% Mahabharata: Aranyakaparvan % Last updated: Mon Apr 11 2022 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 03001001 janamejaya उवाच 03001001a एवं द्यूतजिताः पार्थाः कोपिताश् च दुरात्मभिः 03001001c धार्तराष्ट्रैः सहामात्यैर् निकृत्या द्विजसत्तम 03001002a श्राविताः परुषा वाचः सृजद्भिर् वैरम् उत्तमम् 03001002c किम् अकुर्वन्त कौरव्या मम पूर्वपितामहाः 03001003a कथं चैश्वर्यविभ्रष्टाः सहसा दुःखम् एयुषः 03001003c वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः 03001004a के चैनान् अन्ववर्तन्त प्राप्तान् व्यसनम् उत्तमम् 03001004c किमाहाराः किमाचाराः क्व च वासो महात्मनाम् 03001005a कथं द्वादश वर्षाणि वने तेषां महात्मनाम् 03001005c व्यतीयुर् ब्राह्मणश्रेष्ठ शूराणाम् अरिघातिनाम् 03001006a कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् 03001006c पतिव्रता महाभागा सततं सत्यवादिनी 03001006e वनवासम् अदुःखार्हा दारुणं प्रत्यपद्यत 03001007a एतद् आचक्ष्व मे सर्वं विस्तरेण तपोधन 03001007c श्रोतुम् इच्छामि चरितं भूरिद्रविणतेजसाम् 03001007e कथ्यमानं त्वया विप्र परं कौतूहलं हि मे 03001008 वैशंपायन उवाच 03001008a एवं द्यूतजिताः पार्थाः कोपिताश् च दुरात्मभिः 03001008c धार्तराष्ट्रैः सहामात्यैर् निर्ययुर् गजसाह्वयात् 03001009a वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा 03001009c उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया 03001010a इन्द्रसेनादयश् चैनान् भृत्याः परिचतुर्दश 03001010c रथैर् अनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः 03001011a व्रजतस् तान् विदित्वा तु पौराः शोकाभिपीडिताः 03001011c गर्हयन्तो ऽसकृद् भीष्मविदुरद्रोणगौतमान् 03001011e ऊचुर् विगतसंत्रासाः समागम्य परस्परम् 03001012a नेदम् अस्ति कुलं सर्वं न वयं न च नो गृहाः 03001012c यत्र दुर्योधनः पापः सौबलेयेन पालितः 03001012e कर्णदुःशासनाभ्यां च राज्यम् एतच् चिकीर्षति 03001013a नो चेत् कुलं न चाचारो न धर्मो ऽर्थः कुतः सुखम् 03001013c यत्र पापसहायो ऽयं पापो राज्यं बुभूषते 03001014a दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः 03001014c अर्थलुब्धो ऽभिमानी च नीचः प्रकृतिनिर्घृणः 03001015a नेयम् अस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः 03001015c साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः 03001016a सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः 03001016c ह्रीमन्तः कीर्तिमन्तश् च धर्माचारपरायणाः 03001017a एवम् उक्त्वानुजग्मुस् तान् पाण्डवांस् ते समेत्य च 03001017c ऊचुः प्राञ्जलयः सर्वे तान् कुन्तीमाद्रिनन्दनान् 03001018a क्व गमिष्यथ भद्रं वस् त्यक्त्वास्मान् दुःखभागिनः 03001018c वयम् अप्य् अनुयास्यामो यत्र यूयं गमिष्यथ 03001019a अधर्मेण जिताञ् श्रुत्वा युष्मांस् त्यक्तघृणैः परैः 03001019c उद्विग्नाः स्म भृशं सर्वे नास्मान् हातुम् इहार्हथ 03001020a भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान् 03001020c कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः 03001021a श्रूयतां चाभिधास्यामो गुणदोषान् नरर्षभाः 03001021c शुभाशुभाधिवासेन संसर्गं कुरुते यथा 03001022a वस्त्रम् आपस् तिलान् भूमिं गन्धो वासयते यथा 03001022c पुष्पाणाम् अधिवासेन तथा संसर्गजा गुणाः 03001023a मोहजालस्य योनिर् हि मूढैर् एव समागमः 03001023c अहन्य् अहनि धर्मस्य योनिः साधुसमागमः 03001024a तस्मात् प्राज्ञैश् च वृद्धैश् च सुस्वभावैस् तपस्विभिः 03001024c सद्भिश् च सह संसर्गः कार्यः शमपरायणैः 03001025a येषां त्रीण्य् अवदातानि योनिर् विद्या च कर्म च 03001025c तान् सेवेत् तैः समास्या हि शास्त्रेभ्यो ऽपि गरीयसी 03001026a निरारम्भा ह्य् अपि वयं पुण्यशीलेषु साधुषु 03001026c पुण्यम् एवाप्नुयामेह पापं पापोपसेवनात् 03001027a असतां दर्शनात् स्पर्शात् संजल्पनसहासनात् 03001027c धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः 03001028a बुद्धिश् च हीयते पुंसां नीचैः सह समागमात् 03001028c मध्यमैर् मध्यतां याति श्रेष्ठतां याति चोत्तमैः 03001029a ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाः 03001029c लोकाचारात्मसंभूता वेदोक्ताः शिष्टसंमताः 03001030a ते युष्मासु समस्ताश् च व्यस्ताश् चैवेह सद्गुणाः 03001030c इच्छामो गुणवन् मध्ये वस्तुं श्रेयो ऽभिकाङ्क्षिणः 03001031 युधिष्ठिर उवाच 03001031a धन्या वयं यद् अस्माकं स्नेहकारुण्ययन्त्रिताः 03001031c असतो ऽपि गुणान् आहुर् ब्राह्मणप्रमुखाः प्रजाः 03001032a तद् अहं भ्रातृसहितः सर्वान् विज्ञापयामि वः 03001032c नान्यथा तद् धि कर्तव्यम् अस्मत्स्नेहानुकम्पया 03001033a भीष्मः पितामहो राजा विदुरो जननी च मे 03001033c सुहृज्जनश् च प्रायो मे नगरे नागसाह्वये 03001034a ते त्व् अस्मद्धितकामार्थं पालनीयाः प्रयत्नतः 03001034c युष्माभिः सहितैः सर्वैः शोकसंतापविह्वलाः 03001035a निवर्ततागता दूरं समागमनशापिताः 03001035c स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः 03001036a एतद् धि मम कार्याणां परमं हृदि संस्थितम् 03001036c सुकृतानेन मे तुष्टिः सत्कारश् च भविष्यति 03001037 वैशंपायन उवाच 03001037a तथानुमन्त्रितास् तेन धर्मराजेन ताः प्रजाः 03001037c चक्रुर् आर्तस्वरं घोरं हा राजन्न् इति दुःखिताः 03001038a गुणान् पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः 03001038c अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् 03001039a निवृत्तेषु तु पौरेषु रथान् आस्थाय पाण्डवाः 03001039c प्रजग्मुर् जाह्नवीतीरे प्रमाणाख्यं महावटम् 03001040a तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः 03001040c ऊषुस् तां रजनीं वीराः संस्पृश्य सलिलं शुचि 03001040e उदकेनैव तां रात्रिम् ऊषुस् ते दुःखकर्शिताः 03001041a अनुजग्मुश् च तत्रैतान् स्नेहात् के चिद् द्विजातयः 03001041c साग्नयो ऽनग्नयश् चैव सशिष्यगणबान्धवाः 03001041e स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः 03001042a तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे 03001042c ब्रह्मघोषपुरस्कारः संजल्पः समजायत 03001043a राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः 03001043c आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् 03002001 वैशंपायन उवाच 03002001a प्रभातायां तु शर्वर्यां तेषाम् अक्लिष्टकर्मणाम् 03002001c वनं यियासतां विप्रास् तस्थुर् भिक्षाभुजो ऽग्रतः 03002001e तान् उवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः 03002002a वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः 03002002c फलमूलामिषाहारा वनं यास्याम दुःखिताः 03002003a वनं च दोषबहुलं बहुव्यालसरीसृपम् 03002003c परिक्लेशश् च वो मन्ये ध्रुवं तत्र भविष्यति 03002004a ब्राह्मणानां परिक्लेशो दैवतान्य् अपि सादयेत् 03002004c किं पुनर् माम् इतो विप्रा निवर्तध्वं यथेष्टतः 03002005 ब्राह्मणा ऊचुः 03002005a गतिर् या भवतां राजंस् तां वयं गन्तुम् उद्यताः 03002005c नार्हथास्मान् परित्यक्तुं भक्तान् सद्धर्मदर्शिनः 03002006a अनुकम्पां हि भक्तेषु दैवतान्य् अपि कुर्वते 03002006c विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु 03002007 युधिष्ठिर उवाच 03002007a ममापि परमा भक्तिर् ब्राह्मणेषु सदा द्विजाः 03002007c सहायविपरिभ्रंशस् त्व् अयं सादयतीव माम् 03002008a आहरेयुर् हि मे ये ऽपि फलमूलमृगांस् तथा 03002008c त इमे शोकजैर् दुःखैर् भ्रातरो मे विमोहिताः 03002009a द्रौपद्या विप्रकर्षेण राज्यापहरणेन च 03002009c दुःखान्वितान् इमान् क्लेशैर् नाहं योक्तुम् इहोत्सहे 03002010 ब्राह्मणा ऊचुः 03002010a अस्मत्पोषणजा चिन्ता मा भूत् ते हृदि पार्थिव 03002010c स्वयम् आहृत्य वन्यानि अनुयास्यामहे वयम् 03002011a अनुध्यानेन जप्येन विधास्यामः शिवं तव 03002011c कथाभिश् चानुकूलाभिः सह रंस्यामहे वने 03002012 युधिष्ठिर उवाच 03002012a एवम् एतन् न संदेहो रमेयं ब्राह्मणैः सह 03002012c न्यूनभावात् तु पश्यामि प्रत्यादेशम् इवात्मनः 03002013a कथं द्रक्ष्यामि वः सर्वान् स्वयम् आहृतभोजनान् 03002013c मद्भक्त्या क्लिश्यतो ऽनर्हान् धिक् पापान् धृतराष्ट्रजान् 03002014 वैशंपायन उवाच 03002014a इत्य् उक्त्वा स नृपः शोचन् निषसाद महीतले 03002014c तम् अध्यात्मरतिर् विद्वाञ् शौनको नाम वै द्विजः 03002014e योगे सांख्ये च कुशलो राजानम् इदम् अब्रवीत् 03002015a शोकस्थानसहस्राणि भयस्थानशतानि च 03002015c दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् 03002016a न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु 03002016c श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 03002017a अष्टाङ्गां बुद्धिम् आहुर् यां सर्वाश्रेयोविघातिनीम् 03002017c श्रुतिस्मृतिसमायुक्तां सा राजंस् त्वय्य् अवस्थिता 03002018a अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च 03002018c शारीरमानसैर् दुःखैर् न सीदन्ति भवद्विधाः 03002019a श्रूयतां चाभिधास्यामि जनकेन यथा पुरा 03002019c आत्मव्यवस्थानकरा गीताः श्लोका महात्मना 03002020a मनोदेहसमुत्थाभ्यां दुःखाभ्याम् अर्दितं जगत् 03002020c तयोर् व्याससमासाभ्यां शमोपायम् इमं शृणु 03002021a व्याधेर् अनिष्टसंस्पर्शाच् छ्रमाद् इष्टविवर्जनात् 03002021c दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते 03002022a तद् आशुप्रतिकाराच् च सततं चाविचिन्तनात् 03002022c आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु 03002023a मतिमन्तो ह्य् अतो वैद्याः शमं प्राग् एव कुर्वते 03002023c मानसस्य प्रियाख्यानैः संभोगोपनयैर् नृणाम् 03002024a मानसेन हि दुःखेन शरीरम् उपतप्यते 03002024c अयःपिण्डेन तप्तेन कुम्भसंस्थम् इवोदकम् 03002025a मानसं शमयेत् तस्माज् ज्ञानेनाग्निम् इवाम्बुना 03002025c प्रशान्ते मानसे दुःखे शारीरम् उपशाम्यति 03002026a मनसो दुःखमूलं तु स्नेह इत्य् उपलभ्यते 03002026c स्नेहात् तु सज्जते जन्तुर् दुःखयोगम् उपैति च 03002027a स्नेहमूलानि दुःखानि स्नेहजानि भयानि च 03002027c शोकहर्षौ तथायासः सर्वं स्नेहात् प्रवर्तते 03002028a स्नेहात् करणरागश् च प्रजज्ञे वैषयस् तथा 03002028c अश्रेयस्काव् उभाव् एतौ पूर्वस् तत्र गुरुः स्मृतः 03002029a कोटराग्निर् यथाशेषं समूलं पादपं दहेत् 03002029c धर्मार्थिनं तथाल्पो ऽपि रागदोषो विनाशयेत् 03002030a विप्रयोगे न तु त्यागी दोषदर्शी समागमात् 03002030c विरागं भजते जन्तुर् निर्वैरो निष्परिग्रहः 03002031a तस्मात् स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात् 03002031c स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत् 03002032a ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु 03002032c न तेषु सज्जते स्नेहः पद्मपत्रेष्व् इवोदकम् 03002033a रागाभिभूतः पुरुषः कामेन परिकृष्यते 03002033c इच्छा संजायते तस्य ततस् तृष्णा प्रवर्तते 03002034a तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम् 03002034c अधर्मबहुला चैव घोरा पापानुबन्धिनी 03002035a या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः 03002035c यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम् 03002036a अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् 03002036c विनाशयति संभूता अयोनिज इवानलः 03002037a यथैधः स्वसमुत्थेन वह्निना नाशम् ऋच्छति 03002037c तथाकृतात्मा लोभेन सहजेन विनश्यति 03002038a राजतः सलिलाद् अग्नेश् चोरतः स्वजनाद् अपि 03002038c भयम् अर्थवतां नित्यं मृत्योः प्राणभृताम् इव 03002039a यथा ह्य् आमिषम् आकाशे पक्षिभिः श्वापदैर् भुवि 03002039c भक्ष्यते सलिले मत्स्यैस् तथा सर्वेण वित्तवान् 03002040a अर्थ एव हि केषां चिद् अनर्थो भविता नृणाम् 03002040c अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः 03002040e तस्माद् अर्थागमाः सर्वे मनोमोहविवर्धनाः 03002041a कार्पण्यं दर्पमानौ च भयम् उद्वेग एव च 03002041c अर्थजानि विदुः प्राज्ञा दुःखान्य् एतानि देहिनाम् 03002042a अर्थस्योपार्जने दुःखं पालने च क्षये तथा 03002042c नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् 03002043a अर्था दुःखं परित्यक्तुं पालिताश् चापि ते ऽसुखाः 03002043c दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् 03002044a असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः 03002044c अन्तो नास्ति पिपासायाः संतोषः परमं सुखम् 03002045a तस्मात् संतोषम् एवेह धनं पश्यन्ति पण्डिताः 03002045c अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः 03002045e ऐश्वर्यं प्रियसंवासो गृध्येद् एषु न पण्डितः 03002046a त्यजेत संचयांस् तस्मात् तज्जं क्लेशं सहेत कः 03002046c न हि संचयवान् कश् चिद् दृश्यते निरुपद्रवः 03002047a अतश् च धर्मिभिः पुम्भिर् अनीहार्थः प्रशस्यते 03002047c प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् 03002048a युधिष्ठिरैवम् अर्थेषु न स्पृहां कर्तुम् अर्हसि 03002048c धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः 03002049 युधिष्ठिर उवाच 03002049a नार्थोपभोगलिप्सार्थम् इयम् अर्थेप्सुता मम 03002049c भरणार्थं तु विप्राणां ब्रह्मन् काङ्क्षे न लोभतः 03002050a कथं ह्य् अस्मद्विधो ब्रह्मन् वर्तमानो गृहाश्रमे 03002050c भरणं पालनं चापि न कुर्याद् अनुयायिनाम् 03002051a संविभागो हि भूतानां सर्वेषाम् एव शिष्यते 03002051c तथैवापचमानेभ्यः प्रदेयं गृहमेधिना 03002052a तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता 03002052c सताम् एतानि गेहेषु नोच्छिद्यन्ते कदा चन 03002053a देयम् आर्तस्य शयनं स्थितश्रान्तस्य चासनम् 03002053c तृषितस्य च पानीयं क्षुधितस्य च भोजनम् 03002054a चक्षुर् दद्यान् मनो दद्याद् वाचं दद्याच् च सूनृताम् 03002054c प्रत्युद्गम्याभिगमनं कुर्यान् न्यायेन चार्चनम् 03002055a अघिहोत्रम् अनड्वांश् च ज्ञातयो ऽतिथिबान्धवाः 03002055c पुत्रदारभृताश् चैव निर्दहेयुर् अपूजिताः 03002056a नात्मार्थं पाचयेद् अन्नं न वृथा घातयेत् पशून् 03002056c न च तत् स्वयम् अश्नीयाद् विधिवद् यन् न निर्वपेत् 03002057a श्वभ्यश् च श्वपचेभ्यश् च वयोभ्यश् चावपेद् भुवि 03002057c वैश्वदेवं हि नामैतत् सायंप्रातर् विधीयते 03002058a विघसाशी भवेत् तस्मान् नित्यं चामृतभोजनः 03002058c विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम् 03002059a एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे 03002059c तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे 03002060 शौनक उवाच 03002060a अहो बत महत् कष्टं विपरीतम् इदं जगत् 03002060c येनापत्रपते साधुर् असाधुस् तेन तुष्यति 03002061a शिश्नोदरकृते ऽप्राज्ञः करोति विघसं बहु 03002061c मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः 03002062a ह्रियते बुध्यमानो ऽपि नरो हारिभिर् इन्द्रियैः 03002062c विमूढसंज्ञो दुष्टाश्वैर् उद्भ्रान्तैर् इव सारथिः 03002063a षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा 03002063c तदा प्रादुर्भवत्य् एषां पूर्वसंकल्पजं मनः 03002064a मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम् 03002064c तस्यौत्सुक्यं संभवति प्रवृत्तिश् चोपजायते 03002065a ततः संकल्पवीर्येण कामेन विषयेषुभिः 03002065c विद्धः पतति लोभाग्नौ ज्योतिर् लोभात् पतंगवत् 03002066a ततो विहारैर् आहारैर् मोहितश् च विशां पते 03002066c महामोहमुखे मग्नो नात्मानम् अवबुध्यते 03002067a एवं पतति संसारे तासु तास्व् इह योनिषु 03002067c अविद्याकर्मतृष्णाभिर् भ्राम्यमाणो ऽथ चक्रवत् 03002068a ब्रह्मादिषु तृणान्तेषु हूतेषु परिवर्तते 03002068c जले भुवि तथाकाशे जायमानः पुनः पुनः 03002069a अबुधानां गतिस् त्व् एषा बुधानाम् अपि मे शृणु 03002069c ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः 03002070a यद् इदं वेदवचनं कुरु कर्म त्यजेति च 03002070c तस्माद् धर्मान् इमान् सर्वान् नाभिमानात् समाचरेत् 03002071a इज्याध्ययनदानानि तपः सत्यं क्षमा दमः 03002071c अलोभ इति मार्गो ऽयं धर्मस्याष्टविधः स्मृतः 03002072a तत्र पूर्वश् चतुर्वर्गः पितृयानपथे स्थितः 03002072c कर्तव्यम् इति यत् कार्यं नाभिमानात् समाचरेत् 03002073a उत्तरो देवयानस् तु सद्भिर् आचरितः सदा 03002073c अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् 03002074a सम्यक् संकल्पसंबन्धात् सम्यक् चेन्द्रियनिग्रहात् 03002074c सम्यग् व्रतविशेषाच् च सम्यक् च गुरुसेवनात् 03002075a सम्यग् आहारयोगाच् च सम्यक् चाध्ययनागमात् 03002075c सम्यक् कर्मोपसंन्यासात् सम्यक् चित्तनिरोधनात् 03002075e एवं कर्माणि कुर्वन्ति संसारविजिगीषवः 03002076a रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः 03002076c रुद्राः साध्यास् तथादित्या वसवो ऽथाश्विनाव् अपि 03002076e योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः 03002077a तथा त्वम् अपि कौन्तेय शमम् आस्थाय पुष्कलम् 03002077c तपसा सिद्धिम् अन्विच्छ योगसिद्धिं च भारत 03002078a पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते 03002078c तपसा सिद्धिम् अन्विच्छ द्विजानां भरणाय वै 03002079a सिद्धा हि यद् यद् इच्छन्ति कुर्वते तद् अनुग्रहात् 03002079c तस्मात् तपः समास्थाय कुरुष्वात्ममनोरथम् 03003001 वैशंपायन उवाच 03003001a शौनकेनैवम् उक्तस् तु कुन्तीपुत्रो युधिष्ठिरः 03003001c पुरोहितम् उपागम्य भ्रातृमध्ये ऽब्रवीद् इदम् 03003002a प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः 03003002c न चास्मि पालने शक्तो बहुदुःखसमन्वितः 03003003a परित्यक्तुं न शक्नोमि दानशक्तिश् च नास्ति मे 03003003c कथम् अत्र मया कार्यं भगवांस् तद् ब्रवीतु मे 03003004a मुहूर्तम् इव स ध्यात्वा धर्मेणान्विष्य तां गतिम् 03003004c युधिष्ठिरम् उवाचेदं धौम्यो धर्मभृतां वरः 03003005a पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् 03003005c ततो ऽनुकम्पया तेषां सविता स्वपिता इव 03003006a गत्वोत्तरायणं तेजोरसान् उद्धृत्य रश्मिभिः 03003006c दक्षिणायनम् आवृत्तो महीं निविशते रविः 03003007a क्षेत्रभूते ततस् तस्मिन्न् ओषधीर् ओषधीपतिः 03003007c दिवस् तेजः समुद्धृत्य जनयाम् आस वारिणा 03003008a निषिक्तश् चन्द्रतेजोभिः सूयते भूगतो रविः 03003008c ओषध्यः षड्रसा मेध्यास् तदन्नं प्राणिनां भुवि 03003009a एवं भानुमयं ह्य् अन्नं भूतानां प्राणधारणम् 03003009c पितैष सर्वभूतानां तस्मात् तं शरणं व्रज 03003010a राजानो हि महात्मानो योनिकर्मविशोधिताः 03003010c उद्धरन्ति प्रजाः सर्वास् तप आस्थाय पुष्कलम् 03003011a भीमेन कार्तवीर्येण वैन्येन नहुषेण च 03003011c तपोयोगसमाधिस्थैर् उद्धृता ह्य् आपदः प्रजाः 03003012a तथा त्वम् अपि धर्मात्मन् कर्मणा च विशोधितः 03003012c तप आस्थाय धर्मेण द्विजातीन् भर भारत 03003013a एवम् उक्तस् तु धौम्येन तत् कालसदृशं वचः 03003013c धर्मराजो विशुद्धात्मा तप आतिष्ठद् उत्तमम् 03003014a पुष्पोपहारैर् बलिभिर् अर्चयित्वा दिवाकरम् 03003014c योगम् आस्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः 03003014e गाङ्गेयं वार्य् उपस्पृष्य प्राणायामेन तस्थिवान् 03003015 जनमेजय उवाच 03003015a कथं कुरूणाम् ऋषभः स तु राजा युधिष्ठिरः 03003015c विप्रार्थम् आराधितवान् सूर्यम् अद्भुतविक्रमम् 03003016 वैशंपायन उवाच 03003016a शृणुष्वावहितो राजञ् शुचिर् भूत्वा समाहितः 03003016c क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्य् अशेषतः 03003017a धौम्येन तु यथ प्रोक्तं पार्थाय सुमहात्मने 03003017c नाम्नाम् अष्टशतं पुण्यं तच् छृणुष्व महामते 03003018a सूर्यो ऽर्यमा भगस् त्वष्टा पूषार्कः सविता रविः 03003018c गभस्तिमान् अजः कालो मृत्युर् धाता प्रभाकरः 03003019a पृथिव्य् आपश् च तेजश् च खं वायुश् च परायणम् 03003019c सोमो बृहस्पतिः शुक्रो बुधो ऽङ्गारक एव च 03003020a इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः 03003020c ब्रह्मा विष्णुश् च रुद्रश् च स्कन्दो वैश्रवणो यमः 03003021a वैद्युतो जाठरश् चाग्निर् ऐन्धनस् तेजसां पतिः 03003021c धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः 03003022a कृतं त्रेता द्वापरश् च कलिः सर्वामराश्रयः 03003022c कला काष्ठा मुहूर्ताश् च पक्षा मासा ऋतुस् तथा 03003023a संवत्सरकरो ऽश्वत्थः कालचक्रो विभावसुः 03003023c पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः 03003024a लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः 03003024c वरुणः सागरो ऽंशुश् च जीमूतो जीवनो ऽरिहा 03003025a भूताश्रयो भूतपतिः सर्वभूतनिषेवितः 03003025c मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः 03003026a जयो विशालो वरदः शीघ्रगः प्राणधारणः 03003026c धन्वन्तरिर् धूमकेतुर् आदिदेवो ऽदितेः सुतः 03003027a द्वादशात्मारविन्दाक्षः पिता माता पितामहः 03003027c स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् 03003028a देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः 03003028c चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः 03003029a एतद् वै कीर्तनीयस्य सूर्यस्यैव महात्मनः 03003029c नाम्नाम् अष्टशतं पुण्यं शक्रेणोक्तं महात्मना 03003030a शक्राच् च नारदः प्राप्तो धौम्यश् च तदनन्तरम् 03003030c धौम्याद् युधिष्ठिरः प्राप्य सर्वान् कामान् अवाप्तवान् 03003031a सुरपितृगणयक्षसेवितं; ह्य् असुरनिशाचरसिद्धवन्दितम् 03003031c वरकनकहुताशनप्रभं; त्वम् अपि मनस्य् अभिधेहि भास्करम् 03003032a सूर्योदये यस् तु समाहितः पठेत्; स पुत्रलाभं धनरत्नसंचयान् 03003032c लभेत जातिस्मरतां सदा नरः; स्मृतिं च मेधां च स विन्दते पराम् 03003033a इमं स्तवं देववरस्य यो नरः; प्रकीर्तयेच् छुचिसुमनाः समाहितः 03003033c स मुच्यते शोकदवाग्निसागराल्; लभेत कामान् मनसा यथेप्सितान् 03004001 वैशंपायन उवाच 03004001a ततो दिवाकरः प्रीतो दर्शयाम् आस पाण्डवम् 03004001c दीप्यमानः स्ववपुषा ज्वलन्न् इव हुताशनः 03004002a यत् ते ऽभिलषितं राजन् सर्वम् एतद् अवाप्स्यसि 03004002c अहम् अन्नं प्रदास्यामि सप्त पञ्च च ते समाः 03004003a फलमूलामिषं शाकं संस्कृतं यन् महानसे 03004003c चतुर्विधं तदन्नाद्यम् अक्षय्यं ते भविष्यति 03004003e धनं च विविधं तुभ्यम् इत्य् उक्त्वान्तरधीयत 03004004a लब्ध्वा वरं तु कौन्तेयो जलाद् उत्तीर्य धर्मवित् 03004004c जग्राह पादौ धौम्यस्य bhrAtqMz चास्वजताच्युतः 03004005a द्रौपद्या सह संगम्य पश्यमानो ऽभ्ययात् प्रभुः 03004005c महानसे तदान्नं तु साधयाम् आस पाण्डवः 03004006a संस्कृतं प्रसवं याति वन्यम् अन्नं चतुर्विधम् 03004006c अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान् 03004007a भुक्तवत्सु च विप्रेषु भोजयित्वानुजान् अपि 03004007c शेषं विघससंज्ञं तु पश्चाद् भुङ्क्ते युधिष्ठिरः 03004007e युधिष्ठिरं भोजयित्वा शेषम् अश्नाति पार्षती 03004008a एवं दिवाकरात् प्राप्य दिवाकरसमद्युतिः 03004008c कामान् मनो ऽभिलषितान् ब्राह्मणेभ्यो ददौ प्रभुः 03004009a पुरोहितपुरोगाश् च तिथिनक्षत्रपर्वसु 03004009c यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः 03004010a ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः 03004010c द्विजसंघैः परिवृताः प्रययुः काम्यकं वनम् 03005001 वैशंपायन उवाच 03005001a वनं प्रविष्टेष्व् अथ पाण्डवेषु; प्रज्ञाचक्षुस् तप्यमानो ऽम्बिकेयः 03005001c धर्मात्मानं विदुरम् अगाधबुद्धिं; सुखासीनो वाक्यम् उवाच राजा 03005002a प्रज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च त्वं परमं वेत्थ सूक्ष्मम् 03005002c समश् च त्वं संमतः कौरवाणां; पथ्यं चैषां मम चैव ब्रवीहि 03005003a एवं गते विदुर यद् अद्य कार्यं; पौराश् चेमे कथम् अस्मान् भजेरन् 03005003c ते चाप्य् अस्मान् नोद्धरेयुः समूलान्; न कामये तांश् च विनश्यमानान् 03005004 विदुर उवाच 03005004a त्रिवर्गो ऽयं धर्ममूलो नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति 03005004c धर्मे राजन् वर्तमानः स्वशक्त्या; पुत्रान् सर्वान् पाहि कुन्तीसुतांश् च 03005005a स वै धर्मो विप्रलुप्तः सभायां; पापात्मभिः सौबलेयप्रधानैः 03005005c आहूय कुन्तीसुतम् अक्षवत्यां; पराजैषीत् सत्यसंधं सुतस् ते 03005006a एतस्य ते दुष्प्रणीतस्य राजञ्; शेषस्याहं परिपश्याम्य् उपायम् 03005006c यथा पुत्रस् तव कौरव्य पापान्; मुक्तो लोके प्रतितिष्ठेत साधु 03005007a तद् वै सर्वं पाण्डुपुत्रा लभन्तां; यत् तद् राजन्न् अतिसृष्टं त्वयासीत् 03005007c एष धर्मः परमो यत् स्वकेन; राजा तुष्येन् न परस्वेषु गृध्येत् 03005008a एतत् कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश् चावमानः 03005008c एवं शेषं यदि पुत्रेषु ते स्याद्; एतद् राजंस् त्वरमाणः कुरुष्व 03005009a अथैतद् एवं न करोषि राजन्; ध्रुवं कुरूणां भविता विनाशः 03005009c न हि क्रुद्धो भीमसेनो ऽर्जुनो वा; शेषं कुर्याच् छात्रवाणाम् अनीके 03005010a येषां योद्धा सव्यसाची कृतास्त्रो; धनुर् येषां गाण्डिवं लोकसारम् 03005010c येषां भीमो बाहुशाली च योद्धा; तेषां लोके किं नु न प्राप्यम् अस्ति 03005011a उक्तं पूर्वं जातमात्रे सुते ते; मया यत् ते हितम् आसीत् तदानीम् 03005011c पुत्रं त्यजेमम् अहितं कुलस्येत्य्; एतद् राजन् न च तत् त्वं चकर्थ 03005011e इदानीं