% Mahabharata: Sauptikaparvan % Last updated: Thu Feb 26 2009 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 10001001 संजय उवाच 10001001a ततस् ते सहिता वीराः प्रयाता दक्षिणामुखाः 10001001c उपास्तमयवेलायां शिबिराभ्याशम् आगताः 10001002a विमुच्य वाहांस् त्वरिता भीताः समभवंस् तदा 10001002c गहनं देशम् आसाद्य प्रच्छन्ना न्यविशन्त ते 10001003a सेनानिवेशम् अभितो नातिदूरम् अवस्थिताः 10001003c निकृत्ता निशितैः शस्त्रैः समन्तात् क्षतविक्षताः 10001004a दीर्घम् उष्णं च निःश्वस्य पाण्डवान् अन्वचिन्तयन् 10001004c श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् 10001005a अनुसारभयाद् भीताः प्राङ्मुखाः प्राद्रवन् पुनः 10001005c ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः 10001006a नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः 10001006c राज्ञो वधेन संतप्ता मुहूर्तं समवस्थिताः 10001007 धृतराष्ट्र उवाच 10001007a अश्रद्धेयम् इदं कर्म कृतं भीमेन संजय 10001007c यत् स नागायुतप्राणः पुत्रो मम निपातितः 10001008a अवध्यः सर्वभूतानां वज्रसंहननो युवा 10001008c पाण्डवैः समरे पुत्रो निहतो मम संजय 10001009a न दिष्टम् अभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः 10001009c यत् समेत्य रणे पार्थैः पुत्रो मम निपातितः 10001010a अद्रिसारमयं नूनं हृदयं मम संजय 10001010c हतं पुत्रशतं श्रुत्वा यन् न दीर्णं सहस्रधा 10001011a कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति 10001011c न ह्य् अहं पाण्डवेयस्य विषये वस्तुम् उत्सहे 10001012a कथं राज्ञः पिता भूत्वा स्वयं राजा च संजय 10001012c प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् 10001013a आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च संजय 10001013c कथम् अद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत् 10001014a कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि संजय 10001014c येन पुत्रशतं पूर्णम् एकेन निहतं मम 10001015a कृतं सत्यं वचस् तस्य विदुरस्य महात्मनः 10001015c अकुर्वता वचस् तेन मम पुत्रेण संजय 10001016a अधर्मेण हते तात पुत्रे दुर्योधने मम 10001016c कृतवर्मा कृपो द्रौणिः किम् अकुर्वत संजय 10001017 संजय उवाच 10001017a गत्वा तु तावका राजन् नातिदूरम् अवस्थिताः 10001017c अपश्यन्त वनं घोरं नानाद्रुमलताकुलम् 10001018a ते मुहूर्तं तु विश्रम्य लब्धतोयैर् हयोत्तमैः 10001018c सूर्यास्तमयवेलायाम् आसेदुः सुमहद् वनम् 10001019a नानामृगगणैर् जुष्टं नानापक्षिसमाकुलम् 10001019c नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् 10001020a नानातोयसमाकीर्णं तडागैर् उपशोभितम् 10001020c पद्मिनीशतसंछन्नं नीलोत्पलसमायुतम् 10001021a प्रविश्य तद् वनं घोरं वीक्षमाणाः समन्ततः 10001021c शाखासहस्रसंछन्नं न्यग्रोधं ददृशुस् ततः 10001022a उपेत्य तु तदा राजन् न्यग्रोधं ते महारथाः 10001022c ददृशुर् द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् 10001023a ते ऽवतीर्य रथेभ्यस् तु विप्रमुच्य च वाजिनः 10001023c उपस्पृश्य यथान्यायं संध्याम् अन्वासत प्रभो 10001024a ततो ऽस्तं पर्वतश्रेष्ठम् अनुप्राप्ते दिवाकरे 10001024c सर्वस्य जगतो धात्री शर्वरी समपद्यत 10001025a ग्रहनक्षत्रताराभिः प्रकीर्णाभिर् अलंकृतम् 10001025c नभो ऽंशुकम् इवाभाति प्रेक्षणीयं समन्ततः 10001026a ईषच् चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः 10001026c दिवाचराश् च ये सत्त्वास् ते निद्रावशम् आगताः 10001027a रात्रिंचराणां सत्त्वानां निनादो ऽभूत् सुदारुणः 10001027c क्रव्यादाश् च प्रमुदिता घोरा प्राप्ता च शर्वरी 10001028a तस्मिन् रात्रिमुखे घोरे दुःखशोकसमन्विताः 10001028c कृतवर्मा कृपो द्रौणिर् उपोपविविशुः समम् 10001029a तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः 10001029c तम् एवार्थम् अतिक्रान्तं कुरुपाण्डवयोः क्षयम् 10001030a निद्रया च परीताङ्गा निषेदुर् धरणीतले 10001030c श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः 10001031a ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ 10001031c सुखोचिताव् अदुःखार्हौ निषण्णौ धरणीतले 10001031e तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ 10001032a क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस् तु भारत 10001032c नैव स्म स जगामाथ निद्रां सर्प इव श्वसन् 10001033a न लेभे स तु निद्रां वै दह्यमानो ऽतिमन्युना 10001033c वीक्षां चक्रे महाबाहुस् तद् वनं घोरदर्शनम् 10001034a वीक्षमाणो वनोद्देशं नानासत्त्वैर् निषेवितम् 10001034c अपश्यत महाबाहुर् न्यग्रोधं वायसायुतम् 10001035a तत्र काकसहस्राणि तां निशां पर्यणामयन् 10001035c सुखं स्वपन्तः कौरव्य पृथक्पृथगपाश्रयाः 10001036a सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः 10001036c सो ऽपश्यत् सहसायान्तम् उलूकं घोरदर्शनम् 10001037a महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् 10001037c सुदीर्घघोणानखरं सुपर्णम् इव वेगिनम् 10001038a सो ऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः 10001038c न्यग्रोधस्य ततः शाखां प्रार्थयाम् आस भारत 10001039a संनिपत्य तु शाखायां न्यग्रोधस्य विहंगमः 10001039c सुप्ताञ् जघान सुबहून् वायसान् वायसान्तकः 10001040a केषां चिद् अच्छिनत् पक्षाञ् शिरांसि च चकर्त ह 10001040c चरणांश् चैव केषां चिद् बभञ्ज चरणायुधः 10001041a क्षणेनाहन् स बलवान् ये ऽस्य दृष्टिपथे स्थिताः 10001041c तेषां शरीरावयवैः शरीरैश् च विशां पते 10001041e न्यग्रोधमण्डलं सर्वं संछन्नं सर्वतो ऽभवत् 10001042a तांस् तु हत्वा ततः काकान् कौशिको मुदितो ऽभवत् 10001042c प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः 10001043a तद् दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि 10001043c तद्भावकृतसंकल्पो द्रौणिर् एको व्यचिन्तयत् 10001044a उपदेशः कृतो ऽनेन पक्षिणा मम संयुगे 10001044c शत्रूणां क्षपणे युक्तः प्राप्तकालश् च मे मतः 10001045a नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः 10001045c बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः 10001045e राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया 10001046a पतंगाग्निसमां वृत्तिम् आस्थायात्मविनाशिनीम् 10001046c न्यायतो युध्यमानस्य प्राणत्यागो न संशयः 10001046e छद्मना तु भवेत् सिद्धिः शत्रूणां च क्षयो महान् 10001047a तत्र संशयिताद् अर्थाद् यो ऽर्थो निःसंशयो भवेत् 10001047c तं जना बहु मन्यन्ते ये ऽर्थशास्त्रविशारदाः 10001048a यच् चाप्य् अत्र भवेद् वाच्यं गर्हितं लोकनिन्दितम् 10001048c कर्तव्यं तन् मनुष्येण क्षत्रधर्मेण वर्तता 10001049a निन्दितानि च सर्वाणि कुत्सितानि पदे पदे 10001049c सोपधानि कृतान्य् एव पाण्डवैर् अकृतात्मभिः 10001050a अस्मिन्न् अर्थे पुरा गीतौ श्रूयेते धर्मचिन्तकैः 10001050c श्लोकौ न्यायम् अवेक्षद्भिस् तत्त्वार्थं तत्त्वदर्शिभिः 10001051a परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः 10001051c प्रस्थाने च प्रवेशे च प्रहर्तव्यं रिपोर् बलम् 10001052a निद्रार्तम् अर्धरात्रे च तथा नष्टप्रणायकम् 10001052c भिन्नयोधं बलं यच् च द्विधा युक्तं च यद् भवेत् 10001053a इत्य् एवं निश्चयं चक्रे सुप्तानां युधि मारणे 10001053c पाण्डूनां सह पाञ्चालैर् द्रोणपुत्रः प्रतापवान् 10001054a स क्रूरां मतिम् आस्थाय विनिश्चित्य मुहुर् मुहुः 10001054c सुप्तौ प्राबोधयत् तौ तु मातुलं भोजम् एव च 10001055a नोत्तरं प्रतिपेदे च तत्र युक्तं ह्रिया वृतः 10001055c स मुहूर्तम् इव ध्यात्वा बाष्पविह्वलम् अब्रवीत् 10001056a हतो दुर्योधनो राजा एकवीरो महाबलः 10001056c यस्यार्थे वैरम् अस्माभिर् आसक्तं पाण्डवैः सह 10001057a एकाकी बहुभिः क्षुद्रैर् आहवे शुद्धविक्रमः 10001057c पातितो भीमसेनेन एकादशचमूपतिः 10001058a वृकोदरेण क्षुद्रेण सुनृशंसम् इदं कृतम् 10001058c मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता 10001059a विनर्दन्ति स्म पाञ्चालाः क्ष्वेडन्ति च हसन्ति च 10001059c धमन्ति शङ्खाञ् शतशो हृष्टा घ्नन्ति च दुन्दुभीन् 10001060a वादित्रघोषस् तुमुलो विमिश्रः शङ्खनिस्वनैः 10001060c अनिलेनेरितो घोरो दिशः पूरयतीव हि 10001061a अश्वानां हेषमाणानां गजानां चैव बृंहताम् 10001061c सिंहनादश् च शूराणां श्रूयते सुमहान् अयम् 10001062a दिशं प्राचीं समाश्रित्य हृष्टानां गर्जतां भृशम् 10001062c रथनेमिस्वनाश् चैव श्रूयन्ते लोमहर्षणाः 10001063a पाण्डवैर् धार्तराष्ट्राणां यद् इदं कदनं कृतम् 10001063c वयम् एव त्रयः शिष्टास् तस्मिन् महति वैशसे 10001064a के चिन् नागशतप्राणाः के चित् सर्वास्त्रकोविदाः 10001064c निहताः पाण्डवेयैः स्म मन्ये कालस्य पर्ययम् 10001065a एवम् एतेन भाव्यं हि नूनं कार्येण तत्त्वतः 10001065c यथा ह्य् अस्येदृशी निष्ठा कृते कार्ये ऽपि दुष्करे 10001066a भवतोस् तु यदि प्रज्ञा न मोहाद् अपचीयते 10001066c व्यापन्ने ऽस्मिन् महत्य् अर्थे यन् नः श्रेयस् तद् उच्यताम् 10002001 कृप उवाच 10002001a श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो 10002001c ममापि तु वचः किं चिच् छृणुष्वाद्य महाभुज 10002002a आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर् द्वयोः 10002002c दैवे पुरुषकारे च परं ताभ्यां न विद्यते 10002003a न हि दैवेन सिध्यन्ति कर्माण्य् एकेन सत्तम 10002003c न चापि कर्मणैकेन द्वाभ्यां सिद्धिस् तु योगतः 10002004a ताभ्याम् उभाभ्यां सर्वार्था निबद्धा ह्य् अधमोत्तमाः 10002004c प्रवृत्ताश् चैव दृश्यन्ते निवृत्ताश् चैव सर्वशः 10002005a पर्जन्यः पर्वते वर्षन् किं नु साधयते फलम् 10002005c कृष्टे क्षेत्रे तथावर्षन् किं नु साधयते फलम् 10002006a उत्थानं चाप्य् अदैवस्य ह्य् अनुत्थानस्य दैवतम् 10002006c व्यर्थं भवति सर्वत्र पूर्वं कस् तत्र निश्चयः 10002007a प्रवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते 10002007c बीजं महागुणं भूयात् तथा सिद्धिर् हि मानुषी 10002008a तयोर् दैवं विनिश्चित्य स्ववशेनैव वर्तते 10002008c प्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यम् आस्थिताः 10002009a ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ 10002009c विचेष्टन्तश् च दृश्यन्ते निवृत्ताश् च तथैव हि 10002010a कृतः पुरुषकारः सन् सो ऽपि दैवेन सिध्यति 10002010c तथास्य कर्मणः कर्तुर् अभिनिर्वर्तते फलम् 10002011a उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम् 10002011c अफलं दृश्यते लोके सम्यग् अप्य् उपपादितम् 10002012a तत्रालसा मनुष्याणां ये भवन्त्य् अमनस्विनः 10002012c उत्थानं ते विगर्हन्ति प्राज्ञानां तन् न रोचते 10002013a प्रायशो हि कृतं कर्म अफलं दृश्यते भुवि 10002013c अकृत्वा च पुनर् दुःखं कर्म दृश्येन् महाफलम् 10002014a चेष्टाम् अकुर्व&l लभते यदि किं चिद् यदृच्छया 10002014c यो वा न लभते कृत्वा दुर्दशौ ताव् उभाव् अपि 10002015a शक्नोति जीवितुं दक्षो नालसः सुखम् एधते 10002015c दृश्यन्ते जीवलोके ऽस्मिन् दक्षाः प्रायो हितैषिणः 10002016a यदि दक्षः समारम्भात् कर्मणां नाश्नुते फलम् 10002016c नास्य वाच्यं भवेत् किं चित् तत्त्वं चाप्य् अधिगच्छति 10002017a अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः 10002017c स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः 10002018a एवम् एतद् अनादृत्य वर्तते यस् त्व् अतो ऽन्यथा 10002018c स करोत्य् आत्मनो ऽनर्थान् नैष बुद्धिमतां नयः 10002019a हीनं पुरुषकारेण यदा दैवेन वा पुनः 10002019c कारणाभ्याम् अथैताभ्याम् उत्थानम् अफलं भवेत् 10002019e हीनं पुरुषकारेण कर्म त्व् इह न सिध्यति 10002020a दैवतेभ्यो नमस्कृत्य यस् त्व् अर्थान् सम्यग् ईहते 10002020c दक्षो दाक्षिण्यसंपन्नो न स मोघं विहन्यते 10002021a सम्यग् ईहा पुनर् इयं यो वृद्धान् उपसेवते 10002021c आपृच्छति च यच् छ्रेयः करोति च हितं वचः 10002022a उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसंमताः 10002022c ते ऽस्य योगे परं मूलं तन्मूला सिद्धिर् उच्यते 10002023a वृद्धानां वचनं श्रुत्वा यो ह्य् उत्थानं प्रयोजयेत् 10002023c उत्थानस्य फलं सम्यक् तदा स लभते ऽचिरात् 10002024a रागात् क्रोधाद् भयाल् लोभाद् यो ऽर्थान् ईहेत मानवः 10002024c अनीशश् चावमानी च स शीघ्रं भ्रश्यते श्रियः 10002025a सो ऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना 10002025c असमर्थ्य समारब्धो मूढत्वाद् अविचिन्तितः 10002026a हितबुद्धीन् अनादृत्य संमन्त्र्यासाधुभिः सह 10002026c वार्यमाणो ऽकरोद् वैरं पाण्डवैर् गुणवत्तरैः 10002027a पूर्वम् अप्य् अतिदुःशीलो न दैन्यं कर्तुम् अर्हति 10002027c तपत्य् अर्थे विपन्ने हि मित्राणाम् अकृतं वचः 10002028a अन्वावर्तामहि वयं यत् तु तं पापपूरुषम् 10002028c अस्मान् अप्य् अनयस् तस्मात् प्राप्तो ऽयं दारुणो महान् 10002029a अनेन तु ममाद्यापि व्यसनेनोपतापिता 10002029c बुद्धिश् चिन्तयतः किं चित् स्वं श्रेयो नावबुध्यते 10002030a मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाः 10002030c