्गौ चाप्य् उभाव् अपि 12210008a उभौ नित्यौ सूक्ष्मतरौ महद्भ्यश् च महत्तरौ 12210008c सामान्यम् एतद् उभयोर् एवं ह्य् अन्यद् विशेषणम् 12210009a प्रकृत्या सर्गधर्मिण्या तथा त्रिविधसत्त्वया 12210009c विपरीतम् अतो विद्यात् क्षेत्रज्ञस्य च लक्षणम् 12210010a प्रकृतेश् च विकाराणां द्रष्टारम् अगुणान्वितम् 12210010c अग्राह्यौ पुरुषाव् एताव् अलिङ्गत्वाद् असंहितौ 12210011a संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यया 12210011c करणैः कर्मनिर्वृत्तैः कर्ता यद् यद् विचेष्टते 12210011e कीर्त्यते शब्दसंज्ञाभिः को ऽहम् एषो ऽप्य् असाव् इति 12210012a उष्णीषवान् यथा वस्त्रैस् त्रिभिर् भवति संवृतः 12210012c संवृतो ऽयं तथा देही सत्त्वराजसतामसैः 12210013a तस्माच् चतुष्टयं वेद्यम् एतैर् हेतुभिर् आचितम् 12210013c यथासंज्ञो ह्य् अयं सम्यग् अन्तकाले न मुह्यति 12210014a श्रियं दिव्याम् अभिप्रेप्सुर् ब्रह्म वाङ्मनसा शुचिः 12210014c शारीरैर् नियमैर् उग्रैश् चरेन् निष्कल्मषं तपः 12210015a त्रैलोक्यं तपसा व्याप्तम् अन्तर्भूतेन भास्वता 12210015c सूर्यश् च चन्द्रमाश् चैव भासतस् तपसा दिवि 12210016a प्रतापस् तपसो ज्ञानं लोके संशब्दितं तपः 12210016c रजस्तमोघ्नं यत् कर्म तपसस् तत् स्वलक्षणम् 12210017a ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते 12210017c वाङ्मनोनियमः साम्यं मानसं तप उच्यते 12210018a विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यम् अन्नं विशिष्यते 12210018c आहारनियमेनास्य पाप्मा नश्यति राजसः 12210019a वैमनस्यं च विषये यान्त्य् अस्य करणानि च 12210019c तस्मात् तन्मात्रम् आदद्याद् यावद् अत्र प्रयोजनम् 12210020a अन्तकाले वयोत्कर्षाच् छनैः कुर्याद् अनातुरः 12210020c एवं युक्तेन मनसा ज्ञानं तद् उपपद्यते 12210021a रजसा चाप्य् अयं देही देहवाञ् शब्दवच् चरेत् 12210021c कार्यैर् अव्याहतमतिर् वैराग्यात् प्रकृतौ स्थितः 12210021e आ देहाद् अप्रमादाच् च देहान्ताद् विप्रमुच्यते 12210022a हेतुयुक्तः सदोत्सर्गो भूतानां प्रलयस् तथा 12210022c परप्रत्ययसर्गे तु नियतं नातिवर्तते 12210023a भवान्तप्रभवप्रज्ञा आसते ये विपर्ययम् 12210023c धृत्या देहान् धारयन्तो बुद्धिसंक्षिप्तमानसाः 12210023e स्थानेभ्यो ध्वंसमानाश् च सूक्ष्मत्वात् तान् उपासते 12210024a यथागमं च तत् सर्वं बुद्ध्या तन् नैव बुध्यते 12210024c देहान्तं कश् चिद् अन्वास्ते भावितात्मा निराश्रयः 12210024e युक्तो धारणया कश् चित् सत्तां के चिद् उपासते 12210025a अभ्यस्यन्ति परं देवं विद्युत्संशब्दिताक्षरम् 12210025c अन्तकाले ह्य् उपासन्नास् तपसा दग्धकिल्बिषाः 12210026a सर्व एते महात्मानो गच्छन्ति परमां गतिम् 12210026c सूक्ष्मं विशेषणं तेषाम् अवेक्षेच् छास्त्रचक्षुषा 12210027a देहं तु परमं विद्याद् विमुक्तम् अपरिग्रहम् 12210027c अन्तरिक्षाद् अन्यतरं धारणासक्तमानसम् 12210028a मर्त्यलोकाद् विमुच्यन्ते विद्यासंयुक्तमानसाः 12210028c ब्रह्मभूता विरजसस् ततो यान्ति परां गतिम् 12210029a कषायवर्जितं ज्ञानं येषाम् उत्पद्यते ऽचलम् 12210029c ते यान्ति परमा&l लोकान् विशुध्यन्तो यथाबलम् 12210030a भगवन्तम् अजं दिव्यं विष्णुम् अव्यक्तसंज्ञितम् 12210030c भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः 12210031a ज्ञात्वात्मस्थं हरिं चैव निवर्तन्ते न ते ऽव्ययाः 12210031c प्राप्य तत् परमं स्थानं मोदन्ते ऽक्षरम् अव्ययम् 12210032a एतावद् एतद् विज्ञानम् एतद् अस्ति च नास्ति च 12210032c तृष्णाबद्धं जगत् सर्वं चक्रवत् परिवर्तते 12210033a बिसतन्तुर् यथैवायम् अन्तःस्थः सर्वतो बिसे 12210033c तृष्णातन्तुर् अनाद्यन्तस् तथा देहगतः सदा 12210034a सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः 12210034c तद्वत् संसारसूत्रं हि तृष्णासूच्या निबध्यते 12210035a विकारं प्रकृतिं चैव पुरुषं च सनातनम् 12210035c यो यथावद् विजानाति स वितृष्णो विमुच्यते 12210036a प्रकाशं भगवान् एतद् ऋषिर् नारायणो ऽमृतम् 12210036c भूतानाम् अनुकम्पार्थं जगाद जगतो हितम् 12211001 युधिष्ठिर उवाच 12211001a केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः 12211001c जगाम मोक्षं धर्मज्ञो भोगान् उत्सृज्य मानुषान् 12211002 भीष्म उवाच 12211002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12211002c येन वृत्तेन वृत्तज्ञः स जगाम महत् सुखम् 12211003a जनको जनदेवस् तु मिथिलायां जनाधिपः 12211003c और्ध्वदेहिकधर्माणाम् आसीद् युक्तो विचिन्तने 12211004a तस्य स्म शतम् आचार्या वसन्ति सततं गृहे 12211004c दर्शयन्तः पृथग् धर्मान् नानापाषण्डवादिनः 12211005a स तेषां प्रेत्यभावे च प्रेत्यजातौ विनिश्चये 12211005c आगमस्थः स भूयिष्ठम् आत्मतत्त्वे न तुष्यति 12211006a तत्र पञ्चशिखो नाम कापिलेयो महामुनिः 12211006c परिधावन् महीं कृत्स्नां जगाम मिथिलाम् अपि 12211007a सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये 12211007c सुपर्यवसितार्थश् च निर्द्वंद्वो नष्टसंशयः 12211008a ऋषीणाम् आहुर् एकं यं कामाद् अवसितं नृषु 12211008c शाश्वतं सुखम् अत्यन्तम् अन्विच्छन् स सुदुर्लभम् 12211009a यम् आहुः कपिलं सांख्याः परमर्षिं प्रजापतिम् 12211009c स मन्ये तेन रूपेण विस्मापयति हि स्वयम् 12211010a आसुरेः प्रथमं शिष्यं यम् आहुश् चिरजीविनम् 12211010c पञ्चस्रोतसि यः सत्रम् आस्ते वर्षसहस्रिकम् 12211011a तं समासीनम् आगम्य मण्डलं कापिलं महत् 12211011c पुरुषावस्थम् अव्यक्तं परमार्थं निबोधयत् 12211012a इष्टिसत्रेण संसिद्धो भूयश् च तपसा मुनिः 12211012c क्षेत्रक्षेत्रज्ञयोर् व्यक्तिं बुबुधे देवदर्शनः 12211013a यत् तद् एकाक्षरं ब्रह्म नानारूपं प्रदृश्यते 12211013c आसुरिर् मण्डले तस्मिन् प्रतिपेदे तद् अव्ययम् 12211014a तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः 12211014c ब्राह्मणी कपिला नाम का चिद् आसीत् कुटुम्बिनी 12211015a तस्याः पुत्रत्वम् आगम्य स्त्रियाः स पिबति स्तनौ 12211015c ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम् 12211016a एतन् मे भगवान् आह कापिलेयाय संभवम् 12211016c तस्य तत् कापिलेयत्वं सर्ववित्त्वम् अनुत्तमम् 12211017a सामान्यं कपिलो ज्ञात्वा धर्मज्ञानाम् अनुत्तमम् 12211017c उपेत्य शतम् आचार्यान् मोहयाम् आस हेतुभिः 12211018a जनकस् त्व् अभिसंरक्तः कापिलेयानुदर्शनात् 12211018c उत्सृज्य शतम् आचार्यान् पृष्ठतो ऽनुजगाम तम् 12211019a तस्मै परमकल्याय प्रणताय च धर्मतः 12211019c अब्रवीत् परमं मोक्षं यत् तत् सांख्यं विधीयते 12211020a जातिनिर्वेदम् उक्त्वा हि कर्मनिर्वेदम् अब्रवीत् 12211020c कर्मनिर्वेदम् उक्त्वा च सर्वनिर्वेदम् अब्रवीत् 12211021a यदर्थं कर्मसंसर्गः कर्मणां च फलोदयः 12211021c तद् अनाश्वासिकं मोघं विनाशि चलम् अध्रुवम् 12211022a दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके 12211022c आगमात् परम् अस्तीति ब्रुवन्न् अपि पराजितः 12211023a अनात्मा ह्य् आत्मनो मृत्युः क्लेशो मृत्युर् जरामयः 12211023c आत्मानं मन्यते मोहात् तद् असम्यक् परं मतम् 12211024a अथ चेद् एवम् अप्य् अस्ति यल् लोके नोपपद्यते 12211024c अजरो ऽयम् अमृत्युश् च राजासौ मन्यते तथा 12211025a अस्ति नास्तीति चाप्य् एतत् तस्मिन्न् असति लक्षणे 12211025c किम् अधिष्ठाय तद् ब्रूयाल् लोकयात्राविनिश्चयम् 12211026a प्रत्यक्षं ह्य् एतयोर् मूलं कृतान्तैतिह्ययोर् अपि 12211026c प्रत्यक्षो ह्य् आगमो ऽभिन्नः कृतान्तो वा न किं चन 12211027a यत्र तत्रानुमाने ऽस्ति कृतं भावयते ऽपि वा 12211027c अन्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः 12211028a रेतो वटकणीकायां घृतपाकाधिवासनम् 12211028c जातिस्मृतिर् अयस्कान्तः सूर्यकान्तो ऽम्बुभक्षणम् 12211029a प्रेत्य भूतात्ययश् चैव देवताभ्युपयाचनम् 12211029c मृते कर्मनिवृत्तिश् च प्रमाणम् इति निश्चयः 12211030a न त्व् एते हेतवः सन्ति ये के चिन् मूर्तिसंस्थिताः 12211030c अमर्त्यस्य हि मर्त्येन सामान्यं नोपपद्यते 12211031a अविद्याकर्मचेष्टानां के चिद् आहुः पुनर्भवम् 12211031c कारणं लोभमोहौ तु दोषाणां च निषेवणम् 12211032a अविद्यां क्षेत्रम् आहुर् हि कर्म बीजं तथा कृतम् 12211032c तृष्णासंजननं स्नेह एष तेषां पुनर्भवः 12211033a तस्मिन् व्यूढे च दग्धे च चित्ते मरणधर्मिणि 12211033c अन्यो ऽन्याज् जायते देहस् तम् आहुः सत्त्वसंक्षयम् 12211034a यदा स रूपतश् चान्यो जातितः श्रुतितो ऽर्थतः 12211034c कथम् अस्मिन् स इत्य् एव संबन्धः स्याद् असंहितः 12211035a एवं सति च का प्रीतिर् दानविद्यातपोबलैः 12211035c यद् अन्याचरितं कर्म सर्वम् अन्यः प्रपद्यते 12211036a यदा ह्य् अयम् इहैवान्यैः प्राकृतैर् दुःखितो भवेत् 12211036c सुखितैर् दुःखितैर् वापि दृश्यो ऽप्य् अस्य विनिर्णयः 12211037a तथा हि मुसलैर् हन्युः शरीरं तत् पुनर् भवेत् 12211037c पृथग् ज्ञानं यद् अन्यच् च येनैतन् नोपलभ्यते 12211038a ऋतुः संवत्सरस् तिथ्यः शीतोष्णे च प्रियाप्रिये 12211038c यथातीतानि पश्यन्ति तादृशः सत्त्वसंक्षयः 12211039a जरया हि परीतस्य मृत्युना वा विनाशिना 12211039c दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति 12211040a इन्द्रियाणि मनो वायुः शोणितं मांसम् अस्थि च 12211040c आनुपूर्व्या विनश्यन्ति स्वं धातुम् उपयान्ति च 12211041a लोकयात्राविधानं च दानधर्मफलागमः 12211041c यदर्थं वेदशब्दाश् च व्यवहाराश् च लौकिकाः 12211042a इति सम्यङ् मनस्य् एते बहवः सन्ति हेतवः 12211042c एतद् अस्तीदम् अस्तीति न किं चित् प्रतिपद्यते 12211043a तेषां विमृशताम् एवं तत् तत् समभिधावताम् 12211043c क्व चिन् निविशते बुद्धिस् तत्र जीर्यति वृक्षवत् 12211044a एवम् अर्थैर् अनर्थैश् च दुःखिताः सर्वजन्तवः 12211044c आगमैर् अपकृष्यन्ते हस्तिपैर् हस्तिनो यथा 12211045a अर्थांस् तथात्यन्तसुखावहांश् च; लिप्सन्त एते बहवो विशुल्काः 12211045c महत्तरं दुःखम् अभिप्रपन्ना; हित्वामिषं मृत्युवशं प्रयान्ति 12211046a विनाशिनो ह्य् अध्रुवजीवितस्य; किं बन्धुभिर् मित्रपरिग्रहैश् च 12211046c विहाय यो गच्छति सर्वम् एव; क्षणेन गत्वा न निवर्तते च 12211047a भूव्योमतोयानलवायवो हि; सदा शरीरं परिपालयन्ति 12211047c इतीदम् आलक्ष्य कुतो रतिर् भवेद्; विनाशिनो ह्य् अस्य न शर्म विद्यते 12211048a इदम् अनुपधि वाक्यम् अच्छलं; परमनिरामयम् आत्मसाक्षिकम् 12211048c नरपतिर् अभिवीक्ष्य विस्मितः; पुनर् अनुयोक्तुम् इदं प्रचक्रमे 12212001 भीष्म उवाच 12212001a जनको जनदेवस् तु ज्ञापितः परमर्षिणा 12212001c पुनर् एवानुपप्रच्छ सांपराये भवाभवौ 12212002a भगवन् यद् इदं प्रेत्य संज्ञा भवति कस्य चित् 12212002c एवं सति किम् अज्ञानं ज्ञानं वा किं करिष्यति 12212003a सर्वम् उच्छेदनिष्ठं स्यात् पश्य चैतद् द्विजोत्तम 12212003c अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति 12212004a असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु 12212004c कस्मै क्रियेत कल्पेन निश्चयः को ऽत्र तत्त्वतः 12212005a तमसा हि प्रतिच्छन्नं विभ्रान्तम् इव चातुरम् 12212005c पुनः प्रशमयन् वाक्यैः कविः पञ्चशिखो ऽब्रवीत् 12212006a उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते 12212006c अयं ह्य् अपि समाहारः शरीरेन्द्रियचेतसाम् 12212006e वर्तते पृथग् अन्योन्यम् अप्य् अपाश्रित्य कर्मसु 12212007a धातवः पञ्चशाखो ऽयं खं वायुर् ज्योतिर् अम्बु भूः 12212007c ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः 12212008a आकाशं वायुर् ऊष्मा च स्नेहो यच् चापि पार्थिवम् 12212008c एष पञ्चसमाहारः शरीरम् इति नैकधा 12212008e ज्ञानम् ऊष्मा च वायुश् च त्रिविधः कर्मसंग्रहः 12212009a इन्द्रियाणीन्द्रियार्थाश् च स्वभावश् चेतना मनः 12212009c प्राणापानौ विकारश् च धातवश् चात्र निःसृताः 12212010a श्रवणं स्पर्शनं जिह्वा दृष्टिर् नासा तथैव च 12212010c इन्द्रियाणीति पञ्चैते चित्तपूर्वंगमा गुणाः 12212011a तत्र विज्ञानसंयुक्ता त्रिविधा वेदना ध्रुवा 12212011c सुखदुःखेति याम् आहुर् अदुःखेत्य् असुखेति च 12212012a शब्दः स्पर्शश् च रूपं च रसो गन्धश् च मूर्त्य् अथ 12212012c एते ह्य् आमरणात् पञ्च षड्गुणा ज्ञानसिद्धये 12212013a तेषु कर्मनिसर्गश् च सर्वतत्त्वार्थनिश्चयः 12212013c तम् आहुः परमं शुक्रं बुद्धिर् इत्य् अव्ययं महत् 12212014a इमं गुणसमाहारम् आत्मभावेन पश्यतः 12212014c असम्यग् दर्शनैर् दुःखम् अनन्तं नोपशाम्यति 12212015a अनात्मेति च यद् दृष्टं तेनाहं न ममेत्य् अपि 12212015c वर्तते किमधिष्ठाना प्रसक्ता दुःखसंततिः 12212016a तत्र सम्यङ् मनो नाम त्यागशास्त्रम् अनुत्तमम् 12212016c शृणु यत् तव मोक्षाय भाष्यमाणं भविष्यति 12212017a त्याग एव हि सर्वेषाम् उक्तानाम् अपि कर्मणाम् 12212017c नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः 12212018a द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्य् अपि 12212018c सुखत्यागे तपोयोगः सर्वत्यागे समापना 12212019a तस्य मार्गो ऽयम् अद्वैधः सर्वत्यागस्य दर्शितः 12212019c विप्रहाणाय दुःखस्य दुर्गतिर् ह्य् अन्यथा भवेत् 12212020a पञ्च ज्ञानेन्द्रियाण्य् उक्त्वा मनःषष्ठानि चेतसि 12212020c मनःषष्ठानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु 12212021a हस्तौ कर्मेन्द्रियं ज्ञेयम् अथ पादौ गतीन्द्रियम् 12212021c प्रजनानन्दयोः शेफो विसर्गे पायुर् इन्द्रियम् 12212022a वाक् तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः 12212022c एवम् एकादशैतानि बुद्ध्या त्व् अवसृजेन् मनः 12212023a कर्णौ शब्दश् च चित्तं च त्रयः श्रवणसंग्रहे 12212023c तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः 12212024a एवं पञ्चत्रिका ह्य् एते गुणास् तद् उपलब्धये 12212024c येन यस् त्रिविधो भावः पर्यायात् समुपस्थितः 12212025a सात्त्विको राजसश् चैव तामसश् चैव ते त्रयः 12212025c त्रिविधा वेदना येषु प्रसूता सर्वसाधना 12212026a प्रहर्षः प्रीतिर् आनन्दः सुखं संशान्तचित्तता 12212026c अकुतश् चित् कुतश् चिद् वा चित्ततः सात्त्विको गुणः 12212027a अतुष्टिः परितापश् च शोको लोभस् तथाक्षमा 12212027c लिङ्गानि रजसस् तानि दृश्यन्ते हेत्वहेतुतः 12212028a अविवेकस् तथा मोहः प्रमादः स्वप्नतन्द्रिता 12212028c कथं चिद् अपि वर्तन्ते विविधास् तामसा गुणाः 12212029a तत्र यत् प्रीतिसंयुक्तं काये मनसि वा भवेत् 12212029c वर्तते सात्त्विको भाव इत्य् अपेक्षेत तत् तथा 12212030a यत् तु संतापसंयुक्तम् अप्रीतिकरम् आत्मनः 12212030c प्रवृत्तं रज इत्य् एव ततस् तद् अभिचिन्तयेत् 12212031a अथ यन् मोहसंयुक्तं काये मनसि वा भवेत् 12212031c अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् 12212032a तद् धि श्रोत्राश्रयं भूतं शब्दः श्रोत्रं समाश्रितः 12212032c नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा 12212033a एवं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी 12212033c स्पर्शे रूपे रसे गन्धे तानि चेतो मनश् च तत् 12212034a स्वकर्मयुगपद्भावो दशस्व् एतेषु तिष्ठति 12212034c चित्तम् एकादशं विद्धि बुद्धिर् द्वादशमी भवेत् 12212035a तेषाम् अयुगपद्भाव उच्छेदो नास्ति तामसः 12212035c आस्थितो युगपद्भावे व्यवहारः स लौकिकः 12212036a इन्द्रियाण्य् अवसृज्यापि दृष्ट्वा पूर्वं श्रुतागमम् 12212036c चिन्तयन् नानुपर्येति त्रिभिर् एवान्वितो गुणैः 12212037a यत् तमोपहतं चित्तम् आशु संचारम् अध्रुवम् 12212037c करोत्य् उपरमं काले तद् आहुस् तामसं सुखम् 12212038a यद् यद् आगमसंयुक्तं न कृत्स्नम् उपशाम्यति 12212038c अथ तत्राप्य् उपादत्ते तमो व्यक्तम् इवानृतम् 12212039a एवम् एष प्रसंख्यातः स्वकर्मप्रत्ययी गुणः 12212039c कथं चिद् वर्तते सम्यक् केषां चिद् वा न वर्तते 12212040a एवम् आहुः समाहारं क्षेत्रम् अध्यात्मचिन्तकाः 12212040c स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते 12212041a एवं सति क उच्छेदः शाश्वतो वा कथं भवेत् 12212041c स्वभावाद् वर्तमानेषु सर्वभूतेषु हेतुतः 12212042a यथार्णवगता नद्यो व्यक्तीर् जहति नाम च 12212042c न च स्वतां नियच्छन्ति तादृशः सत्त्वसंक्षयः 12212043a एवं सति कुतः संज्ञा प्रेत्यभावे पुनर् भवेत् 12212043c प्रतिसंमिश्रिते जीवे गृह्यमाणे च मध्यतः 12212044a इमां तु यो वेद विमोक्षबुद्धिम्; आत्मानम् अन्विच्छति चाप्रमत्तः 12212044c न लिप्यते कर्मफलैर् अनिष्टैः; पत्रं बिसस्येव जलेन सिक्तम् 12212045a दृढैश् च पाशैर् बहुभिर् विमुक्तः; प्रजानिमित्तैर् अपि दैवतैश् च 12212045c यदा ह्य् असौ सुखदुःखे जहाति; मुक्तस् तदाग्र्यां गतिम् एत्य् अलिङ्गः 12212045e श्रुतिप्रमाणागममङ्गलैश् च; शेते जरामृत्युभयाद् अतीतः 12212046a क्षीणे च पुण्ये विगते च पापे; ततोनिमित्ते च फले विनष्टे 12212046c अलेपम् आकाशम् अलिङ्गम् एवम्; आस्थाय पश्यन्ति महद् ध्य् असक्ताः 12212047a यथोर्णनाभिः परिवर्तमानस्; तन्तुक्षये तिष्ठति पात्यमानः 12212047c तथा विमुक्तः प्रजहाति दुःखं; विध्वंसते लोष्ट इवाद्रिम् अर्च्छन् 12212048a यथा रुरुः शृङ्गम् अथो पुराणं; हित्वा त्वचं वाप्य् उरगो यथावत् 12212048c विहाय गच्छत्य् अनवेक्षमाणस्; तथा विमुक्तो विजहाति दुःखम् 12212049a द्रुमं यथा वाप्य् उदके पतन्तम्; उत्सृज्य पक्षी प्रपतत्य् असक्तः 12212049c तथा ह्य् असौ सुखदुःखे विहाय; मुक्तः परार्ध्यां गतिम् एत्य् अलिङ्गः 12212050a अपि च भवति मैथिलेन गीतं; नगरम् उपाहितम् अग्निनाभिवीक्ष्य 12212050c न खलु मम तुषो ऽपि दह्यते ऽत्र; स्वयम् इदम् आह किल स्म भूमिपालः 12212051a इदम् अमृतपदं विदेहराजः; स्वयम् इह पञ्चशिखेन भाष्यमाणः 12212051c निखिलम् अभिसमीक्ष्य निश्चितार्थं; परमसुखी विजहार वीतशोकः 12212052a इमं हि यः पठति विमोक्षनिश्चयं; न हीयते सततम् अवेक्षते तथा 12212052c उपद्रवान् नानुभवत्य् अदुःखितः; प्रमुच्यते कपिलम् इवैत्य मैथिलः 12213001 युधिष्ठिर उवाच 12213001a किं कुर्वन् सुखम् आप्नोति किं कुर्वन् दुःखम् आप्नुते 12213001c किं कुर्वन् निर्भयो लोके सिद्धश् चरति भारत 12213002 भीष्म उवाच 12213002a दमम् एव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः 12213002c सर्वेषाम् एव वर्णानां ब्राह्मणस्य विशेषतः 12213003a नादान्तस्य क्रियासिद्धिर् यथावद् उपलभ्यते 12213003c क्रिया तपश् च वेदाश् च दमे सर्वं प्रतिष्ठितम् 12213004a दमस् तेजो वर्धयति पवित्रं दम उच्यते 12213004c विपाप्मा निर्भयो दान्तः पुरुषो विन्दते महत् 12213005a सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते 12213005c सुखं लोके विपर्येति मनश् चास्य प्रसीदति 12213006a तेजो दमेन ध्रियते न तत् तीक्ष्णो ऽधिगच्छति 12213006c अमित्रांश् च बहून् नित्यं पृथगात्मनि पश्यति 12213007a क्रव्याद्भ्य इव भूतानाम् अदान्तेभ्यः सदा भयम् 12213007c तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयंभुवा 12213008a आश्रमेषु च सर्वेषु दम एव विशिष्यते 12213008c यच् च तेषु फलं धर्मे भूयो दान्ते तद् उच्यते 12213009a तेषां लिङ्गानि वक्ष्यामि येषां समुदयो दमः 12213009c अकार्पण्यम् असंरम्भः संतोषः श्रद्दधानता 12213010a अक्रोध आर्जवं नित्यं नातिवादो न मानिता 12213010c गुरुपूजानसूया च दया भूतेष्व् अपैशुनम् 12213011a जनवादमृषावादस्तुतिनिन्दाविवर्जनम् 12213011c साधुकामश् चास्पृहयन्न् आयाति प्रत्ययं नृषु 12213012a अवैरकृत् सूपचारः समो निन्दाप्रशंसयोः 12213012c सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मवान् बुधः 12213012e प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति 12213013a सर्वभूतहिते युक्तो न स्मयाद् द्वेष्टि वै जनम् 12213013c महाह्रद इवाक्षोभ्य प्रज्ञातृप्तः प्रसीदति 12213014a अभयं सर्वभूतेभ्यः सर्वेषाम् अभयं यतः 12213014c नमस्यः सर्वभूतानां दान्तो भवति ज्ञानवान् 12213015a न हृष्यति महत्य् अर्थे व्यसने च न शोचति 12213015c स वै परिमितप्रज्ञः स दान्तो द्विज उच्यते 12213016a कर्मभिः श्रुतसंपन्नः सद्भिर् आचरितैः शुभैः 12213016c सदैव दमसंयुक्तस् तस्य भुङ्क्ते महत् फलम् 12213017a अनसूया क्षमा शान्तिः संतोषः प्रियवादिता 12213017c सत्यं दानम् अनायासो नैष मार्गो दुरात्मनाम् 12213018a कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः 12213018c विक्रम्य घोरे तपसि ब्राह्मणः संशितव्रतः 12213018e कालाकाङ्क्षी चरेल् लोकान् निरपाय इवात्मवान् 12214001 युधिष्ठिर उवाच 12214001a द्विजातयो व्रतोपेता यद् इदं भुञ्जते हविः 12214001c अन्नं ब्राह्मणकामाय कथम् एतत् पितामह 12214002 भीष्म उवाच 12214002a अवेदोक्तव्रतोपेता भुञ्जानाः कार्यकारिणः 12214002c वेदोक्तेषु च भुञ्जाना व्रतलुप्ता युधिष्ठिर 12214003 युधिष्ठिर उवाच 12214003a यद् इदं तप इत्य् आहुर् उपवासं पृथग्जनाः 12214003c एतत् तपो महाराज उताहो किं तपो भवेत् 12214004 भीष्म उवाच 12214004a मासपक्षोपवासेन मन्यन्ते यत् तपो जनाः 12214004c आत्मतन्त्रोपघातः स न तपस् तत् सतां मतम् 12214004e त्यागश् च सन्नतिश् चैव शिष्यते तप उत्तमम् 12214005a सदोपवासी च भवेद् ब्रह्मचारी सदैव च 12214005c मुनिश् च स्यात् सदा विप्रो दैवतं च सदा भजेत् 12214006a कुटुम्बिको धर्मकामः सदास्वप्नश् च भारत 12214006c अमांसाशी सदा च स्यात् पवित्रं च सदा जपेत् 12214007a अमृताशी सदा च स्यान् न च स्याद् विषभोजनः 12214007c विघसाशी सदा च स्यात् सदा चैवातिथिप्रियः 12214008 युधिष्ठिर उवाच 12214008a कथं सदोपवासी स्याद् ब्रह्मचारी कथं भवेत् 12214008c विघसाशी कथं च स्यात् सदा चैवातिथिप्रियः 12214009 भीष्म उवाच 12214009a अन्तरा प्रातराशं च सायमाशं तथैव च 12214009c सदोपवासी च भवेद् यो न भुङ्क्ते कथं चन 12214010a भार्यां गच्छन् ब्रह्मचारी ऋतौ भवति ब्राह्मणः 12214010c ऋतवादी सदा च स्याज् ज्ञाननित्यश् च यो नरः 12214011a अभक्षयन् वृथामांसम् अमांसाशी भवत्य् उत 12214011c दाननित्यः पवित्रश् च अस्वप्नश् च दिवास्वपन् 12214012a भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा स ह 12214012c अमृतं सकलं भुङ्क्त इति विद्धि युधिष्ठिर 12214013a अभुक्तवत्सु नाश्नानः सततं यस् तु वै द्विजः 12214013c अभोजनेन तेनास्य जितः स्वर्गो भवत्य् उत 12214014a देवताभ्यः पितृभ्यश् च भृत्येभ्यो ऽतिथिभिः सह 12214014c अवशिष्टं तु यो ऽश्नाति तम् आहुर् विघसाशिनम् 12214015a तेषां लोका ह्य् अपर्यन्ताः सदने ब्रह्मणा सह 12214015c उपस्थिताश् चाप्सरोभिः परियान्ति दिवौकसः 12214016a देवताभिश् च ये सार्धं पितृभिश् चोपभुञ्जते 12214016c रमन्ते पुत्रपौत्रैश् च तेषां गतिर् अनुत्तमा 12215001 युधिष्ठिर उवाच 12215001a यद् इदं कर्म लोके ऽस्मिञ् शुभं वा यदि वाशुभम् 12215001c पुरुषं योजयत्य् एव फलयोगेन भारत 12215002a कर्ता स्वित् तस्य पुरुष उताहो नेति संशयः 12215002c एतद् इच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह 12215003 भीष्म उवाच 12215003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12215003c प्रह्रादस्य च संवादम् इन्द्रस्य च युधिष्ठिर 12215004a असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम् 12215004c अस्तम्भम् अनहंकारं सत्त्वस्थं समये रतम् 12215005a तुल्यनिन्दास्तुतिं दान्तं शून्यागारनिवेशनम् 12215005c चराचराणां भूतानां विदितप्रभवाप्ययम् 12215006a अक्रुध्यन्तम् अहृष्यन्तम् अप्रियेषु प्रियेषु च 12215006c काञ्चने वाथ लोष्टे वा उभयोः समदर्शनम् 12215007a आत्मनिःश्रेयसज्ञाने धीरं निश्चितनिश्चयम् 12215007c परावरज्ञं भूतानां सर्वज्ञं समदर्शनम् 12215008a शक्रः प्रह्रादम् आसीनम् एकान्ते संयतेन्द्रियम् 12215008c बुभुत्समानस् तत् प्रज्ञाम् अभिगम्येदम् अब्रवीत् 12215009a यैः कैश् चित् संमतो लोके गुणैः स्यात् पुरुषो नृषु 12215009c भवत्य् अनपगान् सर्वांस् तान् गुणा&l लक्षयामहे 12215010a अथ ते लक्ष्यते बुद्धिः समा बालजनैर् इह 12215010c आत्मानं मन्यमानः सञ् श्रेयः किम् इह मन्यसे 12215011a बद्धः पाशैश् च्युतः स्थानाद् द्विषतां वशम् आगतः 12215011c श्रिया विहीनः प्रह्राद शोचितव्ये न शोचसि 12215012a प्रज्ञालाभात् तु दैतेय उताहो धृतिमत्तया 12215012c प्रह्राद स्वस्थरूपो ऽसि पश्यन् व्यसनम् आत्मनः 12215013a इति संचोदितस् तेन धीरो निश्चितनिश्चयः 12215013c उवाच श्लक्ष्णया वाचा स्वां प्रज्ञाम् अनुवर्णयन् 12215014a प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते 12215014c तस्य स्तम्भो भवेद् बाल्यान् नास्ति स्तम्भो ऽनुपश्यतः 12215015a स्वभावात् संप्रवर्तन्ते निवर्तन्ते तथैव च 12215015c सर्वे भावास् तथाभावाः पुरुषार्थो न विद्यते 12215016a पुरुषार्थस्य चाभावे नास्ति कश् चित् स्वकारकः 12215016c स्वयं तु कुर्वतस् तस्य जातु मानो भवेद् इह 12215017a यस् तु कर्तारम् आत्मानं मन्यते साध्वसाधुनोः 12215017c तस्य दोषवती प्रज्ञा स्वमूर्त्यज्ञेति मे मतिः 12215018a यदि स्यात् पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम् 12215018c आरम्भास् तस्य सिध्येरन् न च जातु पराभवेत् 12215019a अनिष्टस्य हि निर्वृत्तिर् अनिवृत्तिः प्रियस्य च 12215019c लक्ष्यते यतमानानां पुरुषार्थस् ततः कुतः 12215020a अनिष्टस्याभिनिर्वृत्तिम् इष्टसंवृत्तिम् एव च 12215020c अप्रयत्नेन पश्यामः केषां चित् तत् स्वभावतः 12215021a प्रतिरूपधराः के चिद् दृश्यन्ते बुद्धिसत्तमाः 12215021c विरूपेभ्यो ऽल्पबुद्धिभ्यो लिप्समाना धनागमम् 12215022a स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा 12215022c शुभाशुभास् तदा तत्र तस्य किं मानकारणम् 12215023a स्वभावाद् एव तत् सर्वम् इति मे निश्चिता मतिः 12215023c आत्मप्रतिष्ठिता प्रज्ञा मम नास्ति ततो ऽन्यथा 12215024a कर्मजं त्व् इह मन्ये ऽहं फलयोगं शुभाशुभम् 12215024c कर्मणां विषयं कृत्स्नम् अहं वक्ष्यामि तच् छृणु 12215025a यथा वेदयते कश् चिद् ओदनं वायसो वदन् 12215025c एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम् 12215026a विकारान् एव यो वेद न वेद प्रकृतिं पराम् 12215026c तस्य स्तम्भो भवेद् बाल्यान् नास्ति स्तम्भो ऽनुपश्यतः 12215027a स्वभावभाविनो भावान् सर्वान् एवेह निश्चये 12215027c बुध्यमानस्य दर्पो वा मानो वा किं करिष्यति 12215028a वेद धर्मविधिं कृत्स्नं भूतानां चाप्य् अनित्यताम् 12215028c तस्माच् छक्र न शोचामि सर्वं ह्य् एवेदम् अन्तवत् 12215029a निर्ममो निरहंकारो निरीहो मुक्तबन्धनः 12215029c स्वस्थो ऽव्यपेतः पश्यामि भूतानां प्रभवाप्ययौ 12215030a कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः 12215030c नायासो विद्यते शक्र पश्यतो लोकविद्यया 12215031a प्रकृतौ च विकारे च न मे प्रीतिर् न च द्विषे 12215031c द्वेष्टारं न च पश्यामि यो ममाद्य ममायते 12215032a नोर्ध्वं नावाङ् न तिर्यक् च न क्व चिच् छक्र कामये 12215032c न विज्ञाने न विज्ञेये नाज्ञाने शर्म विद्यते 12215033 शक्र उवाच 12215033a येनैषा लभ्यते प्रज्ञा येन शान्तिर् अवाप्यते 12215033c प्रब्रूहि तम् उपायं मे सम्यक् प्रह्राद पृच्छते 12215034 प्रह्राद उवाच 12215034a आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया 12215034c वृद्धशुश्रूषया शक्र पुरुषो लभते महत् 12215035a स्वभावाल् लभते प्रज्ञां शान्तिम् एति स्वभावतः 12215035c स्वभावाद् एव तत् सर्वं यत् किं चिद् अनुपश्यसि 12215036 भीष्म उवाच 12215036a इत्य् उक्तो दैत्यपतिना शक्रो विस्मयम् आगमत् 12215036c प्रीतिमांश् च तदा राजंस् तद् वाक्यं प्रत्यपूजयत् 12215037a स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिर् ईश्वरः 12215037c असुरेन्द्रम् उपामन्त्र्य जगाम स्वं निवेशनम् 12216001 युधिष्ठिर उवाच 12216001a यया बुद्ध्या महीपालो भ्रष्टश्रीर् विचरेन् महीम् 12216001c कालदण्डविनिष्पिष्टस् तन् मे ब्रूहि पितामह 12216002 भीष्म उवाच 12216002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12216002c वासवस्य च संवादं बलेर् वैरोचनस्य च 12216003a पितामहम् उपागत्य प्रणिपत्य कृताञ्जलिः 12216003c सर्वान् एवासुराञ् जित्वा बलिं पप्रच्छ वासवः 12216004a यस्य स्म ददतो वित्तं न कदा चन हीयते 12216004c तं बलिं नाधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम् 12216005a स एव ह्य् अस्तम् अयते स स्म विद्योतते दिशः 12216005c स वर्षति स्म वर्षाणि यथाकालम् अतन्द्रितः 12216005e तं बलिं नाधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम् 12216006a स वायुर् वरुणश् चैव स रविः स च चन्द्रमाः 12216006c सो ऽग्निस् तपति भूतानि पृथिवी च भवत्य् उत 12216006e तं बलिं नाधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम् 12216007 ब्रह्मोवाच 12216007a नैतत् ते साधु मघवन् यद् एतद् अनुपृच्छसि 12216007c पृष्टस् तु नानृतं ब्रूयात् तस्माद् वक्ष्यामि ते बलिम् 12216008a उष्ट्रेषु यदि वा गोषु खरेष्व् अश्वेषु वा पुनः 12216008c वरिष्ठो भविता जन्तुः शून्यागारे शचीपते 12216009 शक्र उवाच 12216009a यदि स्म बलिना ब्रह्मञ् शून्यागारे समेयिवान् 12216009c हन्याम् एनं न वा हन्यां तद् ब्रह्मन्न् अनुशाधि माम् 12216010 ब्रह्मोवाच 12216010a मा स्म शक्र बलिं हिंसीर् न बलिर् वधम् अर्हति 12216010c न्यायांस् तु शक्र प्रष्टव्यस् त्वया वासव काम्यया 12216011 भीष्म उवाच 12216011a एवम् उक्तो भगवता महेन्द्रः पृथिवीं तदा 12216011c चचारैरावतस्कन्धम् अधिरुह्य श्रिया वृतः 12216012a ततो ददर्श स बलिं खरवेषेण संवृतम् 12216012c यथाख्यातं भगवता शून्यागारकृतालयम् 12216013 शक्र उवाच 12216013a खरयोनिम् अनुप्राप्तस् तुषभक्षो ऽसि दानव 12216013c इयं ते योनिर् अधमा शोचस्य् आहो न शोचसि 12216014a अदृष्टं बत पश्यामि द्विषतां वशम् आगतम् 12216014c श्रिया विहीनं मित्रैश् च भ्रष्टवीर्यपराक्रमम् 12216015a यत् तद् यानसहस्रेण ज्ञातिभिः परिवारितः 12216015c लोकान् प्रतापयन् सर्वान् यास्य् अस्मान् अवितर्कयन् 12216016a त्वन्मुखाश् चैव दैतेया व्यतिष्ठंस् तव शासने 12216016c अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह 12216016e इदं च ते ऽद्य व्यसनं शोचस्य् आहो न शोचसि 12216017a यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन् 12216017c ज्ञातिभ्यो विभजन् वित्तं तदासीत् ते मनः कथम् 12216018a यत् ते सहस्रसमिता ननृतुर् देवयोषितः 12216018c बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया 12216019a सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः 12216019c कथम् अद्य तदा चैव मनस् ते दानवेश्वर 12216020a छत्रं तवासीत् सुमहत् सौवर्णं मणिभूषितम् 12216020c ननृतुर् यत्र गन्धर्वाः षट्सहस्राणि सप्तधा 12216021a यूपस् तवासीत् सुमहान् यजतः सर्वकाञ्चनः 12216021c यत्राददः सहस्राणाम् अयुतानि गवां दश 12216022a यदा तु पृथिवीं सर्वां यजमानो ऽनुपर्ययाः 12216022c शम्याक्षेपेण विधिना तदासीत् किं नु ते हृदि 12216023a न ते पश्यामि भृङ्गारं न छत्रं व्यजनं न च 12216023c ब्रह्मदत्तां च ते मालां न पश्याम्य् असुराधिप 12216024 बलिर् उवाच 12216024a न त्वं पश्यसि भृङ्गारं न छत्रं व्यजनं न च 12216024c ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव 12216025a गुहायां निहितानि त्वं मम रत्नानि पृच्छसि 12216025c यदा मे भविता कालस् तदा त्वं तानि द्रक्ष्यसि 12216026a न त्व् एतद् अनुरूपं ते यशसो वा कुलस्य वा 12216026c समृद्धार्थो ऽसमृद्धार्थं यन् मां कत्थितुम् इच्छसि 12216027a न हि दुःखेषु शोचन्ति न प्रहृष्यन्ति चर्द्धिषु 12216027c कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः 12216028a त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे 12216028c यदाहम् इव भावी त्वं तदा नैवं वदिष्यसि 12217001 भीष्म उवाच 12217001a पुनर् एव तु तं शक्रः प्रहसन्न् इदम् अब्रवीत् 12217001c निःश्वसन्तं यथा नागं प्रव्याहाराय भारत 12217002a यत् तद् यानसहस्रेण ज्ञातिभिः परिवारितः 12217002c लोकान् प्रतापयन् सर्वान् यास्य् अस्मान् अवितर्कयन् 12217003a दृष्ट्वा सुकृपणां चेमाम् अवस्थाम् आत्मनो बले 12217003c ज्ञातिमित्रपरित्यक्तः शोचस्य् आहो न शोचसि 12217004a प्रीतिं प्राप्यातुलां पूर्वं लोकांश् चात्मवशे स्थितान् 12217004c विनिपातम् इमं चाद्य शोचस्य् आहो न शोचसि 12217005 बलिर् उवाच 12217005a अनित्यम् उपलक्ष्येदं कालपर्यायम् आत्मनः 12217005c तस्माच् छक्र न शोचामि सर्वं ह्य् एवेदम् अन्तवत् 12217006a अन्तवन्त इमे देहा भूतानाम् अमराधिप 12217006c तेन शक्र न शोचामि नापराधाद् इदं मम 12217007a जीवितं च शरीरं च प्रेत्य वै सह जायते 12217007c उभे सह विवर्धेते उभे सह विनश्यतः 12217008a तद् ईदृशम् इदं भावम् अवशः प्राप्य केवलम् 12217008c यद्य् एवम् अभिजानामि का व्यथा मे विजानतः 12217009a भूतानां निधनं निष्ठा स्रोतसाम् इव सागरः 12217009c नैतत् सम्यग् विजानन्तो नरा मुह्यन्ति वज्रभृत् 12217010a ये त्व् एवं नाभिजानन्ति रजोमोहपरायणाः 12217010c ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर् येषां प्रणश्यति 12217011a बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम् 12217011c विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति 12217012a ततस् तु ये निवर्तन्ते जायन्ते वा पुनः पुनः 12217012c कृपणाः परितप्यन्ते ते ऽनर्थैः परिचोदिताः 12217013a अर्थसिद्धिम् अनर्थं च जीवितं मरणं तथा 12217013c सुखदुःखफलं चैव न द्वेष्मि न च कामये 12217014a हतं हन्ति हतो ह्य् एव यो नरो हन्ति कं चन 12217014c उभौ तौ न विजानीतो यश् च हन्ति हतश् च यः 12217015a हत्वा जित्वा च मघवन् यः कश् चित् पुरुषायते 12217015c अकर्ता ह्य् एव भवति कर्ता त्व् एव करोति तत् 12217016a को हि लोकस्य कुरुते विनाशप्रभवाव् उभौ 12217016c कृतं हि तत् कृतेनैव कर्ता तस्यापि चापरः 12217017a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12217017c एतद्योनीनि भूतानि तत्र का परिदेवना 12217018a महाविद्यो ऽल्पविद्यश् च बलवान् दुर्बलश् च यः 12217018c दर्शनीयो विरूपश् च सुभगो दुर्भगश् च यः 12217019a सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा 12217019c तस्मिन् कालवशं प्राप्ते का व्यथा मे विजानतः 12217020a दग्धम् एवानुदहति हतम् एवानुहन्ति च 12217020c नश्यते नष्टम् एवाग्रे लब्धव्यं लभते नरः 12217021a नास्य द्वीपः कुतः पारं नावारः संप्रदृश्यते 12217021c नान्तम् अस्य प्रपश्यामि विधेर् दिव्यस्य चिन्तयन् 12217022a यदि मे पश्यतः कालो भूतानि न विनाशयेत् 12217022c स्यान् मे हर्षश् च दर्पश् च क्रोधश् चैव शचीपते 12217023a तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे 12217023c बिभ्रतं गार्दभं रूपम् आदिश्य परिगर्हसे 12217024a इच्छन्न् अहं विकुर्यां हि रूपाणि बहुधात्मनः 12217024c विभीषणानि यानीक्ष्य पलायेथास् त्वम् एव मे 12217025a कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति 12217025c कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम् 12217026a पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरंदर 12217026c अवैमि त्व् अस्य लोकस्य धर्मं शक्र सनातनम् 12217027a त्वम् अप्य् एवम् अपेक्षस्व मात्मना विस्मयं गमः 12217027c प्रभवश् च प्रभावश् च नात्मसंस्थः कदा चन 12217028a कौमारम् एव ते चित्तं तथैवाद्य यथा पुरा 12217028c समवेक्षस्व मघवन् बुद्धिं विन्दस्व नैष्ठिकीम् 12217029a देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः 12217029c आसन् सर्वे मम वशे तत् सर्वं वेत्थ वासव 12217030a नमस् तस्यै दिशे ऽप्य् अस्तु यस्यां वैरोचनो बलिः 12217030c इति माम् अभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः 12217031a नाहं तद् अनुशोचामि नात्मभ्रंशं शचीपते 12217031c एवं मे निश्चिता बुद्धिः शास्तुस् तिष्ठाम्य् अहं वशे 12217032a दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् 12217032c दुःखं जीवन् सहामात्यो भवितव्यं हि तत् तथा 12217033a दौष्कुलेयस् तथा मूढो दुर्जातः शक्र दृश्यते 12217033c सुखं जीवन् सहामात्यो भवितव्यं हि तत् तथा 12217034a कल्याणी रूपसंपन्ना दुर्भगा शक्र दृश्यते 12217034c अलक्षणा विरूपा च सुभगा शक्र दृश्यते 12217035a नैतद् अस्मत्कृतं शक्र नैतच् छक्र त्वया कृतम् 12217035c यत् त्वम् एवंगतो वज्रिन् यद् वाप्य् एवंगता वयम् 12217036a न कर्म तव नान्येषां कुतो मम शतक्रतो 12217036c ऋद्धिर् वाप्य् अथ वा नर्द्धिः पर्यायकृतम् एव तत् 12217037a पश्यामि त्वा विराजन्तं देवराजम् अवस्थितम् 12217037c श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि 12217038a एतच् चैवं न चेत् कालो माम् आक्रम्य स्थितो भवेत् 12217038c पातयेयम् अहं त्वाद्य सवज्रम् अपि मुष्टिना 12217039a न तु विक्रमकालो ऽयं क्षमाकालो ऽयम् आगतः 12217039c कालः स्थापयते सर्वं कालः पचति वै तथा 12217040a मां चेद् अभ्यागतः कालो दानवेश्वरम् ऊर्जितम् 12217040c गर्जन्तं प्रतपन्तं च कम् अन्यं नागमिष्यति 12217041a द्वादशानां हि भवताम् आदित्यानां महात्मनाम् 12217041c तेजांस्य् एकेन सर्वेषां देवराज हृतानि मे 12217042a अहम् एवोद्वहाम्य् आपो विसृजामि च वासव 12217042c तपामि चैव त्रैलोक्यं विद्योताम्य् अहम् एव च 12217043a संरक्षामि विलुम्पामि ददाम्य् अहम् अथाददे 12217043c संयच्छामि नियच्छामि लोकेषु प्रभुर् ईश्वरः 12217044a तद् अद्य विनिवृत्तं मे प्रभुत्वम् अमराधिप 12217044c कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे 12217045a नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते 12217045c पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया 12217046a मासार्धमासवेश्मानम् अहोरात्राभिसंवृतम् 12217046c ऋतुद्वारं वर्षमुखम् आहुर् वेदविदो जनाः 12217047a आहुः सर्वम् इदं चिन्त्यं जनाः के चिन् मनीषया 12217047c अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा 12217048a गम्भीरं गहनं ब्रह्म महत् तोयार्णवं यथा 12217048c अनादिनिधनं चाहुर् अक्षरं परम् एव च 12217049a सत्त्वेषु लिङ्गम् आवेश्य नलिङ्गम् अपि तत् स्वयम् 12217049c मन्यन्ते ध्रुवम् एवैनं ये नरास् तत्त्वदर्शिनः 12217050a भूतानां तु विपर्यासं मन्यते गतवान् इति 12217050c न ह्य् एतावद् भवेद् गम्यं न यस्मात् प्रकृतेः परः 12217051a गतिं हि सर्वभूतानाम् अगत्वा क्व गमिष्यसि 12217051c यो धावता न हातव्यस् तिष्ठन्न् अपि न हीयते 12217051e तम् इन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा 12217052a आहुश् चैनं के चिद् अग्निं के चिद् आहुः प्रजापतिम् 12217052c ऋतुमासार्धमासांश् च दिवसांस् तु क्षणांस् तथा 12217053a पूर्वाह्णम् अपराह्णं च मध्याह्नम् अपि चापरे 12217053c मुहूर्तम् अपि चैवाहुर् एकं सन्तम् अनेकधा 12217053e तं कालम् अवजानीहि यस्य सर्वम् इदं वशे 12217054a बहूनीन्द्रसहस्राणि समतीतानि वासव 12217054c बलवीर्योपपन्नानि यथैव त्वं शचीपते 12217055a त्वाम् अप्य् अतिबलं शक्रं देवराजं बलोत्कटम् 12217055c प्राप्ते काले महावीर्यः कालः संशमयिष्यति 12217056a य इदं सर्वम् आदत्ते तस्माच् छक्र स्थिरो भव 12217056c मया त्वया च पूर्वैश् च न स शक्यो ऽतिवर्तितुम् 12217057a याम् एतां प्राप्य जानीषे राजश्रियम् अनुत्तमाम् 12217057c स्थिता मयीति तन् मिथ्या नैषा ह्य् एकत्र तिष्ठति 12217058a स्थिता हीन्द्रसहस्रेषु त्वद् विशिष्टतमेष्व् इयम् 12217058c मां च लोला परित्यज्य त्वाम् अगाद् विबुधाधिप 12217059a मैवं शक्र पुनः कार्षीः शान्तो भवितुम् अर्हसि 12217059c त्वाम् अप्य् एवंगतं त्यक्त्वा क्षिप्रम् अन्यं गमिष्यति 12218001 भीष्म उवाच 12218001a शतक्रतुर् अथापश्यद् बलेर् दीप्तां महात्मनः 12218001c स्वरूपिणीं शरीराद् धि तदा निष्क्रामतीं श्रियम् 12218002a तां दीप्तां प्रभया दृष्ट्वा भगवान् पाकशासनः 12218002c विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः 12218003a बले केयम् अपक्रान्ता रोचमाना शिखण्डिनी 12218003c त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा 12218004 बलिर् उवाच 12218004a न हीमाम् आसुरीं वेद्मि न दैवीं न च मानुषीम् 12218004c त्वम् एवैनां पृच्छ मा वा यथेष्टं कुरु वासव 12218005 शक्र उवाच 12218005a का त्वं बलेर् अपक्रान्ता रोचमाना शिखण्डिनी 12218005c अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते 12218006a का त्वं तिष्ठसि मायेव दीप्यमाना स्वतेजसा 12218006c हित्वा दैत्येश्वरं सुभ्रु तन् ममाचक्ष्व तत्त्वतः 12218007 श्रीर् उवाच 12218007a न मा विरोचनो वेद न मा वैरोचनो बलिः 12218007c आहुर् मां दुःसहेत्य् एवं विधित्सेति च मां विदुः 12218008a भूतिर् लक्ष्मीति माम् आहुः श्रीर् इत्य् एवं च वासव 12218008c त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः 12218009 शक्र उवाच 12218009a किम् इदं त्वं मम कृते उताहो बलिनः कृते 12218009c दुःसहे विजहास्य् एनं चिरसंवासिनी सती 12218010 श्रीर् उवाच 12218010a न धाता न विधाता मां विदधाति कथं चन 12218010c कालस् तु शक्र पर्यायान् मैनं शक्रावमन्यथाः 12218011 शक्र उवाच 12218011a कथं त्वया बलिस् त्यक्तः किमर्थं वा शिखण्डिनि 12218011c कथं च मां न जह्यास् त्वं तन् मे ब्रूहि शुचिस्मिते 12218012 श्रीर् उवाच 12218012a सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि 12218012c पराक्रमे च धर्मे च पराचीनस् ततो बलिः 12218013a ब्रह्मण्यो ऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः 12218013c अभ्यसूयद् ब्राह्मणान् वै उच्छिष्टश् चास्पृशद् घृतम् 12218014a यज्ञशीलः पुरा भूत्वा माम् एव यजतेत्य् अयम् 12218014c प्रोवाच लोकान् मूढात्मा कालेनोपनिपीडितः 12218015a अपाकृता ततः शक्र त्वयि वत्स्यामि वासव 12218015c अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च 12218016 शक्र उवाच 12218016a अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान् 12218016c यस् त्वाम् एको विषहितुं शक्नुयात् कमलालये 12218017 श्रीर् उवाच 12218017a नैव देवो न गन्धर्वो नासुरो न च राक्षसः 12218017c यो माम् एको विषहितुं शक्तः कश् चित् पुरंदर 12218018 शक्र उवाच 12218018a तिष्ठेथा मयि नित्यं त्वं यथा तद् ब्रूहि मे शुभे 12218018c तत् करिष्यामि ते वाक्यम् ऋतं त्वं वक्तुम् अर्हसि 12218019 श्रीर् उवाच 12218019a स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत् 12218019c विधिना वेददृष्टेन चतुर्धा विभजस्व माम् 12218020 शक्र उवाच 12218020a अहं वै त्वा निधास्यामि यथाशक्ति यथाबलम् 12218020c न तु मे ऽतिक्रमः स्याद् वै सदा लक्ष्मि तवान्तिके 12218021a भूमिर् एव मनुष्येषु धारणी भूतभाविनी 12218021c सा ते पादं तितिक्षेत समर्था हीति मे मतिः 12218022 श्रीर् उवाच 12218022a एष मे निहितः पादो यो ऽयं भूमौ प्रतिष्ठितः 12218022c द्वितीयं शक्र पादं मे तस्मात् सुनिहितं कुरु 12218023 शक्र उवाच 12218023a आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः 12218023c तास् ते पादं तितिक्षन्ताम् अलम् आपस् तितिक्षितुम् 12218024 श्रीर् उवाच 12218024a एष मे निहितः पादो यो ऽयम् अप्सु प्रतिष्ठितः 12218024c तृतीयं शक्र पादं मे तस्मात् सुनिहितं कुरु 12218025 शक्र उवाच 12218025a यस्मिन् देवाश् च यज्ञाश् च यस्मिन् वेदाः प्रतिष्ठिताः 12218025c तृतीयं पादम् अग्निस् ते सुधृतं धारयिष्यति 12218026 श्रीर् उवाच 12218026a एष मे निहितः पादो यो ऽयम् अग्नौ प्रतिष्ठितः 12218026c चतुर्थं शक्र पादं मे तस्मात् सुनिहितं कुरु 12218027 शक्र उवाच 12218027a ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः 12218027c ते ते पादं तितिक्षन्ताम् अलं सन्तस् तितिक्षितुम् 12218028 श्रीर् उवाच 12218028a एष मे निहितः पादो यो ऽयं सत्सु प्रतिष्ठितः 12218028c एवं विनिहितां शक्र भूतेषु परिधत्स्व माम् 12218029 शक्र उवाच 12218029a भूतानाम् इह वै यस् त्वा मया विनिहितां सतीम् 12218029c उपहन्यात् स मे द्विष्यात् तथा शृण्वन्तु मे वचः 12218030 भीष्म उवाच 12218030a ततस् त्यक्तः श्रिया राजा दैत्यानां बलिर् अब्रवीत् 12218030c यावत् पुरस्तात् प्रतपेत् तावद् वै दक्षिणां दिशम् 12218031a पश्चिमां तावद् एवापि तथोदीचीं दिवाकरः 12218031c तथा मध्यंदिने सूर्यो अस्तम् एति यदा तदा 12218031e पुनर् देवासुरं युद्धं भावि जेतास्मि वस् तदा 12218032a सर्वा&l लोकान् यदादित्य एकस्थस् तापयिष्यति 12218032c तदा देवासुरे युद्धे जेताहं त्वां शतक्रतो 12218033 शक्र उवाच 12218033a ब्रह्मणास्मि समादिष्टो न हन्तव्यो भवान् इति 12218033c तेन ते ऽहं बले वज्रं न विमुञ्चामि मूर्धनि 12218034a यथेष्टं गच्छ दैत्येन्द्र स्वस्ति ते ऽस्तु महासुर 12218034c आदित्यो नावतपिता कदा चिन् मध्यतः स्थितः 12218035a स्थापितो ह्य् अस्य समयः पूर्वम् एव स्वयंभुवा 12218035c अजस्रं परियात्य् एष सत्येनावतपन् प्रजाः 12218036a अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा 12218036c येन संयाति लोकेषु शीतोष्णे विसृजन् रविः 12218037 भीष्म उवाच 12218037a एवम् उक्तस् तु दैत्येन्द्रो बलिर् इन्द्रेण भारत 12218037c जगाम दक्षिणाम् आशाम् उदीचीं तु पुरंदरः 12218038a इत्य् एतद् बलिना गीतम् अनहंकारसंज्ञितम् 12218038c वाक्यं श्रुत्वा सहस्राक्षः खम् एवारुरुहे तदा 12219001 भीष्म उवाच 12219001a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 12219001c शतक्रतोश् च संवादं नमुचेश् च युधिष्ठिर 12219002a श्रिया विहीनम् आसीनम् अक्षोभ्यम् इव सागरम् 12219002c भवाभवज्ञं भूतानाम् इत्य् उवाच पुरंदरः 12219003a बद्धः पाशैश् च्युतः स्थानाद् द्विषतां वशम् आगतः 12219003c श्रिया विहीनो नमुचे शोचस्य् आहो न शोचसि 12219004 नमुचिर् उवाच 12219004a अनवाप्यं च शोकेन शरीरं चोपतप्यते 12219004c अमित्राश् च प्रहृष्यन्ति नास्ति शोके सहायता 12219005a तस्माच् छक्र न शोचामि सर्वं ह्य् एवेदम् अन्तवत् 12219005c संतापाद् भ्रश्यते रूपं धर्मश् चैव सुरेश्वर 12219006a विनीय खलु तद् दुःखम् आगतं वैमनस्यजम् 12219006c ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता 12219007a यथा यथा हि पुरुषः कल्याणे कुरुते मनः 12219007c तदैवास्य प्रसीदन्ति सर्वार्था नात्र संशयः 12219008a एकः शास्ता न द्वितीयो ऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता 12219008c तेनानुशिष्टः प्रवणाद् इवोदकं; यथा नियुक्तो ऽस्मि तथा वहामि 12219009a भावाभावाव् अभिजानन् गरीयो; जानामि श्रेयो न तु तत् करोमि 12219009c आशाः सुशर्म्याः सुहृदां सुकुर्वन्; यथा नियुक्तो ऽस्मि तथा वहामि 12219010a यथा यथास्य प्राप्तव्यं प्राप्नोत्य् एव तथा तथा 12219010c भवितव्यं यथा यच् च भवत्य् एव तथा तथा 12219011a यत्र यत्रैव संयुङ्क्ते धाता गर्भं पुनः पुनः 12219011c तत्र तत्रैव वसति न यत्र स्वयम् इच्छति 12219012a भावो यो ऽयम् अनुप्राप्तो भवितव्यम् इदं मम 12219012c इति यस्य सदा भावो न स मुह्येत् कदा चन 12219013a पर्यायैर् हन्यमानानाम् अभियोक्ता न विद्यते 12219013c दुःखम् एतत् तु यद् द्वेष्टा कर्ताहम् इति मन्यते 12219014a ऋषींश् च देवांश् च महासुरांश् च; त्रैविद्यवृद्धांश् च वने मुनींश् च 12219014c कान् नापदो नोपनमन्ति लोके; परावरज्ञास् तु न संभ्रमन्ति 12219015a न पण्डितः क्रुध्यति नापि सज्जते; न चापि संसीदति न प्रहृष्यति 12219015c न चार्थकृच्छ्रव्यसनेषु शोचति; स्थितः प्रकृत्या हिमवान् इवाचलः 12219016a यम् अर्थसिद्धिः परमा न हर्षयेत्; तथैव काले व्यसनं न मोहयेत् 12219016c सुखं च दुःखं च तथैव मध्यमं; निषेवते यः स धुरंधरो नरः 12219017a यां याम् अवस्थां पुरुषो ऽधिगच्छेत्; तस्यां रमेतापरितप्यमानः 12219017c एवं प्रवृद्धं प्रणुदेन् मनोजं; संतापम् आयासकरं शरीरात् 12219018a तत् सदः स परिषत्सभासदः; प्राप्य यो न कुरुते सभाभयम् 12219018c धर्मतत्त्वम् अवगाह्य बुद्धिमान्; यो ऽभ्युपैति स पुमान् धुरंधरः 12219019a प्राज्ञस्य कर्माणि दुरन्वयानि; न वै प्राज्ञो मुह्यति मोहकाले 12219019c स्थानाच् च्युतश् चेन् न मुमोह गौतमस्; तावत् कृच्छ्राम् आपदं प्राप्य वृद्धः 12219020a न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा 12219020c अलभ्यं लभते मर्त्यस् तत्र का परिदेवना 12219021a यद् एवम् अनुजातस्य धातारो विदधुः पुरा 12219021c तद् एवानुभविष्यामि किं मे मृत्युः करिष्यति 12219022a लब्धव्यान्य् एव लभते गन्तव्यान्य् एव गच्छति 12219022c प्राप्तव्यान्य् एव प्राप्नोति दुःखानि च सुखानि च 12219023a एतद् विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः 12219023c कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः 12220001 युधिष्ठिर उवाच 12220001a मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि 12220001c बन्धुनाशे महीपाल राज्यनाशे ऽपि वा पुनः 12220002a त्वं हि नः परमो वक्ता लोके ऽस्मिन् भरतर्षभ 12220002c एतद् भवन्तं पृच्छामि तन् मे वक्तुम् इहार्हसि 12220003 भीष्म उवाच 12220003a पुत्रदारैः सुखैश् चैव वियुक्तस्य धनेन च 12220003c मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप 12220004a धैर्येण युक्तस्य सतः शरीरं न विशीर्यते 12220004c आरोग्याच् च शरीरस्य स पुनर् विन्दते श्रियम् 12220005a यस्य राज्ञो नरास् तात सात्त्विकीं वृत्तिम् आस्थिताः 12220005c तस्य स्थैर्यं च धैर्यं च व्यवसायश् च कर्मसु 12220006a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 12220006c बलिवासवसंवादं पुनर् एव युधिष्ठिर 12220007a वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये 12220007c विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ 12220008a इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते 12220008c समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयंभुवि 12220009a रुद्रैर् वसुभिर् आदित्यैर् अश्विभ्याम् अपि चर्षिभिः 12220009c गन्धर्वैर् भुजगेन्द्रैश् च सिद्धैश् चान्यैर् वृतः प्रभुः 12220010a चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम् 12220010c आरुह्यैरावतं शक्रस् त्रैलोक्यम् अनुसंययौ 12220011a स कदा चित् समुद्रान्ते कस्मिंश् चिद् गिरिगह्वरे 12220011c बलिं वैरोचनिं वज्री ददर्शोपससर्प च 12220012a तम् ऐरावतमूर्धस्थं प्रेक्ष्य देवगणैर् वृतम् 12220012c सुरेन्द्रम् इन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे 12220013a दृष्ट्वा तम् अविकारस्थं तिष्ठन्तं निर्भयं बलिम् 12220013c अधिरूढो द्विपश्रेष्ठम् इत्य् उवाच शतक्रतुः 12220014a दैत्य न व्यथसे शौर्याद् अथ वा वृद्धसेवया 12220014c तपसा भावितत्वाद् वा सर्वथैतत् सुदुष्करम् 12220015a शत्रुभिर् वशम् आनीतो हीनः स्थानाद् अनुत्तमात् 12220015c वैरोचने किम् आश्रित्य शोचितव्ये न शोचसि 12220016a श्रैष्ठ्यं प्राप्य स्वजातीनां भुक्त्वा भोगान् अनुत्तमान् 12220016c हृतस्वबलराज्यस् त्वं ब्रूहि कस्मान् न शोचसि 12220017a ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे 12220017c तत् त्वम् अद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि 12220018a बद्धश् च वारुणैः पाशैर् वज्रेण च समाहतः 12220018c हृतदारो हृतधनो ब्रूहि कस्मान् न शोचसि 12220019a भ्रष्टश्रीर् विभवभ्रष्टो यन् न शोचसि दुष्करम् 12220019c त्रैलोक्यराज्यनाशे हि को ऽन्यो जीवितुम् उत्सहेत् 12220020a एतच् चान्यच् च परुषं ब्रुवन्तं परिभूय तम् 12220020c श्रुत्वा सुखम् असंभ्रान्तो बलिर् वैरोचनो ऽब्रवीत् 12220021a निगृहीते मयि भृशं शक्र किं कत्थितेन ते 12220021c वज्रम् उद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर 12220022a अशक्तः पूर्वम् आसीस् त्वं कथं चिच् छक्ततां गतः 12220022c कस् त्वद् अन्य इमा वाचः सुक्रूरा वक्तुम् अर्हति 12220023a यस् तु शत्रोर् वशस्थस्य शक्तो ऽपि कुरुते दयाम् 12220023c हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः 12220024a अनिश्चयो हि युद्धेषु द्वयोर् विवदमानयोः 12220024c एकः प्राप्नोति विजयम् एकश् चैव पराभवम् 12220025a मा च ते भूत् स्वभावो ऽयं मया दैवतपुंगव 12220025c ईश्वरः सर्वभूतानां विक्रमेण जितो बलात् 12220026a नैतद् अस्मत्कृतं शक्र नैतच् छक्र त्वया कृतम् 12220026c यत् त्वम् एवंगतो वज्रिन् यद् वाप्य् एवंगता वयम् 12220027a अहम् आसं यथाद्य त्वं भविता त्वं यथा वयम् 12220027c मावमंस्था मया कर्म दुष्कृतं कृतम् इत्य् उत 12220028a सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति 12220028c पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा 12220029a कालः काले नयति मां त्वां च कालो नयत्य् अयम् 12220029c तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम् 12220030a न मातृपितृशुश्रूषा न च दैवतपूजनम् 12220030c नान्यो गुणसमाचारः पुरुषस्य सुखावहः 12220031a न विद्या न तपो दानं न मित्राणि न बान्धवाः 12220031c शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् 12220032a नागामिनम् अनर्थं हि प्रतिघातशतैर् अपि 12220032c शक्नुवन्ति प्रतिव्योढुम् ऋते बुद्धिबलान् नराः 12220033a पर्यायैर् हन्यमानानां परित्राता न विद्यते 12220033c इदं तु दुःखं यच् छक्र कर्ताहम् इति मन्यते 12220034a यदि कर्ता भवेत् कर्ता न क्रियेत कदा चन 12220034c यस्मात् तु क्रियते कर्ता तस्मात् कर्ताप्य् अनीश्वरः 12220035a कालेन त्वाहम् अजयं कालेनाहं जितस् त्वया 12220035c गन्ता गतिमतां कालः कालः कलयति प्रजाः 12220036a इन्द्र प्राकृतया बुद्ध्या प्रलपन् नावबुध्यसे 12220036c के चित् त्वां बहु मन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा 12220037a कथम् अस्मद्विधो नाम जान&l लोकप्रवृत्तयः 12220037c कालेनाभ्याहतः शोचेन् मुह्येद् वाप्य् अर्थसंभ्रमे 12220038a नित्यं कालपरीतस्य मम वा मद्विधस्य वा 12220038c बुद्धिर् व्यसनम् आसाद्य भिन्ना नौर् इव सीदति 12220039a अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः 12220039c ते सर्वे शक्र यास्यन्ति मार्गम् इन्द्रशतैर् गतम् 12220040a त्वाम् अप्य् एवं सुदुर्धर्षं ज्वलन्तं परया श्रिया 12220040c काले परिणते कालः कालयिष्यति माम् इव 12220041a बहूनीन्द्रसहस्राणि दैतेयानां युगे युगे 12220041c अभ्यतीतानि कालेन कालो हि दुरतिक्रमः 12220042a इदं तु लब्ध्वा त्वं स्थानम् आत्मानं बहु मन्यसे 12220042c सर्वभूतभवं देवं ब्रह्माणम् इव शाश्वतम् 12220043a न चेदम् अचलं स्थानम् अनन्तं वापि कस्य चित् 12220043c त्वं तु बालिशया बुद्ध्या ममेदम् इति मन्यसे 12220044a अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं ध्रुवम् 12220044c ममेयम् इति मोहात् त्वं राजश्रियम् अभीप्ससि 12220045a नेयं तव न चास्माकं न चान्येषां स्थिरा मता 12220045c अतिक्रम्य बहून् अन्यांस् त्वयि तावद् इयं स्थिता 12220046a कं चित् कालम् इयं स्थित्वा त्वयि वासव चञ्चला 12220046c गौर् निपानम् इवोत्सृज्य पुनर् अन्यं गमिष्यति 12220047a राजलोका ह्य् अतिक्रान्ता यान् न संख्यातुम् उत्सहे 12220047c त्वत्तो बहुतराश् चान्ये भविष्यन्ति पुरंदर 12220048a सवृक्षौषधिरत्नेयं ससरित्पर्वताकरा 12220048c तान् इदानीं न पश्यामि यैर् भुक्तेयं पुरा मही 12220049a पृथुर् ऐलो मयो भौमो नरकः शम्बरस् तथा 12220049c अश्वग्रीवः पुलोमा च स्वर्भानुर् अमितध्वजः 12220050a प्रह्रादो नमुचिर् दक्षो विप्रचित्तिर् विरोचनः 12220050c ह्रीनिषेधः सुहोत्रश् च भूरिहा पुष्पवान् वृषः 12220051a सत्येषुर् ऋषभो राहुः कपिलाश्वो विरूपकः 12220051c बाणः कार्तस्वरो वह्निर् विश्वदंष्ट्रो ऽथ नैरृतः 12220052a रित्थाहुत्थौ वीरताम्रौ वराहाश्वो रुचिः प्रभुः 12220052c विश्वजित् प्रतिशौरिश् च वृषाण्डो विष्करो मधुः 12220053a हिरण्यकशिपुश् चैव कैटभश् चैव दानवः 12220053c दैत्याश् च कालखञ्जाश् च सर्वे ते नैरृतैः सह 12220054a एते चान्ये च बहवः पूर्वे पूर्वतराश् च ये 12220054c दैत्येन्द्रा दानवेन्द्राश् च यांश् चान्यान् अनुशुश्रुम 12220055a बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः 12220055c कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः 12220056a सर्वैः क्रतुशतैर् इष्टं न त्वम् एकः शतक्रतुः 12220056c सर्वे धर्मपराश् चासन् सर्वे सततसत्रिणः 12220057a अन्तरिक्षचराः सर्वे सर्वे ऽभिमुखयोधिनः 12220057c सर्वे संहननोपेताः सर्वे परिघबाहवः 12220058a सर्वे मायाशतधराः सर्वे ते कामचारिणः 12220058c सर्वे समरम् आसाद्य न श्रूयन्ते पराजिताः 12220059a सर्वे सत्यव्रतपराः सर्वे कामविहारिणः 12220059c सर्वे वेदव्रतपराः सर्वे चासन् बहुश्रुताः 12220060a सर्वे संहतम् ऐश्वर्यम् ईश्वराः प्रतिपेदिरे 12220060c न चैश्वर्यमदस् तेषां भूतपूर्वो महात्मनाम् 12220061a सर्वे यथार्थदातारः सर्वे विगतमत्सराः 12220061c सर्वे सर्वेषु भूतेषु यथावत् प्रतिपेदिरे 12220062a सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः 12220062c ज्वलन्तः प्रतपन्तश् च कालेन प्रतिसंहृताः 12220063a त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः 12220063c न शक्ष्यसि तदा शक्र नियन्तुं शोकम् आत्मनः 12220064a मुञ्चेच्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम् 12220064c एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि 12220065a शोककाले शुचो मा त्वं हर्षकाले च मा हृषः 12220065c अतीतानागते हित्वा प्रत्युत्पन्नेन वर्तय 12220066a मां चेद् अभ्यागतः कालः सदायुक्तम् अतन्द्रितम् 12220066c क्षमस्व नचिराद् इन्द्र त्वाम् अप्य् उपगमिष्यति 12220067a त्रासयन्न् इव देवेन्द्र वाग्भिस् तक्षसि माम् इह 12220067c संयते मयि नूनं त्वम् आत्मानं बहु मन्यसे 12220068a कालः प्रथमम् आयान् मां पश्चात् त्वाम् अनुधावति 12220068c तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि 12220069a को हि स्थातुम् अलं लोके क्रुद्धस्य मम संयुगे 12220069c कालस् तु बलवान् प्राप्तस् तेन तिष्ठसि वासव 12220070a यत् तद् वर्षसहस्रान्तं पूर्णं भवितुम् अर्हति 12220070c यथा मे सर्वगात्राणि नस्वस्थानि हतौजसः 12220071a अहम् ऐन्द्रच् च्युतः स्थानात् त्वम् इन्द्रः प्रकृतो दिवि 12220071c सुचित्रे जीवलोके ऽस्मिन्न् उपास्यः कालपर्ययात् 12220072a किं हि कृत्वा त्वम् इन्द्रो ऽद्य किं हि कृत्वा च्युता वयम् 12220072c कालः कर्ता विकर्ता च सर्वम् अन्यद् अकारणम् 12220073a नाशं विनाशम् ऐश्वर्यं सुखदुःखे भवाभवौ 12220073c विद्वान् प्राप्यैवम् अत्यर्थं न प्रहृष्येन् न च व्यथेत् 12220074a त्वम् एव हीन्द्र वेत्थास्मान् वेदाहं त्वां च वासव 12220074c विकत्थसे मां किं बद्धं कालेन निरपत्रप 12220075a त्वम् एव हि पुरा वेत्थ यत् तदा पौरुषं मम 12220075c समरेषु च विक्रान्तं पर्याप्तं तन् निदर्शनम् 12220076a आदित्याश् चैव रुद्राश् च साध्याश् च वसुभिः सह 12220076c मया विनिर्जिताः सर्वे मरुतश् च शचीपते 12220077a त्वम् एव शक्र जानासि देवासुरसमागमे 12220077c समेता विबुधा भग्नास् तरसा समरे मया 12220078a पर्वताश् चासकृत् क्षिप्ताः सवनाः सवनौकसः 12220078c सटङ्कशिखरा घोराः समरे मूर्ध्नि ते मया 12220079a किं नु शक्यं मया कर्तुं यत् कालो दुरतिक्रमः 12220079c न हि त्वां नोत्सहे हन्तुं सवज्रम् अपि मुष्टिना 12220080a न तु विक्रमकालो ऽयं क्षमाकालो ऽयम् आगतः 12220080c तेन त्वा मर्षये शक्र दुर्मर्षणतरस् त्वया 12220081a त्वं मा परिणते काले परीतं कालवह्निना 12220081c नियतं कालपाशेन बद्धं शक्र विकत्थसे 12220082a अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः 12220082c बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा 12220083a लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ 12220083c वधो बन्धः प्रमोक्षश् च सर्वं कालेन लभ्यते 12220084a नाहं कर्ता न कर्ता त्वं कर्ता यस् तु सदा प्रभुः 12220084c सो ऽयं पचति कालो मां वृक्षे फलम् इवागतम् 12220085a यान्य् एव पुरुषः कुर्वन् सुखैः कालेन युज्यते 12220085c पुनस् तान्य् एव कुर्वाणो दुःखैः कालेन युज्यते 12220086a न च कालेन कालज्ञः स्पृष्टः शोचितुम् अर्हति 12220086c तेन शक्र न शोचामि नास्ति शोके सहायता 12220087a यदा हि शोचतां शोको व्यसनं नापकर्षति 12220087c सामर्थ्यं शोचतो नास्ति नाद्य शोचाम्य् अहं ततः 12220088a एवम् उक्तः सहस्राक्षो भगवान् पाकशासनः 12220088c प्रतिसंहृत्य संरम्भम् इत्य् उवाच शतक्रतुः 12220089a सवज्रम् उद्यतं बाहुं दृष्ट्वा पाशांश् च वारुणान् 12220089c कस्येह न व्यथेद् बुद्धिर् मृत्योर् अपि जिघांसतः 12220090a सा ते न व्यथते बुद्धिर् अचला तत्त्वदर्शिनी 12220090c ब्रुवन् न व्यथसे स त्वं वाक्यं सत्यपराक्रम 12220091a को हि विश्वासम् अर्थेषु शरीरे वा शरीरभृत् 12220091c कर्तुम् उत्सहते लोके दृष्ट्वा संप्रस्थितं जगत् 12220092a अहम् अप्य् एवम् एवैनं लोकं जानाम्य् अशाश्वतम् 12220092c कालाग्नाव् आहितं घोरे गुह्ये सततगे ऽक्षरे 12220093a न चात्र परिहारो ऽस्ति कालस्पृष्टस्य कस्य चित् 12220093c सूक्ष्माणां महतां चैव भूतानां परिपच्यताम् 12220094a अनीशस्याप्रमत्तस्य भूतानि पचतः सदा 12220094c अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते 12220095a अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु 12220095c प्रयत्नेनाप्य् अतिक्रान्तो दृष्टपूर्वो न केन चित् 12220096a पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः 12220096c कालो न परिहार्यश् च न चास्यास्ति व्यतिक्रमः 12220097a अहोरात्रांश् च मासांश् च क्षणान् काष्ठाः कला लवान् 12220097c संपिण्डयति नः कालो वृद्धिं वार्धुषिको यथा 12220098a इदम् अद्य करिष्यामि श्वः कर्तास्मीति वादिनम् 12220098c कालो हरति संप्राप्तो नदीवेग इवोडुपम् 12220099a इदानीं तावद् एवासौ मया दृष्टः कथं मृतः 12220099c इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम् 12220100a नश्यन्त्य् अर्थास् तथा भोगाः स्थानम् ऐश्वर्यम् एव च 12220100c अनित्यम् अध्रुवं सर्वं व्यवसायो हि दुष्करः 12220100e उच्छ्राया विनिपातान्ता भावो ऽभावस्थ एव च 12220101a सा ते न व्यथते बुद्धिर् अचला तत्त्वदर्शिनी 12220101c अहम् आसं पुरा चेति मनसापि न बुध्यसे 12220102a कालेनाक्रम्य लोके ऽस्मिन् पच्यमाने बलीयसा 12220102c अज्येष्ठम् अकनिष्ठं च क्षिप्यमाणो न बुध्यसे 12220103a ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च 12220103c स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति 12220104a भवांस् तु भावतत्त्वज्ञो विद्वाञ् ज्ञानतपोन्वितः 12220104c कालं पश्यति सुव्यक्तं पाणाव् आमलकं यथा 12220105a कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः 12220105c वैरोचने कृतात्मासि स्पृहणीयो विजानताम् 12220106a सर्वलोको ह्य् अयं मन्ये बुद्ध्या परिगतस् त्वया 12220106c विहरन् सर्वतोमुक्तो न क्व चित् परिषज्जसे 12220107a रजश् च हि तमश् च त्वा स्पृशतो न जितेन्द्रियम् 12220107c निष्प्रीतिं नष्टसंतापं त्वम् आत्मानम् उपाससे 12220108a सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम् 12220108c दृष्ट्वा त्वां मम संजाता त्वय्य् अनुक्रोशिनी मतिः 12220109a नाहम् एतादृशं बुद्धं हन्तुम् इच्छामि बन्धने 12220109c आनृशंस्यं परो धर्मो अनुक्रोशस् तथा त्वयि 12220110a मोक्ष्यन्ते वारुणाः पाशास् तवेमे कालपर्ययात् 12220110c प्रजानाम् अपचारेण स्वस्ति ते ऽस्तु महासुर 12220111a यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते 12220111c पुत्रश् च पितरं मोहात् प्रेषयिष्यति कर्मसु 12220112a ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम् 12220112c शूद्राश् च ब्राह्मणीं भार्याम् उपयास्यन्ति निर्भयाः 12220113a वियोनिषु च बीजानि मोक्ष्यन्ते पुरुषा यदा 12220113c संकरं कांस्यभाण्डैश् च बलिं चापि कुपात्रकैः 12220114a चातुर्वर्ण्यं यदा कृत्स्नम् उन्मर्यादं भविष्यति 12220114c एकैकस् ते तदा पाशः क्रमशः प्रतिमोक्ष्यते 12220115a अस्मत्तस् ते भयं नास्ति समयं प्रतिपालय 12220115c सुखी भव निराबाधः स्वस्थचेता निरामयः 12220116a तम् एवम् उक्त्वा भगवाञ् शतक्रतुः; प्रतिप्रयातो गजराजवाहनः 12220116c विजित्य सर्वान् असुरान् सुराधिपो; ननन्द हर्षेण बभूव चैकराट् 12220117a महर्षयस् तुष्टुवुर् अञ्जसा च तं; वृषाकपिं सर्वचराचरेश्वरम् 12220117c हिमापहो हव्यम् उदावहंस् त्वरंस्; तथामृतं चार्पितम् ईश्वराय ह 12220118a द्विजोत्तमैः सर्वगतैर् अभिष्टुतो; विदीप्ततेजा गतमन्युर् ईश्वरः 12220118c प्रशान्तचेता मुदितः स्वम् आलयं; त्रिविष्टपं प्राप्य मुमोद वासवः 12221001 युधिष्ठिर उवाच 12221001a पूर्वरूपाणि मे राजन् पुरुषस्य भविष्यतः 12221001c पराभविष्यतश् चैव त्वं मे ब्रूहि पितामह 12221002 भीष्म उवाच 12221002a मन एव मनुष्यस्य पूर्वरूपाणि शंसति 12221002c भविष्यतश् च भद्रं ते तथैव नभविष्यतः 12221003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12221003c श्रिया शक्रस्य संवादं तन् निबोध युधिष्ठिर 12221004a महतस् तपसो व्युष्ट्या पश्य&l लोकौ परावरौ 12221004c सामान्यम् ऋषिभिर् गत्वा ब्रह्मलोकनिवासिभिः 12221005a ब्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः 12221005c विचचार यथाकामं त्रिषु लोकेषु नारदः 12221006a कदा चित् प्रातर् उत्थाय पिस्पृक्षुः सलिलं शुचि 12221006c ध्रुवद्वारभवां गङ्गां जगामावततार च 12221007a सहस्रनयनश् चापि वज्री शम्बरपाकहा 12221007c तस्या देवर्षिजुष्टायास् तीरम् अभ्याजगाम ह 12221008a ताव् आप्लुत्य यतात्मानौ कृतजप्यौ समासतुः 12221008c नद्याः पुलिनम् आसाद्य सूक्ष्मकाञ्चनवालुकम् 12221009a पुण्यकर्मभिर् आख्याता देवर्षिकथिताः कथाः 12221009c चक्रतुस् तौ कथाशीलौ शुचिसंहृष्टमानसौ 12221009e पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ 12221010a अथ भास्करम् उद्यन्तं रश्मिजालपुरस्कृतम् 12221010c पूर्णमण्डलम् आलोक्य ताव् उत्थायोपतस्थतुः 12221011a अभितस् तूदयन्तं तम् अर्कम् अर्कम् इवापरम् 12221011c आकाशे ददृशे ज्योतिर् उद्यतार्चिःसमप्रभम् 12221012a तयोः समीपं संप्राप्तं प्रत्यदृश्यत भारत 12221012c तत् सुपर्णार्कचरितम् आस्थितं वैष्णवं पदम् 12221012e भाभिर् अप्रतिमं भाति त्रैलोक्यम् अवभासयत् 12221013a दिव्याभिरूपशोभाभिर् अप्सरोभिः पुरस्कृताम् 12221013c बृहतीम् अंशुमत्प्रख्यां बृहद्भानोर् इवार्चिषम् 12221014a नक्षत्रकल्पाभरणां ताराभक्तिसमस्रजम् 12221014c श्रियं ददृशतुः पद्मां साक्षात् पद्मतलस्थिताम् 12221015a सावरुह्य विमानाग्राद् अङ्गनानाम् अनुत्तमा 12221015c अभ्यगच्छत् त्रिलोकेशं शक्रं चर्षिं च नारदम् 12221016a नारदानुगतः साक्षान् मघवांस् ताम् उपागमत् 12221016c कृताञ्जलिपुटो देवीं निवेद्यात्मानम् आत्मना 12221017a चक्रे चानुपमां पूजां तस्याश् चापि स सर्ववित् 12221017c देवराजः श्रियं राजन् वाक्यं चेदम् उवाच ह 12221018a का त्वं केन च कार्येण संप्राप्ता चारुहासिनि 12221018c कुतश् चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे 12221019 श्रीर् उवाच 12221019a पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः 12221019c ममात्मभावम् इच्छन्तो यतन्ते परमात्मना 12221020a साहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते 12221020c भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी 12221021a अहं लक्ष्मीर् अहं भूतिः श्रीश् चाहं बलसूदन 12221021c अहं श्रद्धा च मेधा च सन्नतिर् विजितिः स्थितिः 12221022a अहं धृतिर् अहं सिद्धिर् अहं त्विड् भूतिर् एव च 12221022c अहं स्वाहा स्वधा चैव संस्तुतिर् नियतिः कृतिः 12221023a राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च 12221023c निवासे धर्मशीलानां विषयेषु पुरेषु च 12221024a जितकाशिनि शूरे च संग्रामेष्व् अनिवर्तिनि 12221024c निवसामि मनुष्येन्द्रे सदैव बलसूदन 12221025a धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि 12221025c प्रश्रिते दानशीले च सदैव निवसाम्य् अहम् 12221026a असुरेष्व् अवसं पूर्वं सत्यधर्मनिबन्धना 12221026c विपरीतांस् तु तान् बुद्ध्वा त्वयि वासम् अरोचयम् 12221027 शक्र उवाच 12221027a कथंवृत्तेषु दैत्येषु त्वम् अवात्सीर् वरानने 12221027c दृष्ट्वा च किम् इहागास् त्वं हित्वा दैतेयदानवान् 12221028 श्रीर् उवाच 12221028a स्वधर्मम् अनुतिष्ठत्सु धैर्याद् अचलितेषु च 12221028c स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्य् अहम् 12221029a दानाध्ययनयज्ञेज्या गुरुदैवतपूजनम् 12221029c विप्राणाम् अतिथीनां च तेषां नित्यम् अवर्तत 12221030a सुसंमृष्टगृहाश् चासञ् जितस्त्रीका हुताग्नयः 12221030c गुरुशुश्रूषवो दान्ता ब्रह्मण्याः सत्यवादिनः 12221031a श्रद्दधाना जितक्रोधा दानशीलानसूयकाः 12221031c भृतपुत्रा भृतामात्या भृतदारा ह्य् अनीर्षवः 12221032a अमर्षणा न चान्योन्यं स्पृहयन्ति कदा चन 12221032c न च जातूपतप्यन्ते धीराः परसमृद्धिभिः 12221033a दातारः संगृहीतार आर्याः करुणवेदिनः 12221033c महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः 12221034a संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः 12221034c यथार्थमानार्थकरा ह्रीनिषेधा यतव्रताः 12221035a नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलंकृताः 12221035c उपवासतपःशीलाः प्रतीता ब्रह्मवादिनः 12221036a नैनान् अभ्युदियात् सूर्यो न चाप्य् आसन् प्रगेनिशाः 12221036c रात्रौ दधि च सक्तूंश् च नित्यम् एव व्यवर्जयन् 12221037a काल्यं घृतं चान्ववेक्षन् प्रयता ब्रह्मचारिणः 12221037c मङ्गलान् अपि चापश्यन् ब्राह्मणांश् चाप्य् अपूजयन् 12221038a सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम् 12221038c अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा 12221039a कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् 12221039c दायं च संविभागं च नित्यम् एवानुमोदताम् 12221040a विषण्णं त्रस्तम् उद्विग्नं भयार्तं व्याधिपीडितम् 12221040c हृतस्वं व्यसनार्तं च नित्यम् आश्वासयन्ति ते 12221041a धर्मम् एवान्ववर्तन्त न हिंसन्ति परस्परम् 12221041c अनुकूलाश् च कार्येषु गुरुवृद्धोपसेविनः 12221042a पितृदेवातिथींश् चैव यथावत् ते ऽभ्यपूजयन् 12221042c अवशेषाणि चाश्नन्ति नित्यं सत्यतपोरताः 12221043a नैके ऽश्नन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम् 12221043c सर्वभूतेष्व् अवर्तन्त यथात्मनि दयां प्रति 12221044a नैवाकाशे न पशुषु नायोनौ न च पर्वसु 12221044c इन्द्रियस्य विसर्गं ते ऽरोचयन्त कदा चन 12221045a नित्यं दानं तथा दाक्ष्यम् आर्जवं चैव नित्यदा 12221045c उत्साहश् चानहंकारः परमं सौहृदं क्षमा 12221046a सत्यं दानं तपः शौचं कारुण्यं वाग् अनिष्ठुरा 12221046c मित्रेषु चानभिद्रोहः सर्वं तेष्व् अभवत् प्रभो 12221047a निद्रा तन्द्रीर् असंप्रीतिर् असूया चानवेक्षिता 12221047c अरतिश् च विषादश् च न स्पृहा चाविशन्त तान् 12221048a साहम् एवंगुणेष्व् एव दानवेष्व् अवसं पुरा 12221048c प्रजासर्गम् उपादाय नैकं युगविपर्ययम् 12221049a ततः कालविपर्यासे तेषां गुणविपर्ययात् 12221049c अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम् 12221050a सभासदां ते वृद्धानां सत्याः कथयतां कथाः 12221050c प्राहसन्न् अभ्यसूयंश् च सर्ववृद्धान् गुणावराः 12221051a यूनः सहसमासीनान् वृद्धान् अभिगतान् सतः 12221051c नाभ्युत्थानाभिवादाभ्यां यथापूर्वम् अपूजयन् 12221052a वर्तयन्त्य् एव पितरि पुत्राः प्रभवता 'ऽत्मनः 12221052c अमित्रभृत्यतां प्राप्य ख्यापयन्तो ऽनपत्रपाः 12221053a तथा धर्माद् अपेतेन कर्मणा गर्हितेन ये 12221053c महतः प्राप्नुवन्त्य् अर्थांस् तेष्व् एषाम् अभवत् स्पृहा 12221054a उच्चैश् चाप्य् अवदन् रात्रौ नीचैस् तत्राग्निर् अज्वलत् 12221054c पुत्राः pitqn अभ्यवदन् भार्याश् चाभ्यवदन् पतीन् 12221055a मातरं पितरं वृद्धम् आचार्यम् अतिथिं गुरुम् 12221055c गुरुवन् नाभ्यनन्दन्त कुमारान् नान्वपालयन् 12221056a भिक्षां बलिम् अदत्त्वा च स्वयम् अन्नानि भुञ्जते 12221056c अनिष्ट्वा संविभज्याथ पितृदेवातिथीन् गुरून् 12221057a न शौचम् अनुरुध्यन्त तेषां सूदजनास् तथा 12221057c मनसा कर्मणा वाचा भक्तम् आसीद् अनावृतम् 12221058a विप्रकीर्णानि धान्यानि काकमूषकभोजनम् 12221058c अपावृतं पयो ऽतिष्ठद् उच्छिष्टाश् चास्पृशन् घृतम् 12221059a कुद्दालपाटीपिटकं प्रकीर्णं कांस्यभाजनम् 12221059c द्रव्योपकरणं सर्वं नान्ववैक्षत् कुटुम्बिनी 12221060a प्राकारागारविध्वंसान् न स्म ते प्रतिकुर्वते 12221060c नाद्रियन्ते पशून् बद्ध्वा यवसेनोदकेन च 12221061a बालानां प्रेक्षमाणानां स्वयं भक्षान् अभक्षयन् 12221061c तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः 12221062a पायसं कृसरं मांसम् अपूपान् अथ शष्कुलीः 12221062c अपाचयन्न् आत्मनो ऽर्थे वृथामांसान्य् अभक्षयन् 12221063a उत्सूर्यशायिनश् चासन् सर्वे चासन् प्रगेनिशाः 12221063c अवर्तन् कलहाश् चात्र दिवारात्रं गृहे गृहे 12221064a अनार्याश् चार्यम् आसीनं पर्युपासन् न तत्र ह 12221064c आश्रमस्थान् विकर्मस्थाः प्रद्विषन्ति परस्परम् 12221064e संकराश् चाप्य् अवर्तन्त न च शौचम् अवर्तत 12221065a ये च वेदविदो विप्रा विस्पष्टम् अनृचश् च ये 12221065c निरन्तरविशेषास् ते बहुमानावमानयोः 12221066a हावम् आभरणं वेषं गतिं स्थितिम् अवेक्षितुम् 12221066c असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम् 12221067a स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः 12221067c क्रीडारतिविहारेषु परां मुदम् अवाप्नुवन् 12221068a प्रभवद्भिः पुरा दायान् अर्हेभ्यः प्रतिपादितान् 12221068c नाभ्यवर्तन्त नास्तिक्याद् वर्तन्तः संभवेष्व् अपि 12221069a मित्रेणाभ्यर्थितं मित्रम् अर्थे संशयिते क्व चित् 12221069c वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद् वसु 12221070a परस्वादानरुचयो विपण्यव्यवहारिणः 12221070c अदृश्यन्तार्यवर्णेषु शूद्राश् चापि तपोधनाः 12221071a अधीयन्ते ऽव्रताः के चिद् वृथाव्रतम् अथापरे 12221071c अशुश्रूषुर् गुरोः शिष्यः कश् चिच् छिष्यसखो गुरुः 12221072a पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाव् इव 12221072c अप्रभुत्वे स्थितौ वृद्धाव् अन्नं प्रार्थयतः सुतान् 12221073a तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः 12221073c कृष्यादिष्व् अभवन् सक्ता मूर्खाः श्राद्धान्य् अभुञ्जत 12221074a प्रातः प्रातश् च सुप्रश्नं कल्पनं प्रेषणक्रियाः 12221074c शिष्यानुप्रहितास् तस्मिन्न् अकुर्वन् गुरवश् च ह 12221075a श्वश्रूश्वशुरयोर् अग्रे वधूः प्रेष्यान् अशासत 12221075c अन्वशासच् च भर्तारं समाहूयाभिजल्पती 12221076a प्रयत्नेनापि चारक्षच् चित्तं पुत्रस्य वै पिता 12221076c व्यभजंश् चापि संरम्भाद् दुःखवासं तथावसन् 12221077a अग्निदाहेन चोरैर् वा राजभिर् वा हृतं धनम् 12221077c दृष्ट्वा द्वेषात् प्राहसन्त सुहृत्संभाविता ह्य् अपि 12221078a कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः 12221078c अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः 12221079a तेष्व् एवमादीन् आचारान् आचरत्सु विपर्यये 12221079c नाहं देवेन्द्र वत्स्यामि दानवेष्व् इति मे मतिः 12221080a तां मां स्वयम् अनुप्राप्ताम् अभिनन्द शचीपते 12221080c त्वयार्चितां मां देवेश पुरोधास्यन्ति देवताः 12221081a यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः 12221081c सप्त देव्यो मयाष्टम्यो वासं चेष्यन्ति मे ऽष्टधा 12221082a आशा श्रद्धा धृतिः कान्तिर् विजितिः सन्नतिः क्षमा 12221082c अष्टमी वृत्तिर् एतासां पुरोगा पाकशासन 12221083a ताश् चाहं चासुरांस् त्यक्त्वा युष्मद्विषयम् आगता 12221083c त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु 12221084 भीष्म उवाच 12221084a इत्य् उक्तवचनां देवीम् अत्यर्थं तौ ननन्दतुः 12221084c नारदश् च त्रिलोकर्षिर् वृत्रहन्ता च वासवः 12221085a ततो ऽनलसखो वायुः प्रववौ देववेश्मसु 12221085c इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः 12221086a शुचौ चाभ्यर्चिते देशे त्रिदशाः प्रायशः स्थिताः 12221086c लक्ष्म्या सहितम् आसीनं मघवन्तं दिदृक्षवः 12221087a ततो दिवं प्राप्य सहस्रलोचनः; श्रियोपपन्नः सुहृदा सुरर्षिणा 12221087c रथेन हर्यश्वयुजा सुरर्षभः; सदः सुराणाम् अभिसत्कृतो ययौ 12221088a अथेङ्गितं वज्रधरस्य नारदः; श्रियाश् च देव्या मनसा विचारयन् 12221088c श्रियै शशंसामरदृष्टपौरुषः; शिवेन तत्रागमनं महर्द्धिमत् 12221089a ततो ऽमृतं द्यौः प्रववर्ष भास्वती; पितामहस्यायतने स्वयंभुवः 12221089c अनाहता दुन्दुभयश् च नेदिरे; तथा प्रसन्नाश् च दिशश् चकाशिरे 12221090a यथर्तु सस्येषु ववर्ष वासवो; न धर्ममार्गाद् विचचाल कश् चन 12221090c अनेकरत्नाकरभूषणा च भूः; सुघोषघोषा भुवनौकसां जये 12221091a क्रियाभिरामा मनुजा यशस्विनो; बभुः शुभे पुण्यकृतां पथि स्थिताः 12221091c नरामराः किंनरयक्षराक्षसाः; समृद्धिमन्तः सुखिनो यशस्विनः 12221092a न जात्व् अकाले कुसुमं कुतः फलं; पपात वृक्षात् पवनेरिताद् अपि 12221092c रसप्रदाः कामदुघाश् च धेनवो; न दारुणा वाग् विचचार कस्य चित् 12221093a इमां सपर्यां सह सर्वकामदैः; श्रियाश् च शक्रप्रमुखैश् च दैवतैः 12221093c पठन्ति ये विप्रसदः समागमे; समृद्धकामाः श्रियम् आप्नुवन्ति ते 12221094a त्वया कुरूणां वर यत् प्रचोदितं; भवाभवस्येह परं निदर्शनम् 12221094c तद् अद्य सर्वं परिकीर्तितं मया; परीक्ष्य तत्त्वं परिगन्तुम् अर्हसि 12222001 युधिष्ठिर उवाच 12222001a किंशीलः किंसमाचारः किंविद्यः किंपरायणः 12222001c प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम् 12222002 भीष्म उवाच 12222002a मोक्षधर्मेषु नियतो लघ्वाहारो जितेन्द्रियः 12222002c प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम् 12222003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12222003c जैगीषव्यस्य संवादम् असितस्य च भारत 12222004a जैगीषव्यं महाप्राज्ञं धर्माणाम् आगतागमम् 12222004c अक्रुध्यन्तम् अहृष्यन्तम् असितो देवलो ऽब्रवीत् 12222005a न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसि 12222005c का ते प्रज्ञा कुतश् चैषा किं चैतस्याः परायणम् 12222006a इति तेनानुयुक्तः स तम् उवाच महातपाः 12222006c महद् वाक्यम् असंदिग्धं पुष्कलार्थपदं शुचि 12222007a या गतिर् या परा निष्ठा या शान्तिः पुण्यकर्मणाम् 12222007c तां ते ऽहं संप्रवक्ष्यामि यन् मां पृच्छसि वै द्विज 12222008a निन्दत्सु च समो नित्यं प्रशंसत्सु च देवल 12222008c निह्नुवन्ति च ये तेषां समयं सुकृतं च ये 12222009a उक्ताश् च न विवक्षन्ति वक्तारम् अहिते रतम् 12222009c प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः 12222010a नाप्राप्तम् अनुशोचन्ति प्राप्तकालानि कुर्वते 12222010c न चातीतानि शोचन्ति न चैनान् प्रतिजानते 12222011a संप्राप्तानां च पूज्यानां कामाद् अर्थेषु देवल 12222011c यथोपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः 12222012a पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः 12222012c मनसा कर्मणा वाचा नापराध्यन्ति कस्य चित् 12222013a अनीर्षवो न चान्योन्यं विहिंसन्ति कदा चन 12222013c न च जातूपतप्यन्ते धीराः परसमृद्धिभिः 12222014a निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य ये 12222014c न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदा चन 12222015a सर्वतश् च प्रशान्ता ये सर्वभूतहिते रताः 12222015c न क्रुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्य चित् 12222015e विमुच्य हृदयग्रन्थींश् चङ्क्रम्यन्ते यथासुखम् 12222016a न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः 12222016c अमित्राश् च न सन्त्य् एषां ये चामित्रा न कस्य चित् 12222017a य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा 12222017c धर्मम् एवानुवर्तन्ते धर्मज्ञा द्विजसत्तम 12222017e ये ह्य् अतो विच्युता मार्गात् ते हृष्यन्त्य् उद्विजन्ति च 12222018a आस्थितस् तम् अहं मार्गम् असूयिष्यामि कं कथम् 12222018c निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना 12222019a यद् यद् इच्छन्ति तन् मार्गम् अभिगच्छन्ति मानवाः 12222019c न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः 12222020a अमृतस्येव संतृप्येद् अवमानस्य तत्त्ववित् 12222020c विषस्येवोद्विजेन् नित्यं संमानस्य विचक्षणः 12222021a अवज्ञातः सुखं शेते इह चामुत्र चोभयोः 12222021c विमुक्तः सर्वपापेभ्यो यो ऽवमन्ता स बध्यते 12222022a परां गतिं च ये के चित् प्रार्थयन्ति मनीषिणः 12222022c एतद् व्रतं समाश्रित्य सुखम् एधन्ति ते जनाः 12222023a सर्वतश् च समाहृत्य क्रतून् सर्वाञ् जितेन्द्रियः 12222023c प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम् 12222024a नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः 12222024c पदम् अन्ववरोहन्ति प्राप्तस्य परमां गतिम् 12223001 युधिष्ठिर उवाच 12223001a प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता 12223001c गुणैः सर्वैर् उपेतश् च को न्व् अस्ति भुवि मानवः 12223002 भीष्म उवाच 12223002a अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ 12223002c उग्रसेनस्य संवादं नारदे केशवस्य च 12223003 उग्रसेन उवाच 12223003a पश्य संकल्पते लोको नारदस्य प्रकीर्तने 12223003c मन्ये स गुणसंपन्नो ब्रूहि तन् मम पृच्छतः 12223004 वासुदेव उवाच 12223004a कुकुराधिप यान् मन्ये शृणु तान् मे विवक्षतः 12223004c नारदस्य गुणान् साधून् संक्षेपेण नराधिप 12223005a न चारित्रनिमित्तो ऽस्याहंकारो देहपातनः 12223005c अभिन्नश्रुतचारित्रस् तस्मात् सर्वत्र पूजितः 12223006a तपस्वी नारदो बाढं वाचि नास्य व्यतिक्रमः 12223006c कामाद् वा यदि वा लोभात् तस्मात् सर्वत्र पूजितः 12223007a अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः 12223007c ऋजुश् च सत्यवादी च तस्मात् सर्वत्र पूजितः 12223008a तेजसा यशसा बुद्ध्या नयेन विनयेन च 12223008c जन्मना तपसा वृद्धस् तस्मात् सर्वत्र पूजितः 12223009a सुखशीलः सुसंभोगः सुभोज्यः स्वादरः शुचिः 12223009c सुवाक्यश् चाप्य् अनीर्ष्यश् च तस्मात् सर्वत्र पूजितः 12223010a कल्याणं कुरुते बाढं पापम् अस्मिन् न विद्यते 12223010c न प्रीयते परान् अर्थैस् तस्मात् सर्वत्र पूजितः 12223011a वेदश्रुतिभिर् आख्यानैर् अर्थान् अभिजिगीषते 12223011c तितिक्षुर् अनवज्ञश् च तस्मात् सर्वत्र पूजितः 12223012a समत्वाद् धि प्रियो नास्ति नाप्रियश् च कथं चन 12223012c मनोनुकूलवादी च तस्मात् सर्वत्र पूजितः 12223013a बहुश्रुतश् चैत्रकथः पण्डितो ऽनलसो ऽशठः 12223013c अदीनो ऽक्रोधनो ऽलुब्धस् तस्मात् सर्वत्र पूजितः 12223014a नार्थे न धर्मे कामे वा भूतपूर्वो ऽस्य विग्रहः 12223014c दोषाश् चास्य समुच्छिन्नास् तस्मात् सर्वत्र पूजितः 12223015a दृढभक्तिर् अनिन्द्यात्मा श्रुतवान् अनृशंसवान् 12223015c वीतसंमोहदोषश् च तस्मात् सर्वत्र पूजितः 12223016a असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते 12223016c अदीर्घसंशयो वाग्मी तस्मात् सर्वत्र पूजितः 12223017a समाधिर् नास्य मानार्थे नात्मानं स्तौति कर्हि चित् 12223017c अनीर्ष्युर् दृढसंभाषस् तस्मात् सर्वत्र पूजितः 12223018a लोकस्य विविधं वृत्तं प्रकृतेश् चाप्य् अकुत्सयन् 12223018c संसर्गविद्याकुशलस् तस्मात् सर्वत्र पूजितः 12223019a नासूयत्य् आगमं कं चित् स्वं तपो नोपजीवति 12223019c अवन्ध्यकालो वश्यात्मा तस्मात् सर्वत्र पूजितः 12223020a कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः 12223020c नियमस्थो ऽप्रमत्तश् च तस्मात् सर्वत्र पूजितः 12223021a सापत्रपश् च युक्तश् च सुनेयः श्रेयसे परैः 12223021c अभेत्ता परगुह्यानां तस्मात् सर्वत्र पूजितः 12223022a न हृष्यत्य् अर्थलाभेषु नालाभेषु व्यथत्य् अपि 12223022c स्थिरबुद्धिर् असक्तात्मा तस्मात् सर्वत्र पूजितः 12223023a तं सर्वगुणसंपन्नं दक्षं शुचिम् अकातरम् 12223023c कालज्ञं च नयज्ञं च कः प्रियं न करिष्यति 12224001 युधिष्ठिर उवाच 12224001a आद्यन्तं सर्वभूतानां श्रोतुम् इच्छामि कौरव 12224001c ध्यानं कर्म च कालं च तथैवायुर् युगे युगे 12224002a लोकतत्त्वं च कार्त्स्न्येन भूतानाम् आगतिं गतिम् 12224002c सर्गश् च निधनं चैव कुत एतत् प्रवर्तते 12224003a यदि ते ऽनुग्रहे बुद्धिर् अस्मास्व् इह सतां वर 12224003c एतद् भवन्तं पृच्छामि तद् भवान् प्रब्रवीतु मे 12224004a पूर्वं हि कथितं श्रुत्वा भृगुभाषितम् उत्तमम् 12224004c भरद्वाजस्य विप्रर्षेस् ततो मे बुद्धिर् उत्तमा 12224005a जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता 12224005c ततो भूयस् तु पृच्छामि तद् भवान् वक्तुम् अर्हति 12224006 भीष्म उवाच 12224006a अत्र ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम् 12224006c जगौ यद् भगवान् व्यासः पुत्राय परिपृच्छते 12224007a अधीत्य वेदान् अखिलान् साङ्गोपनिषदस् तथा 12224007c अन्विच्छन् नैष्ठिकं कर्म धर्मनैपुणदर्शनात् 12224008a कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः 12224008c पप्रच्छ संदेहम् इमं छिन्नधर्मार्थसंशयम् 12224009a भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम् 12224009c ब्राह्मणस्य च यत् कृत्यं तद् भवान् वक्तुम् अर्हति 12224010a तस्मै प्रोवाच तत् सर्वं पिता पुत्राय पृच्छते 12224010c अतीतानागते विद्वान् सर्वज्ञः सर्वधर्मवित् 12224011a अनाद्यन्तम् अजं दिव्यम् अजरं ध्रुवम् अव्ययम् 12224011c अप्रतर्क्यम् अविज्ञेयं ब्रह्माग्रे समवर्तत 12224012a काष्ठा निमेषा दश पञ्च चैव; त्रिंशत् तु काष्ठा गणयेत् कलां ताम् 12224012c त्रिंशत् कलाश् चापि भवेन् मुहूर्तो; भागः कलाया दशमश् च यः स्यात् 12224013a त्रिंशन् मुहूर्तश् च भवेद् अहश् च; रात्रिश् च संख्या मुनिभिः प्रणीता 12224013c मासः स्मृतो रात्र्यहनी च त्रिंशत्; संवत्सरो द्वादशमास उक्तः 12224013e संवत्सरं द्वे अयने वदन्ति; संख्याविदो दक्षिणम् उत्तरं च 12224014a अहोरात्रे विभजते सूर्यो मानुषलौकिके 12224014c रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणाम् अहः 12224015a पित्र्ये रात्र्यहनी मासः प्रविभागस् तयोः पुनः 12224015c कृष्णो ऽहः कर्मचेष्टायां शुक्लः स्वप्नाय शर्वरी 12224016a दैवे रात्र्यहनी वर्षं प्रविभागस् तयोः पुनः 12224016c अहस् तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम् 12224017a ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके 12224017c तयोः संख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्य् अहःक्षपे 12224018a तेषां संवत्सराग्राणि प्रवक्ष्याम्य् अनुपूर्वशः 12224018c कृते त्रेतायुगे चैव द्वापरे च कलौ तथा 12224019a चत्वार्य् आहुः सहस्राणि वर्षाणां तत् कृतं युगम् 12224019c तस्य तावच्छती संध्या संध्यांशश् च तथाविधः 12224020a इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु 12224020c एकापायेन संयान्ति सहस्राणि शतानि च 12224021a एतानि शाश्वता&l लोकान् धारयन्ति सनातनान् 12224021c एतद् ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम् 12224022a चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे 12224022c नाधर्मेणागमः कश् चित् परस् तस्य प्रवर्तते 12224023a इतरेष्व् आगमाद् धर्मः पादशस् त्व् अवरोप्यते 12224023c चौरिकानृतमायाभिर् अधर्मश् चोपचीयते 12224024a अरोगाः सर्वसिद्धार्थाश् चतुर्वर्षशतायुषः 12224024c कृते त्रेतादिष्व् एतेषां पादशो ह्रसते वयः 12224025a वेदवादाश् चानुयुगं ह्रसन्तीति च नः श्रुतम् 12224025c आयूंषि चाशिषश् चैव वेदस्यैव च यत् फलम् 12224026a अन्ये कृतयुगे धर्मास् त्रेतायां द्वापरे ऽपरे 12224026c अन्ये कलियुगे धर्मा यथाशक्तिकृता इव 12224027a तपः परं कृतयुगे त्रेतायां ज्ञानम् उत्तमम् 12224027c द्वापरे यज्ञम् एवाहुर् दानम् एव कलौ युगे 12224028a एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः 12224028c सहस्रं परिवृत्तं तद् ब्राह्मं दिवसम् उच्यते 12224029a रात्रिस् तावत्तिथी ब्राह्मी तदादौ विश्वम् ईश्वरः 12224029c प्रलये ऽध्यात्मम् आविश्य सुप्त्वा सो ऽन्ते विबुध्यते 12224030a सहस्रयुगपर्यन्तम् अहर् यद् ब्रह्मणो विदुः 12224030c रात्रिं युगसहस्रान्तां ते ऽहोरात्रविदो जनाः 12224031a प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये 12224031c सृजते च महद् भूतं तस्माद् व्यक्तात्मकं मनः 12224032a ब्रह्म तेजोमयं शुक्रं यस्य सर्वम् इदं जगत् 12224032c एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् 12224033a अहर्मुखे विबुद्धः सन् सृजते विद्यया जगत् 12224033c अग्र एव महाभूतम् आशु व्यक्तात्मकं मनः 12224034a अभिभूयेह चार्चिष्मद् व्यसृजत् सप्त मानसान् 12224034c दूरगं बहुधागामि प्रार्थनासंशयात्मकम् 12224035a मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया 12224035c आकाशं जायते तस्मात् तस्य शब्दो गुणो मतः 12224036a आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः 12224036c बलवाञ् जायते वायुस् तस्य स्पर्शो गुणो मतः 12224037a वायोर् अपि विकुर्वाणाज् ज्योतिर् भूतं तमोनुदम् 12224037c रोचिष्णु जायते तत्र तद् रूपगुणम् उच्यते 12224038a ज्योतिषो ऽपि विकुर्वाणाद् भवन्त्य् आपो रसात्मिकाः 12224038c अद्भ्यो गन्धगुणा भूमिः पूर्वैषा सृष्टिर् उच्यते 12224039a गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्य् उत्तरोत्तरम् 12224039c तेषां यावत्तिथं यद् यत् तत् तत् तावद्गुणं स्मृतम् 12224040a उपलभ्याप्सु चेद् गन्धं के चिद् ब्रूयुर् अनैपुणात् 12224040c पृथिव्याम् एव तं विद्याद् आपो वायुं च संश्रितम् 12224041a एते तु सप्त पुरुषा नानाविर्याः पृथक् पृथक् 12224041c नाशक्नुवन् प्रजाः स्रष्टुम् असमागम्य सर्वतः 12224042a ते समेत्य महात्मानम् अन्योन्यम् अभिसंश्रिताः 12224042c शरीराश्रयणं प्राप्तास् ततः पुरुष उच्यते 12224043a श्रयणाच् छरीरं भवति मूर्तिमत् षोडशात्मकम् 12224043c तद् आविशन्ति भूतानि महान्ति सह कर्मणा 12224044a सर्वभूतानि चादाय तपसश् चरणाय च 12224044c आदिकर्ता महाभूतं तम् एवाहुः प्रजापतिम् 12224045a स वै सृजति भूतानि स एव पुरुषः परः 12224045c अजो जनयते ब्रह्मा देवर्षिपितृमानवान् 12224046a लोकान् नदीः समुद्रांश् च दिशः शैलान् वनस्पतीन् 12224046c नरकिंनररक्षांसि वयःपशुमृगोरगान् 12224046e अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् 12224047a तेषां ये यानि कर्माणि प्राक् सृष्ट्यां प्रतिपेदिरे 12224047c तान्य् एव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः 12224048a हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते 12224048c अतो यन् मन्यते धाता तस्मात् तत् तस्य रोचते 12224049a महाभूतेषु नानात्वम् इन्द्रियार्थेषु मूर्तिषु 12224049c विनियोगं च भूतानां धातैव विदधात्य् उत 12224050a के चित् पुरुषकारं तु प्राहुः कर्मविदो जनाः 12224050c दैवम् इत्य् अपरे विप्राः स्वभावं भूतचिन्तकाः 12224051a पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः 12224051c त्रय एते ऽपृथग्भूता नविवेकं तु के चन 12224052a एवम् एतच् च नैवं च यद् भूतं सृजते जगत् 12224052c कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः 12224053a तपो निःश्रेयसं जन्तोस् तस्य मूलं दमः शमः 12224053c तेन सर्वान् अवाप्नोति यान् कामान् मनसेच्छति 12224054a तपसा तद् अवाप्नोति यद् भूतं सृजते जगत् 12224054c स तद्भूतश् च सर्वेषां भूतानां भवति प्रभुः 12224055a ऋषयस् तपसा वेदान् अध्यैषन्त दिवानिशम् 12224055c अनादिनिधना नित्या वाग् उत्सृष्टा स्वयंभुवा 12224056a RSINAM नामधेयानि याश् च वेदेषु सृष्टयः 12224056c शर्वर्यन्तेषु जातानां तान्य् एवैभ्यो ददाति सः 12224057a नामभेदस् तपःकर्मयज्ञाख्या लोकसिद्धयः 12224057c आत्मसिद्धिस् तु वेदेषु प्रोच्यते दशभिः क्रमैः 12224058a यद् उक्तं वेदवादेषु गहनं वेददृष्टिभिः 12224058c तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते 12224059a कर्मजो ऽयं पृथग्भावो द्वंद्वयुक्तो वियोगिनः 12224059c आत्मसिद्धिस् तु विज्ञाता जहाति प्रायशो बलम् 12224060a द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् 12224060c शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति 12224061a आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशस् तथा 12224061c परिचारयज्ञाः शूद्रास् तु तपोयज्ञा द्विजातयः 12224062a त्रेतायुगे विधिस् त्व् एषां यज्ञानां न कृते युगे 12224062c द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा 12224063a अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च 12224063c काम्यां पुष्टिं पृथग् दृष्ट्वा तपोभिस् तप एव च 12224064a त्रेतायां तु समस्तास् ते प्रादुरासन् महाबलाः 12224064c संयन्तारः स्थावराणां जङ्गमानां च सर्वशः 12224065a त्रेतायां संहता ह्य् एते यज्ञा वर्णास् तथैव च 12224065c संरोधाद् आयुषस् त्व् एते व्यस्यन्ते द्वापरे युगे 12224066a दृश्यन्ते नापि दृश्यन्ते वेदाः कलियुगे ऽखिलाः 12224066c उत्सीदन्ते सयज्ञाश् च केवला धर्मसेतवः 12224067a कृते युगे यस् तु धर्मो ब्राह्मणेषु प्रदृश्यते 12224067c आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः 12224068a अधर्मव्रतसंयोगं यथाधर्मं युगे युगे 12224068c विक्रियन्ते स्वधर्मस्था वेदवादा यथायुगम् 12224069a यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि 12224069c सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे 12224070a यथर्तुष्व् ऋतुलिङ्गानि नानारूपाणि पर्यये 12224070c दृश्यन्ते तानि तान्य् एव तथा ब्रह्माहरात्रिषु 12224071a विहितं कालनानात्वम् अनादिनिधनं तथा 12224071c कीर्तितं यत् पुरस्तात् ते तत् सूते चात्ति च प्रजाः 12224072a दधाति प्रभवे स्थानं भूतानां संयमो यमः 12224072c स्वभावेनैव वर्तन्ते द्वंद्वयुक्तानि भूरिशः 12224073a सर्गः कालः क्रिया वेदाः कर्ता कार्यं क्रिया फलम् 12224073c प्रोक्तं ते पुत्र सर्वं वै यन् मां त्वं परिपृच्छसि 12224074a प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गते ऽहनि 12224074c यथेदं कुरुते ऽध्यात्मं सुसूक्ष्मं विश्वम् ईश्वरः 12224075a दिवि सूर्यास् तथा सप्त दहन्ति शिखिनो ऽर्चिषा 12224075c सर्वम् एतत् तदार्चिर्भिः पूर्णं जाज्वल्यते जगत् 12225001 व्यास उवाच 12225001a पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च 12225001c तान्य् एवाग्रे प्रलीयन्ते भूमित्वम् उपयान्ति च 12225002a ततः प्रलीने सर्वस्मिन् स्थावरे जङ्गमे तथा 12225002c अकाष्ठा निस्तृणा भूमिर् दृश्यते कूर्मपृष्ठवत् 12225003a भूमेर् अपि गुणं गन्धम् आप आददते यदा 12225003c आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते 12225004a आपस् ततः प्रतिष्ठन्ति ऊर्मिमत्यो महास्वनाः 12225004c सर्वम् एवेदम् आपूर्य तिष्ठन्ति च चरन्ति च 12225005a अपाम् अपि गुणांस् तात ज्योतिर् आददते यदा 12225005c आपस् तदा आत्तगुणा ज्योतिष्य् उपरमन्ति च 12225006a यदादित्यं स्थितं मध्ये गूहन्ति शिखिनो ऽर्चिषः 12225006c सर्वम् एवेदम् अर्चिर्भिः पूर्णं जाज्वल्यते नभः 12225007a ज्योतिषो ऽपि गुणं रूपं वायुर् आददते यदा 12225007c प्रशाम्यति तदा ज्योतिर् वायुर् दोधूयते महान् 12225008a ततस् तु मूलम् आसाद्य वायुः संभवम् आत्मनः 12225008c अधश् चोर्ध्वं च तिर्यक् च दोधवीति दिशो दश 12225009a वायोर् अपि गुणं स्पर्शम् आकाशं ग्रसते यदा 12225009c प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत् 12225010a आकाशस्य गुणं शब्दम् अभिव्यक्तात्मकं मनः 12225010c मनसो व्यक्तम् अव्यक्तं ब्राह्मः स प्रतिसंचरः 12225011a तद् आत्मगुणम् आविश्य मनो ग्रसति चन्द्रमाः 12225011c मनस्य् उपरते ऽध्यात्मा चन्द्रमस्य् अवतिष्ठते 12225012a तं तु कालेन महता संकल्पः कुरुते वशे 12225012c चित्तं ग्रसति संकल्पस् तच् च ज्ञानम् अनुत्तमम् 12225013a कालो गिरति विज्ञानं कालो बलम् इति श्रुतिः 12225013c बलं कालो ग्रसति तु तं विद्वान् कुरुते वशे 12225014a आकाशस्य तदा घोषं तं विद्वान् कुरुते ''त्मनि 12225014c तद् अव्यक्तं परं ब्रह्म तच् छाश्वतम् अनुत्तमम् 12225014e एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंचरः 12225015a यथावत् कीर्तितं सम्यग् एवम् एतद् असंशयम् 12225015c बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः 12225016a एवं विस्तारसंक्षेपौ ब्रह्माव्यक्ते पुनः पुनः 12225016c युगसाहस्रयोर् आदाव् अह्नो रात्र्यास् तथैव च 12226001 व्यास उवाच 12226001a भूतग्रामे नियुक्तं यत् तद् एतत् कीर्तितं मया 12226001c ब्राह्मणस्य तु यत् कृत्यं तत् ते वक्ष्यामि पृच्छते 12226002a जातकर्मप्रभृत्य् अस्य कर्मणां दक्षिणावताम् 12226002c क्रिया स्याद् आ समावृत्तेर् आचार्ये वेदपारगे 12226003a अधीत्य वेदान् अखिलान् गुरुशुश्रूषणे रतः 12226003c गुरूणाम् अनृणो भूत्वा समावर्तेत यज्ञवित् 12226004a आचार्येणाभ्यनुज्ञातश् चतुर्णाम् एकम् आश्रमम् 12226004c आ विमोक्षाच् छरीरस्य सो ऽनुतिष्ठेद् यथाविधि 12226005a प्रजासर्गेण दारैश् च ब्रह्मचर्येण वा पुनः 12226005c वने गुरुसकाशे वा यतिधर्मेण वा पुनः 12226006a गृहस्थस् त्व् एव सर्वेषां चतुर्णां मूलम् उच्यते 12226006c तत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति 12226007a प्रजावाञ् श्रोत्रियो यज्वा मुक्तो दिव्यैस् त्रिभिर् ऋणैः 12226007c अथान्यान् आश्रमान् पश्चात् पूतो गच्छति कर्मभिः 12226008a यत् पृथिव्यां पुण्यतमं विद्यास्थानं तदावसेत् 12226008c यतेत तस्मिन् प्रामाण्यं गन्तुं यशसि चोत्तमे 12226009a तपसा वा सुमहता विद्यानां पारणेन वा 12226009c इज्यया वा प्रदानैर् वा विप्राणां वर्धते यशः 12226010a यावद् अस्य भवत्य् अस्मि&l लोके कीर्तिर् यशस्करी 12226010c तावत् पुण्यकृता&l लोकान् अनन्तान् पुरुषो ऽश्नुते 12226011a अध्यापयेद् अधीयीत याजयेत यजेत च 12226011c न वृथा प्रतिगृह्णीयान् न च दद्यात् कथं चन 12226012a याज्यतः शिष्यतो वापि कन्यया वा धनं महत् 12226012c यद्य् आगच्छेद् यजेद् दद्यान् नैको ऽश्नीयात् कथं चन 12226013a गृहम् आवसतो ह्य् अस्य नान्यत् तीर्थं प्रतिग्रहात् 12226013c देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम् 12226014a अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम् 12226014c द्रव्याणाम् अतिशक्त्यापि देयम् एषां कृताद् अपि 12226015a अर्हताम् अनुरूपाणां नादेयं ह्य् अस्ति किं चन 12226015c उच्चैःश्रवसम् अप्य् अश्वं प्रापणीयं सतां विदुः 12226016a अनुनीय तथा काव्यः सत्यसंधो महाव्रतः 12226016c स्वैः प्राणैर् ब्राह्मणप्राणान् परित्राय दिवं गतः 12226017a रन्तिदेवश् च सांकृत्यो वसिष्ठाय महात्मने 12226017c अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते 12226018a आत्रेयश् चन्द्रदमयोर् अर्हतोर् विविधं धनम् 12226018c दत्त्वा लोकान् ययौ धीमान् अनन्तान् स महीपतिः 12226019a शिबिरौशीनरो ऽङ्गानि सुतं च प्रियम् औरसम् 12226019c ब्राह्मणार्थम् उपाकृत्य नाकपृष्ठम् इतो गतः 12226020a प्रतर्दनः काशिपतिः प्रदाय नयने स्वके 12226020c ब्राह्मणायातुलां कीर्तिम् इह चामुत्र चाश्नुते 12226021a दिव्यं मृष्टशलाकं तु सौवर्णं परमर्द्धिमत् 12226021c छत्रं देवावृधो दत्त्वा सराष्ट्रो ऽभ्यपतद् दिवम् 12226022a सांकृतिश् च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् 12226022c उपदिश्य महातेजा गतो लोकान् अनुत्तमान् 12226023a अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान् 12226023c अर्बुदानि दशैकं च सराष्ट्रो ऽभ्यपतद् दिवम् 12226024a सावित्री कुण्डले दिव्ये शरीरं जनमेजयः 12226024c ब्राह्मणार्थे परित्यज्य जग्मतुर् लोकम् उत्तमम् 12226025a सर्वरत्नं वृषादर्भो युवनाश्वः प्रियाः स्त्रियः 12226025c रम्यम् आवसथं चैव दत्त्वामुं लोकम् आस्थितः 12226026a निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम् 12226026c ब्राह्मणेभ्यो ददौ चापि गयश् चोर्वीं सपत्तनाम् 12226027a अवर्षति च पर्जन्ये सर्वभूतानि चासकृत् 12226027c वसिष्ठो जीवयाम् आस प्रजापतिर् इव प्रजाः 12226028a करंधमस्य पुत्रस् तु मरुत्तो नृपतिस् तथा 12226028c कन्याम् अङ्गिरसे दत्त्वा दिवम् आशु जगाम ह 12226029a ब्रह्मदत्तश् च पाञ्चाल्यो राजा बुद्धिमतां वरः 12226029c निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकान् अवाप्तवान् 12226030a राजा मित्रसहश् चापि वसिष्ठाय महात्मने 12226030c मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः 12226031a सहस्रजिच् च राजर्षिः प्राणान् इष्टान् महायशाः 12226031c ब्राह्मणार्थे परित्यज्य गतो लोकान् अनुत्तमान् 12226032a सर्वकामैश् च संपूर्णं दत्त्वा वेश्म हिरण्मयम् 12226032c मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः 12226033a नाम्ना च द्युतिमान् नाम शाल्वराजः प्रतापवान् 12226033c दत्त्वा राज्यम् ऋचीकाय गतो लोकान् अनुत्तमान् 12226034a मदिराश्वश् च राजर्षिर् दत्त्वा कन्यां सुमध्यमाम् 12226034c हिरण्यहस्ताय गतो लोकान् देवैर् अभिष्टुतान् 12226035a लोमपादश् च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः 12226035c ऋश्यशृङ्गाय विपुलैः सर्वकामैर् अयुज्यत 12226036a दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित् 12226036c सवत्सानां महातेजा गतो लोकान् अनुत्तमान् 12226037a एते चान्ये च बहवो दानेन तपसा च ह 12226037c महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः 12226038a तेषां प्रतिष्ठिता कीर्तिर् यावत् स्थास्यति मेदिनी 12226038c दानयज्ञप्रजासर्गैर् एते हि दिवम् आप्नुवन् 12227001 व्यास उवाच 12227001a त्रयीविद्याम् अवेक्षेत वेदेषूक्ताम् अथाङ्गतः 12227001c ऋक्सामवर्णाक्षरतो यजुषो ऽथर्वणस् तथा 12227002a वेदवादेषु कुशला ह्य् अध्यात्मकुशलाश् च ये 12227002c सत्त्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ 12227003a एवं धर्मेण वर्तेत क्रियाः शिष्टवद् आचरेत् 12227003c असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः 12227004a सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः 12227004c स्वधर्मेण क्रिया लोके कुर्वाणः सत्यसंगरः 12227005a तिष्ठत्य् एतेषु गृहवान् षट्सु कर्मसु स द्विजः 12227005c पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च 12227006a धृतिमान् अप्रमत्तश् च दान्तो धर्मविद् आत्मवान् 12227006c वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति 12227007a दानम् अध्ययनं यज्ञस् तपो ह्रीर् आर्जवं दमः 12227007c एतैर् वर्धयते तेजः पाप्मानं चापकर्षति 12227008a धूतपाप्मा तु मेधावी लघ्वाहारो जितेन्द्रियः 12227008c कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम् 12227009a अग्नींश् च ब्राह्मणांश् चार्चेद् देवताः प्रणमेत च 12227009c वर्जयेद् रुषतीं वाचं हिंसां चाधर्मसंहिताम् 12227010a एषा पूर्वतरा वृत्तिर् ब्राह्मणस्य विधीयते 12227010c ज्ञानागमेन कर्माणि कुर्वन् कर्मसु सिध्यति 12227011a पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम् 12227011c मन्युपङ्काम् अनाधृष्यां नदीं तरति बुद्धिमान् 12227012a काममन्यूद्धतं यत् स्यान् नित्यम् अत्यन्तमोहितम् 12227012c महता विधिदृष्टेन बलेनाप्रतिघातिना 12227012e स्वभावस्रोतसा वृत्तम् उह्यते सततं जगत् 12227013a कालोदकेन महता वर्षावर्तेन संततम् 12227013c मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च 12227014a निमेषोन्मेषफेनेन अहोरात्रजवेन च 12227014c कामग्राहेण घोरेण वेदयज्ञप्लवेन च 12227015a धर्मद्वीपेन भूतानां चार्थकामरवेण च 12227015c ऋतसोपानतीरेण विहिंसातरुवाहिना 12227016a युगह्रदौघमध्येन ब्रह्मप्रायभवेन च 12227016c धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम् 12227017a एतत् प्रज्ञामयैर् धीरा निस्तरन्ति मनीषिणः 12227017c प्लवैर् अप्लववन्तो हि किं करिष्यन्त्य् अचेतसः 12227018a उपपन्नं हि यत् प्राज्ञो निस्तरेन् नेतरो जनः 12227018c दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति 12227019a संशयात्मा स कामात्मा चलचित्तो ऽल्पचेतनः 12227019c अप्राज्ञो न तरत्य् एव यो ह्य् आस्ते न स गच्छति 12227020a अप्लवो हि महादोषम् उह्यमानो ऽधिगच्छति 12227020c कामग्राहगृहीतस्य ज्ञानम् अप्य् अस्य न प्लवः 12227021a तस्माद् उन्मज्जनस्यार्थे प्रयतेत विचक्षणः 12227021c एतद् उन्मज्जनं तस्य यद् अयं ब्राह्मणो भवेत् 12227022a त्र्यवदाते कुले जातस् त्रिसंदेहस् त्रिकर्मकृत् 12227022c तस्माद् उन्मज्जनस् तिष्ठेन् निस्तरेत् प्रज्ञया यथा 12227023a संस्कृतस्य हि दान्तस्य नियतस्य कृतात्मनः 12227023c प्राज्ञस्यानन्तरा सिद्धिर् इह लोके परत्र च 12227024a वर्तते तेषु गृहवान् अक्रुध्यन्न् अनसूयकः 12227024c पञ्चभिः सततं यज्ञैर् विघसाशी यजेत च 12227025a सतां वृत्तेन वर्तेत क्रियाः शिष्टवद् आचरेत् 12227025c असंरोधेन धर्मस्य वृत्तिं लिप्सेद् अगर्हिताम् 12227026a श्रुतिविज्ञानतत्त्वज्ञः शिष्टाचारो विचक्षणः 12227026c स्वधर्मेण क्रियावांश् च कर्मणा सो ऽप्य् असंकरः 12227027a क्रियावाञ् श्रद्दधानश् च दाता प्राज्ञो ऽनसूयकः 12227027c धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम् 12227028a धृतिमान् अप्रमत्तश् च दान्तो धर्मविद् आत्मवान् 12227028c वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति 12227029a एषा पूर्वतरा वृत्तिर् ब्राह्मणस्य विधीयते 12227029c ज्ञानवित्त्वेन कर्माणि कुर्वन् सर्वत्र सिध्यति 12227030a अधर्मं धर्मकामो हि करोतीहाविचक्षणः 12227030c धर्मं चाधर्मसंकाशं शोचन्न् इव करोति सः 12227031a धर्मं करोमीति करोत्य् अधर्मम्; अधर्मकामश् च करोति धर्मम् 12227031c उभे बालः कर्मणी न प्रजानन्; स जायते म्रियते चापि देही 12228001 व्यास उवाच 12228001a अथ चेद् रोचयेद् एतद् द्रुह्येत मनसा तथा 12228001c उन्मज्जंश् च निमज्जंश् च ज्ञानवान् प्लववान् भवेत् 12228002a प्रज्ञया निर्मितैर् धीरास् तारयन्त्य् अबुधान् प्लवैः 12228002c नाबुधास् तारयन्त्य् अन्यान् आत्मानं वा कथं चन 12228003a छिन्नदोषो मुनिर् योगान् युक्तो युञ्जीत द्वादश 12228003c दशकर्मसुखान् अर्थान् उपायापायनिर्भयः 12228004a चक्षुर् आचारवित् प्राज्ञो मनसा दर्शनेन च 12228004c यच्छेद् वाङ्मनसी बुद्ध्या य इच्छेज् ज्ञानम् उत्तमम् 12228004e ज्ञानेन यच्छेद् आत्मानं य इच्छेच् छान्तिम् आत्मनः 12228005a एतेषां चेद् अनुद्रष्टा पुरुषो ऽपि सुदारुणः 12228005c यदि वा सर्ववेदज्ञो यदि वाप्य् अनृचो ऽजपः 12228006a यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः 12228006c यदि वा पुरुषव्याघ्रो यदि वा क्लैब्यधारिता 12228007a तरत्य् एव महादुर्गं जरामरणसागरम् 12228007c एवं ह्य् एतेन योगेन युञ्जानो ऽप्य् एकम् अन्ततः 12228007e अपि जिज्ञासमानो हि शब्दब्रह्मातिवर्तते 12228008a धर्मोपस्थो ह्रीवरूथ उपायापायकूबरः 12228008c अपानाक्षः प्राणयुगः प्रज्ञायुर् जीवबन्धनः 12228009a चेतनाबन्धुरश् चारुर् आचारग्रहनेमिवान् 12228009c दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः 12228010a प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः 12228010c क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः 12228011a त्यागवर्त्मानुगः क्षेम्यः शौचगो ध्यानगोचरः 12228011c जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते 12228012a अथ संत्वरमाणस्य रथम् एतं युयुक्षतः 12228012c अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् 12228013a सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते 12228013c पृष्ठतः पार्श्वतश् चान्या यावत्यस् ताः प्रधारणाः 12228014a क्रमशः पार्थिवं यच् च वायव्यं खं तथा पयः 12228014c ज्योतिषो यत् तद् ऐश्वर्यम् अहंकारस्य बुद्धितः 12228015a अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते 12228015c विक्रमाश् चापि यस्यैते तथा युङ्क्ते स योगतः 12228016a अथास्य योगयुक्तस्य सिद्धिम् आत्मनि पश्यतः 12228016c निर्मथ्यमानः सूक्ष्मत्वाद् रूपाणीमानि दर्शयेत् 12228017a शैशिरस् तु यथा धूमः सूक्ष्मः संश्रयते नभः 12228017c तथा देहाद् विमुक्तस्य पूर्वरूपं भवत्य् उत 12228018a अथ धूमस्य विरमे द्वितीयं रूपदर्शनम् 12228018c जलरूपम् इवाकाशे तत्रैवात्मनि पश्यति 12228019a अपां व्यतिक्रमे चापि वह्निरूपं प्रकाशते 12228019c तस्मिन्न् उपरते चास्य पीतवस्त्रवद् इष्यते 12228019e ऊर्णारूपसवर्णं च तस्य रूपं प्रकाशते 12228020a अथ श्वेतां गतिं गत्वा वायव्यं सूक्ष्मम् अप्य् अजः 12228020c अशुक्लं चेतसः सौक्ष्म्यम् अव्यक्तं ब्रह्मणो ऽस्य वै 12228021a एतेष्व् अपि हि जातेषु फलजातानि मे शृणु 12228021c जातस्य पार्थिवैश्वर्ये सृष्टिर् इष्टा विधीयते 12228022a प्रजापतिर् इवाक्षोभ्यः शरीरात् सृजति प्रजाः 12228022c अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा 12228023a पृथिवीं कम्पयत्य् एको गुणो वायोर् इति स्मृतः 12228023c आकाशभूतश् चाकाशे सवर्णत्वात् प्रणश्यति 12228024a वर्णतो गृह्यते चापि कामात् पिबति चाशयान् 12228024c न चास्य तेजसा रूपं दृश्यते शाम्यते तथा 12228025a अहंकारस्य विजितेः पञ्चैते स्युर् वशानुगाः 12228025c षण्णाम् आत्मनि बुद्धौ च जितायां प्रभवत्य् अथ 12228026a निर्दोषा प्रतिभा ह्य् एनं कृत्स्ना समभिवर्तते 12228026c तथैव व्यक्तम् आत्मानम् अव्यक्तं प्रतिपद्यते 12228027a यतो निःसरते लोको भवति व्यक्तसंज्ञकः 12228027c तत्राव्यक्तमयीं व्याख्यां शृणु त्वं विस्तरेण मे 12228027e तथा व्यक्तमयीं चैव संख्यां पूर्वं निबोध मे 12228028a पञ्चविंशतितत्त्वानि तुल्यान्य् उभयतः समम् 12228028c योगे सांख्ये ऽपि च तथा विशेषांस् तत्र मे शृणु 12228029a प्रोक्तं तद् व्यक्तम् इत्य् एव जायते वर्धते च यत् 12228029c जीर्यते म्रियते चैव चतुर्भिर् लक्षणैर् युतम् 12228030a विपरीतम् अतो यत् तु तद् अव्यक्तम् उदाहृतम् 12228030c द्वाव् आत्मानौ च वेदेषु सिद्धान्तेष्व् अप्य् उदाहृतौ 12228031a चतुर्लक्षणजं त्व् अन्यं चतुर्वर्गं प्रचक्षते 12228031c व्यक्तम् अव्यक्तजं चैव तथा बुद्धम् अथेतरत् 12228031e सत्त्वं क्षेत्रज्ञ इत्य् एतद् द्वयम् अप्य् अनुदर्शितम् 12228032a द्वाव् आत्मानौ च वेदेषु विषयेषु च रज्यतः 12228032c विषयात् प्रतिसंहारः सांख्यानां सिद्धिलक्षणम् 12228033a निर्ममश् चानहंकारो निर्द्वंद्वश् छिन्नसंशयः 12228033c नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः 12228034a आक्रुष्टस् ताडितश् चैव मैत्रेण ध्याति नाशुभम् 12228034c वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः 12228035a समः सर्वेषु भूतेषु ब्रह्माणम् अभिवर्तते 12228035c नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः 12228036a अलोलुपो ऽव्यथो दान्तो न कृती न निराकृतिः 12228036c नास्येन्द्रियम् अनेकाग्रं नातिक्षिप्तमनोरथः 12228036e अहिंस्रः सर्वभूतानाम् ईदृक् सांख्यो विमुच्यते 12228037a अथ योगाद् विमुच्यन्ते कारणैर् यैर् निबोध मे 12228037c योगैश्वर्यम् अतिक्रान्तो यो ऽतिक्रामति मुच्यते 12228038a इत्य् एषा भावजा बुद्धिः कथिता ते न संशयः 12228038c एवं भवति निर्द्वंद्वो ब्रह्माणं चाधिगच्छति 12229001 व्यास उवाच 12229001a अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिम् आस्थितः 12229001c उन्मज्जंश् च निमज्जंश् च ज्ञानम् एवाभिसंश्रयेत् 12229002 शुक उवाच 12229002a किं तज् ज्ञानम् अथो विद्या यया निस्तरति द्वयम् 12229002c प्रवृत्तिलक्षणो धर्मो निवृत्तिर् इति चैव हि 12229003 व्यास उवाच 12229003a यस् तु पश्येत् स्वभावेन विना भावम् अचेतनः 12229003c पुष्यते च पुनः सर्वान् प्रज्ञया मुक्तहेतुकः 12229004a येषां चैकान्तभावेन स्वभावः कारणं मतम् 12229004c पूत्वा तृणबुसीकां वै ते लभन्ते न किं चन 12229005a ये चैनं पक्षम् आश्रित्य वर्तयन्त्य् अल्पचेतसः 12229005c स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते 12229006a स्वभावो हि विनाशाय मोहकर्ममनोभवः 12229006c निरुक्तम् एतयोर् एतत् स्वभावपरभावयोः 12229007a कृष्यादीनि हि कर्माणि सस्यसंहरणानि च 12229007c प्रज्ञावद्भिः प्रक्ळ्प्तानि यानासनगृहाणि च 12229008a आक्रीडानां गृहाणां च गदानाम् अगदस्य च 12229008c प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिर् अनुष्ठिताः 12229009a प्रज्ञा संयोजयत्य् अर्थैः प्रज्ञा श्रेयो ऽधिगच्छति 12229009c राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः 12229010a पारावर्यं तु भूतानां ज्ञानेनैवोपलभ्यते 12229010c विद्यया तात सृष्टानां विद्यैव परमा गतिः 12229011a भूतानां जन्म सर्वेषां विविधानां चतुर्विधम् 12229011c जराय्वण्डम् अथोद्भेदं स्वेदं चाप्य् उपलक्षयेत् 12229012a स्थावरेभ्यो विशिष्टानि जङ्गमान्य् उपलक्षयेत् 12229012c उपपन्नं हि यच् चेष्टा विशिष्येत विशेष्ययोः 12229013a आहुर् द्विबहुपादानि जङ्गमानि द्वयानि च 12229013c बहुपाद्भ्यो विशिष्टानि द्विपादानि बहून्य् अपि 12229014a द्विपदानि द्वयान्य् आहुः पार्थिवानीतराणि च 12229014c पार्थिवानि विशिष्टानि तानि ह्य् अन्नानि भुञ्जते 12229015a पार्थिवानि द्वयान्य् आहुर् मध्यमान्य् उत्तमानि च 12229015c मध्यमानि विशिष्टानि जातिधर्मोपधारणात् 12229016a मध्यमानि द्वयान्य् आहुर् धर्मज्ञानीतराणि च 12229016c धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात् 12229017a धर्मज्ञानि द्वयान्य् आहुर् वेदज्ञानीतराणि च 12229017c वेदज्ञानि विशिष्टानि वेदो ह्य् एषु प्रतिष्ठितः 12229018a वेदज्ञानि द्वयान्य् आहुः pravaktqNItarANi च 12229018c pravaktqNi विशिष्टानि सर्वधर्मोपधारणात् 12229019a विज्ञायन्ते हि यैर् वेदाः सर्वधर्मक्रियाफलाः 12229019c सयज्ञाः सखिला वेदाः प्रवक्तृभ्यो विनिःसृताः 12229020a pravaktqNi द्वयान्य् आहुर् आत्मज्ञानीतराणि च 12229020c आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात् 12229021a धर्मद्वयं हि यो वेद स सर्वः सर्वधर्मविद् 12229021c स त्यागी सत्यसंकल्पः स तु क्षान्तः स ईश्वरः 12229022a धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः 12229022c शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम् 12229023a अन्तःस्थं च बहिष्ठं च ये ''धियज्ञाधिदैवतम् 12229023c जानन्ति तान् नमस्यामस् ते देवास् तात ते द्विजाः 12229024a तेषु विश्वम् इदं भूतं साग्रं च जगद् आहितम् 12229024c तेषां माहात्म्यभावस्य सदृशं नास्ति किं चन 12229025a आदिं ते निधनं चैव कर्म चातीत्य सर्वशः 12229025c चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयंभुवः 12230001 व्यास उवाच 12230001a एषा पूर्वतरा वृत्तिर् ब्राह्मणस्य विधीयते 12230001c ज्ञानवान् एव कर्माणि कुर्वन् सर्वत्र सिध्यति 12230002a तत्र चेन् न भवेद् एवं संशयः कर्मनिश्चये 12230002c किं नु कर्म स्वभावो ऽयं ज्ञानं कर्मेति वा पुनः 12230003a तत्र चेह विवित्सा स्याज् ज्ञानं चेत् पुरुषं प्रति 12230003c उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच् छृणु 12230004a पौरुषं कारणं के चिद् आहुः कर्मसु मानवाः 12230004c दैवम् एके प्रशंसन्ति स्वभावं चापरे जनाः 12230005a पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः 12230005c त्रयम् एतत् पृथग्भूतम् अविवेकं तु के चन 12230006a एवम् एतन् न चाप्य् एवम् उभे चापि न चाप्य् उभे 12230006c कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः 12230007a त्रेतायां द्वापरे चैव कलिजाश् च ससंशयाः 12230007c तपस्विनः प्रशान्ताश् च सत्त्वस्थाश् च कृते युगे 12230008a अपृथग्दर्शिनः सर्वे ऋक्सामसु यजुःषु च 12230008c कामद्वेषौ पृथग् दृष्ट्वा तपः कृत उपासते 12230009a तपोधर्मेण संयुक्तस् तपोनित्यः सुसंशितः 12230009c तेन सर्वान् अवाप्नोति कामान् यान् मनसेच्छति 12230010a तपसा तद् अवाप्नोति यद् भूत्वा सृजते जगत् 12230010c तद्भूतश् च ततः सर्वो भूतानां भवति प्रभुः 12230011a तद् उक्तं वेदवादेषु गहनं वेददर्शिभिः 12230011c वेदान्तेषु पुनर् व्यक्तं क्रमयोगेन लक्ष्यते 12230012a आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशः स्मृताः 12230012c परिचारयज्ञाः शूद्राश् च जपयज्ञा द्विजातयः 12230013a परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत् 12230013c कुर्याद् अन्यन् न वा कुर्यान् मैत्रो ब्राह्मण उच्यते 12230014a त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास् तथा 12230014c संरोधाद् आयुषस् त्व् एते व्यस्यन्ते द्वापरे युगे 12230015a द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा 12230015c दृश्यन्ते नापि दृश्यन्ते कलेर् अन्ते पुनः पुनः 12230016a उत्सीदन्ति स्वधर्माश् च तत्राधर्मेण पीडिताः 12230016c गवां भूमेश् च ये चापाम् ओषधीनां च ये रसाः 12230017a अधर्मान्तर्हिता वेदा वेदधर्मास् तथाश्रमाः 12230017c विक्रियन्ते स्वधर्मस्थाः स्थावराणि चराणि च 12230018a यथा सर्वाणि भूतानि वृष्टिर् भौमानि वर्षति 12230018c सृजते सर्वतो ऽङ्गानि तथा वेदा युगे युगे 12230019a विसृतं कालनानात्वम् अनादिनिधनं च यत् 12230019c कीर्तितं तत् पुरस्तान् मे यतः संयान्ति यान्ति च 12230020a धातेदं प्रभवस्थानं भूतानां संयमो यमः 12230020c स्वभावेन प्रवर्तन्ते द्वंद्वसृष्टानि भूरिशः 12230021a सर्गः कालो धृतिर् वेदाः कर्ता कार्यं क्रिया फलम् 12230021c एतत् ते कथितं तात यन् मां त्वं परिपृच्छसि 12231001 भीष्म उवाच 12231001a इत्य् उक्तो ऽभिप्रशस्यैतत् परमर्षेस् तु शासनम् 12231001c मोक्षधर्मार्थसंयुक्तम् इदं प्रष्टुं प्रचक्रमे 12231002 शुक उवाच 12231002a प्रजावाञ् श्रोत्रियो यज्वा वृद्धः प्रज्ञो ऽनसूयकः 12231002c अनागतम् अनैतिह्यं कथं ब्रह्माधिगच्छति 12231003a तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया 12231003c सांख्ये वा यदि वा योगे एतत् पृष्टो ऽभिधत्स्व मे 12231004a मनसश् चेन्द्रियाणां चाप्य् ऐकाग्र्यं समवाप्यते 12231004c येनोपायेन पुरुषैस् तच् च व्याख्यातुम् अर्हसि 12231005 व्यास उवाच 12231005a नान्यत्र विद्यातपसोर् नान्यत्रेन्द्रियनिग्रहात् 12231005c नान्यत्र सर्वसंत्यागात् सिद्धिं विन्दति कश् चन 12231006a महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः 12231006c भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु 12231007a भूमेर् देहो जलात् सारो ज्योतिषश् चक्षुषी स्मृते 12231007c प्राणापानाश्रयो वायुः खेष्व् आकाशं शरीरिणाम् 12231008a क्रान्ते विष्णुर् बले शक्रः कोष्ठे ऽग्निर् भुक्तम् अर्छति 12231008c कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती 12231009a कर्णौ त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी 12231009c दर्शनानीन्द्रियोक्तानि द्वाराण्य् आहारसिद्धये 12231010a शब्दं स्पर्शं तथा रूपं रसं गन्धं च पञ्चमम् 12231010c इन्द्रियाणि पृथक् त्व् अर्थान् मनसो दर्शयन्त्य् उत 12231011a इन्द्रियाणि मनो युङ्क्ते वश्यान् यन्तेव वाजिनः 12231011c मनश् चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः 12231012a इन्द्रियाणां तथैवेषां सर्वेषाम् ईश्वरं मनः 12231012c नियमे च विसर्गे च भूतात्मा मनसस् तथा 12231013a इन्द्रियाणीन्द्रियार्थाश् च स्वभावश् चेतना मनः 12231013c प्राणापानौ च जीवश् च नित्यं देहेषु देहिनाम् 12231014a आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतना 12231014c सत्त्वं हि तेजः सृजति न गुणान् वै कदा चन 12231015a एवं सप्तदशं देहे वृतं षोडशभिर् गुणैः 12231015c मनीषी मनसा विप्रः पश्यत्य् आत्मानम् आत्मनि 12231016a न ह्य् अयं चक्षुषा दृश्यो न च सर्वैर् अपीन्द्रियैः 12231016c मनसा संप्रदीप्तेन महान् आत्मा प्रकाशते 12231017a अशब्दस्पर्शरूपं तद् अरसागन्धम् अव्ययम् 12231017c अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् 12231018a अव्यक्तं व्यक्तदेहेषु मर्त्येष्व् अमरम् आश्रितम् 12231018c यो ऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे 12231019a विद्याभिजनसंपन्ने ब्राह्मणे गवि हस्तिनि 12231019c शुनि चैव श्वपाके च पण्डिताः समदर्शिनः 12231020a स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च 12231020c वसत्य् एको महान् आत्मा येन सर्वम् इदं ततम् 12231021a सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि 12231021c यदा पश्यति भूतात्मा ब्रह्म संपद्यते तदा 12231022a यावान् आत्मनि वेदात्मा तावान् आत्मा परात्मनि 12231022c य एवं सततं वेद सो ऽमृतत्वाय कल्पते 12231023a सर्वभूतात्मभूतस्य सर्वभूतहितस्य च 12231023c देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 12231024a शकुनीनाम् इवाकाशे जले वारिचरस्य वा 12231024c यथा गतिर् न दृश्येत तथैव सुमहात्मनः 12231025a कालः पचति भूतानि सर्वाण्य् एवात्मनात्मनि 12231025c यस्मिंस् तु पच्यते कालस् तं न वेदेह कश् चन 12231026a न तद् ऊर्ध्वं न तिर्यक् च नाधो न च तिरः पुनः 12231026c न मध्ये प्रतिगृह्णीते नैव कश् चित् कुतश् चन 12231027a सर्वे ऽन्तःस्था इमे लोका बाह्यम् एषां न किं चन 12231027c यः सहस्रं समागच्छेद् यथा बाणो गुणच्युतः 12231028a नैवान्तं कारणस्येयाद् यद्य् अपि स्यान् मनोजवः 12231028c तस्मात् सूक्ष्मात् सूक्ष्मतरं नास्ति स्थूलतरं ततः 12231029a सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् 12231029c सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति 12231030a तद् एवाणोर् अणुतरं तन् महद्भ्यो महत्तरम् 12231030c तद् अन्तः सर्वभूतानां ध्रुवं तिष्ठन् न दृश्यते 12231031a अक्षरं च क्षरं चैव द्वैधीभावो ऽयम् आत्मनः 12231031c क्षरः सर्वेषु भूतेषु दिव्यं ह्य् अमृतम् अक्षरम् 12231032a नवद्वारं पुरं गत्वा हंसो हि नियतो वशी 12231032c ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च 12231033a हानिभङ्गविकल्पानां नवानां संश्रयेण च 12231033c शरीराणाम् अजस्याहुर् हंसत्वं पारदर्शिनः 12231034a हंसोक्तं चाक्षरं चैव कूटस्थं यत् तद् अक्षरम् 12231034c तद् विद्वान् अक्षरं प्राप्य जहाति प्राणजन्मनी 12232001 व्यास उवाच 12232001a पृच्छतस् तव सत्पुत्र यथावद् इह तत्त्वतः 12232001c सांख्यन्यायेन संयुक्तं यद् एतत् कीर्तितं मया 12232002a योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच् छृणु 12232002c एकत्वं बुद्धिमनसोर् इन्द्रियाणां च सर्वशः 12232002e आत्मनो ध्यायिनस् तात ज्ञानम् एतद् अनुत्तमम् 12232003a तद् एतद् उपशान्तेन दान्तेनाध्यात्मशीलिना 12232003c आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा 12232004a योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः 12232004c कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् 12232005a क्रोधं शमेन जयति कामं संकल्पवर्जनात् 12232005c सत्त्वसंसेवनाद् धीरो निद्राम् उच्छेत्तुम् अर्हति 12232006a धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा 12232006c चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा 12232007a अप्रमादाद् भयं जह्याल् लोभं प्राज्ञोपसेवनात् 12232007c एवम् एतान् योगदोषाञ् जयेन् नित्यम् अतन्द्रितः 12232008a अग्नींश् च ब्राह्मणांश् चार्चेद् देवताः प्रणमेत च 12232008c वर्जयेद् रुषितां वाचं हिंसायुक्तां मनोनुगाम् 12232009a ब्रह्म तेजोमयं शुक्रं यस्य सर्वम् इदं रसः 12232009c एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् 12232010a ध्यानम् अध्ययनं दानं सत्यं ह्रीर् आर्जवं क्षमा 12232010c शौचम् आहारसंशुद्धिर् इन्द्रियाणां च निग्रहः 12232011a एतैर् विवर्धते तेजः पाप्मानं चापकर्षति 12232011c सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते 12232012a समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन् 12232012c धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः 12232012e कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम् 12232013a मनसश् चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः 12232013c प्राग् रात्रापररात्रेषु धारयेन् मन आत्मना 12232014a जन्तोः पञ्चेन्द्रियस्यास्य यद् एकं छिद्रम् इन्द्रियम् 12232014c ततो ऽस्य स्रवति प्रज्ञा दृतेः पादाद् इवोदकम् 12232015a मनस् तु पूर्वम् आदद्यात् कुमीनान् इव मत्स्यहा 12232015c ततः श्रोत्रं ततश् चक्षुर् जिह्वां घ्राणं च योगवित् 12232016a तत एतानि संयम्य मनसि स्थापयेद् यतिः 12232016c तथैवापोह्य संकल्पान् मनो ह्य् आत्मनि धारयेत् 12232017a पञ्च ज्ञानेन संधाय मनसि स्थापयेद् यतिः 12232017c यदैतान्य् अवतिष्ठन्ते मनःषष्ठानि चात्मनि 12232017e प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते 12232018a विधूम इव दीप्तार्चिर् आदित्य इव दीप्तिमान् 12232018c वैद्युतो ऽग्निर् इवाकाशे पश्यत्य् आत्मानम् आत्मना 12232018e सर्वं च तत्र सर्वत्र व्यापकत्वाच् च दृश्यते 12232019a तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः 12232019c धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः 12232020a एवं परिमितं कालम् आचरन् संशितव्रतः 12232020c आसीनो हि रहस्य् एको गच्छेद् अक्षरसात्म्यताम् 12232021a प्रमोहो भ्रम आवर्तो घ्राणश्रवणदर्शने 12232021c अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः 12232022a प्रतिभाम् उपसर्गांश् चाप्य् उपसंगृह्य योगतः 12232022c तांस् तत्त्वविद् अनादृत्य स्वात्मनैव निवर्तयेत् 12232023a कुर्यात् परिचयं योगे त्रैकाल्यं नियतो मुनिः 12232023c गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत् 12232024a संनियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव 12232024c एकाग्रश् चिन्तयेन् नित्यं योगान् नोद्वेजयेन् मनः 12232025a येनोपायेन शक्येत संनियन्तुं चलं मनः 12232025c तं तं युक्तो निषेवेत न चैव विचलेत् ततः 12232026a शून्या गिरिगुहाश् चैव देवतायतनानि च 12232026c शून्यागाराणि चैकाग्रो निवासार्थम् उपक्रमेत् 12232027a नाभिष्वजेत् परं वाचा कर्मणा मनसापि वा 12232027c उपेक्षको यताहारो लब्धालब्धे समो भवेत् 12232028a यश् चैनम् अभिनन्देत यश् चैनम् अपवादयेत् 12232028c समस् तयोश् चाप्य् उभयोर् नाभिध्यायेच् छुभाशुभम् 12232029a न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् 12232029c समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः 12232030a एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः 12232030c षण्मासान् नित्ययुक्तस्य शब्दब्रह्मातिवर्तते 12232031a वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः 12232031c एतस्मिन् निरतो मार्गे विरमेन् न विमोहितः 12232032a अपि वर्णावकृष्टस् तु नारी वा धर्मकाङ्क्षिणी 12232032c ताव् अप्य् एतेन मार्गेण गच्छेतां परमां गतिम् 12232033a अजं पुराणम् अजरं सनातनं; यद् इन्द्रियैर् उपलभते नरो ऽचलः 12232033c अणोर् अणीयो महतो महत्तरं; तदात्मना पश्यति युक्त आत्मवान् 12232034a इदं महर्षेर् वचनं महात्मनो; यथावद् उक्तं मनसानुदृश्य च 12232034c अवेक्ष्य चेयात् परमेष्ठिसात्म्यतां; प्रयान्ति यां भूतगतिं मनीषिणः 12233001 शुक उवाच 12233001a यद् इदं वेदवचनं कुरु कर्म त्यजेति च 12233001c कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा 12233002a एतद् वै श्रोतुम् इच्छामि तद् भवान् प्रब्रवीतु मे 12233002c एतत् त्व् अन्योन्यवैरूप्ये वर्तते प्रतिकूलतः 12233003 भीष्म उवाच 12233003a इत्य् उक्तः प्रत्युवाचेदं पराशरसुतः सुतम् 12233003c कर्मविद्यामयाव् एतौ व्याख्यास्यामि क्षराक्षरौ 12233004a यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा 12233004c शृणुष्वैकमनाः पुत्र गह्वरं ह्य् एतद् अन्तरम् 12233005a अस्ति धर्म इति प्रोक्तं नास्तीत्य् अत्रैव यो वदेत् 12233005c तस्य पक्षस्य सदृशम् इदं मम भवेद् अथ 12233006a द्वाव् इमाव् अथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः 12233006c प्रवृत्तिलक्षणो धर्मो निवृत्तौ च सुभाषितः 12233007a कर्मणा बध्यते जन्तुर् विद्यया तु प्रमुच्यते 12233007c तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः 12233008a कर्मणा जायते प्रेत्य मूर्तिमान् षोडशात्मकः 12233008c विद्यया जायते नित्यम् अव्ययो ह्य् अव्ययात्मकः 12233009a कर्म त्व् एके प्रशंसन्ति स्वल्पबुद्धितरा नराः 12233009c तेन ते देहजालानि रमयन्त उपासते 12233010a ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः 12233010c न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्न् इव 12233011a कर्मणः फलम् आप्नोति सुखदुःखे भवाभवौ 12233011c विद्यया तद् अवाप्नोति यत्र गत्वा न शोचति 12233012a यत्र गत्वा न म्रियते यत्र गत्वा न जायते 12233012c न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते 12233013a यत्र तद् ब्रह्म परमम् अव्यक्तम् अजरं ध्रुवम् 12233013c अव्याहतम् अनायासम् अमृतं चावियोगि च 12233014a द्वंद्वैर् यत्र न बाध्यन्ते मानसेन च कर्मणा 12233014c समाः सर्वत्र मैत्राश् च सर्वभूतहिते रताः 12233015a विद्यामयो ऽन्यः पुरुषस् तात कर्ममयो ऽपरः 12233015c विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम् 12233016a तद् एतद् ऋषिणा प्रोक्तं विस्तरेणानुमीयते 12233016c नवजं शशिनं दृष्ट्वा वक्रं तन्तुम् इवाम्बरे 12233017a एकादशविकारात्मा कलासंभारसंभृतः 12233017c मूर्तिमान् इति तं विद्धि तात कर्मगुणात्मकम् 12233018a देवो यः संश्रितस् तस्मिन्न् अब्बिन्दुर् इव पुष्करे 12233018c क्षेत्रज्ञं तं विजानीयान् नित्यं त्यागजितात्मकम् 12233019a तमो रजश् च सत्त्वं च विद्धि जीवगुणान् इमान् 12233019c जीवम् आत्मगुणं विद्याद् आत्मानं परमात्मनः 12233020a सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् 12233020c ततः परं क्षेत्रविदो वदन्ति; प्रावर्तयद् यो भुवनानि सप्त 12234001 शुक उवाच 12234001a क्षरात् प्रभृति यः सर्गः सगुणानीन्द्रियाणि च 12234001c बुद्ध्यैश्वर्याभिसर्गार्थं यद् ध्यानं चात्मनः शुभम् 12234002a भूय एव तु लोके ऽस्मिन् सद्वृत्तिं वृत्तिहैतुकीम् 12234002c यया सन्तः प्रवर्तन्ते तद् इच्छाम्य् अनुवर्णितम् 12234003a वेदे वचनम् उक्तं तु कुरु कर्म त्यजेति च 12234003c कथम् एतद् विजानीयां तच् च व्याख्यातुम् अर्हसि 12234004a लोकवृत्तान्ततत्त्वज्ञः पूतो ऽहं गुरुशासनात् 12234004c कृत्वा बुद्धिं वियुक्तात्मा त्यक्ष्याम्य् आत्मानम् अव्यथः 12234005 व्यास उवाच 12234005a यैषा वै विहिता वृत्तिः पुरस्ताद् ब्रह्मणा स्वयम् 12234005c एषा पूर्वतरैः सद्भिर् आचीर्णा परमर्षिभिः 12234006a ब्रह्मचर्येण वै लोकाञ् जयन्ति परमर्षयः 12234006c आत्मनश् च हृदि श्रेयस् त्व् अन्विच्छ मनसात्मनि 12234007a वने मूलफलाशी च तप्यन् सुविपुलं तपः 12234007c पुण्यायतनचारी च भूतानाम् अविहिंसकः 12234008a विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये 12234008c काले प्राप्ते चरन् भैक्षं कल्पते ब्रह्मभूयसे 12234009a निःस्तुतिर् निर्नमस्कारः परित्यज्य शुभाशुभे 12234009c अरण्ये विचरैकाकी येन केन चिद् आशितः 12234010 शुक उवाच 12234010a यद् इदं वेदवचनं लोकवादे विरुध्यते 12234010c प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः 12234011a इत्य् एतच् छ्रोतुम् इच्छामि भगवान् प्रब्रवीतु मे 12234011c कर्मणाम् अविरोधेन कथम् एतत् प्रवर्तते 12234012 भीष्म उवाच 12234012a इत्य् उक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम् 12234012c ऋषिस् तत् पूजयन् वाक्यं पुत्रस्यामिततेजसः 12234013a गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ भिक्षुकः 12234013c यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम् 12234014a एको य आश्रमान् एतान् अनुतिष्ठेद् यथाविधि 12234014c अकामद्वेषसंयुक्तः स परत्र महीयते 12234015a चतुष्पदी हि निःश्रेणी ब्रह्मण्य् एषा प्रतिष्ठिता 12234015c एताम् आश्रित्य निःश्रेणीं ब्रह्मलोके महीयते 12234016a आयुषस् तु चतुर्भागं ब्रह्मचार्यनसूयकः 12234016c गुरौ वा गुरुपुत्रे वा वसेद् धर्मार्थकोविदः 12234017a कर्मातिरेकेण गुरोर् अध्येतव्यं बुभूषता 12234017c दक्षिणो नापवादी स्याद् आहूतो गुरुम् आश्रयेत् 12234018a जघन्यशायी पूर्वं स्याद् उत्थायी गुरुवेश्मनि 12234018c यच् च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः 12234019a कृतम् इत्य् एव तत् सर्वं कृत्वा तिष्ठेत पार्श्वतः 12234019c किंकरः सर्वकारी च सर्वकर्मसु कोविदः 12234020a शुचिर् दक्षो गुणोपेतो ब्रूयाद् इषुर् इवात्वरः 12234020c चक्षुषा गुरुम् अव्यग्रो निरीक्षेत जितेन्द्रियः 12234021a नाभुक्तवति चाश्नीयाद् अपीतवति नो पिबेत् 12234021c न तिष्ठति तथासीत नासुप्ते प्रस्वपेत च 12234022a उत्तानाभ्यां च पाणिभ्यां पादाव् अस्य मृदु स्पृशेत् 12234022c दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत् 12234023a अभिवाद्य गुरुं ब्रूयाद् अधीष्व भगवन्न् इति 12234023c इदं करिष्ये भगवन्न् इदं चापि कृतं मया 12234024a इति सर्वम् अनुज्ञाप्य निवेद्य गुरवे धनम् 12234024c कुर्यात् कृत्वा च तत् सर्वम् आख्येयं गुरवे पुनः 12234025a यांस् तु गन्धान् रसान् वापि ब्रह्मचारी न सेवते 12234025c सेवेत तान् समावृत्त इति धर्मेषु निश्चयः 12234026a ये के चिद् विस्तरेणोक्ता नियमा ब्रह्मचारिणः 12234026c तान् सर्वान् अनुगृह्णीयाद् भवेच् चानपगो गुरोः 12234027a स एवं गुरवे प्रीतिम् उपहृत्य यथाबलम् 12234027c आश्रमेष्व् आश्रमेष्व् एवं शिष्यो वर्तेत कर्मणा 12234028a वेदव्रतोपवासेन चतुर्थे चायुषो गते 12234028c गुरवे दक्षिणां दत्त्वा समावर्तेद् यथाविधि 12234029a धर्मलब्धैर् युतो दारैर् अग्नीन् उत्पाद्य धर्मतः 12234029c द्वितीयम् आयुषो भागं गृहमेधिव्रती भवेत् 12235001 व्यास उवाच 12235001a द्वितीयम् आयुषो भागं गृहमेधी गृहे वसेत् 12235001c धर्मलब्धैर् युतो दारैर् अग्नीन् उत्पाद्य सुव्रतः 12235002a गृहस्थवृत्तयश् चैव चतस्रः कविभिः स्मृताः 12235002c कुसूलधान्यः प्रथमः कुम्भीधान्यस् त्व् अनन्तरम् 12235003a अश्वस्तनो ऽथ कापोतीम् आश्रितो वृत्तिम् आहरेत् 12235003c तेषां परः परो ज्यायान् धर्मतो लोकजित्तमः 12235004a षट्कर्मा वर्तयत्य् एकस् त्रिभिर् अन्यः प्रवर्तते 12235004c द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसत्रे व्यवस्थितः 12235004e गृहमेधिव्रतान्य् अत्र महान्तीह प्रचक्षते 12235005a नात्मार्थं पाचयेद् अन्नं न वृथा घातयेत् पशून् 12235005c प्राणी वा यदि वाप्राणी संस्कारं यजुषार्हति 12235006a न दिवा प्रस्वपेज् जातु न पूर्वापररात्रयोः 12235006c न भुञ्जीतान्तराकाले नानृताव् आह्वयेत् स्त्रियम् 12235007a नास्यानश्नन् वसेद् विप्रो गृहे कश् चिद् अपूजितः 12235007c तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा 12235008a वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः 12235008c स्वधर्मजीविनो दान्ताः क्रियावन्तस् तपस्विनः 12235008e तेषां हव्यं च कव्यं चाप्य् अर्हणार्थं विधीयते 12235009a न खरैः संप्रयातस्य स्वधर्माज्ञानकस्य च 12235009c अपविद्धाग्निहोत्रस्य गुरोर् वालीककारिणः 12235010a संविभागो ऽत्र भूतानां सर्वेषाम् एव शिष्यते 12235010c तथैवापचमानेभ्यः प्रदेयं गृहमेधिना 12235011a विघसाशी भवेन् नित्यं नित्यं चामृतभोजनः 12235011c अमृतं यज्ञशेषं स्याद् भोजनं हविषा समम् 12235011e भृत्यशेषं तु यो ऽश्नाति तम् आहुर् विघसाशिनम् 12235012a स्वदारनिरतो दान्तो ह्य् अनसूयुर् जितेन्द्रियः 12235012c ऋत्विक्पुरोहिताचार्यैर् मातुलातिथिसंश्रितैः 12235013a वृद्धबालातुरैर् वैद्यैर् ज्ञातिसंबन्धिबान्धवैः 12235013c मातापितृभ्यां जामीभिर् भ्रात्रा पुत्रेण भार्यया 12235014a दुहित्रा दासवर्गेण विवादं न समाचरेत् 12235014c एतान् विमुच्य संवादान् सर्वपापैः प्रमुच्यते 12235015a एतैर् जितैस् तु जयति सर्वा&l लोकान् न संशयः 12235015c आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः 12235016a अतिथिस् त्व् इन्द्रलोकेशो देवलोकस्य चर्त्विजः 12235016c जामयो ऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः 12235017a संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ 12235017c वृद्धबालातुरकृशास् त्व् आकाशे प्रभविष्णवः 12235018a भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः 12235018c छाया स्वा दाशवर्गस् तु दुहिता कृपणं परम् 12235019a तस्माद् एतैर् अधिक्षिप्तः सहेन् नित्यम् असंज्वरः 12235019c गृहधर्मरतो विद्वान् धर्मनित्यो जितक्लमः 12235020a न चार्थबद्धः कर्माणि धर्मं वा कं चिद् आचरेत् 12235020c गृहस्थवृत्तयस् तिस्रस् तासां निःश्रेयसं परम् 12235021a परस्परं तथैवाहुश् चातुराश्रम्यम् एव तत् 12235021c ये चोक्ता नियमास् तेषां सर्वं कार्यं बुभूषता 12235022a कुम्भीधान्यैर् उञ्छशिलैः कापोतीं चास्थितैस् तथा 12235022c यस्मिंश् चैते वसन्त्य् अर्हास् तद् राष्ट्रम् अभिवर्धते 12235023a दश पूर्वान् दश परान् पुनाति च पितामहान् 12235023c गृहस्थवृत्तयस् त्व् एता वर्तयेद् यो गतव्यथः 12235024a स चक्रचरलोकानां सदृशीं प्राप्नुयाद् गतिम् 12235024c यतेन्द्रियाणाम् अथ वा गतिर् एषा विधीयते 12235025a स्वर्गलोको गृहस्थानाम् उदारमनसां हितः 12235025c स्वर्गो विमानसंयुक्तो वेददृष्टः सुपुष्पितः 12235026a स्वर्गलोके गृहस्थानां प्रतिष्ठा नियतात्मनाम् 12235026c ब्रह्मणा विहिता श्रेणिर् एषा यस्मात् प्रमुच्यते 12235026e द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते 12235027a अतः परं परमम् उदारम् आश्रमं; तृतीयम् आहुस् त्यजतां कलेवरम् 12235027c वनौकसां गृहपतिनाम् अनुत्तमं; शृणुष्वैतत् क्लिष्टशरीरकारिणाम् 12236001 भीष्म उवाच 12236001a प्रोक्ता गृहस्थवृत्तिस् ते विहिता या मनीषिणाम् 12236001c तदनन्तरम् उक्तं यत् तन् निबोध युधिष्ठिर 12236002a क्रमशस् त्व् अवधूयैनां तृतीयां वृत्तिम् उत्तमाम् 12236002c संयोगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम् 12236003a श्रूयतां पार्थ भद्रं ते सर्वलोकाश्रयात्मनाम् 12236003c प्रेक्षापूर्वं प्रवृत्तानां पुण्यदेशनिवासिनाम् 12236004 व्यास उवाच 12236004a गृहस्थस् तु यदा पश्येद् वलीपलितम् आत्मनः 12236004c अपत्यस्यैव चापत्यं वनम् एव तदाश्रयेत् 12236005a तृतीयम् आयुषो भागं वानप्रस्थाश्रमे वसेत् 12236005c तान् एवाग्नीन् परिचरेद् यजमानो दिवौकसः 12236006a नियतो नियताहारः षष्ठभक्तो ऽप्रमादवान् 12236006c तद् अग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः 12236007a अकृष्टं वै व्रीहियवं नीवारं विघसानि च 12236007c हवींषि संप्रयच्छेत मखेष्व् अत्रापि पञ्चसु 12236008a वानप्रस्थाश्रमे ऽप्य् एताश् चतस्रो वृत्तयः स्मृताः 12236008c सद्यःप्रक्षालकाः के चित् के चिन् मासिकसंचयाः 12236009a वार्षिकं संचयं के चित् के चिद् द्वादशवार्षिकम् 12236009c कुर्वन्त्य् अतिथिपूजार्थं यज्ञतन्त्रार्थसिद्धये 12236010a अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः 12236010c ग्रीष्मे च पञ्चतपसः शश्वच् च मितभोजनाः 12236011a भूमौ विपरिवर्तन्ते तिष्ठेद् वा प्रपदैर् अपि 12236011c स्थानासनैर् वर्तयन्ति सवनेष्व् अभिषिञ्चते 12236012a दन्तोलूखलिनः के चिद् अश्मकुट्टास् तथापरे 12236012c शुक्लपक्षे पिबन्त्य् एके यवागूं क्वथितां सकृत् 12236013a कृष्णपक्षे पिबन्त्य् एके भुञ्जते च यथाक्रमम् 12236013c मूलैर् एके फलैर् एके पुष्पैर् एके दृढव्रताः 12236014a वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः 12236014c एताश् चान्याश् च विविधा दीक्षास् तेषां मनीषिणाम् 12236015a चतुर्थश् चौपनिषदो धर्मः साधारणः स्मृतः 12236015c वानप्रस्थो गृहस्थश् च ततो ऽन्यः संप्रवर्तते 12236016a अस्मिन्न् एव युगे तात विप्रैः सर्वार्थदर्शिभिः 12236016c अगस्त्यः सप्त ऋषयो मधुच्छन्दो ऽघमर्षणः 12236017a सांकृतिः सुदिवा तण्डिर् यवान्नो ऽथ कृतश्रमः 12236017c अहोवीर्यस् तथा काव्यस् ताण्ड्यो मेधातिथिर् बुधः 12236018a शलो वाकश् च निर्वाकः शून्यपालः कृतश्रमः 12236018c एवंधर्मसु विद्वांसस् ततः स्वर्गम् उपागमन् 12236019a तात प्रत्यक्षधर्माणस् तथा यायावरा गणाः 12236019c ऋषीणाम् उग्रतपसां धर्मनैपुणदर्शिनाम् 12236020a अवाच्यापरिमेयाश् च ब्राह्मणा वनम् आश्रिताः 12236020c वैखानसा वालखिल्याः सिकताश् च तथापरे 12236021a कर्मभिस् ते निरानन्दा धर्मनित्या जितेन्द्रियाः 12236021c गताः प्रत्यक्षधर्माणस् ते सर्वे वनम् आश्रिताः 12236021e अनक्षत्रा अनाधृष्या दृश्यन्ते ज्योतिषां गणाः 12236022a जरया च परिद्यूनो व्याधिना च प्रपीडितः 12236022c चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् 12236022e सद्यस्कारां निरूप्येष्टिं सर्ववेदसदक्षिणाम् 12236023a आत्मयाजी सो ''त्मरतिर् आत्मक्रीडात्मसंश्रयः 12236023c आत्मन्य् अग्नीन् समारोप्य त्यक्त्वा सर्वपरिग्रहान् 12236024a सद्यस्क्रांश् च यजेद् यज्ञान् इष्टीश् चैवेह सर्वदा 12236024c सदैव याजिनां यज्ञाद् आत्मनीज्या निवर्तते 12236025a त्रींश् चैवाग्नीन् यजेत् सम्यग् आत्मन्य् एवात्ममोक्षणात् 12236025c प्राणेभ्यो यजुषा पञ्च षट् प्राश्नीयाद् अकुत्सयन् 12236026a केशलोमनखान् वाप्य वानप्रस्थो मुनिस् ततः 12236026c आश्रमाद् आश्रमं सद्यः पूतो गच्छति कर्मभिः 12236027a अभयं सर्वभूतेभ्यो यो दत्त्वा प्रव्रजेद् द्विजः 12236027c लोकास् तेजोमयास् तस्य प्रेत्य चानन्त्यम् अश्नुते 12236028a सुशीलवृत्तो व्यपनीतकल्मषो; न चेह नामुत्र च कर्तुम् ईहते 12236028c अरोषमोहो गतसंधिविग्रहो; भवेद् उदासीनवद् आत्मविन् नरः 12236029a यमेषु चैवात्मगतेषु न व्यथेत्; स्वशास्त्रसूत्राहुतिमन्त्रविक्रमः 12236029c भवेद् यथेष्टा गतिर् आत्मयाजिनो; न संशयो धर्मपरे जितेन्द्रिये 12236030a ततः परं श्रेष्ठम् अतीव सद्गुणैर्; अधिष्ठितं त्रीन् अधिवृत्तम् उत्तमम् 12236030c चतुर्थम् उक्तं परमाश्रमं शृणु; प्रकीर्त्यमानं परमं परायणम् 12237001 शुक उवाच 12237001a वर्तमानस् तथैवात्र वानप्रस्थाश्रमे यथा 12237001c योक्तव्यो ''त्मा यथा शक्त्या परं वै काङ्क्षता पदम् 12237002 व्यास उवाच 12237002a प्राप्य संस्कारम् एताभ्याम् आश्रमाभ्यां ततः परम् 12237002c यत् कार्यं परमार्थार्थं तद् इहैकमनाः शृणु 12237003a कषायं पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु 12237003c प्रव्रजेच् च परं स्थानं परिव्रज्याम् अनुत्तमाम् 12237004a तद् भवान् एवम् अभ्यस्य वर्ततां श्रूयतां तथा 12237004c एक एव चरेन् नित्यं सिद्ध्यर्थम् असहायवान् 12237005a एकश् चरति यः पश्यन् न जहाति न हीयते 12237005c अनग्निर् अनिकेतः स्याद् ग्रामम् अन्नार्थम् आश्रयेत् 12237006a अश्वस्तनविधानः स्यान् मुनिर् भावसमन्वितः 12237006c लघ्वाशी नियताहारः सकृद् अन्ननिषेविता 12237007a कपालं वृक्षमूलानि कुचेलम् असहायता 12237007c उपेक्षा सर्वभूतानाम् एतावद् भिक्षुलक्षणम् 12237008a यस्मिन् वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव 12237008c न वक्तारं पुनर् यान्ति स कैवल्याश्रमे वसेत् 12237009a नैव पश्येन् न शृणुयाद् अवाच्यं जातु कस्य चित् 12237009c ब्राह्मणानां विशेषेण नैव ब्रूयात् कथं चन 12237010a यद् ब्राह्मणस्य कुशलं तद् एव सततं वदेत् 12237010c तूष्णीम् आसीत निन्दायां कुर्वन् भेषजम् आत्मनः 12237011a येन पूर्णम् इवाकाशं भवत्य् एकेन सर्वदा 12237011c शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः 12237012a येन केन चिद् आच्छन्नो येन केन चिद् आशितः 12237012c यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः 12237013a अहेर् इव गणाद् भीतः सौहित्यान् नरकाद् इव 12237013c कुणपाद् इव च स्त्रीभ्यस् तं देवा ब्राह्मणं विदुः 12237014a न क्रुध्येन् न प्रहृष्येच् च मानितो ऽमानितश् च यः 12237014c सर्वभूतेष्व् अभयदस् तं देवा ब्राह्मणं विदुः 12237015a नाभिनन्देत मरणं नाभिनन्देत जीवितम् 12237015c कालम् एव प्रतीक्षेत निदेशं भृतको यथा 12237016a अनभ्याहतचित्तः स्याद् अनभ्याहतवाक् तथा 12237016c निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम् 12237017a अभयं सर्वभूतेभ्यो भूतानाम् अभयं यतः 12237017c तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश् चन 12237018a यथा नागपदे ऽन्यानि पदानि पदगामिनाम् 12237018c सर्वाण्य् एवापिधीयन्ते पदजातानि कौञ्जरे 12237019a एवं सर्वम् अहिंसायां धर्मार्थम् अपिधीयते 12237019c अमृतः स नित्यं वसति यो ऽहिंसां प्रतिपद्यते 12237020a अहिंसकः समः सत्यो धृतिमान् नियतेन्द्रियः 12237020c शरण्यः सर्वभूतानां गतिम् आप्नोत्य् अनुत्तमाम् 12237021a एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः 12237021c न मृत्युर् अतिगो भावः स मृत्युम् अधिगच्छति 12237022a विमुक्तं सर्वसङ्गेभ्यो मुनिम् आकाशवत् स्थितम् 12237022c अस्वम् एकचरं शान्तं तं देवा ब्राह्मणं विदुः 12237023a जीवितं यस्य धर्मार्थं धर्मो ऽरत्यर्थम् एव च 12237023c अहोरात्राश् च पुण्यार्थं तं देवा ब्राह्मणं विदुः 12237024a निराशिषम् अनारम्भं निर्नमस्कारम् अस्तुतिम् 12237024c अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः 12237025a सर्वाणि भूतानि सुखे रमन्ते; सर्वाणि दुःखस्य भृशं त्रसन्ति 12237025c तेषां भयोत्पादनजातखेदः; कुर्यान् न कर्माणि हि श्रद्दधानः 12237026a दानं हि भूताभयदक्षिणायाः; सर्वाणि दानान्य् अधितिष्ठतीह 12237026c तीक्ष्णां तनुं यः प्रथमं जहाति; सो ऽनन्तम् आप्नोत्य् अभयं प्रजाभ्यः 12237027a उत्तान आस्येन हविर् जुहोति; लोकस्य नाभिर् जगतः प्रतिष्ठा 12237027c तस्याङ्गम् अङ्गानि कृताकृतं च; वैश्वानरः सर्वम् एव प्रपेदे 12237028a प्रादेशमात्रे हृदि निश्रितं यत्; तस्मिन् प्राणान् आत्मयाजी जुहोति 12237028c तस्याग्निहोत्रं हुतम् आत्मसंस्थं; सर्वेषु लोकेषु सदैवतेषु 12237029a दैवं त्रिधातुं त्रिवृतं सुपर्णं; ये विद्युर् अग्र्यं परमार्थतां च 12237029c ते सर्वलोकेषु महीयमाना; देवाः समर्थाः सुकृतं व्रजन्ति 12237030a वेदांश् च वेद्यं च विधिं च कृत्स्नम्; अथो निरुक्तं परमार्थतां च 12237030c सर्वं शरीरात्मनि यः प्रवेद; तस्मै स्म देवाः स्पृहयन्ति नित्यम् 12237031a भूमाव् असक्तं दिवि चाप्रमेयं; हिरण्मयं यो ऽण्डजम् अण्डमध्ये 12237031c पतत्रिणं पक्षिणम् अन्तरिक्षे; यो वेद भोग्यात्मनि दीप्तरश्मिः 12237032a आवर्तमानम् अजरं विवर्तनं; षण्णेमिकं द्वादशारं सुपर्व 12237032c यस्येदम् आस्ये परियाति विश्वं; तत् कालचक्रं निहितं गुहायाम् 12237033a यः संप्रसादं जगतः शरीरं; सर्वान् स लोकान् अधिगच्छतीह 12237033c तस्मिन् हुतं तर्पयतीह देवांस्; ते वै तृप्तास् तर्पयन्त्य् आस्यम् अस्य 12237034a तेजोमयो नित्यतनुः पुराणो; लोकान् अनन्तान् अभयान् उपैति 12237034c भूतानि यस्मान् न त्रसन्ते कदा चित्; स भूतेभ्यो न त्रसते कदा चित् 12237035a अगर्हणीयो न च गर्हते ऽन्यान्; स वै विप्रः परमात्मानम् ईक्षेत् 12237035c विनीतमोहो व्यपनीतकल्मषो; न चेह नामुत्र च यो ऽर्थम् ऋच्छति 12237036a अरोषमोहः समलोष्टकाञ्चनः; प्रहीणशोको गतसंधिविग्रहः 12237036c अपेतनिन्दास्तुतिर् अप्रियाप्रियश्; चरन्न् उदासीनवद् एष भिक्षुकः 12238001 व्यास उवाच 12238001a प्रकृतेस् तु विकारा ये क्षेत्रज्ञस् तैः परिश्रितः 12238001c ते चैनं न प्रजानन्ति स तु जानाति तान् अपि 12238002a तैश् चैष कुरुते कार्यं मनःषष्ठैर् इहेन्द्रियैः 12238002c सुदान्तैर् इव संयन्ता दृढैः परमवाजिभिः 12238003a इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यः परमं मनः 12238003c मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः 12238004a महतः परम् अव्यक्तम् अव्यक्तात् परतो ऽमृतम् 12238004c अमृतान् न परं किं चित् सा काष्ठा सा परा गतिः 12238005a एवं सर्वेषु भूतेषु गूढो ''त्मा न प्रकाशते 12238005c दृश्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः 12238006a अन्तरात्मनि संलीय मनःषष्ठानि मेधया 12238006c इन्द्रियाणीन्द्रियार्थांश् च बहु चिन्त्यम् अचिन्तयन् 12238007a ध्यानोपरमणं कृत्वा विद्यासंपादितं मनः 12238007c अनीश्वरः प्रशान्तात्मा ततो ऽर्छत्य् अमृतं पदम् 12238008a इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः 12238008c आत्मनः संप्रदानेन मर्त्यो मृत्युम् उपाश्नुते 12238009a हित्वा तु सर्वसंकल्पान् सत्त्वे चित्तं निवेशयेत् 12238009c सत्त्वे चित्तं समावेश्य ततः कालंजरो भवेत् 12238010a चित्तप्रसादेन यतिर् जहाति हि शुभाशुभम् 12238010c प्रसन्नात्मात्मनि स्थित्वा सुखम् आनन्त्यम् अश्नुते 12238011a लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् 12238011c निवाते वा यथा दीपो दीप्यमानो न कम्पते 12238012a एवं पूर्वापरे रात्रे युञ्जन्न् आत्मानम् आत्मना 12238012c सत्त्वाहारविशुद्धात्मा पश्यत्य् आत्मानम् आत्मनि 12238013a रहस्यं सर्ववेदानाम् अनैतिह्यम् अनागमम् 12238013c आत्मप्रत्ययिकं शास्त्रम् इदं पुत्रानुशासनम् 12238014a धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद् वसु 12238014c दशेदम् ऋक्सहस्राणि निर्मथ्यामृतम् उद्धृतम् 12238015a नवनीतं यथा दध्नः काष्ठाद् अग्निर् यथैव च 12238015c तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम् 12238015e स्नातकानाम् इदं शास्त्रं वाच्यं पुत्रानुशासनम् 12238016a तद् इदं नाप्रशान्ताय नादान्तायातपस्विने 12238016c नावेदविदुषे वाच्यं तथा नानुगताय च 12238017a नासूयकायानृजवे न चानिर्दिष्टकारिणे 12238017c न तर्कशास्त्रदग्धाय तथैव पिशुनाय च 12238018a श्लाघते श्लाघनीयाय प्रशान्ताय तपस्विने 12238018c इदं प्रियाय पुत्राय शिष्यायानुगताय च 12238018e रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथं चन 12238019a यद्य् अप्य् अस्य महीं दद्याद् रत्नपूर्णाम् इमां नरः 12238019c इदम् एव ततः श्रेय इति मन्येत तत्त्ववित् 12238020a अतो गुह्यतरार्थं तद् अध्यात्मम् अतिमानुषम् 12238020c यत् तन् महर्षिभिर् दृष्टं वेदान्तेषु च गीयते 12238020e तत् ते ऽहं संप्रवक्ष्यामि यन् मां त्वं परिपृच्छसि 12239001 शुक उवाच 12239001a अध्यात्मं विस्तरेणेह पुनर् एव वदस्व मे 12239001c यद् अध्यात्मं यथा चेदं भगवन्न् ऋषिसत्तम 12239002 व्यास उवाच 12239002a अध्यात्मं यद् इदं तात पुरुषस्येह विद्यते 12239002c तत् ते ऽहं संप्रवक्ष्यामि तस्य व्याख्याम् इमां शृणु 12239003a भूमिर् आपस् तथा ज्योतिर् वायुर् आकाशम् एव च 12239003c महाभूतानि भूतानां सागरस्योर्मयो यथा 12239004a प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः 12239004c तद्वन् महान्ति भूतानि यवीयःसु विकुर्वते 12239005a इति तन्मयम् एवेदं सर्वं स्थावरजङ्गमम् 12239005c सर्गे च प्रलये चैव तस्मान् निर्दिश्यते तथा 12239006a महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् 12239006c अकरोत् तात वैषम्यं यस्मिन् यद् अनुपश्यति 12239007 शुक उवाच 12239007a अकरोद् यच् छरीरेषु कथं तद् उपलक्षयेत् 12239007c इन्द्रियाणि गुणाः के चित् कथं तान् उपलक्षयेत् 12239008 व्यास उवाच 12239008a एतत् ते वर्तयिष्यामि यथावद् इह दर्शनम् 12239008c शृणु तत्त्वम् इहैकाग्रो यथातत्त्वं यथा च तत् 12239009a शब्दः श्रोत्रं तथा खानि त्रयम् आकाशसंभवम् 12239009c प्राणश् चेष्टा तथा स्पर्श एते वायुगुणास् त्रयः 12239010a रूपं चक्षुर् विपाकश् च त्रिधा ज्योतिर् विधीयते 12239010c रसो ऽथ रसनं स्नेहो गुणास् त्व् एते त्रयो ऽम्भसाम् 12239011a घ्रेयं घ्राणं शरीरं च भूमेर् एते गुणास् त्रयः 12239011c एतावान् इन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः 12239012a वायोः स्पर्शो रसो ऽद्भ्यश् च ज्योतिषो रूपम् उच्यते 12239012c आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः 12239013a मनो बुद्धिश् च भावश् च त्रय एते ''त्मयोनिजाः 12239013c न गुणान् अतिवर्तन्ते गुणेभ्यः परमा मताः 12239014a इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते 12239014c सप्तमीं बुद्धिम् एवाहुः क्षेत्रज्ञं पुनर् अष्टमम् 12239015a चक्षुर् आलोचनायैव संशयं कुरुते मनः 12239015c बुद्धिर् अध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते 12239016a रजस् तमश् च सत्त्वं च त्रय एते स्वयोनिजाः 12239016c समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत् 12239017a यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति 12239017c एवम् एवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति 12239018a यद् ऊर्ध्वं पादतलयोर् अवाङ्मूर्ध्नश् च पश्यति 12239018c एतस्मिन्न् एव कृत्ये वै वर्तते बुद्धिर् उत्तमा 12239019a गुणान् नेनीयते बुद्धिर् बुद्धिर् एवेन्द्रियाण्य् अपि 12239019c मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः 12239020a तत्र यत् प्रीतिसंयुक्तं किं चिद् आत्मनि लक्षयेत् 12239020c प्रशान्तम् इव संशुद्धं सत्त्वं तद् उपधारयेत् 12239021a यत् तु संतापसंयुक्तं काये मनसि वा भवेत् 12239021c रजः प्रवर्तकं तत् स्यात् सततं हारि देहिनाम् 12239022a यत् तु संमोहसंयुक्तम् अव्यक्तविषयं भवेत् 12239022c अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधार्यताम् 12239023a प्रहर्षः प्रीतिर् आनन्दः साम्यं स्वस्थात्मचित्तता 12239023c अकस्माद् यदि वा कस्माद् वर्तते सात्त्विको गुणः 12239024a अभिमानो मृषावादो लोभो मोहस् तथाक्षमा 12239024c लिङ्गानि रजसस् तानि वर्तन्ते हेत्वहेतुतः 12239025a तथा मोहः प्रमादश् च तन्द्री निद्राप्रबोधिता 12239025c कथं चिद् अभिवर्तन्ते विज्ञेयास् तामसा गुणाः 12240001 व्यास उवाच 12240001a मनः प्रसृजते भावं बुद्धिर् अध्यवसायिनी 12240001c हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना 12240002a इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यः परमं मनः 12240002c मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा परो मतः 12240003a बुद्धिर् आत्मा मनुष्यस्य बुद्धिर् एवात्मनो ''त्मिका 12240003c यदा विकुरुते भावं तदा भवति सा मनः 12240004a इन्द्रियाणां पृथग्भावाद् बुद्धिर् विक्रियते ह्य् अणु 12240004c शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते 12240005a पश्यन्ती भवते दृष्टी रसती रसनं भवेत् 12240005c जिघ्रती भवति घ्राणं बुद्धिर् विक्रियते पृथक् 12240006a इन्द्रियाणीति तान्य् आहुस् तेष्व् अदृश्याधितिष्ठति 12240006c तिष्ठती पुरुषे बुद्धिस् त्रिषु भावेषु वर्तते 12240007a कदा चिल् लभते प्रीतिं कदा चिद् अपि शोचते 12240007c न सुखेन न दुःखेन कदा चिद् इह युज्यते 12240008a सेयं भावात्मिका भावांस् त्रीन् एतान् अतिवर्तते 12240008c सरितां सागरो भर्ता महावेलाम् इवोर्मिमान् 12240009a यदा प्रार्थयते किं चित् तदा भवति सा मनः 12240009c अधिष्ठानानि वै बुद्ध्या पृथग् एतानि संस्मरेत् 12240009e इन्द्रियाण्य् एव मेध्यानि विजेतव्यानि कृत्स्नशः 12240010a सर्वाण्य् एवानुपूर्व्येण यद् यन् नानुविधीयते 12240010c अविभागगता बुद्धिर् भावे मनसि वर्तते 12240010e प्रवर्तमानं तु रजः सत्त्वम् अप्य् अनुवर्तते 12240011a ये चैव भावा वर्तन्ते सर्व एष्व् एव ते त्रिषु 12240011c अन्वर्थाः संप्रवर्तन्ते रथनेमिम् अरा इव 12240012a प्रदीपार्थं नरः कुर्याद् इन्द्रियैर् बुद्धिसत्तमैः 12240012c निश्चरद्भिर् यथायोगम् उदासीनैर् यदृच्छया 12240013a एवंस्वभावम् एवेदम् इति विद्वान् न मुह्यति 12240013c अशोचन्न् अप्रहृष्यंश् च नित्यं विगतमत्सरः 12240014a न ह्य् आत्मा शक्यते द्रष्टुम् इन्द्रियैः कामगोचरैः 12240014c प्रवर्तमानैर् अनये दुर्धरैर् अकृतात्मभिः 12240015a तेषां तु मनसा रश्मीन् यदा सम्यङ् नियच्छति 12240015c तदा प्रकाशते ह्य् आत्मा घटे दीप इव ज्वलन् 12240015e सर्वेषाम् एव भूतानां तमस्य् अपगते यथा 12240016a यथा वारिचरः पक्षी न लिप्यति जले चरन् 12240016c एवम् एव कृतप्रज्ञो न दोषैर् विषयांश् चरन् 12240016e असज्जमानः सर्वेषु न कथं चन लिप्यते 12240017a त्यक्त्वा पूर्वकृतं कर्म रतिर् यस्य सदात्मनि 12240017c सर्वभूतात्मभूतस्य गुणमार्गेष्व् असज्जतः 12240018a सत्त्वम् आत्मा प्रसवति गुणान् वापि कदा च न 12240018c न गुणा विदुर् आत्मानं गुणान् वेद स सर्वदा 12240019a परिद्रष्टा गुणानां स स्रष्टा चैव यथातथम् 12240019c सत्त्वक्षेत्रज्ञयोर् एतद् अन्तरं विद्धि सूक्ष्मयोः 12240020a सृजते तु गुणान् एक एको न सृजते गुणान् 12240020c पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा 12240021a यथा मत्स्यो ऽद्भिर् अन्यः सन् संप्रयुक्तौ तथैव तौ 12240021c मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सह 12240022a इषीका वा यथा मुञ्जे पृथक् च सह चैव च 12240022c तथैव सहिताव् एताव् अन्योन्यस्मिन् प्रतिष्ठितौ 12241001 व्यास उवाच 12241001a सृजते तु गुणान् सत्त्वं क्षेत्रज्ञस् त्व् अनुतिष्ठति 12241001c गुणान् विक्रियतः सर्वान् उदासीनवद् ईश्वरः 12241002a स्वभावयुक्तं तत् सर्वं यद् इमान् सृजते गुणान् 12241002c ऊर्णनाभिर् यथा सूत्रं सृजते तन्तुवद् गुणान् 12241003a प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर् नोपलभ्यते 12241003c एवम् एके व्यवस्यन्ति निवृत्तिर् इति चापरे 12241004a उभयं संप्रधार्यैतद् अध्यवस्येद् यथामति 12241004c अनेनैव विधानेन भवेद् गर्भशयो महान् 12241005a अनादिनिधनं नित्यम् आसाद्य विचरेन् नरः 12241005c अक्रुध्यन्न् अप्रहृष्यंश् च नित्यं विगतमत्सरः 12241006a इत्य् एवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् 12241006c अतीत्य सुखम् आसीत अशोचंश् छिन्नसंशयः 12241007a तप्येयुः प्रच्युताः पृथ्व्या यथा पूर्णां नदीं नराः 12241007c अवगाढा ह्य् अविद्वांसो विद्धि लोकम् इमं तथा 12241008a न तु ताम्यति वै विद्वान् स्थले चरति तत्त्ववित् 12241008c एवं यो विन्दते ''त्मानं केवलं ज्ञानम् आत्मनः 12241009a एवं बुद्ध्वा नरः सर्वां भूतानाम् आगतिं गतिम् 12241009c समवेक्ष्य शनैः सम्यग् लभते शमम् उत्तमम् 12241010a एतद् वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः 12241010c आत्मज्ञानं शमश् चैव पर्याप्तं तत्परायणम् 12241011a एतद् बुद्ध्वा भवेद् बुद्धः किम् अन्यद् बुद्धलक्षणम् 12241011c विज्ञायैतद् विमुच्यन्ते कृतकृत्या मनीषिणः 12241012a न भवति विदुषां महद् भयं; यद् अविदुषां सुमहद् भयं भवेत् 12241012c न हि गतिर् अधिकास्ति कस्य चिद्; भवति हि या विदुषः सनातनी 12241013a लोकम् आतुरम् असूयते जनस्; तत् तद् एव च निरीक्ष्य शोचते 12241013c तत्र पश्य कुशलान् अशोचतो; ये विदुस् तद् उभयं कृताकृतम् 12241014a यत् करोत्य् अनभिसंधिपूर्वकं; तच् च निर्णुदति यत् पुरा कृतम् 12241014c न प्रियं तद् उभयं न चाप्रियं; तस्य तज् जनयतीह कुर्वतः 12242001 शुक उवाच 12242001a यस्माद् धर्मात् परो धर्मो विद्यते नेह कश् चन 12242001c यो विशिष्टश् च धर्मेभ्यस् तं भवान् प्रब्रवीतु मे 12242002 व्यास उवाच 12242002a धर्मं ते संप्रवक्ष्यामि पुराणम् ऋषिसंस्तुतम् 12242002c विशिष्टं सर्वधर्मेभ्यस् तम् इहैकमनाः शृणु 12242003a इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः 12242003c सर्वतो निष्पतिष्णूनि पिता बालान् इवात्मजान् 12242004a मनसश् चेन्द्रियाणां च ह्य् ऐकाग्र्यं परमं तपः 12242004c तज् ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते 12242005a तानि सर्वाणि संधाय मनःषष्ठानि मेधया 12242005c आत्मतृप्त इवासीत बहु चिन्त्यम् अचिन्तयन् 12242006a गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि 12242006c तदा त्वम् आत्मनात्मानं परं द्रक्ष्यसि शाश्वतम् 12242007a सर्वात्मानं महात्मानं विधूमम् इव पावकम् 12242007c तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः 12242008a यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः 12242008c आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् 12242009a एवम् आत्मा न जानीते क्व गमिष्ये कुतो न्व् अहम् 12242009c अन्यो ह्य् अत्रान्तरात्मास्ति यः सर्वम् अनुपश्यति 12242010a ज्ञानदीपेन दीप्तेन पश्यत्य् आत्मानम् आत्मना 12242010c दृष्ट्वा त्वम् आत्मनात्मानं निरात्मा भव सर्ववित् 12242011a विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः 12242011c परां बुद्धिम् अवाप्येह विपाप्मा विगतज्वरः 12242012a सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिनीम् 12242012c पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम् 12242013a लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् 12242013c सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् 12242014a अव्यक्तप्रभवां शीघ्रां दुस्तराम् अकृतात्मभिः 12242014c प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम् 12242015a संसारसागरगमां योनिपातालदुस्तराम् 12242015c आत्मजन्मोद्भवां तात जिह्वावर्तां दुरासदाम् 12242016a यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः 12242016c तां तीर्णः सर्वतोमुक्तो विपूतात्मात्मविच् छुचिः 12242017a उत्तमां बुद्धिम् आस्थाय ब्रह्मभूयं गमिष्यसि 12242017c संतीर्णः सर्वसंक्लेशान् प्रसन्नात्मा विकल्मषः 12242018a भूमिष्ठानीव भूतानि पर्वतस्थो निशामय 12242018c अक्रुध्यन्न् अप्रहृष्यंश् च ननृशंसमतिस् तथा 12242018e ततो द्रक्ष्यसि भूतानां सर्वेषां प्रभवाप्ययौ 12242019a एवं वै सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः 12242019c धर्मं धर्मभृतां श्रेष्ठ मुनयस् तत्त्वदर्शिनः 12242020a आत्मनो ऽव्ययिनो ज्ञात्वा इदं पुत्रानुशासनम् 12242020c प्रयताय प्रवक्तव्यं हितायानुगताय च 12242021a आत्मज्ञानम् इदं गुह्यं सर्वगुह्यतमं महत् 12242021c अब्रुवं यद् अहं तात आत्मसाक्षिकम् अञ्जसा 12242022a नैव स्त्री न पुमान् एतन् नैव चेदं नपुंसकम् 12242022c अदुःखम् असुखं ब्रह्म भूतभव्यभवात्मकम् 12242023a नैतज् ज्ञात्वा पुमान् स्त्री वा पुनर्भवम् अवाप्नुयात् 12242023c अभवप्रतिपत्त्यर्थम् एतद् वर्त्म विधीयते 12242024a यथा मतानि सर्वाणि न चैतानि यथा तथा 12242024c कथितानि मया पुत्र भवन्ति न भवन्ति च 12242025a तत् प्रीतियुक्तेन गुणान्वितेन; पुत्रेण सत्पुत्रगुणान्वितेन 12242025c पृष्टो हीदं प्रीतिमता हितार्थं; ब्रूयात् सुतस्येह यद् उक्तम् एतत् 12243001 व्यास उवाच 12243001a गन्धान् रसान् नानुरुन्ध्यात् सुखं वा; नालंकारांश् चाप्नुयात् तस्य तस्य 12243001c मानं च कीर्तिं च यशश् च नेच्छेत्; स वै प्रचारः पश्यतो ब्राह्मणस्य 12243002a सर्वान् वेदान् अधीयीत शुश्रूषुर् ब्रह्मचर्यवान् 12243002c ऋचो यजूंषि सामानि न तेन न स ब्राह्मणः 12243003a ज्ञातिवत् सर्वभूतानां सर्ववित् सर्ववेदवित् 12243003c नाकामो म्रियते जातु न तेन न च ब्राह्मणः 12243004a इष्टीश् च विविधाः प्राप्य क्रतूंश् चैवाप्तदक्षिणान् 12243004c नैव प्राप्नोति ब्राह्मण्यम् अभिध्यानात् कथं चन 12243005a यदा चायं न बिभेति यदा चास्मान् न बिभ्यति 12243005c यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा 12243006a यदा न कुरुते भावं सर्वभूतेषु पापकम् 12243006c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12243007a कामबन्धनम् एवैकं नान्यद् अस्तीह बन्धनम् 12243007c कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते 12243008a कामतो मुच्यमानस् तु धूम्राभ्राद् इव चन्द्रमाः 12243008c विरजाः कालम् आकाङ्क्षन् धीरो धैर्येण वर्तते 12243009a आपूर्यमाणम् अचलप्रतिष्ठं; समुद्रम् आपः प्रविशन्ति यद्वत् 12243009c स कामकान्तो न तु कामकामः; स वै लोकात् स्वर्गम् उपैति देही 12243010a वेदस्योपनिषत् सत्यं सत्यस्योपनिषद् दमः 12243010c दमस्योपनिषद् दानं दानस्योपनिषत् तपः 12243011a तपसोपनिषत् त्यागस् त्यागस्योपनिषत् सुखम् 12243011c सुखस्योपनिषत् स्वर्गः स्वर्गस्योपनिषच् छमः 12243012a क्लेदनं शोकमनसोः संतापं तृष्णया सह 12243012c सत्त्वम् इच्छसि संतोषाच् छान्तिलक्षणम् उत्तमम् 12243013a विशोको निर्ममः शान्तः प्रसन्नात्मात्मवित्तमः 12243013c षड्भिर् लक्षणवान् एतैः समग्रः पुनर् एष्यति 12243014a षड्भिः सत्त्वगुणोपेतैः प्राज्ञैर् अधिकमन्त्रिभिः 12243014c ये विदुः प्रेत्य चात्मानम् इहस्थांस् तांस् तथा विदुः 12243015a अकृत्रिमम् असंहार्यं प्राकृतं निरुपस्कृतम् 12243015c अध्यात्मं सुकृतप्रज्ञः सुखम् अव्ययम् अश्नुते 12243016a निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः 12243016c याम् अयं लभते तुष्टिं सा न शक्यम् अतो ऽन्यथा 12243017a येन तृप्यत्य् अभुञ्जानो येन तुष्यत्य् अवित्तवान् 12243017c येनास्नेहो बलं धत्ते यस् तं वेद स वेदवित् 12243018a संगोप्य ह्य् आत्मनो द्वाराण्य् अपिधाय विचिन्तयन् 12243018c यो ह्य् आस्ते ब्राह्मणः शिष्टः स आत्मरतिर् उच्यते 12243019a समाहितं परे तत्त्वे क्षीणकामम् अवस्थितम् 12243019c सर्वतः सुखम् अन्वेति वपुश् चान्द्रमसं यथा 12243020a सविशेषाणि भूतानि गुणांश् चाभजतो मुनेः 12243020c सुखेनापोह्यते दुःखं भास्करेण तमो यथा 12243021a तम् अतिक्रान्तकर्माणम् अतिक्रान्तगुणक्षयम् 12243021c ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः 12243022a स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते 12243022c इन्द्रियाणीन्द्रियार्थांश् च शरीरस्थो ऽतिवर्तते 12243023a कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम् 12243023c पुनरावर्तनं नास्ति संप्राप्तस्य परात् परम् 12244001 व्यास उवाच 12244001a द्वंद्वानि मोक्षजिज्ञासुर् अर्थधर्माव् अनुष्ठितः 12244001c वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वम् इदं महत् 12244002a आकाशं मारुतो ज्योतिर् आपः पृथ्वी च पञ्चमी 12244002c भावाभावौ च कालश् च सर्वभूतेषु पञ्चसु 12244003a अन्तरात्मकम् आकाशं तन्मयं श्रोत्रम् इन्द्रियम् 12244003c तस्य शब्दं गुणं विद्यान् मूर्तिशास्त्रविधानवित् 12244004a चरणं मारुतात्मेति प्राणापानौ च तन्मयौ 12244004c स्पर्शनं चेन्द्रियं विद्यात् तथा स्पर्शं च तन्मयम् 12244005a ततः पाकः प्रकाशश् च ज्योतिश् चक्षुश् च तन्मयम् 12244005c तस्य रूपं गुणं विद्यात् तमो ऽन्ववसितात्मकम् 12244006a प्रक्लेदः क्षुद्रता स्नेह इत्य् आपो ह्य् उपदिश्यते 12244006c रसनं चेन्द्रियं जिह्वा रसश् चापां गुणो मतः 12244007a संघातः पार्थिवो धातुर् अस्थिदन्तनखानि च 12244007c श्मश्रु लोम च केशाश् च सिराः स्नायु च चर्म च 12244008a इन्द्रियं घ्राणसंज्ञानं नासिकेत्य् अभिधीयते 12244008c गन्धश् चैवेन्द्रियार्थो ऽयं विज्ञेयः पृथिवीमयः 12244009a उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चोत्तराः 12244009c पञ्चानां भूतसंघानां संततिं मुनयो विदुः 12244010a मनो नवमम् एषां तु बुद्धिस् तु दशमी स्मृता 12244010c एकादशो ऽन्तरात्मा च सर्वतः पर उच्यते 12244011a व्यवसायात्मिका बुद्धिर् मनो व्याकरणात्मकम् 12244011c कर्मानुमानाद् विज्ञेयः स जीवः क्षेत्रसंज्ञकः 12244012a एभिः कालाष्टमैर् भावैर् यः सर्वैः सर्वम् अन्वितम् 12244012c पश्यत्य् अकलुषं प्राज्ञः स मोहं नानुवर्तते 12245001 व्यास उवाच 12245001a शरीराद् विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम् 12245001c कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः 12245002a यथा मरीच्यः सहिताश् चरन्ति; गच्छन्ति तिष्ठन्ति च दृश्यमानाः 12245002c देहैर् विमुक्ता विचरन्ति लोकांस्; तथैव सत्त्वान्य् अतिमानुषाणि 12245003a प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते 12245003c सत्त्ववांस् तु तथा सत्त्वं प्रतिरूपं प्रपश्यति 12245004a तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः 12245004c स्वेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः 12245005a स्वपतां जाग्रतां चैव सर्वेषाम् आत्मचिन्तितम् 12245005c प्रधानद्वैधयुक्तानां जहतां कर्मजं रजः 12245006a यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि 12245006c वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम् 12245007a तेषां नित्यं सदानित्यो भूतात्मा सततं गुणैः 12245007c सप्तभिस् त्व् अन्वितः सूक्ष्मैश् चरिष्णुर् अजरामरः 12245008a मनोबुद्धिपराभूतः स्वदेहपरदेहवित् 12245008c स्वप्नेष्व् अपि भवत्य् एष विज्ञाता सुखदुःखयोः 12245009a तत्रापि लभते दुःखं तत्रापि लभते सुखम् 12245009c क्रोधलोभौ तु तत्रापि कृत्वा व्यसनम् अर्छति 12245010a प्रीणितश् चापि भवति महतो ऽर्थान् अवाप्य च 12245010c करोति पुण्यं तत्रापि जाग्रन्न् इव च पश्यति 12245011a तम् एवम् अतितेजोंशं भूतात्मानं हृदि स्थितम् 12245011c तमोरजोभ्याम् आविष्टा नानुपश्यन्ति मूर्तिषु 12245012a शास्त्रयोगपरा भूत्वा स्वम् आत्मानं परीप्सवः 12245012c अनुच्छ्वासान्य् अमूर्तीनि यानि वज्रोपमान्य् अपि 12245013a पृथग्भूतेषु सृष्टेषु चतुर्ष्व् आश्रमकर्मसु 12245013c समाधौ योगम् एवैतच् छाण्डिल्यः शमम् अब्रवीत् 12245014a विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् 12245014c प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति 12246001 व्यास उवाच 12246001a हृदि कामद्रुमश् चित्रो मोहसंचयसंभवः 12246001c क्रोधमानमहास्कन्धो विवित्सापरिमोचनः 12246002a तस्य चाज्ञानम् आधारः प्रमादः परिषेचनम् 12246002c सो ऽभ्यसूयापलाशो हि पुरादुष्कृतसारवान् 12246003a संमोहचिन्ताविटपः शोकशाखो भयंकरः 12246003c मोहनीभिः पिपासाभिर् लताभिः परिवेष्टितः 12246004a उपासते महावृक्षं सुलुब्धास् तं फलेप्सवः 12246004c आयासैः संयतः पाशैः फलानि परिवेष्टयन् 12246005a यस् तान् पाशान् वशे कृत्वा तं वृक्षम् अपकर्षति 12246005c गतः स दुःखयोर् अन्तं यतमानस् तयोर् द्वयोः 12246006a संरोहत्य् अकृतप्रज्ञः संतापेन हि पादपम् 12246006c स तम् एव ततो हन्ति विषं ग्रस्तम् इवातुरम् 12246007a तस्यानुशयमूलस्य मूलम् उद्ध्रियते बलात् 12246007c त्यागाप्रमादाकृतिना साम्येन परमासिना 12246008a एवं यो वेद कामस्य केवलं परिकर्षणम् 12246008c वधं वै कामशास्त्रस्य स दुःखान्य् अतिवर्तते 12246009a शरीरं पुरम् इत्य् आहुः स्वामिनी बुद्धिर् इष्यते 12246009c तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम् 12246010a इन्द्रियाणि जनाः पौरास् तदर्थं तु परा कृतिः 12246010c तत्र द्वौ दारुणौ दोषौ तमो नाम रजस् तथा 12246011a यदर्थम् उपजीवन्ति पौराः सहपुरेश्वराः 12246011c अद्वारेण तम् एवार्थं द्वौ दोषाव् उपजीवतः 12246012a तत्र बुद्धिर् हि दुर्धर्षा मनः साधर्म्यम् उच्यते 12246012c पौराश् चापि मनस् त्रस्तास् तेषाम् अपि चला स्थितिः 12246013a यदर्थं बुद्धिर् अध्यास्ते न सो ऽर्थः परिषीदति 12246013c यदर्थं पृथग् अध्यास्ते मनस् तत् परिषीदति 12246014a पृथग्भूतं यदा बुद्ध्या मनो भवति केवलम् 12246014c तत्रैनं विवृतं शून्यं रजः पर्यवतिष्ठते 12246015a तन् मनः कुरुते सख्यं रजसा सह संगतम् 12246015c तं चादाय जनं पौरं रजसे संप्रयच्छति 12247001 भीष्म उवाच 12247001a भूतानां गुणसंख्यानं भूयः पुत्र निशामय 12247001c द्वैपायनमुखाद् भ्रष्टं श्लाघया परयानघ 12247002a दीप्तानलनिभः प्राह भगवान् धूम्रवर्चसे 12247002c ततो ऽहम् अपि वक्ष्यामि भूयः पुत्र निदर्शनम् 12247003a भूमेः स्थैर्यं पृथुत्वं च काठिन्यं प्रसवात्मता 12247003c गन्धो गुरुत्वं शक्तिश् च संघातः स्थापना धृतिः 12247004a अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता 12247004c जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा 12247005a अग्नेर् दुर्धर्षता तेजस् तापः पाकः प्रकाशनम् 12247005c शौचं रागो लघुस् तैक्ष्ण्यं दशमं चोर्ध्वभागिता 12247006a वायोर् अनियमः स्पर्शो वादस्थानं स्वतन्त्रता 12247006c बलं शैघ्र्यं च मोहश् च चेष्टा कर्मकृता भवः 12247007a आकाशस्य गुणः शब्दो व्यापित्वं छिद्रतापि च 12247007c अनाश्रयम् अनालम्बम् अव्यक्तम् अविकारिता 12247008a अप्रतीघातता चैव भूतत्वं विकृतानि च 12247008c गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतात्मभाविताः 12247009a चलोपपत्तिर् व्यक्तिश् च विसर्गः कल्पना क्षमा 12247009c सद् असच् चाशुता चैव मनसो नव वै गुणाः 12247010a इष्टानिष्टविकल्पश् च व्यवसायः समाधिता 12247010c संशयः प्रतिपत्तिश् च बुद्धौ पञ्चेह ये गुणाः 12247011 युधिष्ठिर उवाच 12247011a कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः 12247011c एतन् मे सर्वम् आचक्ष्व सूक्ष्मज्ञानं पितामह 12247012 भीष्म उवाच 12247012a आहुः षष्टिं भूतगुणान् वै; भूतविशिष्टा नित्यविषक्ताः 12247012c भूतविषक्ताश् चाक्षरसृष्टाः; पुत्र न नित्यं तद् इह वदन्ति 12247013a तत् पुत्र चिन्ताकलितं यद् उक्तम्; अनागतं वै तव संप्रतीह 12247013c भूतार्थतत्त्वं तद् अवाप्य सर्वं; भूतप्रभावाद् भव शान्तबुद्धिः 12248001 युधिष्ठिर उवाच 12248001a य इमे पृथिवीपालाः शेरते पृथिवीतले 12248001c पृतनामध्य एते हि गतसत्त्वा महाबलाः 12248002a एकैकशो भीमबला नागायुतबलास् तथा 12248002c एते हि निहताः संख्ये तुल्यतेजोबलैर् नरैः 12248003a नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा 12248003c विक्रमेणोपसंपन्नास् तेजोबलसमन्विताः 12248004a अथ चेमे महाप्राज्ञ शेरते हि गतासवः 12248004c मृता इति च शब्दो ऽयं वर्तत्य् एषु गतासुषु 12248005a इमे मृता नृपतयः प्रायशो भीमविक्रमाः 12248005c तत्र मे संशयो जातः कुतः संज्ञा मृता इति 12248006a कस्य मृत्युः कुतो मृत्युः केन मृत्युर् इह प्रजाः 12248006c हरत्य् अमरसंकाश तन् मे ब्रूहि पितामह 12248007 भीष्म उवाच 12248007a पुरा कृतयुगे तात राजासीद् अविकम्पकः 12248007c स शत्रुवशम् आपन्नः संग्रामे क्षीणवाहनः 12248008a तत्र पुत्रो हरिर् नाम नारायणसमो बले 12248008c स शत्रुभिर् हतः संख्ये सबलः सपदानुगः 12248009a स राजा शत्रुवशगः पुत्रशोकसमन्वितः 12248009c यदृच्छयाशान्तिपरो ददर्श भुवि नारदम् 12248010a स तस्मै सर्वम् आचष्ट यथा वृत्तं जनेश्वरः 12248010c शत्रुभिर् ग्रहणं संख्ये पुत्रस्य मरणं तथा 12248011a तस्य तद् वचनं श्रुत्वा नारदो ऽथ तपोधनः 12248011c आख्यानम् इदम् आचष्ट पुत्रशोकापहं तदा 12248012a राजञ् शृणु समाख्यानम् अद्येदं बहुविस्तरम् 12248012c यथा वृत्तं श्रुतं चैव मयापि वसुधाधिप 12248013a प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः 12248013c अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः 12248014a न ह्य् अन्तरम् अभूत् किं चित् क्व चिज् जन्तुभिर् अच्युत 12248014c निरुच्छ्वासम् इवोन्नद्धं त्रैलोक्यम् अभवन् नृप 12248015a तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते 12248015c चिन्तयन् नाध्यगच्छच् च संहारे हेतुकारणम् 12248016a तस्य रोषान् महाराज खेभ्यो ऽग्निर् उदतिष्ठत 12248016c तेन सर्वा दिशो राजन् ददाह स पितामहः 12248017a ततो दिवं भुवं खं च जगच् च सचराचरम् 12248017c ददाह पावको राजन् भगवत्कोपसंभवः 12248018a तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च 12248018c महता कोपवेगेन कुपिते प्रपितामहे 12248019a ततो हरिजटः स्थाणुर् वेदाध्वरपतिः शिवः 12248019c जगाद शरणं देवो ब्रह्माणं परवीरहा 12248020a तस्मिन्न् अभिगते स्थाणौ प्रजानां हितकाम्यया 12248020c अब्रवीद् वरदो देवो ज्वलन्न् इव तदा शिवम् 12248021a करवाण्य् अद्य कं कामं वरार्हो ऽसि मतो मम 12248021c कर्ता ह्य् अस्मि प्रियं शंभो तव यद् धृदि वर्तते 12249001 स्थाणुर् उवाच 12249001a प्रजासर्गनिमित्तं मे कार्यवत्ताम् इमां प्रभो 12249001c विद्धि सृष्टास् त्वया हीमा मा कुप्यासां पितामह 12249002a तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः 12249002c ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो 12249003 प्रजापतिर् उवाच 12249003a न कुप्ये न च मे कामो न भवेरन् प्रजा इति 12249003c लाघवार्थं धरण्यास् तु ततः संहार इष्यते 12249004a इयं हि मां सदा देवी भारार्ता समचोदयत् 12249004c संहारार्थं महादेव भारेणाप्सु निमज्जति 12249005a यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन् 12249005c संहारम् आसां वृद्धानां ततो मां क्रोध आविशत् 12249006 स्थाणुर् उवाच 12249006a संहारान्तं प्रसीदस्व मा क्रुधस् त्रिदशेश्वर 12249006c मा प्रजाः स्थावरं चैव जङ्गमं च विनीनशः 12249007a पल्वलानि च सर्वाणि सर्वं चैव तृणोलपम् 12249007c स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् 12249008a तद् एतद् भस्मसाद् भूतं जगत् सर्वम् उपप्लुतम् 12249008c प्रसीद भगवन् साधो वर एष वृतो मया 12249009a नष्टा न पुनर् एष्यन्ति प्रजा ह्य् एताः कथं चन 12249009c तस्मान् निवर्त्यताम् एतत् तेजः स्वेनैव तेजसा 12249010a उपायम् अन्यं संपश्य प्रजानां हितकाम्यया 12249010c यथेमे जन्तवः सर्वे निवर्तेरन् परंतप 12249011a अभावम् अभिगच्छेयुर् उत्सन्नप्रजनाः प्रजाः 12249011c अधिदैवनियुक्तो ऽस्मि त्वया लोकेष्व् इहेश्वर 12249012a त्वद्भवं हि जगन्नाथ जगत् स्थावरजङ्गमम् 12249012c प्रसाद्य त्वां महादेव याचाम्य् आवृत्तिजाः प्रजाः 12249013 नारद उवाच 12249013a श्रुत्वा तु वचनं देवः स्थाणोर् नियतवाङ्मनाः 12249013c तेजस् तत् स्वं निजग्राह पुनर् एवान्तरात्मना 12249014a ततो ऽग्निम् उपसंगृह्य भगवा&l लोकपूजितः 12249014c प्रवृत्तिं च निवृत्तिं च कल्पयाम् आस वै प्रभुः 12249015a उपसंहरतस् तस्य तम् अग्निं रोषजं तदा 12249015c प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः 12249016a कृष्णा रक्ताम्बरधरा रक्तनेत्रतलान्तरा 12249016c दिव्यकुण्डलसंपन्ना दिव्याभरणभूषिता 12249017a सा विनिःसृत्य वै खेभ्यो दक्षिणाम् आश्रिता दिशम् 12249017c ददृशाते ऽथ तौ कन्यां देवौ विश्वेश्वराव् उभौ 12249018a ताम् आहूय तदा देवो लोकानाम् आदिर् ईश्वरः 12249018c मृत्यो इति महीपाल जहि चेमाः प्रजा इति 12249019a त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च 12249019c तस्मात् संहर सर्वास् त्वं प्रजाः सजडपण्डिताः 12249020a अविशेषेण चैव त्वं प्रजाः संहर भामिनि 12249020c मम त्वं हि नियोगेन श्रेयः परम् अवाप्स्यसि 12249021a एवम् उक्ता तु सा देवी मृत्युः कमलमालिनी 12249021c प्रदध्यौ दुःखिता बाला साश्रुपातम् अतीव हि 12249022a पाणिभ्यां चैव जग्राह तान्य् अश्रूणि जनेश्वरः 12249022c मानवानां हितार्थाय ययाचे पुनर् एव च 12250001 नारद उवाच 12250001a विनीय दुःखम् अबला सा त्व् अतीवायतेक्षणा 12250001c उवाच प्राञ्जलिर् भूत्वा लतेवावर्जिता तदा 12250002a त्वया सृष्टा कथं नारी मादृशी वदतां वर 12250002c रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी 12250003a बिभेम्य् अहम् अधर्मस्य धर्म्यम् आदिश कर्म मे 12250003c त्वं मां भीताम् अवेक्षस्व शिवेनेश्वर चक्षुषा 12250004a बालान् वृद्धान् वयःस्थांश् च न हरेयम् अनागसः 12250004c प्राणिनः प्राणिनाम् ईश नमस् ते ऽभिप्रसीद मे 12250005a प्रियान् पुत्रान् वयस्यांश् च bhrAtqn mAtqH pitqn अपि 12250005c अपध्यास्यन्ति यद् देव मृतांस् तेषां बिभेम्य् अहम् 12250006a कृपणाश्रुपरिक्लेदो दहेन् मां शाश्वतीः समाः 12250006c तेभ्यो ऽहं बलवद् भीता शरणं त्वाम् उपागता 12250007a यमस्य भवने देव यात्यन्ते पापकर्मिणः 12250007c प्रसादये त्वा वरद प्रसादं कुरु मे प्रभो 12250008a एतम् इच्छाम्य् अहं कामं त्वत्तो लोकपितामह 12250008c इच्छेयं त्वत्प्रसादाच् च तपस् तप्तुं सुरेश्वर 12250009 पितामह उवाच 12250009a मृत्यो संकल्पिता मे त्वं प्रजासंहारहेतुना 12250009c गच्छ संहर सर्वास् त्वं प्रजा मा च विचारय 12250010a एतद् एवम् अवश्यं हि भविता नैतद् अन्यथा 12250010c क्रियताम् अनवद्याङ्गि यथोक्तं मद्वचो ऽनघे 12250011 नारद उवाच 12250011a एवम् उक्ता महाबाहो मृत्युः परपुरंजय 12250011c न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी 12250012a पुनः पुनर् अथोक्ता सा गतसत्त्वेव भामिनी 12250012c तूष्णीम् आसीत् ततो देवो देवानाम् ईश्वरेश्वरः 12250013a प्रससाद किल ब्रह्मा स्वयम् एवात्मनात्मवान् 12250013c स्मयमानश् च लोकेशो लोकान् सर्वान् अवैक्षत 12250014a निवृत्तरोषे तस्मिंस् तु भगवत्य् अपराजिते 12250014c सा कन्यापजगामास्य समीपाद् इति नः श्रुतम् 12250015a अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा 12250015c त्वरमाणेव राजेन्द्र मृत्युर् धेनुकम् अभ्ययात् 12250016a सा तत्र परमं देवी तपो ऽचरत दुश्चरम् 12250016c समा ह्य् एकपदे तस्थौ दश पद्मानि पञ्च च 12250017a तां तथा कुर्वतीं तत्र तपः परमदुश्चरम् 12250017c पुनर् एव महातेजा ब्रह्मा वचनम् अब्रवीत् 12250018a कुरुष्व मे वचो मृत्यो तद् अनादृत्य सत्वरा 12250018c तथैवैकपदे तात पुनर् अन्यानि सप्त सा 12250019a तस्थौ पद्मानि षट् चैव पञ्च द्वे चैव मानद 12250019c भूयः पद्मायुतं तात मृगैः सह चचार सा 12250020a पुनर् गत्वा ततो राजन् मौनम् आतिष्ठद् उत्तमम् 12250020c अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव 12250021a ततो जगाम सा कन्या कौशिकीं भरतर्षभ 12250021c तत्र वायुजलाहारा चचार नियमं पुनः 12250022a ततो ययौ महाभागा गङ्गां मेरुं च केवलम् 12250022c तस्थौ दार्व् इव निश्चेष्टा भूतानां हितकाम्यया 12250023a ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे 12250023c तत्राङ्गुष्ठेन राजेन्द्र निखर्वम् अपरं ततः 12250023e तस्थौ पितामहं चैव तोषयाम् आस यत्नतः 12250024a ततस् ताम् अब्रवीत् तत्र लोकानां प्रभवाप्ययः 12250024c किम् इदं वर्तते पुत्रि क्रियतां तद् वचो मम 12250025a ततो ऽब्रवीत् पुनर् मृत्युर् भगवन्तं पितामहम् 12250025c न हरेयं प्रजा देव पुनस् त्वाहं प्रसादये 12250026a ताम् अधर्मभयत्रस्तां पुनर् एव च याचतीम् 12250026c तदाब्रवीद् देवदेवो निगृह्येदं वचस् ततः 12250027a अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे 12250027c मया ह्य् उक्तं मृषा भद्रे भविता नेह किं चन 12250028a धर्मः सनातनश् च त्वाम् इहैवानुप्रवेक्ष्यते 12250028c अहं च विबुधाश् चैव त्वद्धिते निरताः सदा 12250029a इमम् अन्यं च ते कामं ददामि मनसेप्सितम् 12250029c न त्वा दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः 12250030a पुरुषेषु च रूपेण पुरुषस् त्वं भविष्यसि 12250030c स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम् 12250031a सैवम् उक्ता महाराज कृताञ्जलिर् उवाच ह 12250031c पुनर् एव महात्मानं नेति देवेशम् अव्ययम् 12250032a ताम् अब्रवीत् तदा देवो मृत्यो संहर मानवान् 12250032c अधर्मस् ते न भविता तथा ध्यास्याम्य् अहं शुभे 12250033a यान् अश्रुबिन्दून् पतितान् अपश्यं; ये पाणिभ्यां धारितास् ते पुरस्तात् 12250033c ते व्याधयो मानवान् घोररूपाः; प्राप्ते काले पीडयिष्यन्ति मृत्यो 12250034a सर्वेषां त्वं प्राणिनाम् अन्तकाले; कामक्रोधौ सहितौ योजयेथाः 12250034c एवं धर्मस् त्वाम् उपैष्यत्य् अमेयो; न चाधर्मं लप्स्यसे तुल्यवृत्तिः 12250035a एवं धर्मं पालयिष्यस्य् अथोक्तं; न चात्मानं मज्जयिष्यस्य् अधर्मे 12250035c तस्मात् कामं रोचयाभ्यागतं त्वं; संयोज्याथो संहरस्वेह जन्तून् 12250036a सा वै तदा मृत्युसंज्ञापदेशाच्; छापाद् भीता बाढम् इत्य् अब्रवीत् तम् 12250036c अथो प्राणान् प्राणिनाम् अन्तकाले; कामक्रोधौ प्राप्य निर्मोह्य हन्ति 12250037a मृत्योर् ये ते व्याधयश् चाश्रुपाता; मनुष्याणां रुज्यते यैः शरीरम् 12250037c सर्वेषां वै प्राणिनां प्राणनान्ते; तस्माच् छोकं मा कृथा बुध्य बुद्ध्या 12250038a सर्वे देवाः प्राणिनां प्राणनान्ते; गत्वा वृत्ताः संनिवृत्तास् तथैव 12250038c एवं सर्वे मानवाः प्राणनान्ते; गत्वावृत्ता देववद् राजसिंह 12250039a वायुर् भीमो भीमनादो महौजाः; सर्वेषां च प्राणिनां प्राणभूतः 12250039c नानावृत्तिर् देहिनां देहभेदे; तस्माद् वायुर् देवदेवो विशिष्टः 12250040a सर्वे देवा मर्त्यसंज्ञाविशिष्टाः; सर्वे मर्त्या देवसंज्ञाविशिष्टाः 12250040c तस्मात् पुत्रं मा शुचो राजसिंह; पुत्रः स्वर्गं प्राप्य ते मोदते ह 12250041a एवं मृत्युर् देवसृष्टा प्रजानां; प्राप्ते काले संहरन्ती यथावत् 12250041c तस्याश् चैव व्याधयस् ते ऽश्रुपाताः; प्राप्ते काले संहरन्तीह जन्तून् 12251001 युधिष्ठिर उवाच 12251001a इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः 12251001c को ऽयं धर्मः कुतो धर्मस् तन् मे ब्रूहि पितामह 12251002a धर्मो न्व् अयम् इहार्थः किम् अमुत्रार्थो ऽपि वा भवेत् 12251002c उभयार्थो ऽपि वा धर्मस् तन् मे ब्रूहि पितामह 12251003 भीष्म उवाच 12251003a सदाचारः स्मृतिर् वेदास् त्रिविधं धर्मलक्षणम् 12251003c चतुर्थम् अर्थम् इत्य् आहुः कवयो धर्मलक्षणम् 12251004a अपि ह्य् उक्तानि कर्माणि व्यवस्यन्त्य् उत्तरावरे 12251004c लोकयात्रार्थम् एवेह धर्मस्य नियमः कृतः 12251004e उभयत्र सुखोदर्क इह चैव परत्र च 12251005a अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति 12251005c न च पापकृतः पापान् मुच्यन्ते के चिद् आपदि 12251006a अपापवादी भवति यदा भवति धर्मवित् 12251006c धर्मस्य निष्ठा स्वाचारस् तम् एवाश्रित्य भोत्स्यसे 12251007a यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः 12251007c रमते निर्हरन् स्तेनः परवित्तम् अराजके 12251008a यदास्य तद् धरन्त्य् अन्ये तदा राजानम् इच्छति 12251008c तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर् धनैः 12251009a अभीतः शुचिर् अभ्येति राजद्वारम् अशङ्कितः 12251009c न हि दुश्चरितं किं चिद् अन्तरात्मनि पश्यति 12251010a सत्यस्य वचनं साधु न सत्याद् विद्यते परम् 12251010c सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् 12251011a अपि पापकृतो रौद्राः सत्यं कृत्वा पृथक् पृथक् 12251011c अद्रोहम् अविसंवादं प्रवर्तन्ते तदाश्रयाः 12251011e ते चेन् मिथो ऽधृतिं कुर्युर् विनश्येयुर् असंशयम् 12251012a न हर्तव्यं परधनम् इति धर्मः सनातनः 12251012c मन्यन्ते बलवन्तस् तं दुर्बलैः संप्रवर्तितम् 12251012e यदा नियतिदौर्बल्यम् अथैषाम् एव रोचते 12251013a न ह्य् अत्यन्तं बलयुता भवन्ति सुखिनो ऽपि वा 12251013c तस्माद् अनार्जवे बुद्धिर् न कार्या ते कथं चन 12251014a असाधुभ्यो ऽस्य न भयं न चोरेभ्यो न राजतः 12251014c न किं चित् कस्य चित् कुर्वन् निर्भयः शुचिर् आवसेत् 12251015a सर्वतः शङ्कते स्तेनो मृगो ग्रामम् इवेयिवान् 12251015c बहुधाचरितं पापम् अन्यत्रैवानुपश्यति 12251016a मुदितः शुचिर् अभ्येति सर्वतो निर्भयः सदा 12251016c न हि दुश्चरितं किं चिद् आत्मनो ऽन्येषु पश्यति 12251017a दातव्यम् इत्य् अयं धर्म उक्तो भूतहिते रतैः 12251017c तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम् 12251018a यदा नियतिकार्पण्यम् अथैषाम् एव रोचते 12251018c न ह्य् अत्यन्तं धनवन्तो भवन्ति सुखिनो ऽपि वा 12251019a यद् अन्यैर् विहितं नेच्छेद् आत्मनः कर्म पूरुषः 12251019c न तत् परेषु कुर्वीत जानन्न् अप्रियम् आत्मनः 12251020a यो ऽन्यस्य स्याद् उपपतिः स कं किं वक्तुम् अर्हति 12251020c यद् अन्यस् तस्य तत् कुर्यान् न मृष्येद् इति मे मतिः 12251021a जीवितुं यः स्वयं चेच्छेत् कथं सो ऽन्यं प्रघातयेत् 12251021c यद् यद् आत्मन इच्छेत तत् परस्यापि चिन्तयेत् 12251022a अतिरिक्तैः संविभजेद् भोगैर् अन्यान् अकिंचनान् 12251022c एतस्मात् कारणाद् धात्रा कुसीदं संप्रवर्तितम् 12251023a यस्मिंस् तु देवाः समये संतिष्ठेरंस् तथा भवेत् 12251023c अथ चेल् लाभसमये स्थितिर् धर्मे ऽपि शोभना 12251024a सर्वं प्रियाभ्युपगतं धर्मम् आहुर् मनीषिणः 12251024c पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर 12251025a लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा 12251025c सूक्ष्मधर्मार्थनियतं सतां चरितम् उत्तमम् 12251026a धर्मलक्षणम् आख्यातम् एतत् ते कुरुसत्तम 12251026c तस्माद् अनार्जवे बुद्धिर् न कार्या ते कथं चन 12252001 युधिष्ठिर उवाच 12252001a सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम् 12252001c प्रतिभा त्व् अस्ति मे का चित् तां ब्रूयाम् अनुमानतः 12252002a भूयांसो हृदये ये मे प्रश्नास् ते व्याहृतास् त्वया 12252002c इमम् अन्यं प्रवक्ष्यामि न राजन् विग्रहाद् इव 12252003a इमानि हि प्रापयन्ति सृजन्त्य् उत्तारयन्ति च 12252003c न धर्मः परिपाठेन शक्यो भारत वेदितुम् 12252004a अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः 12252004c आपदस् तु कथं शक्याः परिपाठेन वेदितुम् 12252005a सदाचारो मतो धर्मः सन्तस् त्व् आचारलक्षणाः 12252005c साध्यासाध्यं कथं शक्यं सदाचारो ह्य् अलक्षणम् 12252006a दृश्यते धर्मरूपेण अधर्मं प्राकृतश् चरन् 12252006c धर्मं चाधर्मरूपेण कश् चिद् अप्राकृतश् चरन् 12252007a पुनर् अस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः 12252007c वेदवादाश् चानुयुगं ह्रसन्तीति ह नः श्रुतम् 12252008a अन्ये कृतयुगे धर्मास् त्रेतायां द्वापरे ऽपरे 12252008c अन्ये कलियुगे धर्मा यथाशक्तिकृता इव 12252009a आम्नायवचनं सत्यम् इत्य् अयं लोकसंग्रहः 12252009c आम्नायेभ्यः परं वेदाः प्रसृता विश्वतोमुखाः 12252010a ते चेत् सर्वे प्रमाणं वै प्रमाणं तन् न विद्यते 12252010c प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः 12252011a धर्मस्य ह्रियमाणस्य बलवद्भिर् दुरात्मभिः 12252011c या या विक्रियते संस्था ततः सापि प्रणश्यति 12252012a विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा 12252012c अणीयान् क्षुरधाराया गरीयान् पर्वताद् अपि 12252013a गन्धर्वनगराकारः प्रथमं संप्रदृश्यते 12252013c अन्वीक्ष्यमाणः कविभिः पुनर् गच्छत्य् अदर्शनम् 12252014a निपानानीव गोभ्याशे क्षेत्रे कुल्येव भारत 12252014c स्मृतो ऽपि शाश्वतो धर्मो विप्रहीणो न दृश्यते 12252015a कामाद् अन्ये क्षयाद् अन्ये कारणैर् अपरैस् तथा 12252015c असन्तो हि वृथाचारं भजन्ते बहवो ऽपरे 12252016a धर्मो भवति स क्षिप्रं विलीनस् त्व् एव साधुषु 12252016c अन्ये तान् आहुर् उन्मत्तान् अपि चावहसन्त्य् उत 12252017a महाजना ह्य् उपावृत्ता राजधर्मं समाश्रिताः 12252017c न हि सर्वहितः कश् चिद् आचारः संप्रदृश्यते 12252018a तेनैवान्यः प्रभवति सो ऽपरं बाधते पुनः 12252018c दृश्यते चैव स पुनस् तुल्यरूपो यदृच्छया 12252019a येनैवान्यः प्रभवति सो ऽपरान् अपि बाधते 12252019c आचाराणाम् अनैकाग्र्यं सर्वेषाम् एव लक्षयेत् 12252020a चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः 12252020c तेनाचारेण पूर्वेण संस्था भवति शाश्वती 12253001 भीष्म उवाच 12253001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12253001c तुलाधारस्य वाक्यानि धर्मे जाजलिना सह 12253002a वने वनचरः कश् चिज् जाजलिर् नाम वै द्विजः 12253002c सागरोद्देशम् आगम्य तपस् तेपे महातपाः 12253003a नियतो नियताहारश् चीराजिनजटाधरः 12253003c मलपङ्कधरो धीमान् बहून् वर्षगणान् मुनिः 12253004a स कदा चिन् महातेजा जलवासो महीपते 12253004c चचार लोकान् विप्रर्षिः प्रेक्षमाणो मनोजवः 12253005a स चिन्तयाम् आस मुनिर् जलमध्ये कदा चन 12253005c विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम् 12253006a न मया सदृशो ऽस्तीह लोके स्थावरजङ्गमे 12253006c अप्सु वैहायसं गच्छेन् मया यो ऽन्यः सहेति वै 12253007a स दृश्यमानो रक्षोभिर् जलमध्ये ऽवदत् ततः 12253007c अब्रुवंश् च पिशाचास् तं नैवं त्वं वक्तुम् अर्हसि 12253008a तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः 12253008c सो ऽप्य् एवं नार्हते वक्तुं यथा त्वं द्विजसत्तम 12253009a इत्य् उक्तो जाजलिर् भूतैः प्रत्युवाच महातपाः 12253009c पश्येयं तम् अहं प्राज्ञं तुलाधारं यशस्विनम् 12253010a इति ब्रुवाणं तम् ऋषिं रक्षांस्य् उद्धृत्य सागरात् 12253010c अब्रुवन् गच्छ पन्थानम् आस्थायेमं द्विजोत्तम 12253011a इत्य् उक्तो जाजलिर् भूतैर् जगाम विमनास् तदा 12253011c वाराणस्यां तुलाधारं समासाद्याब्रवीद् वचः 12253012 युधिष्ठिर उवाच 12253012a किं कृतं सुकृतं कर्म तात जाजलिना पुरा 12253012c येन सिद्धिं परां प्राप्तस् तन् नो व्याख्यातुम् अर्हसि 12253013 भीष्म उवाच 12253013a अतीव तपसा युक्तो घोरेण स बभूव ह 12253013c नद्युपस्पर्शनरतः सायं प्रातर् महातपाः 12253014a अग्नीन् परिचरन् सम्यक् स्वाध्यायपरमो द्विजः 12253014c वानप्रस्थविधानज्ञो जाजलिर् ज्वलितः श्रिया 12253015a सत्ये तपसि तिष्ठन् स न च धर्मम् अवैक्षत 12253015c वर्षास्व् आकाशशायी स हेमन्ते जलसंश्रयः 12253016a वातातपसहो ग्रीष्मे न च धर्मम् अविन्दत 12253016c दुःखशय्याश् च विविधा भूमौ च परिवर्तनम् 12253017a ततः कदा चित् स मुनिर् वर्षास्व् आकाशम् आस्थितः 12253017c अन्तरिक्षाज् जलं मूर्ध्ना प्रत्यगृह्णान् मुहुर् मुहुः 12253018a अथ तस्य जटाः क्लिन्ना बभूवुर् ग्रथिताः प्रभो 12253018c अरण्यगमनान् नित्यं मलिनो मलसंयुताः 12253019a स कदा चिन् निराहारो वायुभक्षो महातपाः 12253019c तस्थौ काष्ठवद् अव्यग्रो न चचाल च कर्हि चित् 12253020a तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत 12253020c कुलिङ्गशकुनौ राजन् नीडं शिरसि चक्रतुः 12253021a स तौ दयावान् विप्रर्षिर् उपप्रैक्षत दम्पती 12253021c कुर्वाणं नीडकं तत्र जटासु तृणतन्तुभिः 12253022a यदा स न चलत्य् एव स्थाणुभूतो महातपाः 12253022c ततस् तौ परिविश्वस्तौ सुखं तत्रोषतुस् तदा 12253023a अतीतास्व् अथ वर्षासु शरत्काल उपस्थिते 12253023c प्राजापत्येन विधिना विश्वासात् काममोहितौ 12253024a तत्रापातयतां राजञ् शिरस्य् अण्डानि खेचरौ 12253024c तान्य् अबुध्यत तेजस्वी स विप्रः संशितव्रतः 12253025a बुद्ध्वा च स महातेजा न चचालैव जाजलिः 12253025c धर्मे धृतमना नित्यं नाधर्मं स त्व् अरोचयत् 12253026a अहन्य् अहनि चागम्य ततस् तौ तस्य मूर्धनि 12253026c आश्वासितौ वै वसतः संप्रहृष्टौ तदा विभो 12253027a अण्डेभ्यस् त्व् अथ पुष्टेभ्यः प्रजायन्त शकुन्तकाः 12253027c व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः 12253028a स रक्षमाणस् त्व् अण्डानि कुलिङ्गानां यतव्रतः 12253028c तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः 12253029a ततस् तु कालसमये बभूवुस् ते ऽथ पक्षिणः 12253029c बुबुधे तांश् च स मुनिर् जातपक्षाञ् शकुन्तकान् 12253030a ततः कदा चित् तांस् तत्र पश्यन् पक्षीन् यतव्रतः 12253030c बभूव परमप्रीतस् तदा मतिमतां वरः 12253031a तथा तान् अभिसंवृद्धान् दृष्ट्वा चाप्नुवतां मुदम् 12253031c शकुनौ निर्भयौ तत्र ऊषतुश् चात्मजैः सह 12253032a जातपक्षांश् च सो ऽपश्यद् उड्डीनान् पुनरागतान् 12253032c सायं सायं द्विजान् विप्रो न चाकम्पत जाजलिः 12253033a कदा चित् पुनर् अभ्येत्य पुनर् गच्छन्ति संततम् 12253033c त्यक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः 12253034a अथ ते