% Mahabharata: Virataparvan % Last updated: Thu Dec 1 2011 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 04001001 janamejaya उवाच 04001001a कथं विराटनगरे मम पूर्वपितामहाः 04001001c अज्ञातवासम् उषिता दुर्योधनभयार्दिताः 04001002 वैशंपायन उवाच 04001002a तथा तु स वरा&l लब्ध्वा धर्माद् धर्मभृतां वरः 04001002c गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वम् एव तत् 04001003a कथयित्वा तु तत् सर्वं ब्राह्मणेभ्यो युधिष्ठिरः 04001003c अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् 04001004a ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः 04001004c संनिवर्त्यानुजान् सर्वान् इति होवाच भारत 04001005a द्वादशेमानि वर्षाणि राष्ट्राद् विप्रोषिता वयम् 04001005c त्रयोदशो ऽयं संप्राप्तः कृच्छ्रः परमदुर्वसः 04001006a स साधु कौन्तेय इतो वासम् अर्जुन रोचय 04001006c यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः 04001007 अर्जुन उवाच 04001007a तस्यैव वरदानेन धर्मस्य मनुजाधिप 04001007c अज्ञाता विचरिष्यामो नराणां भरतर्षभ 04001008a किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानि चित् 04001008c रमणीयानि गुप्तानि तेषां किं चित् स्म रोचय 04001009a सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून् 04001009c पाञ्चालाश् चेदिमत्स्याश् च शूरसेनाः पटच्चराः 04001009e दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगंधराः 04001010a एतेषां कतमो राजन् निवासस् तव रोचते 04001010c वत्स्यामो यत्र राजेन्द्र संवत्सरम् इमं वयम् 04001011 युधिष्ठिर उवाच 04001011a एवम् एतन् महाबाहो यथा स भगवान् प्रभुः 04001011c अब्रवीत् सर्वभूतेशस् तत् तथा न तद् अन्यथा 04001012a अवश्यं त्व् एव वासार्थं रमणीयं शिवं सुखम् 04001012c संमन्त्र्य सहितैः सर्वैर् द्रष्टव्यम् अकुतोभयम् 04001013a मत्स्यो विराटो बलवान् अभिरक्षेत् स पाण्डवान् 04001013c धर्मशीलो वदान्यश् च वृद्धश् च सुमहाधनः 04001014a विराटनगरे तात संवत्सरम् इमं वयम् 04001014c कुर्वन्तस् तस्य कर्माणि विहरिष्याम भारत 04001015a यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम् 04001015c कर्तुं यो यत् स तत् कर्म ब्रवीतु कुरुनन्दनाः 04001016 अर्जुन उवाच 04001016a नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि 04001016c विराटनृपतेः साधो रंस्यसे केन कर्मणा 04001017a मृदुर् वदान्यो ह्रीमांश् च धार्मिकः सत्यविक्रमः 04001017c राजंस् त्वम् आपदा क्लिष्टः किं करिष्यसि पाण्डव 04001018a न दुःखम् उचितं किं चिद् राजन् वेद यथा जनः 04001018c स इमाम् आपदं प्राप्य कथं घोरां तरिष्यसि 04001019 युधिष्ठिर उवाच 04001019a शृणुध्वं यत् करिष्यामि कर्म वै कुरुनन्दनाः 04001019c विराटम् अनुसंप्राप्य राजानं पुरुषर्षभम् 04001020a सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः 04001020c कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेविता 04001021a वैडूर्यान् काञ्चनान् दान्तान् फलैर् ज्योतीरसैः सह 04001021c कृष्णाक्षा&l लोहिताक्षांश् च निर्वर्त्स्यामि मनोरमान् 04001022a आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा 04001022c इति वक्ष्यामि राजानं यदि माम् अनुयोक्ष्यते 04001023a इत्य् एतद् वो मयाख्यातं विहरिष्याम्य् अहं यथा 04001023c वृकोदर विराटे त्वं रंस्यसे केन कर्मणा 04002001 भीम उवाच 04002001a पौरोगवो ब्रुवाणो ऽहं बल्लवो नाम नामतः 04002001c उपस्थास्यामि राजानं विराटम् इति मे मतिः 04002002a सूपान् अस्य करिष्यामि कुशलो ऽस्मि महानसे 04002002c कृतपूर्वाणि यैर् अस्य व्यञ्जनानि सुशिक्षितैः 04002002e तान् अप्य् अभिभविष्यामि प्रीतिं संजनयन्न् अहम् 04002003a आहरिष्यामि दारूणां निचयान् महतो ऽपि च 04002003c तत् प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति 04002004a द्विपा वा बलिनो राजन् वृषभा वा महाबलाः 04002004c विनिग्राह्या यदि मया निग्रहीष्यामि तान् अपि 04002005a ये च के चिन् नियोत्स्यन्ति समाजेषु नियोधकाः 04002005c तान् अहं निहनिष्यामि प्रीतिं तस्य विवर्धयन् 04002006a न त्व् एतान् युध्यमानान् वै हनिष्यामि कथं चन 04002006c तथैतान् पातयिष्यामि यथा यास्यन्ति न क्षयम् 04002007a आरालिको गोविकर्ता सूपकर्ता नियोधकः 04002007c आसं युधिष्ठिरस्याहम् इति वक्ष्यामि पृच्छतः 04002008a आत्मानम् आत्मना रक्षंश् चरिष्यामि विशां पते 04002008c इत्य् एतत् प्रतिजानामि विहरिष्याम्य् अहं यथा 04002009 युधिष्ठिर उवाच 04002009a यम् अग्निर् ब्राह्मणो भूत्वा समागच्छन् नृणां वरम् 04002009c दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा 04002010a महाबलं महाबाहुम् अजितं कुरुनन्दनम् 04002010c सो ऽयं किं कर्म कौन्तेयः करिष्यति धनंजयः 04002011a यो ऽयम् आसाद्य तं दावं तर्पयाम् आस पावकम् 04002011c विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् 04002011e श्रेष्ठः प्रतियुधां नाम सो ऽर्जुनः किं करिष्यति 04002012a सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः 04002012c आशीविषश् च सर्पाणाम् अग्निस् तेजस्विनां वरः 04002013a आयुधानां वरो वज्रः ककुद्मी च गवां वरः 04002013c ह्रदानाम् उदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः 04002014a धृतराष्ट्रश् च नागानां हस्तिष्व् ऐरावतो वरः 04002014c पुत्रः प्रियाणाम् अधिको भार्या च सुहृदां वरा 04002015a यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर 04002015c एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् 04002016a सो ऽयम् इन्द्राद् अनवरो वासुदेवाच् च भारत 04002016c गाण्डीवधन्वा श्वेताश्वो बीभत्सुः किं करिष्यति 04002017a उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि 04002017c दिव्यान्य् अस्त्राण्य् अवाप्तानि देवरूपेण भास्वता 04002018a यं मन्ये द्वादशं रुद्रम् आदित्यानां त्रयोदशम् 04002018c यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ 04002018e दक्षिणे चैव सव्ये च गवाम् इव वहः कृतः 04002019a हिमवान् इव शैलानां समुद्रः सरिताम् इव 04002019c त्रिदशानां यथा शक्रो वसूनाम् इव हव्यवाट् 04002020a मृगाणाम् इव शार्दूलो गरुडः पतताम् इव 04002020c वरः संनह्यमानानाम् अर्जुनः किं करिष्यति 04002021 अर्जुन उवाच 04002021a प्रतिज्ञां षण्ढको ऽस्मीति करिष्यामि महीपते 04002021c ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ 04002022a कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनोपमे 04002022c वेणीकृतशिरा राजन् नाम्ना चैव बृहन्नडा 04002023a पठन्न् आख्यायिकां नाम स्त्रीभावेन पुनः पुनः 04002023c रमयिष्ये महीपालम् अन्यांश् चान्तःपुरे जनान् 04002024a गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा 04002024c शिक्षयिष्याम्य् अहं राजन् विराटभवने स्त्रियः 04002025a प्रजानां समुदाचारं बहु कर्मकृतं वदन् 04002025c छादयिष्यामि कौन्तेय माययात्मानम् आत्मना 04002026a युधिष्ठिरस्य गेहे ऽस्मि द्रौपद्याः परिचारिका 04002026c उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च भारत 04002027a एतेन विधिना छन्नः कृतकेन यथा नलः 04002027c विहरिष्यामि राजेन्द्र विराटभवने सुखम् 04003001 युधिष्ठिर उवाच 04003001a किं त्वं नकुल कुर्वाणस् तत्र तात चरिष्यसि 04003001c सुकुमारश् च शूरश् च दर्शनीयः सुखोचितः 04003002 नकुल उवाच 04003002a अश्वबन्धो भविष्यामि विराटनृपतेर् अहम् 04003002c ग्रन्थिको नाम नाम्नाहं कर्मैतत् सुप्रियं मम 04003003a कुशलो ऽस्म्य् अश्वशिक्षायां तथैवाश्वचिकित्सिते 04003003c प्रियाश् च सततं मे ऽश्वाः कुरुराज यथा तव 04003004a ये माम् आमन्त्रयिष्यन्ति विराटनगरे जनाः 04003004c तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्य् अहं यथा 04003005 युधिष्ठिर उवाच 04003005a सहदेव कथं तस्य समीपे विहरिष्यसि 04003005c किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि 04003006 सहदेव उवाच 04003006a गोसंख्याता भविष्यामि विराटस्य महीपतेः 04003006c प्रतिषेद्धा च दोग्धा च संख्याने कुशलो गवाम् 04003007a तन्तिपाल इति ख्यातो नाम्ना विदितम् अस्तु ते 04003007c निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः 04003008a अहं हि भवता गोषु सततं प्रकृतः पुरा 04003008c तत्र मे कौशलं कर्म अवबुद्धं विशां पते 04003009a लक्षणं चरितं चापि गवां यच् चापि मङ्गलम् 04003009c तत् सर्वं मे सुविदितम् अन्यच् चापि महीपते 04003010a वृषभान् अपि जानामि राजन् पूजितलक्षणान् 04003010c येषां मूत्रम् उपाघ्राय अपि वन्ध्या प्रसूयते 04003011a सो ऽहम् एवं चरिष्यामि प्रीतिर् अत्र हि मे सदा 04003011c न च मां वेत्स्यति परस् तत् ते रोचतु पार्थिव 04003012 युधिष्ठिर उवाच 04003012a इयं तु नः प्रिया भार्या प्राणेभ्यो ऽपि गरीयसी 04003012c मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा 04003013a केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति 04003013c न हि किं चिद् विजानाति कर्म कर्तुं यथा स्त्रियः 04003014a सुकुमारी च बाला च राजपुत्री यशस्विनी 04003014c पतिव्रता महाभागा कथं नु विचरिष्यति 04003015a माल्यगन्धान् अलंकारान् वस्त्राणि विविधानि च 04003015c एतान्य् एवाभिजानाति यतो जाता हि भामिनी 04003016 द्रौपद्य् उवाच 04003016a सैरन्ध्र्यो ऽरक्षिता लोके भुजिष्याः सन्ति भारत 04003016c नैवम् अन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः 04003017a साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि 04003017c आत्मगुप्ता चरिष्यामि यन् मां त्वम् अनुपृच्छसि 04003018a सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् 04003018c सा रक्षिष्यति मां प्राप्तां मा ते भूद् दुःखम् ईदृशम् 04003019 युधिष्ठिर उवाच 04003019a कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत् 04003019c न पापम् अभिजानासि साधु साध्वीव्रते स्थिता 04004001 युधिष्ठिर उवाच 04004001a कर्माण्य् उक्तानि युष्माभिर् यानि तानि करिष्यथ 04004001c मम चापि यथाबुद्धि रुचितानि विनिश्चयात् 04004002a पुरोहितो ऽयम् अस्माकम् अग्निहोत्राणि रक्षतु 04004002c सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने 04004003a इन्द्रसेनमुखाश् चेमे रथान् आदाय केवलान् 04004003c यान्तु द्वारवतीं शीघ्रम् इति मे वर्तते मतिः 04004004a इमाश् च नार्यो द्रौपद्याः सर्वशः परिचारिकाः 04004004c पाञ्चालान् एव गच्छन्तु सूदपौरोगवैः सह 04004005a सर्वैर् अपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः 04004005c गता ह्य् अस्मान् अपाकीर्य सर्वे द्वैतवनाद् इति 04004006 धौम्य उवाच 04004006a विदिते चापि वक्तव्यं सुहृद्भिर् अनुरागतः 04004006c अतो ऽहम् अपि वक्ष्यामि हेतुमात्रं निबोधत 04004007a हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः 04004007c यथा राजकुलं प्राप्य चरन् प्रेष्यो न रिष्यति 04004008a दुर्वसं त्व् एव कौरव्या जानता राजवेश्मनि 04004008c अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम् 04004009a दिष्टद्वारो लभेद् द्वारं न च राजसु विश्वसेत् 04004009c तद् एवासनम् अन्विच्छेद् यत्र नाभिषजेत् परः 04004010a नास्य यानं न पर्यङ्कं न पीठं न गजं रथम् 04004010c आरोहेत् संमतो ऽस्मीति स राजवसतिं वसेत् 04004011a अथ यत्रैनम् आसीनं शङ्केरन् दुष्टचारिणः 04004011c न तत्रोपविशेज् जातु स राजवसतिं वसेत् 04004012a न चानुशिष्येद् राजानम् अपृच्छन्तं कदा चन 04004012c तूष्णीं त्व् एनम् उपासीत काले समभिपूजयन् 04004013a असूयन्ति हि राजानो जनान् अनृतवादिनः 04004013c तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा 04004014a नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथं चन 04004014c अन्तःपुरचरा ये च द्वेष्टि यानहिताश् च ये 04004015a विदिते चास्य कुर्वीत कार्याणि सुलघून्य् अपि 04004015c एवं विचरतो राज्ञो न क्षतिर् जायते क्व चित् 04004016a यत्नाच् चोपचरेद् एनम् अग्निवद् देववच् च ह 04004016c अनृतेनोपचीर्णो हि हिंस्याद् एनम् असंशयम् 04004017a यच् च भर्तानुयुञ्जीत तद् एवाभ्यनुवर्तयेत् 04004017c प्रमादम् अवहेलां च कोपं च परिवर्जयेत् 04004018a समर्थनासु सर्वासु हितं च प्रियम् एव च 04004018c संवर्णयेत् तद् एवास्य प्रियाद् अपि हितं वदेत् 04004019a अनुकूलो भवेच् चास्य सर्वार्थेषु कथासु च 04004019c अप्रियं चाहितं यत् स्यात् तद् अस्मै नानुवर्णयेत् 04004020a नाहम् अस्य प्रियो ऽस्मीति मत्वा सेवेत पण्डितः 04004020c अप्रमत्तश् च यत्तश् च हितं कुर्यात् प्रियं च यत् 04004021a नास्यानिष्टानि सेवेत नाहितैः सह संवसेत् 04004021c स्वस्थानान् न विकम्पेत स राजवसतिं वसेत् 04004022a दक्षिणं वाथ वामं वा पार्श्वम् आसीत पण्डितः 04004022c रक्षिणां ह्य् आत्तशस्त्राणां स्थानं पश्चाद् विधीयते 04004022e नित्यं विप्रतिषिद्धं तु पुरस्ताद् आसनं महत् 04004023a न च संदर्शने किं चित् प्रवृद्धम् अपि संजपेत् 04004023c अपि ह्य् एतद् दरिद्राणां व्यलीकस्थानम् उत्तमम् 04004024a न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत् 04004024c यं चासूयन्ति राजानः पुरुषं न वदेच् च तम् 04004025a शूरो ऽस्मीति न दृप्तः स्याद् बुद्धिमान् इति वा पुनः 04004025c प्रियम् एवाचरन् राज्ञः प्रियो भवति भोगवान् 04004026a ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः 04004026c अप्रमत्तो भवेद् राज्ञः प्रियेषु च हितेषु च 04004027a यस्य कोपो महाबाधः प्रसादश् च महाफलः 04004027c कस् तस्य मनसापीच्छेद् अनर्थं प्राज्ञसंमतः 04004028a न चोष्ठौ निर्भुजेज् जातु न च वाक्यं समाक्षिपेत् 04004028c सदा क्षुतं च वातं च ष्ठीवनं चाचरेच् छनैः 04004029a हास्यवस्तुषु चाप्य् अस्य वर्तमानेषु केषु चित् 04004029c नातिगाढं प्रहृष्येत न चाप्य् उन्मत्तवद् धसेत् 04004030a न चातिधैर्येण चरेद् गुरुतां हि व्रजेत् तथा 04004030c स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् 04004031a लाभे न हर्षयेद् यस् तु न व्यथेद् यो ऽवमानितः 04004031c असंमूढश् च यो नित्यं स राजवसतिं वसेत् 04004032a राजानं राजपुत्रं वा संवर्तयति यः सदा 04004032c अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम् 04004033a प्रगृहीतश् च यो ऽमात्यो निगृहीतश् च कारणैः 04004033c न निर्बध्नाति राजानं लभते प्रग्रहं पुनः 04004034a प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः 04004034c उपजीवी भवेद् राज्ञो विषये चापि यो वसेत् 04004035a अमात्यो हि बलाद् भोक्तुं राजानं प्रार्थयेत् तु यः 04004035c न स तिष्ठेच् चिरं स्थानं गच्छेच् च प्राणसंशयम् 04004036a श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् 04004036c विशेषयेन् न राजानं योग्याभूमिषु सर्वदा 04004037a अम्लानो बलवाञ् शूरश् छायेवानपगः सदा 04004037c सत्यवादी मृदुर् दान्तः स राजवसतिं वसेत् 04004038a अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद् यः समुत्पतेत् 04004038c अहं किं करवाणीति स राजवसतिं वसेत् 04004039a उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा 04004039c आदिष्टो न विकल्पेत स राजवसतिं वसेत् 04004040a यो वै गृहेभ्यः प्रवसन् प्रियाणां नानुसंस्मरेत् 04004040c दुःखेन सुखम् अन्विच्छेत् स राजवसतिं वसेत् 04004041a समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत् 04004041c मन्त्रं न बहुधा कुर्याद् एवं राज्ञः प्रियो भवेत् 04004042a न कर्मणि नियुक्तः सन् धनं किं चिद् उपस्पृशेत् 04004042c प्राप्नोति हि हरन् द्रव्यं बन्धनं यदि वा वधम् 04004043a यानं वस्त्रम् अलंकारं यच् चान्यत् संप्रयच्छति 04004043c तद् एव धारयेन् नित्यम् एवं प्रियतरो भवेत् 04004044a संवत्सरम् इमं तात तथाशीला बुभूषवः 04004044c अथ स्वविषयं प्राप्य यथाकामं चरिष्यथ 04004045 युधिष्ठिर उवाच 04004045a अनुशिष्टाः स्म भद्रं ते नैतद् वक्तास्ति कश् चन 04004045c कुन्तीम् ऋते मातरं नो विदुरं च महामतिम् 04004046a यद् एवानन्तरं कार्यं तद् भवान् कर्तुम् अर्हति 04004046c तारणायास्य दुःखस्य प्रस्थानाय जयाय च 04004047 वैशंपायन उवाच 04004047a एवम् उक्तस् ततो राज्ञा धौम्यो ऽथ द्विजसत्तमः 04004047c अकरोद् विधिवत् सर्वं प्रस्थाने यद् विधीयते 04004048a तेषां समिध्य तान् अग्नीन् मन्त्रवच् च जुहाव सः 04004048c समृद्धिवृद्धिलाभाय पृथिवीविजयाय च 04004049a अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश् च तपोधनान् 04004049c याज्ञसेनीं पुरस्कृत्य षड् एवाथ प्रवव्रजुः 04005001 वैशंपायन उवाच 04005001a ते वीरा बद्धनिस्त्रिंशास् ततायुधकलापिनः 04005001c बद्धगोधाङ्गुलित्राणाः कालिन्दीम् अभितो ययुः 04005002a ततस् ते दक्षिणं तीरम् अन्वगच्छन् पदातयः 04005002c वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः 04005003a विध्यन्तो मृगजातानि महेष्वासा महाबलाः 04005003c उत्तरेण दशार्णांस् ते पाञ्चालान् दक्षिणेन तु 04005004a अन्तरेण यकृल्लोमाञ् शूरसेनांश् च पाण्डवाः 04005004c लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन् वनात् 04005005a ततो जनपदं प्राप्य कृष्णा राजानम् अब्रवीत् 04005005c पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च 04005006a व्यक्तं दूरे विराटस्य राजधानी भविष्यति 04005006c वसामेह परां रात्रिं बलवान् मे परिश्रमः 04005007 युधिष्ठिर उवाच 04005007a धनंजय समुद्यम्य पाञ्चालीं वह भारत 04005007c राजधान्यां निवत्स्यामो विमुक्ताश् च वनाद् इतः 04005008 वैशंपायन उवाच 04005008a ताम् आदायार्जुनस् तूर्णं द्रौपदीं गजराड् इव 04005008c संप्राप्य नगराभ्याशम् अवतारयद् अर्जुनः 04005009a स राजधानीं संप्राप्य कौन्तेयो ऽर्जुनम् अब्रवीत् 04005009c क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम् 04005010a सायुधाश् च वयं तात प्रवेक्ष्यामः पुरं यदि 04005010c समुद्वेगं जनस्यास्य करिष्यामो न संशयः 04005011a ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः 04005011c एकस्मिन्न् अपि विज्ञाते प्रतिज्ञातं हि नस् तथा 04005012 अर्जुन उवाच 04005012a इयं कूटे मनुष्येन्द्र गहना महती शमी 04005012c भीमशाखा दुरारोहा श्मशानस्य समीपतः 04005013a न चापि विद्यते कश् चिन् मनुष्य इह पार्थिव 04005013c उत्पथे हि वने जाता मृगव्यालनिषेविते 04005014a समासज्यायुधान्य् अस्यां गच्छामो नगरं प्रति 04005014c एवम् अत्र यथाजोषं विहरिष्याम भारत 04005015 वैशंपायन उवाच 04005015a एवम् उक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम् 04005015c प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ 04005016a येन देवान् मनुष्यांश् च सर्पांश् चैकरथो ऽजयत् 04005016c स्फीताञ् जनपदांश् चान्यान् अजयत् कुरुनन्दनः 04005017a तद् उदारं महाघोषं सपत्नगणसूदनम् 04005017c अपज्यम् अकरोत् पार्थो गाण्डीवम् अभयंकरम् 04005018a येन वीरः कुरुक्षेत्रम् अभ्यरक्षत् परंतपः 04005018c अमुञ्चद् धनुषस् तस्य ज्याम् अक्षय्यां युधिष्ठिरः 04005019a पाञ्चालान् येन संग्रामे भीमसेनो ऽजयत् प्रभुः 04005019c प्रत्यषेधद् बहून् एकः सपत्नांश् चैव दिग्जये 04005020a निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे 04005020c पर्वतस्येव दीर्णस्य विस्फोटम् अशनेर् इव 04005021a सैन्धवं येन राजानं परामृषत चानघ 04005021c ज्यापाशं धनुषस् तस्य भीमसेनो ऽवतारयत् 04005022a अजयत् पश्चिमाम् आशां धनुषा येन पाण्डवः 04005022c तस्य मौर्वीम् अपाकर्षच् छूरः संक्रन्दनो युधि 04005023a दक्षिणां दक्षिणाचारो दिशं येनाजयत् प्रभुः 04005023c अपज्यम् अकरोद् वीरः सहदेवस् तदायुधम् 04005024a खड्गांश् च पीतान् दीर्घांश् च कलापांश् च महाधनान् 04005024c विपाठान् क्षुरधारांश् च धनुर्भिर् निदधुः सह 04005025a ताम् उपारुह्य नकुलो धनूंषि निदधत् स्वयम् 04005025c यानि तस्यावकाशानि दृढरूपाण्य् अमन्यत 04005026a यत्र चापश्यत स वै तिरो वर्षाणि वर्षति 04005026c तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत 04005027a शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः 04005027c विवर्जयिष्यन्ति नरा दूराद् एव शमीम् इमाम् 04005027e आबद्धं शवम् अत्रेति गन्धम् आघ्राय पूतिकम् 04005028a अशीतिशतवर्षेयं माता न इति वादिनः 04005028c कुलधर्मो ऽयम् अस्माकं पूर्वैर् आचरितो ऽपि च 04005028e समासजाना वृक्षे ऽस्मिन्न् इति वै व्याहरन्ति ते 04005029a आ गोपालाविपालेभ्य आचक्षाणाः परंतपाः 04005029c आजग्मुर् नगराभ्याशं पार्थाः शत्रुनिबर्हणाः 04005030a जयो जयन्तो विजयो जयत्सेनो जयद्बलः 04005030c इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः 04005031a ततो यथाप्रतिज्ञाभिः प्राविशन् नगरं महत् 04005031c अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् 04006001 वैशंपायन उवाच 04006001a ततो विराटं प्रथमं युधिष्ठिरो; राजा सभायाम् उपविष्टम् आव्रजत् 04006001c वैडूर्यरूपान् प्रतिमुच्य काञ्चनान्; अक्षान् स कक्षे परिगृह्य वाससा 04006002a नराधिपो राष्ट्रपतिं यशस्विनं; महायशाः कौरववंशवर्धनः 04006002c महानुभावो नरराजसत्कृतो; दुरासदस् तीक्ष्णविषो यथोरगः 04006003a बलेन रूपेण नरर्षभो महान्; अथार्चिरूपेण यथामरस् तथा 04006003c महाभ्रजालैर् इव संवृतो रविर्; यथानलो भस्मवृतश् च वीर्यवान् 04006004a तम् आपतन्तं प्रसमीक्ष्य पाण्डवं; विराटराड् इन्दुम् इवाभ्रसंवृतम् 04006004c मन्त्रिद्विजान् सूतमुखान् विशस् तथा; ये चापि के चित् परिषत् समासते 04006004e पप्रच्छ को ऽयं प्रथमं समेयिवान्; अनेन यो ऽयं प्रसमीक्षते सभाम् 04006005a न तु द्विजो ऽयं भविता नरोत्तमः; पतिः पृथिव्या इति मे मनोगतम् 04006005c न चास्य दासो न रथो न कुण्डले; समीपतो भ्राजति चायम् इन्द्रवत् 04006006a शरीरलिङ्गैर् उपसूचितो ह्य् अयं; मूर्धाभिषिक्तो ऽयम् इतीव मानसम् 04006006c समीपम् आयाति च मे गतव्यथो; यथा गजस् तामरसीं मदोत्कटः 04006007a वितर्कयन्तं तु नरर्षभस् तदा; युधिष्ठिरो ऽभ्येत्य विराटम् अब्रवीत् 04006007c सम्राड् विजानात्व् इह जीवितार्थिनं; विनष्टसर्वस्वम् उपागतं द्विजम् 04006008a इहाहम् इच्छामि तवानघान्तिके; वस्तुं यथा कामचरस् तथा विभो 04006008c तम् अब्रवीत् स्वागतम् इत्य् अनन्तरं; राजा प्रहृष्टः प्रतिसंगृहाण च 04006009a कामेन ताताभिवदाम्य् अहं त्वां; कस्यासि राज्ञो विषयाद् इहागतः 04006009c गोत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम् 04006010 युधिष्ठिर उवाच 04006010a युधिष्ठिरस्यासम् अहं पुरा सखा; वैयाघ्रपद्यः पुनर् अस्मि ब्राह्मणः 04006010c अक्षान् प्रवप्तुं कुशलो ऽस्मि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः 04006011 विराट उवाच 04006011a ददामि ते हन्त वरं यम् इच्छसि; प्रशाधि मत्स्यान् वशगो ह्य् अहं तव 04006011c प्रिया हि धूर्ता मम देविनः सदा; भवांश् च देवोपम राज्यम् अर्हति 04006012 युधिष्ठिर उवाच 04006012a आप्तो विवादः परमो विशां पते; न विद्यते किं चन मत्स्य हीनतः 04006012c न मे जितः कश् चन धारयेद् धनं; वरो ममैषो ऽस्तु तव प्रसादतः 04006013 विराट उवाच 04006013a हन्याम् अवध्यं यदि ते ऽप्रियं चरेत्; प्रव्राजयेयं विषयाद् द्विजांस् तथा 04006013c शृण्वन्तु मे जानपदाः समागताः; कङ्को यथाहं विषये प्रभुस् तथा 04006014a समानयानो भवितासि मे सखा; प्रभूतवस्त्रो बहुपानभोजनः 04006014c पश्येस् त्वम् अन्तश् च बहिश् च सर्वदा; कृतं च ते द्वारम् अपावृतं मया 04006015a ये त्वानुवादेयुर् अवृत्तिकर्शिता; ब्रूयाश् च तेषां वचनेन मे सदा 04006015c दास्यामि सर्वं तद् अहं न संशयो; न ते भयं विद्यति संनिधौ मम 04006016 वैशंपायन उवाच 04006016a एवं स लब्ध्वा तु वरं समागमं; विराटराजेन नरर्षभस् तदा 04006016c उवास वीरः परमार्चितः सुखी; न चापि कश् चिच् चरितं बुबोध तत् 04007001 वैशंपायन उवाच 04007001a अथापरो भीमबलः श्रिया ज्वलन्न्; उपाययौ सिंहविलासविक्रमः 04007001c खजं च दर्वीं च करेण धारयन्न्; असिं च कालाङ्गम् अकोशम् अव्रणम् 04007002a स सूदरूपः परमेण वर्चसा; रविर् यथा लोकम् इमं प्रभासयन् 04007002c सुकृष्णवासा गिरिराजसारवान्; स मत्स्यराजं समुपेत्य तस्थिवान् 04007003a तं प्रेक्ष्य राजा वरयन्न् उपागतं; ततो ऽब्रवीज् जानपदान् समागतान् 04007003c सिंहोन्नतांसो ऽयम् अतीव रूपवान्; प्रदृश्यते को नु नरर्षभो युवा 04007004a अदृष्टपूर्वः पुरुषो रविर् यथा; वितर्कयन् नास्य लभामि संपदम् 04007004c तथास्य चित्तं ह्य् अपि संवितर्कयन्; नरर्षभस्याद्य न यामि तत्त्वतः 04007005a ततो विराटं समुपेत्य पाण्डवः; सुदीनरूपो वचनं महामनाः 04007005c उवाच सूदो ऽस्मि नरेन्द्र बल्लवो; भजस्व मां व्यञ्जनकारम् उत्तमम् 04007006 विराट उवाच 04007006a न सूदतां मानद श्रद्दधामि ते; सहस्रनेत्रप्रतिमो हि दृश्यसे 04007006c श्रिया च रूपेण च विक्रमेण च; प्रभासि तातानवरो नरेष्व् इह 04007007 भीम उवाच 04007007a नरेन्द्र सूदः परिचारको ऽस्मि ते; जानामि सूपान् प्रथमेन केवलान् 04007007c आस्वादिता ये नृपते पुराभवन्; युधिष्ठिरेणापि नृपेण सर्वशः 04007008a बलेन तुल्यश् च न विद्यते मया; नियुद्धशीलश् च सदैव पार्थिव 04007008c गजैश् च सिंहैश् च समेयिवान् अहं; सदा करिष्यामि तवानघ प्रियम् 04007009 विराट उवाच 04007009a ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे 04007009c न चैव मन्ये तव कर्म तत् समं; समुद्रनेमिं पृथिवीं त्वम् अर्हसि 04007010a यथा हि कामस् तव तत् तथा कृतं; महानसे त्वं भव मे पुरस्कृतः 04007010c नराश् च ये तत्र ममोचिताः पुरा; भवस्व तेषाम् अधिपो मया कृतः 04007011 वैशंपायन उवाच 04007011a तथा स भीमो विहितो महानसे; विराटराज्ञो दयितो ऽभवद् दृढम् 04007011c उवास राजन् न च तं पृथग्जनो; बुबोध तत्रानुचरश् च कश् चन 04008001 वैशंपायन उवाच 04008001a ततः केशान् समुत्क्षिप्य वेल्लिताग्रान् अनिन्दितान् 04008001c जुगूह दक्षिणे पार्श्वे मृदून् असितलोचना 04008002a वासश् च परिधायैकं कृष्णं सुमलिनं महत् 04008002c कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरद् आर्तवत् 04008003a तां नराः परिधावन्तीं स्त्रियश् च समुपाद्रवन् 04008003c अपृच्छंश् चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि 04008004a सा तान् उवाच राजेन्द्र सैरन्ध्र्य् अहम् उपागता 04008004c कर्म चेच्छामि वै कर्तुं तस्य यो मां पुपुक्षति 04008005a तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा 04008005c नाश्रद्दधत तां दासीम् अन्नहेतोर् उपस्थिताम् 04008006a विराटस्य तु कैकेयी भार्या परमसंमता 04008006c अवलोकयन्ती ददृशे प्रासादाद् द्रुपदात्मजाम् 04008007a सा समीक्ष्य तथारूपाम् अनाथाम् एकवाससम् 04008007c समाहूयाब्रवीद् भद्रे का त्वं किं च चिकीर्षसि 04008008a सा ताम् उवाच राजेन्द्र सैरन्ध्र्य् अहम् उपागता 04008008c कर्म चेच्छाम्य् अहं कर्तुं तस्य यो मां पुपुक्षति 04008009 सुदेष्णोवाच 04008009a नैवंरूपा भवन्त्य् एवं यथा वदसि भामिनि 04008009c प्रेषयन्ति च वै दासीर् दासांश् चैवंविधान् बहून् 04008010a गूढगुल्फा संहतोरुस् त्रिगम्भीरा षडुन्नता 04008010c रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी 04008011a सुकेशी सुस्तनी श्यामा पीनश्रोणिपयोधरा 04008011c तेन तेनैव संपन्ना काश्मीरीव तुरंगमा 04008012a स्वरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा 04008012c कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना 04008013a का त्वं ब्रूहि यथा भद्रे नासि दासी कथं चन 04008013c यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः 04008014a अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी 04008014c इन्द्राणी वारुणी वा त्वं त्वष्टुर् धातुः प्रजापतेः 04008014e देव्यो देवेषु विख्यातास् तासां त्वं कतमा शुभे 04008015 द्रौपद्य् उवाच 04008015a नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी 04008015c सैरन्ध्री तु भुजिष्यास्मि सत्यम् एतद् ब्रवीमि ते 04008016a केशाञ् जानाम्य् अहं कर्तुं पिंषे साधु विलेपनम् 04008016c ग्रथयिष्ये विचित्राश् च स्रजः परमशोभनाः 04008017a आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम् 04008017c कृष्णां च भार्यां पाण्डूनां कुरूणाम् एकसुन्दरीम् 04008018a तत्र तत्र चराम्य् एवं लभमाना सुशोभनम् 04008018c वासांसि यावच् च लभे तावत् तावद् रमे तथा 04008019a मालिनीत्य् एव मे नाम स्वयं देवी चकार सा 04008019c साहम् अभ्यागता देवि सुदेष्णे त्वन्निवेशनम् 04008020 सुदेष्णोवाच 04008020a मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते 04008020c नो चेद् इह तु राजा त्वां गच्छेत् सर्वेण चेतसा 04008021a स्त्रियो राजकुले पश्य याश् चेमा मम वेश्मनि 04008021c प्रसक्तास् त्वां निरीक्षन्ते पुमांसं कं न मोहयेः 04008022a वृक्षांश् चावस्थितान् पश्य य इमे मम वेश्मनि 04008022c ते ऽपि त्वां संनमन्तीव पुमांसं कं न मोहयेः 04008023a राजा विराटः सुश्रोणि दृष्ट्वा वपुर् अमानुषम् 04008023c विहाय मां वरारोहे त्वां गच्छेत् सर्वचेतसा 04008024a यं हि त्वम् अनवद्याङ्गि नरम् आयतलोचने 04008024c प्रसक्तम् अभिवीक्षेथाः स कामवशगो भवेत् 04008025a यश् च त्वां सततं पश्येत् पुरुषश् चारुहासिनि 04008025c एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत् 04008026a यथा कर्कटकी गर्भम् आधत्ते मृत्युम् आत्मनः 04008026c तथाविधम् अहं मन्ये वासं तव शुचिस्मिते 04008027 द्रौपद्य् उवाच 04008027a नास्मि लभ्या विराटेन न चान्येन कथं चन 04008027c गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि 04008028a पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्य चित् 04008028c रक्षन्ति ते च मां नित्यं दुःखाचारा तथा न्व् अहम् 04008029a यो मे न दद्याद् उच्छिष्टं न च पादौ प्रधावयेत् 04008029c प्रीयेयुस् तेन वासेन गन्धर्वाः पतयो मम 04008030a यो हि मां पुरुषो गृध्येद् यथान्याः प्राकृतस्त्रियः 04008030c ताम् एव स ततो रात्रिं प्रविशेद् अपरां तनुम् 04008031a न चाप्य् अहं चालयितुं शक्या केन चिद् अङ्गने 04008031c दुःखशीला हि गन्धर्वास् ते च मे बलवत्तराः 04008032 सुदेष्णोवाच 04008032a एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि 04008032c न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथं चन 04008033 वैशंपायन उवाच 04008033a एवं कृष्णा विराटस्य भार्यया परिसान्त्विता 04008033c न चैनां वेद तत्रान्यस् तत्त्वेन जनमेजय 04009001 वैशंपायन उवाच 04009001a सहदेवो ऽपि गोपानां कृत्वा वेषम् अनुत्तमम् 04009001c भाषां चैषां समास्थाय विराटम् उपयाद् अथ 04009002a तम् आयान्तम् अभिप्रेक्ष्य भ्राजमानं नरर्षभम् 04009002c समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम् 04009003a कस्य वा त्वं कुतो वा त्वं किं वा तात चिकीर्षसि 04009003c न हि मे दृष्टपूर्वस् त्वं तत्त्वं ब्रूहि नरर्षभ 04009004a स प्राप्य राजानम् अमित्रतापनस्; ततो ऽब्रवीन् मेघमहौघनिःस्वनः 04009004c वैश्यो ऽस्मि नाम्नाहम् अरिष्टनेमिर्; गोसंख्य आसं कुरुपुंगवानाम् 04009005a वस्तुं त्वयीच्छामि विशां वरिष्ठ; तान् राजसिंहान् न हि वेद्मि पार्थान् 04009005c न शक्यते जीवितुम् अन्यकर्मणा; न च त्वद् अन्यो मम रोचते नृपः 04009006 विराट उवाच 04009006a त्वं ब्राह्मणो यदि वा क्षत्रियो ऽसि; समुद्रनेमीश्वररूपवान् असि 04009006c आचक्ष्व मे तत्त्वम् अमित्रकर्शन; न वैश्यकर्म त्वयि विद्यते समम् 04009007a कस्यासि राज्ञो विषयाद् इहागतः; किं चापि शिल्पं तव विद्यते कृतम् 04009007c कथं त्वम् अस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम् 04009008 सहदेव उवाच 04009008a पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः 04009008c तस्याष्टशतसाहस्रा गवां वर्गाः शतं शताः 04009009a अपरे दशसाहस्रा द्विस् तावन्तस् तथापरे 04009009c तेषां गोसंख्य आसं वै तन्तिपालेति मां विदुः 04009010a भूतं भव्यं भविष्यच् च यच् च संख्यागतं क्व चित् 04009010c न मे ऽस्त्य् अविदितं किं चित् समन्ताद् दशयोजनम् 04009011a गुणाः सुविदिता ह्य् आसन् मम तस्य महात्मनः 04009011c आसीच् च स मया तुष्टः कुरुराजो युधिष्ठिरः 04009012a क्षिप्रं हि गावो बहुला भवन्ति; न तासु