ते च पृष्टा यथा ब्रूयुस् तत् कर्तव्यं तथा भवेत् 10002031a ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह 10002031c उपपृच्छामहे गत्वा विदुरं च महामतिम् 10002032a ते पृष्टाश् च वदेयुर् यच् छ्रेयो नः समनन्तरम् 10002032c तद् अस्माभिः पुनः कार्यम् इति मे नैष्ठिकी मतिः 10002033a अनारम्भात् तु कार्याणां नार्थः संपद्यते क्व चित् 10002033c कृते पुरुषकारे च येषां कार्यं न सिध्यति 10002033e दैवेनोपहतास् ते तु नात्र कार्या विचारणा 10003001 संजय उवाच 10003001a कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम् 10003001c अश्वत्थामा महाराज दुःखशोकसमन्वितः 10003002a दह्यमानस् तु शोकेन प्रदीप्तेनाग्निना यथा 10003002c क्रूरं मनस् ततः कृत्वा ताव् उभौ प्रत्यभाषत 10003003a पुरुषे पुरुषे बुद्धिः सा सा भवति शोभना 10003003c तुष्यन्ति च पृथक् सर्वे प्रज्ञया ते स्वया स्वया 10003004a सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम् 10003004c सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति 10003005a सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता 10003005c परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् 10003006a कारणान्तरयोगेन योगे येषां समा मतिः 10003006c ते ऽन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत् 10003007a तस्यैव तु मनुष्यस्य सा सा बुद्धिस् तदा तदा 10003007c कालयोगविपर्यासं प्राप्यान्योन्यं विपद्यते 10003008a अचिन्त्यत्वाद् धि चित्तानां मनुष्याणां विशेषतः 10003008c चित्तवैकल्यम् आसाद्य सा सा बुद्धिः प्रजायते 10003009a यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि 10003009c भेषजं कुरुते योगात् प्रशमार्थम् इहाभिभो 10003010a एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः 10003010c प्रज्ञया हि स्वया युक्तास् तां च निन्दन्ति मानवाः 10003011a अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः 10003011c मध्ये ऽन्यया जरायां तु सो ऽन्यां रोचयते मतिम् 10003012a व्यसनं वा पुनर् घोरं समृद्धिं वापि तादृशीम् 10003012c अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम् 10003013a एकस्मिन्न् एव पुरुषे सा सा बुद्धिस् तदा तदा 10003013c भवत्य् अनित्यप्रज्ञत्वात् सा तस्यैव न रोचते 10003014a निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति 10003014c तस्यां प्रकुरुते भावं सा तस्योद्योगकारिका 10003015a सर्वो हि पुरुषो भोज साध्व् एतद् इति निश्चितः 10003015c कर्तुम् आरभते प्रीतो मरणादिषु कर्मसु 10003016a सर्वे हि युक्तिं विज्ञाय प्रज्ञां चापि स्वकां नराः 10003016c चेष्टन्ते विविधाश् चेष्टा हितम् इत्य् एव जानते 10003017a उपजाता व्यसनजा येयम् अद्य मतिर् मम 10003017c युवयोस् तां प्रवक्ष्यामि मम शोकविनाशिनीम् 10003018a प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च 10003018c वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम् 10003019a ब्राह्मणे दमम् अव्यग्रं क्षत्रिये तेज उत्तमम् 10003019c दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् 10003020a अदान्तो ब्राह्मणो ऽसाधुर् निस्तेजाः क्षत्रियो ऽधमः 10003020c अदक्षो निन्द्यते वैश्यः शूद्रश् च प्रतिकूलवान् 10003021a सो ऽस्मि जातः कुले श्रेष्ठे ब्राह्मणानां सुपूजिते 10003021c मन्दभाग्यतयास्म्य् एतं क्षत्रधर्मम् अनु ष्ठितः 10003022a क्षत्रधर्मं विदित्वाहं यदि ब्राह्मण्य् असंश्रितम् 10003022c प्रकुर्यां सुमहत् कर्म न मे तत् साधु संमतम् 10003023a धारयित्वा धनुर् दिव्यं दिव्यान्य् अस्त्राणि चाहवे 10003023c पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि 10003024a सो ऽहम् अद्य यथाकामं क्षत्रधर्मम् उपास्य तम् 10003024c गन्तास्मि पदवीं राज्ञः पितुश् चापि महाद्युतेः 10003025a अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः 10003025c विमुक्तयुग्यकवचा हर्षेण च समन्विताः 10003025e वयं जिता मताश् चैषां श्रान्ता व्यायम् अनेन च 10003026a तेषां निशि प्रसुप्तानां स्वस्थानां शिबिरे स्वके 10003026c अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम् 10003027a तान् अवस्कन्द्य शिबिरे प्रेतभूतान् विचेतसः 10003027c सूदयिष्यामि विक्रम्य मघवान् इव दानवान् 10003028a अद्य तान् सहितान् सर्वान् धृष्टद्युम्नपुरोगमान् 10003028c सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः 10003028e निहत्य चैव पाञ्चालाञ् शान्तिं लब्धास्मि सत्तम 10003029a पाञ्चालेषु चरिष्यामि सूदयन्न् अद्य संयुगे 10003029c पिनाकपाणिः संक्रुद्धः स्वयं रुद्रः पशुष्व् इव 10003030a अद्याहं सर्वपाञ्चालान् निहत्य च निकृत्य च 10003030c अर्दयिष्यामि संक्रुद्धो रणे पाण्डुसुतांस् तथा 10003031a अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम् 10003031c प्रहृत्यैकैकशस् तेभ्यो भविष्याम्य् अनृणः पितुः 10003032a दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोर् अपि 10003032c गमयिष्यामि पाञ्चालान् पदवीम् अद्य दुर्गमाम् 10003033a अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि 10003033c विरात्रे प्रमथिष्यामि पशोर् इव शिरो बलात् 10003034a अद्य पाञ्चालपाण्डूनां शयितान् आत्मजान् निशि 10003034c खड्गेन निशितेनाजौ प्रमथिष्यामि गौतम 10003035a अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके 10003035c कृतकृत्यः सुखी चैव भविष्यामि महामते 10004001 कृप उवाच 10004001a दिष्ट्या ते प्रतिकर्तव्ये मतिर् जातेयम् अच्युत 10004001c न त्वा वारयितुं शक्तो वज्रपाणिर् अपि स्वयम् 10004002a अनुयास्यावहे त्वां तु प्रभाते सहिताव् उभौ 10004002c अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः 10004003a अहं त्वाम् अनुयास्यामि कृतवर्मा च सात्वतः 10004003c परान् अभिमुखं यान्तं रथाव् आस्थाय दंशितौ 10004004a आवाभ्यां सहितः शत्रूञ् श्वो ऽसि हन्ता समागमे 10004004c विक्रम्य रथिनां श्रेष्ठ पाञ्चालान् सपदानुगान् 10004005a शक्तस् त्वम् असि विक्रान्तुं विश्रमस्व निशाम् इमाम् 10004005c चिरं ते जाग्रतस् तात स्वप तावन् निशाम् इमाम् 10004006a विश्रान्तश् च विनिद्रश् च स्वस्थचित्तश् च मानद 10004006c समेत्य समरे शत्रून् वधिष्यसि न संशयः 10004007a न हि त्वा रथिनां श्रेष्ठ प्रगृहीतवरायुधम् 10004007c जेतुम् उत्सहते कश् चिद् अपि देवेषु पावकिः 10004008a कृपेण सहितं यान्तं युक्तं च कृतवर्मणा 10004008c को द्रौणिं युधि संरब्धं योधयेद् अपि देवराट् 10004009a ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः 10004009c प्रभातायां रजन्यां वै निहनिष्याम शात्रवान् 10004010a तव ह्य् अस्त्राणि दिव्यानि मम चैव न संशयः 10004010c सात्वतो ऽपि महेष्वासो नित्यं युद्धेषु कोविदः 10004011a ते वयं सहितास् तात सर्वाञ् शत्रून् समागतान् 10004011c प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम् 10004011e विश्रमस्व त्वम् अव्यग्रः स्वप चेमां निशां सुखम् 10004012a अहं च कृतवर्मा च प्रयान्तं त्वां नरोत्तम 10004012c अनुयास्याव सहितौ धन्विनौ परतापिनौ 10004012e रथिनं त्वरया यान्तं रथाव् आस्थाय दंशितौ 10004013a स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे 10004013c ततः कर्तासि शत्रूणां युध्यतां कदनं महत् 10004014a कृत्वा च कदनं तेषां प्रभाते विमले ऽहनि 10004014c विहरस्व यथा शक्रः सूदयित्वा महासुरान् 10004015a त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम् 10004015c दैत्यसेनाम् इव क्रुद्धः सर्वदानवसूदनः 10004016a मया त्वां सहितं संख्ये गुप्तं च कृतवर्मणा 10004016c न सहेत विभुः साक्षाद् वज्रपाणिर् अपि स्वयम् 10004017a न चाहं समरे तात कृतवर्मा तथैव च 10004017c अनिर्जित्य रणे पाण्डून् व्यपयास्याव कर्हि चित् 10004018a हत्वा च समरे क्षुद्रान् पाञ्चालान् पाण्डुभिः सह 10004018c निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम् 10004019a सर्वोपायैः सहायास् ते प्रभाते वयम् एव हि 10004019c सत्यम् एतन् महाबाहो प्रब्रवीमि तवानघ 10004020a एवम् उक्तस् ततो द्रौणिर् मातुलेन हितं वचः 10004020c अब्रवीन् मातुलं राजन् क्रोधाद् उद्वृत्य लोचने 10004021a आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च 10004021c अर्थांश् चिन्तयतश् चापि कामयानस्य वा पुनः 10004022a तद् इदं समनुप्राप्तं पश्य मे ऽद्य चतुष्टयम् 10004022c यस्य भागश् चतुर्थो मे स्वप्नम् अह्नाय नाशयेत् 10004023a किं नाम दुःखं लोके ऽस्मिन् पितुर् वधम् अनुस्मरन् 10004023c हृदयं निर्दहन् मे ऽद्य रात्र्यहानि न शाम्यति 10004024a यथा च निहतः पापैः पिता मम विशेषतः 10004024c प्रत्यक्षम् अपि ते सर्वं तन् मे मर्माणि कृन्तति 10004025a कथं हि मादृशो लोके मुहूर्तम् अपि जीवति 10004025c द्रोणो हतेति यद् वाचः पाञ्चालानां शृणोम्य् अहम् 10004026a दृष्टद्युम्नम् अहत्वाजौ नाहं जीवितुम् उत्सहे 10004026c स मे पितृवधाद् वध्यः पाञ्चाला ये च संगताः 10004027a विलापो भग्नसक्थस्य यस् तु राज्ञो मया श्रुतः 10004027c स पुनर् हृदयं कस्य क्रूरस्यापि न निर्दहेत् 10004028a कस्य ह्य् अकरुणस्यापि नेत्राभ्याम् अश्रु नाव्रजेत् 10004028c नृपतेर् भग्नसक्थस्य श्रुत्वा तादृग् वचः पुनः 10004029a यश् चायं मित्रपक्षो मे मयि जीवति निर्जितः 10004029c शोकं मे वर्धयत्य् एष वारिवेग इवार्णवम् 10004029e एकाग्रमनसो मे ऽद्य कुतो निद्रा कुतः सुखम् 10004030a वासुदेवार्जुनाभ्यां हि तान् अहं परिरक्षितान् 10004030c अविषह्यतमान् मन्ये महेन्द्रेणापि मातुल 10004031a न चास्मि शक्यः संयन्तुम् अस्मात् कार्यात् कथं चन 10004031c न तं पश्यामि लोके ऽस्मिन् यो मां कार्यान् निवर्तयेत् 10004031e इति मे निश्चिता बुद्धिर् एषा साधुमता च मे 10004032a वार्त्तिकैः कथ्यमानस् तु मित्राणां मे पराभवः 10004032c पाण्डवानां च विजयो हृदयं दहतीव मे 10004033a अहं तु कदनं कृत्वा शत्रूणाम् अद्य सौप्तिके 10004033c ततो विश्रमिता चैव स्वप्ता च विगतज्वरः 10005001 कृप उवाच 10005001a शुश्रूषुर् अपि दुर्मेधाः पुरुषो ऽनियतेन्द्रियः 10005001c नालं वेदयितुं कृत्स्नौ धर्मार्थाव् इति मे मतिः 10005002a तथैव तावन् मेधावी विनयं यो न शिक्षति 10005002c न च किं चन जानाति सो ऽपि धर्मार्थनिश्चयम् 10005003a शुश्रूषुस् त्व् एव मेधावी पुरुषो नियतेन्द्रियः 10005003c जानीयाद् आगमान् सर्वान् ग्राह्यं च न विरोधयेत् 10005004a अनेयस् त्व् अवमानी यो दुरात्मा पापपूरुषः 10005004c दिष्टम् उत्सृज्य कल्याणं करोति बहुपापकम् 10005005a नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात् 10005005c निवर्तते तु लक्ष्मीवान् नालक्ष्मीवान् निवर्तते 10005006a यथा ह्य् उच्चावचैर् वाक्यैः क्षिप्तचित्तो नियम्यते 10005006c तथैव सुहृदा शक्यो नशक्यस् त्व् अवसीदति 10005007a तथैव सुहृदं प्राज्ञं कुर्वाणं कर्म पापकम् 10005007c प्राज्ञाः संप्रतिषेधन्ते यथाशक्ति पुनः पुनः 10005008a स कल्याणे मतिं कृत्वा नियम्यात्मानम् आत्मना 10005008c कुरु मे वचनं तात येन पश्चान् न तप्यसे 10005009a न वधः पूज्यते लोके सुप्तानाम् इह धर्मतः 10005009c तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् 10005010a ये च ब्रूयुस् तवास्मीति ये च स्युः शरणागताः 10005010c विमुक्तमूर्धजा ये च ये चापि हतवाहनाः 10005011a अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो 10005011c विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः 10005012a यस् तेषां तदवस्थानां द्रुह्येत पुरुषो ऽनृजुः 10005012c व्यक्तं स नरके मज्जेद् अगाधे विपुले ऽप्लवे 10005013a सर्वास्त्रविदुषां लोके श्रेष्ठस् त्वम् असि विश्रुतः 10005013c न च ते जातु लोके ऽस्मिन् सुसूक्ष्मम् अपि किल्बिषम् 10005014a त्वं पुनः सूर्यसंकाशः श्वोभूत उदिते रवौ 10005014c प्रकाशे सर्वभूतानां विजेता युधि शात्रवान् 10005015a असंभावितरूपं हि त्वयि कर्म विगर्हितम् 10005015c शुक्ले रक्तम् इव न्यस्तं भवेद् इति मतिर् मम 10005016 अश्वत्थामोवाच 10005016a एवम् एतद् यथात्थ त्वम् अनुशास्मीह मातुल 10005016c तैस् तु पूर्वमयं सेतुः शतधा विदलीकृतः 10005017a प्रत्यक्षं भूमिपालानां भवतां चापि संनिधौ 10005017c न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः 10005018a कर्णश् च पतिते चक्रे रथस्य रथिनां वरः 10005018c उत्तमे व्यसने सन्नो हतो गाण्डीवधन्वना 10005019a तथा शांतनवो भीष्मो न्यस्तशस्त्रो निरायुधः 10005019c शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना 10005020a भूरिश्रवा महेष्वासस् तथा प्रायगतो रणे 10005020c क्रोशतां भूमिपालानां युयुधानेन पातितः 10005021a दुर्योधनश् च भीमेन समेत्य गदया मृधे 10005021c पश्यतां भूमिपालानाम् अधर्मेण निपातितः 10005022a एकाकी बहुभिस् तत्र परिवार्य महारथैः 10005022c अधर्मेण नरव्याघ्रो भीमसेनेन पातितः 10005023a विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः 10005023c वार्त्तिकानां कथयतां स मे मर्माणि कृन्तति 10005024a एवम् अधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः 10005024c तान् एवं भिन्नमर्यादान् किं भवान् न विगर्हति 