दिवसं चारीं गत्वा सायं पुनर् नृप 12253034c उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः 12253035a कदा चिद् दिवसान् पञ्च समुत्पत्य विहंगमाः 12253035c षष्ठे ऽहनि समाजग्मुर् न चाकम्पत जाजलिः 12253036a क्रमेण च पुनः सर्वे दिवसानि बहून्य् अपि 12253036c नोपावर्तन्त शकुना जातप्राणाः स्म ते यदा 12253037a कदा चिन् मासमात्रेण समुत्पत्य विहंगमाः 12253037c नैवागच्छंस् ततो राजन् प्रातिष्ठत स जाजलिः 12253038a ततस् तेषु प्रलीनेषु जाजलिर् जातविस्मयः 12253038c सिद्धो ऽस्मीति मतिं चक्रे ततस् तं मान आविशत् 12253039a स तथा निर्गतान् दृष्ट्वा शकुन्तान् नियतव्रतः 12253039c संभावितात्मा संभाव्य भृशं प्रीतस् तदाभवन् 12253040a स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम् 12253040c उदयन्तम् अथादित्यम् अभ्यगच्छन् महातपाः 12253041a संभाव्य चटकान् मूर्ध्नि जाजलिर् जपतां वरः 12253041c आस्फोटयत् तदाकाशे धर्मः प्राप्तो मयेति वै 12253042a अथान्तरिक्षे वाग् आसीत् तां स शुश्राव जाजलिः 12253042c धर्मेण न समस् त्वं वै तुलाधारस्य जाजले 12253043a वाराणस्यां महाप्राज्ञस् तुलाधारः प्रतिष्ठितः 12253043c सो ऽप्य् एवं नार्हते वक्तुं यथा त्वं भाषसे द्विज 12253044a सो ऽमर्षवशम् आपन्नस् तुलाधारदिदृक्षया 12253044c पृथिवीम् अचरद् राजन् यत्रसायंगृहो मुनिः 12253045a कालेन महतागच्छत् स तु वाराणसीं पुरीम् 12253045c विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः 12253046a सो ऽपि दृष्ट्वैव तं विप्रम् आयान्तं भाण्डजीवनः 12253046c समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत् 12253047 तुलाधार उवाच 12253047a आयान् एवासि विदितो मम ब्रह्मन् न संशयः 12253047c ब्रवीमि यत् तु वचनं तच् छृणुष्व द्विजोत्तम 12253048a सागरानूपम् आश्रित्य तपस् तप्तं त्वया महत् 12253048c न च धर्मस्य संज्ञां त्वं पुरा वेत्थ कथं चन 12253049a ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः 12253049c क्षिप्रं शिरस्य् अजायन्त ते च संभावितास् त्वया 12253050a जातपक्षा यदा ते च गताश् चारीम् इतस् ततः 12253050c मन्यमानस् ततो धर्मं चटकप्रभवं द्विज 12253050e खे वाचं त्वम् अथाश्रौषीर् मां प्रति द्विजसत्तम 12253051a अमर्षवशम् आपन्नस् ततः प्राप्तो भवान् इह 12253051c करवाणि प्रियं किं ते तद् ब्रूहि द्विजसत्तम 12254001 भीष्म उवाच 12254001a इत्य् उक्तः स तदा तेन तुलाधारेण धीमता 12254001c प्रोवाच वचनं धीमाञ् जाजलिर् जपतां वरः 12254002a विक्रीणानः सर्वरसान् सर्वगन्धांश् च वाणिज 12254002c वनस्पतीन् ओषधीश् च तेषां मूलफलानि च 12254003a अध्यगा नैष्ठिकीं बुद्धिं कुतस् त्वाम् इदम् आगतम् 12254003c एतद् आचक्ष्व मे सर्वं निखिलेन महामते 12254004a एवम् उक्तस् तुलाधारो ब्राह्मणेन यशस्विना 12254004c उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित् 12254004e जाजलिं कष्टतपसं ज्ञानतृप्तस् तदा नृप 12254005a वेदाहं जाजले धर्मं सरहस्यं सनातनम् 12254005c सर्वभूतहितं मैत्रं पुराणं यं जना विदुः 12254006a अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः 12254006c या वृत्तिः स परो धर्मस् तेन जीवामि जाजले 12254007a परिच्छिन्नैः काष्ठतृणैर् मयेदं शरणं कृतम् 12254007c अलक्तं पद्मकं तुङ्गं गन्धांश् चोच्चावचांस् तथा 12254008a रसांश् च तांस् तान् विप्रर्षे मद्यवर्जान् अहं बहून् 12254008c क्रीत्वा वै प्रतिविक्रीणे परहस्ताद् अमायया 12254009a सर्वेषां यः सुहृन् नित्यं सर्वेषां च हिते रतः 12254009c कर्मणा मनसा वाचा स धर्मं वेद जाजले 12254010a नाहं परेषां कर्माणि प्रशंसामि शपामि वा 12254010c आकाशस्येव विप्रर्षे पश्य&l लोकस्य चित्रताम् 12254011a नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये 12254011c समो ऽस्मि सर्वभूतेषु पश्य मे जाजले व्रतम् 12254012a इष्टानिष्टविमुक्तस्य प्रीतिरागबहिष्कृतः 12254012c तुला मे सर्वभूतेषु समा तिष्ठति जाजले 12254013a इति मां त्वं विजानीहि सर्वलोकस्य जाजले 12254013c समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम् 12254014a यथान्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा 12254014c देवैर् अपिहितद्वाराः सोपमा पश्यतो मम 12254015a यथा वृद्धातुरकृशा निःस्पृहा विषयान् प्रति 12254015c तथार्थकामभोगेषु ममापि विगता स्पृहा 12254016a यदा चायं न बिभेति यदा चास्मान् न बिभ्यति 12254016c यदा नेच्छति न द्वेष्टि तदा सिध्यति वै द्विजः 12254017a यदा न कुरुते भावं सर्वभूतेषु पापकम् 12254017c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12254018a न भूतो न भविष्यश् च न च धर्मो ऽस्ति कश् चन 12254018c यो ऽभयः सर्वभूतानां स प्राप्नोत्य् अभयं पदम् 12254019a यस्माद् उद्विजते लोकः सर्वो मृत्युमुखाद् इव 12254019c वाक्क्रूराद् दण्डपारुष्यात् स प्राप्नोति महद् भयम् 12254020a यथावद् वर्तमानानां वृद्धानां पुत्रपौत्रिणाम् 12254020c अनुवर्तामहे वृत्तम् अहिंस्राणां महात्मनाम् 12254021a प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः 12254021c तेन वैद्यस् तपस्वी वा बलवान् वा विमोह्यते 12254022a आचाराज् जाजले प्राज्ञः क्षिप्रं धर्मम् अवाप्नुयात् 12254022c एवं यः साधुभिर् दान्तश् चरेद् अद्रोहचेतसा 12254023a नद्यां यथा चेह काष्ठम् उह्यमानं यदृच्छया 12254023c यदृच्छयैव काष्ठेन संधिं गच्छेत केन चित् 12254024a तत्रापराणि दारूणि संसृज्यन्ते ततस् ततः 12254024c तृणकाष्ठकरीषाणि कदा चिन्न् असमीक्षया 12254024e एवम् एवायम् आचारः प्रादुर्भूतो यतस् ततः 12254025a यस्मान् नोद्विजते भूतं जातु किं चित् कथं चन 12254025c अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने 12254026a यस्माद् उद्विजते विद्वन् सर्वलोको वृकाद् इव 12254026c क्रोशतस् तीरम् आसाद्य यथा सर्वे जलेचराः 12254027a सहायवान् द्रव्यवान् यः सुभगो ऽन्यो ऽपरस् तथा 12254027c ततस् तान् एव कवयः शास्त्रेषु प्रवदन्त्य् उत 12254027e कीर्त्यर्थम् अल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः 12254028a तपोभिर् यज्ञदानैश् च वाक्यैः प्रज्ञाश्रितैस् तथा 12254028c प्राप्नोत्य् अभयदानस्य यद् यत् फलम् इहाश्नुते 12254029a लोके यः सर्वभूतेभ्यो ददात्य् अभयदक्षिणाम् 12254029c स सर्वयज्ञैर् ईजानः प्राप्नोत्य् अभयदक्षिणाम् 12254029e न भूतानाम् अहिंसाया ज्यायान् धर्मो ऽस्ति कश् चन 12254030a यस्मान् नोद्विजते भूतं जातु किं चित् कथं चन 12254030c सो ऽभयं सर्वभूतेभ्यः संप्राप्नोति महामुने 12254031a यस्माद् उद्विजते लोकः सर्पाद् वेश्मगताद् इव 12254031c न स धर्मम् अवाप्नोति इह लोके परत्र च 12254032a सर्वभूतात्मभूतस्य सम्यग् भूतानि पश्यतः 12254032c देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 12254033a दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम् 12254033c ब्रवीमि ते सत्यम् इदं श्रद्दधस्व च जाजले 12254034a स एव सुभगो भूत्वा पुनर् भवति दुर्भगः 12254034c व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा 12254035a अकारणो हि नेहास्ति धर्मः सूक्ष्मो ऽपि जाजले 12254035c भूतभव्यार्थम् एवेह धर्मप्रवचनं कृतम् 12254036a सूक्ष्मत्वान् न स विज्ञातुं शक्यते बहुनिह्नवः 12254036c उपलभ्यान्तरा चान्यान् आचारान् अवबुध्यते 12254037a ये च छिन्दन्ति वृषणान् ये च भिन्दन्ति नस्तकान् 12254037c वहन्ति महतो भारान् बध्नन्ति दमयन्ति च 12254038a हत्वा सत्त्वानि खादन्ति तान् कथं न विगर्हसे 12254038c मानुषा मानुषान् एव दासभोगेन भुञ्जते 12254039a वधबन्धविरोधेन कारयन्ति दिवानिशम् 12254039c आत्मना चापि जानासि यद् दुःखं वधताडने 12254040a पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम् 12254040c आदित्यश् चन्द्रमा वायुर् ब्रह्मा प्राणः क्रतुर् यमः 12254041a तानि जीवानि विक्रीय का मृतेषु विचारणा 12254041c का तैले का घृते ब्रह्मन् मधुन्य् अप्स्व् औषधेषु वा 12254042a अदंशमशके देशे सुखं संवर्धितान् पशून् 12254042c तांश् च मातुः प्रियाञ् जानन्न् आक्रम्य बहुधा नराः 12254042e बहुदंशकुशान् देशान् नयन्ति बहुकर्दमान् 12254043a वाहसंपीडिता धुर्याः सीदन्त्य् अविधिनापरे 12254043c न मन्ये भ्रूणहत्यापि विशिष्टा तेन कर्मणा 12254044a कृषिं साध्व् इति मन्यन्ते सा च वृत्तिः सुदारुणा 12254044c भूमिं भूमिशयांश् चैव हन्ति काष्ठम् अयोमुखम् 12254044e तथैवानडुहो युक्तान् समवेक्षस्व जाजले 12254045a अघ्न्या इति गवां नाम क एनान् हन्तुम् अर्हति 12254045c महच् चकाराकुशलं पृषध्रो गालभन्न् इव 12254046a ऋषयो यतयो ह्य् एतन् नहुषे प्रत्यवेदयन् 12254046c गां मातरं चाप्य् अवधीर् वृषभं च प्रजापतिम् 12254046e अकार्यं नहुषाकार्षीर् लप्स्यामस् त्वत्कृते भयम् 12254047a शतं चैकं च रोगाणां सर्वभूतेष्व् अपातयन् 12254047c ऋषयस् ते महाभागाः प्रजास्व् एव हि जाजले 12254047e भ्रूणहं नहुषं त्व् आहुर् न ते होष्यामहे हविः 12254048a इत्य् उक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः 12254048c ऋषयो यतयः शान्तास् तरसा प्रत्यवेदयन् 12254049a ईदृशान् अशिवान् घोरान् आचारान् इह जाजले 12254049c केवलाचरितत्वात् तु निपुणान् नावबुध्यसे 12254050a कारणाद् धर्मम् अन्विच्छेन् न लोकचरितं चरेत् 12254050c यो हन्याद् यश् च मां स्तौति तत्रापि शृणु जाजले 12254051a समौ ताव् अपि मे स्यातां न हि मे स्तः प्रियाप्रिये 12254051c एतद् ईदृशकं धर्मं प्रशंसन्ति मनीषिणः 12254052a उपपत्त्या हि संपन्नो यतिभिश् चैव सेव्यते 12254052c सततं धर्मशीलैश् च नैपुण्येनोपलक्षितः 12255001 जाजलिर् उवाच 12255001a यथा प्रवर्तितो धर्मस् तुलां धारयता त्वया 12255001c स्वर्गद्वारं च वृत्तिं च भूतानाम् अवरोत्स्यते 12255002a कृष्या ह्य् अन्नं प्रभवति ततस् त्वम् अपि जीवसि 12255002c पशुभिश् चौषधीभिश् च मर्त्या जीवन्ति वाणिज 12255003a यतो यज्ञः प्रभवति नास्तिक्यम् api jalpasi 12255003c na hi varted अयं लोको वार्ताम् उत्सृज्य केवलम् 12255004 तुलाधार उवाच 12255004a वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः 12255004c न च यज्ञं विनिन्दामि यज्ञवित् तु सुदुर्लभः 12255005a नमो ब्राह्मणयज्ञाय ये च यज्ञविदो जनाः 12255005c स्वयज्ञं ब्राह्मणा हित्वा क्षात्रं यज्ञम् इहास्थिताः 12255006a लुब्धैर् वित्तपरैर् ब्रह्मन् नास्तिकैः संप्रवर्तितम् 12255006c वेदवादान् अविज्ञाय सत्याभासम् इवानृतम् 12255007a इदं देयम् इदं देयम् इति नान्तं चिकीर्षति 12255007c अतः स्तैन्यं प्रभवति विकर्माणि च जाजले 12255007e तद् एव सुकृतं हव्यं येन तुष्यन्ति देवताः 12255008a नमस्कारेण हविषा स्वाध्यायैर् औषधैस् तथा 12255008c पूजा स्याद् देवतानां हि यथा शास्त्रनिदर्शनम् 12255009a इष्टापूर्ताद् असाधूनां विषमा जायते प्रजा 12255009c लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः 12255010a यजमानो यथात्मानम् ऋत्विजश् च तथा प्रजाः 12255010c यज्ञात् प्रजा प्रभवति नभसो ऽम्भ इवामलम् 12255011a अग्नौ प्रास्ताहुतिर् ब्रह्मन्न् आदित्यम् उपतिष्ठति 12255011c आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः 12255012a तस्मात् स्वनुष्ठितात् पूर्वे सर्वान् कामांश् च लेभिरे 12255012c अकृष्टपच्या पृथिवी आशीर्भिर् वीरुधो ऽभवन् 12255012e न ते यज्ञेष्व् आत्मसु वा फलं पश्यन्ति किं चन 12255013a शङ्कमानाः फलं यज्ञे ये यजेरन् कथं चन 12255013c जायन्ते ऽसाधवो धूर्ता लुब्धा वित्तप्रयोजनाः 12255014a स स्म पापकृतां लोकान् गच्छेद् अशुभकर्मणा 12255014c प्रमाणम् अप्रमाणेन यः कुर्याद् अशुभं नरः 12255014e पापात्मा सो ऽकृतप्रज्ञः सदैवेह द्विजोत्तम 12255015a कर्तव्यम् इति कर्तव्यं वेत्ति यो ब्राह्मणोभयम् 12255015c ब्रह्मैव वर्तते लोके नैति कर्तव्यतां पुनः 12255016a विगुणं च पुनः कर्म ज्याय इत्य् अनुशुश्रुम 12255016c सर्वभूतोपघातश् च फलभावे च संयमः 12255017a सत्ययज्ञा दमयज्ञा अलुब्धाश् चात्मतृप्तयः 12255017c उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः 12255018a क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः 12255018c ब्राह्मं वेदम् अधीयन्तस् तोषयन्त्य् अमरान् अपि 12255019a अखिलं दैवतं सर्वं ब्रह्म ब्राह्मणसंश्रितम् 12255019c तृप्यन्ति तृप्यतो देवास् तृप्तास् तृप्तस्य जाजले 12255020a यथा सर्वरसैस् तृप्तो नाभिनन्दति किं चन 12255020c तथा प्रज्ञानतृप्तस्य नित्यं तृप्तिः सुखोदया 12255021a धर्मारामा धर्मसुखाः कृत्स्नव्यवसितास् तथा 12255021c अस्ति नस् तत्त्वतो भूय इति प्रज्ञागवेषिणः 12255022a ज्ञानविज्ञानिनः के चित् परं पारं तितीर्षवः 12255022c अतीव तत् सदा पुण्यं पुण्याभिजनसंहितम् 12255023a यत्र गत्वा न शोचन्ति न च्यवन्ति व्यथन्ति च 12255023c ते तु तद् ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्त्विकाः 12255024a नैव ते स्वर्गम् इच्छन्ति न यजन्ति यशोधनैः 12255024c सतां वर्त्मानुवर्तन्ते यथाबलम् अहिंसया 12255025a वनस्पतीन् ओषधीश् च फलमूलं च ते विदुः 12255025c न चैतान् ऋत्विजो लुब्धा याजयन्ति धनार्थिनः 12255026a स्वम् एव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर् द्विजाः 12255026c परिनिष्ठितकर्माणः प्रजानुग्रहकाम्यया 12255027a प्रापयेयुः प्रजाः स्वर्गं स्वधर्मचरणेन वै 12255027c इति मे वर्तते बुद्धिः समा सर्वत्र जाजले 12255028a प्रयुञ्जते यानि यज्ञे सदा प्राज्ञा द्विजर्षभ 12255028c तेन ते देवयानेन पथा यान्ति महामुने 12255029a आवृत्तिस् तत्र चैकस्य नास्त्य् आवृत्तिर् मनीषिणाम् 12255029c उभौ तौ देवयानेन गच्छतो जाजले पथा 12255030a स्वयं चैषाम् अनडुहो युज्यन्ति च वहन्ति च 12255030c स्वयम् उस्राश् च दुह्यन्ते मनःसंकल्पसिद्धिभिः 12255031a स्वयं यूपान् उपादाय यजन्ते स्वाप्तदक्षिणैः 12255031c यस् तथाभावितात्मा स्यात् स गाम् आलब्धुम् अर्हति 12255032a ओषधीभिस् तथा ब्रह्मन् यजेरंस् ते नतादृशाः 12255032c बुद्धित्यागं पुरस्कृत्य तादृशं प्रब्रवीमि ते 12255033a निराशिषम् अनारम्भं निर्नमस्कारम् अस्तुतिम् 12255033c अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः 12255034a नाश्रावयन् न च यजन् न ददद् ब्राह्मणेषु च 12255034c ग्राम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले 12255034e इदं तु दैवतं कृत्वा यथा यज्ञम् अवाप्नुयात् 12255035 जाजलिर् उवाच 12255035a न वै मुनीनां शृणुमः स्म तत्त्वं; पृच्छामि त्वा वाणिज कष्टम् एतत् 12255035c पूर्वे पूर्वे चास्य नावेक्षमाणा; नातः परं तम् ऋषयः स्थापयन्ति 12255036a अस्मिन्न् एवात्मतीर्थे न पशवः प्राप्नुयुः सुखम् 12255036c अथ स्वकर्मणा केन वाणिज प्राप्नुयात् सुखम् 12255036e शंस मे तन् महाप्राज्ञ भृशं वै श्रद्दधामि ते 12255037 तुलाधार उवाच 12255037a उत यज्ञा उतायज्ञा मखं नार्हन्ति ते क्व चित् 12255037c आज्येन पयसा दध्ना पूर्णाहुत्या विशेषतः 12255037e वालैः शृङ्गेण पादेन संभवत्य् एव गौर् मखम् 12255038a पत्नीं चानेन विधिना प्रकरोति नियोजयन् 12255038c पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते 12255039a सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः 12255039c जाजले तीर्थम् आत्मैव मा स्म देशातिथिर् भव 12255040a एतान् ईदृशकान् धर्मान् आचरन्न् इह जाजले 12255040c कारणैर् धर्मम् अन्विच्छन् न लोकान् आप्नुते शुभान् 12255041 भीष्म उवाच 12255041a एतान् ईदृशकान् धर्मांस् तुलाधारः प्रशंसति 12255041c उपपत्त्या हि संपन्नान् नित्यं सद्भिर् निषेवितान् 12256001 तुलाधार उवाच 12256001a सद्भिर् वा यदि वासद्भिर् अयं पन्थाः समाश्रितः 12256001c प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद् यथा 12256002a एते शकुन्ता बहवः समन्ताद् विचरन्ति हि 12256002c तवोत्तमाङ्गे संभूताः श्येनाश् चान्याश् च जातयः 12256003a आह्वयैनान् महाब्रह्मन् विशमानांस् ततस् ततः 12256003c पश्येमान् हस्तपादेषु श्लिष्टान् देहे च सर्वशः 12256004a संभावयन्ति पितरं त्वया संभाविताः खगाः 12256004c असंशयं पिता च त्वं पुत्रान् आह्वय जाजले 12256005 भीष्म उवाच 12256005a ततो जाजलिना तेन समाहूताः पतत्रिणः 12256005c वाचम् उच्चारयन् दिव्यां धर्मस्य वचनात् किल 12256006a अहिंसादिकृतं कर्म इह चैव परत्र च 12256006c स्पर्धा निहन्ति वै ब्रह्मन् साहता हन्ति तं नरम् 12256007a श्रद्धावृद्धं वाङ्मनसी न यज्ञस् त्रातुम् अर्हति 12256007c अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः 12256008a शुचेर् अश्रद्दधानस्य श्रद्दधानस्य चाशुचेः 12256008c देवाश् चित्तम् अमन्यन्त सदृशं यज्ञकर्मणि 12256009a श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः 12256009c मीमांसित्वोभयं देवाः समम् अन्नम् अकल्पयन् 12256010a प्रजापतिस् तान् उवाच विषमं कृतम् इत्य् उत 12256010c श्रद्धापूतं वदान्यस्य हतम् अश्रद्धयेतरत् 12256010e भोज्यम् अन्नं वदान्यस्य कदर्यस्य न वार्धुषेः 12256011a अश्रद्दधान एवैको देवानां नार्हते हविः 12256011c तस्यैवान्नं न भोक्तव्यम् इति धर्मविदो विदुः 12256012a अश्रद्धा परमं पापं श्रद्धा पापप्रमोचनी 12256012c जहाति पापं श्रद्धावान् सर्पो जीर्णाम् इव त्वचम् 12256013a ज्यायसी या पवित्राणां निवृत्तिः श्रद्धया सह 12256013c निवृत्तशीलदोषो यः श्रद्धावान् पूत एव सः 12256014a किं तस्य तपसा कार्यं किं वृत्तेन किम् आत्मना 12256014c श्रद्धामयो ऽयं पुरुषो यो यच्छ्रद्धः स एव सः 12256015a इति धर्मः समाख्यातः सद्भिर् धर्मार्थदर्शिभिः 12256015c वयं जिज्ञासमानास् त्वा संप्राप्ता धर्मदर्शनात् 12256016a स्पर्धां जहि महाप्राज्ञ ततः प्राप्स्यसि यत् परम् 12256016c श्रद्धावाञ् श्रद्दधानश् च धर्मांश् चैवेह वाणिजः 12256016e स्ववर्त्मनि स्थितश् चैव गरीयान् एष जाजले 12256017a एवं बहुमतार्थं च तुलाधारेण भाषितम् 12256017c सम्यक् चैवम् उपालब्धो धर्मश् चोक्तः सनातनः 12256018a तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि स द्विजः 12256018c तुलाधारस्य कौन्तेय शान्तिम् एवान्वपद्यत 12256019a ततो ऽचिरेण कालेन तुलाधारः स एव च 12256019c दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम् 12256019e स्वं स्वं स्थानम् उपागम्य स्वकर्मफलनिर्जितम् 12256020a समानां श्रद्दधानानां संयतानां सुचेतसाम् 12256020c कुर्वतां यज्ञ इत्य् एव न यज्ञो जातु नेष्यते 12256021a श्रद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप 12256021c सावित्री प्रसवित्री च जीवविश्वासिनी तथा 12256022a वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च भारत 12256022c यथौपम्योपदेशेन किं भूयः श्रोतुम् इच्छसि 12257001 भीष्म उवाच 12257001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12257001c प्रजानाम् अनुकम्पार्थं गीतं राज्ञा विचख्नुना 12257002a छिन्नस्थूणं वृषं दृष्ट्वा विरावं च गवां भृशम् 12257002c गोग्रहे यज्ञवाटस्य प्रेक्षमाणः स पार्थिवः 12257003a स्वस्ति गोभ्यो ऽस्तु लोकेषु ततो निर्वचनं कृतम् 12257003c हिंसायां हि प्रवृत्तायाम् आशीर् एषानुकल्पिता 12257004a अव्यवस्थितमर्यादैर् विमूढैर् नास्तिकैर् नरैः 12257004c संशयात्मभिर् अव्यक्तैर् हिंसा समनुकीर्तिता 12257005a सर्वकर्मस्व् अहिंसा हि धर्मात्मा मनुर् अब्रवीत् 12257005c कामरागाद् विहिंसन्ति बहिर्वेद्यां पशून् नराः 12257006a तस्मात् प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता 12257006c अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता 12257007a उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः 12257007c आचार इत्य् अनाचाराः कृपणाः फलहेतवः 12257008a यदि यज्ञांश् च वृक्षांश् च यूपांश् चोद्दिश्य मानवाः 12257008c वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते 12257009a मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् 12257009c धूर्तैः प्रवर्तितं ह्य् एतन् नैतद् वेदेषु कल्पितम् 12257010a कामान् मोहाच् च लोभाच् च लौल्यम् एतत् प्रवर्तितम् 12257010c विष्णुम् एवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः 12257010e पायसैः सुमनोभिश् च तस्यापि यजनं स्मृतम् 12257011a यज्ञियाश् चैव ये वृक्षा वेदेषु परिकल्पिताः 12257011c यच् चापि किं चित् कर्तव्यम् अन्यच् चोक्षैः सुसंस्कृतम् 12257011e महासत्त्वैः शुद्धभावैः सर्वं देवार्हम् एव तत् 12257012 युधिष्ठिर उवाच 12257012a शरीरम् आपदश् चापि विवदन्त्य् अविहिंसतः 12257012c कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति 12257013 भीष्म उवाच 12257013a यथा शरीरं न ग्लायेन् नेयान् मृत्युवशं यथा 12257013c तथा कर्मसु वर्तेत समर्थो धर्मम् आचरेत् 12258001 युधिष्ठिर उवाच 12258001a कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा 12258001c सर्वथा कार्यदुर्गे ऽस्मिन् भवान् नः परमो गुरुः 12258002 भीष्म उवाच 12258002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12258002c चिरकारेस् तु यत् पूर्वं वृत्तम् आङ्गिरसे कुले 12258003a चिरकारिक भद्रं ते भद्रं ते चिरकारिक 12258003c चिरकारी हि मेधावी नापराध्यति कर्मसु 12258004a चिरकारी महाप्राज्ञो गौतमस्याभवत् सुतः 12258004c चिरं हि सर्वकार्याणि समेक्षावान् प्रपद्यते 12258005a चिरं संचिन्तयन्न् अर्थांश् चिरं जाग्रच् चिरं स्वपन् 12258005c चिरकार्याभिसंपत्तेश् चिरकारी तथोच्यते 12258006a अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते 12258006c बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना 12258007a व्यभिचारे तु कस्मिंश् चिद् व्यतिक्रम्यापरान् सुतान् 12258007c पित्रोक्तः कुपितेनाथ जहीमां जननीम् इति 12258008a स तथेति चिरेणोक्त्वा स्वभावाच् चिरकारिकः 12258008c विमृश्य चिरकारित्वाच् चिन्तयाम् आस वै चिरम् 12258009a पितुर् आज्ञां कथं कुर्यां न हन्यां मातरं कथम् 12258009c कथं धर्मच्छले नास्मिन् निमज्जेयम् असाधुवत् 12258010a पितुर् आज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् 12258010c अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडयेत् 12258011a स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत् 12258011c पितरं चाप्य् अवज्ञाय कः प्रतिष्ठाम् अवाप्नुयात् 12258012a अनवज्ञा पितुर् युक्ता धारणं मातृरक्षणम् 12258012c युक्तक्षमाव् उभाव् एतौ नातिवर्तेतमां कथम् 12258013a पिता ह्य् आत्मानम् आधत्ते जायायां जज्ञियाम् इति 12258013c शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च 12258014a सो ऽहम् आत्मा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः 12258014c विज्ञानं मे कथं न स्याद् बुबुधे चात्मसंभवम् 12258015a जातकर्मणि यत् प्राह पिता यच् चोपकर्मणि 12258015c पर्याप्तः स दृढीकारः पितुर् गौरवनिश्चये 12258016a गुरुर् अग्र्यः परो धर्मः पोषणाध्ययनाद् धितः 12258016c पिता यद् आह धर्मः स वेदेष्व् अपि सुनिश्चितः 12258017a प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता 12258017c शरीरादीनि देयानि पिता त्व् एकः प्रयच्छति 12258018a तस्मात् पितुर् वचः कार्यं न विचार्यं कथं चन 12258018c पातकान्य् अपि पूयन्ते पितुर् वचनकारिणः 12258019a भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने 12258019c भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा 12258020a पिता स्वर्गः पिता धर्मः पिता परमकं तपः 12258020c पितरि प्रीतिम् आपन्ने सर्वाः प्रीयन्ति देवताः 12258021a आशिषस् ता भजन्त्य् एनं पुरुषं प्राह याः पिता 12258021c निष्कृतिः सर्वपापानां पिता यद् अभिनन्दति 12258022a मुच्यते बन्धनात् पुष्पं फलं वृन्तात् प्रमुच्यते 12258022c क्लिश्यन्न् अपि सुतस्नेहैः पिता स्नेहं न मुञ्चति 12258023a एतद् विचिन्तितं तावत् पुत्रस्य पितृगौरवम् 12258023c पिता ह्य् अल्पतरं स्थानं चिन्तयिष्यामि मातरम् 12258024a यो ह्य् अयं मयि संघातो मर्त्यत्वे पाञ्चभौतिकः 12258024c अस्य मे जननी हेतुः पावकस्य यथारणिः 12258024e माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः 12258025a न च शोचति नाप्य् एनं स्थाविर्यम् अपकर्षति 12258025c श्रिया हीनो ऽपि यो गेहे अम्बेति प्रतिपद्यते 12258026a पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः 12258026c अपि वर्षशतस्यान्ते स द्विहायनवच् चरेत् 12258027a समर्थं वासमर्थं वा कृशं वाप्य् अकृशं तथा 12258027c रक्षत्य् एव सुतं माता नान्यः पोष्टा विधानतः 12258028a तदा स वृद्धो भवति यदा भवति दुःखितः 12258028c तदा शून्यं जगत् तस्य यदा मात्रा वियुज्यते 12258029a नास्ति मातृसमा छाया नास्ति मातृसमा गतिः 12258029c नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा 12258030a कुक्षिसंधारणाद् धात्री जननाज् जननी स्मृता 12258030c अङ्गानां वर्धनाद् अम्बा वीरसूत्वेन वीरसूः 12258031a शिशोः शुश्रूषणाच् छुश्रूर् माता देहम् अनन्तरम् 12258031c चेतनावान् नरो हन्याद् यस्य नासुषिरं शिरः 12258032a दम्पत्योः प्राणसंश्लेषे यो ऽभिसंधिः कृतः किल 12258032c तं माता वा पिता वेद भूतार्थो मातरि स्थितः 12258033a माता जानाति यद् गोत्रं माता जानाति यस्य सः 12258033c मातुर् भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः 12258034a पाणिबन्धं स्वयं कृत्वा सहधर्मम् उपेत्य च 12258034c यदि याप्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यताम् 12258035a भरणाद् धि स्त्रियो भर्ता पात्याच् चैव स्त्रियाः पतिः 12258035c गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः 12258036a एवं स्त्री नापराध्नोति नर एवापराध्यति 12258036c व्युच्चरंश् च महादोषं नर एवापराध्यति 12258037a स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम् 12258037c तस्यात्मना तु सदृशम् आत्मानं परमं ददौ 12258037e सर्वकार्यापराध्यत्वान् नापराध्यन्ति चाङ्गनाः 12258038a यश् चनोक्तो हि निर्देशः स्त्रिया मैथुनतृप्तये 12258038c तस्य स्मारयतो व्यक्तम् अधर्मो नात्र संशयः 12258039a यावन् नारीं मातरं च गौरवे चाधिके स्थिताम् 12258039c अवध्यां तु विजानीयुः पशवो ऽप्य् अविचक्षणाः 12258040a देवतानां समावायम् एकस्थं पितरं विदुः 12258040c मर्त्यानां देवतानां च स्नेहाद् अभ्येति मातरम् 12258041a एवं विमृशतस् तस्य चिरकारितया बहु 12258041c दीर्घः कालो व्यतिक्रान्तस् ततस् तस्यागमत् पिता 12258042a मेधातिथिर् महाप्राज्ञो गौतमस् तपसि स्थितः 12258042c विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम् 12258043a सो ऽब्रवीद् दुःखसंतप्तो भृशम् अश्रूणि वर्तयन् 12258043c श्रुतधैर्यप्रसादेन पश्चात्तापम् उपागतः 12258044a आश्रमं मम संप्राप्तस् त्रिलोकेशः पुरंदरः 12258044c अतिथिव्रतम् आस्थाय ब्राह्मणं रूपम् आस्थितः 12258045a समया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः 12258045c अर्घ्यं पाद्यं च न्यायेन तयाभिप्रतिपादितः 12258046a परवत्य् अस्मि चाप्य् उक्तः प्रणयिष्ये नयेन च 12258046c अत्र चाकुशले जाते स्त्रियो नास्ति व्यतिक्रमः 12258047a एवं न स्त्री न चैवाहं नाध्वगस् त्रिदशेश्वरः 12258047c अपराध्यति धर्मस्य प्रमादस् त्व् अपराध्यति 12258048a ईर्ष्याजं व्यसनं प्राहुस् तेन चैवोर्ध्वरेतसः 12258048c ईर्ष्यया त्व् अहम् आक्षिप्तो मग्नो दुष्कृतसागरे 12258049a हत्वा साध्वीं च नारीं च व्यसनित्वाच् च शासिताम् 12258049c भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति 12258050a अन्तरेण मयाज्ञप्तश् चिरकारी ह्य् उदारधीः 12258050c यद्य् अद्य चिरकारी स्यात् स मां त्रायेत पातकात् 12258051a चिरकारिक भद्रं ते भद्रं ते चिरकारिक 12258051c यद्य् अद्य चिरकारी त्वं ततो ऽसि चिरकारिकः 12258052a त्राहि मां मातरं चैव तपो यच् चार्जितं मया 12258052c आत्मानं पातकेभ्यश् च भवाद्य चिरकारिकः 12258053a सहजं चिरकारित्वं चिरप्राज्ञतया तव 12258053c सफलं तत् तवाद्यास्तु भवाद्य चिरकारिकः 12258054a चिरम् आशंसितो मात्रा चिरं गर्भेण धारितः 12258054c सफलं चिरकारित्वं कुरु त्वं चिरकारिक 12258055a चिरायते च संतापाच् चिरं स्वपिति वारितः 12258055c आवयोश् चिरसंतापाद् अवेक्ष्य चिरकारिक 12258056a एवं स दुःखितो राजन् महर्षिर् गौतमस् तदा 12258056c चिरकारिं ददर्शाथ पुत्रं स्थितम् अथान्तिके 12258057a चिरकारी तु पितरं दृष्ट्वा परमदुःखितः 12258057c शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे 12258058a गौतमस् तु सुतं दृष्ट्वा शिरसा पतितं भुवि 12258058c पत्नीं चैव निराकारां पराम् अभ्यगमन् मुदम् 12258059a न हि सा तेन संभेदं पत्नी नीता महात्मना 12258059c विजने चाश्रमस्थेन पुत्रश् चापि समाहितः 12258060a हन्यात् त्व् अनपवादेन शस्त्रपाणौ सुते स्थिते 12258060c विनीतं प्रश्नयित्वा च व्यवस्येद् आत्मकर्मसु 12258061a बुद्धिश् चासीत् सुतं दृष्ट्वा पितुश् चरणयोर् नतम् 12258061c शस्त्रग्रहणचापल्यं संवृणोति भयाद् इति 12258062a ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि 12258062c चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्य् उदाहृतः 12258063a एवं स गौतमः पुत्रं प्रीतिहर्षसमन्वितः 12258063c अभिनन्द्य महाप्राज्ञ इदं वचनम् अब्रवीत् 12258064a चिरकारिक भद्रं ते चिरकारी चिरं भव 12258064c चिरायमाणे त्वयि च चिरम् अस्मि सुदुःखितः 12258065a गाथाश् चाप्य् अब्रवीद् विद्वान् गौतमो मुनिसत्तमः 12258065c चिरकारिषु धीरेषु गुणोद्देशसमाश्रयात् 12258066a चिरेण मित्रं बध्नीयाच् चिरेण च कृतं त्यजेत् 12258066c चिरेण हि कृतं मित्रं चिरं धारणम् अर्हति 12258067a रागे दर्पे च माने च द्रोहे पापे च कर्मणि 12258067c अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते 12258068a बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च 12258068c अव्यक्तेष्व् अपराधेषु चिरकारी प्रशस्यते 12258069a एवं स गौतमस् तस्य प्रीतः पुत्रस्य भारत 12258069c कर्मणा तेन कौरव्य चिरकारितया तया 12258070a एवं सर्वेषु कार्येषु विमृश्य पुरुषस् ततः 12258070c चिरेण निश्चयं कृत्वा चिरं न परितप्यते 12258071a चिरं धारयते रोषं चिरं कर्म नियच्छति 12258071c पश्चात्तापकरं कर्म न किं चिद् उपपद्यते 12258072a चिरं वृद्धान् उपासीत चिरम् अन्वास्य पूजयेत् 12258072c चिरं धर्मान् निषेवेत कुर्याच् चान्वेषणं चिरम् 12258073a चिरम् अन्वास्य विदुषश् चिरं शिष्टान् निषेव्य च 12258073c चिरं विनीय चात्मानं चिरं यात्य् अनवज्ञताम् 12258074a ब्रुवतश् च परस्यापि वाक्यं धर्मोपसंहितम् 12258074c चिरं पृच्छेच् चिरं ब्रूयाच् चिरं न परिभूयते 12258075a उपास्य बहुलास् तस्मिन्न् आश्रमे सुमहातपाः 12258075c समाः स्वर्गं गतो विप्रः पुत्रेण सहितस् तदा 12259001 युधिष्ठिर उवाच 12259001a कथं राजा प्रजा रक्षेन् न च किं चित् प्रतापयेत् 12259001c पृच्छामि त्वां सतां श्रेष्ठ तन् मे ब्रूहि पितामह 12259002 भीष्म उवाच 12259002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12259002c द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह 12259003a अव्याहृतं व्याजहार सत्यवान् इति नः श्रुतम् 12259003c वधाय नीयमानेषु पितुर् एवानुशासनात् 12259004a अधर्मतां याति धर्मो यात्य् अधर्मश् च धर्मताम् 12259004c वधो नाम भवेद् धर्मो नैतद् भवितुम् अर्हति 12259005 द्युमत्सेन उवाच 12259005a अथ चेद् अवधो धर्मो धर्मः को जातु चिद् भवेत् 12259005c दस्यवश् चेन् न हन्येरन् सत्यवन् संकरो भवेत् 12259006a ममेदम् इति नास्यैतत् प्रवर्तेत कलौ युगे 12259006c लोकयात्रा न चैव स्याद् अथ चेद् वेत्थ शंस नः 12259007 सत्यवान् उवाच 12259007a सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः 12259007c धर्मपाशनिबद्धानाम् अल्पो व्यपचरिष्यति 12259008a यो यस् तेषाम् अपचरेत् तम् आचक्षीत वै द्विजः 12259008c अयं मे न शृणोतीति तस्मिन् राजा प्रधारयेत् 12259009a तत्त्वाभेदेन यच् छास्त्रं तत् कार्यं नान्यथा वधः 12259009c असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि 12259010a दस्यून् हिनस्ति वै राजा भूयसो वाप्य् अनागसः 12259010c भार्या माता पिता पुत्रो हन्यते पुरुषे हते 12259010e परेणापकृते राजा तस्मात् सम्यक् प्रधारयेत् 12259011a असाधुश् चैव पुरुषो लभते शीलम् एकदा 12259011c साधोश् चापि ह्य् असाधुभ्यो जायते ऽशोभना प्रजा 12259012a न मूलघातः कर्तव्यो नैष धर्मः सनातनः 12259012c अपि खल्व् अवधेनैव प्रायश्चित्तं विधीयते 12259013a उद्वेजनेन बन्धेन विरूपकरणेन च 12259013c वधदण्डेन ते क्लेश्या न पुरो ऽहितसंपदा 12259014a यदा पुरोहितं वा ते पर्येयुः शरणैषिणः 12259014c करिष्यामः पुनर् ब्रह्मन् न पापम् इति वादिनः 12259015a तदा विसर्गम् अर्हाः स्युर् इतीदं नृपशासनम् 12259015c बिभ्रद् दण्डाजिनं मुण्डो ब्राह्मणो ऽर्हति वासनम् 12259016a गरीयांसो गरीयांसम् अपराधे पुनः पुनः 12259016c तथा विसर्गम् अर्हन्ति न यथा प्रथमे तथा 12259017 द्युमत्सेन उवाच 12259017a यत्र यत्रैव शक्येरन् संयन्तुं समये प्रजाः 12259017c स तावत् प्रोच्यते धर्मो यावन् न प्रतिलङ्घ्यते 12259018a अहन्यमानेषु पुनः सर्वम् एव पराभवेत् 12259018c पूर्वे पूर्वतरे चैव सुशास्या अभवञ् जनाः 12259019a मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः 12259019c पुरा धिग्दण्ड एवासीद् वाग्दण्डस् तदनन्तरम् 12259020a आसीद् आदानदण्डो ऽपि वधदण्डो ऽद्य वर्तते 12259020c वधेनापि न शक्यन्ते नियन्तुम् अपरे जनाः 12259021a नैव दस्युर् मनुष्याणां न देवानाम् इति श्रुतिः 12259021c न gandharvapitqNAM च कः कस्येह न कश् चन 12259022a पद्मं श्मशानाद् आदत्ते पिशाचाच् चापि दैवतम् 12259022c तेषु यः समयं कुर्याद् अज्ञेषु हतबुद्धिषु 12259023 सत्यवान् उवाच 12259023a तान् न शक्नोषि चेत् साधून् परित्रातुम् अहिंसया 12259023c कस्य चिद् भूतभव्यस्य लाभेनान्तं तथा कुरु 12259024 द्युमत्सेन उवाच 12259024a राजानो लोकयात्रार्थं तप्यन्ते परमं तपः 12259024c अपत्रपन्ति तादृग्भ्यस् तथावृत्ता भवन्ति च 12259025a वित्रास्यमानाः सुकृतो न कामाद् घ्नन्ति दुष्कृतीन् 12259025c सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः 12259026a श्रेयसः श्रेयसीम् एवं वृत्तिं लोको ऽनुवर्तते 12259026c सदैव हि गुरोर् वृत्तम् अनुवर्तन्ति मानवाः 12259027a आत्मानम् असमाधाय समाधित्सति यः परान् 12259027c विषयेष्व् इन्द्रियवशं मानवाः प्रहसन्ति तम् 12259028a यो राज्ञो दम्भमोहेन किं चित् कुर्याद् असांप्रतम् 12259028c सर्वोपायैर् नियम्यः स तथा पापान् निवर्तते 12259029a आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता 12259029c दण्डयेच् च महादण्डैर् अपि बन्धून् अनन्तरान् 12259030a यत्र वै पापकृत् क्लेश्यो न महद् दुःखम् अर्छति 12259030c वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम् 12259030e इति कारुण्यशीलस् तु विद्वान् वै ब्राह्मणो ऽन्वशात् 12259031a इति चैवानुशिष्टो ऽस्मि पूर्वैस् तात पितामहैः 12259031c आश्वासयद्भिः सुभृशम् अनुक्रोशात् तथैव च 12259032a एतत् प्रथमकल्पेन राजा कृतयुगे ऽभजत् 12259032c पादोनेनापि धर्मेण गच्छेत् त्रेतायुगे तथा 12259032e द्वापरे तु द्विपादेन पादेन त्व् अपरे युगे 12259033a तथा कलियुगे प्राप्ते राज्ञां दुश्चरितेन ह 12259033c भवेत् कालविशेषेण कला धर्मस्य षोडशी 12259034a अथ प्रथमकल्पेन सत्यवन् संकरो भवेत् 12259034c आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् 12259035a सत्याय हि यथा नेह जह्याद् धर्मफलं महत् 12259035c भूतानाम् अनुकम्पार्थं मनुः स्वायंभुवो ऽब्रवीत् 12260001 युधिष्ठिर उवाच 12260001a अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः 12260001c यः स्याद् उभयभाग् धर्मस् तन् मे ब्रूहि पितामह 12260002a गार्हस्थ्यस्य च धर्मस्य त्यागधर्मस्य चोभयोः 12260002c अदूरसंप्रस्थितयोः किं स्विच् छ्रेयः पितामह 12260003 भीष्म उवाच 12260003a उभौ धर्मौ महाभागाव् उभौ परमदुश्चरौ 12260003c उभौ महाफलौ तात सद्भिर् आचरिताव् उभौ 12260004a अत्र ते वर्तयिष्यामि प्रामाण्यम् उभयोस् तयोः 12260004c शृणुष्वैकमनाः पार्थ छिन्नधर्मार्थसंशयम् 12260005a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12260005c कपिलस्य गोश् च संवादं तन् निबोध युधिष्ठिर 12260006a आम्नायम् अनुपश्यन् हि पुराणं शाश्वतं ध्रुवम् 12260006c नहुषः पूर्वम् आलेभे त्वष्टुर् गाम् इति नः श्रुतम् 12260007a तां नियुक्ताम् अदीनात्मा सत्त्वस्थः समये रतः 12260007c ज्ञानवान् नियताहारो ददर्श कपिलस् तदा 12260008a स बुद्धिम् उत्तमां प्राप्तो नैष्ठिकीम् अकुतोभयाम् 12260008c स्मरामि शिथिलं सत्यं वेदा इत्य् अब्रवीत् सकृत् 12260009a तां गाम् ऋषिः स्यूमरश्मिः प्रविश्य यतिम् अब्रवीत् 12260009c हंहो वेदा यदि मता धर्माः केनापरे मताः 12260010a तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः 12260010c सर्वम् आर्षं हि मन्यन्ते व्याहृतं विदितात्मनः 12260011a तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः 12260011c का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः 12260012 कपिल उवाच 12260012a नाहं वेदान् विनिन्दामि न विवक्षामि कर्हि चित् 12260012c पृथग् आश्रमिणां कर्माण्य् एकार्थानीति नः श्रुतम् 12260013a गच्छत्य् एव परित्यागी वानप्रस्थश् च गच्छति 12260013c गृहस्थो ब्रह्मचारी च उभौ ताव् अपि गच्छतः 12260014a देवयाना हि पन्थानश् चत्वारः शाश्वता मताः 12260014c तेषां ज्यायःकनीयस्त्वं फलेषूक्तं बलाबलम् 12260015a एवं विदित्वा सर्वार्थान् आरभेद् इति वैदिकम् 12260015c नारभेद् इति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः 12260016a अनारम्भे ह्य् अदोषः स्याद् आरम्भे ऽदोष उत्तमः 12260016c एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम् 12260017a यद्य् अत्र किं चित् प्रत्यक्षम् अहिंसायाः परं मतम् 12260017c ऋते त्व् आगमशास्त्रेभ्यो ब्रूहि तद् यदि पश्यसि 12260018 स्यूमरश्मिर् उवाच 12260018a स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः 12260018c फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते 12260019a अजश् चाश्वश् च मेषश् च गौश् च पक्षिगणाश् च ये 12260019c ग्राम्यारण्या ओषधयः प्राणस्यान्नम् इति श्रुतिः 12260020a तथैवान्नं ह्य् अहरहः सायं प्रातर् निरुप्यते 12260020c पशवश् चाथ धान्यं च यज्ञस्याङ्गम् इति श्रुतिः 12260021a एतानि सह यज्ञेन प्रजापतिर् अकल्पयत् 12260021c तेन प्रजापतिर् देवान् यज्ञेनायजत प्रभुः 12260022a ते स्मान्योन्यंचराः सर्वे प्राणिनः सप्त सप्त च 12260022c यज्ञेषूपाकृतं विश्वं प्राहुर् उत्तमसंज्ञितम् 12260023a एतच् चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस् तथा 12260023c को जातु न विचिन्वीत विद्वान् स्वां शक्तिम् आत्मनः 12260024a पशवश् च मनुष्याश् च द्रुमाश् चौषधिभिः सह 12260024c स्वर्गम् एवाभिकाङ्क्षन्ते न च स्वर्गस् त्व् ऋते मखम् 12260025a ओषध्यः पशवो वृक्षा वीरुद् आज्यं पयो दधि 12260025c हविर् भूमिर् दिशः श्रद्धा कालश् चैतानि द्वादश 12260026a ऋचो यजूंषि सामानि यजमानश् च षोडशः 12260026c अग्निर् ज्ञेयो गृहपतिः स सप्तदश उच्यते 12260026e अङ्गान्य् एतानि यज्ञस्य यज्ञो मूलम् इति श्रुतिः 12260027a आज्येन पयसा दध्ना शकृतामिक्षया त्वचा 12260027c वालैः शृङ्गेण पादेन संभवत्य् एव गौर् मखम् 12260027e एवं प्रत्येकशः सर्वं यद् यद् अस्य विधीयते 12260028a यज्ञं वहन्ति संभूय सहर्त्विग्भिः सदक्षिणैः 12260028c संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्य् उत 12260029a यज्ञार्थानि हि सृष्टानि यथा वै श्रूयते श्रुतिः 12260029c एवं पूर्वे पूर्वतराः प्रवृत्ताश् चैव मानवाः 12260030a न हिनस्ति ह्य् आरभते नाभिद्रुह्यति किं चन 12260030c यज्ञो यष्टव्य इत्य् एव यो यजत्य् अफलेप्सया 12260031a यज्ञाङ्गान्य् अपि चैतानि यथोक्तानि नसंशयः 12260031c विधिना विधियुक्तानि तारयन्ति परस्परम् 12260032a आम्नायम् आर्षं पश्यामि यस्मिन् वेदाः प्रतिष्ठिताः 12260032c तं विद्वांसो ऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात् 12260033a ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च 12260033c अनु यज्ञं जगत् सर्वं यज्ञश् चानु जगत् सदा 12260034a ओम् इति ब्रह्मणो योनिर् नमः स्वाहा स्वधा वषट् 12260034c यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्य् अपि 12260035a न तस्य त्रिषु लोकेषु परलोकभयं विदुः 12260035c इति वेदा वदन्तीह सिद्धाश् च परमर्षयः 12260036a ऋचो यजूंषि सामानि स्तोभाश् च विधिचोदिताः 12260036c यस्मिन्न् एतानि सर्वाणि बहिर् एव स वै द्विजः 12260037a अग्न्याधेये यद् भवति यच् च सोमे सुते द्विज 12260037c यच् चेतरैर् महायज्ञैर् वेद तद् भगवान् स्वतः 12260038a तस्माद् ब्रह्मन् यजेतैव याजयेच् चाविचारयन् 12260038c यजतः स्वर्गविधिना प्रेत्य स्वर्गफलं महत् 12260039a नायं लोको ऽस्त्य् अयज्ञानां परश् चेति विनिश्चयः 12260039c वेदवादविदश् चैव प्रमाणम् उभयं तदा 12261001 कपिल उवाच 12261001a एतावद् अनुपश्यन्तो यतयो यान्ति मार्गगाः 12261001c नैषां सर्वेषु लोकेषु कश् चिद् अस्ति व्यतिक्रमः 12261002a निर्द्वंद्वा निर्नमस्कारा निराशीर्बन्धना बुधाः 12261002c विमुक्ताः सर्वपापेभ्यश् चरन्ति शुचयो ऽमलाः 12261003a अपवर्गे ऽथ संत्यागे बुद्धौ च कृतनिश्चयाः 12261003c ब्रह्मिष्ठा ब्रह्मभूताश् च ब्रह्मण्य् एव कृतालयाः 12261004a विशोका नष्टरजसस् तेषां लोकाः सनातनाः 12261004c तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम् 12261005 स्यूमरश्मिर् उवाच 12261005a यद्य् एषा परमा निष्ठा यद्य् एषा परमा गतिः 12261005c गृहस्थान् अव्यपाश्रित्य नाश्रमो ऽन्यः प्रवर्तते 12261006a यथा मातरम् आश्रित्य सर्वे जीवन्ति जन्तवः 12261006c एवं गृहस्थम् आश्रित्य वर्तन्त इतरे ''श्रमाः 12261007a गृहस्थ एव यजते गृहस्थस् तप्यते तपः 12261007c गार्हस्थ्यम् अस्य धर्मस्य मूलं यत् किं चिद् एजते 12261008a प्रजनाद् ध्य् अभिनिर्वृत्ताः सर्वे प्राणभृतो मुने 12261008c प्रजनं चाप्य् उतान्यत्र न कथं चन विद्यते 12261009a यास् ताः स्युर् बहिर् ओषध्यो बह्व् अरण्यास् तथा द्विज 12261009c ओषधिभ्यो बहिर् यस्मात् प्राणी कश् चिन् न विद्यते 12261009e कस्यैषा वाग् भवेत् सत्या मोक्षो नास्ति गृहाद् इति 12261010a अश्रद्दधानैर् अप्राज्ञैः सूक्ष्मदर्शनवर्जितैः 12261010c निराशैर् अलसैः श्रान्तैस् तप्यमानैः स्वकर्मभिः 12261010e श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः 12261011a त्रैलोक्यस्यैव हेतुर् हि मर्यादा शाश्वती ध्रुवा 12261011c ब्राह्मणो नाम भगवाञ् जन्मप्रभृति पूज्यते 12261012a प्राग् गर्भाधानान् मन्त्रा हि प्रवर्तन्ते द्विजातिषु 12261012c अविश्रम्भेषु वर्तन्ते विश्रम्भेष्व् अप्य् असंशयम् 12261013a दाहः पुनः संश्रयणे संस्थिते पात्रभोजनम् 12261013c दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम् 12261014a अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरः स्मृताः 12261014c मृतस्याप्य् अनुमन्यन्ते मन्त्रा मन्त्राश् च कारणम् 12261015a एवं क्रोशत्सु वेदेषु कुतो मोक्षो ऽस्ति कस्य चित् 12261015c ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु 12261016a श्रिया विहीनैर् अलसैः पण्डितैर् अपलापितम् 12261016c वेदवादापरिज्ञानं सत्याभासम् इवानृतम् 12261017a न वै पापैर् ह्रियते कृष्यते वा; यो ब्राह्मणो यजते वेदशास्त्रैः 12261017c ऊर्ध्वं यज्ञः पशुभिः सार्धम् एति; संतर्पितस् तर्पयते च कामैः 12261018a न वेदानां परिभवान् न शाठ्येन न मायया 12261018c महत् प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति 12261019 कपिल उवाच 12261019a दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम् 12261019c चातुर्मास्यानि चैवासंस् तेषु यज्ञः सनातनः 12261020a अनारम्भाः सुधृतयः शुचयो ब्रह्मसंश्रिताः 12261020c ब्रह्मणैव स्म ते देवांस् तर्पयन्त्य् अमृतैषिणः 12261021a सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः 12261021c देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 12261022a चतुर्द्वारं पुरुषं चतुर्मुखं; चतुर्धा चैनम् उपयाति निन्दा 12261022c बाहुभ्यां वाच उदराद् उपस्थात्; तेषां द्वारं द्वारपालो बुभूषेत् 12261023a नाक्षैर् दीव्येन् नाददीतान्यवित्तं; न वायोनीयस्य शृतं प्रगृह्णेत् 12261023c क्रुद्धो न चैव प्रहरेत धीमांस्; तथास्य तत् पाणिपादं सुगुप्तम् 12261024a नाक्रोशम् archen na मृषा वदेच् च; न पैशुनं जनवादं च कुर्यात् 12261024c सत्यव्रतो मितभाषो ऽप्रमत्तस्; तथास्य वाग्द्वारम् अथो सुगुप्तम् 12261025a नानाशनः स्यान् न महाशनः स्याद्; अलोलुपः साधुभिर् आगतः स्यात् 12261025c यात्रार्थम् आहारम् इहाददीत; तथास्य स्याज् जाठरी द्वारगुप्तिः 12261026a न वीरपत्नीं विहरेत नारीं; न चापि नारीम् अनृताव् आह्वयीत 12261026c भार्याव्रतं ह्य् आत्मनि धारयीत; तथास्योपस्थद्वारगुप्तिर् भवेत 12261027a द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः 12261027c उपस्थम् उदरं बाहू वाक् चतुर्थी स वै द्विजः 12261028a मोघान्य् अगुप्तद्वारस्य सर्वाण्य् एव भवन्त्य् उत 12261028c किं तस्य तपसा कार्यं किं यज्ञेन किम् आत्मना 12261029a अनुत्तरीयवसनम् अनुपस्तीर्णशायिनम् 12261029c बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः 12261030a द्वंद्वारामेषु सर्वेषु य एको रमते मुनिः 12261030c परेषाम् अननुध्यायंस् तं देवा ब्राह्मणं विदुः 12261031a येन सर्वम् इदं बुद्धं प्रकृतिर् विकृतिश् च या 12261031c गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः 12261032a अभयं सर्वभूतेभ्यः सर्वेषाम् अभयं यतः 12261032c सर्वभूतात्मभूतो यस् तं देवा ब्राह्मणं विदुः 12261033a नान्तरेणानुजानन्ति वेदानां यत् क्रियाफलम् 12261033c अनुज्ञाय च तत् सर्वम् अन्यद् रोचयते ऽफलम् 12261034a फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च 12261034c विगुणानि च पश्यन्ति तथानैकान्तिकानि च 12261035a गुणाश् चात्र सुदुर्ज्ञेया ज्ञाताश् चापि सुदुष्कराः 12261035c अनुष्ठिताश् चान्तवन्त इति त्वम् अनुपश्यसि 12261036 स्यूमरश्मिर् उवाच 12261036a यथा च वेदप्रामाण्यं त्यागश् च सफलो यथा 12261036c तौ पन्थानाव् उभौ व्यक्तौ भगवंस् तद् ब्रवीहि मे 12261037 कपिल उवाच 12261037a प्रत्यक्षम् इह पश्यन्ति भवन्तः सत्पथे स्थिताः 12261037c प्रत्यक्षं तु किम् अत्रास्ति यद् भवन्त उपासते 12261038 स्यूमरश्मिर् उवाच 12261038a स्यूमरश्मिर् अहं ब्रह्मञ् जिज्ञासार्थम् इहागतः 12261038c श्रेयस्कामः प्रत्यवोचम् आर्जवान् न विवक्षया 12261038e इमं च संशयं घोरं भगवान् प्रब्रवीतु मे 12261039a प्रत्यक्षम् इह पश्यन्तो भवन्तः सत्पथे स्थिताः 12261039c किम् अत्र प्रत्यक्षतमं भवन्तो यद् उपासते 12261039e अन्यत्र तर्कशास्त्रेभ्य आगमाच् च यथागमम् 12261040a आगमो वेदवादस् तु तर्कशास्त्राणि चागमः 12261040c यथागमम् उपासीत आगमस् तत्र सिध्यति 12261040e सिद्धिः प्रत्यक्षरूपा च दृश्यत्य् आगमनिश्चयात् 12261041a नौर् नावीव निबद्धा हि स्रोतसा सनिबन्धना 12261041c ह्रियमाणा कथं विप्र कुबुद्धींस् तारयिष्यति 12261041e एतद् ब्रवीतु भगवान् उपपन्नो ऽस्म्य् अधीहि भोः 12261042a नैव त्यागी न संतुष्टो नाशोको न निरामयः 12261042c न निर्विवित्सो नावृत्तो नापवृत्तो ऽस्ति कश् चन 12261043a भवन्तो ऽपि च हृष्यन्ति शोचन्ति च यथा वयम् 12261043c इन्द्रियार्थाश् च भवतां समानाः सर्वजन्तुषु 12261044a एवं चतुर्णां वर्णानाम् आश्रमाणां प्रवृत्तिषु 12261044c एकम् आलम्बमानानां निर्णये किं निरामयम् 12261045 कपिल उवाच 12261045a यद् यद् आचरते शास्त्रम् अथ सर्वप्रवृत्तिषु 12261045c यस्य यत्र ह्य् अनुष्ठानं तत्र तत्र निरामयम् 12261046a सर्वं पावयते ज्ञानं यो ज्ञानं ह्य् अनुवर्तते 12261046c ज्ञानाद् अपेत्य या वृत्तिः सा विनाशयति प्रजाः 12261047a भवन्तो ज्ञानिनो नित्यं सर्वतश् च निरागमाः 12261047c ऐकात्म्यं नाम कश् चिद् धि कदा चिद् अभिपद्यते 12261048a शास्त्रं ह्य् अबुद्ध्वा तत्त्वेन के चिद् वादबला जनाः 12261048c कामद्वेषाभिभूतत्वाद् अहंकारवशं गताः 12261049a याथातथ्यम् अविज्ञाय शास्त्राणां शास्त्रदस्यवः 12261049c ब्रह्मस्तेना निरारम्भा अपक्वमतयो ऽशिवाः 12261050a वैगुण्यम् एव पश्यन्ति न गुणान् अनुयुञ्जते 12261050c तेषां तमःशरीराणां तम एव परायणम् 12261051a यो यथाप्रकृतिर् जन्तुः प्रकृतेः स्याद् वशानुगः 12261051c तस्य द्वेषश् च कामश् च क्रोधो दम्भो ऽनृतं मदः 12261051e नित्यम् एवाभिवर्तन्ते गुणाः प्रकृतिसंभवाः 12261052a एतद् बुद्ध्यानुपश्यन्तः संत्यजेयुः शुभाशुभम् 12261052c परां गतिम् अभीप्सन्तो यतयः संयमे रताः 12261053 स्यूमरश्मिर् उवाच 12261053a सर्वम् एतन् मया ब्रह्मञ् शास्त्रतः परिकीर्तितम् 12261053c न ह्य् अविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः 12261054a यः कश् चिन् न्याय्य आचारः सर्वं शास्त्रम् इति श्रुतिः 12261054c यद् अन्याय्यम् अशास्त्रं तद् इत्य् एषा श्रूयते श्रुतिः 12261055a न प्रवृत्तिर् ऋते शास्त्रात् का चिद् अस्तीति निश्चयः 12261055c यद् अन्यद् वेदवादेभ्यस् तद् अशास्त्रम् इति श्रुतिः 12261056a शास्त्राद् अपेतं पश्यन्ति बहवो व्यक्तमानिनः 12261056c शास्त्रदोषान् न पश्यन्ति इह चामुत्र चापरे 12261056e अविज्ञानहतप्रज्ञा हीनप्रज्ञास् तमोवृताः 12261057a शक्यं त्व् एकेन मुक्तेन कृतकृत्येन सर्वशः 12261057c पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतोदिशम् 12261057e वेदवादं व्यपाश्रित्य मोक्षो ऽस्तीति प्रभाषितुम् 12261058a इदं तु दुष्करं कर्म कुटुम्बम् अभिसंश्रितम् 12261058c दानम् अध्ययनं यज्ञः प्रजासंतानम् आर्जवम् 12261059a यद्य् एतद् एवं कृत्वापि न विमोक्षो ऽस्ति कस्य चित् 12261059c धिक् कर्तारं च कार्यं च श्रमश् चायं निरर्थकः 12261060a नास्तिक्यम् अन्यथा च स्याद् वेदानां पृष्ठतःक्रिया 12261060c एतस्यानन्त्यम् इच्छामि भगवञ् श्रोतुम् अञ्जसा 12261061a तथ्यं वदस्व मे ब्रह्मन्न् उपसन्नो ऽस्म्य् अधीहि भोः 12261061c यथा ते विदितो मोक्षस् तथेच्छाम्य् उपशिक्षितुम् 12262001 कपिल उवाच 12262001a वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतःकृताः 12262001c द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् 12262001e शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति 12262002a शरीरम् एतत् कुरुते यद् वेदे कुरुते तनुम् 12262002c कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः 12262003a आनन्त्यम् अनुयुङ्क्ते यः कर्मणा तद् ब्रवीमि ते 12262003c निरागमम् अनैतिह्यं प्रत्यक्षं लोकसाक्षिकम् 12262004a धर्म इत्य् एव ये यज्ञान् वितन्वन्ति निराशिषः 12262004c उत्पन्नत्यागिनो ऽलुब्धाः कृपासूयाविवर्जिताः 12262004e धनानाम् एष वै पन्थास् तीर्थेषु प्रतिपादनम् 12262005a अनाश्रिताः पापकृत्याः कदा चित् कर्मयोनितः 12262005c मनःसंकल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः 12262006a अक्रुध्यन्तो ऽनसूयन्तो निरहंकारमत्सराः 12262006c ज्ञाननिष्ठास् त्रिशुक्लाश् च सर्वभूतहिते रताः 12262007a आसन् गृहस्था भूयिष्ठम् अव्युत्क्रान्ताः स्वकर्मसु 12262007c राजानश् च तथा युक्ता ब्राह्मणाश् च यथाविधि 12262008a समा ह्य् आर्जवसंपन्नाः संतुष्टा ज्ञाननिश्चयाः 12262008c प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे 12262009a पुरस्ताद् भावितात्मानो यथावच् चरितव्रताः 12262009c चरन्ति धर्मं कृच्छ्रे ऽपि दुर्गे चैवाधिसंहताः 12262010a संहत्य धर्मं चरतां पुरासीत् सुखम् एव तत् 12262010c तेषां नासीद् विधातव्यं प्रायश्चित्तं कदा चन 12262011a सत्यं हि धर्मम् आस्थाय दुराधर्षतमा मताः 12262011c न मात्राम् अनुरुध्यन्ते न धर्मच्छलम् अन्ततः 12262012a य एव प्रथमः कल्पस् तम् एवाभ्याचरन् सह 12262012c अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते 12262012e दुर्बलात्मन उत्पन्नं प्रायश्चित्तम् इति श्रुतिः 12262013a यत एवंविधा विप्राः पुराणा यज्ञवाहनाः 12262013c त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः 12262013e यजन्तो ऽहरहर् यज्ञैर् निराशीर्बन्धना बुधाः 12262014a तेषां यज्ञाश् च वेदाश् च कर्माणि च यथागमम् 12262014c आगमाश् च यथाकालं संकल्पाश् च यथाव्रतम् 12262015a अपेतकामक्रोधानां प्रकृत्या संशितात्मनाम् 12262015c ऋजूनां शमनित्यानां स्थितानां स्वेषु कर्मसु 12262015e सर्वम् आनन्त्यम् एवासीद् इति नः शाश्वती श्रुतिः 12262016a तेषाम् अदीनसत्त्वानां दुश्चराचारकर्मणाम् 12262016c स्वकर्मभिः संवृतानां तपो घोरत्वम् आगतम् 12262017a तं सदाचारम् आश्चर्यं पुराणं शाश्वतं ध्रुवम् 12262017c अशक्नुवद्भिश् चरितुं किं चिद् धर्मेषु सूचितम् 12262018a निरापद्धर्म आचारस् त्व् अप्रमादो ऽपराभवः 12262018c सर्ववर्णेषु यत् तेषु नासीत् कश् चिद् व्यतिक्रमः 12262019a धर्मम् एकं चतुष्पादम् आश्रितास् ते नरर्षभाः 12262019c तं सन्तो विधिवत् प्राप्य गच्छन्ति परमां गतिम् 12262020a गृहेभ्य एव निष्क्रम्य वनम् अन्ये समाश्रिताः 12262020c गृहम् एवाभिसंश्रित्य ततो ऽन्ये ब्रह्मचारिणः 12262021a धर्मम् एतं चतुष्पादम् आश्रमं ब्राह्मणा विदुः 12262021c आनन्त्यं ब्रह्मणः स्थानं ब्राह्मणा नाम निश्चयः 12262022a अत एवंविधा विप्राः पुराणा धर्मचारिणः 12262022c त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः 12262023a नक्षत्राणीव धिष्ण्येषु बहवस् तारकागणाः 12262023c आनन्त्यम् उपसंप्राप्ताः संतोषाद् इति वैदिकम् 12262024a यद्य् आगच्छन्ति संसारं पुनर् योनिषु तादृशाः 12262024c न लिप्यन्ते पापकृत्यैः कदा चित् कर्मयोनितः 12262025a एवं युक्तो ब्राह्मणः स्याद् अन्यो ब्राह्मणको भवेत् 12262025c कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम् 12262026a एवं पक्वकषायाणाम् आनन्त्येन श्रुतेन च 12262026c सर्वम् आनन्त्यम् एवासीद् एवं नः शाश्वती श्रुतिः 12262027a तेषाम् अपेततृष्णानां निर्णिक्तानां शुभात्मनाम् 12262027c चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः 12262028a स सिद्धैः साध्यते नित्यं ब्राह्मणैर् नियतात्मभिः 12262028c संतोषमूलस् त्यागात्मा ज्ञानाधिष्ठानम् उच्यते 12262029a अपवर्गगतिर् नित्यो यतिधर्मः सनातनः 12262029c साधारणः केवलो वा यथाबलम् उपास्यते 12262030a गच्छतो गच्छतः क्षेमं दुर्बलो ऽत्रावसीदति 12262030c ब्रह्मणः पदम् अन्विच्छन् संसारान् मुच्यते शुचिः 12262031 स्यूमरश्मिर् उवाच 12262031a ये भुञ्जते ये ददते यजन्ते ऽधीयते च ये 12262031c मात्राभिर् धर्मलब्धाभिर् ये वा त्यागं समाश्रिताः 12262032a एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः 12262032c एतद् आचक्ष्व मे ब्रह्मन् यथातथ्येन पृच्छतः 12262033 कपिल उवाच 12262033a परिग्रहाः शुभाः सर्वे गुणतो ऽभ्युदयाश् च ये 12262033c न तु त्यागसुखं प्राप्ता एतत् त्वम् अपि पश्यसि 12262034 स्यूमरश्मिर् उवाच 12262034a भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः 12262034c आश्रमाणां च सर्वेषां निष्ठायाम् ऐक्यम् उच्यते 12262035a एकत्वे च पृथक्त्वे च विशेषो नान्य उच्यते 12262035c तद् यथावद् यथान्यायं भगवान् प्रब्रवीतु मे 12262036 कपिल उवाच 12262036a शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः 12262036c पक्वे कषाये वमनै रसज्ञाने न तिष्ठति 12262037a आनृशंस्यं क्षमा शान्तिर् अहिंसा सत्यम् आर्जवम् 12262037c अद्रोहो नाभिमानश् च ह्रीस् तितिक्षा शमस् तथा 12262038a पन्थानो ब्रह्मणस् त्व् एते एतैः प्राप्नोति यत् परम् 12262038c तद् विद्वान् अनुबुध्येत मनसा कर्मनिश्चयम् 12262039a यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः 12262039c गतिं गच्छन्ति संतुष्टास् ताम् आहुः परमां गतिम् 12262040a वेदांश् च वेदितव्यं च विदित्वा च यथास्थिति 12262040c एवं वेदविद् इत्य् आहुर् अतो ऽन्यो वातरेटकः 12262041a सर्वं विदुर् वेदविदो वेदे सर्वं प्रतिष्ठितम् 12262041c वेदे हि निष्ठा सर्वस्य यद् यद् अस्ति च नास्ति च 12262042a एषैव निष्ठा सर्वस्य यद् यद् अस्ति च नास्ति च 12262042c एतद् अन्तं च मध्यं च सच् चासच् च विजानतः 12262043a समस्तत्याग इत्य् एव शम इत्य् एव निष्ठितः 12262043c संतोष इत्य् अत्र शुभम् अपवर्गे प्रतिष्ठितम् 12262044a ऋतं सत्यं विदितं वेदितव्यं; सर्वस्यात्मा जङ्गमं स्थावरं च 12262044c सर्वं सुखं यच् छिवम् उत्तमं च; ब्रह्माव्यक्तं प्रभवश् चाव्ययश् च 12262045a तेजः क्षमा शान्तिर् अनामयं शुभं; तथाविधं व्योम सनातनं ध्रुवम् 12262045c एतैः शब्दैर् गम्यते बुद्धिनेत्रैस्; तस्मै नमो ब्रह्मणे ब्राह्मणाय 12263001 युधिष्ठिर उवाच 12263001a धर्मम् अर्थं च कामं च वेदाः शंसन्ति भारत 12263001c कस्य लाभो विशिष्टो ऽत्र तन् मे ब्रूहि पितामह 12263002 भीष्म उवाच 12263002a अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 12263002c कुण्डधारेण यत् प्रीत्या भक्तायोपकृतं पुरा 12263003a अधनो ब्राह्मणः कश् चित् कामाद् धर्मम् अवैक्षत 12263003c यज्ञार्थं स ततो ऽर्थार्थी तपो ऽतप्यत दारुणम् 12263004a स निश्चयम् अथो कृत्वा पूजयाम् आस देवताः 12263004c भक्त्या न चैवाध्यगच्छद् धनं संपूज्य देवताः 12263005a ततश् चिन्तां पुनः प्राप्तः कतमद् दैवतं नु तत् 12263005c यन् मे द्रुतं प्रसीदेत मानुषैर् अजडीकृतम् 12263006a अथ सौम्येन वपुषा देवानुचरम् अन्तिके 12263006c प्रत्यपश्यज् जलधरं कुण्डधारम् अवस्थितम् 12263007a दृष्ट्वैव तं महात्मानं तस्य भक्तिर् अजायत 12263007c अयं मे धास्यति श्रेयो वपुर् एतद् धि तादृशम् 12263008a संनिकृष्टश् च देवस्य न चान्यैर् मानुषैर् वृतः 12263008c एष मे दास्यति धनं प्रभूतं शीघ्रम् एव च 12263009a ततो धूपैश् च गन्धैश् च माल्यैर् उच्चावचैर् अपि 12263009c बलिभिर् विविधैश् चापि पूजयाम् आस तं द्विजः 12263010a ततः स्वल्पेन कालेन तुष्टो जलधरस् तदा 12263010c तस्योपकारे नियताम् इमां वाचम् उवाच ह 12263011a ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा 12263011c निष्कृतिर् विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः 12263012a आशायास् तनयो ऽधर्मः क्रोधो ऽसूयासुतः स्मृतः 12263012c पुत्रो लोभो निकृत्यास् तु कृतघ्नो नार्हति प्रजाम् 12263013a ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा 12263013c अपश्यत् सर्वभूतानि कुशेषु शयितस् तदा 12263014a शमेन तपसा चैव भक्त्या च निरुपस्कृतः 12263014c शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनम् अपश्यत 12263015a मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम् 12263015c अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर 12263016a तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च 12263016c शुभैः कर्मभिर् आरब्धाः प्रच्छिदन्त्य् अशुभेषु च 12263017a पश्यताम् अथ यक्षाणां कुण्डधारो महाद्युतिः 12263017c निष्पत्य पतितो भूमौ देवानां भरतर्षभ 12263018a ततस् तु देववचनान् मणिभद्रो महायशाः 12263018c उवाच पतितं भूमौ कुण्डधार किम् इष्यते 12263019 कुण्डधार उवाच 12263019a यदि प्रसन्ना देवा मे भक्तो ऽयं ब्राह्मणो मम 12263019c अस्यानुग्रहम् इच्छामि कृतं किं चित् सुखोदयम् 12263020 भीष्म उवाच 12263020a ततस् तं मणिभद्रस् तु पुनर् वचनम् अब्रवीत् 12263020c देवानाम् एव वचनात् कुण्डधारं महाद्युतिम् 12263021a उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकार्यः सुखी भव 12263021c यावद् धनं प्रार्थयते ब्राह्मणो ऽयं सखा तव 12263021e देवानां शासनात् तावद् असंख्येयं ददाम्य् अहम् 12263022a विचार्य कुण्डधारस् तु मानुष्यं चलम् अध्रुवम् 12263022c तपसे मतिम् आधत्त ब्राह्मणस्य यशस्विनः 12263023 कुण्डधार उवाच 12263023a नाहं धनानि याचामि ब्राह्मणाय धनप्रद 12263023c अन्यम् एवाहम् इच्छामि भक्तायानुग्रहं कृतम् 12263024a पृथिवीं रत्नपूर्णां वा महद् वा धनसंचयम् 12263024c भक्ताय नाहम् इच्छामि भवेद् एष तु धार्मिकः 12263025a धर्मे ऽस्य रमतां बुद्धिर् धर्मं चैवोपजीवतु 12263025c धर्मप्रधानो भवतु ममैषो ऽनुग्रहो मतः 12263026 मणिभद्र उवाच 12263026a यदा धर्मफलं राज्यं सुखानि विविधानि च 12263026c फलान्य् एवायम् अश्नातु कायक्लेशविवर्जितः 12263027 भीष्म उवाच 12263027a ततस् तद् एव बहुशः कुण्डधारो महायशाः 12263027c अभ्यासम् अकरोद् धर्मे ततस् तुष्टास्य देवताः 12263028 मणिभद्र उवाच 12263028a प्रीतास् ते देवताः सर्वा द्विजस्यास्य तथैव च 12263028c भविष्यत्य् एष धर्मात्मा धर्मे चाधास्यते मतिः 12263029 भीष्म उवाच 12263029a ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर 12263029c ईप्सितं मनसो लब्ध्वा वरम् अन्यैः सुदुर्लभम् 12263030a ततो ऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः 12263030c पार्श्वतो ऽभ्यागतो न्यस्तान्य् अथ निर्वेदम् आगतः 12263031 ब्राह्मण उवाच 12263031a अयं न सुकृतं वेत्ति को न्व् अन्यो वेत्स्यते कृतम् 12263031c गच्छामि वनम् एवाहं वरं धर्मेण जीवितुम् 12263032 भीष्म उवाच 12263032a निर्वेदाद् देवतानां च प्रसादात् स द्विजोत्तमः 12263032c वनं प्रविश्य सुमहत् तप आरब्धवांस् तदा 12263033a देवतातिथिशेषेण फलमूलाशनो द्विजः 12263033c धर्मे चापि महाराज रतिर् अस्याभ्यजायत 12263034a त्यक्त्वा मूलफलं सर्वं पर्णाहारो ऽभवद् द्विजः 12263034c पर्णं त्यक्त्वा जलाहारस् तदासीद् द्विजसत्तमः 12263035a वायुभक्षस् ततः पश्चाद् बहून् वर्षगणान् अभूत् 12263035c न चास्य क्षीयते प्राणस् तद् अद्भुतम् इवाभवत् 12263036a धर्मे च श्रद्दधानस्य तपस्य् उग्रे च वर्ततः 12263036c कालेन महता तस्य दिव्या दृष्टिर् अजायत 12263037a तस्य बुद्धिः प्रादुरासीद् यदि दद्यां महद् धनम् 12263037c तुष्टः कस्मै चिद् एवाहं न मिथ्या वाग् भवेन् मम 12263038a ततः प्रहृष्टवदनो भूय आरब्धवांस् तपः 12263038c भूयश् चाचिन्तयत् सिद्धो यत् परं सो ऽभ्यपद्यत 12263039a यदि दद्याम् अहं राज्यं तुष्टो वै यस्य कस्य चित् 12263039c स भवेद् अचिराद् राजा न मिथ्या वाग् भवेन् मम 12263040a तस्य साक्षात् कुण्डधारो दर्शयाम् आस भारत 12263040c ब्राह्मणस्य तपोयोगात् सौहृदेनाभिचोदितः 12263041a समागम्य स तेनाथ पूजां चक्रे यथाविधि 12263041c ब्राह्मणः कुण्डधारस्य विस्मितश् चाभवन् नृप 12263042a ततो ऽब्रवीत् कुण्डधारो दिव्यं ते चक्षुर् उत्तमम् 12263042c पश्य राज्ञां गतिं विप्र लोकांश् चावेक्ष चक्षुषा 12263043a ततो राज्ञां सहस्राणि मग्नानि निरये तदा 12263043c दूराद् अपश्यद् विप्रः स दिव्ययुक्तेन चक्षुषा 12263044 कुण्डधार उवाच 12263044a मां पूजयित्वा भावेन यदि त्वं दुःखम् आप्नुयाः 12263044c कृतं मया भवेत् किं ते कश् च ते ऽनुग्रहो भवेत् 12263045a पश्य पश्य च भूयस् त्वं कामान् इच्छेत् कथं नरः 12263045c स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः 12263046 भीष्म उवाच 12263046a ततो ऽपश्यत् स कामं च क्रोधं लोभं भयं मदम् 12263046c निद्रां तन्द्रीं तथालस्यम् आवृत्य पुरुषान् स्थितान् 12263047 कुण्डधार उवाच 12263047a एतैर् लोकाः सुसंरुद्धा देवानां मानुषाद् भयम् 12263047c तथैव देववचनाद् विघ्नं कुर्वन्ति सर्वशः 12263048a न देवैर् अननुज्ञातः कश् चिद् भवति धार्मिकः 12263048c एष शक्तो ऽसि तपसा राज्यं दातुं धनानि च 12263049 भीष्म उवाच 12263049a ततः पपात शिरसा ब्राह्मणस् तोयधारिणे 12263049c उवाच चैनं धर्मात्मा महान् मे ऽनुग्रहः कृतः 12263050a कामलोभानुबन्धेन पुरा ते यद् असूयितम् 12263050c मया स्नेहम् अविज्ञाय तत्र मे क्षन्तुम् अर्हसि 12263051a क्षान्तम् एव मयेत्य् उक्त्वा कुण्डधारो द्विजर्षभम् 12263051c संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत 12263052a ततः सर्वान् इमा&l लोकान् ब्राह्मणो ऽनुचचार ह 12263052c कुण्डधारप्रसादेन तपसा योजितः पुरा 12263053a विहायसा च गमनं तथा संकल्पितार्थता 12263053c धर्माच् छक्त्या तथा योगाद् या चैव परमा गतिः 12263054a देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः 12263054c धार्मिकान् पूजयन्तीह न धनाढ्यान् न कामिनः 12263055a सुप्रसन्ना हि ते देवा यत् ते धर्मे रता मतिः 12263055c धने सुखकला का चिद् धर्मे तु परमं सुखम् 12264001 युधिष्ठिर उवाच 12264001a बहूनां यज्ञतपसाम् एकार्थानां पितामह 12264001c धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः 12264002 भीष्म उवाच 12264002a अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम् 12264002c उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य ह 12264003a राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्व् अभवद् द्विजः 12264003c उञ्छवृत्तिर् ऋषिः कश् चिद् यज्ञे यज्ञं समादधे 12264004a श्यामाकम् अशनं तत्र सूर्यपत्नी सुवर्चला 12264004c तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् 12264005a उपगम्य वने पृथ्वीं सर्वभूतविहिंसया 12264005c अपि मूलफलैर् इज्यो यज्ञः स्वर्ग्यः परंतप 12264006a तस्य भार्या व्रतकृशा शुचिः पुष्करचारिणी 12264006c यज्ञपत्नीत्वम् आनीता सत्येनानुविधीयते 12264006e सा तु शापपरित्रस्ता न स्वभावानुवर्तिनी 12264007a मयूरजीर्णपर्णानां वस्त्रं तस्याश् च पर्णिनाम् 12264007c अकामायाः कृतं तत्र यज्ञे होत्रानुमार्गतः 12264008a शुक्रस्य पुनराजातिर् अपध्यानाद् अधर्मवित् 12264008c तस्मिन् वने समीपस्थो मृगो ऽभूत् सहचारिकः 12264008e वचोभिर् अब्रवीत् सत्यं त्वया दुष्कृतकं कृतम् 12264009a यदि मन्त्राङ्गहीनो ऽयं यज्ञो भवति वैकृतः 12264009c मां भोः प्रक्षिप होत्रे त्वं गच्छ स्वर्गम् अतन्द्रितः 12264010a ततस् तु यज्ञे सावित्री साक्षात् तं संन्यमन्त्रयत् 12264010c निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम् 12264011a एवम् उक्ता निवृत्ता सा प्रविष्टा यज्ञपावकम् 12264011c किं नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम् 12264012a सा तु बद्धाञ्जलिं सत्यम् अयाचद् धरिणं पुनः 12264012c सत्येन संपरिष्वज्य संदिष्टो गम्यताम् इति 12264013a ततः स हरिणो गत्वा पदान्य् अष्टौ न्यवर्तत 12264013c साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम् 12264014a पश्य ह्य् अप्सरसो दिव्या मया दत्तेन चक्षुषा 12264014c विमानानि विचित्राणि गन्धर्वाणां महात्मनाम् 12264015a ततः सुरुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा 12264015c मृगम् आलोक्य हिंसायां स्वर्गवासं समर्थयत् 12264016a स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने 12264016c तस्य निष्कृतिम् आधत्त न ह्य् असौ यज्ञसंविधिः 12264017a तस्य तेन तु भावेन मृगहिंसात्मनस् तदा 12264017c तपो महत् समुच्छिन्नं तस्माद् धिंसा न यज्ञिया 12264018a ततस् तं भगवान् धर्मो यज्ञं याजयत स्वयम् 12264018c समाधानं च भार्याया लेभे स तपसा परम् 12264019a अहिंसा सकलो धर्मो हिंसा यज्ञे ऽसमाहिता 12264019c सत्यं ते ऽहं प्रवक्ष्यामि यो धर्मः सत्यवादिनाम् 12265001 युधिष्ठिर उवाच 12265001a कथं भवति पापात्मा कथं धर्मं करोति वा 12265001c केन निर्वेदम् आदत्ते मोक्षं वा केन गच्छति 12265002 भीष्म उवाच 12265002a विदिताः सर्वधर्मास् ते स्थित्यर्थम् अनुपृच्छसि 12265002c शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः 12265003a विज्ञानार्थं हि पञ्चानाम् इच्छा पूर्वं प्रवर्तते 12265003c प्राप्य ताञ् जायते कामो द्वेषो वा भरतर्षभ 12265004a ततस् तदर्थं यतते कर्म चारभते पुनः 12265004c इष्टानां रूपगन्धानाम् अभ्यासं च चिकीर्षति 12265005a ततो रागः प्रभवति द्वेषश् च तदनन्तरम् 12265005c ततो लोभः प्रभवति मोहश् च तदनन्तरम् 12265006a लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च 12265006c न धर्मे जायते बुद्धिर् व्याजाद् धर्मं करोति च 12265007a व्याजेन चरतो धर्मम् अर्थव्याजो ऽपि रोचते 12265007c व्याजेन सिध्यमानेषु धनेषु कुरुनन्दन 12265008a तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति 12265008c सुहृद्भिर् वार्यमाणो ऽपि पण्डितैश् चापि भारत 12265009a उत्तरं न्यायसंबद्धं ब्रवीति विधियोजितम् 12265009c अधर्मस् त्रिविधस् तस्य वर्धते रागमोहजः 12265010a पापं चिन्तयते चैव प्रब्रवीति करोति च 12265010c तस्याधर्मप्रवृत्तस्य दोषान् पश्यन्ति साधवः 12265011a एकशीलाश् च मित्रत्वं भजन्ते पापकर्मिणः 12265011c स नेह सुखम् आप्नोति कुत एव परत्र वै 12265012a एवं भवति पापात्मा धर्मात्मानं तु मे शृणु 12265012c यथा कुशलधर्मा स कुशलं प्रतिपद्यते 12265013a य एतान् प्रज्ञया दोषान् पूर्वम् एवानुपश्यति 12265013c कुशलः सुखदुःखानां साधूंश् चाप्य् उपसेवते 12265014a तस्य साधुसमाचाराद् अभ्यासाच् चैव वर्धते 12265014c प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति 12265015a सो ऽथ धर्माद् अवाप्तेषु धनेषु कुरुते मनः 12265015c तस्यैव सिञ्चते मूलं गुणान् पश्यति यत्र वै 12265016a धर्मात्मा भवति ह्य् एवं मित्रं च लभते शुभम् 12265016c स मित्रधनलाभात् तु प्रेत्य चेह च नन्दति 12265017a शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत 12265017c प्रभुत्वं लभते जन्तुर् धर्मस्यैतत् फलं विदुः 12265018a स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर 12265018c अतृप्यमाणो निर्वेदम् आदत्ते ज्ञानचक्षुषा 12265019a प्रज्ञाचक्षुर् यदा कामे दोषम् एवानुपश्यति 12265019c विरज्यते तदा कामान् न च धर्मं विमुञ्चति 12265020a सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् 12265020c ततो मोक्षाय यतते नानुपायाद् उपायतः 12265021a शनैर् निर्वेदम् आदत्ते पापं कर्म जहाति च 12265021c धर्मात्मा चैव भवति मोक्षं च लभते परम् 12265022a एतत् ते कथितं तात यन् मां त्वं परिपृच्छसि 12265022c पापं धर्मं तथा मोक्षं निर्वेदं चैव भारत 12265023a तस्माद् धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर 12265023c धर्मे स्थितानां कौन्तेय सिद्धिर् भवति शाश्वती 12266001 युधिष्ठिर उवाच 12266001a मोक्षः पितामहेनोक्त उपायान् नानुपायतः 12266001c तम् उपायं यथान्यायं श्रोतुम् इच्छामि भारत 12266002 भीष्म उवाच 12266002a त्वय्य् एवैतन् महाप्राज्ञ युक्तं निपुणदर्शनम् 12266002c यद् उपायेन सर्वार्थान् नित्यं मृगयसे ऽनघ 12266003a करणे घटस्य या बुद्धिर् घटोत्पत्तौ न सानघ 12266003c एवं धर्माभ्युपायेषु नान्यद् धर्मेषु कारणम् 12266004a पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् 12266004c एकः पन्था हि मोक्षस्य तन् मे विस्तरतः शृणु 12266005a क्षमया क्रोधम् उच्छिन्द्यात् कामं संकल्पवर्जनात् 12266005c सत्त्वसंसेवनाद् धीरो निद्राम् उच्छेतुम् अर्हति 12266006a अप्रमादाद् भयं रक्षेच् छ्वासं क्षेत्रज्ञशीलनात् 12266006c इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् 12266007a भ्रमं प्रमोहम् आवर्तम् अभ्यासाद् विनिवर्तयेत् 12266007c निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् 12266008a उपद्रवांस् तथा रोगान् हितजीर्णमिताशनात् 12266008c लोभं मोहं च संतोषाद् विषयांस् तत्त्वदर्शनात् 12266009a अनुक्रोशाद् अधर्मं च जयेद् धर्मम् उपेक्षया 12266009c आयत्या च जयेद् आशाम् अर्थं सङ्गविवर्जनात् 12266010a अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः 12266010c कारुण्येनात्मनो मानं तृष्णां च परितोषतः 12266011a उत्थानेन जयेत् तन्द्रीं वितर्कं निश्चयाज् जयेत् 12266011c मौनेन बहुभाष्यं च शौर्येण च भयं जयेत् 12266012a यच्छेद् वाङ्मनसी बुद्ध्या तां यच्छेज् ज्ञानचक्षुषा 12266012c ज्ञानम् आत्मा महान् यच्छेत् तं यच्छेच् छान्तिर् आत्मनः 12266013a तद् एतद् उपशान्तेन बोद्धव्यं शुचिकर्मणा 12266013c योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः 12266014a कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् 12266014c परित्यज्य निषेवेत तथेमान् योगसाधनान् 12266015a ध्यानम् अध्ययनं दानं सत्यं ह्रीर् आर्जवं क्षमा 12266015c शौचम् आहारतः शुद्धिर् इन्द्रियाणां च संयमः 12266016a एतैर् विवर्धते तेजः पाप्मानम् अपहन्ति च 12266016c सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते 12266017a धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः 12266017c कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम् 12266018a अमूढत्वम् असङ्गित्वं कामक्रोधविवर्जनम् 12266018c अदैन्यम् अनुदीर्णत्वम् अनुद्वेगो व्यवस्थितिः 12266019a एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः 12266019c तथा वाक्कायमनसां नियमः कामतो ऽन्यथा 12267001 भीष्म उवाच 12267001a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 12267001c नारदस्य च संवादं देवलस्यासितस्य च 12267002a आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः 12267002c नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् 12267003a कुतः सृष्टम् इदं विश्वं ब्रह्मन् स्थावरजङ्गमम् 12267003c प्रलये च कम् अभ्येति तद् भवान् प्रब्रवीतु मे 12267004 असित उवाच 12267004a येभ्यः सृजति भूतानि कालो भावप्रचोदितः 12267004c महाभूतानि पञ्चेति तान्य् आहुर् भूतचिन्तकाः 12267005a तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः 12267005c एतेभ्यो यः परं ब्रूयाद् असद् ब्रूयाद् असंशयम् 12267006a विद्धि नारद पञ्चैताञ् शाश्वतान् अचलान् ध्रुवान् 12267006c महतस् तेजसो राशीन् कालषष्ठान् स्वभावतः 12267007a आपश् चैवान्तरिक्षं च पृथिवी वायुपावकौ 12267007c असिद्धिः परम् एतेभ्यो भूतेभ्यो मुक्तसंशयम् 12267008a नोपपत्त्या न वा युक्त्या त्व् असद् ब्रूयाद् असंशयम् 12267008c वेत्थ तान् अभिनिर्वृत्तान् षड् एते यस्य राशयः 12267009a पञ्चैव तानि कालश् च भावाभावौ च केवलौ 12267009c अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ 12267010a अभावाद् भावितेष्व् एव तेभ्यश् च प्रभवन्त्य् अपि 12267010c विनष्टो ऽपि च तान्य् एव जन्तुर् भवति पञ्चधा 12267011a तस्य भूमिमयो देहः श्रोत्रम् आकाशसंभवम् 12267011c सूर्यश् चक्षुर् असुर् वायुर् अद्भ्यस् तु खलु शोणितम् 12267012a चक्षुषी नासिकाकर्णौ त्वग् जिह्वेति च पञ्चमी 12267012c इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः 12267013a दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा 12267013c उपपत्त्या गुणान् विद्धि पञ्च पञ्चसु पञ्चधा 12267014a रूपं गन्धो रसः स्पर्शः शब्दश् चैवाथ तद्गुणाः 12267014c इन्द्रियैर् उपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः 12267015a रूपं गन्धं रसं स्पर्शं शब्दं चैतांस् तु तद्गुणान् 12267015c इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस् तैस् तु बुध्यते 12267016a चित्तम् इन्द्रियसंघातात् परं तस्मात् परं मनः 12267016c मनसस् तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः 12267017a पूर्वं चेतयते जन्तुर् इन्द्रियैर् विषयान् पृथक् 12267017c विचार्य मनसा पश्चाद् अथ बुद्ध्या व्यवस्यति 12267017e इन्द्रियैर् उपलब्धार्थान् सर्वान् यस् त्व् अध्यवस्यति 12267018a चित्तम् इन्द्रियसंघातं मनो बुद्धिं तथाष्टमीम् 12267018c अष्टौ ज्ञानेन्द्रियाण्य् आहुर् एतान्य् अध्यात्मचिन्तकाः 12267019a पाणिपादं च पायुश् च मेहनं पञ्चमं मुखम् 12267019c इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्य् अपि 12267020a जल्पनाभ्यवहारार्थं मुखम् इन्द्रियम् उच्यते 12267020c गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ 12267021a पायूपस्थौ विसर्गार्थम् इन्द्रिये तुल्यकर्मणी 12267021c विसर्गे च पुरीषस्य विसर्गे चाभिकामिके 12267022a बलं षष्ठं षड् एतानि वाचा सम्यग् यथागमम् 12267022c ज्ञानचेष्टेन्द्रियगुणाः सर्वे संशब्दिता मया 12267023a इन्द्रियाणां स्वकर्मभ्यः श्रमाद् उपरमो यदा 12267023c भवतीन्द्रियसंन्यासाद् अथ स्वपिति वै नरः 12267024a इन्द्रियाणां व्युपरमे मनो ऽनुपरतं यदि 12267024c सेवते विषयान् एव तद् विद्यात् स्वप्नदर्शनम् 12267025a सात्त्विकाश् चैव ये भावास् तथा राजसतामसाः 12267025c कर्मयुक्तान् प्रशंसन्ति सात्त्विकान् इतरांस् तथा 12267026a आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः 12267026c सात्त्विकस्य निमित्तानि भावान् संश्रयते स्मृतिः 12267027a जन्तुष्व् एकतमेष्व् एवं भावा ये विधिम् आस्थिताः 12267027c भावयोर् ईप्सितं नित्यं प्रत्यक्षगमनं द्वयोः 12267028a इन्द्रियाणि च भावाश् च गुणाः सप्तदश स्मृताः 12267028c तेषाम् अष्टादशो देही यः शरीरे स शाश्वतः 12267029a अथ वा सशरीरास् ते गुणाः सर्वे शरीरिणाम् 12267029c संश्रितास् तद्वियोगे हि सशरीरा न सन्ति ते 12267030a अथ वा संनिपातो ऽयं शरीरं पाञ्चभौतिकम् 12267030c एकश् च दश चाष्टौ च गुणाः सह शरीरिणाम् 12267030e ऊष्मणा सह विंशो वा संघातः पाञ्चभौतिकः 12267031a महान् संधारयत्य् एतच् छरीरं वायुना सह 12267031c तस्यास्य भावयुक्तस्य निमित्तं देहभेदने 12267032a यथैवोत्पद्यते किं चित् पञ्चत्वं गच्छते तथा 12267032c पुण्यपापविनाशान्ते पुण्यपापसमीरितम् 12267032e देहं विशति कालेन ततो ऽयं कर्मसंभवम् 12267033a हित्वा हित्वा ह्य् अयं प्रइति देहाद् देहं कृताश्रयः 12267033c कालसंचोदितः क्षेत्री विशीर्णाद् वा गृहाद् गृहम् 12267034a तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः 12267034c कृपणास् त्व् अनुतप्यन्ते जनाः संबन्धिमानिनः 12267035a न ह्य् अयं कस्य चित् कश् चिन् नास्य कश् चन विद्यते 12267035c भवत्य् एको ह्य् अयं नित्यं शरीरे सुखदुःखभाक् 12267036a नैव संजायते जन्तुर् न च जातु विपद्यते 12267036c याति देहम् अयं भुक्त्वा कदा चित् परमां गतिम् 12267037a पुण्यपापमयं देहं क्षपयन् कर्मसंचयात् 12267037c क्षीणदेहः पुनर् देही ब्रह्मत्वम् उपगच्छति 12267038a पुण्यपापक्षयार्थं च सांख्यं ज्ञानं विधीयते 12267038c तत्क्षये ह्य् अस्य पश्यन्ति ब्रह्मभावे परां गतिम् 12268001 युधिष्ठिर उवाच 12268001a भ्रातरः पितरः पुत्रा ज्ञातयः सुहृदस् तथा 12268001c अर्थहेतोर् हताः क्रूरैर् अस्माभिः पापबुद्धिभिः 12268002a येयम् अर्थोद्भवा तृष्णा कथम् एतां पितामह 12268002c निवर्तयेम पापं हि तृष्णया कारिता वयम् 12268003 भीष्म उवाच 12268003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12268003c गीतं विदेहराजेन माण्डव्यायानुपृच्छते 12268004a सुसुखं बत जीवामि यस्य मे नास्ति किं चन 12268004c मिथिलायां प्रदीप्तायां न मे दह्यति किं चन 12268005a अर्थाः खलु समृद्धा हि बाढं दुःखं विजानताम् 12268005c असमृद्धास् त्व् अपि सदा मोहयन्त्य् अविचक्षणान् 12268006a यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् 12268006c तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 12268007a यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते 12268007c तथैव तृष्णा वित्तेन वर्धमानेन वर्धते 12268008a किं चिद् एव ममत्वेन यदा भवति कल्पितम् 12268008c तद् एव परितापाय नाशे संपद्यते पुनः 12268009a न कामान् अनुरुध्येत दुःखं कामेषु वै रतिः 12268009c प्राप्यार्थम् उपयुञ्जीत धर्मे कामं विवर्जयेत् 12268010a विद्वान् सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत् 12268010c कृतकृत्यो विशुद्धात्मा सर्वं त्यजति वै सह 12268011a उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये 12268011c भयाभये च संत्यज्य संप्रशान्तो निरामयः 12268012a या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः 12268012c यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम् 12268013a चारित्रम् आत्मनः पश्यंश् चन्द्रशुद्धम् अनामयम् 12268013c धर्मात्मा लभते कीर्तिं प्रेत्य चेह यथासुखम् 12268014a राज्ञस् तद् वचनं श्रुत्वा प्रीतिमान् अभवद् द्विजः 12268014c पूजयित्वा च तद् वाक्यं माण्डव्यो मोक्षम् आश्रितः 12269001 युधिष्ठिर उवाच 12269001a किंशीलः किंसमाचारः किंविद्यः किंपरायणः 12269001c प्राप्नोति ब्रह्मणः स्थानं यत् परं प्रकृतेर् ध्रुवम् 12269002 भीष्म उवाच 12269002a मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः 12269002c प्राप्नोति परमं स्थानं यत् परं प्रकृतेर् ध्रुवम् 12269003a स्वगृहाद् अभिनिःसृत्य लाभालाभे समो मुनिः 12269003c समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् 12269004a न चक्षुषा न मनसा न वाचा दूषयेद् अपि 12269004c न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत् क्व चित् 12269005a न हिंस्यात् सर्वभूतानि मैत्रायणगतिश् चरेत् 12269005c नेदं जीवितम् आसाद्य वैरं कुर्वीत केन चित् 12269006a अतिवादांस् तितिक्षेत नाभिमन्येत् कथं चन 12269006c क्रोध्यमानः प्रियं ब्रूयाद् आक्रुष्टः कुशलं वदेत् 12269007a प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत् 12269007c भैक्षचर्याम् अनापन्नो न गच्छेत् पूर्वकेतितः 12269008a अवकीर्णः सुगुप्तश् च न वाचा ह्य् अप्रियं वदेत् 12269008c मृदुः स्याद् अप्रतिक्रूरो विस्रब्धः स्याद् अरोषणः 12269009a विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज् जने 12269009c अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः 12269010a अनुयात्रिकम् अर्थस्य मात्रालाभेष्व् अनादृतः 12269010c अलाभे न विहन्येत लाभश् चैनं न हर्षयेत् 12269011a लाभं साधारणं नेच्छेन् न भुञ्जीताभिपूजितः 12269011c अभिपूजितलाभं हि जुगुप्सेतैव तादृशः 12269012a न चान्नदोषान् निन्देत न गुणान् अभिपूजयेत् 12269012c शय्यासने विविक्ते च नित्यम् एवाभिपूजयेत् 12269013a शून्यागारं वृक्षमूलम् अरण्यम् अथ वा गुहाम् 12269013c अज्ञातचर्यां गत्वान्यां ततो ऽन्यत्रैव संविशेत् 12269014a अनुरोधविरोधाभ्यां समः स्याद् अचलो ध्रुवः 12269014c सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि 12269015a वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगम् उदरोपस्थवेगम् 12269015c एतान् वेगान् विनयेद् वै तपस्वी; निन्दा चास्य हृदयं नोपहन्यात् 12269016a मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः 12269016c एतत् पवित्रं परमं परिव्राजक आश्रमे 12269017a महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः 12269017c अपूर्वचारकः सौम्यो अनिकेतः समाहितः 12269018a वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हि चित् 12269018c अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत् 12269019a विजानतां मोक्ष एष श्रमः स्याद् अविजानताम् 12269019c मोक्षयानम् इदं कृत्स्नं विदुषां हारितो ऽब्रवीत् 12269020a अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद् गृहात् 12269020c लोकास् तेजोमयास् तस्य तथानन्त्याय कल्पते 12270001 युधिष्ठिर उवाच 12270001a धन्या धन्या इति जनाः सर्वे ऽस्मान् प्रवदन्त्य् उत 12270001c न दुःखिततरः कश् चित् पुमान् अस्माभिर् अस्ति ह 12270002a लोकसंभावितैर् दुःखं यत् प्राप्तं कुरुसत्तम 12270002c प्राप्य जातिं मनुष्येषु देवैर् अपि पितामह 12270003a कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम् 12270003c दुःखम् एतच् छरीराणां धारणं कुरुसत्तम 12270004a विमुक्ताः सप्तदशभिर् हेतुभूतैश् च पञ्चभिः 12270004c इन्द्रियार्थैर् गुणैश् चैव अष्टाभिः प्रपितामह 12270005a न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः 12270005c कदा वयं भविष्यामो राज्यं हित्वा परंतप 12270006 भीष्म उवाच 12270006a नास्त्य् अनन्तं महाराज सर्वं संख्यानगोचरम् 12270006c पुनर्भावो ऽपि संख्यातो नास्ति किं चिद् इहाचलम् 12270007a न चापि गम्यते राजन् नैष दोषः प्रसङ्गतः 12270007c उद्योगाद् एव धर्मज्ञ कालेनैव गमिष्यथ 12270008a ईशो ऽयं सततं देही नृपते पुण्यपापयोः 12270008c तत एव समुत्थेन तमसा रुध्यते ऽपि च 12270009a यथाञ्जनमयो वायुः पुनर् मानःशिलं रजः 12270009c अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन् दिशः 12270010a तथा कर्मफलैर् देही रञ्जितस् तमसावृतः 12270010c विवर्णो वर्णम् आश्रित्य देहेषु परिवर्तते 12270011a ज्ञानेन हि यदा जन्तुर् अज्ञानप्रभवं तमः 12270011c व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् 12270012a अयत्नसाध्यं मुनयो वदन्ति; ये चापि मुक्तास् त उपासितव्याः 12270012c त्वया च लोकेन च सामरेण; तस्मान् न शाम्यन्ति महर्षिसंघाः 12270013a अस्मिन्न् अर्थे पुरा गीतं शृणुष्वैकमना नृप 12270013c यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् 12270014a निर्जितेनासहायेन हृतराज्येन भारत 12270014c अशोचता शत्रुमध्ये बुद्धिम् आस्थाय केवलाम् 12270015a भ्रष्टैश्वर्यं पुरा वृत्रम् उशना वाक्यम् अब्रवीत् 12270015c कच्चित् पराजितस्याद्य न व्यथा ते ऽस्ति दानव 12270016 वृत्र उवाच 12270016a सत्येन तपसा चैव विदित्वा संक्षयं ह्य् अहम् 12270016c न शोचामि न हृष्यामि भूतानाम् आगतिं गतिम् 12270017a कालसंचोदिता जीवा मज्जन्ति नरके ऽवशाः 12270017c परिदृष्टानि सर्वाणि दिव्यान्य् आहुर् मनीषिणः 12270018a क्षपयित्वा तु तं कालं गणितं कालचोदिताः 12270018c सावशेषेण कालेन संभवन्ति पुनः पुनः 12270019a तिर्यग्योनिसहस्राणि गत्वा नरकम् एव च 12270019c निर्गच्छन्त्य् अवशा जीवाः कालबन्धनबन्धनाः 12270020a एवं संसरमाणानि जीवान्य् अहम् अदृष्टवान् 12270020c यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् 12270021a तिर्यग् गच्छन्ति नरकं मानुष्यं दैवम् एव च 12270021c सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वम् एव च 12270022a कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते 12270022c गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा 12270023 भीष्म उवाच 12270023a कालसंख्यानसंख्यातं सृष्टिस्थितिपरायणम् 12270023c तं भाषमाणं भगवान् उशना प्रत्यभाषत 12270023e भीमान् दुष्टप्रलापांस् त्वं तात कस्मात् प्रभाषसे 12270024 वृत्र उवाच 12270024a प्रत्यक्षम् एतद् भवतस् तथान्येषां मनीषिणाम् 12270024c मया यज् जयलुब्धेन पुरा तप्तं महत् तपः 12270025a गन्धान् आदाय भूतानां रसांश् च विविधान् अपि 12270025c अवर्धं त्रीन् समाक्रम्य लोकान् वै स्वेन तेजसा 12270026a ज्वालामालापरिक्षिप्तो वैहायसचरस् तथा 12270026c अजेयः सर्वभूतानाम् आसं नित्यम् अपेतभीः 12270027a ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच् च स्वकर्मभिः 12270027c धृतिम् आस्थाय भगवन् न शोचामि ततस् त्व् अहम् 12270028a युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना 12270028c ततो मे भगवान् दृष्टो हरिर् नारायणः प्रभुः 12270029a वैकुण्ठः पुरुषो विष्णुः शुक्लो ऽनन्तः सनातनः 12270029c मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः 12270030a नूनं तु तस्य तपसः सावशेषं ममास्ति वै 12270030c यद् अहं प्रष्टुम् इच्छामि भवन्तं कर्मणः फलम् 12270031a ऐश्वर्यं वै महद् ब्रह्मन् कस्मिन् वर्णे प्रतिष्ठितम् 12270031c निवर्तते चापि पुनः कथम् ऐश्वर्यम् उत्तमम् 12270032a कस्माद् भूतानि जीवन्ति प्रवर्तन्ते ऽथ वा पुनः 12270032c किं वा फलं परं प्राप्य जीवस् तिष्ठति शाश्वतः 12270033a केन वा कर्मणा शक्यम् अथ ज्ञानेन केन वा 12270033c ब्रह्मर्षे तत् फलं प्राप्तुं तन् मे व्याख्यातुम् अर्हसि 12270034a इतीदम् उक्तः स मुनिस् तदानीं; प्रत्याह यत् तच् छृणु राजसिंह 12270034c मयोच्यमानं पुरुषर्षभ त्वम्; अनन्यचित्तः सह सोदरीयैः 12271001 उशनोवाच 12271001a नमस् तस्मै भगवते देवाय प्रभविष्णवे 12271001c यस्य पृथ्वीतलं तात साकाशं बाहुगोचरम् 12271002a मूर्धा यस्य त्व् अनन्तं च स्थानं दानवसत्तम 12271002c तस्याहं ते प्रवक्ष्यामि विष्णोर् माहात्म्यम् उत्तमम् 12271003 भीष्म उवाच 12271003a तयोः संवदतोर् एवम् आजगाम महामुनिः 12271003c सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै 12271004a स पूजितो ऽसुरेन्द्रेण मुनिनोशनसा तथा 12271004c निषसादासने राजन् महार्हे मुनिपुंगवः 12271005a तम् आसीनं महाप्राज्ञम् उशना वाक्यम् अब्रवीत् 12271005c ब्रूह्य् अस्मै दानवेन्द्राय विष्णोर् माहात्म्यम् उत्तमम् 12271006a सनत्कुमारस् तु ततः श्रुत्वा प्राह वचो ऽर्थवत् 12271006c विष्णोर् माहात्म्यसंयुक्तं दानवेन्द्राय धीमते 12271007a शृणु सर्वम् इदं दैत्य विष्णोर् माहात्म्यम् उत्तमम् 12271007c विष्णौ जगत् स्थितं सर्वम् इति विद्धि परंतप 12271008a सृजत्य् एष महाबाहो भूतग्रामं चराचरम् 12271008c एष चाक्षिपते काले काले विसृजते पुनः 12271008e अस्मिन् गच्छन्ति विलयम् अस्माच् च प्रभवन्त्य् उत 12271009a नैष दानवता शक्यस् तपसा नैव चेज्यया 12271009c संप्राप्तुम् इन्द्रियाणां तु संयमेनैव शक्यते 12271010a बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः 12271010c निर्मलीकुरुते बुद्ध्या सो ऽमुत्रानन्त्यम् अश्नुते 12271011a यथा हिरण्यकर्ता वै रूप्यम् अग्नौ विशोधयेत् 12271011c बहुशो ऽतिप्रयत्नेन महतात्मकृतेन ह 12271012a तद्वज् जातिशतैर् जीवः शुध्यते ऽल्पेन कर्मणा 12271012c यत्नेन महता चैवाप्य् एकजातौ विशुध्यते 12271013a लीलयाल्पं यथा गात्रात् प्रमृज्याद् आत्मनो रजः 12271013c बहु यत्नेन महता दोषनिर्हरणं तथा 12271014a यथा चाल्पेन माल्येन वासितं तिलसर्षपम् 12271014c न मुञ्चति स्वकं गन्धं तद्वत् सूक्ष्मस्य दर्शनम् 12271015a तद् एव बहुभिर् माल्यैर् वास्यमानं पुनः पुनः 12271015c विमुञ्चति स्वकं गन्धं माल्यगन्धे ऽवतिष्ठति 12271016a एवं जातिशतैर् युक्तो गुणैर् एव प्रसङ्गिषु 12271016c बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै 12271017a कर्मणा स्वेन रक्तानि विरक्तानि च दानव 12271017c यथा कर्मविशेषांश् च प्राप्नुवन्ति तथा शृणु 12271018a यथा च संप्रवर्तन्ते यस्मिंस् तिष्ठन्ति वा विभो 12271018c तत् ते ऽनुपूर्व्या व्याख्यास्ये तद् इहैकमनाः शृणु 12271019a अनादिनिधनः श्रीमान् हरिर् नारायणः प्रभुः 12271019c स वै सृजति भूतानि स्थावराणि चराणि च 12271020a एष सर्वेषु भूतेषु क्षरश् चाक्षर एव च 12271020c एकादशविकारात्मा जगत् पिबति रश्मिभिः 12271021a पादौ तस्य महीं विद्धि मूर्धानं दिवम् एव च 12271021c बाहवस् तु दिशो दैत्य श्रोत्रम् आकाशम् एव च 12271022a तस्य तेजोमयः सूर्यो मनश् चन्द्रमसि स्थितम् 12271022c बुद्धिर् ज्ञानगता नित्यं रसस् त्व् अप्सु प्रवर्तते 12271023a भ्रुवोर् अनन्तरास् तस्य ग्रहा दानवसत्तम 12271023c नक्षत्रचक्रं नेत्राभ्यां पादयोर् भूश् च दानव 12271024a रजस् तमश् च सत्त्वं च विद्धि नारायणात्मकम् 12271024c सो ''श्रमाणां मुखं तात कर्मणस् तत् फलं विदुः 12271025a अकर्मणः फलं चैव स एव परम् अव्ययः 12271025c छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती 12271026a बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः 12271026c स ब्रह्मपरमो धर्मस् तपश् च सदसच् च सः 12271027a श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश् च सः 12271027c पितामहश् च विष्णुश् च सो ऽश्विनौ स पुरंदरः 12271028a मित्रश् च वरुणश् चैव यमो ऽथ धनदस् तथा 12271028c ते पृथग्दर्शनास् तस्य संविदन्ति तथैकताम् 12271028e एकस्य विद्धि देवस्य सर्वं जगद् इदं वशे 12271029a नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्य् अयम् 12271029c जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते 12271030a संहारविक्षेपसहस्रकोटीस्; तिष्ठन्ति जीवाः प्रचरन्ति चान्ये 12271030c प्रजाविसर्गस्य च पारिमाण्यं; वापीसहस्राणि बहूनि दैत्य 12271031a वाप्यः पुनर् योजनविस्तृतास् ताः; क्रोशं च गम्भीरतयावगाढाः 12271031c आयामतः पञ्चशताश् च सर्वाः; प्रत्येकशो योजनतः प्रवृद्धाः 12271032a वाप्या जलं क्षिप्यति वालकोट्या; त्व् अह्ना सकृच् चाप्य् अथ न द्वितीयम् 12271032c तासां क्षये विद्धि कृतं विसर्गं; संहारम् एकं च तथा प्रजानाम् 12271033a षड् जीववर्णाः परमं प्रमाणं; कृष्णो धूम्रो नीलम् अथास्य मध्यम् 12271033c रक्तं पुनः सह्यतरं सुखं तु; हारिद्रवर्णं सुसुखं च शुक्लम् 12271034a परं तु शुक्लं विमलं विशोकं; गतक्लमं सिध्यति दानवेन्द्र 12271034c गत्वा तु योनिप्रभवानि दैत्य; सहस्रशः सिद्धिम् उपैति जीवः 12271035a गतिं च यां दर्शनम् आह देवो; गत्वा शुभं दर्शनम् एव चाह 12271035c गतिः पुनर् वर्णकृता प्रजानां; वर्णस् तथा कालकृतो ऽसुरेन्द्र 12271036a शतं सहस्राणि चतुर्दशेह; परा गतिर् जीवगुणस्य दैत्य 12271036c आरोहणं तत् कृतम् एव विद्धि; स्थानं तथा निःसरणं च तेषाम् 12271037a कृष्णस्य वर्णस्य गतिर् निकृष्टा; स मज्जते नरके पच्यमानः 12271037c स्थानं तथा दुर्गतिभिस् तु तस्य; प्रजाविसर्गान् सुबहून् वदन्ति 12271038a शतं सहस्राणि ततश् चरित्वा; प्राप्नोति वर्णं हरितं तु पश्चात् 12271038c स चैव तस्मिन् निवसत्य् अनीशो; युगक्षये तमसा संवृतात्मा 12271039a स वै यदा सत्त्वगुणेन युक्तस्; तमो व्यपोहन् घटते स्वबुद्ध्या 12271039c स लोहितं वर्णम् उपैति नीलो; मनुष्यलोके परिवर्तते च 12271040a स तत्र संहारविसर्गम् एव; स्वकर्मजैर् बन्धनैः क्लिश्यमानः 12271040c ततः स हारिद्रम् उपैति वर्णं; संहारविक्षेपशते व्यतीते 12271041a हारिद्रवर्णस् तु प्रजाविसर्गान्; सहस्रशस् तिष्ठति संचरन् वै 12271041c अविप्रमुक्तो निरये च दैत्य; ततः सहस्राणि दशापराणि 12271042a गतीः सहस्राणि च पञ्च तस्य; चत्वारि संवर्तकृतानि चैव 12271042c विमुक्तम् एनं निरयाच् च विद्धि; सर्वेषु चान्येषु च संभवेषु 12271043a स देवलोके विहरत्य् अभीक्ष्णं; ततश् च्युतो मानुषताम् उपैति 12271043c संहारविक्षेपशतानि चाष्टौ; मर्त्येषु तिष्ठन्न् अमृतत्वम् एति 12271044a सो ऽस्माद् अथ भ्रश्यति कालयोगात्; कृष्णे तले तिष्ठति सर्वकष्टे 12271044c यथा त्व् अयं सिध्यति जीवलोकस्; तत् ते ऽभिधास्याम्य् असुरप्रवीर 12271045a दैवानि स व्यूहशतानि सप्त; रक्तो हरिद्रो ऽथ तथैव शुक्लः 12271045c संश्रित्य संधावति शुक्लम् एतम्; अष्टापरान् अर्च्यतमान् स लोकान् 12271046a अष्टौ च षष्टिं च शतानि यानि; मनोविरुद्धानि महाद्युतीनाम् 12271046c शुक्लस्य वर्णस्य परा गतिर् या; त्रीण्य् एव रुद्धानि महानुभाव 12271047a संहारविक्षेपम् अनिष्टम् एकं; चत्वारि चान्यानि वसत्य् अनीशः 12271047c षष्ठस्य वर्णस्य परा गतिर् या; सिद्धा विशिष्टस्य गतक्लमस्य 12271048a सप्तोत्तरं तेषु वसत्य् अनीशः; संहारविक्षेपशतं सशेषम् 12271048c तस्माद् उपावृत्य मनुष्यलोके; ततो महान् मानुषताम् उपैति 12271049a तस्माद् उपावृत्य ततः क्रमेण; सो ऽग्रे स्म संतिष्ठति भूतसर्गम् 12271049c स सप्तकृत्वश् च परैति लोकान्; संहारविक्षेपकृतप्रवासः 12271050a सप्तैव संहारम् उपप्लवानि; संभाव्य संतिष्ठति सिद्धलोके 12271050c ततो ऽव्ययं स्थानम् अनन्तम् एति; देवस्य विष्णोर् अथ ब्रह्मणश् च 12271050e शेषस्य चैवाथ नरस्य चैव; देवस्य विष्णोः परमस्य चैव 12271051a संहारकाले परिदग्धकाया; ब्रह्माणम् आयान्ति सदा प्रजा हि 12271051c चेष्टात्मनो देवगणाश् च सर्वे; ये ब्रह्मलोकाद् अमराः स्म ते ऽपि 12271052a प्रजाविसर्गं तु सशेषकालं; स्थानानि स्वान्य् एव सरन्ति जीवाः 12271052c निःशेषाणां तत् पदं यान्ति चान्ते; सर्वापदा ये सदृशा मनुष्याः 12271053a ये तु च्युताः सिद्धलोकात् क्रमेण; तेषां गतिं यान्ति तथानुपूर्व्या 12271053c जीवाः परे तद्बलवेषरूपा; विधिं स्वकं यान्ति विपर्ययेण 12271054a स यावद् एवास्ति सशेषभुक्ते; प्रजाश् च देव्यौ च तथैव शुक्ले 12271054c तावत् तदा तेषु विशुद्धभावः; संयम्य पञ्चेन्द्रियरूपम् एतत् 12271055a शुद्धां गतिं तां परमां परैति; शुद्धेन नित्यं मनसा विचिन्वन् 12271055c ततो ऽव्ययं स्थानम् उपैति ब्रह्म; दुष्प्रापम् अभ्येति स शाश्वतं वै 12271055e इत्य् एतद् आख्यातम् अहीनसत्त्व; नारायणस्येह बलं मया ते 12271056 वृत्र उवाच 12271056a एवं गते मे न विषादो ऽस्ति कश् चित्; सम्यक् च पश्यामि वचस् तवैतत् 12271056c श्रुत्वा च ते वाचम् अदीनसत्त्व; विकल्मषो ऽस्म्य् अद्य तथा विपाप्मा 12271057a प्रवृत्तम् एतद् भगवन् महर्षे; महाद्युतेश् चक्रम् अनन्तवीर्यम् 12271057c विष्णोर् अनन्तस्य सनातनं तत्; स्थानं सर्गा यत्र सर्वे प्रवृत्ताः 12271057e स वै महात्मा पुरुषोत्तमो वै; तस्मिञ् जगत् सर्वम् इदं प्रतिष्ठितम् 12271058 भीष्म उवाच 12271058a एवम् उक्त्वा स कौन्तेय वृत्रः प्राणान् अवासृजत् 12271058c योजयित्वा तथात्मानं परं स्थानम् अवाप्तवान् 12271059 युधिष्ठिर उवाच 12271059a अयं स भगवान् देवः पितामह जनार्दनः 12271059c सनत्कुमारो वृत्राय यत् तद् आख्यातवान् पुरा 12271060 भीष्म उवाच 12271060a मूलस्थायी स भगवान् स्वेनानन्तेन तेजसा 12271060c तत्स्थः सृजति तान् भावान् नानारूपान् महातपाः 12271061a तुरीयार्धेन तस्येमं विद्धि केशवम् अच्युतम् 12271061c तुरीयार्धेन लोकांस् त्रीन् भावयत्य् एष बुद्धिमान् 12271062a अर्वाक् स्थितस् तु यः स्थायी कल्पान्ते परिवर्तते 12271062c स शेते भगवान् अप्सु यो ऽसाव् अतिबलः प्रभुः 12271062e तान् विधाता प्रसन्नात्मा लोकांश् चरति शाश्वतान् 12271063a सर्वाण्य् अशून्यानि करोत्य् अनन्तः; सनत्कुमारः संचरते च लोकान् 12271063c स चानिरुद्धः सृजते महात्मा; तत्स्थं जगत् सर्वम् इदं विचित्रम् 12271064 युधिष्ठिर उवाच 12271064a वृत्रेण परमार्थज्ञ दृष्टा मन्ये ''त्मनो गतिः 