रोगो भवतीह कश् चित् 04009012c तैस् तैर् उपायैर् विदितं मयैतद्; एतानि शिल्पानि मयि स्थितानि 04009013a वृषभांश् चापि जानामि राजन् पूजितलक्षणान् 04009013c येषां मूत्रम् उपाघ्राय अपि वन्ध्या प्रसूयते 04009014 विराट उवाच 04009014a शतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः 04009014c पशून् सपालान् भवते ददाम्य् अहं; त्वदाश्रया मे पशवो भवन्त्व् इह 04009015 वैशंपायन उवाच 04009015a तथा स राज्ञो ऽविदितो विशां पते; उवास तत्रैव सुखं नरेश्वरः 04009015c न चैनम् अन्ये ऽपि विदुः कथं चन; प्रादाच् च तस्मै भरणं यथेप्सितम् 04010001 वैशंपायन उवाच 04010001a अथापरो ऽदृश्यत रूपसंपदा; स्त्रीणाम् अलंकारधरो बृहत्पुमान् 04010001c प्राकारवप्रे प्रतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे 04010002a बहूंश् च दीर्घांश् च विकीर्य मूर्धजान्; महाभुजो वारणमत्तविक्रमः 04010002c गतेन भूमिम् अभिकम्पयंस् तदा; विराटम् आसाद्य सभासमीपतः 04010003a तं प्रेक्ष्य राजोपगतं सभातले; सत्रप्रतिच्छन्नम् अरिप्रमाथिनम् 04010003c विराजमानं परमेण वर्चसा; सुतं महेन्द्रस्य गजेन्द्रविक्रमम् 04010004a सर्वान् अपृच्छच् च समीपचारिणः; कुतो ऽयम् आयाति न मे पुरा श्रुतः 04010004c न चैनम् ऊचुर् विदितं तदा नराः; सविस्मितं वाक्यम् इदं नृपो ऽब्रवीत् 04010005a सर्वोपपन्नः पुरुषो मनोरमः; श्यामो युवा वारणयूथपोपमः 04010005c विमुच्य कम्बू परिहाटके शुभे; विमुच्य वेणीम् अपिनह्य कुण्डले 04010006a शिखी सुकेशः परिधाय चान्यथा; भवस्व धन्वी कवची शरी तथा 04010006c आरुह्य यानं परिधावतां भवान्; सुतैः समो मे भव वा मया समः 04010007a वृद्धो ह्य् अहं वै परिहारकामः; सर्वान् मत्स्यांस् तरसा पालयस्व 04010007c नैवंविधाः क्लीबरूपा भवन्ति; कथं चनेति प्रतिभाति मे मनः 04010008 अर्जुन उवाच 04010008a गायामि नृत्याम्य् अथ वादयामि; भद्रो ऽस्मि नृत्ते कुशलो ऽस्मि गीते 04010008c त्वम् उत्तरायाः परिदत्स्व मां स्वयं; भवामि देव्या नरदेव नर्तकः 04010009a इदं तु रूपं मम येन किं नु तत्; प्रकीर्तयित्वा भृशशोकवर्धनम् 04010009c बृहन्नडां वै नरदेव विद्धि मां; सुतं सुतां वा पितृमातृवर्जिताम् 04010010 विराट उवाच 04010010a ददामि ते हन्त वरं बृहन्नडे; सुतां च मे नर्तय याश् च तादृशीः 04010010c इदं तु ते कर्म समं न मे मतं; समुद्रनेमिं पृथिवीं त्वम् अर्हसि 04010011 वैशंपायन उवाच 04010011a बृहन्नडां ताम् अभिवीक्ष्य मत्स्यराट्; कलासु नृत्ते च तथैव वादिते 04010011c अपुंस्त्वम् अप्य् अस्य निशम्य च स्थिरं; ततः कुमारीपुरम् उत्ससर्ज तम् 04010012a स शिक्षयाम् आस च गीतवादितं; सुतां विराटस्य धनंजयः प्रभुः 04010012c सखीश् च तस्याः परिचारिकास् तथा; प्रियश् च तासां स बभूव पाण्डवः 04010013a तथा स सत्रेण धनंजयो ऽवसत्; प्रियाणि कुर्वन् सह ताभिर् आत्मवान् 04010013c तथागतं तत्र न जज्ञिरे जना; बहिश्चरा वाप्य् अथ वान्तरेचराः 04011001 वैशंपायन उवाच 04011001a अथापरो ऽदृश्यत पाण्डवः प्रभुर्; विराटराज्ञस् तुरगान् समीक्षतः 04011001c तम् आपतन्तं ददृशे पृथग्जनो; विमुक्तम् अभ्राद् इव सूर्यमण्डलम् 04011002a स वै हयान् ऐक्षत तांस् ततस् ततः; समीक्षमाणं च ददर्श मत्स्यराट् 04011002c ततो ऽब्रवीत् तान् अनुगान् अमित्रहा; कुतो ऽयम् आयाति नरो ऽमरप्रभः 04011003a अयं हयान् वीक्षति मामकान् दृढं; ध्रुवं हयज्ञो भविता विचक्षणः 04011003c प्रवेश्यताम् एष समीपम् आशु मे; विभाति वीरो हि यथामरस् तथा 04011004a अभ्येत्य राजानम् अमित्रहाब्रवीज्; जयो ऽस्तु ते पार्थिव भद्रम् अस्तु च 04011004c हयेषु युक्तो नृप संमतः सदा; तवाश्वसूतो निपुणो भवाम्य् अहम् 04011005 विराट उवाच 04011005a ददामि यानानि धनं निवेशनं; ममाश्वसूतो भवितुं त्वम् अर्हसि 04011005c कुतो ऽसि कस्यासि कथं त्वम् आगतः; प्रब्रूहि शिल्पं तव विद्यते च यत् 04011006 नकुल उवाच 04011006a पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः 04011006c तेनाहम् अश्वेषु पुरा प्रकृतः शत्रुकर्शन 04011007a अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः 04011007c दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् 04011008a न कातरं स्यान् मम जातु वाहनं; न मे ऽस्ति दुष्टा वडवा कुतो हयाः 04011008c जनस् तु माम् आह स चापि पाण्डवो; युधिष्ठिरो ग्रन्थिकम् एव नामतः 04011009 विराट उवाच 04011009a यद् अस्ति किं चिन् मम वाजिवाहनं; तद् अस्तु सर्वं त्वदधीनम् अद्य वै 04011009c ये चापि के चिन् मम वाजियोजकास्; त्वदाश्रयाः सारथयश् च सन्तु मे 04011010a इदं तवेष्टं यदि वै सुरोपम; ब्रवीहि यत् ते प्रसमीक्षितं वसु 04011010c न ते ऽनुरूपं हयकर्म विद्यते; प्रभासि राजेव हि संमतो मम 04011011a युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं प्रियदर्श दर्शनम् 04011011c कथं तु भृत्यैः स विनाकृतो वने; वसत्य् अनिन्द्यो रमते च पाण्डवः 04011012 वैशंपायन उवाच 04011012a तथा स गन्धर्ववरोपमो युवा; विराटराज्ञा मुदितेन पूजितः 04011012c न चैनम् अन्ये ऽपि विदुः कथं चन; प्रियाभिरामं विचरन्तम् अन्तरा 04011013a एवं हि मत्स्ये न्यवसन्त पाण्डवा; यथाप्रतिज्ञाभिर् अमोघदर्शनाः 04011013c अज्ञातचर्यां व्यचरन् समाहिताः; समुद्रनेमीपतयो ऽतिदुःखिताः 04012001 जनमेजय उवाच 04012001a एवं मत्स्यस्य नगरे वसन्तस् तत्र पाण्डवाः 04012001c अत ऊर्ध्वं महावीर्याः किम् अकुर्वन्त वै द्विज 04012002 वैशंपायन उवाच 04012002a एवं ते न्यवसंस् तत्र प्रच्छन्नाः कुरुनन्दनाः 04012002c आराधयन्तो राजानं यद् अकुर्वन्त तच् छृणु 04012003a युधिष्ठिरः सभास्तारः सभ्यानाम् अभवत् प्रियः 04012003c तथैव च विराटस्य सपुत्रस्य विशां पते 04012004a स ह्य् अक्षहृदयज्ञस् तान् क्रीडयाम् आस पाण्डवः 04012004c अक्षवत्यां यथाकामं सूत्रबद्धान् इव द्विजान् 04012005a अज्ञातं च विराटस्य विजित्य वसु धर्मराट् 04012005c भ्रातृभ्यः पुरुषव्याघ्रो यथार्हं स्म प्रयच्छति 04012006a भीमसेनो ऽपि मांसानि भक्ष्याणि विविधानि च 04012006c अतिसृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे 04012007a वासांसि परिजीर्णानि लब्धान्य् अन्तःपुरे ऽर्जुनः 04012007c विक्रीणानश् च सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति 04012008a सहदेवो ऽपि गोपानां वेषम् आस्थाय पाण्डवः 04012008c दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति 04012009a नकुलो ऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् 04012009c तुष्टे तस्मिन् नरपतौ पाण्डवेभ्यः प्रयच्छति 04012010a कृष्णापि सर्वान् bhrAtqMs तान् निरीक्षन्ती तपस्विनी 04012010c यथा पुनर् अविज्ञाता तथा चरति भामिनी 04012011a एवं संपादयन्तस् ते तथान्योन्यं महारथाः 04012011c प्रेक्षमाणास् तदा कृष्णाम् ऊषुश् छन्ना नराधिप 04012012a अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः 04012012c आसीत् समृद्धो मत्स्येषु पुरुषाणां सुसंमतः 04012013a तत्र मल्लाः समापेतुर् दिग्भ्यो राजन् सहस्रशः 04012013c महाकाया महावीर्याः कालखञ्जा इवासुराः 04012014a वीर्योन्नद्धा बलोदग्रा राज्ञा समभिपूजिताः 04012014c सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः 04012014e असकृल्लब्धलक्षास् ते रङ्गे पार्थिवसंनिधौ 04012015a तेषाम् एको महान् आसीत् सर्वमल्लान् समाह्वयत् 04012015c आवल्गमानं तं रङ्गे नोपतिष्ठति कश् चन 04012016a यदा सर्वे विमनसस् ते मल्ला हतचेतसः 04012016c अथ सूदेन तं मल्लं योधयाम् आस मत्स्यराट् 04012017a चोद्यमानस् ततो भीमो दुःखेनैवाकरोन् मतिम् 04012017c न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् 04012018a ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् 04012018c प्रविवेश महारङ्गं विराटम् अभिहर्षयन् 04012019a बबन्ध कक्ष्यां कौन्तेयस् ततस् तं हर्षयञ् जनम् 04012019c ततस् तं वृत्रसंकाशं भीमो मल्लं समाह्वयत् 04012020a ताव् उभौ सुमहोत्साहाव् उभौ तीव्रपराक्रमौ 04012020c मत्ताव् इव महाकायौ वारणौ षष्टिहायनौ 04012021a चकर्ष दोर्भ्याम् उत्पाट्य भीमो मल्लम् अमित्रहा 04012021c विनदन्तम् अभिक्रोशञ् शार्दूल इव वारणम् 04012022a तम् उद्यम्य महाबाहुर् भ्रामयाम् आस वीर्यवान् 04012022c ततो मल्लाश् च मत्स्याश् च विस्मयं चक्रिरे परम् 04012023a भ्रामयित्वा शतगुणं गतसत्त्वम् अचेतनम् 04012023c प्रत्यपिंषन् महाबाहुर् मल्लं भुवि वृकोदरः 04012024a तस्मिन् विनिहते मल्ले जीमूते लोकविश्रुते 04012024c विराटः परमं हर्षम् अगच्छद् बान्धवैः सह 04012025a संहर्षात् प्रददौ वित्तं बहु राजा महामनाः 04012025c बल्लवाय महारङ्गे यथा वैश्रवणस् तथा 04012026a एवं स सुबहून् मल्लान् पुरुषांश् च महाबलान् 04012026c विनिघ्नन् मत्स्यराजस्य प्रीतिम् आवहद् उत्तमाम् 04012027a यदास्य तुल्यः पुरुषो न कश् चित् तत्र विद्यते 04012027c ततो व्याघ्रैश् च सिंहैश् च द्विरदैश् चाप्य् अयोधयत् 04012028a पुनर् अन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः 04012028c योध्यते स्म विराटेन सिंहैर् मत्तैर् महाबलैः 04012029a बीभत्सुर् अपि गीतेन सुनृत्तेन च पाण्डवः 04012029c विराटं तोषयाम् आस सर्वाश् चान्तःपुरस्त्रियः 04012030a अश्वैर् विनीतैर् जवनैस् तत्र तत्र समागतैः 04012030c तोषयाम् आस नकुलो राजानं राजसत्तम 04012031a तस्मै प्रदेयं प्रायच्छत् प्रीतो राजा धनं बहु 04012031c विनीतान् वृषभान् दृष्ट्वा सहदेवस्य चाभिभो 04012032a एवं ते न्यवसंस् तत्र प्रच्छन्नाः पुरुषर्षभाः 04012032c कर्माणि तस्य कुर्वाणा विराटनृपतेस् तदा 04013001 वैशंपायन उवाच 04013001a वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा 04013001c महारथेषु छन्नेषु मासा दश समत्ययुः 04013002a याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते 04013002c अवसत् परिचारार्हा सुदुःखं जनमेजय 04013003a तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने 04013003c सेनापतिर् विराटस्य ददर्श जलजाननाम् 04013004a तां दृष्ट्वा देवगर्भाभां चरन्तीं देवताम् इव 04013004c कीचकः कामयाम् आस कामबाणप्रपीडितः 04013005a स तु कामाग्निसंतप्तः सुदेष्णाम् अभिगम्य वै 04013005c प्रहसन्न् इव सेनानीर् इदं वचनम् अब्रवीत् 04013006a नेयं पुरा जातु मयेह दृष्टा; राज्ञो विराटस्य निवेशने शुभा 04013006c रूपेण चोन्मादयतीव मां भृशं; गन्धेन जाता मदिरेव भामिनी 04013007a का देवरूपा हृदयंगमा शुभे; आचक्ष्व मे का च कुतश् च शोभना 04013007c चित्तं हि निर्मथ्य करोति मां वशे; न चान्यद् अत्रौषधम् अद्य मे मतम् 04013008a अहो तवेयं परिचारिका शुभा; प्रत्यग्ररूपा प्रतिभाति माम् इयम् 04013008c अयुक्तरूपं हि करोति कर्म ते; प्रशास्तु मां यच् च ममास्ति किं चन 04013009a प्रभूतनागाश्वरथं महाधनं; समृद्धियुक्तं बहुपानभोजनम् 04013009c मनोहरं काञ्चनचित्रभूषणं; गृहं महच् छोभयताम् इयं मम 04013010a ततः सुदेष्णाम् अनुमन्त्र्य कीचकस्; ततः समभ्येत्य नराधिपात्मजाम् 04013010c उवाच कृष्णाम् अभिसान्त्वयंस् तदा; मृगेन्द्रकन्याम् इव जम्बुको वने 04013011a इदं च रूपं प्रथमं च ते वयो; निरर्थकं केवलम् अद्य भामिनि 04013011c अधार्यमाणा स्रग् इवोत्तमा यथा; न शोभसे सुन्दरि शोभना सती 04013012a त्यजामि दारान् मम ये पुरातना; भवन्तु दास्यस् तव चारुहासिनि 04013012c अहं च ते सुन्दरि दासवत् स्थितः; सदा भविष्ये वशगो वरानने 04013013 द्रौपद्य् उवाच 04013013a अप्रार्थनीयाम् इह मां सूतपुत्राभिमन्यसे 04013013c विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम् 04013014a परदारास्मि भद्रं ते न युक्तं त्वयि सांप्रतम् 04013014c दयिताः प्राणिनां दारा धर्मं समनुचिन्तय 04013015a परदारे न ते बुद्धिर् जातु कार्या कथं चन 04013015c विवर्जनं ह्य् अकार्याणाम् एतत् सत्पुरुषव्रतम् 04013016a मिथ्याभिगृध्नो हि नरः पापात्मा मोहम् आस्थितः 04013016c अयशः प्राप्नुयाद् घोरं सुमहत् प्राप्नुयाद् भयम् 04013017a मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम् 04013017c दुर्लभाम् अभिमन्वानो मां वीरैर् अभिरक्षिताम् 04013018a न चाप्य् अहं त्वया शक्या गन्धर्वाः पतयो मम 04013018c ते त्वां निहन्युः कुपिताः साध्व् अलं मा व्यनीनशः 04013019a अशक्यरूपैः पुरुषैर् अध्वानं गन्तुम् इच्छसि 04013019c यथा निश्चेतनो बालः कूलस्थः कूलम् उत्तरम् 04013019e तर्तुम् इच्छति मन्दात्मा तथा त्वं कर्तुम् इच्छसि 04013020a अन्तर्महीं वा यदि वोर्ध्वम् उत्पतेः; समुद्रपारं यदि वा प्रधावसि 04013020c तथापि तेषां न विमोक्षम् अर्हसि; प्रमाथिनो देवसुता हि मे वराः 04013021a त्वं कालरात्रीम् इव कश् चिद् आतुरः; किं मां दृढं प्रार्थयसे ऽद्य कीचक 04013021c किं मातुर् अङ्के शयितो यथा शिशुश्; चन्द्रं जिघृक्षुर् इव मन्यसे हि माम् 04014001 वैशंपायन उवाच 04014001a प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचको ऽब्रवीत् 04014001c अमर्यादेन कामेन घोरेणाभिपरिप्लुतः 04014002a यथा कैकेयि सैरन्ध्र्या समेयां तद् विधीयताम् 04014002c तां सुदेष्णे परीप्सस्व माहं प्राणान् प्रहासिषम् 04014003a तस्य तां बहुशः श्रुत्वा वाचं विलपतस् तदा 04014003c विराटमहिषी देवी कृपां चक्रे मनस्विनी 04014004a स्वम् अर्थम् अभिसंधाय तस्यार्थम् अनुचिन्त्य च 04014004c उद्वेगं चैव कृष्णायाः सुदेष्णा सूतम् अब्रवीत् 04014005a पर्विणीं त्वं समुद्दिश्य सुराम् अन्नं च कारय 04014005c तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम् 04014006a तत्र संप्रेषिताम् एनां विजने निरवग्रहाम् 04014006c सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद् यदि 04014007a कीचकस् तु गृहं गत्वा भगिन्या वचनात् तदा 04014007c सुराम् आहारयाम् आस राजार्हां सुपरिस्रुताम् 04014008a आजौरभ्रं च सुभृशं बहूंश् चोच्चावचान् मृगान् 04014008c कारयाम् आस कुशलैर् अन्नपानं सुशोभनम् 04014009a तस्मिन् कृते तदा देवी कीचकेनोपमन्त्रिता 04014009c सुदेष्णा प्रेषयाम् आस सैरन्ध्रीं कीचकालयम् 04014010 सुदेष्णोवाच 04014010a उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम् 04014010c पानम् आनय कल्याणि पिपासा मां प्रबाधते 04014011 द्रौपद्य् उवाच 04014011a न गच्छेयम् अहं तस्य राजपुत्रि निवेशनम् 04014011c त्वम् एव राज्ञि जानासि यथा स निरपत्रपः 04014012a न चाहम् अनवद्याङ्गि तव वेश्मनि भामिनि 04014012c कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी 04014013a त्वं चैव देवि जानासि यथा स समयः कृतः 04014013c प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि 04014014a कीचकश् च सुकेशान्ते मूढो मदनदर्पितः 04014014c सो ऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने 04014015a सन्ति बह्व्यस् तव प्रेष्या राजपुत्रि वशानुगाः 04014015c अन्यां प्रेषय भद्रं ते स हि माम् अवमंस्यते 04014016 सुदेष्णोवाच 04014016a नैव त्वां जातु हिंस्यात् स इतः संप्रेषितां मया 04014017 वैशंपायन उवाच 04014017a इत्य् अस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम् 04014017c सा शङ्कमाना रुदती दैवं शरणम् ईयुषी 04014017e प्रातिष्ठत सुराहारी कीचकस्य निवेशनम् 04014018 द्रौपद्य् उवाच 04014018a यथाहम् अन्यं पाण्डुभ्यो नाभिजानामि कं चन 04014018c तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः 04014019 वैशंपायन उवाच 04014019a उपातिष्ठत सा सूर्यं मुहूर्तम् अबला ततः 04014019c स तस्यास् तनुमध्यायाः सर्वं सूर्यो ऽवबुद्धवान् 04014020a अन्तर्हितं ततस् तस्या रक्षो रक्षार्थम् आदिशत् 04014020c तच् चैनां नाजहात् तत्र सर्वावस्थास्व् अनिन्दिताम् 04014021a तां मृगीम् इव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम् 04014021c उदतिष्ठन् मुदा सूतो नावं लब्ध्वेव पारगः 04015001 कीचक उवाच 04015001a स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम 04015001c स्वामिनी त्वम् अनुप्राप्ता प्रकुरुष्व मम प्रियम् 04015002a सुवर्णमालाः कम्बूश् च कुण्डले परिहाटके 04015002c आहरन्तु च वस्त्राणि कौशिकान्य् अजिनानि च 04015003a अस्ति मे शयनं शुभ्रं त्वदर्थम् उपकल्पितम् 04015003c एहि तत्र मया सार्धं पिबस्व मधुमाधवीम् 04015004 द्रौपद्य् उवाच 04015004a अप्रैषीद् राजपुत्री मां सुराहारीं तवान्तिकम् 04015004c पानम् आनय मे क्षिप्रं पिपासा मेति चाब्रवीत् 04015005 कीचक उवाच 04015005a अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम् 04015006 वैशंपायन उवाच 04015006a इत्य् एनां दक्षिणे पाणौ सूतपुत्रः परामृशत् 04015006c सा गृहीता विधुन्वाना भूमाव् आक्षिप्य कीचकम् 04015006e सभां शरणम् आधावद् यत्र राजा युधिष्ठिरः 04015007a तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् 04015007c अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत् 04015008a ततो यो ऽसौ तदार्केण राक्षसः संनियोजितः 04015008c स कीचकम् अपोवाह वातवेगेन भारत 04015009a स पपात ततो भूमौ रक्षोबलसमाहतः 04015009c विघूर्णमानो निश्चेष्टश् छिन्नमूल इव द्रुमः 04015010a तां चासीनौ ददृशतुर् भीमसेनयुधिष्ठिरौ 04015010c अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम् 04015011a तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः 04015011c दन्तैर् दन्तांस् तदा रोषान् निष्पिपेष महामनाः 04015012a अथाङ्गुष्ठेनावमृद्नाद् अङ्गुष्ठं तस्य धर्मराट् 04015012c प्रबोधनभयाद् राजन् भीमस्य प्रत्यषेधयत् 04015013a सा सभाद्वारम् आसाद्य रुदती मत्स्यम् अब्रवीत् 04015013c अवेक्षमाणा सुश्रोणी पतींस् तान् दीनचेतसः 04015014a आकारम् अभिरक्षन्ती प्रतिज्ञां धर्मसंहिताम् 04015014c दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा 04015015 द्रौपद्य् उवाच 04015015a येषां वैरी न स्वपिति पदा भूमिम् उपस्पृशन् 04015015c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04015016a ये दद्युर् न च याचेयुर् ब्रह्मण्याः सत्यवादिनः 04015016c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04015017a येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते ऽनिशम् 04015017c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04015018a ये ते तेजस्विनो दान्ता बलवन्तो ऽभिमानिनः 04015018c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04015019a सर्वलोकम् इमं हन्युर् धर्मपाशसितास् तु ये 04015019c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04015020a शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् 04015020c चरन्ति लोके प्रच्छन्नाः क्व नु ते ऽद्य महारथाः 04015021a कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् 04015021c मर्षयन्ति यथा क्लीबा बलवन्तो ऽमितौजसः 04015022a क्व नु तेषाम् अमर्षश् च वीर्यं तेजश् च वर्तते 04015022c न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना 04015023a मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम् 04015023c यः पश्यन् मां मर्षयति वध्यमानाम् अनागसम् 04015024a न राजन् राजवत् किं चित् समाचरसि कीचके 04015024c दस्यूनाम् इव धर्मस् ते न हि संसदि शोभते 04015025a न कीचकः स्वधर्मस्थो न च मत्स्यः कथं चन 04015025c सभासदो ऽप्य् अधर्मज्ञा य इमं पर्युपासते 04015026a नोपालभे त्वां नृपते विराट जनसंसदि 04015026c नाहम् एतेन युक्ता वै हन्तुं मत्स्य तवान्तिके 04015026e सभासदस् तु पश्यन्तु कीचकस्य व्यतिक्रमम् 04015027 विराट उवाच 04015027a परोक्षं नाभिजानामि विग्रहं युवयोर् अहम् 04015027c अर्थतत्त्वम् अविज्ञाय किं नु स्यात् कुशलं मम 04015028 वैशंपायन उवाच 04015028a ततस् तु सभ्या विज्ञाय कृष्णां भूयो ऽभ्यपूजयन् 04015028c साधु साध्व् इति चाप्य् आहुः कीचकं च व्यगर्हयन् 04015029 सभ्या ऊचुः 04015029a यस्येयं चारुसर्वाङ्गी भार्या स्याद् आयतेक्षणा 04015029c परो लाभश् च तस्य स्यान् न स शोचेत् कदा चन 04015030 वैशंपायन उवाच 04015030a एवं संपूजयंस् तत्र कृष्णां प्रेक्ष्य सभासदः 04015030c युधिष्ठिरस्य कोपात् तु ललाटे स्वेद आसजत् 04015031a अथाब्रवीद् राजपुत्रीं कौरव्यो महिषीं प्रियाम् 04015031c गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाया निवेशनम् 04015032a भर्तारम् अनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयः 04015032c शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्य् उत 04015033a मन्ये न कालं क्रोधस्य पश्यन्ति पतयस् तव 04015033c तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः 04015034a अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि 04015034c विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि 04015034e गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् 04015035 द्रौपद्य् उवाच 04015035a अतीव तेषां घृणिनाम् अर्थे ऽहं धर्मचारिणी 04015035c तस्य तस्येह ते वध्या येषां ज्येष्ठो ऽक्षदेविता 04015036 वैशंपायन उवाच 04015036a इत्य् उक्त्वा प्राद्रवत् कृष्णा सुदेष्णाया निवेशनम् 04015036c केशान् मुक्त्वा तु सुश्रोणी संरम्भाल् लोहितेक्षणा 04015037a शुशुभे वदनं तस्या रुदन्त्या विरतं तदा 04015037c मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् 04015038 सुदेष्णोवाच 04015038a कस् त्वावधीद् वरारोहे कस्माद् रोदिषि शोभने 04015038c कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम् 04015039 द्रौपद्य् उवाच 04015039a कीचको मावधीत् तत्र सुराहारीं गतां तव 04015039c सभायां पश्यतो राज्ञो यथैव विजने तथा 04015040 सुदेष्णोवाच 04015040a घातयामि सुकेशान्ते कीचकं यदि मन्यसे 04015040c यो ऽसौ त्वां कामसंमत्तो दुर्लभाम् अभिमन्यते 04015041 द्रौपद्य् उवाच 04015041a अन्ये वै तं वधिष्यन्ति येषाम् आगः करोति सः 04015041c मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति 04016001 वैशंपायन उवाच 04016001a सा हता सूतपुत्रेण राजपुत्री समज्वलत् 04016001c वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी 04016001e जगामावासम् एवाथ तदा सा द्रुपदात्मजा 04016002a कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा 04016002c गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा 04016003a चिन्तयाम् आस रुदती तस्य दुःखस्य निर्णयम् 04016003c किं करोमि क्व गच्छामि कथं कार्यं भवेन् मम 04016004a इत्य् एवं चिन्तयित्वा सा भीमं वै मनसागमत् 04016004c नान्यः कर्ता ऋते भीमान् ममाद्य मनसः प्रियम् 04016005a तत उत्थाय रात्रौ सा विहाय शयनं स्वकम् 04016005c प्राद्रवन् नाथम् इच्छन्ती कृष्णा नाथवती सती 04016005e दुःखेन महता युक्ता मानसेन मनस्विनी 04016006a सा वै महानसे प्राप्य भीमसेनं शुचिस्मिता 04016006c सर्वश्वेतेव माहेयी वने जाता त्रिहायनी 04016006e उपातिष्ठत पाञ्चाली वाशितेव महागजम् 04016007a सा लतेव महाशालं फुल्लं गोमतितीरजम् 04016007c बाहुभ्यां परिरभ्यैनं प्राबोधयद् अनिन्दिता 04016007e सिंहं सुप्तं वने दुर्गे मृगराजवधूर् इव 04016008a वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता 04016008c अभ्यभाषत पाञ्चाली भीमसेनम् अनिन्दिता 04016009a उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः 04016009c नामृतस्य हि पापीयान् भार्याम् आलभ्य जीवति 04016010a तस्मिञ् जीवति पापिष्ठे सेनावाहे मम द्विषि 04016010c तत् कर्म कृतवत्य् अद्य कथं निद्रां निषेवसे 04016011a स संप्रहाय शयनं राजपुत्र्या प्रबोधितः 04016011c उपातिष्ठत मेघाभः पर्यङ्के सोपसंग्रहे 04016012a अथाब्रवीद् राजपुत्रीं कौरव्यो महिषीं प्रियाम् 04016012c केनास्य् अर्थेन संप्राप्ता त्वरितेव ममान्तिकम् 04016013a न ते प्रकृतिमान् वर्णः कृशा पाण्डुश् च लक्ष्यसे 04016013c आचक्ष्व परिशेषेण सर्वं विद्याम् अहं यथा 04016014a सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् 04016014c यथावत् सर्वम् आचक्ष्व श्रुत्वा ज्ञास्यामि यत् परम् 04016015a अहम् एव हि ते कृष्णे विश्वास्यः सर्वकर्मसु 04016015c अहम् आपत्सु चापि त्वां मोक्षयामि पुनः पुनः 04016016a शीघ्रम् उक्त्वा यथाकामं यत् ते कार्यं विवक्षितम् 04016016c गच्छ वै शयनायैव पुरा नान्यो ऽवबुध्यते 04017001 द्रौपद्य् उवाच 04017001a अशोच्यं नु कुतस् तस्या यस्या भर्ता युधिष्ठिरः 04017001c जानन् सर्वाणि दुःखानि किं मां त्वं परिपृच्छसि 04017002a यन् मां दासीप्रवादेन प्रातिकामी तदानयत् 04017002c सभायां पार्षदो मध्ये तन् मां दहति भारत 04017003a पार्थिवस्य सुता नाम का नु जीवेत मादृशी 04017003c अनुभूय भृशं दुःखम् अन्यत्र द्रौपदीं प्रभो 04017004a वनवासगतायाश् च सैन्धवेन दुरात्मना 04017004c परामर्शं द्वितीयं च सोढुम् उत्सहते नु का 04017005a मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः 04017005c कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी 04017006a एवं बहुविधैः क्लेशैः क्लिश्यमानां च भारत 04017006c न मां जानासि कौन्तेय किं फलं जीवितेन मे 04017007a यो ऽयं राज्ञो विराटस्य कीचको नाम भारत 04017007c सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः 04017008a स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि 04017008c नित्यम् एवाह दुष्टात्मा भार्या मम भवेति वै 04017009a तेनोपमन्त्र्यमाणाया वधार्हेण सपत्नहन् 04017009c कालेनेव फलं पक्वं हृदयं मे विदीर्यते 04017010a भ्रातरं च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् 04017010c यस्यास्मि कर्मणा प्राप्ता दुःखम् एतद् अनन्तकम् 04017011a को हि राज्यं परित्यज्य सर्वस्वं चात्मना सह 04017011c प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् 04017012a यदि निष्कसहस्रेण यच् चान्यत् सारवद् धनम् 04017012c सायंप्रातर् अदेविष्यद् अपि संवत्सरान् बहून् 04017013a रुक्मं हिरण्यं वासांसि यानं युग्यम् अजाविकम् 04017013c अश्वाश्वतरसंघांश् च न जातु क्षयम् आवहेत् 04017014a सो ऽयं द्यूतप्रवादेन श्रिया प्रत्यवरोपितः 04017014c तूष्णीम् आस्ते यथा मूढः स्वानि कर्माणि चिन्तयन् 04017015a दश नागसहस्राणि पद्मिनां हेममालिनाम् 04017015c यं यान्तम् अनुयान्तीह सो ऽयं द्यूतेन जीवति 04017016a तथा शतसहस्राणि नृणाम् अमिततेजसाम् 04017016c उपासते महाराजम् इन्द्रप्रस्थे युधिष्ठिरम् 04017017a शतं दासीसहस्राणि यस्य नित्यं महानसे 04017017c पात्रीहस्तं दिवारात्रम् अतिथीन् भोजयन्त्य् उत 04017018a एष निष्कसहस्राणि प्रदाय ददतां वरः 04017018c द्यूतजेन ह्य् अनर्थेन महता समुपावृतः 04017019a एनं हि स्वरसंपन्ना बहवः सूतमागधाः 04017019c सायंप्रातर् उपातिष्ठन् सुमृष्टमणिकुण्डलाः 04017020a सहस्रम् ऋषयो यस्य नित्यम् आसन् सभासदः 04017020c तपःश्रुतोपसंपन्नाः सर्वकामैर् उपस्थिताः 04017021a अन्धान् वृद्धांस् तथानाथान् सर्वान् राष्ट्रेषु दुर्गतान् 04017021c बिभर्त्य् अविमना नित्यम् आनृशंस्याद् युधिष्ठिरः 04017022a स एष निरयं प्राप्तो मत्स्यस्य परिचारकः 04017022c सभायां देविता राज्ञः कङ्को ब्रूते युधिष्ठिरः 04017023a इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः 04017023c आसन् बलिभृतः सर्वे सो ऽद्यान्यैर् भृतिम् इच्छति 04017024a पार्थिवाः पृथिवीपाला यस्यासन् वशवर्तिनः 04017024c स वशे विवशो राजा परेषाम् अद्य वर्तते 04017025a प्रताप्य पृथिवीं सर्वां रश्मिवान् इव तेजसा 04017025c सो ऽयं राज्ञो विराटस्य सभास्तारो युधिष्ठिरः 04017026a यम् उपासन्त राजानः सभायाम् ऋषिभिः सह 04017026c तम् उपासीनम् अद्यान्यं पश्य पाण्डव पाण्डवम् 04017027a अतदर्हं महाप्राज्ञं जीवितार्थे ऽभिसंश्रितम् 04017027c दृष्ट्वा कस्य न दुःखं स्याद् धर्मात्मानं युधिष्ठिरम् 04017028a उपास्ते स्म सभायां यं कृत्स्ना वीर वसुंधरा 04017028c तम् उपासीनम् अद्यान्यं पश्य भारत भारतम् 04017029a एवं बहुविधैर् दुःखैः पीड्यमानाम् अनाथवत् 04017029c शोकसागरमध्यस्थां किं मां भीम न पश्यसि 04018001 द्रौपद्य् उवाच 04018001a इदं तु मे महद् दुःखं यत् प्रवक्ष्यामि भारत 04018001c न मे ऽभ्यसूया कर्तव्या दुःखाद् एतद् ब्रवीम्य् अहम् 04018002a शार्दूलैर् महिषैः सिंहैर् आगारे युध्यसे यदा 04018002c कैकेय्याः प्रेक्षमाणायास् तदा मे कश्मलो भवेत् 04018003a प्रेक्षासमुत्थिता चापि कैकेयी ताः स्त्रियो वदेत् 04018003c प्रेक्ष्य माम् अनवद्याङ्गी कश्मलोपहताम् इव 04018004a स्नेहात् संवासजान् मन्ये सूदम् एषा शुचिस्मिता 04018004c योध्यमानं महावीर्यैर् इमं समनुशोचति 04018005a कल्याणरूपा सैरन्ध्री बल्लवश् चातिसुन्दरः 04018005c स्त्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ 04018006a सैरन्ध्री प्रियसंवासान् नित्यं करुणवेदिनी 04018006c अस्मिन् राजकुले चेमौ तुल्यकालनिवासिनौ 04018007a इति ब्रुवाणा वाक्यानि सा मां नित्यम् अवेदयत् 04018007c क्रुध्यन्तीं मां च संप्रेक्ष्य समशङ्कत मां त्वयि 04018008a तस्यां तथा ब्रुवत्यां तु दुःखं मां महद् आविशत् 04018008c शोके यौधिष्ठिरे मग्ना नाहं जीवितुम् उत्सहे 04018009a यः सदेवान् मनुष्यांश् च सर्पांश् चैकरथो ऽजयत् 04018009c सो ऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा 04018010a यो ऽतर्पयद् अमेयात्मा खाण्डवे जातवेदसम् 04018010c सो ऽन्तःपुरगतः पार्थः कूपे ऽग्निर् इव संवृतः 04018011a यस्माद् भयम् अमित्राणां सदैव पुरुषर्षभात् 04018011c स लोकपरिभूतेन वेषेणास्ते धनंजयः 04018012a यस्य ज्यातलनिर्घोषात् समकम्पन्त शत्रवः 04018012c स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते 04018013a किरीटं सूर्यसंकाशं यस्य मूर्धनि शोभते 04018013c वेणीविकृतकेशान्तः सो ऽयम् अद्य धनंजयः 04018014a यस्मिन्न् अस्त्राणि दिव्यानि समस्तानि महात्मनि 04018014c आधारः सर्वविद्यानां स धारयति कुण्डले 04018015a यं स्म राजसहस्राणि तेजसाप्रतिमानि वै 04018015c समरे नातिवर्तन्ते वेलाम् इव महार्णवः 04018016a सो ऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा 04018016c आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः 04018017a यस्य स्म रथघोषेण समकम्पत मेदिनी 04018017c सपर्वतवना भीम सहस्थावरजङ्गमा 04018018a यस्मिञ् जाते महाभागे कुन्त्याः शोको व्यनश्यत 04018018c स शोचयति माम् अद्य भीमसेन तवानुजः 04018019a भूषितं तम् अलंकारैः कुण्डलैः परिहाटकैः 04018019c कम्बुपाणिनम् आयान्तं दृष्ट्वा सीदति मे मनः 04018020a तं वेणीकृतकेशान्तं भीमधन्वानम् अर्जुनम् 04018020c कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः 04018021a यदा ह्य् एनं परिवृतं कन्याभिर् देवरूपिणम् 04018021c प्रभिन्नम् इव मातङ्गं परिकीर्णं करेणुभिः 04018022a मत्स्यम् अर्थपतिं पार्थं विराटं समुपस्थितम् 04018022c पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा 04018023a नूनम् आर्या न जानाति कृच्छ्रं प्राप्तं धनंजयम् 04018023c अजातशत्रुं कौरव्यं मग्नं दुर्द्यूतदेविनम् 04018024a तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम् 04018024c गोषु गोवेषम् आयान्तं पाण्डुभूतास्मि भारत 04018025a सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः 04018025c न विन्दामि महाबाहो सहदेवस्य दुष्कृतम् 04018025e यस्मिन्न् एवंविधं दुःखं प्राप्नुयात् सत्यविक्रमः 04018026a दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् 04018026c गोषु गोवृषसंकाशं मत्स्येनाभिनिवेशितम् 04018027a संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम् 04018027c विराटम् अभिनन्दन्तम् अथ मे भवति ज्वरः 04018028a सहदेवं हि मे वीरं नित्यम् आर्या प्रशंसति 04018028c महाभिजनसंपन्नो वृत्तवाञ् शीलवान् इति 04018029a ह्रीनिषेधो मधुरवाग् धार्मिकश् च प्रियश् च मे 04018029c स ते ऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्व् अपि 04018030a तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम् 04018030c सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव 04018031a यस् त्रिभिर् नित्यसंपन्नो रूपेणास्त्रेण मेधया 04018031c सो ऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् 04018032a अभ्यकीर्यन्त वृन्दानि दामग्रन्थिम् उदीक्षताम् 04018032c विनयन्तं जवेनाश्वान् महाराजस्य पश्यतः 04018033a अपश्यम् एनं श्रीमन्तं मत्स्यं भ्राजिष्णुम् उत्तमम् 04018033c विराटम् उपतिष्ठन्तं