ते हितम् उक्तं न चेत् त्वं; कर्तासि राजन् परितप्तासि पश्चात् 03005012a यद्य् एतद् एवम् अनुमन्ता सुतस् ते; संप्रीयमाणः पाण्डवैर् एकराज्यम् 03005012c तापो न ते वै भविता प्रीतियोगात्; त्वं चेन् न गृह्णासि सुतं सहायैः 03005012e अथापरो भवति हि तं निगृह्य; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये 03005013a अजातशत्रुर् हि विमुक्तरागो; धर्मेणेमां पृथिवीं शास्तु राजन् 03005013c ततो राजन् पार्थिवाः सर्व एव; वैश्या इवास्मान् उपतिष्ठन्तु सद्यः 03005014a दुर्योधनः शकुनिः सूतपुत्रः; प्रीत्या राजन् पाण्डुपुत्रान् भजन्ताम् 03005014c दुःशासनो याचतु भीमसेनं; सभामध्ये द्रुपदस्यात्मजां च 03005015a युधिष्ठिरं त्वं परिसान्त्वयस्व; राज्ये चैनं स्थापयस्वाभिपूज्य 03005015c त्वया पृष्टः किम् अहम् अन्यद् वदेयम्; एतत् कृत्वा कृतकृत्यो ऽसि राजन् 03005016 धृतराष्ट्र उवाच 03005016a एतद् वाक्यं विदुर यत् ते सभायाम्; इह प्रोक्तं पाण्डवान् प्राप्य मां च 03005016c हितं तेषाम् अहितं मामकानाम्; एतत् सर्वं मम नोपैति चेतः 03005017a इदं त्व् इदानीं कुत एव निश्चितं; तेषाम् अर्थे पाण्डवानां यद् आत्थ 03005017c तेनाद्य मन्ये नासि हितो ममेति; कथं हि पुत्रं पाण्डवार्थे त्यजेयम् 03005018a असंशयं ते ऽपि ममैव पुत्रा; दुर्योधनस् तु मम देहात् प्रसूतः 03005018c स्वं वै देहं परहेतोस् त्यजेति; को नु ब्रूयात् समताम् अन्ववेक्षन् 03005019a स मा जिह्मं विदुर सर्वं ब्रवीषि; मानं च ते ऽहम् अधिकं धारयामि 03005019c यथेच्छकं गच्छ वा तिष्ठ वा त्वं; सुसान्त्व्यमानाप्य् असती स्त्री जहाति 03005020 वैशंपायन उवाच 03005020a एतावद् उक्त्वा धृतराष्ट्रो ऽन्वपद्यद्; अन्तर्वेश्म सहसोत्थाय राजन् 03005020c नेदम् अस्तीत्य् अथ विदुरो भाषमाणः; संप्राद्रवद् यत्र पार्था बभूवुः 03006001 वैशंपायन उवाच 03006001a पाण्डवास् तु वने वासम् उद्दिश्य भरतर्षभाः 03006001c प्रययुर् जाह्नवीकूलात् कुरुक्षेत्रं सहानुगाः 03006002a सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते 03006002c ययुर् वनेनैव वनं सततं पश्चिमां दिशम् 03006003a ततः सरस्वतीकूले समेषु मरुधन्वसु 03006003c काम्यकं नाम ददृशुर् वनं मुनिजनप्रियम् 03006004a तत्र ते न्यवसन् वीरा वने बहुमृगद्विजे 03006004c अन्वास्यमाना मुनिभिः सान्त्व्यमानाश् च भारत 03006005a विदुरस् त्व् अपि पाण्डूनां तदा दर्शनलालसः 03006005c जगामैकरथेनैव काम्यकं वनम् ऋद्धिमत् 03006006a ततो यात्वा विदुरः काननं तच्; छीघ्रैर् अश्वैर् वाहिना स्यन्दनेन 03006006c ददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर् ब्राह्मणैश् च 03006007a ततो ऽपश्यद् विदुरं तूर्णम् आराद्; अभ्यायान्तं सत्यसंधः स राजा 03006007c अथाब्रवीद् भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य 03006008a कच्चिन् नायं वचनात् सौबलस्य; समाह्वाता देवनायोपयाति 03006008c कच्चित् क्षुद्रः शकुनिर् नायुधानि; जेष्यत्य् अस्मान् पुनर् एवाक्षवत्याम् 03006009a समाहूतः केन चिद् आद्रवेति; नाहं शक्तो भीमसेनापयातुम् 03006009c गाण्डीवे वा संशयिते कथं चिद्; राज्यप्राप्तिः संशयिता भवेन् नः 03006010a तत उत्थाय विदुरं पाण्डवेयाः; प्रत्यगृह्णन् नृपते सर्व एव 03006010c तैः सत्कृतः स च तान् आजमीढो; यथोचितं पाण्डुपुत्रान् समेयात् 03006011a समाश्वस्तं विदुरं ते नरर्षभास्; ततो ऽपृच्छन्न् आगमनाय हेतुम् 03006011c स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रो ''म्बिकेयः 03006012 विदुर उवाच 03006012a अवोचन् मां धृतराष्ट्रो ऽनुगुप्तम्; अजातशत्रो परिगृह्याभिपूज्य 03006012c एवं गते समताम् अभ्युपेत्य; पथ्यं तेषां मम चैव ब्रवीहि 03006013a मयाप्य् उक्तं यत् क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव 03006013c तद् वै पथ्यं तन् मनो नाभ्युपैति; ततश् चाहं क्षमम् अन्यन् न मन्ये 03006014a परं श्रेयः पाण्डवेया मयोक्तं; न मे तच् च श्रुतवान् आम्बिकेयः 03006014c यथातुरस्येव हि पथ्यम् अन्नं; न रोचते स्मास्य तद् उच्यमानम् 03006015a न श्रेयसे नीयते ऽजातशत्रो; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा 03006015c ब्रुवन् न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः 03006016a ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेयो धृतराष्ट्रः परैति 03006016c यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत् पथ्यम् उक्तं तथास्मिन् 03006017a ततः क्रुद्धो धृतराष्ट्रो ऽब्रवीन् मां; यत्र श्रद्धा भारत तत्र याहि 03006017c नाहं भूयः कामये त्वां सहायं; महीम् इमां पालयितुं पुरं वा 03006018a सो ऽहं त्यक्तो धृतराष्ट्रेण राजंस्; त्वां शासितुम् उपयातस् त्वरावान् 03006018c तद् वै सर्वं यन् मयोक्तं सभायां; तद् धार्यतां यत् प्रवक्ष्यामि भूयः 03006019a क्लेशैस् तीव्रैर् युज्यमानः सपत्नैः; क्षमां कुर्वन् कालम् उपासते यः 03006019c सं वर्धयन् स्तोकम् इवाग्निम् आत्मवान्; स वै भुङ्क्ते पृथिवीम् एक एव 03006020a यस्याविभक्तं वसु राजन् सहायैस्; तस्य दुःखे ऽप्य् अंशभाजः सहायाः 03006020c सहायानाम् एष संग्रहणे ऽभ्युपायः; सहायाप्तौ पृथिवीप्राप्तिम् आहुः 03006021a सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहायैः 03006021c आत्मा चैषाम् अग्रतो नातिवर्तेद्; एवंवृत्तिर् वर्धते भूमिपालः 03006022 युधिष्ठिर उवाच 03006022a एवं करिष्यामि यथा ब्रवीषि; परां बुद्धिम् उपगम्याप्रमत्तः 03006022c यच् चाप्य् अन्यद् देशकालोपपन्नं; तद् वै वाच्यं तत् करिष्यामि कृत्स्नम् 03007001 वैशंपायन उवाच 03007001a गते तु विदुरे राजन्न् आश्रमं पाण्डवान् प्रति 03007001c धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत 03007002a स सभाद्वारम् आगम्य विदुरस्मारमोहितः 03007002c समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः 03007003a स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात् 03007003c समीपोपस्थितं राजा संजयं वाक्यम् अब्रवीत् 03007004a भ्राता मम सुहृच् चैव साक्षाद् धर्म इवापरः 03007004c तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे 03007005a तम् आनयस्व धर्मज्ञं मम भ्रातरम् आशु वै 03007005c इति ब्रुवन् स नृपतिः करुणं पर्यदेवयत् 03007006a पश्चात्तापाभिसंतप्तो विदुरस्मारकर्शितः 03007006c भ्रातृस्नेहाद् इदं राजन् संजयं वाक्यम् अब्रवीत् 03007007a गच्छ संजय जानीहि भ्रातरं विदुरं मम 03007007c यदि जीवति रोषेण मया पापेन निर्धुतः 03007008a न हि तेन मम भ्रात्रा सुसूक्ष्मम् अपि किं चन 03007008c व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना 03007009a स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् 03007009c न जह्याज् जीवितं प्राज्ञस् तं गच्छानय संजय 03007010a तस्य तद् वचनं श्रुत्वा राज्ञस् तम् अनुमान्य च 03007010c संजयो बाढम् इत्य् उक्त्वा प्राद्रवत् काम्यकं वनम् 03007011a सो ऽचिरेण समासाद्य तद् वनं यत्र पाण्डवाः 03007011c रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् 03007012a विदुरेण सहासीनं ब्राह्मणैश् च सहस्रशः 03007012c भ्रातृभिश् चाभिसंगुप्तं देवैर् इव शतक्रतुम् 03007013a युधिष्ठिरम् अथाभ्येत्य पूजयाम् आस संजयः 03007013c भीमार्जुनयमांश् चापि तदर्हं प्रत्यपद्यत 03007014a राज्ञा पृष्टः स कुशलं सुखासीनश् च संजयः 03007014c शशंसागमने हेतुम् इदं चैवाब्रवीद् वचः 03007015a राजा स्मरति ते क्षत्तर् धृतराष्ट्रो ऽम्बिकासुतः 03007015c तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम् 03007016a सो ऽनुमान्य नरश्रेष्ठान् पाण्डवान् कुरुनन्दनान् 03007016c नियोगाद् राजसिंहस्य गन्तुम् अर्हसि मानद 03007017a एवम् उक्तस् तु विदुरो धीमान् स्वजनवत्सलः 03007017c युधिष्ठिरस्यानुमते पुनर् आयाद् गजाह्वयम् 03007018a तम् अब्रवीन् महाप्राज्ञं धृतराष्ट्रः प्रतापवान् 03007018c दिष्ट्या प्राप्तो ऽसि धर्मज्ञ दिष्ट्या स्मरसि मे ऽनघ 03007019a अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ 03007019c प्रजागरे प्रपश्यामि विचित्रं देहम् आत्मनः 03007020a सो ऽङ्कम् आदाय विदुरं मूर्ध्न्य् उपाघ्राय चैव ह 03007020c क्षम्यताम् इति चोवाच यद् उक्तो ऽसि मया रुषा 03007021 विदुर उवाच 03007021a क्षान्तम् एव मया राजन् गुरुर् नः परमो भवान् 03007021c तथा ह्य् अस्म्य् आगतः क्षिप्रं त्वद्दर्शनपरायणः 03007022a भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः 03007022c दीनाभिपातिनो राजन् नात्र कार्या विचारणा 03007023a पाण्डोः सुता यादृशा मे तादृशा मे सुतास् तव 03007023c दीना इति हि मे बुद्धिर् अभिपन्नाद्य तान् प्रति 03007024 वैशंपायन उवाच 03007024a अन्योन्यम् अनुनीयैवं भ्रातरौ तौ महाद्युती 03007024c विदुरो धृतराष्ट्रश् च लेभाते परमां मुदम् 03008001 वैशंपायन उवाच 03008001a श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् 03008001c धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः 03008002a स सौबलं समानाय्य कर्णदुःशासनाव् अपि 03008002c अब्रवीद् वचनं राजा प्रविश्याबुद्धिजं तमः 03008003a एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः 03008003c विदुरः पाण्डुपुत्राणां सुहृद् विद्वान् हिते रतः 03008004a यावद् अस्य पुनर् बुद्धिं विदुरो नापकर्षति 03008004c पाण्डवानयने तावन् मन्त्रयध्वं हितं मम 03008005a अथ पश्याम्य् अहं पार्थान् प्राप्तान् इह कथं चन 03008005c पुनः शोषं गमिष्यामि निरासुर् निरवग्रहः 03008006a विषम् उद्बन्धनं वापि शस्त्रम् अग्निप्रवेशनम् 03008006c करिष्ये न हि तान् ऋद्धान् पुनर् द्रष्टुम् इहोत्सहे 03008007 शकुनिर् उवाच 03008007a किं बालिषां मतिं राजन्न् आस्थितो ऽसि विशां पते 03008007c गतास् ते समयं कृत्वा नैतद् एवं भविष्यति 03008008a सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ 03008008c पितुस् ते वचनं तात न ग्रहीष्यन्ति कर्हि चित् 03008009a अथ वा ते ग्रहीष्यन्ति पुनर् एष्यन्ति वा पुरम् 03008009c निरस्य समयं भूयः पणो ऽस्माकं भविष्यति 03008010a सर्वे भवामो मध्यस्था राज्ञश् छन्दानुवर्तिनः 03008010c छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः 03008011 दुःशासन उवाच 03008011a एवम् एतन् महाप्राज्ञ यथा वदसि मातुल 03008011c नित्यं हि मे कथयतस् तव बुद्धिर् हि रोचते 03008012 कर्ण उवाच 03008012a कामम् ईक्षामहे सर्वे दुर्योधन तवेप्सितम् 03008012c ऐकमत्यं हि नो राजन् सर्वेषाम् एव लक्ष्यते 03008013 वैशंपायन उवाच 03008013a एवम् उक्तस् तु कर्णेन राजा दुर्योधनस् तदा 03008013c नातिहृष्टमनाः क्षिप्रम् अभवत् स पराङ्मुखः 03008014a उपलभ्य ततः कर्णो विवृत्य नयने शुभे 03008014c रोषाद् दुःशासनं चैव सौबलेयं च ताव् उभौ 03008015a उवाच परमक्रुद्ध उद्यम्यात्मानम् आत्मना 03008015c अहो मम मतं यत् तन् निबोधत नराधिपाः 03008016a प्रियं सर्वे चिकीर्षामो राज्ञः किंकरपाणयः 03008016c न चास्य शक्नुमः सर्वे प्रिये स्थातुम् अतन्द्रिताः 03008017a वयं तु शस्त्राण्य् आदाय रथान् आस्थाय दंशिताः 03008017c गच्छामः सहिता हन्तुं पाण्डवान् वनगोचरान् 03008018a तेषु सर्वेषु शान्तेषु गतेष्व् अविदितां गतिम् 03008018c निर्विवादा भविष्यन्ति धार्तराष्ट्रास् तथा वयम् 03008019a यावद् एव परिद्यूना यावच् छोकपरायणाः 03008019c यावन् मित्रविहीनाश् च तावच् छक्या मतं मम 03008020a तस्य तद् वचनं श्रुत्वा पूजयन्तः पुनः पुनः 03008020c बाढम् इत्य् एव ते सर्वे प्रत्यूचुः सूतजं तदा 03008021a एवम् उक्त्वा तु संक्रुद्धा रथैः सर्वे पृथक् पृथक् 03008021c निर्ययुः पाण्डवान् हन्तुं संघशः कृतनिश्चयाः 03008022a तान् प्रस्थितान् परिज्ञाय कृष्णद्वैपायनस् तदा 03008022c आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा 03008023a प्रतिषिध्याथ तान् सर्वान् भगवा&l लोकपूजितः 03008023c प्रज्ञाचक्षुषम् आसीनम् उवाचाभ्येत्य सत्वरः 03009001 व्यास उवाच 03009001a धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम 03009001c वक्ष्यामि त्वा कौरवाणां सर्वेषां हितम् उत्तमम् 03009002a न मे प्रियं महाबाहो यद् गताः पाण्डवा वनम् 03009002c निकृत्या निर्जिताश् चैव दुर्योधनवशानुगैः 03009003a ते स्मरन्तः परिक्लेशान् वर्षे पूर्णे त्रयोदशे 03009003c विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत 03009004a तद् अयं किं नु पापात्मा तव पुत्रः सुमन्दधीः 03009004c पाण्डवान् नित्यसंक्रुद्धो राज्यहेतोर् जिघांसति 03009005a वार्यतां साध्व् अयं मूढः शमं गच्छतु ते सुतः 03009005c वनस्थांस् तान् अयं हन्तुम् इच्छन् प्राणैर् विमोक्ष्यते 03009006a यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् 03009006c यथा कृपश् च द्रोणश् च तथा साधु विधीयताम् 03009007a विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः 03009007c अधर्म्यम् अयशस्यं च मा राजन् प्रतिपद्यथाः 03009008a समीक्षा यादृशी ह्य् अस्य पाण्डवान् प्रति भारत 03009008c उपेक्ष्यमाणा सा राजन् महान्तम् अनयं स्पृशेत् 03009009a अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः 03009009c पाण्डवैः सहितो राजन्न् एक एवासहायवान् 03009010a ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः 03009010c यदि स्यात् कृतकार्यो ऽद्य भवेस् त्वं मनुजेश्वर 03009011a अथ वा जायमानस्य यच् छीलम् अनुजायते 03009011c श्रूयते तन् महाराज नामृतस्यापसर्पति 03009012a कथं वा मन्यते भीष्मो द्रोणो वा विदुरो ऽपि वा 03009012c भवान् वात्र क्षमं कार्यं पुरा चार्थो ऽतिवर्तते 03010001 धृतराष्ट्र उवाच 03010001a भगवन् नाहम् अप्य् एतद् रोचये द्यूतसंस्तवम् 03010001c मन्ये तद् विधिनाक्रम्य कारितो ऽस्मीति वै मुने 03010002a नैतद् रोचयते भीष्मो न द्रोणो विदुरो न च 03010002c गान्धारी नेच्छति द्यूतं तच् च मोहात् प्रवर्तितम् 03010003a परित्यक्तुं न शक्नोमि दुर्योधनम् अचेतनम् 03010003c पुत्रस्नेहेन भगवञ् जानन्न् अपि यतव्रत 03010004 व्यास उवाच 03010004a वैचित्रवीर्य नृपते सत्यम् आह यथा भवान् 03010004c दृढं वेद्मि परं पुत्रं परं पुत्रान् न विद्यते 03010005a इन्द्रो ऽप्य् अश्रुनिपातेन सुरभ्या प्रतिबोधितः 03010005c अन्यैः समृद्धैर् अप्य् अर्थैर् न सुताद् विद्यते परम् 03010006a अत्र ते वर्तयिष्यामि महद् आख्यानम् उत्तमम् 03010006c सुरभ्याश् चैव संवादम् इन्द्रस्य च विशां पते 03010007a त्रिविष्टपगता राजन् सुरभिः प्रारुदत् किल 03010007c गवां मात पुरा तात ताम् इन्द्रो ऽन्वकृपायत 03010008 इन्द्र उवाच 03010008a किम् इदं रोदिषि शुभे कच्चित् क्षेमं दिवौकसाम् 03010008c मानुषेष्व् अथ वा गोषु नैतद् अल्पं भविष्यति 03010009 सुरभिर् उवाच 03010009a विनिपातो न वः कश् चिद् दृश्यते त्रिदशाधिप 03010009c अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक 03010010a पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम् 03010010c प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् 03010011a एतं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप 03010011c कृपाविष्टास्मि देवेन्द्र मनश् चोद्विजते मम 03010012a एकस् तत्र बलोपेतो धुरम् उद्वहते ऽधिकाम् 03010012c अपरो ऽल्पबलप्राणः कृशो धमनिसंततः 03010012e कृच्छ्राद् उद्वहते भारं तं वै शोचामि वासव 03010013a वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः 03010013c नैव शक्नोति तं भारम् उद्वोढुं पश्य वासव 03010014a ततो ऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता 03010014c अश्रूण्य् आवर्तयन्ती च नेत्राभ्यां करुणायती 03010015 इन्द्र उवाच 03010015a तव पुत्रसहस्रेषु पीड्यमानेषु शोभने 03010015c किं कृपायितम् अस्त्य् अत्र पुत्र एको ऽत्र पीड्यते 03010016 सुरभिर् उवाच 03010016a यदि पुत्रसहस्रं मे सर्वत्र समम् एव मे 03010016c दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा 03010017 व्यास उवाच 03010017a तद् इन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः 03010017c जीवितेनापि कौरव्य मेने ऽभ्यधिकम् आत्मजम् 03010018a प्रववर्ष च तत्रैव सहसा तोयम् उल्बणम् 03010018c कर्षकस्याचरन् विघ्नं भगवान् पाकशासनः 03010019a तद् यथा सुरभिः प्राह समम् एवास्तु ते तथा 03010019c सुतेषु राजन् सर्वेषु दीनेष्व् अभ्यधिका कृपा 03010020a यादृशो मे सुतः पण्डुस् तादृशो मे ऽसि पुत्रक 03010020c विदुरश् च महाप्राज्ञः स्नेहाद् एतद् ब्रवीम्य् अहम् 03010021a चिराय तव पुत्राणां शतम् एकश् च पार्थिव 03010021c पाण्डोः पञ्चैव लक्ष्यन्ते ते ऽपि मन्दाः सुदुःखिताः 03010022a कथं जीवेयुर् अत्यन्तं कथं वर्धेयुर् इत्य् अपि 03010022c इति दीनेषु पार्थेषु मनो मे परितप्यते 03010023a यदि पार्थिव कौरव्याञ् जीवमानान् इहेच्छसि 03010023c दुर्योधनस् तव सुतः शमं गच्छतु पाण्डवैः 03011001 धृतराष्ट्र उवाच 03011001a एवम् एतन् महाप्राज्ञ यथा वदसि नो मुने 03011001c अहं चैव विजानामि सर्वे चेमे नराधिपाः 03011002a भवांस् तु मन्यते साधु यत् कुरूणां सुखोदयम् 03011002c तद् एव विदुरो ऽप्य् आह भीष्मो द्रोणश् च मां मुने 03011003a यदि त्व् अहम् अनुग्राह्यः कौरवेषु दया यदि 03011003c अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम 03011004 व्यास उवाच 03011004a अयम् आयाति वै राजन् मैत्रेयो भगवान् ऋषिः 03011004c अन्वीय पाण्डवान् bhrAtqn इहैवास्मद् दिदृक्षया 03011005a एष दुर्योधनं पुत्रं तव राजन् महान् ऋषिः 03011005c अनुशास्ता यथान्यायं शमायास्य कुलस्य ते 03011006a ब्रूयाद् यद् एष राजेन्द्र तत् कार्यम् अविशङ्कया 03011006c अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा 03011007 वैशंपायन उवाच 03011007a एवम् उक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत 03011007c पूजया प्रतिजग्राह सपुत्रस् तं नराधिपः 03011008a दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुंगवम् 03011008c प्रश्रयेणाब्रवीद् राजा धृतराष्ट्रो ऽम्बिकासुतः 03011009a सुखेनागमनं कच्चिद् भगवन् कुरुजाङ्गले 03011009c कच्चित् कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः 03011010a समये स्थातुम् इच्छन्ति कच्चिच् च पुरुषर्षभाः 03011010c कच्चित् कुरूणां सौभ्रात्रम् अव्युच्छिन्नं भविष्यति 03011011 मैत्रेय उवाच 03011011a तीर्थयात्राम् अनुक्रामन् प्राप्तो ऽस्मि कुरुजाङ्गलम् 03011011c यदृच्छया धर्मराजं दृष्टवान् काम्यके वने 03011012a तं जटाजिनसंवीतं तपोवननिवासिनम् 03011012c समाजग्मुर् महात्मानं द्रष्टुं मुनिगणाः प्रभो 03011013a तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम् 03011013c अनयं द्यूतरूपेण महापायम् उपस्थितम् 03011014a ततो ऽहं त्वाम् अनुप्राप्तः कौरवाणाम् अवेक्षया 03011014c सदा ह्य् अभ्यधिकः स्नेहः प्रीतिश् च त्वयि मे प्रभो 03011015a नैतद् औपयिकं राजंस् त्वयि भीष्मे च जीवति 03011015c यद् अन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप 03011016a मेढीभूतः स्वयं राजन् निग्रहे प्रग्रहे भवान् 03011016c किमर्थम् अनयं घोरम् उत्पतन्तम् उपेक्षसे 03011017a दस्यूनाम् इव यद्वृत्तं सभायां कुरुनन्दन 03011017c तेन न भ्राजसे राजंस् तापसानां समागमे 03011018 वैशंपायन उवाच 03011018a ततो व्यावृत्य राजानं दुर्योधनम् अमर्षणम् 03011018c उवाच श्लक्ष्णया वाचा मैत्रेयो भगवान् ऋषिः 03011019a दुर्योधन महाबाहो निबोध वदतां वर 03011019c वचनं मे महाप्राज्ञ ब्रुवतो यद् धितं तव 03011020a मा द्रुहः पाण्डवान् राजन् कुरुष्व हितम् आत्मनः 03011020c पाण्डवानां कुरूणां च लोकस्य च नरर्षभ 03011021a ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः 03011021c सर्वे नागायुतप्राणा वज्रसंहनना दृढाः 03011022a सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः 03011022c हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् 03011022e हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः 03011023a इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम् 03011023c आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिर् इवाचलः 03011024a तं भीमः समरश्लाघी बलेन बलिनां वरः 03011024c जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा 03011025a पश्य दिग्विजये राजन् यथा भीमेन पातितः 03011025c जरासंधो महेष्वासो नागायुतबलो युधि 03011026a संबन्धी वासुदेवश् च येषां श्यालश् च पार्षतः 03011026c कस् तान् युधि समासीत जरामरणवान् नरः 03011027a तस्य ते शम एवास्तु पाण्डवैर् भरतर्षभ 03011027c कुरु मे वचनं राजन् मा मृत्युवशम् अन्वगाः 03011028a एवं तु ब्रुवतस् तस्य मैत्रेयस्य विशां पते 03011028c ऊरुं गजकराकारं करेणाभिजघान सः 03011029a दुर्योधनः स्मितं कृत्वा चरणेनालिखन् महीम् 03011029c न किं चिद् उक्त्वा दुर्मेधास् तस्थौ किं चिद् अवाङ्मुखः 03011030a तम् अशुश्रूषमाणं तु विलिखन्तं वसुंधराम् 03011030c दृष्ट्वा दुर्योधनं राजन् मैत्रेयं कोप आविशत् 03011031a स कोपवशम् आपन्नो मैत्रेयो मुनिसत्तमः 03011031c विधिना संप्रयुक्तश् च शापायास्य मनो दधे 03011032a ततः स वार्य् उपस्पृश्य कोपसंरक्तलोचनः 03011032c मैत्रेयो धार्तराष्ट्रं तम् अशपद् दुष्टचेतसम् 03011033a यस्मात् त्वं माम् अनादृत्य नेमां वाचं चिकीर्षसि 03011033c तस्माद् अस्याभिमानस्य सद्यः फलम् अवाप्नुहि 03011034a त्वदभिद्रोहसंयुक्तं युद्धम् उत्पत्स्यते महत् 03011034c यत्र भीमो गदापातैस् तवोरुं भेत्स्यते बली 03011035a इत्य् एवम् उक्ते वचने धृतराष्ट्रो महीपतिः 03011035c प्रसादयाम् आस मुनिं नैतद् एवं भवेद् इति 03011036 मैत्रेय उवाच 03011036a शमं यास्यति चेत् पुत्रस् तव राजन् यथा तथा 03011036c शापो न भविता तात विपरीते भविष्यति 03011037 वैशंपायन उवाच 03011037a स विलक्षस् तु राजेन्द्र दुर्योधनपिता तदा 03011037c मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः 03011038 मैत्रेय उवाच 03011038a नाहं वक्ष्याम्य् असूया ते न ते शुश्रूषते सुतः 03011038c एष ते विदुरः सर्वम् आख्यास्यति गते मयि 03011039 वैशंपायन उवाच 03011039a इत्य् एवम् उक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् 03011039c किर्मीरवधसंविग्नो बहिर् दुर्योधनो ऽगमत् 03012001 धृतराष्ट्र उवाच 03012001a किर्मीरस्य वधं क्षत्तः श्रोतुम् इच्छामि कथ्यताम् 03012001c रक्षसा भीमसेनस्य कथम् आसीत् समागमः 03012002 विदुर उवाच 03012002a शृणु भीमस्य कर्मेदम् अतिमानुषकर्मणः 03012002c श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः 03012003a इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः 03012003c जग्मुस् त्रिभिर् अहोरात्रैः काम्यकं नाम तद् वनम् 03012004a रात्रौ निशीथे स्वाभीले गते ऽर्धसमये नृप 03012004c प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम् 03012005a तद् वनं तापसा नित्यं शेषाश् च वनचारिणः 03012005c दूरात् परिहरन्ति स्म पुरुषादभयात् किल 03012006a तेषां प्रविशतां तत्र मार्गम् आवृत्य भारत 03012006c दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत 03012007a बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम् 03012007c स्थितम् आवृत्य पन्थानं येन यान्ति कुरूद्वहाः 03012008a दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् 03012008c सार्करश्मितडिच्चक्रं सबलाकम् इवाम्बुदम् 03012009a सृजन्तं राक्षसीं मायां महारावविराविणम् 03012009c मुञ्चन्तं विपुलं नादं सतोयम् इव तोयदम् 03012010a तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम् 03012010c विमुक्तनादाः संपेतुः स्थलजा जलजैः सह 03012011a संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् 03012011c तद् वनं तस्य नादेन संप्रस्थितम् इवाभवत् 03012012a तस्योरुवाताभिहता ताम्रपल्लवबाहवः 03012012c विदूरजाताश् च लताः समाश्लिष्यन्त पादपान् 03012013a तस्मिन् क्षणे ऽथ प्रववौ मारुतो भृशदारुणः 03012013c रजसा संवृतं तेन नष्टर्क्षम् अभवन् नभः 03012014a पञ्चानां पाण्डुपुत्राणाम् अविज्ञातो महारिपुः 03012014c पञ्चानाम् इन्द्रियाणां तु शोकवेग इवातुलः 03012015a स दृष्ट्वा पाण्डवान् दूरात् कृष्णाजिनसमावृतान् 03012015c आवृणोत् तद् वनद्वारं मैनाक इव पर्वतः 03012016a तं समासाद्य वित्रस्ता कृष्णा कमललोचना 03012016c अदृष्टपूर्वं संत्रासान् न्यमीलयत लोचने 03012017a दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा 03012017c पञ्चपर्वतमध्यस्था नदीवाकुलतां गता 03012018a मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः 03012018c इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् 03012019a अथ तां राक्षसीं मायाम् उत्थितां घोरदर्शनाम् 03012019c रक्षोघ्नैर् विविधैर् मन्त्रैर् धौम्यः सम्यक्प्रयोजितैः 03012019e पश्यतां पाण्डुपुत्राणां नाशयाम् आस वीर्यवान् 03012020a स नष्टमायो ऽतिबलः क्रोधविस्फारितेक्षणः 03012020c काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत 03012021a तम् उवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः 03012021c को भवान् कस्य वा किं ते क्रियतां कार्यम् उच्यताम् 03012022a प्रत्युवाचाथ तद् रक्षो धर्मराजं युधिष्ठिरम् 03012022c अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः 03012023a वने ऽस्मिन् काम्यके शून्ये निवसामि गतज्वरः 03012023c युधि निर्जित्य पुरुषान् आहारं नित्यम् आचरन् 03012024a के यूयम् इह संप्राप्ता भक्ष्यभूता ममान्तिकम् 