12271064c शुभा तस्मात् स सुखितो न शोचति पितामह 12271065a शुक्लः शुक्लाभिजातीयः साध्यो नावर्तते ऽनघ 12271065c तिर्यग्गतेश् च निर्मुक्तो निरयाच् च पितामह 12271066a हारिद्रवर्णे रक्ते वा वर्तमानस् तु पार्थिव 12271066c तिर्यग् एवानुपश्येत कर्मभिस् तामसैर् वृतः 12271067a वयं तु भृशम् आपन्ना रक्ताः कष्टमुखे ऽसुखे 12271067c कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमाम् अथ 12271068 भीष्म उवाच 12271068a शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताः 12271068c विहृत्य देवलोकेषु पुनर् मानुष्यम् एष्यथ 12271069a प्रजाविसर्गं च सुखेन काले; प्रत्येत्य देवेषु सुखानि भुक्त्वा 12271069c सुखेन संयास्यथ सिद्धसंख्यां; मा वो भयं भूद् विमलाः स्थ सर्वे 12272001 युधिष्ठिर उवाच 12272001a अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः 12272001c यस्य विज्ञानम् अतुलं विष्णोर् भक्तिश् च तादृशी 12272002a दुर्विज्ञेयम् इदं तात विष्णोर् अमिततेजसः 12272002c कथं वा राजशार्दूल पदं तज् ज्ञातवान् असौ 12272003a भवता कथितं ह्य् एतच् छ्रद्दधे चाहम् अच्युत 12272003c भूयस् तु मे समुत्पन्ना बुद्धिर् अव्यक्तदर्शनात् 12272004a कथं विनिहतो वृत्रः शक्रेण भरतर्षभ 12272004c धर्मिष्ठो विष्णुभक्तश् च तत्त्वज्ञश् च पदान्वये 12272005a एतन् मे संशयं ब्रूहि पृच्छतो भरतर्षभ 12272005c वृत्रस् तु राजशार्दूल यथा शक्रेण निर्जितः 12272006a यथा चैवाभवद् युद्धं तच् चाचक्ष्व पितामह 12272006c विस्तरेण महाबाहो परं कौतूहलं हि मे 12272007 भीष्म उवाच 12272007a रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा 12272007c ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम् 12272008a योजनानां शतान्य् ऊर्ध्वं पञ्चोच्छ्रितम् अरिंदम 12272008c शतानि विस्तरेणाथ त्रीण्य् एवाभ्यधिकानि तु 12272009a तत् प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम् 12272009c वृत्रस्य देवाः संत्रस्ता न शान्तिम् उपलेभिरे 12272010a शक्रस्य तु तदा राजन्न् ऊरुस्तम्भो व्यजायत 12272010c भयाद् वृत्रस्य सहसा दृष्ट्वा तद् रूपम् उत्तमम् 12272011a ततो नादः समभवद् वादित्राणां च निस्वनः 12272011c देवासुराणां सर्वेषां तस्मिन् युद्ध उपस्थिते 12272012a अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रम् उपस्थितम् 12272012c न संभ्रमो न भीः का चिद् आस्था वा समजायत 12272013a ततः समभवद् युद्धं त्रैलोक्यस्य भयंकरम् 12272013c शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः 12272014a असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः 12272014c शिलाभिर् विविधाभिश् च कार्मुकैश् च महास्वनैः 12272015a अस्त्रैश् च विविधैर् दिव्यैः पावकोल्काभिर् एव च 12272015c देवासुरैस् ततः सैन्यैः सर्वम् आसीत् समाकुलम् 12272016a पितामहपुरोगाश् च सर्वे देवगणास् तथा 12272016c ऋषयश् च महाभागास् तद् युद्धं द्रष्टुम् आगमन् 12272017a विमानाग्र्यैर् महाराज सिद्धाश् च भरतर्षभ 12272017c गन्धर्वाश् च विमानाग्र्यैर् अप्सरोभिः समागमन् 12272018a ततो ऽन्तरिक्षम् आवृत्य वृत्रो धर्मभृतां वरः 12272018c अश्मवर्षेण देवेन्द्रं पर्वतात् समवाकिरत् 12272019a ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः 12272019c अश्मवर्षम् अपोहन्त वृत्रप्रेरितम् आहवे 12272020a वृत्रश् च कुरुशार्दूल महामायो महाबलः 12272020c मोहयाम् आस देवेन्द्रं मायायुद्धेन सर्वतः 12272021a तस्य वृत्रार्दितस्याथ मोह आसीच् छतक्रतोः 12272021c रथंतरेण तं तत्र वसिष्ठः समबोधयत् 12272022 वसिष्ठ उवाच 12272022a देवश्रेष्ठो ऽसि देवेन्द्र सुरारिविनिबर्हण 12272022c त्रैलोक्यबलसंयुक्तः कस्माच् छक्र विषीदसि 12272023a एष ब्रह्मा च विष्णुश् च शिवश् चैव जगत्प्रभुः 12272023c सोमश् च भगवान् देवः सर्वे च परमर्षयः 12272024a मा कार्षीः कश्मलं शक्र कश् चिद् एवेतरो यथा 12272024c आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर 12272025a एष लोकगुरुस् त्र्यक्षः सर्वलोकनमस्कृतः 12272025c निरीक्षते त्वां भगवांस् त्यज मोहं सुरेश्वर 12272026a एते ब्रह्मर्षयश् चैव बृहस्पतिपुरोगमाः 12272026c स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै 12272027 भीष्म उवाच 12272027a एवं संबोध्यमानस्य वसिष्ठेन महात्मना 12272027c अतीव वासवस्यासीद् बलम् उत्तमतेजसः 12272028a ततो बुद्धिम् उपागम्य भगवान् पाकशासनः 12272028c योगेन महता युक्तस् तां मायां व्यपकर्षत 12272029a ततो ऽङ्गिरःसुतः श्रीमांस् ते चैव परमर्षयः 12272029c दृष्ट्वा वृत्रस्य विक्रान्तम् उपगम्य महेश्वरम् 12272029e ऊचुर् वृत्रविनाशार्थं लोकानां हितकाम्यया 12272030a ततो भगवतस् तेजो ज्वरो भूत्वा जगत्पतेः 12272030c समाविशन् महारौद्रं वृत्रं दैत्यवरं तदा 12272031a विष्णुश् च भगवान् देवः सर्वलोकाभिपूजितः 12272031c ऐन्द्रं समाविशद् वज्रं लोकसंरक्षणे रतः 12272032a ततो बृहस्पतिर् धीमान् उपागम्य शतक्रतुम् 12272032c वसिष्ठश् च महातेजाः सर्वे च परमर्षयः 12272033a ते समासाद्य वरदं वासवं लोकपूजितम् 12272033c ऊचुर् एकाग्रमनसो जहि वृत्रम् इति प्रभो 12272034 महेश्वर उवाच 12272034a एष वृत्रो महाञ् शक्र बलेन महता वृतः 12272034c विश्वात्मा सर्वगश् चैव बहुमायश् च विश्रुतः 12272035a तद् एनम् असुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम् 12272035c जहि त्वं योगम् आस्थाय मावमंस्थाः सुरेश्वर 12272036a अनेन हि तपस् तप्तं बलार्थम् अमराधिप 12272036c षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ 12272037a महत्त्वं योगिनां चैव महामायत्वम् एव च 12272037c महाबलत्वं च तथा तेजश् चाग्र्यं सुरेश्वर 12272038a एतद् वै मामकं तेजः समाविशति वासव 12272038c वृत्रम् एनं त्वम् अप्य् एवं जहि वज्रेण दानवम् 12272039 शक्र उवाच 12272039a भगवंस् त्वत्प्रसादेन दितिजं सुदुरासदम् 12272039c वज्रेण निहनिष्यामि पश्यतस् ते सुरर्षभ 12272040 भीष्म उवाच 12272040a आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे 12272040c देवतानाम् RSINAM च हर्षान् नादो महान् अभूत् 12272041a ततो दुन्दुभयश् चैव शङ्खाश् च सुमहास्वनाः 12272041c मुरजा डिण्डिमाश् चैव प्रावाद्यन्त सहस्रशः 12272042a असुराणां तु सर्वेषां स्मृतिलोपो ऽभवन् महान् 12272042c प्रज्ञानाशश् च बलवान् क्षणेन समपद्यत 12272043a तम् आविष्टम् अथो ज्ञात्वा ऋषयो देवतास् तथा 12272043c स्तुवन्तः शक्रम् ईशानं तथा प्राचोदयन्न् अपि 12272044a रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः 12272044c ऋषिभिः स्तूयमानस्य रूपम् आसीत् सुदुर्दृशम् 12273001 भीष्म उवाच 12273001a वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः 12273001c अभवन् यानि लिङ्गानि शरीरे तानि मे शृणु 12273002a ज्वलितास्यो ऽभवद् घोरो वैवर्ण्यं चागमत् परम् 12273002c गात्रकम्पश् च सुमहाञ् श्वासश् चाप्य् अभवन् महान् 12273002e रोमहर्षश् च तीव्रो ऽभून् निःश्वासश् च महान् नृप 12273003a शिवा चाशिवसंकाशा तस्य वक्त्रात् सुदारुणा 12273003c निष्पपात महाघोरा स्मृतिः सा तस्य भारत 12273003e उल्काश् च ज्वलितास् तस्य दीप्ताः पार्श्वे प्रपेदिरे 12273004a गृध्रकङ्कवडाश् चैव वाचो ऽमुञ्चन् सुदारुणाः 12273004c वृत्रस्योपरि संहृष्टाश् चक्रवत् परिबभ्रमुः 12273005a ततस् तं रथम् आस्थाय देवाप्यायितम् आहवे 12273005c वज्रोद्यतकरः शक्रस् तं दैत्यं प्रत्यवैक्षत 12273006a अमानुषम् अथो नादं स मुमोच महासुरः 12273006c व्यजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः 12273006e अथास्य जृम्भतः शक्रस् ततो वज्रम् अवासृजत् 12273007a स वज्रः सुमहातेजाः कालाग्निसदृशोपमः 12273007c क्षिप्रम् एव महाकायं वृत्रं दैत्यम् अपातयत् 12273008a ततो नादः समभवत् पुनर् एव समन्ततः 12273008c वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ 12273009a वृत्रं तु हत्वा भगवान् दानवारिर् महायशाः 12273009c वज्रेण विष्णुयुक्तेन दिवम् एव समाविशत् 12273010a अथ वृत्रस्य कौरव्य शरीराद् अभिनिःसृता 12273010c ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा 12273011a करालदशना भीमा विकृता कृष्णपिङ्गला 12273011c प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत 12273012a कपालमालिनी चैव कृशा च भरतर्षभ 12273012c रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रनिवासिनी 12273013a साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा 12273013c वज्रिणं मृगयाम् आस तदा भरतसत्तम 12273014a कस्य चित् त्व् अथ कालस्य वृत्रहा कुरुनन्दन 12273014c स्वर्गायाभिमुखः प्रायाल् लोकानां हितकाम्यया 12273015a बिसान् निःसरमाणं तु दृष्ट्वा शक्रं महौजसम् 12273015c कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत् तदा 12273016a स हि तस्मिन् समुत्पन्ने ब्रह्महत्याकृते भये 12273016c नलिन्यां बिसमध्यस्थो बभूवाब्दगणान् बहून् 12273017a अनुसृत्य तु यत्नात् स तया वै ब्रह्महत्यया 12273017c तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत 12273018a तस्या व्यपोहने शक्रः परं यत्नं चकार ह 12273018c न चाशकत् तां देवेन्द्रो ब्रह्महत्यां व्यपोहितुम् 12273019a गृहीत एव तु तया देवेन्द्रो भरतर्षभ 12273019c पितामहम् उपागम्य शिरसा प्रत्यपूजयत् 12273020a ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया 12273020c ब्रह्मा संचिन्तयाम् आस तदा भरतसत्तम 12273021a ताम् उवाच महाबाहो ब्रह्महत्यां पितामहः 12273021c स्वरेण मधुरेणाथ सान्त्वयन्न् इव भारत 12273022a मुच्यतां त्रिदशेन्द्रो ऽयं मत्प्रियं कुरु भामिनि 12273022c ब्रूहि किं ते करोम्य् अद्य कामं कं त्वम् इहेच्छसि 12273023 ब्रह्महत्योवाच 12273023a त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि 12273023c कृतम् एवेह मन्ये ऽहं निवासं तु विधत्स्व मे 12273024a त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना 12273024c स्थापना वै सुमहती त्वया देव प्रवर्तिता 12273025a प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वरे प्रभो 12273025c शक्राद् अपगमिष्यामि निवासं तु विधत्स्व मे 12273026 भीष्म उवाच 12273026a तथेति तां प्राह तदा ब्रह्महत्यां पितामहः 12273026c उपायतः स शक्रस्य ब्रह्महत्यां व्यपोहत 12273027a ततः स्वयंभुवा ध्यातस् तत्र वह्निर् महात्मना 12273027c ब्रह्माणम् उपसंगम्य ततो वचनम् अब्रवीत् 12273028a प्राप्तो ऽस्मि भगवन् देव त्वत्सकाशम् अरिंदम 12273028c यत् कर्तव्यं मया देव तद् भवान् वक्तुम् अर्हति 12273029 ब्रह्मोवाच 12273029a बहुधा विभजिष्यामि ब्रह्महत्याम् इमाम् अहम् 12273029c शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ मे 12273030 अग्निर् उवाच 12273030a मम मोक्षस्य को ऽन्तो वै ब्रह्मन् ध्यायस्व वै प्रभो 12273030c एतद् इच्छामि विज्ञातुं तत्त्वतो लोकपूजित 12273031 ब्रह्मोवाच 12273031a यस् त्वां ज्वलन्तम् आसाद्य स्वयं वै मानवः क्व चित् 12273031c बीजौषधिरसैर् वह्ने न यक्ष्यति तमोवृतः 12273032a तम् एषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति 12273032c ब्रह्महत्या हव्यवाह व्येतु ते मानसो ज्वरः 12273033 भीष्म उवाच 12273033a इत्य् उक्तः प्रतिजग्राह तद् वचो हव्यकव्यभुक् 12273033c पितामहस्य भगवांस् तथा च तद् अभूत् प्रभो 12273034a ततो वृक्षौषधितृणं समाहूय पितामहः 12273034c इमम् अर्थं महाराज वक्तुं समुपचक्रमे 12273035a ततो वृक्षौषधितृणं तथैवोक्तं यथातथम् 12273035c व्यथितं वह्निवद् राजन् ब्रह्माणम् इदम् अब्रवीत् 12273036a अस्माकं ब्रह्महत्यातो को ऽन्तो लोकपितामह 12273036c स्वभावनिहतान् अस्मान् न पुनर् हन्तुम् अर्हसि 12273037a वयम् अग्निं तथा शीतं वर्षं च पवनेरितम् 12273037c सहामः सततं देव तथा छेदनभेदनम् 12273038a ब्रह्महत्याम् इमाम् अद्य भवतः शासनाद् वयम् 12273038c ग्रहीष्यामस् त्रिलोकेश मोक्षं चिन्तयतां भवान् 12273039 ब्रह्मोवाच 12273039a पर्वकाले तु संप्राप्ते यो वै छेदनभेदनम् 12273039c करिष्यति नरो मोहात् तम् एषानुगमिष्यति 12273040 भीष्म उवाच 12273040a ततो वृक्षौषधितृणम् एवम् उक्तं महात्मना 12273040c ब्रह्माणम् अभिसंपूज्य जगामाशु यथागतम् 12273041a आहूयाप्सरसो देवस् ततो लोकपितामहः 12273041c वाचा मधुरया प्राह सान्त्वयन्न् इव भारत 12273042a इयम् इन्द्राद् अनुप्राप्ता ब्रह्महत्या वराङ्गनाः 12273042c चतुर्थम् अस्या भागं हि मयोक्ताः संप्रतीच्छत 12273043 अप्सरस ऊचुः 12273043a ग्रहणे कृतबुद्धीनां देवेश तव शासनात् 12273043c मोक्षं समयतो ऽस्माकं चिन्तयस्व पितामह 12273044 ब्रह्मोवाच 12273044a रजस्वलासु नारीषु यो वै मैथुनम् आचरेत् 12273044c तम् एषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः 12273045 भीष्म उवाच 12273045a तथेति हृष्टमनस उक्त्वाथाप्सरसां गणाः 12273045c स्वानि स्थानानि संप्राप्य रेमिरे भरतर्षभ 12273046a ततस् त्रिलोककृद् देवः पुनर् एव महातपाः 12273046c अपः संचिन्तयाम् आस ध्यातास् ताश् चाप्य् अथागमन् 12273047a तास् तु सर्वाः समागम्य ब्रह्माणम् अमितौजसम् 12273047c इदम् ऊचुर् वचो राजन् प्रणिपत्य पितामहम् 12273048a इमाः स्म देव संप्राप्तास् त्वत्सकाशम् अरिंदम 12273048c शासनात् तव देवेश समाज्ञापय नो विभो 12273049 ब्रह्मोवाच 12273049a इयं वृत्राद् अनुप्राप्ता पुरुहूतं महाभया 12273049c ब्रह्महत्या चतुर्थांशम् अस्या यूयं प्रतीच्छत 12273050 आप ऊचुः 12273050a एवं भवतु लोकेश यथा वदसि नः प्रभो 12273050c मोक्षं समयतो ऽस्माकं संचिन्तयितुम् अर्हसि 12273051a त्वं हि देवेश सर्वस्य जगतः परमो गुरुः 12273051c को ऽन्यः प्रसादो हि भवेद् यः कृच्छ्रान् नः समुद्धरेत् 12273052 ब्रह्मोवाच 12273052a अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः 12273052c श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति 12273053a तम् एषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति 12273053c तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः 12273054 भीष्म उवाच 12273054a ततो विमुच्य देवेन्द्रं ब्रह्महत्या युधिष्ठिर 12273054c यथानिसृष्टं तं देशम् अगच्छद् देवशासनात् 12273055a एवं शक्रेण संप्राप्ता ब्रह्महत्या जनाधिप 12273055c पितामहम् अनुज्ञाप्य सो ऽश्वमेधम् अकल्पयत् 12273056a श्रूयते हि महाराज संप्राप्ता वासवेन वै 12273056c ब्रह्महत्या ततः शुद्धिं हयमेधेन लब्धवान् 12273057a समवाप्य श्रियं देवो हत्वारींश् च सहस्रशः 12273057c प्रहर्षम् अतुलं लेभे वासवः पृथिवीपते 12273058a वृत्रस्य रुधिराच् चैव खुखुण्डाः पार्थ जज्ञिरे 12273058c द्विजातिभिर् अभक्ष्यास् ते दीक्षितैश् च तपोधनैः 12273059a सर्वावस्थं त्वम् अप्य् एषां द्विजातीनां प्रियं कुरु 12273059c इमे हि भूतले देवाः प्रथिताः कुरुनन्दन 12273060a एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान् महासुरः 12273060c उपायपूर्वं निहतो वृत्रो ऽथामिततेजसा 12273061a एवं त्वम् अपि कौरव्य पृथिव्याम् अपराजितः 12273061c भविष्यसि यथा देवः शतक्रतुर् अमित्रहा 12273062a ये तु शक्रकथां दिव्याम् इमां पर्वसु पर्वसु 12273062c विप्रमध्ये पठिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम् 12273063a इत्य् एतद् वृत्रम् आश्रित्य शक्रस्यात्यद्भुतं महत् 12273063c कथितं कर्म ते तात किं भूयः श्रोतुम् इच्छसि 12274001 युधिष्ठिर उवाच 12274001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 12274001c अस्ति वृत्रवधाद् एव विवक्षा मम जायते 12274002a ज्वरेण मोहितो वृत्रः कथितस् ते जनाधिप 12274002c निहतो वासवेनेह वज्रेणेति ममानघ 12274003a कथम् एष महाप्राज्ञ ज्वरः प्रादुरभूत् कुतः 12274003c ज्वरोत्पत्तिं निपुणतः श्रोतुम् इच्छाम्य् अहं प्रभो 12274004 भीष्म उवाच 12274004a शृणु राजञ् ज्वरस्येह संभवं लोकविश्रुतम् 12274004c विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत 12274005a पुरा मेरोर् महाराज शृङ्गं त्रैलोक्यविश्रुतम् 12274005c ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् 12274005e अप्रमेयम् अनाधृष्यं सर्वलोकेषु भारत 12274006a तत्र देवो गिरितटे हेमधातुविभूषिते 12274006c पर्यङ्क इव विभ्राजन्न् उपविष्टो बभूव ह 12274007a शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ 12274007c तथा देवा महात्मानो वसवश् च महौजसः 12274008a तथैव च महात्मानाव् अश्विनौ भिषजां वरौ 12274008c तथा वैश्रवणो राजा गुह्यकैर् अभिसंवृतः 12274009a यक्षाणाम् अधिपः श्रीमान् कैलासनिलयः प्रभुः 12274009c अङ्गिरःप्रमुखाश् चैव तथा देवर्षयो ऽपरे 12274010a विश्वावसुश् च गन्धर्वस् तथा नारदपर्वतौ 12274010c अप्सरोगणसंघाश् च समाजग्मुर् अनेकशः 12274011a ववौ शिवः सुखो वायुर् नानागन्धवहः शुचिः 12274011c सर्वर्तुकुसुमोपेताः पुष्पवन्तो महाद्रुमाः 12274012a तथा विद्याधराश् चैव सिद्धाश् चैव तपोधनाः 12274012c महादेवं पशुपतिं पर्युपासन्त भारत 12274013a भूतानि च महाराज नानारूपधराण्य् अथ 12274013c राक्षसाश् च महारौद्राः पिशाचाश् च महाबलाः 12274014a बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः 12274014c देवस्यानुचरास् तत्र तस्थिरे चानलोपमाः 12274015a नन्दी च भगवांस् तत्र देवस्यानुमते स्थितः 12274015c प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा 12274016a गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा 12274016c पर्युपासत तं देवं रूपिणी कुरुनन्दन 12274017a एवं स भगवांस् तत्र पूज्यमानः सुरर्षिभिः 12274017c देवैश् च सुमहाभागैर् महादेवो व्यतिष्ठत 12274018a कस्य चित् त्व् अथ कालस्य दक्षो नाम प्रजापतिः 12274018c पूर्वोक्तेन विधानेन यक्ष्यमाणो ऽन्वपद्यत 12274019a ततस् तस्य मखं देवाः सर्वे शक्रपुरोगमाः 12274019c गमनाय समागम्य बुद्धिम् आपेदिरे तदा 12274020a ते विमानैर् महात्मानो ज्वलितैर् ज्वलनप्रभाः 12274020c देवस्यानुमते ऽगच्छन् गङ्गाद्वारम् इति श्रुतिः 12274021a प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा 12274021c उवाच वचनं साध्वी देवं पशुपतिं पतिम् 12274022a भगवन् क्व नु यान्त्य् एते देवाः शक्रपुरोगमाः 12274022c ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महान् अयम् 12274023 महेश्वर उवाच 12274023a दक्षो नाम महाभागे प्रजानां पतिर् उत्तमः 12274023c हयमेधेन यजते तत्र यान्ति दिवौकसः 12274024 उमा उवाच 12274024a यज्ञम् एतं महाभाग किमर्थं नाभिगच्छसि 12274024c केन वा प्रतिषेधेन गमनं ते न विद्यते 12274025 महेश्वर उवाच 12274025a सुरैर् एव महाभागे सर्वम् एतद् अनुष्ठितम् 12274025c यज्ञेषु सर्वेषु मम न भाग उपकल्पितः 12274026a पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि 12274026c न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः 12274027 उमा उवाच 12274027a भगवन् सर्वभूतेषु प्रभवाभ्यधिको गुणैः 12274027c अजेयश् चाप्रधृष्यश् च तेजसा यशसा श्रिया 12274028a अनेन ते महाभाग प्रतिषेधेन भागतः 12274028c अतीव दुःखम् उत्पन्नं वेपथुश् च ममानघ 12274029 भीष्म उवाच 12274029a एवम् उक्त्वा तु सा देवी देवं पशुपतिं पतिम् 12274029c तूष्णींभूताभवद् राजन् दह्यमानेन चेतसा 12274030a अथ देव्या मतं ज्ञात्वा हृद्गतं यच् चिकीर्षितम् 12274030c स समाज्ञापयाम् आस तिष्ठ त्वम् इति नन्दिनम् 12274031a ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः 12274031c तं यज्ञं सुमहातेजा भीमैर् अनुचरैस् तदा 12274031e सहसा घातयाम् आस देवदेवः पिनाकधृक् 12274032a के चिन् नादान् अमुञ्चन्त के चिद् धासांश् च चक्रिरे 12274032c रुधिरेणापरे राजंस् तत्राग्निं समवाकिरन् 12274033a के चिद् यूपान् समुत्पाट्य बभ्रमुर् विकृताननाः 12274033c आस्यैर् अन्ये चाग्रसन्त तथैव परिचारकान् 12274034a ततः स यज्ञो नृपते वध्यमानः समन्ततः 12274034c आस्थाय मृगरूपं वै खम् एवाभ्यपतत् तदा 12274035a तं तु यज्ञं तथारूपं गच्छन्तम् उपलभ्य सः 12274035c धनुर् आदाय बाणं च तदान्वसरत प्रभुः 12274036a ततस् तस्य सुरेशस्य क्रोधाद् अमिततेजसः 12274036c ललाटात् प्रसृतो घोरः स्वेदबिन्दुर् बभूव ह 12274037a तस्मिन् पतितमात्रे तु स्वेदबिन्दौ तथा भुवि 12274037c प्रादुर्बभूव सुमहान् अग्निः कालानलोपमः 12274038a तत्र चाजायत तदा पुरुषः पुरुषर्षभ 12274038c ह्रस्वो ऽतिमात्ररक्ताक्षो हरिश्मश्रुर् विभीषणः 12274039a ऊर्ध्वकेशो ऽतिलोमाङ्गः श्येनोलूकस् तथैव च 12274039c करालः कृष्णवर्णश् च रक्तवासास् तथैव च 12274040a तं यज्ञं स महासत्त्वो ऽदहत् कक्षम् इवानलः 12274040c देवाश् चाप्य् अद्रवन् सर्वे ततो भीता दिशो दश 12274041a तेन तस्मिन् विचरता पुरुषेण विशां पते 12274041c पृथिवी व्यचलद् राजन्न् अतीव भरतर्षभ 12274042a हाहाभूते प्रवृत्ते तु नादे लोकभयंकरे 12274042c पितामहो महादेवं दर्शयन् प्रत्यभाषत 12274043a भवतो ऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो 12274043c क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया 12274044a इमा हि देवताः सर्वा ऋषयश् च परंतप 12274044c तव क्रोधान् महादेव न शान्तिम् उपलेभिरे 12274045a यश् चैष पुरुषो जातः स्वेदात् ते विबुधोत्तम 12274045c ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति 12274046a एकीभूतस्य न ह्य् अस्य धारणे तेजसः प्रभो 12274046c समर्था सकला पृथ्वी बहुधा सृज्यताम् अयम् 12274047a इत्य् उक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते 12274047c भगवन्तं तथेत्य् आह ब्रह्माणम् अमितौजसम् 12274048a परां च प्रीतिम् अगमद् उत्स्मयंश् च पिनाकधृक् 12274048c अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः 12274049a ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत् तदा 12274049c शान्त्यर्थं सर्वभूतानां शृणु तच् चापि पुत्रक 12274050a शीर्षाभितापो नागानां पर्वतानां शिलाजतुः 12274050c अपां तु नीलिकां विद्यान् निर्मोकं भुजगेषु च 12274051a खोरकः सौरभेयाणाम् ऊषरं पृथिवीतले 12274051c पशूनाम् अपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् 12274052a रन्ध्रागतम् अथाश्वानां शिखोद्भेदश् च बर्हिणाम् 12274052c नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना 12274053a अब्जानां पित्तभेदश् च सर्वेषाम् इति नः श्रुतम् 12274053c शुकानाम् अपि सर्वेषां हिक्किका प्रोच्यते ज्वरः 12274054a शार्दूलेष्व् अथ धर्मज्ञ श्रमो ज्वर इहोच्यते 12274054c मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः 12274054e मरणे जन्मनि तथा मध्ये चाविशते नरम् 12274055a एतन् माहेश्वरं तेजो ज्वरो नाम सुदारुणः 12274055c नमस्यश् चैव मान्यश् च सर्वप्राणिभिर् ईश्वरः 12274056a अनेन हि समाविष्टो वृत्रो धर्मभृतां वरः 12274056c व्यजृम्भत ततः शक्रस् तस्मै वज्रम् अवासृजत् 12274057a प्रविश्य वज्रो वृत्रं तु दारयाम् आस भारत 12274057c दारितश् च स वज्रेण महायोगी महासुरः 12274057e जगाम परमं स्थानं विष्णोर् अमिततेजसः 12274058a विष्णुभक्त्या हि तेनेदं जगद् व्याप्तम् अभूत् पुरा 12274058c तस्माच् च निहतो युद्धे विष्णोः स्थानम् अवाप्तवान् 12274059a इत्य् एष वृत्रम् आश्रित्य ज्वरस्य महतो मया 12274059c विस्तरः कथितः पुत्र किम् अन्यत् प्रब्रवीमि ते 12274060a इमां ज्वरोत्पत्तिम् अदीनमानसः; पठेत् सदा यः सुसमाहितो नरः 12274060c विमुक्तरोगः स सुखी मुदा युतो; लभेत कामान् स यथामनीषितान् 12275001 युधिष्ठिर उवाच 12275001a शोकाद् दुःखाच् च मृत्योश् च त्रस्यन्ति प्राणिनः सदा 12275001c उभयं मे यथा न स्यात् तन् मे ब्रूहि पितामह 12275002 भीष्म उवाच 12275002a अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् 12275002c नारदस्य च संवादं समङ्गस्य च भारत 12275003 नारद उवाच 12275003a उरसेव प्रणमसे बाहुभ्यां तरसीव च 12275003c संप्रहृष्टमना नित्यं विशोक इव लक्ष्यसे 12275004a उद्वेगं नेह ते किं चित् सुसूक्ष्मम् अपि लक्षये 12275004c नित्यतृप्त इव स्वस्थो बालवच् च विचेष्टसे 12275005 समङ्ग उवाच 12275005a भूतं भव्यं भविष्यच् च सर्वं सत्त्वेषु मानद 12275005c तेषां तत्त्वानि जानामि ततो न विमना ह्य् अहम् 12275006a उपक्रमान् अहं वेद पुनर् एव फलोदयान् 12275006c लोके फलानि चित्राणि ततो न विमना ह्य् अहम् 12275007a अगाधाश् चाप्रतिष्ठाश् च गतिमन्तश् च नारद 12275007c अन्धा जडाश् च जीवन्ति पश्यास्मान् अपि जीवतः 12275008a विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः 12275008c बलवन्तो ऽबलाश् चैव तद्वद् अस्मान् सभाजय 12275009a सहस्रिणश् च जीवन्ति जीवन्ति शतिनस् तथा 12275009c शाकेन चान्ये जीवन्ति पश्यास्मान् अपि जीवतः 12275010a यदा न शोचेमहि किं नु न स्याद्; धर्मेण वा नारद कर्मणा वा 12275010c कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन् न विधर्षयन्ति 12275011a यस्मै प्रज्ञां कथयन्ते मनुष्याः; प्रज्ञामूलो हीन्द्रियाणां प्रसादः 12275011c मुह्यन्ति शोचन्ति यदेन्द्रियाणि; प्रज्ञालाभो नास्ति मूढेन्द्रियस्य 12275012a मूढस्य दर्पः स पुनर् मोह एव; मूढस्य नायं न परो ऽस्ति लोकः 12275012c न ह्य् एव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशो लाभ एव 12275013a भावात्मकं संपरिवर्तमानं; न मादृशः संज्वरं जातु कुर्यात् 12275013c इष्टान् भोगान् नानुरुध्येत् सुखं वा; न चिन्तयेद् दुःखम् अभ्यागतं वा 12275014a समाहितो न स्पृहयेत् परेषां; नानागतं नाभिनन्देत लाभम् 12275014c न चापि हृष्येद् विपुले ऽर्थलाभे; तथार्थनाशे च न वै विषीदेत् 12275015a न बान्धवा न च वित्तं न कौली; न च श्रुतं न च मन्त्रा न वीर्यम् 12275015c दुःखात् त्रातुं सर्व एवोत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम् 12275016a नास्ति बुद्धिर् अयुक्तस्य नायोगाद् विद्यते सुखम् 12275016c धृतिश् च दुःखत्यागश् चाप्य् उभयं नः सुखोदयम् 12275017a प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः 12275017c उत्सेको नरकायैव तस्मात् तं संत्यजाम्य् अहम् 12275018a एताञ् शोकभयोत्सेकान् मोहनान् सुखदुःखयोः 12275018c पश्यामि साक्षिवल् लोके देहस्यास्य विचेष्टनात् 12275019a अर्थकामौ परित्यज्य विशोको विगतज्वरः 12275019c तृष्णामोहौ तु संत्यज्य चरामि पृथिवीम् इमाम् 12275020a न मृत्युतो न चाधर्मान् न लोभान् न कुतश् चन 12275020c पीतामृतस्येवात्यन्तम् इह चामुत्र वा भयम् 12275021a एतद् ब्रह्मन् विजानामि महत् कृत्वा तपो ऽव्ययम् 12275021c तेन नारद संप्राप्तो न मां शोकः प्रबाधते 12276001 युधिष्ठिर उवाच 12276001a अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः 12276001c अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह 12276002 भीष्म उवाच 12276002a गुरुपूजा च सततं वृद्धानां पर्युपासनम् 12276002c श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते 12276003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12276003c गालवस्य च संवादं देवर्षेर् नारदस्य च 12276004a वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियम् 12276004c श्रेयस्कामं जितात्मानं नारदं गालवो ऽब्रवीत् 12276005a यैः कैश् चित् संमतो लोके गुणैस् तु पुरुषो नृषु 12276005c भवत्य् अनपगान् सर्वांस् तान् गुणा&l लक्षयाम्य् अहम् 12276006a भवान् एवंविधो ऽस्माकं संशयं छेत्तुम् अर्हति 12276006c अमूढश् चिरमूढानां लोकतत्त्वम् अजानताम् 12276007a ज्ञाने ह्य् एवं प्रवृत्तिः स्यात् कार्याकार्ये विजानतः 12276007c यत् कार्यं न व्यवस्यामस् तद् भवान् वक्तुम् अर्हति 12276008a भगवन्न् आश्रमाः सर्वे पृथगाचारदर्शिनः 12276008c इदं श्रेय इदं श्रेय इति नानाप्रधाविताः 12276009a तांस् तु विप्रस्थितान् दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः 12276009c स्वशास्त्रैः परितुष्टांश् च श्रेयो नोपलभामहे 12276010a शास्त्रं यदि भवेद् एकं व्यक्तं श्रेयो भवेत् तदा 12276010c शास्त्रैश् च बहुभिर् भूयः श्रेयो गुह्यं प्रवेशितम् 12276011a एतस्मात् कारणाच् छ्रेयः कलिलं प्रतिभाति माम् 12276011c ब्रवीतु भगवांस् तन् मे उपसन्नो ऽस्म्य् अधीहि भोः 12276012 नारद उवाच 12276012a आश्रमास् तात चत्वारो यथासंकल्पिताः पृथक् 12276012c तान् सर्वान् अनुपश्य त्वं समाश्रित्यैव गालव 12276013a तेषां तेषां तथा हि त्वम् आश्रमाणां ततस् ततः 12276013c नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक् 12276013e नयन्ति चैव ते सम्यग् अभिप्रेतम् असंशयम् 12276014a ऋजु पश्यंस् तथा सम्यग् आश्रमाणां परां गतिम् 12276014c यत् तु निःश्रेयसं सम्यक् तच् चैवासंशयात्मकम् 12276015a अनुग्रहं च मित्राणाम् अमित्राणां च निग्रहम् 12276015c संग्रहं च त्रिवर्गस्य श्रेय आहुर् मनीषिणः 12276016a निवृत्तिः कर्मणः पापात् सततं पुण्यशीलता 12276016c सद्भिश् च समुदाचारः श्रेय एतद् असंशयम् 12276017a मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम् 12276017c वाक् चैव मधुरा प्रोक्ता श्रेय एतद् असंशयम् 12276018a देवताभ्यः पितृभ्यश् च संविभागो ऽतिथिष्व् अपि 12276018c असंत्यागश् च भृत्यानां श्रेय एतद् असंशयम् 12276019a सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् 12276019c यद् भूतहितम् अत्यन्तम् एतत् सत्यं ब्रवीम्य् अहम् 12276020a अहंकारस्य च त्यागः प्रणयस्य च निग्रहः 12276020c संतोषश् चैकचर्या च कूटस्थं श्रेय उच्यते 12276021a धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च 12276021c विद्यार्थानां च जिज्ञासा श्रेय एतद् असंशयम् 12276022a शब्दरूपरसस्पर्शान् सह गन्धेन केवलान् 12276022c नात्यर्थम् उपसेवेत श्रेयसो ऽर्थी परंतप 12276023a नक्तंचर्या दिवास्वप्नम् आलस्यं पैशुनं मदम् 12276023c अतियोगम् अयोगं च श्रेयसो ऽर्थी परित्यजेत् 12276024a कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दया 12276024c स्वगुणैर् एव मार्गेत विप्रकर्षं पृथग्जनात् 12276025a निर्गुणास् त्व् एव भूयिष्ठम् आत्मसंभाविनो नराः 12276025c दोषैर् अन्यान् गुणवतः क्षिपन्त्य् आत्मगुणक्षयात् 12276026a अनुच्यमानाश् च पुनस् ते मन्यन्ते महाजनात् 12276026c गुणवत्तरम् आत्मानं स्वेन मानेन दर्पिताः 12276027a अब्रुवन् कस्य चिन् निन्दाम् आत्मपूजाम् अवर्णयन् 12276027c विपश्चिद् गुणसंपन्नः प्राप्नोत्य् एव महद् यशः 12276028a अब्रुवन् वाति सुरभिर् गन्धः सुमनसां शुचिः 12276028c तथैवाव्याहरन् भाति विमलो भानुर् अम्बरे 12276029a एवमादीनि चान्यानि परित्यक्तानि मेधया 12276029c ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च 12276030a न लोके दीप्यते मूर्खः केवलात्मप्रशंसया 12276030c अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते 12276031a असन्न् उच्चैर् अपि प्रोक्तः शब्दः समुपशाम्यति 12276031c दीप्यते त्व् एव लोकेषु शनैर् अपि सुभाषितम् 12276032a मूढानाम् अवलिप्तानाम् असारं भाषितं बहु 12276032c दर्शयत्य् अन्तरात्मानं दिवा रूपम् इवांशुमान् 12276033a एतस्मात् कारणात् प्रज्ञां मृगयन्ते पृथग्विधाम् 12276033c प्रज्ञालाभो हि भूतानाम् उत्तमः प्रतिभाति माम् 12276034a नापृष्टः कस्य चिद् ब्रूयान् न चान्यायेन पृच्छतः 12276034c ज्ञानवान् अपि मेधावी जडवल् लोकम् आचरेत् 12276035a ततो वासं परीक्षेत धर्मनित्येषु साधुषु 12276035c मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च 12276036a चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत् 12276036c न तत्र वासं कुर्वीत श्रेयोर्थी वै कथं चन 12276037a निरारम्भो ऽप्य् अयम् इह यथालब्धोपजीवनः 12276037c पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात् 12276038a अपाम् अग्नेस् तथेन्दोश् च स्पर्शं वेदयते यथा 12276038c तथा पश्यामहे स्पर्शम् उभयोः पापपुण्ययोः 12276039a अपश्यन्तो ऽन्नविषयं भुञ्जते विघसाशिनः 12276039c भुञ्जानं चान्नविषयान् विषयं विद्धि कर्मणाम् 12276040a यत्रागमयमानानाम् असत्कारेण पृच्छताम् 12276040c प्रब्रूयाद् ब्रह्मणो धर्मं त्यजेत् तं देशम् आत्मवान् 12276041a शिष्योपाध्यायिका वृत्तिर् यत्र स्यात् सुसमाहिता 12276041c यथावच् छास्त्रसंपन्ना कस् तं देशं परित्यजेत् 12276042a आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर् विपश्चिताम् 12276042c आत्मपूजाभिकामा वै को वसेत् तत्र पण्डितः 12276043a यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः 12276043c प्रदीप्तम् इव शैलान्तं कस् तं देशं न संत्यजेत् 12276044a यत्र धर्मम् अनाशङ्काश् चरेयुर् वीतमत्सराः 12276044c चरेत् तत्र वसेच् चैव पुण्यशीलेषु साधुषु 12276045a धर्मम् अर्थनिमित्तं तु चरेयुर् यत्र मानवाः 12276045c न तान् अनुवसेज् जातु ते हि पापकृतो जनाः 12276046a कर्मणा यत्र पापेन वर्तन्ते जीवितेस्पवः 12276046c व्यवधावेत् ततस् तूर्णं ससर्पाच् छरणाद् इव 12276047a येन खट्वां समारूढः कर्मणानुशयी भवेत् 12276047c आदितस् तन् न कर्तव्यम् इच्छता भवम् आत्मनः 12276048a यत्र राजा च राज्ञश् च पुरुषाः प्रत्यनन्तराः 12276048c कुटुम्बिनाम् अग्रभुजस् त्यजेत् तद् राष्ट्रम् आत्मवान् 12276049a श्रोत्रियास् त्व् अग्रभोक्तारो धर्मनित्याः सनातनाः 12276049c याजनाध्यापने युक्ता यत्र तद् राष्ट्रम् आवसेत् 12276050a स्वाहास्वधावषट्कारा यत्र सम्यग् अनुष्ठिताः 12276050c अजस्रं चैव वर्तन्ते वसेत् तत्राविचारयन् 12276051a अशुचीन् यत्र पश्येत ब्राह्मणान् वृत्तिकर्शितान् 12276051c त्यजेत् तद् राष्ट्रम् आसन्नम् उपसृष्टम् इवामिषम् 12276052a प्रीयमाणा नरा यत्र प्रयच्छेयुर् अयाचिताः 12276052c स्वस्थचित्तो वसेत् तत्र कृतकृत्य इवात्मवान् 12276053a दण्डो यत्राविनीतेषु सत्कारश् च कृतात्मसु 12276053c चरेत् तत्र वसेच् चैव पुण्यशीलेषु साधुषु 12276054a उपसृष्टेष्व् अदान्तेषु दुराचारेष्व् असाधुषु 12276054c अविनीतेषु लुब्धेषु सुमहद् दण्डधारणम् 12276055a यत्र राजा धर्मनित्यो राज्यं वै पर्युपासिता 12276055c अपास्य कामान् कामेशो वसेत् तत्राविचारयन् 12276056a तथाशीला हि राजानः सर्वान् विषयवासिनः 12276056c श्रेयसा योजयन्त्य् आशु श्रेयसि प्रत्युपस्थिते 12276057a पृच्छतस् ते मया तात श्रेय एतद् उदाहृतम् 12276057c न हि शक्यं प्रधानेन श्रेयः संख्यातुम् आत्मनः 12276058a एवं प्रवर्तमानस्य वृत्तिं प्रणिहितात्मनः 12276058c तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति 12277001 युधिष्ठिर उवाच 12277001a कथं नु मुक्तः पृथिवीं चरेद् अस्मद्विधो नृपः 12277001c नित्यं कैश् च गुणैर् युक्तः सङ्गपाशाद् विमुच्यते 12277002 भीष्म उवाच 12277002a अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 12277002c अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते 12277003 सगर उवाच 12277003a किं श्रेयः परमं ब्रह्मन् कृत्वेह सुखम् अश्नुते 12277003c कथं न शोचेन् न क्षुभ्येद् एतद् इच्छामि वेदितुम् 12277004 भीष्म उवाच 12277004a एवम् उक्तस् तदा तार्क्ष्यः सर्वशास्त्रविशारदः 12277004c विबुध्य संपदं चाग्र्यां सद् वाक्यम् इदम् अब्रवीत् 12277005a सुखं मोक्षसुखं लोके न च लोको ऽवगच्छति 12277005c प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः 12277006a सक्तबुद्धिर् अशान्तात्मा न स शक्यश् चिकित्सितुम् 12277006c स्नेहपाशसितो मूढो न स मोक्षाय कल्पते 12277007a स्नेहजान् इह ते पाशान् वक्ष्यामि शृणु तान् मम 12277007c सकर्णकेन शिरसा शक्याश् छेत्तुं विजानता 12277008a संभाव्य पुत्रान् कालेन यौवनस्थान् निवेश्य च 12277008c समर्थाञ् जीवने ज्ञात्वा मुक्तश् चर यथासुखम् 12277009a भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम् 12277009c ज्ञात्वा प्रजहि काले त्वं परार्थम् अनुदृश्य च 12277010a सापत्यो निरपत्यो वा मुक्तश् चर यथासुखम् 12277010c इन्द्रियैर् इन्द्रियार्थांस् त्वम् अनुभूय यथाविधि 12277011a कृतकौतूहलस् तेषु मुक्तश् चर यथासुखम् 12277011c उपपत्त्योपलब्धेषु लाभेषु च समो भव 12277012a एष तावत् समासेन तव संकीर्तितो मया 12277012c मोक्षार्थो विस्तरेणापि भूयो वक्ष्यामि तच् छृणु 12277013a मुक्ता वीतभया लोके चरन्ति सुखिनो नराः 12277013c सक्तभावा विनश्यन्ति नरास् तत्र न संशयः 12277014a आहारसंचयाश् चैव तथा कीटपिपीलिकाः 12277014c असक्ताः सुखिनो लोके सक्ताश् चैव विनाशिनः 12277015a स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना 12277015c इमे मया विनाभूता भविष्यन्ति कथं त्व् इति 12277016a स्वयम् उत्पद्यते जन्तुः स्वयम् एव विवर्धते 12277016c सुखदुःखे तथा मृत्युं स्वयम् एवाधिगच्छति 12277017a भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम् 12277017c स्वकृतेनाधिगच्छन्ति लोके नास्त्य् अकृतं पुरा 12277018a धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम् 12277018c लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः 12277019a स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा 12277019c को हेतुः स्वजनं पोष्टुं रक्षितुं वादृढात्मनः 12277020a स्वजनं हि यदा मृत्युर् हन्त्य् एव तव पश्यतः 12277020c कृते ऽपि यत्ने महति तत्र बोद्धव्यम् आत्मना 12277021a जीवन्तम् अपि चैवैनं भरणे रक्षणे तथा 12277021c असमाप्ते परित्यज्य पश्चाद् अपि मरिष्यसि 12277022a यदा मृतश् च स्वजनं न ज्ञास्यसि कथं चन 12277022c सुखितं दुःखितं वापि ननु बोद्धव्यम् आत्मना 12277023a मृते वा त्वयि जीवे वा यदि भोक्ष्यति वै जनः 12277023c स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितम् आत्मनः 12277024a एवं विजान&l लोके ऽस्मिन् कः कस्येत्य् अभिनिश्चितः 12277024c मोक्षे निवेशय मनो भूयश् चाप्य् उपधारय 12277025a क्षुत्पिपासादयो भावा जिता यस्येह देहिनः 12277025c क्रोधो लोभस् तथा मोहः सत्त्ववान् मुक्त एव सः 12277026a द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः 12277026c न प्रमाद्यति संमोहात् सततं मुक्त एव सः 12277027a दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा 12277027c भोक्तव्यम् इति यः खिन्नो दोषबुद्धिः स उच्यते 12277028a आत्मभावं तथा स्त्रीषु मुक्तम् एव पुनः पुनः 12277028c यः पश्यति सदा युक्तो यथावन् मुक्त एव सः 12277029a संभवं च विनाशं च भूतानां चेष्टितं तथा 12277029c यस् तत्त्वतो विजानाति लोके ऽस्मिन् मुक्त एव सः 12277030a प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु 12277030c प्रासादे मञ्चकस्थानं यः पश्यति स मुच्यते 12277031a मृत्युनाभ्याहतं लोकं व्याधिभिश् चोपपीडितम् 12277031c अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते 12277032a यः पश्यति सुखी तुष्टो नपश्यंश् च विहन्यते 12277032c यश् चाप्य् अल्पेन संतुष्टो लोके ऽस्मिन् मुक्त एव सः 12277033a अग्नीषोमाव् इदं सर्वम् इति यश् चानुपश्यति 12277033c न च संस्पृश्यते भावैर् अद्भुतैर् मुक्त एव सः 12277034a पर्यङ्कशय्या भूमिश् च समाने यस्य देहिनः 12277034c शालयश् च कदन्नं च यस्य स्यान् मुक्त एव सः 12277035a क्षौमं च कुशचीरं च कौशेयं वल्कलानि च 12277035c आविकं चर्म च समं यस्य स्यान् मुक्त एव सः 12277036a पञ्चभूतसमुद्भूतं लोकं यश् चानुपश्यति 12277036c तथा च वर्तते दृष्ट्वा लोके ऽस्मिन् मुक्त एव सः 12277037a सुखदुःखे समे यस्य लाभालाभौ जयाजयौ 12277037c इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः 12277038a रक्तमूत्रपुरीषाणां दोषाणां संचयं तथा 12277038c शरीरं दोषबहुलं दृष्ट्वा चेदं विमुच्यते 12277039a वलीपलितसंयोगं कार्श्यं वैवर्ण्यम् एव च 12277039c कुब्जभावं च जरया यः पश्यति स मुच्यते 12277040a पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा 12277040c बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते 12277041a गतान् ऋषींस् तथा देवान् असुरांश् च तथा गतान् 12277041c लोकाद् अस्मात् परं लोकं यः पश्यति स मुच्यते 12277042a प्रभावैर् अन्वितास् तैस् तैः पार्थिवेन्द्राः सहस्रशः 12277042c ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते 12277043a अर्थांश् च दुर्लभा&l लोके क्लेशांश् च सुलभांस् तथा 12277043c दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते 12277044a अपत्यानां च वैगुण्यं जनं विगुणम् एव च 12277044c पश्यन् भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् 12277045a शास्त्राल् लोकाच् च यो बुद्धः सर्वं पश्यति मानवः 12277045c असारम् इव मानुष्यं सर्वथा मुक्त एव सः 12277046a एतच् छ्रुत्वा मम वचो भवांश् चरतु मुक्तवत् 12277046c गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिर् अविक्लवा 12277047a तत् तस्य वचनं श्रुत्वा सम्यक् स पृथिवीपतिः 12277047c मोक्षजैश् च गुणैर् युक्तः पालयाम् आस च प्रजाः 12278001 युधिष्ठिर उवाच 12278001a तिष्ठते मे सदा तात कौतूहलम् इदं हृदि 12278001c तद् अहं श्रोतुम् इच्छामि त्वत्तः कुरुपितामह 12278002a कथं देवर्षिर् उशना सदा काव्यो महामतिः 12278002c असुराणां प्रियकरः सुराणाम् अप्रिये रतः 12278003a वर्धयाम् आस तेजश् च किमर्थम् अमितौजसाम् 12278003c नित्यं वैरनिबद्धाश् च दानवाः सुरसत्तमैः 12278004a कथं चाप्य् उशना प्राप शुक्रत्वम् अमरद्युतिः 12278004c ऋद्धिं च स कथं प्राप्तः सर्वम् एतद् ब्रवीहि मे 12278005a न याति च स तेजस्वी मध्येन नभसः कथम् 12278005c एतद् इच्छामि विज्ञातुं निखिलेन पितामह 12278006 भीष्म उवाच 12278006a शृणु राजन्न् अवहितः सर्वम् एतद् यथातथम् 12278006c यथामति यथा चैतच् छ्रुतपूर्वं मयानघ 12278007a एष भार्गवदायादो मुनिः सत्यो दृढव्रतः 12278007c असुराणां प्रियकरो निमित्ते करुणात्मके 12278008a इन्द्रो ऽथ धनदो राजा यक्षरक्षोधिपः स च 12278008c प्रभविष्णुश् च कोशस्य जगतश् च तथा प्रभुः 12278009a तस्यात्मानम् अथाविश्य योगसिद्धो महामुनिः 12278009c रुद्ध्वा धनपतिं देवं योगेन हृतवान् वसु 12278010a हृते धने ततः शर्म न लेभे धनदस् तथा 12278010c आपन्नमन्युः संविग्नः सो ऽभ्यगात् सुरसत्तमम् 12278011a निवेदयाम् आस तदा शिवायामिततेजसे 12278011c देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे 12278012 कुबेर उवाच 12278012a योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु 12278012c योगेनात्मगतिं कृत्वा निःसृतश् च महातपाः 12278013 भीष्म उवाच 12278013a एतच् छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः 12278013c संरक्तनयनो राजञ् शूलम् आदाय तस्थिवान् 12278014a क्वास्वौ क्वासाव् इति प्राह गृहीत्वा परमायुधम् 12278014c उशना दूरतस् तस्य बभौ ज्ञात्वा चिकीर्षितम् 12278015a स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः 12278015c गतिम् आगमनं वेत्ति स्थानं वेत्ति ततः प्रभुः 12278016a संचिन्त्योग्रेण तपसा महात्मानं महेश्वरम् 12278016c उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत 12278017a विज्ञातरूपः स तदा तपःसिद्धेन धन्विना 12278017c ज्ञात्वा शूलं च देवेशः पाणिना समनामयत् 12278018a आनतेनाथ शूलेन पाणिनामिततेजसा 12278018c पिनाकम् इति चोवाच शूलम् उग्रायुधः प्रभुः 12278019a पाणिमध्यगतं दृष्ट्वा भार्गवं तम् उमापतिः 12278019c आस्यं विवृत्य ककुदी पाणिं संप्राक्षिपच् छनैः 12278020a स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः 12278020c व्यचरच् चापि तत्रासौ महात्मा भृगुनन्दनः 12278021 युधिष्ठिर उवाच 12278021a किमर्थं व्यचरद् राजन्न् उशना तस्य धीमतः 12278021c जठरे देवदेवस्य किं चाकार्षीन् महाद्युतिः 12278022 भीष्म उवाच 12278022a पुरा सो ऽन्तर्जलगतः स्थाणुभूतो महाव्रतः 12278022c वर्षाणाम् अभवद् राजन् प्रयुतान्य् अर्बुदानि च 12278023a उदतिष्ठत् तपस् तप्त्वा दुश्चरं स महाह्रदात् 12278023c ततो देवातिदेवस् तं ब्रह्मा समुपसर्पत 12278024a तपोवृद्धिम् अपृच्छच् च कुशलं चैनम् अव्ययम् 12278024c तपः सुचीर्णम् इति च प्रोवाच वृषभध्वजः 12278025a तत्संयोगेन वृद्धिं चाप्य् अपश्यत् स तु शंकरः 12278025c महामतिर् अचिन्त्यात्मा सत्यधर्मरतः सदा 12278026a स तेनाढ्यो महायोगी तपसा च धनेन च 12278026c व्यराजत महाराज त्रिषु लोकेषु वीर्यवान् 12278027a ततः पिनाकी योगात्मा ध्यानयोगं समाविशत् 12278027c उशना तु समुद्विग्नो निलिल्ये जठरे ततः 12278028a तुष्टाव च महायोगी देवं तत्रस्थ एव च 12278028c निःसारं काङ्क्षमाणस् तु तेजसा प्रत्यहन्यत 12278029a उशना तु तदोवाच जठरस्थो महामुनिः 12278029c प्रसादं मे कुरुष्वेति पुनः पुनर् अरिंदम 12278030a तम् उवाच महादेवो गच्छ शिश्नेन मोक्षणम् 12278030c इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुंगवः 12278031a अपश्यमानः स द्वारं सर्वतःपिहितो मुनिः 12278031c पर्यक्रामद् दह्यमान इतश् चेतश् च तेजसा 12278032a स विनिष्क्रम्य शिश्नेन शुक्रत्वम् अभिपेदिवान् 12278032c कार्येण तेन नभसो नागच्छत च मध्यतः 12278033a निष्क्रान्तम् अथ तं दृष्ट्वा ज्वलन्तम् इव तेजसा 12278033c भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः 12278034a न्यवारयत तं देवी क्रुद्धं पशुपतिं पतिम् 12278034c पुत्रत्वम् अगमद् देव्या वारिते शंकरे च सः 12278035 देव्य् उवाच 12278035a हिंसनीयस् त्वया नैष मम पुत्रत्वम् आगतः 12278035c न हि देवोदरात् कश् चिन् निःसृतो नाशम् अर्छति 12278036 भीष्म उवाच 12278036a ततः प्रीतो ऽभवद् देव्याः प्रहसंश् चेदम् अब्रवीत् 12278036c गच्छत्व् एष यथाकामम् इति राजन् पुनः पुनः 12278037a ततः प्रणम्य वरदं देवं देवीम् उमां तथा 12278037c उशना प्राप तद् धीमान् गतिम् इष्टां महामुनिः 12278038a एतत् ते कथितं तात भार्गवस्य महात्मनः 12278038c चरितं भरतश्रेष्ठ यन् मां त्वं परिपृच्छसि 12279001 युधिष्ठिर उवाच 12279001a अतः परं महाबाहो यच् छ्रेयस् तद् वदस्व मे 12279001c न तृप्याम्य् अमृतस्येव वचसस् ते पितामह 12279002a किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम 12279002c श्रेयः परम् अवाप्नोति प्रेत्य चेह च तद् वद 12279003 भीष्म उवाच 12279003a अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः 12279003c पराशरं महात्मानं पप्रच्छ जनको नृपः 12279004a किं श्रेयः सर्वभूतानाम् अस्मि&l लोके परत्र च 12279004c यद् भवेत् प्रतिपत्तव्यं तद् भवान् प्रब्रवीतु मे 12279005a ततः स तपसा युक्तः सर्वधर्मविधानवित् 12279005c नृपायानुग्रहमना मुनिर् वाक्यम् अथाब्रवीत् 12279006a धर्म एव कृतः श्रेयान् इह लोके परत्र च 12279006c तस्माद् धि परमं नास्ति यथा प्राहुर् मनीषिणः 12279007a प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते 12279007c धर्मात्मकः कर्मविधिर् देहिनां नृपसत्तम 12279007e तस्मिन्न् आश्रमिणः सन्तः स्वकर्माणीह कुर्वते 12279008a चतुर्विधा हि लोकस्य यात्रा तात विधीयते 12279008c मर्त्या यत्रावतिष्ठन्ते सा च कामात् प्रवर्तते 12279009a सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः 12279009c दशार्धप्रविभक्तानां भूतानां बहुधा गतिः 12279010a सौवर्णं राजतं वापि यथा भाण्डं निषिच्यते 12279010c तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः 12279011a नाबीजाज् जायते किं चिन् नाकृत्वा सुखम् एधते 12279011c सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः 12279012a दैवं तात न पश्यामि नास्ति दैवस्य साधनम् 12279012c स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः 12279013a प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः 12279013c ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् 12279014a लोकयात्राश्रयश् चैव शब्दो वेदाश्रयः कृतः 12279014c शान्त्यर्थं मनसस् तात नैतद् वृद्धानुशासनम् 12279015a चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् 12279015c कुरुते यादृशं कर्म तादृशं प्रतिपद्यते 12279016a निरन्तरं च मिश्रं च फलते कर्म पार्थिव 12279016c कल्याणं यदि वा पापं न तु नाशो ऽस्य विद्यते 12279017a कदा चित् सुकृतं तात कूटस्थम् इव तिष्ठति 12279017c मज्जमानस्य संसारे यावद् दुःखाद् विमुच्यते 12279018a ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते 12279018c सुकृतक्षयाद् दुष्कृतं च तद् विद्धि मनुजाधिप 12279019a दमः क्षमा धृतिस् तेजः संतोषः सत्यवादिता 12279019c ह्रीर् अहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः 12279020a दुष्कृते सुकृते वापि न जन्तुर् अयतो भवेत् 12279020c नित्यं मनःसमाधाने प्रयतेत विचक्षणः 12279021a नायं परस्य सुकृतं दुष्कृतं वापि सेवते 12279021c करोति यादृशं कर्म तादृशं प्रतिपद्यते 12279022a सुखदुःखे समाधाय पुमान् अन्येन गच्छति 12279022c अन्येनैव जनः सर्वः संगतो यश् च पार्थिव 12279023a परेषां यद् असूयेत न तत् कुर्यात् स्वयं नरः 12279023c यो ह्य् असूयुस् तथायुक्तः सो ऽवहासं नियच्छति 12279024a भीरू राजन्यो ब्राह्मणः सर्वभक्षो; वैश्यो ऽनीहावान् हीनवर्णो ऽलसश् च 12279024c विद्वांश् चाशीलो वृत्तहीनः कुलीनः; सत्याद् भ्रष्टो ब्राह्मणः स्त्री च दुष्टा 12279025a रागी मुक्तः पचमानो ''त्महेतोर्; मूर्खो वक्ता नृपहीनं च राष्ट्रम् 12279025c एते सर्वे शोच्यतां यान्ति राजन्; यश् चायुक्तः स्नेहहीनः प्रजासु 12280001 पराशर उवाच 12280001a मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः 12280001c रश्मिभिर् ज्ञानसंभूतैर् यो गच्छति स बुद्धिमान् 12280002a सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते 12280002c द्विजातिहस्तान् निर्वृत्ता न तु तुल्यात् परस्परम् 12280003a आयुर् नसुलभं लब्ध्वा नावकर्षेद् विशां पते 12280003c उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा 12280004a वर्णेभ्यो ऽपि परिभ्रष्टः स वै संमानम् अर्हति 12280004c न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते 12280005a वर्णोत्कर्षम् अवाप्नोति नरः पुण्येन कर्मणा 12280005c दुर्लभं तम् अलब्धा हि हन्यात् पापेन कर्मणा 12280006a अज्ञानाद् धि कृतं पापं तपसैवाभिनिर्णुदेत् 12280006c पापं हि कर्म फलति पापम् एव स्वयं कृतम् 12280006e तस्मात् पापं न सेवेत कर्म दुःखफलोदयम् 12280007a पापानुबन्धं यत् कर्म यद्य् अपि स्यान् महाफलम् 12280007c न तत् सेवेत मेधावी शुचिः कुसलिलं यथा 12280008a किंकष्टम् अनुपश्यामि फलं पापस्य कर्मणः 12280008c प्रत्यापन्नस्य हि सतो नात्मा तावद् विरोचते 12280009a प्रत्यापत्तिश् च यस्येह बालिशस्य न जायते 12280009c तस्यापि सुमहांस् तापः प्रस्थितस्योपजायते 12280010a विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् 12280010c प्रयत्नेन मनुष्येन्द्र पापम् एवं निबोध मे 12280011a स्वयं कृत्वा तु यः पापं शुभम् एवानुतिष्ठति 12280011c प्रायश्चित्तं नरः कर्तुम् उभयं सो ऽश्नुते पृथक् 12280012a अज्ञानात् तु कृतां हिंसाम् अहिंसा व्यपकर्षति 12280012c ब्राह्मणाः शास्त्रनिर्देशाद् इत्य् आहुर् ब्रह्मवादिनः 12280013a तथा कामकृतं चास्य विहिंसैवापकर्षति 12280013c इत्य् आहुर् धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः 12280014a अहं तु तावत् पश्यामि कर्म यद् वर्तते कृतम् 12280014c गुणयुक्तं प्रकाशं च पापेनानुपसंहितम् 12280015a यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् 12280015c बुद्धियुक्तानि तानीह कृतानि मनसा सह 12280016a भवत्य् अल्पफलं कर्म सेवितं नित्यम् उल्बणम् 12280016c अबुद्धिपूर्वं धर्मज्ञ कृतम् उग्रेण कर्मणा 12280017a कृतानि यानि कर्माणि दैवतैर् मुनिभिस् तथा 12280017c नाचरेत् तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् 12280018a संचिन्त्य मनसा राजन् विदित्वा शक्तिम् आत्मनः 12280018c करोति यः शुभं कर्म स वै भद्राणि पश्यति 12280019a नवे कपाले सलिलं संन्यस्तं हीयते यथा 12280019c नवेतरे तथाभावं प्राप्नोति सुखभावितम् 12280020a सतोये ऽन्यत् तु यत् तोयं तस्मिन्न् एव प्रसिच्यते 12280020c वृद्धे वृद्धिम् अवाप्नोति सलिले सलिलं यथा 12280021a एवं कर्माणि यानीह बुद्धियुक्तानि भूपते 12280021c नसमानीह हीनानि तानि पुण्यतमान्य् अपि 12280022a राज्ञा जेतव्याः सायुधाश् चोन्नताश् च; सम्यक् कर्तव्यं पालनं च प्रजानाम् 12280022c अग्निश् चेयो बहुभिश् चापि यज्ञैर्; अन्ते मध्ये वा वनम् आश्रित्य स्थेयम् 12280023a दमान्वितः पुरुषो धर्मशीलो; भूतानि चात्मानम् इवानुपश्येत् 12280023c गरीयसः पूजयेद् आत्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र 12281001 पराशर उवाच 12281001a कः कस्य चोपकुरुते कश् च कस्मै प्रयच्छति 12281001c प्राणी करोत्य् अयं कर्म सर्वम् आत्मार्थम् आत्मना 12281002a गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् 12281002c सोदर्यं भ्रातरम् अपि किम् उतान्यं पृथग्जनम् 12281003a विशिष्टस्य विशिष्टाच् च तुल्यौ दानप्रतिग्रहौ 12281003c तयोः पुण्यतरं दानं तद् द्विजस्य प्रयच्छतः 12281004a न्यायागतं धनं वर्णैर् न्यायेनैव विवर्धितम् 12281004c संरक्ष्यं यत्नम् आस्थाय धर्मार्थम् इति निश्चयः 12281005a न धर्मार्थी नृशंसेन कर्मणा धनम् अर्जयेत् 12281005c शक्तितः सर्वकार्याणि कुर्यान् नर्द्धिम् अनुस्मरेत् 12281006a अपो हि प्रयतः शीतास् तापिता ज्वलनेन वा 12281006c शक्तितो ऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम् 12281007a रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना 12281007c फलपत्रैर् अथो मूलैर् मुनीन् अर्चितवान् असौ 12281008a तैर् एव फलपत्रैश् च स माठरम् अतोषयत् 12281008c तस्माल् लेभे परं स्थानं शैब्यो ऽपि पृथिवीपतिः 12281009a देवतातिथिभृत्येभ्यः पितृभ्यो ऽथात्मनस् तथा 12281009c ऋणवाञ् जायते मर्त्यस् तस्माद् अनृणतां व्रजेत् 12281010a स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा 12281010c पितृभ्यः श्राद्धदानेन नृणाम् अभ्यर्चनेन च 12281011a वाचः शेषावहार्येण पालनेनात्मनो ऽपि च 12281011c यथावद् भृत्यवर्गस्य चिकीर्षेद् धर्मम् आदितः 12281012a प्रयत्नेन च संसिद्धा धनैर् अपि विवर्जिताः 12281012c सम्यग् घुत्वा हुतवहं मुनयः सिद्धिम् आगताः 12281013a विश्वामित्रस्य पुत्रत्वम् ऋचीकतनयो ऽगमत् 12281013c ऋग्भिः स्तुत्वा महाभागो देवान् वै यज्ञभागिनः 12281014a गतः शुक्रत्वम् उशना देवदेवप्रसादनात् 12281014c देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः 12281015a असितो देवलश् चैव तथा नारदपर्वतौ 12281015c कक्षीवाञ् जामदग्न्यश् च रामस् ताण्ड्यस् तथांशुमान् 12281016a वसिष्ठो जमदग्निश् च विश्वामित्रो ऽत्रिर् एव च 12281016c भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः 12281017a एते महर्षयः स्तुत्वा विष्णुम् ऋग्भिः समाहिताः 12281017c लेभिरे तपसा सिद्धिं प्रसादात् तस्य धीमतः 12281018a अनर्हाश् चार्हतां प्राप्ताः सन्तः स्तुत्वा तम् एव ह 12281018c न तु वृद्धिम् इहान्विच्छेत् कर्म कृत्वा जुगुप्सितम् 12281019a ये ऽर्था धर्मेण ते सत्या ये ऽधर्मेण धिग् अस्तु तान् 12281019c धर्मं वै शाश्वतं लोके न जह्याद् धनकाङ्क्षया 12281020a आहिताग्निर् हि धर्मात्मा यः स पुण्यकृद् उत्तमः 12281020c वेदा हि सर्वे राजेन्द्र स्थितास् त्रिष्व् अग्निषु प्रभो 12281021a स चाप्य् अग्न्याहितो विप्रः क्रिया यस्य न हीयते 12281021c श्रेयो ह्य् अनाहिताग्नित्वम् अग्निहोत्रं न निष्क्रियम् 12281022a अग्निर् आत्मा च माता च पिता जनयिता तथा 12281022c गुरुश् च नरशार्दूल परिचर्या यथातथम् 12281023a मानं त्यक्त्वा यो नरो वृद्धसेवी; विद्वान् क्लीबः पश्यति प्रीतियोगात् 12281023c दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो; लोके ऽस्मिन् वै पूज्यते सद्भिर् आर्यः 12282001 पराशर उवाच 12282001a वृत्तिः सकाशाद् वर्णेभ्यस् त्रिभ्यो हीनस्य शोभना 12282001c प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान् कुरुते सदा 12282002a वृत्तिश् चेन् नास्ति शूद्रस्य पितृपैतामही ध्रुवा 12282002c न वृत्तिं परतो मार्गेच् छुश्रूषां तु प्रयोजयेत् 12282003a सद्भिस् तु सह संसर्गः शोभते धर्मदर्शिभिः 12282003c नित्यं सर्वास्व् अवस्थासु नासद्भिर् इति मे मतिः 12282004a यथोदयगिरौ द्रव्यं संनिकर्षेण दीप्यते 12282004c तथा सत्संनिकर्षेण हीनवर्णो ऽपि दीप्यते 12282005a यादृशेन हि वर्णेन भाव्यते शुक्लम् अम्बरम् 12282005c तादृशं कुरुते रूपम् एतद् एवम् अवैहि मे 12282006a तस्माद् गुणेषु रज्येथा मा दोषेषु कदा चन 12282006c अनित्यम् इह मर्त्यानां जीवितं हि चलाचलम् 12282007a सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः 12282007c यश् चिनोति शुभान्य् एव स भद्राणीह पश्यति 12282008a धर्माद् अपेतं यत् कर्म यद्य् अपि स्यान् महाफलम् 12282008c न तत् सेवेत मेधावी न तद् धितम् इहोच्यते 12282009a यो हृत्वा गोसहस्राणि नृपो दद्याद् अरक्षिता 12282009c स शब्दमात्रफलभाग् राजा भवति तस्करः 12282010a स्वयंभूर् असृजच् चाग्रे धातारं लोकपूजितम् 12282010c धातासृजत् पुत्रम् एकं प्रजानां धारणे रतम् 12282011a तम् अर्चयित्वा वैश्यस् तु कुर्याद् अत्यर्थम् ऋद्धिमत् 12282011c रक्षितव्यं तु राजन्यैर् उपयोज्यं द्विजातिभिः 12282012a अजिह्मैर् अशठक्रोधैर् हव्यकव्यप्रयोक्तृभिः 12282012c शूद्रैर् निर्मार्जनं कार्यम् एवं धर्मो न नश्यति 12282013a अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः 12282013c सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः 12282014a तस्माद् यो रक्षति नृपः स धर्मेणाभिपूज्यते 12282014c अधीते चापि यो विप्रो वैश्यो यश् चार्जने रतः 12282015a यश् च शुश्रूषते शूद्रः सततं नियतेन्द्रियः 12282015c अतो ऽन्यथा मनुष्येन्द्र स्वधर्मात् परिहीयते 12282016a प्राणसंतापनिर्दिष्टाः काकिण्यो ऽपि महाफलाः 12282016c न्यायेनोपार्जिता दत्ताः किम् उतान्याः सहस्रशः 12282017a सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप 12282017c यादृशं तादृशं नित्यम् अश्नाति फलम् ऊर्जितम् 12282018a अभिगम्य दत्तं तुष्ट्या यद् धन्यम् आहुर् अभिष्टुतम् 12282018c याचितेन तु यद् दत्तं तद् आहुर् मध्यमं बुधाः 12282019a अवज्ञया दीयते यत् तथैवाश्रद्धयापि च 12282019c तद् आहुर् अधमं दानं मुनयः सत्यवादिनः 12282020a अतिक्रमे मज्जमानो विविधेन नरः सदा 12282020c तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् 12282021a दमेन शोभते विप्रः क्षत्रियो विजयेन तु 12282021c धनेन वैश्यः शूद्रस् तु नित्यं दाक्ष्येण शोभते 12283001 पराशर उवाच 12283001a प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः 12283001c वैश्ये न्यायार्जिताश् चैव शूद्रे शुश्रूषयार्जिताः 12283001e स्वल्पाप्य् अर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः 12283002a नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूषुर् उच्यते 12283002c क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतति द्विजः 12283002e शूद्रकर्मा यदा तु स्यात् तदा पतति वै द्विजः 12283003a वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम् 12283003c शूद्रस्यापि विधीयन्ते यदा वृत्तिर् न जायते 12283004a रङ्गावतरणं चैव तथा रूपोपजीवनम् 12283004c मद्यमांसोपजीव्यं च विक्रयो लोहचर्मणोः 12283005a अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् 12283005c कृतपूर्विणस् तु त्यजतो महान् धर्म इति श्रुतिः 12283006a संसिद्धः पुरुषो लोके यद् आचरति पापकम् 12283006c मदेनाभिप्लुतमनास् तच् च नग्राह्यम् उच्यते 12283007a श्रूयन्ते हि पुराणे वै प्रजा धिग्दण्डशासनाः 12283007c दान्ता धर्मप्रधानाश् च न्यायधर्मानुवर्तकाः 12283008a धर्म एव सदा nqNAm इह राजन् प्रशस्यते 12283008c धर्मवृद्धा गुणान् एव सेवन्ते हि नरा भुवि 12283009a तं धर्मम् असुरास् तात नामृष्यन्त जनाधिप 12283009c विवर्धमानाः क्रमशस् तत्र ते ऽन्वाविशन् प्रजाः 12283010a तेषां दर्पः समभवत् प्रजानां धर्मनाशनः 12283010c दर्पात्मनां ततः क्रोधः पुनस् तेषाम् अजायत 12283011a ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम् 12283011c ह्रीश् चैवाप्य् अनशद् राजंस् ततो मोहो व्यजायत 12283012a ततो मोहपरीतास् ते नापश्यन्त यथा पुरा 12283012c परस्परावमर्देन वर्तयन्ति यथासुखम् 12283013a तान् प्राप्य तु स धिग्दण्डो नकारणम् अतो ऽभवत् 12283013c ततो ऽभ्यगच्छन् देवांश् च ब्राह्मणांश् चावमन्य ह 12283014a एतस्मिन्न् एव काले तु देवा देववरं शिवम् 12283014c अगच्छञ् शरणं वीरं बहुरूपं गणाधिपम् 12283015a तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ 12283015c तिस्रो ऽप्य् एकेन बाणेन देवाप्यायिततेजसा 12283016a तेषाम् अधिपतिस् त्व् आसीद् भीमो भीमपराक्रमः 12283016c देवतानां भयकरः स हतः शूलपाणिना 12283017a तस्मिन् हते ऽथ स्वं भावं प्रत्यपद्यन्त मानवाः 12283017c प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा 12283018a ततो ऽभ्यषिञ्चन् राज्येन देवानां दिवि वासवम् 12283018c सप्तर्षयश् चान्वयुञ्जन् नराणां दण्डधारणे 12283019a सप्तर्षीणाम् अथोर्ध्वं च विपृथुर् नाम पार्थिवः 12283019c राजानः क्षत्रियाश् चैव मण्डलेषु पृथक् पृथक् 12283020a महाकुलेषु ये जाता वृत्ताः पूर्वतराश् च ये 12283020c तेषाम् अथासुरो भावो हृदयान् नापसर्पति 12283021a तस्मात् तेनैव भावेन सानुषङ्गेन पार्थिवाः 12283021c आसुराण्य् एव कर्माणि न्यषेवन् भीमविक्रमाः 12283022a प्रत्यतिष्ठंश् च तेष्व् एव तान्य् एव स्थापयन्ति च 12283022c भजन्ते तानि चाद्यापि ये बालिशतमा नराः 12283023a तस्माद् अहं ब्रवीमि त्वां राजन् संचिन्त्य शास्त्रतः 12283023c संसिद्धाधिगमं कुर्यात् कर्म हिंसात्मकं त्यजेत् 12283024a न संकरेण द्रविणं विचिन्वीत विचक्षणः 12283024c धर्मार्थं न्यायम् उत्सृज्य न तत् कल्याणम् उच्यते 12283025a स त्वम् एवंविधो दान्तः क्षत्रियः प्रियबान्धवः 12283025c प्रजा भृत्यांश् च पुत्रांश् च स्वधर्मेणानुपालय 12283026a इष्टानिष्टसमायोगो वैरं सौहार्दम् एव च 12283026c अथ जातिसहस्राणि बहूनि परिवर्तते 12283027a तस्माद् गुणेषु रज्येथा मा दोषेषु कदा चन 12283027c निर्गुणो यो हि दुर्बुद्धिर् आत्मनः सो ऽरिर् उच्यते 12283028a मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः 12283028c न तथान्येषु भूतेषु मनुष्यरहितेष्व् इह 12283029a धर्मशीलो नरो विद्वान् ईहको ऽनीहको ऽपि वा 12283029c आत्मभूतः सदा लोके चरेद् भूतान्य् अहिंसयन् 12283030a यदा व्यपेतहृल्लेखं मनो भवति तस्य वै 12283030c नानृतं चैव भवति तदा कल्याणम् ऋच्छति 12284001 पराशर उवाच 12284001a एष धर्मविधिस् तात गृहस्थस्य प्रकीर्तितः 12284001c तपोविधिं तु वक्ष्यामि तन् मे निगदतः शृणु 12284002a प्रायेण हि गृहस्थस्य ममत्वं नाम जायते 12284002c सङ्गागतं नरश्रेष्ठ भावैस् तामसराजसैः 12284003a गृहाण्य् आश्रित्य गावश् च क्षेत्राणि च धनानि च 12284003c दाराः पुत्राश् च भृत्याश् च भवन्तीह नरस्य वै 12284004a एवं तस्य प्रवृत्तस्य नित्यम् एवानुपश्यतः 12284004c रागद्वेषौ विवर्धेते ह्य् अनित्यत्वम् अपश्यतः 12284005a रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् 12284005c मोहजाता रतिर् नाम समुपैति नराधिप 12284006a कृतार्थो भोगतो भूत्वा स वै रतिपरायणः 12284006c लाभं ग्राम्यसुखाद् अन्यं रतितो नानुपश्यति 12284007a ततो लोभाभिभूतात्मा सङ्गाद् वर्धयते जनम् 12284007c पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति 12284008a स जानन्न् अपि चाकार्यम् अर्थार्थं सेवते नरः 12284008c बालस्नेहपरीतात्मा तत्क्षयाच् चानुतप्यते 12284009a ततो मानेन संपन्नो रक्षन्न् आत्मपराजयम् 12284009c करोति येन भोगी स्याम् इति तस्माद् विनश्यति 12284010a तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम् 12284010c अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् 12284011a स्नेहायतननाशाच् च धननाशाच् च पार्थिव 12284011c आधिव्याधिप्रतापाच् च निर्वेदम् उपगच्छति 12284012a निर्वेदाद् आत्मसंबोधः संबोधाच् छास्त्रदर्शनम् 12284012c शास्त्रार्थदर्शनाद् राजंस् तप एवानुपश्यति 12284013a दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् 12284013c यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति 12284014a तपः सर्वगतं तात हीनस्यापि विधीयते 12284014c जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् 12284015a प्रजापतिः प्रजाः पूर्वम् असृजत् तपसा विभुः 12284015c क्व चित् क्व चिद् व्रतपरो व्रतान्य् आस्थाय पार्थिव 12284016a आदित्या वसवो रुद्रास् तथैवाग्न्य् अश्विमारुताः 12284016c विश्वेदेवास् तथा साध्याः पितरो ऽथ मरुद्गणाः 12284017a यक्षराक्षसगन्धर्वाः सिद्धाश् चान्ये दिवौकसः 12284017c संसिद्धास् तपसा तात ये चान्ये स्वर्गवासिनः 12284018a ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास् तपसा पुरा 12284018c ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा 12284019a मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः 12284019c महाकुलेषु दृश्यन्ते तत् सर्वं तपसः फलम् 12284020a कौशिकानि च वस्त्राणि शुभान्य् आभरणानि च 12284020c वाहनासनयानानि सर्वं तत् तपसः फलम् 12284021a मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः 12284021c वासः प्रासादपृष्ठे च तत् सर्वं तपसः फलम् 12284022a शयनानि च मुख्यानि भोज्यानि विविधानि च 12284022c अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् 12284023a नाप्राप्यं तपसा किं चित् त्रैलोक्ये ऽस्मिन् परंतप 12284023c उपभोगपरित्यागः फलान्य् अकृतकर्मणाम् 12284024a सुखितो दुःखितो वापि नरो लोभं परित्यजेत् 12284024c अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम 12284025a असंतोषो ऽसुखायैव लोभाद् इन्द्रियविभ्रमः 12284025c ततो ऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता 12284026a नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति 12284026c तस्मात् सुखक्षये प्राप्ते पुमान् उग्रं तपश् चरेत् 12284027a यद् इष्टं तत् सुखं प्राहुर् द्वेष्यं दुःखम् इहोच्यते 12284027c कृताकृतस्य तपसः फलं पश्यस्व यादृशम् 12284028a नित्यं भद्राणि पश्यन्ति विषयांश् चोपभुञ्जते 12284028c प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः 12284029a अप्रियाण्य् अवमानांश् च दुःखं बहुविधात्मकम् 12284029c फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम् 12284030a धर्मे तपसि दाने च विचिकित्सास्य जायते 12284030c स कृत्वा पापकान्य् एव निरयं प्रतिपद्यते 12284031a सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम 12284031c स्ववृत्ताद् यो न चलति शास्त्रचक्षुः स मानवः 12284032a इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता 12284032c रसने दर्शने घ्राणे श्रवणे च विशां पते 12284033a ततो ऽस्य जायते तीव्रा वेदना तत्क्षयात् पुनः 12284033c बुधा येन प्रशंसन्ति मोक्षं सुखम् अनुत्तमम् 12284034a ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः 12284034c धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते 12284035a अप्रयत्नागताः सेव्या गृहस्थैर् विषयाः सदा 12284035c प्रयत्नेनोपगम्यश् च स्वधर्म इति मे मतिः 12284036a मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् 12284036c धर्मक्रियावियुक्तानाम् अशक्त्या संवृतात्मनाम् 12284037a क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् 12284037c तेषां नान्यद् ऋते लोके तपसः कर्म विद्यते 12284038a सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम् 12284038c दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन् नृप 12284039a यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् 12284039c एवम् आश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् 12285001 जनक उवाच 12285001a वर्णो विशेषवर्णानां महर्षे केन जायते 12285001c एतद् इच्छाम्य् अहं श्रोतुं तद् ब्रूहि वदतां वर 12285002a यद् एतज् जायते ऽपत्यं स एवायम् इति श्रुतिः 12285002c कथं ब्राह्मणतो जातो विशेषग्रहणं गतः 12285003 पराशर उवाच 12285003a एवम् एतन् महाराज येन जातः स एव सः 12285003c तपसस् त्व् अपकर्षेण जातिग्रहणतां गतः 12285004a सुक्षेत्राच् च सुबीजाच् च पुण्यो भवति संभवः 12285004c अतो ऽन्यतरतो हीनाद् अवरो नाम जायते 12285005a वक्त्राद् भुजाभ्याम् ऊरुभ्यां पद्भ्यां चैवाथ जज्ञिरे 12285005c सृजतः प्रजापतेर् लोकान् इति धर्मविदो विदुः 12285006a मुखजा ब्राह्मणास् तात बाहुजाः क्षत्रबन्धवः 12285006c ऊरुजा धनिनो राजन् पादजाः परिचारकाः 12285007a चतुर्णाम् एव वर्णानाम् आगमः पुरुषर्षभ 12285007c अतो ऽन्ये त्व् अतिरिक्ता ये ते वै संकरजाः स्मृताः 12285008a क्षत्रजातिर् अथाम्बष्ठा उग्रा वैदेहकास् तथा 12285008c श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः 12285009a आयोगाः करणा व्रात्याश् चण्डालाश् च नराधिप 12285009c एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् 12285010 जनक उवाच 12285010a ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् 12285010c बहूनीह हि लोके वै गोत्राणि मुनिसत्तम 12285011a यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः 12285011c शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे 12285012 पराशर उवाच 12285012a राजन् नैतद् भवेद् ग्राह्यम् अपकृष्टेन जन्मना 12285012c महात्मनां समुत्पत्तिस् तपसा भावितात्मनाम् 12285013a उत्पाद्य पुत्रान् मुनयो नृपते यत्र तत्र ह 12285013c स्वेनैव तपसा तेषाम् ऋषित्वं विदधुः पुनः 12285014a पितामहश् च मे पूर्वम् ऋश्यशृङ्गश् च काश्यपः 12285014c वटस् ताण्ड्यः कृपश् चैव कक्षीवान् कमठादयः 12285015a यवक्रीतश् च नृपते द्रोणश् च वदतां वरः 12285015c आयुर् मतङ्गो दत्तश् च द्रुपदो मत्स्य एव च 12285016a एते स्वां प्रकृतिं प्राप्ता वैदेह तपसो ''श्रयात् 12285016c प्रतिष्ठिता वेदविदो दमे तपसि चैव हि 12285017a मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव 12285017c अङ्गिराः कश्यपश् चैव वसिष्ठो भृगुर् एव च 12285018a कर्मतो ऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव 12285018c नामधेयानि तपसा तानि च ग्रहणं सताम् 12285019 जनक उवाच 12285019a विशेषधर्मान् वर्णानां प्रब्रूहि भगवन् मम 12285019c तथा सामान्यधर्मांश् च सर्वत्र कुशलो ह्य् असि 12285020 पराशर उवाच 12285020a प्रतिग्रहो याजनं च तथैवाध्यापनं नृप 12285020c विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना 12285021a कृषिश् च पाशुपाल्यं च वाणिज्यं च विशाम् अपि 12285021c द्विजानां परिचर्या च शूद्रकर्म नराधिप 12285022a विशेषधर्मा नृपते वर्णानां परिकीर्तिताः 12285022c धर्मान् साधारणांस् तात विस्तरेण शृणुष्व मे 12285023a आनृशंस्यम् अहिंसा चाप्रमादः संविभागिता 12285023c श्राद्धकर्मातिथेयं च सत्यम् अक्रोध एव च 12285024a स्वेषु दारेषु संतोषः शौचं नित्यानसूयता 12285024c आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप 12285025a ब्राह्मणाः क्षत्रिया वैश्यास् त्रयो वर्णा द्विजातयः 12285025c अत्र तेषाम् अधीकारो धर्मेषु द्विपदां वर 12285026a विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः 12285026c उन्नमन्ति यथासन्तम् आश्रित्येह स्वकर्मसु 12285027a न चापि शूद्रः पततीति निश्चयो; न चापि संस्कारम् इहार्हतीति वा 12285027c श्रुतिप्रवृत्तं न च धर्मम् आप्नुते; न चास्य धर्मे प्रतिषेधनं कृतम् 12285028a वैदेहकं शूद्रम् उदाहरन्ति; द्विजा महाराज श्रुतोपपन्नाः 12285028c अहं हि पश्यामि नरेन्द्र देवं; विश्वस्य विष्णुं जगतः प्रधानम् 12285029a सतां वृत्तम् अनुष्ठाय निहीना उज्जिहीर्षवः 12285029c मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः 12285030a यथा यथा हि सद्वृत्तम् आलम्बन्तीतरे जनाः 12285030c तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते 12285031 जनक उवाच 12285031a किं कर्म दूषयत्य् एनम् अथ जातिर् महामुने 12285031c संदेहो मे समुत्पन्नस् तन् मे व्याख्यातुम् अर्हसि 12285032 पराशर उवाच 12285032a असंशयं महाराज उभयं दोषकारकम् 12285032c कर्म चैव हि जातिश् च विशेषं तु निशामय 12285033a जात्या च कर्मणा चैव दुष्टं कर्म निषेवते 12285033c जात्या दुष्टश् च यः पापं न करोति स पूरुषः 12285034a जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् 12285034c कर्म तद् दूषयत्य् एनं तस्मात् कर्म नशोभनम् 12285035 जनक उवाच 12285035a कानि कर्माणि धर्म्याणि लोके ऽस्मिन् द्विजसत्तम 12285035c न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा 12285036 पराशर उवाच 12285036a शृणु मे ऽत्र महाराज यन् मां त्वं परिपृच्छसि 12285036c यानि कर्माण्य् अहिंस्राणि नरं त्रायन्ति सर्वदा 12285037a संन्यस्याग्नीन् उपासीनाः पश्यन्ति विगतज्वराः 12285037c नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् 12285038a प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः 12285038c प्रयान्ति स्थानम् अजरं सर्वकर्मविवर्जिताः 12285039a सर्वे वर्णा धर्मकार्याणि सम्यक्; कृत्वा राजन् सत्यवाक्यानि चोक्त्वा 12285039c त्यक्त्वाधर्मं दारुणं जीवलोके; यान्ति स्वर्गं नात्र कार्यो विचारः 12286001 पराशर उवाच 12286001a पिता सखायो गुरवः स्त्रियश् च; न निर्गुणा नाम भवन्ति लोके 12286001c अनन्यभक्ताः प्रियवादिनश् च; हिताश् च वश्याश् च तथैव राजन् 12286002a पिता परं दैवतं मानवानां; मातुर् विशिष्टं पितरं वदन्ति 12286002c ज्ञानस्य लाभं परमं वदन्ति; जितेन्द्रियार्थाः परम् आप्नुवन्ति 12286003a रणाजिरे यत्र शराग्निसंस्तरे; नृपात्मजो घातम् अवाप्य दह्यते 12286003c प्रयाति लोकान् अमरैः सुदुर्लभान्; निषेवते स्वर्गफलं यथासुखम् 12286004a श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं; पराङ्मुखं परिबर्हैश् च हीनम् 12286004c अनुद्यतं रोगिणं याचमानं; न वै हिंस्याद् बालवृद्धौ च राजन् 12286005a परिबर्हैः सुसंपन्नम् उद्यतं तुल्यतां गतम् 12286005c अतिक्रमेत नृपतिः संग्रामे क्षत्रियात्मजम् 12286006a तुल्याद् इह वधः श्रेयान् विशिष्टाच् चेति निश्चयः 12286006c निहीनात् कातराच् चैव नृपाणां गर्हितो वधः 12286007a पापात् पापसमाचारान् निहीनाच् च नराधिप 12286007c पाप एव वधः प्रोक्तो नरकायेति निश्चयः 12286008a न कश् चित् त्राति वै राजन् दिष्टान्तवशम् आगतम् 12286008c सावशेषायुषं चापि कश् चिद् एवापकर्षति 12286009a स्निग्धैश् च क्रियमाणानि कर्माणीह निवर्तयेत् 12286009c हिंसात्मकानि कर्माणि नायुर् इच्छेत् परायुषा 12286010a गृहस्थानां तु सर्वेषां विनाशम् अभिकाङ्क्षताम् 12286010c निधनं शोभनं तात पुलिनेषु क्रियावताम् 12286011a आयुषि क्षयम् आपन्ने पञ्चत्वम् उपगच्छति 12286011c नाकारणात् तद् भवति कारणैर् उपपादितम् 12286012a तथा शरीरं भवति देहाद् येनोपपादितम् 12286012c अध्वानं गतकश् चायं प्राप्तश् चायं गृहाद् गृहम् 12286013a द्वितीयं कारणं तत्र नान्यत् किं चन विद्यते 12286013c तद् देहं देहिनां युक्तं मोक्षभूतेषु वर्तते 12286014a सिरास्नाय्वस्थिसंघातं बीभत्सामेध्यसंकुलम् 12286014c भूतानाम् इन्द्रियाणां च गुणानां च समागमम् 12286015a त्वगन्तं देहम् इत्य् आहुर् विद्वांसो ऽध्यात्मचिन्तकाः 12286015c गुणैर् अपि परिक्षीणं शरीरं मर्त्यतां गतम् 12286016a शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् 12286016c भूतैः प्रकृतिम् आपन्नैस् ततो भूमौ निमज्जति 12286017a भावितं कर्मयोगेन जायते तत्र तत्र ह 12286017c इदं शरीरं वैदेह म्रियते यत्र तत्र ह 12286017e तत्स्वभावो ऽपरो दृष्टो विसर्गः कर्मणस् तथा 12286018a न जायते तु नृपते कं चित् कालम् अयं पुनः 12286018c परिभ्रमति भूतात्मा द्याम् इवाम्बुधरो महान् 12286019a स पुनर् जायते राजन् प्राप्येहायतनं नृप 12286019c मनसः परमो ह्य् आत्मा इन्द्रियेभ्यः परं मनः 12286020a द्विविधानां च भूतानां जङ्गमाः परमा नृप 12286020c जङ्गमानाम् अपि तथा द्विपदाः परमा मताः 12286020e द्विपदानाम् अपि तथा द्विजा वै परमाः स्मृताः 12286021a द्विजानाम् अपि राजेन्द्र प्रज्ञावन्तः परा मताः 12286021c प्राज्ञानाम् आत्मसंबुद्धाः संबुद्धानाम् अमानिनः 12286022a जातम् अन्वेति मरणं नृणाम् इति विनिश्चयः 12286022c अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः 12286023a आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् 12286023c नक्षत्रे च मुहूर्ते च पुण्ये राजन् स पुण्यकृत् 12286024a अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् 12286024c मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः 12286025a विषम् उद्बन्धनं दाहो दस्युहस्तात् तथा वधः 12286025c दंष्ट्रिभ्यश् च पशुभ्यश् च प्राकृतो वध उच्यते 12286026a न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसंधिजैः 12286026c एवंविधैश् च बहुभिर् अपरैः प्राकृतैर् अपि 12286027a ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप 12286027c मध्यतो मध्यपुण्यानाम् अधो दुष्कृतकर्मणाम् 12286028a एकः शत्रुर् न द्वितीयो ऽस्ति शत्रुर्; अज्ञानतुल्यः पुरुषस्य राजन् 12286028c येनावृतः कुरुते संप्रयुक्तो; घोराणि कर्माणि सुदारुणानि 12286029a प्रबोधनार्थं श्रुतिधर्मयुक्तं; वृद्धान् उपास्यं च भवेत यस्य 12286029c प्रयत्नसाध्यो हि स राजपुत्र; प्रज्ञाशरेणोन्मथितः परैति 12286030a अधीत्य वेदांस् तपसा ब्रह्मचारी; यज्ञाञ् शक्त्या संनिसृज्येह पञ्च 12286030c वनं गच्छेत् पुरुषो धर्मकामः; श्रेयश् चित्वा स्थापयित्वा स्ववंशम् 12286031a उपभोगैर् अपि त्यक्तं नात्मानम् अवसादयेत् 12286031c चण्डालत्वे ऽपि मानुष्यं सर्वथा तात दुर्लभम् 12286032a इयं हि योनिः प्रथमा यां प्राप्य जगतीपते 12286032c आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः 12286033a कथं न विप्रणश्येम योनितो ऽस्या इति प्रभो 12286033c कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् 12286034a यो दुर्लभतरं प्राप्य मानुष्यम् इह वै नरः 12286034c धर्मावमन्ता कामात्मा भवेत् स खलु वञ्च्यते 12286035a यस् तु प्रीतिपुरोगेण चक्षुषा तात पश्यति 12286035c दीपोपमानि भूतानि यावद् अर्चिर् न नश्यति 12286036a सान्त्वेनानुप्रदानेन प्रियवादेन चाप्य् उत 12286036c समदुःखसुखो भूत्वा स परत्र महीयते 12286037a दानं त्यागः शोभना मूर्तिर् अद्भ्यो; भूयः प्लाव्यं तपसा वै शरीरम् 12286037c सरस्वतीनैमिषपुष्करेषु; ये चाप्य् अन्ये पुण्यदेशाः पृथिव्याम् 12286038a गृहेषु येषाम् असवः पतन्ति; तेषाम् अथो निर्हरणं प्रशस्तम् 12286038c यानेन वै प्रापणं च श्मशाने; शौचेन नूनं विधिना चैव दाहः 12286039a इष्टिः पुष्टिर् यजनं याजनं च; दानं पुण्यानां कर्मणां च प्रयोगः 12286039c शक्त्या पित्र्यं यच् च किं चित् प्रशस्तं; सर्वाण्य् आत्मार्थे मानवो यः करोति 12286040a धर्मशास्त्राणि वेदाश् च षडङ्गानि नराधिप 12286040c श्रेयसो ऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः 12286041 भीष्म उवाच 12286041a एतद् वै सर्वम् आख्यातं मुनिना सुमहात्मना 12286041c विदेहराजाय पुरा श्रेयसो ऽर्थे नराधिप 12287001 भीष्म उवाच 12287001a पुनर् एव तु पप्रच्छ जनको मिथिलाधिपः 12287001c पराशरं महात्मानं धर्मे परमनिश्चयम् 12287002a किं श्रेयः का गतिर् ब्रह्मन् किं कृतं न विनश्यति 12287002c क्व गतो न निवर्तेत तन् मे ब्रूहि महामुने 12287003 पराशर उवाच 12287003a असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा 12287003c चीर्णं तपो न प्रणश्येद् वापः क्षेत्रे न नश्यति 12287004a छित्त्वाधर्ममयं पाशं यदा धर्मे ऽभिरज्यते 12287004c दत्त्वाभयकृतं दानं तदा सिद्धिम् अवाप्नुयात् 12287005a यो ददाति सहस्राणि गवाम् अश्वशतानि च 12287005c अभयं सर्वभूतेभ्यस् तद् दानम् अतिवर्तते 12287006a वसन् विषयमध्ये ऽपि न वसत्य् एव बुद्धिमान् 12287006c संवसत्य् एव दुर्बुद्धिर् असत्सु विषयेष्व् अपि 12287007a नाधर्मः श्लिष्यते प्राज्ञम् आपः पुष्करपर्णवत् 12287007c अप्राज्ञम् अधिकं पापं श्लिष्यते जतु काष्ठवत् 12287008a नाधर्मः कारणापेक्षी कर्तारम् अभिमुञ्चति 12287008c कर्ता खलु यथाकालं तत् सर्वम् अभिपद्यते 12287008e न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः 12287009a बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते 12287009c शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद् भयम् 12287010a वीतरागो जितक्रोधः सम्यग् भवति यः सदा 12287010c विषये वर्तमानो ऽपि न स पापेन युज्यते 12287011a मर्यादायां धर्मसेतुर् निबद्धो नैव सीदति 12287011c पुष्टस्रोत इवायत्तः स्फीतो भवति संचयः 12287012a यथा भानुगतं तेजो मणिः शुद्धः समाधिना 12287012c आदत्ते राजशार्दूल तथा योगः प्रवर्तते 12287013a यथा तिलानाम् इह पुष्पसंश्रयात्; पृथक् पृथग् याति गुणो ऽतिसौम्यताम् 12287013c तथा नराणां भुवि भावितात्मनां; यथाश्रयं सत्त्वगुणः प्रवर्तते 12287014a जहाति दारान् इहते न संपदः; सदश्वयानं विविधाश् च याः क्रियाः 12287014c त्रिविष्टपे जातमतिर् यदा नरस्; तदास्य बुद्धिर् विषयेषु भिद्यते 12287015a प्रसक्तबुद्धिर् विषयेषु यो नरो; यो बुध्यते ह्य् आत्महितं कदा च न 12287015c स सर्वभावानुगतेन चेतसा; नृपामिषेणेव झषो विकृष्यते 12287016a संघातवान् मर्त्यलोकः परस्परम् अपाश्रितः 12287016c कदलीगर्भनिःसारो नौर् इवाप्सु निमज्जति 12287017a न धर्मकालः पुरुषस्य निश्चितो; न चापि मृत्युः पुरुषं प्रतीक्षते 12287017c क्रिया हि धर्मस्य सदैव शोभना; यदा नरो मृत्युमुखे ऽभिवर्तते 12287018a यथान्धः स्वगृहे युक्तो ह्य् अभ्यासाद् एव गच्छति 12287018c तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम् 12287019a मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् 12287019c अविद्वान् मोक्षधर्मेषु बद्धो भ्रमति चक्रवत् 12287020a यथा मृणालो ऽनुगतम् आशु मुञ्चति कर्दमम् 12287020c तथात्मा पुरुषस्येह मनसा परिमुच्यते 12287020e मनः प्रणयते ''त्मानं स एनम् अभियुञ्जति 12287021a परार्थे वर्तमानस् तु स्वकार्यं यो ऽभिमन्यते 12287021c इन्द्रियार्थेषु सक्तः सन् स्वकार्यात् परिहीयते 12287022a अधस् तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् 12287022c प्राप्नोति स्वकृतैर् आत्मा प्राज्ञस्येहेतरस्य च 12287023a मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः 12287023c तथा शरीरं तपसा तप्तं विषयम् अश्नुते 12287024a विषयान् अश्नुते यस् तु न स भोक्ष्यत्य् असंशयम् 12287024c यस् तु भोगांस् त्यजेद् आत्मा स वै भोक्तुं व्यवस्यति 12287025a नीहारेण हि संवीतः शिश्नोदरपरायणः 12287025c जात्यन्ध इव पन्थानम् आवृतात्मा न बुध्यते 12287026a वणिग् यथा समुद्राद् वै यथार्थं लभते धनम् 12287026c तथा मर्त्यार्णवे जन्तोः कर्मविज्ञानतो गतिः 12287027a अहोरात्रमये लोके जरारूपेण संचरन् 12287027c मृत्युर् ग्रसति भूतानि पवनं पन्नगो यथा 12287028a स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते 12287028c नाकृतं लभते कश् चित् किं चिद् अत्र प्रियाप्रियम् 12287029a शयानं यान्तम् आसीनं प्रवृत्तं विषयेषु च 12287029c शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा 12287030a न ह्य् अन्यत् तीरम् आसाद्य पुनस् तर्तुं व्यवस्यति 12287030c दुर्लभो दृश्यते ह्य् अस्य विनिपातो महार्णवे 12287031a यथा भारावसक्ता हि नौर् महाम्भसि तन्तुना 12287031c तथा मनो ऽभियोगाद् वै शरीरं प्रतिकर्षति 12287032a यथा समुद्रम् अभितः संस्यूताः सरितो ऽपराः 12287032c तथाद्या प्रकृतिर् योगाद् अभिसंस्यूयते सदा 12287033a स्नेहपाशैर् बहुविधैर् आसक्तमनसो नराः 12287033c प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत् 12287034a शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः 12287034c बुद्धिमार्गप्रयातस्य सुखं त्व् इह परत्र च 12287035a विस्तराः क्लेशसंयुक्ताः संक्षेपास् तु सुखावहाः 12287035c परार्थं विस्तराः सर्वे त्यागम् आत्महितं विदुः 12287036a संकल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः 12287036c भार्या दासाश् च पुत्राश् च स्वम् अर्थम् अनुयुञ्जते 12287037a न माता न पिता किं चित् कस्य चित् प्रतिपद्यते 12287037c दानपथ्योदनो जन्तुः स्वकर्मफलम् अश्नुते 12287038a माता पुत्रः पिता भ्राता भार्या मित्रजनस् तथा 12287038c अष्टापदपदस्थाने त्व् अक्षमुद्रेव न्यस्यते 12287039a सर्वाणि कर्माणि पुरा कृतानि; शुभाशुभान्य् आत्मनो यान्ति जन्तोः 12287039c उपस्थितं कर्मफलं विदित्वा; बुद्धिं तथा चोदयते ऽन्तरात्मा 12287040a व्यवसायं समाश्रित्य सहायान् यो ऽधिगच्छति 12287040c न तस्य कश् चिद् आरम्भः कदा चिद् अवसीदति 12287041a अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम् 12287041c न श्रीः संत्यजते नित्यम् आदित्यम् इव रश्मयः 12287042a आस्तिक्यव्यवसायाभ्याम् उपायाद् विस्मयाद् धिया 12287042c यम् आरभत्य् अनिन्द्यात्मा न सो ऽर्थः परिसीदति 12287043a सर्वः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं; गर्भात् संप्रतिपद्यते तद् उभयं यत् तेन पूर्वं कृतम् 12287043c मृत्युश् चापरिहारवान् समगतिः कालेन विच्छेदिता; दारोश् चूर्णम् इवाश्मसारविहितं कर्मान्तिकं प्रापयेत् 12287044a स्वरूपताम् आत्मकृतं च विस्तरं; कुलान्वयं द्रव्यसमृद्धिसंचयम् 12287044c नरो हि सर्वो लभते यथाकृतं; शुभाशुभेनात्मकृतेन कर्मणा 12287045 भीष्म उवाच 12287045a इत्य् उक्तो जनको राजन् यथातथ्यं मनीषिणा 12287045c श्रुत्वा धर्मविदां श्रेष्ठः परां मुदम् अवाप ह 12288001 युधिष्ठिर उवाच 12288001a सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह 12288001c विद्वांसो मनुजा लोके कथम् एतन् मतं तव 12288002 भीष्म उवाच 12288002a अत्र ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम् 12288002c साध्यानाम् इह संवादं हंसस्य च युधिष्ठिर 12288003a हंसो भूत्वाथ सौवर्णस् त्व् अजो नित्यः प्रजापतिः 12288003c स वै पर्येति लोकांस् त्रीन् अथ साध्यान् उपागमत् 12288004 साध्या ऊचुः 12288004a शकुने वयं स्म देवा वै साध्यास् त्वाम् अनुयुज्महे 12288004c पृच्छामस् त्वां मोक्षधर्मं भवांश् च किल मोक्षवित् 12288005a श्रुतो ऽसि नः पण्डितो धीरवादी; साधुशब्दः पतते ते पतत्रिन् 12288005c किं मन्यसे श्रेष्ठतमं द्विज त्वं; कस्मिन् मनस् ते रमते महात्मन् 12288006a तन् नः कार्यं पक्षिवर प्रशाधि; यत् कार्याणां मन्यसे श्रेष्ठम् एकम् 12288006c यत् कृत्वा वै पुरुषः सर्वबन्धैर्; विमुच्यते विहगेन्द्रेह शीघ्रम् 12288007 हंस उवाच 12288007a इदं कार्यम् अमृताशाः शृणोमि; तपो दमः सत्यम् आत्माभिगुप्तिः 12288007c ग्रन्थीन् विमुच्य हृदयस्य सर्वान्; प्रियाप्रिये स्वं वशम् आनयीत 12288008a नारुंतुदः स्यान् न नृशंसवादी; न हीनतः परम् अभ्याददीत 12288008c ययास्य वाचा पर उद्विजेत; न तां वदेद् रुशतीं पापलोक्याम् 12288009a वाक्सायका वदनान् निष्पतन्ति; यैर् आहतः शोचति रात्र्यहानि 12288009c परस्य नामर्मसु ते पतन्ति; तान् पण्डितो नावसृजेत् परेषु 12288010a परश् चेद् एनम् अतिवादबाणैर्; भृशं विध्येच् छम एवेह कार्यः 12288010c संरोष्यमाणः प्रतिमृष्यते यः; स आदत्ते सुकृतं वै परस्य 12288011a क्षेपाभिमानाद् अभिषङ्गव्यलीकं; निगृह्णाति ज्वलितं यश् च मन्युम् 12288011c अदुष्टचेता मुदितो ऽनसूयुः; स आदत्ते सुकृतं वै परेषाम् 12288012a आक्रुश्यमानो न वदामि किं चित्; क्षमाम्य् अहं ताड्यमानश् च नित्यम् 12288012c श्रेष्ठं ह्य् एतत् क्षमम् अप्य् आहुर् आर्याः; सत्यं तथैवार्जवम् आनृशंस्यम् 12288013a वेदस्योपनिषत् सत्यं सत्यस्योपनिषद् दमः 12288013c दमस्योपनिषन् मोक्ष एतत् सर्वानुशासनम् 12288014a वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगम् उदरोपस्थवेगम् 12288014c एतान् वेगान् यो विषहत्य् उदीर्णांस्; तं मन्ये ऽहं ब्राह्मणं वै मुनिं च 12288015a अक्रोधनः क्रुध्यतां वै विशिष्टस्; तथा तितिक्षुर् अतितिक्षोर् विशिष्टः 12288015c अमानुषान् मानुषो वै विशिष्टस्; तथाज्ञानाज् ज्ञानवान् वै प्रधानः 12288016a आक्रुश्यमानो नाक्रोशेन् मन्युर् एव तितिक्षतः 12288016c आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति 12288017a यो नात्युक्तः प्राह रूक्षं प्रियं वा; यो वा हतो न प्रतिहन्ति धैर्यात् 12288017c पापं च यो नेच्छति तस्य हन्तुस्; तस्मै देवाः स्पृहयन्ते सदैव 12288018a पापीयसः क्षमेतैव श्रेयसः सदृशस्य च 12288018c विमानितो हतो ''क्रुष्ट एवं सिद्धिं गमिष्यति 12288019a सदाहम् आर्यान् निभृतो ऽप्य् उपासे; न मे विवित्सा न च मे ऽस्ति रोषः 12288019c न चाप्य् अहं लिप्समानः परैमि; न चैव किं चिद् विषमेण यामि 12288020a नाहं शप्तः प्रतिशपामि किं चिद्; दमं द्वारं ह्य् अमृतस्येह वेद्मि 12288020c गुह्यं ब्रह्म तद् इदं वो ब्रवीमि; न मानुषाच् छ्रेष्ठतरं हि किं चित् 12288021a विमुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः 12288021c विरजाः कालम् आकाङ्क्षन् धीरो धैर्येण सिध्यति 12288022a यः सर्वेषां भवति ह्य् अर्चनीय; उत्सेचने स्तम्भ इवाभिजातः 12288022c यस्मै वाचं सुप्रशस्तां वदन्ति; स वै देवान् गच्छति संयतात्मा 12288023a न तथा वक्तुम् इच्छन्ति कल्याणान् पुरुषे गुणान् 12288023c यथैषां वक्तुम् इच्छन्ति नैर्गुण्यम् अनुयुञ्जकाः 12288024a यस्य वाङ्मनसी गुप्ते सम्यक् प्रणिहिते सदा 12288024c वेदास् तपश् च त्यागश् च स इदं सर्वम् आप्नुयात् 12288025a आक्रोशनावमानाभ्याम् अबुधाद् वर्धते बुधः 12288025c तस्मान् न वर्धयेद् अन्यं न चात्मानं विहिंसयेत् 12288026a अमृतस्येव संतृप्येद् अवमानस्य वै द्विजः 12288026c सुखं ह्य् अवमतः शेते यो ऽवमन्ता स नश्यति 12288027a यत् क्रोधनो यजते यद् ददाति; यद् वा तपस् तप्यति यज् जुहोति 12288027c वैवस्वतस् तद् धरते ऽस्य सर्वं; मोघः श्रमो भवति क्रोधनस्य 12288028a चत्वारि यस्य द्वाराणि सुगुप्तान्य् अमरोत्तमाः 12288028c उपस्थम् उदरं हस्तौ वाक् चतुर्थी स धर्मवित् 12288029a सत्यं दमं ह्य् आर्जवम् आनृशंस्यं; धृतिं तितिक्षाम् अभिसेवमानः 12288029c स्वाध्यायनित्यो ऽस्पृहयन् परेषाम्; एकान्तशील्य् ऊर्ध्वगतिर् भवेत् सः 12288030a सर्वान् एतान् अनुचरन् वत्सवच् चतुरः स्तनान् 12288030c न पावनतमं किं चित् सत्याद् अध्यगमं क्व चित् 12288031a आचक्षे ऽहं मनुष्येभ्यो देवेभ्यः प्रतिसंचरन् 12288031c सत्यं स्वर्गस्य सोपानं पारावारस्य नौर् इव 12288032a यादृशैः संनिवसति यादृशांश् चोपसेवते 12288032c यादृग् इच्छेच् च भवितुं तादृग् भवति पूरुषः 12288033a यदि सन्तं सेवते यद्य् असन्तं; तपस्विनं यदि वा स्तेनम् एव 12288033c वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशम् अभ्युपैति 12288034a सदा देवाः साधुभिः संवदन्ते; न मानुषं विषयं यान्ति द्रष्टुम् 12288034c नेन्दुः समः स्याद् असमो हि वायुर्; उच्चावचं विषयं यः स वेद 12288035a अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे 12288035c तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै 12288036a शिश्नोदरे ये ऽभिरताः सदैव; स्तेना नरा वाक्परुषाश् च नित्यम् 12288036c अपेतदोषान् इति तान् विदित्वा; दूराद् देवाः संपरिवर्जयन्ति 12288037a न वै देवा हीनसत्त्वेन तोष्याः; सर्वाशिना दुष्कृतकर्मणा वा 12288037c सत्यव्रता ये तु नराः कृतज्ञा; धर्मे रतास् तैः सह संभजन्ते 12288038a अव्याहृतं व्याहृताच् छ्रेय आहुः; सत्यं वदेद् व्याहृतं तद् द्वितीयम् 12288038c धर्मं वदेद् व्याहृतं तत् तृतीयं; प्रियं वदेद् व्याहृतं तच् चतुर्थम् 12288039 साध्या ऊचुः 12288039a केनायम् आवृतो लोकः केन वा न प्रकाशते 12288039c केन त्यजति मित्राणि केन स्वर्गं न गच्छति 12288040 हंस उवाच 12288040a अज्ञानेनावृतो लोको मात्सर्यान् न प्रकाशते 12288040c लोभात् त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति 12288041 साध्या ऊचुः 12288041a कः स्विद् एको रमते ब्राह्मणानां; कः स्विद् एको बहुभिर् जोषम् आस्ते 12288041c कः स्विद् एको बलवान् दुर्बलो ऽपि; कः स्विद् एषां कलहं नान्ववैति 12288042 हंस उवाच 12288042a प्राज्ञ एको रमते ब्राह्मणानां; प्राज्ञ एको बहुभिर् जोषम् आस्ते 12288042c प्राज्ञ एको बलवान् दुर्बलो ऽपि; प्राज्ञ एषां कलहं नान्ववैति 12288043 साध्या ऊचुः 12288043a किं ब्राह्मणानां देवत्वं किं च साधुत्वम् उच्यते 12288043c असाधुत्वं च किं तेषां किम् एषां मानुषं मतम् 12288044 हंस उवाच 12288044a स्वाध्याय एषां देवत्वं व्रतं साधुत्वम् उच्यते 12288044c असाधुत्वं परीवादो मृत्युर् मानुषम् उच्यते 12288045 भीष्म उवाच 12288045a संवाद इत्य् अयं श्रेष्ठः साध्यानां परिकीर्तितः 12288045c क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यम् उच्यते 12289001 युधिष्ठिर उवाच 12289001a सांख्ये योगे च मे तात विशेषं वक्तुम् अर्हसि 12289001c तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम 12289002 भीष्म उवाच 12289002a सांख्याः सांख्यं प्रशंसन्ति योगा योगं द्विजातयः 12289002c वदन्ति कारणैः श्रैष्ठ्यं स्वपक्षोद्भावनाय वै 12289003a अनीश्वरः कथं मुच्येद् इत्य् एवं शत्रुकर्शन 12289003c वदन्ति कारणैः श्रैष्ठ्यं योगाः सम्यङ् मनीषिणः 12289004a वदन्ति कारणं चेदं सांख्याः सम्यग् द्विजातयः 12289004c विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः 12289005a ऊर्ध्वं स देहात् सुव्यक्तं विमुच्येद् इति नान्यथा 12289005c एतद् आहुर् महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् 12289006a स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् 12289006c शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः 12289007a प्रत्यक्षहेतवो योगाः सांख्याः शास्त्रविनिश्चयाः 12289007c उभे चैते मते तत्त्वे मम तात युधिष्ठिर 12289008a उभे चैते मते ज्ञाने नृपते शिष्टसंमते 12289008c अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् 12289009a तुल्यं शौचं तयोर् युक्तं दया भूतेषु चानघ 12289009c व्रतानां धारणं तुल्यं दर्शनं न समं तयोः 12289010 युधिष्ठिर उवाच 12289010a यदि तुल्यं व्रतं शौचं दया चात्र पितामह 12289010c तुल्यं न दर्शनं कस्मात् तन् मे ब्रूहि पितामह 12289011 भीष्म उवाच 12289011a रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् 12289011c योगाच् छित्त्वादितो दोषान् पञ्चैतान् प्राप्नुवन्ति तत् 12289012a यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर् जलम् 12289012c प्राप्नुवन्ति तथा योगास् तत् पदं वीतकल्मषाः 12289013a तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः 12289013c प्राप्नुयुर् विमलं मार्गं विमुक्ताः सर्वबन्धनैः 12289014a लोभजानि तथा राजन् बन्धनानि बलान्विताः 12289014c छित्त्वा योगाः परं मार्गं गच्छन्ति विमलाः शिवम् 12289015a अबलाश् च मृगा राजन् वागुरासु तथापरे 12289015c विनश्यन्ति न संदेहस् तद्वद् योगबलाद् ऋते 12289016a बलहीनाश् च कौन्तेय यथा जालगता झषाः 12289016c अन्तं गच्छन्ति राजेन्द्र तथा योगाः सुदुर्बलाः 12289017a यथा च शकुनाः सूक्ष्माः प्राप्य जालम् अरिंदम 12289017c तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः 12289018a कर्मजैर् बन्धनैर् बद्धास् तद्वद् योगाः परंतप 12289018c अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः 12289019a अल्पकश् च यथा राजन् वह्निः शाम्यति दुर्बलः 12289019c आक्रान्त इन्धनैः स्थूलैस् तद्वद् योगो ऽबलः प्रभो 12289020a स एव च यदा राजन् वह्निर् जातबलः पुनः 12289020c समीरणयुतः कृत्स्नां दहेत् क्षिप्रं महीम् अपि 12289021a तद्वज् जातबलो योगी दीप्ततेजा महाबलः 12289021c अन्तकाल इवादित्यः कृत्स्नं संशोषयेज् जगत् 12289022a दुर्बलश् च यथा राजन् स्रोतसा ह्रियते नरः 12289022c बलहीनस् तथा योगो विषयैर् ह्रियते ऽवशः 12289023a तद् एव च यथा स्रोतो विष्टम्भयति वारणः 12289023c तद्वद् योगबलं लब्ध्वा व्यूहते विषयान् बहून् 12289024a विशन्ति चावशाः पार्थ योगा योगबलान्विताः 12289024c प्रजापतीन् ऋषीन् देवान् महाभूतानि चेश्वराः 12289025a न यमो नान्तकः क्रुद्धो न मृत्युर् भीमविक्रमः 12289025c ईशते नृपते सर्वे योगस्यामिततेजसः 12289026a आत्मनां च सहस्राणि बहूनि भरतर्षभ 12289026c योगः कुर्याद् बलं प्राप्य तैश् च सर्वैर् महीं चरेत् 12289027a प्राप्नुयाद् विषयांश् चैव पुनश् चोग्रं तपश् चरेत् 12289027c संक्षिपेच् च पुनः पार्थ सूर्यस् तेजोगुणान् इव 12289028a बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव 12289028c विमोक्षप्रभविष्णुत्वम् उपपन्नम् असंशयम् 12289029a बलानि योगे प्रोक्तानि मयैतानि विशां पते 12289029c निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस् तव 12289030a आत्मनश् च समाधाने धारणां प्रति चाभिभो 12289030c निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ 12289031a अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः 12289031c युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्य् असंशयम् 12289032a स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम् 12289032c पुरुषो यत्त आरोहेत् सोपानं युक्तमानसः 12289033a युक्त्वा तथायम् आत्मानं योगः पार्थिव निश्चलम् 12289033c करोत्य् अमलम् आत्मानं भास्करोपमदर्शनम् 12289034a यथा च नावं कौन्तेय कर्णधारः समाहितः 12289034c महार्णवगतां शीघ्रं नयेत् पार्थिव