दर्शयन्तं च वाजिनः 04018034a किं नु मां मन्यसे पार्थ सुखितेति परंतप 04018034c एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः 04018035a अतः प्रतिविशिष्टानि दुःखान्य् अन्यानि भारत 04018035c वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्य् अपि 04018036a युष्मासु ध्रियमाणेषु दुःखानि विविधान्य् उत 04018036c शोषयन्ति शरीरं मे किं नु दुःखम् अतः परम् 04019001 द्रौपद्य् उवाच 04019001a अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि 04019001c शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात् 04019002a विक्रियां पश्य मे तीव्रां राजपुत्र्याः परंतप 04019002c आसे कालम् उपासीना सर्वं दुःखं किलार्तवत् 04019003a अनित्या किल मर्त्यानाम् अर्थसिद्धिर् जयाजयौ 04019003c इति कृत्वा प्रतीक्षामि bhartqNAm उदयं पुनः 04019004a य एव हेतुर् भवति पुरुषस्य जयावहः 04019004c पराजये च हेतुः स इति च प्रतिपालये 04019005a दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे 04019005c पातयित्वा च पात्यन्ते परैर् इति च मे श्रुतम् 04019006a न दैवस्यातिभारो ऽस्ति न दैवस्यातिवर्तनम् 04019006c इति चाप्य् आगमं भूयो दैवस्य प्रतिपालये 04019007a स्थितं पूर्वं जलं यत्र पुनस् तत्रैव तिष्ठति 04019007c इति पर्यायम् इच्छन्ती प्रतीक्षाम्य् उदयं पुनः 04019008a दैवेन किल यस्यार्थः सुनीतो ऽपि विपद्यते 04019008c दैवस्य चागमे यत्नस् तेन कार्यो विजानता 04019009a यत् तु मे वचनस्यास्य कथितस्य प्रयोजनम् 04019009c पृच्छ मां दुःखितां तत् त्वम् अपृष्टा वा ब्रवीमि ते 04019010a महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च 04019010c इमाम् अवस्थां संप्राप्ता का मद् अन्या जिजीविषेत् 04019011a कुरून् परिभवन् सर्वान् पाञ्चालान् अपि भारत 04019011c पाण्डवेयांश् च संप्राप्तो मम क्लेशो ह्य् अरिंदम 04019012a भ्रातृभिः श्वशुरैः पुत्रैर् बहुभिः परवीरहन् 04019012c एवं समुदिता नारी का न्व् अन्या दुःखिता भवेत् 04019013a नूनं हि बालया धातुर् मया वै विप्रियं कृतम् 04019013c यस्य प्रसादाद् दुर्नीतं प्राप्तास्मि भरतर्षभ 04019014a वर्णावकाशम् अपि मे पश्य पाण्डव यादृशम् 04019014c यादृशो मे न तत्रासीद् दुःखे परमके तदा 04019015a त्वम् एव भीम जानीषे यन् मे पार्थ सुखं पुरा 04019015c साहं दासत्वम् आपन्ना न शान्तिम् अवशा लभे 04019016a नादैविकम् इदं मन्ये यत्र पार्थो धनंजयः 04019016c भीमधन्वा महाबाहुर् आस्ते शान्त इवानलः 04019017a अशक्या वेदितुं पार्थ प्राणिनां वै गतिर् नरैः 04019017c विनिपातम् इमं मन्ये युष्माकम् अविचिन्तितम् 04019018a यस्या मम मुखप्रेक्षा यूयम् इन्द्रसमाः सदा 04019018c सा प्रेक्षे मुखम् अन्यासाम् अवराणां वरा सती 04019019a पश्य पाण्डव मे ऽवस्थां यथा नार्हामि वै तथा 04019019c युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम् 04019020a यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी 04019020c आसीत् साद्य सुदेष्णाया भीताहं वशवर्तिनी 04019021a यस्याः पुरःसरा आसन् पृष्ठतश् चानुगामिनः 04019021c साहम् अद्य सुदेष्णायाः पुरः पश्चाच् च गामिनी 04019021e इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् 04019022a या न जातु स्वयं पिंषे गात्रोद्वर्तनम् आत्मनः 04019022c अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम् 04019022e पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा 04019023 वैशंपायन उवाच 04019023a इत्य् अस्य दर्शयाम् आस किणबद्धौ कराव् उभौ 04019024 द्रौपद्य् उवाच 04019024a बिभेमि कुन्त्या या नाहं युष्माकं वा कदा चन 04019024c साद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी 04019025a किं नु वक्ष्यति सम्रां मां वर्णकः सुकृतो न वा 04019025c नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते 04019026 वैशंपायन उवाच 04019026a सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी 04019026c रुरोद शनकैः कृष्णा भीमसेनम् उदीक्षती 04019027a सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः 04019027c हृदयं भीमसेनस्य घट्टयन्तीदम् अब्रवीत् 04019028a नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा 04019028c अभाग्या यत् तु जीवामि मर्तव्ये सति पाण्डव 04019029a ततस् तस्याः करौ शूनौ किणबद्धौ वृकोदरः 04019029c मुखम् आनीय वेपन्त्या रुरोद परवीरहा 04019030a तौ गृहीत्वा च कौन्तेयो बाष्पम् उत्सृज्य वीर्यवान् 04019030c ततः परमदुःखार्त इदं वचनम् अब्रवीत् 04020001 भीमसेन उवाच 04020001a धिग् अस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च 04020001c यत् ते रक्तौ पुरा भूत्वा पाणी कृतकिणाव् उभौ 04020002a सभायां स्म विराटस्य करोमि कदनं महत् 04020002c तत्र मां धर्मराजस् तु कटाक्षेण न्यवारयत् 04020002e तद् अहं तस्य विज्ञाय स्थित एवास्मि भामिनि 04020003a यच् च राष्ट्रात् प्रच्यवनं कुरूणाम् अवधश् च यः 04020003c सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च 04020004a दुःशासनस्य पापस्य यन् मया न हृतं शिरः 04020004c तन् मे दहति कल्याणि हृदि शल्यम् इवार्पितम् 04020004e मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते 04020005a इमं च समुपालम्भं त्वत्तो राजा युधिष्ठिरः 04020005c शृणुयाद् यदि कल्याणि कृत्स्नं जह्यात् स जीवितम् 04020006a धनंजयो वा सुश्रोणि यमौ वा तनुमध्यमे 04020006c लोकान्तरगतेष्व् एषु नाहं शक्ष्यामि जीवितुम् 04020007a सुकन्या नाम शार्याती भार्गवं च्यवनं वने 04020007c वल्मीकभूतं शाम्यन्तम् अन्वपद्यत भामिनी 04020008a नाडायनी चेन्द्रसेना रूपेण यदि ते श्रुता 04020008c पतिम् अन्वचरद् वृद्धं पुरा वर्षसहस्रिणम् 04020009a दुहिता जनकस्यापि वैदेही यदि ते श्रुता 04020009c पतिम् अन्वचरत् सीता महारण्यनिवासिनम् 04020010a रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया 04020010c क्लिश्यमानापि सुश्रोणी रामम् एवान्वपद्यत 04020011a लोपामुद्रा तथा भीरु वयोरूपसमन्विता 04020011c अगस्त्यम् अन्वयाद् धित्वा कामान् सर्वान् अमानुषान् 04020012a यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः 04020012c तथा त्वम् अपि कल्याणि सर्वैः समुदिता गुणैः 04020013a मादीर्घं क्षम कालं त्वं मासम् अध्यर्धसंमितम् 04020013c पूर्णे त्रयोदशे वर्षे राज्ञो राज्ञी भविष्यसि 04020014 द्रौपद्य् उवाच 04020014a आर्तयैतन् मया भीम कृतं बाष्पविमोक्षणम् 04020014c अपारयन्त्या दुःखानि न राजानम् उपालभे 04020015a विमुक्तेन व्यतीतेन भीमसेन महाबल 04020015c प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव 04020016a ममेह भीम कैकेयी रूपाभिभवशङ्कया 04020016c नित्यम् उद्विजते राजा कथं नेयाद् इमाम् इति 04020017a तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः 04020017c कीचको ऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम् 04020018a तम् अहं कुपिता भीम पुनः कोपं नियम्य च 04020018c अब्रुवं कामसंमूढम् आत्मानं रक्ष कीचक 04020019a गन्धर्वाणाम् अहं भार्या पञ्चानां महिषी प्रिया 04020019c ते त्वां निहन्युर् दुर्धर्षाः शूराः साहसकारिणः 04020020a एवम् उक्तः स दुष्टात्मा कीचकः प्रत्युवाच ह 04020020c नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते 04020021a शतं सहस्रम् अपि वा गन्धर्वाणाम् अहं रणे 04020021c समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् 04020022a इत्य् उक्ते चाब्रुवं सूतं कामातुरम् अहं पुनः 04020022c न त्वं प्रतिबलस् तेषां गन्धर्वाणां यशस्विनाम् 04020023a धर्मे स्थितास्मि सततं कुलशीलसमन्विता 04020023c नेच्छामि कं चिद् वध्यन्तं तेन जीवसि कीचक 04020024a एवम् उक्तः स दुष्टात्मा प्रहस्य स्वनवत् तदा 04020024c न तिष्ठति स्म सन्मार्गे न च धर्मं बुभूषति 04020025a पापात्मा पापभावश् च कामरागवशानुगः 04020025c अविनीतश् च दुष्टात्मा प्रत्याख्यातः पुनः पुनः 04020025e दर्शने दर्शने हन्यात् तथा जह्यां च जीवितम् 04020026a तद् धर्मे यतमानानां महान् धर्मो नशिष्यति 04020026c समयं रक्षमाणानां भार्या वो न भविष्यति 04020027a भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता 04020027c प्रजायां रक्ष्यमाणायाम् आत्मा भवति रक्षितः 04020028a वदतां वर्णधर्मांश् च ब्राह्मणानां हि मे श्रुतम् 04020028c क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात् 04020029a पश्यतो धर्मराजस्य कीचको मां पदावधीत् 04020029c तव चैव समक्षं वै भीमसेन महाबल 04020030a त्वया ह्य् अहं परित्राता तस्माद् घोराज् जटासुरात् 04020030c जयद्रथं तथैव त्वम् अजैषीर् भ्रातृभिः सह 04020031a जहीमम् अपि पापं त्वं यो ऽयं माम् अवमन्यते 04020031c कीचको राजवाल्लभ्याच् छोककृन् मम भारत 04020032a तम् एवं कामसंमत्तं भिन्धि कुम्भम् इवाश्मनि 04020032c यो निमित्तम् अनर्थानां बहूनां मम भारत 04020033a तं चेज् जीवन्तम् आदित्यः प्रातर् अभ्युदयिष्यति 04020033c विषम् आलोड्य पास्यामि मा कीचकवशं गमम् 04020033e श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः 04020034 वैशंपायन उवाच 04020034a इत्य् उक्त्वा प्रारुदत् कृष्णा भीमस्योरः समाश्रिता 04020034c भीमश् च तां परिष्वज्य महत् सान्त्वं प्रयुज्य च 04020034e कीचकं मनसागच्छत् सृक्किणी परिसंलिहन् 04021001 भीमसेन उवाच 04021001a तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे 04021001c अद्य तं सूदयिष्यामि कीचकं सहबान्धवम् 04021002a अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संगमम् 04021002c दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते 04021003a यैषा नर्तनशाला वै मत्स्यराजेन कारिता 04021003c दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् 04021004a तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् 04021004c तत्रास्य दर्शयिष्यामि पूर्वप्रेतान् पितामहान् 04021005a यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम् 04021005c कुर्यास् तथा त्वं कल्याणि यथा संनिहितो भवेत् 04021006 वैशंपायन उवाच 04021006a तथा तौ कथयित्वा तु बाष्पम् उत्सृज्य दुःखितौ 04021006c रात्रिशेषं तद् अत्युग्रं धारयाम् आसतुर् हृदा 04021007a तस्यां रात्र्यां व्यतीतायां प्रातर् उत्थाय कीचकः 04021007c गत्वा राजकुलायैव द्रौपदीम् इदम् अब्रवीत् 04021008a सभायां पश्यतो राज्ञः पातयित्वा पदाहनम् 04021008c न चैवालभथास् त्राणम् अभिपन्ना बलीयसा 04021009a प्रवादेन हि मत्स्यानां राजा नाम्नायम् उच्यते 04021009c अहम् एव हि मत्स्यानां राजा वै वाहिनीपतिः 04021010a सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते 04021010c अह्नाय तव सुश्रोणि शतं निष्कान् ददाम्य् अहम् 04021011a दासीशतं च ते दद्यां दासानाम् अपि चापरम् 04021011c रथं चाश्वतरीयुक्तम् अस्तु नौ भीरु संगमः 04021012 द्रौपद्य् उवाच 04021012a एकं मे समयं त्व् अद्य प्रतिपद्यस्व कीचक 04021012c न त्वां सखा वा भ्राता वा जानीयात् संगतं मया 04021013a अवबोधाद् धि भीतास्मि गन्धर्वाणां यशस्विनाम् 04021013c एवं मे प्रतिजानीहि ततो ऽहं वशगा तव 04021014 कीचक उवाच 04021014a एवम् एतत् करिष्यामि यथा सुश्रोणि भाषसे 04021014c एको भद्रे गमिष्यामि शून्यम् आवसथं तव 04021015a समागमार्थं रम्भोरु त्वया मदनमोहितः 04021015c यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः 04021016 द्रौपद्य् उवाच 04021016a यद् इदं नर्तनागारं मत्स्यराजेन कारितम् 04021016c दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् 04021017a तमिस्रे तत्र गच्छेथा गन्धर्वास् तन् न जानते 04021017c तत्र दोषः परिहृतो भविष्यति न संशयः 04021018 वैशंपायन उवाच 04021018a तम् अर्थं प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह 04021018c दिवसार्धं समभवन् मासेनैव समं नृप 04021019a कीचको ऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः 04021019c सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान् 04021020a गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः 04021020c अलंचकार सो ''त्मानं सत्वरः काममोहितः 04021021a तस्य तत् कुर्वतः कर्म कालो दीर्घ इवाभवत् 04021021c अनुचिन्तयतश् चापि ताम् एवायतलोचनाम् 04021022a आसीद् अभ्यधिका चास्य श्रीः श्रियं प्रमुमुक्षतः 04021022c निर्वाणकाले दीपस्य वर्तीम् इव दिधक्षतः 04021023a कृतसंप्रत्ययस् तत्र कीचकः काममोहितः 04021023c नाजानाद् दिवसं यान्तं चिन्तयानः समागमम् 04021024a ततस् तु द्रौपदी गत्वा तदा भीमं महानसे 04021024c उपातिष्ठत कल्याणी कौरव्यं पतिम् अन्तिकात् 04021025a तम् उवाच सुकेशान्ता कीचकस्य मया कृतः 04021025c संगमो नर्तनागारे यथावोचः परंतप 04021026a शून्यं स नर्तनागारम् आगमिष्यति कीचकः 04021026c एको निशि महाबाहो कीचकं तं निषूदय 04021027a तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम् 04021027c गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव 04021028a दर्पाच् च सूतपुत्रो ऽसौ गन्धर्वान् अवमन्यते 04021028c तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर 04021029a अश्रु दुःखाभिभूताया मम मार्जस्व भारत 04021029c आत्मनश् चैव भद्रं ते कुरु मानं कुलस्य च 04021030 भीमसेन उवाच 04021030a स्वागतं ते वरारोहे यन् मा वेदयसे प्रियम् 04021030c न ह्य् अस्य कं चिद् इच्छामि सहायं वरवर्णिनि 04021031a या मे प्रीतिस् त्वयाख्याता कीचकस्य समागमे 04021031c हत्वा हिडिम्बं सा प्रीतिर् ममासीद् वरवर्णिनि 04021032a सत्यं bhrAtqMz च धर्मं च पुरस्कृत्य ब्रवीमि ते 04021032c कीचकं निहनिष्यामि वृत्रं देवपतिर् यथा 04021033a तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम् 04021033c अथ चेद् अवभोत्स्यन्ति हंस्ये मत्स्यान् अपि ध्रुवम् 04021034a ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुंधराम् 04021034c कामं मत्स्यम् उपास्तां हि कुन्तीपुत्रो युधिष्ठिरः 04021035 द्रौपद्य् उवाच 04021035a यथा न संत्यजेथास् त्वं सत्यं वै मत्कृते विभो 04021035c निगूढस् त्वं तथा वीर कीचकं विनिपातय 04021036 भीमसेन उवाच 04021036a एवम् एतत् करिष्यामि यथा त्वं भीरु भाषसे 04021036c अदृश्यमानस् तस्याद्य तमस्विन्याम् अनिन्दिते 04021037a नागो बिल्वम् इवाक्रम्य पोथयिष्याम्य् अहं शिरः 04021037c अलभ्याम् इच्छतस् तस्य कीचकस्य दुरात्मनः 04021038 वैशंपायन उवाच 04021038a भीमो ऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत् 04021038c मृगं हरिर् इवादृश्यः प्रत्याकाङ्क्षत् स कीचकम् 04021039a कीचकश् चाप्य् अलंकृत्य यथाकामम् उपाव्रजत् 04021039c तां वेलां नर्तनागारे पाञ्चालीसंगमाशया 04021040a मन्यमानः स संकेतम् आगारं प्राविशच् च तम् 04021040c प्रविश्य च स तद् वेश्म तमसा संवृतं महत् 04021041a पूर्वागतं ततस् तत्र भीमम् अप्रतिमौजसम् 04021041c एकान्तम् आस्थितं चैनम् आससाद सुदुर्मतिः 04021042a शयानं शयने तत्र मृत्युं सूतः परामृशत् 04021042c जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह 04021043a उपसंगम्य चैवैनं कीचकः काममोहितः 04021043c हर्षोन्मथितचित्तात्मा स्मयमानो ऽभ्यभाषत 04021044a प्रापितं ते मया वित्तं बहुरूपम् अनन्तकम् 04021044c तत् सर्वं त्वां समुद्दिश्य सहसा समुपागतः 04021045a नाकस्मान् मां प्रशंसन्ति सदा गृहगताः स्त्रियः 04021045c सुवासा दर्शनीयश् च नान्यो ऽस्ति त्वादृशः पुमान् 04021046 भीमसेन उवाच 04021046a दिष्ट्या त्वं दर्शनीयो ऽसि दिष्ट्यात्मानं प्रशंससि 04021046c ईदृशस् तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हि चित् 04021047 वैशंपायन उवाच 04021047a इत्य् उक्त्वा तं महाबाहुर् भीमो भीमपराक्रमः 04021047c समुत्पत्य च कौन्तेयः प्रहस्य च नराधमम् 04021047e भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु 04021048a स केशेषु परामृष्टो बलेन बलिनां वरः 04021048c आक्षिप्य केशान् वेगेन बाह्वोर् जग्राह पाण्डवम् 04021049a बाहुयुद्धं तयोर् आसीत् क्रुद्धयोर् नरसिंहयोः 04021049c वसन्ते वाशिताहेतोर् बलवद्गजयोर् इव 04021050a ईषद् आगलितं चापि क्रोधाच् चलपदं स्थितम् 04021050c कीचको बलवान् भीमं जानुभ्याम् आक्षिपद् भुवि 04021051a पातितो भुवि भीमस् तु कीचकेन बलीयसा 04021051c उत्पपाताथ वेगेन दण्डाहत इवोरगः 04021052a स्पर्धया च बलोन्मत्तौ ताव् उभौ सूतपाण्डवौ 04021052c निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने 04021053a ततस् तद् भवनश्रेष्ठं प्राकम्पत मुहुर् मुहुः 04021053c बलवच् चापि संक्रुद्धाव् अन्योन्यं ताव् अगर्जताम् 04021054a तलाभ्यां तु स भीमेन वक्षस्य् अभिहतो बली 04021054c कीचको रोषसंतप्तः पदान् न चलितः पदम् 04021055a मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम् 04021055c बलाद् अहीयत तदा सूतो भीमबलार्दितः 04021056a तं हीयमानं विज्ञाय भीमसेनो महाबलः 04021056c वक्षस्य् आनीय वेगेन ममन्थैनं विचेतसम् 04021057a क्रोधाविष्टो विनिःश्वस्य पुनश् चैनं वृकोदरः 04021057c जग्राह जयतां श्रेष्ठः केशेष्व् एव तदा भृशम् 04021058a गृहीत्वा कीचकं भीमो विरुराव महाबलः 04021058c शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम् 04021059a तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः 04021059c काये प्रवेशयाम् आस पशोर् इव पिनाकधृक् 04021060a तं संमथितसर्वाङ्गं मांसपिण्डोपमं कृतम् 04021060c कृष्णायै दर्शयाम् आस भीमसेनो महाबलः 04021061a उवाच च महातेजा द्रौपदीं पाण्डुनन्दनः 04021061c पश्यैनम् एहि पाञ्चालि कामुको ऽयं यथा कृतः 04021062a तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम् 04021062c आमन्त्र्य द्रौपदीं कृष्णां क्षिप्रम् आयान् महानसम् 04021063a कीचकं घातयित्वा तु द्रौपदी योषितां वरा 04021063c प्रहृष्टा गतसंतापा सभापालान् उवाच ह 04021064a कीचको ऽयं हतः शेते गन्धर्वैः पतिभिर् मम 04021064c परस्त्रीकामसंमत्तः समागच्छत पश्यत 04021065a तच् छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः 04021065c सहसैव समाजग्मुर् आदायोल्काः सहस्रशः 04021066a ततो गत्वाथ तद् वेश्म कीचकं विनिपातितम् 04021066c गतासुं ददृशुर् भूमौ रुधिरेण समुक्षितम् 04021067a क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस् तथा 04021067c इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा 04022001 वैशंपायन उवाच 04022001a तस्मिन् काले समागम्य सर्वे तत्रास्य बान्धवाः 04022001c रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः 04022002a सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् 04022002c तथा सर्वाङ्गसंभुग्नं कूर्मं स्थल इवोद्धृतम् 04022003a पोथितं भीमसेनेन तम् इन्द्रेणेव दानवम् 04022003c संस्कारयितुम् इच्छन्तो बहिर् नेतुं प्रचक्रमुः 04022004a ददृशुस् ते ततः कृष्णां सूतपुत्राः समागताः 04022004c अदूराद् अनवद्याङ्गीं स्तम्भम् आलिङ्ग्य तिष्ठतीम् 04022005a समवेतेषु सूतेषु तान् उवाचोपकीचकः 04022005c हन्यतां शीघ्रम् असती यत्कृते कीचको हतः 04022006a अथ वा नेह हन्तव्या दह्यतां कामिना सह 04022006c मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा 04022007a ततो विराटम् ऊचुस् ते कीचको ऽस्याः कृते हतः 04022007c सहाद्यानेन दह्येत तदनुज्ञातुम् अर्हसि 04022008a पराक्रमं तु सूतानां मत्वा राजान्वमोदत 04022008c सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते 04022009a तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् 04022009c मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् 04022010a ततस् तु तां समारोप्य निबध्य च सुमध्यमाम् 04022010c जग्मुर् उद्यम्य ते सर्वे श्मशानम् अभितस् तदा 04022011a ह्रियमाणा तु सा राजन् सूतपुत्रैर् अनिन्दिता 04022011c प्राक्रोशन् नाथम् इच्छन्ती कृष्णा नाथवती सती 04022012 द्रौपद्य् उवाच 04022012a जयो जयन्तो विजयो जयत्सेनो जयद्बलः 04022012c ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् 04022013a येषां ज्यातलनिर्घोषो विस्फूर्जितम् इवाशनेः 04022013c व्यश्रूयत महायुद्धे भीमघोषस् तरस्विनाम् 04022014a रथघोषश् च बलवान् गन्धर्वाणां यशस्विनाम् 04022014c ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् 04022015 वैशंपायन उवाच 04022015a तस्यास् ताः कृपणा वाचः कृष्णायाः परिदेविताः 04022015c श्रुत्वैवाभ्यपतद् भीमः शयनाद् अविचारयन् 04022016 भीमसेन उवाच 04022016a अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम् 04022016c तस्मात् ते सूतपुत्रेभ्यो न भयं भीरु विद्यते 04022017 वैशंपायन उवाच 04022017a इत्य् उक्त्वा स महाबाहुर् विजजृम्भे जिघांसया 04022017c ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च 04022017e अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस् तदा 04022018a स भीमसेनः प्राकाराद् आरुज्य तरसा द्रुमम् 04022018c श्मशानाभिमुखः प्रायाद् यत्र ते कीचका गताः 04022019a स तं वृक्षं दशव्यामं सस्कन्धविटपं बली 04022019c प्रगृह्याभ्यद्रवत् सूतान् दण्डपाणिर् इवान्तकः 04022020a ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः 04022020c भूमौ निपतिता वृक्षाः संघशस् तत्र शेरते 04022021a तं सिंहम् इव संक्रुद्धं दृष्ट्वा गन्धर्वम् आगतम् 04022021c वित्रेसुः सर्वतः सूता विषादभयकम्पिताः 04022022a तम् अन्तकम् इवायान्तं गन्धर्वं प्रेक्ष्य ते तदा 04022022c दिधक्षन्तस् तदा ज्येष्ठं भ्रातरं ह्य् उपकीचकाः 04022022e परस्परम् अथोचुस् ते विषादभयकम्पिताः 04022023a गन्धर्वो बलवान् एति क्रुद्ध उद्यम्य पादपम् 04022023c सैरन्ध्री मुच्यतां शीघ्रं महन् नो भयम् आगतम् 04022024a ते तु दृष्ट्वा तम् आविद्धं भीमसेनेन पादपम् 04022024c विमुच्य द्रौपदीं तत्र प्राद्रवन् नगरं प्रति 04022025a द्रवतस् तांस् तु संप्रेक्ष्य स वज्री दानवान् इव 04022025c शतं पञ्चाधिकं भीमः प्राहिणोद् यमसादनम् 04022026a तत आश्वासयत् कृष्णां प्रविमुच्य विशां पते 04022026c उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् 04022026e अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः 04022027a एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्य् अनागसम् 04022027c प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव 04022027e अन्येनाहं गमिष्यामि विराटस्य महानसम् 04022028a पञ्चाधिकं शतं तच् च निहतं तत्र भारत 04022028c महावनम् इव छिन्नं शिश्ये विगलितद्रुमम् 04022029a एवं ते निहता राजञ् शतं पञ्च च कीचकाः 04022029c स च सेनापतिः पूर्वम् इत्य् एतत् सूतषट्शतम् 04022030a तद् दृष्ट्वा महद् आश्चर्यं नरा नार्यश् च संगताः 04022030c विस्मयं परमं गत्वा नोचुः किं चन भारत 04023001 वैशंपायन उवाच 04023001a ते दृष्ट्वा निहतान् सूतान् राज्ञे गत्वा न्यवेदयन् 04023001c गन्धर्वैर् निहता राजन् सूतपुत्राः परःशताः 04023002a यथा वज्रेण वै दीर्णं पर्वतस्य महच् छिरः 04023002c विनिकीर्णं प्रदृश्येत तथा सूता महीतले 04023003a सैरन्ध्री च विमुक्तासौ पुनर् आयाति ते गृहम् 04023003c सर्वं संशयितं राजन् नगरं ते भविष्यति 04023004a तथारूपा हि सैरन्ध्री गन्धर्वाश् च महाबलाः 04023004c पुंसाम् इष्टश् च विषयो मैथुनाय न संशयः 04023005a यथा सैरन्ध्रिवेषेण न ते राजन्न् इदं पुरम् 04023005c विनाशम् एति वै क्षिप्रं तथा नीतिर् विधीयताम् 04023006a तेषां तद् वचनं श्रुत्वा विराटो वाहिनीपतिः 04023006c अब्रवीत् क्रियताम् एषां सूतानां परमक्रिया 04023007a एकस्मिन्न् एव ते सर्वे सुसमिद्धे हुताशने 04023007c दह्यन्तां कीचकाः शीघ्रं रत्नैर् गन्धैश् च सर्वशः 04023008a सुदेष्णां चाब्रवीद् राजा महिषीं जातसाध्वसः 04023008c सैरन्ध्रीम् आगतां ब्रूया ममैव वचनाद् इदम् 04023009a गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले 04023009c बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात् 04023010a न हि ताम् उत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् 04023010c स्त्रियस् त्व् अदोषास् तां वक्तुम् अतस् त्वां प्रब्रवीम्य् अहम् 04023011a अथ मुक्ता भयात् कृष्णा सूतपुत्रान् निरस्य च 04023011c मोक्षिता भीमसेनेन जगाम नगरं प्रति 04023012a त्रासितेव मृगी बाला शार्दूलेन मनस्विनी 04023012c गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा 04023013a तां दृष्ट्वा पुरुषा राजन् प्राद्रवन्त दिशो दश 04023013c गन्धर्वाणां भयत्रस्ताः के चिद् दृष्टीर् न्यमीलयन् 04023014a ततो महानसद्वारि भीमसेनम् अवस्थितम् 04023014c ददर्श राजन् पाञ्चाली यथा मत्तं महाद्विपम् 04023015a तं विस्मयन्ती शनकैः संज्ञाभिर् इदम् अब्रवीत् 04023015c गन्धर्वराजाय नमो येनास्मि परिमोचिता 04023016 भीमसेन उवाच 04023016a ये यस्या विचरन्तीह पुरुषा वशवर्तिनः 04023016c तस्यास् ते वचनं श्रुत्वा अनृणा विचरन्त्य् उत 04023017 वैशंपायन उवाच 04023017a ततः सा नर्तनागारे धनंजयम् अपश्यत 04023017c राज्ञः कन्या विराटस्य नर्तयानं महाभुजम् 04023018a ततस् ता नर्तनागाराद् विनिष्क्रम्य सहार्जुनाः 04023018c कन्या ददृशुर् आयान्तीं कृष्णां क्लिष्टाम् अनागसम् 04023019 कन्या ऊचुः 04023019a दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता 04023019c दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्य् अनागसम् 04023020 बृहन्नडोवाच 04023020a कथं सैरन्ध्रि मुक्तासि कथं पापाश् च ते हताः 04023020c इच्छामि वै तव श्रोतुं सर्वम् एव यथातथम् 04023021 सैरन्ध्र्य् उवाच 04023021a बृहन्नडे किं नु तव सैरन्ध्र्या कार्यम् अद्य वै 04023021c या त्वं वससि कल्याणि सदा कन्यापुरे सुखम् 04023022a न हि दुःखं समाप्नोषि सैरन्ध्री यद् उपाश्नुते 04023022c तेन मां दुःखिताम् एवं पृच्छसे प्रहसन्न् इव 04023023 बृहन्नडोवाच 04023023a बृहन्नडापि कल्याणि दुःखम् आप्नोत्य् अनुत्तमम् 04023023c तिर्यग्योनिगता बाले न चैनाम् अवबुध्यसे 04023024 वैशंपायन उवाच 04023024a ततः सहैव कन्याभिर् द्रौपदी राजवेश्म तत् 04023024c प्रविवेश सुदेष्णायाः समीपम् अपलायिनी 04023025a ताम् अब्रवीद् राजपुत्री विराटवचनाद् इदम् 04023025c सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् 04023026a राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात् 04023026c त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि 04023027 सैरन्ध्र्य् उवाच 04023027a त्रयोदशाहमात्रं मे राजा क्षमतु भामिनि 04023027c कृतकृत्या भविष्यन्ति गन्धर्वास् ते न संशयः 04023028a ततो मां ते ऽपनेष्यन्ति करिष्यन्ति च ते प्रियम् 04023028c ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः 04024001 वैशंपायन उवाच 04024001a कीचकस्य तु घातेन सानुजस्य विशां पते 04024001c अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः 04024002a तस्मिन् पुरे जनपदे संजल्पो ऽभूच् च सर्वशः 04024002c शौर्याद् धि वल्लभो राज्ञो महासत्त्वश् च कीचकः 04024003a आसीत् प्रहर्ता च नृणां दारामर्शी च दुर्मतिः 04024003c स हतः खलु पापात्मा गन्धर्वैर् दुष्टपूरुषः 04024004a इत्य् अजल्पन् महाराज परानीकविशातनम् 04024004c देशे देशे मनुष्याश् च कीचकं दुष्प्रधर्षणम् 04024005a अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः 04024005c मृगयित्वा बहून् ग्रामान् राष्ट्राणि नगराणि च 04024006a संविधाय यथादिष्टं यथादेशप्रदर्शनम् 04024006c कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति 04024007a तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् 04024007c द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना 04024008a संगतं भ्रातृभिश् चापि त्रिगर्तैश् च महारथैः 04024008c दुर्योधनं सभामध्ये आसीनम् इदम् अब्रुवन् 04024009a कृतो ऽस्माभिः परो यत्नस् तेषाम् अन्वेषणे सदा 04024009c पाण्डवानां मनुष्येन्द्र तस्मिन् महति कानने 04024010a निर्जने मृगसंकीर्णे नानाद्रुमलतावृते 04024010c लताप्रतानबहुले नानागुल्मसमावृते 04024011a न च विद्मो गता येन पार्थाः स्युर् दृढविक्रमाः 04024011c मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा 04024012a गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च 04024012c जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च 04024013a नरेन्द्र बहुशो ऽन्विष्टा नैव विद्मश् च पाण्डवान् 04024013c अत्यन्तभावं नष्टास् ते भद्रं तुभ्यं नरर्षभ 04024014a वर्त्मान्य् अन्विष्यमाणास् तु रथानां रथसत्तम 04024014c कं चित् कालं मनुष्येन्द्र सूतानाम् अनुगा वयम् 04024015a मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः 04024015c प्राप्ता द्वारवतीं सूता ऋते पार्थैः परंतप 04024016a न तत्र पाण्डवा राजन् नापि कृष्णा पतिव्रता 04024016c सर्वथा विप्रनष्टास् ते नमस् ते भरतर्षभ 04024017a न हि विद्मो गतिं तेषां वासं वापि महात्मनाम् 04024017c पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम् 04024017e स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते 04024018a अन्वेषणे पाण्डवानां भूयः किं करवामहे 04024018c इमां च नः प्रियाम् ईक्ष वाचं भद्रवतीं शुभाम् 04024019a येन त्रिगर्ता निकृता बलेन महता नृप 04024019c सूतेन राज्ञो मत्स्यस्य कीचकेन महात्मना 04024020a स हतः पतितः शेते गन्धर्वैर् निशि भारत 04024020c अदृश्यमानैर् दुष्टात्मा सह भ्रातृभिर् अच्युत 04024021a प्रियम् एतद् उपश्रुत्य शत्रूणां तु पराभवम् 04024021c कृतकृत्यश् च कौरव्य विधत्स्व यद् अनन्तरम् 04025001 वैशंपायन उवाच 04025001a ततो दुर्योधनो राजा श्रुत्वा तेषां वचस् तदा 04025001c चिरम् अन्तर्मना भूत्वा प्रत्युवाच सभासदः 04025002a सुदुःखा खलु कार्याणां गतिर् विज्ञातुम् अन्ततः 04025002c तस्मात् सर्वे उदीक्षध्वं क्व नु स्युः पाण्डवा गताः 04025003a अल्पावशिष्टं कालस्य गतभूयिष्ठम् अन्ततः 04025003c तेषाम् अज्ञातचर्यायाम् अस्मिन् वर्षे त्रयोदशे 04025004a अस्य वर्षस्य शेषं चेद् व्यतीयुर् इह पाण्डवाः 04025004c निवृत्तसमयास् ते हि सत्यव्रतपरायणाः 04025005a क्षरन्त इव नागेन्द्राः सर्व आशीविषोपमाः 04025005c दुःखा भवेयुः संरब्धाः कौरवान् प्रति ते ध्रुवम् 04025006a अर्वाक् कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः 04025006c प्रविशेयुर् जितक्रोधास् तावद् एव पुनर् वनम् 04025007a तस्मात् क्षिप्रं बुभुत्सध्वं यथा नो ऽत्यन्तम् अव्ययम् 04025007c राज्यं निर्द्वन्द्वम् अव्यग्रं निःसपत्नं चिरं भवेत् 04025008a अथाब्रवीत् ततः कर्णः क्षिप्रं गच्छन्तु भारत 04025008c अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः 04025009a चरन्तु देशान् संवीताः स्फीताञ् जनपदाकुलान् 04025009c तत्र गोष्ठीष्व् अथान्यासु सिद्धप्रव्रजितेषु च 04025010a परिचारेषु तीर्थेषु विविधेष्व् आकरेषु च 04025010c विज्ञातव्या मनुष्यैस् तैस् तर्कया सुविनीतया 04025011a विविधैस् तत्परैः सम्यक् तज्ज्ञैर् निपुणसंवृतैः 04025011c अन्वेष्टव्याश् च निपुणं पाण्डवाश् छन्नवासिनः 04025012a नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च 04025012c आश्रमेषु च रम्येषु पर्वतेषु गुहासु च 04025013a अथाग्रजानन्तरजः पापभावानुरागिणम् 04025013c ज्येष्ठं दुःशासनस् तत्र भ्राता भ्रातरम् अब्रवीत् 04025014a एतच् च कर्णो यत् प्राह सर्वम् ईक्षामहे तथा 04025014c यथोद्दिष्टं चराः सर्वे मृगयन्तु ततस् ततः 04025014e एते चान्ये च भूयांसो देशाद् देशं यथाविधि 04025015a न तु तेषां गतिर् वासः प्रवृत्तिश् चोपलभ्यते 04025015c अत्याहितं वा गूढास् ते पारं वोर्मिमतो गताः 04025016a व्यालैर् वापि महारण्ये भक्षिताः शूरमानिनः 04025016c अथ वा विषमं प्राप्य विनष्टाः शाश्वतीः समाः 04025017a तस्मान् मानसम् अव्यग्रं कृत्वा त्वं कुरुनन्दन 04025017c कुरु कार्यं यथोत्साहं मन्यसे यन् नराधिप 04026001 वैशंपायन उवाच 04026001a अथाब्रवीन् महावीर्यो द्रोणस् तत्त्वार्थदर्शिवान् 04026001c न तादृशा विनश्यन्ति नापि यान्ति पराभवम् 04026002a शूराश् च कृतविद्याश् च बुद्धिमन्तो जितेन्द्रियाः 04026002c धर्मज्ञाश् च कृतज्ञाश् च धर्मराजम् अनुव्रताः 04026003a