03012024c युधि निर्जित्य वः सर्वान् भक्षयिष्ये गतज्वरः 03012025a युधिष्ठिरस् तु तच् छ्रुत्वा वचस् तस्य दुरात्मनः 03012025c आचचक्षे ततः सर्वं गोत्रनामादि भारत 03012026a पाण्डवो धर्मराजो ऽहं यदि ते श्रोत्रम् आगतः 03012026c सहितो भ्रातृभिः सर्वैर् भीमसेनार्जुनादिभिः 03012027a हृतराज्यो वने वासं वस्तुं कृतमतिस् ततः 03012027c वनम् अभ्यागतो घोरम् इदं तव परिग्रहम् 03012028a किर्मीरस् त्व् अब्रवीद् एनं दिष्ट्या देवैर् इदं मम 03012028c उपपादितम् अद्येह चिरकालान् मनोगतम् 03012029a भीमसेनवधार्थं हि नित्यम् अभ्युद्यतायुधः 03012029c चरामि पृथिवीं कृत्स्नां नैनम् आसादयाम्य् अहम् 03012030a सो ऽयम् आसादितो दिष्ट्या भ्रातृहा काङ्क्षितश् चिरम् 03012030c अनेन हि मम भ्राता बको विनिहतः प्रियः 03012031a वेत्रकीयगृहे राजन् ब्राह्मणच्छद्मरूपिणा 03012031c विद्याबलम् उपाश्रित्य न ह्य् अस्त्य् अस्यौरसं बलम् 03012032a हिडिम्बश् च सखा मह्यं दयितो वनगोचरः 03012032c हतो दुरात्मनानेन स्वसा चास्य हृता पुरा 03012033a सो ऽयम् अभ्यागतो मूढो ममेदं गहनं वनम् 03012033c प्रचारसमये ऽस्माकम् अर्धरात्रे समास्थिते 03012034a अद्यास्य यातयिष्यामि तद् वैरं चिरसंभृतम् 03012034c तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा 03012035a अद्याहम् अनृणो भूत्वा भ्रातुः सख्युस् तथैव च 03012035c शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम् 03012036a यदि तेन पुरा मुक्तो भीमसेनो बकेन वै 03012036c अद्यैनं भक्षयिष्यामि पश्यतस् ते युधिष्ठिर 03012037a एनं हि विपुलप्राणम् अद्य हत्वा वृकोदरम् 03012037c संभक्ष्य जरयिष्यामि यथागस्त्यो महासुरम् 03012038a एवम् उक्तस् तु धर्मात्मा सत्यसंधो युधिष्ठिरः 03012038c नैतद् अस्तीति सक्रोधो भर्त्सयाम् आस राक्षसम् 03012039a ततो भीमो महाबाहुर् आरुज्य तरसा द्रुम 03012039c दशव्यामम् इवोद्विद्धं निष्पत्रम् अकरोत् तदा 03012040a चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् 03012040c निमेषान्तरमात्रेण तथैव विजयो ऽर्जुनः 03012041a निवार्य भीमो जिष्णुं तु तद् रक्षो घोरदर्शनम् 03012041c अभिद्रुत्याब्रवीद् वाक्यं तिष्ठ तिष्ठेति भारत 03012042a इत्य् उक्त्वैनम् अभिक्रुद्धः कक्ष्याम् उत्पीड्य पाण्डवः 03012042c निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली 03012042e तम् अभ्यधावद् वेगेन भीमो वृक्षायुधस् तदा 03012043a यमदण्डप्रतीकाशं ततस् तं तस्य मूर्धनि 03012043c पातयाम् आस वेगेन कुलिशं मघवान् इव 03012044a असंभ्रान्तं तु तद् रक्षः समरे प्रत्यदृश्यत 03012044c चिक्षेप चोल्मुकं दीप्तम् अशनिं ज्वलिताम् इव 03012045a तद् उदस्तम् अलातं तु भीमः प्रहरतां वरः 03012045c पदा सव्येन चिक्षेप तद् रक्षः पुनर् आव्रजत् 03012046a किर्मीरश् चापि सहसा वृक्षम् उत्पाट्य पाण्डवम् 03012046c दण्डपाणिर् इव क्रुद्धः समरे प्रत्ययुध्यत 03012047a तद् वृक्षयुद्धम् अभवन् महीरुहविनाशनम् 03012047c वालिसुग्रीवयोर् भ्रात्रोर् यथा श्रीकाङ्क्षिणोः पुरा 03012048a शीर्षयोः पतिता वृक्षा बिभिदुर् नैकधा तयोः 03012048c यथैवोत्पलपद्मानि मत्तयोर् द्विपयोस् तथा 03012049a मुञ्जवज् जर्जरीभूता बहवस् तत्र पादपाः 03012049c चीराणीव व्युदस्तानि rejus tatra महावने 03012050a तद् वृक्षयुद्धम् अभवत् सुमुहूर्तं विशां पते 03012050c राक्षसानां च मुख्यस्य नराणाम् उत्तमस्य च 03012051a ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः 03012051c प्राहिणोद् राक्षसः क्रुद्धो भीमसेनश् चचाल ह 03012052a तं शिलाताडनजडं पर्यधावत् स राक्षसः 03012052c बाहुविक्षिप्तकिरणः स्वर्भानुर् इव भास्करम् 03012053a ताव् अन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् 03012053c उभाव् अपि चकाशेते प्रयुद्धौ वृषभाव् इव 03012054a तयोर् आसीत् सुतुमुलः संप्रहारः सुदारुणः 03012054c नखदंष्ट्रायुधवतोर् व्याघ्रयोर् इव दृप्तयोः 03012055a दुर्योधननिकाराच् च बाहुवीर्याच् च दर्पितः 03012055c कृष्णानयनदृष्टश् च व्यवर्धत वृकोदरः 03012056a अभिपत्याथ बाहुभ्यां प्रत्यगृह्णाद् अमर्षितः 03012056c मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः 03012057a तं चाप्य् आथ ततो रक्षः प्रतिजग्राह वीर्यवान् 03012057c तम् आक्षिपद् भीमसेनो बलेन बलिनां वरः 03012058a तयोर् भुजविनिष्पेषाद् उभयोर् बलिनोस् तदा 03012058c शब्दः समभवद् घोरो वेणुस्फोटसमो युधि 03012059a अथैनम् आक्षिप्य बलाद् गृह्य मध्ये वृकोदरः 03012059c धूनयाम् आस वेगेन वायुश् चण्ड इव द्रुमम् 03012060a स भीमेन परामृष्टो दुर्बलो बलिना रणे 03012060c व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् 03012061a तत एनं परिश्रान्तम् उपलभ्य वृकोदरः 03012061c योक्त्रयाम् आस बाहुभ्यां पशुं रशनया यथा 03012062a विनदन्तं महानादं भिन्नभेरीसमस्वनम् 03012062c भ्रामयाम् आस सुचिरं विस्फुरन्तम् अचेतसम् 03012063a तं विषीदन्तम् आज्ञाय राक्षसं पाण्डुनन्दनः 03012063c प्रगृह्य तरसा दोर्भ्यां पशुमारम् अमारयत् 03012064a आक्रम्य स कटीदेशे जानुना राक्षसाधमम् 03012064c अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः 03012065a अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम् 03012065c भूतले पातयाम् आस वाक्यं चेदम् उवाच ह 03012066a हिडिम्बबकयोः पाप न त्वम् अश्रुप्रमार्जनम् 03012066c करिष्यसि गतश् चासि यमस्य सदनं प्रति 03012067a इत्य् एवम् उक्त्वा पुरुषप्रवीरस्; तं राक्षसं क्रोधविवृत्तनेत्रः 03012067c प्रस्रस्तवस्त्राभरणं स्फुरन्तम्; उद्भ्रान्तचित्तं व्यसुम् उत्ससर्ज 03012068a तस्मिन् हते तोयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः 03012068c भीमं प्रशस्याथ गुणैर् अनेकैर्; हृष्टास् ततो द्वैतवनाय जग्मुः 03012069a एवं विनिहतः संख्ये किर्मीरो मनुजाधिप 03012069c भीमेन वचनात् तस्य धर्मराजस्य कौरव 03012070a ततो निष्कण्टकं कृत्वा वनं तद् अपराजितः 03012070c द्रौपद्या सह धर्मज्ञो वसतिं ताम् उवास ह 03012071a समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः 03012071c प्रहृष्टमनसः प्रीत्या प्रशशंसुर् वृकोदरम् 03012072a भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः 03012072c विविशुस् तद् वनं वीराः क्षेमं निहतकण्टकम् 03012073a स मया गच्छता मार्गे विनिकीर्णो भयावहः 03012073c वने महति दुष्टात्मा दृष्टो भीमबलाद् धतः 03012074a तत्राश्रौषम् अहं चैतत् कर्म भीमस्य भारत 03012074c ब्राह्मणानां कथयतां ये तत्रासन् समागताः 03012075 वैशंपायन उवाच 03012075a एवं विनिहतं संख्ये किर्मीरं राक्षसोत्तमम् 03012075c श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत् तदा 03013001 वैशंपायन उवाच 03013001a भोजाः प्रव्रजिताञ् श्रुत्वा वृष्णयश् चान्धकैः सह 03013001c पाण्डवान् दुःखसंतप्तान् समाजग्मुर् महावने 03013002a पाञ्चालस्य च दायादा धृष्टकेतुश् च चेदिपः 03013002c केकयाश् च महावीर्या भ्रातरो लोकविश्रुताः 03013003a वने ते ऽभिययुः पार्थान् क्रोधामर्शसमन्विताः 03013003c गर्हयन्तो धार्तराष्ट्रान् किं कुर्म इति चाब्रुवन् 03013004a वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः 03013004c परिवार्योपविविशुर् धर्मराजं युधिष्ठिरम् 03013005 वासुदेव उवाच 03013005a दुर्योधनस्य कर्णस्य शकुनेश् च दुरात्मनः 03013005c दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् 03013006a ततः सर्वे ऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् 03013006c निकृत्योपचरन् वध्य एष धर्मः सनातनः 03013007 वैशंपायन उवाच 03013007a पार्थानाम् अभिषङ्गेण तथा क्रुद्धं जनार्दनम् 03013007c अर्जुनः शमयाम् आसा दिधक्षन्तम् इव प्रजाः 03013008a संक्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः 03013008c कीर्तयाम् आस कर्माणि सत्यकीर्तेर् महात्मनः 03013009a पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः 03013009c प्रजापतिपतेर् विष्णोर् लोकनाथस्य धीमतः 03013010 अर्जुन उवाच 03013010a दश वर्षसहस्राणि यत्रसायंगृहो मुनिः 03013010c व्यचरस् त्वं पुरा कृष्ण पर्वते गन्धमादने 03013011a दश वर्षसहस्राणि दश वर्षशतानि च 03013011c पुष्करेष्व् अवसः कृष्ण त्वम् अपो भक्षयन् पुरा 03013012a ऊर्ध्वबाहुर् विशालायां बदर्यां मधुसूदन 03013012c अतिष्ठ एकपादेन वायुभक्षः शतं समाः 03013013a अपकृष्टोत्तरासङ्गः कृशो धमनिसंततः 03013013c आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके 03013014a प्रभासं चाप्य् अथासाद्य तीर्थं पुण्यजनोचितम् 03013014c तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् 03013014e आतिष्ठस् तप एकेन पादेन नियमे स्थितः 03013015a क्षेत्रज्ञः सर्वभूतानाम् आदिर् अन्तश् च केशव 03013015c निधानं तपसां कृष्ण यज्ञस् त्वं च सनातनः 03013016a निहत्य नरकं भौमम् आहृत्य मणिकुण्डले 03013016c प्रथमोत्पादितं कृष्ण मेध्यम् अश्वम् अवासृजः 03013017a कृत्वा तत् कर्म लोकानाम् ऋषभः सर्वलोकजित् 03013017c अवधीस् त्वं रणे सर्वान् समेतान् दैत्यदानवान् 03013018a ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः 03013018c मानुषेषु महाबाहो प्रादुर्भूतो ऽसि केशव 03013019a स त्वं नारायणो भूत्वा हरिर् आसीः परंतप 03013019c ब्रह्मा सोमश् च सूर्यश् च धर्मो धाता यमो ऽनलः 03013020a वायुर् वैश्रवणो रुद्रः कालः खं पृथिवी दिशः 03013020c अजश् चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम 03013021a तुरायणादिभिर् देव क्रतुभिर् भूरिदक्षिणैः 03013021c अयजो भूरितेजा वै कृष्ण चैत्ररथे वने 03013022a शतं शतसहस्राणि सुवर्णस्य जनार्दन 03013022c एकैकस्मिंस् तदा यज्ञे परिपूर्णानि भागशः 03013023a अदितेर् अपि पुत्रत्वम् एत्य यादवनन्दन 03013023c त्वं विष्णुर् इति विख्यात इन्द्राद् अवरजो भुवि 03013024a शिशुर् भूत्वा दिवं खं च पृथिवीं च परंतप 03013024c त्रिभिर् विक्रमणैः कृष्ण क्रान्तवान् असि तेजसा 03013025a संप्राप्य दिवम् आकाशम् आदित्यसदने स्थितः 03013025c अत्यरोचश् च भूतात्मन् भास्करं स्वेन तेजसा 03013026a सादिता मौरवाः पाशा निसुन्दनरकौ हतौ 03013026c कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति 03013027a जारूथ्याम् आहुतिः क्राथः शिशुपालो जनैः सह 03013027c भीमसेनश् च शैब्यश् च शतधन्वा च निर्जितः 03013028a तथा पर्जन्यघोषेण रथेनादित्यवर्चसा 03013028c अवाक्षीर् महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् 03013029a इन्द्रद्युम्नो हतः कोपाद् यवनश् च कशेरुमान् 03013029c हतः सौभपतिः शाल्वस् त्वया सौभं च पातितम् 03013030a इरावत्यां तथा भोजः कार्तवीर्यसमो युधि 03013030c गोपतिस् तालकेतुश् च त्वया विनिहताव् उभौ 03013031a तां च भोगवतीं पुण्याम् ऋषिकान्तां जनार्दन 03013031c द्वारकाम् आत्मसात् कृत्वा समुद्रं गमयिष्यसि 03013032a न क्रोधो न च मात्सर्यं नानृतं मधुसूदन 03013032c त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतो ऽनृजु 03013033a आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा 03013033c आगम्य ऋषयः सर्वे ऽयाचन्ताभयम् अच्युत 03013034a युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन 03013034c आत्मन्य् एवात्मसात् कृत्वा जगद् आस्से परंतप 03013035a नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते 03013035c कर्माणि यानि देव त्वं बाल एव महाद्युते 03013036a कृतवान् पुण्डरीकाक्ष बलदेवसहायवान् 03013036c वैराजभवने चापि ब्रह्मणा न्यवसः सह 03013037 वैशंपायन उवाच 03013037a एवम् उक्त्वा तदात्मानम् आत्मा कृष्णस्य पाण्डवः 03013037c तूष्णीम् आसीत् ततः पार्थम् इत्य् उवाच जनार्दनः 03013038a ममैव त्वं तवैवाहं ये मदीयास् तवैव ते 03013038c यस् त्वां द्वेष्टि स मां द्वेष्टि यस् त्वाम् अनु स माम् अनु 03013039a नरस् त्वम् असि दुर्धर्ष हरिर् नारायणो ह्य् अहम् 03013039c लोकाल् लोकम् इमं प्राप्तौ नरनारायणाव् RSI 03013040a अनन्यः पार्थ मत्तस् त्वम् अहं त्वत्तश् च भारत 03013040c नावयोर् अन्तरं शक्यं वेदितुं भरतर्षभ 03013041a तस्मिन् वीरसमावाये संरब्धेष्व् अथ राजसु 03013041c धृष्टद्युम्नमुखैर् वीरैर् भ्रातृभिः परिवारिता 03013042a पाञ्चाली पुण्डरीकाक्षम् आसीनं यादवैः सह 03013042c अभिगम्याब्रवीत् कृष्णा शरण्यं शरणैषिणी 03013043a पूर्वे प्रजानिसर्गे त्वाम् आहुर् एकं प्रजापतिम् 03013043c स्रष्टारं सर्वभूतानाम् असितो देवलो ऽब्रवीत् 03013044a विष्णुस् त्वम् असि दुर्धर्ष त्वं यज्ञो मधुसूदन 03013044c यष्टा त्वम् असि यष्टव्यो जामदग्न्यो यथाब्रवीत् 03013045a ऋषयस् त्वां क्षमाम् आहुः सत्यं च पुरुषोत्तम 03013045c सत्याद् यज्ञो ऽसि संभूतः कश्यपस् त्वां यथाब्रवीत् 03013046a साध्यानाम् अपि देवानां वसूनाम् ईश्वरेश्वरः 03013046c लोकभावन लोकेश यथा त्वां नारदो ऽब्रवीत् 03013047a दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो 03013047c जठरं ते इमे लोकाः पुरुषो ऽसि सनातनः 03013048a विद्यातपो ऽभितप्तानां तपसा भावितात्मनाम् 03013048c आत्मदर्शनसिद्धानाम् ऋषीणाम् ऋषिसत्तम 03013049a राजर्षीणां पुण्यकृताम् आहवेष्व् अनिवर्तिनाम् 03013049c सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम 03013050a त्वं प्रभुस् त्वं विभुस् त्वं भूर् आत्मभूस् त्वं सनातनः 03013050c लोकपालाश् च लोकाश् च नक्षत्राणि दिशो दश 03013050e नभश् चन्द्रश् च सूर्यश् च त्वयि सर्वं प्रतिष्ठितम् 03013051a मर्त्यता चैव भूतानाम् अमरत्वं दिवौकसाम् 03013051c त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् 03013052a सा ते ऽहं दुःखम् आख्यास्ये प्रणयान् मधुसूदन 03013052c ईशस् त्वं सर्वभूतानां ये दिव्या ये च मानुषाः 03013053a कथं नु भार्या पार्थानां तव कृष्ण सखी विभो 03013053c धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी 03013054a स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता 03013054c एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि 03013055a राजमध्ये सभायां तु रजसाभिसमीरिताम् 03013055c दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन् पापचेतसः 03013056a दासीभावेन भोक्तुं माम् ईषुस् ते मधुसूदन 03013056c जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्व् अथ वृष्णिषु 03013057a नन्व् अहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः 03013057c स्नुषा भवामि धर्मेण साहं दासीकृता बलात् 03013058a गर्हये पाण्डवांस् त्व् एव युधि श्रेष्ठान् महाबलान् 03013058c ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् 03013059a धिग् बलं भीमसेनस्य धिक् पार्थस्य धनुष्मताम् 03013059c यौ मां विप्रकृतां क्षुद्रैर् मर्षयेतां जनार्दन 03013060a शाश्वतो ऽयं धर्मपथः सद्भिर् आचरितः सदा 03013060c यद् भार्यां परिरक्षन्ति भर्तारो ऽल्पबला अपि 03013061a भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता 03013061c प्रजायां रक्ष्यमाणायाम् आत्मा भवति रक्षितः 03013062a आत्मा हि जायते तस्यां तस्माज् जाया भवत्य् उत 03013062c भर्ता च भार्यया रक्ष्यः कथं जायान् ममोदरे 03013063a नन्व् इमे शरणं प्राप्तान् न त्यजन्ति कदा चन 03013063c ते मां शरणम् आपन्नां नान्वपद्यन्त पाण्डवाः 03013064a पञ्चेमे पञ्चभिर् जाताः कुमाराश् चामितौजसः 03013064c एतेषाम् अप्य् अवेक्षार्थं त्रातव्यास्मि जनार्दन 03013065a प्रतिविन्ध्यो युधिष्ठिरात् सुतसोमो वृकोदरात् 03013065c अर्जुनाच् छ्रुतकीर्तिस् तु शतानीकस् तु नाकुलिः 03013066a कनिष्ठाच् छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः 03013066c प्रद्युम्नो यादृशः कृष्ण तादृशास् ते महारथाः 03013067a नन्व् इमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः 03013067c किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् 03013068a अधर्मेण हृतं राज्यं सर्वे दासाः कृतास् तथा 03013068c सभायां परिकृष्टाहम् एकवस्त्रा रजस्वला 03013069a नाधिज्यम् अपि यच् छक्यं कर्तुम् अन्येन गाण्डिवम् 03013069c अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन 03013070a धिग् भीमसेनस्य बलं धिक् पार्थस्य च गाण्डिवम् 03013070c यत्र दुर्योधनः कृष्ण मुहूर्तम् अपि जीवति 03013071a य एतान् आक्षिपद् राष्ट्रात् सह मात्राविहिंसकान् 03013071c अधीयानान् पुरा बालान् व्रतस्थान् मधुसूदन 03013072a भोजने भीमसेनस्य पापः प्राक्षेपयद् विषम् 03013072c कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम् 03013073a तज् जीर्णम् अविकारेण सहान्नेन जनार्दन 03013073c सशेषत्वान् महाबाहो भीमस्य पुरुषोत्तम 03013074a प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् 03013074c बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनर् आव्रजत् 03013075a यदा विबुद्धः कौन्तेयस् तदा संछिद्य बन्धनम् 03013075c उदतिष्ठन् महाबाहुर् भीमसेनो महाबलः 03013076a आशीविषैः कृष्णसर्पैः सुप्तं चैनम् अदंशयत् 03013076c सर्वेष्व् एवाङ्गदेशेषु न ममार च शत्रुहा 03013077a प्रतिबुद्धस् तु कौन्तेयः सर्वान् सर्पान् अपोथयत् 03013077c सारथिं चास्य दयितम् अपहस्तेन जघ्निवान् 03013078a पुनः सुप्तान् उपाधाक्षीद् बालकान् वारणावते 03013078c शयानान् आर्यया सार्धं को नु तत् कर्तुम् अर्हति 03013079a यत्रार्या रुदती भीता पाण्डवान् इदम् अब्रवीत् 03013079c महद् व्यसनम् आपन्ना शिखिना परिवारिता 03013080a हा हतास्मि कुतो न्व् अद्य भवेच् छान्तिर् इहानलात् 03013080c अनाथा विनशिष्यामि बालकैः पुत्रकैः सह 03013081a तत्र भीमो महाबाहुर् वायुवेगपराक्रमः 03013081c आर्याम् आश्वासयाम् आस bhrAtqMz चापि वृकोदरः 03013082a वैनतेयो यथा पक्षी गरुडः पततां वरः 03013082c तथैवाभिपतिष्यामि भयं वो नेह विद्यते 03013083a आर्याम् अङ्केन वामेन राजानं दक्षिणेन च 03013083c अंसयोश् च यमौ कृत्वा पृष्ठे बीभत्सुम् एव च 03013084a सहसोत्पत्य वेगेन सर्वान् आदाय वीर्यवान् 03013084c bhrAtqn आर्यां च बलवान् मोक्षयाम् आस पावकात् 03013085a ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः 03013085c अभ्यगच्छन् महारण्यं हिडिम्बवनम् अन्तिकात् 03013086a श्रान्ताः प्रसुप्तास् तत्रेमे मात्रा सह सुदुःखिताः 03013086c सुप्तांश् चैनान् अभ्यगच्छद् धिडिम्बा नाम राक्षसी 03013087a भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात् 03013087c पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना 03013088a ताम् अबुध्यद् अमेयात्मा बलवान् सत्यविक्रमः 03013088c पर्यपृच्छच् च तां भीमः किम् इहेच्छस्य् अनिन्दिते 03013089a तयोः श्रुत्वा तु कथितम् आगच्छद् राक्षसाधमः 03013089c भीमरूपो महानादान् विसृजन् भीमदर्शनः 03013090a केन सार्धं कथयसि आनयैनं ममान्तिकम् 03013090c हिडिम्बे भक्षयिष्यावो न चिरं कर्तुम् अर्हसि 03013091a सा कृपासंगृहीतेन हृदयेन मनस्विनी 03013091c नैनम् ऐच्छत् तदाख्यातुम् अनुक्रोशाद् अनिन्दिता 03013092a स नादान् विनदन् घोरान् राक्षसः पुरुषादकः 03013092c अभ्यद्रवत वेगेन भीमसेनं तदा किल 03013093a तम् अभिद्रुत्य संक्रुद्धो वेगेन महता बली 03013093c अगृह्णात् पाणिना पाणिं भीमसेनस्य राक्षसः 03013094a इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् 03013094c संहत्य भीमसेनाय व्याक्षिपत् सहसा करम् 03013095a गृहीतं पाणिना पाणिं भीमसेनो ऽथ रक्षसा 03013095c नामृष्यत महाबाहुस् तत्राक्रुध्यद् वृकोदरः 03013096a तत्रासीत् तुमुलं युद्धं भीमसेनहिडिम्बयोः 03013096c सर्वास्त्रविदुषोर् घोरं वृत्रवासवयोर् इव 03013097a हत्वा हिडिम्बं भीमो ऽथ प्रस्थितो भ्रातृभिः सह 03013097c हिडिम्बाम् अग्रतः कृत्वा यस्यां जातो घटोत्कचः 03013098a ततश् च प्राद्रवन् सर्वे सह मात्रा यशस्विनः 03013098c एकचक्राम् अभिमुखाः संवृता ब्राह्मणव्रजैः 03013099a प्रस्थाने व्यास एषां च मन्त्री प्रियहितो ऽभवत् 03013099c ततो ऽगच्छन्न् एकचक्रां पाण्डवाः संशितव्रताः 03013100a तत्राप्य् आसादयाम् आसुर् बकं नाम महाबलम् 03013100c पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् 03013101a तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः 03013101c सहितो भ्रातृभिः सर्वैर् द्रुपदस्य पुरं ययौ 03013102a लब्धाहम् अपि तत्रैव वसता सव्यसाचिना 03013102c यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा 03013103a एवं सुयुद्धे पार्थेन जिताहं मधुसूदन 03013103c स्वयंवरे महत् कर्म कृत्वा नसुकरं परैः 03013104a एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः 03013104c निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः 03013105a त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः 03013105c विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् 03013106a एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम् 03013106c दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम् 03013107a कुले महति जातास्मि दिव्येन विधिना किल 03013107c पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर् महात्मनः 03013108a कचग्रहम् अनुप्राप्ता सास्मि कृष्ण वरा सती 03013108c पञ्चानाम् इन्द्रकल्पानां प्रेक्षतां मधुसूदन 03013109a इत्य् उक्त्वा प्रारुदत् कृष्णा मुखं प्रच्छाद्य पाणिना 03013109c पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी 03013110a स्तनाव् अपतितौ पीनौ सुजातौ शुभलक्षणौ 03013110c अभ्यवर्षत पाञ्चाली दुःखजैर् अश्रुबिन्दुभिः 03013111a चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः 03013111c बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनम् अब्रवीत् 03013112a नैव मे पतयः सन्ति न पुत्रा मधुसूदन 03013112c न भ्रातरो न च पिता नैव त्वं न च बान्धवाः 03013113a ये मां विप्रकृतां क्षुद्रैर् उपेक्षध्वं विशोकवत् 03013113c न हि मे शाम्यते दुःखं कर्णो यत् प्राहसत् तदा 03013114a अथैनाम् अब्रवीत् कृष्णस् तस्मिन् वीरसमागमे 03013114c रोदिष्यन्ति स्त्रियो ह्य् एवं येषां क्रुद्धासि भामिनि 03013115a बीभत्सुशरसंछन्नाञ् शोणितौघपरिप्लुतान् 03013115c निहताञ् जीवितं त्यक्त्वा शयानान् वसुधातले 03013116a यत् समर्थं पाण्डवानां तत् करिष्यामि मा शुचः 03013116c सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि 03013117a pated dyaur हिमवाञ् शीर्येत् पृथिवी शकलीभवेत् 03013117c शुष्येत् तोयनिधिः कृष्णे न मे मोघं वचो भवेत् 03013118 धृष्टद्युम्न उवाच 03013118a अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् 03013118c दुर्योधनं भीमसेनः कर्णं हन्ता धनंजयः 03013119a रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते 03013119c अपि वृत्रहणा युद्धे किं पुनर् धृतराष्ट्रजैः 03013120 वैशंपायन उवाच 03013120a इत्य् उक्ते ऽभिमुखा वीरा वासुदेवम् उपस्थिता 03013120c तेषां मध्ये महाबाहुः केशवो वाक्यम् अब्रवीत् 03014001 वासुदेव उवाच 03014001a नेदं कृच्छ्रम् अनुप्राप्तो भवान् स्याद् वसुधाधिप 03014001c यद्य् अहं द्वारकायां स्यां राजन् संनिहितः पुरा 03014002a आगच्छेयम् अहं द्यूतम् अनाहूतो ऽपि कौरवैः 03014002c आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च 03014003a वारयेयम् अहं द्यूतं बहून् दोषान् प्रदर्शयन् 03014003c भीष्मद्रोणौ समानाय्य कृपं बाह्लीकम् एव च 03014004a वैचित्रवीर्यं राजानम् अलं द्यूतेन कौरव 03014004c पुत्राणां तव राजेन्द्र त्वन्निमित्तम् इति प्रभो 03014005a तत्र वक्ष्याम्य् अहं दोषान् यैर् भवान् अवरोपितः 03014005c वीरसेनसुतो यैश् च राज्यात् प्रभ्रंशितः पुरा 03014006a अभक्षितविनाशं च देवनेन विशां पते 03014006c सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् 03014007a स्त्रियो ऽक्षा मृगया पानम् एतत् कामसमुत्थितम् 03014007c व्यसनं चतुष्टयं प्रोक्तं यै राजन् भ्रश्यते श्रियः 03014008a तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः 03014008c विशेषतश् च वक्तव्यं द्यूते पश्यन्ति तद्विदः 03014009a एकाह्ना द्रव्यनाशो ऽत्र ध्रुवं व्यसनम् एव च 03014009c अभुक्तनाशश् चार्थानां वाक्पारुष्यं च केवलम् 03014010a एतच् चान्यच् च कौरव्य प्रसङ्गि कटुकोदयम् 03014010c द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् 03014011a एवम् उक्तो यदि मया गृह्णीयाद् वचनं मम 03014011c अनामयं स्याद् धर्मस्य कुरूणां कुरुनन्दन 03014012a न चेत् स मम राजेन्द्र गृह्णीयान् मधुरं वचः 03014012c पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् 03014013a अथैनान् अभिनीयैवं सुहृदो नाम दुर्हृदः 03014013c सभासदश् च तान् सर्वान् भेदयेयं दुरोदरान् 03014014a असांनिध्यं तु कौरव्य ममानर्तेष्व् अभूत् तदा 03014014c येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम् 03014015a सो ऽहम् एत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन 03014015c अश्रौषं त्वां व्यसनिनं युयुधानाद् यथातथम् 03014016a श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः 03014016c तूर्णम् अभ्यागतो ऽस्मि त्वां द्रष्टुकामो विशां पते 03014017a अहो कृच्छ्रम् अनुप्राप्ताः सर्वे स्म भरतर्षभ 03014017c ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः 03015001 युधिष्ठिर उवाच 03015001a असांनिध्यं कथं कृष्ण तवासीद् वृष्णिनन्दन 03015001c क्व चासीद् विप्रवासस् ते किं वाकार्षीः प्रवासकः 03015002 कृष्ण उवाच 03015002a शाल्वस्य