10005025a pitRhantqn अहं हत्वा पाञ्चालान् निशि सौप्तिके 10005025c कामं कीटः पतंगो वा जन्म प्राप्य भवामि वै 10005026a त्वरे चाहम् अनेनाद्य यद् इदं मे चिकीर्षितम् 10005026c तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् 10005027a न स जातः पुमा&l लोके कश् चिन् न च भविष्यति 10005027c यो मे व्यावर्तयेद् एतां वधे तेषां कृतां मतिम् 10005028 संजय उवाच 10005028a एवम् उक्त्वा महाराज द्रोणपुत्रः प्रतापवान् 10005028c एकान्ते योजयित्वाश्वान् प्रायाद् अभिमुखः परान् 10005029a तम् अब्रूतां महात्मानौ भोजशारद्वताव् उभौ 10005029c किम् अयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् 10005030a एकसार्थं प्रयातौ स्वस् त्वया सह नरर्षभ 10005030c समदुःखसुखौ चैव नावां शङ्कितुम् अर्हसि 10005031a अश्वत्थामा तु संक्रुद्धः पितुर् वधम् अनुस्मरन् 10005031c ताभ्यां तथ्यं तदाचख्यौ यद् अस्यात्मचिकीर्षितम् 10005032a हत्वा शतसहस्राणि योधानां निशितैः शरैः 10005032c न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः 10005033a तं तथैव हनिष्यामि न्यस्तवर्माणम् अद्य वै 10005033c पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा 10005034a कथं च निहतः पापः पाञ्चालः पशुवन् मया 10005034c शस्त्राहवजितां लोकान् प्राप्नुयाद् इति मे मतिः 10005035a क्षिप्रं संनद्धकवचौ सखड्गाव् आत्तकार्मुकौ 10005035c समास्थाय प्रतीक्षेतां रथवर्यौ परंतपौ 10005036a इत्य् उक्त्वा रथम् आस्थाय प्रायाद् अभिमुखः परान् 10005036c तम् अन्वगात् कृपो राजन् कृतवर्मा च सात्वतः 10005037a ते प्रयाता व्यरोचन्त परान् अभिमुखास् त्रयः 10005037c हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः 10005038a ययुश् च शिबिरं तेषां संप्रसुप्तजनं विभो 10005038c द्वारदेशं तु संप्राप्य द्रौणिस् तस्थौ रथोत्तमे 10006001 धृतराष्ट्र उवाच 10006001a द्वारदेशे ततो द्रौणिम् अवस्थितम् अवेक्ष्य तौ 10006001c अकुर्वतां भोजकृपौ किं संजय वदस्व मे 10006002 संजय उवाच 10006002a कृतवर्माणम् आमन्त्र्य कृपं च स महारथम् 10006002c द्रौणिर् मन्युपरीतात्मा शिबिरद्वारम् आसदत् 10006003a तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम् 10006003c सो ऽपश्यद् द्वारम् आवृत्य तिष्ठन्तं लोमहर्षणम् 10006004a वसानं चर्म वैयाघ्रं महारुधिरविस्रवम् 10006004c कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् 10006005a बाहुभिः स्वायतैः पीनैर् नानाप्रहरणोद्यतैः 10006005c बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् 10006006a दंष्ट्राकरालवदनं व्यादितास्यं भयावहम् 10006006c नयनानां सहस्रैश् च विचित्रैर् अभिभूषितम् 10006007a नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वा 10006007c सर्वथा तु तद् आलक्ष्य स्फुटेयुर् अपि पर्वताः 10006008a तस्यास्यान् नासिकाभ्यां च श्रवणाभ्यां च सर्वशः 10006008c तेभ्यश् चाक्षिसहस्रेभ्यः प्रादुरासन् महार्चिषः 10006009a तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः 10006009c प्रादुरासन् हृषीकेशाः शतशो ऽथ सहस्रशः 10006010a तद् अत्यद्भुतम् आलोक्य भूतं लोकभयंकरम् 10006010c द्रौणिर् अव्यथितो दिव्यैर् अस्त्रवर्षैर् अवाकिरत् 10006011a द्रौणिमुक्ताञ् शरांस् तांस् तु तद् भूतं महद् अग्रसत् 10006011c उदधेर् इव वार्योघान् पावको वडवामुखः 10006012a अश्वत्थामा तु संप्रेक्ष्य ताञ् शरौघान् निरर्थकान् 10006012c रथशक्तिं मुमोचास्मै दीप्ताम् अग्निशिखाम् इव 10006013a सा तदाहत्य दीप्ताग्रा रथशक्तिर् अशीर्यत 10006013c युगान्ते सूर्यम् आहत्य महोल्केव दिवश् च्युता 10006014a अथ हेमत्सरुं दिव्यं खड्गम् आकाशवर्चसम् 10006014c कोशात् समुद्बबर्हाशु बिलाद् दीप्तम् इवोरगम् 10006015a ततः खड्गवरं धीमान् भूताय प्राहिणोत् तदा 10006015c स तदासाद्य भूतं वै विलयं तूलवद् ययौ 10006016a ततः स कुपितो द्रौणिर् इन्द्रकेतुनिभां गदाम् 10006016c ज्वलन्तीं प्राहिणोत् तस्मै भूतं ताम् अपि चाग्रसत् 10006017a ततः सर्वायुधाभावे वीक्षमाणस् ततस् ततः 10006017c अपश्यत् कृतम् आकाशम् अनाकाशं जनार्दनैः 10006018a तद् अद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः 10006018c अब्रवीद् अभिसंतप्तः कृपवाक्यम् अनुस्मरन् 10006019a ब्रुवताम् अप्रियं पथ्यं सुहृदां न शृणोति यः 10006019c स शोचत्य् आपदं प्राप्य यथाहम् अतिवर्त्य तौ 10006020a शास्त्रदृष्टान् अवध्यान् यः समतीत्य जिघांसति 10006020c स पथः प्रच्युतो धर्म्यात् कुपथं प्रतिपद्यते 10006021a गोब्राह्मणनृपस्त्रीषु सख्युर् मातुर् गुरोस् तथा 10006021c वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च 10006022a मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्य् उपधारयेत् 10006022c इत्य् एवं गुरुभिः पूर्वम् उपदिष्टं नृणां सदा 10006023a सो ऽहम् उत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् 10006023c अमार्गेणैवम् आरभ्य घोराम् आपदम् आगतः 10006024a तां चापदं घोरतरां प्रवदन्ति मनीषिणः 10006024c यद् उद्यम्य महत् कृत्यं भयाद् अपि निवर्तते 10006025a अशक्यं चैव कः कर्तुं शक्तः शक्तिबलाद् इह 10006025c न हि दैवाद् गरीयो वै मानुषं कर्म कथ्यते 10006026a मानुषं कुर्वतः कर्म यदि दैवान् न सिध्यति 10006026c स पथः प्रच्युतो धर्म्याद् विपदं प्रतिपद्यते 10006027a प्रतिघातं ह्य् अविज्ञातं प्रवदन्ति मनीषिणः 10006027c यद् आरभ्य क्रियां कां चिद् भयाद् इह निवर्तते 10006028a तद् इदं दुष्प्रणीतेन भयं मां समुपस्थितम् 10006028c न हि द्रोणसुतः संख्ये निवर्तेत कथं चन 10006029a इदं च सुमहद् भूतं दैवदण्डम् इवोद्यतम् 10006029c न चैतद् अभिजानामि चिन्तयन्न् अपि सर्वथा 10006030a ध्रुवं येयम् अधर्मे मे प्रवृत्ता कलुषा मतिः 10006030c तस्याः फलम् इदं घोरं प्रतिघाताय दृश्यते 10006031a तद् इदं दैवविहितं मम संख्ये निवर्तनम् 10006031c नान्यत्र दैवाद् उद्यन्तुम् इह शक्यं कथं चन 10006032a सो ऽहम् अद्य महादेवं प्रपद्ये शरणं प्रभुम् 10006032c दैवदण्डम् इमं घोरं स हि मे नाशयिष्यति 10006033a कपर्दिनं प्रपद्याथ देवदेवम् उमापतिम् 10006033c कपालमालिनं रुद्रं भगनेत्रहरं हरम् 10006034a स हि देवो ऽत्यगाद् देवांस् तपसा विक्रमेण च 10006034c तस्माच् छरणम् अभ्येष्ये गिरिशं शूलपाणिनम् 10007001 संजय उवाच 10007001a स एवं चिन्तयित्वा तु द्रोणपुत्रो विशां पते 10007001c अवतीर्य रथोपस्थाद् दध्यौ संप्रयतः स्थितः 10007002 द्रौणिर् उवाच 10007002a उग्रं स्थाणुं शिवं रुद्रं शर्वम् ईशानम् ईश्वरम् 10007002c गिरिशं वरदं देवं भवं भावनम् अव्ययम् 10007003a शितिकण्ठम् अजं शक्रं क्रथं क्रतुहरं हरम् 10007003c विश्वरूपं विरूपाक्षं बहुरूपम् उमापतिम् 10007004a श्मशानवासिनं दृप्तं महागणपतिं प्रभुम् 10007004c खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् 10007005a मनसाप्य् असुचिन्त्येन दुष्करेणाल्पचेतसा 10007005c सो ऽहम् आत्मोपहारेण यक्ष्ये त्रिपुरघातिनम् 10007006a स्तुतं स्तुत्यं स्तूयमानम् अमोघं चर्मवाससम् 10007006c विलोहितं नीलकण्ठम् अपृक्तं दुर्निवारणम् 10007007a शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणम् एव च 10007007c व्रतवन्तं तपोनित्यम् अनन्तं तपतां गतिम् 10007008a बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम् 10007008c गणाध्यक्षेक्षितमुखं गौरीहृदयवल्लभम् 10007009a कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् 10007009c तनुवाससम् अत्युग्रम् उमाभूषणतत्परम् 10007010a परं परेभ्यः परमं परं यस्मान् न विद्यते 10007010c इष्वस्त्रोत्तमभर्तारं दिगन्तं चैव दक्षिणम् 10007011a हिरण्यकवचं देवं चन्द्रमौलिविभूषितम् 10007011c प्रपद्ये शरणं देवं परमेण समाधिना 10007012a इमां चाप्य् आपदं घोरां तराम्य् अद्य सुदुस्तराम् 10007012c सर्वभूतोपहारेण यक्ष्ये ऽहं शुचिना शुचिम् 10007013a इति तस्य व्यवसितं ज्ञात्वा त्यागात्मकं मनः 10007013c पुरस्तात् काञ्चनी वेदिः प्रादुरासीन् महात्मनः 10007014a तस्यां वेद्यां तदा राजंश् चित्रभानुर् अजायत 10007014c द्यां दिशो विदिशः खं च ज्वालाभिर् अभिपूरयन् 10007015a दीप्तास्यनयनाश् चात्र नैकपादशिरोभुजाः 10007015c द्विपशैलप्रतीकाशाः प्रादुरासन् महाननाः 10007016a श्ववराहोष्ट्ररूपाश् च हयगोमायुगोमुखाः 10007016c ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास् तथा 10007017a काकवक्त्राः प्लवमुखाः शुकवक्त्रास् तथैव च 10007017c महाजगरवक्त्राश् च हंसवक्त्राः सितप्रभाः 10007018a दार्वाघाटमुखाश् चैव चाषवक्त्राश् च भारत 10007018c कूर्मनक्रमुखाश् चैव शिशुमारमुखास् तथा 10007019a महामकरवक्त्राश् च तिमिवक्त्रास् तथैव च 10007019c हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास् तथा 10007020a पारावतमुखाश् चैव मद्गुवक्त्रास् तथैव च 10007020c पाणिकर्णाः सहस्राक्षास् तथैव च शतोदराः 10007021a निर्मांसाः कोकवक्त्राश् च श्येनवक्त्राश् च भारत 10007021c तथैवाशिरसो राजन्न् ऋक्षवक्त्राश् च भीषणाः 10007022a प्रदीप्तनेत्रजिह्वाश् च ज्वालावक्त्रास् तथैव च 10007022c मेषवक्त्रास् तथैवान्ये तथा छागमुखा नृप 10007023a शङ्खाभाः शङ्खवक्त्राश् च शङ्खकर्णास् तथैव च 10007023c शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः 10007024a जटाधराः पञ्चशिखास् तथा मुण्डाः कृशोदराः 10007024c चतुर्दंष्ट्राश् चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः 10007025a मौलीधराश् च राजेन्द्र तथाकुञ्चितमूर्धजाः 10007025c उष्णीषिणो मुकुटिनश् चारुवक्त्राः स्वलंकृताः 10007026a पद्मोत्पलापीडधरास् तथा कुमुदधारिणः 10007026c माहात्म्येन च संयुक्ताः शतशो ऽथ सहस्रशः 10007027a शतघ्नीचक्रहस्ताश् च तथा मुसलपाणयः 10007027c भुशुण्डीपाशहस्ताश् च गदाहस्ताश् च भारत 10007028a पृष्ठेषु बद्धेषुधयश् चित्रबाणा रणोत्कटाः 10007028c सध्वजाः सपताकाश् च सघण्टाः सपरश्वधाः 10007029a महापाशोद्यतकरास् तथा लगुडपाणयः 10007029c स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः 10007029e महासर्पाङ्गदधराश् चित्राभरणधारिणः 10007030a रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः 10007030c नीलाङ्गाः कमलाङ्गाश् च मुण्डवक्त्रास् तथैव च 10007031a भेरीशङ्खमृदङ्गांस् ते झर्झरानकगोमुखान् 10007031c अवादयन् पारिषदाः प्रहृष्टाः कनकप्रभाः 10007032a गायमानास् तथैवान्ये नृत्यमानास् तथापरे 10007032c लङ्घयन्तः प्लवन्तश् च वल्गन्तश् च महाबलाः 10007033a धावन्तो जवनाश् चण्डाः पवनोद्धूतमूर्धजाः 10007033c मत्ता इव महानागा विनदन्तो मुहुर् मुहुः 10007034a सुभीमा घोररूपाश् च शूलपट्टिशपाणयः 10007034c नानाविरागवसनाश् चित्रमाल्यानुलेपनाः 10007035a रत्नचित्राङ्गदधराः समुद्यतकरास् तथा 10007035c हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः 10007036a पातारो ऽसृग्वसाद्यानां मांसान्त्रकृतभोजनाः 10007036c चूडालाः कर्णिकालाश् च प्रकृशाः पिठरोदराः 10007037a अतिह्रस्वातिदीर्घाश् च प्रबलाश् चातिभैरवाः 10007037c विकटाः काललम्बोष्ठा बृहच्छेफास्थिपिण्डिकाः 10007038a महार्हनानामुकुटा मुण्डाश् च जटिलाः परे 10007038c सार्केन्दुग्रहनक्षत्रां द्यां कुर्युर् ये महीतले 10007039a उत्सहेरंश् च ये हन्तुं भूतग्रामं चतुर्विधम् 10007039c ये च वीतभया नित्यं हरस्य भ्रुकुटीभटाः 10007040a कामकारकराः सिद्धास् त्रैलोक्यस्येश्वरेश्वराः 10007040c नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः 10007041a प्राप्याष्टगुणम् ऐश्वर्यं ये न यान्ति च विस्मयम् 10007041c येषां विस्मयते नित्यं भगवान् कर्मभिर् हरः 10007042a मनोवाक्कर्मभिर् भक्तैर् नित्यम् आराधितश् च यैः 10007042c मनोवाक्कर्मभिर् भक्तान् पाति पुत्रान् इवौरसान् 10007043a पिबन्तो ऽसृग्वसास् त्व् अन्ये क्रुद्धा ब्रह्मद्विषां सदा 10007043c चतुर्विंशात्मकं सोमं ये पिबन्ति च नित्यदा 10007044a श्रुतेन ब्रह्मचर्येण तपसा च दमेन च 10007044c ये समाराध्य शूलाङ्कं भवसायुज्यम् आगताः 10007045a यैर् आत्मभूतैर् भगवान् पार्वत्या च महेश्वरः 10007045c सह भूतगणान् भुङ्क्ते भूतभव्यभवत्प्रभुः 10007046a नानाविचित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितैः 10007046c संनादयन्तस् ते विश्वम् अश्वत्थामानम् अभ्ययुः 10007047a संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः 10007047c विवर्धयिषवो द्रौणेर् महिमानं महात्मनः 10007048a जिज्ञासमानास् तत्तेजः सौप्तिकं च दिदृक्षवः 10007048c भीमोग्रपरिघालातशूलपट्टिशपाणयः 10007048e घोररूपाः समाजग्मुर् भूतसंघाः समन्ततः 10007049a जनयेयुर् भयं ये स्म त्रैलोक्यस्यापि दर्शनात् 10007049c तान् प्रेक्षमाणो ऽपि व्यथां न चकार महाबलः 10007050a अथ द्रौणिर् धनुष्पाणिर् बद्धगोधाङ्गुलित्रवान् 10007050c स्वयम् एवात्मनात्मानम् उपहारम् उपाहरत् 10007051a धनूंषि समिधस् तत्र पवित्राणि शिताः शराः 10007051c हविर् आत्मवतश् चात्मा तस्मिन् भारत कर्मणि 10007052a ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान् 10007052c उपहारं महामन्युर् अथात्मानम् उपाहरत् 10007053a तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिर् अच्युतम् 10007053c