नीतिधर्मार्थतत्त्वज्ञं पितृवच् च समाहितम् 04026003c धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम् 04026004a अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप 04026004c अजातशत्रुं ह्रीमन्तं तं च bhrAtqn अनुव्रतम् 04026005a तेषां तथा विधेयानां निभृतानां महात्मनाम् 04026005c किमर्थं नीतिमान् पार्थः श्रेयो नैषां करिष्यति 04026006a तस्माद् यत्नात् प्रतीक्षन्ते कालस्योदयम् आगतम् 04026006c न हि ते नाशम् ऋच्छेयुर् इति पश्याम्य् अहं धिया 04026007a सांप्रतं चैव यत् कार्यं तच् च क्षिप्रम् अकालिकम् 04026007c क्रियतां साधु संचिन्त्य वासश् चैषां प्रचिन्त्यताम् 04026008a यथावत् पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् 04026008c दुर्ज्ञेयाः खलु शूरास् ते अपापास् तपसा वृताः 04026009a शुद्धात्मा गुणवान् पार्थः सत्यवान् नीतिमाञ् शुचिः 04026009c तेजोराशिर् असंख्येयो गृह्णीयाद् अपि चक्षुषी 04026010a विज्ञाय क्रियतां तस्माद् भूयश् च मृगयामहे 04026010c ब्राह्मणैश् चारकैः सिद्धैर् ये चान्ये तद्विदो जनाः 04027001 वैशंपायन उवाच 04027001a ततः शांतनवो भीष्मो भरतानां पितामहः 04027001c श्रुतवान् देशकालज्ञस् तत्त्वज्ञः सर्वधर्मवित् 04027002a आचार्यवाक्योपरमे तद् वाक्यम् अभिसंदधत् 04027002c हितार्थं स उवाचेमां भारतीं भारतान् प्रति 04027003a युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम् 04027003c असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा 04027003e भीष्मः समवदत् तत्र गिरं साधुभिर् अर्चिताम् 04027004a यथैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित् 04027004c सर्वलक्षणसंपन्ना नाशं नार्हन्ति पाण्डवाः 04027005a श्रुतवृत्तोपसंपन्नाः साधुव्रतसमन्विताः 04027005c वृद्धानुशासने मग्नाः सत्यव्रतपरायणाः 04027006a समयं समयज्ञास् ते पालयन्तः शुचिव्रताः 04027006c नावसीदितुम् अर्हन्ति उद्वहन्तः सतां धुरम् 04027007a धर्मतश् चैव गुप्तास् ते स्ववीर्येण च पाण्डवाः 04027007c न नाशम् अधिगच्छेयुर् इति मे धीयते मतिः 04027008a तत्र बुद्धिं प्रणेष्यामि पाण्डवान् प्रति भारत 04027008c न तु नीतिः सुनीतस्य शक्यते ऽन्वेषितुं परैः 04027009a यत् तु शक्यम् इहास्माभिस् तान् वै संचिन्त्य पाण्डवान् 04027009c बुद्ध्या प्रवक्तुं न द्रोहात् प्रवक्ष्यामि निबोध तत् 04027010a सा त्व् इयं साधु वक्तव्या न त्व् अनीतिः कथं चन 04027010c वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः 04027011a अवश्यं त्व् इह धीरेण सतां मध्ये विवक्षता 04027011c यथामति विवक्तव्यं सर्वशो धर्मलिप्सया 04027012a तत्र नाहं तथा मन्ये यथायम् इतरो जनः 04027012c पुरे जनपदे वापि यत्र राजा युधिष्ठिरः 04027013a नासूयको न चापीर्षुर् नातिवादी न मत्सरी 04027013c भविष्यति जनस् तत्र स्वं स्वं धर्मम् अनुव्रतः 04027014a ब्रह्मघोषाश् च भूयांसः पूर्णाहुत्यस् तथैव च 04027014c क्रतवश् च भविष्यन्ति भूयांसो भूरिदक्षिणाः 04027015a सदा च तत्र पर्जन्यः सम्यग् वर्षी न संशयः 04027015c संपन्नसस्या च मही निरीतीका भविष्यति 04027016a रसवन्ति च धान्यानि गुणवन्ति फलानि च 04027016c गन्धवन्ति च माल्यानि शुभशब्दा च भारती 04027017a वायुश् च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम् 04027017c भयं नाभ्याविशेत् तत्र यत्र राजा युधिष्ठिरः 04027018a गावश् च बहुलास् तत्र न कृशा न च दुर्दुहाः 04027018c पयांसि दधिसर्पींषि रसवन्ति हितानि च 04027019a गुणवन्ति च पानानि भोज्यानि रसवन्ति च 04027019c तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः 04027020a रसाः स्पर्शाश् च गन्धाश् च शब्दाश् चापि गुणान्विताः 04027020c दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः 04027021a स्वैः स्वैर् गुणैः सुसंयुक्तास् तस्मिन् वर्षे त्रयोदशे 04027021c देशे तस्मिन् भविष्यन्ति तात पाण्डवसंयुते 04027022a संप्रीतिमाञ् जनस् तत्र संतुष्टः शुचिर् अव्ययः 04027022c देवतातिथिपूजासु सर्वभूतानुरागवान् 04027023a इष्टदानो महोत्साहः शश्वद् धर्मपरायणः 04027023c अशुभद्विट् शुभप्रेप्सुर् नित्ययज्ञः शुभव्रतः 04027023e भविष्यति जनस् तत्र यत्र राजा युधिष्ठिरः 04027024a त्यक्तवाक्यानृतस् तात शुभकल्याणमङ्गलः 04027024c शुभार्थेप्सुः शुभमतिर् यत्र राजा युधिष्ठिरः 04027024e भविष्यति जनस् तत्र नित्यं चेष्टप्रियव्रतः 04027025a धर्मात्मा स तदादृश्यः सो ऽपि तात द्विजातिभिः 04027025c किं पुनः प्राकृतैः पार्थः शक्यो विज्ञातुम् अन्ततः 04027026a यस्मिन् सत्यं धृतिर् दानं परा शान्तिर् ध्रुवा क्षमा 04027026c ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यम् अथार्जवम् 04027027a तस्मात् तत्र निवासं तु छन्नं सत्रेण धीमतः 04027027c गतिं वा परमां तस्य नोत्सहे वक्तुम् अन्यथा 04027028a एवम् एतत् तु संचिन्त्य यत्कृतं मन्यसे हितम् 04027028c तत् क्षिप्रं कुरु कौरव्य यद्य् एवं श्रद्दधासि मे 04028001 वैशंपायन उवाच 04028001a ततः शारद्वतो वाक्यम् इत्य् उवाच कृपस् तदा 04028001c युक्तं प्राप्तं च वृद्धेन पाण्डवान् प्रति भाषितम् 04028002a धर्मार्थसहितं श्लक्ष्णं तत्त्वतश् च सहेतुमत् 04028002c तत्रानुरूपं भीष्मेण ममाप्य् अत्र गिरं शृणु 04028003a तेषां चैव गतिस् तीर्थैर् वासश् चैषां प्रचिन्त्यताम् 04028003c नीतिर् विधीयतां चापि सांप्रतं या हिता भवेत् 04028004a नावज्ञेयो रिपुस् तात प्राकृतो ऽपि बुभूषता 04028004c किं पुनः पाण्डवास् तात सर्वास्त्रकुशला रणे 04028005a तस्मात् सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु 04028005c गूढभावेषु छन्नेषु काले चोदयम् आगते 04028006a स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलम् आत्मनः 04028006c उदये पाण्डवानां च प्राप्ते काले न संशयः 04028007a निवृत्तसमयाः पार्था महात्मानो महाबलाः 04028007c महोत्साहा भविष्यन्ति पाण्डवा ह्य् अतितेजसः 04028008a तस्माद् बलं च कोशं च नीतिश् चापि विधीयताम् 04028008c यथा कालोदये प्राप्ते सम्यक् तैः संदधामहे 04028009a तात मन्यामि तत् सर्वं बुध्यस्व बलम् आत्मनः 04028009c नियतं सर्वमित्रेषु बलवत्स्व् अबलेषु च 04028010a उच्चावचं बलं ज्ञात्वा मध्यस्थं चापि भारत 04028010c प्रहृष्टम् अप्रहृष्टं च संदधाम तथा परैः 04028011a साम्ना भेदेन दानेन दण्डेन बलिकर्मणा 04028011c न्यायेनानम्य च परान् बलाच् चानम्य दुर्बलान् 04028012a सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् 04028012c सकोशबलसंवृद्धः सम्यक् सिद्धिम् अवाप्स्यसि 04028013a योत्स्यसे चापि बलिभिर् अरिभिः प्रत्युपस्थितैः 04028013c अन्यैस् त्वं पाण्डवैर् वापि हीनस्वबलवाहनैः 04028014a एवं सर्वं विनिश्चित्य व्यवसायं स्वधर्मतः 04028014c यथाकालं मनुष्येन्द्र चिरं सुखम् अवाप्स्यसि 04029001 वैशंपायन उवाच 04029001a अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः 04029001c प्राप्तकालम् इदं वाक्यम् उवाच त्वरितो भृशम् 04029002a असकृन् निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह 04029002c सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः 04029003a बाधितो बन्धुभिः सार्धं बलाद् बलवता विभो 04029003c स कर्णम् अभ्युदीक्ष्याथ दुर्योधनम् अभाषत 04029004a असकृन् मत्स्यराज्ञा मे राष्ट्रं बाधितम् ओजसा 04029004c प्रणेता कीचकश् चास्य बलवान् अभवत् पुरा 04029005a क्रूरो ऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः 04029005c निहतस् तत्र गन्धर्वैः पापकर्मा नृशंसवान् 04029006a तस्मिंश् च निहते राजन् हीनदर्पो निराश्रयः 04029006c भविष्यति निरुत्साहो विराट इति मे मतिः 04029007a तत्र यात्रा मम मता यदि ते रोचते ऽनघ 04029007c कौरवाणां च सर्वेषां कर्णस्य च महात्मनः 04029008a एतत् प्राप्तम् अहं मन्ये कार्यम् आत्ययिकं हितम् 04029008c राष्ट्रं तस्याभियात्व् आशु बहुधान्यसमाकुलम् 04029009a आददामो ऽस्य रत्नानि विविधानि वसूनि च 04029009c ग्रामान् राष्ट्राणि वा तस्य हरिष्यामो विभागशः 04029010a अथ वा गोसहस्राणि बहूनि च शुभानि च 04029010c विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् 04029011a कौरवैः सह संगम्य त्रिगर्तैश् च विशां पते 04029011c गास् तस्यापहरामाशु सह सर्वैः सुसंहताः 04029012a संधिं वा तेन कृत्वा तु निबध्नीमो ऽस्य पौरुषम् 04029012c हत्वा चास्य चमूं कृत्स्नां वशम् अन्वानयामहे 04029013a तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् 04029013c भवतो बलवृद्धिश् च भविष्यति न संशयः 04029014a तच् छ्रुत्वा वचनं तस्य कर्णो राजानम् अब्रवीत् 04029014c सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः 04029015a तस्मात् क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम् 04029015c विभज्य चाप्य् अनीकानि यथा वा मन्यसे ऽनघ 04029016a प्रज्ञावान् कुरुवृद्धो ऽयं सर्वेषां नः पितामहः 04029016c आचार्यश् च तथा द्रोणः कृपः शारद्वतस् तथा 04029017a मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् 04029017c संमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः 04029018a किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः 04029018c अत्यर्थं वा प्रनष्टास् ते प्राप्ता वापि यमक्षयम् 04029019a यामो राजन्न् अनुद्विग्ना विराटविषयं वयम् 04029019c आदास्यामो हि गास् तस्य विविधानि वसूनि च 04029020a ततो दुर्योधनो राजा वाक्यम् आदाय तस्य तत् 04029020c वैकर्तनस्य कर्णस्य क्षिप्रम् आज्ञापयत् स्वयम् 04029021a शासने नित्यसंयुक्तं दुःशासनम् अनन्तरम् 04029021c सह वृद्धैस् तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् 04029022a यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः 04029022c सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः 04029023a त्रिगर्तैः सहितो राजा समग्रबलवाहनः 04029023c प्राग् एव हि सुसंवीतो मत्स्यस्य विषयं प्रति 04029024a जघन्यतो वयं तत्र यास्यामो दिवसान्तरम् 04029024c विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः 04029025a ते यात्वा सहसा तत्र विराटनगरं प्रति 04029025c क्षिप्रं गोपान् समासाद्य गृह्णन्तु विपुलं धनम् 04029026a गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च 04029026c वयम् अपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम् 04029027a स स्म गत्वा यथोद्दिष्टां दिशं वह्नेर् महीपतिः 04029027c आदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम् 04029028a अपरं दिवसं सर्वे राजन् संभूय कौरवाः 04029028c अष्टम्यां तान्य् अगृह्णन्त गोकुलानि सहस्रशः 04030001 वैशंपायन उवाच 04030001a ततस् तेषां महाराज तत्रैवामिततेजसाम् 04030001c छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् 04030002a व्यतीतः समयः सम्यग् वसतां वै पुरोत्तमे 04030002c कुर्वतां तस्य कर्माणि विराटस्य महीपतेः 04030003a ततस् त्रयोदशस्यान्ते तस्य वर्षस्य भारत 04030003c सुशर्मणा गृहीतं तु गोधनं तरसा बहु 04030004a ततो जवेन महता गोपाः पुरम् अथाव्रजत् 04030004c अपश्यन् मत्स्यराजं च रथात् प्रस्कन्द्य कुण्डली 04030005a शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः 04030005c सद्भिश् च मन्त्रिभिः सार्धं पाण्डवैश् च नरर्षभैः 04030006a तं सभायां महाराजम् आसीनं राष्ट्रवर्धनम् 04030006c सो ऽब्रवीद् उपसंगम्य विराटं प्रणतस् तदा 04030007a अस्मान् युधि विनिर्जित्य परिभूय सबान्धवान् 04030007c गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते 04030007e तान् परीप्स मनुष्येन्द्र मा नेशुः पशवस् तव 04030008a तच् छ्रुत्वा नृपतिः सेनां मत्स्यानां समयोजयत् 04030008c रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् 04030009a राजानो राजपुत्राश् च तनुत्राण्य् अत्र भेजिरे 04030009c भानुमन्ति विचित्राणि सूपसेव्यानि भागशः 04030010a सवज्रायसगर्भं तु कवचं तप्तकाञ्चनम् 04030010c विराटस्य प्रियो भ्राता शतानीको ऽभ्यहारयत् 04030011a सर्वपारसवं वर्म कल्याणपटलं दृढम् 04030011c शतानीकाद् अवरजो मदिराश्वो ऽभ्यहारयत् 04030012a शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् 04030012c अभेद्यकल्पं मत्स्यानां राजा कवचम् आहरत् 04030013a उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च 04030013c सुवर्णपृष्ठं सूर्याभं सूर्यदत्तो ऽभ्यहारयत् 04030014a दृढम् आयसगर्भं तु श्वेतं वर्म शताक्षिमत् 04030014c विराटस्य सुतो ज्येष्ठो वीरः शङ्खो ऽभ्यहारयत् 04030015a शतशश् च तनुत्राणि यथास्वानि महारथाः 04030015c योत्स्यमानाभ्यनह्यन्त देवरूपाः प्रहारिणः 04030016a सूपस्करेषु शुभ्रेषु महत्सु च महारथाः 04030016c पृथक् काञ्चनसंनाहान् रथेष्व् अश्वान् अयोजयन् 04030017a सूर्यचन्द्रप्रतीकाशो रथे दिव्ये हिरण्मयः 04030017c महानुभावो मत्स्यस्य ध्वज उच्छिश्रिये तदा 04030018a अथान्यान् विविधाकारान् ध्वजान् हेमविभूषितान् 04030018c यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् 04030019a अथ मत्स्यो ऽब्रवीद् राजा शतानीकं जघन्यजम् 04030019c कङ्कबल्लवगोपाला दामग्रन्थिश् च वीर्यवान् 04030019e युध्येयुर् इति मे बुद्धिर् वर्तते नात्र संशयः 04030020a एतेषाम् अपि दीयन्तां रथा ध्वजपताकिनः 04030020c कवचानि विचित्राणि दृढानि च मृदूनि च 04030020e प्रतिमुञ्चन्तु गात्रेषु दीयन्ताम् आयुधानि च 04030021a वीराङ्गरूपाः पुरुषा नागराजकरोपमाः 04030021c नेमे जातु न युध्येरन्न् इति मे धीयते मतिः 04030022a एतच् छ्रुत्वा तु नृपतेर् वाक्यं त्वरितमानसः 04030022c शतानीकस् तु पार्थेभ्यो रथान् राजन् समादिशत् 04030022e सहदेवाय राज्ञे च भीमाय नकुलाय च 04030023a तान् प्रहृष्टास् ततः सूता राजभक्तिपुरस्कृताः 04030023c निर्दिष्टान् नरदेवेन रथाञ् शीघ्रम् अयोजयन् 04030024a कवचानि विचित्राणि दृढानि च मृदूनि च 04030024c विराटः प्रादिशद् यानि तेषाम् अक्लिष्टकर्मणाम् 04030024e तान्य् आमुच्य शरीरेषु दंशितास् ते परंतपाः 04030025a तरस्विनश् छन्नरूपाः सर्वे युद्धविशारदाः 04030025c विराटम् अन्वयुः पश्चात् सहिताः कुरुपुंगवाः 04030025e चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः 04030026a भीमाश् च मत्तमातङ्गाः प्रभिन्नकरटामुखाः 04030026c क्षरन्त इव जीमूताः सुदन्ताः षष्टिहायनाः 04030027a स्वारूढा युद्धकुशलैः शिक्षितैर् हस्तिसादिभिः 04030027c राजानम् अन्वयुः पश्चाच् चलन्त इव पर्वताः 04030028a विशारदानां वश्यानां हृष्टानां चानुयायिनाम् 04030028c अष्टौ रथसहस्राणि दश नागशतानि च 04030028e षष्टिश् चाश्वसहस्राणि मत्स्यानाम् अभिनिर्ययुः 04030029a तद् अनीकं विराटस्य शुशुभे भरतर्षभ 04030029c संप्रयातं महाराज निनीषन्तं गवां पदम् 04030030a तद् बलाग्र्यं विराटस्य संप्रस्थितम् अशोभत 04030030c दृढायुधजनाकीर्णं गजाश्वरथसंकुलम् 04031001 वैशंपायन उवाच 04031001a निर्याय नगराच् छूरा व्यूढानीकाः प्रहारिणः 04031001c त्रिगर्तान् अस्पृशन् मत्स्याः सूर्ये परिणते सति 04031002a ते त्रिगर्ताश् च मत्स्याश् च संरब्धा युद्धदुर्मदाः 04031002c अन्योन्यम् अभिगर्जन्तो गोषु गृद्धा महाबलाः 04031003a भीमाश् च मत्तमातङ्गास् तोमराङ्कुशचोदिताः 04031003c ग्रामणीयैः समारूढाः कुशलैर् हस्तिसादिभिः 04031004a तेषां समागमो घोरस् तुमुलो लोमहर्षणः 04031004c देवासुरसमो राजन्न् आसीत् सूर्ये विलम्बति 04031005a उदतिष्ठद् रजो भौमं न प्रज्ञायत किं चन 04031005c पक्षिणश् चापतन् भूमौ सैन्येन रजसावृताः 04031006a इषुभिर् व्यतिसंयद्भिर् आदित्यो ऽन्तरधीयत 04031006c खद्योतैर् इव संयुक्तम् अन्तरिक्षं व्यराजत 04031007a रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम् 04031007c पततां लोकवीराणां सव्यदक्षिणम् अस्यताम् 04031008a रथा रथैः समाजग्मुः पादातैश् च पदातयः 04031008c सादिभिः सादिनश् चैव गजैश् चापि महागजाः 04031009a असिभिः पट्टिशैः प्रासैः शक्तिभिस् तोमरैर् अपि 04031009c संरब्धाः समरे राजन् निजघ्नुर् इतरेतरम् 04031010a निघ्नन्तः समरे ऽन्योन्यं शूराः परिघबाहवः 04031010c न शेकुर् अभिसंरब्धाः शूरान् कर्तुं पराङ्मुखान् 04031011a क्ळ्प्तोत्तरोष्ठं सुनसं क्ळ्प्तकेशम् अलंकृतम् 04031011c अदृश्यत शिरश् छिन्नं रजोध्वस्तं सकुण्डलम् 04031012a अदृश्यंस् तत्र गात्राणि शरैश् छिन्नानि भागशः 04031012c शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे 04031013a नागभोगनिकाशैश् च बाहुभिश् चन्दनोक्षितैः 04031013c आकीर्णा वसुधा तत्र शिरोभिश् च सकुण्डलैः 04031014a उपशाम्यद् रजो भौमं रुधिरेण प्रसर्पता 04031014c कश्मलं प्राविशद् घोरं निर्मर्यादम् अवर्तत 04031015a शतानीकः शतं हत्वा विशालाक्षश् चतुःशतम् 04031015c प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ 04031015e आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि 04031016a लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम् 04031016c जग्मतुः सूर्यदत्तश् च मदिराश्वश् च पृष्ठतः 04031017a विराटस् तत्र संग्रामे हत्वा पञ्चशतान् रथान् 04031017c हयानां च शतान्य् अत्र हत्वा पञ्च महारथान् 04031018a चरन् स विविधान् मार्गान् रथेषु रथयूथपः 04031018c त्रिगर्तानां सुशर्माणम् आर्च्छद् रुक्मरथं रणे 04031019a तौ व्यावहरतां तत्र महात्मानौ महाबलौ 04031019c अन्योन्यम् अभिगर्जन्तौ गोष्ठे गोवृषभाव् इव 04031020a ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः 04031020c शरान् व्यसृजतां शीघ्रं तोयधारा घनाव् इव 04031021a अन्योन्यं चातिसंरब्धौ विचेरतुर् अमर्षणौ 04031021c कृतास्त्रौ निशितैर् बाणैर् असिशक्तिगदाभृतौ 04031022a ततो राजा सुशर्माणं विव्याध दशभिः शरैः 04031022c पञ्चभिः पञ्चभिश् चास्य विव्याध चतुरो हयान् 04031023a तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः 04031023c पञ्चाशता शितैर् बाणैर् विव्याध परमास्त्रवित् 04031024a ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः 04031024c नाभ्यजानंस् तदान्योन्यं प्रदोषे रजसावृते 04032001 वैशंपायन उवाच 04032001a तमसाभिप्लुते लोके रजसा चैव भारत 04032001c व्यतिष्ठन् वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः 04032002a ततो ऽन्धकारं प्रणुदन्न् उदतिष्ठत चन्द्रमाः 04032002c कुर्वाणो विमलां रात्रिं नन्दयन् क्षत्रियान् युधि 04032003a ततः प्रकाशम् आसाद्य पुनर् युद्धम् अवर्तत 04032003c घोररूपं ततस् ते स्म नावेक्षन्त परस्परम् 04032004a ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा 04032004c अभ्यद्रवन् मत्स्यराजं रथव्रातेन सर्वशः 04032005a ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ 04032005c गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान् 04032006a तथैव तेषां तु बलानि तानि; क्रुद्धान्य् अथान्योन्यम् अभिद्रवन्ति 04032006c गदासिखड्गैश् च परश्वधैश् च; प्रासैश् च तीक्ष्णाग्रसुपीतधारैः 04032007a बलं तु मत्स्यस्य बलेन राजा; सर्वं त्रिगर्ताधिपतिः सुशर्मा 04032007c प्रमथ्य जित्वा च प्रसह्य मत्स्यं; विराटम् ओजस्विनम् अभ्यधावत् 04032008a तौ निहत्य पृथग् धुर्याव् उभौ च पार्ष्णिसारथी 04032008c विरथं मत्स्यराजानं जीवग्राहम् अगृह्णताम् 04032009a तम् उन्मथ्य सुशर्मा तु रुदतीं वधुकाम् इव 04032009c स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः 04032010a तस्मिन् गृहीते विरथे विराटे बलवत्तरे 04032010c प्राद्रवन्त भयान् मत्स्यास् त्रिगर्तैर् अर्दिता भृशम् 04032011a तेषु संत्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः 04032011c अभ्यभाषन् महाबाहुं भीमसेनम् अरिंदमम् 04032012a मत्स्यराजः परामृष्टस् त्रिगर्तेन सुशर्मणा 04032012c तं मोक्षय महाबाहो न गच्छेद् द्विषतां वशम् 04032013a उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः 04032013c भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः 04032014 भीमसेन उवाच 04032014a अहम् एनं परित्रास्ये शासनात् तव पार्थिव 04032014c पश्य मे सुमहत् कर्म युध्यतः सह शत्रुभिः 04032015a स्वबाहुबलम् आश्रित्य तिष्ठ त्वं भ्रातृभिः सह 04032015c एकान्तम् आश्रितो राजन् पश्य मे ऽद्य पराक्रमम् 04032016a सुस्कन्धो ऽयं महावृक्षो गदारूप इव स्थितः 04032016c एनम् एव समारुज्य द्रावयिष्यामि शात्रवान् 04032017 वैशंपायन उवाच 04032017a तं मत्तम् इव मातङ्गं वीक्षमाणं वनस्पतिम् 04032017c अब्रवीद् भ्रातरं वीरं धर्मराजो युधिष्ठिरः 04032018a मा भीम साहसं कार्षीस् तिष्ठत्व् एष वनस्पतिः 04032018c मा त्वा वृक्षेण कर्माणि कुर्वाणम् अतिमानुषम् 04032018e जनाः समवबुध्येरन् भीमो ऽयम् इति भारत 04032019a अन्यद् एवायुधं किं चित् प्रतिपद्यस्व मानुषम् 04032019c चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम् 04032020a यद् एव मानुषं भीम भवेद् अन्यैर् अलक्षितम् 04032020c तद् एवायुधम् आदाय मोक्षयाशु महीपतिम् 04032021a यमौ च चक्ररक्षौ ते भवितारौ महाबलौ 04032021c व्यूहतः समरे तात मत्स्यराजं परीप्सतः 04032022a ततः समस्तास् ते सर्वे तुरगान् अभ्यचोदयन् 04032022c दिव्यम् अस्त्रं विकुर्वाणास् त्रिगर्तान् प्रत्यमर्षणाः 04032023a तान् निवृत्तरथान् दृष्ट्वा पाण्डवान् सा महाचमूः 04032023c वैराटी परमक्रुद्धा युयुधे परमाद्भुतम् 04032024a सहस्रं न्यवधीत् तत्र कुन्तीपुत्रो युधिष्ठिरः 04032024c भीमः सप्तशतान् योधान् परलोकम् अदर्शयत् 04032024e नकुलश् चापि सप्तैव शतानि प्राहिणोच् छरैः 04032025a शतानि त्रीणि शूराणां सहदेवः प्रतापवान् 04032025c युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः 04032025e भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ 04032026a ततो युधिष्ठिरो राजा त्वरमाणो महारथः 04032026c अभिद्रुत्य सुशर्माणं शरैर् अभ्यतुदद् भृशम् 04032027a सुशर्मापि सुसंक्रुद्धस् त्वरमाणो युधिष्ठिरम् 04032027c अविध्यन् नवभिर् बाणैश् चतुर्भिश् चतुरो हयान् 04032028a ततो राजन्न् आशुकारी कुन्तीपुत्रो वृकोदरः 04032028c समासाद्य सुशर्माणम् अश्वान् अस्य व्यपोथयत् 04032029a पृष्ठगोपौ च तस्याथ हत्वा परमसायकैः 04032029c अथास्य सारथिं क्रुद्धो रथोपस्थाद् अपाहरत् 04032030a चक्ररक्षश् च शूरश् च शोणाश्वो नाम विश्रुतः 04032030c स भयाद् द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत् तदा 04032031a ततो विराटः प्रस्कन्द्य रथाद् अथ सुशर्मणः 04032031c गदाम् अस्य परामृश्य तम् एवाजघ्निवान् बली 04032031e स चचार गदापाणिर् वृद्धो ऽपि तरुणो यथा 04032032a भीमस् तु भीमसंकाशो रथात् प्रस्कन्द्य कुण्डली 04032032c त्रिगर्तराजम् आदत्त सिंहः क्षुद्रमृगं यथा 04032033a तस्मिन् गृहीते विरथे त्रिगर्तानां महारथे 04032033c अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम् 04032034a निवर्त्य गास् ततः सर्वाः पाण्डुपुत्रा महाबलाः 04032034c अवजित्य सुशर्माणं धनं चादाय सर्वशः 04032035a स्वबाहुबलसंपन्ना ह्रीनिषेधा यतव्रताः 04032035c संग्रामशिरसो मध्ये तां रात्रिं सुखिनो ऽवसन् 04032036a ततो विराटः कौन्तेयान् अतिमानुषविक्रमान् 04032036c अर्चयाम् आस वित्तेन मानेन च महारथान् 04032037 विराट उवाच 04032037a यथैव मम रत्नानि युष्माकं तानि वै तथा 04032037c कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम् 04032038a ददान्य् अलंकृताः कन्या वसूनि विविधानि च 04032038c मनसश् चाप्य् अभिप्रेतं यद् वः शत्रुनिबर्हणाः 04032039a युष्माकं विक्रमाद् अद्य मुक्तो ऽहं स्वस्तिमान् इह 04032039c तस्माद् भवन्तो मत्स्यानाम् ईश्वराः सर्व एव हि 04032040 वैशंपायन उवाच 04032040a तथाभिवादिनं मत्स्यं कौरवेयाः पृथक् पृथक् 04032040c ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः 04032041a प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते 04032041c एतेनैव प्रतीताः स्मो यत् त्वं मुक्तो ऽद्य शत्रुभिः 04032042a अथाब्रवीत् प्रीतमना मत्स्यराजो युधिष्ठिरम् 04032042c पुनर् एव महाबाहुर् विराटो राजसत्तमः 04032042e एहि त्वाम् अभिषेक्ष्यामि मत्स्यराजो ऽस्तु नो भवान् 04032043a मनसश् चाप्य् अभिप्रेतं यत् ते शत्रुनिबर्हण 04032043c तत् ते ऽहं संप्रदास्यामि सर्वम् अर्हति नो भवान् 04032044a रत्नानि गाः सुवर्णं च मणिमुक्तम् अथापि वा 04032044c वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमो ऽस्तु ते 04032045a त्वत्कृते ह्य् अद्य पश्यामि राज्यम् आत्मानम् एव च 04032045c यतश् च जातः संरम्भः स च शत्रुर् वशं गतः 04032046a ततो युधिष्ठिरो मत्स्यं पुनर् एवाभ्यभाषत 04032046c प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे 04032047a आनृशंस्यपरो नित्यं सुसुखः सततं भव 04032047c गच्छन्तु दूतास् त्वरितं नगरं तव पार्थिव 04032047e सुहृदां प्रियम् आख्यातुं घोषयन्तु च ते जयम् 04032048a ततस् तद्वचनान् मत्स्यो दूतान् राजा समादिशत् 04032048c आचक्षध्वं पुरं गत्वा संग्रामे विजयं मम 04032049a कुमाराः समलंकृत्य पर्यागच्छन्तु मे पुरात् 04032049c वादित्राणि च सर्वाणि गणिकाश् च स्वलंकृताः 04032050a ते गत्वा केवलां रात्रिम् अथ सूर्योदयं प्रति 04032050c विराटस्य पुराभ्याशे दूता जयम् अघोषयन् 04033001 वैशंपायन उवाच 04033001a याते त्रिगर्तं मत्स्ये तु पशूंस् तान् स्वान् परीप्सति 04033001c दुर्योधनः सहामात्यो विराटम् उपयाद् अथ 04033002a भीष्मो द्रोणश् च कर्णश् च कृपश् च परमास्त्रवित् 04033002c द्रौणिश् च सौबलश् चैव तथा दुःशासनः प्रभुः 04033003a विविंशतिर् विकर्णश् च चित्रसेनश् च वीर्यवान् 04033003c दुर्मुखो दुःसहश् चैव ये चैवान्ये महारथाः 04033004a एते मत्स्यान् उपागम्य विराटस्य महीपतेः 04033004c घोषान् विद्राव्य तरसा गोधनं जह्रुर् ओजसा 04033005a षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते 04033005c महता रथवंशेन परिवार्य समन्ततः 04033006a गोपालानां तु घोषेषु हन्यतां तैर् महारथैः 04033006c आरावः सुमहान् आसीत् संप्रहारे भयंकरे 04033007a गवाध्यक्षस् तु संत्रस्तो रथम् आस्थाय सत्वरः 04033007c जगाम नगरायैव परिक्रोशंस् तदार्तवत् 04033008a स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात् ततः 04033008c अवतीर्य रथात् तूर्णम् आख्यातुं प्रविवेश ह 04033009a दृष्ट्वा भूमिंजयं नाम पुत्रं मत्स्यस्य मानिनम् 04033009c तस्मै तत् सर्वम् आचष्ट राष्ट्रस्य पशुकर्षणम् 04033010a षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते 04033010c तद् विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम् 04033011a राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् 04033011c त्वां हि मत्स्यो महीपालः शून्यपालम् इहाकरोत् 04033012a त्वया परिषदो मध्ये श्लाघते स नराधिपः 04033012c पुत्रो ममानुरूपश् च शूरश् चेति कुलोद्वहः 04033013a इष्वस्त्रे निपुणो योधः सदा वीरश् च मे सुतः 04033013c तस्य तत् सत्यम् एवास्तु मनुष्येन्द्रस्य भाषितम् 04033014a आवर्तय कुरूञ् जित्वा पशून् पशुमतां वर 04033014c निर्दहैषाम् अनीकानि भीमेन शरतेजसा 04033015a धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः 04033015c द्विषतां भिन्ध्य् अनीकानि गजानाम् इव यूथपः 04033016a पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् 04033016c शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय 04033017a श्वेता रजतसंकाशा रथे युज्यन्तु ते हयाः 04033017c ध्वजं च सिंहं सौवर्णम् उच्छ्रयन्तु तवाभिभोः 04033018a रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया 04033018c छादयन्तु शराः सूर्यं राज्ञाम् आयुर् निरोधिनः 04033019a रणे जित्वा कुरून् सर्वान् वज्रपाणिर् इवासुरान् 04033019c यशो महद् अवाप्य त्वं प्रविशेदं पुरं पुनः 04033020a त्वं हि राष्ट्रस्य परमा गतिर् मत्स्यपतेः सुतः 04033020c गतिमन्तो भवन्त्व् अद्य सर्वे विषयवासिनः 04033021a स्त्रीमध्य उक्तस् तेनासौ तद् वाक्यम् अभयंकरम् 04033021c अन्तःपुरे श्लाघमान इदं वचनम् अब्रवीत् 04034001 उत्तर उवाच 04034001a अद्याहम् अनुगच्छेयं दृढधन्वा गवां पदम् 04034001c यदि मे सारथिः कश् चिद् भवेद् अश्वेषु कोविदः 04034002a तम् एव नाधिगच्छामि यो मे यन्ता भवेन् नरः 04034002c पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः 04034003a अष्टाविंशतिरात्रं वा मासं वा नूनम् अन्ततः 04034003c यत् तदासीन् महद् युद्धं तत्र मे सारथिर् हतः 04034004a स लभेयं यदि त्व् अन्यं हययानविदं नरम् 04034004c त्वरावान् अद्य यात्वाहं समुच्छ्रितमहाध्वजम् 04034005a विगाह्य तत् परानीकं गजवाजिरथाकुलम् 04034005c शस्त्रप्रतापनिर्वीर्यान् कुरूञ् जित्वानये पशून् 04034006a दुर्योधनं शांतनवं कर्णं वैकर्तनं कृपम् 04034006c द्रोणं च सह पुत्रेण महेष्वासान् समागतान् 04034007a वित्रासयित्वा संग्रामे दानवान् इव वज्रभृत् 04034007c अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् 04034008a शून्यम् आसाद्य कुरवः प्रयान्त्य् आदाय गोधनम् 04034008c किं नु शक्यं मया कर्तुं यद् अहं तत्र नाभवम् 04034009a पश्येयुर् अद्य मे वीर्यं कुरवस् ते समागताः 04034009c किं नु पार्थो ऽर्जुनः साक्षाद् अयम् अस्मान् प्रबाधते 04034010 वैशंपायन उवाच 04034010a तस्य तद् वचनं स्त्रीषु भाषतः स्म पुनः पुनः 04034010c नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् 04034011a अथैनम् उपसंगम्य स्त्रीमध्यात् सा तपस्विनी 04034011c व्रीडमानेव शनकैर् इदं वचनम् अब्रवीत् 04034012a यो ऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः 04034012c बृहन्नडेति विख्यातः पार्थस्यासीत् स सारथिः 04034013a धनुष्य् अनवरश् चासीत् तस्य शिष्यो महात्मनः 04034013c दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान् प्रति 04034014a यदा तत् पावको दावम् अदहत् खाण्डवं महत् 04034014c अर्जुनस्य तदानेन संगृहीता हयोत्तमाः 04034015a तेन सारथिना पार्थः सर्वभूतानि सर्वशः 04034015c अजयत् खाण्डवप्रस्थे न हि यन्तास्ति तादृशः 04034016a येयं कुमारी सुश्रोणी भगिनी ते यवीयसी 04034016c अस्याः स वचनं वीर करिष्यति न संशयः 04034017a यदि वै सारथिः स स्यात् कुरून् सर्वान् असंशयम् 04034017c जित्वा गाश् च समादाय ध्रुवम् आगमनं भवेत् 04034018a एवम् उक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत 04034018c गच्छ त्वम् अनवद्याङ्गि ताम् आनय बृहन्नडाम् 04034019a सा भ्रात्रा प्रेषिता शीघ्रम् अगच्छन् नर्तनागृहम् 04034019c यत्रास्ते स महाबाहुश् छन्नः सत्रेण पाण्डवः 04035001 वैशंपायन उवाच 04035001a स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा 04035001c प्रहसन्न् अब्रवीद् राजन् कुत्रागमनम् इत्य् उत 04035002a तम् अब्रवीद् राजपुत्री समुपेत्य नरर्षभम् 04035002c प्रणयं भावयन्ती स्म सखीमध्य इदं वचः 04035003a गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे 04035003c तान् विजेतुं मम भ्राता प्रयास्यति धनुर्धरः 04035004a नचिरं च हतस् तस्य संग्रामे रथसारथिः 04035004c तेन नास्ति समः सूतो यो ऽस्य सारथ्यम् आचरेत् 04035005a तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नडे 04035005c आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव 04035006a सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे 04035006c पुरा दूरतरं गावो ह्रियन्ते कुरुभिर् हि नः 04035007a अथैतद् वचनं मे ऽद्य नियुक्ता न करिष्यसि 04035007c प्रणयाद् उच्यमाना त्वं परित्यक्ष्यामि जीवितम् 04035008a एवम् उक्तस् तु सुश्रोण्या तया सख्या परंतपः 04035008c जगाम राजपुत्रस्य सकाशम् अमितौजसः 04035009a तं सा व्रजन्तं त्वरितं प्रभिन्नम् इव कुञ्जरम् 04035009c अन्वगच्छद् विशालाक्षी शिशुर् गजवधूर् इव 04035010a दूराद् एव तु तं प्रेक्ष्य राजपुत्रो ऽभ्यभाषत 04035010c त्वया सारथिना पार्थः खाण्डवे ऽग्निम् अतर्पयत् 04035011a पृथिवीम् अजयत् कृत्स्नां कुन्तीपुत्रो धनंजयः 04035011c सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् 04035012a संयच्छ मामकान् अश्वांस् तथैव त्वं बृहन्नडे 04035012c कुरुभिर् योत्स्यमानस्य गोधनानि परीप्सतः 04035013a अर्जुनस्य किलासीस् त्वं सारथिर् दयितः पुरा 04035013c त्वयाजयत् सहायेन पृथिवीं पाण्डवर्षभः 04035014a एवम् उक्ता प्रत्युवाच