पत्तनम् 12289035a तद्वद् आत्मसमाधानं युक्त्वा योगेन तत्त्ववित् 12289035c दुर्गमं स्थानम् आप्नोति हित्वा देहम् इमं नृप 12289036a सारथिश् च यथा युक्त्वा सदश्वान् सुसमाहितः 12289036c देशम् इष्टं नयत्य् आशु धन्विनं पुरुषर्षभ 12289037a तथैव नृपते योगी धारणासु समाहितः 12289037c प्राप्नोत्य् आशु परं स्थानं लक्षं मुक्त इवाशुगः 12289038a आवेश्यात्मनि चात्मानं योगी तिष्ठति यो ऽचलः 12289038c पापं हन्तेव मीनानां पदम् आप्नोति सो ऽजरम् 12289039a नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः 12289039c दर्शने स्पर्शने चापि घ्राणे चामितविक्रम 12289040a स्थानेष्व् एतेषु यो योगी महाव्रतसमाहितः 12289040c आत्मना सूक्ष्मम् आत्मानं युङ्क्ते सम्यग् विशां पते 12289041a स शीघ्रम् अमलप्रज्ञः कर्म दग्ध्वा शुभाशुभम् 12289041c उत्तमं योगम् आस्थाय यदीच्छति विमुच्यते 12289042 युधिष्ठिर उवाच 12289042a आहारान् कीदृशान् कृत्वा कानि जित्वा च भारत 12289042c योगी बलम् अवाप्नोति तद् भवान् वक्तुम् अर्हति 12289043 भीष्म उवाच 12289043a कणानां भक्षणे युक्तः पिण्याकस्य च भक्षणे 12289043c स्नेहानां वर्जने युक्तो योगी बलम् अवाप्नुयात् 12289044a भुञ्जानो यावकं रूक्षं दीर्घकालम् अरिंदम 12289044c एकारामो विशुद्धात्मा योगी बलम् अवाप्नुयात् 12289045a पक्षान् मासान् ऋतूंश् चित्रान् संचरंश् च गुहास् तथा 12289045c अपः पीत्वा पयोमिश्रा योगी बलम् अवाप्नुयात् 12289046a अखण्डम् अपि वा मासं सततं मनुजेश्वर 12289046c उपोष्य सम्यक् शुद्धात्मा योगी बलम् अवाप्नुयात् 12289047a कामं जित्वा तथा क्रोधं शीतोष्णे वर्षम् एव च 12289047c भयं निद्रां तथा श्वासं पौरुषं विषयांस् तथा 12289048a अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव 12289048c स्पर्शान् सर्वांस् तथा तन्द्रीं दुर्जयां नृपसत्तम 12289049a दीपयन्ति महात्मानः सूक्ष्मम् आत्मानम् आत्मना 12289049c वीतरागा महाप्राज्ञा ध्यानाध्ययनसंपदा 12289050a दुर्गस् त्व् एष मतः पन्था ब्राह्मणानां विपश्चिताम् 12289050c न कश् चिद् व्रजति ह्य् अस्मिन् क्षेमेण भरतर्षभ 12289051a यथा कश् चिद् वनं घोरं बहुसर्पसरीसृपम् 12289051c श्वभ्रवत् तोयहीनं च दुर्गमं बहुकण्टकम् 12289052a अभक्तम् अटवीप्रायं दावदग्धमहीरुहम् 12289052c पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद् युवा 12289053a योगमार्गं तथासाद्य यः कश् चिद् भजते द्विजः 12289053c क्षेमेणोपरमेन् मार्गाद् बहुदोषो हि स स्मृतः 12289054a सुस्थेयं क्षुरधारासु निशितासु महीपते 12289054c धारणासु तु योगस्य दुःस्थेयम् अकृतात्मभिः 12289055a विपन्ना धारणास् तात नयन्ति नशुभां गतिम् 12289055c नेतृहीना यथा नावः पुरुषान् अर्णवे नृप 12289056a यस् तु तिष्ठति कौन्तेय धारणासु यथाविधि 12289056c मरणं जन्म दुःखं च सुखं च स विमुञ्चति 12289057a नानाशास्त्रेषु निष्पन्नं योगेष्व् इदम् उदाहृतम् 12289057c परं योगं तु यत् कृत्स्नं निश्चितं तद् द्विजातिषु 12289058a परं हि तद् ब्रह्म महन् महात्मन्; ब्रह्माणम् ईशं वरदं च विष्णुम् 12289058c भवं च धर्मं च षडाननं च; षड् ब्रह्मपुत्रांश् च महानुभावान् 12289059a तमश् च कष्टं सुमहद् रजश् च; सत्त्वं च शुद्धं प्रकृतिं परां च 12289059c सिद्धिं च देवीं वरुणस्य पत्नीं; तेजश् च कृत्स्नं सुमहच् च धैर्यम् 12289060a ताराधिपं वै विमलं सतारं; विश्वांश् च देवान् उरगान् pitqMz च 12289060c शैलांश् च कृत्स्नान् उदधींश् च घोरान्; नदीश् च सर्वाः सवनान् घनांश् च 12289061a नागान् नगान् यक्षगणान् दिशश् च; गन्धर्वसंघान् पुरुषान् स्त्रियश् च 12289061c परस्परं प्राप्य महान् महात्मा; विशेत योगी नचिराद् विमुक्तः 12289062a कथा च येयं नृपते प्रसक्ता; देवे महावीर्यमतौ शुभेयम् 12289062c योगान् स सर्वान् अभिभूय मर्त्यान्; नारायणात्मा कुरुते महात्मा 12290001 युधिष्ठिर उवाच 12290001a सम्यक् त्वयायं नृपते वर्णितः शिष्टसंमतः 12290001c योगमार्गो यथान्यायं शिष्यायेह हितैषिणा 12290002a सांख्ये त्व् इदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते 12290002c त्रिषु लोकेषु यज् ज्ञानं सर्वं तद् विदितं हि ते 12290003 भीष्म उवाच 12290003a शृणु मे त्वम् इदं शुद्धं सांख्यानां विदितात्मनाम् 12290003c विहितं यतिभिर् बुद्धैः कपिलादिभिर् ईश्वरैः 12290004a यस्मिन् न विभ्रमाः के चिद् दृश्यन्ते मनुजर्षभ 12290004c गुणाश् च यस्मिन् बहवो दोषहानिश् च केवला 12290005a ज्ञानेन परिसंख्याय सदोषान् विषयान् नृप 12290005c मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयांस् तथा 12290006a राक्षसान् विषयाञ् ज्ञात्वा यक्षाणां विषयांस् तथा 12290006c विषयान् औरगाञ् ज्ञात्वा गान्धर्वविषयांस् तथा 12290007a pitqNAM विषयाञ् ज्ञात्वा तिर्यक्षु चरतां नृप 12290007c सुपर्णविषयाञ् ज्ञात्वा मरुतां विषयांस् तथा 12290008a राजर्षिविषयाञ् ज्ञात्वा ब्रह्मर्षिविषयांस् तथा 12290008c आसुरान् विषयाञ् ज्ञात्वा वैश्वदेवांस् तथैव च 12290009a देवर्षिविषयाञ् ज्ञात्वा योगानाम् अपि चेश्वरान् 12290009c विषयांश् च प्रजेशानां ब्रह्मणो विषयांस् तथा 12290010a आयुषश् च परं कालं लोके विज्ञाय तत्त्वतः 12290010c सुखस्य च परं तत्त्वं विज्ञाय वदतां वर 12290011a प्राप्ते काले च यद् दुःखं पततां विषयैषिणाम् 12290011c तिर्यक् च पततां दुःखं पततां नरके च यत् 12290012a स्वर्गस्य च गुणान् कृत्स्नान् दोषान् सर्वांश् च भारत 12290012c वेदवादे च ये दोषा गुणा ये चापि वैदिकाः 12290013a ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप 12290013c सांख्यज्ञाने च ये दोषास् तथैव च गुणा नृप 12290014a सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा 12290014c तमश् चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा 12290015a षड्गुणं च नभो ज्ञात्वा मनः पञ्चगुणं तथा 12290015c बुद्धिं चतुर्गुणां ज्ञात्वा तमश् च त्रिगुणं महत् 12290016a द्विगुणं च रजो ज्ञात्वा सत्त्वम् एकगुणं पुनः 12290016c मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणं तथा 12290017a ज्ञानविज्ञानसंपन्नाः कारणैर् भाविताः शुभैः 12290017c प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् 12290018a रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च 12290018c शब्दे सक्तं तथा श्रोत्रं जिह्वां रसगुणेषु च 12290019a तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् 12290019c मोहं तमसि संसक्तं लोभम् अर्थेषु संश्रितम् 12290020a विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् 12290020c अप्सु देवीं तथा सक्ताम् अपस् तेजसि चाश्रिताः 12290021a तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम् 12290021c नभो महति संयुक्तं महद् बुद्धौ च संश्रितम् 12290022a बुद्धिं तमसि संसक्तां तमो रजसि चाश्रितम् 12290022c रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि 12290023a सक्तम् आत्मानम् ईशे च देवे नारायणे तथा 12290023c देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्व चित् 12290024a ज्ञात्वा सत्त्वयुतं देहं वृतं षोडशभिर् गुणैः 12290024c स्वभावं चेतनां चैव ज्ञात्वा वै देहम् आश्रिते 12290025a मध्यस्थम् एकम् आत्मानं पापं यस्मिन् न विद्यते 12290025c द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् 12290026a इन्द्रियाणीन्द्रियार्थांश् च सर्वान् आत्मनि संश्रितान् 12290026c प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः 12290027a अवाक् चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः 12290027c सप्त वातांस् तथा शेषान् सप्तधा विधिवत् पुनः 12290028a प्रजापतीन् ऋषींश् चैव मार्गांश् च सुबहून् वरान् 12290028c सप्तर्षींश् च बहूञ् ज्ञात्वा राजर्षींश् च परंतप 12290029a सुरर्षीन् महतश् चान्यान् महर्षीन् सूर्यसंनिभान् 12290029c ऐश्वर्याच् च्याविताञ् ज्ञात्वा कालेन महता नृप 12290030a महतां भूतसंघानां श्रुत्वा नाशं च पार्थिव 12290030c गतिं चाप्य् अशुभां ज्ञात्वा नृपते पापकर्मणाम् 12290031a वैतरण्यां च यद् दुःखं पतितानां यमक्षये 12290031c योनीषु च विचित्रासु संसारान् अशुभांस् तथा 12290032a जठरे चाशुभे वासं शोणितोदकभाजने 12290032c श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते 12290033a शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे 12290033c सिराशतसमाकीर्णे नवद्वारे पुरे ऽशुचौ 12290034a विज्ञायाहितम् आत्मानं योगांश् च विविधान् नृप 12290034c तामसानां च जन्तूनां रमणीयावृतात्मनाम् 12290035a सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ 12290035c गर्हितं महताम् अर्थे सांख्यानां विदितात्मनाम् 12290036a उपप्लवांस् तथा घोराञ् शशिनस् तेजसस् तथा 12290036c ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् 12290037a द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं नृप 12290037c अन्योन्यभक्षणं दृष्ट्वा भूतानाम् अपि चाशुभम् 12290038a बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् 12290038c रागे मोहे च संप्राप्ते क्व चित् सत्त्वं समाश्रितम् 12290039a सहस्रेषु नरः कश् चिन् मोक्षबुद्धिं समाश्रितः 12290039c दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् 12290040a बहुमानम् अलब्धेषु लब्धे मध्यस्थतां पुनः 12290040c विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः 12290041a गतासूनां च कौन्तेय देहान् दृष्ट्वा तथाशुभान् 12290041c वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत 12290042a ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् 12290042c सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् 12290042e गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् 12290043a जननीषु च वर्तन्ते ये न सम्यग् युधिष्ठिर 12290043c सदेवकेषु लोकेषु ये न वर्तन्ति मानवाः 12290044a तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् 12290044c तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक् 12290045a वेदवादांस् तथा चित्रान् ऋतूनां पर्ययांस् तथा 12290045c क्षयं संवत्सराणां च मासानां प्रक्षयं तथा 12290046a पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् 12290046c क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस् तथा 12290047a वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः 12290047c क्षयं धनानां च तथा पुनर् वृद्धिं तथैव च 12290048a संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः 12290048c क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा 12290049a वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः 12290049c जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह 12290050a देहदोषांस् तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः 12290050c देहविक्लवतां चैव सम्यग् विज्ञाय भारत 12290051a आत्मदोषांश् च विज्ञाय सर्वान् आत्मनि संश्रितान् 12290051c स्वदेहाद् उत्थितान् गन्धांस् तथा विज्ञाय चाशुभान् 12290052 युधिष्ठिर उवाच 12290052a कान् स्वगात्रोद्भवान् दोषान् पश्यस्य् अमितविक्रम 12290052c एतन् मे संशयं कृत्स्नं वक्तुम् अर्हसि तत्त्वतः 12290053 भीष्म उवाच 12290053a पञ्च दोषान् प्रभो देहे प्रवदन्ति मनीषिणः 12290053c मार्गज्ञाः कापिलाः सांख्याः शृणु तान् अरिसूदन 12290054a कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते 12290054c एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् 12290055a छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् 12290055c सत्त्वसंशीलनान् निद्राम् अप्रमादाद् भयं तथा 12290055e छिन्दन्ति पञ्चमं श्वासं लघ्वाहारतया नृप 12290056a गुणान् गुणशतैर् ज्ञात्वा दोषान् दोषशतैर् अपि 12290056c हेतून् हेतुशतैश् चित्रैश् चित्रान् विज्ञाय तत्त्वतः 12290057a अपां फेनोपमं लोकं विष्णोर् मायाशतैर् वृतम् 12290057c चित्तभित्तिप्रतीकाशं नलसारम् अनर्थकम् 12290058a तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम् 12290058c नाशप्रायं सुखाद् धीनं नाशोत्तरम् अभावगम् 12290058e रजस् तमसि संमग्नं पङ्के द्विपम् इवावशम् 12290059a सांख्या राजन् महाप्राज्ञास् त्यक्त्वा देहं प्रजाकृतम् 12290059c ज्ञानज्ञेयेन सांख्येन व्यापिना महता नृप 12290060a राजसान् अशुभान् गन्धांस् तामसांश् च तथाविधान् 12290060c पुण्यांश् च सात्त्विकान् गन्धान् स्पर्शजान् देहसंश्रितान् 12290060e छित्त्वाशु ज्ञानशस्त्रेण तपोदण्डेन भारत 12290061a ततो दुःखोदकं घोरं चिन्ताशोकमहाह्रदम् 12290061c व्याधिमृत्युमहाग्राहं महाभयमहोरगम् 12290062a तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्य् उत 12290062c स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपम् अरिंदम 12290063a कर्मागाधं सत्यतीरं स्थितव्रतम् इदं नृप 12290063c हिंसाशीघ्रमहावेगं नानारसमहाकरम् 12290064a नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम् 12290064c शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम् 12290065a अस्थिसंघातसंघाटं श्लेष्मफेनम् अरिंदम 12290065c दानमुक्ताकरं भीमं शोणितह्रदविद्रुमम् 12290066a हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम् 12290066c रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम् 12290067a पुनर् आजन्मलोकौघं पुत्रबान्धवपत्तनम् 12290067c अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम् 12290068a वेदान्तगमनद्वीपं सर्वभूतदयोदधिम् 12290068c मोक्षदुष्प्रापविषयं वडवामुखसागरम् 12290069a तरन्ति मुनयः सिद्धा ज्ञानयोगेन भारत 12290069c तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः 12290070a ततस् तान् सुकृतीन् सांख्यान् सूर्यो वहति रश्मिभिः 12290070c पद्मतन्तुवद् आविश्य प्रवहन् विषयान् नृप 12290071a तत्र तान् प्रवहो वायुः प्रतिगृह्णाति भारत 12290071c वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस् तपोधनान् 12290072a सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश् च भारत 12290072c सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान् 12290072e स तान् वहति कौन्तेय नभसः परमां गतिम् 12290073a नभो वहति लोकेश रजसः परमां गतिम् 12290073c रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम् 12290074a सत्त्वं वहति शुद्धात्मन् परं नारायणं प्रभुम् 12290074c प्रभुर् वहति शुद्धात्मा परमात्मानम् आत्मना 12290075a परमात्मानम् आसाद्य तद्भूतायतनामलाः 12290075c अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभो 12290075e परमा सा गतिः पार्थ निर्द्वंद्वानां महात्मनाम् 12290076 युधिष्ठिर उवाच 12290076a स्थानम् उत्तमम् आसाद्य भगवन्तं स्थिरव्रताः 12290076c आजन्ममरणं वा ते स्मरन्त्य् उत न वानघ 12290077a यद् अत्र तथ्यं तन् मे त्वं यथावद् वक्तुम् अर्हसि 12290077c त्वद् ऋते मानवं नान्यं प्रष्टुम् अर्हामि कौरव 12290078a मोक्षदोषो महान् एष प्राप्य सिद्धिं गतान् ऋषीन् 12290078c यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे 12290079a प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप 12290079c मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत् 12290080 भीष्म उवाच 12290080a यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः 12290080c बुद्धानाम् अपि संमोहः प्रश्ने ऽस्मिन् भरतर्षभ 12290080e अत्रापि तत्त्वं परमं शृणु सम्यङ् मयेरितम् 12290081a बुद्धिश् च परमा यत्र कापिलानां महात्मनाम् 12290081c इन्द्रियाण्य् अपि बुध्यन्ते स्वदेहं देहिनो नृप 12290081e कारणान्य् आत्मनस् तानि सूक्ष्मः पश्यति तैस् तु सः 12290082a आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु 12290082c विनश्यन्ति न संदेहः फेना इव महार्णवे 12290083a इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन 12290083c सूक्ष्मश् चरति सर्वत्र नभसीव समीरणः 12290084a स पश्यति यथान्यायं स्पर्शान् स्पृशति चाभिभो 12290084c बुध्यमानो यथापूर्वम् अखिलेनेह भारत 12290085a इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि 12290085c अनीशत्वात् प्रलीयन्ते सर्पा हतविषा इव 12290086a इन्द्रियाणां तु सर्वेषां स्वस्थानेष्व् एव सर्वशः 12290086c आक्रम्य गतयः सूक्ष्माश् चरत्य् आत्मा न संशयः 12290087a सत्त्वस्य च गुणान् कृत्स्नान् रजसश् च गुणान् पुनः 12290087c गुणांश् च तमसः सर्वान् गुणान् बुद्धेश् च भारत 12290088a गुणांश् च मनसस् तद्वन् नभसश् च गुणांस् तथा 12290088c गुणान् वायोश् च धर्मात्मंस् तेजसश् च गुणान् पुनः 12290089a अपां गुणांस् तथा पार्थ पार्थिवांश् च गुणान् अपि 12290089c सर्वात्मना गुणैर् व्याप्य क्षेत्रज्ञः स युधिष्ठिर 12290090a आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे 12290090c शिष्या इव महात्मानम् इन्द्रियाणि च तं विभो 12290091a प्रकृतिं चाप्य् अतिक्रम्य गच्छत्य् आत्मानम् अव्ययम् 12290091c परं नारायणात्मानं निर्द्वंद्वं प्रकृतेः परम् 12290092a विमुक्तः पुण्यपापेभ्यः प्रविष्टस् तम् अनामयम् 12290092c परमात्मानम् अगुणं न निवर्तति भारत 12290093a शिष्टं त्व् अत्र मनस् तात इन्द्रियाणि च भारत 12290093c आगच्छन्ति यथाकालं गुरोः संदेशकारिणः 12290094a शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना 12290094c एवं युक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा 12290095a सांख्या राजन् महाप्राज्ञा गच्छन्ति परमां गतिम् 12290095c ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते 12290096a अत्र ते संशयो मा भूज् ज्ञानं सांख्यं परं मतम् 12290096c अक्षरं ध्रुवम् अव्यक्तं पूर्वं ब्रह्म सनातनम् 12290097a अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् 12290097c कूटस्थं चैव नित्यं च यद् वदन्ति शमात्मकाः 12290098a यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः 12290098c यच् च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः 12290099a सर्वे विप्राश् च देवाश् च तथागमविदो जनाः 12290099c ब्रह्मण्यं परमं देवम् अनन्तं परतो ऽच्युतम् 12290100a प्रार्थयन्तश् च तं विप्रा वदन्ति गुणबुद्धयः 12290100c सम्यग् युक्तास् तथा योगाः सांख्याश् चामितदर्शनाः 12290101a अमूर्तेस् तस्य कौन्तेय सांख्यं मूर्तिर् इति श्रुतिः 12290101c अभिज्ञानानि तस्याहुर् मतं हि भरतर्षभ 12290102a द्विविधानीह भूतानि पृथिव्यां पृथिवीपते 12290102c जङ्गमागमसंज्ञानि जङ्गमं तु विशिष्यते 12290103a ज्ञानं महद् यद् धि महत्सु राजन्; वेदेषु सांख्येषु तथैव योगे 12290103c यच् चापि दृष्टं विविधं पुराणं; सांख्यागतं तन् निखिलं नरेन्द्र 12290104a यच् चेतिहासेषु महत्सु दृष्टं; यच् चार्थशास्त्रे नृप शिष्टजुष्टे 12290104c ज्ञानं च लोके यद् इहास्ति किं चित्; सांख्यागतं तच् च महन् महात्मन् 12290105a शमश् च दृष्टः परमं बलं च; ज्ञानं च सूक्ष्मं च यथावद् उक्तम् 12290105c तपांसि सूक्ष्माणि सुखानि चैव; सांख्ये यथावद् विहितानि राजन् 12290106a विपर्यये तस्य हि पार्थ देवान्; गच्छन्ति सांख्याः सततं सुखेन 12290106c तांश् चानुसंचार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूयः 12290107a हित्वा च देहं प्रविशन्ति मोक्षं; दिवौकसो द्याम् इव पार्थ सांख्याः 12290107c ततो ऽधिकं ते ऽभिरता महार्हे; सांख्ये द्विजाः पार्थिव शिष्टजुष्टे 12290108a तेषां न तिर्यग् गमनं हि दृष्टं; नावाग् गतिः पापकृतां निवासः 12290108c न चाबुधानाम् अपि ते द्विजातयो; ये ज्ञानम् एतन् नृपते ऽनुरक्ताः 12290109a सांख्यं विशालं परमं पुराणं; महार्णवं विमलम् उदारकान्तम् 12290109c कृत्स्नं च सांख्यं नृपते महात्मा; नारायणो धारयते ऽप्रमेयम् 12290110a एतन् मयोक्तं नरदेव तत्त्वं; नारायणो विश्वम् इदं पुराणम् 12290110c स सर्गकाले च करोति सर्गं; संहारकाले च तद् अत्ति भूयः 12291001 युधिष्ठिर उवाच 12291001a किं तद् अक्षरम् इत्य् उक्तं यस्मान् नावर्तते पुनः 12291001c किं च तत् क्षरम् इत्य् उक्तं यस्माद् आवर्तते पुनः 12291002a अक्षरक्षरयोर् व्यक्तिम् इच्छाम्य् अरिनिषूदन 12291002c उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन 12291003a त्वं हि ज्ञाननिधिर् विप्रैर् उच्यसे वेदपारगैः 12291003c ऋषिभिश् च महाभागैर् यतिभिश् च महात्मभिः 12291004a शेषम् अल्पं दिनानां ते दक्षिणायनभास्करे 12291004c आवृत्ते भगवत्य् अर्के गन्तासि परमां गतिम् 12291005a त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम् 12291005c कुरुवंशप्रदीपस् त्वं ज्ञानद्रव्येण दीप्यसे 12291006a तद् एतच् छ्रोतुम् इच्छामि त्वत्तः कुरुकुलोद्वह 12291006c न तृप्यामीह राजेन्द्र शृण्वन्न् अमृतम् ईदृशम् 12291007 भीष्म उवाच 12291007a अत्र ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम् 12291007c वसिष्ठस्य च संवादं करालजनकस्य च 12291008a वसिष्ठं श्रेष्ठम् आसीनम् RSINAM भास्करद्युतिम् 12291008c पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् 12291009a परम् अध्यात्मकुशलम् अध्यात्मगतिनिश्चयम् 12291009c मैत्रावरुणिम् आसीनम् अभिवाद्य कृताञ्जलिः 12291010a स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्य् अनुल्बणम् 12291010c पप्रच्छर्षिवरं राजा करालजनकः पुरा 12291011a भगवञ् श्रोतुम् इच्छामि परं ब्रह्म सनातनम् 12291011c यस्मान् न पुनरावृत्तिम् आप्नुवन्ति मनीषिणः 12291012a यच् च तत् क्षरम् इत्य् उक्तं यत्रेदं क्षरते जगत् 12291012c यच् चाक्षरम् इति प्रोक्तं शिवं क्षेम्यम् अनामयम् 12291013 वसिष्ठ उवाच 12291013a श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् 12291013c यन् न क्षरति पूर्वेण यावत् कालेन चाप्य् अथ 12291014a युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्गुणम् 12291014c दशकल्पशतावृत्तं तद् अहर् ब्राह्मम् उच्यते 12291014e रात्रिश् चैतावती राजन् यस्यान्ते प्रतिबुध्यते 12291015a सृजत्य् अनन्तकर्माणं महान्तं भूतम् अग्रजम् 12291015c मूर्तिमन्तम् अमूर्तात्मा विश्वं शंभुः स्वयंभुवः 12291015e अणिमा लघिमा प्राप्तिर् ईशानं ज्योतिर् अव्ययम् 12291016a सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् 12291016c सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति 12291017a हिरण्यगर्भो भगवान् एष बुद्धिर् इति स्मृतः 12291017c महान् इति च योगेषु विरिञ्च इति चाप्य् उत 12291018a सांख्ये च पठ्यते शास्त्रे नामभिर् बहुधात्मकः 12291018c विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः 12291019a वृतं नैकात्मकं येन कृत्स्नं त्रैलोक्यम् आत्मना 12291019c तथैव बहुरूपत्वाद् विश्वरूप इति स्मृतः 12291020a एष वै विक्रियापन्नः सृजत्य् आत्मानम् आत्मना 12291020c अहंकारं महातेजाः प्रजापतिम् अहंकृतम् 12291021a अव्यक्ताद् व्यक्तम् उत्पन्नं विद्यासर्गं वदन्ति तम् 12291021c महान्तं चाप्य् अहंकारम् अविद्यासर्गम् एव च 12291022a अविधिश् च विधिश् चैव समुत्पन्नौ तथैकतः 12291022c विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः 12291023a भूतसर्गम् अहंकारात् तृतीयं विद्धि पार्थिव 12291023c अहंकारेषु भूतेषु चतुर्थं विद्धि वैकृतम् 12291024a वायुर् ज्योतिर् अथाकाशम् आपो ऽथ पृथिवी तथा 12291024c शब्दः स्पर्शश् च रूपं च रसो गन्धस् तथैव च 12291025a एवं युगपद् उत्पन्नं दशवर्गम् असंशयम् 12291025c पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गम् अर्थवत् 12291026a श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणम् एव च पञ्चमम् 12291026c वाक् च हस्तौ च पादौ च पायुर् मेढ्रं तथैव च 12291027a बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च 12291027c संभूतानीह युगपन् मनसा सह पार्थिव 12291028a एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते 12291028c यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास् तत्त्वदर्शिनः 12291029a एतद् देहं समाख्यातं त्रैलोक्ये सर्वदेहिषु 12291029c वेदितव्यं नरश्रेष्ठ सदेवनरदानवे 12291030a सयक्षभूतगन्धर्वे सकिंनरमहोरगे 12291030c सचारणपिशाचे वै सदेवर्षिनिशाचरे 12291031a सदंशकीटमशके सपूतिकृमिमूषके 12291031c शुनि श्वपाके वैणेये सचण्डाले सपुल्कसे 12291032a हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह 12291032c यच् च मूर्तिमयं किं चित् सर्वत्रैतन् निदर्शनम् 12291033a जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः 12291033c स्थानं देहवताम् अस्ति इत्य् एवम् अनुशुश्रुम 12291034a कृत्स्नम् एतावतस् तात क्षरते व्यक्तसंज्ञकम् 12291034c अहन्य् अहनि भूतात्मा ततः क्षर इति स्मृतः 12291035a एतद् अक्षरम् इत्य् उक्तं क्षरतीदं यथा जगत् 12291035c जगन् मोहात्मकं प्राहुर् अव्यक्तं व्यक्तसंज्ञकम् 12291036a महांश् चैवाग्रजो नित्यम् एतत् क्षरनिदर्शनम् 12291036c कथितं ते महाराज यस्मान् नावर्तते पुनः 12291037a पञ्चविंशतिमो विष्णुर् निस्तत्त्वस् तत्त्वसंज्ञकः 12291037c तत्त्वसंश्रयणाद् एतत् तत्त्वम् आहुर् मनीषिणः 12291038a यद् अमूर्त्य् असृजद् व्यक्तं तत् तन्मूर्त्य् अधितिष्ठति 12291038c चतुर्विंशतिमो व्यक्तो ह्य् अमूर्तः पञ्चविंशकः 12291039a स एव हृदि सर्वासु मूर्तिष्व् आतिष्ठते ''त्मवान् 12291039c चेतयंश् चेतनो नित्यः सर्वमूर्तिर् अमूर्तिमान् 12291040a सर्गप्रलयधर्मिण्या असर्गप्रलयात्मकः 12291040c गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञकः 12291041a एवम् एष महान् आत्मा सर्गप्रलयकोविदः 12291041c विकुर्वाणः प्रकृतिमान् अभिमन्यत्य् अबुद्धिमान् 12291042a तमःसत्त्वरजोयुक्तस् तासु तास्व् इह योनिषु 12291042c लीयते ऽप्रतिबुद्धत्वाद् अबुद्धजनसेवनात् 12291043a सहवासो निवासात्मा नान्यो ऽहम् इति मन्यते 12291043c यो ऽहं सो ऽहम् इति ह्य् उक्त्वा गुणान् अनु निवर्तते 12291044a तमसा तामसान् भावान् विविधान् प्रतिपद्यते 12291044c रजसा राजसांश् चैव सात्त्विकान् सत्त्वसंश्रयात् 12291045a शुक्ललोहितकृष्णानि रूपाण्य् एतानि त्रीणि तु 12291045c सर्वाण्य् एतानि रूपाणि जानीहि प्राकृतानि वै 12291046a तामसा निरयं यान्ति राजसा मानुषांस् तथा 12291046c सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः 12291047a निष्कैवल्येन पापेन तिर्यग्योनिम् अवाप्नुयात् 12291047c पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः 12291048a एवम् अव्यक्तविषयं क्षरम् आहुर् मनीषिणः 12291048c पञ्चविंशतिमो यो ऽयं ज्ञानाद् एव प्रवर्तते 12292001 वसिष्ठ उवाच 12292001a एवम् अप्रतिबुद्धत्वाद् अबुद्धम् अनुवर्तते 12292001c देहाद् देहसहस्राणि तथा समभिपद्यते 12292002a तिर्यग्योनिसहस्रेषु कदा चिद् देवतास्व् अपि 12292002c उपपद्यति संयोगाद् गुणैः सह गुणक्षयात् 12292003a मानुषत्वाद् दिवं याति दिवो मानुष्यम् एव च 12292003c मानुष्यान् निरयस्थानम् आनन्त्यं प्रतिपद्यते 12292004a कोशकारो यथात्मानं कीटः समनुरुन्धति 12292004c सूत्रतन्तुगुणैर् नित्यं तथायम् अगुणो गुणैः 12292005a द्वंद्वम् एति च निर्द्वंद्वस् तासु तास्व् इह योनिषु 12292005c शीर्षरोगे ऽक्षिरोगे च दन्तशूले गलग्रहे 12292006a जलोदरे ऽर्शसां रोगे ज्वरगण्डविषूचिके 12292006c श्वित्रे कुष्ठे ऽग्निदाहे च सिध्मापस्मारयोर् अपि 12292007a यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिषु 12292007c उत्पद्यन्ते विचित्राणि तान्य् एषो ऽप्य् अभिमन्यते 12292007e अभिमन्यत्य् अभीमानात् तथैव सुकृतान्य् अपि 12292008a एकवासाश् च दुर्वासाः शायी नित्यम् अधस् तथा 12292008c मण्डूकशायी च तथा वीरासनगतस् तथा 12292009a चीरधारणम् आकाशे शयनं स्थानम् एव च 12292009c इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा 12292010a भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः 12292010c वीरस्थानाम्बुपङ्के च शयनं फलकेषु च 12292011a विविधासु च शय्यासु फलगृद्ध्यान्वितो ऽफलः 12292011c मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च 12292012a शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः 12292012c सिंहचर्मपरीधानः पट्टवासास् तथैव च 12292013a कीटकावसनश् चैव चीरवासास् तथैव च 12292013c वस्त्राणि चान्यानि बहून्य् अभिमन्यत्य् अबुद्धिमान् 12292014a भोजनानि विचित्राणि रत्नानि विविधानि च 12292014c एकवस्त्रान्तराशित्वम् एककालिकभोजनम् 12292015a चतुर्थाष्टमकालश् च षष्ठकालिक एव च 12292015c षड्रात्रभोजनश् चैव तथैवाष्टाहभोजनः 12292016a सप्तरात्रदशाहारो द्वादशाहार एव च 12292016c मासोपवासी मूलाशी फलाहारस् तथैव च 12292017a वायुभक्षो ऽम्बुपिण्याकगोमयादन एव च 12292017c गोमूत्रभोजनश् चैव शाकपुष्पाद एव च 12292018a शैवालभोजनश् चैव तथाचामेन वर्तयन् 12292018c वर्तयञ् शीर्णपर्णैश् च प्रकीर्णफलभोजनः 12292019a विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया 12292019c चान्द्रायणानि विधिवल् लिङ्गानि विविधानि च 12292020a चातुराश्रम्यपन्थानम् आश्रयत्य् आश्रमान् अपि 12292020c उपासीनश् च पाषण्डान् गुहाः शैलांस् तथैव च 12292021a विविक्ताश् च शिलाछायास् तथा प्रस्रवणानि च 12292021c विविधानि च जप्यानि विविधानि व्रतानि च 12292022a नियमान् सुविचित्रांश् च विविधानि तपांसि च 12292022c यज्ञांश् च विविधाकारान् विधींश् च विविधांस् तथा 12292023a वणिक्पथं द्विजक्षत्रं वैश्यशूद्रं तथैव च 12292023c दानं च विविधाकारं दीनान्धकृपणेष्व् अपि 12292024a अभिमन्यत्य् असंबोधात् तथैव त्रिविधान् गुणान् 12292024c सत्त्वं रजस् तमश् चैव धर्मार्थौ काम एव च 12292024e प्रकृत्यात्मानम् एवात्मा एवं प्रविभजत्य् उत 12292025a स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः 12292025c याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम् 12292025e यजनाध्ययने चैव यच् चान्यद् अपि किं चन 12292026a जन्ममृत्युविवादे च तथा विशसने ऽपि च 12292026c शुभाशुभमयं सर्वम् एतद् आहुः क्रियापथम् 12292027a प्रकृतिः कुरुते देवी महाप्रलयम् एव च 12292027c दिवसान्ते गुणान् एतान् अभ्येत्यैको ऽवतिष्ठति 12292028a रश्मिजालम् इवादित्यस् तत्कालेन नियच्छति 12292028c एवम् एषो ऽसकृत् सर्वं क्रीडार्थम् अभिमन्यते 12292029a आत्मरूपगुणान् एतान् विविधान् हृदयप्रियान् 12292029c एवम् एव विकुर्वाणः सर्गप्रलयकर्मणी 12292030a क्रियाक्रियापथे रक्तस् त्रिगुणस् त्रिगुणातिगः 12292030c क्रियाक्रियापथोपेतस् तथा तद् इति मन्यते 12292031a एवं द्वंद्वान्य् अथैतानि वर्तन्ते मम नित्यशः 12292031c ममैवैतानि जायन्ते बाधन्ते तानि माम् इति 12292032a निस्तर्तव्यान्य् अथैतानि सर्वाणीति नराधिप 12292032c मन्यते ऽयं ह्य् अबुद्धित्वात् तथैव सुकृतान्य् अपि 12292033a भोक्तव्यानि मयैतानि देवलोकगतेन वै 12292033c इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् 12292034a सुखम् एव च कर्तव्यं सकृत् कृत्वा सुखं मम 12292034c यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति 12292035a भविष्यति च मे दुःखं कृतेनेहाप्य् अनन्तकम् 12292035c महद् दुःखं हि मानुष्यं निरये चापि मज्जनम् 12292036a निरयाच् चापि मानुष्यं कालेनैष्याम्य् अहं पुनः 12292036c मनुष्यत्वाच् च देवत्वं देवत्वात् पौरुषं पुनः 12292036e मनुष्यत्वाच् च निरयं पर्यायेणोपगच्छति 12292037a य एवं वेत्ति वै नित्यं निरात्मात्मगुणैर् वृतः 12292037c तेन देवमनुष्येषु निरये चोपपद्यते 12292038a ममत्वेनावृतो नित्यं तत्रैव परिवर्तते 12292038c सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु 12292039a य एवं कुरुते कर्म शुभाशुभफलात्मकम् 12292039c स एव फलम् अश्नाति त्रिषु लोकेषु मूर्तिमान् 12292040a प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् 12292040c प्रकृतिश् च तद् अश्नाति त्रिषु लोकेषु कामगा 12292041a तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च 12292041c त्रीणि स्थानानि चैतानि जानीयात् प्राकृतानि ह 12292042a अलिङ्गां प्रकृतिं त्व् आहुर् लिङ्गैर् अनुमिमीमहे 12292042c तथैव पौरुषं लिङ्गम् अनुमानाद् धि पश्यति 12292043a स लिङ्गान्तरम् आसाद्य प्राकृतं लिङ्गम् अव्रणम् 12292043c व्रणद्वाराण्य् अधिष्ठाय कर्माण्य् आत्मनि मन्यते 12292044a श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च 12292044c वागादीनि प्रवर्तन्ते गुणेष्व् एव गुणैः सह 12292044e अहम् एतानि वै कुर्वन् ममैतानीन्द्रियाणि च 12292045a निरिन्द्रियो ऽभिमन्येत व्रणवान् अस्मि निर्व्रणः 12292045c अलिङ्गो लिङ्गम् आत्मानम् अकालः कालम् आत्मनः 12292046a असत्त्वं सत्त्वम् आत्मानम् अतत्त्वं तत्त्वम् आत्मनः 12292046c अमृत्युर् मृत्युम् आत्मानम् अचरश् चरम् आत्मनः 12292047a अक्षेत्रः क्षेत्रम् आत्मानम् असर्गः सर्गम् आत्मनः 12292047c अतपास् तप आत्मानम् अगतिर् गतिम् आत्मनः 12292048a अभवो भवम् आत्मानम् अभयो भयम् आत्मनः 12292048c अक्षरः क्षरम् आत्मानम् अबुद्धिस् त्व् अभिमन्यते 12293001 वसिष्ठ उवाच 12293001a एवम् अप्रतिबुद्धत्वाद् अबुद्धजनसेवनात् 12293001c सर्गकोटिसहस्राणि पतनान्तानि गच्छति 12293002a धाम्ना धामसहस्राणि मरणान्तानि गच्छति 12293002c तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च 12293003a चन्द्रमा इव कोशानां पुनस् तत्र सहस्रशः 12293003c लीयते ऽप्रतिबुद्धत्वाद् एवम् एष ह्य् अबुद्धिमान् 12293004a कलाः पञ्चदशा योनिस् तद् धाम इति पठ्यते 12293004c नित्यम् एतद् विजानीहि सोमः षोडशमी कला 12293005a कलायां जायते ऽजस्रं पुनः पुनर् अबुद्धिमान् 12293005c धाम तस्योपयुञ्जन्ति भूय एव तु जायते 12293006a षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् 12293006c न तूपयुज्यते देवैर् देवान् उपयुनक्ति सा 12293007a एवं तां क्षपयित्वा हि जायते नृपसत्तम 12293007c सा ह्य् अस्य प्रकृतिर् दृष्टा तत्क्षयान् मोक्ष उच्यते 12293008a तद् एवं षोडशकलं देहम् अव्यक्तसंज्ञकम् 12293008c ममायम् इति मन्वानस् तत्रैव परिवर्तते 12293009a पञ्चविंशस् तथैवात्मा तस्यैवा प्रतिबोधनात् 12293009c विमलस्य विशुद्धस्य शुद्धानिलनिषेवणात् 12293010a अशुद्ध एव शुद्धात्मा तादृग् भवति पार्थिव 12293010c अबुद्धसेवनाच् चापि बुद्धो ऽप्य् अबुधतां व्रजेत् 12293011a तथैवाप्रतिबुद्धो ऽपि ज्ञेयो नृपतिसत्तम 12293011c प्रकृतेस् त्रिगुणायास् तु सेवनात् प्राकृतो भवेत् 12293012 करालजनक उवाच 12293012a अक्षरक्षरयोर् एष द्वयोः संबन्ध इष्यते 12293012c स्त्रीपुंसोर् वापि भगवन् संबन्धस् तद्वद् उच्यते 12293013a ऋते न पुरुषेणेह स्त्री गर्भं धारयत्य् उत 12293013c ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत् तथा 12293014a अन्योन्यस्याभिसंबन्धाद् अन्योन्यगुणसंश्रयात् 12293014c रूपं निर्वर्तयत्य् एतद् एवं सर्वासु योनिषु 12293015a रत्यर्थम् अभिसंरोधाद् अन्योन्यगुणसंश्रयात् 12293015c ऋतौ निर्वर्तते रूपं तद् वक्ष्यामि निदर्शनम् 12293016a ये गुणाः पुरुषस्येह ये च मातृगुणास् तथा 12293016c अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज 12293017a त्वङ् मांसं शोणितं चैव मातृजान्य् अपि शुश्रुम 12293017c एवम् एतद् द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते 12293018a प्रमाणं यच् च वेदोक्तं शास्त्रोक्तं यच् च पठ्यते 12293018c वेदशास्त्रप्रमाणं च प्रमाणं तत् सनातनम् 12293019a एवम् एवाभिसंबद्धौ नित्यं प्रकृतिपूरुषौ 12293019c पश्यामि भगवंस् तस्मान् मोक्षधर्मो न विद्यते 12293020a अथ वानन्तरकृतं किं चिद् एव निदर्शनम् 12293020c तन् ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्य् असि सर्वथा 12293021a मोक्षकामा वयं चापि काङ्क्षामो यद् अनामयम् 12293021c अदेहम् अजरं दिव्यम् अतीन्द्रियम् अनीश्वरम् 12293022 वसिष्ठ उवाच 12293022a यद् एतद् उक्तं भवता वेदशास्त्रनिदर्शनम् 12293022c एवम् एतद् यथा चैतन् न गृह्णाति तथा भवान् 12293023a धार्यते हि त्वया ग्रन्थ उभयोर् वेदशास्त्रयोः 12293023c न तु ग्रन्थस्य तत्त्वज्ञो यथावत् त्वं नरेश्वर 12293024a यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः 12293024c न च ग्रन्थार्थतत्त्वज्ञस् तस्य तद् धारणं वृथा 12293025a भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः 12293025c यस् तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा 12293026a ग्रन्थस्यार्थं च पृष्टः संस् तादृशो वक्तुम् अर्हति 12293026c यथा तत्त्वाभिगमनाद् अर्थं तस्य स विन्दति 12293027a यस् तु संसत्सु कथयेद् ग्रन्थार्थं स्थूलबुद्धिमान् 12293027c स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् 12293028a निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः 12293028c सोपहासात्मताम् एति यस्माच् चैवात्मवान् अपि 12293029a तस्मात् त्वं शृणु राजेन्द्र यथैतद् अनुदृश्यते 12293029c याथातथ्येन सांख्येषु योगेषु च महात्मसु 12293030a यद् एव योगाः पश्यन्ति सांख्यैस् तद् अनुगम्यते 12293030c एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान् 12293031a त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च 12293031c एतद् ऐन्द्रियकं तात यद् भवान् इदम् आह वै 12293032a द्रव्याद् द्रव्यस्य निष्पत्तिर् इन्द्रियाद् इन्द्रियं तथा 12293032c देहाद् देहम् अवाप्नोति बीजाद् बीजं तथैव च 12293033a निरिन्द्रियस्याबीजस्य निर्द्रव्यस्यास्य देहिनः 12293033c कथं गुणा भविष्यन्ति निर्गुणत्वान् महात्मनः 12293034a गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च 12293034c एवं गुणाः प्रकृतितो जायन्ते च न सन्ति च 12293035a त्वङ् मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च 12293035c अष्टौ तान्य् अथ शुक्रेण जानीहि प्राकृतानि वै 12293036a पुमांश् चैवापुमांश् चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम् 12293036c नैव पुमान् पुमांश् चैव स लिङ्गीत्य् अभिधीयते 12293037a अलिङ्गा प्रकृतिर् लिङ्गैर् उपलभ्यति सात्मजैः 12293037c यथा पुष्पफलैर् नित्यम् ऋतवो मूर्तयस् तथा 12293038a एवम् अप्य् अनुमानेन ह्य् अलिङ्गम् उपलभ्यते 12293038c पञ्चविंशतिमस् तात लिङ्गेष्व् अनियतात्मकः 12293039a अनादिनिधनो ऽनन्तः सर्वदर्शी निरामयः 12293039c केवलं त्व् अभिमानित्वाद् गुणेष्व् अगुण उच्यते 12293040a गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः 12293040c तस्माद् एवं विजानन्ति ये जना गुणदर्शिनः 12293041a यदा त्व् एष गुणान् सर्वान् प्राकृतान् अभिमन्यते 12293041c तदा स गुणवान् एव परमेणानुपश्यति 12293042a यत् तद् बुद्धेः परं प्राहुः सांख्या योगाश् च सर्वशः 12293042c बुध्यमानं महाप्राज्ञम् अबुद्धपरिवर्जनात् 12293043a अप्रबुद्धम् अथाव्यक्तं सगुणं प्राहुर् ईश्वरम् 12293043c निर्गुणं चेश्वरं नित्यम् अधिष्ठातारम् एव च 12293044a प्रकृतेश् च गुणानां च पञ्चविंशतिकं बुधाः 12293044c सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः 12293045a यदा प्रबुद्धास् त्व् अव्यक्तम् अवस्थाजन्मभीरवः 12293045c बुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा 12293046a एतन् निदर्शनं सम्यग् असम्यग् अनुदर्शनम् 12293046c बुध्यमानाप्रबुद्धाभ्यां पृथक् पृथग् अरिंदम 12293047a परस्परेणैतद् उक्तं क्षराक्षरनिदर्शनम् 12293047c एकत्वम् अक्षरं प्राहुर् नानात्वं क्षरम् उच्यते 12293048a पञ्चविंशतिनिष्ठो ऽयं यदासम्यक् प्रवर्तते 12293048c एकत्वं दर्शनं चास्य नानात्वं चाप्य् अदर्शनम् 12293049a तत्त्वनिस्तत्त्वयोर् एतत् पृथग् एव निदर्शनम् 12293049c पञ्चविंशतिसर्गं तु तत्त्वम् आहुर् मनीषिणः 12293050a निस्तत्त्वं पञ्चविंशस्य परम् आहुर् निदर्शनम् 12293050c वर्गस्य वर्गम् आचारं तत्त्वं तत्त्वात् सनातनम् 12294001 करालजनक उवाच 12294001a नानात्वैकत्वम् इत्य् उक्तं त्वयैतद् ऋषिसत्तम 12294001c पश्यामि चाभिसंदिग्धम् एतयोर् वै निदर्शनम् 12294002a तथाप्रबुद्धबुद्धाभ्यां बुध्यमानस्य चानघ 12294002c स्थूलबुद्ध्या न पश्यामि तत्त्वम् एतन् न संशयः 12294003a अक्षरक्षरयोर् उक्तं त्वया यद् अपि कारणम् 12294003c तद् अप्य् अस्थिरबुद्धित्वात् प्रनष्टम् इव मे ऽनघ 12294004a तद् एतच् छ्रोतुम् इच्छामि नानात्वैकत्वदर्शनम् 12294004c बुद्धम् अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः 12294005a विद्याविद्ये च भगवन्न् अक्षरं क्षरम् एव च 12294005c सांख्यं योगं च कार्त्स्न्येन पृथक् चैवापृथक् च ह 12294006 वसिष्ठ उवाच 12294006a हन्त ते संप्रवक्ष्यामि यद् एतद् अनुपृच्छसि 12294006c योगकृत्यं महाराज पृथग् एव शृणुष्व मे 12294007a योगकृत्यं तु योगानां ध्यानम् एव परं बलम् 12294007c तच् चापि द्विविधं ध्यानम् आहुर् वेदविदो जनाः 12294008a एकाग्रता च मनसः प्राणायामस् तथैव च 12294008c प्राणायामस् तु सगुणो निर्गुणो मनसस् तथा 12294009a मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप 12294009c त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः 12294010a इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः 12294010c दशद्वादशभिर् वापि चतुर्विंशात् परं ततः 12294011a तं चोदनाभिर् मतिमान् आत्मानं चोदयेद् अथ 12294011c तिष्ठन्तम् अजरं तं तु यत् तद् उक्तं मनीषिभिः 12294012a तैश् चात्मा सततं ज्ञेय इत्य् एवम् अनुशुश्रुम 12294012c द्रव्यं ह्य् अहीनमनसो नान्यथेति विनिश्चयः 12294013a विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः 12294013c पूर्वरात्रे परे चैव धारयेत मनो ''त्मनि 12294014a स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर 12294014c मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः 12294015a स्थाणुवच् चाप्य् अकम्पः स्याद् गिरिवच् चापि निश्चलः 12294015c बुधा विधिविधानज्ञास् तदा युक्तं प्रचक्षते 12294016a न शृणोति न चाघ्राति न रस्यति न पश्यति 12294016c न च स्पर्शं विजानाति न संकल्पयते मनः 12294017a न चाभिमन्यते किं चिन् न च बुध्यति काष्ठवत् 12294017c तदा प्रकृतिम् आपन्नं युक्तम् आहुर् मनीषिणः 12294018a निवाते च यथा दीप्यन् दीपस् तद्वत् स दृश्यते 12294018c निरिङ्गश् चाचलश् चोर्ध्वं न तिर्यग्गतिम् आप्नुयात् 12294019a तदा तम् अनुपश्येत यस्मिन् दृष्टे तु कथ्यते 12294019c हृदयस्थो ऽन्तरात्मेति ज्ञेयो ज्ञस् तात मद्विधैः 12294020a विधूम इव सप्तार्चिर् आदित्य इव रश्मिमान् 12294020c वैद्युतो ऽग्निर् इवाकाशे दृश्यते ''त्मा तथात्मनि 12294021a यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः 12294021c ब्राह्मणा ब्रह्मयोनिष्ठा ह्य् अयोनिम् अमृतात्मकम् 12294022a तद् एवाहुर् अणुभ्यो ऽणु तन् महद्भ्यो महत्तरम् 12294022c तदन्तः सर्वभूतेषु ध्रुवं तिष्ठन् न दृश्यते 12294023a बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत् 12294023c महतस् तमसस् तात पारे तिष्ठन्न् अतामसः 12294024a स तमोनुद इत्य् उक्तस् तत्त्वज्ञैर् वेदपारगैः 12294024c विमलो वितमस्कश् च निर्लिङ्गो ऽलिङ्गसंज्ञितः 12294025a योगम् एतद् धि योगानां मन्ये योगस्य लक्षणम् 12294025c एवं पश्यं प्रपश्यन्ति आत्मानम् अजरं परम् 12294026a योगदर्शनम् एतावद् उक्तं ते तत्त्वतो मया 12294026c सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम् 12294027a अव्यक्तम् आहुः प्रकृतिं परां प्रकृतिवादिनः 12294027c तस्मान् महत् समुत्पन्नं द्वितीयं राजसत्तम 12294028a अहंकारस् तु महतस् तृतीयम् इति नः श्रुतम् 12294028c पञ्च भूतान्य् अहंकाराद् आहुः सांख्यानुदर्शिनः 12294029a एताः प्रकृतयस् त्व् अष्टौ विकाराश् चापि षोडश 12294029c पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च 12294030a एतावद् एव तत्त्वानां सांख्यम् आहुर् मनीषिणः 12294030c सांख्ये विधिविधानज्ञा नित्यं सांख्यपथे रताः 12294031a यस्माद् यद् अभिजायेत तत् तत्रैव प्रलीयते 12294031c लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना 12294032a अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः 12294032c गुणा गुणेषु सततं सागरस्योर्मयो यथा 12294033a सर्गप्रलय एतावान् प्रकृतेर् नृपसत्तम 12294033c एकत्वं प्रलये चास्य बहुत्वं च यदासृजत् 12294033e एवम् एव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः 12294034a अधिष्ठातारम् अव्यक्तम् अस्याप्य् एतन् निदर्शनम् 12294034c एकत्वं च बहुत्वं च प्रकृतेर् अनु तत्त्ववान् 12294034e एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् 12294035a बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् 12294035c तच् च क्षेत्रं महान् आत्मा पञ्चविंशो ऽधितिष्ठति 12294036a अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः 12294036c अधिष्ठानाद् अधिष्ठाता क्षेत्राणाम् इति नः श्रुतम् 12294037a क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते 12294037c अव्यक्तिके पुरे शेते पुरुषश् चेति कथ्यते 12294038a अन्यद् एव च क्षेत्रं स्याद् अन्यः क्षेत्रज्ञ उच्यते 12294038c क्षेत्रम् अव्यक्तम् इत्य् उक्तं ज्ञाता वै पञ्चविंशकः 12294039a अन्यद् एव च ज्ञानं स्याद् अन्यज् ज्ञेयं तद् उच्यते 12294039c ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयो वै पञ्चविंशकः 12294040a अव्यक्तं क्षेत्रम् इत्य् उक्तं तथा सत्त्वं तथेश्वरम् 12294040c अनीश्वरम् अतत्त्वं च तत्त्वं तत् पञ्चविंशकम् 12294041a सांख्यदर्शनम् एतावत् परिसंख्यानदर्शनम् 12294041c सांख्यं प्रकुरुते चैव प्रकृतिं च प्रचक्षते 12294042a तत्त्वानि च चतुर्विंशत् परिसंख्याय तत्त्वतः 12294042c सांख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः 12294043a पञ्चविंशो ऽप्रबुद्धात्मा बुध्यमान इति स्मृतः 12294043c यदा तु बुध्यते ''त्मानं तदा भवति केवलः 12294044a सम्यग् दर्शनम् एतावद् भाषितं तव तत्त्वतः 12294044c एवम् एतद् विजानन्तः साम्यतां प्रतियान्त्य् उत 12294045a सम्यङ् निदर्शनं नाम प्रत्यक्षं प्रकृतेस् तथा 12294045c गुणतत्त्वान्य् अथैतानि निर्गुणो ऽन्यस् तथा भवेत् 12294046a न त्व् एवं वर्तमानानाम् आवृत्तिर् विद्यते पुनः 12294046c विद्यते ऽक्षरभावत्वाद् अपरस्परम् अव्ययम् 12294047a पश्येरन्न् एकमतयो न सम्यक् तेषु दर्शनम् 12294047c ते ऽव्यक्तं प्रतिपद्यन्ते पुनः पुनर् अरिंदम 12294048a सर्वम् एतद् विजानन्तो न सर्वस्य प्रबोधनात् 12294048c व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः 12294049a सर्वम् अव्यक्तम् इत्य् उक्तम् असर्वः पञ्चविंशकः 12294049c य एनम् अभिजानन्ति न भयं तेषु विद्यते 12295001 वसिष्ठ उवाच 12295001a सांख्यदर्शनम् एतावद् उक्तं ते नृपसत्तम 12295001c विद्याविद्ये त्व् इदानीं मे त्वं निबोधानुपूर्वशः 12295002a अविद्याम् आहुर् अव्यक्तं सर्गप्रलयधर्मि वै 12295002c सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम् 12295003a परस्परम् अविद्यां वै तन् निबोधानुपूर्वशः 12295003c यथोक्तम् ऋषिभिस् तात सांख्यस्यास्य निदर्शनम् 12295004a कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् 12295004c बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् 12295005a विशेषाणां मनस् तेषां विद्याम् आहुर् मनीषिणः 12295005c मनसः पञ्चभूतानि विद्या इत्य् अभिचक्षते 12295006a अहंकारस् तु भूतानां पञ्चानां नात्र संशयः 12295006c अहंकारस्य च तथा बुद्धिर् विद्या नरेश्वर 12295007a बुद्धेः प्रकृतिर् अव्यक्तं तत्त्वानां परमेश्वरम् 12295007c विद्या ज्ञेया नरश्रेष्ठ विधिश् च परमः स्मृतः 12295008a अव्यक्तस्य परं प्राहुर् विद्यां वै पञ्चविंशकम् 12295008c सर्वस्य सर्वम् इत्य् उक्तं ज्ञेयं ज्ञानस्य पार्थिव 12295009a ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयं वै पञ्चविंशकम् 12295009c तथैव ज्ञानम् अव्यक्तं विज्ञाता पञ्चविंशकः 12295010a विद्याविद्यार्थतत्त्वेन मयोक्तं ते विशेषतः 12295010c अक्षरं च क्षरं चैव यद् उक्तं तन् निबोध मे 12295011a उभाव् एतौ क्षराव् उक्ताव् उभाव् एतौ च नक्षरौ 12295011c कारणं तु प्रवक्ष्यामि यथा ख्यातौ तु तत्त्वतः 12295012a अनादिनिधनाव् एताव् उभाव् एवेश्वरौ मतौ 12295012c तत्त्वसंज्ञाव् उभाव् एतौ प्रोच्येते ज्ञानचिन्तकैः 12295013a सर्गप्रलयधर्मित्वाद् अव्यक्तं प्राहुर् अक्षरम् 12295013c तद् एतद् गुणसर्गाय विकुर्वाणं पुनः पुनः 12295014a गुणानां महदादीनाम् उत्पद्यति परस्परम् 12295014c अधिष्ठानात् क्षेत्रम् आहुर् एतत् तत् पञ्चविंशकम् 12295015a यदा तु गुणजालं तद् अव्यक्तात्मनि संक्षिपेत् 12295015c तदा सह गुणैस् तैस् तु पञ्चविंशो विलीयते 12295016a गुणा गुणेषु लीयन्ते तदैका प्रकृतिर् भवेत् 12295016c क्षेत्रज्ञो ऽपि यदा तात तत्क्षेत्रे संप्रलीयते 12295017a तदाक्षरत्वं प्रकृतिर् गच्छते गुणसंज्ञिता 12295017c निर्गुणत्वं च वैदेह गुणेषु प्रतिवर्तनात् 12295018a एवम् एव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षये 12295018c प्रकृत्या निर्गुणस् त्व् एष इत्य् एवम् अनुशुश्रुम 12295019a क्षरो भवत्य् एष यदा तदा गुणवतीम् अथ 12295019c प्रकृतिं त्व् अभिजानाति निर्गुणत्वं तथात्मनः 12295020a तदा विशुद्धो भवति प्रकृतेः परिवर्जनात् 12295020c अन्यो ऽहम् अन्येयम् इति यदा बुध्यति बुद्धिमान् 12295021a तदैषो ऽन्यत्वताम् एति न च मिश्रत्वम् आव्रजेत् 12295021c प्रकृत्या चैव राजेन्द्र नमिश्रो ऽन्यश् च दृश्यते 12295022a यदा तु गुणजालं तत् प्राकृतं विजुगुप्सते 12295022c पश्यते चापरं पश्यं तदा पश्यन् न संज्वरेत् 12295023a किं मया कृतम् एतावद् यो ऽहं कालम् इमं जनम् 12295023c मत्स्यो जालं ह्य् अविज्ञानाद् अनुवर्तितवांस् तथा 12295024a अहम् एव हि संमोहाद् अन्यम् अन्यं जनाज् जनम् 12295024c मत्स्यो यथोदकज्ञानाद् अनुवर्तितवान् इह 12295025a मत्स्यो ऽन्यत्वं यथाज्ञानाद् उदकान् नाभिमन्यते 12295025c आत्मानं तद्वद् अज्ञानाद् अन्यत्वं चैव वेद्म्य् अहम् 12295026a ममास्तु धिग् अबुद्धस्य यो ऽहं मग्नम् इमं पुनः 12295026c अनुवर्तितवान् मोहाद् अन्यम् अन्यं जनाज् जनम् 12295027a अयम् अत्र भवेद् बन्धुर् अनेन सह मोक्षणम् 12295027c साम्यम् एकत्वम् आयातो यादृशस् तादृशस् त्व् अहम् 12295028a तुल्यताम् इह पश्यामि सदृशो ऽहम् अनेन वै 12295028c अयं हि विमलो व्यक्तम् अहम् ईदृशकस् तथा 12295029a यो ऽहम् अज्ञानसंमोहाद् अज्ञया संप्रवृत्तवान् 12295029c ससङ्गयाहं निःसङ्गः स्थितः कालम् इमं त्व् अहम् 12295030a अनयाहं वशीभूतः कालम् एतं न बुद्धवान् 12295030c उच्चमध्यमनीचानां ताम् अहं कथम् आवसे 12295031a समानयानया चेह सहवासम् अहं कथम् 12295031c गच्छाम्य् अबुद्धभावत्वाद् एषेदानीं स्थिरो भवे 12295032a सहवासं न यास्यामि कालम् एतद् धि वञ्चनात् 12295032c वञ्चितो ऽस्म्य् अनया यद् धि निर्विकारो विकारया 12295033a न चायम् अपराधो ऽस्या अपराधो ह्य् अयं मम 12295033c यो ऽहम् अत्राभवं सक्तः पराङ्मुखम् उपस्थितः 12295034a ततो ऽस्मि बहुरूपासु स्थितो मूर्तिष्व् अमूर्तिमान् 12295034c अमूर्तश् चापि मूर्तात्मा ममत्वेन प्रधर्षितः 12295035a प्रकृतेर् अनयत्वेन तासु तास्व् इह योनिषु 12295035c निर्ममस्य ममत्वेन किं कृतं तासु तासु च 12295035e योनीषु वर्तमानेन नष्टसंज्ञेन चेतसा 12295036a न ममात्रानया कार्यम् अहंकारकृतात्मया 12295036c आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम् 12295036e इदानीम् एष बुद्धो ऽस्मि निर्ममो निरहंकृतः 12295037a ममत्वम् अनया नित्यम् अहंकारकृतात्मकम् 12295037c अपेत्याहम् इमां हित्वा संश्रयिष्ये निरामयम् 12295038a अनेन साम्यं यास्यामि नानयाहम् अचेतसा 12295038c क्षमं मम सहानेन नैकत्वम् अनया सह 12295038e एवं परमसंबोधात् पञ्चविंशो ऽनुबुद्धवान् 12295039a अक्षरत्वं नियच्छेत त्यक्त्वा क्षरम् अनामयम् 12295039c अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा 12295039e निर्गुणं प्रथमं दृष्ट्वा तादृग् भवति मैथिल 12295040a अक्षरक्षरयोर् एतद् उक्तं तव निदर्शनम् 12295040c मयेह ज्ञानसंपन्नं यथाश्रुतिनिदर्शनात् 12295041a निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं तथा 12295041c प्रवक्ष्यामि तु ते भूयस् तन् निबोध यथाश्रुतम् 12295042a सांख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात् 12295042c यद् एव शास्त्रं सांख्योक्तं योगदर्शनम् एव तत् 12295043a प्रबोधनकरं ज्ञानं सांख्यानाम् अवनीपते 12295043c विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया 12295044a बृहच् चैव हि तच् छास्त्रम् इत्य् आहुः कुशला जनाः 12295044c अस्मिंश् च शास्त्रे योगानां पुनर् दधि पुनः शरः 12295045a पञ्चविंशात् परं तत्त्वं न पश्यति नराधिप 12295045c सांख्यानां तु परं तत्र यथावद् अनुवर्णितम् 12295046a बुद्धम् अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः 12295046c बुध्यमानं च बुद्धं च प्राहुर् योगनिदर्शनम् 12296001 वसिष्ठ उवाच 12296001a अप्रबुद्धम् अथाव्यक्तम् इमं गुणविधिं शृणु 12296001c गुणान् धारयते ह्य् एषा सृजत्य् आक्षिपते तथा 12296002a अजस्रं त्व् इह क्रीडार्थं विकुर्वन्ती नराधिप 12296002c आत्मानं बहुधा कृत्वा तान्य् एव च विचक्षते 12296003a एतद् एवं विकुर्वाणां बुध्यमानो न बुध्यते 12296003c अव्यक्तबोधनाच् चैव बुध्यमानं वदन्त्य् अपि 12296004a न त्व् एव बुध्यते ऽव्यक्तं सगुणं वाथ निर्गुणम् 12296004c कदा चित् त्व् एव खल्व् एतद् आहुर् अप्रतिबुद्धकम् 12296005a बुध्यते यदि वाव्यक्तम् एतद् वै पञ्चविंशकम् 12296005c बुध्यमानो भवत्य् एष सङ्गात्मक इति श्रुतिः 12296006a अनेनाप्रतिबुद्धेति वदन्त्य् अव्यक्तम् अच्युतम् 12296006c अव्यक्तबोधनाच् चैव बुध्यमानं वदन्त्य् उत 12296007a पञ्चविंशं महात्मानं न चासाव् अपि बुध्यते 12296007c षड्विंशं विमलं बुद्धम् अप्रमेयं सनातनम् 12296008a सततं पञ्चविंशं च चतुर्विंशं च बुध्यते 12296008c दृश्यादृश्ये ह्य् अनुगतम् उभाव् एव महाद्युती 12296009a अव्यक्तं न तु तद् ब्रह्म बुध्यते तात केवलम् 12296009c केवलं पञ्चविंशं च चतुर्विंशं न पश्यति 12296010a बुध्यमानो यदात्मानम् अन्यो ऽहम् इति मन्यते 12296010c तदा प्रकृतिमान् एष भवत्य् अव्यक्तलोचनः 12296011a बुध्यते च परां बुद्धिं विशुद्धाम् अमलां यदा 12296011c षड्विंशो राजशार्दूल तदा बुद्धत्वम् आव्रजेत् 12296012a ततस् त्यजति सो ऽव्यक्तं सर्गप्रलयधर्मिणम् 12296012c निर्गुणः प्रकृतिं वेद गुणयुक्ताम् अचेतनाम् 12296013a ततः केवलधर्मासौ भवत्य् अव्यक्तदर्शनात् 12296013c केवलेन समागम्य विमुक्तो ''त्मानम् आप्नुयात् 12296014a एतत् तत् तत्त्वम् इत्य् आहुर् निस्तत्त्वम् अजरामरम् 12296014c तत्त्वसंश्रयणाद् एतत् तत्त्ववन् न च मानद 12296014e पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः 12296015a न चैष तत्त्ववांस् तात निस्तत्त्वस् त्व् एष बुद्धिमान् 12296015c एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम् 12296016a षड्विंशो ऽहम् इति प्राज्ञो गृह्यमाणो ऽजरामरः 12296016c केवलेन बलेनैव समतां यात्य् असंशयम् 12296017a षड्विंशेन प्रबुद्धेन बुध्यमानो ऽप्य् अबुद्धिमान् 12296017c एतन् नानात्वम् इत्य् उक्तं सांख्यश्रुतिनिदर्शनात् 12296018a चेतनेन समेतस्य पञ्चविंशतिकस्य च 12296018c एकत्वं वै भवत्य् अस्य यदा बुद्ध्या न बुध्यते 12296019a बुध्यमानो ऽप्रबुद्धेन समतां याति मैथिल 12296019c सङ्गधर्मा भवत्य् एष निःसङ्गात्मा नराधिप 12296020a निःसङ्गात्मानम् आसाद्य षड्विंशकम् अजं विदुः 12296020c विभुस् त्यजति चाव्यक्तं यदा त्व् एतद् विबुध्यते 12296020e चतुर्विंशम् अगाधं च षड्विंशस्य प्रबोधनात् 12296021a एष ह्य् अप्रतिबुद्धश् च बुध्यमानश् च ते ऽनघ 12296021c प्रोक्तो बुद्धश् च तत्त्वेन यथाश्रुतिनिदर्शनात् 12296021e नानात्वैकत्वम् एतावद् द्रष्टव्यं शास्त्रदृष्टिभिः 12296022a मशकोदुम्बरे यद्वद् अन्यत्वं तद्वद् एतयोः 12296022c मत्स्यो ऽम्भसि यथा तद्वद् अन्यत्वम् उपलभ्यते 12296023a एवम् एवावगन्तव्यं नानात्वैकत्वम् एतयोः 12296023c एतद् विमोक्ष इत्य् उक्तम् अव्यक्तज्ञानसंहितम् 12296024a पञ्चविंशतिकस्यास्य यो ऽयं देहेषु वर्तते 12296024c एष मोक्षयितव्येति प्राहुर् अव्यक्तगोचरात् 12296025a सो ऽयम् एवं विमुच्येत नान्यथेति विनिश्चयः 12296025c परेण परधर्मा च भवत्य् एष समेत्य वै 12296026a विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान् 12296026c विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ 12296027a नियोगधर्मिणा चैव नियोगात्मा भवत्य् अपि 12296027c विमोक्षिणा विमोक्षश् च समेत्येह तथा भवेत् 12296028a शुचिकर्मा शुचिश् चैव भवत्य् अमितदीप्तिमान् 12296028c विमलात्मा च भवति समेत्य विमलात्मना 12296029a केवलात्मा तथा चैव केवलेन समेत्य वै 12296029c स्वतन्त्रश् च स्वतन्त्रेण स्वतन्त्रत्वम् अवाप्नुते 12296030a एतावद् एतत् कथितं मया ते; तथ्यं महाराज यथार्थतत्त्वम् 12296030c अमत्सरत्वं प्रतिगृह्य चार्थं; सनातनं ब्रह्म विशुद्धम् आद्यम् 12296031a न वेदनिष्ठस्य जनस्य राजन्; प्रदेयम् एतत् परमं त्वया भवेत् 12296031c विवित्समानाय विबोधकारकं; प्रबोधहेतोः प्रणतस्य शासनम् 12296032a न देयम् एतच् च तथानृतात्मने; शठाय क्लीबाय न जिह्मबुद्धये 12296032c न पण्डितज्ञानपरोपतापिने; देयं त्वयेदं विनिबोध यादृशे 12296033a श्रद्धान्वितायाथ गुणान्विताय; परापवादाद् विरताय नित्यम् 12296033c विशुद्धयोगाय बुधाय चैव; क्रियावते ऽथ क्षमिणे हिताय 12296034a विविक्तशीलाय विधिप्रियाय; विवादहीनाय बहुश्रुताय 12296034c विजानते चैव न चाहितक्षमे; दमे च शक्ताय शमे च देहिनाम् 12296035a एतैर् गुणैर् हीनतमे न देयम्; एतत् परं ब्रह्म विशुद्धम् आहुः 12296035c न श्रेयसा योक्ष्यति तादृशे कृतं; धर्मप्रवक्तारम् अपात्रदानात् 12296036a पृथ्वीम् इमां यद्य् अपि रत्नपूर्णां; दद्यान् नदेयं त्व् इदम् अव्रताय 12296036c जितेन्द्रियायैतद् असंशयं ते; भवेत् प्रदेयं परमं नरेन्द्र 12296037a कराल मा ते भयम् अस्तु किं चिद्; एतच् छ्रुतं ब्रह्म परं त्वयाद्य 12296037c यथावद् उक्तं परमं पवित्रं; निःशोकम् अत्यन्तम् अनादिमध्यम् 12296038a अगाधजन्मामरणं च राजन्; निरामयं वीतभयं शिवं च 12296038c समीक्ष्य मोहं त्यज चाद्य सर्वं; ज्ञानस्य तत्त्वार्थम् इदं विदित्वा 12296039a अवाप्तम् एतद् धि पुरा सनातनाद्; धिरण्यगर्भाद् गदतो नराधिप 12296039c प्रसाद्य यत्नेन तम् उग्रतेजसं; सनातनं ब्रह्म यथाद्य वै त्वया 12296040a पृष्टस् त्वया चास्मि यथा नरेन्द्र; तथा मयेदं त्वयि चोक्तम् अद्य 12296040c तथावाप्तं ब्रह्मणो मे नरेन्द्र; महज् ज्ञानं मोक्षविदां पुराणम् 12296041 भीष्म उवाच 12296041a एतद् उक्तं परं ब्रह्म यस्मान् नावर्तते पुनः 12296041c पञ्चविंशो महाराज परमर्षिनिदर्शनात् 12296042a पुनरावृत्तिम् आप्नोति परं ज्ञानम् अवाप्य च 12296042c नावबुध्यति तत्त्वेन बुध्यमानो ऽजरामरः 12296043a एतन् निःश्रेयसकरं ज्ञानानां ते परं मया 12296043c कथितं तत्त्वतस् तात श्रुत्वा देवर्षितो नृप 12296044a हिरण्यगर्भाद् ऋषिणा वसिष्ठेन महात्मना 12296044c वसिष्ठाद् ऋषिशार्दूलान् नारदो ऽवाप्तवान् इदम् 12296045a नारदाद् विदितं मह्यम् एतद् ब्रह्म सनातनम् 12296045c मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत् परमं पदम् 12296046a येन क्षराक्षरे वित्ते न भयं तस्य विद्यते 12296046c विद्यते तु भयं तस्य यो नैतद् वेत्ति पार्थिव 12296047a अविज्ञानाच् च मूढात्मा पुनः पुनर् उपद्रवन् 12296047c प्रेत्य जातिसहस्राणि मरणान्तान्य् उपाश्नुते 12296048a देवलोकं तथा तिर्यङ् मानुष्यम् अपि चाश्नुते 12296048c यदि शुध्यति कालेन तस्माद् अज्ञानसागरात् 12296049a अज्ञानसागरो घोरो ह्य् अव्यक्तो ऽगाध उच्यते 12296049c अहन्य् अहनि मज्जन्ति यत्र भूतानि भारत 12296050a यस्माद् अगाधाद् अव्यक्ताद् उत्तीर्णस् त्वं सनातनात् 12296050c तस्मात् त्वं विरजाश् चैव वितमस्कश् च पार्थिव 12297001 भीष्म उवाच 12297001a मृगयां विचरन् कश् चिद् विजने जनकात्मजः 12297001c वने ददर्श विप्रेन्द्रम् ऋषिं वंशधरं भृगोः 12297002a तम् आसीनम् उपासीनः प्रणम्य शिरसा मुनिम् 12297002c पश्चाद् अनुमतस् तेन पप्रच्छ वसुमान् इदम् 12297003a भगवन् किम् इदं श्रेयः प्रेत्य वापीह वा भवेत् 12297003c पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः 12297004a सत्कृत्य परिपृष्टः सन् सुमहात्मा महातपाः 12297004c निजगाद ततस् तस्मै श्रेयस्करम् इदं वचः 12297005a मनसो ऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि 12297005c भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः 12297006a धर्मः सतां हितः पुंसां धर्मश् चैवाश्रयः सताम् 12297006c धर्माल् लोकास् त्रयस् तात प्रवृत्ताः सचराचराः 12297007a स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि 12297007c मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि 12297008a यथा ज्ञाने परिचयः कर्तव्यस् तत्फलार्थिना 12297008c तथा धर्मे परिचयः कर्तव्यस् तत्फलार्थिना 12297009a असता धर्मकामेन विशुद्धं कर्म दुष्करम् 12297009c सता तु धर्मकामेन सुकरं कर्म दुष्करम् 12297010a वने ग्राम्यसुखाचारो यथा ग्राम्यस् तथैव सः 12297010c ग्रामे वनसुखाचारो यथा वनचरस् तथा 12297011a मनोवाक्कर्मके धर्मे कुरु श्रद्धां समाहितः 12297011c निवृत्तौ वा प्रवृत्तौ वा संप्रधार्य गुणागुणान् 12297012a नित्यं च बहु दातव्यं साधुभ्यश् चानसूयता 12297012c प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः 12297013a शुभेन विधिना लब्धम् अर्हाय प्रतिपादयेत् 12297013c क्रोधम् उत्सृज्य दत्त्वा च नानुतप्येन् न कीर्तयेत् 12297014a अनृशंसः शुचिर् दान्तः सत्यवाग् आर्जवे स्थितः 12297014c योनिकर्मविशुद्धश् च पात्रं स्याद् वेदविद् द्विजः 12297015a सत्कृता चैकपत्नी च जात्या योनिर् इहेष्यते 12297015c ऋग्यजुःसामगो विद्वान् षट्कर्मा पात्रम् उच्यते 12297016a स एव धर्मः सो ऽधर्मस् तं तं प्रतिनरं भवेत् 12297016c पात्रकर्मविशेषेण देशकालाव् अवेक्ष्य च 12297017a लीलयाल्पं यथा गात्रात् प्रमृज्याद् रजसः पुमान् 12297017c बहुयत्नेन महता पापनिर्हरणं तथा 12297018a विरिक्तस्य यथा सम्यग् घृतं भवति भेषजम् 12297018c तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः 12297019a मानसं सर्वभूतेषु वर्तते वै शुभाशुभे 12297019c अशुभेभ्यः समाक्षिप्य शुभेष्व् एवावतारयेत् 12297020a सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय 12297020c स्वधर्मे यत्र रागस् ते कामं धर्मो विधीयताम् 12297021a अधृतात्मन् धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान् भव 12297021c अप्रशान्त प्रशाम्य त्वम् अप्राज्ञ प्राज्ञवच् चर 12297022a तेजसा शक्यते प्राप्तुम् उपायसहचारिणा 12297022c इह च प्रेत्य च श्रेयस् तस्य मूलं धृतिः परा 12297023a राजर्षिर् अधृतिः स्वर्गात् पतितो हि महाभिषः 12297023c ययातिः क्षीणपुण्यश् च धृत्या लोकान् अवाप्तवान् 12297024a तपस्विनां धर्मवतां विदुषां चोपसेवनात् 12297024c प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयो ऽभिपत्स्यसे 12297025a स तु स्वभावसंपन्नस् तच् छ्रुत्वा मुनिभाषितम् 12297025c विनिवर्त्य मनः कामाद् धर्मे बुद्धिं चकार ह 12298001 युधिष्ठिर उवाच 12298001a धर्माधर्मविमुक्तं यद् विमुक्तं सर्वसंश्रयात् 12298001c जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः 12298002a यच् छिवं नित्यम् अभयं नित्यं चाक्षरम् अव्ययम् 12298002c शुचि नित्यम् अनायासं तद् भवान् वक्तुम् अर्हति 12298003 भीष्म उवाच 12298003a अत्र ते वर्तयिष्ये ऽहम् इतिहासं पुरातनम् 12298003c याज्ञवल्क्यस्य संवादं जनकस्य च भारत 12298004a याज्ञवल्क्यम् ऋषिश्रेष्ठं दैवरातिर् महायशाः 12298004c पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः 12298005a कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः 12298005c किम् अव्यक्तं परं ब्रह्म तस्माच् च परतस् तु किम् 12298006a प्रभवं चाप्ययं चैव कालसंख्यां तथैव च 12298006c वक्तुम् अर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः 12298007a अज्ञानात् परिपृच्छामि त्वं हि ज्ञानमयो निधिः 12298007c तद् अहं श्रोतुम् इच्छामि सर्वम् एतद् असंशयम् 12298008 याज्ञवल्क्य उवाच 12298008a श्रूयताम् अवनीपाल यद् एतद् अनुपृच्छसि 12298008c योगानां परमं ज्ञानं सांख्यानां च विशेषतः 12298009a न तवाविदितं किं चिन् मां तु जिज्ञासते भवान् 12298009c पृष्टेन चापि वक्तव्यम् एष धर्मः सनातनः 12298010a अष्टौ प्रकृतयः प्रोक्ता विकाराश् चापि षोडश 12298010c अथ सप्त तु व्यक्तानि प्राहुर् अध्यात्मचिन्तकाः 12298011a अव्यक्तं च महांश् चैव तथाहंकार एव च 12298011c पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12298012a एताः प्रकृतयस् त्व् अष्टौ विकारान् अपि मे शृणु 12298012c श्रोत्रं त्वक् चैव चक्षुश् च जिह्वा घ्राणं च पञ्चमम् 12298013a शब्दस्पर्शौ च रूपं च रसो गन्धस् तथैव च 12298013c वाक् च हस्तौ च पादौ च पायुर् मेढ्रं तथैव च 12298014a एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु 12298014c बुद्धीन्द्रियाण्य् अथैतानि सविशेषाणि मैथिल 12298015a मनः षोडशकं प्राहुर् अध्यात्मगतिचिन्तकाः 12298015c त्वं चैवान्ये च विद्वांसस् तत्त्वबुद्धिविशारदाः 12298016a अव्यक्ताच् च महान् आत्मा समुत्पद्यति पार्थिव 12298016c प्रथमं सर्गम् इत्य् एतद् आहुः प्राधानिकं बुधाः 12298017a महतश् चाप्य् अहंकार उत्पद्यति नराधिप 12298017c द्वितीयं सर्गम् इत्य् आहुर् एतद् बुद्ध्यात्मकं स्मृतम् 12298018a अहंकाराच् च संभूतं मनो भूतगुणात्मकम् 12298018c तृतीयः सर्ग इत्य् एष आहंकारिक उच्यते 12298019a मनसस् तु समुद्भूता महाभूता नराधिप 12298019c चतुर्थं सर्गम् इत्य् एतन् मानसं परिचक्षते 12298020a शब्दः स्पर्शश् च रूपं च रसो गन्धस् तथैव च 12298020c पञ्चमं सर्गम् इत्य् आहुर् भौतिकं भूतचिन्तकाः 12298021a श्रोत्रं त्वक् चैव चक्षुश् च जिह्वा घ्राणं च पञ्चमम् 12298021c सर्गं तु षष्ठम् इत्य् आहुर् बहुचिन्तात्मकं स्मृतम् 12298022a अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप 12298022c सप्तमं सर्गम् इत्य् आहुर् एतद् ऐन्द्रियकं स्मृतम् 12298023a ऊर्ध्वस्रोतस् तथा तिर्यग् उत्पद्यति नराधिप 12298023c अष्टमं सर्गम् इत्य् आहुर् एतद् आर्जवकं बुधाः 12298024a तिर्यक् स्रोतस् त्व् अधःस्रोत उत्पद्यति नराधिप 12298024c नवमं सर्गम् इत्य् आहुर् एतद् आर्जवकं बुधाः 12298025a एतानि नव सर्गाणि तत्त्वानि च नराधिप 12298025c चतुर्विंशतिर् उक्तानि यथाश्रुति निदर्शनात् 12298026a अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः 12298026c महात्मभिर् अनुप्रोक्तां कालसंख्यां निबोध मे 12299001 याज्ञवल्क्य उवाच 12299001a अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबोध मे 12299001c पञ्च कल्पसहस्राणि द्विगुणान्य् अहर् उच्यते 12299002a रात्रिर् एतावती चास्य प्रतिबुद्धो नराधिप 12299002c सृजत्य् ओषधिम् एवाग्रे जीवनं सर्वदेहिनाम् 12299003a ततो ब्रह्माणम् असृजद् धैरण्याण्डसमुद्भवम् 12299003c सा मूर्तिः सर्वभूतानाम् इत्य् एवम् अनुशुश्रुम 12299004a संवत्सरम् उषित्वाण्डे निष्क्रम्य च महामुनिः 12299004c संदधे ऽर्धं महीं कृत्स्नां दिवम् अर्धं प्रजापतिः 12299005a द्यावापृथिव्योर् इत्य् एष राजन् वेदेषु पठ्यते 12299005c तयोः शकलयोर् मध्यम् आकाशम् अकरोत् प्रभुः 12299006a एतस्यापि च संख्यानं वेदवेदाङ्गपारगैः 12299006c दश कल्पसहस्राणि पादोनान्य् अहर् उच्यते 12299006e रात्रिम् एतावतीं चास्य प्राहुर् अध्यात्मचिन्तकाः 12299007a सृजत्य् अहंकारम् ऋषिर् भूतं दिव्यात्मकं तथा 12299007c चतुरश् चापरान् पुत्रान् देहात् पूर्वं महान् ऋषिः 12299007e ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम 12299008a देवाः pitqNAM च सुता देवैर् लोकाः समावृताः 12299008c चराचरा नरश्रेष्ठ इत्य् एवम् अनुशुश्रुम 12299009a परमेष्ठी त्व् अहंकारो ऽसृजद् भूतानि पञ्चधा 12299009c पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12299010a एतस्यापि निशाम् आहुस् तृतीयम् इह कुर्वतः 12299010c पञ्च कल्पसहस्राणि तावद् एवाहर् उच्यते 12299011a शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः 12299011c एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु 12299011e यैर् आविष्टानि भूतानि अहन्य् अहनि पार्थिव 12299012a अन्योन्यं स्पृहयन्त्य् एते अन्योन्यस्य हिते रताः 12299012c अन्योन्यम् अभिमन्यन्ते अन्योन्यस्पर्धिनस् तथा 12299013a ते वध्यमाना अन्योन्यं गुणैर् हारिभिर् अव्ययाः 12299013c इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः 12299014a त्रीणि कल्पसहस्राणि एतेषाम् अहर् उच्यते 12299014c रात्रिर् एतावती चैव मनसश् च नराधिप 12299015a मनश् चरति राजेन्द्र चरितं सर्वम् इन्द्रियैः 12299015c न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति 12299016a चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा 12299016c मनसि व्याकुले चक्षुः पश्यन्न् अपि न पश्यति 12299016e तथेन्द्रियाणि सर्वाणि पश्यन्तीत्य् अभिचक्षते 12299017a मनस्य् उपरते राजन्न् इन्द्रियोपरमो भवेत् 12299017c न चेन्द्रियव्युपरमे मनस्य् उपरमो भवेत् 12299017e एवं मनःप्रधानानि इन्द्रियाणि विभावयेत् 12299018a इन्द्रियाणां हि सर्वेषाम् ईश्वरं मन उच्यते 12299018c एतद् विशन्ति भूतानि सर्वाणीह महायशाः 12300001 याज्ञवल्क्य उवाच 12300001a तत्त्वानां सर्गसंख्या च कालसंख्या तथैव च 12300001c मया प्रोक्तानुपूर्व्येण संहारम् अपि मे शृणु 12300002a यथा संहरते जन्तून् ससर्ज च पुनः पुनः 12300002c अनादिनिधनो ब्रह्मा नित्यश् चाक्षर एव च 12300003a अहःक्षयम् अथो बुद्ध्वा निशि स्वप्नमनास् तथा 12300003c चोदयाम् आस भगवान् अव्यक्तो ऽहंकृतं नरम् 12300004a ततः शतसहस्रांशुर् अव्यक्तेनाभिचोदितः 12300004c कृत्वा द्वादशधात्मानम् आदित्यो ज्वलदग्निवत् 12300005a चतुर्विधं प्रजाजालं निर्दहत्य् आशु तेजसा 12300005c जराय्वण्डस्वेदजातम् उद्भिज्जं च नराधिप 12300006a एतद् उन्मेषमात्रेण विनष्टं स्थाणुजङ्गमम् 12300006c कूर्मपृष्ठसमा भूमिर् भवत्य् अथ समन्ततः 12300007a जगद् दग्ध्वामितबलः केवलं जगतीं ततः 12300007c अम्भसा बलिना क्षिप्रम् आपूर्यत समन्ततः 12300008a ततः कालाग्निम् आसाद्य तद् अम्भो याति संक्षयम् 12300008c विनष्टे ऽम्भसि राजेन्द्र जाज्वलीत्य् अनलो महान् 12300009a तम् अप्रमेयो ऽतिबलं ज्वलमानं विभावसुम् 12300009c ऊष्माणं सर्वभूतानां सप्तार्चिषम् अथाञ्जसा 12300010a भक्षयाम् आस बलवान् वायुर् अष्टात्मको बली 12300010c विचरन्न् अमितप्राणस् तिर्यग् ऊर्ध्वम् अधस् तथा 12300011a तम् अप्रतिबलं भीमम् आकाशं ग्रसते ''त्मना 12300011c आकाशम् अप्य् अतिनदन् मनो ग्रसति चारिकम् 12300012a मनो ग्रसति सर्वात्मा सो ऽहंकारः प्रजापतिः 12300012c अहंकारं महान् आत्मा भूतभव्यभविष्यवित् 12300013a तम् अप्य् अनुपमात्मानं विश्वं शंभुः प्रजापतिः 12300013c अणिमा लघिमा प्राप्तिर् ईशानो ज्योतिर् अव्ययः 12300014a सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः 12300014c सर्वतःश्रुतिमा&l लोके सर्वम् आवृत्य तिष्ठति 12300015a हृदयं सर्वभूतानां पर्वणो ऽङ्गुष्ठमात्रकः 12300015c अनुग्रसत्य् अनन्तं हि महात्मा विश्वम् ईश्वरः 12300016a ततः समभवत् सर्वम् अक्षयाव्ययम् अव्रणम् 12300016c भूतभव्यमनुष्याणां स्रष्टारम् अनघं तथा 12300017a एषो ऽप्ययस् ते राजेन्द्र यथावत् परिभाषितः 12300017c अध्यात्मम् अधिभूतं च अधिदैवं च श्रूयताम् 12301001 याज्ञवल्क्य उवाच 12301001a पादाव् अध्यात्मम् इत्य् आहुर् ब्राह्मणास् तत्त्वदर्शिनः 12301001c गन्तव्यम् अधिभूतं च विष्णुस् तत्राधिदैवतम् 12301002a पायुर् अध्यात्मम् इत्य् आहुर् यथातत्त्वार्थदर्शिनः 12301002c विसर्गम् अधिभूतं च मित्रस् तत्राधिदैवतम् 12301003a उपस्थो ऽध्यात्मम् इत्य् आहुर् यथायोगनिदर्शनम् 12301003c अधिभूतं तथानन्दो दैवतं च प्रजापतिः 12301004a हस्ताव् अध्यात्मम् इत्य् आहुर् यथासांख्यनिदर्शनम् 12301004c कर्तव्यम् अधिभूतं तु इन्द्रस् तत्राधिदैवतम् 12301005a वाग् अध्यात्मम् इति प्राहुर् यथाश्रुतिनिदर्शनम् 12301005c वक्तव्यम् अधिभूतं तु वह्निस् तत्राधिदैवतम् 12301006a चक्षुर् अध्यात्मम् इत्य् आहुर् यथाश्रुतिनिदर्शनम् 12301006c रूपम् अत्राधिभूतं तु सूर्यस् तत्राधिदैवतम् 12301007a श्रोत्रम् अध्यात्मम् इत्य् आहुर् यथाश्रुतिनिदर्शनम् 12301007c शब्दस् तत्राधिभूतं तु दिशस् तत्राधिदैवतम् 12301008a जिह्वाम् अध्यात्मम् इत्य् आहुर् यथातत्त्वनिदर्शनम् 12301008c रस एवाधिभूतं तु आपस् तत्राधिदैवतम् 12301009a घ्राणम् अध्यात्मम् इत्य् आहुर् यथाश्रुतिनिदर्शनम् 12301009c गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् 12301010a त्वग् अध्यात्मम् इति प्राहुस् तत्त्वबुद्धिविशारदाः 12301010c स्पर्श एवाधिभूतं तु पवनश् चाधिदैवतम् 12301011a मनो ऽध्यात्मम् इति प्राहुर् यथाश्रुतिनिदर्शनम् 12301011c मन्तव्यम् अधिभूतं तु चन्द्रमाश् चाधिदैवतम् 12301012a अहंकारिकम् अध्यात्मम् आहुस् तत्त्वनिदर्शनम् 12301012c अभिमानो ऽधिभूतं तु भवस् तत्राधिदैवतम् 12301013a बुद्धिर् अध्यात्मम् इत्य् आहुर् यथावेदनिदर्शनम् 12301013c बोद्धव्यम् अधिभूतं तु क्षेत्रज्ञो ऽत्राधिदैवतम् 12301014a एषा ते व्यक्ततो राजन् विभूतिर् अनुवर्णिता 12301014c आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् 12301015a प्रकृतिर् गुणान् विकुरुते स्वच्छन्देनात्मकाम्यया 12301015c क्रीडार्थं तु महाराज शतशो ऽथ सहस्रशः 12301016a यथा दीपसहस्राणि दीपान् मर्त्याः प्रकुर्वते 12301016c प्रकृतिस् तथा विकुरुते पुरुषस्य गुणान् बहून् 12301017a सत्त्वम् आनन्द उद्रेकः प्रीतिः प्राकाश्यम् एव च 12301017c सुखं शुद्धित्वम् आरोग्यं संतोषः श्रद्दधानता 12301018a अकार्पण्यम् असंरम्भः क्षमा धृतिर् अहिंसता 12301018c समता सत्यम् आनृण्यं मार्दवं ह्रीर् अचापलम् 12301019a शौचम् आर्जवम् आचारम् अलौल्यं हृद्यसंभ्रमः 12301019c इष्टानिष्टवियोगानां कृतानाम् अविकत्थनम् 12301020a दानेन चानुग्रहणम् अस्पृहार्थे परार्थता 12301020c सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः 12301021a रजोगुणानां संघातो रूपम् ऐश्वर्यविग्रहे 12301021c अत्याशित्वम् अकारुण्यं सुखदुःखोपसेवनम् 12301022a परापवादेषु रतिर् विवादानां च सेवनम् 12301022c अहंकारस् त्व् असत्कारश् चिन्ता वैरोपसेवनम् 12301023a परितापो ऽपहरणं ह्रीनाशो ऽनार्जवं तथा 12301023c भेदः परुषता चैव कामक्रोधौ मदस् तथा 12301023e दर्पो द्वेषो ऽतिवादश् च एते प्रोक्ता रजोगुणाः 12301024a तामसानां तु संघातं प्रवक्ष्याम्य् उपधार्यताम् 12301024c मोहो ऽप्रकाशस् तामिस्रम् अन्धतामिस्रसंज्ञितम् 12301025a मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते 12301025c तमसो लक्षणानीह भक्षाणाम् अभिरोचनम् 12301026a भोजनानाम् अपर्याप्तिस् तथा पेयेष्व् अतृप्तता 12301026c गन्धवासो विहारेषु शयनेष्व् आसनेषु च 12301027a दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः 12301027c नृत्यवादित्रगीतानाम् अज्ञानाच् छ्रद्दधानता 12301027e द्वेषो धर्मविशेषाणाम् एते वै तामसा गुणाः 12302001 याज्ञवल्क्य उवाच 12302001a एते प्रधानस्य गुणास् त्रयः पुरुषसत्तम 12302001c कृत्स्नस्य चैव जगतस् तिष्ठन्त्य् अनपगाः सदा 12302002a शतधा सहस्रधा चैव तथा शतसहस्रधा 12302002c कोटिशश् च करोत्य् एष प्रत्यगात्मानम् आत्मना 12302003a सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् 12302003c तामसस्याधमं स्थानं प्राहुर् अध्यात्मचिन्तकाः 12302004a केवलेनेह पुण्येन गतिम् ऊर्ध्वाम् अवाप्नुयात् 12302004c पुण्यपापेन मानुष्यम् अधर्मेणाप्य् अधोगतिम् 12302005a द्वंद्वम् एषां त्रयाणां तु संनिपातं च तत्त्वतः 12302005c सत्त्वस्य रजसश् चैव तमसश् च शृणुष्व मे 12302006a सत्त्वस्य तु रजो दृष्टं रजसश् च तमस् तथा 12302006c तमसश् च तथा सत्त्वं सत्त्वस्याव्यक्तम् एव च 12302007a अव्यक्तसत्त्वसंयुक्तो देवलोकम् अवाप्नुयात् 12302007c रजःसत्त्वसमायुक्तो मनुष्येषूपपद्यते 12302008a रजस्तमोभ्यां संयुक्तस् तिर्यग्योनिषु जायते 12302008c रजस्तामससत्त्वैश् च युक्तो मानुष्यम् आप्नुयात् 12302009a पुण्यपापवियुक्तानां स्थानम् आहुर् मनीषिणाम् 12302009c शाश्वतं चाव्ययं चैव अक्षरं चाभयं च यत् 12302010a ज्ञानिनां संभवं श्रेष्ठं स्थानम् अव्रणम् अच्युतम् 12302010c अतीन्द्रियम् अबीजं च जन्ममृत्युतमोनुदम् 12302011a अव्यक्तस्थं परं यत् तत् पृष्टस् ते ऽहं नराधिप 12302011c स एष प्रकृतिष्ठो हि तस्थुर् इत्य् अभिधीयते 12302012a अचेतनश् चैष मतः प्रकृतिस्थश् च पार्थिव 12302012c एतेनाधिष्ठितश् चैव सृजते संहरत्य् अपि 12302013 जनक उवाच 12302013a अनादिनिधनाव् एताव् उभाव् एव महामुने 12302013c अमूर्तिमन्ताव् अचलाव् अप्रकम्प्यौ च निर्व्रणौ 12302014a अग्राह्याव् ऋषिशार्दूल कथम् एको ह्य् अचेतनः 12302014c चेतनावांस् तथा चैकः क्षेत्रज्ञ इति भाषितः 12302015a त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्मम् उपाससे 12302015c साकल्यं मोक्षधर्मस्य श्रोतुम् इच्छामि तत्त्वतः 12302016a अस्तित्वं केवलत्वं च विनाभावं तथैव च 12302016c तथैवोत्क्रमणस्थानं देहिनो ऽपि वियुज्यतः 12302017a कालेन यद् धि प्राप्नोति स्थानं तद् ब्रूहि मे द्विज 12302017c सांख्यज्ञानं च तत्त्वेन पृथग् योगं तथैव च 12302018a अरिष्टानि च तत्त्वेन वक्तुम् अर्हसि सत्तम 12302018c विदितं सर्वम् एतत् ते पाणाव् आमलकं यथा 12303001 याज्ञवल्क्य उवाच 12303001a न शक्यो निर्गुणस् तात गुणीकर्तुं विशां पते 12303001c गुणवांश् चाप्य् अगुणवान् यथातत्त्वं निबोध मे 12303002a गुणैर् हि गुणवान् एव निर्गुणश् चागुणस् तथा 12303002c प्राहुर् एवं महात्मानो मुनयस् तत्त्वदर्शिनः 12303003a गुणस्वभावस् त्व् अव्यक्तो गुणान् एवाभिवर्तते 12303003c उपयुङ्क्ते च तान् एव स चैवाज्ञः स्वभावतः 12303004a अव्यक्तस् तु न जानीते पुरुषो ज्ञः स्वभावतः 12303004c न मत्तः परम् अस्तीति नित्यम् एवाभिमन्यते 12303005a अनेन कारणेनैतद् अव्यक्तं स्याद् अचेतनम् 12303005c नित्यत्वाद् अक्षरत्वाच् च क्षराणां तत्त्वतो ऽन्यथा 12303006a यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः 12303006c यदात्मानं न जानीते तदाव्यक्तम् इहोच्यते 12303007a कर्तृत्वाच् चापि तत्त्वानां तत्त्वधर्मी तथोच्यते 12303007c कर्तृत्वाच् चैव योनीनां योनिधर्मा तथोच्यते 12303008a कर्तृत्वात् प्रकृतीनां तु तथा प्रकृतिधर्मिता 12303008c कर्तृत्वाच् चापि बीजानां बीजधर्मी तथोच्यते 12303009a गुणानां प्रसवत्वाच् च तथा प्रसवधर्मवान् 12303009c कर्तृत्वात् प्रलयानां च तथा प्रलयधर्मिता 12303010a बीजत्वात् प्रकृतित्वाच् च प्रलयत्वात् तथैव च 12303010c उपेक्षकत्वाद् अन्यत्वाद् अभिमानाच् च केवलम् 12303011a मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः 12303011c अनित्यं नित्यम् अव्यक्तम् एवम् एतद् धि शुश्रुम 12303012a अव्यक्तैकत्वम् इत्य् आहुर् नानात्वं पुरुषस् तथा 12303012c सर्वभूतदयावन्तः केवलं ज्ञानम् आस्थिताः 12303013a अन्यः स पुरुषो ऽव्यक्तस् त्व् अध्रुवो ध्रुवसंज्ञकः 12303013c यथा मुञ्ज इषीकायास् तथैवैतद् धि जायते 12303014a अन्यं च मशकं विद्याद् अन्यच् चोदुम्बरं तथा 12303014c न चोदुम्बरसंयोगैर् मशकस् तत्र लिप्यते 12303015a अन्य एव तथा मत्स्यस् तथान्यद् उदकं स्मृतम् 12303015c न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः 12303016a अन्यो ह्य् अग्निर् उखाप्य् अन्या नित्यम् एवम् अवैहि भोः 12303016c न चोपलिप्यते सो ऽग्निर् उखासंस्पर्शनेन वै 12303017a पुष्करं त्व् अन्यद् एवात्र तथान्यद् उदकं स्मृतम् 12303017c न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् 12303018a एतेषां सह संवासं विवासं चैव नित्यशः 12303018c यथा तथैनं पश्यन्ति न नित्यं प्राकृता जनाः 12303019a ये त्व् अन्यथैव पश्यन्ति न सम्यक् तेषु दर्शनम् 12303019c ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः 12303020a सांख्यदर्शनम् एतत् ते परिसंख्यातम् उत्तमम् 12303020c एवं हि परिसंख्याय सांख्याः केवलतां गताः 12303021a ये त्व् अन्ये तत्त्वकुशलास् तेषाम् एतन् निदर्शनम् 12303021c अतः परं प्रवक्ष्यामि योगानाम् अपि दर्शनम् 12304001 याज्ञवल्क्य उवाच 12304001a सांख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे 12304001c यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम 12304002a नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बलम् 12304002c ताव् उभाव् एकचर्यौ तु उभाव् अनिधनौ स्मृतौ 12304003a पृथक् पृथक् तु पश्यन्ति ये ऽल्पबुद्धिरता नराः 12304003c वयं तु राजन् पश्याम एकम् एव तु निश्चयात् 12304004a यद् एव योगाः पश्यन्ति तत् सांख्यैर् अपि दृश्यते 12304004c एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् 12304005a रुद्रप्रधानान् अपरान् विद्धि योगान् परंतप 12304005c तेनैव चाथ देहेन विचरन्ति दिशो दश 12304006a यावद् धि प्रलयस् तात सूक्ष्मेणाष्टगुणेन वै 12304006c योगेन लोकान् विचरन् सुखं संन्यस्य चानघ 12304007a वेदेषु चाष्टगुणितं योगम् आहुर् मनीषिणः 12304007c सूक्ष्मम् अष्टगुणं प्राहुर् नेतरं नृपसत्तम 12304008a द्विगुणं योगकृत्यं तु योगानां प्राहुर् उत्तमम् 12304008c सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् 12304009a धारणा चैव मनसः प्राणायामश् च पार्थिव 12304009c प्राणायामो हि सगुणो निर्गुणं धारणं मनः 12304010a यत्र दृश्येत मुञ्चन् वै प्राणान् मैथिलसत्तम 12304010c वाताधिक्यं भवत्य् एव तस्माद् धि न समाचरेत् 12304011a निशायाः प्रथमे यामे चोदना द्वादश स्मृताः 12304011c मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः 12304012a तद् एवम् उपशान्तेन दान्तेनैकान्तशीलिना 12304012c आत्मारामेण बुद्धेन योक्तव्यो ''त्मा न संशयः 12304013a पञ्चानाम् इन्द्रियाणां तु दोषान् आक्षिप्य पञ्चधा 12304013c शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च 12304014a प्रतिभाम् अपवर्गं च प्रतिसंहृत्य मैथिल 12304014c इन्द्रियग्रामम् अखिलं मनस्य् अभिनिवेश्य ह 12304015a मनस् तथैवाहंकारे प्रतिष्ठाप्य नराधिप 12304015c अहंकारं तथा बुद्धौ बुद्धिं च प्रकृताव् अपि 12304016a एवं हि परिसंख्याय ततो ध्यायेत केवलम् 12304016c विरजस्कमलं नित्यम् अनन्तं शुद्धम् अव्रणम् 12304017a तस्थुषं पुरुषं सत्त्वम् अभेद्यम् अजरामरम् 12304017c शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम् 12304018a युक्तस्य तु महाराज लक्षणान्य् उपधारयेत् 12304018c लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् 12304019a निवाते तु यथा दीपो ज्वलेत् स्नेहसमन्वितः 12304019c निश्चलोर्ध्वशिखस् तद्वद् युक्तम् आहुर् मनीषिणः 12304020a पाषाण इव मेघोत्थैर् यथा बिन्दुभिर् आहतः 12304020c नालं चालयितुं शक्यस् तथा युक्तस्य लक्षणम् 12304021a शङ्खदुन्दुभिनिर्घोषैर् विविधैर् गीतवादितैः 12304021c क्रियमाणैर् न कम्पेत युक्तस्यैतन् निदर्शनम् 12304022a तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः 12304022c सोपानम् आरुहेद् भीतस् तर्ज्यमानो ऽसिपाणिभिः 12304023a संयतात्मा भयात् तेषां न पात्राद् बिन्दुम् उत्सृजेत् 12304023c तथैवोत्तरमाणस्य एकाग्रमनसस् तथा 12304024a स्थिरत्वाद् इन्द्रियाणां तु निश्चलत्वात् तथैव च 12304024c एवं युक्तस्य तु मुनेर् लक्षणान्य् उपधारयेत् 12304025a स युक्तः पश्यति ब्रह्म यत् तत् परमम् अव्ययम् 12304025c महतस् तमसो मध्ये स्थितं ज्वलनसंनिभम् 12304026a एतेन केवलं याति त्यक्त्वा देहम् असाक्षिकम् 12304026c कालेन महता राजञ् श्रुतिर् एषा सनातनी 12304027a एतद् धि योगं योगानां किम् अन्यद् योगलक्षणम् 12304027c विज्ञाय तद् धि मन्यन्ते कृतकृत्या मनीषिणः 12305001 याज्ञवल्क्य उवाच 12305001a तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप 12305001c पद्भ्याम् उत्क्रममाणस्य वैष्णवं स्थानम् उच्यते 12305002a जङ्घाभ्यां तु वसून् देवान् आप्नुयाद् इति नः श्रुतम् 12305002c जानुभ्यां च महाभागान् देवान् साध्यान् अवाप्नुयात् 12305003a पायुनोत्क्रममाणस् तु मैत्रं स्थानम् अवाप्नुयात् 12305003c पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम् 12305004a पार्श्वाभ्यां मरुतो देवान् नासाभ्याम् इन्दुम् एव च 12305004c बाहुभ्याम् इन्द्रम् इत्य् आहुर् उरसा रुद्रम् एव च 12305005a ग्रीवायास् तम् ऋषिश्रेष्ठं नरम् आप्नोत्य् अनुत्तमम् 12305005c विश्वेदेवान् मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् 12305006a घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यम् एव च 12305006c भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन pitqn अथ 12305007a ब्रह्माणम् आप्नोति विभुं मूर्ध्ना देवाग्रजं तथा 12305007c एतान्य् उत्क्रमणस्थानान्य् उक्तानि मिथिलेश्वर 12305008a अरिष्टानि तु वक्ष्यामि विहितानि मनीषिभिः 12305008c संवत्सरवियोगस्य संभवेयुः शरीरिणः 12305009a यो ऽरुन्धतीं न पश्येत दृष्टपूर्वां कदा चन 12305009c तथैव ध्रुवम् इत्य् आहुः पूर्णेन्दुं दीपम् एव च 12305009e खण्डाभासं दक्षिणतस् ते ऽपि संवत्सरायुषः 12305010a परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव 12305010c आत्मच्छायाकृतीभूतं ते ऽपि संवत्सरायुषः 12305011a अतिद्युतिर् अतिप्रज्ञा अप्रज्ञा चाद्युतिस् तथा 12305011c प्रकृतेर् विक्रियापत्तिः षण्मासान् मृत्युलक्षणम् 12305012a दैवतान्य् अवजानाति ब्राह्मणैश् च विरुध्यते 12305012c कृष्णश्यावच्छविच्छायः षण्मासान् मृत्युलक्षणम् 12305013a शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति 12305013c तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् 12305014a शवगन्धम् उपाघ्राति सुरभिं प्राप्य यो नरः 12305014c देवतायतनस्थस् तु षड्रात्रेण स मृत्युभाक् 12305015a कर्णनासावनमनं दन्तदृष्टिविरागिता 12305015c संज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम् 12305016a अकस्माच् च स्रवेद्यस्य वामम् अक्षि नराधिप 12305016c मूर्धतश् चोत्पतेद् धूमः सद्योमृत्युनिदर्शनम् 12305017a एतावन्ति त्व् अरिष्टानि विदित्वा मानवो ''त्मवान् 12305017c निशि चाहनि चात्मानं योजयेत् परमात्मनि 12305018a प्रतीक्षमाणस् तत् कालं यत् कालं प्रति तद् भवेत् 12305018c अथास्य नेष्टं मरणं स्थातुम् इच्छेद् इमां क्रियाम् 12305019a सर्वगन्धान् रसांश् चैव धारयेत समाहितः 12305019c तथा हि मृत्युं जयति तत्परेणान्तरात्मना 12305020a ससांख्यधारणं चैव विदित्वा मनुजर्षभ 12305020c जयेच् च मृत्युं योगेन तत्परेणान्तरात्मना 12305021a गच्छेत् प्राप्याक्षयं कृत्स्नम् अजन्म शिवम् अव्ययम् 12305021c शाश्वतं स्थानम् अचलं दुष्प्रापम् अकृतात्मभिः 12306001 याज्ञवल्क्य उवाच 12306001a अव्यक्तस्थं परं यत् तत् पृष्टस् ते ऽहं नराधिप 12306001c परं गुह्यम् इमं प्रश्नं शृणुष्वावहितो नृप 12306002a यथार्षेणेह विधिना चरतावमतेन ह 12306002c मयादित्याद् अवाप्तानि यजूंषि मिथिलाधिप 12306003a महता तपसा देवस् तपिष्ठः सेवितो मया 12306003c प्रीतेन चाहं विभुना सूर्येणोक्तस् तदानघ 12306004a वरं वृणीष्व विप्रर्षे यद् इष्टं ते सुदुर्लभम् 12306004c तत् ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः 12306005a ततः प्रणम्य शिरसा मयोक्तस् तपतां वरः 12306005c यजूंषि नोपयुक्तानि क्षिप्रम् इच्छामि वेदितुम् 12306006a ततो मां भगवान् आह वितरिष्यामि ते द्विज 12306006c सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति 12306007a ततो माम् आह भगवान् आस्यं स्वं विवृतं कुरु 12306007c विवृतं च ततो मे ''स्यं प्रविष्टा च सरस्वती 12306008a ततो विदह्यमानो ऽहं प्रविष्टो ऽम्भस् तदानघ 12306008c अविज्ञानाद् अमर्षाच् च भास्करस्य महात्मनः 12306009a ततो विदह्यमानं माम् उवाच भगवान् रविः 12306009c मुहूर्तं सह्यतां दाहस् ततः शीतीभविष्यसि 12306010a शीतीभूतं च मां दृष्ट्वा भगवान् आह भास्करः 12306010c प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज 12306011a कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ 12306011c तस्यान्ते चापुनर्भावे बुद्धिस् तव भविष्यति 12306012a प्राप्स्यसे च यद् इष्टं तत् सांख्ययोगेप्सितं पदम् 12306012c एतावद् उक्त्वा भगवान् अस्तम् एवाभ्यवर्तत 12306013a ततो ऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ 12306013c गृहम् आगत्य संहृष्टो ऽचिन्तयं वै सरस्वतीम् 12306014a ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता 12306014c ओंकारम् आदितः कृत्वा मम देवी सरस्वती 12306015a ततो ऽहम् अर्घ्यं विधिवत् सरस्वत्यै न्यवेदयम् 12306015c तपतां च वरिष्ठाय निषण्णस् तत्परायणः 12306016a ततः शतपथं कृत्स्नं सरहस्यं ससंग्रहम् 12306016c चक्रे सपरिशेषं च हर्षेण परमेण ह 12306017a कृत्वा चाध्ययनं तेषां शिष्याणां शतम् उत्तमम् 12306017c विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः 12306018a ततः सशिष्येण मया सूर्येणेव गभस्तिभिः 12306018c व्याप्तो यज्ञो महाराज पितुस् तव महात्मनः 12306019a मिषतो देवलस्यापि ततो ऽर्धं हृतवान् अहम् 12306019c स्ववेददक्षिणायाथ विमर्दे मातुलेन ह 12306020a सुमन्तुनाथ पैलेन तथा जैमिनिना च वै 12306020c पित्रा ते मुनिभिश् चैव ततो ऽहम् अनुमानितः 12306021a दश पञ्च च प्राप्तानि यजूंष्य् अर्कान् मयानघ 12306021c तथैव लोमहर्षाच् च पुराणम् अवधारितम् 12306022a बीजम् एतत् पुरस्कृत्य देवीं चैव सरस्वतीम् 12306022c सूर्यस्य चानुभावेन प्रवृत्तो ऽहं नराधिप 12306023a कर्तुं शतपथं वेदम् अपूर्वं कारितं च मे 12306023c यथाभिलषितं मार्गं तथा तच् चोपपादितम् 12306024a शिष्याणाम् अखिलं कृत्स्नम् अनुज्ञातं ससंग्रहम् 12306024c सर्वे च शिष्याः शुचयो गताः परमहर्षिताः 12306025a शाखाः पञ्चदशेमास् तु विद्या भास्करदर्शिताः 12306025c प्रतिष्ठाप्य यथाकामं वेद्यं तद् अनुचिन्तयम् 12306026a किम् अत्र ब्रह्मण्यम् ऋतं किं च वेद्यम् अनुत्तमम् 12306026c चिन्तये तत्र चागत्य गन्धर्वो माम् अपृच्छत 12306027a विश्वावसुस् ततो राजन् वेदान्तज्ञानकोविदः 12306027c चतुर्विंशतिकान् प्रश्नान् पृष्ट्वा वेदस्य पार्थिव 12306027e पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा 12306028a विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणम् एव च 12306028c ज्ञानं ज्ञेयं तथाज्ञो ज्ञः कस् तपा अतपास् तथा 12306028e सूर्यादः सूर्य इति च विद्याविद्ये तथैव च 12306029a वेद्यावेद्यं तथा राजन्न् अचलं चलम् एव च 12306029c अपूर्वम् अक्षयं क्षय्यम् एतत् प्रश्नम् अनुत्तमम् 12306030a अथोक्तश् च मया राजन् राजा गन्धर्वसत्तमः 12306030c पृष्टवान् अनुपूर्वेण प्रश्नम् उत्तमम् अर्थवत् 12306031a मुहूर्तं मृष्यतां तावद् यावद् एनं विचिन्तये 12306031c बाढम् इत्य् एव कृत्वा स तूष्णीं गन्धर्व आस्थितः 12306032a ततो ऽन्वचिन्तयम् अहं भूयो देवीं सरस्वतीम् 12306032c मनसा स च मे प्रश्नो दध्नो घृतम् इवोद्धृतम् 12306033a तत्रोपनिषदं चैव परिशेषं च पार्थिव 12306033c मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् 12306034a चतुर्थी राजशार्दूल विद्यैषा सांपरायिकी 12306034c उदीरिता मया तुभ्यं पञ्चविंशे ऽधि धिष्ठिता 12306035a अथोक्तस् तु मया राजन् राजा विश्वावसुस् तदा 12306035c श्रूयतां यद् भवान् अस्मान् प्रश्नं संपृष्टवान् इह 12306036a विश्वाविश्वेति यद् इदं गन्धर्वेन्द्रानुपृच्छसि 12306036c विश्वाव्यक्तं परं विद्याद् भूतभव्यभयंकरम् 12306037a त्रिगुणं गुणकर्तृत्वाद् अविश्वो निष्कलस् तथा 12306037c अश्वस् तथैव मिथुनम् एवम् एवानुदृश्यते 12306038a अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम् 12306038c तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा 12306039a ज्ञानं तु प्रकृतिं प्राहुर् ज्ञेयं निष्कलम् एव च 12306039c अज्ञश् च ज्ञश् च पुरुषस् तस्मान् निष्कल उच्यते 12306040a कस् तपा अतपाः प्रोक्तः को ऽसौ पुरुष उच्यते 12306040c तपाः प्रकृतिर् इत्य् आहुर् अतपा निष्कलः स्मृतः 12306041a तथैवावेद्यम् अव्यक्तं वेद्यः पुरुष उच्यते 12306041c चलाचलम् इति प्रोक्तं त्वया तद् अपि मे शृणु 12306042a चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः 12306042c अक्षेपसर्गयोःकर्ता निश्चलः पुरुषः स्मृतः 12306043a अजाव् उभाव् अप्रजौ च अक्षयौ चाप्य् उभाव् अपि 12306043c अजौ नित्याव् उभौ प्राहुर् अध्यात्मगतिनिश्चयाः 12306044a अक्षयत्वात् प्रजनने अजम् अत्राहुर् अव्ययम् 12306044c अक्षयं पुरुषं प्राहुः क्षयो ह्य् अस्य न विद्यते 12306045a गुणक्षयत्वात् प्रकृतिः कर्तृत्वाद् अक्षयं बुधाः 12306045c एषा ते ''न्वीक्षिकी विद्या चतुर्थी सांपरायिकी 12306046a विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि 12306046c एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः 12306047a जायन्ते च म्रियन्ते च यस्मिन्न् एते यतश् च्युताः 12306047c वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम 12306048a साङ्गोपाङ्गान् अपि यदि पञ्च वेदान् अधीयते 12306048c वेदवेद्यं न जानीते वेदभारवहो हि सः 12306049a यो घृतार्थी खरीक्षीरं मथेद् गन्धर्वसत्तम 12306049c विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम् 12306050a तथा वेद्यम् अवेद्यं च वेदविद्यो न विन्दति 12306050c स केवलं मूढमतिर् ज्ञानभारवहः स्मृतः 12306051a द्रष्टव्यौ नित्यम् एवैतौ तत्परेणान्तरात्मना 12306051c यथास्य जन्मनिधने न भवेतां पुनः पुनः 12306052a अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीम् इमाम् 12306052c परित्यज्य क्षयम् इह अक्षयं धर्मम् आस्थितः 12306053a यदा तु पश्यते ऽत्यन्तम् अहन्य् अहनि काश्यप 12306053c तदा स केवलीभूतः षड्विंशम् अनुपश्यति 12306054a अन्यश् च शश्वद् अव्यक्तस् तथान्यः पञ्चविंशकः 12306054c तस्य द्वाव् अनुपश्येत तम् एकम् इति साधवः 12306055a तेनैतन् नाभिजानन्ति पञ्चविंशकम् अच्युतम् 12306055c जन्ममृत्युभयाद् योगाः सांख्याश् च परमैषिणः 12306056 विश्वावसुर् उवाच 12306056a पञ्चविंशं यद् एतत् ते प्रोक्तं ब्राह्मणसत्तम 12306056c तथा तन् न तथा वेति तद् भवान् वक्तुम् अर्हति 12306057a जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम् 12306057c पराशरस्य विप्रर्षेर् वार्षगण्यस्य धीमतः 12306058a भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च 12306058c गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः 12306059a नारदस्यासुरेश् चैव पुलस्त्यस्य च धीमतः 12306059c सनत्कुमारस्य ततः शुक्रस्य च महात्मनः 12306060a कश्यपस्य पितुश् चैव पूर्वम् एव मया श्रुतम् 12306060c तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः 12306061a दैवतेभ्यः पितृभ्यश् च दैत्येभ्यश् च ततस् ततः 12306061c प्राप्तम् एतन् मया कृत्स्नं वेद्यं नित्यं वदन्त्य् उत 12306062a तस्मात् तद् वै भवद्बुद्ध्या श्रोतुम् इच्छामि ब्राह्मण 12306062c भवान् प्रबर्हः शास्त्राणां प्रगल्भश् चातिबुद्धिमान् 12306063a न तवाविदितं किं चिद् भवाञ् श्रुतिनिधिः स्मृतः 12306063c कथ्यते देवलोके च पितृलोके च ब्राह्मण 12306064a ब्रह्मलोकगताश् चैव कथयन्ति महर्षयः 12306064c पतिश् च तपतां शश्वद् आदित्यस् तव भाषते 12306065a सांख्यज्ञानं त्वया ब्रह्मन्न् अवाप्तं कृत्स्नम् एव च 12306065c तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः 12306066a निःसंदिग्धं प्रबुद्धस् त्वं बुध्यमानश् चराचरम् 12306066c श्रोतुम् इच्छामि तज् ज्ञानं घृतं मण्डमयं यथा 12306067 याज्ञवल्क्य उवाच 12306067a कृत्स्नधारिणम् एव त्वां मन्ये गन्धर्वसत्तम 12306067c जिज्ञाससि च मां राजंस् तन् निबोध यथाश्रुतम् 12306068a अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः 12306068c न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् 12306069a अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम् 12306069c सांख्ययोगाश् च तत्त्वज्ञा यथाश्रुतिनिदर्शनात् 12306070a पश्यंस् तथैवापश्यंश् च पश्यत्य् अन्यस् तथानघ 12306070c षड्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति 12306070e न तु पश्यति पश्यंस् तु यश् चैनम् अनुपश्यति 12306071a पञ्चविंशो ऽभिमन्येत नान्यो ऽस्ति परमो मम 12306071c न चतुर्विंशको ऽग्राह्यो मनुजैर् ज्ञानदर्शिभिः 12306072a मत्स्येवोदकम् अन्वेति प्रवर्तति प्रवर्तनात् 12306072c यथैव बुध्यते मत्स्यस् तथैषो ऽप्य् अनुबुध्यते 12306072e सस्नेहः सहवासाच् च साभिमानश् च नित्यशः 12306073a स निमज्जति कालस्य यदैकत्वं न बुध्यते 12306073c उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः 12306074a यदा तु मन्यते ऽन्यो ऽहम् अन्य एष इति द्विजः 12306074c तदा स केवलीभूतः षड्विंशम् अनुपश्यति 12306075a अन्यश् च राजन्न् अवरस् तथान्यः पञ्चविंशकः 12306075c तत्स्थत्वाद् अनुपश्यन्ति एक एवेति साधवः 12306076a तेनैतन् नाभिनन्दन्ति