अभिष्टुत्य महात्मानम् इत्य् उवाच कृताञ्जलिः 10007054a इमम् आत्मानम् अद्याहं जातम् आङ्गिरसे कुले 10007054c अग्नौ जुहोमि भगवन् प्रतिगृह्णीष्व मां बलिम् 10007055a भवद्भक्त्या महादेव परमेण समाधिना 10007055c अस्याम् आपदि विश्वात्मन्न् उपाकुर्मि तवाग्रतः 10007056a त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै 10007056c गुणानां हि प्रधानानाम् एकत्वं त्वयि तिष्ठति 10007057a सर्वभूताशय विभो हविर्भूतम् उपस्थितम् 10007057c प्रतिगृहाण मां देव यद्य् अशक्याः परे मया 10007058a इत्य् उक्त्वा द्रौणिर् आस्थाय तां वेदीं दीप्तपावकाम् 10007058c संत्यक्तात्मा समारुह्य कृष्णवर्त्मन्य् उपाविशत् 10007059a तम् ऊर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविर् उपस्थितम् 10007059c अब्रवीद् भगवान् साक्षान् महादेवो हसन्न् इव 10007060a सत्यशौचार्जवत्यागैस् तपसा नियमेन च 10007060c क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा 10007061a यथावद् अहम् आराद्धः कृष्णेनाक्लिष्टकर्मणा 10007061c तस्माद् इष्टतमः कृष्णाद् अन्यो मम न विद्यते 10007062a कुर्वता तस्य संमानं त्वां च जिज्ञासता मया 10007062c पाञ्चालाः सहसा गुप्ता मायाश् च बहुशः कृताः 10007063a कृतस् तस्यैष संमानः पाञ्चालान् रक्षता मया 10007063c अभिभूतास् तु कालेन नैषाम् अद्यास्ति जीवितम् 10007064a एवम् उक्त्वा महेष्वासं भगवान् आत्मनस् तनुम् 10007064c आविवेश ददौ चास्मै विमलं खड्गम् उत्तमम् 10007065a अथाविष्टो भगवता भूयो जज्वाल तेजसा 10007065c वर्ष्मवांश् चाभवद् युद्धे देवसृष्टेन तेजसा 10007066a तम् अदृश्यानि भूतानि रक्षांसि च समाद्रवन् 10007066c अभितः शत्रुशिबिरं यान्तं साक्षाद् इवेश्वरम् 10008001 धृतराष्ट्र उवाच 10008001a तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे 10008001c कच्चित् कृपश् च भोजश् च भयार्तौ न न्यवर्तताम् 10008002a कच्चिन् न वारितौ क्षुद्रै रक्षिभिर् नोपलक्षितौ 10008002c असह्यम् इति वा मत्वा न निवृत्तौ महारथौ 10008003a कच्चित् प्रमथ्य शिबिरं हत्वा सोमकपाण्डवान् 10008003c दुर्योधनस्य पदवीं गतौ परमिकां रणे 10008004a पाञ्चालैर् वा विनिहतौ कच्चिन् नास्वपतां क्षितौ 10008004c कच्चित् ताभ्यां कृतं कर्म तन् ममाचक्ष्व संजय 10008005 संजय उवाच 10008005a तस्मिन् प्रयाते शिबिरं द्रोणपुत्रे महात्मनि 10008005c कृपश् च कृतवर्मा च शिबिरद्वार्य् अतिष्ठताम् 10008006a अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ 10008006c प्रहृष्टः शनकै राजन्न् इदं वचनम् अब्रवीत् 10008007a यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने 10008007c किं पुनर् योधशेषस्य प्रसुप्तस्य विशेषतः 10008008a अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत् 10008008c यथा न कश् चिद् अपि मे जीवन् मुच्येत मानवः 10008009a इत्य् उक्त्वा प्राविशद् द्रौणिः पार्थानां शिबिरं महत् 10008009c अद्वारेणाभ्यवस्कन्द्य विहाय भयम् आत्मनः 10008010a स प्रविश्य महाबाहुर् उद्देशज्ञश् च तस्य ह 10008010c धृष्टद्युम्नस्य निलयं शनकैर् अभ्युपागमत् 10008011a ते तु कृत्वा महत् कर्म श्रान्ताश् च बलवद् रणे 10008011c प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः 10008012a अथ प्रविश्य तद् वेश्म धृष्टद्युम्नस्य भारत 10008012c पाञ्चाल्यं शयने द्रौणिर् अपश्यत् सुप्तम् अन्तिकात् 10008013a क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते 10008013c माल्यप्रवरसंयुक्ते धूपैश् चूर्णैश् च वासिते 10008014a तं शयानं महात्मानं विस्रब्धम् अकुतोभयम् 10008014c प्राबोधयत पादेन शयनस्थं महीपते 10008015a स बुद्ध्वा चरणस्पर्शम् उत्थाय रणदुर्मदः 10008015c अभ्यजानद् अमेयात्मा द्रोणपुत्रं महारथम् 10008016a तम् उत्पतन्तं शयनाद् अश्वत्थामा महाबलः 10008016c केशेष्व् आलम्ब्य पाणिभ्यां निष्पिपेष महीतले 10008017a स बलात् तेन निष्पिष्टः साध्वसेन च भारत 10008017c निद्रया चैव पाञ्चाल्यो नाशकच् चेष्टितुं तदा 10008018a तम् आक्रम्य तदा राजन् कण्ठे चोरसि चोभयोः 10008018c नदन्तं विस्फुरन्तं च पशुमारम् अमारयत् 10008019a तुदन् नखैस् तु स द्रौणिं नातिव्यक्तम् उदाहरत् 10008019c आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः 10008019e त्वत्कृते सुकृता&l लोकान् गच्छेयं द्विपदां वर 10008020a तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिर् अब्रवीत् 10008020c आचार्यघातिनां लोका न सन्ति कुलपांसन 10008020e तस्माच् छस्त्रेण निधनं न त्वम् अर्हसि दुर्मते 10008021a एवं ब्रुवाणस् तं वीरं सिंहो मत्तम् इव द्विपम् 10008021c मर्मस्व् अभ्यवधीत् क्रुद्धः पादाष्ठीलैः सुदारुणैः 10008022a तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि 10008022c अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः 10008023a ते दृष्ट्वा वर्ष्मवन्तं तम् अतिमानुषविक्रमम् 10008023c भूतम् एव व्यवस्यन्तो न स्म प्रव्याहरन् भयात् 10008024a तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम् 10008024c अध्यतिष्ठत् स तेजस्वी रथं प्राप्य सुदर्शनम् 10008025a स तस्य भवनाद् राजन् निष्क्रम्यानादयन् दिशः 10008025c रथेन शिबिरं प्रायाज् जिघांसुर् द्विषतो बली 10008026a अपक्रान्ते ततस् तस्मिन् द्रोणपुत्रे महारथे 10008026c सह तै रक्षिभिः सर्वैः प्रणेदुर् योषितस् तदा 10008027a राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः 10008027c व्याक्रोशन् क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत 10008028a तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः 10008028c क्षिप्रं च समनह्यन्त किम् एतद् इति चाब्रुवन् 10008029a स्त्रियस् तु राजन् वित्रस्ता भारद्वाजं निरीक्ष्य तम् 10008029c अब्रुवन् दीनकण्ठेन क्षिप्रम् आद्रवतेति वै 10008030a राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम् 10008030c हत्वा पाञ्चालराजं यो रथम् आरुह्य तिष्ठति 10008031a ततस् ते योधमुख्यास् तं सहसा पर्यवारयन् 10008031c स तान् आपततः सर्वान् रुद्रास्त्रेण व्यपोथयत् 10008032a धृष्टद्युम्नं च हत्वा स तांश् चैवास्य पदानुगान् 10008032c अपश्यच् छयने सुप्तम् उत्तमौजसम् अन्तिके 10008033a तम् अप्य् आक्रम्य पादेन कण्ठे चोरसि चौजसा 10008033c तथैव मारयाम् आस विनर्दन्तम् अरिंदमम् 10008034a युधामन्युस् तु संप्राप्तो मत्त्वा तं रक्षसा हतम् 10008034c गदाम् उद्यम्य वेगेन हृदि द्रौणिम् अताडयत् 10008035a तम् अभिद्रुत्य जग्राह क्षितौ चैनम् अपातयत् 10008035c विस्फुरन्तं च पशुवत् तथैवैनम् अमारयत् 10008036a तथा स वीरो हत्वा तं ततो ऽन्यान् समुपाद्रवत् 10008036c संसुप्तान् एव राजेन्द्र तत्र तत्र महारथान् 10008036e स्फुरतो वेपमानांश् च शमितेव पशून् मखे 10008037a ततो निस्त्रिंशम् आदाय जघानान्यान् पृथग्जनान् 10008037c भागशो विचरन् मार्गान् असियुद्धविशारदः 10008038a तथैव गुल्मे संप्रेक्ष्य शयानान् मध्यगौल्मिकान् 10008038c श्रान्तान् न्यस्तायुधान् सर्वान् क्षणेनैव व्यपोथयत् 10008039a योधान् अश्वान् द्विपांश् चैव प्राच्छिनत् स वरासिना 10008039c रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः 10008040a विस्फुरद्भिश् च तैर् द्रौणिर् निस्त्रिंशस्योद्यमेन च 10008040c आक्षेपेण तथैवासेस् त्रिधा रक्तोक्षितो ऽभवत् 10008041a तस्य लोहितसिक्तस्य दीप्तखड्गस्य युध्यतः 10008041c अमानुष इवाकारो बभौ परमभीषणः 10008042a ये त्व् अजाग्रत कौरव्य ते ऽपि शब्देन मोहिताः 10008042c निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः 10008043a तद् रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनाः 10008043c राक्षसं मन्यमानास् तं नयनानि न्यमीलयन् 10008044a स घोररूपो व्यचरत् कालवच् छिबिरे ततः 10008044c अपश्यद् द्रौपदीपुत्रान् अवशिष्टांश् च सोमकान् 10008045a तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः 10008045c धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशां पते 10008045e अवाकिरञ् शरव्रातैर् भारद्वाजम् अभीतवत् 10008046a ततस् तेन निनादेन संप्रबुद्धाः प्रभद्रकाः 10008046c शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन् 10008047a भारद्वाजस् तु तान् दृष्ट्वा शरवर्षाणि वर्षतः 10008047c ननाद बलवन् नादं जिघांसुस् तान् सुदुर्जयान् 10008048a ततः परमसंक्रुद्धः पितुर् वधम् अनुस्मरन् 10008048c अवरुह्य रथोपस्थात् त्वरमाणो ऽभिदुद्रुवे 10008049a सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे 10008049c खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम् 10008049e द्रौपदेयान् अभिद्रुत्य खड्गेन व्यचरद् बली 10008050a ततः स नरशार्दूलः प्रतिविन्ध्यं तम् आहवे 10008050c कुक्षिदेशे ऽवधीद् राजन् स हतो न्यपतद् भुवि 10008051a प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान् 10008051c पुनश् चासिं समुद्यम्य द्रोणपुत्रम् उपाद्रवत् 10008052a सुतसोमस्य सासिं तु बाहुं छित्त्वा नरर्षभः 10008052c पुनर् अभ्यहनत् पार्श्वे स भिन्नहृदयो ऽपतत् 10008053a नाकुलिस् तु शतानीको रथचक्रेण वीर्यवान् 10008053c दोर्भ्याम् उत्क्षिप्य वेगेन वक्षस्य् एनम् अताडयत् 10008054a अताडयच् छतानीकं मुक्तचक्रं द्विजस् तु सः 10008054c स विह्वलो ययौ भूमिं ततो ऽस्यापाहरच् छिरः 10008055a श्रुतकर्मा तु परिघं गृहीत्वा समताडयत् 10008055c अभिद्रुत्य ततो द्रौणिं सव्ये स फलके भृशम् 10008056a स तु तं श्रुतकर्माणम् आस्ये जघ्ने वरासिना 10008056c स हतो न्यपतद् भूमौ विमूढो विकृताननः 10008057a तेन शब्देन वीरस् तु श्रुतकीर्तिर् महाधनुः 10008057c अश्वत्थामानम् आसाद्य शरवर्षैर् अवाकिरत् 10008058a तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः 10008058c सकुण्डलं शिरः कायाद् भ्राजमानम् अपाहरत् 10008059a ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः 10008059c अहनत् सर्वतो वीरं नानाप्रहरणैर् बली 10008059e शिलीमुखेन चाप्य् एनं भ्रुवोर् मध्ये समार्दयत् 10008060a स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः 10008060c शिखण्डिनं समासाद्य द्विधा चिच्छेद सो ऽसिना 10008061a शिखण्डिनं ततो हत्वा क्रोधाविष्टः परंतपः 10008061c प्रभद्रकगणान् सर्वान् अभिदुद्राव वेगवान् 10008061e यच् च शिष्टं विराटस्य बलं तच् च समाद्रवत् 10008062a द्रुपदस्य च पुत्राणां पौत्राणां सुहृदाम् अपि 10008062c चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः 10008063a अन्यान् अन्यांश् च पुरुषान् अभिसृत्याभिसृत्य च 10008063c न्यकृन्तद् असिना द्रौणिर् असिमार्गविशारदः 10008064a कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम् 10008064c रक्ताम्बरधराम् एकां पाशहस्तां शिखण्डिनीम् 10008065a ददृशुः कालरात्रिं ते स्मयमानाम् अवस्थिताम् 10008065c नराश्वकुञ्जरान् पाशैर् बद्ध्वा घोरैः प्रतस्थुषीम् 10008065e हरन्तीं विविधान् प्रेतान् पाशबद्धान् विमूर्धजान् 10008066a स्वप्ने सुप्तान् नयन्तीं तां रात्रिष्व् अन्यासु मारिष 10008066c ददृशुर् योधमुख्यास् ते घ्नन्तं द्रौणिं च नित्यदा 10008067a यतः प्रवृत्तः संग्रामः कुरुपाण्डवसेनयोः 10008067c ततः प्रभृति तां कृत्याम् अपश्यन् द्रौणिम् एव च 10008068a तांस् तु दैवहतान् पूर्वं पश्चाद् द्रौणिर् न्यपातयत् 10008068c त्रासयन् सर्वभूतानि विनदन् भैरवान् रवान् 10008069a तद् अनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम् 10008069c इदं तद् इत्य् अमन्यन्त दैवेनोपनिपीडिताः 10008070a ततस् तेन निनादेन प्रत्यबुध्यन्त धन्विनः 10008070c शिबिरे पाण्डवेयानां शतशो ऽथ सहस्रशः 10008071a सो ऽच्छिनत् कस्य चित् पादौ जघनं चैव कस्य चित् 10008071c कांश् चिद् बिभेद पार्श्वेषु कालसृष्ट इवान्तकः 10008072a अत्युग्रप्रतिपिष्टैश् च नदद्भिश् च भृशातुरैः 10008072c गजाश्वमथितैश् चान्यैर् मही कीर्णाभवत् प्रभो 10008073a क्रोशतां किम् इदं को ऽयं किं शब्दः किं नु किं कृतम् 10008073c एवं तेषां तदा द्रौणिर् अन्तकः समपद्यत 10008074a अपेतशस्त्रसंनाहान् संरब्धान् पाण्डुसृञ्जयान् 10008074c प्राहिणोन् मृत्युलोकाय द्रौणिः प्रहरतां वरः 10008075a ततस् तच्छस्त्रवित्रस्ता उत्पतन्तो भयातुराः 10008075c निद्रान्धा नष्टसंज्ञाश् च तत्र तत्र निलिल्यिरे 10008076a ऊरुस्तम्भगृहीताश् च कश्मलाभिहतौजसः 10008076c विनदन्तो भृशं त्रस्ताः संन्यपेषन् परस्परम् 10008077a ततो रथं पुनर् द्रौणिर् आस्थितो भीमनिस्वनम् 10008077c धनुष्पाणिः शरैर् अन्यान् प्रेषयद् वै यमक्षयम् 10008078a पुनर् उत्पततः कांश् चिद् दूराद् अपि नरोत्तमान् 10008078c शूरान् संपततश् चान्यान् कालरात्र्यै न्यवेदयत् 10008079a तथैव स्यन्दनाग्रेण प्रमथन् स विधावति 10008079c शरवर्षैश् च विविधैर् अवर्षच् छात्रवांस् ततः 10008080a पुनश् च सुविचित्रेण शतचन्द्रेण चर्मणा 10008080c तेन चाकाशवर्णेन तदाचरत सो ऽसिना 10008081a तथा स शिबिरं तेषां द्रौणिर् आहवदुर्मदः 10008081c व्यक्षोभयत राजेन्द्र महाह्रदम् इव द्विपः 10008082a उत्पेतुस् तेन शब्देन योधा राजन् विचेतसः 10008082c निद्रार्ताश् च भयार्ताश् च व्यधावन्त ततस् ततः 10008083a विस्वरं चुक्रुशुश् चान्ये