राजपुत्रं बृहन्नडा 04035014c का शक्तिर् मम सारथ्यं कर्तुं संग्राममूर्धनि 04035015a गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम् 04035015c तत् करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि 04035016 उत्तर उवाच 04035016a बृहन्नडे गायनो वा नर्तनो वा पुनर् भव 04035016c क्षिप्रं मे रथम् आस्थाय निगृह्णीष्व हयोत्तमान् 04035017 वैशंपायन उवाच 04035017a स तत्र नर्मसंयुक्तम् अकरोत् पाण्डवो बहु 04035017c उत्तरायाः प्रमुखतः सर्वं जानन्न् अरिंदम 04035018a ऊर्ध्वम् उत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत 04035018c कुमार्यस् तत्र तं दृष्ट्वा प्राहसन् पृथुलोचनाः 04035019a स तु दृष्ट्वा विमुह्यन्तं स्वयम् एवोत्तरस् ततः 04035019c कवचेन महार्हेण समनह्यद् बृहन्नडाम् 04035020a स बिभ्रत् कवचं चाग्र्यं स्वयम् अप्य् अंशुमत्प्रभम् 04035020c ध्वजं च सिंहम् उच्छ्रित्य सारथ्ये समकल्पयत् 04035021a धनूंषि च महार्हाणि बाणांश् च रुचिरान् बहून् 04035021c आदाय प्रययौ वीरः स बृहन्नडसारथिः 04035022a अथोत्तरा च कन्याश् च सख्यस् ताम् अब्रुवंस् तदा 04035022c बृहन्नडे आनयेथा वासांसि रुचिराणि नः 04035023a पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च 04035023c विजित्य संग्रामगतान् भीष्मद्रोणमुखान् कुरून् 04035024a अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः 04035024c प्रत्युवाच हसन् पार्थो मेघदुन्दुभिनिःस्वनः 04035025a यद्य् उत्तरो ऽयं संग्रामे विजेष्यति महारथान् 04035025c अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च 04035026a एवम् उक्त्वा तु बीभत्सुस् ततः प्राचोदयद् धयान् 04035026c कुरून् अभिमुखाञ् शूरो नानाध्वजपताकिनः 04036001 वैशंपायन उवाच 04036001a स राजधान्या निर्याय वैराटिः पृथिवींजयः 04036001c प्रयाहीत्य् अब्रवीत् सूतं यत्र ते कुरवो गताः 04036002a समवेतान् कुरून् यावज् जिगीषून् अवजित्य वै 04036002c गाश् चैषां क्षिप्रम् आदाय पुनर् आयामि स्वं पुरम् 04036003a ततस् तांश् चोदयाम् आस सदश्वान् पाण्डुनन्दनः 04036003c ते हया नरसिंहेन चोदिता वातरंहसः 04036003e आलिखन्त इवाकाशम् ऊहुः काञ्चनमालिनः 04036004a नातिदूरम् अथो यात्वा मत्स्यपुत्रधनंजयौ 04036004c अवेक्षेताम् अमित्रघ्नौ कुरूणां बलिनां बलम् 04036004e श्मशानम् अभितो गत्वा आससाद कुरून् अथ 04036005a तद् अनीकं महत् तेषां विबभौ सागरस्वनम् 04036005c सर्पमाणम् इवाकाशे वनं बहुलपादपम् 04036006a ददृशे पार्थिवो रेणुर् जनितस् तेन सर्पता 04036006c दृष्टिप्रणाशो भूतानां दिवस्पृङ् नरसत्तम 04036007a तद् अनीकं महद् दृष्ट्वा गजाश्वरथसंकुलम् 04036007c कर्णदुर्योधनकृपैर् गुप्तं शांतनवेन च 04036008a द्रोणेन च सपुत्रेण महेष्वासेन धीमता 04036008c हृष्टरोमा भयोद्विग्नः पार्थं वैराटिर् अब्रवीत् 04036009a नोत्सहे कुरुभिर् योद्धुं रोमहर्षं हि पश्य मे 04036009c बहुप्रवीरम् अत्युग्रं देवैर् अपि दुरासदम् 04036009e प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यम् अनन्तकम् 04036010a नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् 04036010c रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् 04036010e दृष्ट्वैव हि परान् आजाव् आत्मा प्रव्यथतीव मे 04036011a यत्र द्रोणश् च भीष्मश् च कृपः कर्णो विविंशतिः 04036011c अश्वत्थामा विकर्णश् च सोमदत्तो ऽथ बाह्लिकः 04036012a दुर्योधनस् तथा वीरो राजा च रथिनां वरः 04036012c द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः 04036013a दृष्ट्वैव हि कुरून् एतान् व्यूढानीकान् प्रहारिणः 04036013c हृषितानि च रोमाणि कश्मलं चागतं मम 04036014 वैशंपायन उवाच 04036014a अवियातो वियातस्य मौर्ख्याद् धूर्तस्य पश्यतः 04036014c परिदेवयते मन्दः सकाशे सव्यसाचिनः 04036015a त्रिगर्तान् मे पिता यातः शून्ये संप्रणिधाय माम् 04036015c सर्वां सेनाम् उपादाय न मे सन्तीह सैनिकाः 04036016a सो ऽहम् एको बहून् बालः कृतास्त्रान् अकृतश्रमः 04036016c प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नडे 04036017 अर्जुन उवाच 04036017a भयेन दीनरूपो ऽसि द्विषतां हर्षवर्धनः 04036017c न च तावत् कृतं किं चित् परैः कर्म रणाजिरे 04036018a स्वयम् एव च माम् आत्थ वह मां कौरवान् प्रति 04036018c सो ऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः 04036019a मध्यम् आमिषगृध्राणां कुरूणाम् आततायिनाम् 04036019c नेष्यामि त्वां महाबाहो पृथिव्याम् अपि युध्यताम् 04036020a तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च 04036020c कत्थमानो ऽभिनिर्याय किमर्थं न युयुत्ससे 04036021a न चेद् विजित्य गास् तास् त्वं गृहान् वै प्रतियास्यसि 04036021c प्रहसिष्यन्ति वीर त्वां नरा नार्यश् च संगताः 04036022a अहम् अप्य् अत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि 04036022c न हि शक्ष्याम्य् अनिर्जित्य गाः प्रयातुं पुरं प्रति 04036023a स्तोत्रेण चैव सैरन्ध्र्यास् तव वाक्येन तेन च 04036023c कथं न युध्येयम् अहं कुरून् सर्वान् स्थिरो भव 04036024 उत्तर उवाच 04036024a कामं हरन्तु मत्स्यानां भूयांसं कुरवो धनम् 04036024c प्रहसन्तु च मां नार्यो नरा वापि बृहन्नडे 04036025 वैशंपायन उवाच 04036025a इत्य् उक्त्वा प्राद्रवद् भीतो रथात् प्रस्कन्द्य कुण्डली 04036025c त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः 04036026 बृहन्नडोवाच 04036026a नैष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम् 04036026c श्रेयस् ते मरणं युद्धे न भीतस्य पलायनम् 04036027 वैशंपायन उवाच 04036027a एवम् उक्त्वा तु कौन्तेयः सो ऽवप्लुत्य रथोत्तमात् 04036027c तम् अन्वधावद् धावन्तं राजपुत्रं धनंजयः 04036027e दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी 04036028a विधूय वेणीं धावन्तम् अजानन्तो ऽर्जुनं तदा 04036028c सैनिकाः प्राहसन् के चित् तथारूपम् अवेक्ष्य तम् 04036029a तं शीघ्रम् अभिधावन्तं संप्रेक्ष्य कुरवो ऽब्रुवन् 04036029c क एष वेषप्रच्छन्नो भस्मनेव हुताशनः 04036030a किं चिद् अस्य यथा पुंसः किं चिद् अस्य यथा स्त्रियः 04036030c सारूप्यम् अर्जुनस्येव क्लीबरूपं बिभर्ति च 04036031a तद् एवैतच् छिरोग्रीवं तौ बाहू परिघोपमौ 04036031c तद्वद् एवास्य विक्रान्तं नायम् अन्यो धनंजयात् 04036032a अमरेष्व् इव देवेन्द्रो मानुषेषु धनंजयः 04036032c एकः को ऽस्मान् उपायायाद् अन्यो लोके धनंजयात् 04036033a एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे 04036033c स एष किल निर्यातो बालभावान् न पौरुषात् 04036034a सत्रेण नूनं छन्नं हि चरन्तं पार्थम् अर्जुनम् 04036034c उत्तरः सारथिं कृत्वा निर्यातो नगराद् बहिः 04036035a स नो मन्ये ध्वजान् दृष्ट्वा भीत एष पलायति 04036035c तं नूनम् एष धावन्तं जिघृक्षति धनंजयः 04036036a इति स्म कुरवः सर्वे विमृशन्तः पृथक् पृथक् 04036036c न च व्यवसितुं किं चिद् उत्तरं शक्नुवन्ति ते 04036036e छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत 04036037a उत्तरं तु प्रधावन्तम् अनुद्रुत्य धनंजयः 04036037c गत्वा पदशतं तूर्णं केशपक्षे परामृशत् 04036038a सो ऽर्जुनेन परामृष्टः पर्यदेवयद् आर्तवत् 04036038c बहुलं कृपणं चैव विराटस्य सुतस् तदा 04036039a शातकुम्भस्य शुद्धस्य शतं निष्कान् ददामि ते 04036039c मणीन् अष्टौ च वैडूर्यान् हेमबद्धान् महाप्रभान् 04036040a हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः 04036040c मत्तांश् च दश मातङ्गान् मुञ्च मां त्वं बृहन्नडे 04036041 वैशंपायन उवाच 04036041a एवमादीनि वाक्यानि विलपन्तम् अचेतसम् 04036041c प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकम् आनयत् 04036042a अथैनम् अब्रवीत् पार्थो भयार्तं नष्टचेतसम् 04036042c यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन 04036042e एहि मे त्वं हयान् यच्छ युध्यमानस्य शत्रुभिः 04036043a प्रयाह्य् एतद् रथानीकं मद्बाहुबलरक्षितः 04036043c अप्रधृष्यतमं घोरं गुप्तं वीरैर् महारथैः 04036044a मा भैस् त्वं राजपुत्राग्र्य क्षत्रियो ऽसि परंतप 04036044c अहं वै कुरुभिर् योत्स्याम्य् अवजेष्यामि ते पशून् 04036045a प्रविश्यैतद् रथानीकम् अप्रधृष्यं दुरासदम् 04036045c यन्ता भूस् त्वं नरश्रेष्ठ योत्स्ये ऽहं कुरुभिः सह 04036046a एवं ब्रुवाणो बीभत्सुर् वैराटिम् अपराजितः 04036046c समाश्वास्य मुहूर्तं तम् उत्तरं भरतर्षभ 04036047a तत एनं विचेष्टन्तम् अकामं भयपीडितम् 04036047c रथम् आरोपयाम् आस पार्थः प्रहरतां वरः 04037001 वैशंपायन उवाच 04037001a तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुंगवम् 04037001c शमीम् अभिमुखं यान्तं रथम् आरोप्य चोत्तरम् 04037002a भीष्मद्रोणमुखास् तत्र कुरूणां रथसत्तमाः 04037002c वित्रस्तमनसः सर्वे धनंजयकृताद् भयात् 04037003a तान् अवेक्ष्य हतोत्साहान् उत्पातान् अपि चाद्भुतान् 04037003c गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजो ऽभ्यभाषत 04037004a चलाश् च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः 04037004c भस्मवर्णप्रकाशेन तमसा संवृतं नभः 04037005a रूक्षवर्णाश् च जलदा दृश्यन्ते ऽद्भुतदर्शनाः 04037005c निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च 04037006a शिवाश् च विनदन्त्य् एता दीप्तायां दिशि दारुणाः 04037006c हयाश् चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्य् अकम्पिताः 04037007a यादृशान्य् अत्र रूपाणि संदृश्यन्ते बहून्य् अपि 04037007c यत्ता भवन्तस् तिष्ठन्तु स्याद् युद्धं समुपस्थितम् 04037008a रक्षध्वम् अपि चात्मानं व्यूहध्वं वाहिनीम् अपि 04037008c वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् 04037009a एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः 04037009c आगतः क्लीबवेषेण पार्थो नास्त्य् अत्र संशयः 04037010a स एष पार्थो विक्रान्तः सव्यसाची परंतपः 04037010c नायुद्धेन निवर्तेत सर्वैर् अपि मरुद्गणैः 04037011a क्लेशितश् च वने शूरो वासवेन च शिक्षितः 04037011c अमर्षवशम् आपन्नो योत्स्यते नात्र संशयः 04037012a नेहास्य प्रतियोद्धारम् अहं पश्यामि कौरवाः 04037012c महादेवो ऽपि पार्थेन श्रूयते युधि तोषितः 04037013 कर्ण उवाच 04037013a सदा भवान् फल्गुनस्य गुणैर् अस्मान् विकत्थसे 04037013c न चार्जुनः कला पूर्णा मम दुर्योधनस्य वा 04037014 दुर्योधन उवाच 04037014a यद्य् एष पार्थो राधेय कृतं कार्यं भवेन् मम 04037014c ज्ञाताः पुनश् चरिष्यन्ति द्वादशान्यान् हि वत्सरान् 04037015a अथैष कश् चिद् एवान्यः क्लीबवेषेण मानवः 04037015c शरैर् एनं सुनिशितैः पातयिष्यामि भूतले 04037016 वैशंपायन उवाच 04037016a तस्मिन् ब्रुवति तद् वाक्यं धार्तराष्ट्रे परंतपे 04037016c भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तद् अपूजयन् 04038001 वैशंपायन उवाच 04038001a तां शमीम् उपसंगम्य पार्थो वैराटिम् अब्रवीत् 04038001c सुकुमारं समाज्ञातं संग्रामे नातिकोविदम् 04038002a समादिष्टो मया क्षिप्रं धनूंष्य् अवहरोत्तर 04038002c नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम् 04038003a भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम् 04038003c मम वा बाहुविक्षेपं शत्रून् इह विजेष्यतः 04038004a तस्माद् भूमिंजयारोह शमीम् एतां पलाशिनीम् 04038004c अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्य् उत 04038005a युधिष्ठिरस्य भीमस्य बीभत्सोर् यमयोस् तथा 04038005c ध्वजाः शराश् च शूराणां दिव्यानि कवचानि च 04038006a अत्र चैतन् महावीर्यं धनुः पार्थस्य गाण्डिवम् 04038006c एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् 04038007a व्यायामसहम् अत्यर्थं तृणराजसमं महत् 04038007c सर्वायुधमहामात्रं शत्रुसंबाधकारकम् 04038008a सुवर्णविकृतं दिव्यं श्लक्ष्णम् आयतम् अव्रणम् 04038008c अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् 04038008e तादृशान्य् एव सर्वाणि बलवन्ति दृढानि च 04038009 उत्तर उवाच 04038009a अस्मिन् वृक्षे किलोद्बद्धं शरीरम् इति नः श्रुतम् 04038009c तद् अहं राजपुत्रः सन् स्पृशेयं पाणिना कथम् 04038010a नैवंविधं मया युक्तम् आलब्धुं क्षत्रयोनिना 04038010c महता राजपुत्रेण मन्त्रयज्ञविदा सता 04038011a स्पृष्टवन्तं शरीरं मां शववाहम् इवाशुचिम् 04038011c कथं वा व्यवहार्यं वै कुर्वीथास् त्वं बृहन्नडे 04038012 बृहन्नडोवाच 04038012a व्यवहार्यश् च राजेन्द्र शुचिश् चैव भविष्यसि 04038012c धनूंष्य् एतानि मा भैस् त्वं शरीरं नात्र विद्यते 04038013a दायादं मत्स्यराजस्य कुले जातं मनस्विनम् 04038013c कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज 04038014 वैशंपायन उवाच 04038014a एवम् उक्तः स पार्थेन रथात् प्रस्कन्द्य कुण्डली 04038014c आरुरोह शमीवृक्षं वैराटिर् अवशस् तदा 04038015a तम् अन्वशासच् छत्रुघ्नो रथे तिष्ठन् धनंजयः 04038015c परिवेष्टनम् एतेषां क्षिप्रं चैव व्यपानुद 04038016a तथा संनहनान्य् एषां परिमुच्य समन्ततः 04038016c अपश्यद् गाण्डिवं तत्र चतुर्भिर् अपरैः सह 04038017a तेषां विमुच्यमानानां धनुषाम् अर्कवर्चसाम् 04038017c विनिश्चेरुः प्रभा दिव्या ग्रहाणाम् उदयेष्व् इव 04038018a स तेषां रूपम् आलोक्य भोगिनाम् इव जृम्भताम् 04038018c हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत 04038019a संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च 04038019c वैराटिर् अर्जुनं राजन्न् इदं वचनम् अब्रवीत् 04038020 उत्तर उवाच 04038020a बिन्दवो जातरूपस्य शतं यस्मिन् निपातिताः 04038020c सहस्रकोटि सौवर्णाः कस्यैतद् धनुर् उत्तमम् 04038021a वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः 04038021c सुपार्श्वं सुग्रहं चैव कस्यैतद् धनुरुत्तमम् 04038022a तपनीयस्य शुद्धस्य षष्टिर् यस्येन्द्रगोपकाः 04038022c पृष्ठे विभक्ताः शोभन्ते कस्यैतद् धनुर् उत्तमम् 04038023a सूर्या यत्र च सौवर्णास् त्रयो भासन्ति दंशिताः 04038023c तेजसा प्रज्वलन्तो हि कस्यैतद् धनुर् उत्तमम् 04038024a शालभा यत्र सौवर्णास् तपनीयविचित्रिताः 04038024c सुवर्णमणिचित्रं च कस्यैतद् धनुर् उत्तमम् 04038025a इमे च कस्य नाराचाः सहस्रा लोमवाहिनः 04038025c समन्तात् कलधौताग्रा उपासङ्गे हिरण्मये 04038026a विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः 04038026c हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः 04038027a कस्यायम् असितावापः पञ्चशार्दूललक्षणः 04038027c वराहकर्णव्यामिश्रः शरान् धारयते दश 04038028a कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः 04038028c शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः 04038029a कस्येमे शुकपत्राभैः पूर्वैर् अर्धैः सुवाससः 04038029c उत्तरैर् आयसैः पीतैर् हेमपुङ्खैः शिलाशितैः 04038030a कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः 04038030c वैयाघ्रकोशे निहितो हेमचित्रत्सरुर् महान् 04038031a सुफलश् चित्रकोशश् च किङ्किणीसायको महान् 04038031c कस्य हेमत्सरुर् दिव्यः खड्गः परमनिर्व्रणः 04038032a कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः 04038032c हेमत्सरुर् अनाधृष्यो नैषध्यो भारसाधनः 04038033a कस्य पाञ्चनखे कोशे सायको हेमविग्रहः 04038033c प्रमाणरूपसंपन्नः पीत आकाशसंनिभः 04038034a कस्य हेममये कोशे सुतप्ते पावकप्रभे 04038034c निस्त्रिंशो ऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः 04038035a निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे 04038035c विस्मयो मे परो जातो दृष्ट्वा सर्वम् इदं महत् 04038036 बृहन्नडोवाच 04038036a यन् मां पूर्वम् इहापृच्छः शत्रुसेनानिबर्हणम् 04038036c गाण्डीवम् एतत् पार्थस्य लोकेषु विदितं धनुः 04038037a सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम् 04038037c एतत् तद् अर्जुनस्यासीद् गाण्डीवं परमायुधम् 04038038a यत् तच् छतसहस्रेण संमितं राष्ट्रवर्धनम् 04038038c येन देवान् मनुष्यांश् च पार्थो विषहते मृधे 04038039a देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः 04038039c एतद् वर्षसहस्रं तु ब्रह्मा पूर्वम् अधारयत् 04038040a ततो ऽनन्तरम् एवाथ प्रजापतिर् अधारयत् 04038040c त्रीणि पञ्चशतं चैव शक्रो ऽशीति च पञ्च च 04038041a सोमः पञ्चशतं राजा तथैव वरुणः शतम् 04038041c पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः 04038042a महावीर्यं महद् दिव्यम् एतत् तद् धनुर् उत्तमम् 04038042c पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः 04038043a सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः 04038043c येन पार्थो ऽजयत् कृत्स्नां दिशं प्राचीं परंतपः 04038044a इन्द्रगोपकचित्रं च यद् एतच् चारुविग्रहम् 04038044c राज्ञो युधिष्ठिरस्यैतद् वैराटे धनुर् उत्तमम् 04038045a सूर्या यस्मिंस् तु सौवर्णाः प्रभासन्ते प्रभासिनः 04038045c तेजसा प्रज्वलन्तो वै नकुलस्यैतद् आयुधम् 04038046a शलभा यत्र सौवर्णास् तपनीयविचित्रिताः 04038046c एतन् माद्रीसुतस्यापि सहदेवस्य कार्मुकम् 04038047a ये त्व् इमे क्षुरसंकाशाः सहस्रा लोमवाहिनः 04038047c एते ऽर्जुनस्य वैराटे शराः सर्पविषोपमाः 04038048a एते ज्वलन्तः संग्रामे तेजसा शीघ्रगामिनः 04038048c भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून् 04038049a ये चेमे पृथवो दीर्घाश् चन्द्रबिम्बार्धदर्शनाः 04038049c एते भीमस्य निशिता रिपुक्षयकराः शराः 04038050a हारिद्रवर्णा ये त्व् एते हेमपुङ्खाः शिलाशिताः 04038050c नकुलस्य कलापो ऽयं पञ्चशार्दूललक्षणः 04038051a येनासौ व्यजयत् कृत्स्नां प्रतीचीं दिशम् आहवे 04038051c कलापो ह्य् एष तस्यासीन् माद्रीपुत्रस्य धीमतः 04038052a ये त्व् इमे भास्कराकाराः सर्वपारशवाः शराः 04038052c एते चित्राः क्रियोपेताः सहदेवस्य धीमतः 04038053a ये त्व् इमे निशिताः पीताः पृथवो दीर्घवाससः 04038053c हेमपुङ्खास् त्रिपर्वाणो राज्ञ एते महाशराः 04038054a यस् त्व् अयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः 04038054c अर्जुनस्यैष संग्रामे गुरुभारसहो दृढः 04038055a वैयाघ्रकोशस् तु महान् भीमसेनस्य सायकः 04038055c गुरुभारसहो दिव्यः शात्रवाणां भयंकरः 04038056a सुफलश् चित्रकोशश् च हेमत्सरुर् अनुत्तमः 04038056c निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः 04038057a यस् तु पाञ्चनखे कोशे निहितश् चित्रसेवने 04038057c नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः 04038058a यस् त्व् अयं विमलः खड्गो गव्ये कोशे समर्पितः 04038058c सहदेवस्य विद्ध्य् एनं सर्वभारसहं दृढम् 04039001 उत्तर उवाच 04039001a सुवर्णविकृतानीमान्य् आयुधानि महात्मनाम् 04039001c रुचिराणि प्रकाशन्ते पार्थानाम् आशुकारिणाम् 04039002a क्व नु स्विद् अर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः 04039002c नकुलः सहदेवश् च भीमसेनश् च पाण्डवः 04039003a सर्व एव महात्मानः सर्वामित्रविनाशनाः 04039003c राज्यम् अक्षैः पराकीर्य न श्रूयन्ते कदा चन 04039004a द्रौपदी क्व च पाञ्चाली स्त्रीरत्नम् इति विश्रुता 04039004c जितान् अक्षैस् तदा कृष्णा तान् एवान्वगमद् वनम् 04039005 अर्जुन उवाच 04039005a अहम् अस्म्य् अर्जुनः पार्थः सभास्तारो युधिष्ठिरः 04039005c बल्लवो भीमसेनस् तु पितुस् ते रसपाचकः 04039006a अश्वबन्धो ऽथ नकुलः सहदेवस् तु गोकुले 04039006c सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः 04039007 उत्तर उवाच 04039007a दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे 04039007c प्रब्रूयास् तानि यदि मे श्रद्दध्यां सर्वम् एव ते 04039008 अर्जुन उवाच 04039008a हन्त ते ऽहं समाचक्षे दश नामानि यानि मे 04039008c अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः 04039008e बीभत्सुर् विजयः कृष्णः सव्यसाची धनंजयः 04039009 उत्तर उवाच 04039009a केनासि विजयो नाम केनासि श्वेतवाहनः 04039009c किरीटी नाम केनासि सव्यसाची कथं भवान् 04039010a अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुर् एव च 04039010c धनंजयश् च केनासि प्रब्रूहि मम तत्त्वतः 04039010e श्रुता मे तस्य वीरस्य केवला नामहेतवः 04039011 अर्जुन उवाच 04039011a सर्वाञ् जनपदाञ् जित्वा वित्तम् आच्छिद्य केवलम् 04039011c मध्ये धनस्य तिष्ठामि तेनाहुर् मां धनंजयम् 04039012a अभिप्रयामि संग्रामे यद् अहं युद्धदुर्मदान् 04039012c नाजित्वा विनिवर्तामि तेन मां विजयं विदुः 04039013a श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः 04039013c संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः 04039014a उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्याम् अहं दिवा 04039014c जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः 04039015a पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः 04039015c किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम् 04039016a न कुर्यां कर्म बीभत्सं युध्यमानः कथं चन 04039016c तेन देवमनुष्येषु बीभत्सुर् इति मां विदुः 04039017a उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे 04039017c तेन देवमनुष्येषु सव्यसाचीति मां विदुः 04039018a पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः 04039018c करोमि कर्म शुक्लं च तेन माम् अर्जुनं विदुः 04039019a अहं दुरापो दुर्धर्षो दमनः पाकशासनिः 04039019c तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः 04039020a कृष्ण इत्य् एव दशमं नाम चक्रे पिता मम 04039020c कृष्णावदातस्य सतः प्रियत्वाद् बालकस्य वै 04039021 वैशंपायन उवाच 04039021a ततः पार्थं स वैराटिर् अभ्यवादयद् अन्तिकात् 04039021c अहं भूमिंजयो नाम नाम्नाहम् अपि चोत्तरः 04039022a दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय 04039022c लोहिताक्ष महाबाहो नागराजकरोपम 04039022e यद् अज्ञानाद् अवोचं त्वां क्षन्तुम् अर्हसि तन् मम 04039023a यतस् त्वया कृतं पूर्वं विचित्रं कर्म दुष्करम् 04039023c अतो भयं व्यतीतं मे प्रीतिश् च परमा त्वयि 04040001 उत्तर उवाच 04040001a आस्थाय विपुलं वीर रथं सारथिना मया 04040001c कतमं यास्यसे ऽनीकम् उक्तो यास्याम्य् अहं त्वया 04040002 अर्जुन उवाच 04040002a प्रीतो ऽस्मि पुरुषव्याघ्र न भयं विद्यते तव 04040002c सर्वान् नुदामि ते शत्रून् रणे रणविशारद 04040003a स्वस्थो भव महाबुद्धे पश्य मां शत्रुभिः सह 04040003c युध्यमानं विमर्दे ऽस्मिन् कुर्वाणं भैरवं महत् 04040004a एतान् सर्वान् उपासङ्गान् क्षिप्रं बध्नीहि मे रथे 04040004c एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् 04040004e अहं वै कुरुभिर् योत्स्याम्य् अवजेष्यामि ते पशून् 04040005a संकल्पपक्षविक्षेपं बाहुप्राकारतोरणम् 04040005c त्रिदण्डतूणसंबाधम् अनेकध्वजसंकुलम् 04040006a ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि 04040006c नगरं ते मया गुप्तं रथोपस्थं भविष्यति 04040007a अधिष्ठितो मया संख्ये रथो गाण्डीवधन्वना 04040007c अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम् 04040008 उत्तर उवाच 04040008a बिभेमि नाहम् एतेषां जानामि त्वां स्थिरं युधि 04040008c केशवेनापि संग्रामे साक्षाद् इन्द्रेण वा समम् 04040009a इदं तु चिन्तयन्न् एव परिमुह्यामि केवलम् 04040009c निश्चयं चापि दुर्मेधा न गच्छामि कथं चन 04040010a एवं वीराङ्गरूपस्य लक्षणैर् उचितस्य च 04040010c केन कर्मविपाकेन क्लीबत्वम् इदम् आगतम् 04040011a मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम् 04040011c गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम् 04040012 अर्जुन उवाच 04040012a भ्रातुर् नियोगाज् ज्येष्ठस्य संवत्सरम् इदं व्रतम् 04040012c चरामि ब्रह्मचर्यं वै सत्यम् एतद् ब्रवीमि ते 04040013a नास्मि क्लीबो महाबाहो परवान् धर्मसंयुतः 04040013c समाप्तव्रतम् उत्तीर्णं विद्धि मां त्वं नृपात्मज 04040014 उत्तर उवाच 04040014a परमो ऽनुग्रहो मे ऽद्य यत् प्रतर्को न मे वृथा 04040014c न हीदृशाः क्लीबरूपा भवन्तीह नरोत्तमाः 04040015a सहायवान् अस्मि रणे युध्येयम् अमरैर् अपि 04040015c साध्वसं तत् प्रनष्टं मे किं करोमि ब्रवीहि मे 04040016a अहं ते संग्रहीष्यामि हयाञ् शत्रुरथारुजः 04040016c शिक्षितो ह्य् अस्मि सारथ्ये तीर्थतः पुरुषर्षभ 04040017a दारुको वासुदेवस्य यथा शक्रस्य मातलिः 04040017c तथा मां विद्धि सारथ्ये शिक्षितं नरपुंगव 04040018a यस्य याते न पश्यन्ति भूमौ प्राप्तं पदं पदम् 04040018c दक्षिणं यो धुरं युक्तः सुग्रीवसदृशो हयः 04040019a यो ऽयं धुरं धुर्यवरो वामं वहति शोभनः 04040019c तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् 04040020a यो ऽयं काञ्चनसंनाहः पार्ष्णिं वहति शोभनः 04040020c वामं सैन्यस्य मन्ये तं जवेन बलवत्तरम् 04040021a यो ऽयं वहति ते पार्ष्णिं दक्षिणाम् अञ्चितोद्यतः 04040021c बलाहकाद् अपि मतः स जवे वीर्यवत्तरः 04040022a त्वाम् एवायं रथो वोढुं संग्रामे ऽर्हति धन्विनम् 04040022c त्वं चेमं रथम् आस्थाय योद्धुम् अर्हो मतो मम 04040023 वैशंपायन उवाच 04040023a ततो निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान् 04040023c चित्रे दुन्दुभिसंनादे प्रत्यमुञ्चत् तले शुभे 04040024a कृष्णान् भङ्गीमतः केशाञ् श्वेतेनोद्ग्रथ्य वाससा 04040024c अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद् धनुः 04040025a तस्य विक्षिप्यमाणस्य धनुषो ऽभून् महास्वनः 04040025c यथा शैलस्य महतः शैलेनैवाभिजघ्नुषः 04040026a सनिर्घाताभवद् भूमिर् दिक्षु वायुर् ववौ भृशम् 04040026c भ्रान्तद्विजं खं तदासीत् प्रकम्पितमहाद्रुमम् 04040027a तं शब्दं कुरवो ऽजानन् विस्फोटम् अशनेर् इव 04040027c यद् अर्जुनो धनुःश्रेष्ठं बाहुभ्याम् आक्षिपद् रथे 04041001 वैशंपायन उवाच 04041001a उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् 04041001c आयुधं सर्वम् आदाय ततः प्रायाद् धनंजयः 04041002a ध्वजं सिंहं रथात् तस्माद् अपनीय महारथः 04041002c प्रणिधाय शमीमूले प्रायाद् उत्तरसारथिः 04041003a दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा 04041003c काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् 04041004a मनसा चिन्तयाम् आस प्रसादं पावकस्य च 04041004c स च तच् चिन्तितं ज्ञात्वा ध्वजे भूतान्य् अचोदयत् 04041005a सपताकं विचित्राङ्गं सोपासङ्गं महारथः 04041005c रथम् आस्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः 04041006a बद्धासिः सतनुत्राणः प्रगृहीतशरासनः 04041006c ततः प्रायाद् उदीचीं स कपिप्रवरकेतनः 04041007a स्वनवन्तं महाशङ्खं बलवान् अरिमर्दनः 04041007c प्राधमद् बलम् आस्थाय द्विषतां लोमहर्षणम् 04041008a ततस् ते जवना धुर्या जानुभ्याम् अगमन् महीम् 04041008c उत्तरश् चापि संत्रस्तो रथोपस्थ उपाविशत् 04041009a संस्थाप्य चाश्वान् कौन्तेयः समुद्यम्य च रश्मिभिः 04041009c उत्तरं च परिष्वज्य समाश्वासयद् अर्जुनः 04041010a मा भैस् त्वं राजपुत्राग्र्य क्षत्रियो ऽसि परंतप 04041010c कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि 04041011a श्रुतास् ते शङ्खशब्दाश् च भेरीशब्दाश् च पुष्कलाः 04041011c कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् 04041012a स त्वं कथम् इहानेन शङ्खशब्देन भीषितः 04041012c विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा 04041013 उत्तर उवाच 04041013a श्रुता मे शङ्खशब्दाश् च भेरीशब्दाश् च पुष्कलाः 04041013c कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम् 04041014a नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः 04041014c ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् 04041014e धनुषश् चैव निर्घोषः श्रुतपूर्वो न मे क्व चित् 04041015a अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च 04041015c रथस्य च निनादेन मनो मुह्यति मे भृशम् 04041016a व्याकुलाश् च दिशः सर्वा हृदयं व्यथतीव मे 04041016c ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे 04041016e गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ 04041017 अर्जुन उवाच 04041017a एकान्ते रथम् आस्थाय पद्भ्यां त्वम् अवपीडय 04041017c दृढं च रश्मीन् संयच्छ शङ्खं ध्मास्याम्य् अहं पुनः 04041018 वैशंपायन उवाच 04041018a तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च 04041018c गाण्डीवस्य च घोषेण पृथिवी समकम्पत 04041019 द्रोण उवाच 04041019a यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते 04041019c कम्पते च यथा भूमिर् नैषो ऽन्यः सव्यसाचिनः 04041020a शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाजिनः 04041020c अग्नयश् च न भासन्ते समिद्धास् तन् न शोभनम् 04041021a प्रत्य् आदित्यं च नः सर्वे मृगा घोरप्रवादिनः 04041021c ध्वजेषु च निलीयन्ते वायसास् तन् न शोभनम् 04041021e शकुनाश् चापसव्या नो वेदयन्ति महद् भयम् 04041022a गोमायुर् एष सेनाया रुवन् मध्ये ऽनुधावति 04041022c अनाहतश् च निष्क्रान्तो महद् वेदयते भयम् 04041022e भवतां रोमकूपाणि प्रहृष्टान्य् उपलक्षये 04041023a पराभूता च वः सेना न कश् चिद् योद्धुम् इच्छति 04041023c विवर्णमुखभूयिष्ठाः सर्वे योधा विचेतसः 04041023e गाः संप्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः 04042001 वैशंपायन उवाच 04042001a अथ दुर्योधनो राजा समरे भीष्मम् अब्रवीत् 04042001c द्रोणं च रथशार्दूलं कृपं च सुमहारथम् 04042002a उक्तो ऽयम् अर्थ आचार्यो मया कर्णेन चासकृत् 04042002c पुनर् एव च वक्ष्यामि न हि तृप्यामि तं ब्रुवन् 04042003a पराजितैर् हि वस्तव्यं तैश् च द्वादश वत्सरान् 04042003c वने जनपदे ऽज्ञातैर् एष एव पणो हि नः 04042004a तेषां न तावन् निर्वृत्तं वर्तते तु त्रयोदशम् 04042004c अज्ञातवासं बीभत्सुर् अथास्माभिः समागतः 04042005a अनिवृत्ते तु निर्वासे यदि बीभत्सुर् आगतः 04042005c पुनर् द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः 04042006a लोभाद् वा ते न जानीयुर् अस्मान् वा मोह आविशत् 04042006c हीनातिरिक्तम् एतेषां भीष्मो वेदितुम् अर्हति 04042007a अर्थानां तु पुनर् द्वैधे नित्यं भवति संशयः 04042007c अन्यथा चिन्तितो ह्य् अर्थः पुनर् भवति चान्यथा 04042008a उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम् 04042008c यदि बीभत्सुर् आयातस् तेषां कः स्यात् पराङ्मुखः 04042009a त्रिगर्तानां वयं हेतोर् मत्स्यान् योद्धुम् इहागताः 04042009c मत्स्यानां विप्रकारांस् ते बहून् अस्मान् अकीर्तयन् 04042010a तेषां भयाभिपन्नानां तद् अस्माभिः प्रतिश्रुतम् 04042010c प्रथमं तैर् ग्रहीतव्यं मत्स्यानां गोधनं महत् 04042011a सप्तमीम् अपराह्णे वै तथा नस् तैः समाहितम् 04042011c अष्टम्यां पुनर् अस्माभिर् आदित्यस्योदयं प्रति 04042012a ते वा गावो न पश्यन्ति यदि व स्युः पराजिताः 04042012c अस्मान् वाप्य् अतिसंधाय कुर्युर् मत्स्येन संगतम् 04042013a अथ वा तान् उपायातो मत्स्यो जानपदैः सह 04042013c सर्वया सेनया सार्धम् अस्मान् योद्धुम् उपागतः 04042014a तेषाम् एव महावीर्यः कश् चिद् एव पुरःसरः 04042014c अस्माञ् जेतुम् इहायातो मत्स्यो वापि स्वयं भवेत् 04042015a यद्य् एष राजा मत्स्यानां यदि बीभत्सुर् आगतः 04042015c सर्वैर् योद्धव्यम् अस्माभिर् इति नः समयः कृतः 04042016a अथ कस्मात् स्थिता ह्य् एते रथेषु रथसत्तमाः 04042016c भीष्मो द्रोणः कृपश् चैव विकर्णो द्रौणिर् एव च 04042017a संभ्रान्तमनसः सर्वे काले ह्य् अस्मिन् महारथाः 04042017c नान्यत्र युद्धाच् छ्रेयो ऽस्ति तथात्मा प्रणिधीयताम् 04042018a आच्छिन्ने गोधने ऽस्माकम् अपि देवेन वज्रिणा 04042018c यमेन वापि संग्रामे को हास्तिनपुरं व्रजेत् 04042019a शरैर् अभिप्रणुन्नानां भग्नानां गहने वने 04042019c को हि जीवेत् पदातीनां भवेद् अश्वेषु संशयः 04042019e आचार्यं पृष्ठतः कृत्वा तथा नीतिर् विधीयताम् 04042020a जानाति हि मतं तेषाम् अतस् त्रासयतीव नः 04042020c अर्जुनेनास्य संप्रीतिम् अधिकाम् उपलक्षये 04042021a तथा हि दृष्ट्वा बीभत्सुम् उपायान्तं प्रशंसति 04042021c यथा सेना न भज्येत तथा नीतिर् विधीयताम् 04042022a अदेशिका