पञ्चविंशकम् अच्युतम् 12306076c जन्ममृत्युभयाद् भीता योगाः सांख्याश् च काश्यप 12306076e षड्विंशम् अनुपश्यन्ति शुचयस् तत्परायणाः 12306077a यदा स केवलीभूतः षड्विंशम् अनुपश्यति 12306077c तदा स सर्वविद् विद्वान् न पुनर्जन्म विन्दति 12306078a एवम् अप्रतिबुद्धश् च बुध्यमानश् च ते ऽनघ 12306078c बुद्धश् चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात् 12306079a पश्यापश्यं यो ऽनुपश्येत् क्षेमं तत्त्वं च काश्यप 12306079c केवलाकेवलं चाद्यं पञ्चविंशात् परं च यत् 12306080 विश्वावसुर् उवाच 12306080a तथ्यं शुभं चैतद् उक्तं त्वया भोः; सम्यक् क्षेम्यं देवताद्यं यथावत् 12306080c स्वस्त्य् अक्षयं भवतश् चास्तु नित्यं; बुद्ध्या सदा बुद्धियुक्तं नमस् ते 12306081 याज्ञवल्क्य उवाच 12306081a एवम् उक्त्वा संप्रयातो दिवं स; विभ्राजन् वै श्रीमता दर्शनेन 12306081c तुष्टश् च तुष्ट्या परयाभिनन्द्य; प्रदक्षिणं मम कृत्वा महात्मा 12306082a ब्रह्मादीनां खेचराणां क्षितौ च; ये चाधस्तात् संवसन्ते नरेन्द्र 12306082c तत्रैव तद् दर्शनं दर्शयन् वै; सम्यक् क्षेम्यं ये पथं संश्रिता वै 12306083a सांख्याः सर्वे सांख्यधर्मे रताश् च; तद्वद् योगा योगधर्मे रताश् च 12306083c ये चाप्य् अन्ये मोक्षकामा मनुष्यास्; तेषाम् एतद् दर्शनं ज्ञानदृष्टम् 12306084a ज्ञानान् मोक्षो जायते पूरुषाणां; नास्त्य् अज्ञानाद् एवम् आहुर् नरेन्द्र 12306084c तस्माज् ज्ञानं तत्त्वतो ऽन्वेषितव्यं; येनात्मानं मोक्षयेज् जन्ममृत्योः 12306085a प्राप्य ज्ञानं ब्राह्मणात् क्षत्रियाद् वा; वैश्याच् छूद्राद् अपि नीचाद् अभीक्ष्णम् 12306085c श्रद्धातव्यं श्रद्दधानेन नित्यं; न श्रद्धिनं जन्ममृत्यू विशेताम् 12306086a सर्वे वर्णा ब्राह्मणा ब्रह्मजाश् च; सर्वे नित्यं व्याहरन्ते च ब्रह्म 12306086c तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि; सर्वं विश्वं ब्रह्म चैतत् समस्तम् 12306087a ब्रह्मास्यतो ब्राह्मणाः संप्रसूता; बाहुभ्यां वै क्षत्रियाः संप्रसूताः 12306087c नाभ्यां वैश्याः पादतश् चापि शूद्राः; सर्वे वर्णा नान्यथा वेदितव्याः 12306088a अज्ञानतः कर्मयोनिं भजन्ते; तां तां राजंस् ते यथा यान्त्य् अभावम् 12306088c तथा वर्णा ज्ञानहीनाः पतन्ते; घोराद् अज्ञानात् प्राकृतं योनिजालम् 12306089a तस्माज् ज्ञानं सर्वतो मार्गितव्यं; सर्वत्रस्थं चैतद् उक्तं मया ते 12306089c तस्थौ ब्रह्मा तस्थिवांश् चापरो यस्; तस्मै नित्यं मोक्षम् आहुर् द्विजेन्द्राः 12306090a यत् ते पृष्टं तन् मया चोपदिष्टं; याथातथ्यं तद् विशोको भवस्व 12306090c राजन् गच्छस्वैतदर्थस्य पारं; सम्यक् प्रोक्तं स्वस्ति ते ऽस्त्व् अत्र नित्यम् 12306091 भीष्म उवाच 12306091a स एवम् अनुशास्तस् तु याज्ञवल्क्येन धीमता 12306091c प्रीतिमान् अभवद् राजा मिथिलाधिपतिस् तदा 12306092a गते मुनिवरे तस्मिन् कृते चापि प्रदक्षिणे 12306092c दैवरातिर् नरपतिर् आसीनस् तत्र मोक्षवित् 12306093a गोकोटिं स्पर्शयाम् आस हिरण्यस्य तथैव च 12306093c रत्नाञ्जलिम् अथैकं च ब्राह्मणेभ्यो ददौ तदा 12306094a विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै 12306094c यतिधर्मम् उपासंश् चाप्य् अवसन् मिथिलाधिपः 12306095a सांख्यज्ञानम् अधीयानो योगशास्त्रं च कृत्स्नशः 12306095c धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन् 12306096a अनन्तम् इति कृत्वा स नित्यं केवलम् एव च 12306096c धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च 12306097a जन्ममृत्यू च राजेन्द्र प्राकृतं तद् अचिन्तयत् 12306097c ब्रह्माव्यक्तस्य कर्मेदम् इति नित्यं नराधिप 12306098a पश्यन्ति योगाः सांख्याश् च स्वशास्त्रकृतलक्षणाः 12306098c इष्टानिष्टवियुक्तं हि तस्थौ ब्रह्म परात्परम् 12306098e नित्यं तम् आहुर् विद्वांसः शुचिस् तस्माच् छुचिर् भव 12306099a दीयते यच् च लभते दत्तं यच् चानुमन्यते 12306099c ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच् च ह 12306099e ददात्य् अव्यक्तम् एवैतत् प्रतिगृह्णाति तच् च वै 12306100a आत्मा ह्य् एवात्मनो ह्य् एकः को ऽन्यस् त्वत्तो ऽधिको भवेत् 12306100c एवं मन्यस्व सततम् अन्यथा मा विचिन्तय 12306101a यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः 12306101c तेन तीर्थानि यज्ञाश् च सेवितव्याविपश्चिता 12306102a न स्वाध्यायैस् तपोभिर् वा यज्ञैर् वा कुरुनन्दन 12306102c लभते ऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते 12306103a तथैव महतः स्थानम् आहंकारिकम् एव च 12306103c अहंकारात् परं चापि स्थानानि समवाप्नुयात् 12306104a ये त्व् अव्यक्तात् परं नित्यं जानते शास्त्रतत्पराः 12306104c जन्ममृत्युवियुक्तं च वियुक्तं सदसच् च यत् 12306105a एतन् मयाप्तं जनकात् पुरस्तात्; तेनापि चाप्तं नृप याज्ञवल्क्यात् 12306105c ज्ञानं विशिष्टं न तथा हि यज्ञा; ज्ञानेन दुर्गं तरते न यज्ञैः 12306106a दुर्गं जन्म निधनं चापि राजन्; न भूतिकं ज्ञानविदो वदन्ति 12306106c यज्ञैस् तपोभिर् नियमैर् व्रतैश् च; दिवं समासाद्य पतन्ति भूमौ 12306107a तस्माद् उपासस्व परं महच् छुचि; शिवं विमोक्षं विमलं पवित्रम् 12306107c क्षेत्रज्ञवित् पार्थिव ज्ञानयज्ञम्; उपास्य वै तत्त्वम् ऋषिर् भविष्यसि 12306108a उपनिषदम् उपाकरोत् तदा वै; जनकनृपस्य पुरा हि याज्ञवल्क्यः 12306108c यद् उपगणितशाश्वताव्ययं तच्; छुभम् अमृतत्वम् अशोकम् ऋच्छतीति 12307001 युधिष्ठिर उवाच 12307001a ऐश्वर्यं वा महत् प्राप्य धनं वा भरतर्षभ 12307001c दीर्घम् आयुर् अवाप्याथ कथं मृत्युम् अतिक्रमेत् 12307002a तपसा वा सुमहता कर्मणा वा श्रुतेन वा 12307002c रसायनप्रयोगैर् वा कैर् नोपैति जरान्तकौ 12307003 भीष्म उवाच 12307003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12307003c भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च 12307004a वैदेहो जनको राजा महर्षिं वेदवित्तमम् 12307004c पर्यपृच्छत् पञ्चशिखं छिन्नधर्मार्थसंशयम् 12307005a केन वृत्तेन भगवन्न् अतिक्रामेज् जरान्तकौ 12307005c तपसा वाथ बुद्ध्या वा कर्मणा वा श्रुतेन वा 12307006a एवम् उक्तः स वैदेहं प्रत्युवाच परोक्षवित् 12307006c निवृत्तिर् नैतयोर् अस्ति नानिवृत्तिः कथं चन 12307007a न ह्य् अहानि निवर्तन्ते न मासा न पुनः क्षपाः 12307007c सो ऽयं प्रपद्यते ऽध्वानं चिराय ध्रुवम् अध्रुवः 12307008a सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा 12307008c उह्यमानं निमज्जन्तम् अप्लवे कालसागरे 12307008e जरामृत्युमहाग्राहे न कश् चिद् अभिपद्यते 12307009a नैवास्य भविता कश् चिन् नासौ भवति कस्य चित् 12307009c पथि संगतम् एवेदं दारैर् अन्यैश् च बन्धुभिः 12307009e नायम् अत्यन्तसंवासो लब्धपूर्वो हि केन चित् 12307010a क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः 12307010c कालेन जाता जाता हि वायुनेवाभ्रसंचयाः 12307011a जरामृत्यू हि भूतानां खादितारौ वृकाव् इव 12307011c बलिनां दुर्बलानां च ह्रस्वानां महताम् अपि 12307012a एवंभूतेषु भूतेषु नित्यभूताध्रुवेषु च 12307012c कथं हृष्येत जातेषु मृतेषु च कथं ज्वरेत् 12307013a कुतो ऽहम् आगतः को ऽस्मि क्व गमिष्यामि कस्य वा 12307013c कस्मिन् स्थितः क्व भविता कस्मात् किम् अनुशोचसि 12307014a द्रष्टा स्वर्गस्य न ह्य् अस्ति तथैव नरकस्य च 12307014c आगमांस् त्व् अनतिक्रम्य दद्याच् चैव यजेत च 12308001 युधिष्ठिर उवाच 12308001a अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम 12308001c कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे 12308002a संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः 12308002c परं मोक्षस्य यच् चापि तन् मे ब्रूहि पितामह 12308003 भीष्म उवाच 12308003a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12308003c जनकस्य च संवादं सुलभायाश् च भारत 12308004a संन्यासफलिकः कश् चिद् बभूव नृपतिः पुरा 12308004c मैथिलो जनको नाम धर्मध्वज इति श्रुतः 12308005a स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः 12308005c इन्द्रियाणि समाधाय शशास वसुधाम् इमाम् 12308006a तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम् 12308006c लोकेषु स्पृहयन्त्य् अन्ये पुरुषाः पुरुषेश्वर 12308007a अथ धर्मयुगे तस्मिन् योगधर्मम् अनुष्ठिता 12308007c महीम् अनुचचारैका सुलभा नाम भिक्षुकी 12308008a तया जगद् इदं सर्वम् अटन्त्या मिथिलेश्वरः 12308008c तत्र तत्र श्रुतो मोक्षे कथ्यमानस् त्रिदण्डिभिः 12308009a सा सुसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया 12308009c दर्शने जातसंकल्पा जनकस्य बभूव ह 12308010a ततः सा विप्रहायाथ पूर्वरूपं हि योगतः 12308010c अबिभ्रद् अनवद्याङ्गी रूपम् अन्यद् अनुत्तमम् 12308011a चक्षुर्निमेषमात्रेण लघ्वस्त्रगतिगामिनी 12308011c विदेहानां पुरीं सुभ्रूर् जगाम कमलेक्षणा 12308012a सा प्राप्य मिथिलां रम्यां समृद्धजनसंकुलाम् 12308012c भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम् 12308013a राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस् तथा 12308013c केयं कस्य कुतो वेति बभूवागतविस्मयः 12308014a ततो ऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् 12308014c पूजितां पादशौचेन वरान्नेनाप्य् अतर्पयत् 12308015a अथ भुक्तवती प्रीता राजानं मन्त्रिभिर् वृतम् 12308015c सर्वभाष्यविदां मध्ये चोदयाम् आस भिक्षुकी 12308016a सुलभा त्व् अस्य धर्मेषु मुक्तो नेति ससंशया 12308016c सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपते 12308017a नेत्राभ्यां नेत्रयोर् अस्य रश्मीन् संयोज्य रश्मिभिः 12308017c सा स्म संचोदयिष्यन्तं योगबन्धैर् बबन्ध ह 12308018a जनको ऽप्य् उत्स्मयन् राजा भावम् अस्या विशेषयन् 12308018c प्रतिजग्राह भावेन भावम् अस्या नृपोत्तमः 12308019a तद् एकस्मिन्न् अधिष्ठाने संवादः श्रूयताम् अयम् 12308019c छत्रादिषु विमुक्तस्य मुक्तायाश् च त्रिदण्डके 12308020a भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि 12308020c कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः 12308021a श्रुते वयसि जातौ च सद्भावो नाधिगम्यते 12308021c एष्व् अर्थेषूत्तरं तस्मात् प्रवेद्यं सत्समागमे 12308022a छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः 12308022c स त्वां संमन्तुम् इच्छामि मानार्हासि मता हि मे 12308023a यस्माच् चैतन् मया प्राप्तं ज्ञानं वैशेषिकं पुरा 12308023c यस्य नान्यः प्रवक्तास्ति मोक्षे तम् अपि मे शृणु 12308024a पाराशर्यसगोत्रस्य वृद्धस्य सुमहात्मनः 12308024c भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः 12308025a सांख्यज्ञाने तथा योगे महीपालविधौ तथा 12308025c त्रिविधे मोक्षधर्मे ऽस्मिन् गताध्वा छिन्नसंशयः 12308026a स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन् 12308026c वार्षिकांश् चतुरो मासान् पुरा मयि सुखोषितः 12308027a तेनाहं सांख्यमुख्येन सुदृष्टार्थेन तत्त्वतः 12308027c श्रावितस् त्रिविधं मोक्षं न च राज्याद् विचालितः 12308028a सो ऽहं ताम् अखिलां वृत्तिं त्रिविधां मोक्षसंहिताम् 12308028c मुक्तरागश् चराम्य् एकः पदे परमके स्थितः 12308029a वैराग्यं पुनर् एतस्य मोक्षस्य परमो विधिः 12308029c ज्ञानाद् एव च वैराग्यं जायते येन मुच्यते 12308030a ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत् 12308030c महद् द्वंद्वप्रमोक्षाय सा सिद्धिर् या वयोतिगा 12308031a सेयं परमिका बुद्धिः प्राप्ता निर्द्वंद्वता मया 12308031c इहैव गतमोहेन चरता मुक्तसङ्गिना 12308032a यथा क्षेत्रं मृदूभूतम् अद्भिर् आप्लावितं तथा 12308032c जनयत्य् अङ्कुरं कर्म नृणां तद्वत् पुनर्भवम् 12308033a यथा चोत्तापितं बीजं कपाले यत्र तत्र वा 12308033c प्राप्याप्य् अङ्कुरहेतुत्वम् अबीजत्वान् न जायते 12308034a तद्वद् भगवता तेन शिखाप्रोक्तेन भिक्षुणा 12308034c ज्ञानं कृतम् अबीजं मे विषयेषु न जायते 12308035a नाभिषज्जति कस्मिंश् चिन् नानर्थे न परिग्रहे 12308035c नाभिरज्यति चैतेषु व्यर्थत्वाद् रागदोषयोः 12308036a यश् च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत् 12308036c सव्यं वास्या च यस् तक्षेत् समाव् एताव् उभौ मम 12308037a सुखी सो ऽहम् अवाप्तार्थः समलोष्टाश्मकाञ्चनः 12308037c मुक्तसङ्गः स्थितो राज्ये विशिष्टो ऽन्यैस् त्रिदण्डिभिः 12308038a मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर् महर्षिभिः 12308038c ज्ञानं लोकोत्तरं यच् च सर्वत्यागश् च कर्मणाम् 12308039a ज्ञाननिष्ठां वदन्त्य् एके मोक्षशास्त्रविदो जनाः 12308039c कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः 12308040a प्रहायोभयम् अप्य् एतज् ज्ञानं कर्म च केवलम् 12308040c तृतीयेयं समाख्याता निष्ठा तेन महात्मना 12308041a यमे च नियमे चैव द्वेषे कामे परिग्रहे 12308041c माने दम्भे तथा स्नेहे सदृशास् ते कुटुम्बिभिः 12308042a त्रिदण्डादिषु यद्य् अस्ति मोक्षो ज्ञानेन केन चित् 12308042c छत्रादिषु कथं न स्यात् तुल्यहेतौ परिग्रहे 12308043a येन येन हि यस्यार्थः कारणेनेह कस्य चित् 12308043c तत् तद् आलम्बते द्रव्यं सर्वः स्वे स्वे परिग्रहे 12308044a दोषदर्शी तु गार्हस्थ्ये यो व्रजत्य् आश्रमान्तरम् 12308044c उत्सृजन् परिगृह्णंश् च सो ऽपि सङ्गान् न मुच्यते 12308045a आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि 12308045c राजर्षिभिक्षुकाचार्या मुच्यन्ते केन हेतुना 12308046a अथ सत्याधिपत्ये ऽपि ज्ञानेनैवेह केवलम् 12308046c मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः 12308047a काषायधारणं मौण्ड्यं त्रिविष्टब्धः कमण्डलुः 12308047c लिङ्गान्य् अत्यर्थम् एतानि न मोक्षायेति मे मतिः 12308048a यदि सत्य् अपि लिङ्गे ऽस्मिञ् ज्ञानम् एवात्र कारणम् 12308048c निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम् 12308049a अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः 12308049c किं तद् एवार्थसामान्यं छत्रादिषु न लक्ष्यते 12308050a आकिंचन्ये न मोक्षो ऽस्ति कइंचन्ये नास्ति बन्धनम् 12308050c कइंचन्ये चेतरे चैव जन्तुर् ज्ञानेन मुच्यते 12308051a तस्माद् धर्मार्थकामेषु तथा राज्यपरिग्रहे 12308051c बन्धनायतनेष्व् एषु विद्ध्य् अबन्धे पदे स्थितम् 12308052a राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः 12308052c मोक्षाश्मनिशितेनेह छिन्नस् त्यागासिना मया 12308053a सो ऽहम् एवंगतो मुक्तो जातास्थस् त्वयि भिक्षुकि 12308053c अयथार्थो हि ते वर्णो वक्ष्यामि शृणु तन् मम 12308054a सौकुमार्यं तथा रूपं वपुर् अग्र्यं तथा वयः 12308054c तवैतानि समस्तानि नियमश् चेति संशयः 12308055a यच् चाप्य् अननुरूपं ते लिङ्गस्यास्य विचेष्टितम् 12308055c मुक्तो ऽयं स्यान् न वेत्य् अस्माद् धर्षितो मत्परिग्रहः 12308056a न च कामसमायुक्ते मुक्ते ऽप्य् अस्ति त्रिदण्डकम् 12308056c न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना 12308057a मत्पक्षसंश्रयाच् चायं शृणु यस् ते व्यतिक्रमः 12308057c आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम् 12308058a प्रवेशस् ते कृतः केन मम राष्ट्रे पुरे तथा 12308058c कस्य वा संनिसर्गात् त्वं प्रविष्टा हृदयं मम 12308059a वर्णप्रवरमुख्यासि ब्राह्मणी क्षत्रियो ह्य् अहम् 12308059c नावयोर् एकयोगो ऽस्ति मा कृथा वर्णसंकरम् 12308060a वर्तसे मोक्षधर्मेषु गार्हस्थ्ये त्व् अहम् आश्रमे 12308060c अयं चापि सुकष्टस् ते द्वितीयो ''श्रमसंकरः 12308061a सगोत्रां वासगोत्रां वा न वेद त्वां न वेत्थ माम् 12308061c सगोत्रम् आविशन्त्यास् ते तृतीयो गोत्रसंकरः 12308062a अथ जीवति ते भर्ता प्रोषितो ऽप्य् अथ वा क्व चित् 12308062c अगम्या परभार्येति चतुर्थो धर्मसंकरः 12308063a सा त्वम् एतान्य् अकार्याणि कार्यापेक्षा व्यवस्यसि 12308063c अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः 12308064a अथ वापि स्वतन्त्रासि स्वदोषेणेह केन चित् 12308064c यदि किं चिच् छ्रुतं ते ऽस्ति सर्वं कृतम् अनर्थकम् 12308065a इदम् अन्यत् तृतीयं ते भावस्पर्शविघातकम् 12308065c दुष्टाया लक्ष्यते लिङ्गं प्रवक्तव्यं प्रकाशितम् 12308066a न मय्य् एवाभिसंधिस् ते जयैषिण्या जये कृतः 12308066c येयं मत्परिषत् कृत्स्ना जेतुम् इच्छसि ताम् अपि 12308067a तथा ह्य् एवं पुनश् च त्वं दृष्टिं स्वां प्रतिमुञ्चसि 12308067c मत्पक्षप्रतिघाताय स्वपक्षोद्भावनाय च 12308068a सा स्वेनामर्षजेन त्वम् ऋद्धिमोहेन मोहिता 12308068c भूयः सृजसि योगास्त्रं विषामृतम् इवैकधा 12308069a इच्छतोर् हि द्वयोर् लाभः स्त्रीपुंसोर् अमृतोपमः 12308069c अलाभश् चाप्य् अरक्तस्य सो ऽत्र दोषो विषोपमः 12308070a मा स्प्राक्षीः साधु जानीष्व स्वशास्त्रम् अनुपालय 12308070c कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम 12308070e एतत् सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितुम् 12308071a सा यदि त्वं स्वकार्येण यद्य् अन्यस्य महीपतेः 12308071c तत्त्वं सत्रप्रतिच्छन्ना मयि नार्हसि गूहितुम् 12308072a न राजानं मृषा गच्छेन् न द्विजातिं कथं चन 12308072c न स्त्रियं स्त्रीगुणोपेतां हन्युर् ह्य् एते मृषागताः 12308073a राज्ञां हि बलम् ऐश्वर्यं ब्रह्म ब्रह्मविदां बलम् 12308073c रूपयौवनसौभाग्यं स्त्रीणां बलम् अनुत्तमम् 12308074a अत एतैर् बलैर् एते बलिनः स्वार्थम् इच्छता 12308074c आर्जवेनाभिगन्तव्या विनाशाय ह्य् अनार्जवम् 12308075a सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिम् आत्मनः 12308075c कृत्यम् आगमने चैव वक्तुम् अर्हसि तत्त्वतः 12308076a इत्य् एतैर् असुखैर् वाक्यैर् अयुक्तैर् असमञ्जसैः 12308076c प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत 12308077a उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना 12308077c ततश् चारुतरं वाक्यं प्रचक्रामाथ भाषितुम् 12308078a नवभिर् नवभिश् चैव दोषैर् वाग्बुद्धिदूषणैः 12308078c अपेतम् उपपन्नार्थम् अष्टादशगुणान्वितम् 12308079a सौक्ष्म्यं संख्याक्रमौ चोभौ निर्णयः सप्रयोजनः 12308079c पञ्चैतान्य् अर्थजातानि वाक्यम् इत्य् उच्यते नृप 12308080a एषाम् एकैकशो ऽर्थानां सौक्ष्म्यादीनां सुलक्षणम् 12308080c शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः 12308081a ज्ञानं ज्ञेयेषु भिन्नेषु यथाभेदेन वर्तते 12308081c तत्रातिशयिनी बुद्धिस् तत् सौक्ष्म्यम् इति वर्तते 12308082a दोषाणां च गुणानां च प्रमाणं प्रविभागशः 12308082c कं चिद् अर्थम् अभिप्रेत्य सा संख्येत्य् उपधार्यताम् 12308083a इदं पूर्वम् इदं पश्चाद् वक्तव्यं यद् विवक्षितम् 12308083c क्रमयोगं तम् अप्य् आहुर् वाक्यं वाक्यविदो जनाः 12308084a धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः 12308084c इदं तद् इति वाक्यान्ते प्रोच्यते स विनिर्णयः 12308085a इच्छाद्वेषभवैर् दुःखैः प्रकर्षो यत्र जायते 12308085c तत्र या नृपते वृत्तिस् तत् प्रयोजनम् इष्यते 12308086a तान्य् एतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप 12308086c एकार्थसमवेतानि वाक्यं मम निशामय 12308087a उपेतार्थम् अभिन्नार्थं नापवृत्तं न चाधिकम् 12308087c नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव 12308088a न गुर्वक्षरसंबद्धं पराङ्मुखमुखं न च 12308088c नानृतं न त्रिवर्गेण विरुद्धं नाप्य् असंस्कृतम् 12308089a न न्यूनं कष्टशब्दं वा व्युत्क्रमाभिहितं न च 12308089c न शेषं नानुकल्पेन निष्कारणम् अहेतुकम् 12308090a कामात् क्रोधाद् भयाल् लोभाद् दैन्याद् आनार्यकात् तथा 12308090c ह्रीतो ऽनुक्रोशतो मानान् न वक्ष्यामि कथं चन 12308091a वक्ता श्रोता च वाक्यं च यदा त्व् अविकलं नृप 12308091c समम् एति विवक्षायां तदा सो ऽर्थः प्रकाशते 12308092a वक्तव्ये तु यदा वक्ता श्रोतारम् अवमन्यते 12308092c स्वार्थम् आह परार्थं वा तदा वाक्यं न रोहति 12308093a अथ यः स्वार्थम् उत्सृज्य परार्थं प्राह मानवः 12308093c विशङ्का जायते तस्मिन् वाक्यं तद् अपि दोषवत् 12308094a यस् तु वक्ता द्वयोर् अर्थम् अविरुद्धं प्रभाषते 12308094c श्रोतुश् चैवात्मनश् चैव स वक्ता नेतरो नृप 12308095a तद् अर्थवद् इदं वाक्यम् उपेतं वाक्यसंपदा 12308095c अविक्षिप्तमना राजन्न् एकाग्रः श्रोतुम् अर्हसि 12308096a कासि कस्य कुतो वेति त्वयाहम् अभिचोदिता 12308096c तत्रोत्तरम् इदं वाक्यं राजन्न् एकमनाः शृणु 12308097a यथा जतु च काष्ठं च पांसवश् चोदबिन्दुभिः 12308097c सुश्लिष्टानि तथा राजन् प्राणिनाम् इह संभवः 12308098a शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च 12308098c पृथगात्मा दशात्मानः संश्लिष्टा जतुकाष्ठवत् 12308099a न चैषां चोदना का चिद् अस्तीत्य् एष विनिश्चयः 12308099c एकैकस्येह विज्ञानं नास्त्य् आत्मनि तथा परे 12308100a न वेद चक्षुश् चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते 12308100c तथैव व्यभिचारेण न वर्तन्ते परस्परम् 12308100e संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः 12308101a बाह्यान् अन्यान् अपेक्षन्ते गुणांस् तान् अपि मे शृणु 12308101c रूपं चक्षुः प्रकाशश् च दर्शने हेतवस् त्रयः 12308101e यथैवात्र तथान्येषु ज्ञानज्ञेयेषु हेतवः 12308102a ज्ञानज्ञेयान्तरे तस्मिन् मनो नामापरो गुणः 12308102c विचारयति येनायं निश्चये साध्वसाधुनी 12308103a द्वादशस् त्व् अपरस् तत्र बुद्धिर् नाम गुणः स्मृतः 12308103c येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति 12308104a अथ द्वादशके तस्मिन् सत्त्वं नामापरो गुणः 12308104c महासत्त्वो ऽल्पसत्त्वो वा जन्तुर् येनानुमीयते 12308105a क्षेत्रज्ञ इति चाप्य् अन्यो गुणस् तत्र चतुर्दशः 12308105c ममायम् इति येनायं मन्यते न च मन्यते 12308106a अथ पञ्चदशो राजन् गुणस् तत्रापरः स्मृतः 12308106c पृथक्कलासमूहस्य सामग्र्यं तद् इहोच्यते 12308107a गुणस् त्व् एवापरस् तत्र संघात इति षोडशः 12308107c आकृतिर् व्यक्तिर् इत्य् एतौ गुणौ यस्मिन् समाश्रितौ 12308108a सुखदुःखे जरामृत्यू लाभालाभौ प्रियाप्रिये 12308108c इति चैकोनविंशो ऽयं द्वंद्वयोग इति स्मृतः 12308109a ऊर्ध्वम् एकोनविंशत्याः कालो नामापरो गुणः 12308109c इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम् 12308110a विंशकश् चैष संघातो महाभूतानि पञ्च च 12308110c सदसद्भावयोगौ च गुणाव् अन्यौ प्रकाशकौ 12308111a इत्य् एवं विंशतिश् चैव गुणाः सप्त च ये स्मृताः 12308111c विधिः शुक्रं बलं चेति त्रय एते गुणाः परे 12308112a एकविंशश् च दश च कलाः संख्यानतः स्मृताः 12308112c समग्रा यत्र वर्तन्ते तच् छरीरम् इति स्मृतम् 12308113a अव्यक्तं प्रकृतिं त्व् आसां कलानां कश् चिद् इच्छति 12308113c व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति 12308114a अव्यक्तं यदि वा व्यक्तं द्वयीम् अथ चतुष्टयीम् 12308114c प्रकृतिं सर्वभूतानां पश्यन्त्य् अध्यात्मचिन्तकाः 12308115a सेयं प्रकृतिर् अव्यक्ता कलाभिर् व्यक्ततां गता 12308115c अहं च त्वं च राजेन्द्र ये चाप्य् अन्ये शरीरिणः 12308116a बिन्दुन्यासादयो ऽवस्थाः शुक्रशोणितसंभवाः 12308116c यासाम् एव निपातेन कललं नाम जायते 12308117a कललाद् अर्बुदोत्पत्तिः पेशी चाप्य् अर्बुदोद्भवा 12308117c पेश्यास् त्व् अङ्गाभिनिर्वृत्तिर् नखरोमाणि चाङ्गतः 12308118a संपूर्णे नवमे मासे जन्तोर् जातस्य मैथिल 12308118c जायते नामरूपत्वं स्त्री पुमान् वेति लिङ्गतः 12308119a जातमात्रं तु तद् रूपं दृष्ट्वा ताम्रनखाङ्गुलि 12308119c कौमाररूपम् आपन्नं रूपतो नोपलभ्यते 12308120a कौमाराद् यौवनं चापि स्थाविर्यं चापि यौवनात् 12308120c अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते 12308121a कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे 12308121c वर्तते सर्वभूतेषु सौक्ष्म्यात् तु न विभाव्यते 12308122a न चैषाम् अप्ययो राज&l लक्ष्यते प्रभवो न च 12308122c अवस्थायाम् अवस्थायां दीपस्येवार्चिषो गतिः 12308123a तस्याप्य् एवंप्रभावस्य सदश्वस्येव धावतः 12308123c अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः 12308124a कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः 12308124c संबन्धः को ऽस्ति भूतानां स्वैर् अप्य् अवयवैर् इह 12308125a यथादित्यान् मणेश् चैव वीरुद्भ्यश् चैव पावकः 12308125c भवत्य् एवं समुदयात् कलानाम् अपि जन्तवः 12308126a आत्मन्य् एवात्मनात्मानं यथा त्वम् अनुपश्यसि 12308126c एवम् एवात्मनात्मानम् अन्यस्मिन् किं न पश्यसि 12308126e यद्य् आत्मनि परस्मिंश् च समताम् अध्यवस्यसि 12308127a अथ मां कासि कस्येति किमर्थम् अनुपृच्छसि 12308127c इदं मे स्याद् इदं नेति द्वंद्वैर् मुक्तस्य मैथिल 12308127e कासि कस्य कुतो वेति वचने किं प्रयोजनम् 12308128a रिपौ मित्रे ऽथ मध्यस्थे विजये संधिविग्रहे 12308128c कृतवान् यो महीपाल किं तस्मिन् मुक्तलक्षणम् 12308129a त्रिवर्गे सप्तधा व्यक्तं यो न वेदेह कर्मसु 12308129c सङ्गवान् यस् त्रिवर्गे च किं तस्मिन् मुक्तलक्षणम् 12308130a प्रिये चैवाप्रिये चैव दुर्बले बलवत्य् अपि 12308130c यस्य नास्ति समं चक्षुः किं तस्मिन् मुक्तलक्षणम् 12308131a तद् अमुक्तस्य ते मोक्षे यो ऽभिमानो भवेन् नृप 12308131c सुहृद्भिः स निवार्यस् ते विचित्तस्येव भेषजैः 12308132a तानि तान्य् अनुसंदृश्य सङ्गस्थानान्य् अरिंदम 12308132c आत्मनात्मनि संपश्येत् किं तस्मिन् मुक्तलक्षणम् 12308133a इमान्य् अन्यानि सूक्ष्माणि मोक्षम् आश्रित्य कानि चित् 12308133c चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु 12308134a य इमां पृथिवीं कृत्स्नाम् एकच्छत्रां प्रशास्ति ह 12308134c एकम् एव स वै राजा पुरम् अध्यावसत्य् उत 12308135a तत्पुरे चैकम् एवास्य गृहं यद् अधितिष्ठति 12308135c गृहे शयनम् अप्य् एकं निशायां यत्र लीयते 12308136a शय्यार्धं तस्य चाप्य् अत्र स्त्रीपूर्वम् अधितिष्ठति 12308136c तद् अनेन प्रसङ्गेन फलेनैवेह युज्यते 12308137a एवम् एवोपभोगेषु भोजनाच्छादनेषु च 12308137c गुणेषु परिमेयेषु निग्रहानुग्रहौ प्रति 12308138a परतन्त्रः सदा राजा स्वल्पे सो ऽपि प्रसज्जते 12308138c संधिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता 12308139a स्त्रीषु क्रीडाविहारेषु नित्यम् अस्यास्वतन्त्रता 12308139c मन्त्रे चामात्यसमितौ कुत एव स्वतन्त्रता 12308140a यदा त्व् आज्ञापयत्य् अन्यांस् तदास्योक्ता स्वतन्त्रता 12308140c अवशः कार्यते तत्र तस्मिंस् तस्मिन् गुणे स्थितः 12308141a स्वप्तुकामो न लभते स्वप्तुं कार्यार्थिभिर् जनैः 12308141c शयने चाप्य् अनुज्ञातः सुप्त उत्थाप्यते ऽवशः 12308142a स्नाह्य् आलभ पिब प्राश जुहुध्य् अग्नीन् यजेति च 12308142c वदस्व शृणु चापीति विवशः कार्यते परैः 12308143a अभिगम्याभिगम्यैनं याचन्ते सततं नराः 12308143c न चाप्य् उत्सहते दातुं वित्तरक्षी महाजनात् 12308144a दाने कोशक्षयो ह्य् अस्य वैरं चाप्य् अप्रयच्छतः 12308144c क्षणेनास्योपवर्तन्ते दोषा वैराग्यकारकाः 12308145a प्राज्ञाञ् शूरांस् तथैवाढ्यान् एकस्थाने ऽपि शङ्कते 12308145c भयम् अप्य् अभये राज्ञो यैश् च नित्यम् उपास्यते 12308146a यदा चैते प्रदुष्यन्ति राजन् ये कीर्तिता मया 12308146c तदैवास्य भयं तेभ्यो जायते पश्य यादृशम् 12308147a सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही 12308147c निग्रहानुग्रहौ कुर्वंस् तुल्यो जनक राजभिः 12308148a पुत्रा दारास् तथैवात्मा कोशो मित्राणि संचयः 12308148c परैः साधारणा ह्य् एते तैस् तैर् एवास्य हेतुभिः 12308149a हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः 12308149c लोकसाधारणेष्व् एषु मिथ्याज्ञानेन तप्यते 12308150a अमुक्तो मानसैर् दुःखैर् इच्छाद्वेषप्रियोद्भवैः 12308150c शिरोरोगादिभी रोगैस् तथैव विनिपातिभिः 12308151a द्वंद्वैस् तैस् तैर् उपहतः सर्वतः परिशङ्कितः 12308151c बहुप्रत्यर्थिकं राज्यम् उपास्ते गणयन् निशाः 12308152a तद् अल्पसुखम् अत्यर्थं बहुदुःखम् असारवत् 12308152c को राज्यम् अभिपद्येत प्राप्य चोपशमं लभेत् 12308153a ममेदम् इति यच् चेदं पुरं राष्ट्रं च मन्यसे 12308153c बलं कोशम् अमात्यांश् च कस्यैतानि न वा नृप 12308154a मित्रामात्यं पुरं राष्ट्रं दण्डः कोशो महीपतिः 12308154c सप्ताङ्गश् चक्रसंघातो राज्यम् इत्य् उच्यते नृप 12308155a सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः 12308155c अन्योन्यगुणयुक्तस्य कः केन गुणतो ऽधिकः 12308156a तेषु तेषु हि कालेषु तत् तद् अङ्गं विशिष्यते 12308156c येन यत् सिध्यते कार्यं तत् प्राधान्याय कल्पते 12308157a सप्ताङ्गश् चापि संघातस् त्रयश् चान्ये नृपोत्तम 12308157c संभूय दशवर्गो ऽयं भुङ्क्ते राज्यं हि राजवत् 12308158a यश् च राजा महोत्साहः क्षत्रधर्मरतो भवेत् 12308158c स तुष्येद् दशभागेन ततस् त्व् अन्यो दशावरैः 12308159a नास्त्य् असाधारणो राजा नास्ति राज्यम् अराजकम् 12308159c राज्ये ऽसति कुतो धर्मो धर्मे ऽसति कुतः परम् 12308160a यो ऽप्य् अत्र परमो धर्मः पवित्रं राजराज्ययोः 12308160c पृथिवी दक्षिणा यस्य सो ऽश्वमेधो न विद्यते 12308161a साहम् एतानि कर्माणि राज्यदुःखानि मैथिल 12308161c समर्था शतशो वक्तुम् अथ वापि सहस्रशः 12308162a स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे 12308162c न माम् एवंविधां मुक्ताम् ईदृशं वक्तुम् अर्हसि 12308163a ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच् छ्रुतः 12308163c सोपायः सोपनिषदः सोपासङ्गः सनिश्चयः 12308164a तस्य ते मुक्तसङ्गस्य पाशान् आक्रम्य तिष्ठतः 12308164c छत्रादिषु विशेषेषु कथं सङ्गः पुनर् नृप 12308165a श्रुतं ते न श्रुतं मन्ये मिथ्या वापि श्रुतं श्रुतम् 12308165c अथ वा श्रुतसंकाशं श्रुतम् अन्यच् छ्रुतं त्वया 12308166a अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसि 12308166c अभिषङ्गावरोधाभ्यां बद्धस् त्वं प्राकृतो यथा 12308167a सत्त्वेनानुप्रवेशो हि यो ऽयं त्वयि कृतो मया 12308167c किं तवापकृतं तत्र यदि मुक्तो ऽसि सर्वतः 12308168a नियमो ह्य् एष धर्मेषु यतीनां शून्यवासिता 12308168c शून्यम् आवासयन्त्या च मया किं कस्य दूषितम् 12308169a न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ 12308169c न गात्रावयवैर् अन्यैः स्पृशामि त्वा नराधिप 12308170a कुले महति जातेन ह्रीमता दीर्घदर्शिना 12308170c नैतत् सदसि वक्तव्यं सद् वासद् वा मिथः कृतम् 12308171a ब्राह्मणा गुरवश् चेमे तथामात्या गुरूत्तमाः 12308171c त्वं चाथ गुरुर् अप्य् एषाम् एवम् अन्योन्यगौरवम् 12308172a तद् एवम् अनुसंदृश्य वाच्यावाच्यं परीक्षता 12308172c स्त्रीपुंसोः समवायो ऽयं त्वया वाच्यो न संसदि 12308173a यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम् 12308173c तिष्ठत्य् अस्पृशती तद्वत् त्वयि वत्स्यामि मैथिल 12308174a यदि वाप्य् अस्पृशन्त्या मे स्पर्शं जानासि कं चन 12308174c ज्ञानं कृतम् अबीजं ते कथं तेनेह भिक्षुणा 12308175a स गार्हस्थ्याच् च्युतश् च त्वं मोक्षं नावाप्य दुर्विदम् 12308175c उभयोर् अन्तराले च वर्तसे मोक्षवातिकः 12308176a न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः 12308176c भावाभावसमायोगे जायते वर्णसंकरः 12308177a वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः 12308177c नान्यद् अन्यद् इति ज्ञात्वा नान्यद् अन्यत् प्रवर्तते 12308178a पाणौ कुण्डं तथा कुण्डे पयः पयसि मक्षिकाः 12308178c आश्रिताश्रययोगेन पृथक्त्वेनाश्रया वयम् 12308179a न तु कुण्डे पयोभावः पयश् चापि न मक्षिकाः 12308179c स्वयम् एवाश्रयन्त्य् एते भावा न तु पराश्रयम् 12308180a पृथक्त्वाद् आश्रमाणां च वर्णान्यत्वे तथैव च 12308180c परस्परपृथक्त्वाच् च कथं ते वर्णसंकरः 12308181a नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा 12308181c तव राजन् सवर्णास्मि शुद्धयोनिर् अविप्लुता 12308182a प्रधानो नाम राजर्षिर् व्यक्तं ते श्रोत्रम् आगतः 12308182c कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम् 12308183a द्रोणश् च शतशृङ्गश् च वक्रद्वारश् च पर्वतः 12308183c मम सत्रेषु पूर्वेषां चिता मघवता सह 12308184a साहं तस्मिन् कुले जाता भर्तर्य् असति मद्विधे 12308184c विनीता मोक्षधर्मेषु चराम्य् एका मुनिव्रतम् 12308185a नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी 12308185c न धर्मसंकरकरी स्वधर्मे ऽस्मि धृतव्रता 12308186a नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्यप्रवादिनी 12308186c नासमीक्ष्यागता चाहं त्वत्सकाशं जनाधिप 12308187a मोक्षे ते भावितां बुद्धिं श्रुत्वाहं कुशलैषिणी 12308187c तव मोक्षस्य चाप्य् अस्य जिज्ञासार्थम् इहागता 12308188a न वर्गस्था ब्रवीम्य् एतत् स्वपक्षपरपक्षयोः 12308188c मुक्तो न मुच्यते यश् च शान्तो यश् च न शाम्यति 12308189a यथा शून्ये पुरागारे भिक्षुर् एकां निशां वसेत् 12308189c तथा हि त्वच्छरीरे ऽस्मिन्न् इमां वत्स्यामि शर्वरीम् 12308190a साहम् आसनदानेन वागातिथ्येन चार्चिता 12308190c सुप्ता सुशरणा प्रीता श्वो गमिष्यामि मैथिल 12308191a इत्य् एतानि स वाक्यानि हेतुमन्त्य् अर्थवन्ति च 12308191c श्रुत्वा नाधिजगौ राजा किं चिद् अन्यद् अतः परम् 12309001 युधिष्ठिर उवाच 12309001a कथं निर्वेदम् आपन्नः शुको वैयासकिः पुरा 12309001c एतद् इच्छामि कौरव्य श्रोतुं कौतूहलं हि मे 12309002 भीष्म उवाच 12309002a प्राकृतेन सुवृत्तेन चरन्तम् अकुतोभयम् 12309002c अध्याप्य कृत्स्नं स्वाध्यायम् अन्वशाद् वै पिता सुतम् 12309003a धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ 12309003c क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः 12309004a सत्यम् आर्जवम् अक्रोधम् अनसूयां दमं तपः 12309004c अहिंसां चानृशंस्यं च विधिवत् परिपालय 12309005a सत्ये तिष्ठ रतो धर्मे हित्वा सर्वम् अनार्जवम् 12309005c देवतातिथिशेषेण यात्रां प्राणस्य संश्रय 12309006a फेनपात्रोपमे देहे जीवे शकुनिवत् स्थिते 12309006c अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक 12309007a अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु 12309007c अन्तरं लिप्समानेषु बालस् त्वं नावबुध्यसे 12309008a गण्यमानेषु वर्षेषु क्षीयमाणे तथायुषि 12309008c जीविते शिष्यमाणे च किम् उत्थाय न धावसि 12309009a ऐहलौकिकम् ईहन्ते मांसशोणितवर्धनम् 12309009c पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः 12309010a धर्माय ये ऽभ्यसूयन्ति बुद्धिमोहान्विता नराः 12309010c अपथा गच्छतां तेषाम् अनुयातापि पीड्यते 12309011a ये तु तुष्टाः सुनियताः सत्यागमपरायणाः 12309011c धर्म्यं पन्थानम् आरूढास् तान् उपास्स्व च पृच्छ च 12309012a उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम् 12309012c नियच्छ परया बुद्ध्या चित्तम् उत्पथगामि वै 12309013a अद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः 12309013c सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः 12309014a धर्मनिःश्रेणिम् आस्थाय किं चित् किं चित् समारुह 12309014c कोशकारवद् आत्मानं वेष्टयन् नावबुध्यसे 12309015a नास्तिकं भिन्नमर्यादं कूलपातम् इवास्थिरम् 12309015c वामतः कुरु विस्रब्धो नरं वेणुम् इवोद्धतम् 12309016a कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजलां नदीम् 12309016c नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर 12309017a मृत्युनाभ्याहते लोके जरया परिपीडिते 12309017c अमोघासु पतन्तीषु धर्मयानेन संतर 12309018a तिष्ठन्तं च शयानं च मृत्युर् अन्वेषते यदा 12309018c निर्वृतिं लभसे कस्माद् अकस्मान् मृत्युनाशितः 12309019a संचिन्वानकम् एवैनं कामानाम् अवितृप्तकम् 12309019c वृकीवोरणम् आसाद्य मृत्युर् आदाय गच्छति 12309020a क्रमशः संचितशिखो धर्मबुद्धिमयो महान् 12309020c अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम् 12309021a संपतन् देहजालानि कदा चिद् इह मानुषे 12309021c ब्राह्मण्यं लभते जन्तुस् तत् पुत्र परिपालय 12309022a ब्राह्मणस्य हि देहो ऽयं न कामार्थाय जायते 12309022c इह क्लेशाय तपसे प्रेत्य त्व् अनुपमं सुखम् 12309023a ब्राह्मण्यं बहुभिर् अवाप्यते तपोभिस्; तल् लब्ध्वा न परिपणेन हेडितव्यम् 12309023c स्वाध्याये तपसि दमे च नित्ययुक्तः; क्षेमार्थी कुशलपरः सदा यतस्व 12309024a अव्यक्तप्रकृतिर् अयं कलाशरीरः; सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा 12309024c ऋत्वास्यः समबलशुक्लकृष्णनेत्रो; मासाङ्गो द्रवति वयोहयो नराणाम् 12309025a तं दृष्ट्वा प्रसृतम् अजस्रम् उग्रवेगं; गच्छन्तं सततम् इहाव्यपेक्षमाणम् 12309025c चक्षुस् ते यदि न परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निशम्य 12309026a ये ऽमी तु प्रचलितधर्मकामवृत्ताः; क्रोशन्तः सततम् अनिष्टसंप्रयोगाः 12309026c क्लिश्यन्ते परिगतवेदनाशरीरा; बह्वीभिः सुभृशम् अधर्मवासनाभिः 12309027a राजा धर्मपरः सदा शुभगोप्ता; समीक्ष्य सुकृतिनां दधाति लोकान् 12309027c बहुविधम् अपि चरतः प्रदिशति; सुखम् अनुपगतं निरवद्यम् 12309028a श्वानो भीषणायोमुखानि वयांसि; वडगृध्रकुलपक्षिणां च संघाः 12309028c नरां कदने रुधिरपा guruvacana;nudam उपरतं विशसन्ति 12309029a मर्यादा नियताः स्वयंभुवा य इहेमाः; प्रभिनत्ति दशगुणा मनोनुगत्वात् 12309029c निवसति भृशम् असुखं pitRviSaya;vipinam अवगाह्य स पापः 12309030a यो लुब्धः सुभृशं प्रियानृतश् च मनुष्यः; सततनिकृतिवञ्चनारतिः स्यात् 12309030c उपनिधिभिर् असुखकृत् स परमनिरयगो; भृशम् असुखम् अनुभवति दुष्कृतकर्मा 12309031a उष्णां वैतरणीं महानदीम्; अवगाढो ऽसिपत्रवनभिन्नगात्रः 12309031c परशुवनशयो निपतितो; वसति च महानिरये भृशार्तः 12309032a महापदानि कत्थसे न चाप्य् अवेक्षसे परम् 12309032c चिरस्य मृत्युकारिकाम् अनागतां न बुध्यसे 12309033a प्रयास्यतां किम् आस्यते समुत्थितं महद् भयम् 12309033c अतिप्रमाथि दारुणं सुखस्य संविधीयताम् 12309034a पुरा मृतः प्रणीयसे यमस्य मृत्युशासनात् 12309034c तद् अन्तिकाय दारुणैः प्रयत्नम् आर्जवे कुरु 12309035a पुरा समूलबान्धवं प्रभुर् हरत्य् अदुःखवित् 12309035c तवेह जीवितं यमो न चास्ति तस्य वारकः 12309036a पुरा विवाति मारुतो यमस्य यः पुरःसरः 12309036c पुरैक एव नीयसे कुरुष्व सांपरायिकम् 12309037a पुरा सहिक्क एव ते प्रवाति मारुतो ऽन्तकः 12309037c पुरा च विभ्रमन्ति ते दिशो महाभयागमे 12309038a स्मृतिश् च संनिरुध्यते पुरा तवेह पुत्रक 12309038c समाकुलस्य गच्छतः समाधिम् उत्तमं कुरु 12309039a कृताकृते शुभाशुभे प्रमादकर्मविप्लुते 12309039c स्मरन् पुरा न तप्यसे निधत्स्व केवलं निधिम् 12309040a पुरा जरा कलेवरं विजर्जरीकरोति ते 12309040c बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम् 12309041a पुरा शरीरम् अन्तको भिनत्ति रोगसायकैः 12309041c प्रसह्य जीवितक्षये तपो महत् समाचर 12309042a पुरा वृका भयंकरा मनुष्यदेहगोचराः 12309042c अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने 12309043a पुरान्धकारम् एकको ऽनुपश्यसि त्वरस्व वै 12309043c पुरा हिरण्मयान् नगान् निरीक्षसे ऽद्रिमूर्धनि 12309044a पुरा कुसंगतानि ते सुहृन्मुखाश् च शत्रवः 12309044c विचालयन्ति दर्शनाद् घटस्व पुत्र यत् परम् 12309045a धनस्य यस्य राजतो भयं न चास्ति चौरतः 12309045c मृतं च यन् न मुञ्चति समर्जयस्व तद् धनम् 12309046a न तत्र संविभज्यते स्वकर्मभिः परस्परम् 12309046c यद् एव यस्य यौतकं तद् एव तत्र सो ऽश्नुते 12309047a परत्र येन जीव्यते तद् एव पुत्र दीयताम् 12309047c धनं यद् अक्षयं ध्रुवं समर्जयस्व तत् स्वयम् 12309048a न यावद् एव पच्यते महाजनस्य यावकम् 12309048c अपक्व एव यावके पुरा प्रणीयसे त्वर 12309049a न मातृपितृबान्धवा न संस्तुतः प्रियो जनः 12309049c अनुव्रजन्ति संकटे व्रजन्तम् एकपातिनम् 12309050a यद् एव कर्म केवलं स्वयं कृतं शुभाशुभम् 12309050c तद् एव तस्य यौतकं भवत्य् अमुत्र गच्छतः 12309051a हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः 12309051c न तस्य देहसंक्षये भवन्ति कार्यसाधकाः 12309052a परत्रगामिकस्य ते कृताकृतस्य कर्मणः 12309052c न साक्षिर् आत्मना समो नृणाम् इहास्ति कश् चन 12309053a मनुष्यदेहशून्यकं भवत्य् अमुत्र गच्छतः 12309053c प्रपश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वतः 12309054a इहाग्निसूर्यवायवः शरीरम् आश्रितास् त्रयः 12309054c त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः 12309055a यथानिशेषु सर्वतःस्पृशत्सु सर्वदारिषु 12309055c प्रकाशगूढवृत्तिषु स्वधर्मम् एव पालय 12309056a अनेकपारिपन्थिके विरूपरौद्ररक्षिते 12309056c स्वम् एव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति 12309057a न तत्र संविभज्यते स्वकर्मणा परस्परम् 12309057c यथाकृतं स्वकर्मजं तद् एव भुज्यते फलम् 12309058a यथाप्सरोगणाः फलं सुखं महर्षिभिः सह 12309058c तथाप्नुवन्ति कर्मतो विमानकामगामिनः 12309059a यथेह यत् कृतं शुभं विपाप्मभिः कृतात्मभिः 12309059c तद् आप्नुवन्ति मानवास् तथा विशुद्धयोनयः 12309060a प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः 12309060c व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः 12309061a सहस्रशो ऽप्य् अनेकशः प्रवक्तुम् उत्सहामहे 12309061c अबुद्धिमोहनं पुनः प्रभुर् विना न यावकम् 12309062a गता द्विरष्टवर्षता ध्रुवो ऽसि पञ्चविंशकः 12309062c कुरुष्व धर्मसंचयं वयो हि ते ऽतिवर्तते 12309063a पुरा करोति सो ऽन्तकः प्रमादगोमुखं दमम् 12309063c यथागृहीतम् उत्थितं त्वरस्व धर्मपालने 12309064a यदा त्वम् एव पृष्ठतस् त्वम् अग्रतो गमिष्यसि 12309064c तथा गतिं गमिष्यतः किम् आत्मना परेण वा 12309065a यद् एकपातिनां सतां भवत्य् अमुत्र गच्छताम् 12309065c भयेषु सांपरायिकं निधत्स्व तं महानिधिम् 12309066a सकूलमूलबान्धवं प्रभुर् हरत्य् असङ्गवान् 12309066c न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम् 12309067a इदं निदर्शनं मया तवेह पुत्र संमतम् 12309067c स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत् 12309068a दधाति यः स्वकर्मणा धनानि यस्य कस्य चित् 12309068c अबुद्धिमोहजैर् गुणैः शतैक एव युज्यते 12309069a श्रुतं समर्थम् अस्तु ते प्रकुर्वतः शुभाः क्रियाः 12309069c तद् एव तत्र दर्शनं कृतज्ञम् अर्थसंहितम् 12309070a निबन्धनी रज्जुर् एषा या ग्रामे वसतो रतिः 12309070c छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः 12309071a किं ते धनेन किं बन्धुभिस् ते; किं ते पुत्रैः पुत्रक यो मरिष्यसि 12309071c आत्मानम् अन्विच्छ गुहां प्रविष्टं; पितामहास् ते क्व गताश् च सर्वे 12309072a श्वःकार्यम् अद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् 12309072c को हि तद् वेद कस्याद्य मृत्युसेना निवेक्ष्यते 12309073a अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः 12309073c अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस् तथा 12309074a नास्तिकान् निरनुक्रोशान् नरान् पापमतौ स्थितान् 12309074c वामतः कुरु विश्रब्धं परं प्रेप्सुर् अतन्द्रितः 12309075a एवम् अभ्याहते लोके कालेनोपनिपीडिते 12309075c सुमहद् धैर्यम् आलम्ब्य धर्मं सर्वात्मना कुरु 12309076a अथेमं दर्शनोपायं सम्यग् यो वेत्ति मानवः 12309076c सम्यक् स धर्मं कृत्वेह परत्र सुखम् एधते 12309077a न देहभेदे मरणं विजानतां; न च प्रणाशः स्वनुपालिते पथि 12309077c धर्मं हि यो वर्धयते स पण्डितो; य एव धर्माच् च्यवते स मुह्यति 12309078a प्रयुक्तयोः कर्मपथि स्वकर्मणोः; फलं प्रयोक्ता लभते यथाविधि 12309078c निहीनकर्मा निरयं प्रपद्यते; त्रिविष्टपं गच्छति धर्मपारगः 12309079a सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् 12309079c तथात्मानं समादध्याद् भ्रश्येत न पुनर् यथा 12309080a यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी 12309080c तम् आहुः पुण्यकर्माणम् अशोच्यं मित्रबान्धवैः 12309081a यस्य नोपहता बुद्धिर् निश्चयेष्व् अवलम्बते 12309081c स्वर्गे कृतावकाशस्य तस्य नास्ति महद् भयम् 12309082a तपोवनेषु ये जातास् तत्रैव निधनं गताः 12309082c तेषाम् अल्पतरो धर्मः कामभोगम् अजानताम् 12309083a यस् तु भोगान् परित्यज्य शरीरेण तपश् चरेत् 12309083c न तेन किं चिन् न प्राप्तं तन् मे बहुमतं फलम् 12309084a मातापितृसहस्राणि पुत्रदारशतानि च 12309084c अनागतान्य् अतीतानि कस्य ते कस्य वा वयम् 12309085a न तेषां भवता कार्यं न कार्यं तव तैर् अपि 12309085c स्वकृतैस् तानि यातानि भवांश् चैव गमिष्यति 12309086a इह लोके हि धनिनः परो ऽपि स्वजनायते 12309086c स्वजनस् तु दरिद्राणां जीवताम् एव नश्यति 12309087a संचिनोत्य् अशुभं कर्म कलत्रापेक्षया नरः 12309087c ततः क्लेशम् अवाप्नोति परत्रेह तथैव च 12309088a पश्य त्वं छिद्रभूतं हि जीवलोकं स्वकर्मणा 12309088c तत् कुरुष्व तथा पुत्र कृत्स्नं यत् समुदाहृतम् 12309089a तद् एतत् संप्रदृश्यैव कर्मभूमिं प्रविश्य ताम् 12309089c शुभान्य् आचरितव्यानि परलोकम् अभीप्सता 12309090a मासर्तुसंज्ञापरिवर्तकेन; सूर्याग्निना रात्रिदिवेन्धनेन 12309090c स्वकर्मनिष्ठाफलसाक्षिकेण; भूतानि कालः पचति प्रसह्य 12309091a धनेन किं यन् न ददाति नाश्नुते; बलेन किं येन रिपून् न बाधते 12309091c श्रुतेन किं येन न धर्मम् आचरेत्; किम् आत्मना यो न जितेन्द्रियो वशी 12309092a इदं द्वैपायनवचो हितम् उक्तं निशम्य तु 12309092c शुको गतः परित्यज्य पितरं मोक्षदेशिकम् 12310001 युधिष्ठिर उवाच 12310001a कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः 12310001c सिद्धिं च परमां प्राप्तस् तन् मे ब्रूहि पितामह 12310002a कस्यां चोत्पादयाम् आस शुकं व्यासस् तपोधनः 12310002c न ह्य् अस्य जननीं विद्म जन्म चाग्र्यं महात्मनः 12310003a कथं च बालस्य सतः सूक्ष्मज्ञाने गता मतिः 12310003c यथा नान्यस्य लोके ऽस्मिन् द्वितीयस्येह कस्य चित् 12310004a एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण महाद्युते 12310004c न हि मे तृप्तिर् अस्तीह शृण्वतो ऽमृतम् उत्तमम् 12310005a माहात्म्यम् आत्मयोगं च विज्ञानं च शुकस्य ह 12310005c यथावद् आनुपूर्व्येण तन् मे ब्रूहि पितामह 12310006 भीष्म उवाच 12310006a न हायनैर् न पलितैर् न वित्तेन न बन्धुभिः 12310006c ऋषयश् चक्रिरे धर्मं यो ऽनूचानः स नो महान् 12310007a तपोमूलम् इदं सर्वं यन् मां पृच्छसि पाण्डव 12310007c तद् इन्द्रियाणि संयम्य तपो भवति नान्यथा 12310008a इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्य् असंशयम् 12310008c संनियम्य तु तान्य् एव सिद्धिं प्राप्नोति मानवः 12310009a अश्वमेधसहस्रस्य वाजपेयशतस्य च 12310009c योगस्य कलया तात न तुल्यं विद्यते फलम् 12310010a अत्र ते वर्तयिष्यामि जन्मयोगफलं यथा 12310010c शुकस्याग्र्यां गतिं चैव दुर्विदाम् अकृतात्मभिः 12310011a मेरुशृङ्गे किल पुरा कर्णिकारवनायुते 12310011c विजहार महादेवो भीमैर् भूतगणैर् वृतः 12310012a शैलराजसुता चैव देवी तत्राभवत् पुरा 12310012c तत्र दिव्यं तपस् तेपे कृष्णद्वैपायनः प्रभुः 12310013a योगेनात्मानम् आविश्य योगधर्मपरायणः 12310013c धारयन् स तपस् तेपे पुत्रार्थं कुरुसत्तम 12310014a अग्नेर् भूमेर् अपां वायोर् अन्तरिक्षस्य चाभिभो 12310014c वीर्येण संमितः पुत्रो मम भूयाद् इति स्म ह 12310015a संकल्पेनाथ सो ऽनेन दुष्प्रापेणाकृतात्मभिः 12310015c वरयाम् आस देवेशम् आस्थितस् तप उत्तमम् 12310016a अतिष्ठन् मारुताहारः शतं किल समाः प्रभुः 12310016c आराधयन् महादेवं बहुरूपम् उमापतिम् 12310017a तत्र ब्रह्मर्षयश् चैव सर्वे देवर्षयस् तथा 12310017c लोकपालाश् च लोकेशं साध्याश् च वसुभिः सह 12310018a आदित्याश् चैव रुद्राश् च दिवाकरनिशाकरौ 12310018c मरुतो मारुतश् चैव सागराः सरितस् तथा 12310019a अश्विनौ देवगन्धर्वास् तथा नारदपर्वतौ 12310019c विश्वावसुश् च गन्धर्वः सिद्धाश् चाप्सरसां गणाः 12310020a तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् 12310020c धारयाणः स्रजं भाति ज्योत्स्नाम् इव निशाकरः 12310021a तस्मिन् दिव्ये वने रम्ये देवदेवर्षिसंकुले 12310021c आस्थितः परमं योगम् ऋषिः पुत्रार्थम् उद्यतः 12310022a न चास्य हीयते वर्णो न ग्लानिर् उपजायते 12310022c त्रयाणाम् अपि लोकानां तद् अद्भुतम् इवाभवत् 12310023a जटाश् च तेजसा तस्य वैश्वानरशिखोपमाः 12310023c प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः 12310024a मार्कण्डेयो हि भगवान् एतद् आख्यातवान् मम 12310024c स देवचरितानीह कथयाम् आस मे सदा 12310025a ता एताद्यापि कृष्णस्य तपसा तेन दीपिताः 12310025c अग्निवर्णा जटास् तात प्रकाशन्ते महात्मनः 12310026a एवंविधेन तपसा तस्य भक्त्या च भारत 12310026c महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् 12310027a उवाच चैनं भगवांस् त्र्यम्बकः प्रहसन्न् इव 12310027c एवंविधस् ते तनयो द्वैपायन भविष्यति 12310028a यथा ह्य् अग्निर् यथा वायुर् यथा भूमिर् यथा जलम् 12310028c यथा च खं तथा शुद्धो भविष्यति सुतो महान् 12310029a तद्भावभावी तद्बुद्धिस् तदात्मा तदपाश्रयः 12310029c तेजसावृत्य लोकांस् त्रीन् यशः प्राप्स्यति केवलम् 12311001 भीष्म उवाच 12311001a स लब्ध्वा परमं देवाद् वरं सत्यवतीसुतः 12311001c अरणीं त्व् अथ संगृह्य ममन्थाग्निचिकीर्षया 12311002a अथ रूपं परं राजन् बिभ्रतीं स्वेन तेजसा 12311002c घृताचीं नामाप्सरसम् अपश्यद् भगवान् ऋषिः 12311003a ऋषिर् अप्सरसं दृष्ट्वा सहसा काममोहितः 12311003c अभवद् भगवान् व्यासो वने तस्मिन् युधिष्ठिर 12311004a सा च कृत्वा तदा व्यासं कामसंविग्नमानसम् 12311004c शुकी भूत्वा महाराज घृताची समुपागमत् 12311005a स ताम् अप्सरसं दृष्ट्वा रूपेणान्येन संवृताम् 12311005c शरीरजेनानुगतः सर्वगात्रातिगेन ह 12311006a स तु धैर्येण महता निगृह्णन् हृच्छयं मुनिः 12311006c न शशाक नियन्तुं तद् व्यासः प्रविसृतं मनः 12311006e भावित्वाच् चैव भावस्य घृताच्या वपुषा हृतः 12311007a यत्नान् नियच्छतस् तस्य मुनेर् अग्निचिकीर्षया 12311007c अरण्याम् एव सहसा तस्य शुक्रम् अवापतत् 12311008a सो ऽविशङ्केन मनसा तथैव द्विजसत्तमः 12311008c अरणीं ममन्थ ब्रह्मर्षिस् तस्यां जज्ञे शुको नृप 12311009a शुक्रे निर्मथ्यमाने तु शुको जज्ञे महातपाः 12311009c परमर्षिर् महायोगी अरणीगर्भसंभवः 12311010a यथाध्वरे समिद्धो ऽग्निर् भाति हव्यम् उपात्तवान् 12311010c तथारूपः शुको जज्ञे प्रज्वलन्न् इव तेजसा 12311011a बिभ्रत् पितुश् च कौरव्य रूपवर्णम् अनुत्तमम् 12311011c बभौ तदा भावितात्मा विधूमो ऽग्निर् इव ज्वलन् 12311012a तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर 12311012c स्वरूपिणी तदाभ्येत्य स्नापयाम् आस वारिणा 12311013a अन्तरिक्षाच् च कौरव्य दण्डः कृष्णाजिनं च ह 12311013c पपात भुवि राजेन्द्र शुकस्यार्थे महात्मनः 12311014a जेगीयन्ते स्म गन्धर्वा ननृतुश् चाप्सरोगणाः 12311014c देवदुन्दुभयश् चैव प्रावाद्यन्त महास्वनाः 12311015a विश्वावसुश् च गन्धर्वस् तथा तुम्बुरुनारदौ 12311015c हाहाहूहू च गन्धर्वौ तुष्टुवुः शुकसंभवम् 12311016a तत्र शक्रपुरोगाश् च लोकपालाः समागताः 12311016c देवा देवर्षयश् चैव तथा ब्रह्मर्षयो ऽपि च 12311017a दिव्यानि सर्वपुष्पाणि प्रववर्षात्र मारुतः 12311017c जङ्गमं स्थावरं चैव प्रहृष्टम् अभवज् जगत् 12311018a तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः 12311018c जातमात्रं मुनेः पुत्रं विधिनोपानयत् तदा 12311019a तस्य देवेश्वरः शक्रो दिव्यम् अद्भुतदर्शनम् 12311019c ददौ कमण्डलुं प्रीत्या देववासांसि चाभिभो 12311020a हंसाश् च शतपत्राश् च सारसाश् च सहस्रशः 12311020c प्रदक्षिणम् अवर्तन्त शुकाश् चाषाश् च भारत 12311021a आरणेयस् तथा दिव्यं प्राप्य जन्म महाद्युतिः 12311021c तत्रैवोवास मेधावी व्रतचारी समाहितः 12311022a उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः 12311022c उपतस्थुर् महाराज यथास्य पितरं तथा 12311023a बृहस्पतिं तु वव्रे स वेदवेदाङ्गभाष्यवित् 12311023c उपाध्यायं महाराज धर्मम् एवानुचिन्तयन् 12311024a सो ऽधीत्य वेदान् अखिलान् सरहस्यान् ससंग्रहान् 12311024c इतिहासं च कार्त्स्न्येन राजशास्त्राणि चाभिभो 12311025a गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः 12311025c उग्रं तपः समारेभे ब्रह्मचारी समाहितः 12311026a देवतानाम् RSINAM च बाल्ये ऽपि स महातपाः 12311026c संमन्त्रणीयो मान्यश् च ज्ञानेन तपसा तथा 12311027a न त्व् अस्य रमते बुद्धिर् आश्रमेषु नराधिप 12311027c त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः 12312001 भीष्म उवाच 12312001a स मोक्षम् अनुचिन्त्यैव शुकः पितरम् अभ्यगात् 12312001c प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः 12312002a मोक्षधर्मेषु कुशलो भगवान् प्रब्रवीतु मे 12312002c यथा मे मनसः शान्तिः परमा संभवेत् प्रभो 12312003a श्रुत्वा पुत्रस्य वचनं परमर्षिर् उवाच तम् 12312003c अधीष्व पुत्र मोक्षं वै धर्मांश् च विविधान् अपि 12312004a पितुर् नियोगाज् जग्राह शुको ब्रह्मविदां वरः 12312004c योगशास्त्रं च निखिलं कापिलं चैव भारत 12312005a स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् 12312005c मेने पुत्रं यदा व्यासो मोक्षविद्याविशारदम् 12312006a उवाच गच्छेति तदा जनकं मिथिलेश्वरम् 12312006c स ते वक्ष्यति मोक्षार्थं निखिलेन विशेषतः 12312007a पितुर् नियोगाद् अगमन् मैथिलं जनकं नृपम् 12312007c प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् 12312008a उक्तश् च मानुषेण त्वं पथा गच्छेत्य् अविस्मितः 12312008c न प्रभावेण गन्तव्यम् अन्तरिक्षचरेण वै 12312009a आर्जवेणैव गन्तव्यं न सुखान्वेषिणा पथा 12312009c नान्वेष्टव्या विशेषास् तु विशेषा हि प्रसङ्गिनः 12312010a अहंकारो न कर्तव्यो याज्ये तस्मिन् नराधिपे 12312010c स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम् 12312011a स धर्मकुशलो राजा मोक्षशास्त्रविशारदः 12312011c याज्यो मम स यद् ब्रूयात् तत् कार्यम् अविशङ्कया 12312012a एवम् उक्तः स धर्मात्मा जगाम मिथिलां मुनिः 12312012c पद्भ्यां शक्तो ऽन्तरिक्षेण क्रान्तुं भूमिं ससागराम् 12312013a स गिरींश् चाप्य् अतिक्रम्य नदीस् तीर्त्वा सरांसि च 12312013c बहुव्यालमृगाकीर्णा विविधाश् चाटवीस् तथा 12312014a मेरोर् हरेश् च द्वे वर्षे वर्षं हैमवतं तथा 12312014c क्रमेणैव व्यतिक्रम्य भारतं वर्षम् आसदत् 12312015a स देशान् विविधान् पश्यंश् चीनहूणनिषेवितान् 12312015c आर्यावर्तम् इमं देशम् आजगाम महामुनिः 12312016a पितुर् वचनम् आज्ञाय तम् एवार्थं विचिन्तयन् 12312016c अध्वानं सो ऽतिचक्राम खे ऽचरः खे चरन्न् इव 12312017a पत्तनानि च रम्याणि स्फीतानि नगराणि च 12312017c रत्नानि च विचित्राणि शुकः पश्यन् न पश्यति 12312018a उद्यानानि च रम्याणि तथैवायतनानि च 12312018c पुण्यानि चैव तीर्थानि सो ऽतिक्रम्य तथाध्वनः 12312019a सो ऽचिरेणैव कालेन विदेहान् आससाद ह 12312019c रक्षितान् धर्मराजेन जनकेन महात्मना 12312020a तत्र ग्रामान् बहून् पश्यन् बह्वन्नरसभोजनान् 12312020c पल्लीघोषान् समृद्धांश् च बहुगोकुलसंकुलान् 12312021a स्फीतांश् च शालियवसैर् हंससारससेवितान् 12312021c पद्मिनीभिश् च शतशः श्रीमतीभिर् अलंकृतान् 12312022a स विदेहान् अतिक्रम्य समृद्धजनसेवितान् 12312022c मिथिलोपवनं रम्यम् आससाद महर्द्धिमत् 12312023a हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम् 12312023c पश्यन्न् अपश्यन्न् इव तत् समतिक्रामद् अच्युतः 12312024a मनसा तं वहन् भारं तम् एवार्थं विचिन्तयन् 12312024c आत्मारामः प्रसन्नात्मा मिथिलाम् आससाद ह 12312025a तस्या द्वारं समासाद्य द्वारपालैर् निवारितः 12312025c स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह 12312026a स राजमार्गम् आसाद्य समृद्धजनसंकुलम् 12312026c पार्थिवक्षयम् आसाद्य निःशङ्कः प्रविवेश ह 12312027a तत्रापि द्वारपालास् तम् उग्रवाचो न्यषेधयन् 12312027c तथैव च शुकस् तत्र निर्मन्युः समतिष्ठत 12312028a न चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः 12312028c प्रताम्यति ग्लायति वा नापैति च तथातपात् 12312029a तेषां तु द्वारपालानाम् एकः शोकसमन्वितः 12312029c मध्यंगतम् इवादित्यं दृष्ट्वा शुकम् अवस्थितम् 12312030a पूजयित्वा यथान्यायम् अभिवाद्य कृताञ्जलिः 12312030c प्रावेशयत् ततः कक्ष्यां द्वितीयां राजवेश्मनः 12312031a तत्रासीनः शुकस् तात मोक्षम् एवानुचिन्तयन् 12312031c छायायाम् आतपे चैव समदर्शी महाद्युतिः 12312032a तं मुहूर्ताद् इवागम्य राज्ञो मन्त्री कृताञ्जलिः 12312032c प्रावेशयत् ततः कक्ष्यां तृतीयां राजवेश्मनः 12312033a तत्रान्तःपुरसंबद्धं महच् चैत्ररथोपमम् 12312033c सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् 12312034a तद् दर्शयित्वा स शुकं मन्त्री काननम् उत्तमम् 12312034c अर्हम् आसनम् आदिश्य निश्चक्राम ततः पुनः 12312035a तं चारुवेषाः सुश्रोण्यस् तरुण्यः प्रियदर्शनाः 12312035c सूक्ष्मरक्ताम्बरधरास् तप्तकाञ्चनभूषणाः 12312036a संलापोल्लापकुशला नृत्तगीतविशारदाः 12312036c स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः 12312037a कामोपचारकुशला भावज्ञाः सर्वकोविदाः 12312037c परं पञ्चाशतो नार्यो वारमुख्याः समाद्रवन् 12312038a पाद्यादीनि प्रतिग्राह्य पूजया परयार्च्य च 12312038c देशकालोपपन्नेन साध्वन्नेनाप्य् अतर्पयन् 12312039a तस्य भुक्तवतस् तात तद् अन्तःपुरकाननम् 12312039c सुरम्यं दर्शयाम् आसुर् एकैकश्येन भारत 12312040a क्रीडन्त्यश् च हसन्त्यश् च गायन्त्यश् चैव ताः शुकम् 12312040c उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस् तदा 12312041a आरणेयस् तु शुद्धात्मा त्रिसंदेहस् त्रिकर्मकृत् 12312041c वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति 12312042a तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम् 12312042c स्पर्ध्यास्तरणसंस्तीर्णं ददुस् ताः परमस्त्रियः 12312043a पादशौचं तु कृत्वैव शुकः संध्याम् उपास्य च 12312043c निषसादासने पुण्ये तम् एवार्थं विचिन्तयन् 12312044a पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः 12312044c मध्यरात्रे यथान्यायं निद्राम् आहारयत् प्रभुः 12312045a ततो मुहूर्ताद् उत्थाय कृत्वा शौचम् अनन्तरम् 12312045c स्त्रीभिः परिवृतो धीमान् ध्यानम् एवान्वपद्यत 12312046a अनेन विधिना कार्ष्णिस् तद् अहःशेषम् अच्युतः 12312046c तां च रात्रिं नृपकुले वर्तयाम् आस भारत 12313001 भीष्म उवाच 12313001a ततः स राजा जनको मन्त्रिभिः सह भारत 12313001c पुरः पुरोहितं कृत्वा सर्वाण्य् अन्तःपुराणि च 12313002a आसनं च पुरस्कृत्य रत्नानि विविधानि च 12313002c शिरसा चार्घ्यम् आदाय गुरुपुत्रं समभ्यगात् 12313003a स तद् आसनम् आदाय बहुरत्नविभूषितम् 12313003c स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रम् ऋद्धिमत् 12313004a पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः 12313004c प्रददौ गुरुपुत्राय शुकाय परमार्चितम् 12313005a तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रत्यपूजयत् 12313005c पाद्यं निवेद्य प्रथमम् अर्घ्यं गां च न्यवेदयत् 12313005e स च तां मन्त्रवत् पूजां प्रत्यगृह्णाद् यथाविधि 12313006a प्रतिगृह्य च तां पूजां जनकाद् द्विजसत्तमः 12313006c गां चैव समनुज्ञाय राजानम् अनुमान्य च 12313007a पर्यपृच्छन् महातेजा राज्ञः कुशलम् अव्ययम् 12313007c अनामयं च राजेन्द्र शुकः सानुचरस्य ह 12313008a अनुज्ञातः स तेनाथ निषसाद सहानुगः 12313008c उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः 12313009a कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः 12313009c किम् आगमनम् इत्य् एव पर्यपृच्छत पार्थिवः 12313010 शुक उवाच 12313010a पित्राहम् उक्तो भद्रं ते मोक्षधर्मार्थकोविदः 12313010c विदेहराजो याज्यो मे जनको नाम विश्रुतः 12313011a तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः 12313011c प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम् 12313012a सो ऽहं पितुर् नियोगात् त्वाम् उपप्रष्टुम् इहागतः 12313012c तन् मे धर्मभृतां श्रेष्ठ यथावद् वक्तुम् अर्हसि 12313013a किं कार्यं ब्राह्मणेनेह मोक्षार्थश् च किमात्मकः 12313013c कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा 12313014 जनक उवाच 12313014a यत् कार्यं ब्राह्मणेनेह जन्मप्रभृति तच् छृणु 12313014c कृतोपनयनस् तात भवेद् वेदपरायणः 12313015a तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो 12313015c देवतानां pitqNAM चाप्य् अनृणश् चानसूयकः 12313016a वेदान् अधीत्य नियतो दक्षिणाम् अपवर्ज्य च 12313016c अभ्यनुज्ञाम् अथ प्राप्य समावर्तेत वै द्विजः 12313017a समावृत्तस् तु गार्हस्थ्ये सदारो नियतो वसेत् 12313017c अनसूयुर् यथान्यायम् आहिताग्निस् तथैव च 12313018a उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत् 12313018c तान् एवाग्नीन् यथाशास्त्रम् अर्चयन्न् अतिथिप्रियः 12313019a स वने ऽग्नीन् यथान्यायम् आत्मन्य् आरोप्य धर्मवित् 12313019c निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् 12313020 शुक उवाच 12313020a उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते 12313020c किम् अवश्यं निवस्तव्यम् आश्रमेषु वनेषु च 12313021a एतद् भवन्तं पृच्छामि तद् भवान् वक्तुम् अर्हति 12313021c यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप 12313022 जनक उवाच 12313022a न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत् 12313022c न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः 12313023a आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते 12313023c विज्ञाय कृतकृत्यस् तु तीर्णस् तद् उभयं त्यजेत् 12313024a अनुच्छेदाय लोकानाम् अनुच्छेदाय कर्मणाम् 12313024c पूर्वैर् आचरितो धर्मश् चातुराश्रम्यसंकथः 12313025a अनेन क्रमयोगेन बहुजातिषु कर्मणा 12313025c कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते 12313026a भावितैः कारणैश् चायं बहुसंसारयोनिषु 12313026c आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे 12313027a तम् आसाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः 12313027c त्रिष्व् आश्रमेषु को न्व् अर्थो भवेत् परम् अभीप्सतः 12313028a राजसांस् तामसांश् चैव नित्यं दोषान् विवर्जयेत् 12313028c सात्त्विकं मार्गम् आस्थाय पश्येद् आत्मानम् आत्मना 12313029a सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि 12313029c संपश्यन् नोपलिप्येत जले वारिचरो यथा 12313030a पक्षीव प्लवनाद् ऊर्ध्वम् अमुत्रानन्त्यम् अश्नुते 12313030c विहाय देहं निर्मुक्तो निर्द्वंद्वः प्रशमं गतः 12313031a अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना 12313031c धार्यन्ते या द्विजैस् तात मोक्षशास्त्रविशारदैः 12313032a ज्योतिर् आत्मनि नान्यत्र रतं तत्रैव चैव तत् 12313032c स्वयं च शक्यं तद् द्रष्टुं सुसमाहितचेतसा 12313033a न बिभेति परो यस्मान् न बिभेति पराच् च यः 12313033c यश् च नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा 12313034a यदा भावं न कुरुते सर्वभूतेषु पापकम् 12313034c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12313035a संयोज्य तपसात्मानम् ईर्ष्याम् उत्सृज्य मोहिनीम् 12313035c त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वम् अश्नुते 12313036a यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम् 12313036c समो भवति निर्द्वंद्वो ब्रह्म संपद्यते तदा 12313037a यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति 12313037c काञ्चनं चायसं चैव सुखदुःखे तथैव च 12313038a शीतम् उष्णं तथैवार्थम् अनर्थं प्रियम् अप्रियम् 12313038c जीवितं मरणं चैव ब्रह्म संपद्यते तदा 12313039a प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः 12313039c तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा 12313040a तमःपरिगतं वेश्म यथा दीपेन दृश्यते 12313040c तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् 12313041a एतत् सर्वं प्रपश्यामि त्वयि बुद्धिमतां वर 12313041c यच् चान्यद् अपि वेत्तव्यं तत्त्वतो वेद तद् भवान् 12313042a ब्रह्मर्षे विदितश् चासि विषयान्तम् उपागतः 12313042c गुरोस् तव प्रसादेन तव चैवोपशिक्षया 12313043a तस्यैव च प्रसादेन प्रादुर्भूतं महामुने 12313043c ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम 12313044a अधिकं तव विज्ञानम् अधिका च गतिस् तव 12313044c अधिकं च तवैश्वर्यं तच् च त्वं नावबुध्यसे 12313045a बाल्याद् वा संशयाद् वापि भयाद् वाप्य् अविमोक्षजात् 12313045c उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम् 12313046a व्यवसायेन शुद्धेन मद्विधैश् छिन्नसंशयः 12313046c विमुच्य हृदयग्रन्थीन् आसादयति तां गतिम् 12313047a भवांश् चोत्पन्नविज्ञानः स्थिरबुद्धिर् अलोलुपः 12313047c व्यवसायाद् ऋते ब्रह्मन्न् आसादयति तत्परम् 12313048a नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपा 12313048c नौत्सुक्यं नृत्तगीतेषु न राग उपजायते 12313049a न बन्धुषु निबन्धस् ते न भयेष्व् अस्ति ते भयम् 12313049c पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम् 12313050a अहं च त्वानुपश्यामि ये चाप्य् अन्ये मनीषिणः 12313050c आस्थितं परमं मार्गम् अक्षयं तम् अनामयम् 12313051a यत् फलं ब्राह्मणस्येह मोक्षार्थश् च यदात्मकः 12313051c तस्मिन् वै वर्तसे विप्र किम् अन्यत् परिपृच्छसि 12314001 भीष्म उवाच 12314001a एतच् छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः 12314001c आत्मनात्मानम् आस्थाय दृष्ट्वा चात्मानम् आत्मना 12314002a कृतकार्यः सुखी शान्तस् तूष्णीं प्रायाद् उदङ्मुखः 12314002c शैशिरं गिरिम् उद्दिश्य सधर्मा मातरिश्वनः 12314003a एतस्मिन्न् एव काले तु देवर्षिर् नारदस् तदा 12314003c हिमवन्तम् इयाद् द्रष्टुं सिद्धचारणसेवितम् 12314004a तम् अप्सरोगणाकीर्णं गीतस्वननिनादितम् 12314004c किंनराणां समूहैश् च भृङ्गराजैस् तथैव च 12314005a मद्गुभिः खञ्जरीटैश् च विचित्रैर् जीवजीवकैः 12314005c चित्रवर्णैर् मयूरैश् च केकाशतविराजितैः 12314005e राजहंससमूहैश् च हृष्टैः परभृतैस् तथा 12314006a पक्षिराजो गरुत्मांश् च यं नित्यम् अधिगच्छति 12314006c चत्वारो लोकपालाश् च देवाः सर्षिगणास् तथा 12314006e यत्र नित्यं समायान्ति लोकस्य हितकाम्यया 12314007a विष्णुना यत्र पुत्रार्थे तपस् तप्तं महात्मना 12314007c यत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः 12314008a शक्तिर् न्यस्ता क्षितितले त्रैलोक्यम् अवमन्य वै 12314008c यत्रोवाच जगत्स्कन्दः क्षिपन् वाक्यम् इदं तदा 12314009a यो ऽन्यो ऽस्ति मत्तो ऽभ्यधिको विप्रा यस्याधिकं प्रियाः 12314009c यो ब्रह्मण्यो द्वितीयो ऽस्ति त्रिषु लोकेषु वीर्यवान् 12314010a सो ऽभ्युद्धरत्व् इमां शक्तिम् अथ वा कम्पयत्व् इति 12314010c तच् छ्रुत्वा व्यथिता लोकाः क इमाम् उद्धरेद् इति 12314011a अथ देवगणं सर्वं संभ्रान्तेन्द्रियमानसम् 12314011c अपश्यद् भगवान् विष्णुः क्षिप्तं सासुरराक्षसम् 12314011e किं न्व् अत्र सुकृतं कार्यं भवेद् इति विचिन्तयन् 12314012a स नामृष्यत तं क्षेपम् अवैक्षत च पावकिम् 12314012c स प्रहस्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा 12314012e कम्पयाम् आस सव्येन पाणिना पुरुषोत्तमः 12314013a शक्त्यां तु कम्पमानायां विष्णुना बलिना तदा 12314013c मेदिनी कम्पिता सर्वा सशैलवनकानना 12314014a शक्तेनापि समुद्धर्तुं कम्पिता सा न तूद्धृता 12314014c रक्षता स्कन्दराजस्य धर्षणां प्रभविष्णुना 12314015a तां कम्पयित्वा भगवान् प्रह्रादम् इदम् अब्रवीत् 12314015c पश्य वीर्यं कुमारस्य नैतद् अन्यः करिष्यति 12314016a सो ऽमृष्यमाणस् तद् वाक्यं समुद्धरणनिश्चितः 12314016c जग्राह तां तस्य शक्तिं न चैनाम् अप्य् अकम्पयत् 12314017a नादं महान्तं मुक्त्वा स मूर्छितो गिरिमूर्धनि 12314017c विह्वलः प्रापतद् भूमौ हिरण्यकशिपोः सुतः 12314018a यत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः 12314018c तपो ऽतप्यत दुर्धर्षस् तात नित्यं वृषध्वजः 12314019a पावकेन परिक्षिप्तो दीप्यता तस्य चाश्रमः 12314019c आदित्यबन्धनं नाम दुर्धर्षम् अकृतात्मभिः 12314020a न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः 12314020c दशयोजनविस्तारम् अग्निज्वालासमावृतम् 12314021a भगवान् पावकस् तत्र स्वयं तिष्ठति वीर्यवान् 12314021c सर्वविघ्नान् प्रशमयन् महादेवस्य धीमतः 12314022a दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः 12314022c देवान् संतापयंस् तत्र महादेवो धृतव्रतः 12314023a ऐन्द्रीं तु दिशम् आस्थाय शैलराजस्य धीमतः 12314023c विविक्ते पर्वततटे पाराशर्यो महातपाः 12314023e वेदान् अध्यापयाम् आस व्यासः शिष्यान् महातपाः 12314024a सुमन्तुं च महाभागं वैशंपायनम् एव च 12314024c जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम् 12314025a एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः 12314025c तत्राश्रमपदं पुण्यं ददर्श पितुर् उत्तमम् 12314025e आरणेयो विशुद्धात्मा नभसीव दिवाकरः 12314026a अथ व्यासः परिक्षिप्तं ज्वलन्तम् इव पावकम् 12314026c ददर्श सुतम् आयान्तं दिवाकरसमप्रभम् 12314027a असज्जमानं वृक्षेषु शैलेषु विषमेषु च 12314027c योगयुक्तं महात्मानं यथा बाणं गुणच्युतम् 12314028a सो ऽभिगम्य पितुः पादाव् अगृह्णाद् अरणीसुतः 12314028c यथोपजोषं तैश् चापि समागच्छन् महामुनिः 12314029a ततो निवेदयाम् आस पित्रे सर्वम् अशेषतः 12314029c शुको जनकराजेन संवादं प्रीतमानसः 12314030a एवम् अध्यापयञ् शिष्यान् व्यासः पुत्रं च वीर्यवान् 12314030c उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः 12314031a ततः कदा चिच् छिष्यास् तं परिवार्यावतस्थिरे 12314031c वेदाध्ययनसंपन्नाः शान्तात्मानो जितेन्द्रियाः 12314032a वेदेषु निष्ठां संप्राप्य साङ्गेष्व् अतितपस्विनः 12314032c अथोचुस् ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम् 12314033a महता श्रेयसा युक्ता यशसा च स्म वर्धिताः 12314033c एकं त्व् इदानीम् इच्छामो गुरुणानुग्रहं कृतम् 12314034a इति तेषां वचः श्रुत्वा ब्रह्मर्षिस् तान् उवाच ह 12314034c उच्यताम् इति तद् वत्सा यद् वः कार्यं प्रियं मया 12314035a एतद् वाक्यं गुरोः श्रुत्वा शिष्यास् ते हृष्टमानसाः 12314035c पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम् 12314036a ऊचुस् ते सहिता राजन्न् इदं वचनम् उत्तमम् 12314036c यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम 12314037a काङ्क्षामस् तु वयं सर्वे वरं दत्तं महर्षिणा 12314037c षष्ठः शिष्यो न ते ख्यातिं गच्छेद् अत्र प्रसीद नः 12314038a चत्वारस् ते वयं शिष्या गुरुपुत्रश् च पञ्चमः 12314038c इह वेदाः प्रतिष्ठेरन्न् एष नः काङ्क्षितो वरः 12314039a शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित् 12314039c पराशरात्मजो धीमान् परलोकार्थचिन्तकः 12314039e उवाच शिष्यान् धर्मात्मा धर्म्यं नैःश्रेयसं वचः 12314040a ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे भवेत् 12314040c ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षति 12314041a भवन्तो बहुलाः सन्तु वेदो विस्तार्यताम् अयम् 12314041c नाशिष्ये संप्रदातव्यो नाव्रते नाकृतात्मनि 12314042a एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः 12314042c नापरीक्षितचारित्रे विद्या देया कथं चन 12314043a यथा हि कनकं शुद्धं तापच्छेदनिघर्षणैः 12314043c परीक्षेत तथा शिष्यान् ईक्षेत् कुलगुणादिभिः 12314044a न नियोज्याश् च वः शिष्या अनियोगे महाभये 12314044c यथामति यथापाठं तथा विद्या फलिष्यति 12314045a सर्वस् तरतु दुर्गाणि सर्वो भद्राणि पश्यतु 12314045c श्रावयेच् चतुरो वर्णान् कृत्वा ब्राह्मणम् अग्रतः 12314046a वेदस्याध्ययनं हीदं तच् च कार्यं महत् स्मृतम् 12314046c स्तुत्यर्थम् इह देवानां वेदाः सृष्टाः स्वयंभुवा 12314047a यो निर्वदेत संमोहाद् ब्राह्मणं वेदपारगम् 12314047c सो ऽपध्यानाद् ब्राह्मणस्य पराभूयाद् असंशयम् 12314048a यश् चाधर्मेण विब्रूयाद् यश् चाधर्मेण पृच्छति 12314048c तयोर् अन्यतरः प्रइति विद्वेषं वाधिगच्छति 12314049a एतद् वः सर्वम् आख्यातं स्वाध्यायस्य विधिं प्रति 12314049c उपकुर्याच् च शिष्याणाम् एतच् च हृदि वो भवेत् 12315001 भीष्म उवाच 12315001a एतच् छ्रुत्वा गुरोर् वाक्यं व्यासशिष्या महौजसः 12315001c अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा 12315002a उक्ताः स्मो यद् भगवता तदात्वायतिसंहितम् 12315002c तन् नो मनसि संरूढं करिष्यामस् तथा च तत् 12315003a अन्योन्यं च सभाज्यैवं सुप्रीतमनसः पुनः 12315003c विज्ञापयन्ति स्म गुरुं पुनर् वाक्यविशारदाः 12315004a शैलाद् अस्मान् महीं गन्तुं काङ्क्षितं नो महामुने 12315004c वेदान् अनेकधा कर्तुं यदि ते रुचितं विभो 12315005a शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः 12315005c प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम् 12315006a क्षितिं वा देवलोकं वा गम्यतां यदि रोचते 12315006c अप्रमादश् च वः कार्यो ब्रह्म हि प्रचुरच्छलम् 12315007a ते ऽनुज्ञातास् ततः सर्वे गुरुणा सत्यवादिना 12315007c जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च 12315008a अवतीर्य महीं ते ऽथ चातुर्होत्रम् अकल्पयन् 12315008c संयाजयन्तो विप्रांश् च राजन्यांश् च विशस् तथा 12315009a पूज्यमाना द्विजैर् नित्यं मोदमाना गृहे रताः 12315009c याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः 12315010a अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान् 12315010c तूष्णीं ध्यानपरो धीमान् एकान्ते समुपाविशत् 12315011a तं ददर्शाश्रमपदे नारदः सुमहातपाः 12315011c अथैनम् अब्रवीत् काले मधुराक्षरया गिरा 12315012a भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते 12315012c एको ध्यानपरस् तूष्णीं किम् आस्से चिन्तयन्न् इव 12315013a ब्रह्मघोषैर् विरहितः पर्वतो ऽयं न शोभते 12315013c रजसा तमसा चैव सोमः सोपप्लवो यथा 12315014a न भ्राजते यथापूर्वं निषादानाम् इवालयः 12315014c देवर्षिगणजुष्टो ऽपि वेदध्वनिनिराकृतः 12315015a ऋषयश् च हि देवाश् च गन्धर्वाश् च महौजसः 12315015c विमुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा 12315016a नारदस्य वचः श्रुत्वा कृष्णद्वैपायनो ऽब्रवीत् 12315016c महर्षे यत् त्वया प्रोक्तं वेदवादविचक्षण 12315017a एतन् मनोनुकूलं मे भवान् अर्हति भाषितुम् 12315017c सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली 12315018a त्रिषु लोकेषु यद् वृत्तं सर्वं तव मते स्थितम् 12315018c तद् आज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते 12315019a यन् मया समनुष्ठेयं ब्रह्मर्षे तद् उदाहर 12315019c वियुक्तस्येह शिष्यैर् मे नातिहृष्टम् इदं मनः 12315020 नारद उवाच 12315020a अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् 12315020c मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम् 12315021a अधीयतां भवान् वेदान् सार्धं पुत्रेण धीमता 12315021c विधुन्वन् ब्रह्मघोषेण रक्षोभयकृतं तमः 12315022 भीष्म उवाच 12315022a नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित् 12315022c तथेत्य् उवाच संहृष्टो वेदाभ्यासे दृढव्रतः 12315023a शुकेन सह पुत्रेण वेदाभ्यासम् अथाकरोत् 12315023c स्वरेणोच्चैः स शैक्षेण लोकान् आपूरयन्न् इव 12315024a तयोर् अभ्यसतोर् एवं नानाधर्मप्रवादिनोः 12315024c वातो ऽतिमात्रं प्रववौ समुद्रानिलवेजितः 12315025a ततो ऽनध्याय इति तं व्यासः पुत्रम् अवारयत् 12315025c शुको वारितमात्रस् तु कौतूहलसमन्वितः 12315026a अपृच्छत् पितरं ब्रह्मन् कुतो वायुर् अभूद् अयम् 12315026c आख्यातुम् अर्हति भवान् वायोः सर्वं विचेष्टितम् 12315027a शुकस्यैतद् वचः श्रुत्वा व्यासः परमविस्मितः 12315027c अनध्यायनिमित्ते ऽस्मिन्न् इदं वचनम् अब्रवीत् 12315028a दिव्यं ते चक्षुर् उत्पन्नं स्वस्थं ते निर्मलं मनः 12315028c तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः 12315029a आदर्शे स्वाम् इव छायां पश्यस्य् आत्मानम् आत्मना 12315029c न्यस्यात्मनि स्वयं वेदान् बुद्ध्या समनुचिन्तय 12315030a देवयानचरो विष्णोः पितृयानश् च तामसः 12315030c द्वाव् एतौ प्रेत्य पन्थानौ दिवं चाधश् च गच्छतः 12315031a पृथिव्याम् अन्तरिक्षे च यत्र संवान्ति वायवः 12315031c सप्तैते वायुमार्गा वै तान् निबोधानुपूर्वशः 12315032a तत्र देवगणाः साध्याः समभूवन् महाबलाः 12315032c तेषाम् अप्य् अभवत् पुत्रः समानो नाम दुर्जयः 12315033a उदानस् तस्य पुत्रो ऽभूद् व्यानस् तस्याभवत् सुतः 12315033c अपानश् च ततो ज्ञेयः प्राणश् चापि ततः परम् 12315034a अनपत्यो ऽभवत् प्राणो दुर्धर्षः शत्रुतापनः 12315034c पृथक् कर्माणि तेषां तु प्रवक्ष्यामि यथातथम् 12315035a प्राणिनां सर्वतो वायुश् चेष्टा वर्तयते पृथक् 12315035c प्राणनाच् चैव भूतानां प्राण इत्य् अभिधीयते 12315036a प्रेरयत्य् अभ्रसंघातान् धूमजांश् चोष्मजांश् च यः 12315036c प्रथमः प्रथमे मार्गे प्रवहो नाम सो ऽनिलः 12315037a अम्बरे स्नेहम् अभ्रेभ्यस् तडिद्भ्यश् चोत्तमद्युतिः 12315037c आवहो नाम संवाति द्वितीयः श्वसनो नदन् 12315038a उदयं ज्योतिषां शश्वत् सोमादीनां करोति यः 12315038c अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः 12315039a यश् चतुर्भ्यः समुद्रेभ्यो वायुर् धारयते जलम् 12315039c उद्धृत्याददते चापो जीमूतेभ्यो ऽम्बरे ऽनिलः 12315040a यो ऽद्भिः संयोज्य जीमूतान् पर्जन्याय प्रयच्छति 12315040c उद्वहो नाम वर्षिष्ठस् त्रितीयः स सदागतिः 12315041a समुह्यमाना बहुधा येन नीलाः पृथग् घनाः 12315041c वर्षमोक्षकृतारम्भास् ते भवन्ति घनाघनाः 12315042a संहता येन चाविद्धा भवन्ति नदतां नदाः 12315042c रक्षणार्थाय संभूता मेघत्वम् उपयान्ति च 12315043a यो ऽसौ वहति देवानां विमानानि विहायसा 12315043c चतुर्थः संवहो नाम वायुः स गिरिमर्दनः 12315044a येन वेगवता रुग्णा रूक्षेणारुजता रसान् 12315044c वायुना विहता मेघा न भवन्ति बलाहकाः 12315045a दारुणोत्पातसंचारो नभसः स्तनयित्नुमान् 12315045c पञ्चमः स महावेगो विवहो नाम मारुतः 12315046a यस्मिन् पारिप्लवे दिव्या वहन्त्य् आपो विहायसा 12315046c पुण्यं चाकाशगङ्गायास् तोयं विष्टभ्य तिष्ठति 12315047a दूरात् प्रतिहतो यस्मिन्न् एकरश्मिर् दिवाकरः 12315047c योनिर् अंशुसहस्रस्य येन भाति वसुंधरा 12315048a यस्माद् आप्यायते सोमो निधिर् दिव्यो ऽमृतस्य च 12315048c षष्ठः परिवहो नाम स वायुर् जवतां वरः 12315049a सर्वप्राणभृतां प्राणान् यो ऽन्तकाले निरस्यति 12315049c यस्य वर्त्मानुवर्तेते मृत्युवैवस्वताव् उभौ 12315050a सम्यग् अन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया 12315050c ध्यानाभ्यासाभिरामाणां यो ऽमृतत्वाय कल्पते 12315051a यं समासाद्य वेगेन दिशाम् अन्तं प्रपेदिरे 12315051c दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः 12315052a येन सृष्टः पराभूतो यात्य् एव न निवर्तते 12315052c परावहो नाम परो वायुः स दुरतिक्रमः 12315053a एवम् एते ऽदितेः पुत्रा मारुताः परमाद्भुताः 12315053c अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः 12315054a एतत् तु महद् आश्चर्यं यद् अयं पर्वतोत्तमः 12315054c कम्पितः सहसा तेन वायुनाभिप्रवायता 12315055a विष्णोर् निःश्वासवातो ऽयं यदा वेगसमीरितः 12315055c सहसोदीर्यते तात जगत् प्रव्यथते तदा 12315056a तस्माद् ब्रह्मविदो ब्रह्म नाधीयन्ते ऽतिवायति 12315056c वायोर् वायुभयं ह्य् उक्तं ब्रह्म तत्पीडितं भवेत् 12315057a एतावद् उक्त्वा वचनं पराशरसुतः प्रभुः 12315057c उक्त्वा पुत्रम् अधीष्वेति व्योमगङ्गाम् अयात् तदा 12316001 भीष्म उवाच 12316001a एतस्मिन्न् अन्तरे शून्ये नारदः समुपागमत् 12316001c शुकं स्वाध्यायनिरतं वेदार्थान् वक्तुम् ईप्सितान् 12316002a देवर्षिं तु शुको दृष्ट्वा नारदं समुपस्थितम् 12316002c अर्घ्यपूर्वेण विधिना वेदोक्तेनाभ्यपूजयत् 12316003a नारदो ऽथाब्रवीत् प्रीतो ब्रूहि ब्रह्मविदां वर 12316003c केन त्वां श्रेयसा तात योजयामीति हृष्टवत् 12316004a नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत 12316004c अस्मि&l लोके हितं यत् स्यात् तेन मां योक्तुम् अर्हसि 12316005 नारद उवाच 12316005a तत्त्वं जिज्ञासतां पूर्वम् RSINAM भावितात्मनाम् 12316005c सनत्कुमारो भगवान् इदं वचनम् अब्रवीत् 12316006a नास्ति विद्यासमं चक्षुर् नास्ति विद्यासमं तपः 12316006c नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् 12316007a निवृत्तिः कर्मणः पापात् सततं पुण्यशीलता 12316007c सद्वृत्तिः समुदाचारः श्रेय एतद् अनुत्तमम् 12316008a मानुष्यम् असुखं प्राप्य यः सज्जति स मुह्यति 12316008c नालं स दुःखमोक्षाय सङ्गो वै दुःखलक्षणम् 12316009a सक्तस्य बुद्धिश् चलति मोहजालविवर्धिनी 12316009c मोहजालावृतो दुःखम् इह चामुत्र चाश्नुते 12316010a सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः 12316010c कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थम् उद्यतौ 12316011a नित्यं क्रोधात् तपो रक्षेच् छ्रियं रक्षेत मत्सरात् 12316011c विद्यां मानावमानाभ्याम् आत्मानं तु प्रमादतः 12316012a आनृशंस्यं परो धर्मः क्षमा च परमं बलम् 12316012c आत्मज्ञानं परं ज्ञानं न सत्याद् विद्यते परम् 12316013a सत्यस्य वचनं श्रेयः सत्याद् अपि हितं भवेत् 12316013c यद् भूतहितम् अत्यन्तम् एतत् सत्यं मतं मम 12316014a सर्वारम्भफलत्यागी निराशीर् निष्परिग्रहः 12316014c येन सर्वं परित्यक्तं स विद्वान् स च पण्डितः 12316015a इन्द्रियैर् इन्द्रियार्थेभ्यश् चरत्य् आत्मवशैर् इह 12316015c असज्जमानः शान्तात्मा निर्विकारः समाहितः 12316016a आत्मभूतैर् अतद्भूतः सह चैव विनैव च 12316016c स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति 12316017a अदर्शनम् असंस्पर्शस् तथासंभाषणं सदा 12316017c यस्य भूतैः सह मुने स श्रेयो विन्दते परम् 12316018a न हिंस्यात् सर्वभूतानि मैत्रायणगतश् चरेत् 12316018c नेदं जन्म समासाद्य वैरं कुर्वीत केन चित् 12316019a आकिंचन्यं सुसंतोषो निराशीष्ट्वम् अचापलम् 12316019c एतद् आहुः परं श्रेय आत्मज्ञस्य जितात्मनः 12316020a परिग्रहं परित्यज्य भव तात जितेन्द्रियः 12316020c अशोकं स्थानम् आतिष्ठ इह चामुत्र चाभयम् 12316021a निरामिषा न शोचन्ति त्यजेहामिषम् आत्मनः 12316021c परित्यज्यामिषं सौम्य दुःखतापाद् विमोक्ष्यसे 12316022a तपोनित्येन दान्तेन मुनिना संयतात्मना 12316022c अजितं जेतुकामेन भाव्यं सङ्गेष्व् असङ्गिना 12316023a गुणसङ्गेष्व् अनासक्त एकचर्यारतः सदा 12316023c ब्राह्मणो नचिराद् एव सुखम् आयात्य् अनुत्तमम् 12316024a द्वंद्वारामेषु भूतेषु य एको रमते मुनिः 12316024c विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति 12316025a शुभैर् लभति देवत्वं व्यामिश्रैर् जन्म मानुषम् 12316025c अशुभैश् चाप्य् अधोजन्म कर्मभिर् लभते ऽवशः 12316026a तत्र मृत्युजरादुःखैः सततं समभिद्रुतः 12316026c संसारे पच्यते जन्तुस् तत् कथं नावबुध्यसे 12316027a अहिते हितसंज्ञस् त्वम् अध्रुवे ध्रुवसंज्ञकः 12316027c अनर्थे चार्थसंज्ञस् त्वं किमर्थं नावबुध्यसे 12316028a संवेष्ट्यमानं बहुभिर् मोहतन्तुभिर् आत्मजैः 12316028c कोशकारवद् आत्मानं वेष्टयन् नावबुध्यसे 12316029a अलं परिग्रहेणेह दोषवान् हि परिग्रहः 12316029c कृमिर् हि कोशकारस् तु बध्यते स्वपरिग्रहात् 12316030a पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः 12316030c सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव 12316031a महाजालसमाकृष्टान् स्थले मत्स्यान् इवोद्धृतान् 12316031c स्नेहजालसमाकृष्टान् पश्य जन्तून् सुदुःखितान् 12316032a कुटुम्बं पुत्रदारं च शरीरं द्रव्यसंचयाः 12316032c पारक्यम् अध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम् 12316033a यदा सर्वं परित्यज्य गन्तव्यम् अवशेन ते 12316033c अनर्थे किं प्रसक्तस् त्वं स्वम् अर्थं नानुतिष्ठसि 12316034a अविश्रान्तम् अनालम्बम् अपाथेयम् अदैशिकम् 12316034c तमःकान्तारम् अध्वानं कथम् एको गमिष्यसि 12316035a न हि त्वा प्रस्थितं कश् चित् पृष्ठतो ऽनुगमिष्यति 12316035c सुकृतं दुष्कृतं च त्वा यास्यन्तम् अनुयास्यति 12316036a विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् 12316036c अर्थार्थम् अनुसार्यन्ते सिद्धार्थस् तु विमुच्यते 12316037a निबन्धनी रज्जुर् एषा या ग्रामे वसतो रतिः 12316037c छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः 12316038a रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम् 12316038c गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम् 12316039a क्षमारित्रां सत्यमयीं धर्मस्थैर्यवटाकराम् 12316039c त्यागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत् 12316040a त्यज धर्मम् अधर्मं च उभे सत्यानृते त्यज 12316040c उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज 12316041a त्यज धर्मम् असंकल्पाद् अधर्मं चाप्य् अहिंसया 12316041c उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् 12316042a अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् 12316042c चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः 12316043a जराशोकसमाविष्टं रोगायतनम् आतुरम् 12316043c रजस्वलम् अनित्यं च भूतावासं समुत्सृज 12316044a इदं विश्वं जगत् सर्वम् अजगच् चापि यद् भवेत् 12316044c महाभूतात्मकं सर्वं महद् यत् परमाणु यत् 12316045a इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस् तथा 12316045c इत्य् एष सप्तदशको राशिर् अव्यक्तसंज्ञकः 12316046a सर्वैर् इहेन्द्रियार्थैश् च व्यक्ताव्यक्तैर् हि संहितः 12316046c पञ्चविंशक इत्य् एष व्यक्ताव्यक्तमयो गुणः 12316047a एतैः सर्वैः समायुक्तः पुमान् इत्य् अभिधीयते 12316047c त्रिवर्गो ऽत्र सुखं दुःखं जीवितं मरणं तथा 12316048a य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ 12316048c पाराशर्येह बोद्धव्यं ज्ञानानां यच् च किं चन 12316049a इन्द्रियैर् गृह्यते यद् यत् तत् तद् व्यक्तम् इति स्थितिः 12316049c अव्यक्तम् इति विज्ञेयं लिङ्गग्राह्यम् अतीन्द्रियम् 12316050a इन्द्रियैर् नियतैर् देही धाराभिर् इव तर्प्यते 12316050c लोके विततम् आत्मानं लोकं चात्मनि पश्यति 12316051a परावरदृशः शक्तिर् ज्ञानवेलां न पश्यति 12316051c पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा 12316052a ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते 12316052c ज्ञानेन विविधान् क्लेशान् अतिवृत्तस्य मोहजान् 12316052e लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते 12316053a अनादिनिधनं जन्तुम् आत्मनि स्थितम् अव्ययम् 12316053c अकर्तारम् अमूर्तं च भगवान् आह तीर्थवित् 12316054a यो जन्तुः स्वकृतैस् तैस् तैः कर्मभिर् नित्यदुःखितः 12316054c स दुःखप्रतिघातार्थं हन्ति जन्तून् अनेकधा 12316055a ततः कर्म समादत्ते पुनर् अन्यन् नवं बहु 12316055c तप्यते ऽथ पुनस् तेन भुक्त्वापथ्यम् इवातुरः 12316056a अजस्रम् एव मोहार्तो दुःखेषु सुखसंज्ञितः 12316056c बध्यते मथ्यते चैव कर्मभिर् मन्थवत् सदा 12316057a ततो निवृत्तो बन्धात् स्वात् कर्मणाम् उदयाद् इह 12316057c परिभ्रमति संसारं चक्रवद् बहुवेदनः 12316058a स त्वं निवृत्तबन्धस् तु निवृत्तश् चापि कर्मतः 12316058c सर्ववित् सर्वजित् सिद्धो भव भावविवर्जितः 12316059a संयमेन नवं बन्धं निवर्त्य तपसो बलात् 12316059c संप्राप्ता बहवः सिद्धिम् अप्य् अबाधां सुखोदयाम् 12317001 नारद उवाच 12317001a अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम् 12317001c निशम्य लभते बुद्धिं तां लब्ध्वा सुखम् एधते 12317002a शोकस्थानसहस्राणि भयस्थानशतानि च 12317002c दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् 12317003a तस्माद् अनिष्टनाशार्थम् इतिहासं निबोध मे 12317003c तिष्ठते चेद् वशे बुद्धिर् लभते शोकनाशनम् 12317004a अनिष्टसंप्रयोगाच् च विप्रयोगात् प्रियस्य च 12317004c मनुष्या मानसैर् दुःखैर् युज्यन्ते अल्पबुद्धयः 12317005a द्रव्येषु समतीतेषु ये गुणास् तान् न चिन्तयेत् 12317005c तान् अनाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते 12317006a दोषदर्शी भवेत् तत्र यत्र रागः प्रवर्तते 12317006c अनिष्टवद् धितं पश्येत् तथा क्षिप्रं विरज्यते 12317007a नार्थो न धर्मो न यशो यो ऽतीतम् अनुशोचति 12317007c अप्य् अभावेन युज्येत तच् चास्य न निवर्तते 12317008a गुणैर् भूतानि युज्यन्ते वियुज्यन्ते तथैव च 12317008c सर्वाणि नैतद् एकस्य शोकस्थानं हि विद्यते 12317009a मृतं वा यदि वा नष्टं यो ऽतीतम् अनुशोचति 12317009c दुःखेन लभते दुःखं द्वाव् अनर्थौ प्रपद्यते 12317010a नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु संततिम् 12317010c सम्यक् प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते 12317011a दुःखोपघाते शारीरे मानसे वाप्य् उपस्थिते 12317011c यस्मिन् न शक्यते कर्तुं यत्नस् तन् नानुचिन्तयेत् 12317012a भैषज्यम् एतद् दुःखस्य यद् एतन् नानुचिन्तयेत् 12317012c चिन्त्यमानं हि न व्येति भूयश् चापि प्रवर्धते 12317013a प्रज्ञया मानसं दुःखं हन्याच् छारीरम् औषधैः 12317013c एतद् विज्ञानसामर्थ्यं न बालैः समताम् इयात् 12317014a अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः 12317014c आरोग्यं प्रियसंवासो गृध्येत् तत्र न पण्डितः 12317015a न जानपदिकं दुःखम् एकः शोचितुम् अर्हति 12317015c अशोचन् प्रतिकुर्वीत यदि पश्येद् उपक्रमम् 12317016a सुखाद् बहुतरं दुःखं जीविते नात्र संशयः 12317016c स्निग्धत्वं चेन्द्रियार्थेषु मोहान् मरणम् अप्रियम् 12317017a परित्यजति यो दुःखं सुखं वाप्य् उभयं नरः 12317017c अभ्येति ब्रह्म सो ऽत्यन्तं न तं शोचन्ति पण्डिताः 12317018a दुःखम् अर्था हि त्यज्यन्ते पालने न च ते सुखाः 12317018c दुःखेन चाधिगम्यन्ते नाशम् एषां न चिन्तयेत् 12317019a अन्याम् अन्यां धनावस्थां प्राप्य वैशेषिकीं नराः 12317019c अतृप्ता यान्ति विध्वंसं संतोषं यान्ति पण्डिताः 12317020a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 12317020c संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 12317021a अन्तो नास्ति पिपासायास् तुष्टिस् तु परमं सुखम् 12317021c तस्मात् संतोषम् एवेह धनं पश्यन्ति पण्डिताः 12317022a निमेषमात्रम् अपि हि वयो गच्छन् न तिष्ठति 12317022c स्वशरीरेष्व् अनित्येषु नित्यं किम् अनुचिन्तयेत् 12317023a भूतेष्व् अभावं संचिन्त्य ये बुद्ध्वा तमसः परम् 12317023c न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् 12317024a संचिन्वानकम् एवैनं कामानाम् अवितृप्तकम् 12317024c व्याघ्रः पशुम् इवासाद्य मृत्युर् आदाय गच्छति 12317025a अथाप्य् उपायं संपश्येद् दुःखस्य परिमोक्षणे 12317025c अशोचन्न् आरभेतैव युक्तश् चाव्यसनी भवेत् 12317026a शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च 12317026c नोपभोगात् परं किं चिद् धनिनो वाधनस्य वा 12317027a प्राक् संप्रयोगाद् भूतानां नास्ति दुःखम् अनामयम् 12317027c विप्रयोगात् तु सर्वस्य न शोचेत् प्रकृतिस्थितः 12317028a धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा 12317028c चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया 12317029a प्रणयं प्रतिसंहृत्य संस्तुतेष्व् इतरेषु च 12317029c विचरेद् असमुन्नद्धः स सुखी स च पण्डितः 12317030a अध्यात्मरतिर् आसीनो निरपेक्षो निरामिषः 12317030c आत्मनैव सहायेन यश् चरेत् स सुखी भवेत् 12318001 नारद उवाच 12318001a सुखदुःखविपर्यासो यदा समुपपद्यते 12318001c नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् 12318002a स्वभावाद् यत्नम् आतिष्ठेद् यत्नवान् नावसीदति 12318002c जरामरणरोगेभ्यः प्रियम् आत्मानम् उद्धरेत् 12318003a रुजन्ति हि शरीराणि रोगाः शारीरमानसाः 12318003c सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः 12318004a व्याधितस्य विवित्साभिस् त्रस्यतो जीवितैषिणः 12318004c अवशस्य विनाशाय शरीरम् अपकृष्यते 12318005a स्रवन्ति न निवर्तन्ते स्रोतांसि सरिताम् इव 12318005c आयुर् आदाय मर्त्यानां रात्र्यहानि पुनः पुनः 12318006a व्यत्ययो ह्य् अयम् अत्यन्तं पक्षयोः शुक्लकृष्णयोः 12318006c जातं मर्त्यं जरयति निमेषं नावतिष्ठते 12318007a सुखदुःखानि भूतानाम् अजरो जरयन्न् असौ 12318007c आदित्यो ह्य् अस्तम् अभ्येति पुनः पुनर् उदेति च 12318008a अदृष्टपूर्वान् आदाय भावान् अपरिशङ्कितान् 12318008c इष्टानिष्टान् मनुष्याणाम् अस्तं गच्छन्ति रात्रयः 12318009a यो यम् इच्छेद् यथाकामं कामानां तत् तद् आप्नुयात् 12318009c यदि स्यान् न पराधीनं पुरुषस्य क्रियाफलम् 12318010a संयताश् च हि दक्षाश् च मतिमन्तश् च मानवाः 12318010c दृश्यन्ते निष्फलाः सन्तः प्रहीणाश् च स्वकर्मभिः 12318011a अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः 12318011c आशीर्भिर् अप्य् असंयुक्ता दृश्यन्ते सर्वकामिनः 12318012a भूतानाम् अपरः कश् चिद् धिंसायां सततोत्थितः 12318012c वञ्चनायां च लोकस्य स सुखेष्व् एव जीर्यते 12318013a अचेष्टमानम् आसीनं श्रीः कं चिद् उपतिष्ठति 12318013c कश् चित् कर्मानुसृत्यान्यो न प्राप्यम् अधिगच्छति 12318014a अपराधं समाचक्ष्व पुरुषस्य स्वभावतः 12318014c शुक्रम् अन्यत्र संभूतं पुनर् अन्यत्र गच्छति 12318015a तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा 12318015c आम्रपुष्पोपमा यस्य निवृत्तिर् उपलभ्यते 12318016a केषां चित् पुत्रकामानाम् अनुसंतानम् इच्छताम् 12318016c सिद्धौ प्रयतमानानां नैवाण्डम् उपजायते 12318017a गर्भाच् चोद्विजमानानां क्रुद्धाद् आशीविषाद् इव 12318017c आयुष्माञ् जायते पुत्रः कथं प्रेतः पितैव सः 12318018a देवान् इष्ट्वा तपस् तप्त्वा कृपणैः पुत्रगृद्धिभिः 12318018c दश मासान् परिधृता जायन्ते कुलपांसनाः 12318019a अपरे धनधान्यानि भोगांश् च पितृसंचितान् 12318019c विपुलान् अभिजायन्ते लब्धास् तैर् एव मङ्गलैः 12318020a अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे 12318020c उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते 12318021a शीर्णं परशरीरेण निच्छवीकं शरीरिणम् 12318021c प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् 12318022a निर्दग्धं परदेहेन परदेहं चलाचलम् 12318022c विनश्यन्तं विनाशान्ते नावि नावम् इवाहितम् 12318023a संगत्या जठरे न्यस्तं रेतोबिन्दुम् अचेतनम् 12318023c केन यत्नेन जीवन्तं गर्भं त्वम् इह पश्यसि 12318024a अन्नपानानि जीर्यन्ते यत्र भक्षाश् च भक्षिताः 12318024c तस्मिन्न् एवोदरे गर्भः किं नान्नम् इव जीर्यते 12318025a गर्भमूत्रपुरीषाणां स्वभावनियता गतिः 12318025c धारणे वा विसर्गे वा न कर्तुर् विद्यते वशः 12318026a स्रवन्ति ह्य् उदराद् गर्भा जायमानास् तथापरे 12318026c आगमेन सहान्येषां विनाश उपपद्यते 12318027a एतस्माद् योनिसंबन्धाद् यो जीवन् परिमुच्यते 12318027c प्रजां च लभते कां चित् पुनर् द्वंद्वेषु मज्जति 12318028a शतस्य सहजातस्य सप्तमीं दशमीं दशाम् 12318028c प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः 12318029a नाभ्युत्थाने मनुष्याणां योगाः स्युर् नात्र संशयः 12318029c व्याधिभिश् च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव 12318030a व्याधिभिर् भक्ष्यमाणानां त्यजतां विपुलं धनम् 12318030c वेदनां नापकर्षन्ति यतमानाश् चिकित्सकाः 12318031a ते चापि निपुणा वैद्याः कुशलाः संभृतौषधाः 12318031c व्याधिभिः परिकृष्यन्ते मृगा व्याधैर् इवार्दिताः 12318032a ते पिबन्तः कषायांश् च सर्पींषि विविधानि च 12318032c दृश्यन्ते जरया भग्ना नागा नागैर् इवोत्तमैः 12318033a के वा भुवि चिकित्सन्ते रोगार्तान् मृगपक्षिणः 12318033c श्वापदानि दरिद्रांश् च प्रायो नार्ता भवन्ति ते 12318034a घोरान् अपि दुराधर्षान् नृपतीन् उग्रतेजसः 12318034c आक्रम्य रोग आदत्ते पशून् पशुपचो यथा 12318035a इति लोकम् अनाक्रन्दं मोहशोकपरिप्लुतम् 12318035c स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा 12318036a न धनेन न राज्येन नोग्रेण तपसा तथा 12318036c स्वभावा व्यतिवर्तन्ते ये नियुक्ताः शरीरिषु 12318037a न म्रियेरन् न जीर्येरन् सर्वे स्युः सर्वकामिकाः 12318037c नाप्रियं प्रतिपश्येयुर् उत्थानस्य फलं प्रति 12318038a उपर्य् उपरि लोकस्य सर्वो भवितुम् इच्छति 12318038c यतते च यथाशक्ति न च तद् वर्तते तथा 12318039a ऐश्वर्यमदमत्तांश् च मत्तान् मद्यमदेन च 12318039c अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते 12318040a क्लेशाः प्रतिनिवर्तन्ते केषां चिद् असमीक्षिताः 12318040c स्वं स्वं च पुनर् अन्येषां न किं चिद् अभिगम्यते 12318041a महच् च फलवैषम्यं दृश्यते कर्मसंधिषु 12318041c वहन्ति शिबिकाम् अन्ये यान्त्य् अन्ये शिबिकागताः 12318042a सर्वेषाम् ऋद्धिकामानाम् अन्ये रथपुरःसराः 12318042c मनुजाश् च