बह्वबद्धं तथावदन् 10008083c न च स्म प्रतिपद्यन्ते शस्त्राणि वसनानि च 10008084a विमुक्तकेशाश् चाप्य् अन्ये नाभ्यजानन् परस्परम् 10008084c उत्पतन्तः परे भीताः के चित् तत्र तथाभ्रमन् 10008084e पुरीषम् असृजन् के चित् के चिन् मूत्रं प्रसुस्रुवुः 10008085a बन्धनानि च राजेन्द्र संछिद्य तुरगा द्विपाः 10008085c समं पर्यपतंश् चान्ये कुर्वन्तो महद् आकुलम् 10008086a तत्र के चिन् नरा भीता व्यलीयन्त महीतले 10008086c तथैव तान् निपतितान् अपिंषन् गजवाजिनः 10008087a तस्मिंस् तथा वर्तमाने रक्षांसि पुरुषर्षभ 10008087c तृप्तानि व्यनदन्न् उच्चैर् मुदा भरतसत्तम 10008088a स शब्दः प्रेरितो राजन् भूतसंघैर् मुदा युतैः 10008088c अपूरयद् दिशः सर्वा दिवं चापि महास्वनः 10008089a तेषाम् आर्तस्वरं श्रुत्वा वित्रस्ता गजवाजिनः 10008089c मुक्ताः पर्यपतन् राजन् मृद्नन्तः शिबिरे जनम् 10008090a तैस् तत्र परिधावद्भिश् चरणोदीरितं रजः 10008090c अकरोच् छिबिरे तेषां रजन्यां द्विगुणं तमः 10008091a तस्मिंस् तमसि संजाते प्रमूढाः सर्वतो जनाः 10008091c नाजानन् पितरः पुत्रान् bhrAtqn भ्रातर एव च 10008092a गजा गजान् अतिक्रम्य निर्मनुष्या हया हयान् 10008092c अताडयंस् तथाभञ्जंस् तथामृद्नंश् च भारत 10008093a ते भग्नाः प्रपतन्तश् च निघ्नन्तश् च परस्परम् 10008093c न्यपातयन्त च परान् पातयित्वा तथापिषन् 10008094a विचेतसः सनिद्राश् च तमसा चावृता नराः 10008094c जघ्नुः स्वान् एव तत्राथ कालेनाभिप्रचोदिताः 10008095a त्यक्त्वा द्वाराणि च द्वाःस्थास् तथा गुल्मांश् च गौल्मिकाः 10008095c प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः 10008096a विप्रनष्टाश् च ते ऽन्योन्यं नाजानन्त तदा विभो 10008096c क्रोशन्तस् तात पुत्रेति दैवोपहतचेतसः 10008097a पलायतां दिशस् तेषां स्वान् अप्य् उत्सृज्य बान्धवान् 10008097c गोत्रनामभिर् अन्योन्यम् आक्रन्दन्त ततो जनाः 10008098a हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे 10008098c तान् बुद्ध्वा रणमत्तो ऽसौ द्रोणपुत्रो व्यपोथयत् 10008099a तत्रापरे वध्यमाना मुहुर् मुहुर् अचेतसः 10008099c शिबिरान् निष्पतन्ति स्म क्षत्रिया भयपीडिताः 10008100a तांस् तु निष्पततस् त्रस्ताञ् शिबिराञ् जीवितैषिणः 10008100c कृतवर्मा कृपश् चैव द्वारदेशे निजघ्नतुः 10008101a विशस्त्रयन्त्रकवचान् मुक्तकेशान् कृताञ्जलीन् 10008101c वेपमानान् क्षितौ भीतान् नैव कांश् चिद् अमुञ्चताम् 10008102a नामुच्यत तयोः कश् चिन् निष्क्रान्तः शिबिराद् बहिः 10008102c कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः 10008103a भूयश् चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम् 10008103c त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम् 10008104a ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः 10008104c अश्वत्थामा महाराज व्यचरत् कृतहस्तवत् 10008105a कांश् चिद् आपततो वीरान् अपरांश् च प्रधावतः 10008105c व्ययोजयत खड्गेन प्राणैर् द्विजवरो नरान् 10008106a कांश् चिद् योधान् स खड्गेन मध्ये संछिद्य वीर्यवान् 10008106c अपातयद् द्रोणसुतः संरब्धस् तिलकाण्डवत् 10008107a विनदद्भिर् भृशायस्तैर् नराश्वद्विरदोत्तमैः 10008107c पतितैर् अभवत् कीर्णा मेदिनी भरतर्षभ 10008108a मानुषाणां सहस्रेषु हतेषु पतितेषु च 10008108c उदतिष्ठन् कबन्धानि बहून्य् उत्थाय चापतन् 10008109a सायुधान् साङ्गदान् बाहून् निचकर्त शिरांसि च 10008109c हस्तिहस्तोपमान् ऊरून् हस्तान् पादांश् च भारत 10008110a पृष्ठच्छिन्नाञ् शिरश्छिन्नान् पार्श्वच्छिन्नांस् तथापरान् 10008110c समासाद्याकरोद् द्रौणिः कांश् चिच् चापि पराङ्मुखान् 10008111a मध्यकायान् नरान् अन्यांश् चिच्छेदान्यांश् च कर्णतः 10008111c अंसदेशे निहत्यान्यान् काये प्रावेशयच् छिरः 10008112a एवं विचरतस् तस्य निघ्नतः सुबहून् नरान् 10008112c तमसा रजनी घोरा बभौ दारुणदर्शना 10008113a किंचित्प्राणैश् च पुरुषैर् हतैश् चान्यैः सहस्रशः 10008113c बहुना च गजाश्वेन भूर् अभूद् भीमदर्शना 10008114a यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे 10008114c क्रुद्धेन द्रोणपुत्रेण संछिन्नाः प्रापतन् भुवि 10008115a mAtqr अन्ये pitqn अन्ये bhrAtqn अन्ये विचुक्रुशुः 10008115c के चिद् ऊचुर् न तत् क्रुद्धैर् धार्तराष्ट्रैः कृतं रणे 10008116a यत् कृतं नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः 10008116c असांनिध्याद् धि पार्थानाम् इदं नः कदनं कृतम् 10008117a न देवासुरगन्धर्वैर् न यक्षैर् न च राक्षसैः 10008117c शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः 10008118a ब्रह्मण्यः सत्यवाग् दान्तः सर्वभूतानुकम्पकः 10008118c न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् 10008118e धावन्तं मुक्तकेशं वा हन्ति पार्थो धनंजयः 10008119a तद् इदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः 10008119c इति लालप्यमानाः स्म शेरते बहवो जनाः 10008120a स्तनतां च मनुष्याणाम् अपरेषां च कूजताम् 10008120c ततो मुहूर्तात् प्राशाम्यत् स शब्दस् तुमुलो महान् 10008121a शोणितव्यतिषिक्तायां वसुधायां च भूमिप 10008121c तद् रजस् तुमुलं घोरं क्षणेनान्तरधीयत 10008122a संवेष्टमानान् उद्विग्नान् निरुत्साहान् सहस्रशः 10008122c न्यपातयन् नरान् क्रुद्धः पशून् पशुपतिर् यथा 10008123a अन्योन्यं संपरिष्वज्य शयानान् द्रवतो ऽपरान् 10008123c संलीनान् युध्यमानांश् च सर्वान् द्रौणिर् अपोथयत् 10008124a दह्यमाना हुताशेन वध्यमानाश् च तेन ते 10008124c परस्परं तदा योधा अनयन् यमसादनम् 10008125a तस्या रजन्यास् त्व् अर्धेन पाण्डवानां महद् बलम् 10008125c गमयाम् आस राजेन्द्र द्रौणिर् यमनिवेशनम् 10008126a निशाचराणां सत्त्वानां स रात्रिर् हर्षवर्धिनी 10008126c आसीन् नरगजाश्वानां रौद्री क्षयकरी भृशम् 10008127a तत्रादृश्यन्त रक्षांसि पिशाचाश् च पृथग्विधाः 10008127c खादन्तो नरमांसानि पिबन्तः शोणितानि च 10008128a करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः 10008128c जटिला दीर्घसक्थाश् च पञ्चपादा महोदराः 10008129a पश्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः 10008129c घटजानवो ऽतिह्रस्वाश् च नीलकण्ठा विभीषणाः 10008130a सपुत्रदाराः सुक्रूरा दुर्दर्शनसुनिर्घृणाः 10008130c विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम् 10008131a पीत्वा च शोणितं हृष्टाः प्रानृत्यन् गणशो ऽपरे 10008131c इदं वरम् इदं मेध्यम् इदं स्वाद्व् इति चाब्रुवन् 10008132a मेदोमज्जास्थिरक्तानां वसानां च भृशाशिताः 10008132c परमांसानि खादन्तः क्रव्यादा मांसजीविनः 10008133a वसां चाप्य् अपरे पीत्वा पर्यधावन् विकुक्षिलाः 10008133c नानावक्त्रास् तथा रौद्राः क्रव्यादाः पिशिताशिनः 10008134a अयुतानि च तत्रासन् प्रयुतान्य् अर्बुदानि च 10008134c रक्षसां घोररूपाणां महतां क्रूरकर्मणाम् 10008135a मुदितानां वितृप्तानां तस्मिन् महति वैशसे 10008135c समेतानि बहून्य् आसन् भूतानि च जनाधिप 10008136a प्रत्यूषकाले शिबिरात् प्रतिगन्तुम् इयेष सः 10008136c नृशोणितावसिक्तस्य द्रौणेर् आसीद् असित्सरुः 10008136e पाणिना सह संश्लिष्ट एकीभूत इव प्रभो 10008137a स निःशेषान् अरीन् कृत्वा विरराज जनक्षये 10008137c युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः 10008138a यथाप्रतिज्ञं तत् कर्म कृत्वा द्रौणायनिः प्रभो 10008138c दुर्गमां पदवीं कृत्वा पितुर् आसीद् गतज्वरः 10008139a यथैव संसुप्तजने शिबिरे प्राविशन् निशि 10008139c तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः 10008140a निष्क्रम्य शिबिरात् तस्मात् ताभ्यां संगम्य वीर्यवान् 10008140c आचख्यौ कर्म तत् सर्वं हृष्टः संहर्षयन् विभो 10008141a ताव् अप्य् आचख्यतुस् तस्मै प्रियं प्रियकरौ तदा 10008141c पाञ्चालान् सृञ्जयांश् चैव विनिकृत्तान् सहस्रशः 10008141e प्रीत्या चोच्चैर् उदक्रोशंस् तथैवास्फोटयंस् तलान् 10008142a एवंविधा हि सा रात्रिः सोमकानां जनक्षये 10008142c प्रसुप्तानां प्रमत्तानाम् आसीत् सुभृशदारुणा 10008143a असंशयं हि कालस्य पर्यायो दुरतिक्रमः 10008143c तादृशा निहता यत्र कृत्वास्माकं जनक्षयम् 10008144 धृतराष्ट्र उवाच 10008144a प्राग् एव सुमहत् कर्म द्रौणिर् एतन् महारथः 10008144c नाकरोद् ईदृशं कस्मान् मत्पुत्रविजये धृतः 10008145a अथ कस्माद् धते क्षत्रे कर्मेदं कृतवान् असौ 10008145c द्रोणपुत्रो महेष्वासस् तन् मे शंसितुम् अर्हसि 10008146 संजय उवाच 10008146a तेषां नूनं भयान् नासौ कृतवान् कुरुनन्दन 10008146c असांनिध्याद् धि पार्थानां केशवस्य च धीमतः 10008147a सात्यकेश् चापि कर्मेदं द्रोणपुत्रेण साधितम् 10008147c न हि तेषां समक्षं तान् हन्याद् अपि मरुत्पतिः 10008148a एतद् ईदृशकं वृत्तं राजन् सुप्तजने विभो 10008148c ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम् 10008148e दिष्ट्या दिष्ट्येति चान्योन्यं समेत्योचुर् महारथाः 10008149a पर्यष्वजत् ततो द्रौणिस् ताभ्यां च प्रतिनन्दितः 10008149c इदं हर्षाच् च सुमहद् आददे वाक्यम् उत्तमम् 10008150a पाञ्चाला निहताः सर्वे द्रौपदेयाश् च सर्वशः 10008150c सोमका मत्स्यशेषाश् च सर्वे विनिहता मया 10008151a इदानीं कृतकृत्याः स्म याम तत्रैव माचिरम् 10008151c यदि जीवति नो राजा तस्मै शंसामहे प्रियम् 10009001 संजय उवाच 10009001a ते हत्वा सर्वपाञ्चालान् द्रौपदेयांश् च सर्वशः 10009001c अगच्छन् सहितास् तत्र यत्र दुर्योधनो हतः 10009002a गत्वा चैनम् अपश्यंस् ते किंचित्प्राणं नराधिपम् 10009002c ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस् तवात्मजम् 10009003a तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणम् अचेतसम् 10009003c वमन्तं रुधिरं वक्त्राद् अपश्यन् वसुधातले 10009004a वृतं समन्ताद् बहुभिः श्वापदैर् घोरदर्शनैः 10009004c शालावृकगणैश् चैव भक्षयिष्यद्भिर् अन्तिकात् 10009005a निवारयन्तं कृच्छ्रात् ताञ् श्वापदान् संचिखादिषून् 10009005c विवेष्टमानं मह्यां च सुभृशं गाढवेदनम् 10009006a तं शयानं महात्मानं भूमौ स्वरुधिरोक्षितम् 10009006c हतशिष्टास् त्रयो वीराः शोकार्ताः पर्यवारयन् 10009006e अश्वत्थामा कृपश् चैव कृतवर्मा च सात्वतः 10009007a तैस् त्रिभिः शोणितादिग्धैर् निःश्वसद्भिर् महारथैः 10009007c शुशुभे संवृतो राजा वेदी त्रिभिर् इवाग्निभिः 10009008a ते तं शयानं संप्रेक्ष्य राजानम् अतथोचितम् 10009008c अविषह्येन दुःखेन ततस् ते रुरुदुस् त्रयः 10009009a ततस् ते रुधिरं हस्तैर् मुखान् निर्मृज्य तस्य ह 10009009c रणे राज्ञः शयानस्य कृपणं पर्यदेवयन् 10009010 कृप उवाच 10009010a न दैवस्यातिभारो ऽस्ति यद् अयं रुधिरोक्षितः 10009010c एकादशचमूभर्ता शेते दुर्योधनो हतः 10009011a पश्य चामीकराभस्य चामीकरविभूषिताम् 10009011c गदां गदाप्रियस्येमां समीपे पतितां भुवि 10009012a इयम् एनं गदा शूरं न जहाति रणे रणे 10009012c स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम् 10009013a पश्येमां सह वीरेण जाम्बूनदविभूषिताम् 10009013c शयानां शयने धर्मे भार्यां प्रीतिमतीम् इव 10009014a यो वै मूर्धावसिक्तानाम् अग्रे यातः परंतपः 10009014c स हतो ग्रसते पांसून् पश्य कालस्य पर्ययम् 10009015a येनाजौ निहता भूमाव् अशेरत पुरा द्विषः 10009015c स भूमौ निहतः शेते कुरुराजः परैर् अयम् 10009016a भयान् नमन्ति राजानो यस्य स्म शतसंघशः 10009016c स वीरशयने शेते क्रव्याद्भिः परिवारितः 10009017a उपासत नृपाः पूर्वम् अर्थहेतोर् यम् ईश्वरम् 10009017c धिक् सद्यो निहतः शेते पश्य कालस्य पर्ययम् 10009018 संजय उवाच 10009018a तं शयानं नृपश्रेष्ठं ततो भरतसत्तम 10009018c अश्वत्थामा समालोक्य करुणं पर्यदेवयत् 10009019a आहुस् त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम् 10009019c धनाध्यक्षोपमं युद्धे शिष्यं संकर्षणस्य ह 10009020a कथं विवरम् अद्राक्षीद् भीमसेनस् तवानघ 10009020c बलिनः कृतिनो नित्यं स च पापात्मवान् नृप 10009021a कालो नूनं महाराज लोके ऽस्मिन् बलवत्तरः 10009021c पश्यामो निहतं त्वां चेद् भीमसेनेन संयुगे 10009022a कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः 10009022c निकृत्या हतवान् मन्दो नूनं कालो दुरत्ययः 10009023a धर्मयुद्धे ह्य् अधर्मेण समाहूयौजसा मृधे 10009023c गदया भीमसेनेन निर्भिन्ने सक्थिनी तव 10009024a अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः 10009024c यद् उपेक्षितवान् क्षुद्रो धिक् तम् अस्तु युधिष्ठिरम् 10009025a युद्धेष्व् अपवदिष्यन्ति योधा नूनं वृकोदरम् 10009025c यावत् स्थास्यन्ति भूतानि निकृत्या ह्य् असि पातितः 10009026a ननु रामो ऽब्रवीद् राजंस् त्वां सदा यदुनन्दनः 10009026c दुर्योधनसमो नास्ति गदया इति वीर्यवान् 10009027a श्लाघते त्वां हि वार्ष्णेयो राजन् संसत्सु भारत 10009027c सुशिष्यो मम कौरव्यो गदायुद्ध इति प्रभो 10009028a यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः 10009028c हतस्याभिमुखस्याजौ प्राप्तस् त्वम् असि तां गतिम् 10009029a दुर्योधन न शोचामि त्वाम् अहं पुरुषर्षभ 10009029c हतपुत्रां तु शोचामि गान्धारीं पितरं च ते 10009029e भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीम् इमाम् 10009030a धिग् अस्तु कृष्णं वार्ष्णेयम् अर्जुनं चापि दुर्मतिम् 10009030c धर्मज्ञमानिनौ यौ त्वां वध्यमानम् उपेक्षताम् 10009031a पाण्डवाश् चापि ते सर्वे किं वक्ष्यन्ति नराधिपान् 10009031c कथं दुर्योधनो ऽस्माभिर् हत इत्य् अनपत्रपाः 10009032a धन्यस् त्वम् असि गान्धारे यस् त्वम् आयोधने हतः 10009032c प्रयातो ऽभिमुखः शत्रून् धर्मेण पुरुषर्षभ 10009033a हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा 10009033c प्रज्ञाचक्षुश् च दुर्धर्षः कां गतिं प्रतिपत्स्यते 10009034a धिग् अस्तु कृतवर्माणं मां कृपं च महारथम् 10009034c ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् 10009035a दातारं सर्वकामानां रक्षितारं प्रजाहितम् 10009035c यद् वयं नानुगच्छामस् त्वां धिग् अस्मान् नराधमान् 10009036a कृपस्य तव वीर्येण मम चैव पितुश् च मे 10009036c सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च 10009037a भवत्प्रसादाद् अस्माभिः समित्रैः सहबान्धवैः 10009037c अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः 10009038a कुतश् चापीदृशं सार्थम् उपलप्स्यामहे वयम् 10009038c यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान् 10009039a वयम् एव त्रयो राजन् गच्छन्तं परमां गतिम् 10009039c यद् वै त्वां नानुगच्छामस् तेन तप्स्यामहे वयम् 10009040a त्वत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते 10009040c किं नाम तद् भवेत् कर्म येन त्वानुव्रजेम वै 10009041a दुःखं नूनं कुरुश्रेष्ठ चरिष्यामो महीम् इमाम् 10009041c हीनानां नस् त्वया राजन् कुतः शान्तिः कुतः सुखम् 10009042a गत्वैतांस् तु महाराज समेत्य त्वं महारथान् 10009042c यथाश्रेष्ठं यथाज्येष्ठं पूजयेर् वचनान् मम 10009043a आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम् 10009043c हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप 10009044a परिष्वजेथा राजानं बाह्लिकं सुमहारथम् 10009044c सैन्धवं सोमदत्तं च भूरिश्रवसम् एव च 10009045a तथा पूर्वगतान् अन्यान् स्वर्गं पार्थिवसत्तमान् 10009045c अस्मद् वाक्यात् परिष्वज्य पृच्छेथास् त्वम् अनामयम् 10009046a इत्य् एवम् उक्त्वा राजानं भग्नसक्थम् अचेतसम् 10009046c अश्वत्थामा समुद्वीक्ष्य पुनर् वचनम् अब्रवीत् 10009047a दुर्योधन जीवसि चेद् वाचं श्रोत्रसुखां शृणु 10009047c सप्त पाण्डवतः शेषा धार्तराष्ट्रास् त्रयो वयम् 10009048a ते चैव भ्रातरः पञ्च वासुदेवो ऽथ सात्यकिः 10009048c अहं च कृतवर्मा च कृपः शारद्वतस् तथा 10009049a द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः 10009049c पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत 10009050a कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः 10009050c सौप्तिके शिबिरं तेषां हतं सनरवाहनम् 10009051a मया च पापकर्मासौ धृष्टद्युम्नो महीपते 10009051c प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः 10009052a दुर्योधनस् तु तां वाचं निशम्य मनसः प्रियाम् 10009052c प्रतिलभ्य पुनश् चेत इदं वचनम् अब्रवीत् 10009053a न मे ऽकरोत् तद् गाङ्गेयो न कर्णो न च ते पिता 10009053c यत् त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम् 10009054a स चेत् सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना 10009054c तेन मन्ये मघवता समम् आत्मानम् अद्य वै 10009055a स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः संगमः पुनः 10009055c इत्य् एवम् उक्त्वा तूष्णीं स कुरुराजो महामनाः 10009055e प्राणान् उदसृजद् वीरः सुहृदां शोकम् आदधत् 10009056a तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम् 10009056c पुनः पुनः प्रेक्षमाणाः स्वकान् आरुरुहू रथान् 10009057a इत्य् एवं तव पुत्रस्य निशम्य करुणां गिरम् 10009057c प्रत्यूषकाले शोकार्तः प्राधावं नगरं प्रति 10009058a तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ 10009058c ऋषिदत्तं प्रनष्टं तद् दिव्यदर्शित्वम् अद्य वै 10009059 वैशंपायन उवाच 10009059a इति श्रुत्वा स नृपतिः पुत्रज्ञातिवधं तदा 10009059c निःश्वस्य दीर्घम् उष्णं च ततश् चिन्तापरो ऽभवत् 10010001 वैशंपायन उवाच 10010001a तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः 10010001c शशंस धर्मराजाय सौप्तिके कदनं कृतम् 10010002a द्रौपदेया महाराज द्रुपदस्यात्मजैः सह 10010002c प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके 10010003a कृतवर्मणा नृशंसेन गौतमेन कृपेण च 10010003c अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि 10010004a एतैर् नरगजाश्वानां प्रासशक्तिपरश्वधैः 10010004c सहस्राणि निकृन्तद्भिर् निःशेषं ते बलं कृतम् 10010005a छिद्यमानस्य महतो वनस्येव परश्वधैः 10010005c शुश्रुवे सुमहाञ् शब्दो बलस्य तव भारत 10010006a अहम् एको ऽवशिष्टस् तु तस्मात् सैन्यान् महीपते 10010006c मुक्तः कथं चिद् धर्मात्मन् व्यग्रस्य कृतवर्मणः 10010007a तच् छ्रुत्वा वाक्यम् अशिवं कुन्तीपुत्रो युधिष्ठिरः 10010007c पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः 10010008a तं पतन्तम् अभिक्रम्य परिजग्राह सात्यकिः 10010008c भीमसेनो ऽर्जुनश् चैव माद्रीपुत्रौ च पाण्डवौ 10010009a लब्धचेतास् तु कौन्तेयः शोकविह्वलया गिरा 10010009c जित्वा शत्रूञ् जितः पश्चात् पर्यदेवयद् आतुरः 10010010a दुर्विदा गतिर् अर्थानाम् अपि ये दिव्यचक्षुषः 10010010c जीयमाना जयन्त्य् अन्ये जयमाना वयं जिताः 10010011a हत्वा bhrAtqn वयस्यांश् च pitqn पुत्रान् सुहृद्गणान् 10010011c बन्धून् अमात्यान् पौत्रांश् च जित्वा सर्वाञ् जिता वयम् 10010012a अनर्थो ह्य् अर्थसंकाशस् तथार्थो ऽनर्थदर्शनः 10010012c जयो ऽयम् अजयाकारो जयस् तस्मात् पराजयः 10010013a यं जित्वा तप्यते पश्चाद् आपन्न इव दुर्मतिः 10010013c कथं मन्येत विजयं ततो जिततरः परैः 10010014a येषाम् अर्थाय पापस्य धिग् जयस्य सुहृद्वधे 10010014c निर्जितैर् अप्रमत्तैर् हि विजिता जितकाशिनः 10010015a कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे 10010015c चापव्यात्तस्य रौद्रस्य ज्यातलस्वननादिनः 10010016a क्रुद्धस्य नरसिंहस्य संग्रामेष्व् अपलायिनः 10010016c ये व्यमुच्यन्त कर्णस्य प्रमादात् त इमे हताः 10010017a रथह्रदं शरवर्षोर्मिमन्तं; रत्नाचितं वाहनराजियुक्तम् 10010017c शक्त्यृष्टिमीनध्वजनागनक्रं; शरासनावर्तमहेषुफेनम् 10010018a संग्रामचन्द्रोदयवेगवेलं; द्रोणार्णवं ज्यातलनेमिघोषम् 10010018c ये तेरुर् उच्चावचशस्त्रनौभिस्; ते राजपुत्रा निहताः प्रमादात् 10010019a न हि प्रमादात् परमो ऽस्ति कश् चिद्; वधो नराणाम् इह जीवलोके 10010019c प्रमत्तम् अर्था हि नरं समन्तात्; त्यजन्त्य् अनर्थाश् च समाविशन्ति 10010020a ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं; शरार्चिषं कोपमहासमीरम् 10010020c महाधनुर्ज्यातलनेमिघोषं; तनुत्रनानाविधशस्त्रहोमम् 10010021a महाचमूकक्षवराभिपन्नं; महाहवे भीष्ममहादवाग्निम् 10010021c ये सेहुर् आत्तायतशस्त्रवेगं; ते राजपुत्रा निहताः प्रमादात् 10010022a न हि प्रमत्तेन नरेण लभ्या; विद्या तपः श्रीर् विपुलं यशो वा 10010022c पश्याप्रमादेन निहत्य शत्रून्; सर्वान् महेन्द्रं सुखम् एधमानम् 10010023a इन्द्रोपमान् पार्थिवपुत्रपौत्रान्; पश्याविशेषेण हतान् प्रमादात् 10010023c तीर्त्वा समुद्रं वणिजः समृद्धाः; सन्नाः कुनद्याम् इव हेलमानाः 10010023e अमर्षितैर् ये निहताः शयाना; निःसंशयं ते त्रिदिवं प्रपन्नाः 10010024a कृष्णां नु शोचामि कथं न साध्वीं; शोकार्णवे साद्य विनङ्क्ष्यतीति 10010024c bhrAtqMz च पुत्रांश् च हतान् निशम्य; पाञ्चालराजं पितरं च वृद्धम् 10010024e ध्रुवं विसंज्ञा पतिता पृथिव्यां; सा शेष्यते शोककृशाङ्गयष्टिः 10010025a तच् छोकजं दुःखम् अपारयन्ती; कथं भविष्यत्य् उचिता सुखानाम् 10010025c पुत्रक्षयभ्रातृवधप्रणुन्ना; प्रदह्यमानेव हुताशनेन 10010026a इत्य् एवम् आर्तः परिदेवयन् स; राजा कुरूणां नकुलं बभाषे 10010026c गच्छानयैनाम् इह मन्दभाग्यां; समातृपक्षाम् इति राजपुत्रीम् 10010027a माद्रीसुतस् तत् परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः 10010027c ययौ रथेनालयम् आशु देव्याः; पाञ्चालराजस्य च यत्र दाराः 10010028a प्रस्थाप्य माद्रीसुतम् आजमीढः; शोकार्दितस् तैः सहितः सुहृद्भिः 10010028c रोरूयमाणः प्रययौ सुतानाम्; आयोधनं भूतगणानुकीर्णम् 10010029a स तत् प्रविश्याशिवम् उग्ररूपं; ददर्श पुत्रान् सुहृदः सखींश् च 10010029c भूमौ शयानान् रुधिरार्द्रगात्रान्; विभिन्नभग्नापहृतोत्तमाङ्गान् 10010030a स तांस् तु दृष्ट्वा भृशम् आर्तरूपो; युधिष्ठिरो धर्मभृतां वरिष्ठः 10010030c उच्चैः प्रचुक्रोश च कौरवाग्र्यः; पपात चोर्व्यां सगणो विसंज्ञः 10011001 वैशंपायन उवाच 10011001a स दृष्ट्वा निहतान् संख्ये पुत्रान् bhrAtqn सखींस् तथा 10011001c महादुःखपरीतात्मा बभूव जनमेजय 10011002a ततस् तस्य महाञ् शोकः प्रादुरासीन् महात्मनः 10011002c स्मरतः पुत्रपौत्राणां bhrAtqNAM स्वजनस्य ह 10011003a तम् अश्रुपरिपूर्णाक्षं वेपमानम् अचेतसम् 10011003c सुहृदो भृशसंविग्नाः सान्त्वयां चक्रिरे तदा 10011004a ततस् तस्मिन् क्षणे काल्ये रथेनादित्यवर्चसा 10011004c नकुलः कृष्णया सार्धम् उपायात् परमार्तया 10011005a उपप्लव्यगता सा तु श्रुत्वा सुमहद् अप्रियम् 10011005c तदा विनाशं पुत्राणां सर्वेषां व्यथिताभवत् 10011006a कम्पमानेव कदली वातेनाभिसमीरिता 10011006c कृष्णा राजानम् आसाद्य शोकार्ता न्यपतद् भुवि 10011007a बभूव वदनं तस्याः सहसा शोककर्शितम् 10011007c फुल्लपद्मपलाशाक्ष्यास् तमोध्वस्त इवांशुमान् 10011008a ततस् तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः 10011008c बाहुभ्यां परिजग्राह समुपेत्य वृकोदरः 10011009a सा समाश्वासिता तेन भीमसेनेन भामिनी 10011009c रुदती पाण्डवं कृष्णा सहभ्रातरम् अब्रवीत् 10011010a दिष्ट्या राजंस् त्वम् अद्येमाम् अखिलां भोक्ष्यसे महीम् 10011010c आत्मजान् क्षत्रधर्मेण संप्रदाय यमाय वै 10011011a दिष्ट्या त्वं पार्थ कुशली मत्तमातङ्गगामिनम् 10011011c अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि 10011012a आत्मजांस् तेन धर्मेण श्रुत्वा शूरान् निपातितान् 10011012c उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि 10011013a प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा 10011013c शोकस् तपति मां पार्थ हुताशन इवाशयम् 10011014a तस्य पापकृतो द्रौणेर् न चेद् अद्य त्वया मृधे 10011014c ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम् 10011015a इहैव प्रायम् आसिष्ये तन् निबोधत पाण्डवाः 10011015c न चेत् फलम् अवाप्नोति द्रौणिः पापस्य कर्मणः 10011016a एवम् उक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत् 10011016c युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी 10011017a दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रियाम् 10011017c प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम् 10011018a धर्म्यं धर्मेण धर्मज्ञे प्राप्तास् ते निधनं शुभे 10011018c पुत्रास् ते भ्रातरश् चैव तान् न शोचितुम् अर्हसि 10011019a द्रोणपुत्रः स कल्याणि वनं दूरम् इतो गतः 10011019c तस्य त्वं पातनं संख्ये कथं ज्ञास्यसि शोभने 10011020 द्रौपद्य् उवाच 10011020a द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः 10011020c निहत्य संख्ये तं पापं पश्येयं मणिम् आहृतम् 10011020e राजञ् शिरसि तं कृत्वा जीवेयम् इति मे मतिः 10011021 वैशंपायन उवाच 10011021a इत्य् उक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना 10011021c भीमसेनम् अथाभ्येत्य कुपिता वाक्यम् अब्रवीत् 10011022a त्रातुम् अर्हसि मां भीम क्षत्रधर्मम् अनुस्मरन् 10011022c जहि तं पापकर्माणं शम्बरं मघवान् इव 10011022e न हि ते विक्रमे तुल्यः पुमान् अस्तीह कश् चन 10011023a श्रुतं तत् सर्वलोकेषु परमव्यसने यथा 10011023c द्वीपो ऽभूस् त्वं हि पार्थानां नगरे वारणावते 10011023e हिडिम्बदर्शने चैव तथा त्वम् अभवो गतिः 10011024a तथा विराटनगरे कीचकेन भृशार्दिताम् 10011024c माम् अप्य् उद्धृतवान् कृच्छ्रात् पौलोमीं मघवान् इव 10011025a यथैतान्य् अकृथाः पार्थ महाकर्माणि वै पुरा 10011025c तथा द्रौणिम् अमित्रघ्न विनिहत्य सुखी भव 10011026a तस्या बहुविधं दुःखान् निशम्य परिदेवितम् 10011026c नामर्षयत कौन्तेयो भीमसेनो महाबलः 10011027a स काञ्चनविचित्राङ्गम् आरुरोह महारथम् 10011027c आदाय रुचिरं चित्रं समार्गणगुणं धनुः 10011028a नकुलं सारथिं कृत्वा द्रोणपुत्रवधे वृतः 10011028c विस्फार्य सशरं चापं तूर्णम् अश्वान् अचोदयत् 10011029a ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः 10011029c वेगेन त्वरिता जग्मुर् हरयः शीघ्रगामिनः 10011030a शिबिरात् स्वाद् गृहीत्वा स रथस्य पदम् अच्युतः 10011030c द्रोणपुत्ररथस्याशु ययौ मार्गेण वीर्यवान् 10012001 वैशंपायन उवाच 10012001a तस्मिन् प्रयाते दुर्धर्षे यदूनाम् ऋषभस् ततः 10012001c अब्रवीत् पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् 10012002a एष पाण्डव ते