महारण्ये ग्रीष्मे शत्रुवशं गता 04042022c यथा न विभ्रमेत् सेना तथा नीतिर् विधीयताम् 04042023a अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत् परे 04042023c स्थाने वापि व्रजन्तो वा सदा हेषन्ति वाजिनः 04042024a सदा च वायवो वान्ति नित्यं वर्षति वासवः 04042024c स्तनयित्नोश् च निर्घोषः श्रूयते बहुशस् तथा 04042025a किम् अत्र कार्यं पार्थस्य कथं वा स प्रशस्यते 04042025c अन्यत्र कामाद् द्वेषाद् वा रोषाद् वास्मासु केवलात् 04042026a आचार्या वै कारुणिकाः प्राज्ञाश् चापायदर्शिनः 04042026c नैते महाभये प्राप्ते संप्रष्टव्याः कथं चन 04042027a प्रासादेषु विचित्रेषु गोष्ठीष्व् आवसथेषु च 04042027c कथा विचित्राः कुर्वाणाः पण्डितास् तत्र शोभनाः 04042028a बहून्य् आश्चर्यरूपाणि कुर्वन्तो जनसंसदि 04042028c इष्वस्त्रे चारुसंधाने पण्डितास् तत्र शोभनाः 04042029a परेषां विवरज्ञाने मनुष्याचरितेषु च 04042029c अन्नसंस्कारदोषेषु पण्डितास् तत्र शोभनाः 04042030a पण्डितान् पृष्ठतः कृत्वा परेषां गुणवादिनः 04042030c विधीयतां तथा नीतिर् यथा वध्येत वै परः 04042031a गावश् चैव प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् 04042031c आरक्षाश् च विधीयन्तां यत्र योत्स्यामहे परान् 04043001 कर्ण उवाच 04043001a सर्वान् आयुष्मतो भीतान् संत्रस्तान् इव लक्षये 04043001c अयुद्धमनसश् चैव सर्वांश् चैवानवस्थितान् 04043002a यद्य् एष राजा मत्स्यानां यदि बीभत्सुर् आगतः 04043002c अहम् आवारयिष्यामि वेलेव मकरालयम् 04043003a मम चापप्रमुक्तानां शराणां नतपर्वणाम् 04043003c नावृत्तिर् गच्छताम् अस्ति सर्पाणाम् इव सर्पताम् 04043004a रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया 04043004c छादयन्तु शराः पार्थं शलभा इव पादपम् 04043005a शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम् 04043005c श्रूयतां तलयोः शब्दो भेर्योर् आहतयोर् इव 04043006a समाहितो हि बीभत्सुर् वर्षाण्य् अष्टौ च पञ्च च 04043006c जातस्नेहश् च युद्धस्य मयि संप्रहरिष्यति 04043007a पात्रीभूतश् च कौन्तेयो ब्राह्मणो गुणवान् इव 04043007c शरौघान् प्रतिगृह्णातु मया मुक्तान् सहस्रशः 04043008a एष चैव महेष्वासस् त्रिषु लोकेषु विश्रुतः 04043008c अहं चापि कुरुश्रेष्ठा अर्जुनान् नावरः क्व चित् 04043009a इतश् चेतश् च निर्मुक्तैः काञ्चनैर् गार्ध्रवाजितैः 04043009c दृश्यताम् अद्य वै व्योम खद्योतैर् इव संवृतम् 04043010a अद्याहम् ऋणम् अक्षय्यं पुरा वाचा प्रतिश्रुतम् 04043010c धार्तराष्ट्रस्य दास्यामि निहत्य समरे ऽर्जुनम् 04043011a अन्तरा छिद्यमानानां पुङ्खानां व्यतिशीर्यताम् 04043011c शलभानाम् इवाकाशे प्रचारः संप्रदृश्यताम् 04043012a इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम् 04043012c अर्दयिष्याम्य् अहं पार्थम् उल्काभिर् इव कुञ्जरम् 04043013a तम् अग्निम् इव दुर्धर्षम् असिशक्तिशरेन्धनम् 04043013c पाण्डवाग्निम् अहं दीप्तं प्रदहन्तम् इवाहितान् 04043014a अश्ववेगपुरोवातो रथौघस्तनयित्नुमान् 04043014c शरधारो महामेघः शमयिष्यामि पाण्डवम् 04043015a मत्कार्मुकविनिर्मुक्ताः पार्थम् आशीविषोपमाः 04043015c शराः समभिसर्पन्तु वल्मीकम् इव पन्नगाः 04043016a जामदग्न्यान् मया ह्य् अस्त्रं यत् प्राप्तम् ऋषिसत्तमात् 04043016c तद् उपाश्रित्य वीर्यं च युध्येयम् अपि वासवम् 04043017a ध्वजाग्रे वानरस् तिष्ठन् भल्लेन निहतो मया 04043017c अद्यैव पततां भूमौ विनदन् भैरवान् रवान् 04043018a शत्रोर् मयाभिपन्नानां भूतानां ध्वजवासिनाम् 04043018c दिशः प्रतिष्ठमानानाम् अस्तु शब्दो दिवं गतः 04043019a अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थितम् 04043019c समूलम् उद्धरिष्यामि बीभत्सुं पातयन् रथात् 04043020a हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् 04043020c निःश्वसन्तं यथा नागम् अद्य पश्यन्तु कौरवाः 04043021a कामं गच्छन्तु कुरवो धनम् आदाय केवलम् 04043021c रथेषु वापि तिष्ठन्तो युद्धं पश्यन्तु मामकम् 04044001 कृप उवाच 04044001a सदैव तव राधेय युद्धे क्रूरतरा मतिः 04044001c नार्थानां प्रकृतिं वेत्थ नानुबन्धम् अवेक्षसे 04044002a नया हि बहवः सन्ति शास्त्राण्य् आश्रित्य चिन्तिताः 04044002c तेषां युद्धं तु पापिष्ठं वेदयन्ति पुराविदः 04044003a देशकालेन संयुक्तं युद्धं विजयदं भवेत् 04044003c हीनकालं तद् एवेह फलवन् न भवत्य् उत 04044003e देशे काले च विक्रान्तं कल्याणाय विधीयते 04044004a आनुकूल्येन कार्याणाम् अन्तरं संविधीयताम् 04044004c भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः 04044005a परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः 04044005c एकः कुरून् अभ्यरक्षद् एकश् चाग्निम् अतर्पयत् 04044006a एकश् च पञ्च वर्षाणि ब्रह्मचर्यम् अधारयत् 04044006c एकः सुभद्राम् आरोप्य द्वैरथे कृष्णम् आह्वयत् 04044006e अस्मिन्न् एव वने कृष्णो हृतां कृष्णाम् अवाजयत् 04044007a एकश् च पञ्च वर्षाणि शक्राद् अस्त्राण्य् अशिक्षत 04044007c एकः सांयमिनीं जित्वा कुरूणाम् अकरोद् यशः 04044008a एको गन्धर्वराजानं चित्रसेनम् अरिंदमः 04044008c विजिग्ये तरसा संख्ये सेनां चास्य सुदुर्जयाम् 04044009a तथा निवातकवचाः कालखञ्जाश् च दानवाः 04044009c दैवतैर् अप्य् अवध्यास् ते एकेन युधि पातिताः 04044010a एकेन हि त्वया कर्ण किं नामेह कृतं पुरा 04044010c एकैकेन यथा तेषां भूमिपाला वशीकृताः 04044011a इन्द्रो ऽपि हि न पार्थेन संयुगे योद्धुम् अर्हति 04044011c यस् तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् 04044012a आशीविषस्य क्रुद्धस्य पाणिम् उद्यम्य दक्षिणम् 04044012c अविमृश्य प्रदेशिन्या दंष्ट्राम् आदातुम् इच्छसि 04044013a अथ वा कुञ्जरं मत्तम् एक एव चरन् वने 04044013c अनङ्कुशं समारुह्य नगरं गन्तुम् इच्छसि 04044014a समिद्धं पावकं वापि घृतमेदोवसाहुतम् 04044014c घृताक्तश् चीरवासास् त्वं मध्येनोत्तर्तुम् इच्छसि 04044015a आत्मानं यः समुद्बध्य कण्ठे बद्ध्वा महाशिलाम् 04044015c समुद्रं प्रतरेद् दोर्भ्यां तत्र किं नाम पौरुषम् 04044016a अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः 04044016c तादृशं कर्ण यः पार्थं योद्धुम् इच्छेत् स दुर्मतिः 04044017a अस्माभिर् एष निकृतो वर्षाणीह त्रयोदश 04044017c सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति 04044018a एकान्ते पार्थम् आसीनं कूपे ऽग्निम् इव संवृतम् 04044018c अज्ञानाद् अभ्यवस्कन्द्य प्राप्ताः स्मो भयम् उत्तमम् 04044019a सह युध्यामहे पार्थम् आगतं युद्धदुर्मदम् 04044019c सैन्यास् तिष्ठन्तु संनद्धा व्यूढानीकाः प्रहारिणः 04044020a द्रोणो दुर्योधनो भीष्मो भवान् द्रौणिस् तथा वयम् 04044020c सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः 04044021a वयं व्यवसितं पार्थं वज्रपाणिम् इवोद्यतम् 04044021c षड् रथाः प्रतियुध्येम तिष्ठेम यदि संहताः 04044022a व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः 04044022c युध्यामहे ऽर्जुनं संख्ये दानवा वासवं यथा 04045001 अश्वत्थामोवाच 04045001a न च तावज् जिता गावो न च सीमान्तरं गताः 04045001c न हास्तिनपुरं प्राप्तास् त्वं च कर्ण विकत्थसे 04045002a संग्रामान् सुबहूञ् जित्वा लब्ध्वा च विपुलं धनम् 04045002c विजित्य च परां भूमिं नाहुः किं चन पौरुषम् 04045003a पचत्य् अग्निर् अवाक्यस् तु तूष्णीं भाति दिवाकरः 04045003c तूष्णीं धारयते लोकान् वसुधा सचराचरान् 04045004a चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः 04045004c धनं यैर् अधिगन्तव्यं यच् च कुर्वन् न दुष्यति 04045005a अधीत्य ब्राह्मणो वेदान् याजयेत यजेत च 04045005c क्षत्रियो धनुर् आश्रित्य यजेतैव न याजयेत् 04045005e वैश्यो ऽधिगम्य द्रव्याणि ब्रह्मकर्माणि कारयेत् 04045006a वर्तमाना यथाशास्त्रं प्राप्य चापि महीम् इमाम् 04045006c सत् कुर्वन्ति महाभागा गुरून् सुविगुणान् अपि 04045007a प्राप्य द्यूतेन को राज्यं क्षत्रियस् तोष्टुम् अर्हति 04045007c तथा नृशंसरूपेण यथान्यः प्राकृतो जनः 04045008a तथावाप्तेषु वित्तेषु को विकत्थेद् विचक्षणः 04045008c निकृत्या वञ्चनायोगैश् चरन् वैतंसिको यथा 04045009a कतमद् द्वैरथं युद्धं यत्राजैषीर् धनंजयम् 04045009c नकुलं सहदेवं च धनं येषां त्वया हृतम् 04045010a युधिष्ठिरो जितः कस्मिन् भीमश् च बलिनां वरः 04045010c इन्द्रप्रस्थं त्वया कस्मिन् संग्रामे निर्जितं पुरा 04045011a तथैव कतमं युद्धं यस्मिन् कृष्णा जिता त्वया 04045011c एकवस्त्रा सभां नीता दुष्टकर्मन् रजस्वला 04045012a मूलम् एषां महत् कृत्तं सारार्थी चन्दनं यथा 04045012c कर्म कारयिथाः शूर तत्र किं विदुरो ऽब्रवीत् 04045013a यथाशक्ति मनुष्याणां शमम् आलक्षयामहे 04045013c अन्येषां चैव सत्त्वानाम् अपि कीटपिपीलिके 04045014a द्रौपद्यास् तं परिक्लेशं न क्षन्तुं पाण्डवो ऽर्हति 04045014c दुःखाय धार्तराष्ट्राणां प्रादुर्भूतो धनंजयः 04045015a त्वं पुनः पण्डितो भूत्वा वाचं वक्तुम् इहेच्छसि 04045015c वैरान्तकरणो जिष्णुर् न नः शेषं करिष्यति 04045016a नैष देवान् न गन्धर्वान् नासुरान् न च राक्षसान् 04045016c भयाद् इह न युध्येत कुन्तीपुत्रो धनंजयः 04045017a यं यम् एषो ऽभिसंक्रुद्धः संग्रामे ऽभिपतिष्यति 04045017c वृक्षं गरुडवेगेन विनिहत्य तम् एष्यति 04045018a त्वत्तो विशिष्टं वीर्येण धनुष्य् अमरराट्समम् 04045018c वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् 04045019a दैवं दैवेन युध्येत मानुषेण च मानुषम् 04045019c अस्त्रेणास्त्रं समाहन्यात् को ऽर्जुनेन समः पुमान् 04045020a पुत्राद् अनन्तरः शिष्य इति धर्मविदो विदुः 04045020c एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः 04045021a यथा त्वम् अकरोर् द्यूतम् इन्द्रप्रस्थं यथाहरः 04045021c यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम् 04045022a अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः 04045022c दुर्द्यूतदेवी गान्धारः शकुनिर् युध्यताम् इह 04045023a नाक्षान् क्षिपति गाण्डीवं न कृतं द्वापरं न च 04045023c ज्वलतो निशितान् बाणांस् तीक्ष्णान् क्षिपति गाण्डिवम् 04045024a न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः 04045024c अन्तरेष्व् अवतिष्ठन्ति गिरीणाम् अपि दारणाः 04045025a अन्तकः शमनो मृत्युस् तथाग्निर् वडवामुखः 04045025c कुर्युर् एते क्व चिच् छेषं न तु क्रुद्धो धनंजयः 04045026a युध्यतां कामम् आचार्यो नाहं योत्स्ये धनंजयम् 04045026c मत्स्यो ह्य् अस्माभिर् आयोध्यो यद्य् आगच्छेद् गवां पदम् 04046001 भीष्म उवाच 04046001a साधु पश्यति वै द्रोणः कृपः साध्व् अनुपश्यति 04046001c कर्णस् तु क्षत्रधर्मेण यथावद् योद्धुम् इच्छति 04046002a आचार्यो नाभिषक्तव्यः पुरुषेण विजानता 04046002c देशकालौ तु संप्रेक्ष्य योद्धव्यम् इति मे मतिः 04046003a यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः 04046003c कथम् अभ्युदये तेषां न प्रमुह्येत पण्डितः 04046004a स्वार्थे सर्वे विमुह्यन्ति ये ऽपि धर्मविदो जनाः 04046004c तस्माद् राजन् ब्रवीम्य् एष वाक्यं ते यदि रोचते 04046005a कर्णो यद् अभ्यवोचन् नस् तेजःसंजननाय तत् 04046005c आचार्यपुत्रः क्षमतां महत् कार्यम् उपस्थितम् 04046006a नायं कालो विरोधस्य कौन्तेये समुपस्थिते 04046006c क्षन्तव्यं भवता सर्वम् आचार्येण कृपेण च 04046007a भवतां हि कृतास्त्रत्वं यथादित्ये प्रभा तथा 04046007c यथा चन्द्रमसो लक्ष्म सर्वथा नापकृष्यते 04046007e एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् 04046008a चत्वार एकतो वेदाः क्षात्रम् एकत्र दृश्यते 04046008c नैतत् समस्तम् उभयं कस्मिंश् चिद् अनुशुश्रुमः 04046009a अन्यत्र भारताचार्यात् सपुत्राद् इति मे मतिः 04046009c ब्रह्मास्त्रं चैव वेदाश् च नैतद् अन्यत्र दृश्यते 04046010a आचार्यपुत्रः क्षमतां नायं कालः स्वभेदने 04046010c सर्वे संहत्य युध्यामः पाकशासनिम् आगतम् 04046011a बलस्य व्यसनानीह यान्य् उक्तानि मनीषिभिः 04046011c मुख्यो भेदो हि तेषां वै पापिष्ठो विदुषां मतः 04046012 अश्वत्थामोवाच 04046012a आचार्य एव क्षमतां शान्तिर् अत्र विधीयताम् 04046012c अभिषज्यमाने हि गुरौ तद्वृत्तं रोषकारितम् 04046013 वैशंपायन उवाच 04046013a ततो दुर्योधनो द्रोणं क्षमयाम् आस भारत 04046013c सह कर्णेन भीष्मेण कृपेण च महात्मना 04046014 द्रोण उवाच 04046014a यद् एव प्रथमं वाक्यं भीष्मः शांतनवो ऽब्रवीत् 04046014c तेनैवाहं प्रसन्नो वै परम् अत्र विधीयताम् 04046015a यथा दुर्योधने ऽयत्ते नागः स्पृशति सैनिकान् 04046015c साहसाद् यदि वा मोहात् तथा नीतिर् विधीयताम् 04046016a वनवासे ह्य् अनिर्वृत्ते दर्शयेन् न धनंजयः 04046016c धनं वालभमानो ऽत्र नाद्य नः क्षन्तुम् अर्हति 04046017a यथा नायं समायुज्याद् धार्तराष्ट्रान् कथं चन 04046017c यथा च न पराजय्यात् तथा नीतिर् विधीयताम् 04046018a उक्तं दुर्योधनेनापि पुरस्ताद् वाक्यम् ईदृशम् 04046018c तद् अनुस्मृत्य गाङ्गेय यथावद् वक्तुम् अर्हसि 04047001 भीष्म उवाच 04047001a कलांशास् तात युज्यन्ते मुहूर्ताश् च दिनानि च 04047001c अर्धमासाश् च मासाश् च नक्षत्राणि ग्रहास् तथा 04047002a ऋतवश् चापि युज्यन्ते तथा संवत्सरा अपि 04047002c एवं कालविभागेन कालचक्रं प्रवर्तते 04047003a तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् 04047003c पञ्चमे पञ्चमे वर्षे द्वौ मासाव् उपजायतः 04047004a तेषाम् अभ्यधिका मासाः पञ्च द्वादश च क्षपाः 04047004c त्रयोदशानां वर्षाणाम् इति मे वर्तते मतिः 04047005a सर्वं यथावच् चरितं यद् यद् एभिः परिश्रुतम् 04047005c एवम् एतद् ध्रुवं ज्ञात्वा ततो बीभत्सुर् आगतः 04047006a सर्वे चैव महात्मानः सर्वे धर्मार्थकोविदाः 04047006c येषां युधिष्ठिरो राजा कस्माद् धर्मे ऽपराध्नुयुः 04047007a अलुब्धाश् चैव कौन्तेयाः कृतवन्तश् च दुष्करम् 04047007c न चापि केवलं राज्यम् इच्छेयुस् ते ऽनुपायतः 04047008a तदैव ते हि विक्रान्तुम् ईषुः कौरवनन्दनाः 04047008c धर्मपाशनिबद्धास् तु न चेलुः क्षत्रियव्रतात् 04047009a यच् चानृत इति ख्यायेद् यच् च गच्छेत् पराभवम् 04047009c वृणुयुर् मरणं पार्था नानृतत्वं कथं चन 04047010a प्राप्ते तु काले प्राप्तव्यं नोत्सृजेयुर् नरर्षभाः 04047010c अपि वज्रभृता गुप्तं तथावीर्या हि पाण्डवाः 04047011a प्रतियुध्याम समरे सर्वशस्त्रभृतां वरम् 04047011c तस्माद् यद् अत्र कल्याणं लोके सद्भिर् अनुष्ठितम् 04047011e तत् संविधीयतां क्षिप्रं मा नो ह्य् अर्थो ऽतिगात् परान् 04047012a न हि पश्यामि संग्रामे कदा चिद् अपि कौरव 04047012c एकान्तसिद्धिं राजेन्द्र संप्राप्तश् च धनंजयः 04047013a संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ 04047013c अवश्यम् एकं स्पृशतो दृष्टम् एतद् असंशयम् 04047014a तस्माद् युद्धावचरिकं कर्म वा धर्मसंहितम् 04047014c क्रियताम् आशु राजेन्द्र संप्राप्तो हि धनंजयः 04047015 दुर्योधन उवाच 04047015a नाहं राज्यं प्रदास्यामि पाण्डवानां पितामह 04047015c युद्धावचारिकं यत् तु तच् छीघ्रं संविधीयताम् 04047016 भीष्म उवाच 04047016a अत्र या मामकी बुद्धिः श्रूयतां यदि रोचते 04047016c क्षिप्रं बलचतुर्भागं गृह्य गच्छ पुरं प्रति 04047016e ततो ऽपरश् चतुर्भागो गाः समादाय गच्छतु 04047017a वयं त्व् अर्धेन सैन्येन प्रतियोत्स्याम पाण्डवम् 04047017c मत्स्यं वा पुनर् आयातम् अथ वापि शतक्रतुम् 04047018a आचार्यो मध्यतस् तिष्ठत्व् अश्वत्थामा तु सव्यतः 04047018c कृपः शारद्वतो धीमान् पार्श्वं रक्षतु दक्षिणम् 04047019a अग्रतः सूतपुत्रस् तु कर्णस् तिष्ठतु दंशितः 04047019c अहं सर्वस्य सैन्यस्य पश्चात् स्थास्यामि पालयन् 04048001 वैशंपायन उवाच 04048001a तथा व्यूढेष्व् अनीकेषु कौरवेयैर् महारथैः 04048001c उपायाद् अर्जुनस् तूर्णं रथघोषेण नादयन् 04048002a ददृशुस् ते ध्वजाग्रं वै शुश्रुवुश् च रथस्वनम् 04048002c दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् 04048003a ततस् तत् सर्वम् आलोक्य द्रोणो वचनम् अब्रवीत् 04048003c महारथम् अनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् 04048004a एतद् ध्वजाग्रं पार्थस्य दूरतः संप्रकाशते 04048004c एष घोषः सजलदो रोरवीति च वानरः 04048005a एष तिष्ठन् रथश्रेष्ठो रथे रथवरप्रणुत् 04048005c उत्कर्षति धनुःश्रेष्ठं गाण्डीवम् अशनिस्वनम् 04048006a इमौ हि बाणौ सहितौ पादयोर् मे व्यवस्थितौ 04048006c अपरौ चाप्य् अतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ 04048007a निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम् 04048007c अभिवादयते पार्थः श्रोत्रे च परिपृच्छति 04048008 अर्जुन उवाच 04048008a इषुपाते च सेनाया हयान् संयच्छ सारथे 04048008c यावत् समीक्षे सैन्ये ऽस्मिन् क्वासौ कुरुकुलाधमः 04048009a सर्वान् अन्यान् अनादृत्य दृष्ट्वा तम् अतिमानिनम् 04048009c तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः 04048010a एष व्यवस्थितो द्रोणो द्रौणिश् च तदनन्तरम् 04048010c भीष्मः कृपश् च कर्णश् च महेष्वासा व्यवस्थिताः 04048011a राजानं नात्र पश्यामि गाः समादाय गच्छति 04048011c दक्षिणं मार्गम् आस्थाय शङ्के जीवपरायणः 04048012a उत्सृज्यैतद् रथानीकं गच्छ यत्र सुयोधनः 04048012c तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् 04048012e तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः 04048013 वैशंपायन उवाच 04048013a एवम् उक्तः स वैराटिर् हयान् संयम्य यत्नतः 04048013c नियम्य च ततो रश्मीन् यत्र ते कुरुपुंगवाः 04048013e अचोदयत् ततो वाहान् यतो दुर्योधनस् ततः 04048014a उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने 04048014c अभिप्रायं विदित्वास्य द्रोणो वचनम् अब्रवीत् 04048015a नैषो ऽन्तरेण राजानं बीभत्सुः स्थातुम् इच्छति 04048015c तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः 04048016a न ह्य् एनम् अभिसंक्रुद्धम् एको युध्येत संयुगे 04048016c अन्यो देवात् सहस्राक्षात् कृष्णाद् वा देवकीसुतात् 04048017a किं नो गावः करिष्यन्ति धनं वा विपुलं तथा 04048017c दुर्योधनः पार्थजले पुरा नौर् इव मज्जति 04048018a तथैव गत्वा बीभत्सुर् नाम विश्राव्य चात्मनः 04048018c शलभैर् इव तां सेनां शरैः शीघ्रम् अवाकिरत् 04048019a कीर्यमाणाः शरौघैस् तु योधास् ते पार्थचोदितैः 04048019c नापश्यन् नावृतां भूमिम् अन्तरिक्षं च पत्रिभिः 04048020a तेषां नात्मनिनो युद्धे नापयाने ऽभवन् मतिः 04048020c शीघ्रत्वम् एव पार्थस्य पूजयन्ति स्म चेतसा 04048021a ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम् 04048021c विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्य् अचोदयत् 04048022a तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च 04048022c अमानुषाणां तेषां च भूतानां ध्वजवासिनाम् 04048023a ऊर्ध्वं पुच्छान् विधुन्वाना रेभमाणाः समन्ततः 04048023c गावः प्रतिन्यवर्तन्त दिशम् आस्थाय दक्षिणाम् 04049001 वैशंपायन उवाच 04049001a स शत्रुसेनां तरसा प्रणुद्य; गास् ता विजित्याथ धनुर्धराग्र्यः 04049001c दुर्योधनायाभिमुखं प्रयातो; भूयो ऽर्जुनः प्रियम् आजौ चिकीर्षन् 04049002a गोषु प्रयातासु जवेन मत्स्यान्; किरीटिनं कृतकार्यं च मत्वा 04049002c दुर्योधनायाभिमुखं प्रयान्तं; कुरुप्रवीराः सहसाभिपेतुः 04049003a तेषाम् अनीकानि बहूनि गाढं; व्यूढानि दृष्ट्वा बहुलध्वजानि 04049003c मत्स्यस्य पुत्रं द्विषतां निहन्ता; वैराटिम् आमन्त्र्य ततो ऽभ्युवाच 04049004a एतेन तूर्णं प्रतिपादयेमाञ्; श्वेतान् हयान् काञ्चनरश्मियोक्त्रान् 04049004c जवेन सर्वेण कुरु प्रयत्नम्; आसादयैतद् रथसिंहवृन्दम् 04049005a गजो गजेनेव मया दुरात्मा; यो योद्धुम् आकाङ्क्षति सूतपुत्रः 04049005c तम् एव मां प्रापय राजपुत्र; दुर्योधनापाश्रयजातदर्पम् 04049006a स तैर् हयैर् वातजवैर् बृहद्भिः; पुत्रो विराटस्य सुवर्णकक्ष्यैः 04049006c विध्वंसयंस् तद्रथिनाम् अनीकं; ततो ऽवहत् पाण्डवम् आजिमध्ये 04049007a तं चित्रसेनो विशिखैर् विपाठैः; संग्रामजिच् छत्रुसहो जयश् च 04049007c प्रत्युद्ययुर् भारतम् आपतन्तं; महारथाः कर्णम् अभीप्समानाः 04049008a ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः 04049008c व्रातान् रथानाम् अदहत् स मन्युर्; वनं यथाग्निः कुरुपुंगवानाम् 04049009a तस्मिंस् तु युद्धे तुमुले प्रवृत्ते; पार्थं विकर्णो ऽतिरथं रथेन 04049009c विपाठवर्षेण कुरुप्रवीरो; भीमेन भीमानुजम् आससाद 04049010a ततो विकर्णस्य धनुर् विकृष्य; जाम्बूनदाग्र्योपचितं दृढज्यम् 04049010c अपातयद् ध्वजम् अस्य प्रमथ्य; छिन्नध्वजः सो ऽप्य् अपयाज् जवेन 04049011a तं शात्रवाणां गणबाधितारं; कर्माणि कुर्वाणम् अमानुषाणि 04049011c शत्रुंतपः कोपम् अमृष्यमाणः; समर्पयत् कूर्मनखेन पार्थम् 04049012a स तेन राज्ञातिरथेन विद्धो; विगाहमानो ध्वजिनीं कुरूणाम् 04049012c शत्रुंतपं पञ्चभिर् आशु विद्ध्वा; ततो ऽस्य सूतं दशभिर् जघान 04049013a ततः स विद्धो भरतर्षभेण; बाणेन गात्रावरणातिगेन 04049013c गतासुर् आजौ निपपात भूमौ; नगो नगाग्राद् इव वातरुग्णः 04049014a रथर्षभास् ते तु रथर्षभेण; वीरा रणे वीरतरेण भग्नाः 04049014c चकम्पिरे वातवशेन काले; प्रकम्पितानीव महावनानि 04049015a हतास् तु पार्थेन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः 04049015c वसुप्रदा वासवतुल्यवीर्याः; पराजिता वासवजेन संख्ये 04049015e सुवर्णकार्ष्णायसवर्मनद्धा; नागा यथा हैमवताः प्रवृद्धाः 04049016a तथा स शत्रून् समरे विनिघ्नन्; गाण्डीवधन्वा पुरुषप्रवीरः 04049016c चचार संख्ये प्रदिशो दिशश् च; दहन्न् इवाग्निर् वनम् आतपान्ते 04049017a प्रकीर्णपर्णानि यथा वसन्ते; विशातयित्वात्यनिलो नुदन् खे 04049017c तथा सपत्नान् विकिरन् किरीटी; चचार संख्ये ऽतिरथो रथेन 04049018a शोणाश्ववाहस्य हयान् निहत्य; वैकर्तनभ्रातुर् अदीनसत्त्वः 04049018c एकेन संग्रामजितः शरेण; शिरो जहाराथ किरीटमाली 04049019a तस्मिन् हते भ्रातरि सूतपुत्रो; वैकर्तनो वीर्यम् अथाददानः 04049019c प्रगृह्य दन्ताव् इव नागराजो; महर्षभं व्याघ्र इवाभ्यधावत् 04049020a स पाण्डवं द्वादशभिः पृषत्कैर्; वैकर्तनः शीघ्रम् उपाजघान 04049020c विव्याध गात्रेषु हयांश् च सर्वान्; विराटपुत्रं च शरैर् निजघ्ने 04049021a स हस्तिनेवाभिहतो गजेन्द्रः; प्रगृह्य भल्लान् निशितान् निषङ्गात् 04049021c आकर्णपूर्णं च धनुर् विकृष्य; विव्याध बाणैर् अथ सूतपुत्रम् 04049022a अथास्य बाहूरुशिरोललाटं; ग्रीवां रथाङ्गानि परावमर्दी 04049022c स्थितस्य बाणैर् युधि निर्बिभेद; गाण्डीवमुक्तैर् अशनिप्रकाशैः 04049023a स पार्थमुक्तैर् विशिखैः प्रणुन्नो; गजो गजेनेव जितस् तरस्वी 04049023c विहाय संग्रामशिरः प्रयातो; वैकर्तनः पाण्डवबाणतप्तः 04050001 वैशंपायन उवाच 04050001a अपयाते तु राधेये दुर्योधनपुरोगमाः 04050001c अनीकेन यथास्वेन शरैर् आर्च्छन्त पाण्डवम् 04050002a बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः 04050002c अभियानीयम् आज्ञाय वैराटिर् इदम् अब्रवीत् 04050003a आस्थाय रुचिरं जिष्णो रथं सारथिना मया 04050003c कतमद् यास्यसे ऽनीकम् उक्तो यास्याम्य् अहं त्वया 04050004 अर्जुन उवाच 04050004a लोहिताक्षम् अरिष्टं यं वैयाघ्रम् अनुपश्यसि 04050004c नीलां पताकाम् आश्रित्य रथे तिष्ठन्तम् उत्तर 04050005a कृपस्यैतद् रथानीकं प्रापयस्वैतद् एव माम् 04050005c एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः 04050006a कमण्डलुर् ध्वजे यस्य शातकुम्भमयः शुभः 04050006c आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः 04050007a सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम् 04050007c अत्रैव चाविरोधेन एष धर्मः सनातनः 04050008a यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति 04050008c ततो ऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति 04050009a अस्याविदूरे तु धनुर् ध्वजाग्रे यस्य दृश्यते 04050009c आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः 04050010a सदा ममैष मान्यश् च सर्वशस्त्रभृताम् अपि 04050010c एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः 04050011a य एष तु रथानीके सुवर्णकवचावृतः 04050011c सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति 04050012a यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः 04050012c धृतराष्ट्रात्मजः श्रीमान् एष राजा सुयोधनः 04050013a एतस्याभिमुखं वीर रथं पररथारुजः 04050013c प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः 04050014a एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः 04050014c एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः 04050015a नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति 04050015c एष वैकर्तनः कर्णो विदितः पूर्वम् एव ते 04050016a एतस्य रथम् आस्थाय राधेयस्य दुरात्मनः 04050016c यत्तो भवेथाः संग्रामे स्पर्धत्य् एष मया सदा 04050017a यस् तु नीलानुसारेण पञ्चतारेण केतुना 04050017c हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान् 04050018a यस्य तारार्कचित्रो ऽसौ रथे ध्वजवरः स्थितः 04050018c यस्यैतत् पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति 04050019a महतो रथवंशस्य नानाध्वजपताकिनः 04050019c बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः 04050020a हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते 04050020c जातरूपशिरस्त्राणस् त्रासयन्न् इव मे मनः 04050021a एष शांतनवो भीष्मः सर्वेषां नः पितामहः 04050021c राजश्रियावबद्धस् तु दुर्योधनवशानुगः 04050022a पश्चाद् एष प्रयातव्यो न मे विघ्नकरो भवेत् 04050022c एतेन युध्यमानस्य यत्तः संयच्छ मे हयान् 04050023a ततो ऽभ्यवहद् अव्यग्रो वैराटिः सव्यसाचिनम् 04050023c यत्रातिष्ठत् कृपो राजन् योत्स्यमानो धनंजयम् 04051001 वैशंपायन उवाच 04051001a तान्य् अनीकान्य् अदृश्यन्त कुरूणाम् उग्रधन्विनाम् 04051001c संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः 04051002a अभ्याशे वाजिनस् तस्थुः समारूढाः प्रहारिभिः 04051002c भीमरूपाश् च मातङ्गास् तोमराङ्कुशचोदिताः 04051003a ततः शक्रः सुरगणैः समारुह्य सुदर्शनम् 04051003c सहोपायात् तदा राजन् विश्वाश्विमरुतां गणैः 04051004a तद् देवयक्षगन्धर्वमहोरगसमाकुलम् 04051004c शुशुभे ऽभ्रविनिर्मुक्तं ग्रहैर् इव नभस्तलम् 04051005a अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम् 04051005c तच् च घोरं महद् युद्धं भीष्मार्जुनसमागमे 04051006a शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः 04051006c मणिरत्नमयाश् चान्याः प्रासादम् उपधारयन् 04051007a तत्र कामगमं दिव्यं सर्वरत्नविभूषितम् 04051007c विमानं देवराजस्य शुशुभे खेचरं तदा 04051008a तत्र देवास् त्रयस्त्रिंशत् तिष्ठन्ति सहवासवाः 04051008c गन्धर्वा राक्षसाः सर्पाः पितरश् च महर्षिभिः 04051009a तथा राजा वसुमना बलाक्षः सुप्रतर्दनः 04051009c अष्टकश् च शिबिश् चैव ययातिर् नहुषो गयः 04051010a मनुः क्षुपो रघुर् भानुः कृशाश्वः सगरः शलः 04051010c विमाने देवराजस्य समदृश्यन्त सुप्रभाः 04051011a अग्नेर् ईशस्य सोमस्य वरुणस्य प्रजापतेः 04051011c तथा धातुर् विधातुश् च कुबेरस्य यमस्य च 04051012a अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोः 04051012c यथाभागं यथोद्देशं विमानानि चकाशिरे 04051013a सर्वदेवनिकायाश् च सिद्धाश् च परमर्षयः 04051013c अर्जुनस्य कुरूणां च द्रष्टुं युद्धम् उपागताः 04051014a दिव्यानां तत्र माल्यानां गन्धः पुण्यो ऽथ सर्वशः 04051014c प्रससार वसन्ताग्रे वनानाम् इव पुष्पताम् 04051015a रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम् 04051015c आतपत्राणि वासांसि स्रजश् च व्यजनानि च 04051016a उपशाम्यद् रजो भौमं सर्वं व्याप्तं मरीचिभिः 04051016c दिव्यान् गन्धान् उपादाय वायुर् योधान् असेवत 04051017a प्रभासितम् इवाकाशं चित्ररूपम् अलंकृतम् 04051017c संपतद्भिः स्थितैश् चैव नानारत्नावभासितैः 04051017e विमानैर् विविधैश् चित्रैर् उपानीतैः सुरोत्तमैः 04052001 वैशंपायन उवाच 04052001a एतस्मिन्न् अन्तरे तत्र महावीर्यपराक्रमः 04052001c आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः 04052001e अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः 04052002a तौ रथौ सूर्यसंकाशौ योत्स्यमानौ महाबलौ 04052002c शारदाव् इव जीमूतौ व्यरोचेतां व्यवस्थितौ 04052003a पार्थो ऽपि विश्रुतं लोके गाण्डीवं परमायुधम् 04052003c विकृष्य चिक्षेप बहून् नाराचान् मर्मभेदिनः 04052004a तान् अप्राप्ताञ् शितैर् बाणैर् नाराचान् रक्तभोजनान् 04052004c कृपश् चिच्छेद पार्थस्य शतशो ऽथ सहस्रशः 04052005a ततः पार्थश् च संक्रुद्धश् चित्रान् मार्गान् प्रदर्शयन् 04052005c दिशः संछादयन् बाणैः प्रदिशश् च महारथः 04052006a एकच्छायम् इवाकाशं प्रकुर्वन् सर्वतः प्रभुः 04052006c प्रच्छादयद् अमेयात्मा पार्थः शरशतैः कृपम् 04052007a स शरैर् अर्पितः क्रुद्धः शितैर् अग्निशिखोपमैः 04052007c तूर्णं शरसहस्रेण पार्थम् अप्रतिमौजसम् 04052007e अर्पयित्वा महात्मानं ननाद समरे कृपः 04052008a ततः कनकपुङ्खाग्रैर् वीरः संनतपर्वभिः 04052008c त्वरन् गाण्डीवनिर्मुक्तैर् अर्जुनस् तस्य वाजिनः 04052008e चतुर्भिश् चतुरस् तीक्ष्णैर् अविध्यत् परमेषुभिः 04052009a ते हया निशितैर् विद्धा ज्वलद्भिर् इव पन्नगैः 04052009c उत्पेतुः सहसा सर्वे कृपः स्थानाद् अथाच्यवत् 04052010a च्युतं तु गौतमं स्थानात् समीक्ष्य कुरुनन्दनः 04052010c नाविध्यत् परवीरघ्नो रक्षमाणो ऽस्य गौरवम् 04052011a स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम् 04052011c विव्याध दशभिर् बाणैस् त्वरितः कङ्कपत्रिभिः 04052012a ततः पार्थो धनुस् तस्य भल्लेन निशितेन च 04052012c चिच्छेदैकेन भूयश् च हस्ताच् चापम् अथाहरत् 04052013a अथास्य कवचं बाणैर् निशितैर् मर्मभेदिभिः 04052013c व्यधमन् न च पार्थो ऽस्य शरीरम् अवपीडयत् 04052014a तस्य निर्मुच्यमानस्य कवचात् काय आबभौ 04052014c समये मुच्यमानस्य सर्पस्येव तनुर् यथा 04052015a छिन्ने धनुषि पार्थेन सो ऽन्यद् आदाय कार्मुकम् 04052015c चकार गौतमः सज्यं तद् अद्भुतम् इवाभवत् 04052016a स तद् अप्य् अस्य कौन्तेयश् चिच्छेद नतपर्वणा 04052016c एवम् अन्यानि चापानि बहूनि कृतहस्तवत् 04052016e शारद्वतस्य चिच्छेद पाण्डवः परवीरहा 04052017a स छिन्नधनुर् आदाय अथ शक्तिं प्रतापवान् 04052017c प्राहिणोत् पाण्डुपुत्राय प्रदीप्ताम् अशनीम् इव 04052018a ताम् अर्जुनस् तदायान्तीं शक्तिं हेमविभूषिताम् 04052018c वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः 04052018e सापतद् दशधा छिन्ना भूमौ पार्थेन धीमता 04052019a युगमध्ये तु भल्लैस् तु ततः स सधनुः कृपः 04052019c तम् आशु निशितैः पार्थं बिभेद दशभिः शरैः 04052020a ततः पार्थो महातेजा विशिखान् अग्नितेजसः 04052020c चिक्षेप समरे क्रुद्धस् त्रयोदश शिलाशितान् 04052021a अथास्य युगम् एकेन चतुर्भिश् चतुरो हयान् 04052021c षष्ठेन च शिरः कायाच् छरेण रथसारथेः 04052022a त्रिभिस् त्रिवेणुं समरे द्वाभ्याम् अक्षौ महाबलः 04052022c द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा 04052023a ततो वज्रनिकाशेन फल्गुनः प्रहसन्न् इव 04052023c त्रयोदशेनेन्द्रसमः कृपं वक्षस्य् अताडयत् 04052024a स छिन्नधन्वा विरथो हताश्वो हतसारथिः 04052024c गदापाणिर् अवप्लुत्य तूर्णं चिक्षेप तां गदाम् 04052025a सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता 04052025c अर्जुनेन शरैर् नुन्ना प्रतिमार्गम् अथागमत् 04052026a ततो योधाः परीप्सन्तः शारद्वतम् अमर्षणम् 04052026c सर्वतः समरे पार्थं शरवर्षैर् अवाकिरन् 04052027a ततो विराटस्य सुतः सव्यम् आवृत्य वाजिनः 04052027c यमकं मण्डलं कृत्वा तान् योधान् प्रत्यवारयत् 04052028a ततः कृपम् उपादाय विरथं ते नरर्षभाः 04052028c अपाजह्रुर् महावेगाः कुन्तीपुत्राद् धनंजयात् 04053001 अर्जुन उवाच 04053001a यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा 04053001c उच्छ्रिता काञ्चने दण्डे पताकाभिर् अलंकृता 04053001e तत्र मां वह भद्रं ते द्रोणानीकाय मारिष 04053002a अश्वाः शोणाः