नगरं सौभं गतो ऽहं भरतर्षभ 03015002c विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम् 03015003a महातेजा महाबाहुर् यः स राजा महायशाः 03015003c दमघोषात्मजो वीरः शिशुपालो मया हतः 03015004a यज्ञे ते भरतश्रेष्ठ राजसूये ऽर्हणां प्रति 03015004c स रोषवशसंप्राप्तो नामृष्यत दुरात्मवान् 03015005a श्रुत्वा तं निहतं शाल्वस् तीव्ररोषसमन्वितः 03015005c उपायाद् द्वारकां शून्याम् इहस्थे मयि भारत 03015006a स तत्र योधितो राजन् बालकैर् वृष्णिपुंगवैः 03015006c आगतः कामगं सौभम् आरुह्यैव नृशंसकृत् 03015007a ततो वृष्णिप्रवीरांस् तान् बालान् हत्वा बहूंस् तदा 03015007c पुरोद्यानानि सर्वाणि भेदयाम् आस दुर्मतिः 03015008a उक्तवांश् च महाबाहो क्वासौ वृष्णिकुलाधमः 03015008c वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः 03015009a तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्य् अहम् 03015009c आनर्ताः सत्यम् आख्यात तत्र गन्तास्मि यत्र सः 03015010a तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् 03015010c अहत्वा न निवर्तिष्ये सत्येनायुधम् आलभे 03015011a क्वासौ क्वासाव् इति पुनस् तत्र तत्र विधावति 03015011c मया किल रणे युद्धं काङ्क्षमाणः स सौभराट् 03015012a अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम् 03015012c शिशुपालवधामर्षाद् गमयिष्ये यमक्षयम् 03015013a मम पापस्वभावेन भ्राता येन निपातितः 03015013c शिशुपालो महीपालस् तं वधिष्ये महीतले 03015014a भ्राता बालश् च राजा च न च संग्राममूर्धनि 03015014c प्रमत्तश् च हतो वीरस् तं हनिष्ये जनार्दनम् 03015015a एवमादि महाराज विलप्य दिवम् आस्थितः 03015015c कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन 03015016a तम् अश्रौषम् अहं गत्वा यथा वृत्तः सुदुर्मतिः 03015016c मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः 03015017a ततो ऽहम् अपि कौरव्य रोषव्याकुललोचनः 03015017c निश्चित्य मनसा राजन् वधायास्य मनो दधे 03015018a आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव 03015018c प्रवृद्धम् अवलेपं च तस्य दुष्कृतकर्मणः 03015019a ततः सौभवधायाहं प्रतस्थे पृथिवीपते 03015019c स मया सागरावर्ते दृष्ट आसीत् परीप्सता 03015020a ततः प्रध्माप्य जलजं पाञ्चजन्यम् अहं नृप 03015020c आहूय शाल्वं समरे युद्धाय समवस्थितः 03015021a सुमुहूर्तम् अभूद् युद्धं तत्र मे दानवैः सह 03015021c वशीभूताश् च मे सर्वे भूतले च निपातिताः 03015022a एतत् कार्यं महाबाहो येनाहं नागमं तदा 03015022c श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम् 03016001 युधिष्ठिर उवाच 03016001a वासुदेव महाबाहो विस्तरेण महामते 03016001c सौभस्य वधम् आचक्ष्व न हि तृप्यामि कथ्यतः 03016002 वासुदेव उवाच 03016002a हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम् 03016002c उपायाद् भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम् 03016003a अरुन्धत् तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन 03016003c शाल्वो वैहायसं चापि तत् पुरं व्यूह्य विष्ठितः 03016004a तत्रस्थो ऽथ महीपालो योधयाम् आस तां पुरीम् 03016004c अभिसारेण सर्वेण तत्र युद्धम् अवर्तत 03016005a पुरी समन्ताद् विहिता सपताका सतोरणा 03016005c सचक्रा सहुडा चैव सयन्त्रखनका तथा 03016006a सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा 03016006c सकचग्रहणी चैव सोल्कालातावपोथिका 03016007a सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका 03016007c समित्तृणकुशा राजन् सशतघ्नीकलाङ्गला 03016008a सभुशुण्ड्यश्मलगुडा सायुधा सपरश्वधा 03016008c लोहचर्मवती चापि साग्निः सहुडशृङ्गिका 03016009a शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ 03016009c द्रव्यैर् अनेकैर् विविधैर् गदसाम्बोद्धवादिभिः 03016010a पुरुषैः कुरुशार्दूल समर्थैः प्रतिबाधने 03016010c अभिख्यातकुलैर् वीरैर् दृष्टवीर्यैश् च संयुगे 03016011a मध्यमेन च गुल्मेन रक्षिता सारसंज्ञिता 03016011c उत्क्षिप्तगुल्मैश् च तथा हयैश् चैव पदातिभिः 03016012a आघोषितं च नगरे न पातव्या सुरेति ह 03016012c प्रमादं परिरक्षद्भिर् उग्रसेनोद्धवादिभिः 03016013a प्रमत्तेष्व् अभिघातं हि कुर्याच् छाल्वो नराधिपः 03016013c इति कृत्वाप्रमत्तास् ते सर्वे वृष्ण्यन्धकाः स्थिताः 03016014a आनर्ताश् च तथा सर्वे नटनर्तकगायनाः 03016014c बहिर् विवासिताः सर्वे रक्षद्भिर् वित्तसंचयान् 03016015a संक्रमा भेदिताः सर्वे नावश् च प्रतिषेधिताः 03016015c परिखाश् चापि कौरव्य कीलैः सुनिचिताः कृताः 03016016a उदपानाः कुरुश्रेष्ठ तथैवाप्य् अम्बरीषकाः 03016016c समन्तात् क्रोशमात्रं च कारिता विषमा च भूः 03016017a प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् 03016017c प्रकृत्या चायुधोपेतं विशेषेण तदानघ 03016018a सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम् 03016018c तत् पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा 03016019a न चामुद्रो ऽभिनिर्याति न चामुद्रः प्रवेश्यते 03016019c वृष्ण्यन्धकपुरे राजंस् तदा सौभसमागमे 03016020a अनु रथ्यासु सर्वासु चत्वरेषु च कौरव 03016020c बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् 03016021a दत्तवेतनभक्तं च दत्तायुधपरिच्छदम् 03016021c कृतापदानं च तदा बलम् आसीन् महाभुज 03016022a न कुप्यवेतनी कश् चिन् न चातिक्रान्तवेतनी 03016022c नानुग्रहभृतः कश् चिन् न चादृष्टपराक्रमः 03016023a एवं सुविहिता राजन् द्वारका भूरिदक्षिणैः 03016023c आहुकेन सुगुप्ता च राज्ञा राजीवलोचन 03017001 वासुदेव उवाच 03017001a तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस् तदा 03017001c प्रभूतनरनागेन बलेनोपविवेश ह 03017002a समे निविष्टा सा सेना प्रभूतसलिलाशये 03017002c चतुरङ्गबलोपेता शाल्वराजाभिपालिता 03017003a वर्जयित्वा श्मशानानि देवतायतनानि च 03017003c वल्मीकांश् चैव चैत्यांश् च तन्निविष्टम् अभूद् बलम् 03017004a अनीकानां विभागेन पन्थानः षट् कृताभवन् 03017004c प्रवणा नव चैवासञ् शाल्वस्य शिबिरे नृप 03017005a सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् 03017005c रथनागाश्वकलिलं पदातिध्वजसंकुलम् 03017006a तुष्टपुष्टजनोपेतं वीरलक्षणलक्षितम् 03017006c विचित्रध्वजसंनाहं विचित्ररथकार्मुकम् 03017007a संनिवेश्य च कौरव्य द्वारकायां नरर्षभ 03017007c अभिसारयाम् आस तदा वेगेन पतगेन्द्रवत् 03017008a तदापतन्तं संदृश्य बलं शाल्वपतेस् तदा 03017008c निर्याय योधयाम् आसुः कुमारा वृष्णिनन्दनाः 03017009a असहन्तो ऽभियानं तच् छाल्वराजस्य कौरव 03017009c चारुदेष्णश् च साम्बश् च प्रद्युम्नश् च महारथः 03017010a ते रथैर् दंशिताः सर्वे विचित्राभरणध्वजाः 03017010c संसक्ताः शाल्वराजस्य बहुभिर् योधपुंगवैः 03017011a गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे 03017011c योधयाम् आस संहृष्टः क्षेमवृद्धिं चमूपतिम् 03017012a तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् 03017012c मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक् 03017013a तद् बाणवर्षं तुमुलं विषेहे स चमूपतिः 03017013c क्षेमवृद्धिर् महाराज हिमवान् इव निश्चलः 03017014a ततः साम्बाय राजेन्द्र क्षेमवृद्धिर् अपि स्म ह 03017014c मुमोच मायाविहितं शरजालं महत्तरम् 03017015a ततो मायामयं जालं माययैव विदार्य सः 03017015c साम्बः शरसहस्रेण रथम् अस्याभ्यवर्षत 03017016a ततः स विद्धः साम्बेन क्षेमवृद्धिश् चमूपतिः 03017016c अपायाज् जवनैर् अश्वैः साम्बबाणप्रपीडितः 03017017a तस्मिन् विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ 03017017c वेगवान् नाम दैतेयः सुतं मे ऽभ्यद्रवद् बली 03017018a अभिपन्नस् तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः 03017018c वेगं वेगवतो राजंस् तस्थौ वीरो विधारयन् 03017019a स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् 03017019c चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः 03017020a तया त्व् अभिहतो राजन् वेगवान् अपतद् भुवि 03017020c वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः 03017021a तस्मिन् निपतिते वीरे गदानुन्ने महासुरे 03017021c प्रविश्य महतीं सेनां योधयाम् आस मे सुतः 03017022a चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः 03017022c महारथः समाज्ञातो महाराज महाधनुः 03017023a ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः 03017023c वृत्रवासवयो राजन् यथा पूर्वं तथाभवत् 03017024a अन्योन्यस्याभिसंक्रुद्धाव् अन्योन्यं जघ्नतुः शरैः 03017024c विनदन्तौ महाराज सिंहाव् इव महाबलौ 03017025a रौक्मिणेयस् ततो बाणम् अग्न्यर्कोपमवर्चसम् 03017025c अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् 03017026a स विविन्ध्याय सक्रोधः समाहूय महारथः 03017026c चिक्षेप मे सुतो राजन् स गतासुर् अथापतत् 03017027a विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् 03017027c कामगेन स सौभेन शाल्वः पुनर् उपागमत् 03017028a ततो व्याकुलितं सर्वं द्वारकावासि तद् बलम् 03017028c दृष्ट्वा शाल्वं महाबाहो सौभस्थं पृथिवीगतम् 03017029a ततो निर्याय कौन्तेय व्यवस्थाप्य च तद् बलम् 03017029c आनर्तानां महाराज प्रद्युम्नो वाक्यम् अब्रवीत् 03017030a सर्वे भवन्तस् तिष्ठन्तु सर्वे पश्यन्तु मां युधि 03017030c निवारयन्तं संग्रामे बलात् सौभं सराजकम् 03017031a अहं सौभपतेः सेनाम् आयसैर् भुजगैर् इव 03017031c धनुर्भुजविनिर्मुक्तैर् नाशयाम्य् अद्य यादवाः 03017032a आश्वसध्वं न भीः कार्या सौभराड् अद्य नश्यति 03017032c मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति 03017033a एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन 03017033c विष्ठितं तद् बलं वीर युयुधे च यथासुखम् 03018001 वासुदेव उवाच 03018001a एवम् उक्त्वा रौक्मिणेयो यादवान् भरतर्षभ 03018001c दंशितैर् हरिभिर् युक्तं रथम् आस्थाय काञ्चनम् 03018002a उच्छ्रित्य मकरं केतुं व्यात्ताननम् अलंकृतम् 03018002c उत्पतद्भिर् इवाकाशं तैर् हयैर् अन्वयात् परान् 03018003a विक्षिपन् नादयंश् चापि धनुःश्रेष्ठं महाबलः 03018003c तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् 03018004a स विद्युच्चलितं चापं विहरन् वै तलात् तलम् 03018004c मोहयाम् आस दैतेयान् सर्वान् सौभनिवासिनः 03018005a नास्य विक्षिपतश् चापं संदधानस्य चासकृत् 03018005c अन्तरं ददृशे कश् चिन् निघ्नतः शात्रवान् रणे 03018006a मुखस्य वर्णो न विकल्पते ऽस्य; चेलुश् च गात्राणि न चापि तस्य 03018006c सिंहोन्नतं चाप्य् अभिगर्जतो ऽस्य; शुश्राव लोको ऽद्भुतरूपम् अग्र्यम् 03018007a जलेचरः काञ्चनयष्टिसंस्थो; व्यात्ताननः सर्वतिमिप्रमाथी 03018007c वित्रासयन् राजति वाहमुख्ये; शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः 03018008a ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः 03018008c शाल्वम् एवाभिदुद्राव विधास्यन् कलहं नृप 03018009a अभियानं तु वीरेण प्रद्युम्नेन महाहवे 03018009c नामर्षयत संक्रुद्धः शाल्वः कुरुकुलोद्वह 03018010a स रोषमदमत्तो वै कामगाद् अवरुह्य च 03018010c प्रद्युम्नं योधयाम् आस शाल्वः परपुरंजयः 03018011a तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः 03018011c समेता ददृशुर् लोका बलिवासवयोर् इव 03018012a तस्य मायामयो वीर रथो हेमपरिष्कृतः 03018012c सध्वजः सपताकश् च सानुकर्षः सतूणवान् 03018013a स तं रथवरं श्रीमान् समारुह्य किल प्रभो 03018013c मुमोच बाणान् कौरव्य प्रद्युम्नाय महाबलः 03018014a ततो बाणमयं वर्षं व्यसृजत् तरसा रणे 03018014c प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्न् इव 03018015a स तैर् अभिहतः संख्ये नामर्षयत सौभराट् 03018015c शरान् दीप्ताग्निसंकाशान् मुमोच तनये मम 03018016a स शाल्वबाणइ राजेन्द्र विद्धो रुक्मिणिनन्दनः 03018016c मुमोच बाणं त्वरितो मर्मभेदिनम् आहवे 03018017a तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः 03018017c बिभेद हृदयं पत्री स पपात मुमोह च 03018018a तस्मिन् निपतिते वीरे शाल्वराजे विचेतसि 03018018c संप्राद्रवन् दानवेन्द्रा दारयन्तो वसुंधराम् 03018019a हाहाकृतम् अभूत् सैन्यं शाल्वस्य पृथिवीपते 03018019c नष्टसंज्ञे निपतिते तदा सौभपतौ नृप 03018020a तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम् 03018020c मुमोच बाणं तरसा प्रद्युम्नाय महाबलः 03018021a तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः 03018021c जत्रुदेशे भृशं वीरो व्यवासीदद् रथे तदा 03018022a तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम् 03018022c ननाद सिंहनादं वै नादेनापूरयन् महीम् 03018023a ततो मोहं समापन्ने तनये मम भारत 03018023c मुमोच बाणांस् त्वरितः पुनर् अन्यान् दुरासदान् 03018024a स तैर् अभिहतो बाणैर् बहुभिस् तेन मोहितः 03018024c निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नो ऽभूद् रणाजिरे 03019001 वासुदेव उवाच 03019001a शाल्वबाणार्दिते तस्मिन् प्रद्युम्ने बलिनां वरे 03019001c वृष्णयो भग्नसंकल्पा विव्यथुः पृतनागताः 03019002a हाहाकृतम् अभूत् सार्वं वृष्ण्यन्धकबलं तदा 03019002c प्रद्युम्ने पतिते राजन् परे च मुदिताभवन् 03019003a तं तथा मोहितं दृष्ट्वा सारथिर् जवनैर् हयैः 03019003c रणाद् अपाहरत् तूर्णं शिक्षितो दारुकिस् ततः 03019004a नातिदूरापयाते तु रथे रथवरप्रणुत् 03019004c धनुर् गृहीत्वा यन्तारं लब्धसंज्ञो ऽब्रवीद् इदम् 03019005a सौते किं ते व्यवसितं कस्माद् यासि पराङ्मुखः 03019005c नैष वृष्णिप्रवीराणाम् आहवे धर्म उच्यते 03019006a कच्चित् सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे 03019006c विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम् 03019007 सूत उवाच 03019007a जानार्दने न मे मोहो नापि मे भयम् आविशत् 03019007c अतिभारं तु ते मन्ये शाल्वं केशवनन्दन 03019008a सो ऽपयामि शनैर् वीर बलवान् एष पापकृत् 03019008c मोहितश् च रणे शूरो रक्ष्यः सारथिना रथी 03019009a आयुष्मंस् त्वं मया नित्यं रक्षितव्यस् त्वयाप्य् अहम् 03019009c रक्षितव्यो रथी नित्यम् इति कृत्वापयाम्य् अहम् 03019010a एकश् चासि महाबाहो बहवश् चापि दानवाः 03019010c नसमं रौक्मिणेयाहं रणं मत्वापयाम्य् अहम् 03019011 वासुदेव उवाच 03019011a एवं ब्रुवति सूते तु तदा मकरकेतुमान् 03019011c उवाच सूतं कौरव्य निवर्तय रथं पुनः 03019012a दारुकात्मज मैवं त्वं पुनः कार्षीः कथं चन 03019012c व्यपयानं रणात् सौते जीवतो मम कर्हि चित् 03019013a न स वृष्णिकुले जातो यो वै त्यजति संगरम् 03019013c यो वा निपतितं हन्ति तवास्मीति च वादिनम् 03019014a तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च 03019014c विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा 03019015a त्वं च सूतकुले जातो विनीतः सूतकर्मणि 03019015c धर्मज्ञश् चासि वृष्णीनाम् आहवेष्व् अपि दारुके 03019016a स जानंश् चरितं कृत्स्नं वृष्णीनां पृतनामुखे 03019016c अपयानं पुनः सौते मैवं कार्षीः कथं चन 03019017a अपयातं हतं पृष्ठे भीतं रणपलायिनम् 03019017c गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः 03019018a केशवस्याग्रजो वापि नीलवासा मदोत्कटः 03019018c किं वक्ष्यति महाबाहुर् बलदेवः समागतः 03019019a किं वक्ष्यति शिनेर् नप्ता नरसिंहो महाधनुः 03019019c अपयातं रणात् सौते साम्बश् च समितिंजयः 03019020a चारुदेष्णश् च दुर्धर्षस् तथैव गदसारणौ 03019020c अक्रूरश् च महाबाहुः किं मां वक्ष्यति सारथे 03019021a शूरं संभावितं सन्तं नित्यं पुरुषमानिनम् 03019021c स्त्रियश् च वृष्णीवीराणां किं मां वक्ष्यन्ति संगताः 03019022a प्रद्युम्नो ऽयम् उपायाति भीतस् त्यक्त्वा महाहवम् 03019022c धिग् एनम् इति वक्ष्यन्ति न तु वक्ष्यन्ति साध्व् इति 03019023a धिग् वाचा परिहासो ऽपि मम वा मद्विधस्य वा 03019023c मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः 03019024a भारं हि मयि संन्यस्य यातो मधुनिहा हरिः 03019024c यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः 03019025a कृतवर्मा मया वीरो निर्यास्यन्न् एव वारितः 03019025c शाल्वं निवारयिष्ये ऽहं तिष्ठ त्वम् इति सूतज 03019026a स च संभावयन् मां वै निवृत्तो हृदिकात्मजः 03019026c तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् 03019027a उपयातं दुराधर्षं शङ्खचक्रगदाधरम् 03019027c पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् 03019028a सात्यकिं बलदेवं च ये चान्ये ऽन्धकवृष्णयः 03019028c मया स्पर्धन्ति सततं किं नु वक्ष्यामि तान् अहम् 03019029a त्यक्त्वा रणम् इमं सौते पृष्ठतो ऽभ्याहतः शरैः 03019029c त्वयापनीतो विवशो न जीवेयं कथं चन 03019030a स निवर्त रथेनाशु पुनर् दारुकनन्दन 03019030c न चैतद् एवं कर्तव्यम् अथापत्सु कथं चन 03019031a न जीवितम् अहं सौते बहु मन्ये कदा चन 03019031c अपयातो रणाद् भीतः पृष्ठतो ऽभ्याहतः शरैः 03019032a कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम् 03019032c अपयातं रणं हित्वा यथा कापुरुषं तथा 03019033a न युक्तं भवता त्यक्तुं संग्रामं दारुकात्मज 03019033c मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् 03020001 वासुदेव उवाच 03020001a एवम् उक्तस् तु कौन्तेय सूतपुत्रस् तदा मृधे 03020001c प्रद्युम्नम् अब्रवीच् छ्लक्ष्णं मधुरं वाक्यम् अञ्जसा 03020002a न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान् 03020002c युद्धज्ञश् चास्मि वृष्णीनां नात्र किं चिद् अतो ऽन्यथा 03020003a आयुष्मन्न् उपदेशस् तु सारथ्ये वर्ततां स्मृतः 03020003c सर्वार्थेषु रथी रक्ष्यस् त्वं चापि भृशपीडितः 03020004a त्वं हि शाल्वप्रयुक्तेन पत्रिणाभिहतो भृशम् 03020004c कश्मलाभिहतो वीर ततो ऽहम् अपयातवान् 03020005a स त्वं सात्वतमुख्याद्य लब्धसंज्ञो यदृच्छया 03020005c पश्य मे हयसंयाने शिक्षां केशवनन्दन 03020006a दारुकेणाहम् उत्पन्नो यथावच् चैव शिक्षितः 03020006c वीतभीः प्रविशाम्य् एतां शाल्वस्य महतीं चमूम् 03020007a एवम् उक्त्वा ततो वीर हयान् संचोद्य संगरे 03020007c रश्मिभिश् च समुद्यम्य जवेनाभ्यपतत् तदा 03020008a मण्डलानि विचित्राणि यमकानीतराणि च 03020008c सव्यानि च विचित्राणि दक्षिणानि च सर्वशः 03020009a प्रतोदेनाहता राजन् रश्मिभिश् च समुद्यताः 03020009c उत्पतन्त इवाकाशं विबभुस् ते हयोत्तमाः 03020010a ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् 03020010c दह्यमाना इव तदा पस्पृशुश् चरणैर् महीम् 03020011a सो ऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ 03020011c चकार नातियत्नेन तद् अद्भुतम् इवाभवत् 03020012a अमृष्यमाणो ऽपसव्यं प्रद्युम्नेन स सौभराट् 03020012c यन्तारम् अस्य सहसा त्रिभिर् बाणैः समर्पयत् 03020013a दारुकस्य सुतस् तं तु बाणवेगम् अचिन्तयन् 03020013c भूय एव महाबाहो प्रययौ हयसंमतः 03020014a ततो बाणान् बहुविधान् पुनर् एव स सौभराट् 03020014c मुमोच तनये वीरे मम रुक्मिणिनन्दने 03020015a तान् अप्राप्ताञ् शितैर् बाणैश् चिच्छेद परवीरहा 03020015c रौक्मिणेयः स्मितं कृत्वा दर्शयन् हस्तलाघवम् 03020016a छिन्नान् दृष्ट्वा तु तान् बाणान् प्रद्युम्नेन स सौभराट् 03020016c आसुरीं दारुणीं मायाम् आस्थाय व्यसृजच् छरान् 03020017a प्रयुज्यमानम् आज्ञाय दैतेयास्त्रं महाबलः 03020017c ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान् पतत्रिणः 03020018a ते तद् अस्त्रं विधूयाशु विव्यधू रुधिराशनाः 03020018c शिरस्य् उरसि वक्त्रे च स मुमोह पपात च 03020019a तस्मिन् निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते 03020019c रौक्मिणेयो ऽपरं बाणं संदधे शत्रुनाशनम् 03020020a तम् अर्चितं सर्वदाशार्हपूगैर्; आशीर्भिर् अर्कज्वलनप्रकाशम् 03020020c दृष्ट्वा शरं ज्याम् अभिनीयमानं; बभूव हाहाकृतम् अन्तरिक्षम् 03020021a ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः 03020021c नारदं प्रेषयाम् आसुः श्वसनं च महाबलम् 03020022a तौ रौक्मिणेयम् आगम्य वचो ऽब्रूतां दिवौकसाम् 03020022c नैष वध्यस् त्वया वीर शाल्वराजः कथं चन 03020023a संहरस्व पुनर् बाणम् अवध्यो ऽयं त्वया रणे 03020023c एतस्य हि शरस्याजौ नावध्यो ऽस्ति पुमान् क्व चित् 03020024a मृत्युर् अस्य महाबाहो रणे देवकिनन्दनः 03020024c कृष्णः संकल्पितो धात्रा तन् न मिथ्या भवेद् इति 03020025a ततः परमसंहृष्टः प्रद्युम्नः शरम् उत्तमम् 03020025c संजहार धनुःश्रेष्ठात् तूणे चैव न्यवेशयत् 03020026a तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः 03020026c व्यपायात् सबलस् तूर्णं प्रद्युम्नशरपीडितः 03020027a स द्वारकां परित्यज्य क्रूरो वृष्णिभिर् अर्दितः 03020027c सौभम् आस्थाय राजेन्द्र दिवम् आचक्रमे तदा 03021001 वासुदेव उवाच 03021001a आनर्तनगरं मुक्तं ततो ऽहम् अगमं तदा 03021001c महाक्रतौ राजसूये निवृत्ते नृपते तव 03021002a अपश्यं द्वारकां चाहं महाराज हतत्विषम् 03021002c निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् 03021003a अनभिज्ञेयरूपाणि द्वारकोपवनानि च 03021003c दृष्ट्वा शङ्कोपपन्नो ऽहम् अपृच्छं हृदिकात्मजम् 03021004a अस्वस्थनरनारीकम् इदं वृष्णिपुरं भृशम् 03021004c किम् इदं नरशार्दूल श्रोतुम् इच्छामहे वयम् 03021005a एवम् उक्तस् तु स मया विस्तरेणेदम् अब्रवीत् 03021005c रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम 03021006a ततो ऽहं कौरवश्रेष्ठ श्रुत्वा सर्वम् अशेषतः 03021006c विनाशे शाल्वराजस्य तदैवाकरवं मतिम् 03021007a ततो ऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् 03021007c राजानम् आहुकं चैव तथैवानकदुन्दुभिम् 03021007e सर्ववृष्णिप्रवीरांश् च हर्षयन्न् अब्रुवं तदा 03021008a अप्रमादः सदा कार्यो नगरे यादवर्षभाः 03021008c शाल्वराजविनाशाय प्रयातं मां निबोधत 03021009a नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति 03021009c सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः 03021009e त्रिसामा हन्यताम् एषा दुन्दुभिः शत्रुभीषणी 03021010a ते मयाश्वासिता वीरा यथावद् भरतर्षभ 03021010c सर्वे माम् अब्रुवन् हृष्टाः प्रयाहि जहि शात्रवान् 03021011a तैः प्रहृष्टात्मभिर् वीरैर् आशीर्भिर् अभिनन्दितः 03021011c वाचयित्वा द्विजश्रेष्ठान् प्रणम्य शिरसाहुकम् 03021012a सैन्यसुग्रीवयुक्तेन रथेनानादयन् दिशः 03021012c प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यम् अहं नृप 03021013a प्रयातो ऽस्मि नरव्याघ्र बलेन महता वृतः 03021013c क्ळ्प्तेन चतुरङ्गेण बलेन जितकाशिना 03021014a समतीत्य बहून् देशान् गिरींश् च बहुपादपान् 03021014c सरांसि सरितश् चैव मार्त्तिकावतम् आसदम् 03021015a तत्राश्रौषं नरव्याघ्र शाल्वं नगरम् अन्तिकात् 03021015c प्रयातं सौभम् आस्थाय तम् अहं पृष्ठतो ऽन्वयाम् 03021016a ततः सागरम् आसाद्य कुक्षौ तस्य महोर्मिणः 03021016c समुद्रनाभ्यां शाल्वो ऽभूत् सौभम् आस्थाय शत्रुहन् 03021017a स समालोक्य दूरान् मां स्मयन्न् इव युधिष्ठिर 03021017c आह्वयाम् आस दुष्टात्मा युद्धायैव मुहुर् मुहुः 03021018a तस्य शार्ङ्गविनिर्मुक्तैर् बहुभिर् मर्मभेदिभिः 03021018c पुरं नासाद्यत शरैस् ततो मां रोष आविशत् 03021019a स चापि पापप्रकृतिर् दैतेयापसदो नृप 03021019c मय्य् अवर्षत दुर्धर्षः शरधाराः सहस्रशः 03021020a सैनिकान् मम सूतं च हयांश् च समवाकिरत् 03021020c अचिन्तयन्तस् तु शरान् वयं युध्याम भारत 03021021a ततः शतसहस्राणि शराणां नतपर्वणाम् 03021021c चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः 03021022a ते हयान् मे रथं चैव तदा दारुकम् एव च 03021022c छादयाम् आसुर् असुरा बाणैर् मर्मविभेदिभिः 03021023a न हया न रथो वीर न यन्ता मम दारुकः 03021023c अदृश्यन्त शरैश् छन्नास् तथाहं सैनिकाश् च मे 03021024a ततो ऽहम् अपि कौरव्य शराणाम् अयुतान् बहून् 03021024c अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् 03021025a न तत्र विषयस् त्व् आसीन् मम सैन्यस्य भारत 03021025c खे विषक्तं हि तत् सौभं क्रोशमात्र इवाभवत् 03021026a ततस् ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः 03021026c हर्षयाम् आसुर् उच्चैर् मां सिंहनादतलस्वनैः 03021027a मत्कार्मुकविनिर्मुक्ता दानवानां महारणे 03021027c अङ्गेषु रुधिराक्तास् ते विविशुः शलभा इव 03021028a ततो हलहलाशब्दः सौभमध्ये व्यवर्धत 03021028c वध्यतां विशिखैस् तीक्ष्णैः पततां च महार्णवे 03021029a ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः 03021029c नदन्तो भैरवान् नादन् निपतन्ति स्म दानवाः 03021030a ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् 03021030c जलजं पाञ्चजन्यं वै प्राणेनाहम् अपूरयम् 03021031a तान् दृष्ट्वा पतितांस् तत्र शाल्वः सौभपतिस् तदा 03021031c मायायुद्धेन महता योधयाम् आस मां युधि 03021032a ततो हुडहुडाः प्रासाः शक्तिशूलपरश्वधाः 03021032c पट्टिशाश् च भुशुण्ड्यश् च प्रापतन्न् अनिशं मयि 03021033a तान् अहं माययैवाशु प्रतिगृह्य व्यनाशयम् 03021033c तस्यां हतायां मायायां गिरिशृङ्गैर् अयोधयत् 03021034a ततो ऽभवत् तम इव प्रभातम् इव चाभवत् 03021034c दुर्दिनं सुदिनं चैव शीतम् उष्णं च भारत 03021035a एवं मायां विकुर्वाणो योधयाम् आस मां रिपुः 03021035c विज्ञाय तद् अहं सर्वं माययैव व्यनाशयम् 03021035e यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः 03021036a ततो व्योम महाराज शतसूर्यम् इवाभवत् 03021036c शतचन्द्रं च कौन्तेय सहस्रायुततारकम् 03021037a ततो नाज्ञायत तदा दिवारात्रं तथा दिशः 03021037c ततो ऽहं मोहम् आपन्नः प्रज्ञास्त्रं समयोजयम् 03021037e ततस् तद् अस्त्रम् अस्त्रेण विधूतं शरतूलवत् 03021038a तथा तद् अभवद् युद्धं तुमुलं लोमहर्षणम् 03021038c लब्धालोकश् च राजेन्द्र पुनः शत्रुम् अयोधयम् 03022001 वासुदेव उवाच 03022001a एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः 03022001c युध्यमानो मया संख्ये वियद् अभ्यागमत् पुनः 03022002a ततः शतघ्नीश् च महागदाश् च; दीप्तांश् च शूलान् मुसलान् असींश् च 03022002c चिक्षेप रोषान् मयि मन्दबुद्धिः; शाल्वो महाराज जयाभिकाङ्क्षी 03022003a तान् आशुगैर् आपततो ऽहम् आशु; निवार्य तूर्णं खगमान् ख एव 03022003c द्विधा त्रिधा चाच्छिनम् आशु मुक्तैस्; ततो ऽन्तरिक्षे निनदो बभूव 03022004a ततः शतसहस्रेण शराणां नतपर्वणाम् 03022004c दारुकं वाजिनश् चैव रथं च समवाकिरत् 03022005a ततो माम् अब्रवीद् वीर दारुको विह्वलन्न् इव 03022005c स्थातव्यम् इति तिष्ठामि शाल्वबाणप्रपीडितः 03022006a इति तस्य निशम्याहं सारथेः करुणं वचः 03022006c अवेक्षमाणो यन्तारम् अपश्यं शरपीडितम् 03022007a न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये 03022007c अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः 03022008a स तु बाणवरोत्पीडाद् विस्रवत्य् असृग् उल्बणम् 03022008c अभिवृष्टो यथा मेघैर् गिरिर् गैरिकधातुमान् 03022009a अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे 03022009c अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम् 03022010a अथ मां पुरुषः कश् चिद् द्वारकानिलयो ऽब्रवीत् 03022010c त्वरितो रथम् अभ्येत्य सौहृदाद् इव भारत 03022011a आहुकस्य वचो वीर तस्यैव परिचारकः 03022011c विषण्णः सन्नकण्ठो वै तन् निबोध युधिष्ठिर 03022012a द्वारकाधिपतिर् वीर आह त्वाम् आहुको वचः 03022012c केशवेह विजानीष्व यत् त्वां पितृसखो ऽब्रवीत् 03022013a उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन 03022013c विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् 03022014a तद् अलं साधु युद्धेन निवर्तस्व जनार्दन 03022014c द्वारकाम् एव रक्षस्व कार्यम् एतन् महत् तव 03022015a इत्य् अहं तस्य वचनं श्रुत्वा परमदुर्मनाः 03022015c निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा 03022016a सात्यकिं बलदेवं च प्रद्युम्नं च महारथम् 03022016c जगर्हे मनसा वीर तच् छ्रुत्वा विप्रियं वचः 03022017a अहं हि द्वारकायाश् च पितुश् च कुरुनन्दन 03022017c तेषु रक्षां समाधाय प्रयातः सौभपातने 03022018a बलदेवो महाबाहुः कच्चिज् जीवति शत्रुहा 03022018c सात्यकी रौक्मिणेयश् च चारुदेष्णश् च वीर्यवान् 03022018e साम्बप्रभृतयश् चैवेत्य् अहम् आसं सुदुर्मनाः 03022019a एतेषु हि नरव्याघ्र जीवत्सु न कथं चन 03022019c शक्यः शूरसुतो हन्तुम् अपि वज्रभृता स्वयम् 03022020a हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः 03022020c बलदेवमुखाः सर्वे इति मे निश्चिता मतिः 03022021a सो ऽहं सर्वविनाशं तं चिन्तयानो मुहुर् मुहुः 03022021c सुविह्वलो महाराज पुनः शाल्वम् अयोधयम् 03022022a ततो ऽपश्यं महाराज प्रपतन्तम् अहं तदा 03022022c सौभाच् छूरसुतं वीर ततो मां मोह आविशत् 03022023a तस्य रूपं प्रपततः पितुर् मम नराधिप 03022023c ययातेः क्षीणपुण्यस्य स्वर्गाद् इव महीतलम् 03022024a विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजः 03022024c प्रपतन् दृश्यते ह स्म क्षीणपुण्य इव ग्रहः 03022025a ततः शार्ङ्गं धनुःश्रेष्ठं करात् प्रपतितं मम 03022025c मोहात् सन्नश् च कौन्तेय रथोपस्थ उपाविशम् 03022026a ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् 03022026c मां दृष्ट्वा रथनीडस्थं गतासुम् इव भारत 03022027a प्रसार्य बाहू पततः प्रसार्य चरणाव् अपि 03022027c रूपं पितुर् अपश्यं तच् छकुनेः पततो यथा 03022028a तं पतन्तं महाबाहो शूलपट्टिशपाणयः 03022028c अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन् 03022029a ततो मुहूर्तात् प्रतिलभ्य संज्ञाम्; अहं तदा वीर महाविमर्दे 03022029c न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि 03022030a ततो ममासीन् मनसि मायेयम् इति निश्चितम् 03022030c प्रबुद्धो ऽस्मि ततो भूयः शतशो विकिरञ् शरान् 03023001 वासुदेव उवाच 03023001a ततो ऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः 03023001c शरैर् अपातयं सौभाच् छिरांसि विबुधद्विषाम् 03023002a शरांश् चाशीविषाकारान् ऊर्ध्वगांस् तिग्मतेजसः 03023002c अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान् सुवाससः 03023003a ततो नादृश्यत तदा सौभं कुरुकुलोद्वह 03023003c अन्तर्हितं माययाभूत् ततो ऽहं विस्मितो ऽभवम् 03023004a अथ दानवसंघास् ते विकृताननमूर्धजाः 03023004c उदक्रोशन् महाराज विष्ठिते मयि भारत 03023005a ततो ऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे 03023005c अयोजयं तद्वधाय ततः शब्द उपारमत् 03023006a हतास् ते दानवाः सर्वे यैः स शब्द उदीरितः 03023006c शरैर् आदित्यसंकाशैर् ज्वलितैः शब्दसाधनैः 03023007a तस्मिन्न् उपरते शब्दे पुनर् एवान्यतो ऽभवत् 03023007c शब्दो ऽपरो महाराज तत्रापि प्राहरं शरान् 03023008a एवं दश दिशः सर्वास् तिर्यग् ऊर्ध्वं च भारत 03023008c नादयाम् आसुर् असुरास् ते चापि निहता मया 03023009a ततः प्राग्ज्योतिषं गत्वा पुनर् एव व्यदृश्यत 03023009c सौभं कामगमं वीर मोहयन् मम चक्षुषी 03023010a ततो लोकान्तकरणो दानवो वानराकृतिः 03023010c शिलावर्षेण सहसा महता मां समावृणोत् 03023011a सो ऽहं पर्वतवर्षेण वध्यमानः समन्ततः 03023011c वल्मीक इव राजेन्द्र पर्वतोपचितो ऽभवम् 03023012a ततो ऽहं पर्वतचितः सहयः सहसारथिः 03023012c अप्रख्यातिम् इयां राजन् सध्वजः पर्वतैश् चितः 03023013a ततो वृष्णिप्रवीरा ये ममासन् सैनिकास् तदा 03023013c ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः 03023014a ततो हाहाकृतं सर्वम् अभूत् किल विशां पते 03023014c द्यौश् च भूमिश् च खं चैवादृश्यमाने तथा मयि 03023015a ततो विषण्णमनसो मम राजन् सुहृज्जनाः 03023015c रुरुदुश् चुक्रुशुश् चैव दुःखशोकसमन्विताः 03023016a द्विषतां च प्रहर्षो ऽभूद् आर्तिश् चाद्विषताम् अपि 03023016c एवं विजितवान् वीर पश्चाद् अश्रौषम् अच्युत 03023017a ततो ऽहम् अस्त्रं दयितं सर्वपाषाणभेदनम् 03023017c वज्रम् उद्यम्य तान् सर्वान् पर्वतान् समशातयम् 03023018a ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः 03023018c हया मम महाराज वेपमाना इवाभवन् 03023019a मेघजालम् इवाकाशे विदार्याभ्युदितं रविम् 03023019c दृष्ट्वा मां बान्धवाः सर्वे हर्षम् आहारयन् पुनः 03023020a ततो माम् अब्रवीत् सूतः प्राञ्जलिः प्रणतो नृप 03023020c साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् 03023021a अलं कृष्णावमन्यैनं साधु यत्नं समाचर 03023021c मार्दवं सखितां चैव शाल्वाद् अद्य व्यपाहर 03023022a जहि शाल्वं महाबाहो मैनं जीवय केशव 03023022c सर्वैः पराक्रमैर् वीर वध्यः शत्रुर् अमित्रहन् 03023023a न शत्रुर् अवमन्तव्यो दुर्बलो ऽपि बलीयसा 03023023c यो ऽपि स्यात् पीठगः कश् चित् किं पुनः समरे स्थितः 03023024a स त्वं पुरुषशार्दूल सर्वयत्नैर् इमं प्रभो 03023024c जहि वृष्णिकुलश्रेष्ठ मा त्वां कालो ऽत्यगात् पुनः 03023025a नैष मार्दवसाध्यो वै मतो नापि सखा तव 03023025c येन त्वं योधितो वीर द्वारका चावमर्दिता 03023026a एवमादि तु कौन्तेय श्रुत्वाहं सारथेर् वचः 03023026c तत्त्वम् एतद् इति ज्ञात्वा युद्धे मतिम् अधारयम् 03023027a वधाय शाल्वराजस्य सौभस्य च निपातने 03023027c दारुकं चाब्रुवं वीर मुहूर्तं स्थीयताम् इति 03023028a ततो ऽप्रतिहतं दिव्यम् अभेद्यम् अतिवीर्यवत् 03023028c आग्नेयम् अस्त्रं दयितं सर्वसाहं महाप्रभम् 03023029a यक्षाणां राक्षसानां च दानवानां च संयुगे 03023029c राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् 03023030a क्षुरान्तम् अमलं चक्रं कालान्तकयमोपमम् 03023030c अभिमन्त्र्याहम् अतुलं द्विषतां च निबर्हणम् 03023031a जहि सौभं स्ववीर्येण ये चात्र रिपवो मम 03023031c इत्य् उक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा 03023032a रूपं सुदर्शनस्यासीद् आकाशे पततस् तदा 03023032c द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः 03023033a तत् समासाद्य नगरं सौभं व्यपगतत्विषम् 03023033c मध्येन पाटयाम् आस क्रकचो दार्व् इवोच्छ्रितम् 03023034a द्विधा कृतं ततः सौभं सुदर्शनबलाद् धतम् 03023034c महेश्वरशरोद्धूतं पपात त्रिपुरं यथा 03023035a तस्मिन् निपतिते सौभे चक्रम् आगात् करं मम 03023035c पुनश् चोद्धूय वेगेन शाल्वायेत्य् अहम् अब्रुवम् 03023036a ततः शाल्वं गदां गुर्वीम् आविध्यन्तं महाहवे 03023036c द्विधा चकार सहसा प्रजज्वाल च तेजसा 03023037a तस्मिन् निपतिते वीरे दानवास् त्रस्तचेतसः 03023037c हाहाभूता दिशो जग्मुर् अर्दिता मम सायकैः 03023038a ततो ऽहं समवस्थाप्य रथं सौभसमीपतः 03023038c शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् 03023039a तन् मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् 03023039c दह्यमानम् अभिप्रेक्ष्य स्त्रियस् ताः संप्रदुद्रुवुः 03023040a एवं निहत्य समरे शाल्वं सौभं निपात्य च 03023040c आनर्तान् पुनर् आगम्य सुहृदां प्रीतिम् आवहम् 03023041a एतस्मात् कारणाद् राजन् नागमं नागसाह्वयम् 03023041c यद्य् अगां परवीरघ्न न हि जीवेत् सुयोधनः 03023042 वैशंपायन उवाच 03023042a एवम् उक्त्वा महाबाहुः कौरवं पुरुषोत्तमः 03023042c आमन्त्र्य प्रययौ धीमान् पाण्डवान् मधुसूदनः 03023043a अभिवाद्य महाबाहुर् धर्मराजं युधिष्ठिरम् 03023043c राज्ञा मूर्धन्य् उपाघ्रातो भीमेन च महाभुजः 03023044a सुभद्राम् अभिमन्युं च रथम् आरोप्य काञ्चनम् 03023044c आरुरोह रथं कृष्णः पाण्डवैर् अभिपूजितः 03023045a सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा 03023045c द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् 03023046a ततः प्रयाते दाशार्हे धृष्टद्युम्नो ऽपि पार्षतः 03023046c द्रौपदेयान् उपादाय प्रययौ स्वपुरं तदा 03023047a धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् 03023047c जगाम पाण्डवान् दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् 03023048a केकयाश् चाप्य् अनुज्ञाताः कौन्तेयेनामितौजसा 03023048c आमन्त्र्य पाण्डवान् सर्वान् प्रययुस् ते ऽपि भारत 03023049a ब्राह्मणाश् च विशश् चैव तथा विषयवासिनः 03023049c विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् 03023050a समवायः स राजेन्द्र सुमहाद्भुतदर्शनः 03023050c आसीन् महात्मनां तेषां काम्यके भरतर्षभ 03023051a युधिष्ठिरस् तु विप्रांस् तान् अनुमान्य महामनाः 03023051c शशास पुरुषान् काले रथान् योजयतेति ह 03024001 वैशंपायन उवाच 03024001a तस्मिन् दशार्हाधिपतौ प्रयाते; युधिष्ठिरो भीमसेनार्जुनौ च 03024001c यमौ च कृष्णा च पुरोहितश् च; रथान् महार्हान् परमाश्वयुक्तान् 03024002a आस्थाय वीराः सहिता वनाय; प्रतस्थिरे भूतपतिप्रकाशाः 03024002c हिरण्यनिष्कान् वसनानि गाश् च; प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः 03024003a प्रेष्याः पुरो विंशतिर् आत्तशस्त्रा; धनूंषि वर्माणि शरांश् च पीतान् 03024003c मौर्वीश् च यन्त्राणि च सायकांश् च; सर्वे समादाय जघन्यम् ईयुः 03024004a ततस् तु वासांसि च राजपुत्र्या; धात्र्यश् च दास्यश् च विभूषणं च 03024004c तद् इन्द्रसेनस् त्वरितं प्रगृह्य; जघन्यम् एवोपययौ रथेन 03024005a ततः कुरुश्रेष्ठम् उपेत्य पौराः; प्रदक्षिणं चक्रुर् अदीनसत्त्वाः 03024005c तं ब्राह्मणाश् चाभ्यवदन् प्रसन्ना; मुख्याश् च सर्वे कुरुजाङ्गलानाम् 03024006a स चापि तान् अभ्यवदत् प्रसन्नः; सहैव तैर् भ्रातृभिर् धर्मराजः 03024006c तस्थौ च तत्राधिपतिर् महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम् 03024007a पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणाम् ऋषभो महात्मा 03024007c ते चापि तस्मिन् भरतप्रबर्हे; तदा बभूवुः पितरीव पुत्राः 03024008a ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः 03024008c हा नाथ हा धर्म इति ब्रुवन्तो; ह्रिया च सर्वे ऽश्रुमुखा बभूवुः 03024009a वरः कुरूणाम् अधिपः प्रजानां; पितेव पुत्रान् अपहाय चास्मान् 03024009c पौरान् इमाञ् जानपदांश् च सर्वान्; हित्वा प्रयातः क्व नु धर्मराजः 03024010a धिग् धार्तराष्ट्रं सुनृशंसबुद्धिं; ससौबलं पापमतिं च कर्णम् 03024010c अनर्थम् इच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस् तवोग्राः 03024011a स्वयं निवेश्याप्रतिमं महात्मा; पुरं महद् देवपुरप्रकाशम् 03024011c शतक्रतुप्रस्थम् अमोघकर्मा; हित्वा प्रयातः क्व नु धर्मराजः 03024012a चकार याम् अप्रतिमां महात्मा; सभां मयो देवसभाप्रकाशाम् 03024012c तां देवगुप्ताम् इव देवमायां; हित्वा प्रयातः क्व नु धर्मराजः 03024013a तान् धर्मकामार्थविद् उत्तमौजा; बीभत्सुर् उच्चैः सहितान् उवाच 03024013c आदास्यते वासम् इमं निरुष्य; वनेषु राजा द्विषतां यशांसि 03024014a द्विजातिमुख्याः सहिताः पृथक् च; भवद्भिर् आसाद्य तपस्विनश् च 03024014c प्रसाद्य धर्मार्थविदश् च वाच्या; यथार्थसिद्धिः परमा भवेन् नः 03024015a इत्य् एवम् उक्ते वचने ऽर्जुनेन; ते ब्राह्मणाः सर्ववर्णाश् च राजन् 03024015c मुदाभ्यनन्दन् सहिताश् च चक्रुः; प्रदक्षिणं धर्मभृतां वरिष्ठम् 03024016a आमन्त्र्य पार्थं च वृकोदरं च; धनंजयं याज्ञसेनीं यमौ च 03024016c प्रतस्थिरे राष्ट्रम् अपेतहर्षा; युधिष्ठिरेणानुमता यथास्वम् 03025001 वैशंपायन उवाच 03025001a ततस् तेषु प्रयातेषु कौन्तेयः सत्यसंगरः 03025001c अभ्यभाषत धर्मात्मा bhrAtqn सर्वान् युधिष्ठिरः 03025002a द्वादशेमाः समास्माभिर् वस्तव्यं निर्जने वने 03025002c समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् 03025003a बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् 03025003c यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि 03025004a एवम् उक्ते प्रत्युवाच धर्मराजं धनंजयः 03025004c गुरुवन् मानवगुरुं मानयित्वा मनस्विनम् 03025005 अर्जुन उवाच 03025005a भवान् एव महर्षीणां वृद्धानां पर्युपासिता 03025005c अज्ञातं मानुषे लोके भवतो नास्ति किं चन 03025006a त्वया ह्य् उपासिता नित्यं ब्राह्मणा भरतर्षभ 03025006c द्वैपायनप्रभृतयो नारदश् च महातपाः 03025007a यः सर्वलोकद्वाराणि नित्यं संचरते वशी 03025007c देवलोकाद् ब्रह्मलोकं गन्धर्वाप्सरसाम् अपि 03025008a सर्वा गतीर् विजानासि ब्राह्मणानां न संशयः 03025008c प्रभावांश् चैव वेत्थ त्वं सर्वेषाम् एव पार्थिव 03025009a त्वम् एव राजञ् जानासि श्रेयःकारणम् एव च 03025009c यत्रेच्छसि महाराज निवासं तत्र कुर्महे 03025010a इदं द्वैतवनं नाम सरः पुण्यजनोचितम् 03025010c बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् 03025011a अत्रेमा द्वादश समा विहरेमेति रोचये 03025011c यदि ते ऽनुमतं राजन् किं वान्यन् मन्यते भवान् 03025012 युधिष्ठिर उवाच 03025012a ममाप्य् एतन् मतं पार्थ त्वया यत् समुदाहृतम् 03025012c गच्छाम पुण्यं विख्यातं महद् द्वैतवनं सरः 03025013 वैशंपायन उवाच 03025013a ततस् ते प्रययुः सर्वे पाण्डवा धर्मचारिणः 03025013c ब्राह्मणैर् बहुभिः सार्धं पुण्यं द्वैतवनं सरः 03025014a ब्राह्मणाः साग्निहोत्राश् च तथैव च निरग्नयः 03025014c स्वाध्यायिनो भिक्षवश् च सजपा वनवासिनः 03025015a बहवो ब्राह्मणास् तत्र परिवव्रुर् युधिष्ठिरम् 03025015c तपस्विनः सत्यशीलाः शतशः संशितव्रताः 03025016a ते यात्वा पाण्डवास् तत्र बहुभिर् ब्राह्मणैः सह 03025016c पुण्यं द्वैतवनं रम्यं विविशुर् भरतर्षभाः 03025017a तच् छालतालाम्रमधूकनीप; कदम्बसर्जार्जुनकर्णिकारैः 03025017c तपात्यये पुष्पधरैर् उपेतं; महावनं राष्ट्रपतिर् ददर्श 03025018a महाद्रुमाणां शिखरेषु तस्थुर्; मनोरमां वाचम् उदीरयन्तः 03025018c मयूरदात्यूहचकोरसंघास्; तस्मिन् वने काननकोकिलाश् च 03025019a करेणुयूथैः सह यूथपानां; मदोत्कटानाम् अचलप्रभाणाम् 03025019c महान्ति यूथानि महाद्विपानां; तस्मिन् वने राष्ट्रपतिर् ददर्श 03025020a मनोरमां भोगवतीम् उपेत्य; धृतात्मनां चीरजटाधराणाम् 03025020c तस्मिन् वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणान् अनेकान् 03025021a ततः स यानाद् अवरुह्य राजा; सभ्रातृकः सजनः काननं तत् 03025021c विवेश धर्मात्मवतां वरिष्ठस्; त्रिविष्टपं शक्र इवामितौजाः 03025022a तं सत्यसंधं सहिताभिपेतुर्; दिदृक्षवश् चारणसिद्धसंघाः 03025022c वनौकसश् चापि नरेन्द्रसिंहं; मनस्विनं संपरिवार्य तस्थुः 03025023a स तत्र सिद्धान् अभिवाद्य सर्वान्; प्रत्यर्चितो राजवद् देववच् च 03025023c विवेश सर्वैः सहितो द्विजाग्र्यैः; कृताञ्जलिर् धर्मभृतां वरिष्ठः 03025024a स पुण्यशीलः पितृवन् महात्मा; तपस्विभिर् धर्मपरैर् उपेत्य 03025024c प्रत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्योपविवेश राजा 03025025a भीमश् च कृष्णा च धनंजयश् च; यमौ च ते चानुचरा नरेन्द्रम् 03025025c विमुच्य वाहान् अवरुह्य सर्वे; तत्रोपतस्थुर् भरतप्रबर्हाः 03025026a लतावतानावनतः स पाण्डवैर्; महाद्रुमः पञ्चभिर् उग्रधन्विभिः 03025026c बभौ निवासोपगतैर् महात्मभिर्; महागिरिर् वारणयूथपैर् इव 03026001 वैशंपायन उवाच 03026001a तत् काननं प्राप्य नरेन्द्रपुत्राः; सुखोचिता वासम् उपेत्य कृच्छ्रम् 03026001c विजह्रुर् इन्द्रप्रतिमाः शिवेषु; सरस्वतीशालवनेषु तेषु 03026002a यतींश् च सर्वान् स मुनींश् च राजा; तस्मिन् वने मूलफलैर् उदग्रैः 03026002c द्विजातिमुख्यान् ऋषभः कुरूणां; संतर्पयाम् आस महानुभावः 03026003a इष्टीश् च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम् 03026003c पुरोहितः सर्वसमृद्धतेजाश्; चकार धौम्यः पितृवत् कुरूणाम् 03026004a अपेत्य राष्ट्राद् वसतां तु तेषाम्; ऋषिः पुराणो ऽतिथिर् आजगाम 03026004c तम् आश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः श्रीमतां पाण्डवानाम् 03026005a स सर्वविद् द्रौपदीं प्रेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च 03026005c संस्मृत्य रामं मनसा महात्मा; तपस्विमध्ये ऽस्मयतामितौजाः 03026006a तं धर्मराजो विमना इवाब्रवीत्; सर्वे ह्रिया सन्ति तपस्विनो ऽमी 03026006c भवान् इदं किं स्मयतीव हृष्टस्; तपस्विनां पश्यतां माम् उदीक्ष्य 03026007 मार्कण्डेय उवाच 03026007a न तात हृष्यामि न च स्मयामि; प्रहर्षजो मां भजते न दर्पः 03026007c तवापदं त्व् अद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं स्मरामि 03026008a स चापि राजा सह लक्ष्मणेन; वने निवासं पितुर् एव शासनात् 03026008c धन्वी चरन् पार्थ पुरा मयैव; दृष्टो गिरेर् ऋष्यमूकस्य सानौ 03026009a सहस्रनेत्रप्रतिमो महात्मा; मयस्य जेत नमुचेश् च हन्ता 03026009c पितुर् निदेशाद् अनघः स्वधर्मं; वने वासं दाशरथिश् चकार 03026010a स चापि शक्रस्य समप्रभावो; महानुभावः समरेष्व् अजेयः 03026010c विहाय भोगान् अचरद् वनेषु; नेशे बलस्येति चरेद् अधर्मम् 03026011a नृपाश् च नाभागभगीरथादयो; महीम् इमां सागरान्तां विजित्य 03026011c सत्येन ते ऽप्य् अजयंस् तात लोकान्; नेशे बलस्येति चरेद् अधर्मम् 03026012a अलर्कम् आहुर् नरवर्य सन्तं; सत्यव्रतं काशिकरूषराजम् 03026012c विहाय राष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेद् अधर्मम् 03026013a धात्रा विधिर् यो विहितः पुराणस्; तं पूजयन्तो नरवर्य सन्तः 03026013c सप्तर्षयः पार्थ दिवि प्रभान्ति; नेशे बलस्येति चरेद् अधर्मम् 03026014a महाबलान् पर्वतकूटमात्रान्; विषाणिनः पश्य गजान् नरेन्द्र 03026014c स्थितान् निदेशे नरवर्य धातुर्; नेशे बलस्येति चरेद् अधर्मम् 03026015a सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद् विहितं विधात्रा 03026015c स्वयोनितस् तत् कुरुते प्रभावान्; नेशे बलस्येति चरेद् अधर्मम् 03026016a सत्येन धर्मेण यथार्हवृत्त्या; ह्रिया तथा सर्वभूतान्य् अतीत्य 03026016c यशश् च तेजश् च तवापि दीप्तं; विभावसोर् भास्करस्येव पार्थ 03026017a यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वने वासम् इमं निरुष्य 03026017c ततः श्रियं तेजसा स्वेन दीप्ताम्; आदास्यसे पार्थिव कौरवेभ्यः 03026018 वैशंपायन उवाच 03026018a तम् एवम् उक्त्वा वचनं महर्षिस्; तपस्विमध्ये सहितं सुहृद्भिः 03026018c आमन्त्र्य धौम्यं सहितांश् च पार्थांस्; ततः प्रतस्थे दिशम् उत्तरां सः 03027001 वैशंपायन उवाच 03027001a वसत्स्व् अथ द्वैतवने पाण्डवेषु महात्मसु 03027001c अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत 03027002a ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः 03027002c ब्रह्मलोकसमं पुण्यम् आसीद् द्वैतवनं सरः 03027003a यजुषाम् ऋचां च साम्नां च गद्यानां चैव सर्वशः 03027003c आसीद् उच्चार्यमाणानां निस्वनो हृदयंगमः 03027004a ज्याघोषः पाण्डवेयानां ब्रह्मघोषश् च धीमताम् 03027004c संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत 03027005a अथाब्रवीद् बको दाल्भ्यो धर्मराजं युधिष्ठिरम् 03027005c संध्यां कौन्तेयम् आसीनम् ऋषिभिः परिवारितम् 03027006a पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् 03027006c होमवेलां कुरुश्रेष्ठ संप्रज्वलितपावकाम् 03027007a चरन्ति धर्मं पुण्ये ऽस्मिंस् त्वया गुप्ता धृतव्रताः 03027007c भृगवो ऽङ्गिरसश् चैव वासिष्ठाः काश्यपैः सह 03027008a आगस्त्याश् च महाभागा आत्रेयाश् चोत्तमव्रताः 03027008c सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास् त्वया 03027009a इदं तु वचनं पार्थ शृण्व् एकाग्रमना मम 03027009c भ्रातृभिः सह कौन्तेय यत् त्वां वक्ष्यामि कौरव 03027010a ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह 03027010c उदीर्णौ दहतः शत्रून् वनानीवाग्निमारुतौ 03027011a नाब्राह्मणस् तात चिरं बुभूषेद्; इच्छन्न् इमं लोकम् अमुं च जेतुम् 03027011c विनीतधर्मार्थम् अपेतमोहं; लब्ध्वा द्विजं नुदति नृपः सपत्नान् 03027012a चरन् नैःश्रेयसं धर्मं प्रजापालनकारितम् 03027012c नाध्यगच्छद् बलिर् लोके तीर्थम् अन्यत्र वै द्विजात् 03027013a अनूनम् आसीद् असुरस्य कामैर्; वैरोचनेः श्रीर् अपि चाक्षयासीत् 03027013c लब्ध्वा महीं ब्राह्मणसंप्रयोगात्; तेष्व् आचरन् दुष्टम् अतो व्यनश्यत् 03027014a नाब्राह्मणं भूमिर् इयं सभूतिर्; वर्णं द्वितीयं भजते चिराय 03027014c समुद्रनेमिर् नमते तु तस्मै; यं ब्राह्मणः शास्ति नयैर् विनीतः 03027015a कुञ्जरस्येव संग्रामे ऽपरिगृह्याङ्कुशग्रहम् 03027015c ब्राह्मणैर् विप्रहीणस्य क्षत्रस्य क्षीयते बलम् 03027016a ब्रह्मण्य् अनुपमा दृष्टिः क्षात्रम् अप्रतिमं बलम् 03027016c तौ यदा चरतः सार्धम् अथ लोकः प्रसीदति 03027017a यथा हि सुमहान् अग्निः कक्षं दहति सानिलः 03027017c तथा दहति राजन्यो ब्राह्मणेन समं रिपून् 03027018a ब्राह्मणेभ्यो ऽथ मेधावी बुद्धिपर्येषणं चरेत् 03027018c अलब्धस्य च लाभाय लब्धस्य च विवृद्धये 03027019a अलब्धलाभाय च लब्धवृद्धये; यथार्हतीर्थप्रतिपादनाय 03027019c यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं ब्राह्मणम् एव वासय 03027020a ब्राह्मणेषूत्तमा वृत्तिस् तव नित्यं युधिष्ठिर 03027020c तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः 03027021a ततस् ते ब्राह्मणाः सर्वे बकं दाल्भ्यम् अपूजयन् 03027021c युधिष्ठिरे स्तूयमाने भूयः सुमनसो ऽभवन् 03027022a द्वैपायनो नारदश् च जामदग्न्यः पृथुश्रवाः 03027022c इन्द्रद्युम्नो भालुकिश् च कृतचेताः सहस्रपात् 03027023a कर्णश्रवाश् च मुञ्जश् च लवणाश्वश् च काश्यपः 03027023c हारीतः स्थूणकर्णश् च अग्निवेश्यो ऽथ शौनकः 03027024a ऋतवाक् च सुवाक् चैव बृहदश्व ऋतावसुः 03027024c ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः 03027025a एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः 03027025c अजातशत्रुम् आनर्चुः पुरंदरम् इवर्षयः 03028001 वैशंपायन उवाच 03028001a ततो वनगताः पार्थाः सायाह्ने सह कृष्णया 03028001c उपविष्टाः कथाश् चक्रुर् दुःखशोकपरायणाः 03028002a प्रिया च दर्शनीया च पण्डिता च पतिव्रता 03028002c ततः कृष्णा धर्मराजम् इदं वचनम् अब्रवीत् 03028003a न नूनं तस्य पापस्य दुःखम् अस्मासु किं चन 03028003c विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः 03028004a यस् त्वां राजन् मया सार्धम् अजिनैः प्रतिवासितम् 03028004c भ्रातृभिश् च तथा सर्वैर् नाभ्यभाषत किं चन 03028004e वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः 03028005a आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः 03028005c यस् त्वां धर्मपरं श्रेष्ठं रूक्षाण्य् अश्रावयत् तदा 03028006a सुखोचितम् अदुःखार्हं दुरात्मा ससुहृद्गणः 03028006c ईदृशं दुःखम् आनीय मोदते पापपूरुषः 03028007a चतुर्णाम् एव पापानाम् अश्रु वै नापतत् तदा 03028007c त्वयि भारत निष्क्रान्ते वनायाजिनवाससि 03028008a दुर्योधनस्य कर्णस्य शकुनेश् च दुरात्मनः 03028008c दुर्भ्रातुस् तस्य चोग्रस्य तथा दुःशासनस्य च 03028009a इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम 03028009c दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज् जलम् 