भ्राता पुत्रशोकम् अपारयन् 10012002c जिघांसुर् द्रौणिम् आक्रन्दे याति भारत भारतः 10012003a भीमः प्रियस् ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ 10012003c तं कृच्छ्रगतम् अद्य त्वं कस्मान् नाभ्यवपद्यसे 10012004a यत् तद् आचष्ट पुत्राय द्रोणः परपुरंजयः 10012004c अस्त्रं ब्रह्मशिरो नाम दहेद् यत् पृथिवीम् अपि 10012005a तन् महात्मा महाभागः केतुः सर्वधनुष्मताम् 10012005c प्रत्यपादयद् आचार्यः प्रीयमाणो धनंजयम् 10012006a तत्पुत्रो ऽस्यैवम् एवैनम् अन्वयाचद् अमर्षणः 10012006c ततः प्रोवाच पुत्राय नातिहृष्टमना इव 10012007a विदितं चापलं ह्य् आसीद् आत्मजस्य महात्मनः 10012007c सर्वधर्मविद् आचार्यो नान्विषत् सततं सुतम् 10012008a परमापद्गतेनापि न स्म तात त्वया रणे 10012008c इदम् अस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः 10012009a इत्य् उक्तवान् गुरुः पुत्रं द्रोणः पश्चाद् अथोक्तवान् 10012009c न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ 10012010a स तद् आज्ञाय दुष्टात्मा पितुर् वचनम् अप्रियम् 10012010c निराशः सर्वकल्याणैः शोचन् पर्यपतन् महीम् 10012011a ततस् तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत 10012011c अवसद् द्वारकाम् एत्य वृष्णिभिः परमार्चितः 10012012a स कदा चित् समुद्रान्ते वसन् द्रारवतीम् अनु 10012012c एक एकं समागम्य माम् उवाच हसन्न् इव 10012013a यत् तद् उग्रं तपः कृष्ण चरन् सत्यपराक्रमः 10012013c अगस्त्याद् भारताचार्यः प्रत्यपद्यत मे पिता 10012014a अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् 10012014c तद् अद्य मयि दाशार्ह यथा पितरि मे तथा 10012015a अस्मत्तस् तद् उपादाय दिव्यम् अस्त्रं यदूत्तम 10012015c ममाप्य् अस्त्रं प्रयच्छ त्वं चक्रं रिपुहरं रणे 10012016a स राजन् प्रीयमाणेन मयाप्य् उक्तः कृताञ्जलिः 10012016c याचमानः प्रयत्नेन मत्तो ऽस्त्रं भरतर्षभ 10012017a देवदानवगन्धर्वमनुष्यपतगोरगाः 10012017c न समा मम वीर्यस्य शतांशेनापि पिण्डिताः 10012018a इदं धनुर् इयं शक्तिर् इदं चक्रम् इयं गदा 10012018c यद् यद् इच्छसि चेद् अस्त्रं मत्तस् तत् तद् ददानि ते 10012019a यच् छक्नोषि समुद्यन्तुं प्रयोक्तुम् अपि वा रणे 10012019c तद् गृहाण विनास्त्रेण यन् मे दातुम् अभीप्ससि 10012020a स सुनाभं सहस्रारं वज्रनाभम् अयस्मयम् 10012020c वव्रे चक्रं महाबाहो स्पर्धमानो मया सह 10012021a गृहाण चक्रम् इत्य् उक्तो मया तु तदनन्तरम् 10012021c जग्राहोपेत्य सहसा चक्रं सव्येन पाणिना 10012021e न चैतद् अशकत् स्थानात् संचालयितुम् अच्युत 10012022a अथ तद् दक्षिणेनापि ग्रहीतुम् उपचक्रमे 10012022c सर्वयत्नेन तेनापि गृह्णन्न् एतद् अकल्पयत् 10012023a ततः सर्वबलेनापि यच् चैतन् न शशाक सः 10012023c उद्धर्तुं वा चालयितुं द्रौणिः परमदुर्मनाः 10012023e कृत्वा यत्नं परं श्रान्तः स न्यवर्तत भारत 10012024a निवृत्तम् अथ तं तस्माद् अभिप्रायाद् विचेतसम् 10012024c अहम् आमन्त्र्य सुस्निग्धम् अश्वत्थामानम् अब्रुवम् 10012025a यः स देवमनुष्येषु प्रमाणं परमं गतः 10012025c गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः 10012026a यः साक्षाद् देवदेवेशं शितिकण्ठम् उमापतिम् 10012026c द्वंद्वयुद्धे पराजिष्णुस् तोषयाम् आस शंकरम् 10012027a यस्मात् प्रियतरो नास्ति ममान्यः पुरुषो भुवि 10012027c नादेयं यस्य मे किं चिद् अपि दाराः सुतास् तथा 10012028a तेनापि सुहृदा ब्रह्मन् पार्थेनाक्लिष्टकर्मणा 10012028c नोक्तपूर्वम् इदं वाक्यं यत् त्वं माम् अभिभाषसे 10012029a ब्रह्मचर्यं महद् घोरं चीर्त्वा द्वादशवार्षिकम् 10012029c हिमवत्पार्श्वम् अभ्येत्य यो मया तपसार्चितः 10012030a समानव्रतचारिण्यां रुक्मिण्यां यो ऽन्वजायत 10012030c सनत्कुमारस् तेजस्वी प्रद्युम्नो नाम मे सुतः 10012031a तेनाप्य् एतन् महद् दिव्यं चक्रम् अप्रतिमं मम 10012031c न प्रार्थितम् अभून् मूढ यद् इदं प्रार्थितं त्वया 10012032a रामेणातिबलेनैतन् नोक्तपूर्वं कदा चन 10012032c न गदेन न साम्बेन यद् इदं प्रार्थितं त्वया 10012033a द्वारकावासिभिश् चान्यैर् वृष्ण्यन्धकमहारथैः 10012033c नोक्तपूर्वम् इदं जातु यद् इदं प्रार्थितं त्वया 10012034a भारताचार्यपुत्रः सन् मानितः सर्वयादवैः 10012034c चक्रेण रथिनां श्रेष्ठ किं नु तात युयुत्ससे 10012035a एवम् उक्तो मया द्रौणिर् माम् इदं प्रत्युवाच ह 10012035c प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वयेत्य् उत 10012036a ततस् ते प्रार्थितं चक्रं देवदानवपूजितम् 10012036c अजेयः स्याम् इति विभो सत्यम् एतद् ब्रवीमि ते 10012037a त्वत्तो ऽहं दुर्लभं कामम् अनवाप्यैव केशव 10012037c प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम् 10012038a एतत् सुनाभं वृष्णीनाम् ऋषभेण त्वया धृतम् 10012038c चक्रम् अप्रतिचक्रेण भुवि नान्यो ऽभिपद्यते 10012039a एतावद् उक्त्वा द्रौणिर् मां युग्यम् अश्वान् धनानि च 10012039c आदायोपययौ बालो रत्नानि विविधानि च 10012040a स संरम्भी दुरात्मा च चपलः क्रूर एव च 10012040c वेद चास्त्रं ब्रह्मशिरस् तस्माद् रक्ष्यो वृकोदरः 10013001 वैशंपायन उवाच 10013001a एवम् उक्त्वा युधां श्रेष्ठः सर्वयादवनन्दनः 10013001c सर्वायुधवरोपेतम् आरुरोह महारथम् 10013001e युक्तं परमकाम्बोजैस् तुरगैर् हेममालिभिः 10013002a आदित्योदयवर्णस्य धुरं रथवरस्य तु 10013002c दक्षिणाम् अवहत् सैन्यः सुग्रीवः सव्यतो ऽवहत् 10013002e पार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ 10013003a विश्वकर्मकृता दिव्या नानारत्नविभूषिता 10013003c उच्छ्रितेव रथे माया ध्वजयष्टिर् अदृश्यत 10013004a वैनतेयः स्थितस् तस्यां प्रभामण्डलरश्मिवान् 10013004c तस्य सत्यवतः केतुर् भुजगारिर् अदृश्यत 10013005a अन्वारोहद् धृषीकेशः केतुः सर्वधनुष्मताम् 10013005c अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः 10013006a अशोभेतां महात्मानौ दाशार्हम् अभितः स्थितौ 10013006c रथस्थं शार्ङ्गधन्वानम् अश्विनाव् इव वासवम् 10013007a ताव् उपारोप्य दाशार्हः स्यन्दनं लोकपूजितम् 10013007c प्रतोदेन जवोपेतान् परमाश्वान् अचोदयत् 10013008a ते हयाः सहसोत्पेतुर् गृहीत्वा स्यन्दनोत्तमम् 10013008c आस्थितं पाण्डवेयाभ्यां यदूनाम् ऋषभेण च 10013009a वहतां शार्ङ्गधन्वानम् अश्वानां शीघ्रगामिनाम् 10013009c प्रादुरासीन् महाञ् शब्दः पक्षिणां पतताम् इव 10013010a ते समार्छन् नरव्याघ्राः क्षणेन भरतर्षभ 10013010c भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः 10013011a क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम् 10013011c नाशक्नुवन् वारयितुं समेत्यापि महारथाः 10013012a स तेषां प्रेक्षताम् एव श्रीमतां दृढधन्विनाम् 10013012c ययौ भागिरथीकच्छं हरिभिर् भृशवेगितैः 10013012e यत्र स्म श्रूयते द्रौणिः पुत्रहन्ता महात्मनाम् 10013013a स ददर्श महात्मानम् उदकान्ते यशस्विनम् 10013013c कृष्णद्वैपायनं व्यासम् आसीनम् ऋषिभिः सह 10013014a तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम् 10013014c रजसा ध्वस्तकेशान्तं ददर्श द्रौणिम् अन्तिके 10013015a तम् अभ्यधावत् कौन्तेयः प्रगृह्य सशरं धनुः 10013015c भीमसेनो महाबाहुस् तिष्ठ तिष्ठेति चाब्रवीत् 10013016a स दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम् 10013016c भ्रातरौ पृष्ठतश् चास्य जनार्दनरथे स्थितौ 10013016e व्यथितात्माभवद् द्रौणिः प्राप्तं चेदम् अमन्यत 10013017a स तद् दिव्यम् अदीनात्मा परमास्त्रम् अचिन्तयत् 10013017c जग्राह च स चैषीकां द्रौणिः सव्येन पाणिना 10013017e स ताम् आपदम् आसाद्य दिव्यम् अस्त्रम् उदीरयत् 10013018a अमृष्यमाणस् ताञ् शूरान् दिव्यायुधधरान् स्थितान् 10013018c अपाण्डवायेति रुषा व्यसृजद् दारुणं वचः 10013019a इत्य् उक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान् 10013019c सर्वलोकप्रमोहार्थं तद् अस्त्रं प्रमुमोच ह 10013020a ततस् तस्याम् इषीकायां पावकः समजायत 10013020c प्रधक्ष्यन्न् इव लोकांस् त्रीन् कालान्तकयमोपमः 10014001 वैशंपायन उवाच 10014001a इङ्गितेनैव दाशार्हस् तम् अभिप्रायम् आदितः 10014001c द्रौणेर् बुद्ध्वा महाबाहुर् अर्जुनं प्रत्यभाषत 10014002a अर्जुनार्जुन यद् दिव्यम् अस्त्रं ते हृदि वर्तते 10014002c द्रोणोपदिष्टं तस्यायं कालः संप्रति पाण्डव 10014003a bhrAtqNAm आत्मनश् चैव परित्राणाय भारत 10014003c विसृजइतत् त्वम् अप्य् आजाव् अस्त्रम् अस्त्रनिवारणम् 10014004a केशवेनैवम् उक्तस् तु पाण्डवः परवीरहा 10014004c अवातरद् रथात् तूर्णं प्रगृह्य सशरं धनुः 10014005a पूर्वम् आचार्यपुत्राय ततो ऽनन्तरम् आत्मने 10014005c भ्रातृभ्यश् चैव सर्वेभ्यः स्वस्तीत्य् उक्त्वा परंतपः 10014006a देवताभ्यो नमस्कृत्य गुरुभ्यश् चैव सर्वशः 10014006c उत्ससर्ज शिवं ध्यायन्न् अस्त्रम् अस्त्रेण शाम्यताम् 10014007a ततस् तद् अस्त्रं सहसा सृष्टं गाण्डीवधन्वना 10014007c प्रजज्वाल महार्चिष्मद् युगान्तानलसंनिभम् 10014008a तथैव द्रोणपुत्रस्य तद् अस्त्रं तिग्मतेजसः 10014008c प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम् 10014009a निर्घाता बहवश् चासन् पेतुर् उल्काः सहस्रशः 10014009c महद् भयं च भूतानां सर्वेषां समजायत 10014010a सशब्दम् अभवद् व्योम ज्वालामालाकुलं भृशम् 10014010c चचाल च मही कृत्स्ना सपर्वतवनद्रुमा 10014011a ते अस्त्रे तेजसा लोकांस् तापयन्ती व्यवस्थिते 10014011c महर्षी सहितौ तत्र दर्शयाम् आसतुस् तदा 10014012a नारदः स च धर्मात्मा भरतानां पितामहः 10014012c उभौ शमयितुं वीरौ भारद्वाजधनंजयौ 10014013a तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ 10014013c दीप्तयोर् अस्त्रयोर् मध्ये स्थितौ परमतेजसौ 10014014a तदन्तरम् अनाधृष्याव् उपगम्य यशस्विनौ 10014014c आस्ताम् ऋषिवरौ तत्र ज्वलिताव् इव पावकौ 10014015a प्राणभृद्भिर् अनाधृष्यौ देवदानवसंमतौ 10014015c अस्त्रतेजः शमयितुं लोकानां हितकाम्यया 10014016 RSI ऊचतुः 10014016a नानाशस्त्रविदः पूर्वे ये ऽप्य् अतीता महारथाः 10014016c नैतद् अस्त्रं मनुष्येषु तैः प्रयुक्तं कथं चन 10015001 वैशंपायन उवाच 10015001a दृष्ट्वैव नरशार्दूलस् ताव् अग्निसमतेजसौ 10015001c संजहार शरं दिव्यं त्वरमाणो धनंजयः 10015002a उवाच वदतां श्रेष्ठस् ताव् RSI प्राञ्जलिस् तदा 10015002c प्रयुक्तम् अस्त्रम् अस्त्रेण शाम्यताम् इति वै मया 10015003a संहृते परमास्त्रे ऽस्मिन् सर्वान् अस्मान् अशेषतः 10015003c पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्य् अस्त्रतेजसा 10015004a अत्र यद् धितम् अस्माकं लोकानां चैव सर्वथा 10015004c भवन्तौ देवसंकाशौ तथा संहर्तुम् अर्हतः 10015005a इत्य् उक्त्वा संजहारास्त्रं पुनर् एव धनंजयः 10015005c संहारो दुष्करस् तस्य देवैर् अपि हि संयुगे 10015006a विसृष्टस्य रणे तस्य परमास्त्रस्य संग्रहे 10015006c न शक्तः पाण्डवाद् अन्यः साक्षाद् अपि शतक्रतुः 10015007a ब्रह्मतेजोभवं तद् धि विसृष्टम् अकृतात्मना 10015007c न शक्यम् आवर्तयितुं ब्रह्मचारिव्रताद् ऋते 10015008a अचीर्णब्रह्मचर्यो यः सृष्ट्वावर्तयते पुनः 10015008c तद् अस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति 10015009a ब्रह्मचारी व्रती चापि दुरवापम् अवाप्य तत् 10015009c परमव्यसनार्तो ऽपि नार्जुनो ऽस्त्रं व्यमुञ्चत 10015010a सत्यव्रतधरः शूरो ब्रह्मचारी च पाण्डवः 10015010c गुरुवर्ती च तेनास्त्रं संजहारार्जुनः पुनः 10015011a द्रौणिर् अप्य् अथ संप्रेक्ष्य ताव् RSI पुरतः स्थितौ 10015011c न शशाक पुनर् घोरम् अस्त्रं संहर्तुम् आहवे 10015012a अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे 10015012c द्रौणिर् दीनमना राजन् द्वैपायनम् अभाषत 10015013a उत्तमव्यसनार्तेन प्राणत्राणम् अभीप्सुना 10015013c मयैतद् अस्त्रम् उत्सृष्टं भीमसेनभयान् मुने 10015014a अधर्मश् च कृतो ऽनेन धार्तराष्ट्रं जिघांसता 10015014c मिथ्याचारेण भगवन् भीमसेनेन संयुगे 10015015a अतः सृष्टम् इदं ब्रह्मन् मयास्त्रम् अकृतात्मना 10015015c तस्य भूयो ऽद्य संहारं कर्तुं नाहम् इहोत्सहे 10015016a विसृष्टं हि मया दिव्यम् एतद् अस्त्रं दुरासदम् 10015016c अपाण्डवायेति मुने वह्नितेजो ऽनुमन्त्र्य वै 10015017a तद् इदं पाण्डवेयानाम् अन्तकायाभिसंहितम् 10015017c अद्य पाण्डुसुतान् सर्वाञ् जीविताद् भ्रंशयिष्यति 10015018a कृतं पापम् इदं ब्रह्मन् रोषाविष्टेन चेतसा 10015018c वधम् आशास्य पार्थानां मयास्त्रं सृजता रणे 10015019 व्यास उवाच 10015019a अस्त्रं ब्रह्मशिरस् तात विद्वान् पार्थो धनंजयः 10015019c उत्सृष्टवान् न रोषेण न वधाय तवाहवे 10015020a अस्त्रम् अस्त्रेण तु रणे तव संशमयिष्यता 10015020c विसृष्टम् अर्जुनेनेदं पुनश् च प्रतिसंहृतम् 10015021a ब्रह्मास्त्रम् अप्य् अवाप्यैतद् उपदेशात् पितुस् तव 10015021c क्षत्रधर्मान् महाबाहुर् नाकम्पत धनंजयः 10015022a एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः 10015022c सभ्रातृबन्धोः कस्मात् त्वं वधम् अस्य चिकीर्षसि 10015023a अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते 10015023c समा द्वादश पर्जन्यस् तद् राष्ट्रं नाभिवर्षति 10015024a एतदर्थं महाबाहुः शक्तिमान् अपि