प्रकाशन्ते बृहन्तश् चारुवाहिनः 04053002c स्निग्धविद्रुमसंकाशास् ताम्रास्याः प्रियदर्शनाः 04053002e युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः 04053003a दीर्घबाहुर् महातेजा बलरूपसमन्वितः 04053003c सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान् 04053004a बुद्ध्या तुल्यो ह्य् उशनसा बृहस्पतिसमो नये 04053004c वेदास् तथैव चत्वारो ब्रह्मचर्यं तथैव च 04053005a ससंहाराणि दिव्यानि सर्वाण्य् अस्त्राणि मारिष 04053005c धनुर्वेदश् च कार्त्स्न्येन यस्मिन् नित्यं प्रतिष्ठितः 04053006a क्षमा दमश् च सत्यं च आनृशंस्यम् अथार्जवम् 04053006c एते चान्ये च बहवो गुणा यस्मिन् द्विजोत्तमे 04053007a तेनाहं योद्धुम् इच्छामि महाभागेन संयुगे 04053007c तस्मात् त्वं प्रापयाचार्यं क्षिप्रम् उत्तर वाहय 04053008 वैशंपायन उवाच 04053008a अर्जुनेनैवम् उक्तस् तु वैराटिर् हेमभूषितान् 04053008c चोदयाम् आस तान् अश्वान् भारद्वाजरथं प्रति 04053009a तम् आपतन्तं वेगेन पाण्डवं रथिनां वरम् 04053009c द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तम् इव द्विपम् 04053010a ततः प्राध्मापयच् छङ्खं भेरीशतनिनादितम् 04053010c प्रचुक्षुभे बलं सर्वम् उद्धूत इव सागरः 04053011a अथ शोणान् सदश्वांस् तान् हंसवर्णैर् मनोजवैः 04053011c मिश्रितान् समरे दृष्ट्वा व्यस्मयन्त रणे जनाः 04053012a तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि 04053012c आचार्यशिष्याव् अजितौ कृतविद्यौ मनस्विनौ 04053013a समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ 04053013c दृष्ट्वा प्राकम्पत मुहुर् भरतानां महद् बलम् 04053014a हर्षयुक्तस् तथा पार्थः प्रहसन्न् इव वीर्यवान् 04053014c रथं रथेन द्रोणस्य समासाद्य महारथः 04053015a अभिवाद्य महाबाहुः सान्त्वपूर्वम् इदं वचः 04053015c उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा 04053016a उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः 04053016c कोपं नार्हसि नः कर्तुं सदा समरदुर्जय 04053017a अहं तु प्रहृते पूर्वं प्रहरिष्यामि ते ऽनघ 04053017c इति मे वर्तते बुद्धिस् तद् भवान् कर्तुम् अर्हति 04053018a ततो ऽस्मै प्राहिणोद् द्रोणः शरान् अधिकविंशतिम् 04053018c अप्राप्तांश् चैव तान् पार्थश् चिच्छेद कृतहस्तवत् 04053019a ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् 04053019c अवाकिरत् ततो द्रोणः शीघ्रम् अस्त्रं विदर्शयन् 04053020a एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः 04053020c समं विमुञ्चतोः संख्ये विशिखान् दीप्ततेजसः 04053021a ताव् उभौ ख्यातकर्माणाव् उभौ वायुसमौ जवे 04053021c उभौ दिव्यास्त्रविदुषाव् उभाव् उत्तमतेजसौ 04053021e क्षिपन्तौ शरजालानि मोहयाम् आसतुर् नृपान् 04053022a व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः 04053022c शरान् विसृजतोस् तूर्णं साधु साध्व् इति पूजयन् 04053023a द्रोणं हि समरे को ऽन्यो योद्धुम् अर्हति फल्गुनात् 04053023c रौद्रः क्षत्रियधर्मो ऽयं गुरुणा यद् अयुध्यत 04053023e इत्य् अब्रुवञ् जनास् तत्र संग्रामशिरसि स्थिताः 04053024a वीरौ ताव् अपि संरब्धौ संनिकृष्टौ महारथौ 04053024c छादयेतां शरव्रातैर् अन्योन्यम् अपराजितौ 04053025a विस्फार्य सुमहच् चापं हेमपृष्ठं दुरासदम् 04053025c संरब्धो ऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत 04053026a स सायकमयैर् जालैर् अर्जुनस्य रथं प्रति 04053026c भानुमद्भिः शिलाधौतैर् भानोः प्रच्छादयत् प्रभाम् 04053027a पार्थं च स महाबाहुर् महावेगैर् महारथः 04053027c विव्याध निशितैर् बाणैर् मेघो वृष्ट्येव पर्वतम् 04053028a तथैव दिव्यं गाण्डीवं धनुर् आदाय पाण्डवः 04053028c शत्रुघ्नं वेगवद् धृष्टो भारसाधनम् उत्तमम् 04053028e विससर्ज शरांश् चित्रान् सुवर्णविकृतान् बहून् 04053029a नाशयञ् शरवर्षाणि भारद्वाजस्य वीर्यवान् 04053029c तूर्णं चापविनिर्मुक्तैस् तद् अद्भुतम् इवाभवत् 04053030a स रथेन चरन् पार्थः प्रेक्षणीयो धनंजयः 04053030c युगपद् दिक्षु सर्वासु सर्वशस्त्राण्य् अदर्शयत् 04053031a एकच्छायम् इवाकाशं बाणैश् चक्रे समन्ततः 04053031c नादृश्यत तदा द्रोणो नीहारेणेव संवृतः 04053032a तस्याभवत् तदा रूपं संवृतस्य शरोत्तमैः 04053032c जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः 04053033a दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथम् आवृतम् 04053033c स विस्फार्य धनुश् चित्रं मेघस्तनितनिस्वनम् 04053034a अग्निचक्रोपमं घोरं विकर्षन् परमायुधम् 04053034c व्यशातयच् छरांस् तांस् तु द्रोणः समितिशोभनः 04053034e महान् अभूत् ततः शब्दो वंशानाम् इव दह्यताम् 04053035a जाम्बूनदमयैः पुङ्खैश् चित्रचापवरातिगैः 04053035c प्राच्छादयद् अमेयात्मा दिशः सूर्यस्य च प्रभाम् 04053036a ततः कनकपुङ्खानां शराणां नतपर्वणाम् 04053036c वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः 04053037a द्रोणस्य पुङ्खसक्ताश् च प्रभवन्तः शरासनात् 04053037c एको दीर्घ इवादृश्यद् आकाशे संहतः शरः 04053038a एवं तौ स्वर्णविकृतान् विमुञ्चन्तौ महाशरान् 04053038c आकाशं संवृतं वीराव् उल्काभिर् इव चक्रतुः 04053039a शरास् तयोश् च विबभुः कङ्कबर्हिणवाससः 04053039c पङ्क्त्यः शरदि खस्थानां हंसानां चरताम् इव 04053040a युद्धं समभवत् तत्र सुसंरब्धं महात्मनोः 04053040c द्रोणपाण्डवयोर् घोरं वृत्रवासवयोर् इव 04053041a तौ गजाव् इव चासाद्य विषाणाग्रैः परस्परम् 04053041c शरैः पूर्णायतोत्सृष्टैर् अन्योन्यम् अभिजघ्नतुः 04053042a तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ 04053042c उदीरयन्तौ समरे दिव्यान्य् अस्त्राणि भागशः 04053043a अथ त्व् आचार्यमुख्येन शरान् सृष्टाञ् शिलाशितान् 04053043c न्यवारयच् छितैर् बाणैर् अर्जुनो जयतां वरः 04053044a दर्शयन्न् ऐन्द्रिर् आत्मानम् उग्रम् उग्रपराक्रमः 04053044c इषुभिस् तूर्णम् आकाशं बहुभिश् च समावृणोत् 04053045a जिघांसन्तं नरव्याघ्रम् अर्जुनं तिग्मतेजसम् 04053045c आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः 04053045e अर्जुनेन सहाक्रीडच् छरैः संनतपर्वभिः 04053046a दिव्यान्य् अस्त्राणि मुञ्चन्तं भारद्वाजं महारणे 04053046c अस्त्रैर् अस्त्राणि संवार्य फल्गुनः समयोधयत् 04053047a तयोर् आसीत् संप्रहारः क्रुद्धयोर् नरसिंहयोः 04053047c अमर्षिणोस् तदान्योन्यं देवदानवयोर् इव 04053048a ऐन्द्रं वायव्यम् आग्नेयम् अस्त्रम् अस्त्रेण पाण्डवः 04053048c द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः 04053049a एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ् शरान् 04053049c एकच्छायं चक्रतुस् ताव् आकाशं शरवृष्टिभिः 04053050a ततो ऽर्जुनेन मुक्तानां पततां च शरीरिषु 04053050c पर्वतेष्व् इव वज्राणां शराणां श्रूयते स्वनः 04053051a ततो नागा रथाश् चैव सादिनश् च विशां पते 04053051c शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः 04053052a बाहुभिश् च सकेयूरैर् विचित्रैश् च महारथैः 04053052c सुवर्णचित्रैः कवचैर् ध्वजैश् च विनिपातितैः 04053053a योधैश् च निहतैस् तत्र पार्थबाणप्रपीडितैः 04053053c बलम् आसीत् समुद्भ्रान्तं द्रोणार्जुनसमागमे 04053054a विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने 04053054c आच्छादयेताम् अन्योन्यं तितक्षन्तौ रणेषुभिः 04053055a अथान्तरिक्षे नादो ऽभूद् द्रोणं तत्र प्रशंसताम् 04053055c दुष्करं कृतवान् द्रोणो यद् अर्जुनम् अयोधयत् 04053056a प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् 04053056c जेतारं देवदैत्यानां सर्पाणां च महारथम् 04053057a अविश्रमं च शिक्षां च लाघवं दूरपातिताम् 04053057c पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच् च विस्मयः 04053058a अथ गाण्डीवम् उद्यम्य दिव्यं धनुर् अमर्षणः 04053058c विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ 04053059a तस्य बाणमयं वर्षं शलभानाम् इवायतम् 04053059c न च बाणान्तरे वायुर् अस्य शक्नोति सर्पितुम् 04053060a अनिशं संदधानस्य शरान् उत्सृजतस् तदा 04053060c ददृशे नान्तरं किं चित् पार्थस्याददतो ऽपि च 04053061a तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे 04053061c शीघ्राच् छीघ्रतरं पार्थः शरान् अन्यान् उदीरयत् 04053062a ततः शतसहस्राणि शराणां नतपर्वणाम् 04053062c युगपत् प्रापतंस् तत्र द्रोणस्य रथम् अन्तिकात् 04053063a अवकीर्यमाणे द्रोणे तु शरैर् गाण्डीवधन्वना 04053063c हाहाकारो महान् आसीत् सैन्यानां भरतर्षभ 04053064a पाण्डवस्य तु शीघ्रास्त्रं मघवान् समपूजयत् 04053064c गन्धर्वाप्सरसश् चैव ये च तत्र समागताः 04053065a ततो वृन्देन महता रथानां रथयूथपः 04053065c आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत् 04053066a अश्वत्थामा तु तत् कर्म हृदयेन महात्मनः 04053066c पूजयाम् आस पार्थस्य कोपं चास्याकरोद् भृशम् 04053067a स मन्युवशम् आपन्नः पार्थम् अभ्यद्रवद् रणे 04053067c किरञ् शरसहस्राणि पर्जन्य इव वृष्टिमान् 04053068a आवृत्य तु महाबाहुर् यतो द्रौणिस् ततो हयान् 04053068c अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् 04053069a स तु लब्ध्वान्तरं तूर्णम् अपायाज् जवनैर् हयैः 04053069c छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः 04054001 वैशंपायन उवाच 04054001a तं पार्थः प्रतिजग्राह वायुवेगम् इवोद्धतम् 04054001c शरजालेन महता वर्षमाणम् इवाम्बुदम् 04054002a तयोर् देवासुरसमः संनिपातो महान् अभूत् 04054002c किरतोः शरजालानि वृत्रवासवयोर् इव 04054003a न स्म सूर्यस् तदा भाति न च वाति समीरणः 04054003c शरगाढे कृते व्योम्नि छायाभूते समन्ततः 04054004a महांश् चटचटाशब्दो योधयोर् हन्यमानयोः 04054004c दह्यताम् इव वेणूनाम् आसीत् परपुरंजय 04054005a हयान् अस्यार्जुनः सर्वान् कृतवान् अल्पजीवितान् 04054005c स राजन् न प्रजानाति दिशं कां चन मोहितः 04054006a ततो द्रौणिर् महावीर्यः पार्थस्य विचरिष्यतः 04054006c विवरं सूक्ष्मम् आलोक्य ज्यां चिच्छेद क्षुरेण ह 04054006e तद् अस्यापूजयन् देवाः कर्म दृष्ट्वातिमानुषम् 04054007a ततो द्रौणिर् धनूंष्य् अष्टौ व्यपक्रम्य नरर्षभम् 04054007c पुनर् अभ्याहनत् पार्थं हृदये कङ्कपत्रिभिः 04054008a ततः पार्थो महाबाहुः प्रहस्य स्वनवत् तदा 04054008c योजयाम् आस नवया मौर्व्या गाण्डीवम् ओजसा 04054009a ततो ऽर्धचन्द्रम् आवृत्य तेन पार्थः समागमत् 04054009c वारणेनेव मत्तेन मत्तो वारणयूथपः 04054010a ततः प्रववृते युद्धं पृथिव्याम् एकवीरयोः 04054010c रणमध्ये द्वयोर् एव सुमहल् लोमहर्षणम् 04054011a तौ वीरौ कुरवः सर्वे ददृशुर् विस्मयान्विताः 04054011c युध्यमानौ महात्मानौ यूथपाव् इव संगतौ 04054012a तौ समाजघ्नतुर् वीराव् अन्योन्यं पुरुषर्षभौ 04054012c शरैर् आशीविषाकारैर् ज्वलद्भिर् इव पन्नगैः 04054013a अक्षय्याव् इषुधी दिव्यौ पाण्डवस्य महात्मनः 04054013c तेन पार्थो रणे शूरस् तस्थौ गिरिर् इवाचलः 04054014a अश्वत्थाम्नः पुनर् बाणाः क्षिप्रम् अभ्यस्यतो रणे 04054014c जग्मुः परिक्षयं शीघ्रम् अभूत् तेनाधिको ऽर्जुनः 04054015a ततः कर्णो महच् चापं विकृष्याभ्यधिकं रुषा 04054015c अवाक्षिपत् ततः शब्दो हाहाकारो महान् अभूत् 04054016a तत्र चक्षुर् दधे पार्थो यत्र विस्फार्यते धनुः 04054016c ददर्श तत्र राधेयं तस्य कोपो ऽत्यवीवृधत् 04054017a स रोषवशम् आपन्नः कर्णम् एव जिघांसया 04054017c अवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुंगवः 04054018a तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान् 04054018c त्वरिताः पुरुषा राजन्न् उपाजह्रुः सहस्रशः 04054019a उत्सृज्य च महाबाहुर् द्रोणपुत्रं धनंजयः 04054019c अभिदुद्राव सहसा कर्णम् एव सपत्नजित् 04054020a तम् अभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः 04054020c कामयन् द्वैरथे युद्धम् इदं वचनम् अब्रवीत् 04055001 अर्जुन उवाच 04055001a कर्ण यत् ते सभामध्ये बहु वाचा विकत्थितम् 04055001c न मे युधि समो ऽस्तीति तद् इदं प्रत्युपस्थितम् 04055002a अवोचः परुषा वाचो धर्मम् उत्सृज्य केवलम् 04055002c इदं तु दुष्करं मन्ये यद् इदं ते चिकीर्षितम् 04055003a यत् त्वया कथितं पूर्वं माम् अनासाद्य किं चन 04055003c तद् अद्य कुरु राधेय कुरुमध्ये मया सह 04055004a यत् सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः 04055004c दृष्टवान् असि तस्याद्य फलम् आप्नुहि केवलम् 04055005a धर्मपाशनिबद्धेन यन् मया मर्षितं पुरा 04055005c तस्य राधेय कोपस्य विजयं पश्य मे मृधे 04055006a एहि कर्ण मया सार्धं प्रतिपद्यस्व संगरम् 04055006c प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः 04055007 कर्ण उवाच 04055007a ब्रवीषि वाचा यत् पार्थ कर्मणा तत् समाचर 04055007c अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि 04055008a यत् त्वया मर्षितं पूर्वं तद् अशक्तेन मर्षितम् 04055008c इति गृह्णामि तत् पार्थ तव दृष्ट्वापराक्रमम् 04055009a धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा 04055009c तथैव बद्धम् आत्मानम् अबद्धम् इव मन्यसे 04055010a यदि तावद् वने वासो यथोक्तश् चरितस् त्वया 04055010c तत् त्वं धर्मार्थवित् क्लिष्टः समयं भेत्तुम् इच्छसि 04055011a यदि शक्रः स्वयं पार्थ युध्यते तव कारणात् 04055011c तथापि न व्यथा का चिन् मम स्याद् विक्रमिष्यतः 04055012a अयं कौन्तेय कामस् ते नचिरात् समुपस्थितः 04055012c योत्स्यसे त्वं मया सार्धम् अद्य द्रक्ष्यसि मे बलम् 04055013 अर्जुन उवाच 04055013a इदानीम् एव तावत् त्वम् अपयातो रणान् मम 04055013c तेन जीवसि राधेय निहतस् त्व् अनुजस् तव 04055014a भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश् च कः 04055014c त्वद् अन्यः पुरुषः सत्सु ब्रूयाद् एवं व्यवस्थितः 04055015 वैशंपायन उवाच 04055015a इति कर्णं ब्रुवन्न् एव बीभत्सुर् अपराजितः 04055015c अभ्ययाद् विसृजन् बाणान् कायावरणभेदिनः 04055016a प्रतिजग्राह तान् कर्णः शरान् अग्निशिखोपमान् 04055016c शरवर्षेण महता वर्षमाण इवाम्बुदः 04055017a उत्पेतुः शरजालानि घोररूपाणि सर्वशः 04055017c अविध्यद् अश्वान् बाह्वोश् च हस्तावापं पृथक् पृथक् 04055018a सो ऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम् 04055018c चिच्छेद निशिताग्रेण शरेण नतपर्वणा 04055019a उपासङ्गाद् उपादाय कर्णो बाणान् अथापरान् 04055019c विव्याध पाण्डवं हस्ते तस्य मुष्टिर् अशीर्यत 04055020a ततः पार्थो महाबाहुः कर्णस्य धनुर् अच्छिनत् 04055020c स शक्तिं प्राहिणोत् तस्मै तां पार्थो व्यधमच् छरैः 04055021a ततो ऽभिपेतुर् बहवो राधेयस्य पदानुगाः 04055021c तांश् च गाण्डीवनिर्मुक्तैः प्राहिणोद् यमसादनम् 04055022a ततो ऽस्याश्वाञ् शरैस् तीक्ष्णैर् बीभत्सुर् भारसाधनैः 04055022c आकर्णमुक्तैर् अभ्यघ्नंस् ते हताः प्रापतन् भुवि 04055023a अथापरेण बाणेन ज्वलितेन महाभुजः 04055023c विव्याध कर्णं कौन्तेयस् तीक्ष्णेनोरसि वीर्यवान् 04055024a तस्य भित्त्वा तनुत्राणं कायम् अभ्यपतच् छरः 04055024c ततः स तमसाविष्टो न स्म किं चित् प्रजज्ञिवान् 04055025a स गाढवेदनो हित्वा रणं प्रायाद् उदङ्मुखः 04055025c ततो ऽर्जुन उपाक्रोशद् उत्तरश् च महारथः 04056001 वैशंपायन उवाच 04056001a ततो वैकर्तनं जित्वा पार्थो वैराटिम् अब्रवीत् 04056001c एतन् मां प्रापयानीकं यत्र तालो हिरण्मयः 04056002a अत्र शांतनवो भीष्मो रथे ऽस्माकं पितामहः 04056002c काङ्क्षमाणो मया युद्धं तिष्ठत्य् अमरदर्शनः 04056002e आदास्याम्य् अहम् एतस्य धनुर्ज्याम् अपि चाहवे 04056003a अस्यन्तं दिव्यम् अस्त्रं मां चित्रम् अद्य निशामय 04056003c शतह्रदाम् इवायान्तीं स्तनयित्नोर् इवाम्बरे 04056004a सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम 04056004c दक्षिणेनाथ वामेन कतरेण स्विद् अस्यति 04056004e इति मां संगताः सर्वे तर्कयिष्यन्ति शत्रवः 04056005a शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम् 04056005c नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम् 04056006a पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम् 04056006c वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः 04056007a जयतः कौरवीं सेनाम् एकस्य मम धन्विनः 04056007c शतं मार्गा भविष्यन्ति पावकस्येव कानने 04056007e मया चक्रम् इवाविद्धं सैन्यं द्रक्ष्यसि केवलम् 04056008a असंभ्रान्तो रथे तिष्ठ समेषु विषमेषु च 04056008c दिवम् आवृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः 04056009a अहम् इन्द्रस्य वचनात् संग्रामे ऽभ्यहनं पुरा 04056009c पौलोमान् कालखञ्जांश् च सहस्राणि शतानि च 04056010a अहम् इन्द्राद् दृढां मुष्टिं ब्रह्मणः कृतहस्तताम् 04056010c प्रगाढं तुमुलं चित्रम् अतिविद्धं प्रजापतेः 04056011a अहं पारे समुद्रस्य हिरण्यपुरम् आरुजम् 04056011c जित्वा षष्टिसहस्राणि रथिनाम् उग्रधन्विनाम् 04056012a ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् 04056012c वनम् आदीपयिष्यामि कुरूणाम् अस्त्रतेजसा 04056013a तान् अहं रथनीडेभ्यः शरैः संनतपर्वभिः 04056013c एकः संकालयिष्यामि वज्रपाणिर् इवासुरान् 04056014a रौद्रं रुद्राद् अहं ह्य् अस्त्रं वारुणं वरुणाद् अपि 04056014c अस्त्रम् आग्नेयम् अग्नेश् च वायव्यं मातरिश्वनः 04056014e वज्रादीनि तथास्त्राणि शक्राद् अहम् अवाप्तवान् 04056015a धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् 04056015c अहम् उत्पाटयिष्यामि वैराटे व्येतु ते भयम् 04056016a एवम् आश्वासितस् तेन वैराटिः सव्यसाचिना 04056016c व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः 04056017a तम् आयान्तं महाबाहुं जिगीषन्तं रणे परान् 04056017c अभ्यवारयद् अव्यग्रः क्रूरकर्मा धनंजयम् 04056018a तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः 04056018c आगच्छन् भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः 04056019a दुःशासनो विकर्णश् च दुःसहो ऽथ विविंशतिः 04056019c आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन् 04056020a दुःशासनस् तु भल्लेन विद्ध्वा वैराटिम् उत्तरम् 04056020c द्वितीयेनार्जुनं वीरः प्रत्यविध्यत् स्तनान्तरे 04056021a तस्य जिष्णुर् उपावृत्य पृथुधारेण कार्मुकम् 04056021c चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम् 04056022a अथैनं पञ्चभिः पश्चात् प्रत्यविध्यत् स्तनान्तरे 04056022c सो ऽपयातो रणं हित्वा पार्थबाणप्रपीडितः 04056023a तं विकर्णः शरैस् तीक्ष्णैर् गार्ध्रपत्रैर् अजिह्मगैः 04056023c विव्याध परवीरघ्नम् अर्जुनं धृतराष्ट्रजः 04056024a ततस् तम् अपि कौन्तेयः शरेणानतपर्वणा 04056024c ललाटे ऽभ्यहनत् तूर्णं स विद्धः प्रापतद् रथात् 04056025a ततः पार्थम् अभिद्रुत्य दुःसहः सविविंशतिः 04056025c अवाकिरच् छरैस् तीक्ष्णैः परीप्सन् भ्रातरं रणे 04056026a ताव् उभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनंजयः 04056026c विद्ध्वा युगपद् अव्यग्रस् तयोर् वाहान् असूदयत् 04056027a तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजाव् उभौ 04056027c अभिपत्य रथैर् अन्यैर् अपनीतौ पदानुगैः 04056028a सर्वा दिशश् चाभ्यपतद् बीभत्सुर् अपराजितः 04056028c किरीटमाली कौन्तेयो लब्धलक्षो महाबलः 04057001 वैशंपायन उवाच 04057001a अथ संगम्य सर्वे तु कौरवाणां महारथाः 04057001c अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत 04057002a स सायकमयैर् जालैः सर्वतस् तान् महारथान् 04057002c प्राच्छादयद् अमेयात्मा नीहार इव पर्वतान् 04057003a नदद्भिश् च महानागैर् हेषमाणैश् च वाजिभिः 04057003c भेरीशङ्खनिनादैश् च स शब्दस् तुमुलो ऽभवत् 04057004a नराश्वकायान् निर्भिद्य लोहानि कवचानि च 04057004c पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः 04057005a त्वरमाणः शरान् अस्यन् पाण्डवः स बभौ रणे 04057005c मध्यंदिनगतो ऽर्चिष्माञ् शरदीव दिवाकरः 04057006a उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस् तदा 04057006c सादिनश् चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः 04057007a शरैः संताड्यमानानां कवचानां महात्मनाम् 04057007c ताम्रराजतलोहानां प्रादुरासीन् महास्वनः 04057008a छन्नम् आयोधनं सर्वं शरीरैर् गतचेतसाम् 04057008c गजाश्वसादिभिस् तत्र शितबाणात्तजीवितैः 04057009a रथोपस्थाभिपतितैर् आस्तृता मानवैर् मही 04057009c प्रनृत्यद् इव संग्रामे चापहस्तो धनंजयः 04057010a श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितम् इवाशनेः 04057010c त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात् 04057011a कुण्डलोष्णीषधारीणि जातरूपस्रजानि च 04057011c पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि 04057012a विशिखोन्मथितैर् गात्रैर् बाहुभिश् च सकार्मुकैः 04057012c सहस्ताभरणैश् चान्यैः प्रच्छन्ना भाति मेदिनी 04057013a शिरसां पात्यमानानाम् अन्तरा निशितैः शरैः 04057013c अश्मवृष्टिर् इवाकाशाद् अभवद् भरतर्षभ 04057014a दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः 04057014c अवरुद्धश् चरन् पार्थो दशवर्षाणि त्रीणि च 04057014e क्रोधाग्निम् उत्सृजद् घोरं धार्तराष्ट्रेषु पाण्डवः 04057015a तस्य तद् दहतः सैन्यं दृष्ट्वा चैव पराक्रमम् 04057015c सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः 04057016a वित्रासयित्वा तत् सैन्यं द्रावयित्वा महारथान् 04057016c अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत 04057017a प्रावर्तयन् नदीं घोरां शोणितौघतरङ्गिणीम् 04057017c अस्थिशैवलसंबाधां युगान्ते कालनिर्मिताम् 04057018a शरचापप्लवां घोरां मांसशोणितकर्दमाम् 04057018c महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम् 04057018e चकार महतीं पार्थो नदीम् उत्तरशोणिताम् 04057019a आददानस्य हि शरान् संधाय च विमुञ्चतः 04057019c विकर्षतश् च गाण्डीवं न किं चिद् दृश्यते ऽन्तरम् 04058001 वैशंपायन उवाच 04058001a अथ दुर्योधनः कर्णो दुःशासनविविंशती 04058001c द्रोणश् च सह पुत्रेण कृपश् चातिरथो रणे 04058002a पुनर् ईयुः सुसंरब्धा धनंजयजिघांसया 04058002c विस्फारयन्तश् चापानि बलवन्ति दृढानि च 04058003a तान् प्रकीर्णपताकेन रथेनादित्यवर्चसा 04058003c प्रत्युद्ययौ महाराज समस्तान् वानरध्वजः 04058004a ततः कृपश् च कर्णश् च द्रोणश् च रथिनां वरः 04058004c तं महास्त्रैर् महावीर्यं परिवार्य धनंजयम् 04058005a शरौघान् सम्यग् अस्यन्तो जीमूता इव वार्षिकाः 04058005c ववर्षुः शरवर्षाणि प्रपतन्तं किरीटिनम् 04058006a इषुभिर् बहुभिस् तूर्णं समरे लोमवाहिभिः 04058006c अदूरात् पर्यवस्थाय पूरयाम् आसुर् आदृताः 04058007a तथावकीर्णस्य हि तैर् दिव्यैर् अस्त्रैः समन्ततः 04058007c न तस्य द्व्यङ्गुलम् अपि विवृतं समदृश्यत 04058008a ततः प्रहस्य बीभत्सुर् दिव्यम् ऐन्द्रं महारथः 04058008c अस्त्रम् आदित्यसंकाशं गाण्डीवे समयोजयत् 04058009a स रश्मिभिर् इवादित्यः प्रतपन् समरे बली 04058009c किरीटमाली कौन्तेयः सर्वान् प्राच्छादयत् कुरून् 04058010a यथा बलाहके विद्युत् पावको वा शिलोच्चये 04058010c तथा गाण्डीवम् अभवद् इन्द्रायुधम् इवाततम् 04058011a यथा वर्षति पर्जन्ये विद्युद् विभ्राजते दिवि 04058011c तथा दश दिशः सर्वाः पतद् गाण्डीवम् आवृणोत् 04058012a त्रस्ताश् च रथिनः सर्वे बभूवुस् तत्र सर्वशः 04058012c सर्वे शान्तिपरा भूत्वा स्वचित्तानि न लेभिरे 04058012e संग्रामविमुखाः सर्वे योधास् ते हतचेतसः 04058013a एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ 04058013c प्राद्रवन्त दिशः सर्वा निराशानि स्वजीविते 04059001 वैशंपायन उवाच 04059001a ततः शांतनवो भीष्मो दुराधर्षः प्रतापवान् 04059001c वध्यमानेषु योधेषु धनंजयम् उपाद्रवत् 04059002a प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् 04059002c शरान् आदाय तीक्ष्णाग्रान् मर्मभेदप्रमाथिनः 04059003a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 04059003c शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा 04059004a प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान् प्रहर्षयन् 04059004c प्रदक्षिणम् उपावृत्य बीभत्सुं समवारयत् 04059005a तम् उद्वीक्ष्य तथायान्तं कौन्तेयः परवीरहा 04059005c प्रत्यगृह्णात् प्रहृष्टात्मा धाराधरम् इवाचलः 04059006a ततो भीष्मः शरान् अष्टौ ध्वजे पार्थस्य वीर्यवान् 04059006c समपर्यन् महावेगाञ् श्वसमानान् इवोरगान् 04059007a ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः 04059007c ज्वलन्तः कपिम् आजघ्नुर् ध्वजाग्रनिलयांश् च तान् 04059008a ततो भल्लेन महता पृथुधारेण पाण्डवः 04059008c छत्रं चिच्छेद भीष्मस्य तूर्णं तद् अपतद् भुवि 04059009a ध्वजं चैवास्य कौन्तेयः शरैर् अभ्यहनद् दृढम् 04059009c शीघ्रकृद् रथवाहांश् च तथोभौ पार्ष्णिसारथी 04059010a तयोस् तद् अभवद् युद्धं तुमुलं लोमहर्षणम् 04059010c भीष्मस्य सह पार्थेन बलिवासवयोर् इव 04059011a भल्लैर् भल्लाः समागम्य भीष्मपाण्डवयोर् युधि 04059011c अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि 04059012a अग्निचक्रम् इवाविद्धं सव्यदक्षिणम् अस्यतः 04059012c गाण्डीवम् अभवद् राजन् पार्थस्य सृजतः शरान् 04059013a स तैः संछादयाम् आस भीष्मं शरशतैः शितैः 04059013c पर्वतं वारिधाराभिश् छादयन्न् इव तोयदः 04059014a तां स वेलाम् इवोद्धूतां शरवृष्टिं समुत्थिताम् 04059014c व्यधमत् सायकैर् भीष्मो अर्जुनं संनिवारयत् 04059015a ततस् तानि निकृत्तानि शरजालानि भागशः 04059015c समरे ऽभिव्यशीर्यन्त फल्गुनस्य रथं प्रति 04059016a ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम् 04059016c पाण्डवस्य रथात् तूर्णं शलभानाम् इवायतिम् 04059016e व्यधमत् तां पुनस् तस्य भीष्मः शरशतैः शितैः 04059017a ततस् ते कुरवः सर्वे साधु साध्व् इति चाब्रुवन् 04059017c दुष्करं कृतवान् भीष्मो यद् अर्जुनम् अयोधयत् 04059018a बलवांस् तरुणो दक्षः क्षिप्रकारी च पाण्डवः 04059018c को ऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे 04059019a ऋते शांतनवाद् भीष्मात् कृष्णाद् वा देवकीसुतात् 04059019c आचार्यप्रवराद् वापि भारद्वाजान् महाबलात् 04059020a अस्त्रैर् अस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ 04059020c चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ 04059021a प्राजापत्यं तथैवैन्द्रम् आग्नेयं च सुदारुणम् 04059021c कौबेरं वारुणं चैव याम्यं वायव्यम् एव च 04059021e प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः 04059022a विस्मितान्य् अथ भूतानि तौ दृष्ट्वा संयुगे तदा 04059022c साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् 04059023a नेदं युक्तं मनुष्येषु यो ऽयं संदृश्यते महान् 04059023c महास्त्राणां संप्रयोगः समरे भीष्मपार्थयोः 04059024a एवं सर्वास्त्रविदुषोर् अस्त्रयुद्धम् अवर्तत 04059024c अथ जिष्णुर् उपावृत्य पृथुधारेण कार्मुकम् 04059024e चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम् 04059025a निमेषान्तरमात्रेण भीष्मो ऽन्यत् कार्मुकं रणे 04059025c समादाय महाबाहुः सज्यं चक्रे महाबलः 04059025e शरांश् च सुबहून् क्रुद्धो मुमोचाशु धनंजये 04059026a अर्जुनो ऽपि शरांश् चित्रान् भीष्माय निशितान् बहून् 04059026c चिक्षेप सुमहातेजास् तथा भीष्मश् च पाण्डवे 04059027a तयोर् दिव्यास्त्रविदुषोर् अस्यतोर् अनिशं शरान् 04059027c न विशेषस् तदा राज&l लक्ष्यते स्म महात्मनोः 04059028a अथावृणोद् दश दिशः शरैर् अतिरथस् तदा 04059028c किरीटमाली कौन्तेयः शूरः शांतनवस् तथा 04059029a अतीव पाण्डवो भीष्मं भीष्मश् चातीव पाण्डवम् 04059029c बभूव तस्मिन् संग्रामे राज&l लोके तद् अद्भुतम् 04059030a पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः 04059030c शेरते स्म तदा राजन् कौन्तेयस्याभितो रथम् 04059031a ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः 04059031c आगच्छन् पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः 04059032a निष्पतन्तो रथात् तस्य धौता हैरण्यवाससः 04059032c आकाशे समदृश्यन्त हंसानाम् इव पङ्क्तयः 04059033a तस्य तद् दिव्यम् अस्त्रं हि प्रगाढं चित्रम् अस्यतः 04059033c प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः 04059034a तद् दृष्ट्वा परमप्रीतो गन्धर्वश् चित्रम् अद्भुतम् 04059034c शशंस देवराजाय चित्रसेनः प्रतापवान् 04059035a पश्येमान् अरिनिर्दारान् संसक्तान् इव गच्छतः 04059035c चित्ररूपम् इदं जिष्णोर् दिव्यम् अस्त्रम् उदीर्यतः 04059036a नेदं मनुष्याः श्रद्दध्युर् न हीदं तेषु विद्यते 04059036c पौराणानां महास्त्राणां विचित्रो ऽयं समागमः 04059037a मध्यंदिनगतं सूर्यं प्रतपन्तम् इवाम्बरे 04059037c न शक्नुवन्ति सैन्यानि पाण्डवं प्रतिवीक्षितुम् 04059038a उभौ विश्रुतकर्माणाव् उभौ युद्धविशारदौ 04059038c उभौ सदृशकर्माणाव् उभौ युधि दुरासदौ 04059039a इत्य् उक्तो देवराजस् तु पार्थभीष्मसमागमम् 04059039c पूजयाम् आस दिव्येन पुष्पवर्षेण भारत 04059040a ततो भीष्मः शांतनवो वामे पार्श्वे समर्पयत् 04059040c अस्यतः प्रतिसंधाय विवृतं सव्यसाचिनः 04059041a ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम् 04059041c न्यकृन्तद् गार्ध्रपत्रेण भीष्मस्यामिततेजसः 04059042a अथैनं दशभिर् बाणैः प्रत्यविध्यत् स्तनान्तरे 04059042c यतमानं पराक्रान्तं कुन्तीपुत्रो धनंजयः 04059043a स पीडितो महाबाहुर् गृहीत्वा रथकूबरम् 04059043c गाङ्गेयो युधि दुर्धर्षस् तस्थौ दीर्घम् इवातुरः 04059044a तं विसंज्ञम् अपोवाह संयन्ता रथवाजिनाम् 04059044c उपदेशम् अनुस्मृत्य रक्षमाणो महारथम् 04060001 वैशंपायन उवाच 04060001a भीष्मे तु संग्रामशिरो विहाय; पलायमाने धृतराष्ट्रपुत्रः 04060001c उच्छ्रित्य केतुं विनदन् महात्मा; स्वयं विगृह्यार्जुनम् आससाद 04060002a स भीमधन्वानम् उदग्रवीर्यं; धनंजयं शत्रुगणे चरन्तम् 04060002c आकर्णपूर्णायतचोदितेन; भल्लेन विव्याध ललाटमध्ये 04060003a स तेन बाणेन समर्पितेन; जाम्बूनदाभेन सुसंशितेन 04060003c रराज राजन् महनीयकर्मा; यथैकपर्वा रुचिरैकशृङ्गः 04060004a अथास्य बाणेन विदारितस्य; प्रादुर्बभूवासृग् अजस्रम् उष्णम् 04060004c सा तस्य जाम्बूनदपुष्पचित्रा; मालेव चित्राभिविराजते स्म 04060005a स तेन बाणाभिहतस् तरस्वी; दुर्योधनेनोद्धतमन्युवेगः 04060005c शरान् उपादाय विषाग्निकल्पान्; विव्याध राजानम् अदीनसत्त्वः 04060006a दुर्योधनश् चापि तम् उग्रतेजाः; पार्थश् च दुर्योधनम् एकवीरः 04060006c अन्योन्यम् आजौ पुरुषप्रवीरौ; समं समाजघ्नतुर् आजमीढौ 04060007a ततः प्रभिन्नेन महागजेन; महीधराभेन पुनर् विकर्णः 04060007c रथैश् चतुर्भिर् गजपादरक्षैः; कुन्तीसुतं जिष्णुम् अथाभ्यधावत् 04060008a तम् आपतन्तं त्वरितं गजेन्द्रं; धनंजयः कुम्भविभागमध्ये 04060008c आकर्णपूर्णेन दृढायसेन; बाणेन विव्याध महाजवेन 04060009a पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात् प्रविवेश नागम् 04060009c विदार्य शैलप्रवरप्रकाशं; यथाशनिः पर्वतम् इन्द्रसृष्टः 04060010a शरप्रतप्तः स तु नागराजः; प्रवेपिताङ्गो व्यथितान्तरात्मा 04060010c संसीदमानो निपपात मह्यां; वज्राहतं शृङ्गम् इवाचलस्य 04060011a निपातिते दन्तिवरे पृथिव्यां; त्रासाद् विकर्णः सहसावतीर्य 04060011c तूर्णं पदान्य् अष्टशतानि गत्वा; विविंशतेः स्यन्दनम् आरुरोह 04060012a निहत्य नागं तु शरेण तेन; वज्रोपमेनाद्रिवराम्बुदाभम् 04060012c तथाविधेनैव शरेण पार्थो; दुर्योधनं वक्षसि निर्बिभेद 04060013a ततो गजे राजनि चैव भिन्ने; भग्ने विकर्णे च सपादरक्षे 04060013c गाण्डीवमुक्तैर् विशिखैः प्रणुन्नास्; ते योधमुख्याः सहसापजग्मुः 04060014a दृष्ट्वैव बाणेन हतं तु नागं; योधांश् च सर्वान् द्रवतो निशम्य 04060014c रथं समावृत्य कुरुप्रवीरो; रणात् प्रदुद्राव यतो न पार्थः 04060015a तं भीमरूपं त्वरितं द्रवन्तं; दुर्योधनं शत्रुसहो निषङ्गी 04060015c प्राक्ष्वेडयद् योद्धुमनाः किरीटी; बाणेन विद्धं रुधिरं वमन्तम् 04060016 अर्जुन उवाच 04060016a विहाय कीर्तिं विपुलं यशश् च; युद्धात् परावृत्य पलायसे किम् 04060016c न ते ऽद्य तूर्याणि समाहतानि; यथावद् उद्यान्ति गतस्य युद्धे 