03028010a इदं च शयनं दृष्ट्वा यच् चासीत् ते पुरातनम् 03028010c शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् 03028011a दान्तं यच् च सभामध्ये आसनं रत्नभूषितम् 03028011c दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्य् अयम् 03028012a यद् अपश्यं सभायां त्वां राजभिः परिवारितम् 03028012c तच् च राजन्न् अपश्यन्त्याः का शान्तिर् हृदयस्य मे 03028013a या त्वाहं चन्दनादिग्धम् अपश्यं सूर्यवर्चसम् 03028013c सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत 03028014a या वै त्वा कौशिकैर् वस्त्रैः शुभ्रैर् बहुधनैः पुरा 03028014c दृष्टवत्य् अस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम् 03028015a यच् च तद् रुक्मपात्रीभिर् ब्राह्मणेभ्यः सहस्रशः 03028015c ह्रियते ते गृहाद् अन्नं संस्कृतं सार्वकामिकम् 03028016a यतीनाम् अगृहाणां ते तथैव गृहमेधिनाम् 03028016c दीयते भोजनं राजन्न् अतीव गुणवत् प्रभो 03028016e तच् च राजन्न् अपश्यन्त्याः का शान्तिर् हृदयस्य मे 03028017a यांस् ते bhrAtqn महाराज युवानो मृष्टकुण्डलाः 03028017c अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः 03028018a सर्वांस् तान् अद्य पश्यामि वने वन्येन जीवतः 03028018c अदुःखार्हान् मनुष्येन्द्र नोपशाम्यति मे मनः 03028019a भीमसेनम् इमं चापि दुःखितं वनवासिनम् 03028019c ध्यायन्तं किं न मन्युस् ते प्राप्ते काले विवर्धते 03028020a भीमसेनं हि कर्माणि स्वयं कुर्वाणम् अच्युत 03028020c सुखार्हं दुःखितं दृष्ट्वा कस्मान् मन्युर् न वर्धते 03028021a सत्कृतं विविधैर् यानैर् वस्त्रैर् उच्चावचैस् तथा 03028021c तं ते वनगतं दृष्ट्वा कस्मान् मन्युर् न वर्धते 03028022a कुरून् अपि हि यः सर्वान् हन्तुम् उत्सहते प्रभुः 03028022c त्वत्प्रसादं प्रतीक्षंस् तु सहते ऽयं वृकोदरः 03028023a यो ऽर्जुनेनार्जुनस् तुल्यो द्विबाहुर् बहुबाहुना 03028023c शरातिसर्गे शीघ्रत्वात् कालान्तकयमोपमः 03028024a यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः 03028024c यज्ञे तव महाराज ब्राह्मणान् उपतस्थिरे 03028025a तम् इमं पुरुषव्याघ्रं पूजितं देवदानवैः 03028025c ध्यायन्तम् अर्जुनं दृष्ट्वा कस्मान् मन्युर् न वर्धते 03028026a दृष्ट्वा वनगतं पार्थम् अदुःखार्हं सुखोचितम् 03028026c न च ते वर्धते मन्युस् तेन मुह्यामि भारत 03028027a यो देवांश् च मनुष्यांश् च सर्पांश् चैकरथो ऽजयत् 03028027c तं ते वनगतं दृष्ट्वा कस्मान् मन्युर् न वर्धते 03028028a यो यानैर् अद्भुताकारैर् हयैर् नागैश् च संवृतः 03028028c प्रसह्य वित्तान्य् आदत्त पार्थिवेभ्यः परंतपः 03028029a क्षिपत्य् एकेन वेगेन पञ्च बाणशतानि यः 03028029c तं ते वनगतं दृष्ट्वा कस्मान् मन्युर् न वर्धते 03028030a श्यामं बृहन्तं तरुणं चर्मिणाम् उत्तमं रणे 03028030c नकुलं ते वने दृष्ट्वा कस्मान् मन्युर् न वर्धते 03028031a दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर 03028031c सहदेवं वने दृष्ट्वा कस्मान् मन्युर् न वर्धते 03028032a द्रुपदस्य कुले जातां स्नुषां पाण्डोर् महात्मनः 03028032c मां ते वनगतां दृष्ट्वा कस्मान् मन्युर् न वर्धते 03028033a नूनं च तव नैवास्ति मन्युर् भरतसत्तम 03028033c यत् ते bhrAtqMz च मां चैव दृष्ट्वा न व्यथते मनः 03028034a न निर्मन्युः क्षत्रियो ऽस्ति लोके निर्वचनं स्मृतम् 03028034c तद् अद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् 03028035a यो न दर्शयते तेजः क्षत्रियः काल आगते 03028035c सर्वभूतानि तं पार्थ सदा परिभवन्त्य् उत 03028036a तत् त्वया न क्षमा कार्या शत्रून् प्रति कथं चन 03028036c तेजसैव हि ते शक्या निहन्तुं नात्र संशयः 03028037a तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति 03028037c अप्रियः सर्वभूतानां सो ऽमुत्रेह च नश्यति 03029001 द्रौपद्य् उवाच 03029001a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 03029001c प्रह्लादस्य च संवादं बलेर् वैरोचनस्य च 03029002a असुरेन्द्रं महाप्राज्ञं धर्माणाम् आगतागमम् 03029002c बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः 03029003a क्षमा स्विच् छ्रेयसी तात उताहो तेज इत्य् उत 03029003c एतन् मे संशयं तात यथावद् ब्रूहि पृच्छते 03029004a श्रेयो यद् अत्र धर्मज्ञ ब्रूहि मे तद् असंशयम् 03029004c करिष्यामि हि तत् सर्वं यथावद् अनुशासनम् 03029005a तस्मै प्रोवाच तत् सर्वम् एवं पृष्टः पितामहः 03029005c सर्वनिश्चयवित् प्राज्ञः संशयं परिपृच्छते 03029006 प्रह्लाद उवाच 03029006a न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा 03029006c इति तात विजानीहि द्वयम् एतद् असंशयम् 03029007a यो नित्यं क्षमते तात बहून् दोषान् स विन्दति 03029007c भृत्याः परिभवन्त्य् एनम् उदासीनास् तथैव च 03029008a सर्वभूतानि चाप्य् अस्य न नमन्ते कदा चन 03029008c तस्मान् नित्यं क्षमा तात पण्डितैर् अपवादिता 03029009a अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम् 03029009c आदातुं चास्य वित्तानि प्रार्थयन्ते ऽल्पचेतसः 03029010a यानं वस्त्राण्य् अलंकाराञ् शयनान्य् आसनानि च 03029010c भोजनान्य् अथ पानानि सर्वोपकरणानि च 03029011a आददीरन्न् अधिकृता यथाकामम् अचेतसः 03029011c प्रदिष्टानि च देयानि न दद्युर् भर्तृशासनात् 03029012a न चैनं भर्तृपूजाभिः पूजयन्ति कदा चन 03029012c अवज्ञानं हि लोके ऽस्मिन् मरणाद् अपि गर्हितम् 03029013a क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्य् अपि 03029013c प्रेष्याः पुत्राश् च भृत्याश् च तथोदासीनवृत्तयः 03029014a अप्य् अस्य दारान् इच्छन्ति परिभूय क्षमावतः 03029014c दाराश् चास्य प्रवर्तन्ते यथाकामम् अचेतसः 03029015a तथा च नित्यम् उदिता यदि स्वल्पम् अपीश्वरात् 03029015c दण्डम् अर्हन्ति दुष्यन्ति दुष्टाश् चाप्य् अपकुर्वते 03029016a एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् 03029016c अथ वैरोचने दोषान् इमान् विद्ध्य् अक्षमावताम् 03029017a अस्थाने यदि वा स्थाने सततं रजसावृतः 03029017c क्रुद्धो दण्डान् प्रणयति विविधान् स्वेन तेजसा 03029018a मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः 03029018c प्राप्नोति द्वेष्यतां चैव लोकात् स्वजनतस् तथा 03029019a सो ऽवमानाद् अर्थहानिम् उपालम्भम् अनादरम् 03029019c संतापद्वेषलोभांश् च शत्रूंश् च लभते नरः 03029020a क्रोधाद् दण्डान् मनुष्येषु विविधान् पुरुषो नयन् 03029020c भ्रश्यते शीघ्रम् ऐश्वर्यात् प्राणेभ्यः स्वजनाद् अपि 03029021a यो 'pakartqMz च kartqMz च तेजसैवोपगच्छति 03029021c तस्माद् उद्विजते लोकः सर्पाद् वेश्मगताद् इव 03029022a यस्माद् उद्विजते लोकः कथं तस्य भवो भवेत् 03029022c अन्तरं ह्य् अस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् 03029022e तस्मान् नात्युत्सृजेत् तेजो न च नित्यं मृदुर् भवेत् 03029023a काले मृदुर् यो भवति काले भवति दारुणः 03029023c स वै सुखम् अवाप्नोति लोके ऽमुष्मिन्न् इहैव च 03029024a क्षमाकालांस् तु वक्ष्यामि शृणु मे विस्तरेण तान् 03029024c ये ते नित्यम् असंत्याज्या यथा प्राहुर् मनीषिणः 03029025a पूर्वोपकारी यस् तु स्याद् अपराधे ऽगरीयसि 03029025c उपकारेण तत् तस्य क्षन्तव्यम् अपराधिनः 03029026a अबुद्धिम् आश्रितानां च क्षन्तव्यम् अपराधिनाम् 03029026c न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै 03029027a अथ चेद् बुद्धिजं कृत्वा ब्रूयुस् ते तद् अबुद्धिजम् 03029027c पापान् स्वल्पे ऽपि तान् हन्याद् अपराधे तथानृजून् 03029028a सर्वस्यैको ऽपराधस् ते क्षन्तव्यः प्राणिनो भवेत् 03029028c द्वितीये सति वध्यस् तु स्वल्पे ऽप्य् अपकृते भवेत् 03029029a अजानता भवेत् कश् चिद् अपराधः कृतो यदि 03029029c क्षन्तव्यम् एव तस्याहुः सुपरीक्ष्य परीक्षया 03029030a मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम् 03029030c नासाध्यं मृदुना किं चित् तस्मात् तीक्ष्णतरो मृदुः 03029031a देशकालौ तु संप्रेक्ष्य बलाबलम् अथात्मनः 03029031c नादेशकाले किं चित् स्याद् देशः कालः प्रतीक्ष्यते 03029031e तथा लोकभयाच् चैव क्षन्तव्यम् अपराधिनः 03029032a एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः 03029032c अतो ऽन्यथानुवर्तत्सु तेजसः काल उच्यते 03029033 द्रौपद्य् उवाच 03029033a तद् अहं तेजसः कालं तव मन्ये नराधिप 03029033c धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु 03029034a न हि कश् चित् क्षमाकालो विद्यते ऽद्य कुरून् प्रति 03029034c तेजसश् चागते काले तेज उत्स्रष्टुम् अर्हसि 03029035a मृदुर् भवत्य् अवज्ञातस् तीक्ष्णाद् उद्विजते जनः 03029035c काले प्राप्ते द्वयं ह्य् एतद् यो वेद स महीपतिः 03030001 युधिष्ठिर उवाच 03030001a क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः 03030001c इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ 03030002a यो हि संहरते क्रोधं भावस् तस्य सुशोभने 03030002c यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे 03030002e तस्याभावाय भवति क्रोधः परमदारुणः 03030003a क्रोधमूलो विनाशो हि प्रजानाम् इह दृश्यते 03030003c तत् कथं मादृशः क्रोधम् उत्सृजेल् लोकनाशनम् 03030004a क्रुद्धः पापं नरः कुर्यात् क्रुद्धो हन्याद् गुरून् अपि 03030004c क्रुद्धः परुषया वाचा श्रेयसो ऽप्य् अवमन्यते 03030005a वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हि चित् 03030005c नाकार्यम् अस्ति क्रुद्धस्य नावाच्यं विद्यते तथा 03030006a हिंस्यात् क्रोधाद् अवध्यांश् च वध्यान् संपूजयेद् अपि 03030006c आत्मानम् अपि च क्रुद्धः प्रेषयेद् यमसादनम् 03030007a एतान् दोषान् प्रपश्यद्भिर् जितः क्रोधो मनीषिभिः 03030007c इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् 03030008a तं क्रोधं वर्जितं धीरैः कथम् अस्मद्विधश् चरेत् 03030008c एतद् द्रौपदि संधाय न मे मन्युः प्रवर्धते 03030009a आत्मानं च परं चैव त्रायते महतो भयात् 03030009c क्रुध्यन्तम् अप्रतिक्रुध्यन् द्वयोर् एष चिकित्सकः 03030010a मूढो यदि क्लिश्यमानः क्रुध्यते ऽशक्तिमान् नरः 03030010c बलीयसां मनुष्याणां त्यजत्य् आत्मानम् अन्ततः 03030011a तस्यात्मानं संत्यजतो लोका नश्यन्त्य् अनात्मनः 03030011c तस्माद् द्रौपद्य् अशक्तस्य मन्योर् नियमनं स्मृतम् 03030012a विद्वांस् तथैव यः शक्तः क्लिश्यमानो न कुप्यति 03030012c स नाशयित्वा क्लेष्टारं परलोके च नन्दति 03030013a तस्माद् बलवता चैव दुर्बलेन च नित्यदा 03030013c क्षन्तव्यं पुरुषेणाहुर् आपत्स्व् अपि विजानता 03030014a मन्योर् हि विजयं कृष्णे प्रशंसन्तीह साधवः 03030014c क्षमावतो जयो नित्यं साधोर् इह सतां मतम् 03030015a सत्यं चानृततः श्रेयो नृशंसाच् चानृशंसता 03030015c तम् एवं बहुदोषं तु क्रोधं साधुविवर्जितम् 03030015e मादृशः प्रसृजेत् कस्मात् सुयोधनवधाद् अपि 03030016a तेजस्वीति यम् आहुर् वै पण्डिता दीर्घदर्शिनः 03030016c न क्रोधो ऽभ्यन्तरस् तस्य भवतीति विनिश्चितम् 03030017a यस् तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते 03030017c तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः 03030018a क्रुद्धो हि कार्यं सुश्रोणि न यथावत् प्रपश्यति 03030018c न कार्यं न च मर्यादां नरः क्रुद्धो ऽनुपश्यति 03030019a हन्त्य् अवध्यान् अपि क्रुद्धो गुरून् रूक्षैस् तुदत्य् अपि 03030019c तस्मात् तेजसि कर्तव्ये क्रोधो दूरात् प्रतिष्ठितः 03030020a दाक्ष्यं ह्य् अमर्षः शौर्यं च शीघ्रत्वम् इति तेजसः 03030020c गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुम् अञ्जसा 03030021a क्रोधं त्यक्त्वा तु पुरुषः सम्यक् तेजो ऽभिपद्यते 03030021c कालयुक्तं महाप्राज्ञे क्रुद्धैस् तेजः सुदुःसहम् 03030022a क्रोधस् त्व् अपण्डितैः शश्वत् तेज इत्य् अभिधीयते 03030022c रजस् तल् लोकनाशाय विहितं मानुषान् प्रति 03030023a तस्माच् छश्वत् त्यजेत् क्रोधं पुरुषः सम्यग् आचरन् 03030023c श्रेयान् स्वधर्मानपगो न क्रुद्ध इति निश्चितम् 03030024a यदि सर्वम् अबुद्धीनाम् अतिक्रान्तम् अमेधसाम् 03030024c अतिक्रमो मद्विधस्य कथं स्वित् स्याद् अनिन्दिते 03030025a यदि न स्युर् मनुष्येषु क्षमिणः पृथिवीसमाः 03030025c न स्यात् संधिर् मनुष्याणां क्रोधमूलो हि विग्रहः 03030026a अभिषक्तो ह्य् अभिषजेद् आहन्याद् गुरुणा हतः 03030026c एवं विनाशो भूतानाम् अधर्मः प्रथितो भवेत् 03030027a आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेद् अनन्तरम् 03030027c प्रतिहन्याद् धतश् चैव तथा हिंस्याच् च हिंसितः 03030028a हन्युर् हि पितरः पुत्रान् पुत्राश् चापि तथा pitqn 03030028c हन्युश् च पतयो भार्याः पतीन् भार्यास् तथैव च 03030029a एवं संकुपिते लोके जन्म कृष्णे न विद्यते 03030029c प्रजानां संधिमूलं हि जन्म विद्धि शुभानने 03030030a ताः क्षीयेरन् प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे 03030030c तस्मान् मन्युर् विनाशाय प्रजानाम् अभवाय च 03030031a यस्मात् तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः 03030031c तस्माज् जन्म च भूतानां भवश् च प्रतिपद्यते 03030032a क्षन्तव्यं पुरुषेणेह सर्वास्व् आपत्सु शोभने 03030032c क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् 03030033a आक्रुष्टस् ताडितः क्रुद्धः क्षमते यो बलीयसा 03030033c यश् च नित्यं जितक्रोधो विद्वान् उत्तमपूरुषः 03030034a प्रभाववान् अपि नरस् तस्य लोकाः सनातनाः 03030034c क्रोधनस् त्व् अल्पविज्ञानः प्रेत्य चेह च नश्यति 03030035a अत्राप्य् उदाहरन्तीमा गाथा नित्यं क्षमावताम् 03030035c गीताः क्षमावता कृष्णे काश्यपेन महात्मना 03030036a क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् 03030036c यस् ताम् एवं विजानाति स सर्वं क्षन्तुम् अर्हति 03030037a क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च 03030037c क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत् 03030038a अति ब्रह्मविदां लोकान् अति चापि तपस्विनाम् 03030038c अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् 03030039a क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् 03030039c क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः 03030040a तां क्षमाम् ईदृशीं कृष्णे कथम् अस्मद्विधस् त्यजेत् 03030040c यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश् च विष्ठिताः 03030040e भुज्यन्ते यज्वनां लोकाः क्षमिणाम् अपरे तथा 03030041a क्षन्तव्यम् एव सततं पुरुषेण विजानता 03030041c यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा 03030042a क्षमावताम् अयं लोकः परश् चैव क्षमावताम् 03030042c इह संमानम् ऋच्छन्ति परत्र च शुभां गतिम् 03030043a येषां मन्युर् मनुष्याणां क्षमया निहतः सदा 03030043c तेषां परतरे लोकास् तस्मात् क्षान्तिः परा मता 03030044a इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् 03030044c श्रुत्वा गाथाः क्षमायास् त्वं तुष्य द्रौपदि मा क्रुधः 03030045a पितामहः शांतनवः शमं संपूजयिष्यति 03030045c आचार्यो विदुरः क्षत्ता शमम् एव वदिष्यतः 03030045e कृपश् च संजयश् चैव शमम् एव वदिष्यतः 03030046a सोमदत्तो युयुत्सुश् च द्रोणपुत्रस् तथैव च 03030046c पितामहश् च नो व्यासः शमं वदति नित्यशः 03030047a एतैर् हि राजा नियतं चोद्यमानः शमं प्रति 03030047c राज्यं दातेति मे बुद्धिर् न चेल् लोभान् नशिष्यति 03030048a कालो ऽयं दारुणः प्राप्तो भरतानाम् अभूतये 03030048c निश्चितं मे सदैवैतत् पुरस्ताद् अपि भामिनि 03030049a सुयोधनो नार्हतीति क्षमाम् एवं न विन्दति 03030049c अर्हस् तस्याहम् इत्य् एव तस्मान् मां विन्दते क्षमा 03030050a एतद् आत्मवतां वृत्तम् एष धर्मः सनातनः 03030050c क्षमा चैवानृशंस्यं च तत् कर्तास्म्य् अहम् अञ्जसा 03031001 द्रौपद्य् उवाच 03031001a नमो धात्रे विधात्रे च यौ मोहं चक्रतुस् तव 03031001c पितृपैतामहे वृत्ते वोढव्ये ते ऽन्यथा मतिः 03031002a नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च 03031002c पुरुषः श्रियम् आप्नोति न घृणित्वेन कर्हि चित् 03031003a त्वां चेद् व्यसनम् अभ्यागाद् इदं भारत दुःसहम् 03031003c यत् त्वं नार्हसि नापीमे भ्रातरस् ते महौजसः 03031004a न हि ते ऽध्यगमञ् जातु तदानीं नाद्य भारत 03031004c धर्मात् प्रियतरं किं चिद् अपि चेज् जीविताद् इह 03031005a धर्मार्थम् एव ते राज्यं धर्मार्थं जीवितं च ते 03031005c ब्राह्मणा गुरवश् चैव जानन्त्य् अपि च देवताः 03031006a भीमसेनार्जुनौ चैव माद्रेयौ च मया सह 03031006c त्यजेस् त्वम् इति मे बुद्धिर् न तु धर्मं परित्यजेः 03031007a राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः 03031007c इति मे श्रुतम् आर्याणां त्वां तु मन्ये न रक्षति 03031008a अनन्या हि नरव्याघ्र नित्यदा धर्मम् एव ते 03031008c बुद्धिः सततम् अन्वेति छायेव पुरुषं निजा 03031009a नावमंस्था हि सदृशान् नावराञ् श्रेयसः कुतः 03031009c अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गम् अवर्धत 03031010a स्वाहाकारैः स्वधाभिश् च पूजाभिर् अपि च द्विजान् 03031010c दैवतानि pitqMz चैव सततं पार्थ सेवसे 03031011a ब्राह्मणाः सर्वकामैस् ते सततं पार्थ तर्पिताः 03031011c यतयो मोक्षिणश् चैव गृहस्थाश् चैव भारत 03031012a आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि 03031012c नादेयं ब्राह्मणेभ्यस् ते गृहे किं चन विद्यते 03031013a यद् इदं वैश्वदेवान्ते सायंप्रातः प्रदीयते 03031013c तद् दत्त्वातिथिभृत्येभ्यो राजञ् शेषेण जीवसि 03031014a इष्टयः पशुबन्धाश् च काम्यनैमित्तिकाश् च ये 03031014c वर्तन्ते पाकयज्ञाश् च यज्ञकर्म च नित्यदा 03031015a अस्मिन्न् अपि महारण्ये विजने दस्युसेविते 03031015c राष्ट्राद् अपेत्य वसतो धार्मस् ते नावसीदति 03031016a अश्वमेधो राजसूयः पुण्डरीको ऽथ गोसवः 03031016c एतैर् अपि महायज्ञैर् इष्टं ते भूरिदक्षिणैः 03031017a राजन् परीतया बुद्ध्या विषमे ऽक्षपराजये 03031017c राज्यं वसून्य् आयुधानि bhrAtqn मां चासि निर्जितः 03031018a ऋजोर् मृदोर् वदान्यस्य ह्रीमतः सत्यवादिनः 03031018c कथम् अक्षव्यसनजा बुद्धिर् आपतिता तव 03031019a अतीव मोहम् आयाति मनश् च परिदूयते 03031019c निशाम्य ते दुःखम् इदम् इमां चापदम् ईदृशीम् 03031020a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 03031020c ईश्वरस्य वशे लोकस् तिष्ठते नात्मनो यथा 03031021a धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये 03031021c दधाति सर्वम् ईशानः पुरस्ताच् छुक्रम् उच्चरन् 03031022a यथा दारुमयी योषा नरवीर समाहिता 03031022c ईरयत्य् अङ्गम् अङ्गानि तथा राजन्न् इमाः प्रजाः 03031023a आकाश इव भूतानि व्याप्य सर्वाणि भारत 03031023c ईश्वरो विदधातीह कल्याणं यच् च पापकम् 03031024a शकुनिस् तन्तुबद्धो वा नियतो ऽयम् अनीश्वरः 03031024c ईश्वरस्य वशे तिष्ठन् नान्येषां नात्मनः प्रभुः 03031025a मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः 03031025c धातुर् आदेशम् अन्वेति तन्मयो हि तदर्पणः 03031026a नात्माधीनो मनुष्यो ऽयं कालं भवति कं चन 03031026c स्रोतसो मध्यम् आपन्नः कूलाद् वृक्ष इव च्युतः 03031027a अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुखदुःखयोः 03031027c ईश्वरप्रेरितो गच्छेत् स्वर्गं नरकम् एव च 03031028a यथा वायोस् तृणाग्राणि वशं यान्ति बलीयसः 03031028c धातुर् एवं वशं यान्ति सर्वभूतानि भारत 03031029a आर्यकर्मणि युञ्जानः पापे वा पुनर् ईश्वरः 03031029c व्याप्य भूतानि चरते न चायम् इति लक्ष्यते 03031030a हेतुमात्रम् इदं धातुः शरीरं क्षेत्रसंज्ञितम् 03031030c येन कारयते कर्म शुभाशुभफलं विभुः 03031031a पश्य मायाप्रभावो ऽयम् ईश्वरेण यथा कृतः 03031031c यो हन्ति भूतैर् भूतानि मोहयित्वात्ममायया 03031032a अन्यथा परिदृष्टानि मुनिभिर् वेददर्शिभिः 03031032c अन्यथा परिवर्तन्ते वेगा इव नभस्वतः 03031033a अन्यथैव हि मन्यन्ते पुरुषास् तानि तानि च 03031033c अन्यथैव प्रभुस् तानि करोति विकरोति च 03031034a यथा काष्ठेन वा काष्ठम् अश्मानं चाश्मना पुनः 03031034c अयसा चाप्य् अयश् छिन्द्यान् निर्विचेष्टम् अचेतनम् 03031035a एवं स भगवान् देवः स्वयम्भूः प्रपितामहः 03031035c हिनस्ति भूतैर् भूतानि छद्म कृत्वा युधिष्ठिर 03031036a संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः 03031036c क्रीडते भगवान् भूतैर् बालः क्रीडनकैर् इव 03031037a न मातृपितृवद् राजन् धाता भूतेषु वर्तते 03031037c रोषाद् इव प्रवृत्तो ऽयं यथायम् इतरो जनः 03031038a आर्याञ् शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान् 03031038c अनार्यान् सुखिनश् चैव विह्वलामीव चिन्तया 03031039a तवेमाम् आपदं दृष्ट्वा समृद्धिं च सुयोधने 03031039c धातारं गर्हये पार्थ विषमं यो ऽनुपश्यति 03031040a आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि 03031040c धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलम् अश्नुते 03031041a कर्म चेत् कृतम् अन्वेति कर्तारं नान्यम् ऋच्छति 03031041c कर्मणा तेन पापेन लिप्यते नूनम् ईश्वरः 03031042a अथ कर्म कृतं पापं न चेत् कर्तारम् ऋच्छति 03031042c कारणं बलम् एवेह जनाञ् शोचामि दुर्बलान् 03032001 युधिष्ठिर उवाच 03032001a वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः 03032001c उक्तं तच् छ्रुतम् अस्माभिर् नास्तिक्यं तु प्रभाषसे 03032002a नाहं धर्मफलान्वेषी राजपुत्रि चराम्य् उत 03032002c ददामि देयम् इत्य् एव यजे यष्टव्यम् इत्य् उत 03032003a अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् 03032003c गृहान् आवसता कृष्णे यथाशक्ति करोमि तत् 03032004a धर्मं चरामि सुश्रोणि न धर्मफलकारणात् 03032004c आगमान् अनतिक्रम्य सतां वृत्तम् अवेक्ष्य च 03032004e धर्म एव मनः कृष्णे स्वभावाच् चैव मे धृतम् 03032005a न धर्मफलम् आप्नोति यो धर्मं दोग्धुम् इच्छति 03032005c यश् चैनं शङ्कते कृत्वा नास्तिक्यात् पापचेतनः 03032006a अतिवादान् मदाच् चैव मा धर्मम् अतिशङ्किथाः 03032006c धर्मातिशङ्की पुरुषस् तिर्यग्गतिपरायणः 03032007a धर्मो यस्यातिशङ्क्यः स्याद् आर्षं वा दुर्बलात्मनः 03032007c वेदाच् छूद्र इवापेयात् स लोकाद् अजरामरात् 03032008a वेदाध्यायी धर्मपरः कुले जातो यशस्विनि 03032008c स्थविरेषु स योक्तव्यो राजभिर् धर्मचारिभिः 03032009a पापीयान् हि स शूद्रेभ्यस् तस्करेभ्यो विशेषतः 03032009c शास्त्रातिगो मन्दबुद्धिर् यो धर्मम् अतिशङ्कते 03032010a प्रत्यक्षं हि त्वया दृष्ट ऋषिर् गच्छन् महातपाः 03032010c मार्कण्डेयो ऽप्रमेयात्मा धर्मेण चिरजीविताम् 03032011a व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः 03032011c अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः 03032012a प्रत्यक्षं पश्यसि ह्य् एतान् दिव्ययोगसमन्वितान् 03032012c शापानुग्रहणे शक्तान् देवैर् अपि गरीयसः 03032013a एते हि धर्मम् एवादौ वर्णयन्ति सदा मम 03032013c कर्तव्यम् अमरप्रख्याः प्रत्यक्षागमबुद्धयः 03032014a अतो नार्हसि कल्याणि धातारं धर्मम् एव च 03032014c रजोमूढेन मनसा क्षेप्तुं शङ्कितुम् एव च 03032015a धर्मातिशङ्की नान्यस्मिन् प्रमाणम् अधिगच्छति 03032015c आत्मप्रमाण उन्नद्धः श्रेयसो ह्य् अवमन्यकः 03032016a इन्द्रियप्रीतिसंबद्धं यद् इदं लोकसाक्षिकम् 03032016c एतावान् मन्यते बालो मोहम् अन्यत्र गच्छति 03032017a प्रायश्चित्तं न तस्यास्ति यो धर्मम् अतिशङ्कते 03032017c ध्यायन् स कृपणः पापो न लोकान् प्रतिपद्यते 03032018a प्रमाणान्य् अतिवृत्तो हि वेदशास्त्रार्थनिन्दकः 03032018c कामलोभानुगो मूढो नरकं प्रतिपद्यते 03032019a यस् तु नित्यं कृतमतिर् धर्मम् एवाभिपद्यते 03032019c अशङ्कमानः कल्याणि सो ऽमुत्रानन्त्यम् अश्नुते 03032020a आर्षं प्रमाणम् उत्क्रम्य धर्मान् अपरिपालयन् 03032020c सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति 03032021a शिष्टैर् आचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः 03032021c पुराणम् ऋषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः 03032022a धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् 03032022c सैव नौः सागरस्येव वणिजः पारम् ऋच्छतः 03032023a अफालो यदि धर्मः स्याच् चरितो धर्मचारिभिः 03032023c अप्रतिष्ठे तमस्य् एतज् जगन् मज्जेद् अनिन्दिते 03032024a निर्वाणं नाधिगच्छेयुर् जीवेयुः पशुजीविकाम् 03032024c विघातेनैव युज्येयुर् न चार्थं किं चिद् आप्नुयुः 03032025a तपश् च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च 03032025c दानम् आर्जवम् एतानि यदि स्युर् अफलानि वै 03032026a नाचरिष्यन् परे धर्मं परे परतरे च ये 03032026c विप्रलम्भो ऽयम् अत्यन्तं यदि स्युर् अफलाः क्रियाः 03032027a ऋषयश् चैव देवाश् च गन्धर्वासुरराक्षसाः 03032027c ईश्वराः कस्य हेतोस् ते चरेयुर् धर्मम् आदृताः 03032028a फलदं त्व् इह विज्ञाय धातारं श्रेयसि ध्रुवे 03032028c धर्मं ते ह्य् आचरन् कृष्णे तद् धि धर्मसनातनम् 03032029a स चायं सफलो धर्मो न धर्मो ऽफल उच्यते 03032029c दृश्यन्ते ऽपि हि विद्यानां फलानि तपसां तथा 03032030a त्वय्य् एतद् वै विजानीहि जन्म कृष्णे यथा श्रुतम् 03032030c वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् 03032031a एतावद् एव पर्याप्तम् उपमानं शुचिस्मिते 03032031c कर्मणां फलम् अस्तीति धीरो ऽल्पेनापि तुष्यति 03032032a बहुनापि ह्य् अविद्वांसो नैव