पाण्डवः 10015024c न विहन्त्य् एतद् अस्त्रं ते प्रजाहितचिकीर्षया 10015025a पाण्डवास् त्वं च राष्ट्रं च सदा संरक्ष्यम् एव नः 10015025c तस्मात् संहर दिव्यं त्वम् अस्त्रम् एतन् महाभुज 10015026a अरोषस् तव चैवास्तु पार्थाः सन्तु निरामयाः 10015026c न ह्य् अधर्मेण राजर्षिः पाण्डवो जेतुम् इच्छति 10015027a मणिं चैतं प्रयच्छइभ्यो यस् ते शिरसि तिष्ठति 10015027c एतद् आदाय ते प्राणान् प्रतिदास्यन्ति पाण्डवाः 10015028 द्रौणिर् उवाच 10015028a पाण्डवैर् यानि रत्नानि यच् चान्यत् कौरवैर् धनम् 10015028c अवाप्तानीह तेभ्यो ऽयं मणिर् मम विशिष्यते 10015029a यम् आबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम् 10015029c देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथं चन 10015030a न च रक्षोगणभयं न तस्करभयं तथा 10015030c एवंवीर्यो मणिर् अयं न मे त्याज्यः कथं चन 10015031a यत् तु मे भगवान् आह तन् मे कार्यम् अनन्तरम् 10015031c अयं मणिर् अयं चाहम् इषीका निपतिष्यति 10015031e गर्भेषु पाण्डवेयानाम् अमोघं चैतद् उद्यतम् 10015032 व्यास उवाच 10015032a एवं कुरु न चान्या ते बुद्धिः कार्या कदा चन 10015032c गर्भेषु पाण्डवेयानां विसृज्यैतद् उपारम 10015033 वैशंपायन उवाच 10015033a ततः परमम् अस्त्रं तद् अश्वत्थामा भृशातुरः 10015033c द्वैपायनवचः श्रुत्वा गर्भेषु प्रमुमोच ह 10016001 वैशंपायन उवाच 10016001a तद् आज्ञाय हृषीकेशो विसृष्टं पापकर्मणा 10016001c हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत् तदा 10016002a विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः 10016002c उपप्लव्यगतां दृष्ट्वा व्रतवान् ब्राह्मणो ऽब्रवीत् 10016003a परिक्षीणेषु कुरुषु पुत्रस् तव जनिष्यति 10016003c एतद् अस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति 10016004a तस्य तद् वचनं साधोः सत्यम् एव भविष्यति 10016004c परिक्षिद् भविता ह्य् एषां पुनर् वंशकरः सुतः 10016005a एवं ब्रुवाणं गोविन्दं सात्वतप्रवरं तदा 10016005c द्रौणिः परमसंरब्धः प्रत्युवाचेदम् उत्तरम् 10016006a नैतद् एवं यथात्थ त्वं पक्षपातेन केशव 10016006c वचनं पुण्डरीकाक्ष न च मद्वाक्यम् अन्यथा 10016007a पतिष्यत्य् एतद् अस्त्रं हि गर्भे तस्या मयोद्यतम् 10016007c विराटदुहितुः कृष्ण यां त्वं रक्षितुम् इच्छसि 10016008 वासुदेव उवाच 10016008a अमोघः परमास्त्रस्य पातस् तस्य भविष्यति 10016008c स तु गर्भो मृतो जातो दीर्घम् आयुर् अवाप्स्यति 10016009a त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः 10016009c असकृत्पापकर्माणं बालजीवितघातकम् 10016010a तस्मात् त्वम् अस्य पापस्य कर्मणः फलम् आप्नुहि 10016010c त्रीणि वर्षसहस्राणि चरिष्यसि महीम् इमाम् 10016010e अप्राप्नुवन् क्व चित् कां चित् संविदं जातु केन चित् 10016011a निर्जनान् असहायस् त्वं देशान् प्रविचरिष्यसि 10016011c भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः 10016012a पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः 10016012c विचरिष्यसि पापात्मन् सर्वव्याधिसमन्वितः 10016013a वयः प्राप्य परिक्षित् तु वेदव्रतम् अवाप्य च 10016013c कृपाच् छारद्वताद् वीरः सर्वास्त्राण्य् उपलप्स्यते 10016014a विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः 10016014c षष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति 10016015a इतश् चोर्ध्वं महाबाहुः कुरुराजो भविष्यति 10016015c परिक्षिन् नाम नृपतिर् मिषतस् ते सुदुर्मते 10016015e पश्य मे तपसो वीर्यं सत्यस्य च नराधम 10016016 व्यास उवाच 10016016a यस्माद् अनादृत्य कृतं त्वयास्मान् कर्म दारुणम् 10016016c ब्राह्मणस्य सतश् चैव यस्मात् ते वृत्तम् ईदृशम् 10016017a तस्माद् यद् देवकीपुत्र उक्तवान् उत्तमं वचः 10016017c असंशयं ते तद् भावि क्षुद्रकर्मन् व्रजाश्व् इतः 10016018 अश्वत्थामोवाच 10016018a सहैव भवता ब्रह्मन् स्थास्यामि पुरुषेष्व् अहम् 10016018c सत्यवाग् अस्तु भगवान् अयं च पुरुषोत्तमः 10016019 वैशंपायन उवाच 10016019a प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम् 10016019c जगाम विमनास् तेषां सर्वेषां पश्यतां वनम् 10016020a पाण्डवाश् चापि गोविन्दं पुरस्कृत्य हतद्विषः 10016020c कृष्णद्वैपायनं चैव नारदं च महामुनिम् 10016021a द्रोणपुत्रस्य सहजं मणिम् आदाय सत्वराः 10016021c द्रौपदीम् अभ्यधावन्त प्रायोपेतां मनस्विनीम् 10016022a ततस् ते पुरुषव्याघ्राः सदश्वैर् अनिलोपमैः 10016022c अभ्ययुः सहदाशार्हाः शिबिरं पुनर् एव ह 10016023a अवतीर्य रथाभ्यां तु त्वरमाणा महारथाः 10016023c ददृशुर् द्रौपदीं कृष्णाम् आर्ताम् आर्ततराः स्वयम् 10016024a ताम् उपेत्य निरानन्दां दुःखशोकसमन्विताम् 10016024c परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः 10016025a ततो राज्ञाभ्यनुज्ञातो भीमसेनो महाबलः 10016025c प्रददौ तु मणिं दिव्यं वचनं चेदम् अब्रवीत् 10016026a अयं भद्रे तव मणिः पुत्रहन्ता जितः स ते 10016026c उत्तिष्ठ शोकम् उत्सृज्य क्षत्रधर्मम् अनुस्मर 10016027a प्रयाणे वासुदेवस्य शमार्थम् असितेक्षणे 10016027c यान्य् उक्तानि त्वया भीरु वाक्यानि मधुघातिनः 10016028a नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च 10016028c नैव त्वम् अपि गोविन्द शमम् इच्छति राजनि 10016029a उक्तवत्य् असि धीराणि वाक्यानि पुरुषोत्तमम् 10016029c क्षत्रधर्मानुरूपाणि तानि संस्मर्तुम् अर्हसि 10016030a हतो दुर्योधनः पापो राज्यस्य परिपन्थकः 10016030c दुःशासनस्य रुधिरं पीतं विस्फुरतो मया 10016031a वैरस्य गतम् आनृण्यं न स्म वाच्या विवक्षताम् 10016031c जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद् गौरवेण च 10016032a यशो ऽस्य पातितं देवि शरीरं त्व् अवशेषितम् 10016032c वियोजितश् च मणिना न्यासितश् चायुधं भुवि 10016033 द्रौपद्य् उवाच 10016033a केवलानृण्यम् आप्तास्मि गुरुपुत्रो गुरुर् मम 10016033c शिरस्य् एतं मणिं राजा प्रतिबध्नातु भारत 10016034 वैशंपायन उवाच 10016034a तं गृहीत्वा ततो राजा शिरस्य् एवाकरोत् तदा 10016034c गुरोर् उच्छिष्टम् इत्य् एव द्रौपद्या वचनाद् अपि 10016035a ततो दिव्यं मणिवरं शिरसा धारयन् प्रभुः 10016035c शुशुभे स महाराजः सचन्द्र इव पर्वतः 10016036a उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी 10016036c कृष्णं चापि महाबाहुं पर्यपृच्छत धर्मराट् 10017001 वैशंपायन उवाच 10017001a हतेषु सर्वसैन्येषु सौप्तिके तै रथैस् त्रिभिः 10017001c शोचन् युधिष्ठिरो राजा दाशार्हम् इदम् अब्रवीत् 10017002a कथं नु कृष्ण पापेन क्षुद्रेणाक्लिष्टकर्मणा 10017002c द्रौणिना निहताः सर्वे मम पुत्रा महारथाः 10017003a तथा कृतास्त्रा विक्रान्ताः सहस्रशतयोधिनः 10017003c द्रुपदस्यात्मजाश् चैव द्रोणपुत्रेण पातिताः 10017004a यस्य द्रोणो महेष्वासो न प्रादाद् आहवे मुखम् 10017004c तं जघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः 10017005a किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ 10017005c यद् एकः शिबिरं सर्वम् अवधीन् नो गुरोः सुतः 10017006 वासुदेव उवाच 10017006a नूनं स देवदेवानाम् ईश्वरेश्वरम् अव्ययम् 10017006c जगाम शरणं द्रौणिर् एकस् तेनावधीद् बहून् 10017007a प्रसन्नो हि महादेवो दद्याद् अमरताम् अपि 10017007c वीर्यं च गिरिशो दद्याद् येनेन्द्रम् अपि शातयेत् 10017008a वेदाहं हि महादेवं तत्त्वेन भरतर्षभ 10017008c यानि चास्य पुराणानि कर्माणि विविधान्य् उत 10017009a आदिर् एष हि भूतानां मध्यम् अन्तश् च भारत 10017009c विचेष्टते जगच् चेदं सर्वम् अस्यैव कर्मणा 10017010a एवं सिसृक्षुर् भूतानि ददर्श प्रथमं विभुः 10017010c पितामहो ऽब्रवीच् चैनं भूतानि सृज माचिरम् 10017011a हरिकेशस् तथेत्य् उक्त्वा भूतानां दोषदर्शिवान् 10017011c दीर्घकालं तपस् तेपे मग्नो ऽम्भसि महातपाः 10017012a सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः 10017012c स्रष्टारं सर्वभूतानां ससर्ज मनसापरम् 10017013a सो ऽब्रवीत् पितरं दृष्ट्वा गिरिशं मग्नम् अम्भसि 10017013c यदि मे नाग्रजस् त्व् अन्यस् ततः स्रक्ष्याम्य् अहं प्रजाः 10017014a तम् अब्रवीत् पिता नास्ति त्वद् अन्यः पुरुषो ऽग्रजः 10017014c स्थाणुर् एष जले मग्नो विस्रब्धः कुरु वै कृतिम् 10017015a स भूतान्य् असृजत् सप्त दक्षादींस् तु प्रजापतीन् 10017015c यैर् इमं व्यकरोत् सर्वं भूतग्रामं चतुर्विधम् 10017016a ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् 10017016c बिभक्षयिषवो राजन् सहसा प्राद्रवंस् तदा 10017017a स भक्ष्यमाणस् त्राणार्थी पितामहम् उपाद्रवत् 10017017c आभ्यो मां भगवान् पातु वृत्तिर् आसां विधीयताम् 10017018a ततस् ताभ्यो ददाव् अन्नम् ओषधीः स्थावराणि च 10017018c जङ्गमानि च भूतानि दुर्बलानि बलीयसाम् 10017019a विहितान्नाः प्रजास् तास् तु जग्मुस् तुष्टा यथागतम् 10017019c ततो ववृधिरे राजन् प्रीतिमत्यः स्वयोनिषु 10017020a भूतग्रामे विवृद्धे तु तुष्टे लोकगुराव् अपि 10017020c उदतिष्ठज् जलाज् ज्येष्ठः प्रजाश् चेमा ददर्श सः 10017021a बहुरूपाः प्रजा दृष्ट्वा विवृद्धाः स्वेन तेजसा 10017021c चुक्रोध भगवान् रुद्रो लिङ्गं स्वं चाप्य् अविध्यत 10017022a तत् प्रविद्धं तदा भूमौ तथैव प्रत्यतिष्ठत 10017022c तम् उवाचाव्ययो ब्रह्मा वचोभिः शमयन्न् इव 10017023a किं कृतं सलिले शर्व चिरकालं स्थितेन ते 10017023c किमर्थं चैतद् उत्पाट्य भूमौ लिङ्गं प्रवेरितम् 10017024a सो ऽब्रवीज् जातसंरम्भस् तदा लोकगुरुर् गुरुम् 10017024c प्रजाः सृष्टाः परेणेमाः किं करिष्याम्य् अनेन वै 10017025a तपसाधिगतं चान्नं प्रजार्थं मे पितामह 10017025c ओषध्यः परिवर्तेरन् यथैव सततं प्रजाः 10017026a एवम् उक्त्वा तु संक्रुद्धो जगाम विमना भवः 10017026c गिरेर् मुञ्जवतः पादं तपस् तप्तुं महातपाः 10018001 वासुदेव उवाच 10018001a ततो देवयुगे ऽतीते देवा वै समकल्पयन् 10018001c यज्ञं वेदप्रमाणेन विधिवद् यष्टुम् ईप्सवः 10018002a कल्पयाम् आसुर् अव्यग्रा देशान् यज्ञोचितांस् ततः 10018002c भागार्हा देवताश् चैव यज्ञियं द्रव्यम् एव च 10018003a ता वै रुद्रम् अजानन्त्यो याथातथ्येन देवताः 10018003c नाकल्पयन्त देवस्य स्थाणोर् भागं नराधिप 10018004a सो ऽकल्प्यमाने भागे तु कृत्तिवासा मखे ऽमरैः 10018004c तरसा भागम् अन्विच्छन् धनुर् आदौ ससर्ज ह 10018005a लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः 10018005c पञ्चभूतमयो यज्ञो नृयज्ञश् चैव पञ्चमः 10018006a लोकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः 10018006c धनुः सृष्टम् अभूत् तस्य पञ्चकिष्कुप्रमाणतः 10018007a वषट्कारो ऽभवज् ज्या तु धनुषस् तस्य भारत 10018007c यज्ञाङ्गानि च चत्वारि तस्य संहनने ऽभवन् 10018008a ततः क्रुद्धो महादेवस् तद् उपादाय कार्मुकम् 10018008c आजगामाथ तत्रैव यत्र देवाः समीजिरे 10018009a तम् आत्तकार्मुकं दृष्ट्वा ब्रह्मचारिणम् अव्ययम् 10018009c विव्यथे पृथिवी देवी पर्वताश् च चकम्पिरे 10018010a न ववौ पवनश् चैव नाग्निर् जज्वाल चैधितः 10018010c व्यभ्रमच् चापि संविग्नं दिवि नक्षत्रमण्डलम् 10018011a न बभौ भास्करश् चापि सोमः श्रीमुक्तमण्डलः 10018011c तिमिरेणाकुलं सर्वम् आकाशं चाभवद् वृतम् 10018012a अभिभूतास् ततो देवा विषयान् न प्रजज्ञिरे 10018012c न प्रत्यभाच् च यज्ञस् तान् वेदा बभ्रंशिरे तदा 10018013a ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा 10018013c अपक्रान्तस् ततो यज्ञो मृगो भूत्वा सपावकः 10018014a स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत 10018014c अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले 10018015a अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात् सुरान् 10018015c नष्टसंज्ञेषु देवेषु न प्रज्ञायत किं चन 10018016a त्र्यम्बकः सवितुर् बाहू भगस्य नयने तथा 10018016c पूष्णश् च दशनान् क्रुद्धो धनुष्कोट्या व्यशातयत् 10018017a प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः 10018017c के चित् तत्रैव घूर्णन्तो गतासव इवाभवन् 10018018a स तु विद्राव्य तत् सर्वं शितिकण्ठो ऽवहस्य च 10018018c अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस् ततः 10018019a ततो वाग् अमरैर् उक्ता ज्यां तस्य धनुषो ऽच्छिनत् 10018019c अथ तत् सहसा राजंश् छिन्नज्यं विस्फुरद् धनुः 10018020a ततो विधनुषं देवा देवश्रेष्ठम् उपागमन् 10018020c शरणं सह यज्ञेन प्रसादं चाकरोत् प्रभुः 10018021a ततः प्रसन्नो भगवान् प्रास्यत् कोपं जलाशये 10018021c स जलं पावको भूत्वा शोषयत्य् अनिशं प्रभो 10018022a भगस्य नयने चैव बाहू च सवितुस् तथा 10018022c प्रादात् पूष्णश् च दशनान् पुनर् यज्ञं च पाण्डव 10018023a ततः सर्वम् इदं स्वस्थं बभूव पुनर् एव ह 10018023c सर्वाणि च हवींष्य् अस्य देवा भागम् अकल्पयन् 10018024a तस्मिन् क्रुद्धे ऽभवत् सर्वम् अस्वस्थं भुवनं विभो 10018024c प्रसन्ने च पुनः स्वस्थं स प्रसन्नो ऽस्य वीर्यवान् 10018025a ततस् ते निहताः सर्वे तव पुत्रा महारथाः 10018025c अन्ये च बहवः शूराः पाञ्चालाश् च सहानुगाः 10018026a न तन् मनसि कर्तव्यं न हि तद् द्रौणिना कृतम् 10018026c महादेवप्रसादः स कुरु कार्यम् अनन्तरम्