04060017a युधिष्ठिरस्यास्मि निदेशकारी; पार्थस् तृतीयो युधि च स्थिरो ऽस्मि 04060017c तदर्थम् आवृत्य मुखं प्रयच्छ; नरेन्द्रवृत्तं स्मर धार्तराष्ट्र 04060018a मोघं तवेदं भुवि नामधेयं; दुर्योधनेतीह कृतं पुरस्तात् 04060018c न हीह दुर्योधनता तवास्ति; पलायमानस्य रणं विहाय 04060019a न ते पुरस्ताद् अथ पृष्ठतो वा; पश्यामि दुर्योधन रक्षितारम् 04060019c परैहि युद्धेन कुरुप्रवीर; प्राणान् प्रियान् पाण्डवतो ऽद्य रक्ष 04061001 वैशंपायन उवाच 04061001a आहूयमानस् तु स तेन संख्ये; महामना धृतराष्ट्रस्य पुत्रः 04061001c निवर्तितस् तस्य गिराङ्कुशेन; गजो यथा मत्त इवाङ्कुशेन 04061002a सो ऽमृष्यमाणो वचसाभिमृष्टो; महारथेनातिरथस् तरस्वी 04061002c पर्याववर्ताथ रथेन वीरो; भोगी यथा पादतलाभिमृष्टः 04061003a तं प्रेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्धगात्रः 04061003c दुर्योधनं दक्षिणतो ऽभ्यगच्छत्; पार्थं नृवीरो युधि हेममाली 04061004a भीष्मस् ततः शांतनवो निवृत्य; हिरण्यकक्ष्यांस् त्वरयंस् तुरंगान् 04061004c दुर्योधनं पश्चिमतो ऽभ्यरक्षत्; पार्थान् महाबाहुर् अधिज्यधन्वा 04061005a द्रोणः कृपश् चैव विविंशतिश् च; दुःशासनश् चैव निवृत्य शीघ्रम् 04061005c सर्वे पुरस्ताद् विततेषुचापा; दुर्योधनार्थं त्वरिताभ्युपेयुः 04061006a स तान्य् अनीकानि निवर्तमानान्य्; आलोक्य पूर्णौघनिभानि पार्थः 04061006c हंसो यथा मेघम् इवापतन्तं; धनंजयः प्रत्यपतत् तरस्वी 04061007a ते सर्वतः संपरिवार्य पार्थम्; अस्त्राणि दिव्यानि समाददानाः 04061007c ववर्षुर् अभ्येत्य शरैः समन्तान्; मेघा यथा भूधरम् अम्बुवेगैः 04061008a ततो ऽस्त्रम् अस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुंगवानाम् 04061008c संमोहनं शत्रुसहो ऽन्यद् अस्त्रं; प्रादुश्चकारैन्द्रिर् अपारणीयम् 04061009a ततो दिशश् चानुदिशो विवृत्य; शरैः सुधारैर् निशितैः सुपुङ्खैः 04061009c गाण्डीवघोषेण मनांसि तेषां; महाबलः प्रव्यथयां चकार 04061010a ततः पुनर् भीमरवं प्रगृह्य; दोर्भ्यां महाशङ्खम् उदारघोषम् 04061010c व्यनादयत् स प्रदिशो दिशः खं; भुवं च पार्थो द्विषतां निहन्ता 04061011a ते शङ्खनादेन कुरुप्रवीराः; संमोहिताः पार्थसमीरितेन 04061011c उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्तिपरा बभूवुः 04061012a तथा विसंज्ञेषु परेषु पार्थः; स्मृत्वा तु वाक्यानि तथोत्तरायाः 04061012c निर्याहि मध्याद् इति मत्स्यपुत्रम्; उवाच यावत् कुरवो विसंज्ञाः 04061013a आचार्य शारद्वतयोः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम् 04061013c द्रौणेश् च राज्ञश् च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर 04061014a भीष्मस्य संज्ञां तु तथैव मन्ये; जानाति मे ऽस्त्रप्रतिघातम् एषः 04061014c एतस्य वाहान् कुरु सव्यतस् त्वम्; एवं हि यातव्यम् अमूढसंज्ञैः 04061015a रश्मीन् समुत्सृज्य ततो महात्मा; रथाद् अवप्लुत्य विराटपुत्रः 04061015c वस्त्राण्य् उपादाय महारथानां; तूर्णं पुनः स्वं रथम् आरुरोह 04061016a ततो ऽन्वशासच् चतुरः सदश्वान्; पुत्रो विराटस्य हिरण्यकक्ष्यान् 04061016c ते तद् व्यतीयुर् ध्वजिनाम् अनीकं; श्वेता वहन्तो ऽर्जुनम् आजिमध्यात् 04061017a तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैर् अभ्यहनत् तरस्वी 04061017c स चापि भीष्मस्य हयान् निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः 04061018a ततो ऽर्जुनो भीष्मम् अपास्य युद्धे; विद्ध्वास्य यन्तारम् अरिष्टधन्वा 04061018c तस्थौ विमुक्तो रथवृन्दमध्याद्; राहुं विदार्येव सहस्ररश्मिः 04061019a लब्ध्वा तु संज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम् 04061019c रणाद् विमुक्तं स्थितम् एकम् आजौ; स धार्तराष्ट्रस् त्वरितो बभाषे 04061020a अयं कथं स्विद् भवतां विमुक्तस्; तं वै प्रबध्नीत यथा न मुच्येत् 04061020c तम् अब्रवीच् छांतनवः प्रहस्य; क्व ते गता बुद्धिर् अभूत् क्व वीर्यम् 04061021a शान्तिं पराश्वस्य यथा स्थितो ऽभूर्; उत्सृज्य बाणांश् च धनुश् च चित्रम् 04061021c न त्व् एव बीभत्सुर् अलं नृशंसं; कर्तुं न पापे ऽस्य मनो निविष्टम् 04061022a त्रैलोक्यहेतोर् न जहेत् स्वधर्मं; तस्मान् न सर्वे निहता रणे ऽस्मिन् 04061022c क्षिप्रं कुरून् याहि कुरुप्रवीर; विजित्य गाश् च प्रतियातु पार्थः 04061023a दुर्योधनस् तस्य तु तन् निशम्य; पितामहस्यात्महितं वचो ऽथ 04061023c अतीतकामो युधि सो ऽत्यमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम् 04061024a तद् भीष्मवाक्यं हितम् ईक्ष्य सर्वे; धनंजयाग्निं च विवर्धमानम् 04061024c निवर्तनायैव मनो निदध्युर्; दुर्योधनं ते परिरक्षमाणाः 04061025a तान् प्रस्थितान् प्रीतमनाः स पार्थो; धनंजयः प्रेक्ष्य कुरुप्रवीरान् 04061025c आभाषमाणो ऽनुययौ मुहूर्तं; संपूजयंस् तत्र गुरून् महात्मा 04061026a पितामहं शांतनवं स वृद्धं; द्रोणं गुरुं च प्रतिपूज्य मूर्ध्ना 04061026c द्रौणिं कृपं चैव गुरूंश् च सर्वाञ्; शरैर् विचित्रैर् अभिवाद्य चैव 04061027a दुर्योधनस्योत्तमरत्नचित्रं; चिच्छेद पार्थो मुकुटं शरेण 04061027c आमन्त्र्य वीरांश् च तथैव मान्यान्; गाण्डीवघोषेण विनाद्य लोकान् 04061028a स देवदत्तं सहसा विनाद्य; विदार्य वीरो द्विषतां मनांसि 04061028c ध्वजेन सर्वान् अभिभूय शत्रून्; स हेमजालेन विराजमानः 04061029a दृष्ट्वा प्रयातांस् तु कुरून् किरीटी; हृष्टो ऽब्रवीत् तत्र स मत्स्यपुत्रम् 04061029c आवर्तयाश्वान् पशवो जितास् ते; याताः परे याहि पुरं प्रहृष्टः 04062001 वैशंपायन उवाच 04062001a ततो विजित्य संग्रामे कुरून् गोवृषभेक्षणः 04062001c समानयाम् आस तदा विराटस्य धनं महत् 04062002a गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः 04062002c वनान् निष्क्रम्य गहनाद् बहवः कुरुसैनिकाः 04062003a भयात् संत्रस्तमनसः समाजग्मुस् ततस् ततः 04062003c मुक्तकेशा व्यदृश्यन्त स्थिताः प्राञ्जलयस् तदा 04062004a क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः 04062004c ऊचुः प्रणम्य संभ्रान्ताः पार्थ किं करवाम ते 04062005 अर्जुन उवाच 04062005a स्वस्ति व्रजत भद्रं वो न भेतव्यं कथं चन 04062005c नाहम् आर्ताञ् जिघांसामि भृशम् आश्वासयामि वः 04062006 वैशंपायन उवाच 04062006a तस्य ताम् अभयां वाचं श्रुत्वा योधाः समागताः 04062006c आयुःकीर्तियशोदाभिस् तम् आशिर्भिर् अनन्दयन् 04062007a ततो निवृत्ताः कुरवः प्रभग्ना वशम् आस्थिताः 04062007c पन्थानम् उपसंगम्य फल्गुनो वाक्यम् अब्रवीत् 04062008a राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः 04062008c गोकुलानि महाबाहो वीर गोपालकैः सह 04062009a ततो ऽपराह्णे यास्यामो विराटनगरं प्रति 04062009c आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः 04062010a गच्छन्तु त्वरिताश् चैव गोपालाः प्रेषितास् त्वया 04062010c नगरे प्रियम् आख्यातुं घोषयन्तु च ते जयम् 04062011 वैशंपायन उवाच 04062011a उत्तरस् त्वरमाणो ऽथ दूतान् आज्ञापयत् ततः 04062011c वचनाद् अर्जुनस्यैव आचक्षध्वं जयं मम 04063001 वैशंपायन उवाच 04063001a अवजित्य धनं चापि विराटो वाहिनीपतिः 04063001c प्राविशन् नगरं हृष्टश् चतुर्भिः सह पाण्डवैः 04063002a जित्वा त्रिगर्तान् संग्रामे गाश् चैवादाय केवलाः 04063002c अशोभत महाराजः सह पार्थैः श्रिया वृतः 04063003a तम् आसनगतं वीरं सुहृदां प्रीतिवर्धनम् 04063003c उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह 04063004a सभाजितः ससैन्यस् तु प्रतिनन्द्याथ मत्स्यराट् 04063004c विसर्जयाम् आस तदा द्विजांश् च प्रकृतीस् तथा 04063005a ततः स राजा मत्स्यानां विराटो वाहिनीपतिः 04063005c उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत् 04063006a आचख्युस् तस्य संहृष्टाः स्त्रियः कन्याश् च वेश्मनि 04063006c अन्तःपुरचराश् चैव कुरुभिर् गोधनं हृतम् 04063007a विजेतुम् अभिसंरब्ध एक एवातिसाहसात् 04063007c बृहन्नडासहायश् च निर्यातः पृथिवींजयः 04063008a उपयातान् अतिरथान् द्रोणं शांतनवं कृपम् 04063008c कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड् रथान् 04063009a राजा विराटो ऽथ भृशं प्रतप्तः; श्रुत्वा सुतं ह्य् एकरथेन यातम् 04063009c बृहन्नडासारथिम् आजिवर्धनं; प्रोवाच सर्वान् अथ मन्त्रिमुख्यान् 04063010a सर्वथा कुरवस् ते हि ये चान्ये वसुधाधिपाः 04063010c त्रिगर्तान् निर्जिताञ् श्रुत्वा न स्थास्यन्ति कदा चन 04063011a तस्माद् गच्छन्तु मे योधा बलेन महता वृताः 04063011c उत्तरस्य परीप्सार्थं ये त्रिगर्तैर् अविक्षताः 04063012a हयांश् च नागांश् च रथांश् च शीघ्रं; पदातिसंघांश् च ततः प्रवीरान् 04063012c प्रस्थापयाम् आस सुतस्य हेतोर्; विचित्रशस्त्राभरणोपपन्नान् 04063013a एवं स राजा मत्स्यानां विराटो ऽक्षौहिणीपतिः 04063013c व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम् 04063014a कुमारम् आशु जानीत यदि जीवति वा न वा 04063014c यस्य यन्ता गतः षण्ढो मन्ये ऽहं न स जीवति 04063015a तम् अब्रवीद् धर्मराजः प्रहस्य; विराटम् आर्तं कुरुभिः प्रतप्तम् 04063015c बृहन्नडा सारथिश् चेन् नरेन्द्र; परे न नेष्यन्ति तवाद्य गास् ताः 04063016a सर्वान् महीपान् सहितान् कुरूंश् च; तथैव देवासुरयक्षनागान् 04063016c अलं विजेतुं समरे सुतस् ते; स्वनुष्ठितः सारथिना हि तेन 04063017a अथोत्तरेण प्रहिता दूतास् ते शीघ्रगामिनः 04063017c विराटनगरं प्राप्य जयम् आवेदयंस् तदा 04063018a राज्ञस् ततः समाचख्यौ मन्त्री विजयम् उत्तमम् 04063018c पराजयं कुरूणां चाप्य् उपायान्तं तथोत्तरम् 04063019a सर्वा विनिर्जिता गावः कुरवश् च पराजिताः 04063019c उत्तरः सह सूतेन कुशली च परंतप 04063020 कङ्क उवाच 04063020a दिष्ट्या ते निर्जिता गावः कुरवश् च पराजिताः 04063020c दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ 04063021a नाद्भुतं त्व् एव मन्ये ऽहं यत् ते पुत्रो ऽजयत् कुरून् 04063021c ध्रुव एव जयस् तस्य यस्य यन्ता बृहन्नडा 04063022 वैशंपायन उवाच 04063022a ततो विराटो नृपतिः संप्रहृष्टतनूरुहः 04063022c श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः 04063022e आच्छादयित्वा दूतांस् तान् मन्त्रिणः सो ऽभ्यचोदयत् 04063023a राजमार्गाः क्रियन्तां मे पताकाभिर् अलंकृताः 04063023c पुष्पोपहारैर् अर्च्यन्तां देवताश् चापि सर्वशः 04063024a कुमारा योधमुख्याश् च गणिकाश् च स्वलंकृताः 04063024c वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम 04063025a घण्टापणवकः शीघ्रं मत्तम् आरुह्य वारणम् 04063025c शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम 04063026a उत्तरा च कुमारीभिर् बह्वीभिर् अभिसंवृता 04063026c शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम् 04063027a श्रुत्वा तु तद् वचनं पार्थिवस्य; सर्वे पुनः स्वस्तिकपाणयश् च 04063027c भेर्यश् च तूर्याणि च वारिजाश् च; वेषैः परार्ध्यैः प्रमदाः शुभाश् च 04063028a तथैव सूताः सह मागधैश् च; नन्दीवाद्याः पणवास् तूर्यवाद्याः 04063028c पुराद् विराटस्य महाबलस्य; प्रत्युद्ययुः पुत्रम् अनन्तवीर्यम् 04063029a प्रस्थाप्य सेनां कन्याश् च गणिकाश् च स्वलंकृताः 04063029c मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदम् अब्रवीत् 04063029e अक्षान् आहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् 04063030a तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत 04063030c न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् 04063031a न त्वाम् अद्य मुदा युक्तम् अहं देवितुम् उत्सहे 04063031c प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे 04063032 विराट उवाच 04063032a स्त्रियो गावो हिरण्यं च यच् चान्यद् वसु किं चन 04063032c न मे किं चित् त्वया रक्ष्यम् अन्तरेणापि देवितुम् 04063033 कङ्क उवाच 04063033a किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद 04063033c देवने बहवो दोषास् तस्मात् तत् परिवर्जयेत् 04063034a श्रुतस् ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः 04063034c स राज्यं सुमहत् स्फीतं bhrAtqMz च त्रिदशोपमान् 04063035a द्यूते हारितवान् सर्वं तस्माद् द्यूतं न रोचये 04063035c अथ वा मन्यसे राजन् दीव्याव यदि रोचते 04063036 वैशंपायन उवाच 04063036a प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवम् अब्रवीत् 04063036c पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः 04063037a ततो ऽब्रवीन् मत्स्यराजं धर्मपुत्रो युधिष्ठिरः 04063037c बृहन्नडा यस्य यन्ता कथं स न विजेष्यति 04063038a इत्य् उक्तः कुपितो राजा मत्स्यः पाण्डवम् अब्रवीत् 04063038c समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि 04063039a वाच्यावाच्यं न जानीषे नूनं माम् अवमन्यसे 04063039c भीष्मद्रोणमुखान् सर्वान् कस्मान् न स विजेष्यति 04063040a वयस्यत्वात् तु ते ब्रह्मन्न् अपराधम् इमं क्षमे 04063040c नेदृशं ते पुनर् वाच्यं यदि जीवितुम् इच्छसि 04063041 युधिष्ठिर उवाच 04063041a यत्र द्रोणस् तथा भीष्मो द्रौणिर् वैकर्तनः कृपः 04063041c दुर्योधनश् च राजेन्द्र तथान्ये च महारथाः 04063042a मरुद्गणैः परिवृतः साक्षाद् अपि शतक्रतुः 04063042c को ऽन्यो बृहन्नडायास् तान् प्रतियुध्येत संगतान् 04063043 विराट उवाच 04063043a बहुशः प्रतिषिद्धो ऽसि न च वाचं नियच्छसि 04063043c नियन्ता चेन् न विद्येत न कश् चिद् धर्मम् आचरेत् 04063044 वैशंपायन उवाच 04063044a ततः प्रकुपितो राजा तम् अक्षेणाहनद् भृशम् 04063044c मुखे युधिष्ठिरं कोपान् नैवम् इत्य् एव भर्त्सयन् 04063045a बलवत् प्रतिविद्धस्य नस्तः शोणितम् आगमत् 04063045c तद् अप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत 04063046a अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् 04063046c सा वेद तम् अभिप्रायं भर्तुश् चित्तवशानुगा 04063047a पूरयित्वा च सौवर्णं पात्रं कांस्यम् अनिन्दिता 04063047c तच् छोणितं प्रत्यगृह्णाद् यत् प्रसुस्राव पाण्डवात् 04063048a अथोत्तरः शुभैर् गन्धैर् माल्यैश् च विविधैस् तथा 04063048c अवकीर्यमाणः संहृष्टो नगरं स्वैरम् आगमत् 04063049a सभाज्यमानः पौरैश् च स्त्रीभिर् जानपदैस् तथा 04063049c आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत् 04063050a ततो द्वाःस्थः प्रविश्यैव विराटम् इदम् अब्रवीत् 04063050c बृहन्नडासहायस् ते पुत्रो द्वार्य् उत्तरः स्थितः 04063051a ततो हृष्टो मत्स्यराजः क्षत्तारम् इदम् अब्रवीत् 04063051c प्रवेश्यताम् उभौ तूर्णं दर्शनेप्सुर् अहं तयोः 04063052a क्षत्तारं कुरुराजस् तु शनैः कर्ण उपाजपत् 04063052c उत्तरः प्रविशत्व् एको न प्रवेश्या बृहन्नडा 04063053a एतस्य हि महाबाहो व्रतम् एतत् समाहितम् 04063053c यो ममाङ्गे व्रणं कुर्याच् छोणितं वापि दर्शयेत् 04063053e अन्यत्र संग्रामगतान् न स जीवेद् असंशयम् 04063054a न मृष्याद् भृशसंक्रुद्धो मां दृष्ट्वैव सशोणितम् 04063054c विराटम् इह सामात्यं हन्यात् सबलवाहनम् 04064001 वैशंपायन उवाच 04064001a ततो राज्ञः सुतो ज्येष्ठः प्राविशत् पृथिवींजयः 04064001c सो ऽभिवाद्य पितुः पादौ धर्मराजम् अपश्यत 04064002a स तं रुधिरसंसिक्तम् अनेकाग्रम् अनागसम् 04064002c भूमाव् आसीनम् एकान्ते सैरन्ध्र्या समुपस्थितम् 04064003a ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः 04064003c केनायं ताडितो राजन् केन पापम् इदं कृतम् 04064004 विराट उवाच 04064004a मयायं ताडितो जिह्मो न चाप्य् एतावद् अर्हति 04064004c प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति 04064005 उत्तर उवाच 04064005a अकार्यं ते कृतं राजन् क्षिप्रम् एव प्रसाद्यताम् 04064005c मा त्वा ब्रह्मविषं घोरं समूलम् अपि निर्दहेत् 04064006 वैशंपायन उवाच 04064006a स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः 04064006c क्षमयाम् आस कौन्तेयं भस्मच्छन्नम् इवानलम् 04064007a क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत 04064007c चिरं क्षान्तम् इदं राजन् na manyur vidyate mama 04064008a yadi hy etat pated भूमौ रुधिरं मम नस्ततः 04064008c सराष्ट्रस् त्वं महाराज विनश्येथा न संशयः 04064009a न दूषयामि ते राजन् यच् च हन्याद् अदूषकम् 04064009c बलवन्तं महाराज क्षिप्रं दारुणम् आप्नुयात् 04064010a शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा 04064010c अभिवाद्य विराटं च कङ्कं चाप्य् उपतिष्ठत 04064011a क्षमयित्वा तु कौरव्यं रणाद् उत्तरम् आगतम् 04064011c प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः 04064012a त्वया दायादवान् अस्मि कैकेयीनन्दिवर्धन 04064012c त्वया मे सदृशः पुत्रो न भूतो न भविष्यति 04064013a पदं पदसहस्रेण यश् चरन् नापराध्नुयात् 04064013c तेन कर्णेन ते तात कथम् आसीत् समागमः 04064014a मनुष्यलोके सकले यस्य तुल्यो न विद्यते 04064014c यः समुद्र इवाक्षोभ्यः कालाग्निर् इव दुःसहः 04064014e तेन भीष्मेण ते तात कथम् आसीत् समागमः 04064015a आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः 04064015c सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः 04064015e तेन द्रोणेन ते तात कथम् आसीत् समागमः 04064016a आचार्यपुत्रो यः शूरः सर्वशस्त्रभृताम् अपि 04064016c अश्वत्थामेति विख्यातः कथं तेन समागमः 04064017a रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा 04064017c कृपेण तेन ते तात कथम् आसीत् समागमः 04064018a पर्वतं यो ऽभिविध्येत राजपुत्रो महेषुभिः 04064018c दुर्योधनेन ते तात कथम् आसीत् समागमः 04064019 उत्तर उवाच 04064019a न मया निर्जिता गावो न मया निर्जिताः परे 04064019c कृतं तु कर्म तत् सर्वं देवपुत्रेण केन चित् 04064020a स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् 04064020c स चातिष्ठद् रथोपस्थे वज्रहस्तनिभो युवा 04064021a तेन ता निर्जिता गावस् तेन ते कुरवो जिताः 04064021c तस्य तत् कर्म वीरस्य न मया तात तत् कृतम् 04064022a स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् 04064022c सूतपुत्रं च भीष्मं च चकार विमुखाञ् शरैः 04064023a दुर्योधनं च समरे सनागम् इव यूथपम् 04064023c प्रभग्नम् अब्रवीद् भीतं राजपुत्रं महाबलम् 04064024a न हास्तिनपुरे त्राणं तव पश्यामि किं चन 04064024c व्यायामेन परीप्सस्व जीवितं कौरवात्मज 04064025a न मोक्ष्यसे पलायंस् त्वं राजन् युद्धे मनः कुरु 04064025c पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गम् आप्स्यसि 04064026a स निवृत्तो नरव्याघ्रो मुञ्चन् वज्रनिभाञ् शरान् 04064026c सचिवैः संवृतो राजा रथे नाग इव श्वसन् 04064027a तत्र मे रोमहर्षो ऽभूद् ऊरुस्तम्भश् च मारिष 04064027c यद् अभ्रघनसंकाशम् अनीकं व्यधमच् छरैः 04064028a तत् प्रणुद्य रथानीकं सिंहसंहननो युवा 04064028c कुरूंस् तान् प्रहसन् राजन् वासांस्य् अपहरद् बली 04064029a एकेन तेन वीरेण षड् रथाः परिवारिताः 04064029c शार्दूलेनेव मत्तेन मृगास् तृणचरा वने 04064030 विराट उवाच 04064030a क्व स वीरो महाबाहुर् देवपुत्रो महायशाः 04064030c यो मे धनम् अवाजैषीत् कुरुभिर् ग्रस्तम् आहवे 04064031a इच्छामि तम् अहं द्रष्टुम् अर्चितुं च महाबलम् 04064031c येन मे त्वं च गावश् च रक्षिता देवसूनुना 04064032 उत्तर उवाच 04064032a अन्तर्धानं गतस् तात देवपुत्रः प्रतापवान् 04064032c स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति 04064033 वैशंपायन उवाच 04064033a एवम् आख्यायमानं तु छन्नं सत्रेण पाण्डवम् 04064033c वसन्तं तत्र नाज्ञासीद् विराटः पार्थम् अर्जुनम् 04064034a ततः पार्थो ऽभ्यनुज्ञातो विराटेन महात्मना 04064034c प्रददौ तानि वासांसि विराटदुहितुः स्वयम् 04064035a उत्तरा तु महार्हाणि विविधानि तनूनि च 04064035c प्रतिगृह्याभवत् प्रीता तानि वासांसि भामिनी 04064036a मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस् तदा 04064036c इतिकर्तव्यतां सर्वां राजन्य् अथ युधिष्ठिरे 04064037a ततस् तथा तद् व्यदधाद् यथावत् पुरुषर्षभ 04064037c सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः 04065001 वैशंपायन उवाच 04065001a ततस् तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः 04065001c स्नाताः शुक्लाम्बरधराः समये चरितव्रताः 04065002a युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः 04065002c अभिपद्मा यथा नागा भ्राजमाना महारथाः 04065003a विराटस्य सभां गत्वा भूमिपालासनेष्व् अथ 04065003c निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्व् इवाग्नयः 04065004a तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः 04065004c आजगाम सभां कर्तुं राजकार्याणि सर्वशः 04065005a श्रीमतः पाण्डवान् दृष्ट्वा ज्वलतः पावकान् इव 04065005c अथ मत्स्यो ऽब्रवीत् कङ्कं देवरूपम् अवस्थितम् 04065005e मरुद्गणैर् उपासीनं त्रिदशानाम् इवेश्वरम् 04065006a स किलाक्षातिवापस् त्वं सभास्तारो मया कृतः 04065006c अथ राजासने कस्माद् उपविष्टो ऽस्य् अलंकृतः 04065007a परिहासेप्सया वाक्यं विराटस्य निशम्य तत् 04065007c स्मयमानो ऽर्जुनो राजन्न् इदं वचनम् अब्रवीत् 04065008a इन्द्रस्याप्य् आसनं राजन्न् अयम् आरोढुम् अर्हति 04065008c ब्रह्मण्यः श्रुतवांस् त्यागी यज्ञशीलो दृढव्रतः 04065009a अयं कुरूणाम् ऋषभः कुन्तीपुत्रो युधिष्ठिरः 04065009c अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा 04065010a संसरन्ति दिशः सर्वा यशसो ऽस्य गभस्तयः 04065010c उदितस्येव सूर्यस्य तेजसो ऽनु गभस्तयः 04065011a एनं दश सहस्राणि कुञ्जराणां तरस्विनाम् 04065011c अन्वयुः पृष्ठतो राजन् यावद् अध्यावसत् कुरून् 04065012a त्रिंशद् एनं सहस्राणि रथाः काञ्चनमालिनः 04065012c सदश्वैर् उपसंपन्नाः पृष्ठतो ऽनुययुः सदा 04065013a एनम् अष्टशताः सूताः सुमृष्टमणिकुण्डलाः 04065013c अस्तुवन् मागधैः सार्धं पुरा शक्रम् इवर्षयः 04065014a एनं नित्यम् उपासन्त कुरवः किंकरा यथा 04065014c सर्वे च राजन् राजानो धनेश्वरम् इवामराः 04065015a एष सर्वान् महीपालान् करम् आहारयत् तदा 04065015c वैश्यान् इव महाराज विवशान् स्ववशान् अपि 04065016a अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् 04065016c उपजीवन्ति राजानम् एनं सुचरितव्रतम् 04065017a एष वृद्धान् अनाथांश् च व्यङ्गान् पङ्गूंश् च मानवान् 04065017c पुत्रवत् पालयाम् आस प्रजा धर्मेण चाभिभो 04065018a एष धर्मे दमे चैव क्रोधे चापि यतव्रतः 04065018c महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः 04065019a श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः 04065019c सगणः सह कर्णेन सौबलेनापि वा विभुः 04065020a न शक्यन्ते ह्य् अस्य गुणाः प्रसंख्यातुं नरेश्वर 04065020c एष धर्मपरो नित्यम् आनृशंस्यश् च पाण्डवः 04065021a एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः 04065021c कथं नार्हति राजार्हम् आसनं पृथिवीपतिः 04066001 विराट उवाच 04066001a यद्य् एष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः 04066001c कतमो ऽस्यार्जुनो भ्राता भीमश् च कतमो बली 04066002a नकुलः सहदेवो वा द्रौपदी वा यशस्विनी 04066002c यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्व चित् 04066003 अर्जुन उवाच 04066003a य एष बल्लवो ब्रूते सूदस् तव नराधिप 04066003c एष भीमो महाबाहुर् भीमवेगपराक्रमः 04066004a एष क्रोधवशान् हत्वा पर्वते गन्धमादने 04066004c सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् 04066005a गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् 04066005c व्याघ्रान् ऋक्षान् वराहांश् च हतवान् स्त्रीपुरे तव 04066006a यश् चासीद् अश्वबन्धस् ते नकुलो ऽयं परंतपः 04066006c गोसंख्यः सहदेवश् च माद्रीपुत्रौ महारथौ 04066007a शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ 04066007c नानारथसहस्राणां समर्थौ पुरुषर्षभौ 04066008a एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी 04066008c सैरन्ध्री द्रौपदी राजन् यत्कृते कीचका हताः 04066009a अर्जुनो ऽहं महाराज व्यक्तं ते श्रोत्रम् आगतः 04066009c भीमाद् अवरजः पार्थो यमाभ्यां चापि पूर्वजः 04066010a उषिताः स्म महाराज सुखं तव निवेशने 04066010c अज्ञातवासम् उषिता गर्भवास इव प्रजाः 04066011 वैशंपायन उवाच 04066011a यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः 04066011c तदार्जुनस्य वैराटिः कथयाम् आस विक्रमम् 04066012a अयं स द्विषतां मध्ये मृगाणाम् इव केसरी 04066012c अचरद् रथवृन्देषु निघ्नंस् तेषां वरान् वरान् 04066013a अनेन विद्धो मातङ्गो महान् एकेषुणा हतः 04066013c हिरण्यकक्ष्यः संग्रामे दन्ताभ्याम् अगमन् महीम् 04066014a अनेन विजिता गावो जिताश् च कुरवो युधि 04066014c अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ 04066015a तस्य तद् वचनं श्रुत्वा मत्स्यराजः प्रतापवान् 04066015c उत्तरं प्रत्युवाचेदम् अभिपन्नो युधिष्ठिरे 04066016a प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये 04066016c उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम् 04066017 उत्तर उवाच 04066017a अर्च्याः पूज्याश् च मान्याश् च प्राप्तकालं च मे मतम् 04066017c पूज्यन्तां पूजनार्हाश् च महाभागाश् च पाण्डवाः 04066018 विराट उवाच 04066018a अहं खल्व् अपि संग्रामे शत्रूणां वशम् आगतः 04066018c मोक्षितो भीमसेनेन गावश् च विजितास् तथा 04066019a एतेषां बाहुवीर्येण यद् अस्माकं जयो मृधे 04066019c वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् 04066019e प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम् 04066020a यद् अस्माभिर् अजानद्भिः किं चिद् उक्तो नराधिपः 04066020c क्षन्तुम् अर्हति तत् सर्वं धर्मात्मा ह्य् एष पाण्डवः 04066021 वैशंपायन उवाच 04066021a ततो विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार 04066021c राज्यं च सर्वं विससर्ज तस्मै; सदण्डकोशं सपुरं महात्मा 04066022a पाण्डवांश् च ततः सर्वान् मत्स्यराजः प्रतापवान् 04066022c धनंजयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत् 04066023a समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः 04066023c युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ 04066024a नातृप्यद् दर्शने तेषां विराटो वाहिनीपतिः 04066024c संप्रीयमाणो राजानं युधिष्ठिरम् अथाब्रवीत् 04066025a दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात् 04066025c दिष्ट्या च पारितं कृच्छ्रम् अज्ञातं वै दुरात्मभिः 04066026a इदं च राज्यं नः पार्था यच् चान्यद् वसु किं चन 04066026c प्रतिगृह्णन्तु तत् सर्वं कौन्तेया अविशङ्कया 04066027a उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः 04066027c अयं ह्य् औपयिको भर्ता तस्याः पुरुषसत्तमः 04066028a एवम् उक्तो धर्मराजः पार्थम् ऐक्षद् धनंजयम् 04066028c ईक्षितश् चार्जुनो भ्रात्रा मत्स्यं वचनम् अब्रवीत् 04066029a प्रतिगृह्णाम्य् अहं राजन् स्नुषां दुहितरं तव 04066029c युक्तश् चावां हि संबन्धो मत्स्यभारतसत्तमौ 04067001 विराट उवाच 04067001a किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम 04067001c प्रतिग्रहीतुं नेमां त्वं मया दत्ताम् इहेच्छसि 04067002 अर्जुन उवाच 04067002a अन्तःपुरे ऽहम् उषितः सदा पश्यन् सुतां तव 04067002c रहस्यं च प्रकाशं च विश्वस्ता पितृवन् मयि 04067003a प्रियो बहुमतश् चाहं नर्तको गीतकोविदः 04067003c आचार्यवच् च मां नित्यं मन्यते दुहिता तव 04067004a वयःस्थया तया राजन् सह संवत्सरोषितः 04067004c अतिशङ्का भवेत् स्थाने तव लोकस्य चाभिभो 04067005a तस्मान् निमन्त्रये त्वाहं दुहितुः पृथिवीपते 04067005c शुद्धो जितेन्द्रियो दान्तस् तस्याः शुद्धिः कृता मया 04067006a स्नुषाया दुहितुर् वापि पुत्रे चात्मनि वा पुनः 04067006c अत्र शङ्कां न पश्यामि तेन शुद्धिर् भविष्यति 04067007a अभिषङ्गाद् अहं भीतो मिथ्याचारात् परंतप 04067007c स्नुषार्थम् उत्तरां राजन् प्रतिगृह्णामि ते सुताम् 04067008a स्वस्रीयो वासुदेवस्य साक्षाद् देवशिशुर् यथा 04067008c दयितश् चक्रहस्तस्य बाल एवास्त्रकोविदः 04067009a अभिमन्युर् महाबाहुः पुत्रो मम विशां पते 04067009c जामाता तव युक्तो वै भर्ता च दुहितुस् तव 04067010 विराट उवाच 04067010a उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये 04067010c य एवं धर्मनित्यश् च जातज्ञानश् च पाण्डवः 04067011a यत् कृत्यं मन्यसे पार्थ क्रियतां तद् अनन्तरम् 04067011c सर्वे कामाः समृद्धा मे संबन्धी यस्य मे ऽर्जुनः 04067012 वैशंपायन उवाच 04067012a एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः 04067012c अन्वजानात् स संयोगं समये मत्स्यपार्थयोः 04067013a ततो मित्रेषु सर्वेषु वासुदेवे च भारत 04067013c प्रेषयाम् आस कौन्तेयो विराटश् च महीपतिः 04067014a ततस् त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः 04067014c उपप्लव्ये विराटस्य समपद्यन्त सर्वशः 04067015a तस्मिन् वसंश् च बीभत्सुर् आनिनाय जनार्दनम् 04067015c आनर्तेभ्यो ऽपि दाशार्हान् अभिमन्युं च पाण्डवः 04067016a काशिराजश् च शैब्यश् च प्रीयमाणौ युधिष्ठिरे 04067016c अक्षौहिणीभ्यां सहिताव् आगतौ पृथिवीपते 04067017a अक्षौहिण्या च तेजस्वी यज्ञसेनो महाबलः 04067017c द्रौपद्याश् च सुता वीराः शिखण्डी चापराजितः 04067018a धृष्टद्युम्नश् च दुर्धर्षः सर्वशस्त्रभृतां वरः 04067018c समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः 04067018e सर्वे शस्त्रास्त्रसंपन्नाः सर्वे शूरास् तनुत्यजः 04067019a तान् आगतान् अभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः 04067019c प्रीतो ऽभवद् दुहितरं दत्त्वा ताम् अभिमन्यवे 04067020a ततः प्रत्युपयातेषु पार्थिवेषु ततस् ततः 04067020c तत्रागमद् वासुदेवो वनमाली हलायुधः 04067020e कृतवर्मा च हार्दिक्यो युयुधानश् च सात्यकिः 04067021a अनाधृष्टिस् तथाक्रूरः साम्बो निशठ एव च 04067021c अभिमन्युम् उपादाय सह मात्रा परंतपाः 04067022a इन्द्रसेनादयश् चैव रथैस् तैः सुसमाहितैः 04067022c आययुः सहिताः सर्वे परिसंवत्सरोषिताः 04067023a दश नागसहस्राणि हयानां च शतायुतम् 04067023c रथानाम् अर्बुदं पूर्णं निखर्वं च पदातिनाम् 04067024a वृष्ण्यन्धकाश् च बहवो भोजाश् च परमौजसः 04067024c अन्वयुर् वृष्णिशार्दूलं वासुदेवं महाद्युतिम् 04067025a पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् 04067025c स्त्रियो रत्नानि वासांसि पृथक् पृथग् अनेकशः 04067025e ततो विवाहो विधिवद् ववृते मत्स्यपार्थयोः 04067026a ततः शङ्खाश् च भेर्यश् च गोमुखाडम्बरास् तथा 04067026c पार्थैः संयुज्यमानस्य नेदुर् मत्स्यस्य वेश्मनि 04067027a उच्चावचान् मृगाञ् जघ्नुर् मेध्यांश् च शतशः पशून् 04067027c सुरामैरेयपानानि प्रभूतान्य् अभ्यहारयन् 04067028a गायनाख्यानशीलाश् च नटा वैतालिकास् तथा 04067028c स्तुवन्तस् तान् उपातिष्ठन् सूताश् च सह मागधैः 04067029a सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः 04067029c आजग्मुश् चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः 04067030a वर्णोपपन्नास् ता नार्यो रूपवत्यः स्वलंकृताः 04067030c सर्वाश् चाभ्यभवत् कृष्णा रूपेण यशसा श्रिया 04067031a परिवार्योत्तरां तास् तु राजपुत्रीम् अलंकृताम् 04067031c सुताम् इव महेन्द्रस्य पुरस्कृत्योपतस्थिरे 04067032a तां प्रत्यगृह्णात् कौन्तेयः सुतस्यार्थे धनंजयः 04067032c सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा 04067033a तत्रातिष्ठन् महाराजो रूपम् इन्द्रस्य धारयन् 04067033c स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः 04067034a प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम् 04067034c विवाहं कारयाम् आस सौभद्रस्य महात्मनः 04067035a तस्मै सप्त सहस्राणि हयानां वातरंहसाम् 04067035c द्वे च नागशते मुख्ये प्रादाद् बहु धनं तदा 04067036a कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः 04067036c ब्राह्मणेभ्यो ददौ वित्तं यद् उपाहरद् अच्युतः 04067037a गोसहस्राणि रत्नानि वस्त्राणि विविधानि च 04067037c भूषणानि च मुख्यानि यानानि शयनानि च 04067038a तन् महोत्सवसंकाशं हृष्टपुष्टजनावृतम् 04067038c नगरं मत्स्यराजस्य शुशुभे भरतर्षभ