तुष्यन्त्य् अबुद्धयः 03032032c तेषां न धर्मजं किं चित् प्रेत्य शर्मास्ति कर्म वा 03032033a कर्मणाम् उत पुण्यानां पापानां च फलोदयः 03032033c प्रभवश् चाप्ययश् चैव देवगुह्यानि भामिनि 03032034a नैतानि वेद यः कश् चिन् मुह्यन्त्य् अत्र प्रजा इमाः 03032034c रक्ष्याण्य् एतानि देवानां गूढमाया हि देवताः 03032035a कृशाङ्गाः सुव्रताश् चैव तपसा दग्धकिल्बिषाः 03032035c प्रसन्नैर् मानसैर् युक्ताः पश्यन्त्य् एतानि वै द्विजाः 03032036a न फलादर्शनाद् धर्मः शङ्कितव्यो न देवताः 03032036c यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता 03032037a कर्मणां फलम् अस्तीति तथैतद् धर्म शाश्वतम् 03032037c ब्रह्मा प्रोवाच पुत्राणां यद् ऋषिर् वेद कश्यपः 03032038a तस्मात् ते संशयः कृष्णे नीहार इव नश्यतु 03032038c व्यवस्य सर्वम् अस्तीति नास्तिक्यं भावम् उत्सृज 03032039a ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः 03032039c शिक्षस्वैनं नमस्वैनं मा ते भूद् बुद्धिर् ईदृशी 03032040a यस्य प्रसादात् तद्भक्तो मर्त्यो गच्छत्य् अमर्त्यताम् 03032040c उत्तमं दैवतं कृष्णे मातिवोचः कथं चन 03033001 द्रौपद्य् उवाच 03033001a नावमन्ये न गर्हे च धर्मं पार्थ कथं चन 03033001c ईश्वरं कुत एवाहम् अवमंस्ये प्रजापतिम् 03033002a आर्ताहं प्रलपामीदम् इति मां विद्धि भारत 03033002c भूयश् च विलपिष्यामि सुमनास् तन् निबोध मे 03033003a कर्म खल्व् इह कर्तव्यं जातेनामित्रकर्शन 03033003c अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः 03033004a आ मातृस्तनपानाच् च यावच् छय्योपसर्पणम् 03033004c जङ्गमाः कर्मणा वृत्तिम् आप्नुवन्ति युधिष्ठिर 03033005a जङ्गमेषु विशेषेण मनुष्या भरतर्षभ 03033005c इच्छन्ति कर्मणा वृत्तिम् अवाप्तुं प्रेत्य चेह च 03033006a उत्थानम् अभिजानन्ति सर्वभूतानि भारत 03033006c प्रत्यक्षं फलम् अश्नन्ति कर्मणां लोकसाक्षिकम् 03033007a पश्यामि स्वं समुत्थानम् उपजीवन्ति जन्तवः 03033007c अपि धाता विधाता च यथायम् उदके बकः 03033008a स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः 03033008c कृत्यं हि यो ऽभिजानाति सहस्रे नास्ति सो ऽस्ति वा 03033009a तस्य चापि भवेत् कार्यं विवृद्धौ रक्षणे तथा 03033009c भक्ष्यमाणो ह्य् अनावापः क्षीयते हिमवान् अपि 03033010a उत्सीदेरन् प्रजाः सर्वा न कुर्युः कर्म चेद् यदि 03033010c अपि चाप्य् अफलं कर्म पश्यामः कुर्वतो जनान् 03033010e नान्यथा ह्य् अभिजानन्ति वृत्तिं लोके कथं चन 03033011a यश् च दिष्टपरो लोके यश् चायं हठवादकः 03033011c उभाव् अपसदाव् एतौ कर्मबुद्धिः प्रशस्यते 03033012a यो हि दिष्टम् उपासीनो निर्विचेष्टः सुखं स्वपेत् 03033012c अवसीदेत् सुदुर्बुद्धिर् आमो घट इवाम्भसि 03033013a तथैव हठबुद्धिर् यः शक्तः कर्मण्य् अकर्मकृत् 03033013c आसीत न चिरं जीवेद् अनाथ इव दुर्बलः 03033014a अकस्माद् अपि यः कश् चिद् अर्थं प्राप्नोति पूरुषः 03033014c तं हठेनेति मन्यन्ते स हि यत्नो न कस्य चित् 03033015a यच् चापि किं चित् पुरुषो दिष्टं नाम लभत्य् उत 03033015c दैवेन विधिना पार्थ तद् दैवम् इति निश्चितम् 03033016a यत् स्वयं कर्मणा किं चित् फलम् आप्नोति पूरुषः 03033016c प्रत्यक्षं चक्षुषा दृष्टं तत् पौरुषम् इति स्मृतम् 03033017a स्वभावतः प्रवृत्तो ऽन्यः प्राप्नोत्य् अर्थान् अकारणात् 03033017c तत् स्वभावात्मकं विद्धि फलं पुरुषसत्तम 03033018a एवं हठाच् च दैवाच् च स्वभावात् कर्मणस् तथा 03033018c यानि प्राप्नोति पुरुषस् तत् फलं पूर्वकर्मणः 03033019a धातापि हि स्वकर्मैव तैस् तैर् हेतुभिर् ईश्वरः 03033019c विदधाति विभज्येह फलं पूर्वकृतं नृणाम् 03033020a यद् ध्य् अयं पुरुषः किं चित् कुरुते वै शुभाशुभम् 03033020c तद् धातृविहितं विद्धि पूर्वकर्मफलोदयम् 03033021a कारणं तस्य देहो ऽयं धातुः कर्मणि कर्मणि 03033021c स यथा प्रेरयत्य् एनं तथायं कुरुते ऽवशः 03033022a तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः 03033022c सर्वभूतानि कौन्तेय कारयत्य् अवशान्य् अपि 03033023a मनसार्थान् विनिश्चित्य पश्चात् प्राप्नोति कर्मणा 03033023c बुद्धिपूर्वं स्वयं धीरः पुरुषस् तत्र कारणम् 03033024a संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ 03033024c अगारनगराणां हि सिद्धिः पुरुषहइतुकी 03033025a तिले तैलं गवि क्षीरं काष्ठे पावकम् अन्ततः 03033025c धिया धीरो विजानीयाद् उपायं चास्य सिद्धये 03033026a ततः प्रवर्तते पश्चात् करणेष्व् अस्य सिद्धये 03033026c तां सिद्धिम् उपजीवन्ति कर्मणाम् इह जन्तवः 03033027a कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम् 03033027c इदं त्व् अकुशलेनेति विशेषाद् उपलभ्यते 03033028a इष्टापूर्तफलं न स्यान् न शिष्यो न गुरुर् भवेत् 03033028c पुरुषः कर्मसाध्येषु स्याच् चेद् अयम् अकारणम् 03033029a कर्तृत्वाद् एव पुरुषः कर्मसिद्धौ प्रशस्यते 03033029c असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्व् इह 03033030a सर्वम् एव हठेनैके दिष्टेनैके वदन्त्य् उत 03033030c पुरुषप्रयत्नजं के चित् त्रैधम् एतन् निरुच्यते 03033031a न चैवैतावता कार्यं मन्यन्त इति चापरे 03033031c अस्ति सर्वम् अदृश्यं तु दिष्टं चैव तथा हठः 03033031e दृश्यते हि हठाच् चैव दिष्टाच् चार्थस्य संततिः 03033032a किं चिद् दैवाद् धठात् किं चित् किं चिद् एव स्वकर्मतः 03033032c पुरुषः फलम् आप्नोति चतुर्थं नात्र कारणम् 03033032e कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः 03033033a तथैव धाता भूतानाम् इष्टानिष्टफलप्रदः 03033033c यदि न स्यान् न भूतानां कृपणो नाम कश् चन 03033034a यं यम् अर्थम् अभिप्रेप्सुः कुरुते कर्म पूरुषः 03033034c तत् तत् सफलम् एव स्याद् यदि न स्यात् पुराकृतम् 03033035a त्रिद्वाराम् अर्थसिद्धिं तु नानुपश्यन्ति ये नराः 03033035c तथैवानर्थसिद्धिं च यथा लोकास् तथैव ते 03033036a कर्तव्यं त्व् एव कर्मेति मनोर् एष विनिश्चयः 03033036c एकान्तेन ह्य् अनीहो ऽयं पराभवति पूरुषः 03033037a कुर्वतो हि भवत्य् एव प्रायेणेह युधिष्ठिर 03033037c एकान्तफलसिद्धिं तु न विन्दत्य् अलसः क्व चित् 03033038a असंभवे त्व् अस्य हेतुः प्रायश्चित्तं तु लक्ष्यते 03033038c कृते कर्मणि राजेन्द्र तथानृण्यम् अवाप्यते 03033039a अलक्ष्मीर् आविशत्य् एनं शयानम् अलसं नरम् 03033039c निःसंशयं फलं लब्ध्वा दक्षो भूतिम् उपाश्नुते 03033040a अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः 03033040c धीरा नराः कर्मरता न तु निःसंशयं क्व चित् 03033041a एकान्तेन ह्य् अनर्थो ऽयं वर्तते ऽस्मासु सांप्रतम् 03033041c न तु निःसंशयं न स्यात् त्वयि कर्मण्य् अवस्थिते 03033042a अथ वा सिद्धिर् एव स्यान् महिमा तु तथैव ते 03033042c वृकोदरस्य बीभत्सोर् भ्रात्रोश् च यमयोर् अपि 03033043a अन्येषां कर्म सफलम् अस्माकम् अपि वा पुनः 03033043c विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम् 03033044a पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्य् उत 03033044c आस्ते ऽथ कर्षकस् तूष्णीं पर्जन्यस् तत्र कारणम् 03033045a वृष्टिश् चेन् नानुगृह्णीयाद् अनेनास् तत्र कर्षकः 03033045c यद् अन्यः पुरुषः कुर्यात् कृतं तत् सकलं मया 03033046a तच् चेद् अफलम् अस्माकं नापराधो ऽस्ति नः क्व चित् 03033046c इति धीरो ऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत् 03033047a कुर्वतो नार्थसिद्धिर् मे भवतीति ह भारत 03033047c निर्वेदो नात्र गन्तव्यो द्वाव् एतौ ह्य् अस्य कर्मणः 03033047e सिद्धिर् वाप्य् अथ वासिद्धिर् अप्रवृत्तिर् अतो ऽन्यथा 03033048a बहूनां समवाये हि भावानां कर्म सिध्यति 03033048c गुणाभावे फलं न्यूनं भवत्य् अफलम् एव वा 03033048e अनारम्भे तु न फलं न गुणो दृश्यते ऽच्युत 03033049a देशकालाव् उपायांश् च मङ्गलं स्वस्ति वृद्धये 03033049c युनक्ति मेधया धीरो यथाशक्ति यथाबलम् 03033050a अप्रमत्तेन तत् कार्यम् उपदेष्टा पराक्रमः 03033050c भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः 03033051a यं तु धीरो ऽन्ववेक्षेत श्रेयांसं बहुभिर् गुणैः 03033051c साम्नैवार्थं ततो लिप्सेत् कर्म चास्मै प्रयोजयेत् 03033052a व्यसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर 03033052c अपि सिन्धोर् गिरेर् वापि किं पुनर् मर्त्यधर्मिणः 03033053a उत्थानयुक्तः सततं परेषाम् अन्तरैषणे 03033053c आनृण्यम् आप्नोति नरः परस्यात्मन एव च 03033054a न चैवात्मावमन्तव्यः पुरुषेण कदा चन 03033054c न ह्य् आत्मपरिभूतस्य भूतिर् भवति भारत 03033055a एवं संस्थितिका सिद्धिर् इयं लोकस्य भारत 03033055c चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागतः 03033056a ब्राह्मणं मे पिता पूर्वं वासयाम् आस पण्डितम् 03033056c सो ऽस्मा अर्थम् इमं प्राह पित्रे मे भरतर्षभ 03033057a नीतिं बृहस्पतिप्रोक्तां bhrAtqn मे ऽग्राहयत् पुरा 03033057c तेषां सांकथ्यम् अश्रौषम् अहम् एतत् तदा गृहे 03033058a स मां राजन् कर्मवतीम् आगताम् आह सान्त्वयन् 03033058c शुश्रूषमाणाम् आसीनां पितुर् अङ्के युधिष्ठिर 03034001 वैशंपायन उवाच 03034001a याज्ञसेन्या वचः श्रुत्वा भीमसेनो ऽत्यमर्षणः 03034001c निःश्वसन्न् उपसंगम्य क्रुद्धो राजानम् अब्रवीत् 03034002a राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् 03034002c धर्मकामार्थहीनानां किं नो वस्तुं तपोवने 03034003a नैव धर्मेण तद् राज्यं नार्जवेन न चौजसा 03034003c अक्षकूटम् अधिष्ठाय हृतं दुर्योधनेन नः 03034004a गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् 03034004c आमिषं विघसाशेन तद्वद् राज्यं हि नो हृतम् 03034005a धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः 03034005c अर्थम् उत्सृज्य किं राजन् दुर्गेषु परितप्यसे 03034006a भवतो ऽनुविधानेन राज्यं नः पश्यतां हृतम् 03034006c अहार्यम् अपि शक्रेण गुप्तं गाण्डीवधन्वना 03034007a कुणीनाम् इव बिल्वानि पङ्गूनाम् इव धेनवः 03034007c हृतम् ऐश्वर्यम् अस्माकं जीवतां भवतः कृते 03034008a भवतः प्रियम् इत्य् एवं महद् व्यसनम् ईदृशम् 03034008c धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत 03034009a कर्शयामः स्वमित्राणि नन्दयामश् च शात्रवान् 03034009c आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ 03034010a यद् वयं न तदैवैतान् धार्तराष्ट्रान् निहन्महि 03034010c भवतः शास्त्रम् आदाय तन् नस् तपति दुष्कृतम् 03034011a अथैनाम् अन्ववेक्षस्व मृगचर्याम् इवात्मनः 03034011c अवीराचरितां राजन् न बलस्थैर् निषेविताम् 03034012a यां न कृष्णो न बीभत्सुर् नाभिमन्युर् न सृञ्जयः 03034012c न चाहम् अभिनन्दामि न च माद्रीसुताव् उभौ 03034013a भवान् धर्मो धर्म इति सततं व्रतकर्शितः 03034013c कच्चिद् राजन् न निर्वेदाद् आपन्नः क्लीबजीविकाम् 03034014a दुर्मनुष्या हि निर्वेदम् अफलं सर्वघातिनम् 03034014c अशक्ताः श्रियम् आहर्तुम् आत्मनः कुर्वते प्रियम् 03034015a स भवान् दृष्टिमाञ् शक्तः पश्यन्न् आत्मनि पौरुषम् 03034015c आनृशंस्यपरो राजन् नानर्थम् अवबुध्यसे 03034016a अस्मान् अमी धार्तराष्ट्राः क्षममाणान् अलं सतः 03034016c अशक्तान् एव मन्यन्ते तद्दुःखं नाहवे वधः 03034017a तत्र चेद् युध्यमानानाम् अजिह्मम् अनिवर्तिनाम् 03034017c सर्वशो हि वधः श्रेयान् प्रेत्य लोका&l लभेमहि 03034018a अथ वा वयम् एवैतान् निहत्य भरतर्षभ 03034018c आददीमहि गां सर्वां तथापि श्रेय एव नः 03034019a सर्वथा कार्यम् एतन् नः स्वधर्मम् अनुतिष्ठताम् 03034019c काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् 03034020a आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे 03034020c अन्यैर् अपहृते राज्ये प्रशंसैव न गर्हणा 03034021a कर्शनार्थो हि यो धर्मो मित्राणाम् आत्मनस् तथा 03034021c व्यसनं नाम तद् राजन् न स धर्मः कुधर्म तत् 03034022a सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् 03034022c जहतस् तात धर्मार्थौ प्रेतं दुःखसुखे यथा 03034023a यस्य धर्मो हि धर्मार्थं क्लेशभाङ् न स पण्डितः 03034023c न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभाम् इव 03034024a यस्य चार्थार्थम् एवार्थः स च नार्थस्य कोविदः 03034024c रक्षते भृतको ऽरण्यं यथा स्यात् तादृग् एव सः 03034025a अतिवेलं हि यो ऽर्थार्थी नेतराव् अनुतिष्ठति 03034025c स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः 03034026a सततं यश् च कामार्थी नेतराव् अनुतिष्ठति 03034026c मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते 03034027a तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् 03034027c कामतो रममाणस्य मीनस्येवाम्भसः क्षये 03034028a तस्माद् धर्मार्थयोर् नित्यं न प्रमाद्यन्ति पण्डिताः 03034028c प्रकृतिः सा हि कामस्य पावकस्यारणिर् यथा 03034029a सर्वथा धर्ममूलो ऽर्थो धर्मश् चार्थपरिग्रहः 03034029c इतरेतरयोनी तौ विद्धि मेघोदधी यथा 03034030a द्रव्यार्थस्पर्शसंयोगे या प्रीतिर् उपजायते 03034030c स कामश् चित्तसंकल्पः शरीरं नास्य विद्यते 03034031a अर्थार्थी पुरुषो राजन् बृहन्तं धर्मम् ऋच्छति 03034031c अर्थम् ऋच्छति कामार्थी न कामाद् अन्यम् ऋच्छती 03034032a न हि कामेन कामो ऽन्यः साध्यते फलम् एव तत् 03034032c उपयोगात् फलस्येव काष्ठाद् भस्मेव पण्डितः 03034033a इमाञ् शकुनिकान् राजन् हन्ति वैतंसिको यथा 03034033c एतद् रूपम् अधर्मस्य भूतेषु च विहिंसताम् 03034034a कामाल् लोभाच् च धर्मस्य प्रवृत्तिं यो न पश्यति 03034034c स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः 03034035a व्यक्तं ते विदितो राजन्न् अर्थो द्रव्यपरिग्रहः 03034035c प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् 03034036a तस्य नाशं विनाशं वा जरया मरणेन वा 03034036c अनर्थम् इति मन्यन्ते सो ऽयम् अस्मासु वर्तते 03034037a इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च 03034037c विषये वर्तमानानां या प्रीतिर् उपजायते 03034037e स काम इति मे बुद्धिः कर्मणां फलम् उत्तमम् 03034038a एवम् एव पृथग् दृष्ट्वा धर्मार्थौ कामम् एव च 03034038c न धर्मपर एव स्यान् न चार्थपरमो नरः 03034038e न कामपरमो वा स्यात् सर्वान् सेवेत सर्वदा 03034039a धर्मं पूर्वं धनं मध्ये जघन्ये कामम् Acaret 03034039c ahany anucared evam एष शास्त्रकृतो विधिः 03034040a कामं पूर्वं धनं मध्ये जघन्ये धर्मम् आचरेत् 03034040c वयस्य् अनुचरेद् एवम् एष शास्त्रकृतो विधिः 03034041a धर्मं चार्थं च कामं च यथावद् वदतां वर 03034041c विभज्य काले कालज्ञः सर्वान् सेवेत पण्डितः 03034042a मोक्षो वा परमं श्रेय एष राजन् सुखार्थिनाम् 03034042c प्राप्तिर् वा बुद्धिम् आस्थाय सोपायं कुरुनन्दन 03034043a तद् वाशु क्रियतां राजन् प्राप्तिर् वाप्य् अधिगम्यताम् 03034043c जीवितं ह्य् आतुरस्येव दुःखम् अन्तरवर्तिनः 03034044a विदितश् चैव ते धर्मः सततं चरितश् च ते 03034044c जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् 03034045a दानं यज्ञः सतां पूजा वेदधारणम् आर्जवम् 03034045c एष धर्मः परो राजन् फलवान् प्रेत्य चेह च 03034046a एष नार्थविहीनेन शक्यो राजन् निषेवितुम् 03034046c अखिलाः पुरुषव्याघ्र गुणाः स्युर् यद्य् अपीतरे 03034047a धर्ममूलं जगद् राजन् नान्यद् धर्माद् विशिष्यते 03034047c धर्मश् चार्थेन महता शक्यो राजन् निषेवितुम् 03034048a न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हि चित् 03034048c वेत्तुं शक्यः सदा राजन् केवलं धर्मबुद्धिना 03034049a प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः 03034049c तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ 03034050a भैक्षचर्या न विहिता न च विट्शूद्रजीविका 03034050c क्षत्रियस्य विशेषेण धर्मस् तु बलम् औरसम् 03034051a उदारम् एव विद्वांसो धर्मं प्राहुर् मनीषिणः 03034051c उदारं प्रतिपद्यस्व नावरे स्थातुम् अर्हसि 03034052a अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान् सनातनान् 03034052c क्रूरकर्माभिजातो ऽसि यस्माद् उद्विजते जनः 03034053a प्रजापालनसंभूतं फलं तव न गर्हितम् 03034053c एष ते विहितो राजन् धात्रा धर्मः सनातनः 03034054a तस्माद् विचलितः पार्थ लोके हास्यं गमिष्यसि 03034054c स्वधर्माद् धि मनुष्याणां चलनं न प्रशस्यते 03034055a स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः 03034055c वीर्यम् आस्थाय कौन्तेय धुरम् उद्वह धुर्यवत् 03034056a न हि केवलधर्मात्मा पृथिवीं जातु कश् चन 03034056c पार्थिवो व्यजयद् राजन् न भूतिं न पुनः श्रियम् 03034057a जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् 03034057c निकृत्या लभते राज्यम् आहारम् इव शल्यकः 03034058a भ्रातरः पूर्वजाताश् च सुसमृद्धाश् च सर्वशः 03034058c निकृत्या निर्जिता देवैर् असुराः पाण्डवर्षभ 03034059a एवं बलवतः सर्वम् इति बुद्ध्वा महीपते 03034059c जहि शत्रून् महाबाहो परां निकृतिम् आस्थितः 03034060a न ह्य् अर्जुनसमः कश् चिद् युधि योद्धा धनुर्धरः 03034060c भविता वा पुमान् कश् चिन् मत्समो वा गदाधरः 03034061a सत्त्वेन कुरुते युद्धं राजन् सुबलवान् अपि 03034061c न प्रमाणेन नोत्साहात् सत्त्वस्थो भव पाण्डव 03034062a सत्त्वं हि मूलम् अर्थस्य वितथं यद् अतो ऽन्यथा 03034062c न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी 03034063a अर्थत्यागो हि कार्यः स्याद् अर्थं श्रेयांसम् इच्छता 03034063c बीजौपम्येन कौन्तेय मा ते भूद् अत्र संशयः 03034064a अर्थेन तु समो ऽनर्थो यत्र लभ्येत नोदयः 03034064c न तत्र विपणः कार्यः खरकण्डूयितं हि तत् 03034065a एवम् एव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः 03034065c बृहन्तं धर्मम् आप्नोति स बुद्ध इति निश्चितः 03034066a अमित्रं मित्रसंपन्नं मित्रैर् भिन्दन्ति पण्डिताः 03034066c भिन्नैर् मित्रैः परित्यक्तं दुर्बलं कुरुते वशे 03034067a सत्त्वेन कुरुते युद्धं राजन् सुबलवान् अपि 03034067c नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः 03034068a सर्वथा संहतैर् एव दुर्बलैर् बलवान् अपि 03034068c अमित्रः शक्यते हन्तुं मधुहा भ्रमरैर् इव 03034069a यथा राजन् प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः 03034069c अत्ति चैव तथैव त्वं सवितुः सदृशो भव 03034070a एतद् ध्य् अपि तपो राजन् पुराणम् इति नः श्रुतम् 03034070c विधिना पालनं भूमेर् यत् कृतं नः पितामहैः 03034071a अपेयात् किल भाः सूर्याल् लक्ष्मीश् चन्द्रमसस् तथा 03034071c इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् 03034072a भवतश् च प्रशंसाभिर् निन्दाभिर् इतरस्य च 03034072c कथायुक्ताः परिषदः पृथग् राजन् समागताः 03034073a इदम् अभ्यधिकं राजन् ब्राह्मणा गुरवश् च ते 03034073c समेताः कथयन्तीह मुदिताः सत्यसंधताम् 03034074a यन् न मोहान् न कार्पण्यान् न लोभान् न भयाद् अपि 03034074c अनृतं किं चिद् उक्तं ते न कामान् नार्थकारणात् 03034075a यद् एनः कुरुते किं चिद् राजा भूमिम् अवाप्नुवन् 03034075c सर्वं तन् नुदते पश्चाद् यज्ञैर् विपुलदक्षिणैः 03034076a ब्राह्मणेभ्यो ददद् ग्रामान् गाश् च राजन् सहस्रशः 03034076c मुच्यते सर्वपापेभ्यस् तमोभ्य इव चन्द्रमाः 03034077a पौरजानपदाः सर्वे प्रायशः कुरुनन्दन 03034077c सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर 03034078a श्वदृतौ क्षीरम् आसक्तं ब्रह्म वा वृषले यथा 03034078c सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा 03034079a इति निर्वचनं लोके चिरं चरति भारत 03034079c अपि चैतत् स्त्रियो बालाः स्वाध्यायम् इव कुर्वते 03034080a स भवान् रथम् आस्थाय सर्वोपकरणान्वितम् 03034080c त्वरमाणो ऽभिनिर्यातु चिरम् अर्थोपपादकम् 03034081a वाचयित्वा द्विजश्रेष्ठान् अद्यैव गजसाह्वयम् 03034081c अस्त्रविद्भिः परिवृतो भ्रातृभिर् दृढधन्विभिः 03034081e आशीविषसमैर् वीरैर् मरुद्भिर् इव वृत्रहा 03034082a अमित्रांस् तेजसा मृद्नन्न् असुरेभ्य इवारिहा 03034082c श्रियम् आदत्स्व कौन्तेय धार्तराष्ट्रान् महाबल 03034083a न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् 03034083c स्पर्शम् आशीविषाभानां मर्त्यः कश् चन संसहेत् 03034084a न स वीरो न मातङ्गो न सदश्वो ऽस्ति भारत 03034084c यः सहेत गदावेगं मम क्रुद्धस्य संयुगे 03034085a सृञ्जयैः सह कैकेयैर् वृष्णीनाम् ऋषभेण च 03034085c कथं स्विद् युधि कौन्तेय राज्यं न प्राप्नुयामहे 03035001 युधिष्ठिर उवाच 03035001a असंशयं भारत सत्यम् एतद्; यन् मा तुदन् वाक्यशल्यैः क्षिणोषि 03035001c न त्वा विगर्हे प्रतिकूलम् एतन्; ममानयाद् धि व्यसनं व आगात् 03035002a अहं ह्य् अक्षान् अन्वपद्यं जिहीर्षन्; राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात् 03035002c तन् मा शठः कितवः प्रत्यदेवीत्; सुयोधनार्थं सुबलस्य पुत्रः 03035003a महामायः शकुनिः पार्वतीयः; सदा सभायां प्रवपन्न् अक्षपूगान् 03035003c अमायिनं मायया प्रत्यदेवीत्; ततो ऽपश्यं वृजिनं भीमसेन 03035004a अक्षान् हि दृष्ट्वा शकुनेर् यथावत्; कामानुलोमान् अयुजो युजश् च 03035004c शक्यं नियन्तुम् अभविष्यद् आत्मा; मन्युस् तु हन्ति पुरुषस्य धैर्यम् 03035005a यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः 03035005c न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद् भवितव्यम् आसीत् 03035006a स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातयद् व्यसने राज्यम् इच्छन् 03035006c दास्यं च नो ऽगमयद् भीमसेन; यत्राभवच् छरणं द्रौपदी नः 03035007a त्वं चापि तद् वेत्थ धनंजयश् च; पुनर्द्यूतायागतानां सभां नः 03035007c यन् माब्रवीद् धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम् 03035008a वने समा द्वादश राजपुत्र; यथाकामं विदितम् अजातशत्रो 03035008c अथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश् छद्मगूढः 03035009a त्वां चेच् छ्रुत्वा तात तथा चरन्तम्; अवभोत्स्यन्ते भारतानां चराः स्म 03035009c अन्यांश् चरेथास् तावतो ऽब्दांस् ततस् त्वं; निश्चित्य तत् प्रतिजानीहि पार्थ 03035010a चरैश् चेन् नो ऽविदितः कालम् एतं; युक्तो राजन् मोहयित्वा मदीयान् 03035010c ब्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः 03035011a वयं चैवं भ्रातरः सर्व एव; त्वया जिताः कालम् अपास्य भोगान् 03035011c वसेम इत्य् आह पुरा स राजा; मध्ये कुरूणां स मयोक्तस् तथेति 03035012a तत्र द्यूतम् अभवन् नो जघन्यं; तस्मिञ् जिताः प्रव्रजिताश् च सर्वे 03035012c इत्थं च देशान् अनुसंचरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः 03035013a सुयोधनश् चापि न शान्तिम् इच्छन्; भूयः स मन्योर् वशम् अन्वगच्छत् 03035013c उद्योजयाम् आस कुरूंश् च सर्वान्; ये चास्य के चिद् वशम् अन्वगच्छन् 03035014a तं संधिम् आस्थाय सतां सकाशे; को नाम जह्याद् इह राज्यहेतोः 03035014c आर्यस्य मन्ये मरणाद् गरीयो; यद् धर्मम् उत्क्रम्य महीं प्रशिष्यात् 03035015a तदैव चेद् वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षः 03035015c बाहू दिधक्षन् वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत् 03035016a प्राग् एव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषम् आविदानः 03035016c प्राप्तं तु कालं त्व् अभिपद्य पश्चात्; किं माम् इदानीम् अतिवेलम् आत्थ 03035017a भूयो ऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा 03035017c यद् याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत् क्षान्तम् इति स्म भीम 03035018a न त्व् अद्य शक्यं भरतप्रवीर; कृत्वा यद् उक्तं कुरुवीरमध्ये 03035018c कालं प्रतीक्षस्व सुखोदयस्य; पक्तिं फलानाम् इव बीजवापः 03035019a यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वा 03035019c महागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके 03035020a श्रियं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते 03035020c मित्राणि चैनम् अतिरागाद् भजन्ते; देवा इवेन्द्रम् अनुजीवन्ति चैनम् 03035021a मम प्रतिज्ञां च निबोध सत्यां; वृणे धर्मम् अमृताज् जीविताच् च 03035021c राज्यं च पुत्राश् च यशो धनं च; सर्वं न सत्यस्य कलाम् उपैति 03036001 भीमसेन उवाच 03036001a संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा 03036001c अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा 03036002a प्रत्यक्षं मन्यसे कालं मर्त्यः सन् कालबन्धनः 03036002c फेनधर्मा महाराज फलधर्मा तथैव च 03036003a निमेषाद् अपि कौन्तेय यस्यायुर् अपचीयते 03036003c सूच्येवाञ्जनचूर्णस्य किम् इति प्रतिपालयेत् 03036004a यो नूनम् अमितायुः स्याद् अथ वापि प्रमाणवित् 03036004c स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् 03036005a प्रतीक्षमाणान् कालो नः समा राजंस् त्रयोदश 03036005c आयुषो ऽपचयं कृत्वा मरणायोपनेष्यति 03036006a शरीरिणां हि मरणं शरीरे नित्यम् आश्रितम् 03036006c प्राग् एव मरणात् तस्माद् राज्यायैव घटामहे 03036007a यो न याति प्रसंख्यानम् अस्पष्टो भूमिवर्धनः 03036007c अयातयित्वा वैराणि सो ऽवसीदति गौर् इव 03036008a यो न यातयते वैरम् अल्पसत्त्वोद्यमः पुमान् 03036008c अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः 03036009a हैरण्यौ भवतो बाहू श्रुतिर् भवति पार्थिव 03036009c हत्वा द्विषन्तं संग्रामे भुक्त्वा बाह्वर्जितं वसु 03036010a हत्वा चेत् पुरुषो राजन् निकर्तारम् अरिंदम 03036010c अह्नाय नरकं