शतस्त्रीकाः शतशो विधवाः स्त्रियः 12318043a द्वंद्वारामेषु भूतेषु गच्छन्त्य् एकैकशो नराः 12318043c इदम् अन्यत् परं पश्य मात्र मोहं करिष्यसि 12318044a त्यज धर्मम् अधर्मं च उभे सत्यानृते त्यज 12318044c उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज 12318045a एतत् ते परमं गुह्यम् आख्यातम् ऋषिसत्तम 12318045c येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः 12318046 भीष्म उवाच 12318046a नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान् 12318046c संचिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत 12318047a पुत्रदारैर् महान् क्लेशो विद्याम्नाये महाञ् श्रमः 12318047c किं नु स्याच् छाश्वतं स्थानम् अल्पक्लेशं महोदयम् 12318048a ततो मुहूर्तं संचिन्त्य निश्चितां गतिम् आत्मनः 12318048c परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम् 12318049a कथं त्व् अहम् असंक्लिष्टो गच्छेयं परमां गतिम् 12318049c नावर्तेयं यथा भूयो योनिसंसारसागरे 12318050a परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः 12318050c सर्वसङ्गान् परित्यज्य निश्चितां मनसो गतिम् 12318051a तत्र यास्यामि यत्रात्मा शमं मे ऽधिगमिष्यति 12318051c अक्षयश् चाव्ययश् चैव यत्र स्थास्यामि शाश्वतः 12318052a न तु योगम् ऋते शक्या प्राप्तुं सा परमा गतिः 12318052c अवबन्धो हि मुक्तस्य कर्मभिर् नोपपद्यते 12318053a तस्माद् योगं समास्थाय त्यक्त्वा गृहकलेवरम् 12318053c वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम् 12318054a न ह्य् एष क्षयम् आप्नोति सोमः सुरगणैर् यथा 12318054c कम्पितः पतते भूमिं पुनश् चैवाधिरोहति 12318054e क्षीयते हि सदा सोमः पुनश् चैवाभिपूर्यते 12318055a रविस् तु संतापयति लोकान् रश्मिभिर् उल्बणैः 12318055c सर्वतस् तेज आदत्ते नित्यम् अक्षयमण्डलः 12318056a अतो मे रोचते गन्तुम् आदित्यं दीप्ततेजसम् 12318056c अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना 12318057a सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम् 12318057c ऋषिभिः सह यास्यामि सौरं तेजो ऽतिदुःसहम् 12318058a आपृच्छामि नगान् नागान् गिरीन् उर्वीं दिशो दिवम् 12318058c देवदानवगन्धर्वान् पिशाचोरगराक्षसान् 12318059a लोकेषु सर्वभूतानि प्रवेक्ष्यामि नसंशयः 12318059c पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः 12318060a अथानुज्ञाप्य तम् ऋषिं नारदं लोकविश्रुतम् 12318060c तस्माद् अनुज्ञां संप्राप्य जगाम पितरं प्रति 12318061a सो ऽभिवाद्य महात्मानम् ऋषिं द्वैपायनं मुनिम् 12318061c शुकः प्रदक्षिणीकृत्य कृष्णम् आपृष्टवान् मुनिः 12318062a श्रुत्वा ऋषिस् तद् वचनं शुकस्य; प्रीतो महात्मा पुनर् आह चैनम् 12318062c भो भोः पुत्र स्थीयतां तावद् अद्य; यावच् चक्षुः प्रीणयामि त्वदर्थम् 12318063a निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः 12318063c मोक्षम् एवानुसंचिन्त्य गमनाय मनो दधे 12318063e पितरं संपरित्यज्य जगाम द्विजसत्तमः 12319001 भीष्म उवाच 12319001a गिरिपृष्ठं समारुह्य सुतो व्यासस्य भारत 12319001c समे देशे विविक्ते च निःशलाक उपाविशत् 12319002a धारयाम् आस चात्मानं यथाशास्त्रं महामुनिः 12319002c पादात् प्रभृति गात्रेषु क्रमेण क्रमयोगवित् 12319003a ततः स प्राङ्मुखो विद्वान् आदित्ये नचिरोदिते 12319003c पाणिपादं समाधाय विनीतवद् उपाविशत् 12319004a न तत्र पक्षिसंघातो न शब्दो नापि दर्शनम् 12319004c यत्र वैयासकिर् धीमान् योक्तुं समुपचक्रमे 12319005a स ददर्श तदात्मानं सर्वसङ्गविनिःसृतम् 12319005c प्रजहास ततो हासं शुकः संप्रेक्ष्य भास्करम् 12319006a स पुनर् योगम् आस्थाय मोक्षमार्गोपलब्धये 12319006c महायोगीश्वरो भूत्वा सो ऽत्यक्रामद् विहायसम् 12319007a ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं तदा 12319007c निवेदयाम् आस तदा स्वं योगं परमर्षये 12319008a दृष्टो मार्गः प्रवृत्तो ऽस्मि स्वस्ति ते ऽस्तु तपोधन 12319008c त्वत्प्रसादाद् गमिष्यामि गतिम् इष्टां महाद्युते 12319009a नारदेनाभ्यनुज्ञातस् ततो द्वैपायनात्मजः 12319009c अभिवाद्य पुनर् योगम् आस्थायाकाशम् आविशत् 12319010a कैलासपृष्ठाद् उत्पत्य स पपात दिवं तदा 12319010c अन्तरिक्षचरः श्रीमान् व्यासपुत्रः सुनिश्चितः 12319011a तम् उद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् 12319011c ददृशुः सर्वभूतानि मनोमारुतरंहसम् 12319012a व्यवसायेन लोकांस् त्रीन् सर्वान् सो ऽथ विचिन्तयन् 12319012c आस्थितो दिव्यम् अध्वानं पावकार्कसमप्रभः 12319013a तम् एकमनसं यान्तम् अव्यग्रम् अकुतोभयम् 12319013c ददृशुः सर्वभूतानि जङ्गमानीतराणि च 12319014a यथाशक्ति यथान्यायं पूजयां चक्रिरे तदा 12319014c पुष्पवर्षैश् च दिव्यैस् तम् अवचक्रुर् दिवौकसः 12319015a तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः 12319015c ऋषयश् चैव संसिद्धाः परं विस्मयम् आगताः 12319016a अन्तरिक्षचरः को ऽयं तपसा सिद्धिम् आगतः 12319016c अधःकायोर्ध्ववक्त्रश् च नेत्रैः समभिवाह्यते 12319017a ततः परमधीरात्मा त्रिषु लोकेषु विश्रुतः 12319017c भास्करं समुदीक्षन् स प्राङ्मुखो वाग्यतो ऽगमत् 12319017e शब्देनाकाशम् अखिलं पूरयन्न् इव सर्वतः 12319018a तम् आपतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः 12319018c संभ्रान्तमनसो राजन्न् आसन् परमविस्मिताः 12319018e पञ्चचूडाप्रभृतयो भृशम् उत्फुल्ललोचनाः 12319019a दैवतं कतमं ह्य् एतद् उत्तमां गतिम् आस्थितम् 12319019c सुनिश्चितम् इहायाति विमुक्तम् इव निःस्पृहम् 12319020a ततः समतिचक्राम मलयं नाम पर्वतम् 12319020c उर्वशी पूर्वचित्तिश् च यं नित्यम् उपसेवते 12319020e ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम् 12319021a अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे 12319021c अचिरेणैव कालेन नभश् चरति चन्द्रवत् 12319021e पितृशुश्रूषया सिद्धिं संप्राप्तो ऽयम् अनुत्तमाम् 12319022a पितृभक्तो दृढतपाः पितुः सुदयितः सुतः 12319022c अनन्यमनसा तेन कथं पित्रा विवर्जितः 12319023a उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित् 12319023c उदैक्षत दिशः सर्वा वचने गतमानसः 12319024a सो ऽन्तरिक्षं महीं चैव सशैलवनकाननाम् 12319024c आलोकयाम् आस तदा सरांसि सरितस् तथा 12319025a ततो द्वैपायनसुतं बहुमानपुरःसरम् 12319025c कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः 12319026a अब्रवीत् तास् तदा वाक्यं शुकः परमधर्मवित् 12319026c पिता यद्य् अनुगच्छेन् मां क्रोशमानः शुकेति वै 12319027a ततः प्रतिवचो देयं सर्वैर् एव समाहितैः 12319027c एतन् मे स्नेहतः सर्वे वचनं कर्तुम् अर्हथ 12319028a शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः 12319028c समुद्राः सरितः शैलाः प्रत्यूचुस् तं समन्ततः 12319029a यथाज्ञापयसे विप्र बाढम् एवं भविष्यति 12319029c ऋषेर् व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम् 12320001 भीष्म उवाच 12320001a इत्य् एवम् उक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः 12320001c प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश् चतुर्विधान् 12320002a तमो ह्य् अष्टविधं हित्वा जहौ पञ्चविधं रजः 12320002c ततः सत्त्वं जहौ धीमांस् तद् अद्भुतम् इवाभवत् 12320003a ततस् तस्मिन् पदे नित्ये निर्गुणे लिङ्गवर्जिते 12320003c ब्रह्मणि प्रत्यतिष्ठत् स विधूमो ऽग्निर् इव ज्वलन् 12320004a उल्कापाता दिशां दाहा भूमिकम्पास् तथैव च 12320004c प्रादुर्भूताः क्षणे तस्मिंस् तद् अद्भुतम् इवाभवत् 12320005a द्रुमाः शाखाश् च मुमुचुः शिखराणि च पर्वताः 12320005c निर्घातशब्दैश् च गिरिर् हिमवान् दीर्यतीव ह 12320006a न बभासे सहस्रांशुर् न जज्वाल च पावकः 12320006c ह्रदाश् च सरितश् चैव चुक्षुभुः सागरास् तथा 12320007a ववर्ष वासवस् तोयं रसवच् च सुगन्धि च 12320007c ववौ समीरणश् चापि दिव्यगन्धवहः शुचिः 12320008a स शृङ्गे ऽप्रतिमे दिव्ये हिमवन्मेरुसंभवे 12320008c संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे 12320009a शतयोजनविस्तारे तिर्यग् ऊर्ध्वं च भारत 12320009c उदीचीं दिशम् आश्रित्य रुचिरे संददर्श ह 12320010a सो ऽविशङ्केन मनसा तथैवाभ्यपतच् छुकः 12320010c ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते 12320010e अदृश्येतां महाराज तद् अद्भुतम् इवाभवत् 12320011a ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः 12320011c न च प्रतिजघानास्य स गतिं पर्वतोत्तमः 12320012a ततो महान् अभूच् छब्दो दिवि सर्वदिवौकसाम् 12320012c गन्धर्वाणाम् RSINAM च ये च शैलनिवासिनः 12320013a दृष्ट्वा शुकम् अतिक्रान्तं पर्वतं च द्विधाकृतम् 12320013c साधु साध्व् इति तत्रासीन् नादः सर्वत्र भारत 12320014a स पूज्यमानो देवैश् च गन्धर्वैर् ऋषिभिस् तथा 12320014c यक्षराक्षससंघैश् च विद्याधरगणैस् तथा 12320015a दिव्यैः पुष्पैः समाकीर्णम् अन्तरिक्षं समन्ततः 12320015c आसीत् किल महाराज शुकाभिपतने तदा 12320016a ततो मन्दाकिनीं रम्याम् उपरिष्टाद् अभिव्रजन् 12320016c शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम् 12320017a तस्यां क्रीडन्त्य् अभिरताः स्नान्ति चैवाप्सरोगणाः 12320017c शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः 12320018a तं प्रक्रमन्तम् आज्ञाय पिता स्नेहसमन्वितः 12320018c उत्तमां गतिम् आस्थाय पृष्ठतो ऽनुससार ह 12320019a शुकस् तु मारुताद् ऊर्ध्वं गतिं कृत्वान्तरिक्षगाम् 12320019c दर्शयित्वा प्रभावं स्वं सर्वभूतो ऽभवत् तदा 12320020a महायोगगतिं त्व् अग्र्यां व्यासोत्थाय महातपाः 12320020c निमेषान्तरमात्रेण शुकाभिपतनं ययौ 12320021a स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् 12320021c शशंसुर् ऋषयस् तस्मै कर्म पुत्रस्य तत् तदा 12320022a ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस् तदा 12320022c स्वयं पित्रा स्वरेणोच्चैस् त्री&l लोकान् अनुनाद्य वै 12320023a शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः 12320023c प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन् 12320024a तत एकाक्षरं नादं भो इत्य् एव समीरयन् 12320024c प्रत्याहरज् जगत् सर्वम् उच्चैः स्थावरजङ्गमम् 12320025a ततः प्रभृति चाद्यापि शब्दान् उच्चारितान् पृथक् 12320025c गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति 12320026a अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस् तदा 12320026c गुणान् संत्यज्य शब्दादीन् पदम् अध्यगमत् परम् 12320027a महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः 12320027c निषसाद गिरिप्रस्थे पुत्रम् एवानुचिन्तयन् 12320028a ततो मन्दाकिनीतीरे क्रीडन्तो ऽप्सरसां गणाः 12320028c आसाद्य तम् ऋषिं सर्वाः संभ्रान्ता गतचेतसः 12320029a जले निलिल्यिरे काश् चित् काश् चिद् गुल्मान् प्रपेदिरे 12320029c वसनान्य् आददुः काश् चिद् दृष्ट्वा तं मुनिसत्तमम् 12320030a तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा 12320030c सक्तताम् आत्मनश् चैव प्रीतो ऽभूद् व्रीडितश् च ह 12320031a तं देवगन्धर्ववृतो महर्षिगणपूजितः 12320031c पिनाकहस्तो भगवान् अभ्यागच्छत शंकरः 12320032a तम् उवाच महादेवः सान्त्वपूर्वम् इदं वचः 12320032c पुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा 12320033a अग्नेर् भूमेर् अपां वायोर् अन्तरिक्षस्य चैव ह 12320033c वीर्येण सदृशः पुत्रस् त्वया मत्तः पुरा वृतः 12320034a स तथालक्षणो जातस् तपसा तव संभृतः 12320034c मम चैव प्रभावेन ब्रह्मतेजोमयः शुचिः 12320035a स गतिं परमां प्राप्तो दुष्प्रापाम् अजितेन्द्रियैः 12320035c दैवतैर् अपि विप्रर्षे तं त्वं किम् अनुशोचसि 12320036a यावत् स्थास्यन्ति गिरयो यावत् स्थास्यन्ति सागराः 12320036c तावत् तवाक्षया कीर्तिः सपुत्रस्य भविष्यति 12320037a छायां स्वपुत्रसदृशीं सर्वतो ऽनपगां सदा 12320037c द्रक्ष्यसे त्वं च लोके ऽस्मिन् मत्प्रसादान् महामुने 12320038a सो ऽनुनीतो भगवता स्वयं रुद्रेण भारत 12320038c छायां पश्यन् समावृत्तः स मुनिः परया मुदा 12320039a इति जन्म गतिश् चैव शुकस्य भरतर्षभ 12320039c विस्तरेण मयाख्यातं यन् मां त्वं परिपृच्छसि 12320040a एतद् आचष्ट मे राजन् देवर्षिर् नारदः पुरा 12320040c व्यासश् चैव महायोगी संजल्पेषु पदे पदे 12320041a इतिहासम् इमं पुण्यं मोक्षधर्मार्थसंहितम् 12320041c धारयेद् यः शमपरः स गच्छेत् परमां गतिम् 12321001 युधिष्ठिर उवाच 12321001a गृहस्थो ब्रह्मचारी वा वानप्रस्थो ऽथ भिक्षुकः 12321001c य इच्छेत् सिद्धिम् आस्थातुं देवतां कां यजेत सः 12321002a कुतो ह्य् अस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम् 12321002c विधिना केन जुहुयाद् दैवं पित्र्यं तथैव च 12321003a मुक्तश् च कां गतिं गच्छेन् मोक्षश् चैव किमात्मकः 12321003c स्वर्गतश् चैव किं कुर्याद् येन न च्यवते दिवः 12321004a देवतानां च को देवः pitqNAM च तथा पिता 12321004c तस्मात् परतरं यच् च तन् मे ब्रूहि पितामह 12321005 भीष्म उवाच 12321005a गूढं मां प्रश्नवित् प्रश्नं पृच्छसे त्वम् इहानघ 12321005c न ह्य् एष तर्कया शक्यो वक्तुं वर्षशतैर् अपि 12321006a ऋते देवप्रसादाद् वा राजञ् ज्ञानागमेन वा 12321006c गहनं ह्य् एतद् आख्यानं व्याख्यातव्यं तवारिहन् 12321007a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12321007c नारदस्य च संवादम् ऋषेर् नारायणस्य च 12321008a नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः 12321008c धर्मात्मजः संबभूव पितैवं मे ऽभ्यभाषत 12321009a कृते युगे महाराज पुरा स्वायंभुवे ऽन्तरे 12321009c नरो नारायणश् चैव हरिः कृष्णस् तथैव च 12321010a तेभ्यो नारायणनरौ तपस् तेपतुर् अव्ययौ 12321010c बदर्याश्रमम् आसाद्य शकटे कनकामये 12321011a अष्टचक्रं हि तद् यानं भूतयुक्तं मनोरमम् 12321011c तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ 12321012a तपसा तेजसा चैव दुर्निरीक्षौ सुरैर् अपि 12321012c यस्य प्रसादं कुर्वाते स देवौ द्रष्टुम् अर्हति 12321013a नूनं तयोर् अनुमते हृदि हृच्छयचोदितः 12321013c महामेरोर् गिरेः शृङ्गात् प्रच्युतो गन्धमादनम् 12321014a नारदः सुमहद् भूतं लोकान् सर्वान् अचीचरत् 12321014c तं देशम् अगमद् राजन् बदर्याश्रमम् आशुगः 12321015a तयोर् आह्निकवेलायां तस्य कौतूहलं त्व् अभूत् 12321015c इदं तद् आस्पदं कृत्स्नं यस्मि&l लोकाः प्रतिष्ठिताः 12321016a सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः 12321016c एका मूर्तिर् इयं पूर्वं जाता भूयश् चतुर्विधा 12321017a धर्मस्य कुलसंतानो महान् एभिर् विवर्धितः 12321017c अहो ह्य् अनुगृहीतो ऽद्य धर्म एभिः सुरैर् इह 12321017e नरनारायणाभ्यां च कृष्णेन हरिणा तथा 12321018a तत्र कृष्णो हरिश् चैव कस्मिंश् चित् कारणान्तरे 12321018c स्थितौ धर्मोत्तरौ ह्य् एतौ तथा तपसि धिष्ठितौ 12321019a एतौ हि परमं धाम कानयोर् आह्निकक्रिया 12321019c पितरौ सर्वभूतानां दैवतं च यशस्विनौ 12321019e कां देवतां नु यजतः pitqn वा कान् महामती 12321020a इति संचिन्त्य मनसा भक्त्या नारायणस्य ह 12321020c सहसा प्रादुरभवत् समीपे देवयोस् तदा 12321021a कृते दैवे च पित्र्ये च ततस् ताभ्यां निरीक्षितः 12321021c पूजितश् चैव विधिना यथाप्रोक्तेन शास्त्रतः 12321022a तं दृष्ट्वा महद् आश्चर्यम् अपूर्वं विधिविस्तरम् 12321022c उपोपविष्टः सुप्रीतो नारदो भगवान् ऋषिः 12321023a नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना 12321023c नमस्कृत्वा महादेवम् इदं वचनम् अब्रवीत् 12321024a वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे 12321024c त्वम् अजः शाश्वतो धाता मतो ऽमृतम् अनुत्तमम् 12321024e प्रतिष्ठितं भूतभव्यं त्वयि सर्वम् इदं जगत् 12321025a चत्वारो ह्य् आश्रमा देव सर्वे गार्हस्थ्यमूलकाः 12321025c यजन्ते त्वाम् अहरहर् नानामूर्तिसमास्थितम् 12321026a पिता माता च सर्वस्य जगतः शाश्वतो गुरुः 12321026c कं त्व् अद्य यजसे देवं पितरं कं न विद्महे 12321027 श्रीभगवान् उवाच 12321027a अवाच्यम् एतद् वक्तव्यम् आत्मगुह्यं सनातनम् 12321027c तव भक्तिमतो ब्रह्मन् वक्ष्यामि तु यथातथम् 12321028a यत् तत् सूक्ष्मम् अविज्ञेयम् अव्यक्तम् अचलं ध्रुवम् 12321028c इन्द्रियैर् इन्द्रियार्थैश् च सर्वभूतैश् च वर्जितम् 12321029a स ह्य् अन्तरात्मा भूतानां क्षेत्रज्ञश् चेति कथ्यते 12321029c त्रिगुणव्यतिरिक्तो ऽसौ पुरुषश् चेति कल्पितः 12321029e तस्माद् अव्यक्तम् उत्पन्नं त्रिगुणं द्विजसत्तम 12321030a अव्यक्ता व्यक्तभावस्था या सा प्रकृतिर् अव्यया 12321030c तां योनिम् आवयोर् विद्धि यो ऽसौ सदसदात्मकः 12321030e आवाभ्यां पूज्यते ऽसौ हि दैवे पित्र्ये च कल्पिते 12321031a नास्ति तस्मात् परो ऽन्यो हि पिता देवो ऽथ वा द्विजः 12321031c आत्मा हि नौ स विज्ञेयस् ततस् तं पूजयावहे 12321032a तेनैषा प्रथिता ब्रह्मन् मर्यादा लोकभाविनी 12321032c दैवं पित्र्यं च कर्तव्यम् इति तस्यानुशासनम् 12321033a ब्रह्मा स्थाणुर् मनुर् दक्षो भृगुर् धर्मस् तपो दमः 12321033c मरीचिर् अङ्गिरात्रिश् च पुलस्त्यः पुलहः क्रतुः 12321034a वसिष्ठः परमेष्ठी च विवस्वान् सोम एव च 12321034c कर्दमश् चापि यः प्रोक्तः क्रोधो विक्रीत एव च 12321035a एकविंशतिर् उत्पन्नास् ते प्रजापतयः स्मृताः 12321035c तस्य देवस्य मर्यादां पूजयन्ति सनातनीम् 12321036a दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः 12321036c आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः 12321037a स्वर्गस्था अपि ये के चित् तं नमस्यन्ति देहिनः 12321037c ते तत्प्रसादाद् गच्छन्ति तेनादिष्टफलां गतिम् 12321038a ये हीनाः सप्तदशभिर् गुणैः कर्मभिर् एव च 12321038c कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः 12321039a मुक्तानां तु गतिर् ब्रह्मन् क्षेत्रज्ञ इति कल्पितः 12321039c स हि सर्वगतश् चैव निर्गुणश् चैव कथ्यते 12321040a दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः 12321040c एवं ज्ञात्वा तम् आत्मानं पूजयावः सनातनम् 12321041a तं वेदाश् चाश्रमाश् चैव नानातनुसमास्थिताः 12321041c भक्त्या संपूजयन्त्य् आद्यं गतिं चैषां ददाति सः 12321042a ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः 12321042c एतद् अभ्यधिकं तेषां यत् ते तं प्रविशन्त्य् उत 12321043a इति गुह्यसमुद्देशस् तव नारद कीर्तितः 12321043c भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः 12322001 भीष्म उवाच 12322001a स एवम् उक्तो द्विपदां वरिष्ठो; नारायणेनोत्तमपूरुषेण 12322001c जगाद वाक्यं द्विपदां वरिष्ठं; नारायणं लोकहिताधिवासम् 12322002a यदर्थम् आत्मप्रभवेह जन्म; तवोत्तमं धर्मगृहे चतुर्धा 12322002c तत् साध्यतां लोकहितार्थम् अद्य; गच्छामि द्रष्टुं प्रकृतिं तवाद्याम् 12322003a वेदाः स्वधीता मम लोकनाथ; तप्तं तपो नानृतम् उक्तपूर्वम् 12322003c पूजां गुरूणां सततं करोमि; परस्य गुह्यं न च भिन्नपूर्वम् 12322004a गुप्तानि चत्वारि यथागमं मे; शत्रौ च मित्रे च समो ऽस्मि नित्यम् 12322004c तं चादिदेवं सततं प्रपन्न; एकान्तभावेन वृणोम्य् अजस्रम् 12322004e एभिर् विशेषैः परिशुद्धसत्त्वः; कस्मान् न पश्येयम् अनन्तम् ईशम् 12322005a तत् पारमेष्ठ्यस्य वचो निशम्य; नारायणः सात्वतधर्मगोप्ता 12322005c गच्छेति तं नारदम् उक्तवान् स; संपूजयित्वात्मविधिक्रियाभिः 12322006a ततो विसृष्टः परमेष्ठिपुत्रः; सो ऽभ्यर्चयित्वा तम् ऋषिं पुराणम् 12322006c खम् उत्पपातोत्तमवेगयुक्तस्; ततो ऽधिमेरौ सहसा निलिल्ये 12322007a तत्रावतस्थे च मुनिर् मुहूर्तम्; एकान्तम् आसाद्य गिरेः स शृङ्गे 12322007c आलोकयन्न् उत्तरपश्चिमेन; ददर्श चात्यद्भुतरूपयुक्तम् 12322008a क्षीरोदधेर् उत्तरतो हि द्वीपः; श्वेतः स नाम्ना प्रथितो विशालः 12322008c मेरोः सहस्रैः स हि योजनानां; द्वात्रिंशतोर्ध्वं कविभिर् निरुक्तः 12322009a अतीन्द्रियाश् चानशनाश् च तत्र; निष्पन्दहीनाः सुसुगन्धिनश् च 12322009c श्वेताः पुमांसो गतसर्वपापाश्; चक्षुर्मुषः पापकृतां नराणाम् 12322010a वज्रास्थिकायाः सममानोन्माना; दिव्यान्वयरूपाः शुभसारोपेताः 12322010c छत्राकृतिशीर्षा मेघौघनिनादाः; सत्पुष्करचतुष्का राजीवशतपादाः 12322011a षष्ट्या दन्तैर् युक्ताः शुक्लैर्; अष्टाभिर् दंष्ट्राभिर् ये 12322011c जिह्वाभिर् ये विष्वग्वक्त्रं; लेलिह्यन्ते सूर्यप्रख्यम् 12322012a भक्त्या देवं विश्वोत्पन्नं; यस्मात् सर्वे लोकाः सूताः 12322012c वेदा धर्मा मुनयः शान्ता; देवाः सर्वे तस्य विसर्गाः 12322013 युधिष्ठिर उवाच 12322013a अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः 12322013c कथं ते पुरुषा जाताः का तेषां गतिर् उत्तमा 12322014a ये विमुक्ता भवन्तीह नरा भरतसत्तम 12322014c तेषां लक्षणम् एतद् धि यच् छ्वेतद्वीपवासिनाम् 12322015a तस्मान् मे संशयं छिन्धि परं कौतूहलं हि मे 12322015c त्वं हि सर्वकथारामस् त्वां चैवोपाश्रिता वयम् 12322016 भीष्म उवाच 12322016a विस्तीर्णैषा कथा राजञ् श्रुता मे पितृसंनिधौ 12322016c सैषा तव हि वक्तव्या कथासारो हि स स्मृतः 12322017a राजोपरिचरो नाम बभूवाधिपतिर् भुवः 12322017c आखण्डलसखः ख्यातो भक्तो नारायणं हरिम् 12322018a धार्मिको नित्यभक्तश् च pitqn नित्यम् अतन्द्रितः 12322018c साम्राज्यं तेन संप्राप्तं नारायणवरात् पुरा 12322019a सात्वतं विधिम् आस्थाय प्राक् सूर्यमुखनिःसृतम् 12322019c पूजयाम् आस देवेशं तच्छेषेण पितामहान् 12322020a पितृशेषेण विप्रांश् च संविभज्याश्रितांश् च सः 12322020c शेषान्नभुक् सत्यपरः सर्वभूतेष्व् अहिंसकः 12322020e सर्वभावेन भक्तः स देवदेवं जनार्दनम् 12322021a तस्य नारायणे भक्तिं वहतो ऽमित्रकर्शन 12322021c एकशय्यासनं शक्रो दत्तवान् देवराट् स्वयम् 12322022a आत्मा राज्यं धनं चैव कलत्रं वाहनानि च 12322022c एतद् भगवते सर्वम् इति तत् प्रेक्षितं सदा 12322023a काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः 12322023c सर्वाः सात्वतम् आस्थाय विधिं चक्रे समाहितः 12322024a पञ्चरात्रविदो मुख्यास् तस्य गेहे महात्मनः 12322024c प्रायणं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम् 12322025a तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः 12322025c नानृता वाक् समभवन् मनो दुष्टं न चाभवत् 12322025e न च कायेन कृतवान् स पापं परम् अण्व् अपि 12322026a ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः 12322026c तैर् एकमतिभिर् भूत्वा यत् प्रोक्तं शास्त्रम् उत्तमम् 12322027a मरीचिर् अत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 12322027c वसिष्ठश् च महातेजा एते चित्रशिखण्डिनः 12322028a सप्त प्रकृतयो ह्य् एतास् तथा स्वायंभुवो ऽष्टमः 12322028c एताभिर् धार्यते लोकस् ताभ्यः शास्त्रं विनिःसृतम् 12322029a एकाग्रमनसो दान्ता मुनयः संयमे रताः 12322029c इदं श्रेय इदं ब्रह्म इदं हितम् अनुत्तमम् 12322029e लोकान् संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे 12322030a तत्र धर्मार्थकामा हि मोक्षः पश्चाच् च कीर्तितः 12322030c मर्यादा विविधाश् चैव दिवि भूमौ च संस्थिताः 12322031a आराध्य तपसा देवं हरिं नारायणं प्रभुम् 12322031c दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह 12322032a नारायणानुशास्ता हि तदा देवी सरस्वती 12322032c विवेश तान् ऋषीन् सर्वा&l लोकानां हितकाम्यया 12322033a ततः प्रवर्तिता सम्यक् तपोविद्भिर् द्विजातिभिः 12322033c शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा 12322034a आदाव् एव हि तच् छास्त्रम् ओंकारस्वरभूषितम् 12322034c ऋषिभिर् भावितं तत्र यत्र कारुणिको ह्य् असौ 12322035a ततः प्रसन्नो भगवान् अनिर्दिष्टशरीरगः 12322035c ऋषीन् उवाच तान् सर्वान् अदृश्यः पुरुषोत्तमः 12322036a कृतं शतसहस्रं हि श्लोकानाम् इदम् उत्तमम् 12322036c लोकतन्त्रस्य कृत्स्नस्य यस्माद् धर्मः प्रवर्तते 12322037a प्रवृत्तौ च निवृत्तौ च योनिर् एतद् भविष्यति 12322037c ऋग्यजुःसामभिर् जुष्टम् अथर्वाङ्गिरसैस् तथा 12322038a तथा प्रमाणं हि मया कृतो ब्रह्मा प्रसादजः 12322038c रुद्रश् च क्रोधजो विप्रा यूयं प्रकृतयस् तथा 12322039a सूर्याचन्द्रमसौ वायुर् भूमिर् आपो ऽग्निर् एव च 12322039c सर्वे च नक्षत्रगणा यच् च भूताभिशब्दितम् 12322040a अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः 12322040c सर्वे प्रमाणं हि यथा तथैतच् छास्त्रम् उत्तमम् 12322041a भविष्यति प्रमाणं वै एतन् मदनुशासनम् 12322041c अस्मात् प्रवक्ष्यते धर्मान् मनुः स्वायंभुवः स्वयम् 12322042a उशना बृहस्पतिश् चैव यदोत्पन्नौ भविष्यतः 12322042c तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिर् उद्धृतम् 12322043a स्वायंभुवेषु धर्मेषु शास्त्रे चोशनसा कृते 12322043c बृहस्पतिमते चैव लोकेषु प्रविचारिते 12322044a युष्मत्कृतम् इदं शास्त्रं प्रजापालो वसुस् ततः 12322044c बृहस्पतिसकाशाद् वै प्राप्स्यते द्विजसत्तमाः 12322045a स हि मद्भावितो राजा मद्भक्तश् च भविष्यति 12322045c तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति 12322046a एतद् धि सर्वशास्त्राणां शास्त्रम् उत्तमसंज्ञितम् 12322046c एतद् अर्थ्यं च धर्म्यं च यशस्यं चैतद् उत्तमम् 12322047a अस्य प्रवर्तनाच् चैव प्रजावन्तो भविष्यथ 12322047c स च राजा श्रिया युक्तो भविष्यति महान् वसुः 12322048a संस्थिते तु नृपे तस्मिञ् शास्त्रम् एतत् सनातनम् 12322048c अन्तर्धास्यति तत् सत्यम् एतद् वः कथितं मया 12322049a एतावद् उक्त्वा वचनम् अदृश्यः पुरुषोत्तमः 12322049c विसृज्य तान् ऋषीन् सर्वान् काम् अपि प्रस्थितो दिशम् 12322050a ततस् ते लोकपितरः सर्वलोकार्थचिन्तकाः 12322050c प्रावर्तयन्त तच् छास्त्रं धर्मयोनिं सनातनम् 12322051a उत्पन्ने ''ङ्गिरसे चैव युगे प्रथमकल्पिते 12322051c साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ 12322052a जग्मुर् यथेप्सितं देशं तपसे कृतनिश्चयाः 12322052c धारणात् सर्वलोकानां सर्वधर्मप्रवर्तकाः 12323001 भीष्म उवाच 12323001a ततो ऽतीते महाकल्पे उत्पन्ने ऽङ्गिरसः सुते 12323001c बभूवुर् निर्वृता देवा जाते देवपुरोहिते 12323002a बृहद् ब्रह्म महच् चेति शब्दाः पर्यायवाचकाः 12323002c एभिः समन्वितो राजन् गुणैर् विद्वान् बृहस्पतिः 12323003a तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः 12323003c अधीतवांस् तदा शास्त्रं सम्यक् चित्रशिखण्डिजम् 12323004a स राजा भावितः पूर्वं दैवेन विधिना वसुः 12323004c पालयाम् आस पृथिवीं दिवम् आखण्डलो यथा 12323005a तस्य यज्ञो महान् आसीद् अश्वमेधो महात्मनः 12323005c बृहस्पतिर् उपाध्यायस् तत्र होता बभूव ह 12323006a प्रजापतिसुताश् चात्र सदस्यास् त्व् अभवंस् त्रयः 12323006c एकतश् च द्वितश् चैव त्रितश् चैव महर्षयः 12323007a धनुषाक्षो ऽथ रैभ्यश् च अर्वावसुपरावसू 12323007c ऋषिर् मेधातिथिश् चैव ताण्ड्यश् चैव महान् ऋषिः 12323008a ऋषिः शक्तिर् महाभागस् तथा वेदशिराश् च यः 12323008c कपिलश् च ऋषिश्रेष्ठः शालिहोत्रपितामहः 12323009a आद्यः कठस् तैत्तिरिश् च वैशंपायनपूर्वजः 12323009c कण्वो ऽथ देवहोत्रश् च एते षोडश कीर्तिताः 12323009e संभृताः सर्वसंभारास् तस्मिन् राजन् महाक्रतौ 12323010a न तत्र पशुघातो ऽभूत् स राजैवं स्थितो ऽभवत् 12323010c अहिंस्रः शुचिर् अक्षुद्रो निराशीः कर्मसंस्तुतः 12323010e आरण्यकपदोद्गीता भागास् तत्रोपकल्पिताः 12323011a प्रीतस् ततो ऽस्य भगवान् देवदेवः पुरातनः 12323011c साक्षात् तं दर्शयाम् आस सो ऽदृश्यो ऽन्येन केन चित् 12323012a स्वयं भागम् उपाघ्राय पुरोडाशं गृहीतवान् 12323012c अदृश्येन हृतो भागो देवेन हरिमेधसा 12323013a बृहस्पतिस् ततः क्रुद्धः स्रुवम् उद्यम्य वेगितः 12323013c आकाशं घ्नन् स्रुवः पातै रोषाद् अश्रूण्य् अवर्तयत् 12323014a उवाच चोपरिचरं मया भागो ऽयम् उद्यतः 12323014c ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः 12323015a उद्यता यज्ञभागा हि साक्षात् प्राप्ताः सुरैर् इह 12323015c किमर्थम् इह न प्राप्तो दर्शनं स हरिर् विभुः 12323016a ततः स तं समुद्धूतं भूमिपालो महान् वसुः 12323016c प्रसादयाम् आस मुनिं सदस्यास् ते च सर्वशः 12323017a ऊचुश् चैनम् असंभ्रान्ता न रोषं कर्तुम् अर्हसि 12323017c नैष धर्मः कृतयुगे यस् त्वं रोषम् अचीकृथाः 12323018a अरोषणो ह्य् असौ देवो यस्य भागो ऽयम् उद्यतः 12323018c न स शक्यस् त्वया द्रष्टुम् अस्माभिर् वा बृहस्पते 12323018e यस्य प्रसादं कुरुते स वै तं द्रष्टुम् अर्हति 12323019 एकतद्वितत्रिता ऊचुः 12323019a वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः 12323019c गता निःश्रेयसार्थं हि कदा चिद् दिशम् उत्तराम् 12323020a तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम् 12323020c एकपादस्थिताः सम्यक् काष्ठभूताः समाहिताः 12323021a मेरोर् उत्तरभागे तु क्षीरोदस्यानुकूलतः 12323021c स देशो यत्र नस् तप्तं तपः परमदारुणम् 12323021e कथं पश्येमहि वयं देवं नारायणं त्व् इति 12323022a ततो व्रतस्यावभृथे वाग् उवाचाशरीरिणी 12323022c सुतप्तं वस् तपो विप्राः प्रसन्नेनान्तरात्मना 12323023a यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम् 12323023c क्षीरोदधेर् उत्तरतः श्वेतद्वीपो महाप्रभः 12323024a तत्र नारायणपरा मानवाश् चन्द्रवर्चसः 12323024c एकान्तभावोपगतास् ते भक्ताः पुरुषोत्तमम् 12323025a ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् 12323025c अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः 12323026a एकान्तिनस् ते पुरुषाः श्वेतद्वीपनिवासिनः 12323026c गच्छध्वं तत्र मुनयस् तत्रात्मा मे प्रकाशितः 12323027a अथ श्रुत्वा वयं सर्वे वाचं ताम् अशरीरिणीम् 12323027c यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे 12323028a प्राप्य श्वेतं महाद्वीपं तच्चित्तास् तद्दिदृक्षवः 12323028c ततो नो दृष्टिविषयस् तदा प्रतिहतो ऽभवत् 12323029a न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः 12323029c ततो नः प्रादुरभवद् विज्ञानं देवयोगजम् 12323030a न किलातप्ततपसा शक्यते द्रष्टुम् अञ्जसा 12323030c ततः पुनर् वर्षशतं तप्त्वा तात्कालिकं महत् 12323031a व्रतावसाने सुशुभान् नरान् ददृशिरे वयम् 12323031c श्वेतांश् चन्द्रप्रतीकाशान् सर्वलक्षणलक्षितान् 12323032a नित्याञ्जलिकृतान् ब्रह्म जपतः प्रागुदङ्मुखान् 12323032c मानसो नाम स जपो जप्यते तैर् महात्मभिः 12323032e तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः 12323033a या भवेन् मुनिशार्दूल भाः सूर्यस्य युगक्षये 12323033c एकैकस्य प्रभा तादृक् साभवन् मानवस्य ह 12323034a तेजोनिवासः स द्वीप इति वै मेनिरे वयम् 12323034c न तत्राभ्यधिकः कश् चित् सर्वे ते समतेजसः 12323035a अथ सूर्यसहस्रस्य प्रभां युगपद् उत्थिताम् 12323035c सहसा दृष्टवन्तः स्म पुनर् एव बृहस्पते 12323036a सहिताश् चाभ्यधावन्त ततस् ते मानवा द्रुतम् 12323036c कृताञ्जलिपुटा हृष्टा नम इत्य् एव वादिनः 12323037a ततो ऽभिवदतां तेषाम् अश्रौष्म विपुलं ध्वनिम् 12323037c बलिः किलोपह्रियते तस्य देवस्य तैर् नरैः 12323038a वयं तु तेजसा तस्य सहसा हृतचेतसः 12323038c न किं चिद् अपि पश्यामो हृतदृष्टिबलेन्द्रियाः 12323039a एकस् तु शब्दो ऽविरतः श्रुतो ऽस्माभिर् उदीरितः 12323039c जितं ते पुण्डरीकाक्ष नमस् ते विश्वभावन 12323040a नमस् ते ऽस्तु हृषीकेश महापुरुषपूर्वज 12323040c इति शब्दः श्रुतो ऽस्माभिः शिक्षाक्षरसमीरितः 12323041a एतस्मिन्न् अन्तरे वायुः सर्वगन्धवहः शुचिः 12323041c दिव्यान्य् उवाह पुष्पाणि कर्मण्याश् चौषधीस् तथा 12323042a तैर् इष्टः पञ्चकालज्ञैर् हरिर् एकान्तिभिर् नरैः 12323042c नूनं तत्रागतो देवो यथा तैर् वाग् उदीरिता 12323042e वयं त्व् एनं न पश्यामो मोहितास् तस्य मायया 12323043a मारुते संनिवृत्ते च बलौ च प्रतिपादिते 12323043c चिन्ताव्याकुलितात्मानो जाताः स्मो ऽङ्गिरसां वर 12323044a मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु 12323044c अस्मान् न कश् चिन् मनसा चक्षुषा वाप्य् अपूजयत् 12323045a ते ऽपि स्वस्था मुनिगणा एकभावम् अनुव्रताः 12323045c नास्मासु दधिरे भावं ब्रह्मभावम् अनुष्ठिताः 12323046a ततो ऽस्मान् सुपरिश्रान्तांस् तपसा चापि कर्शितान् 12323046c उवाच खस्थं किम् अपि भूतं तत्राशरीरकम् 12323047a दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः 12323047c दृष्टो भवति देवेश एभिर् दृष्टैर् द्विजोत्तमाः 12323048a गच्छध्वं मुनयः सर्वे यथागतम् इतो ऽचिरात् 12323048c न स शक्यो अभक्तेन द्रष्टुं देवः कथं चन 12323049a कामं कालेन महता एकान्तित्वं समागतैः 12323049c शक्यो द्रष्टुं स भगवान् प्रभामण्डलदुर्दृशः 12323050a महत् कार्यं तु कर्तव्यं युष्माभिर् द्विजसत्तमाः 12323050c इतः कृतयुगे ऽतीते विपर्यासं गते ऽपि च 12323051a वैवस्वते ऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः 12323051c सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ 12323052a ततस् तद् अद्भुतं वाक्यं निशम्यैवं स्म सोमप 12323052c तस्य प्रसादात् प्राप्ताः स्मो देशम् ईप्सितम् अञ्जसा 12323053a एवं सुतपसा चैव हव्यकव्यैस् तथैव च 12323053c देवो ऽस्माभिर् न दृष्टः स कथं त्वं द्रष्टुम् अर्हसि 12323053e नारायणो महद् भूतं विश्वसृग् घव्यकव्यभुक् 12323054 भीष्म उवाच 12323054a एवम् एकतवाक्येन द्वितत्रितमतेन च 12323054c अनुनीतः सदस्यैश् च बृहस्पतिर् उदारधीः 12323054e समानीय ततो यज्ञं दैवतं समपूजयत् 12323055a समाप्तयज्ञो राजापि प्रजाः पालितवान् वसुः 12323055c ब्रह्मशापाद् दिवो भ्रष्टः प्रविवेश महीं ततः 12323056a अन्तर्भूमिगतश् चैव सततं धर्मवत्सलः 12323056c नारायणपरो भूत्वा नारायणपदं जगौ 12323057a तस्यैव च प्रसादेन पुनर् एवोत्थितस् तु सः 12323057c महीतलाद् गतः स्थानं ब्रह्मणः समनन्तरम् 12323057e परां गतिम् अनुप्राप्त इति नैष्ठिकम् अञ्जसा 12324001 युधिष्ठिर उवाच 12324001a यदा भक्तो भगवत आसीद् राजा महावसुः 12324001c किमर्थं स परिभ्रष्टो विवेश विवरं भुवः 12324002 भीष्म उवाच 12324002a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12324002c RSINAM चैव संवादं त्रिदशानां च भारत 12324003a अजेन यष्टव्यम् इति देवाः प्राहुर् द्विजोत्तमान् 12324003c स च छागो ह्य् अजो ज्ञेयो नान्यः पशुर् इति स्थितिः 12324004 ऋषय ऊचुः 12324004a बीजैर् यज्ञेषु यष्टव्यम् इति वै वैदिकी श्रुतिः 12324004c अजसंज्ञानि बीजानि छागं न घ्नन्तुम् अर्हथ 12324005a नैष धर्मः सतां देवा यत्र वध्येत वै पशुः 12324005c इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः 12324006 भीष्म उवाच 12324006a तेषां संवदताम् एवम् RSINAM विबुधैः सह 12324006c मार्गागतो नृपश्रेष्ठस् तं देशं प्राप्तवान् वसुः 12324006e अन्तरिक्षचरः श्रीमान् समग्रबलवाहनः 12324007a तं दृष्ट्वा सहसायान्तं वसुं ते त्व् अन्तरिक्षगम् 12324007c ऊचुर् द्विजातयो देवान् एष छेत्स्यति संशयम् 12324008a यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः 12324008c कथं स्विद् अन्यथा ब्रूयाद् वाक्यम् एष महान् वसुः 12324009a एवं ते संविदं कृत्वा विबुधा ऋषयस् तथा 12324009c अपृच्छन् सहसाभ्येत्य वसुं राजानम् अन्तिकात् 12324010a भो राजन् केन यष्टव्यम् अजेनाहोस्विद् औषधैः 12324010c एतन् नः संशयं छिन्धि प्रमाणं नो भवान् मतः 12324011a स तान् कृताञ्जलिर् भूत्वा परिपप्रच्छ वै वसुः 12324011c कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः 12324012 ऋषय ऊचुः 12324012a धान्यैर् यष्टव्यम् इत्य् एष पक्षो ऽस्माकं नराधिप 12324012c देवानां तु पशुः पक्षो मतो राजन् वदस्व नः 12324013 भीष्म उवाच 12324013a देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् 12324013c छागेनाजेन यष्टव्यम् एवम् उक्तं वचस् तदा 12324014a कुपितास् ते ततः सर्वे मुनयः सूर्यवर्चसः 12324014c ऊचुर् वसुं विमानस्थं देवपक्षार्थवादिनम् 12324015a सुरपक्षो गृहीतस् ते यस्मात् तस्माद् दिवः पत 12324015c अद्य प्रभृति ते राजन्न् आकाशे विहता गतिः 12324015e अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि 12324016a ततस् तस्मिन् मुहूर्ते ऽथ राजोपरिचरस् तदा 12324016c अधो वै संबभूवाशु भूमेर् विवरगो नृपः 12324016e स्मृतिस् त्व् एनं न प्रजहौ तदा नारायणाज्ञया 12324017a देवास् तु सहिताः सर्वे वसोः शापविमोक्षणम् 12324017c चिन्तयाम् आसुर् अव्यग्राः सुकृतं हि नृपस्य तत् 12324018a अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना 12324018c अस्य प्रतिप्रियं कार्यं सहितैर् नो दिवौकसः 12324019a इति बुद्ध्या व्यवस्याशु गत्वा निश्चयम् ईश्वराः 12324019c ऊचुस् तं हृष्टमनसो राजोपरिचरं तदा 12324020a ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम् 12324020c कामं स तव तुष्टात्मा कुर्याच् छापविमोक्षणम् 12324021a मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् 12324021c अवश्यं तपसा तेषां फलितव्यं नृपोत्तम 12324022a यतस् त्वं सहसा भ्रष्ट आकाशान् मेदिनीतलम् 12324022c एकं त्व् अनुग्रहं तुभ्यं दद्मो वै नृपसत्तम 12324023a यावत् त्वं शापदोषेण कालम् आसिष्यसे ऽनघ 12324023c भूमेर् विवरगो भूत्वा तावन्तं कालम् आप्स्यसि 12324023e यज्ञेषु सुहुतां विप्रैर् वसोर् धारां महात्मभिः 12324024a प्राप्स्यसे ऽस्मदनुध्यानान् मा च त्वां ग्लानिर् आस्पृशेत् 12324024c न क्षुत्पिपासे राजेन्द्र भूमेश् छिद्रे भविष्यतः 12324025a वसोर् धारानुपीतत्वात् तेजसाप्यायितेन च 12324025c स देवो ऽस्मद्वरात् प्रीतो ब्रह्मलोकं हि नेष्यति 12324026a एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः 12324026c गताः स्वभवनं देवा ऋषयश् च तपोधनाः 12324027a चक्रे च सततं पूजां विष्वक्सेनाय भारत 12324027c जप्यं जगौ च सततं नारायणमुखोद्गतम् 12324028a तत्रापि पञ्चभिर् यज्ञैः पञ्चकालान् अरिंदम 12324028c अयजद् धरिं सुरपतिं भूमेर् विवरगो ऽपि सन् 12324029a ततो ऽस्य तुष्टो भगवान् भक्त्या नारायणो हरिः 12324029c अनन्यभक्तस्य सतस् तत्परस्य जितात्मनः 12324030a वरदो भगवान् विष्णुः समीपस्थं द्विजोत्तमम् 12324030c गरुत्मन्तं महावेगम् आबभाषे स्मयन्न् इव 12324031a द्विजोत्तम महाभाग गम्यतां वचनान् मम 12324031c सम्राड् राजा वसुर् नाम धर्मात्मा मां समाश्रितः 12324032a ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् 12324032c मानितास् ते तु विप्रेन्द्रास् त्वं तु गच्छ द्विजोत्तम 12324033a भूमेर् विवरसंगुप्तं गरुडेह ममाज्ञया 12324033c अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम् 12324034a गरुत्मान् अथ विक्षिप्य पक्षौ मारुतवेगवान् 12324034c विवेश विवरं भूमेर् यत्रास्ते वाग्यतो वसुः 12324035a तत एनं समुत्क्षिप्य सहसा विनतासुतः 12324035c उत्पपात नभस् तूर्णं तत्र चैनम् अमुञ्चत 12324036a तस्मिन् मुहूर्ते संजज्ञे राजोपरिचरः पुनः 12324036c सशरीरो गतश् चैव ब्रह्मलोकं नृपोत्तमः 12324037a एवं तेनापि कौन्तेय वाग्दोषाद् देवताज्ञया 12324037c प्राप्ता गतिर् अयज्वार्हा द्विजशापान् महात्मना 12324038a केवलं पुरुषस् तेन सेवितो हरिर् ईश्वरः 12324038c ततः शीघ्रं जहौ शापं ब्रह्मलोकम् अवाप च 12324039a एतत् ते सर्वम् आख्यातं ते भूता मानवा यथा 12324039c नारदो ऽपि यथा श्वेतं द्वीपं स गतवान् ऋषिः 12324039e तत् ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप 12325001 भीष्म उवाच 12325001a प्राप्य श्वेतं महाद्वीपं नारदो भगवान् ऋषिः 12325001c ददर्श तान् एव नराञ् श्वेतांश् चन्द्रप्रभाञ् शुभान् 12325002a पूजयाम् आस शिरसा मनसा तैश् च पूजितः 12325002c दिदृक्षुर् जप्यपरमः सर्वकृच्छ्रधरः स्थितः 12325003a भूत्वैकाग्रमना विप्र ऊर्ध्वबाहुर् महामुनिः 12325003c स्तोत्रं जगौ स विश्वाय निर्गुणाय महात्मने 12325004 नारद उवाच 12325004A नमस् ते देवदेव [1] निष्क्रिय [2] निर्गुण [3] लोकसाक्षिन् [4] क्षेत्रज्ञ [5] अनन्त [6=116] पुरुष [7] महापुरुष [8] त्रिगुण [9] प्रधान [10] 12325004B अमृत [11] व्योम [12] सनातन [13] सदसद्व्यक्ताव्यक्त [14] ऋतधामन् [15] पूर्वादिदेव [16] वसुप्रद [17] प्रजापते [18] सुप्रजापते [19] वनस्पते [20] 12325004C महाप्रजापते [21] ऊर्जस्पते [22] वाचस्पते [23] मनस्पते [24] जगत्पते [25] दिवस्पते [26] मरुत्पते [27] सलिलपते [28] पृथिवीपते [29] दिक्पते [30] 12325004D पूर्वनिवास [31] ब्रह्मपुरोहित [32] ब्रह्मकायिक [33] महाकायिक [34] महाराजिक [35] चतुर्महाराजिक [36] आभासुर [37] महाभासुर [38] सप्तमहाभासुर [39] याम्य [40] 12325004E महायाम्य [41] संज्ञासंज्ञ [42] तुषित [43] महातुषित [44] प्रतर्दन [45] परिनिर्मित [46] वशवर्तिन् [47] अपरिनिर्मित [48] यज्ञ [49] महायज्ञ [50] 12325004F यज्ञसंभव [51] यज्ञयोने [52] यज्ञगर्भ [53] यज्ञहृदय [54] यज्ञस्तुत [55] यज्ञभागहर [56] पञ्चयज्ञधर [57] पञ्चकालकर्तृगते [58] पञ्चरात्रिक [59] वैकुण्ठ [60] 12325004G अपराजित [61] मानसिक [62] परमस्वामिन् [63] सुस्नात [64] हंस [65] परमहंस [66] परमयाज्ञिक [67] सांख्ययोग [68] अमृतेशय [69] हिरण्येशय [70] 12325004H वेदेशय [71] कुशेशय [72] ब्रह्मेशय [73] पद्मेशय [74] विश्वेश्वर [75] त्वं जगदन्वयः [76] त्वं जगत्प्रकृतिः [77] तवाग्निर् आस्यम् [78] वडवामुखो ऽग्निः [79] त्वम् आहुतिः [80] 12325004I त्वं सारथिः [81] त्वं वषट्कारः [82] त्वम् ओंकारः [83] त्वं मनः [84] त्वं चन्द्रमाः [85] त्वं चक्षुर् आद्यम् [86] त्वं सूर्यः [87] त्वं दिशां गजः [88] दिग्भानो [89] हयशिरः [90] 12325004J प्रथमत्रिसौपर्ण [91] पञ्चाग्ने [92] त्रिणाचिकेत [93] षडङ्गविधान [94] प्राग्ज्योतिष [95] ज्येष्ठसामग [96] सामिकव्रतधर [97] अथर्वशिरः [98] पञ्चमहाकल्प [99] फेनपाचार्य [100] 12325004K वालखिल्य [101] वैखानस [102] अभग्नयोग [103] अभग्नपरिसंख्यान [104] युगादे [105] युगमध्य [106] युगनिधन [107] आखण्डल [108] प्राचीनगर्भ [109] कौशिक [110] 12325004L पुरुष्टुत [111] पुरुहूत [112] विश्वरूप [113] अनन्तगते [114] अनन्तभोग [115] अनन्त [116=6] अनादे [117] अमध्य [118] अव्यक्तमध्य [119] अव्यक्तनिधन [120] 12325004M व्रतावास [121] समुद्राधिवास [122] यशोवास [123] तपोवास [124] लक्ष्म्यावास [125] विद्यावास [126] कीर्त्यावास [127] श्रीवास [128] सर्वावास [129] वासुदेव [130] 12325004N सर्वच्छन्दक [131] हरिहय [132] हरिमेध [133] महायज्ञभागहर [134] वरप्रद [135=157] यमनियममहानियमकृच्छ्रातिकृच्छ्रमहाकृच्छ्रसर्वकृच्छ्रनियमधर [136] निवृत्तधर्मप्रवचनगते [137] प्रवृत्तवेदक्रिय [138] अज [139] सर्वगते [140] 12325004O सर्वदर्शिन् [141] अग्राह्य [142] अचल [143] महाविभूते [144] माहात्म्यशरीर [145] पवित्र [146] महापवित्र [147] हिरण्मय [148] बृहत् [149] अप्रतर्क्य [150] 12325004P अविज्ञेय [151] ब्रह्माग्र्य [152] प्रजासर्गकर [153] प्रजानिधनकर [154] महामायाधर [155] चित्रशिखण्डिन् [156] वरप्रद [157=135] पुरोडाशभागहर [158] गताध्वन् [159] छिन्नतृष्ण [160] 12325004Q छिन्नसंशय [161] सर्वतोनिवृत्त [162] ब्राह्मणरूप [163] ब्राह्मणप्रिय [164] विश्वमूर्ते [165] महामूर्ते [166] बान्धव [167] भक्तवत्सल [168] ब्रह्मण्यदेव [169] भक्तो ऽहं त्वां दिदृक्षुः [170] एकान्तदर्शनाय नमो नमः [171] 12326001 भीष्म उवाच 12326001a एवं स्तुतः स भगवान् गुह्यैस् तथ्यैश् च नामभिः 12326001c तं मुनिं दर्शयाम् आस नारदं विश्वरूपधृक् 12326002a किं चिच् चन्द्रविशुद्धात्मा किं चिच् चन्द्राद् विशेषवान् 12326002c कृशानुवर्णः किं चिच् च किं चिद् धिष्ण्याकृतिः प्रभुः 12326003a शुकपत्रवर्णः किं चिच् च किं चित् स्फटिकसप्रभः 12326003c नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्व चित् 12326004a प्रवालाङ्कुरवर्णश् च श्वेतवर्णः क्व चिद् बभौ 12326004c क्व चित् सुवर्णवर्णाभो वैडूर्यसदृशः क्व चित् 12326005a नीलवैडूर्यसदृश इन्द्रनीलनिभः क्व चित् 12326005c मयूरग्रीववर्णाभो मुक्ताहारनिभः क्व चित् 12326006a एतान् वर्णान् बहुविधान् रूपे बिभ्रत् सनातनः 12326006c सहस्रनयनः श्रीमाञ् शतशीर्षः सहस्रपात् 12326007a सहस्रोदरबाहुश् च अव्यक्त इति च क्व चित् 12326007c ओंकारम् उद्गिरन् वक्त्रात् सावित्रीं च तदन्वयाम् 12326008a शेषेभ्यश् चैव वक्त्रेभ्यश् चतुर्वेदोद्गतं वसु 12326008c आरण्यकं जगौ देवो हरिर् नारायणो वशी 12326009a वेदीं कमण्डलुं दर्भान् मणिरूपान् अथोपलान् 12326009c अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम् 12326009e धारयाम् आस देवेशो हस्तैर् यज्ञपतिस् तदा 12326010a तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः 12326010c वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम् 12326010e तम् उवाच नतं मूर्ध्ना देवानाम् आदिर् अव्ययः 12326011a एकतश् च द्वितश् चैव त्रितश् चैव महर्षयः 12326011c इमं देशम् अनुप्राप्ता मम दर्शनलालसाः 12326012a न च मां ते ददृशिरे न च द्रक्ष्यति कश् चन 12326012c ऋते ह्य् एकान्तिकश्रेष्ठात् त्वं चैवैकान्तिको मतः 12326013a ममैतास् तनवः श्रेष्ठा जाता धर्मगृहे द्विज 12326013c तास् त्वं भजस्व सततं साधयस्व यथागतम् 12326014a वृणीष्व च वरं विप्र मत्तस् त्वं यम् इहेच्छसि 12326014c प्रसन्नो ऽहं तवाद्येह विश्वमूर्तिर् इहाव्ययः 12326015 नारद उवाच 12326015a अद्य मे तपसो देव यमस्य नियमस्य च 12326015c सद्यः फलम् अवाप्तं वै दृष्टो यद् भगवान् मया 12326016a वर एष ममात्यन्तं दृष्टस् त्वं यत् सनातनः 12326016c भगवान् विश्वदृक् सिंहः सर्वमूर्तिर् महाप्रभुः 12326017 भीष्म उवाच 12326017a एवं संदर्शयित्वा तु नारदं परमेष्ठिजम् 12326017c उवाच वचनं भूयो गच्छ नारद माचिरम् 12326018a इमे ह्य् अनिन्द्रियाहारा मद्भक्ताश् चन्द्रवर्चसः 12326018c एकाग्राश् चिन्तयेयुर् मां नैषां विघ्नो भवेद् इति 12326019a सिद्धाश् चैते महाभागाः पुरा ह्य् एकान्तिनो ऽभवन् 12326019c तमोरजोविनिर्मुक्ता मां प्रवेक्ष्यन्त्य् असंशयम् 12326020a न दृश्यश् चक्षुषा यो ऽसौ न स्पृश्यः स्पर्शनेन च 12326020c न घ्रेयश् चैव गन्धेन रसेन च विवर्जितः 12326021a सत्त्वं रजस् तमश् चैव न गुणास् तं भजन्ति वै 12326021c यश् च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते 12326022a भूतग्रामशरीरेषु नश्यत्सु न विनश्यति 12326022c अजो नित्यः शाश्वतश् च निर्गुणो निष्कलस् तथा 12326023a द्विर्द्वादशेभ्यस् तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः 12326023c पुरुषो निष्क्रियश् चैव ज्ञानदृश्यश् च कथ्यते 12326024a यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तम 12326024c स वासुदेवो विज्ञेयः परमात्मा सनातनः 12326025a पश्य देवस्य माहात्म्यं महिमानं च नारद 12326025c शुभाशुभैः कर्मभिर् यो न लिप्यति कदा चन 12326026a सत्त्वं रजस् तमश् चैव गुणान् एतान् प्रचक्षते 12326026c एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च 12326027a एतान् गुणांस् तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते 12326027c निर्गुणो गुणभुक् चैव गुणस्रष्टा गुणाधिकः 12326028a जगत्प्रतिष्ठा देवर्षे पृथिव्य् अप्सु प्रलीयते 12326028c ज्योतिष्य् आपः प्रलीयन्ते ज्योतिर् वायौ प्रलीयते 12326029a खे वायुः प्रलयं याति मनस्य् आकाशम् एव च 12326029c मनो हि परमं भूतं तद् अव्यक्ते प्रलीयते 12326030a अव्यक्तं पुरुषे ब्रह्मन् निष्क्रिये संप्रलीयते 12326030c नास्ति तस्मात् परतरं पुरुषाद् वै सनातनात् 12326031a नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् 12326031c ऋते तम् एकं पुरुषं वासुदेवं सनातनम् 12326031e सर्वभूतात्मभूतो हि वासुदेवो महाबलः 12326032a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12326032c ते समेता महात्मानः शरीरम् इति संज्ञितम् 12326033a तदाविशति यो ब्रह्मन्न् अदृश्यो लघुविक्रमः 12326033c उत्पन्न एव भवति शरीरं चेष्टयन् प्रभुः 12326034a न विना धातुसंघातं शरीरं भवति क्व चित् 12326034c न च जीवं विना ब्रह्मन् धातवश् चेष्टयन्त्य् उत 12326035a स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः 12326035c तस्मात् सनत्कुमारत्वं यो लभेत स्वकर्मणा 12326036a यस्मिंश् च सर्वभूतानि प्रलयं यान्ति संक्षये 12326036c स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते 12326037a तस्मात् प्रसूतो यः कर्ता कार्यं कारणम् एव च 12326037c यस्मात् सर्वं प्रभवति जगत् स्थावरजङ्गमम् 12326037e सो ऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु 12326038a यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुणात्मकः 12326038c ज्ञेयः स एव भगवाञ् जीवः संकर्षणः प्रभुः 12326039a संकर्षणाच् च प्रद्युम्नो मनोभूतः स उच्यते 12326039c प्रद्युम्नाद् यो ऽनिरुद्धस् तु सो ऽहंकारो महेश्वरः 12326040a मत्तः सर्वं संभवति जगत् स्थावरजङ्गमम् 12326040c अक्षरं च क्षरं चैव सच् चासच् चैव नारद 12326041a मां प्रविश्य भवन्तीह मुक्ता भक्तास् तु ये मम 12326041c अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः 12326042a निर्गुणो निष्कलश् चैव निर्द्वंद्वो निष्परिग्रहः 12326042c एतत् त्वया न विज्ञेयं रूपवान् इति दृश्यते 12326042e इच्छन् मुहूर्तान् नश्येयम् ईशो ऽहं जगतो गुरुः 12326043a माया ह्य् एषा मया सृष्टा यन् मां पश्यसि नारद 12326043c सर्वभूतगुणैर् युक्तं नैवं त्वं ज्ञातुम् अर्हसि 12326043e मयैतत् कथितं सम्यक् तव मूर्तिचतुष्टयम् 12326044a सिद्धा ह्य् एते महाभागा नरा ह्य् एकान्तिनो ऽभवन् 12326044c तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने 12326045a अहं कर्ता च कार्यं च कारणं चापि नारद 12326045c अहं हि जीवसंज्ञो वै मयि जीवः समाहितः 12326045e मैवं ते बुद्धिर् अत्राभूद् दृष्टो जीवो मयेति च 12326046a अहं सर्वत्रगो ब्रह्मन् भूतग्रामान्तरात्मकः 12326046c भूतग्रामशरीरेषु नश्यत्सु न नशाम्य् अहम् 12326047a हिरण्यगर्भो लोकादिश् चतुर्वक्त्रो निरुक्तगः 12326047c ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः 12326048a पश्यैकादश मे रुद्रान् दक्षिणं पार्श्वम् आस्थितान् 12326048c द्वादशैव तथादित्यान् वामं पार्श्वं समास्थितान् 12326049a अग्रतश् चैव मे पश्य वसून् अष्टौ सुरोत्तमान् 12326049c नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः 12326050a सर्वान् प्रजापतीन् पश्य पश्य सप्त ऋषीन् अपि 12326050c वेदान् यज्ञांश् च शतशः पश्यामृतम् अथौषधीः 12326051a तपांसि नियमांश् चैव यमान् अपि पृथग्विधान् 12326051c तथाष्टगुणम् ऐश्वर्यम् एकस्थं पश्य मूर्तिमत् 12326052a श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम् 12326052c वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम् 12326053a ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम् 12326053c अम्भोधरान् समुद्रांश् च सरांसि सरितस् तथा 12326054a मूर्तिमन्तः पितृगणांश् चतुरः पश्य सत्तम 12326054c त्रींश् चैवेमान् गुणान् पश्य मत्स्थान् मूर्तिविवर्जितान् 12326055a देवकार्याद् अपि मुने पितृकार्यं विशिष्यते 12326055c देवानां च pitqNAM च पिता ह्य् एको ऽहम् आदितः 12326056a अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे 12326056c पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम् 12326057a मया सृष्टः पुरा ब्रह्मा मद्यज्ञम् अयजत् स्वयम् 12326057c ततस् तस्मै वरान् प्रीतो ददाव् अहम् अनुत्तमान् 12326058a मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वम् एव च 12326058c अहंकारकृतं चैव नाम पर्यायवाचकम् 12326059a त्वया कृतां च मर्यादां नातिक्राम्यति कश् चन 12326059c त्वं चैव वरदो ब्रह्मन् वरेप्सूनां भविष्यसि 12326060a सुरासुरगणानां च RSINAM च तपोधन 12326060c pitqNAM च महाभाग सततं संशितव्रत 12326060e विविधानां च भूतानां त्वम् उपास्यो भविष्यसि 12326061a प्रादुर्भावगतश् चाहं सुरकार्येषु नित्यदा 12326061c अनुशास्यस् त्वया ब्रह्मन् नियोज्यश् च सुतो यथा 12326062a एतांश् चान्यांश् च रुचिरान् ब्रह्मणे ऽमिततेजसे 12326062c अहं दत्त्वा वरान् प्रीतो निवृत्तिपरमो ऽभवम् 12326063a निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता 12326063c तस्मान् निवृत्तिम् आपन्नश् चरेत् सर्वाङ्गनिर्वृतः 12326064a विद्यासहायवन्तं माम् आदित्यस्थं सनातनम् 12326064c कपिलं प्राहुर् आचार्याः सांख्यनिश्चितनिश्चयाः 12326065a हिरण्यगर्भो भगवान् एष छन्दसि सुष्टुतः 12326065c सो ऽहं योगगतिर् ब्रह्मन् योगशास्त्रेषु शब्दितः 12326066a एषो ऽहं व्यक्तिम् आगम्य तिष्ठामि दिवि शाश्वतः 12326066c ततो युगसहस्रान्ते संहरिष्ये जगत् पुनः 12326066e कृत्वात्मस्थानि भूतानि स्थावराणि चराणि च 12326067a एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम 12326067c ततो भूयो जगत् सर्वं करिष्यामीह विद्यया 12326068a अस्मन्मूर्तिश् चतुर्थी या सासृजच् छेषम् अव्ययम् 12326068c स हि संकर्षणः प्रोक्तः प्रद्युम्नं सो ऽप्य् अजीजनत् 12326069a प्रद्युम्नाद् अनिरुद्धो ऽहं सर्गो मम पुनः पुनः 12326069c अनिरुद्धात् तथा ब्रह्मा तत्रादिकमलोद्भवः 12326070a ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च 12326070c एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः 12326071a यथा सूर्यस्य गगनाद् उदयास्तमयाव् इह 12326071c नष्टौ पुनर् बलात् काल आनयत्य् अमितद्युतिः 12326071e तथा बलाद् अहं पृथ्वीं सर्वभूतहिताय वै 12326072a सत्त्वैर् आक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् 12326072c आनयिष्यामि स्वं स्थानं वाराहं रूपम् आस्थितः 12326073a हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम् 12326073c नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः 12326073e सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् 12326074a विरोचनस्य बलवान् बलिः पुत्रो महासुरः 12326074c भविष्यति स शक्रं च स्वराज्याच् च्यावयिष्यति 12326075a त्रैलोक्ये ऽपहृते तेन विमुखे च शचीपतौ 12326075c अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपात् 12326076a ततो राज्यं प्रदास्यामि शक्रायामिततेजसे 12326076c देवताः स्थापयिष्यामि स्वेषु स्थानेषु नारद 12326076e बलिं चैव करिष्यामि पातालतलवासिनम् 12326077a त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः 12326077c क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम् 12326078a संधौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च 12326078c रामो दाशरथिर् भूत्वा भविष्यामि जगत्पतिः 12326079a त्रितोपघाताद् वैरूप्यम् एकतो ऽथ द्वितस् तथा 12326079c प्राप्स्यतो वानरत्वं हि प्रजापतिसुताव् RSI 12326080a तयोर् ये त्व् अन्वये जाता भविष्यन्ति वनौकसः 12326080c ते सहाया भविष्यन्ति सुरकार्ये मम द्विज 12326081a ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम् 12326081c हनिष्ये रावणं संख्ये सगणं लोककण्टकम् 12326082a द्वापरस्य कलेश् चैव संधौ पर्यवसानिके 12326082c प्रादुर्भावः कंसहेतोर् मथुरायां भविष्यति 12326083a तत्राहं दानवान् हत्वा सुबहून् देवकण्टकान् 12326083c कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम् 12326084a वसानस् तत्र वै पुर्याम् अदितेर् विप्रियंकरम् 12326084c हनिष्ये नरकं भौमं मुरं पीठं च दानवम् 12326085a प्राग्ज्योतिषपुरं रम्यं नानाधनसमन्वितम् 12326085c कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमान् 12326086a शंकरं च महासेनं बाणप्रियहितैषिणम् 12326086c पराजेष्याम्य् अथोद्युक्तौ देवलोकनमस्कृतौ 12326087a ततः सुतं बलेर् जित्वा बाणं बाहुसहस्रिणम् 12326087c विनाशयिष्यामि ततः सर्वान् सौभनिवासिनः 12326088a यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः 12326088c भविष्यति वधस् तस्य मत्त एव द्विजोत्तम 12326089a जरासंधश् च बलवान् सर्वराजविरोधकः 12326089c भविष्यत्य् असुरः स्फीतो भूमिपालो गिरिव्रजे 12326089e मम बुद्धिपरिस्पन्दाद् वधस् तस्य भविष्यति 12326090a समागतेषु बलिषु पृथिव्यां सर्वराजसु 12326090c वासविः सुसहायो वै मम ह्य् एको भविष्यति 12326091a एवं लोका वदिष्यन्ति नरनारायणाव् RSI 12326091c उद्युक्तौ दहतः क्षत्रं लोककार्यार्थम् ईश्वरौ 12326092a कृत्वा भारावतरणं वसुधाया यथेप्सितम् 12326092c सर्वसात्वतमुख्यानां द्वारकायाश् च सत्तम 12326092e करिष्ये प्रलयं घोरम् आत्मज्ञातिविनाशनम् 12326093a कर्माण्य् अपरिमेयानि चतुर्मूर्तिधरो ह्य् अहम् 12326093c कृत्वा लोकान् गमिष्यामि स्वान् अहं ब्रह्मसत्कृतान् 12326094a हंसो हयशिराश् चैव प्रादुर्भावा द्विजोत्तम 12326094c यदा वेदश्रुतिर् नष्टा मया प्रत्याहृता तदा 12326094e सवेदाः सश्रुतीकाश् च कृताः पूर्वं कृते युगे 12326095a अतिक्रान्ताः पुराणेषु श्रुतास् ते यदि वा क्व चित् 12326095c अतिक्रान्ताश् च बहवः प्रादुर्भावा ममोत्तमाः 12326095e लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः 12326096a न ह्य् एतद् ब्रह्मणा प्राप्तम् ईदृशं मम दर्शनम् 12326096c यत् त्वया प्राप्तम् अद्येह एकान्तगतबुद्धिना 12326097a एतत् ते सर्वम् आख्यातं ब्रह्मन् भक्तिमतो मया 12326097c पुराणं च भविष्यं च सरहस्यं च सत्तम 12326098a एवं स भगवान् देवो विश्वमूर्तिधरो ऽव्ययः 12326098c एतावद् उक्त्वा वचनं तत्रैवान्तरधीयत 12326099a नारदो ऽपि महातेजाः प्राप्यानुग्रहम् ईप्सितम् 12326099c नरनारायणौ द्रष्टुं प्राद्रवद् बदराश्रमम् 12326100a इदं महोपनिषदं चतुर्वेदसमन्वितम् 12326100c सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम् 12326101a नारायणमुखोद्गीतं नारदो ऽश्रावयत् पुनः 12326101c ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम् 12326102 युधिष्ठिर उवाच 12326102a एतद् आश्चर्यभूतं हि माहात्म्यं तस्य धीमतः 12326102c किं ब्रह्मा न विजानीते यतः शुश्राव नारदात् 12326103a पितामहो हि भगवांस् तस्माद् देवाद् अनन्तरः 12326103c कथं स न विजानीयात् प्रभावम् अमितौजसः 12326104 भीष्म उवाच 12326104a महाकल्पसहस्राणि महाकल्पशतानि च 12326104c समतीतानि राजेन्द्र सर्गाश् च प्रलयाश् च ह 12326105a सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः 12326105c जानाति देवप्रवरं भूयश् चातो ऽधिकं नृप 12326105e परमात्मानम् ईशानम् आत्मनः प्रभवं तथा 12326106a ये त्व् अन्ये ब्रह्मसदने सिद्धसंघाः समागताः 12326106c तेभ्यस् तच् छ्रावयाम् आस पुराणं वेदसंमितम् 12326107a तेषां सकाशात् सूर्यश् च श्रुत्वा वै भावितात्मनाम् 12326107c आत्मानुगामिनां ब्रह्म श्रावयाम् आस भारत 12326108a षट्षष्टिर् हि सहस्राणि RSINAM भावितात्मनाम् 12326108c सूर्यस्य तपतो लोकान् निर्मिता ये पुरःसराः 12326108e तेषाम् अकथयत् सूर्यः सर्वेषां भावितात्मनाम् 12326109a सूर्यानुगामिभिस् तात ऋषिभिस् तैर् महात्मभिः 12326109c मेरौ समागता देवाः श्राविताश् चेदम् उत्तमम् 12326110a देवानां तु सकाशाद् वै ततः श्रुत्वासितो द्विजः 12326110c श्रावयाम् आस राजेन्द्र pitqNAM मुनिसत्तमः 12326111a मम चापि पिता तात कथयाम् आस शंतनुः 12326111c ततो मयैतच् छ्रुत्वा च कीर्तितं तव भारत 12326112a सुरैर् वा मुनिभिर् वापि पुराणं यैर् इदं श्रुतम् 12326112c सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः 12326113a इदम् आख्यानम् आर्षेयं पारंपर्यागतं नृप 12326113c नावासुदेवभक्ताय त्वया देयं कथं चन 12326114a मत्तो ऽन्यानि च ते राजन्न् उपाख्यानशतानि वै 12326114c यानि श्रुतानि धर्म्याणि तेषां सारो ऽयम् उद्धृतः 12326115a सुरासुरैर् यथा राजन् निर्मथ्यामृतम् उद्धृतम् 12326115c एवम् एतत् पुरा विप्रैः कथामृतम् इहोद्धृतम् 12326116a यश् चेदं पठते नित्यं यश् चेदं शृणुयान् नरः 12326116c एकान्तभावोपगत एकान्ते सुसमाहितः 12326117a प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः 12326117c स सहस्रार्चिषं देवं प्रविशेन् नात्र संशयः 12326118a मुच्येद् आर्तस् तथा रोगाच् छ्रुत्वेमाम् आदितः कथाम् 12326118c जिज्ञासुर् लभते कामान् भक्तो भक्तगतिं व्रजेत् 12326119a त्वयापि सततं राजन्न् अभ्यर्च्यः पुरुषोत्तमः 12326119c स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः 12326120a ब्रह्मण्यदेवो भगवान् प्रीयतां ते सनातनः 12326120c युधिष्ठिर महाबाहो महाबाहुर् जनार्दनः 12326121 वैशंपायन उवाच 12326121a श्रुत्वैतद् आख्यानवरं धर्मराड् जनमेजय 12326121c भ्रातरश् चास्य ते सर्वे नारायणपराभवन् 12326122a जितं भगवता तेन पुरुषेणेति भारत 12326122c नित्यं जप्यपरा भूत्वा सरस्वतीम् उदीरयन् 12326123a यो ह्य् अस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः 12326123c स जगौ परमं जप्यं नारायणम् उदीरयन् 12326124a गत्वान्तरिक्षात् सततं क्षीरोदम् अमृताशयम् 12326124c पूजयित्वा च देवेशं पुनर् आयात् स्वम् आश्रमम् 12327001 जनमेजय उवाच 12327001a कथं स भगवान् देवो यज्ञेष्व् अग्रहरः प्रभुः 12327001c यज्ञधारी च सततं वेदवेदाङ्गवित् तथा 12327002a निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः 12327002c प्रवृत्तिधर्मान् विदधे स एव भगवान् प्रभुः 12327003a कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः 12327003c कथं निवृत्तिधर्माश् च कृता व्यावृत्तबुद्धयः 12327004a एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम् 12327004c त्वया नारायणकथा श्रुता वै धर्मसंहिता 12327005a इमे सब्रह्मका लोकाः ससुरासुरमानवाः 12327005c क्रियास्व् अभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः 12327005e मोक्षश् चोक्तस् त्वया ब्रह्मन् निर्वाणं परमं सुखम् 12327006a ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः 12327006c ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः 12327007a अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः 12327007c यं हित्वा देवताः सर्वा हव्यकव्यभुजो ऽभवन् 12327008a किं नु ब्रह्मा च रुद्रश् च शक्रश् च बलभित् प्रभुः 12327008c सूर्यस् ताराधिपो वायुर् अग्निर् वरुण एव च 12327008e आकाशं जगती चैव ये च शेषा दिवौकसः 12327009a प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् 12327009c ततस् ते नास्थिता मार्गं ध्रुवम् अक्षयम् अव्ययम् 12327010a स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः 12327010c दोषः कालपरीमाणे महान् एष क्रियावताम् 12327011a एतन् मे संशयं विप्र हृदि शल्यम् इवार्पितम् 12327011c छिन्धीतिहासकथनात् परं कौतूहलं हि मे 12327012a कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज 12327012c किमर्थं चाध्वरे ब्रह्मन्न् इज्यन्ते त्रिदिवौकसः 12327013a ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम 12327013c ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै 12327014 वैशंपायन उवाच 12327014a अहो गूढतमः प्रश्नस् त्वया पृष्टो जनेश्वर 12327014c नातप्ततपसा ह्य् एष नावेदविदुषा तथा 12327014e नापुराणविदा चापि शक्यो व्याहर्तुम् अञ्जसा 12327015a हन्त ते कथयिष्यामि यन् मे पृष्टः पुरा गुरुः 12327015c कृष्णद्वैपायनो व्यासो वेदव्यासो महान् ऋषिः 12327016a सुमन्तुर् जैमिनिश् चैव पैलश् च सुदृढव्रतः 12327016c अहं चतुर्थः शिष्यो वै पञ्चमश् च शुकः स्मृतः 12327017a एतान् समागतान् सर्वान् पञ्च शिष्यान् दमान्वितान् 12327017c शौचाचारसमायुक्ताञ् जितक्रोधाञ् जितेन्द्रियान् 12327018a वेदान् अध्यापयाम् आस महाभारतपञ्चमान् 12327018c मेरौ गिरिवरे रम्ये सिद्धचारणसेविते 12327019a तेषाम् अभ्यस्यतां वेदान् कदा चित् संशयो ऽभवत् 12327019c एष वै यस् त्वया पृष्टस् तेन तेषां प्रकीर्तितः 12327019e ततः श्रुतो मया चापि तवाख्येयो ऽद्य भारत 12327020a शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः 12327020c पराशरसुतः श्रीमान् व्यासो वाक्यम् उवाच ह 12327021a मया हि सुमहत् तप्तं तपः परमदारुणम् 12327021c भूतं भव्यं भविष्यच् च जानीयाम् इति सत्तमाः 12327022a तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च 12327022c नारायणप्रसादेन क्षीरोदस्यानुकूलतः 12327023a त्रैकालिकम् इदं ज्ञानं प्रादुर्भूतं यथेप्सितम् 12327023c तच् छृणुध्वं यथाज्ञानं वक्ष्ये संशयम् उत्तमम् 12327023e यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा 12327024a परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः 12327024c महापुरुषसंज्ञां स लभते स्वेन कर्मणा 12327025a तस्मात् प्रसूतम् अव्यक्तं प्रधानं तद् विदुर् बुधाः 12327025c अव्यक्ताद् व्यक्तम् उत्पन्नं लोकसृष्ट्यर्थम् ईश्वरात् 12327026a अनिरुद्धो हि लोकेषु महान् आत्मेति कथ्यते 12327026c यो ऽसौ व्यक्तत्वम् आपन्नो निर्ममे च पितामहम् 12327026e सो ऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः 12327027a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् 12327027c अहंकारप्रसूतानि महाभूतानि भारत 12327028a महाभूतानि सृष्ट्वाथ तद्गुणान् निर्ममे पुनः 12327028c भूतेभ्यश् चैव निष्पन्ना मूर्तिमन्तो ऽष्ट ताञ् शृणु 12327029a मरीचिर् अङ्गिराश् चात्रिः पुलस्त्यः पुलहः क्रतुः 12327029c वसिष्ठश् च महात्मा वै मनुः स्वायंभुवस् तथा 12327029e ज्ञेयाः प्रकृतयो ऽष्टौ ता यासु लोकाः प्रतिष्ठिताः 12327030a वेदान् वेदाङ्गसंयुक्तान् यज्ञान् यज्ञाङ्गसंयुतान् 12327030c निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः 12327030e अष्टाभ्यः प्रकृतिभ्यश् च जातं विश्वम् इदं जगत् 12327031a रुद्रो रोषात्मको जातो दशान्यान् सो ऽसृजत् स्वयम् 12327031c एकादशैते रुद्रास् तु विकाराः पुरुषाः स्मृताः 12327032a ते रुद्राः प्रकृतिश् चैव सर्वे चैव सुरर्षयः 12327032c उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः 12327033a वयं हि सृष्टा भगवंस् त्वया वै प्रभविष्णुना 12327033c येन यस्मिन्न् अधीकारे वर्तितव्यं पितामह 12327034a यो ऽसौ त्वया विनिर्दिष्टो अधिकारो ऽर्थचिन्तकः 12327034c परिपाल्यः कथं तेन सो ऽधिकारो ऽधिकारिणा 12327035a प्रदिशस्व बलं तस्य यो ऽधिकारार्थचिन्तकः 12327035c एवम् उक्तो महादेवो देवांस् तान् इदम् अब्रवीत् 12327036a साध्व् अहं ज्ञापितो देवा युष्माभिर् भद्रम् अस्तु वः 12327036c ममाप्य् एषा समुत्पन्ना चिन्ता या भवतां मता 12327037a लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः 12327037c कथं बलक्षयो न स्याद् युष्माकं ह्य् आत्मनश् च मे 12327038a इतः सर्वे ऽपि गच्छामः शरणं लोकसाक्षिणम् 12327038c महापुरुषम् अव्यक्तं स नो वक्ष्यति यद् धितम् 12327039a ततस् ते ब्रह्मणा सार्धम् ऋषयो विबुधास् तथा 12327039c क्षीरोदस्योत्तरं कूलं जग्मुर् लोकहितार्थिनः 12327040a ते तपः समुपातिष्ठन् ब्रह्मोक्तं वेदकल्पितम् 12327040c स महानियमो नाम तपश्चर्या सुदारुणा 12327041a ऊर्ध्वं दृष्टिर् बाहवश् च एकाग्रं च मनो ऽभवत् 12327041c एकपादस्थिताः सम्यक् काष्ठभूताः समाहिताः 12327042a दिव्यं वर्षसहस्रं ते तपस् तप्त्वा तद् उत्तमम् 12327042c शुश्रुवुर् मधुरां वाणीं वेदवेदाङ्गभूषिताम् 12327043a भो भोः सब्रह्मका देवा ऋषयश् च तपोधनाः 12327043c स्वागतेनार्च्य वः सर्वाञ् श्रावये वाक्यम् उत्तमम् 12327044a विज्ञातं वो मया कार्यं तच् च लोकहितं महत् 12327044c प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् 12327045a सुतप्तं वस् तपो देवा ममाराधनकाम्यया 12327045c भोक्ष्यथास्य महासत्त्वास् तपसः फलम् उत्तमम् 12327046a एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः 12327046c यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः 12327047a सर्वे भागान् कल्पयध्वं यज्ञेषु मम नित्यशः 12327047c तथा श्रेयो विधास्यामि यथाधीकारम् ईश्वराः 12327048a श्रुत्वैतद् देवदेवस्य वाक्यं हृष्टतनूरुहाः 12327048c ततस् ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः 12327049a वेददृष्टेन विधिना वैष्णवं क्रतुम् आहरन् 12327049c तस्मिन् सत्रे तदा ब्रह्मा स्वयं भागम् अकल्पयत् 12327049e देवा देवर्षयश् चैव सर्वे भागान् अकल्पयन् 12327050a ते कार्तयुगधर्माणो भागाः परमसत्कृताः 12327050c प्रापुर् आदित्यवर्णं तं पुरुषं तमसः परम् 12327050e बृहन्तं सर्वगं देवम् ईशानं वरदं प्रभुम् 12327051a ततो ऽथ वरदो देवस् तान् सर्वान् अमरान् स्थितान् 12327051c अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः 12327052a येन यः कल्पितो भागः स तथा समुपागतः 12327052c प्रीतो ऽहं प्रदिशाम्य् अद्य फलम् आवृत्तिलक्षणम् 12327053a एतद् वो लक्षणं देवा मत्प्रसादसमुद्भवम् 12327053c यूयं यज्ञैर् इज्यमानाः समाप्तवरदक्षिणैः 12327053e युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः 12327054a यज्ञैर् ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः 12327054c कल्पयिष्यन्ति वो भागांस् ते नरा वेदकल्पितान् 12327055a यो मे यथा कल्पितवान् भागम् अस्मिन् महाक्रतौ 12327055c स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः 12327056a यूयं लोकान् धारयध्वं यज्ञभागफलोदिताः 12327056c सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः 12327057a याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः 12327057c ताभिर् आप्यायितबला लोकान् वै धारयिष्यथ 12327058a यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः 12327058c मां ततो भावयिष्यध्वम् एषा वो भावना मम 12327059a इत्यर्थं निर्मिता वेदा यज्ञाश् चौषधिभिः सह 12327059c एभिः सम्यक् प्रयुक्तैर् हि प्रीयन्ते देवताः क्षितौ 12327060a निर्माणम् एतद् युष्माकं प्रवृत्तिगुणकल्पितम् 12327060c मया कृतं सुरश्रेष्ठा यावत् कल्पक्षयाद् इति 12327060e चिन्तयध्वं लोकहितं यथाधीकारम् ईश्वराः 12327061a मरीचिर् अङ्गिराश् चात्रिः पुलस्त्यः पुलहः क्रतुः 12327061c वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै 12327062a एते वेदविदो मुख्या वेदाचार्याश् च कल्पिताः 12327062c प्रवृत्तिधर्मिणश् चैव प्राजापत्येन कल्पिताः 12327063a अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः 12327063c अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः 12327064a सनः सनत्सुजातश् च सनकः ससनन्दनः 12327064c सनत्कुमारः कपिलः सप्तमश् च सनातनः 12327065a सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः 12327065c स्वयमागतविज्ञाना निवृत्तं धर्मम् आस्थिताः 12327066a एते योगविदो मुख्याः सांख्यधर्मविदस् तथा 12327066c आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः 12327067a यतो ऽहं प्रसृतः पूर्वम् अव्यक्तात् त्रिगुणो महान् 12327067c तस्मात् परतरो यो ऽसौ क्षेत्रज्ञ इति कल्पितः 12327067e सो ऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः 12327068a यो यथा निर्मितो जन्तुर् यस्मिन् यस्मिंश् च कर्मणि 12327068c प्रवृत्तौ वा निवृत्तौ वा तत्फलं सो ऽश्नुते ऽवशः 12327069a एष लोकगुरुर् ब्रह्मा जगदादिकरः प्रभुः 12327069c एष माता पिता चैव युष्माकं च पितामहः 12327069e मयानुशिष्टो भविता सर्वभूतवरप्रदः 12327070a अस्य चैवानुजो रुद्रो ललाटाद् यः समुत्थितः 12327070c ब्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः 12327071a गच्छध्वं स्वान् अधीकारांश् चिन्तयध्वं यथाविधि 12327071c प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम् 12327072a प्रदृश्यन्तां च कर्माणि प्राणिनां गतयस् तथा 12327072c परिनिर्मितकालानि आयूंषि च सुरोत्तमाः 12327073a इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते 12327073c अहिंस्या यज्ञपशवो युगे ऽस्मिन् नैतद् अन्यथा 12327073e चतुष्पात् सकलो धर्मो भविष्यत्य् अत्र वै सुराः 12327074a ततस् त्रेतायुगं नाम त्रयी यत्र भविष्यति 12327074c प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे 12327074e तत्र पादचतुर्थो वै धर्मस्य न भविष्यति 12327075a ततो वै द्वापरं नाम मिश्रः कालो भविष्यति 12327075c द्विपादहीनो धर्मश् च युगे तस्मिन् भविष्यति 12327076a ततस् तिष्ये ऽथ संप्राप्ते युगे कलिपुरस्कृते 12327076c एकपादस्थितो धर्मो यत्र तत्र भविष्यति 12327077 देवा ऊचुः 12327077a एकपादस्थिते धर्मे यत्रक्वचनगामिनि 12327077c कथं कर्तव्यम् अस्माभिर् भगवंस् तद् वदस्व नः 12327078 श्रीभगवान् उवाच 12327078a यत्र वेदाश् च यज्ञाश् च तपः सत्यं दमस् तथा 12327078c अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः 12327078e स वै देशः सेवितव्यो मा वो ऽधर्मः पदा स्पृशेत् 12327079 व्यास उवाच 12327079a ते ऽनुशिष्टा भगवता देवाः सर्षिगणास् तथा 12327079c नमस्कृत्वा भगवते जग्मुर् देशान् यथेप्सितान् 12327080a गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः 12327080c दिदृक्षुर् भगवन्तं तम् अनिरुद्धतनौ स्थितम् 12327081a तं देवो दर्शयाम् आस कृत्वा हयशिरो महत् 12327081c साङ्गान् आवर्तयन् वेदान् कमण्डलुगणित्रधृक् 12327082a ततो ऽश्वशिरसं दृष्ट्वा तं देवम् अमितौजसम् 12327082c लोककर्ता प्रभुर् ब्रह्मा लोकानां हितकाम्यया 12327083a मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिर् अग्रतः 12327083c स परिष्वज्य देवेन वचनं श्रावितस् तदा 12327084a लोककार्यगतीः सर्वास् त्वं चिन्तय यथाविधि 12327084c धाता त्वं सर्वभूतानां त्वं प्रभुर् जगतो गुरुः 12327084e त्वय्य् आवेशितभारो ऽहं धृतिं प्राप्स्याम्य् अथाञ्जसा 12327085a यदा च सुरकार्यं ते अविषह्यं भविष्यति 12327085c प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः 12327086a एवम् उक्त्वा हयशिरास् तत्रैवान्तरधीयत 12327086c तेनानुशिष्टो ब्रह्मापि स्वं लोकम् अचिराद् गतः 12327087a एवम् एष महाभागः पद्मनाभः सनातनः 12327087c यज्ञेष्व् अग्रहरः प्रोक्तो यज्ञधारी च नित्यदा 12327088a निवृत्तिं चास्थितो धर्मं गतिम् अक्षयधर्मिणाम् 12327088c प्रवृत्तिधर्मान् विदधे कृत्वा लोकस्य चित्रताम् 12327089a स आदिः स मध्यः स चान्तः प्रजानां; स धाता स धेयः स कर्ता स कार्यम् 12327089c युगान्ते स सुप्तः सुसंक्षिप्य लोकान्; युगादौ प्रबुद्धो जगद् ध्य् उत्ससर्ज 12327090a तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने 12327090c अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम् 12327091a महाभूताधिपतये रुद्राणां पतये तथा 12327091c आदित्यपतये चैव वसूनां पतये तथा 12327092a अश्विभ्यां पतये चैव मरुतां पतये तथा 12327092c वेदयज्ञाधिपतये वेदाङ्गपतये ऽपि च 12327093a समुद्रवासिने नित्यं हरये मुञ्जकेशिने 12327093c शान्तये सर्वभूतानां मोक्षधर्मानुभाषिणे 12327094a तपसां तेजसां चैव पतये यशसो ऽपि च 12327094c वाचश् च पतये नित्यं सरितां पतये तथा 12327095a कपर्दिने वराहाय एकशृङ्गाय धीमते 12327095c विवस्वते ऽश्वशिरसे चतुर्मूर्तिधृते सदा 12327096a गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च 12327096c एष देवः संचरति सर्वत्रगतिर् अव्ययः 12327097a एवम् एतत् पुरा दृष्टं मया वै ज्ञानचक्षुषा 12327097c कथितं तच् च वः सर्वं मया पृष्टेन तत्त्वतः 12327098a क्रियतां मद्वचः शिष्याः सेव्यतां हरिर् ईश्वरः 12327098c गीयतां वेदशब्दैश् च पूज्यतां च यथाविधि 12327099 वैशंपायन उवाच 12327099a इत्य् उक्तास् तु वयं तेन वेदव्यासेन धीमता 12327099c सर्वे शिष्याः सुतश् चास्य शुकः परमधर्मवित् 12327100a स चास्माकम् उपाध्यायः सहास्माभिर् विशां पते 12327100c चतुर्वेदोद्गताभिश् च ऋग्भिस् तम् अभितुष्टुवे 12327101a एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि 12327101c एवं मे ऽकथयद् राजन् पुरा द्वैपायनो गुरुः 12327102a यश् चेदं शृणुयान् नित्यं यश् चेदं परिकीर्तयेत् 12327102c नमो भगवते कृत्वा समाहितमना नरः 12327103a भवत्य् अरोगो द्युतिमान् बलरूपसमन्वितः 12327103c आतुरो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् 12327104a कामकामी लभेत् कामं दीर्घम् आयुर् अवाप्नुयात् 12327104c ब्राह्मणः सर्ववेदी स्यात् क्षत्रियो विजयी भवेत् 12327104e वैश्यो विपुललाभः स्याच् छूद्रः सुखम् अवाप्नुयात् 12327105a अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् 12327105c लग्नगर्भा विमुच्येत गर्भिणी जनयेत् सुतम् 12327105e वन्ध्या प्रसवम् आप्नोति पुत्रपौत्रसमृद्धिमत् 12327106a क्षेमेण गच्छेद् अध्वानम् इदं यः पठते पथि 12327106c यो यं कामं कामयते स तम् आप्नोति च ध्रुवम् 12327107a इदं महर्षेर् वचनं विनिश्चितं; महात्मनः पुरुषवरस्य कीर्तनम् 12327107c समागमं चर्षिदिवौकसाम् इमं; निशम्य भक्ताः सुसुखं लभन्ते 12328001 जनमेजय उवाच 12328001a अस्तौषीद् यैर् इमं व्यासः सशिष्यो मधुसूदनम् 12328001c नामभिर् विविधैर् एषां निरुक्तं भगवन् मम 12328002a वक्तुम् अर्हसि शुश्रूषोः प्रजापतिपतेर् हरेः 12328002c श्रुत्वा भवेयं यत् पूतः शरच्चन्द्र इवामलः 12328003 वैशंपायन उवाच 12328003a शृणु राजन् यथाचष्ट फल्गुनस्य हरिर् विभुः 12328003c प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् 12328004a नामभिः कीर्तितैस् तस्य केशवस्य महात्मनः 12328004c पृष्टवान् केशवं राजन् फल्गुनः परवीरहा 12328005 अर्जुन उवाच 12328005a भगवन् भूतभव्येश सर्वभूतसृग् अव्यय 12328005c लोकधाम जगन्नाथ लोकानाम् अभयप्रद 12328006a यानि नामानि ते देव कीर्तितानि महर्षिभिः 12328006c वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः 12328007a तेषां निरुक्तं त्वत्तो ऽहं श्रोतुम् इच्छामि केशव 12328007c न ह्य् अन्यो वर्तयेन् नाम्नां निरुक्तं त्वाम् ऋते प्रभो 12328008 श्रीभगवान् उवाच 12328008a ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु 12328008c पुराणे सोपनिषदे तथैव ज्योतिषे ऽर्जुन 12328009a सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च 12328009c बहूनि मम नामानि कीर्तितानि महर्षिभिः 12328010a गौणानि तत्र नामानि कर्मजानि च कानि चित् 12328010c निरुक्तं कर्मजानां च शृणुष्व प्रयतो ऽनघ 12328010e कथ्यमानं मया तात त्वं हि मे ऽर्धं स्मृतः पुरा 12328011a नमो ऽतियशसे तस्मै देहिनां परमात्मने 12328011c नारायणाय विश्वाय निर्गुणाय गुणात्मने 12328012a यस्य प्रसादजो ब्रह्मा रुद्रश् च क्रोधसंभवः 12328012c यो ऽसौ योनिर् हि सर्वस्य स्थावरस्य चरस्य च 12328013a अष्टादशगुणं यत् तत् सत्त्वं सत्त्ववतां वर 12328013c प्रकृतिः सा परा मह्यं रोदसी योगधारिणी 12328013e ऋता सत्यामराजय्या लोकानाम् आत्मसंज्ञिता 12328014a तस्मात् सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः 12328014c ततो यज्ञश् च यष्टा च पुराणः पुरुषो विराट् 12328014e अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः 12328015a ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्य् अमिततेजसः 12328015c प्रसादात् प्रादुरभवत् पद्मं पद्मनिभेक्षण 12328015e तत्र ब्रह्मा समभवत् स तस्यैव प्रसादजः 12328016a अह्नः क्षये ललाटाच् च सुतो देवस्य वै तथा 12328016c क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः 12328017a एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ 12328017c तदादेशितपन्थानौ सृष्टिसंहारकारकौ 12328017e निमित्तमात्रं ताव् अत्र सर्वप्राणिवरप्रदौ 12328018a कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः 12328018c उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः 12328019a दक्षक्रतुहरश् चैव भगनेत्रहरस् तथा 12328019c नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे 12328020a तस्मिन् हि पूज्यमाने वै देवदेवे महेश्वरे 12328020c संपूजितो भवेत् पार्थ देवो नारायणः प्रभुः 12328021a अहम् आत्मा हि लोकानां विश्वानां पाण्डुनन्दन 12328021c तस्माद् आत्मानम् एवाग्रे रुद्रं संपूजयाम्य् अहम् 12328022a यद्य् अहं नार्चयेयं वै ईशानं वरदं शिवम् 12328022c आत्मानं नार्चयेत् कश् चिद् इति मे भावितं मनः 12328022e मया प्रमाणं हि कृतं लोकः समनुवर्तते 12328023a प्रमाणानि हि पूज्यानि ततस् तं पूजयाम्य् अहम् 12328023c यस् तं वेत्ति स मां वेत्ति यो ऽनु तं स हि माम् अनु 12328024a रुद्रो नारायणश् चैव सत्त्वम् एकं द्विधाकृतम् 12328024c लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु 12328025a न हि मे केन चिद् देयो वरः पाण्डवनन्दन 12328025c इति संचिन्त्य मनसा पुराणं विश्वम् ईश्वरम् 12328025e पुत्रार्थम् आराधितवान् आत्मानम् अहम् आत्मना 12328026a न हि विष्णुः प्रणमति कस्मै चिद् विबुधाय तु 12328026c ऋत आत्मानम् एवेति ततो रुद्रं भजाम्य् अहम् 12328027a सब्रह्मकाः सरुद्राश् च सेन्द्रा देवाः सहर्षिभिः 12328027c अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् 12328028a भविष्यतां वर्ततां च भूतानां चैव भारत 12328028c सर्वेषाम् अग्रणीर् विष्णुः सेव्यः पूज्यश् च नित्यशः 12328029a नमस्व हव्यदं विष्णुं तथा शरणदं नम 12328029c वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम 12328030a चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम् 12328030c तेषाम् एकान्तिनः श्रेष्ठास् ते चैवानन्यदेवताः 12328030e अहम् एव गतिस् तेषां निराशीःकर्मकारिणाम् 12328031a ये च शिष्टास् त्रयो भक्ताः फलकामा हि ते मताः 12328031c सर्वे च्यवनधर्माणः प्रतिबुद्धस् तु श्रेष्ठभाक् 12328032a ब्रह्माणं शितिकण्ठं च याश् चान्या देवताः स्मृताः 12328032c प्रबुद्धवर्याः सेवन्ते माम् एवैष्यन्ति यत् परम् 12328032e भक्तं प्रति विशेषस् ते एष पार्थानुकीर्तितः 12328033a त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ 12328033c भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम् 12328034a जानाम्य् अध्यात्मयोगांश् च यो ऽहं यस्माच् च भारत 12328034c निवृत्तिलक्षणो धर्मस् तथाभ्युदयिको ऽपि च 12328035a नराणाम् अयनं ख्यातम् अहम् एकः सनातनः 12328035c आपो नारा इति प्रोक्ता आपो वै नरसूनवः 12328035e अयनं मम तत् पूर्वम् अतो नारायणो ह्य् अहम् 12328036a छादयामि जगद् विश्वं भूत्वा सूर्य इवांशुभिः 12328036c सर्वभूताधिवासश् च वासुदेवस् ततो ह्य् अहम् 12328037a गतिश् च सर्वभूतानां प्रजानां चापि भारत 12328037c व्याप्ता मे रोदसी पार्थ कान्तिश् चाभ्यधिका मम 12328038a अधिभूतानि चान्ते ऽहं तद् इच्छंश् चास्मि भारत 12328038c क्रमणाच् चाप्य् अहं पार्थ विष्णुर् इत्य् अभिसंज्ञितः 12328039a दमात् सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि 12328039c दिवं चोर्वीं च मध्यं च तस्माद् दामोदरो ह्य् अहम् 12328040a पृश्निर् इत्य् उच्यते चान्नं वेदा आपो ऽमृतं तथा 12328040c ममैतानि सदा गर्भे पृश्निगर्भस् ततो ह्य् अहम् 12328041a ऋषयः प्राहुर् एवं मां त्रितकूपाभिपातितम् 12328041c पृश्निगर्भ त्रितं पाहीत्य् एकतद्वितपातितम् 12328042a ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरस् त्रितः 12328042c उत्ततारोदपानाद् वै पृश्निगर्भानुकीर्तनात् 12328043a सूर्यस्य तपतो लोकान् अग्नेः सोमस्य चाप्य् उत 12328043c अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः 12328043e सर्वज्ञाः केशवं तस्मान् माम् आहुर् द्विजसत्तमाः 12328044a स्वपत्न्याम् आहितो गर्भ उतथ्येन महात्मना 12328044c उतथ्ये ऽन्तर्हिते चैव कदा चिद् देवमायया 12328044e बृहस्पतिर् अथाविन्दत् तां पत्नीं तस्य भारत 12328045a ततो वै तम् ऋषिश्रेष्ठं मैथुनोपगतं तथा 12328045c उवाच गर्भः कौन्तेय पञ्चभूतसमन्वितः 12328046a पूर्वागतो ऽहं वरद नार्हस्य् अम्बां प्रबाधितुम् 12328046c एतद् बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च 12328047a मैथुनोपगतो यस्मात् त्वयाहं विनिवारितः 12328047c तस्माद् अन्धो जास्यसि त्वं मच्छापान् नात्र संशयः 12328048a स शापाद् ऋषिमुख्यस्य दीर्घं तम उपेयिवान् 12328048c स हि दीर्घतमा नाम नाम्ना ह्य् आसीद् ऋषिः पुरा 12328049a वेदान् अवाप्य चतुरः साङ्गोपाङ्गान् सनातनान् 12328049c प्रयोजयाम् आस तदा नाम गुह्यम् इदं मम 12328050a आनुपूर्व्येण विधिना केशवेति पुनः पुनः 12328050c स चक्षुष्मान् समभवद् गौतमश् चाभवत् पुनः 12328051a एवं हि वरदं नाम केशवेति ममार्जुन 12328051c देवानाम् अथ सर्वेषाम् RSINAM च महात्मनाम् 12328052a अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम् 12328052c अग्नीषोमात्मकं तस्माज् जगत् कृत्स्नं चराचरम् 12328053A अपि हि पुराणे भवति 12328053B एकयोन्यात्मकाव् अग्नीषोमौ 12328053C देवाश् चाग्निमुखा इति 12328053D एकयोनित्वाच् च परस्परं महयन्तो लोकान् धारयत इति 12329001 अर्जुन उवाच 12329001a अग्नीषोमौ कथं पूर्वम् एकयोनी प्रवर्तितौ 12329001c एष मे संशयो जातस् तं छिन्धि मधुसूदन 12329002 श्रीभगवान् उवाच 12329002a हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन 12329002c आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम 12329003A संप्रक्षालनकाले ऽतिक्रान्ते चतुर्थे युगसहस्रान्ते 12329003B अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे 12329003C ज्योतिर्धरणिवायुरहिते ऽन्धे तमसि जलैकार्णवे लोके 12329003D तम इत्य् एवाभिभूते ऽसंज्ञके ऽद्वितीये प्रतिष्ठिते 12329003E नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते 12329003F एतस्याम् अवस्थायां नारायणगुणाश्रयाद् अक्षयाद् अजराद् अनिन्द्रियाद् अग्राह्याद् असंभवात् सत्याद् अहिंस्राल् ललामाद् विविधप्रवृत्तिविशेषात् 12329003G अक्षयाद् अजरामराद् अमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात् तमसः पुरुषः प्रादुर्भूतो हरिर् अव्ययः 12329004A निदर्शनम् अपि ह्य् अत्र भवति 12329004B नासीद् अहो न रात्रिर् आसीत् 12329004C न सद् आसीन् नासद् आसीत् 12329004D तम एव पुरस्ताद् अभवद् विश्वरूपम् 12329004E सा विश्वस्य जननीत्य् एवम् अस्यार्थो ऽनुभाष्यते 12329005A तस्येदानीं तमःसंभवस्य पुरुषस्य पद्मयोनेर् ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्याम् अग्नीषोमौ ससर्ज 12329005B ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद् ब्रह्मक्षत्रम् उपातिष्ठत् 12329005C यः सोमस् तद् ब्रह्म यद् ब्रह्म ते ब्राह्मणाः 12329005D यो ऽग्निस् तत् क्षत्रं क्षत्राद् ब्रह्म बलवत्तरम् 12329005E कस्माद् इति लोकप्रत्यक्षगुणम् एतत् तद् यथा 12329005F ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम् 12329005G दीप्यमाने ऽग्नौ जुहोतीति कृत्वा ब्रवीमि 12329005H भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति 12329006A मन्त्रवादो ऽपि हि भवति 12329006B त्वम् अग्ने यज्ञानां होता विश्वेषाम् 12329006C हितो देवेभिर् मानुषे जने इति 12329006D निदर्शनं चात्र भवति 12329006E विश्वेषाम् अग्ने यज्ञानां होतेति 12329006F हितो देवैर् मानुषैर् जगत इति 12329006G अग्निर् हि यज्ञानां होता कर्ता 12329006H स चाग्निर् ब्रह्म 12329007A न ह्य् ऋते मन्त्राद् धवनम् अस्ति 12329007B न विना पुरुषं तपः संभवति 12329007C हविर् मन्त्राणां संपूजा विद्यते देवमनुष्याणाम् अनेन त्वं होतेति नियुक्तः 12329007D ये च मानुषा होत्राधिकारास् ते च 12329007E ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर् द्विजात्योः 12329007F तस्माद् ब्राह्मणा ह्य् अग्निभूता यज्ञान् उद्वहन्ति 12329007G यज्ञा देवांस् तर्पयन्ति देवाः पृथिवीं भावयन्ति 12329008A शतपथे हि ब्राह्मणं भवति 12329008B अग्नौ समिद्धे स जुहोति यो विद्वान् ब्राह्मणमुखे दानाहुतिं जुहोति 12329008C एवम् अप्य् अग्निभूता ब्राह्मणा विद्वांसो ऽग्निं भावयन्ति 12329008D अग्निर् विष्णुः सर्वभूतान्य् अनुप्रविश्य प्राणान् धारयति 12329008E अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति 12329009a विश्वं ब्रह्मासृजत् पूर्वं सर्वादिर् निरवस्करम् 12329009c ब्रह्मघोषैर् दिवं तिष्ठन्त्य् अमरा ब्रह्मयोनयः 12329010a ब्राह्मणानां मतिर् वाक्यं कर्म श्रद्धा तपांसि च 12329010c धारयन्ति महीं द्यां च शैत्याद् वार्य् अमृतं यथा 12329011a नास्ति सत्यात् परो धर्मो नास्ति मातृसमो गुरुः 12329011c ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये 12329012a नैषाम् उक्षा वर्धते नोत वाहा; न गर्गरो मथ्यते संप्रदाने 12329012c अपध्वस्ता दस्युभूता भवन्ति; येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः 12329013A वेदपुराणेतिहासप्रामाण्यान् नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावनाश् च ब्राह्मणाः 12329013B वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश् च शेषा वर्णाः प्रादुर्भूताः 12329013C इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा स्वयम् एवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश् च 12329014A अहल्याधर्षणनिमित्तं हि गौतमाद् धरिश्मश्रुताम् इन्द्रः प्राप्तः 12329014B कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप 12329014C अश्विनोर् ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः 12329014D क्रतुवधप्राप्तमन्युना च दक्षेण भूयस् तपसा चात्मानं संयोज्य नेत्राकृतिर् अन्या ललाटे रुद्रस्योत्पादिता 12329015A त्रिपुरवधार्थं दीक्षाम् अभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः 12329015B ततः प्रादुर्भूता भुजगाः 12329015C तैर् अस्य भुजगैः पीड्यमानः कण्ठो नीलताम् उपनीतः 12329015D पूर्वे च मन्वन्तरे स्वायंभुवे नारायणहस्तबन्धग्रहणान् नीलकण्ठत्वम् एव वा 12329016A अमृतोत्पादने पुरश्चरणताम् उपगतस्याङ्गिरसो बृहस्पतेर् उपस्पृशतो न प्रसादं गतवत्यः किलापः 12329016B अथ बृहस्पतिर् अपां चुक्रोध 12329016C यस्मान् ममोपस्पृशतः कलुषीभूता न प्रसादम् उपगतास् तस्माद् अद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसंकीर्णाः कलुषीभवतेति 12329016D तदाप्रभृत्य् आपो यादोभिः संकीर्णाः संवृत्ताः 12329017A विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानाम् आसीत् स्वस्रीयो ऽसुराणाम् 12329017B स प्रत्यक्षं देवेभ्यो भागम् अददत् परोक्षम् असुरेभ्यः 12329018A अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारम् असुरा वरम् अयाचन्त 12329018B हे स्वसर् अयं ते पुत्रस् त्वाष्ट्रो विश्वरूपस् त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागम् अददत् परोक्षम् अस्माकम् 12329018C ततो देवा वर्धन्ते वयं क्षीयामः 12329018D तद् एनं त्वं वारयितुम् अर्हसि तथा यथास्मान् भजेद् इति 12329019A अथ विश्वरूपं नन्दनवनम् उपगतं मातोवाच 12329019B पुत्र किं परपक्षवर्धनस् त्वं मातुलपक्षं नाशयसि 12329019C नार्हस्य् एवं कर्तुम् इति 12329019D स विश्वरूपो मातुर् वाक्यम् अनतिक्रमणीयम् इति मत्वा संपूज्य हिरण्यकशिपुम् अगात् 12329020A हैरण्यगर्भाच् च वसिष्ठाद् धिरण्यकशिपुः शापं प्राप्तवान् 12329020B यस्मात् त्वयान्यो वृतो होता तस्माद् असमाप्तयज्ञस् त्वम् अपूर्वात् सत्त्वजाताद् वधं प्राप्स्यसीति 12329020C तच्छापदानाद् धिरण्यकशिपुः प्राप्तवान् वधम् 12329021A विश्वरूपो मातृपक्षवर्धनो ऽत्यर्थं तपस्य् अभवत् 12329021B तस्य व्रतभङ्गार्थम् इन्द्रो बह्वीः श्रीमत्यो ऽप्सरसो नियुयोज 12329021C ताश् च दृष्ट्वा मनः क्षुभितं तस्याभवत् तासु चाप्सरःसु नचिराद् एव सक्तो ऽभवत् 12329021D सक्तं चैनं ज्ञात्वाप्सरस ऊचुर् गच्छामहे वयं यथागतम् इति 12329022A तास् त्वाष्ट्र उवाच 12329022B क्व गमिष्यथ आस्यतां तावन् मया सह श्रेयो भविष्यतीति 12329022C तास् तम् अब्रुवन् 12329022D वयं देवस्त्रियो ऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इति 12329023A अथ ता विश्वरूपो ऽब्रवीद् अद्यैव सेन्द्रा देवा न भविष्यन्तीति 12329023B ततो मन्त्राञ् जजाप 12329023C तैर् मन्त्रैः प्रावर्धत त्रिशिराः 12329023D एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर् यज्ञेषु सुहुतं सोमं पपाव् एकेनाप एकेन सेन्द्रान् देवान् 12329023E अथेन्द्रस् तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्ताम् आपेदे 12329024A देवाश् च ते सहेन्द्रेण ब्रह्माणम् अभिजग्मुर् ऊचुश् च 12329024B विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते 12329024C वयम् अभागाः संवृत्ताः 12329024D असुरपक्षो वर्धते वयं क्षीयामः 12329024E तद् अर्हसि नो विधातुं श्रेयो यद् अनन्तरम् इति 12329025A तान् ब्रह्मोवाच ऋषिर् भार्गवस् तपस् तप्यते दधीचः 12329025B स याच्यतां वरं यथा कलेवरं जह्यात् 12329025C तस्यास्थिभिर् वज्रं क्रियताम् इति 12329026A देवास् तत्रागच्छन् यत्र दधीचो भगवान् ऋषिस् तपस् तेपे 12329026B सेन्द्रा देवास् तम् अभिगम्योचुर् भगवंस् तपसः कुशलम् अविघ्नं चेति 12329026C तान् दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम् 12329026D यद् वक्ष्यथ तत् करिष्यामीति 12329026E ते तम् अब्रुवञ् शरीरपरित्यागं लोकहितार्थं भगवान् कर्तुम् अर्हतीति 12329026F अथ दधीचस् तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार 12329027A तस्य परमात्मन्य् अवसृते तान्य् अस्थीनि धाता संगृह्य वज्रम् अकरोत् 12329027B तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसंभूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान 12329027C शिरसां चास्य छेदनम् अकरोत् 12329027D तस्माद् अनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितम् एवारिं वृत्रम् इन्द्रो जघान 12329028A तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयाद् इन्द्रो देवराज्यं परित्यज्य अप्सु संभवां शीतलां मानससरोगतां नलिनीं प्रपेदे 12329028B तत्र चैश्वर्ययोगाद् अणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश 12329029A अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगद् अनीश्वरं बभूव 12329029B देवान् रजस् तमश् चाविवेश 12329029C मन्त्रा न प्रावर्तन्त महर्षीणाम् 12329029D रक्षांसि प्रादुरभवन् 12329029E ब्रह्म चोत्सादनं जगाम 12329029F अनिन्द्राश् चाबला लोकाः सुप्रधृष्या बभूवुः 12329030A अथ देवा ऋषयश् चायुषः पुत्रं नहुषं नाम देवराजत्वे ऽभिषिषिचुः 12329030B नहुषः पञ्चभिः शतैर् ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस् त्रिविष्टपं पालयां बभूव 12329030C अथ लोकाः प्रकृतिम् आपेदिरे स्वस्थाश् च बभूवुः 12329031A अथोवाच नहुषः 12329031B सर्वं मां शक्रोपभुक्तम् उपस्थितम् ऋते शचीम् इति 12329031C स एवम् उक्त्वा शचीसमीपम् अगमद् उवाच चैनाम् 12329031D सुभगे ऽहम् इन्द्रो देवानां भजस्व माम् इति 12329031E तं शची प्रत्युवाच 12329031F प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश् च 12329031G नार्हसि परपत्नीधर्षणं कर्तुम् इति 12329032A ताम् अथोवाच नहुषः 12329032B ऐन्द्रं पदम् अध्यास्यते मया 12329032C अहम् इन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश् चित् त्वम् इन्द्रभुक्तेति 12329032D सा तम् उवाच 12329032E अस्ति मम किं चिद् व्रतम् अपर्यवसितम् 12329032F तस्यावभृथे त्वाम् उपगमिष्यामि कैश् चिद् एवाहोभिर् इति 12329032G स शच्यैवम् अभिहितो नहुषो जगाम 12329033A अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिम् उपागच्छत् 12329033B स च ताम् अभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिर् उवाच 12329033C अनेनैव व्रतेन तपसा चान्विता देवीं वरदाम् उपश्रुतिम् आह्वय 12329033D सा तवेन्द्रं दर्शयिष्यतीति 12329034A साथ महानियमम् आस्थिता देवीं वरदाम् उपश्रुतिं मन्त्रैर् आह्वयत् 12329034B सोपश्रुतिः शचीसमीपम् अगात् 12329034C उवाच चैनाम् इयम् अस्मि त्वयोपहूतोपस्थिता 12329034D किं ते प्रियं करवाणीति 12329034E तां मूर्ध्ना प्रणम्योवाच शची भगवत्य् अर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति 12329034F सैनां मानसं सरो ऽनयत् 12329034G तत्रेन्द्रं बिसग्रन्थिगतम् अदर्शयत् 12329035A ताम् इन्द्रः पत्नीं कृशां ग्लानां च दृष्ट्वा चिन्तयां बभूव 12329035B अहो मम महद् दुःखम् इदम् अद्योपगतम् 12329035C नष्टं हि माम् इयम् अन्विष्योपागमद् दुःखार्तेति 12329035D ताम् इन्द्र उवाच कथं वर्तयसीति 12329035E सा तम् उवाच 12329035F नहुषो माम् आह्वयति 12329035G कालश् चास्य मया कृत इति 12329036A ताम् इन्द्र उवाच 12329036B गच्छ 12329036C नहुषस् त्वया वाच्यो ऽपूर्वेण माम् ऋषियुक्तेन यानेन त्वम् अधिरूढ उद्वहस्व 12329036D इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्य् अधिरूढानि मया 12329036E त्वम् अन्येनोपयातुम् अर्हसीति 12329036F सैवम् उक्ता हृष्टा जगाम 12329036G इन्द्रो ऽपि बिसग्रन्थिम् एवाविवेश भूयः 12329037A अथेन्द्राणीम् अभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स काल इति 12329037B तं zacy abravIc छक्रेण यथोक्तम् 12329037C स महर्षियुक्तं वाहनम् अधिरूढः शचीसमीपम् उपागच्छत् 12329038A अथ मैत्रावरुणिः कुम्भयोनिर् अगस्त्यो महर्षीन् विक्रियमाणांस् तान् नहुषेणापश्यत् 12329038B पद्भ्यां च तेनास्पृश्यत 12329038C ततः स नहुषम् अब्रवीद् अकार्यप्रवृत्त पाप पतस्व महीम् 12329038D सर्पो भव यावद् भूमिर् गिरयश् च तिष्ठेयुस् तावद् इति 12329038E स महर्षिवाक्यसमकालम् एव तस्माद् यानाद् अवापतत् 12329039A अथानिन्द्रं पुनस् त्रैलोक्यम् अभवत् 12329039B ततो देवा ऋषयश् च भगवन्तं विष्णुं शरणम् इन्द्रार्थे ऽभिजग्मुः 12329039C ऊचुश् चैनं भगवन्न् इन्द्रं ब्रह्मवध्याभिभूतं त्रातुम् अर्हसीति 12329039D ततः स वरदस् तान् अब्रवीद् अश्वमेधं यज्ञं वैष्णवं शक्रो ऽभियजतु 12329039E ततः स्वं स्थानं प्राप्स्यतीति 12329040A ततो देवा ऋषयश् चेन्द्रं नापश्यन् यदा तदा शचीम् ऊचुर् गच्छ सुभगे इन्द्रम् आनयस्वेति 12329040B सा पुनस् तत् सरः समभ्यगच्छत् 12329040C इन्द्रश् च तस्मात् सरसः समुत्थाय बृहस्पतिम् अभिजगाम 12329040D बृहस्पतिश् चाश्वमेधं महाक्रतुं शक्रायाहरत् 12329040E ततः कृष्णसारङ्गं मेध्यम् अश्वम् उत्सृज्य वाहनं तम् एव कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयाम् आस 12329041A ततः स देवराड् देवैर् ऋषिभिः स्तूयमानस् त्रिविष्टपस्थो निष्कल्मषो बभूव 12329041B ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत् 12329041C एवम् इन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्वस्थानं प्रापितः 12329042A आकाशगङ्गागतश् च पुरा भरद्वाजो महर्षिर् उपास्पृशंस् त्रीन् क्रमान् क्रमता विष्णुनाभ्यासादितः 12329042B स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः संवृत्तः 12329043A भृगुणा महर्षिणा शप्तो ऽग्निः सर्वभक्षत्वम् उपनीतः 12329044A अदितिर् वै देवानाम् अन्नम् अपचद् एतद् भुक्त्वासुरान् हनिष्यन्तीति 12329044B तत्र बुधो व्रतचर्यासमाप्ताव् आगच्छत् 12329044C अदितिं चावोचद् भिक्षां देहीति 12329044D तत्र देवैः पूर्वम् एतत् प्राश्यं नान्येनेत्य् अदितिर् भिक्षां नादात् 12329044E अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्य् अण्डसंज्ञितस्याण्डं मारितम् अदित्याः 12329044F स मार्तण्डो विवस्वान् अभवच् छ्राद्धदेवः 12329045A दक्षस्य वै दुहितरः षष्टिर् आसन् 12329045B ताभ्यः कश्यपाय त्रयोदश प्रादाद् दश धर्माय दश मनवे सप्तविंशतिम् इन्दवे 12329045C तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्याम् अभ्यधिकां प्रीतिम् अकरोत् 12329045D ततस् ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं गत्वेमम् अर्थं शशंसुः 12329045E भगवन्न् अस्मासु तुल्यप्रभावासु सोमो रोहिणीम् अधिकं भजतीति 12329045F सो ऽब्रवीद् यक्ष्मैनम् आवेक्ष्यतीति 12329046A दक्षशापात् सोमं राजानं यक्ष्माविवेश 12329046B स यक्ष्मणाविष्टो दक्षम् अगमत् 12329046C दक्षश् चैनम् अब्रवीन् न समं वर्तस इति 12329046D तत्रर्षयः सोमम् अब्रुवन् क्षीयसे यक्ष्मणा 12329046E पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम् 12329046F तत्र गत्वात्मानम् अभिषेचयस्वेति 12329046G अथागच्छत् सोमस् तत्र हिरण्यसरस्तीर्थम् 12329046H गत्वा चात्मनः स्नपनम् अकरोत् 12329046I स्नात्वा चात्मानं पाप्मनो मोक्षयाम् आस 12329046J तत्र चावभासितस् तीर्थे यदा सोमस् तदाप्रभृति तीर्थं तत् प्रभासम् इति नाम्ना ख्यातं बभूव 12329046K तच्छापाद् अद्यापि क्षीयते सोमो ऽमावास्यान्तरस्थः 12329046L पौर्णमासीमात्रे ऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर् दर्शयति 12329046M मेघसदृशं वर्णम् अगमत् तद् अस्य शशलक्ष्म विमलम् अभवत् 12329047A स्थूलशिरा महर्षिर् मेरोः प्रागुत्तरे दिग्भागे तपस् तेपे 12329047B तस्य तपस् तप्यमानस्य सर्वगन्धवहः शुचिर् वायुर् विवायमानः शरीरम् अस्पृशत् 12329047C स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषम् अगमत् 12329047D तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां न दर्शितवन्त इति स एताञ् शशाप न सर्वकालं पुष्पवन्तो भविष्यथेति 12329048A नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत् 12329048B तस्य मेरौ तपस् तप्यतः समुद्र आहूतो नागतः 12329048C तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः 12329048D स्वेदप्रस्यन्दनसदृशश् चास्य लवणभावो जनितः 12329048E उक्तश् चापेयो भविष्यसि 12329048F एतच् च ते तोयं वडवामुखसंज्ञितेन पीयमानं मधुरं भविष्यति 12329048G तद् एतद् अद्यापि वडवामुखसंज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते 12329049A हिमवतो गिरेर् दुहितरम् उमां रुद्रश् चकमे 12329049B भृगुर् अपि च महर्षिर् हिमवन्तम् आगम्याब्रवीत् कन्याम् उमां मे देहीति 12329049C तम् अब्रवीद् धिमवान् अभिलषितो वरो रुद्र इति 12329049D तम् अब्रवीद् भृगुर् यस्मात् त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस् तस्मान् न रत्नानां भवान् भाजनं भविष्यतीति 12329049E अद्यप्रभृत्य् एतद् अवस्थितम् ऋषिवचनम् 12329050A तद् एवंविधं माहात्म्यं ब्राह्मणानाम् 12329050B क्षत्रम् अपि शाश्वतीम् अव्ययां पृथिवीं पत्नीम् अभिगम्य बुभुजे 12329050C तद् एतद् ब्रह्माग्नीषोमीयम् 12329050D तेन जगद् धार्यते 12330001 श्रीभगवान् उवाच 12330001a सूर्याचन्द्रमसौ शश्वत् केशैर् मे अंशुसंज्ञितैः 12330001c बोधयंस् तापयंश् चैव जगद् उत्तिष्ठतः पृथक् 12330002a बोधनात् तापनाच् चैव जगतो हर्षणं भवेत् 12330002c अग्नीषोमकृतैर् एभिः कर्मभिः पाण्डुनन्दन 12330002e हृषीकेशो ऽहम् ईशानो वरदो लोकभावनः 12330003a इडोपहूतयोगेन हरे भागं क्रतुष्व् अहम् 12330003c वर्णश् च मे हरिश्रेष्ठस् तस्माद् धरिर् अहं स्मृतः 12330004a धाम सारो हि लोकानाम् ऋतं चैव विचारितम् 12330004c ऋतधामा ततो विप्रैः सत्यश् चाहं प्रकीर्तितः 12330005a नष्टां च धरणीं पूर्वम् अविन्दं वै गुहागताम् 12330005c गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः 12330006a शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् 12330006c तेनाविष्टं हि यत् किं चिच् छिपिविष्टं हि तत् स्मृतम् 12330007a यास्को माम् ऋषिर् अव्यग्रो नैकयज्ञेषु गीतवान् 12330007c शिपिविष्ट इति ह्य् अस्माद् गुह्यनामधरो ह्य् अहम् 12330008a स्तुत्वा मां शिपिविष्टेति यास्को ऋषिर् उदारधीः 12330008c मत्प्रसादाद् अधो नष्टं निरुक्तम् अभिजग्मिवान् 12330009a न हि जातो न जाये ऽहं न जनिष्ये कदा चन 12330009c क्षेत्रज्ञः सर्वभूतानां तस्माद् अहम् अजः स्मृतः 12330010a नोक्तपूर्वं मया क्षुद्रम् अश्लीलं वा कदा चन 12330010c ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती 12330011a सच् चासच् चैव कौन्तेय मयावेशितम् आत्मनि 12330011c पौष्करे ब्रह्मसदने सत्यं माम् ऋषयो विदुः 12330012a सत्त्वान् न च्युतपूर्वो ऽहं सत्त्वं वै विद्धि मत्कृतम् 12330012c जन्मनीहाभवत् सत्त्वं पौर्विकं मे धनंजय 12330013a निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय 12330013c सात्वतज्ञानदृष्टो ऽहं सात्वतः सात्वतां पतिः 12330014a कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान् 12330014c कृष्णो वर्णश् च मे यस्मात् तस्मात् कृष्णो ऽहम् अर्जुन 12330015a मया संश्लेषिता भूमिर् अद्भिर् व्योम च वायुना 12330015c वायुश् च तेजसा सार्धं वैकुण्ठत्वं ततो मम 12330016a निर्वाणं परमं सौख्यं धर्मो ऽसौ पर उच्यते 12330016c तस्मान् न च्युतपूर्वो ऽहम् अच्युतस् तेन कर्मणा 12330017a पृथिवीनभसी चोभे विश्रुते विश्वलौकिके 12330017c तयोः संधारणार्थं हि माम् अधोक्षजम् अञ्जसा 12330018a निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः 12330018c ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः 12330019a शब्द एकमतैर् एष व्याहृतः परमर्षिभिः 12330019c नान्यो ह्य् अधोक्षजो लोके ऋते नारायणं प्रभुम् 12330020a घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् 12330020c घृतार्चिर् अहम् अव्यग्रैर् वेदज्ञैः परिकीर्तितः 12330021a त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः 12330021c पित्तं श्लेष्मा च वायुश् च एष संघात उच्यते 12330022a एतैश् च धार्यते जन्तुर् एतैः क्षीणैश् च क्षीयते 12330022c आयुर्वेदविदस् तस्मात् त्रिधातुं मां प्रचक्षते 12330023a वृषो हि भगवान् धर्मः ख्यातो लोकेषु भारत 12330023c नैघण्टुकपदाख्यातं विद्धि मां वृषम् उत्तमम् 12330024a कपिर् वराहः श्रेष्ठश् च धर्मश् च वृष उच्यते 12330024c तस्माद् वृषाकपिं प्राह कश्यपो मां प्रजापतिः 12330025a न चादिं न मध्यं तथा नैव चान्तं; कदा चिद् विदन्ते सुराश् चासुराश् च 12330025c अनाद्यो ह्य् अमध्यस् तथा चाप्य् अनन्तः; प्रगीतो ऽहम् ईशो विभुर् लोकसाक्षी 12330026a शुचीनि श्रवणीयानि शृणोमीह धनंजय 12330026c न च पापानि गृह्णामि ततो ऽहं वै शुचिश्रवाः 12330027a एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः 12330027c इमाम् उद्धृतवान् भूमिम् एकशृङ्गस् ततो ह्य् अहम् 12330028a तथैवासं त्रिककुदो वाराहं रूपम् आस्थितः 12330028c त्रिककुत् तेन विख्यातः शरीरस्य तु मापनात् 12330029a विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः 12330029c स प्रजापतिर् एवाहं चेतनात् सर्वलोककृत् 12330030a विद्यासहायवन्तं माम् आदित्यस्थं सनातनम् 12330030c कपिलं प्राहुर् आचार्याः सांख्या निश्चितनिश्चयाः 12330031a हिरण्यगर्भो द्युतिमान् एष यश् छन्दसि स्तुतः 12330031c योगैः संपूज्यते नित्यं स एवाहं विभुः स्मृतः 12330032a एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते 12330032c सहस्रशाखं यत् साम ये वै वेदविदो जनाः 12330032e गायन्त्य् आरण्यके विप्रा मद्भक्तास् ते ऽपि दुर्लभाः 12330033a षट्पञ्चाशतम् अष्टौ च सप्तत्रिंशतम् इत्य् उत 12330033c यस्मिञ् शाखा यजुर्वेदे सो ऽहम् आध्वर्यवे स्मृतः 12330034a पञ्चकल्पम् अथर्वाणं कृत्याभिः परिबृंहितम् 12330034c कल्पयन्ति हि मां विप्रा अथर्वाणविदस् तथा 12330035a शाखाभेदाश् च ये के चिद् याश् च शाखासु गीतयः 12330035c स्वरवर्णसमुच्चाराः सर्वांस् तान् विद्धि मत्कृतान् 12330036a यत् तद् धयशिरः पार्थ समुदेति वरप्रदम् 12330036c सो ऽहम् एवोत्तरे भागे क्रमाक्षरविभागवित् 12330037a रामादेशितमार्गेण मत्प्रसादान् महात्मना 12330037c पाञ्चालेन क्रमः प्राप्तस् तस्माद् भूतात् सनातनात् 12330037e बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः 12330038a नारायणाद् वरं लब्ध्वा प्राप्य योगम् अनुत्तमम् 12330038c क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः 12330039a कण्डरीको ऽथ राजा च ब्रह्मदत्तः प्रतापवान् 12330039c जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः 12330039e सप्तजातिषु मुख्यत्वाद् योगानां संपदं गतः 12330040a पुराहम् आत्मजः पार्थ प्रथितः कारणान्तरे 12330040c धर्मस्य कुरुशार्दूल ततो ऽहं धर्मजः स्मृतः 12330041a नरनारायणौ पूर्वं तपस् तेपतुर् अव्ययम् 12330041c धर्मयानं समारूढौ पर्वते गन्धमादने 12330042a तत्कालसमयं चैव दक्षयज्ञो बभूव ह 12330042c न चैवाकल्पयद् भागं दक्षो रुद्रस्य भारत 12330043a ततो दधीचिवचनाद् दक्षयज्ञम् अपाहरत् 12330043c ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर् मुहुः 12330044a तच् छूलं भस्मसात् कृत्वा दक्षयज्ञं सविस्तरम् 12330044c आवयोः सहसागच्छद् बदर्याश्रमम् अन्तिकात् 12330044e वेगेन महता पार्थ पतन् नारायणोरसि 12330045a ततः स्वतेजसाविष्टाः केशा नारायणस्य ह 12330045c बभूवुर् मुञ्जवर्णास् तु ततो ऽहं मुञ्जकेशवान् 12330046a तच् च शूलं विनिर्धूतं हुंकारेण महात्मना 12330046c जगाम शंकरकरं नारायणसमाहतम् 12330047a अथ रुद्र उपाधावत् ताव् RSI तपसान्वितौ 12330047c तत एनं समुद्धूतं कण्ठे जग्राह पाणिना 12330047e नारायणः स विश्वात्मा तेनास्य शितिकण्ठता 12330048a अथ रुद्रविघातार्थम् इषीकां जगृहे नरः 12330048c मन्त्रैश् च संयुयोजाशु सो ऽभवत् परशुर् महान् 12330049a क्षिप्तश् च सहसा रुद्रे खण्डनं प्राप्तवांस् तदा 12330049c ततो ऽहं खण्डपरशुः स्मृतः परशुखण्डनात् 12330050 अर्जुन उवाच 12330050a अस्मिन् युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा 12330050c जयं कः प्राप्तवांस् तत्र शंसैतन् मे जनार्दन 12330051 श्रीभगवान् उवाच 12330051a तयोः संलग्नयोर् युद्धे रुद्रनारायणात्मनोः 12330051c उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वे ऽभवंस् तदा 12330052a नागृह्णात् पावकः शुभ्रं मखेषु सुहुतं हविः 12330052c वेदा न प्रतिभान्ति स्म RSINAM भावितात्मनाम् 12330053a देवान् रजस् तमश् चैव समाविविशतुस् तदा 12330053c वसुधा संचकम्पे ऽथ नभश् च विपफाल ह 12330054a निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच् च्युतः 12330054c अगाच् छोषं समुद्रश् च हिमवांश् च व्यशीर्यत 12330055a तस्मिन्न् एवं समुत्पन्ने निमित्ते पाण्डुनन्दन 12330055c ब्रह्मा वृतो देवगणैर् ऋषिभिश् च महात्मभिः 12330055e आजगामाशु तं देशं यत्र युद्धम् अवर्तत 12330056a साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः 12330056c उवाच वचनं रुद्रं लोकानाम् अस्तु वै शिवम् 12330056e न्यस्यायुधानि विश्वेश जगतो हितकाम्यया 12330057a यद् अक्षरम् अथाव्यक्तम् ईशं लोकस्य भावनम् 12330057c कूटस्थं कर्तृनिर्द्वंद्वम् अकर्तेति च यं विदुः 12330058a व्यक्तिभावगतस्यास्य एका मूर्तिर् इयं शिवा 12330058c नरो नारायणश् चैव जातौ धर्मकुलोद्वहौ 12330059a तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ 12330059c अहं प्रसादजस् तस्य कस्मिंश् चित् कारणान्तरे 12330059e त्वं चैव क्रोधजस् तात पूर्वसर्गे सनातनः 12330060a मया च सार्धं वरदं विबुधैश् च महर्षिभिः 12330060c प्रसादयाशु लोकानां शान्तिर् भवतु माचिरम् 12330061a ब्रह्मणा त्व् एवम् उक्तस् तु रुद्रः क्रोधाग्निम् उत्सृजन् 12330061c प्रसादयाम् आस ततो देवं नारायणं प्रभुम् 12330061e शरणं च जगामाद्यं वरेण्यं वरदं हरिम् 12330062a ततो ऽथ वरदो देवो जितक्रोधो जितेन्द्रियः 12330062c प्रीतिमान् अभवत् तत्र रुद्रेण सह संगतः 12330063a ऋषिभिर् ब्रह्मणा चैव विबुधैश् च सुपूजितः 12330063c उवाच देवम् ईशानम् ईशः स जगतो हरिः 12330064a यस् त्वां वेत्ति स मां वेत्ति यस् त्वाम् अनु स माम् अनु 12330064c नावयोर् अन्तरं किं चिन् मा ते भूद् बुद्धिर् अन्यथा 12330065a अद्य प्रभृति श्रीवत्सः शूलाङ्को ऽयं भवत्व् अयम् 12330065c मम पाण्यङ्कितश् चापि श्रीकण्ठस् त्वं भविष्यसि 12330066a एवं लक्षणम् उत्पाद्य परस्परकृतं तदा 12330066c सख्यं चैवातुलं कृत्वा रुद्रेण सहिताव् RSI 12330066e तपस् तेपतुर् अव्यग्रौ विसृज्य त्रिदिवौकसः 12330067a एष ते कथितः पार्थ नारायणजयो मृधे 12330067c नामानि चैव गुह्यानि निरुक्तानि च भारत 12330067e ऋषिभिः कथितानीह यानि संकीर्तितानि ते 12330068a एवं बहुविधै रूपैश् चरामीह वसुंधराम् 12330068c ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् 12330068e मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ् जयम् 12330069a यस् तु ते सो ऽग्रतो याति युद्धे संप्रत्य् उपस्थिते 12330069c तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् 12330070a कालः स एव कथितः क्रोधजेति मया तव 12330070c निहतांस् तेन वै पूर्वं हतवान् असि वै रिपून् 12330071a अप्रमेयप्रभावं तं देवदेवम् उमापतिम् 12330071c नमस्व देवं प्रयतो विश्वेशं हरम् अव्ययम् 12331001 जनमेजय उवाच 12331001a ब्रह्मन् सुमहद् आख्यानं भवता परिकीर्तितम् 12331001c यच् छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः 12331002a इदं शतसहस्राद् धि भारताख्यानविस्तरात् 12331002c आमथ्य मतिमन्थेन ज्ञानोदधिम् अनुत्तमम् 12331003a नवनीतं यथा दध्नो मलयाच् चन्दनं यथा 12331003c आरण्यकं च वेदेभ्य ओषधिभ्यो ऽमृतं यथा 12331004a समुद्धृतम् इदं ब्रह्मन् कथामृतम् अनुत्तमम् 12331004c तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् 12331005a स हीशो भगवान् देवः सर्वभूतात्मभावनः 12331005c अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम 12331006a यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः 12331006c ऋषयश् च सगन्धर्वा यच् च किं चिच् चराचरम् 12331006e न ततो ऽस्ति परं मन्ये पावनं दिवि चेह च 12331007a सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् 12331007c न तथा फलदं चापि नारायणकथा यथा 12331008a सर्वथा पाविताः स्मेह श्रुत्वेमाम् आदितः कथाम् 12331008c हरेर् विश्वेश्वरस्येह सर्वपापप्रणाशनीम् 12331009a न चित्रं कृतवांस् तत्र यद् आर्यो मे धनंजयः 12331009c वासुदेवसहायो यः प्राप्तवाञ् जयम् उत्तमम् 12331010a न चास्य किं चिद् अप्राप्यं मन्ये लोकेष्व् अपि त्रिषु 12331010c त्रैलोक्यनाथो विष्णुः स यस्यासीत् साह्यकृत् सखा 12331011a धन्याश् च सर्व एवासन् ब्रह्मंस् ते मम पूर्वकाः 12331011c हिताय श्रेयसे चैव येषाम् आसीज् जनार्दनः 12331012a तपसापि न दृश्यो हि भगवा&l लोकपूजितः 12331012c यं दृष्टवन्तस् ते साक्षाच् छ्रीवत्साङ्कविभूषणम् 12331013a तेभ्यो धन्यतरश् चैव नारदः परमेष्ठिजः 12331013c न चाल्पतेजसम् ऋषिं वेद्मि नारदम् अव्ययम् 12331013e श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः 12331014a देवप्रसादानुगतं व्यक्तं तत् तस्य दर्शनम् 12331014c यद् दृष्टवांस् तदा देवम् अनिरुद्धतनौ स्थितम् 12331015a बदरीम् आश्रमं यत् तु नारदः प्राद्रवत् पुनः 12331015c नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने 12331016a श्वेतद्वीपान् निवृत्तश् च नारदः परमेष्ठिजः 12331016c बदरीम् आश्रमं प्राप्य समागम्य च ताव् RSI 12331017a कियन्तं कालम् अवसत् काः कथाः पृष्टवांश् च सः 12331017c श्वेतद्वीपाद् उपावृत्ते तस्मिन् वा सुमहात्मनि 12331018a किम् अब्रूतां महात्मानौ नरनारायणाव् RSI 12331018c तद् एतन् मे यथातत्त्वं सर्वम् आख्यातुम् अर्हसि 12331019 वैशंपायन उवाच 12331019a नमो भगवते तस्मै व्यासायामिततेजसे 12331019c यस्य प्रसादाद् वक्ष्यामि नारायणकथाम् इमाम् 12331020a प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिम् अव्ययम् 12331020c निवृत्तो नारदो राजंस् तरसा मेरुम् आगमत् 12331020e हृदयेनोद्वहन् भारं यद् उक्तं परमात्मना 12331021a पश्चाद् अस्याभवद् राजन्न् आत्मनः साध्वसं महत् 12331021c यद् गत्वा दूरम् अध्वानं क्षेमी पुनर् इहागतः 12331022a ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम् 12331022c निपपात च खात् तूर्णं विशालां बदरीम् अनु 12331023a ततः स ददृशे देवौ पुराणाव् ऋषिसत्तमौ 12331023c तपश् चरन्तौ सुमहद् आत्मनिष्ठौ महाव्रतौ 12331024a तेजसाभ्यधिकौ सूर्यात् सर्वलोकविरोचनात् 12331024c श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ 12331025a जालपादभुजौ तौ तु पादयोश् चक्रलक्षणौ 12331025c व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ 12331026a षष्टिदन्ताव् अष्टदंष्ट्रौ मेघौघसदृशस्वनौ 12331026c स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ 12331027a आतपत्रेण सदृशे शिरसी देवयोस् तयोः 12331027c एवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ 12331028a तौ दृष्ट्वा नारदो हृष्टस् ताभ्यां च प्रतिपूजितः 12331028c स्वागतेनाभिभाष्याथ पृष्टश् चानामयं तदा 12331029a बभूवान्तर्गतमतिर् निरीक्ष्य पुरुषोत्तमौ 12331029c सदोगतास् तत्र ये वै सर्वभूतनमस्कृताः 12331030a श्वेतद्वीपे मया दृष्टास् तादृशाव् ऋषिसत्तमौ 12331030c इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम् 12331030e उपोपविविशे तत्र पीठे कुशमये शुभे 12331031a ततस् तौ तपसां वासौ यशसां तेजसाम् अपि 12331031c RSI शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम् 12331032a पश्चान् नारदम् अव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य च 12331032c पीठयोश् चोपविष्टौ तौ कृतातिथ्याह्निकौ नृप 12331033a तेषु तत्रोपविष्टेषु स देशो ऽभिव्यराजत 12331033c आज्याहुतिमहाज्वालैर् यज्ञवाटो ऽग्निभिर् यथा 12331034a अथ नारायणस् तत्र नारदं वाक्यम् अब्रवीत् 12331034c सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् 12331035a अपीदानीं स भगवान् परमात्मा सनातनः 12331035c श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा 12331036 नारद उवाच 12331036a दृष्टो मे पुरुषः श्रीमान् विश्वरूपधरो ऽव्ययः 12331036c सर्वे हि लोकास् तत्रस्थास् तथा देवाः सहर्षिभिः 12331036e अद्यापि चैनं पश्यामि युवां पश्यन् सनातनौ 12331037a यैर् लक्षणैर् उपेतः स हरिर् अव्यक्तरूपधृक् 12331037c तैर् लक्षणैर् उपेतौ हि व्यक्तरूपधरौ युवाम् 12331038a दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः 12331038c इह चैवागतो ऽस्म्य् अद्य विसृष्टः परमात्मना 12331039a को हि नाम भवेत् तस्य तेजसा यशसा श्रिया 12331039c सदृशस् त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् 12331040a तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसंज्ञितम् 12331040c प्रादुर्भावाश् च कथिता भविष्यन्ति हि ये यथा 12331041a तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः 12331041c प्रतिबुद्धाश् च ते सर्वे भक्ताश् च पुरुषोत्तमम् 12331042a ते ऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः 12331042c प्रियभक्तो हि भगवान् परमात्मा द्विजप्रियः 12331043a रमते सो ऽर्च्यमानो हि सदा भागवतप्रियः 12331043c विश्वभुक् सर्वगो देवो बान्धवो भक्तवत्सलः 12331043e स कर्ता कारणं चैव कार्यं चातिबलद्युतिः 12331044a तपसा योज्य सो ''त्मानं श्वेतद्वीपात् परं हि यत् 12331044c तेज इत्य् अभिविख्यातं स्वयंभासावभासितम् 12331045a शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम् 12331045c एतया शुभया बुद्ध्या नैष्ठिकं व्रतम् आस्थितः 12331046a न तत्र सूर्यस् तपति न सोमो ऽभिविराजते 12331046c न वायुर् वाति देवेशे तपश् चरति दुश्चरम् 12331047a वेदीम् अष्टतलोत्सेधां भूमाव् आस्थाय विश्वभुक् 12331047c एकपादस्थितो देव ऊर्ध्वबाहुर् उदङ्मुखः 12331047e साङ्गान् आवर्तयन् वेदांस् तपस् तेपे सुदुश्चरम् 12331048a यद् ब्रह्मा ऋषयश् चैव स्वयं पशुपतिश् च यत् 12331048c शेषाश् च विबुधश्रेष्ठा दैत्यदानवराक्षसाः 12331049a नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश् च ये 12331049c हव्यं कव्यं च सततं विधिपूर्वं प्रयुञ्जते 12331049e कृत्स्नं तत् तस्य देवस्य चरणाव् उपतिष्ठति 12331050a याः क्रियाः संप्रयुक्तास् तु एकान्तगतबुद्धिभिः 12331050c ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् 12331051a न तस्यान्यः प्रियतरः प्रतिबुद्धैर् महात्मभिः 12331051c विद्यते त्रिषु लोकेषु ततो ऽस्म्य् ऐकान्तिकं गतः 12331051e इह चैवागतस् तेन विसृष्टः परमात्मना 12331052a एवं मे भगवान् देवः स्वयम् आख्यातवान् हरिः 12331052c आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः 12332001 नरनारायणाव् ऊचतुः 12332001a धन्यो ऽस्य् अनुगृहीतो ऽसि यत् ते दृष्टः स्वयं प्रभुः 12332001c न हि तं दृष्टवान् कश् चित् पद्मयोनिर् अपि स्वयम् 12332002a अव्यक्तयोनिर् भगवान् दुर्दर्शः पुरुषोत्तमः 12332002c नारदैतद् धि ते सत्यं वचनं समुदाहृतम् 12332003a नास्य भक्तैः प्रियतरो लोके कश् चन विद्यते 12332003c ततः स्वयं दर्शितवान् स्वम् आत्मानं द्विजोत्तम 12332004a तपो हि तप्यतस् तस्य यत् स्थानं परमात्मनः 12332004c न तत् संप्राप्नुते कश् चिद् ऋते ह्य् आवां द्विजोत्तम 12332005a या हि सूर्यसहस्रस्य समस्तस्य भवेद् द्युतिः 12332005c स्थानस्य सा भवेत् तस्य स्वयं तेन विराजता 12332006a तस्माद् उत्तिष्ठते विप्र देवाद् विश्वभुवः पतेः 12332006c क्षमा क्षमावतां श्रेष्ठ यया भूमिस् तु युज्यते 12332007a तस्माच् चोत्तिष्ठते देवात् सर्वभूतहितो रसः 12332007c आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च 12332008a तस्माद् एव समुद्भूतं तेजो रूपगुणात्मकम् 12332008c येन स्म युज्यते सूर्यस् ततो लोकान् विराजते 12332009a तस्माद् देवात् समुद्भूतः स्पर्शस् तु पुरुषोत्तमात् 12332009c येन स्म युज्यते वायुस् ततो लोकान् विवात्य् असौ 12332010a तस्माच् चोत्तिष्ठते शब्दः सर्वलोकेश्वरात् प्रभोः 12332010c आकाशं युज्यते येन ततस् तिष्ठत्य् असंवृतम् 12332011a तस्माच् चोत्तिष्ठते देवात् सर्वभूतगतं मनः 12332011c चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः 12332012a षड्भूतोत्पादकं नाम तत् स्थानं वेदसंज्ञितम् 12332012c विद्यासहायो यत्रास्ते भगवान् हव्यकव्यभुक् 12332013a ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः 12332013c तेषां वै क्षेमम् अध्वानं गच्छतां द्विजसत्तम 12332013e सर्वलोकतमोहन्ता आदित्यो द्वारम् उच्यते 12332014a आदित्यदग्धसर्वाङ्गा अदृश्याः केन चित् क्व चित् 12332014c परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्य् उत 12332015a तस्माद् अपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः 12332015c मनोभूतास् ततो भूयः प्रद्युम्नं प्रविशन्त्य् उत 12332016a प्रद्युम्नाच् चापि निर्मुक्ता जीवं संकर्षणं तथा 12332016c विशन्ति विप्रप्रवराः सांख्या भागवतैः सह 12332017a ततस् त्रैगुण्यहीनास् ते परमात्मानम् अञ्जसा 12332017c प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम् 12332017e सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः 12332018a समाहितमनस्काश् च नियताः संयतेन्द्रियाः 12332018c एकान्तभावोपगता वासुदेवं विशन्ति ते 12332019a आवाम् अपि च धर्मस्य गृहे जातौ द्विजोत्तम 12332019c रम्यां विशालाम् आश्रित्य तप उग्रं समास्थितौ 12332020a ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः 12332020c भविष्यन्ति त्रिलोकस्थास् तेषां स्वस्तीत्य् अतो द्विज 12332021a विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम 12332021c आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक् तद् उत्तमम् 12332022a आवाभ्याम् अपि दृष्टस् त्वं श्वेतद्वीपे तपोधन 12332022c समागतो भगवता संजल्पं कृतवान् यथा 12332023a सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे 12332023c यद् भविष्यति वृत्तं वा वर्तते वा शुभाशुभम् 12332024 वैशंपायन उवाच 12332024a एतच् छ्रुत्वा तयोर् वाक्यं तपस्य् उग्रे ऽभ्यवर्तत 12332024c नारदः प्राञ्जलिर् भूत्वा नारायणपरायणः 12332025a जजाप विधिवन् मन्त्रान् नारायणगतान् बहून् 12332025c दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे 12332026a अवसत् स महातेजा नारदो भगवान् ऋषिः 12332026c तम् एवाभ्यर्चयन् देवं नरनारायणौ च तौ 12333001 वैशंपायन उवाच 12333001a कस्य चित् त्व् अथ कालस्य नारदः परमेष्ठिजः 12333001c दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम् 12333002a ततस् तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः 12333002c क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते 12333003a त्वया मतिमतां श्रेष्ठ तन् मे शंस यथागमम् 12333003c किम् एतत् क्रियते कर्म फलं चास्य किम् इष्यते 12333004 नारद उवाच 12333004a त्वयैतत् कथितं पूर्वं दैवं कर्तव्यम् इत्य् अपि 12333004c दैवतं च परो यज्ञः परमात्मा सनातनः 12333005a ततस् तद्भावितो नित्यं यजे वैकुण्ठम् अव्ययम् 12333005c तस्माच् च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः 12333006a मम वै पितरं प्रीतः परमेष्ठ्य् अप्य् अजीजनत् 12333006c अहं संकल्पजस् तस्य पुत्रः प्रथमकल्पितः 12333007a यजाम्य् अहं pitqn साधो नारायणविधौ कृते 12333007c एवं स एव भगवान् पिता माता पितामहः 12333007e इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः 12333008a श्रुतिश् चाप्य् अपरा देव पुत्रान् हि पितरो ऽयजन् 12333008c वेदश्रुतिः प्रणष्टा च पुनर् अध्यापिता सुतैः 12333008e ततस् ते मन्त्रदाः पुत्राः पितृत्वम् उपपेदिरे 12333009a नूनं पुरैतद् विदितं युवयोर् भावितात्मनोः 12333009c पुत्राश् च पितरश् चैव परस्परम् अपूजयन् 12333010a त्रीन् पिण्डान् न्यस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशान् इति 12333010c कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा 12333011 नरनारायणाव् ऊचतुः 12333011a इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम् 12333011c गोविन्द उज्जहाराशु वाराहं रूपम् आश्रितः 12333012a स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः 12333012c जलकर्दमलिप्ताङ्गो लोककार्यार्थम् उद्यतः 12333013a प्राप्ते चाह्निककाले स मध्यंदिनगते रवौ 12333013c दंष्ट्राविलग्नान् मृत्पिण्डान् विधूय सहसा प्रभुः 12333013e स्थापयाम् आस वै पृथ्व्यां कुशान् आस्तीर्य नारद 12333014a स तेष्व् आत्मानम् उद्दिश्य पित्र्यं चक्रे यथाविधि 12333014c संकल्पयित्वा त्रीन् पिण्डान् स्वेनैव विधिना प्रभुः 12333015a आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस् तिलैर् अपि 12333015c प्रोक्ष्यापवर्गं देवेशः प्राङ्मुखः कृतवान् स्वयम् 12333016a मर्यादास्थापनार्थं च ततो वचनम् उक्तवान् 12333016c अहं हि पितरः स्रष्टुम् उद्यतो लोककृत् स्वयम् 12333017a तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम् 12333017c दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम् 12333017e आश्रिता धरणीं पिण्डास् तस्मात् पितर एव ते 12333018a त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास् त्व् इमे 12333018c भवन्तु पितरो लोके मया सृष्टाः सनातनाः 12333019a पिता पितामहश् चैव तथैव प्रपितामहः 12333019c अहम् एवात्र विज्ञेयस् त्रिषु पिण्डेषु संस्थितः 12333020a नास्ति मत्तो ऽधिकः कश् चित् को वाभ्यर्च्यो मया स्वयम् 12333020c को वा मम पिता लोके अहम् एव पितामहः 12333021a पितामहपिता चैव अहम् एवात्र कारणम् 12333021c इत्य् एवम् उक्त्वा वचनं देवदेवो वृषाकपिः 12333022a वराहपर्वते विप्र दत्त्वा पिण्डान् सविस्तरान् 12333022c आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः 12333023a एतदर्थं शुभमते पितरः पिण्डसंज्ञिताः 12333023c लभन्ते सततं पूजां वृषाकपिवचो यथा 12333024a ये यजन्ति pitqn देवान् गुरूंश् चैवातिथींस् तथा 12333024c गाश् चैव द्विजमुख्यांश् च पृथिवीं मातरं तथा 12333024e कर्मणा मनसा वाचा विष्णुम् एव यजन्ति ते 12333025a अन्तर्गतः स भगवान् सर्वसत्त्वशरीरगः 12333025c समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः 12333025e महान् महात्मा सर्वात्मा नारायण इति श्रुतः 12334001 वैशंपायन उवाच 12334001a श्रुत्वैतन् नारदो वाक्यं नरनारायणेरितम् 12334001c अत्यन्तभक्तिमान् देवे एकान्तित्वम् उपेयिवान् 12334002a प्रोष्य वर्षसहस्रं तु नरनारायणाश्रमे 12334002c श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिम् अव्ययम् 12334002e हिमवन्तं जगामाशु यत्रास्य स्वक आश्रमः 12334003a ताव् अपि ख्याततपसौ नरनारायणाव् RSI 12334003c तस्मिन्न् एवाश्रमे रम्ये तेपतुस् तप उत्तमम् 12334004a त्वम् अप्य् अमितविक्रान्तः पाण्डवानां कुलोद्वहः 12334004c पावितात्माद्य संवृत्तः श्रुत्वेमाम् आदितः कथाम् 12334005a नैव तस्य परो लोको नायं पार्थिवसत्तम 12334005c कर्मणा मनसा वाचा यो द्विष्याद् विष्णुम् अव्ययम् 12334006a मज्जन्ति पितरस् तस्य नरके शाश्वतीः समाः 12334006c यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं हरिम् 12334007a कथं नाम भवेद् द्वेष्य आत्मा लोकस्य कस्य चित् 12334007c आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुर् इति स्थितिः 12334008a य एष गुरुर् अस्माकम् ऋषिर् गन्धवतीसुतः 12334008c तेनैतत् कथितं तात माहात्म्यं परमात्मनः 12334008e तस्माच् छ्रुतं मया चेदं कथितं च तवानघ 12334009a कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् 12334009c को ह्य् अन्यः पुरुषव्याघ्र महाभारतकृद् भवेत् 12334009e धर्मान् नानाविधांश् चैव को ब्रूयात् तम् ऋते प्रभुम् 12334010a वर्ततां ते महायज्ञो यथा संकल्पितस् त्वया 12334010c संकल्पिताश्वमेधस् त्वं श्रुतधर्मश् च तत्त्वतः 12334011a एतत् तु महद् आख्यानं श्रुत्वा पारिक्षितो नृपः 12334011c ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत् 12334012a नारायणीयम् आख्यानम् एतत् ते कथितं मया 12334012c नारदेन पुरा राजन् गुरवे मे निवेदितम् 12334012e RSINAM पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः 12334013a स हि परमगुरुर् भुवनपतिर्; धरणिधरः शमनियमनिधिः 12334013c श्रुतिविनयनिधिर् द्विजपरमहितस्; तव भवतु गतिर् हरिर् अमरहितः 12334014a तपसां निधिः सुमहतां महतो; यशसश् च भाजनम् अरिष्टकहा 12334014c एकान्तिनां शरणदो ऽभयदो; गतिदो ऽस्तु वः स मखभागहरः 12334015a त्रिगुणातिगश् चतुष्पञ्चधरः; पूर्तेष्टयोश् च फलभागहरः 12334015c विदधाति नित्यम् अजितो ऽतिबलो; गतिम् आत्मगां सुकृतिनाम् ऋषिणाम् 12334016a तं लोकसाक्षिणम् अजं पुरुषं; रविवर्णम् ईश्वरगतिं बहुशः 12334016c प्रणमध्वम् एकमतयो यतयः; सलिलोद्भवो ऽपि तम् ऋषिं प्रणतः 12334017a स हि लोकयोनिर् अमृतस्य पदं; सूक्ष्मं पुराणम् अचलं परमम् 12334017c तत् सांख्ययोगिभिर् उदारधृतं; बुद्ध्या यतात्मभिर् विदितं सततम् 12335001 जनमेजय उवाच 12335001a श्रुतं भगवतस् तस्य माहात्म्यं परमात्मनः 12335001c जन्म धर्मगृहे चैव नरनारायणात्मकम् 12335001e महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी 12335002a प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः 12335002c स तथा नः श्रुतो ब्रह्मन् कथ्यमानस् त्वयानघ 12335003a यच् च तत् कथितं पूर्वं त्वया हयशिरो महत् 12335003c हव्यकव्यभुजो विष्णोर् उदक्पूर्वे महोदधौ 12335003e तच् च दृष्टं भगवता ब्रह्मणा परमेष्ठिना 12335004a किं तद् उत्पादितं पूर्वं हरिणा लोकधारिणा 12335004c रूपं प्रभावमहताम् अपूर्वं धीमतां वर 12335005a दृष्ट्वा हि विबुधश्रेष्ठम् अपूर्वम् अमितौजसम् 12335005c तद् अश्वशिरसं पुण्यं ब्रह्मा किम् अकरोन् मुने 12335006a एतन् नः संशयं ब्रह्मन् पुराणज्ञानसंभवम् 12335006c कथयस्वोत्तममते महापुरुषनिर्मितम् 12335006e पाविताः स्म त्वया ब्रह्मन् पुण्यां कथयता कथाम् 12335007 वैशंपायन उवाच 12335007a कथयिष्यामि ते सर्वं पुराणं वेदसंमितम् 12335007c जगौ यद् भगवान् व्यासो राज्ञो धर्मसुतस्य वै 12335008a श्रुत्वाश्वशिरसो मूर्तिं देवस्य हरिमेधसः 12335008c उत्पन्नसंशयो राजा तम् एव समचोदयत् 12335009 युधिष्ठिर उवाच 12335009a यत् तद् दर्शितवान् ब्रह्मा देवं हयशिरोधरम् 12335009c किमर्थं तत् समभवद् वपुर् देवोपकल्पितम् 12335010 व्यास उवाच 12335010a यत् किं चिद् इह लोके वै देहबद्धं विशां पते 12335010c सर्वं पञ्चभिर् आविष्टं भूतैर् ईश्वरबुद्धिजैः 12335011a ईश्वरो हि जगत्स्रष्टा प्रभुर् नारायणो विराट् 12335011c भूतान्तरात्मा वरदः सगुणो निर्गुणो ऽपि च 12335011e भूतप्रलयम् अव्यक्तं शृणुष्व नृपसत्तम 12335012a धरण्याम् अथ लीनायाम् अप्सु चैकार्णवे पुरा 12335012c ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले 12335013a वायौ चाकाशसंलीने आकाशे च मनोनुगे 12335013c व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते 12335014a अव्यक्ते पुरुषं याते पुंसि सर्वगते ऽपि च 12335014c तम एवाभवत् सर्वं न प्राज्ञायत किं चन 12335015a तमसो ब्रह्म संभूतं तमोमूलम् ऋतात्मकम् 12335015c तद् विश्वभावसंज्ञान्तं पौरुषीं तनुम् आस्थितम् 12335016a सो ऽनिरुद्ध इति प्रोक्तस् तत् प्रधानं प्रचक्षते 12335016c तद् अव्यक्तम् इति ज्ञेयं त्रिगुणं नृपसत्तम 12335017a विद्यासहायवान् देवो विष्वक्सेनो हरिः प्रभुः 12335017c अप्स्व् एव शयनं चक्रे निद्रायोगम् उपागतः 12335017e जगतश् चिन्तयन् सृष्टिं चित्रां बहुगुणोद्भवाम् 12335018a तस्य चिन्तयतः सृष्टिं महान् आत्मगुणः स्मृतः 12335018c अहंकारस् ततो जातो ब्रह्मा शुभचतुर्मुखः 12335018e हिरण्यगर्भो भगवान् सर्वलोकपितामहः 12335019a पद्मे ऽनिरुद्धात् संभूतस् तदा पद्मनिभेक्षणः 12335019c सहस्रपत्रे द्युतिमान् उपविष्टः सनातनः 12335020a ददृशे ऽद्भुतसंकाशे लोकान् आपोमयान् प्रभुः 12335020c सत्त्वस्थः परमेष्ठी स ततो भूतगणान् सृजत् 12335021a पूर्वम् एव च पद्मस्य पत्रे सूर्यांशुसप्रभे 12335021c नारायणकृतौ बिन्दू अपाम् आस्तां गुणोत्तरौ 12335022a ताव् अपश्यत् स भगवान् अनादिनिधनो ऽच्युतः 12335022c एकस् तत्राभवद् बिन्दुर् मध्वाभो रुचिरप्रभः 12335023a स तामसो मधुर् जातस् तदा नारायणाज्ञया 12335023c कठिनस् त्व् अपरो बिन्दुः कैटभो राजसस् तु सः 12335024a ताव् अभ्यधावतां श्रेष्ठौ तमोरजगुणान्वितौ 12335024c बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ 12335025a ददृशाते ऽरविन्दस्थं ब्रह्माणम् अमितप्रभम् 12335025c सृजन्तं प्रथमं वेदांश् चतुरश् चारुविग्रहान् 12335026a ततो विग्रहवन्तौ तौ वेदान् दृष्ट्वासुरोत्तमौ 12335026c सहसा जगृहतुर् वेदान् ब्रह्मणः पश्यतस् तदा 12335027a अथ तौ दानवश्रेष्ठौ वेदान् गृह्य सनातनान् 12335027c रसां विविशतुस् तूर्णम् उदक्पूर्वे महोदधौ 12335028a ततो हृतेषु वेदेषु ब्रह्मा कश्मलम् आविशत् 12335028c ततो वचनम् ईशानं प्राह वेदैर् विनाकृतः 12335029a वेदा मे परमं चक्षुर् वेदा मे परमं बलम् 12335029c वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तमम् 12335030a मम वेदा हृताः सर्वे दानवाभ्यां बलाद् इतः 12335030c अन्धकारा हि मे लोका जाता वेदैर् विनाकृताः 12335030e वेदान् ऋते हि किं कुर्यां लोकान् वै स्रष्टुम् उद्यतः 12335031a अहो बत महद् दुःखं वेदनाशनजं मम 12335031c प्राप्तं दुनोति हृदयं तीव्रशोकाय रन्धयन् 12335032a को हि शोकार्णवे मग्नं माम् इतो ऽद्य समुद्धरेत् 12335032c वेदांस् तान् आनयेन् नष्टान् कस्य चाहं प्रियो भवे 12335033a इत्य् एवं भाषमाणस्य ब्रह्मणो नृपसत्तम 12335033c हरेः स्तोत्रार्थम् उद्भूता बुद्धिर् बुद्धिमतां वर 12335033e ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः 12335034a नमस् ते ब्रह्महृदय नमस् ते मम पूर्वज 12335034c लोकाद्य भुवनश्रेष्ठ सांख्ययोगनिधे विभो 12335035a व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानम् आस्थित 12335035c विश्वभुक् सर्वभूतानाम् अन्तरात्मन्न् अयोनिज 12335036a अहं प्रसादजस् तुभ्यं लोकधाम्ने स्वयंभुवे 12335036c त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् 12335037a चाक्षुषं वै द्वितीयं मे जन्म चासीत् पुरातनम् 12335037c त्वत्प्रसादाच् च मे जन्म तृतीयं वाचिकं महत् 12335038a त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो 12335038c नासिक्यं चापि मे जन्म त्वत्तः पञ्चमम् उच्यते 12335039a अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् 12335039c इदं च सप्तमं जन्म पद्मजं मे ऽमितप्रभ 12335040a सर्गे सर्गे ह्य् अहं पुत्रस् तव त्रिगुणवर्जितः 12335040c प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पितः 12335041a त्वम् ईश्वरस्वभावश् च स्वयंभूः पुरुषोत्तमः 12335041c त्वया विनिर्मितो ऽहं वै वेदचक्षुर् वयोतिगः 12335042a ते मे वेदा हृताश् चक्षुर् अन्धो जातो ऽस्मि जागृहि 12335042c ददस्व चक्षुषी मह्यं प्रियो ऽहं ते प्रियो ऽसि मे 12335043a एवं स्तुतः स भगवान् पुरुषः सर्वतोमुखः 12335043c जहौ निद्राम् अथ तदा वेदकार्यार्थम् उद्यतः 12335043e ऐश्वरेण प्रयोगेण द्वितीयां तनुम् आस्थितः 12335044a सुनासिकेन कायेन भूत्वा चन्द्रप्रभस् तदा 12335044c कृत्वा हयशिरः शुभ्रं वेदानाम् आलयं प्रभुः 12335045a तस्य मूर्धा समभवद् द्यौः सनक्षत्रतारका 12335045c केशाश् चास्याभवन् दीर्घा रवेर् अंशुसमप्रभाः 12335046a कर्णाव् आकाशपाताले ललाटं भूतधारिणी 12335046c गङ्गा सरस्वती पुण्या भ्रुवाव् आस्तां महानदी 12335047a चक्षुषी सोमसूर्यौ ते नासा संध्या पुनः स्मृता 12335047c ओंकारस् त्व् अथ संस्कारो विद्युज् जिह्वा च निर्मिता 12335048a दन्ताश् च पितरो राजन् सोमपा इति विश्रुताः 12335048c गोलोको ब्रह्मलोकश् च ओष्ठाव् आस्तां महात्मनः 12335048e ग्रीवा चास्याभवद् राजन् कालरात्रिर् गुणोत्तरा 12335049a एतद् धयशिरः कृत्वा नानामूर्तिभिर् आवृतम् 12335049c अन्तर्दधे स विश्वेशो विवेश च रसां प्रभुः 12335050a रसां पुनः प्रविष्टश् च योगं परमम् आस्थितः 12335050c शैक्षं स्वरं समास्थाय ओम् इति प्रासृजत् स्वरम् 12335051a स स्वरः सानुनादी च सर्वगः स्निग्ध एव च 12335051c बभूवान्तर्महीभूतः सर्वभूतगुणोदितः 12335052a ततस् ताव् असुरौ कृत्वा वेदान् समयबन्धनान् 12335052c रसातले विनिक्षिप्य यतः शब्दस् ततो द्रुतौ 12335053a एतस्मिन्न् अन्तरे राजन् देवो हयशिरोधरः 12335053c जग्राह वेदान् अखिलान् रसातलगतान् हरिः 12335053e प्रादाच् च ब्रह्मणे भूयस् ततः स्वां प्रकृतिं गतः 12335054a स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ 12335054c वेदानाम् आलयश् चापि बभूवाश्वशिरास् ततः 12335055a अथ किं चिद् अपश्यन्तौ दानवौ मधुकैटभौ 12335055c पुनर् आजग्मतुस् तत्र वेगितौ पश्यतां च तौ 12335055e यत्र वेदा विनिक्षिप्तास् तत् स्थानं शून्यम् एव च 12335056a तत उत्तमम् आस्थाय वेगं बलवतां वरौ 12335056c पुनर् उत्तस्थतुः शीघ्रं रसानाम् आलयात् तदा 12335056e ददृशाते च पुरुषं तम् एवादिकरं प्रभुम् 12335057a श्वेतं चन्द्रविशुद्धाभम् अनिरुद्धतनौ स्थितम् 12335057c भूयो ऽप्य् अमितविक्रान्तं निद्रायोगम् उपागतम् 12335058a आत्मप्रमाणरचिते अपाम् उपरि कल्पिते 12335058c शयने नागभोगाढ्ये ज्वालामालासमावृते 12335059a निष्कल्मषेण सत्त्वेन संपन्नं रुचिरप्रभम् 12335059c तं दृष्ट्वा दानवेन्द्रौ तौ महाहासम् अमुञ्चताम् 12335060a ऊचतुश् च समाविष्टौ रजसा तमसा च तौ 12335060c अयं स पुरुषः श्वेतः शेते निद्राम् उपागतः 12335061a अनेन नूनं वेदानां कृतम् आहरणं रसात् 12335061c कस्यैष को नु खल्व् एष किं च स्वपिति भोगवान् 12335062a इत्य् उच्चारितवाक्यौ तौ बोधयाम् आसतुर् हरिम् 12335062c युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः 12335063a निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे 12335063c अथ युद्धं समभवत् तयोर् नारायणस्य च 12335064a रजस्तमोविष्टतनू ताव् उभौ मधुकैटभौ 12335064c ब्रह्मणोपचितिं कुर्वञ् जघान मधुसूदनः 12335065a ततस् तयोर् वधेनाशु वेदापहरणेन च 12335065c शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः 12335066a ततः परिवृतो ब्रह्मा हतारिर् वेदसत्कृतः 12335066c निर्ममे स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान् 12335067a दत्त्वा पितामहायाग्र्यां बुद्धिं लोकविसर्गिकीम् 12335067c तत्रैवान्तर्दधे देवो यत एवागतो हरिः 12335068a तौ दानवौ हरिर् हत्वा कृत्वा हयशिरस् तनुम् 12335068c पुनः प्रवृत्तिधर्मार्थं ताम् एव विदधे तनुम् 12335069a एवम् एष महाभागो बभूवाश्वशिरा हरिः 12335069c पौराणम् एतद् आख्यातं रूपं वरदम् ऐश्वरम् 12335070a यो ह्य् एतद् ब्राह्मणो नित्यं शृणुयाद् धारयेत वा 12335070c न तस्याध्ययनं नाशम् उपगच्छेत् कदा चन 12335071a आराध्य तपसोग्रेण देवं हयशिरोधरम् 12335071c पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते 12335072a एतद् धयशिरो राजन्न् आख्यानं तव कीर्तितम् 12335072c पुराणं वेदसमितं यन् मां त्वं परिपृच्छसि 12335073a यां याम् इच्छेत् तनुं देवः कर्तुं कार्यविधौ क्व चित् 12335073c तां तां कुर्याद् विकुर्वाणः स्वयम् आत्मानम् आत्मना 12335074a एष वेदनिधिः श्रीमान् एष वै तपसो निधिः 12335074c एष योगश् च सांख्यं च ब्रह्म चाग्र्यं हरिर् विभुः 12335075a नारायणपरा वेदा यज्ञा नारायणात्मकाः 12335075c तपो नारायणपरं नारायणपरा गतिः 12335076a नारायणपरं सत्यम् ऋतं नारायणात्मकम् 12335076c नारायणपरो धर्मः पुनरावृत्तिदुर्लभः 12335077a प्रवृत्तिलक्षणश् चैव धर्मो नारायणात्मकः 12335077c नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः 12335078a अपां चैव गुणो राजन् रसो नारायणात्मकः 12335078c ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम् 12335079a नारायणात्मकश् चापि स्पर्शो वायुगुणः स्मृतः 12335079c नारायणात्मकश् चापि शब्द आकाशसंभवः 12335080a मनश् चापि ततो भूतम् अव्यक्तगुणलक्षणम् 12335080c नारायणपरः कालो ज्योतिषाम् अयनं च यत् 12335081a नारायणपरा कीर्तिः श्रीश् च लक्ष्मीश् च देवताः 12335081c नारायणपरं सांख्यं योगो नारायणात्मकः 12335082a कारणं पुरुषो येषां प्रधानं चापि कारणम् 12335082c स्वभावश् चैव कर्माणि दैवं येषां च कारणम् 12335083a पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः 12335083c तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः 12335084a तत्त्वम् एको महायोगी हरिर् नारायणः प्रभुः 12335084c सब्रह्मकानां लोकानाम् RSINAM च महात्मनाम् 12335085a सांख्यानां योगिनां चापि यतीनाम् आत्मवेदिनाम् 12335085c मनीषितं विजानाति केशवो न तु तस्य ते 12335086a ये के चित् सर्वलोकेषु दैवं पित्र्यं च कुर्वते 12335086c दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत् 12335087a सर्वेषाम् आश्रयो विष्णुर् ऐश्वरं विधिम् आस्थितः 12335087c सर्वभूतकृतावासो वासुदेवेति चोच्यते 12335088a अयं हि नित्यः परमो महर्षिर्; महाविभूतिर् गुणवान् निर्गुणाख्यः 12335088c गुणैश् च संयोगम् उपैति शीघ्रं; कालो यथर्ताव् ऋतुसंप्रयुक्तः 12335089a नैवास्य विन्दन्ति गतिं महात्मनो; न चागतिं कश् चिद् इहानुपश्यति 12335089c ज्ञानात्मकाः संयमिनो महर्षयः; पश्यन्ति नित्यं पुरुषं गुणाधिकम् 12336001 जनमेजय उवाच 12336001a अहो ह्य् एकान्तिनः सर्वान् प्रीणाति भगवान् हरिः 12336001c विधिप्रयुक्तां पूजां च गृह्णाति भगवान् स्वयम् 12336002a ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः 12336002c तेषां त्वयाभिनिर्दिष्टा पारंपर्यागता गतिः 12336003a चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् 12336003c एकान्तिनस् तु पुरुषा गच्छन्ति परमं पदम् 12336004a नूनम् एकान्तधर्मो ऽयं श्रेष्ठो नारायणप्रियः 12336004c अगत्वा गतयस् तिस्रो यद् गच्छन्त्य् अव्ययं हरिम् 12336005a सहोपनिषदान् वेदान् ये विप्राः सम्यग् आस्थिताः 12336005c पठन्ति विधिम् आस्थाय ये चापि यतिधर्मिणः 12336006a तेभ्यो विशिष्टां जानामि गतिम् एकान्तिनां नृणाम् 12336006c केनैष धर्मः कथितो देवेन ऋषिणापि वा 12336007a एकान्तिनां च का चर्या कदा चोत्पादिता विभो 12336007c एतन् मे संशयं छिन्धि परं कौतूहलं हि मे 12336008 वैशंपायन उवाच 12336008a समुपोढेष्व् अनीकेषु कुरुपाण्डवयोर् मृधे 12336008c अर्जुने विमनस्के च गीता भगवता स्वयम् 12336009a आगतिश् च गतिश् चैव पूर्वं ते कथिता मया 12336009c गहनो ह्य् एष धर्मो वै दुर्विज्ञेयो ऽकृतात्मभिः 12336010a संमितः सामवेदेन पुरैवादियुगे कृतः 12336010c धार्यते स्वयम् ईशेन राजन् नारायणेन ह 12336011a एतम् अर्थं महाराज पृष्टः पार्थेन नारदः 12336011c ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः 12336012a गुरुणा च ममाप्य् एष कथितो नृपसत्तम 12336012c यथा तु कथितस् तत्र नारदेन तथा शृणु 12336013a यदासीन् मानसं जन्म नारायणमुखोद्गतम् 12336013c ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् 12336013e तेन धर्मेण कृतवान् दैवं पित्र्यं च भारत 12336014a फेनपा ऋषयश् चैव तं धर्मं प्रतिपेदिरे 12336014c वैखानसाः फेनपेभ्यो धर्मम् एतं प्रपेदिरे 12336014e वैखानसेभ्यः सोमस् तु ततः सो ऽन्तर्दधे पुनः 12336015a यदासीच् चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप 12336015c तदा पितामहात् सोमाद् एतं धर्मम् अजानत 12336015e नारायणात्मकं राजन् रुद्राय प्रददौ च सः 12336016a ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप 12336016c वालखिल्यान् ऋषीन् सर्वान् धर्मम् एतम् अपाठयत् 12336016e अन्तर्दधे ततो भूयस् तस्य देवस्य मायया 12336017a तृतीयं ब्रह्मणो जन्म यदासीद् वाचिकं महत् 12336017c तत्रैष धर्मः संभूतः स्वयं नारायणान् नृप 12336018a सुपर्णो नाम तम् ऋषिः प्राप्तवान् पुरुषोत्तमात् 12336018c तपसा वै सुतप्तेन दमेन नियमेन च 12336019a त्रिः परिक्रान्तवान् एतत् सुपर्णो धर्मम् उत्तमम् 12336019c यस्मात् तस्माद् व्रतं ह्य् एतत् त्रिसौपर्णम् इहोच्यते 12336020a ऋग्वेदपाठपठितं व्रतम् एतद् धि दुश्चरम् 12336020c सुपर्णाच् चाप्य् अधिगतो धर्म एष सनातनः 12336021a वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा 12336021c वायोः सकाशात् प्राप्तश् च ऋषिभिर् विघसाशिभिः 12336022a तेभ्यो महोदधिश् चैनं प्राप्तवान् धर्मम् उत्तमम् 12336022c ततः सो ऽन्तर्दधे भूयो नारायणसमाहितः 12336023a यदा भूयः श्रवणजा सृष्टिर् आसीन् महात्मनः 12336023c ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु 12336024a जगत् स्रष्टुमना देवो हरिर् नारायणः स्वयम् 12336024c चिन्तयाम् आस पुरुषं जगत्सर्गकरं प्रभुः 12336025a अथ चिन्तयतस् तस्य कर्णाभ्यां पुरुषः सृतः 12336025c प्रजासर्गकरो ब्रह्मा तम् उवाच जगत्पतिः 12336026a सृज प्रजाः पुत्र सर्वा मुखतः पादतस् तथा 12336026c श्रेयस् तव विधास्यामि बलं तेजश् च सुव्रत 12336027a धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः 12336027c तेन सर्वं कृतयुगं स्थापयस्व यथाविधि 12336028a ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे 12336028c धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम् 12336028e आरण्यकेन सहितं नारायणमुखोद्गतम् 12336029a उपदिश्य ततो धर्मं ब्रह्मणे ऽमिततेजसे 12336029c तं कार्तयुगधर्माणं निराशीःकर्मसंज्ञितम् 12336029e जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् 12336030a ततो ऽथ वरदो देवो ब्रह्मलोकपितामहः 12336030c असृजत् स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान् 12336031a ततः प्रावर्तत तदा आदौ कृतयुगं शुभम् 12336031c ततो हि सात्वतो धर्मो व्याप्य लोकान् अवस्थितः 12336032a तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत् 12336032c पूजयाम् आस देवेशं हरिं नारायणं प्रभुम् 12336033a धर्मप्रतिष्ठाहेतोश् च मनुं स्वारोचिषं ततः 12336033c अध्यापयाम् आस तदा लोकानां हितकाम्यया 12336034a ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप 12336034c अध्यापयत् पुराव्यग्रः सर्वलोकपतिर् विभुः 12336035a ततः शङ्खपदश् चापि पुत्रम् आत्मजम् औरसम् 12336035c दिशापालं सुधर्माणम् अध्यापयत भारत 12336035e ततः सो ऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः 12336036a नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम 12336036c धर्मम् एतं स्वयं देवो हरिर् नारायणः प्रभुः 12336036e उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस् तदा 12336037a सनत्कुमारो भगवांस् ततः प्राधीतवान् नृप 12336037c सनत्कुमाराद् अपि च वीरणो वै प्रजापतिः 12336037e कृतादौ कुरुशार्दूल धर्मम् एतम् अधीतवान् 12336038a वीरणश् चाप्य् अधीत्यैनं रौच्याय मनवे ददौ 12336038c रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे 12336039a कुक्षिनाम्ने ऽथ प्रददौ दिशां पालाय धर्मिणे 12336039c ततः सो ऽन्तर्दधे भूयो नारायणमुखोद्गतः 12336040a अण्डजे जन्मनि पुनर् ब्रह्मणे हरियोनये 12336040c एष धर्मः समुद्भूतो नारायणमुखात् पुनः 12336041a गृहीतो ब्रह्मणा राजन् प्रयुक्तश् च यथाविधि 12336041c अध्यापिताश् च मुनयो नाम्ना बर्हिषदो नृप 12336042a बर्हिषद्भ्यश् च संक्रान्तः सामवेदान्तगं द्विजम् 12336042c ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः 12336043a ज्येष्ठाच् चाप्य् अनुसंक्रान्तो राजानम् अविकम्पनम् 12336043c अन्तर्दधे ततो राजन्न् एष धर्मः प्रभोर् हरेः 12336044a यद् इदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप 12336044c तत्रैष धर्मः कथितः स्वयं नारायणेन हि 12336045a पितामहाय शुद्धाय युगादौ लोकधारिणे 12336045c पितामहश् च दक्षाय धर्मम् एतं पुरा ददौ 12336046a ततो ज्येष्ठे तु दौहित्रे प्रादाद् दक्षो नृपोत्तम 12336046c आदित्ये सवितुर् ज्येष्ठे विवस्वाञ् जगृहे ततः 12336047a त्रेतायुगादौ च पुनर् विवस्वान् मनवे ददौ 12336047c मनुश् च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ 12336048a इक्ष्वाकुणा च कथितो व्याप्य लोकान् अवस्थितः 12336048c गमिष्यति क्षयान्ते च पुनर् नारायणं नृप 12336049a व्रतिनां चापि यो धर्मः स ते पूर्वं नृपोत्तम 12336049c कथितो हरिगीतासु समासविधिकल्पितः 12336050a नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः 12336050c एष धर्मो जगन्नाथात् साक्षान् नारायणान् नृप 12336051a एवम् एष महान् धर्म आद्यो राजन् सनातनः 12336051c दुर्विज्ञेयो दुष्करश् च सात्वतैर् धार्यते सदा 12336052a धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा 12336052c अहिंसाधर्मयुक्तेन प्रीयते हरिर् ईश्वरः 12336053a एकव्यूहविभागो वा क्व चिद् द्विव्यूहसंज्ञितः 12336053c त्रिव्यूहश् चापि संख्यातश् चतुर्व्यूहश् च दृश्यते 12336054a हरिर् एव हि क्षेत्रज्ञो निर्ममो निष्कलस् तथा 12336054c जीवश् च सर्वभूतेषु पञ्चभूतगुणातिगः 12336055a मनश् च प्रथितं राजन् पञ्चेन्द्रियसमीरणम् 12336055c एष लोकनिधिर् धीमान् एष लोकविसर्गकृत् 12336056a अकर्ता चैव कर्ता च कार्यं कारणम् एव च 12336056c यथेच्छति तथा राजन् क्रीडते पुरुषो ऽव्ययः 12336057a एष एकान्तिधर्मस् ते कीर्तितो नृपसत्तम 12336057c मया गुरुप्रसादेन दुर्विज्ञेयो ऽकृतात्मभिः 12336057e एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप 12336058a यद्य् एकान्तिभिर् आकीर्णं जगत् स्यात् कुरुनन्दन 12336058c अहिंसकैर् आत्मविद्भिः सर्वभूतहिते रतैः 12336058e भवेत् कृतयुगप्राप्तिर् आशीःकर्मविवर्जितैः 12336059a एवं स भगवान् व्यासो गुरुर् मम विशां पते 12336059c कथयाम् आस धर्मज्ञो धर्मराज्ञे द्विजोत्तमः 12336060a RSINAM संनिधौ राजञ् शृण्वतोः कृष्णभीष्मयोः 12336060c तस्याप्य् अकथयत् पूर्वं नारदः सुमहातपाः 12336061a देवं परमकं ब्रह्म श्वेतं चन्द्राभम् अच्युतम् 12336061c यत्र चैकान्तिनो यान्ति नारायणपरायणाः 12336062 जनमेजय उवाच 12336062a एवं बहुविधं धर्मं प्रतिबुद्धैर् निषेवितम् 12336062c न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः 12336063 वैशंपायन उवाच 12336063a तिस्रः प्रकृतयो राजन् देहबन्धेषु निर्मिताः 12336063c सात्त्विकी राजसी चैव तामसी चेति भारत 12336064a देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह 12336064c सात्त्विकः पुरुषव्याघ्र भवेन् मोक्षार्थनिश्चितः 12336065a अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम् 12336065c नारायणपरो मोक्षस् ततो वै सात्त्विकः स्मृतः 12336066a मनीषितं च प्राप्नोति चिन्तयन् पुरुषोत्तमम् 12336066c एकान्तभक्तिः सततं नारायणपरायणः 12336067a मनीषिणो हि ये के चिद् यतयो मोक्षकाङ्क्षिणः 12336067c तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः 12336068a जायमानं हि पुरुषं यं पश्येन् मधुसूदनः 12336068c सात्त्विकस् तु स विज्ञेयो भवेन् मोक्षे च निश्चितः 12336069a सांख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः 12336069c नारायणात्मके मोक्षे ततो यान्ति परां गतिम् 12336070a नारायणेन दृष्टश् च प्रतिबुद्धो भवेत् पुमान् 12336070c एवम् आत्मेच्छया राजन् प्रतिबुद्धो न जायते 12336071a राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते 12336071c तदात्मकं हि पुरुषं जायमानं विशां पते 12336071e प्रवृत्तिलक्षणैर् युक्तं नावेक्षति हरिः स्वयम् 12336072a पश्यत्य् एनं जायमानं ब्रह्मा लोकपितामहः 12336072c रजसा तमसा चैव मानुषं समभिप्लुतम् 12336073a कामं देवाश् च ऋषयः सत्त्वस्था नृपसत्तम 12336073c हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः 12336074 जनमेजय उवाच 12336074a कथं वैकारिको गच्छेत् पुरुषः पुरुषोत्तमम् 12336075 वैशंपायन उवाच 12336075a सुसूक्ष्मसत्त्वसंयुक्तं संयुक्तं त्रिभिर् अक्षरैः 12336075c पुरुषः पुरुषं गच्छेन् निष्क्रियः पञ्चविंशकम् 12336076a एवम् एकं सांख्ययोगं वेदारण्यकम् एव च 12336076c परस्पराङ्गान्य् एतानि पञ्चरात्रं च कथ्यते 12336076e एष एकान्तिनां धर्मो नारायणपरात्मकः 12336077a यथा समुद्रात् प्रसृता जलौघास्; तम् एव राजन् पुनर् आविशन्ति 12336077c इमे तथा ज्ञानमहाजलौघा; नारायणं वै पुनर् आविशन्ति 12336078a एष ते कथितो धर्मः सात्वतो यदुबान्धव 12336078c कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत 12336079a एवं हि सुमहाभागो नारदो गुरवे मम 12336079c श्वेतानां यतिनाम् आह एकान्तगतिम् अव्ययाम् 12336080a व्यासश् चाकथयत् प्रीत्या धर्मपुत्राय धीमते 12336080c स एवायं मया तुभ्यम् आख्यातः प्रसृतो गुरोः 12336081a इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम 12336081c यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः 12336082a कृष्ण एव हि लोकानां भावनो मोहनस् तथा 12336082c संहारकारकश् चैव कारणं च विशां पते 12337001 जनमेजय उवाच 12337001a सांख्यं योगं पञ्चरात्रं वेदारण्यकम् एव च 12337001c ज्ञानान्य् एतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह 12337002a किम् एतान्य् एकनिष्ठानि पृथङ्निष्ठानि वा मुने 12337002c प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम् 12337003 वैशंपायन उवाच 12337003a जज्ञे बहुज्ञं परम् अत्युदारं; यं द्वीपमध्ये सुतम् आत्मवन्तम् 12337003c पराशराद् गन्धवती महर्षिं; तस्मै नमो ऽज्ञानतमोनुदाय 12337004a पितामहाद्यं प्रवदन्ति षष्ठं; महर्षिम् आर्षेयविभूतियुक्तम् 12337004c नारायणस्यांशजम् एकपुत्रं; द्वैपायनं वेदमहानिधानम् 12337005a तम् आदिकालेषु महाविभूतिर्; नारायणो ब्रह्ममहानिधानम् 12337005c ससर्ज पुत्रार्थम् उदारतेजा; व्यासं महात्मानम् अजः पुराणः 12337006 जनमेजय उवाच 12337006a त्वयैव कथितः पूर्वं संभवो द्विजसत्तम 12337006c वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः 12337007a पराशरस्य दायादः कृष्णद्वैपायनो मुनिः 12337007c भूयो नारायणसुतं त्वम् एवैनं प्रभाषसे 12337008a किम् अतः पूर्वजं जन्म व्यासस्यामिततेजसः 12337008c कथयस्वोत्तममते जन्म नारायणोद्भवम् 12337009 वैशंपायन उवाच 12337009a वेदार्थान् वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः 12337009c गुरोर् मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः 12337010a कृत्वा भारतम् आख्यानं तपःश्रान्तस्य धीमतः 12337010c शुश्रूषां तत्परा राजन् कृतवन्तो वयं तदा 12337011a सुमन्तुर् जैमिनिश् चैव पैलश् च सुदृढव्रतः 12337011c अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस् तथा 12337012a एभिः परिवृतो व्यासः शिष्यैः पञ्चभिर् उत्तमैः 12337012c शुशुभे हिमवत्पादे भूतैर् भूतपतिर् यथा 12337013a वेदान् आवर्तयन् साङ्गान् भारतार्थांश् च सर्वशः 12337013c तम् एकमनसं दान्तं युक्ता वयम् उपास्महे 12337014a कथान्तरे ऽथ कस्मिंश् चित् पृष्टो ऽस्माभिर् द्विजोत्तमः 12337014c वेदार्थान् भारतार्थांश् च जन्म नारायणात् तथा 12337015a स पूर्वम् उक्त्वा वेदार्थान् भारतार्थांश् च तत्त्ववित् 12337015c नारायणाद् इदं जन्म व्याहर्तुम् उपचक्रमे 12337016a शृणुध्वम् आख्यानवरम् एतद् आर्षेयम् उत्तमम् 12337016c आदिकालोद्भवं विप्रास् तपसाधिगतं मया 12337017a प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसंभवे 12337017c नारायणो महायोगी शुभाशुभविवर्जितः 12337018a ससृजे नाभितः पुत्रं ब्रह्माणम् अमितप्रभम् 12337018c ततः स प्रादुरभवद् अथैनं वाक्यम् अब्रवीत् 12337019a मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः 12337019c सृज प्रजास् त्वं विविधा ब्रह्मन् सजडपण्डिताः 12337020a स एवम् उक्तो विमुखश् चिन्ताव्याकुलमानसः 12337020c प्रणम्य वरदं देवम् उवाच हरिम् ईश्वरम् 12337021a का शक्तिर् मम देवेश प्रजाः स्रष्टुं नमो ऽस्तु ते 12337021c अप्रज्ञावान् अहं देव विधत्स्व यद् अनन्तरम् 12337022a स एवम् उक्तो भगवान् भूत्वाथान्तर्हितस् ततः 12337022c चिन्तयाम् आस देवेशो बुद्धिं बुद्धिमतां वरः 12337023a स्वरूपिणी ततो बुद्धिर् उपतस्थे हरिं प्रभुम् 12337023c योगेन चैनां निर्योगः स्वयं नियुयुजे तदा 12337024a स ताम् ऐश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम् 12337024c उवाच वचनं देवो बुद्धिं वै प्रभुर् अव्ययः 12337025a ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये 12337025c ततस् तम् ईश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा 12337026a अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः 12337026c भूयश् चैनं वचः प्राह सृजेमा विविधाः प्रजाः 12337027a एवम् उक्त्वा स भगवांस् तत्रैवान्तरधीयत 12337027c प्राप चैव मुहूर्तेन स्वस्थानं देवसंज्ञितम् 12337028a तां चैव प्रकृतिं प्राप्य एकीभावगतो ऽभवत् 12337028c अथास्य बुद्धिर् अभवत् पुनर् अन्या तदा किल 12337029a सृष्टा इमाः प्रजाः सर्वा ब्रह्मणा परमेष्ठिना 12337029c दैत्यदानवगन्धर्वरक्षोगणसमाकुलाः 12337029e जाता हीयं वसुमती भाराक्रान्ता तपस्विनी 12337030a बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः 12337030c भविष्यन्ति तपोयुक्ता वरान् प्राप्स्यन्ति चोत्तमान् 12337031a अवश्यम् एव तैः सर्वैर् वरदानेन दर्पितैः 12337031c बाधितव्याः सुरगणा ऋषयश् च तपोधनाः 12337031e तत्र न्याय्यम् इदं कर्तुं भारावतरणं मया 12337032a अथ नानासमुद्भूतैर् वसुधायां यथाक्रमम् 12337032c निग्रहेण च पापानां साधूनां प्रग्रहेण च 12337033a इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम् 12337033c मया ह्य् एषा हि ध्रियते पातालस्थेन भोगिना 12337034a मया धृता धारयति जगद् धि सचराचरम् 12337034c तस्मात् पृथ्व्याः परित्राणं करिष्ये संभवं गतः 12337035a एवं स चिन्तयित्वा तु भगवान् मधुसूदनः 12337035c रूपाण्य् अनेकान्य् असृजत् प्रादुर्भावभवाय सः 12337036a वाराहं नारसिंहं च वामनं मानुषं तथा 12337036c एभिर् मया निहन्तव्या दुर्विनीताः सुरारयः 12337037a अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन् 12337037c सरस्वतीम् उच्चचार तत्र सारस्वतो ऽभवत् 12337038a अपान्तरतमा नाम सुतो वाक्संभवो विभोः 12337038c भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः 12337039a तम् उवाच नतं मूर्ध्ना देवानाम् आदिर् अव्ययः 12337039c वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर 12337039e तस्मात् कुरु यथाज्ञप्तं मयैतद् वचनं मुने 12337040a तेन भिन्नास् तदा वेदा मनोः स्वायंभुवे ऽन्तरे 12337040c ततस् तुतोष भगवान् हरिस् तेनास्य कर्मणा 12337040e तपसा च सुतप्तेन यमेन नियमेन च 12337041 श्रीभगवान् उवाच 12337041a मन्वन्तरेषु पुत्र त्वम् एवं लोकप्रवर्तकः 12337041c भविष्यस्य् अचलो ब्रह्मन्न् अप्रधृष्यश् च नित्यशः 12337042a पुनस् तिष्ये च संप्राप्ते कुरवो नाम भारताः 12337042c भविष्यन्ति महात्मानो राजानः प्रथिता भुवि 12337043a तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति 12337043c परस्परविनाशार्थं त्वाम् ऋते द्विजसत्तम 12337044a तत्राप्य् अनेकधा वेदान् भेत्स्यसे तपसान्वितः 12337044c कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि 12337045a धर्माणां विविधानां च कर्ता ज्ञानकरस् तथा 12337045c भविष्यसि तपोयुक्तो न च रागाद् विमोक्ष्यसे 12337046a वीतरागश् च पुत्रस् ते परमात्मा भविष्यति 12337046c महेश्वरप्रसादेन नैतद् वचनम् अन्यथा 12337047a यं मानसं वै प्रवदन्ति पुत्रं; पितामहस्योत्तमबुद्धियुक्तम् 12337047c वसिष्ठम् अग्र्यं तपसो निधानं; यश् चापि सूर्यं व्यतिरिच्य भाति 12337048a तस्यान्वये चापि ततो महर्षिः; पराशरो नाम महाप्रभावः 12337048c पिता स ते वेदनिधिर् वरिष्ठो; महातपा वै तपसो निवासः 12337048e कानीनगर्भः पितृकन्यकायां; तस्माद् ऋषेस् त्वं भविता च पुत्रः 12337049a भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः 12337049c ये ह्य् अतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः 12337050a तांश् च सर्वान् मयोद्दिष्टान् द्रक्ष्यसे तपसान्वितः 12337050c पुनर् द्रक्ष्यसि चानेकसहस्रयुगपर्ययान् 12337051a अनादिनिधनं लोके चक्रहस्तं च मां मुने 12337051c अनुध्यानान् मम मुने नैतद् वचनम् अन्यथा 12337052a शनैश्चरः सूर्यपुत्रो भविष्यति मनुर् महान् 12337052c तस्मिन् मन्वन्तरे चैव सप्तर्षिगणपूर्वकः 12337052e त्वम् एव भविता वत्स मत्प्रसादान् न संशयः 12337053 व्यास उवाच 12337053a एवं सारस्वतम् ऋषिम् अपान्तरतमं तदा 12337053c उक्त्वा वचनम् ईशानः साधयस्वेत्य् अथाब्रवीत् 12337054a सो ऽहं तस्य प्रसादेन देवस्य हरिमेधसः 12337054c अपान्तरतमा नाम ततो जातो ''ज्ञया हरेः 12337054e पुनश् च जातो विख्यातो वसिष्ठकुलनन्दनः 12337055a तद् एतत् कथितं जन्म मया पूर्वकम् आत्मनः 12337055c नारायणप्रसादेन तथा नारायणांशजम् 12337056a मया हि सुमहत् तप्तं तपः परमदारुणम् 12337056c पुरा मतिमतां श्रेष्ठाः परमेण समाधिना 12337057a एतद् वः कथितं सर्वं यन् मां पृच्छथ पुत्रकाः 12337057c पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया 12337058 वैशंपायन उवाच 12337058a एष ते कथितः पूर्वं संभवो ऽस्मद्गुरोर् नृप 12337058c व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु 12337059a सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा 12337059c ज्ञानान्य् एतानि राजर्षे विद्धि नानामतानि वै 12337060a सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते 12337060c हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः 12337061a अपान्तरतमाश् चैव वेदाचार्यः स उच्यते 12337061c प्राचीनगर्भं तम् ऋषिं प्रवदन्तीह के चन 12337062a उमापतिर् भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः 12337062c उक्तवान् इदम् अव्यग्रो ज्ञानं पाशुपतं शिवः 12337063a पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान् स्वयम् 12337063c सर्वेषु च नृपश्रेष्ठ ज्ञानेष्व् एतेषु दृश्यते 12337064a यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः 12337064c न चैनम् एवं जानन्ति तमोभूता विशां पते 12337065a तम् एव शास्त्रकर्तारं प्रवदन्ति मनीषिणः 12337065c निष्ठां नारायणम् ऋषिं नान्यो ऽस्तीति च वादिनः 12337066a निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः 12337066c ससंशयान् हेतुबलान् नाध्यावसति माधवः 12337067a पञ्चरात्रविदो ये तु यथाक्रमपरा नृप 12337067c एकान्तभावोपगतास् ते हरिं प्रविशन्ति वै 12337068a सांख्यं च योगं च सनातने द्वे; वेदाश् च सर्वे निखिलेन राजन् 12337068c सर्वैः समस्तैर् ऋषिभिर् निरुक्तो; नारायणो विश्वम् इदं पुराणम् 12337069a शुभाशुभं कर्म समीरितं यत्; प्रवर्तते सर्वलोकेषु किं चित् 12337069c तस्माद् ऋषेस् तद् भवतीति विद्याद्; दिव्य् अन्तरिक्षे भुवि चाप्सु चापि 12338001 जनमेजय उवाच 12338001a बहवः पुरुषा ब्रह्मन्न् उताहो एक एव तु 12338001c को ह्य् अत्र पुरुषः श्रेष्ठः को वा योनिर् इहोच्यते 12338002 वैशंपायन उवाच 12338002a बहवः पुरुषा लोके सांख्ययोगविचारिणाम् 12338002c नैतद् इच्छन्ति पुरुषम् एकं कुरुकुलोद्वह 12338003a बहूनां पुरुषाणां च यथैका योनिर् उच्यते 12338003c तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् 12338004a नमस्कृत्वा तु गुरवे व्यासायामिततेजसे 12338004c तपोयुक्ताय दान्ताय वन्द्याय परमर्षये 12338005a इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव 12338005c ऋतं सत्यं च विख्यातम् ऋषिसिंहेन चिन्तितम् 12338006a उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः 12338006c अध्यात्मचिन्ताम् आश्रित्य शास्त्राण्य् उक्तानि भारत 12338007a समासतस् तु यद् व्यासः पुरुषैकत्वम् उक्तवान् 12338007c तत् ते ऽहं संप्रवक्ष्यामि प्रसादाद् अमितौजसः 12338008a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 12338008c ब्रह्मणा सह संवादं त्र्यम्बकस्य विशां पते 12338009a क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः 12338009c वैजयन्त इति ख्यातः पर्वतप्रवरो नृप 12338010a तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् 12338010c वैराजसदने नित्यं वैजयन्तं निषेवते 12338011a अथ तत्रासतस् तस्य चतुर्वक्त्रस्य धीमतः 12338011c ललाटप्रभवः पुत्रः शिव आगाद् यदृच्छया 12338011e आकाशेनैव योगीशः पुरा त्रिनयनः प्रभुः 12338012a ततः खान् निपपाताशु धरणीधरमूर्धनि 12338012c अग्रतश् चाभवत् प्रीतो ववन्दे चापि पादयोः 12338013a तं पादयोर् निपतितं दृष्ट्वा सव्येन पाणिना 12338013c उत्थापयाम् आस तदा प्रभुर् एकः प्रजापतिः 12338014a उवाच चैनं भगवांश् चिरस्यागतम् आत्मजम् 12338014c स्वागतं ते महाबाहो दिष्ट्या प्राप्तो ऽसि मे ऽन्तिकम् 12338015a कच्चित् ते कुशलं पुत्र स्वाध्यायतपसोः सदा 12338015c नित्यम् उग्रतपास् त्वं हि ततः पृच्छामि ते पुनः 12338016 रुद्र उवाच 12338016a त्वत्प्रसादेन भगवन् स्वाध्यायतपसोर् मम 12338016c कुशलं चाव्ययं चैव सर्वस्य जगतस् तथा 12338017a चिरदृष्टो हि भगवान् वैराजसदने मया 12338017c ततो ऽहं पर्वतं प्राप्तस् त्व् इमं त्वत्पादसेवितम् 12338018a कौतूहलं चापि हि मे एकान्तगमनेन ते 12338018c नैतत् कारणम् अल्पं हि भविष्यति पितामह 12338019a किं नु तत् सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् 12338019c सुरासुरैर् अध्युषितम् ऋषिभिश् चामितप्रभैः 12338020a गन्धर्वैर् अप्सरोभिश् च सततं संनिषेवितम् 12338020c उत्सृज्येमं गिरिवरम् एकाकी प्राप्तवान् असि 12338021 ब्रह्मोवाच 12338021a वैजयन्तो गिरिवरः सततं सेव्यते मया 12338021c अत्रैकाग्रेण मनसा पुरुषश् चिन्त्यते विराट् 12338022 रुद्र उवाच 12338022a बहवः पुरुषा ब्रह्मंस् त्वया सृष्टाः स्वयंभुवा 12338022c सृज्यन्ते चापरे ब्रह्मन् स चैकः पुरुषो विराट् 12338023a को ह्य् असौ चिन्त्यते ब्रह्मंस् त्वया वै पुरुषोत्तमः 12338023c एतन् मे संशयं ब्रूहि महत् कौतूहलं हि मे 12338024 ब्रह्मोवाच 12338024a बहवः पुरुषाः पुत्र ये त्वया समुदाहृताः 12338024c एवम् एतद् अतिक्रान्तं द्रष्टव्यं नैवम् इत्य् अपि 12338024e आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते 12338025a बहूनां पुरुषाणां स यथैका योनिर् उच्यते 12338025c तथा तं पुरुषं विश्वं परमं सुमहत्तमम् 12338025e निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् 12339001 ब्रह्मोवाच 12339001a शृणु पुत्र यथा ह्य् एष पुरुषः शाश्वतो ऽव्ययः 12339001c अक्षयश् चाप्रमेयश् च सर्वगश् च निरुच्यते 12339002a न स शक्यस् त्वया द्रष्टुं मयान्यैर् वापि सत्तम 12339002c सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्य् असौ स्मृतः 12339003a अशरीरः शरीरेषु सर्वेषु निवसत्य् असौ 12339003c वसन्न् अपि शरीरेषु न स लिप्यति कर्मभिः 12339004a ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः 12339004c सर्वेषां साक्षिभूतो ऽसौ न ग्राह्यः केन चित् क्व चित् 12339005a विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः 12339005c एकश् चरति क्षेत्रेषु स्वैरचारी यथासुखम् 12339006a क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे 12339006c तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते 12339007a नागतिर् न गतिस् तस्य ज्ञेया भूतेन केन चित् 12339007c सांख्येन विधिना चैव योगेन च यथाक्रमम् 12339008a चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम् 12339008c यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् 12339009a तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः 12339009c महापुरुषशब्दं स बिभर्त्य् एकः सनातनः 12339010a एको हुताशो बहुधा समिध्यते; एकः सूर्यस् तपसां योनिर् एका 12339010c एको वायुर् बहुधा वाति लोके; महोदधिश् चाम्भसां योनिर् एकः 12339010e पुरुषश् चैको निर्गुणो विश्वरूपस्; तं निर्गुणं पुरुषं चाविशन्ति 12339011a हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम् 12339011c उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः 12339012a अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् 12339012c विचरेद् यो यतिर् यत्तः स गच्छेत् पुरुषं प्रभुम् 12339013a एवं हि परमात्मानं के चिद् इच्छन्ति पण्डिताः 12339013c एकात्मानं तथात्मानम् अपरे ऽध्यात्मचिन्तकाः 12339014a तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः 12339014c स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः 12339014e न लिप्यते फलैश् चापि पद्मपत्रम् इवाम्भसा 12339015a कर्मात्मा त्व् अपरो यो ऽसौ मोक्षबन्धैः स युज्यते 12339015c ससप्तदशकेनापि राशिना युज्यते हि सः 12339015e एवं बहुविधः प्रोक्तः पुरुषस् ते यथाक्रमम् 12339016a यत् तत् कृत्स्नं लोकतन्त्रस्य धाम; वेद्यं परं बोधनीयं सबोद्धृ 12339016c मन्ता मन्तव्यं प्राशिता प्राशितव्यं; घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् 12339017a द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं; ज्ञाता ज्ञेयं सगुणं निर्गुणं च 12339017c यद् वै प्रोक्तं गुणसाम्यं प्रधानं; नित्यं चैतच् छाश्वतं चाव्ययं च 12339018a यद् वै सूते धातुर् आद्यं निधानं; तद् वै विप्राः प्रवदन्ते ऽनिरुद्धम् 12339018c यद् वै लोके वैदिकं कर्म साधु; आशीर्युक्तं तद् धि तस्योपभोज्यम् 12339019a देवाः सर्वे मुनयः साधु दान्तास्; तं प्राग् यज्ञैर् यज्ञभागं यजन्ते 12339019c अहं ब्रह्मा आद्य ईशः प्रजानां; तस्माज् जातस् त्वं च मत्तः प्रसूतः 12339019e मत्तो जगज् जङ्गमं स्थावरं च; सर्वे वेदाः सरहस्या हि पुत्र 12339020a चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति 12339020c एवं स एव भगवाञ् ज्ञानेन प्रतिबोधितः 12339021a एतत् ते कथितं पुत्र यथावद् अनुपृच्छतः 12339021c सांख्यज्ञाने तथा योगे यथावद् अनुवर्णितम् 12340001 युधिष्ठिर उवाच 12340001a धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः 12340001c धर्मम् आश्रमिणां श्रेष्ठं वक्तुम् अर्हति मे भवान् 12340002 भीष्म उवाच 12340002a सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः 12340002c बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया 12340003a यस्मिन् यस्मिंस् तु विषये यो यो याति विनिश्चयम् 12340003c स तम् एवाभिजानाति नान्यं भरतसत्तम 12340004a अपि च त्वं नरव्याघ्र श्रोतुम् अर्हसि मे कथाम् 12340004c पुरा शक्रस्य कथितां नारदेन सुरर्षिणा 12340005a सुरर्षिर् नारदो राजन् सिद्धस् त्रैलोक्यसंमतः 12340005c पर्येति क्रमशो लोकान् वायुर् अव्याहतो यथा 12340006a स कदा चिन् महेष्वास देवराजालयं गतः 12340006c सत्कृतश् च महेन्द्रेण प्रत्यासन्नगतो ऽभवत् 12340007a तं कृतक्षणम् आसीनं पर्यपृच्छच् छचीपतिः 12340007c ब्रह्मर्षे किं चिद् आश्चर्यम् अस्ति दृष्टं त्वयानघ 12340008a यथा त्वम् अपि विप्रर्षे त्रैलोक्यं सचराचरम् 12340008c जातकौतूहलो नित्यं सिद्धश् चरसि साक्षिवत् 12340009a न ह्य् अस्त्य् अविदितं लोके देवर्षे तव किं चन 12340009c श्रुतं वाप्य् अनुभूतं वा दृष्टं वा कथयस्व मे 12340010a तस्मै राजन् सुरेन्द्राय नारदो वदतां वरः 12340010c आसीनायोपपन्नाय प्रोक्तवान् विपुलां कथाम् 12340011a यथा येन च कल्पेन स तस्मै द्विजसत्तमः 12340011c कथां कथितवान् पृष्टस् तथा त्वम् अपि मे शृणु 12341001 भीष्म उवाच 12341001a आसीत् किल कुरुश्रेष्ठ महापद्मे पुरोत्तमे 12341001c गङ्गाया दक्षिणे तीरे कश् चिद् विप्रः समाहितः 12341002a सौम्यः सोमान्वये वेदे गताध्वा छिन्नसंशयः 12341002c धर्मनित्यो जितक्रोधो नित्यतृप्तो जितेन्द्रियः 12341003a अहिंसानिरतो नित्यं सत्यः सज्जनसंमतः 12341003c न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः 12341004a ज्ञातिसंबन्धिविपुले मित्रापाश्रयसंमते 12341004c कुले महति विख्याते विशिष्टां वृत्तिम् आस्थितः 12341005a स पुत्रान् बहुलान् दृष्ट्वा विपुले कर्मणि स्थितः 12341005c कुलधर्माश्रितो राजन् धर्मचर्यापरो ऽभवत् 12341006a ततः स धर्मं वेदोक्तं यथाशास्त्रोक्तम् एव च 12341006c शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा 12341007a किं नु मे स्याच् छुभं कृत्वा किं क्षमं किं परायणम् 12341007c इत्य् एवं खिद्यते नित्यं न च याति विनिश्चयम् 12341008a तस्यैवं खिद्यमानस्य धर्मं परमम् आस्थितः 12341008c कदा चिद् अतिथिः प्राप्तो ब्राह्मणः सुसमाहितः 12341009a स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना 12341009c विश्रान्तं चैनम् आसीनम् इदं वचनम् अब्रवीत् 12342001 ब्राह्मण उवाच 12342001a समुत्पन्नाभिधानो ऽस्मि वाङ्माधुर्येण ते ऽनघ 12342001c मित्रताम् अभिपन्नस् त्वां किं चिद् वक्ष्यामि तच् छृणु 12342002a गृहस्थधर्मं विप्रेन्द्र कृत्वा पुत्रगतं त्व् अहम् 12342002c धर्मं परमकं कुर्यां को हि मार्गो भवेद् द्विज 12342003a अहम् आत्मानम् आत्मस्थम् एक एवात्मनि स्थितः 12342003c कर्तुं काङ्क्षामि नेच्छामि बद्धः साधारणैर् गुणैः 12342004a यावद् एवानतीतं मे वयः पुत्रफलाश्रितम् 12342004c तावद् इच्छामि पाथेयम् आदातुं पारलौकिकम् 12342005a अस्मिन् हि लोकसंताने परं पारम् अभीप्सतः 12342005c उत्पन्ना मे मतिर् इयं कुतो धर्ममयः प्लवः 12342006a समुह्यमानानि निशम्य लोके; निर्यात्यमानानि च सात्त्विकानि 12342006c दृष्ट्वा च धर्मध्वजकेतुमालां; प्रकीर्यमाणाम् उपरि प्रजानाम् 12342007a न मे मनो रज्यति भोगकाले; दृष्ट्वा यतीन् प्रार्थयतः परत्र 12342007c तेनातिथे बुद्धिबलाश्रयेण; धर्मार्थतत्त्वे विनियुङ्क्ष्व मां त्वम् 12342008 भीष्म उवाच 12342008a सो ऽतिथिर् वचनं तस्य श्रुत्वा धर्माभिलाषिणः 12342008c प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरया गिरा 12342009a अहम् अप्य् अत्र मुह्यामि ममाप्य् एष मनोरथः 12342009c न च संनिश्चयं यामि बहुद्वारे त्रिविष्टपे 12342010a के चिन् मोक्षं प्रशंसन्ति के चिद् यज्ञफलं द्विजाः 12342010c वानप्रस्थाश्रमं के चिद् गार्हस्थ्यं के चिद् आश्रिताः 12342011a राजधर्माश्रयं के चित् के चिद् आत्मफलाश्रयम् 12342011c गुरुचर्याश्रयं के चित् के चिद् वाक्यं यम् आश्रयम् 12342012a मातरं पितरं के चिच् छुश्रूषन्तो दिवं गताः 12342012c अहिंसया परे स्वर्गं सत्येन च तथा परे 12342013a आहवे ऽभिमुखाः के चिन् निहताः स्विद् दिवं गताः 12342013c के चिद् उञ्छव्रतैः सिद्धाः स्वर्गमार्गसमाश्रिताः 12342014a के चिद् अध्ययने युक्ता वेदव्रतपराः शुभाः 12342014c बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः 12342015a आर्जवेनापरे युक्ता निहतानार्जवैर् जनैः 12342015c ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः 12342016a एवं बहुविधैर् लोके धर्मद्वारैर् अनावृतैः 12342016c ममापि मतिर् आविग्ना मेघलेखेव वायुना 12343001 अतिथिर् उवाच 12343001a उपदेशं तु ते विप्र करिष्ये ऽहं यथागमम् 12343001c गुरुणा मे यथाख्यातम् अर्थतस् तच् च मे शृणु 12343002a यत्र पूर्वाभिसर्गेण धर्मचक्रं प्रवर्तितम् 12343002c नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम् 12343003a समग्रैस् त्रिदशैस् तत्र इष्टम् आसीद् द्विजर्षभ 12343003c यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः 12343004a कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान् 12343004c पद्मनाभो महाभागः पद्म इत्य् एव विश्रुतः 12343005a स वाचा कर्मणा चैव मनसा च द्विजर्षभ 12343005c प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः 12343006a साम्ना दानेन भेदेन दण्डेनेति चतुर्विधम् 12343006c विषमस्थं जनं स्वं च चक्षुर्ध्यानेन रक्षति 12343007a तम् अभिक्रम्य विधिना प्रष्टुम् अर्हसि काङ्क्षितम् 12343007c स ते परमकं धर्मं नमिथ्या दर्शयिष्यति 12343008a स हि सर्वातिथिर् नागो बुद्धिशास्त्रविशारदः 12343008c गुणैर् अनवमैर् युक्तः समस्तैर् आभिकामिकैः 12343009a प्रकृत्या नित्यसलिलो नित्यम् अध्ययने रतः 12343009c तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च 12343010a यज्वा दानरुचिः क्षान्तो वृत्ते च परमे स्थितः 12343010c सत्यवाग् अनसूयुश् च शीलवान् अभिसंश्रितः 12343011a शेषान्नभोक्ता वचनानुकूलो; हितार्जवोत्कृष्टकृताकृतज्ञः 12343011c अवैरकृद् भूतहिते नियुक्तो; गङ्गाह्रदाम्भो ऽभिजनोपपन्नः 12344001 ब्राह्मण उवाच 12344001a अतिभारोद्यतस्यैव भारापनयनं महत् 12344001c पराश्वासकरं वाक्यम् इदं मे भवतः श्रुतम् 12344002a अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् 12344002c तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम् 12344003a ईप्सितस्येव संप्राप्तिर् अन्नस्य समये ऽतिथेः 12344003c एषितस्यात्मनः काले वृद्धस्येव सुतो यथा 12344004a मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम् 12344004c प्रह्रादयति मां वाक्यं भवता यद् उदीरितम् 12344005a दत्तचक्षुर् इवाकाशे पश्यामि विमृशामि च 12344005c प्रज्ञानवचनाद् यो ऽयम् उपदेशो हि मे कृतः 12344005e बाढम् एवं करिष्यामि यथा मां भाषते भवान् 12344006a इहेमां रजनीं साधो निवसस्व मया सह 12344006c प्रभाते यास्यति भवान् पर्याश्वस्तः सुखोषितः 12344006e असौ हि भगवान् सूर्यो मन्दरश्मिर् अवाङ्मुखः 12344007 भीष्म उवाच 12344007a ततस् तेन कृतातिथ्यः सो ऽतिथिः शत्रुसूदन 12344007c उवास किल तां रात्रिं सह तेन द्विजेन वै 12344008a तत् तच् च धर्मसंयुक्तं तयोः कथयतोस् तदा 12344008c व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा 12344009a ततः प्रभातसमये सो ऽतिथिस् तेन पूजितः 12344009c ब्राह्मणेन यथाशक्त्या स्वकार्यम् अभिकाङ्क्षता 12344010a ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः स्वजनेन धर्मवित् 12344010c यथोपदिष्टं भुजगेन्द्रसंश्रयं; जगाम काले सुकृतैकनिश्चयः 12345001 भीष्म उवाच 12345001a स वनानि विचित्राणि तीर्थानि च सरांसि च 12345001c अभिगच्छन् क्रमेण स्म कं चिन् मुनिम् उपस्थितः 12345002a तं स तेन यथोद्दिष्टं नागं विप्रेण ब्राह्मणः 12345002c पर्यपृच्छद् यथान्यायं श्रुत्वैव च जगाम सः 12345003a सो ऽभिगम्य यथाख्यातं नागायतनम् अर्थवित् 12345003c प्रोक्तवान् अहम् अस्मीति भोःशब्दालंकृतं वचः 12345004a ततस् तस्य वचः श्रुत्वा रूपिणी धर्मवत्सला 12345004c दर्शयाम् आस तं विप्रं नागपत्नी पतिव्रता 12345005a सा तस्मै विधिवत् पूजां चक्रे धर्मपरायणा 12345005c स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत् 12345006 ब्राह्मण उवाच 12345006a विश्रान्तो ऽभ्यर्चितश् चास्मि भवत्या श्लक्ष्णया गिरा 12345006c द्रष्टुम् इच्छामि भवति तं देवं नागम् उत्तमम् 12345007a एतद् धि परमं कार्यम् एतन् मे फलम् ईप्सितम् 12345007c अनेनार्थेन चास्म्य् अद्य संप्राप्तः पन्नगालयम् 12345008 नागभार्योवाच 12345008a आर्य सूर्यरथं वोढुं गतो ऽसौ मासचारिकः 12345008c सप्ताष्टभिर् दिनैर् विप्र दर्शयिष्यत्य् असंशयम् 12345009a एतद् विदितम् आर्यस्य विवासकरणं मम 12345009c भर्तुर् भवतु किं चान्यत् क्रियतां तद् वदस्व मे 12345010 ब्राह्मण उवाच 12345010a अनेन निश्चयेनाहं साध्वि संप्राप्तवान् इह 12345010c प्रतीक्षन्न् आगमं देवि वत्स्याम्य् अस्मिन् महावने 12345011a संप्राप्तस्यैव चाव्यग्रम् आवेद्यो ऽहम् इहागतः 12345011c ममाभिगमनं प्राप्तो वाच्यश् च वचनं त्वया 12345012a अहम् अप्य् अत्र वत्स्यामि गोमत्याः पुलिने शुभे 12345012c कालं परिमिताहारो यथोक्तं परिपालयन् 12345013 भीष्म उवाच 12345013a ततः स विप्रस् तां नागीं समाधाय पुनः पुनः 12345013c तद् एव पुलिनं नद्याः प्रययौ ब्राह्मणर्षभः 12346001 भीष्म उवाच 12346001a अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना 12346001c निराहारेण वसता दुःखितास् ते भुजंगमाः 12346002a सर्वे संभूय सहितास् तस्य नागस्य बान्धवाः 12346002c भ्रातरस् तनया भार्या ययुस् तं ब्राह्मणं प्रति 12346003a ते ऽपश्यन् पुलिने तं वै विविक्ते नियतव्रतम् 12346003c समासीनं निराहारं द्विजं जप्यपरायणम् 12346004a ते सर्वे समभिक्रम्य विप्रम् अभ्यर्च्य चासकृत् 12346004c ऊचुर् वाक्यम् असंदिग्धम् आतिथेयस्य बान्धवाः 12346005a षष्ठो हि दिवसस् ते ऽद्य प्राप्तस्येह तपोधन 12346005c न चाभिलषसे किं चिद् आहारं धर्मवत्सल 12346006a अस्मान् अभिगतश् चासि वयं च त्वाम् उपस्थिताः 12346006c कार्यं चातिथ्यम् अस्माभिर् वयं सर्वे कुटुम्बिनः 12346007a मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम 12346007c आहारहेतोर् अन्नं वा भोक्तुम् अर्हसि ब्राह्मण 12346008a त्यक्ताहारेण भवता वने निवसता सता 12346008c बालवृद्धम् इदं सर्वं पीड्यते धर्मसंकटात् 12346009a न हि नो भ्रूणहा कश् चिद् राजापथ्यो ऽनृतो ऽपि वा 12346009c पूर्वाशी वा कुले ह्य् अस्मिन् देवतातिथिबन्धुषु 12346010 ब्राह्मण उवाच 12346010a उपदेशेन युष्माकम् आहारो ऽयं मया वृतः 12346010c द्विरूनं दशरात्रं वै नागस्यागमनं प्रति 12346011a यद्य् अष्टरात्रे निर्याते नागमिष्यति पन्नगः 12346011c तदाहारं करिष्यामि तन्निमित्तम् इदं व्रतम् 12346012a कर्तव्यो न च संतापो गम्यतां च यथागतम् 12346012c तन्निमित्तं व्रतं मह्यं नैतद् भेत्तुम् इहार्हथ 12346013 भीष्म उवाच 12346013a तेन ते समनुज्ञाता ब्राह्मणेन भुजंगमाः 12346013c स्वम् एव भवनं जग्मुर् अकृतार्था नरर्षभ 12347001 भीष्म उवाच 12347001a अथ काले बहुतिथे पूर्णे प्राप्तो भुजंगमः 12347001c दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वतः 12347002a तं भार्या समभिक्रामत् पादशौचादिभिर् गुणैः 12347002c उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत 12347003a अपि त्वम् असि कल्याणि देवतातिथिपूजने 12347003c पूर्वम् उक्तेन विधिना युक्ता युक्तेन मत्समम् 12347004a न खल्व् अस्य् अकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता 12347004c मद्वियोगेन सुश्रोणि वियुक्ता धर्मसेतुना 12347005 नागभार्योवाच 12347005a शिष्याणां गुरुशुश्रूषा विप्राणां वेदपारणम् 12347005c भृत्यानां स्वामिवचनं राज्ञां लोकानुपालनम् 12347006a सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते 12347006c वैश्यानां यज्ञसंवृत्तिर् आतिथेयसमन्विता 12347007a विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत् 12347007c गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता 12347008a नियताहारता नित्यं व्रतचर्या यथाक्रमम् 12347008c धर्मो हि धर्मसंबन्धाद् इन्द्रियाणां विशेषणम् 12347009a अहं कस्य कुतो वाहं कः को मे ह भवेद् इति 12347009c प्रयोजनमतिर् नित्यम् एवं मोक्षाश्रमी भवेत् 12347010a पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते 12347010c तवोपदेशान् नागेन्द्र तच् च तत्त्वेन वेद्मि वै 12347011a साहं धर्मं विजानन्ती धर्मनित्ये त्वयि स्थिते 12347011c सत्पथं कथम् उत्सृज्य यास्यामि विषमे पथि 12347012a देवतानां महाभाग धर्मचर्या न हीयते 12347012c अतिथीनां च सत्कारे नित्ययुक्तास्म्य् अतन्द्रिता 12347013a सप्ताष्टदिवसास् त्व् अद्य विप्रस्येहागतस्य वै 12347013c स च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति 12347014a गोमत्यास् त्व् एष पुलिने त्वद्दर्शनसमुत्सुकः 12347014c आसीनो ''वर्तयन् ब्रह्म ब्राह्मणः संशितव्रतः 12347015a अहं त्व् अनेन नागेन्द्र सामपूर्वं समाहिता 12347015c प्रस्थाप्यो मत्सकाशं स संप्राप्तो भुजगोत्तमः 12347016a एतच् छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वम् अर्हसि 12347016c दातुम् अर्हसि वा तस्य दर्शनं दर्शनश्रवः 12348001 नाग उवाच 12348001a अथ ब्राह्मणरूपेण कं तं समनुपश्यसि 12348001c मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते 12348002a को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि 12348002c संदर्शनरुचिर् वाक्यम् आज्ञापूर्वं वदिष्यति 12348003a सुरासुरगणानां च देवर्षीणां च भामिनि 12348003c ननु नागा महावीर्याः सौरसेयास् तरस्विनः 12348004a वन्दनीयाश् च वरदा वयम् अप्य् अनुयायिनः 12348004c मनुष्याणां विशेषेण धनाध्यक्षा इति श्रुतिः 12348005 नागभार्योवाच 12348005a आर्जवेनाभिजानामि नासौ देवो ऽनिलाशन 12348005c एकं त्व् अस्य विजानामि भक्तिमान् अतिरोषणः 12348006a स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा 12348006c वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति 12348007a न हि त्वा दैवतं किं चिद् विविग्नं प्रतिपालयेत् 12348007c तुल्ये ह्य् अभिजने जातो न कश् चित् पर्युपासते 12348008a तद् रोषं सहजं त्यक्त्वा त्वम् एनं द्रष्टुम् अर्हसि 12348008c आशाछेदेन तस्याद्य नात्मानं दग्धुम् अर्हसि 12348009a आशया त्व् अभिपन्नानाम् अकृत्वाश्रुप्रमार्जनम् 12348009c राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते 12348010a मौनाज् ज्ञानफलावाप्तिर् दानेन च यशो महत् 12348010c वाग्मित्वं सत्यवाक्येन परत्र च महीयते 12348011a भूमिप्रदानेन गतिं लभत्य् आश्रमसंमिताम् 12348011c नष्टस्यार्थस्य संप्राप्तिं कृत्वा फलम् उपाश्नुते 12348012a अभिप्रेताम् असंक्लिष्टां कृत्वाकामवतीं क्रियाम् 12348012c न याति निरयं कश् चिद् इति धर्मविदो विदुः 12348013 नाग उवाच 12348013a अभिमानेन मानो मे जातिदोषेण वै महान् 12348013c रोषः संकल्पजः साध्वि दग्धो वाचाग्निना त्वया 12348014a न च रोषाद् अहं साध्वि पश्येयम् अधिकं तमः 12348014c यस्य वक्तव्यतां यान्ति विशेषेण भुजंगमाः 12348015a दोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान् 12348015c तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे 12348016a अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम् 12348016c धर्षणाद् रोषसंविग्नाः कार्तवीर्यसुता हताः 12348017a जामदग्न्येन रामेण सहस्रनयनोपमः 12348017c संयुगे निहतो रोषात् कार्तवीर्यो महाबलः 12348018a तद् एष तपसां शत्रुः श्रेयसश् च निपातनः 12348018c निगृहीतो मया रोषः श्रुत्वैव वचनं तव 12348019a आत्मानं च विशेषेण प्रशंसाम्य् अनपायिनि 12348019c यस्य मे त्वं विशालाक्षि भार्या सर्वगुणान्विता 12348020a एष तत्रैव गच्छामि यत्र तिष्ठत्य् असौ द्विजः 12348020c सर्वथा चोक्तवान् वाक्यं नाकृतार्थः प्रयास्यति 12349001 भीष्म उवाच 12349001a स पन्नगपतिस् तत्र प्रययौ ब्राह्मणं प्रति 12349001c तम् एव मनसा ध्यायन् कार्यवत्तां विचारयन् 12349002a तम् अभिक्रम्य नागेन्द्रो मतिमान् स नरेश्वर 12349002c प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः 12349003a भो भो क्षाम्याभिभाषे त्वां न रोषं कर्तुम् अर्हसि 12349003c इह त्वम् अभिसंप्राप्तः कस्यार्थे किं प्रयोजनम् 12349004a आभिमुख्याद् अभिक्रम्य स्नेहात् पृच्छामि ते द्विज 12349004c विविक्ते गोमतीतीरे किं वा त्वं पर्युपाससे 12349005 ब्राह्मण उवाच 12349005a धर्मारण्यं हि मां विद्धि नागं द्रष्टुम् इहागतम् 12349005c पद्मनाभं द्विजश्रेष्ठं तत्र मे कार्यम् आहितम् 12349006a तस्य चाहम् असांनिध्यं श्रुतवान् अस्मि तं गतम् 12349006c स्वजनं तं प्रतीक्षामि पर्जन्यम् इव कर्षकः 12349007a तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम् 12349007c वर्तयाम्य् अयुतं ब्रह्म योगयुक्तो निरामयः 12349008 नाग उवाच 12349008a अहो कल्याणवृत्तस् त्वं साधु सज्जनवत्सलः 12349008c श्रवाढ्यस् त्वं महाभाग परं स्नेहेन पश्यसि 12349009a अहं स नागो विप्रर्षे यथा मां विन्दते भवान् 12349009c आज्ञापय यथा स्वैरं किं करोमि प्रियं तव 12349010a भवन्तं स्वजनाद् अस्मि संप्राप्तं श्रुतवान् इह 12349010c अतस् त्वां स्वयम् एवाहं द्रष्टुम् अभ्यागतो द्विज 12349011a संप्राप्तश् च भवान् अद्य कृतार्थः प्रतियास्यति 12349011c विस्रब्धो मां द्विजश्रेष्ठ विषये योक्तुम् अर्हसि 12349012a वयं हि भवता सर्वे गुणक्रीता विशेषतः 12349012c यस् त्वम् आत्महितं त्यक्त्वा माम् एवेहानुरुध्यसे 12349013 ब्राह्मण उवाच 12349013a आगतो ऽहं महाभाग तव दर्शनलालसः 12349013c कं चिद् अर्थम् अनर्थज्ञः प्रष्टुकामो भुजंगम 12349014a अहम् आत्मानम् आत्मस्थो मार्गमाणो ''त्मनो हितम् 12349014c वासार्थिनं महाप्राज्ञ बलवन्तम् उपास्मि ह 12349015a प्रकाशितस् त्वं स्वगुणैर् यशोगर्भगभस्तिभिः 12349015c शशाङ्ककरसंस्पर्शैर् हृद्यैर् आत्मप्रकाशितैः 12349016a तस्य मे प्रश्नम् उत्पन्नं छिन्धि त्वम् अनिलाशन 12349016c पश्चात् कार्यं वदिष्यामि श्रोतुम् अर्हति मे भवान् 12350001 ब्राह्मण उवाच 12350001a विवस्वतो गच्छति पर्ययेण; वोढुं भवांस् तं रथम् एकचक्रम् 12350001c आश्चर्यभूतं यदि तत्र किं चिद्; दृष्टं त्वया शंसितुम् अर्हसि त्वम् 12350002 नाग उवाच 12350002a यस्य रश्मिसहस्रेषु शाखास्व् इव विहंगमाः 12350002c वसन्त्य् आश्रित्य मुनयः संसिद्धा दैवतैः सह 12350003a यतो वायुर् विनिःसृत्य सूर्यरश्म्याश्रितो महान् 12350003c विजृम्भत्य् अम्बरे विप्र किम् आश्चर्यतरं ततः 12350004a शुक्रो नामासितः पादो यस्य वारिधरो ऽम्बरे 12350004c तोयं सृजति वर्षासु किम् आश्चर्यम् अतः परम् 12350005a यो ऽष्टमासांस् तु शुचिना किरणेनोज्झितं पयः 12350005c पर्यादत्ते पुनः काले किम् आश्चर्यम् अतः परम् 12350006a यस्य तेजोविशेषेषु नित्यम् आत्मा प्रतिष्ठितः 12350006c यतो बीजं मही चेयं धार्यते सचराचरम् 12350007a यत्र देवो महाबाहुः शाश्वतः परमो ऽक्षरः 12350007c अनादिनिधनो विप्र किम् आश्चर्यम् अतः परम् 12350008a आश्चर्याणाम् इवाश्चर्यम् इदम् एकं तु मे शृणु 12350008c विमले यन् मया दृष्टम् अम्बरे सूर्यसंश्रयात् 12350009a पुरा मध्याह्नसमये लोकांस् तपति भास्करे 12350009c प्रत्यादित्यप्रतीकाशः सर्वतः प्रत्यदृश्यत 12350010a स लोकांस् तेजसा सर्वान् स्वभासा निर्विभासयन् 12350010c आदित्याभिमुखो ऽभ्येति गगनं पाटयन्न् इव 12350011a हुताहुतिर् इव ज्योतिर् व्याप्य तेजोमरीचिभिः 12350011c अनिर्देश्येन रूपेण द्वितीय इव भास्करः 12350012a तस्याभिगमनप्राप्तौ हस्तो दत्तो विवस्वता 12350012c तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चनार्थिना 12350013a ततो भित्त्वैव गगनं प्रविष्टो रविमण्डलम् 12350013c एकीभूतं च तत् तेजः क्षणेनादित्यतां गतम् 12350014a तत्र नः संशयो जातस् तयोस् तेजःसमागमे 12350014c अनयोः को भवेत् सूर्यो रथस्थो यो ऽयम् आगतः 12350015a ते वयं जातसंदेहाः पर्यपृच्छामहे रविम् 12350015c क एष दिवम् आक्रम्य गतः सूर्य इवापरः 12351001 सूर्य उवाच 12351001a नैष देवो ऽनिलसखो नासुरो न च पन्नगः 12351001c उञ्छवृत्तिव्रते सिद्धो मुनिर् एष दिवं गतः 12351002a एष मूलफलाहारः शीर्णपर्णाशनस् तथा 12351002c अब्भक्षो वायुभक्षश् च आसीद् विप्रः समाहितः 12351003a ऋचश् चानेन विप्रेण संहितान्तरभिष्टुताः 12351003c स्वर्गद्वारकृतोद्योगो येनासौ त्रिदिवं गतः 12351004a असन्नधीर् अनाकाङ्क्षी नित्यम् उञ्छशिलाशनः 12351004c सर्वभूतहिते युक्त एष विप्रो भुजंगम 12351005a न हि देवा न गन्धर्वा नासुरा न च पन्नगाः 12351005c प्रभवन्तीह भूतानां प्राप्तानां परमां गतिम् 12351006 नाग उवाच 12351006a एतद् एवंविधं दृष्टम् आश्चर्यं तत्र मे द्विज 12351006c संसिद्धो मानुषः कायो यो ऽसौ सिद्धगतिं गतः 12351006e सूर्येण सहितो ब्रह्मन् पृथिवीं परिवर्तते 12352001 ब्राह्मण उवाच 12352001a आश्चर्यं नात्र संदेहः सुप्रीतो ऽस्मि भुजंगम 12352001c अन्वर्थोपगतैर् वाक्यैः पन्थानं चास्मि दर्शितः 12352002a स्वस्ति ते ऽस्तु गमिष्यामि साधो भुजगसत्तम 12352002c स्मरणीयो ऽस्मि भवता संप्रेषणनियोजनैः 12352003 नाग उवाच 12352003a अनुक्त्वा मद्गतं कार्यं क्वेदानीं प्रस्थितो भवान् 12352003c उच्यतां द्विज यत् कार्यं यदर्थं त्वम् इहागतः 12352004a उक्तानुक्ते कृते कार्ये माम् आमन्त्र्य द्विजर्षभ 12352004c मया प्रत्यभ्यनुज्ञातस् ततो यास्यसि ब्राह्मण 12352005a न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवान् इह 12352005c गन्तुम् अर्हसि विप्रर्षे वृक्षमूलगतो यथा 12352006a त्वयि चाहं द्विजश्रेष्ठ भवान् मयि न संशयः 12352006c लोको ऽयं भवतः सर्वः का चिन्ता मयि ते ऽनघ 12352007 ब्राह्मण उवाच 12352007a एवम् एतन् महाप्राज्ञ विज्ञातार्थ भुजंगम 12352007c नातिरिक्तास् त्वया देवाः सर्वथैव यथातथम् 12352008a य एवाहं स एव त्वम् एवम् एतद् भुजंगम 12352008c अहं भवांश् च भूतानि सर्वे सर्वत्रगाः सदा 12352009a आसीत् तु मे भोगपते संशयः पुण्यसंचये 12352009c सो ऽहम् उञ्छव्रतं साधो चरिष्याम्य् अर्थदर्शनम् 12352010a एष मे निश्चयः साधो कृतः कारणवत्तरः 12352010c आमन्त्रयामि भद्रं ते कृतार्थो ऽस्मि भुजंगम 12353001 भीष्म उवाच 12353001a स चामन्त्र्योरगश्रेष्ठं ब्राह्मणः कृतनिश्चयः 12353001c दीक्षाकाङ्क्षी तदा राजंश् च्यवनं भार्गवं श्रितः 12353002a स तेन कृतसंस्कारो धर्मम् एवोपतस्थिवान् 12353002c तथैव च कथाम् एतां राजन् कथितवांस् तदा 12353003a भार्गवेणापि राजेन्द्र जनकस्य निवेशने 12353003c कथैषा कथिता पुण्या नारदाय महात्मने 12353004a नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने 12353004c कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्टकर्मणा 12353005a देवराजेन च पुरा कथैषा कथिता शुभा 12353005c समस्तेभ्यः प्रशस्तेभ्यो वसुभ्यो वसुधाधिप 12353006a यदा च मम रामेण युद्धम् आसीत् सुदारुणम् 12353006c वसुभिश् च तदा राजन् कथेयं कथिता मम 12353007a पृच्छमानाय तत्त्वेन मया तुभ्यं विशां पते 12353007c कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर 12353008a तद् एष परमो धर्मो यन् मां पृच्छसि भारत 12353008c असन्नधीर् अनाकाङ्क्षी धर्मार्थकरणे नृप 12353009a स च किल कृतनिश्चयो द्विजाग्र्यो; भुजगपतिप्रतिदेशितार्थकृत्यः 12353009c यमनियमसमाहितो वनान्तं; परिगणितोञ्छशिलाशनः प्रविष्टः