गच्छेत् स्वर्गेणास्य स संमितः 03036011a अमर्षजो हि संतापः पावकाद् दीप्तिमत्तरः 03036011c येनाहम् अभिसंतप्तो न नक्तं न दिवा शये 03036012a अयं च पार्थो बीभत्सुर् वरिष्ठो ज्याविकर्षणे 03036012c आस्ते परमसंतप्तो नूनं सिंह इवाशये 03036013a यो ऽयम् एको ऽभिमनुते सर्वा&l लोके धनुर्भृतः 03036013c सो ऽयम् आत्मजम् ऊष्माणं महाहस्तीव यच्छति 03036014a नकुलः सहदेवश् च वृद्धा माता च वीरसूः 03036014c तवैव प्रियम् इच्छन्त आसते जडमूकवत् 03036015a सर्वे ते प्रियम् इच्छन्ति बान्धवाः सह सृञ्जयैः 03036015c अहम् एको ऽभिसंतप्तो माता च प्रतिविन्ध्यतः 03036016a प्रियम् एव तु सर्वेषां यद् ब्रवीम्य् उत किं चन 03036016c सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः 03036017a नेतः पापीयसी का चिद् आपद् राजन् भविष्यति 03036017c यन् नो नीचैर् अल्पबलै राज्यम् आच्छिद्य भुज्यते 03036018a शीलदोषाद् घृणाविष्ट आनृशंस्यात् परंतप 03036018c क्लेशांस् तितिक्षसे राजन् नान्यः कश् चित् प्रशंसति 03036019a घृणी ब्राह्मणरूपो ऽसि कथं क्षत्रे अजायथाः 03036019c अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः 03036020a अश्रौषीस् त्वं राजधर्मान् यथा वै मनुर् अब्रवीत् 03036020c क्रूरान् निकृतिसंयुक्तान् विहितान् अशमात्मकान् 03036021a कर्तव्ये पुरुषव्याघ्र किम् आस्से पीठसर्पवत् 03036021c बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च 03036022a तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम् 03036022c छन्नम् इच्छसि कौन्तेय यो ऽस्मान् संवर्तुम् इच्छसि 03036023a अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च 03036023c दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया 03036024a बृहच्छाल इवानूपे शाखापुष्पपलाशवान् 03036024c हस्ती श्वेत इवाज्ञातः कथं जिष्णुश् चरिष्यति 03036025a इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू 03036025c नकुलः सहदेवश् च कथं पार्थ चरिष्यतः 03036026a पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूर् इयम् 03036026c विश्रुता कथम् अज्ञाता कृष्णा पार्थ चरिष्यति 03036027a मां चापि राजञ् जानन्ति आकुमारम् इमाः प्रजाः 03036027c अज्ञातचर्यां पश्यामि मेरोर् इव निगूहनम् 03036028a तथैव बहवो ऽस्माभी राष्ट्रेभ्यो विप्रवासिताः 03036028c राजानो राजपुत्राश् च धृतराष्ट्रम् अनुव्रताः 03036029a न हि ते ऽप्य् उपशाम्यन्ति निकृतानां निराकृताः 03036029c अवश्यं तैर् निकर्तव्यम् अस्माकं तत्प्रियैषिभिः 03036030a ते ऽप्य् अस्मासु प्रयुञ्जीरन् प्रच्छन्नान् सुबहूञ् जनान् 03036030c आचक्षीरंश् च नो ज्ञात्वा तन् नः स्यात् सुमहद् भयम् 03036031a अस्माभिर् उषिताः सम्यग् वने मासास् त्रयोदश 03036031c परिमाणेन तान् पश्य तावतः परिवत्सरान् 03036032a अस्ति मासः प्रतिनिधिर् यथा प्राहुर् मनीषिणः 03036032c पूतिकान् इव सोमस्य तथेदं क्रियताम् इति 03036033a अथ वानडुहे राजन् साधवे साधुवाहिने 03036033c सौहित्यदानाद् एकस्माद् एनसः प्रतिमुच्यते 03036034a तस्माच् छत्रुवधे राजन् क्रियतां निश्चयस् त्वया 03036034c क्षत्रियस्य तु सर्वस्य नान्यो धर्मो ऽस्ति संयुगात् 03037001 वैशंपायन उवाच 03037001a भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः 03037001c निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः 03037002a स मुहूर्तम् इव ध्यात्वा विनिश्चित्येतिकृत्यताम् 03037002c भीमसेनम् इदं वाक्यम् अपदान्तरम् अब्रवीत् 03037003a एवम् एतन् महाबाहो यथा वदसि भारत 03037003c इदम् अन्यत् समाधत्स्व वाक्यं मे वाक्यकोविद 03037004a महापापानि कर्माणि यानि केवलसाहसात् 03037004c आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत 03037005a सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते 03037005c सिध्यन्त्य् अर्था महाबाहो दैवं चात्र प्रदक्षिणम् 03037006a त्वं तु केवलचापल्याद् बलदर्पोच्छ्रितः स्वयम् 03037006c आरब्धव्यम् इदं कर्म मन्यसे शृणु तत्र मे 03037007a भूरिश्रवाः शलश् चैव जलसंधश् च वीर्यवान् 03037007c भीष्मो द्रोणश् च कर्णश् च द्रोणपुत्रश् च वीर्यवान् 03037008a धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः 03037008c सर्व एव कृतास्त्राश् च सततं चाततायिनः 03037009a राजानः पार्थिवाश् चैव ये ऽस्माभिर् उपतापिताः 03037009c संश्रिताः कौरवं पक्षं जातस्नेहाश् च सांप्रतम् 03037010a दुर्योधनहिते युक्ता न तथास्मासु भारत 03037010c पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे 03037011a सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः 03037011c संविभक्ता हि मात्राभिर् भोगैर् अपि च सर्वशः 03037012a दुर्योधनेन ते वीरा मानिताश् च विशेषतः 03037012c प्राणांस् त्यक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः 03037013a समा यद्य् अपि भीष्मस्य वृत्तिर् अस्मासु तेषु च 03037013c द्रोणस्य च महाबाहो कृपस्य च महात्मनः 03037014a अवश्यं राजपिण्डस् तैर् निर्वेश्य इति मे मतिः 03037014c तस्मात् त्यक्ष्यन्ति संग्रामे प्राणान् अपि सुदुस्त्यजान् 03037015a सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः 03037015c अजेयाश् चेति मे बुद्धिर् अपि देवैः सवासवैः 03037016a अमर्षी नित्यसंहृष्टस् तत्र कर्णो महारथः 03037016c सर्वास्त्रविद् अनाधृष्य अभेद्यकवचावृतः 03037017a अनिर्जित्य रणे सर्वान् एतान् पुरुषसत्तमान् 03037017c अशक्यो ह्य् असहायेन हन्तुं दुर्योधनस् त्वया 03037018a न निद्राम् अधिगच्छामि चिन्तयानो वृकोदर 03037018c अति सर्वान् धनुर्ग्राहान् सूतपुत्रस्य लाघवम् 03037019a एतद् वचनम् आज्ञाय भीमसेनो ऽत्यमर्षणः 03037019c बभूव विमनास् त्रस्तो न चैवोवाच किं चन 03037020a तयोः संवदतोर् एवं तदा पाण्डवयोर् द्वयोः 03037020c आजगाम महायोगी व्यासः सत्यवतीसुतः 03037021a सो ऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः 03037021c युधिष्ठिरम् इदं वाक्यम् उवाच वदतां वरः 03037022a युधिष्ठिर महाबाहो वेद्मि ते हृदि मानसम् 03037022c मनीषया ततः क्षिप्रम् आगतो ऽस्मि नरर्षभ 03037023a भीष्माद् द्रोणात् कृपात् कर्णाद् द्रोणपुत्राच् च भारत 03037023c यत् ते भयम् अमित्रघ्न हृदि संपरिवर्तते 03037024a तत् ते ऽहं नाशयिष्यामि विधिदृष्टेन हेतुना 03037024c तच् छ्रुत्वा धृतिम् आस्थाय कर्मणा प्रतिपादय 03037025a तत एकान्तम् उन्नीय पाराशर्यो युधिष्ठिरम् 03037025c अब्रवीद् उपपन्नार्थम् इदं वाक्यविशारदः 03037026a श्रेयसस् ते परः कालः प्राप्तो भरतसत्तम 03037026c येनाभिभविता शत्रून् रणे पार्थो धनंजयः 03037027a गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीम् इव 03037027c विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते 03037027e याम् अवाप्य महाबाहुर् अर्जुनः साधयिष्यति 03037028a अस्त्रहेतोर् महेन्द्रं च रुद्रं चैवाभिगच्छतु 03037028c वरुणं च धनेशं च धर्मराजं च पाण्डव 03037028e शक्तो ह्य् एष सुरान् द्रष्टुं तपसा विक्रमेण च 03037029a ऋषिर् एष महातेजा नारायणसहायवान् 03037029c पुराणः शाश्वतो देवो विष्णोर् अंशः सनातनः 03037030a अस्त्राणीन्द्राच् च रुद्राच् च लोकपालेभ्य एव च 03037030c समादाय महाबाहुर् महत् कर्म करिष्यति 03037031a वनाद् अस्माच् च कौन्तेय वनम् अन्यद् विचिन्त्यताम् 03037031c निवासार्थाय यद् युक्तं भवेद् वः पृथिवीपते 03037032a एकत्र चिरवासो हि न प्रीतिजननो भवेत् 03037032c तापसानां च शान्तानां भवेद् उद्वेगकारकः 03037033a मृगाणाम् उपयोगश् च वीरुदोषधिसंक्षयः 03037033c बिभर्षि हि बहून् विप्रान् वेदवेदाङ्गपारगान् 03037034a एवम् उक्त्वा प्रपन्नाय शुचये भगवान् प्रभुः 03037034c प्रोवाच योगतत्त्वज्ञो योगविद्याम् अनुत्तमाम् 03037035a धर्मराज्ञे तदा धीमान् व्यासः सत्यवतीसुतः 03037035c अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत 03037036a युधिष्ठिरस् तु धर्मात्मा तद् ब्रह्म मनसा यतः 03037036c धारयाम् आस मेधावी काले काले समभ्यसन् 03037037a स व्यासवाक्यमुदितो वनाद् द्वैतवनात् ततः 03037037c ययौ सरस्वतीतीरे काम्यकं नाम काननम् 03037038a तम् अन्वयुर् महाराज शिक्षाक्षरविदस् तथा 03037038c ब्राह्मणास् तपसा युक्ता देवेन्द्रम् ऋषयो यथा 03037039a ततः काम्यकम् आसाद्य पुनस् ते भरतर्षभाः 03037039c न्यविशन्त महात्मानः सामात्याः सपदानुगाः 03037040a तत्र ते न्यवसन् राजन् कं चित् कालं मनस्विनः 03037040c धनुर्वेदपरा वीराः शृण्वाना वेदम् उत्तमम् 03037041a चरन्तो मृगयां नित्यं शुद्धैर् बाणैर् मृगार्थिनः 03037041c पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि 03038001 वैशंपायन उवाच 03038001a कस्य चित् त्व् अथ कालस्य धर्मराजो युधिष्ठिरः 03038001c संस्मृत्य मुनिसंदेशम् इदं वचनम् अब्रवीत् 03038002a विविक्ते विदितप्रज्ञम् अर्जुनं भरतर्षभम् 03038002c सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् 03038003a स मुहूर्तम् इव ध्यात्वा वनवासम् अरिंदमः 03038003c धनंजयं धर्मराजो रहसीदम् उवाच ह 03038004a भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत 03038004c धनुर्वेदश् चतुष्पाद एतेष्व् अद्य प्रतिष्ठितः 03038005a ब्राह्मं दैवम् आसुरं च सप्रयोगचिकित्सितम् 03038005c सर्वास्त्राणां प्रयोगं च ते ऽभिजानन्ति कृत्स्नशः 03038006a ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः 03038006c संविभक्ताश् च तुष्टाश् च गुरुवत् तेषु वर्तते 03038007a सर्वयोधेषु चैवास्य सदा वृत्तिर् अनुत्तमा 03038007c शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः 03038008a अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा 03038008c त्वयि व्यपाश्रयो ऽस्माकं त्वयि भारः समाहितः 03038008e तत्र कृत्यं प्रपश्यामि प्राप्तकालम् अरिंदम 03038009a कृष्णद्वैपायनात् तात गृहीतोपनिषन् मया 03038009c तया प्रयुक्तया सम्यग् जगत् सर्वं प्रकाशते 03038009e तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः 03038010a देवतानां यथाकालं प्रसादं प्रतिपालय 03038010c तपसा योजयात्मानम् उग्रेण भरतर्षभ 03038011a धनुष्मान् कवची खड्गी मुनिः सारसमन्वितः 03038011c न कस्य चिद् ददन् मार्गं गच्छ तातोत्तरां दिशम् 03038011e इन्द्रे ह्य् अस्त्राणि दिव्यानि समस्तानि धनंजय 03038012a वृत्राद् भीतैस् तदा देवैर् बलम् इन्द्रे समर्पितम् 03038012c तान्य् एकस्थानि सर्वाणि ततस् त्वं प्रतिपत्स्यसे 03038013a शक्रम् एव प्रपद्यस्व स ते ऽस्त्राणि प्रदास्यति 03038013c दीक्षितो ऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् 03038014a एवम् उक्त्वा धर्मराजस् तम् अध्यापयत प्रभुः 03038014c दीक्षितं विधिना तेन यतवाक्कायमानसम् 03038014e अनुजज्ञे ततो वीरं भ्राता भ्रातरम् अग्रजः 03038015a निदेशाद् धर्मराजस्य द्रष्टुं देवं पुरंदरम् 03038015c धनुर् गाण्डीवम् आदाय तथाक्षय्यौ महेषुधी 03038016a कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् 03038016c हुत्वाग्निं ब्राह्मणान् निष्कैः स्वस्ति वाच्य महाभुजः 03038017a प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः 03038017c वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वम् उदीक्ष्य च 03038018a तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम् 03038018c अब्रुवन् ब्राह्मणाः सिद्धा भूतान्य् अन्तर्हितानि च 03038018e क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद् यद् इच्छसि 03038019a तं सिंहम् इव गच्छन्तं शालस्कन्धोरुम् अर्जुनम् 03038019c मनांस्य् आदाय सर्वेषां कृष्णा वचनम् अब्रवीत् 03038020a यत् ते कुन्ती महाबाहो जातस्यैच्छद् धनंजय 03038020c तत् ते ऽस्तु सर्वं कौन्तेय यथा च स्वयम् इच्छसि 03038021a मास्माकं क्षत्रियकुले जन्म कश् चिद् अवाप्नुयात् 03038021c ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका 03038022a नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे 03038022c रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः 03038023a नैव नः पार्थ भोगेषु न धने नोत जीविते 03038023c तुष्टिर् बुद्धिर् भवित्री वा त्वयि दीर्घप्रवासिनि 03038024a त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते 03038024c जीवितं मरणं चैव राज्यम् ऐश्वर्यम् एव च 03038024e आपृष्टो मे ऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव 03038025a नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्य् अनामयम् 03038025c स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यः पार्थिवेभ्यश् च भारत 03038025e दिव्येभ्यश् चैव भूतेभ्यो ये चान्ये परिपन्थिनः 03038026a ततः प्रदक्षिणं कृत्वा bhrAtqn धौम्यं च पाण्डवः 03038026c प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः 03038027a तस्य मार्गाद् अपाक्रामन् सर्वभूतानि गच्छतः 03038027c युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः 03038028a सो ऽगच्छत् पर्वतं पुण्यम् एकाह्नैव महामनाः 03038028c मनोजवगतिर् भूत्वा योगयुक्तो यथानिलः 03038029a हिमवन्तम् अतिक्रम्य गन्धमादनम् एव च 03038029c अत्यक्रामत् स दुर्गाणि दिवारात्रम् अतन्द्रितः 03038030a इन्द्रकीलं समासाद्य ततो ऽतिष्ठद् धनंजयः 03038030c अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस् तदा 03038031a ततो ऽपश्यत् सव्यसाची वृक्षमूले तपस्विनम् 03038031c ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् 03038032a सो ऽब्रवीद् अर्जुनं तत्र स्थितं दृष्ट्वा महातपाः 03038032c कस् त्वं तातेह संप्राप्तो धनुष्मान् कवची शरी 03038032e निबद्धासितलत्राणः क्षत्रधर्मम् अनुव्रतः 03038033a नेह शस्त्रेण कर्तव्यं शान्तानाम् अयम् आलयः 03038033c विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् 03038034a नेहास्ति धनुषा कार्यं न संग्रामेण कर्हि चित् 03038034c निक्षिपैतद् धनुस् तात प्राप्तो ऽसि परमां गतिम् 03038035a इत्य् अनन्तौजसं वीरं यथा चान्यं पृथग्जनम् 03038035c तथा वाचम् अथाभीक्ष्णं ब्राह्मणो ऽर्जुनम् अब्रवीत् 03038035e न चैनं चालयाम् आस धैर्यात् सुदृढनिश्चयम् 03038036a तम् उवाच ततः प्रीतः स द्विजः प्रहसन्न् इव 03038036c वरं वृणीष्व भद्रं ते शक्रो ऽहम् अरिसूदन 03038037a एवम् उक्तः प्रत्युवाच सहस्राक्षं धनंजयः 03038037c प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः 03038038a ईप्सितो ह्य् एष मे कामो वरं चैनं प्रयच्छ मे 03038038c त्वत्तो ऽद्य भगवन्न् अस्त्रं कृत्स्नम् इच्छामि वेदितुम् 03038039a प्रत्युवाच महेन्द्रस् तं प्रीतात्मा प्रहसन्न् इव 03038039c इह प्राप्तस्य किं कार्यम् अस्त्रैस् तव धनंजय 03038039e कामान् वृणीष्व लोकांश् च प्राप्तो ऽसि परमां गतिम् 03038040a एवम् उक्तः प्रत्युवाच सहस्राक्षं धनंजयः 03038040c न लोकान् न पुनः कामान् न देवत्वं कुतः सुखम् 03038041a न च सर्वामरैश्वर्यं कामये त्रिदशाधिप 03038041c bhrAtqMs तान् विपिने त्यक्त्वा वैरम् अप्रतियात्य च 03038041e अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः 03038042a एवम् उक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् 03038042c सान्त्वयञ् श्लक्ष्णया वाचा सर्वलोकनमस्कृतः 03038043a यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् 03038043c तदा दातास्मि ते तात दिव्यान्य् अस्त्राणि सर्वशः 03038044a क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः 03038044c दर्शनात् तस्य कौन्तेय संसिद्धः स्वर्गम् एष्यसि 03038045a इत्य् उक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः 03038045c अर्जुनो ऽप्य् अथ तत्रैव तस्थौ योगसमन्वितः 03039001 जनमेजय उवाच 03039001a भगवञ् श्रोतुम् इच्छामि पार्थस्याक्लिष्टकर्मणः 03039001c विस्तरेण कथाम् एतां यथास्त्राण्य् उपलब्धवान् 03039002a कथं स पुरुषव्याघ्रो दीर्घबाहुर् धनंजयः 03039002c वनं प्रविष्टस् तेजस्वी निर्मनुष्यम् अभीतवत् 03039003a किं च तेन कृतं तत्र वसता ब्रह्मवित्तम 03039003c कथं च भगवान् स्थाणुर् देवराजश् च तोषितः 03039004a एतद् इच्छाम्य् अहं श्रोतुं त्वत्प्रसादाद् द्विजोत्तम 03039004c त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह 03039005a अत्यद्भुतं महाप्राज्ञ रोमहर्षणम् अर्जुनः 03039005c भवेन सह संग्रामं चकाराप्रतिमं किल 03039005e पुरा प्रहरतां श्रेष्ठः संग्रामेष्व् अपराजितः 03039006a यच् छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् 03039006c शूराणाम् अपि पार्थानां हृदयानि चकम्पिरे 03039007a यद् यच् च कृतवान् अन्यत् पार्थस् तद् अखिलं वद 03039007c न ह्य् अस्य निन्दितं जिष्णोः सुसूक्ष्मम् अपि लक्षये 03039007e चरितं तस्य शूरस्य तन् मे सर्वं प्रकीर्तय 03039008 वैशंपायन उवाच 03039008a कथयिष्यामि ते तात कथाम् एतां महात्मनः 03039008c दिव्यां कौरवशार्दूल महतीम् अद्भुतोपमाम् 03039009a गात्रसंस्पर्शसंबन्धं त्र्यम्बकेण सहानघ 03039009c पार्थस्य देवदेवेन शृणु सम्यक् समागमम् 03039010a युधिष्ठिरनियोगात् स जगामामितविक्रमः 03039010c शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम् 03039011a दिव्यं तद् धनुर् आदाय खड्गं च पुरुषर्षभः 03039011c महाबलो महाबाहुर् अर्जुनः कार्यसिद्धये 03039011e दिशं ह्य् उदीचीं कौरव्यो हिमवच्छिखरं प्रति 03039012a ऐन्द्रिः स्थिरमना राजन् सर्वलोकमहारथः 03039012c त्वरया परया युक्तस् तपसे धृतनिश्चयः 03039012e वनं कण्टकितं घोरम् एक एवान्वपद्यत 03039013a नानापुष्पफलोपेतं नानापक्षिनिषेवितम् 03039013c नानामृगगणाकीर्णं सिद्धचारणसेवितम् 03039014a ततः प्रयाते कौन्तेये वनं मानुषवर्जितम् 03039014c शङ्खानां पटहानां च शब्दः समभवद् दिवि 03039015a पुष्पवर्षं च सुमहन् निपपात महीतले 03039015c मेघजालं च विततं छादयाम् आस सर्वतः 03039016a अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः 03039016c शुशुभे हिमवत्पृष्ठे वसमानो ऽर्जुनस् तदा 03039017a तत्रापश्यद् द्रुमान् फुल्लान् विहगैर् वल्गु नादितान् 03039017c नदीश् च बहुलावर्ता नीलवैडूर्यसंनिभाः 03039018a हंसकारण्डवोद्गीताः सारसाभिरुतास् तथा 03039018c पुंस्कोकिलरुताश् चैव क्रौञ्चबर्हिणनादिताः 03039019a मनोहरवनोपेतास् तस्मिन्न् अतिरथो ऽर्जुनः 03039019c पुण्यशीतामलजलाः पश्यन् प्रीतमनाभवत् 03039020a रमणीये वनोद्देशे रममाणो ऽर्जुनस् तदा 03039020c तपस्य् उग्रे वर्तमान उग्रतेजा महामनाः 03039021a दर्भचीरं निवस्याथ दण्डाजिनविभूषितः 03039021c पूर्णे पूर्णे त्रिरात्रे तु मासम् एकं फलाशनः 03039021e द्विगुणेनैव कालेन द्वितीयं मासम् अत्यगात् 03039022a तृतीयम् अपि मासं स पक्षेणाहारम् आचरन् 03039022c शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् 03039023a चतुर्थे त्व् अथ संप्राप्ते मासि पूर्णे ततः परम् 03039023c वायुभक्षो महाबाहुर् अभवत् पाण्डुनन्दनः 03039023e ऊर्ध्वबाहुर् निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः 03039024a सदोपस्पर्शनाच् चास्य बभूवुर् अमितौजसः 03039024c विद्युदम्भोरुहनिभा जटास् तस्य महात्मनः 03039025a ततो महर्षयः सर्वे जग्मुर् देवं पिनाकिनम् 03039025c शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च 03039025e सर्वे निवेदयाम् आसुः कर्म तत् फल्गुनस्य ह 03039026a एष पार्थो महातेजा हिमवत्पृष्ठम् आश्रितः 03039026c उग्रे तपसि दुष्पारे स्थितो धूमाययन् दिशः 03039027a तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् 03039027c संतापयति नः सर्वान् असौ साधु निवार्यताम् 03039028 महेश्वर उवाच 03039028a शीघ्रं गच्छत संहृष्टा यथागतम् अतन्द्रिताः 03039028c अहम् अस्य विजानामि संकल्पं मनसि स्थितम् 03039029a नास्य स्वर्गस्पृहा का चिन् नैश्वर्यस्य न चायुषः 03039029c यत् त्व् अस्य काङ्क्षितं सर्वं तत् करिष्ये ऽहम् अद्य वै 03039030 वैशंपायन उवाच 03039030a ते श्रुत्व शर्ववचनम् ऋषयः सत्यवादिनः 03039030c प्रहृष्टमनसो जग्मुर् यथास्वं पुनर् आश्रमान् 03040001 वैशंपायन उवाच 03040001a गतेषु तेषु सर्वेषु तपस्विषु महात्मसु 03040001c पिनाकपाणिर् भगवान् सर्वपापहरो हरः 03040002a कैरातं वेषम् आस्थाय काञ्चनद्रुमसंनिभम् 03040002c विभ्राजमानो वपुषा गिरिर् मेरुर् इवापरः 03040003a श्रीमद् धनुर् उपादाय शरांश् चाशीविषोपमान् 03040003c निष्पपात महार्चिष्मान् दहन् कक्षम् इवानलः 03040004a देव्या सहोमया श्रीमान् समानव्रतवेषया 03040004c नानावेषधरैर् हृष्टैर् भूतैर् अनुगतस् तदा 03040005a किरातवेषप्रच्छन्नः स्त्रीभिश् चानु सहस्रशः 03040005c अशोभत तदा राजन् स देवो ऽतीव भारत 03040006a क्षणेन तद् वनं सर्वं निःशब्दम् अभवत् तदा 03040006c नादः प्रस्रवणानां च पक्षिणां चाप्य् उपारमत् 03040007a स संनिकर्षम् आगम्य पार्थस्याक्लिष्टकर्मणः 03040007c मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् 03040008a वाराहं रूपम् आस्थाय तर्कयन्तम् इवार्जुनम् 03040008c हन्तुं परमदुष्टात्मा तम् उवाचाथ फल्गुनः 03040009a गाण्डीवं धनुर् आदाय शरांश् चाशीविषोपमान् 03040009c सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् 03040010a यन् मां प्रार्थयसे हन्तुम् अनागसम् इहागतम् 03040010c तस्मात् त्वां पूर्वम् एवाहं नेष्यामि यमसादनम् 03040011a तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् 03040011c किरातरूपी सहसा वारयाम् आस शंकरः 03040012a मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः 03040012c अनादृत्यैव तद् वाक्यं प्रजहाराथ फल्गुनः 03040013a किरातश् च समं तस्मिन्न् एकलक्ष्ये महाद्युतिः 03040013c प्रमुमोचाशनिप्रख्यं शरम् अग्निशिखोपमम् 03040014a तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः 03040014c मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा 03040015a यथाशनिविनिष्पेषो वज्रस्येव च पर्वते 03040015c तथा तयोः संनिपातः शरयोर् अभवत् तदा 03040016a स विद्धो बहुभिर् बाणैर् दीप्तास्यैः पन्नगैर् इव 03040016c ममार राक्षसं रूपं भूयः कृत्वा विभीषणम् 03040017a ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम् 03040017c किरातवेषप्रच्छन्नं स्त्रीसहायम् अमित्रहा 03040017e तम् अब्रवीत् प्रीतमनाः कौन्तेयः प्रहसन्न् इव 03040018a को भवान् अटते शून्ये वने स्त्रीगणसंवृतः 03040018c न त्वम् अस्मिन् वने घोरे बिभेषि कनकप्रभ 03040019a किमर्थं च त्वया विद्धो मृगो ऽयं मत्परिग्रहः 03040019c मयाभिपन्नः पूर्वं हि राक्षसो ऽयम् इहागतः 03040020a कामात् परिभवाद् वापि न मे जीवन् विमोक्ष्यसे 03040020c न ह्य् एष मृगयाधर्मो यस् त्वयाद्य कृतो मयि 03040020e तेन त्वां भ्रंशयिष्यामि जीवितात् पर्वताश्रय 03040021a इत्य् उक्तः पाण्डवेयेन किरातः प्रहसन्न् इव 03040021c उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम् 03040022a ममैवायं लक्ष्यभूतः पूर्वम् एव परिग्रहः 03040022c ममैव च प्रहारेण जीविताद् व्यवरोपितः 03040023a दोषान् स्वान् नार्हसे ऽन्यस्मै वक्तुं स्वबलदर्पितः 03040023c अभिषक्तो ऽस्मि मन्दात्मन् न मे जीवन् विमोक्ष्यसे 03040024a स्थिरो भवस्व मोक्ष्यामि सायकान् अशनीन् इव 03040024c घटस्व परया शक्त्या मुञ्च त्वम् अपि सायकान् 03040025a ततस् तौ तत्र संरब्धौ गर्जमानौ मुहुर् मुहुः 03040025c शरैर् आशीविषाकारैस् ततक्षाते परस्परम् 03040026a ततो ऽर्जुनः शरवर्षं किराते समवासृजत् 03040026c तत् प्रसन्नेन मनसा प्रतिजग्राह शंकरः 03040027a मुहूर्तं शरवर्षं तत् प्रतिगृह्य पिनाकधृक् 03040027c अक्षतेन शरीरेण तस्थौ गिरिर् इवाचलः 03040028a स दृष्ट्वा बाणवर्षं तन् मोघीभूतं धनंजयः 03040028c परमं विस्मयं चक्रे साधु साध्व् इति चाब्रवीत् 03040029a अहो ऽयं सुकुमाराङ्गो हिमवच्छिखरालयः 03040029c गाण्डीवमुक्तान् नाराचान् प्रतिगृह्णात्य् अविह्वलः 03040030a को ऽयं देवो भवेत् साक्षाद् रुद्रो यक्षः सुरेश्वरः 03040030c विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः 03040031a न हि मद्बाणजालानाम् उत्सृष्टानां सहस्रशः 03040031c शक्तो ऽन्यः सहितुं वेगम् ऋते देवं पिनाकिनम् 03040032a देवो वा यदि वा यक्षो रुद्राद् अन्यो व्यवस्थितः 03040032c अहम् एनं शरैस् तीक्ष्णैर् नयामि यमसादनम् 03040033a ततो हृष्टमना जिष्णुर् नाराचान् मर्मभेदिनः 03040033c व्यसृजच् छतधा राजन् मयूखान् इव भास्करः 03040034a तान् प्रसन्नेन मनसा भगवा&l लोकभावनः 03040034c शूलपाणिः प्रत्यगृह्णाच् छिलावर्षम् इवाचलः 03040035a क्षणेन क्षीणबाणो ऽथ संवृत्तः फल्गुनस् तदा 03040035c वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम् 03040036a चिन्तयाम् आस जिष्णुस् तु भगवन्तं हुताशनम् 03040036c पुरस्ताद् अक्षयौ दत्तौ तूणौ येनास्य खाण्डवे 03040037a किं नु मोक्ष्यामि धनुषा यन् मे बाणाः क्षयं गताः 03040037c अयं च पुरुषः को ऽपि बाणान् ग्रसति सर्वशः 03040038a अहम् एनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् 03040038c नयामि दण्डधारस्य यमस्य सदनं प्रति 03040039a संप्रायुध्यद् धनुष्कोट्या कौन्तेयः परवीरहा 03040039c तद् अप्य् अस्य धनुर् दिव्यं जग्रास गिरिगोचरः 03040040a ततो ऽर्जुनो ग्रस्तधनुः खड्गपाणिर् अतिष्ठत 03040040c युद्धस्यान्तम् अभीप्सन् वै वेगेनाभिजगाम तम् 03040041a तस्य मूर्ध्नि शितं खड्गम् असक्तं पर्वतेष्व् अपि 03040041c मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः 03040041e तस्य मूर्धानम् आसाद्य पफालासिवरो हि सः 03040042a ततो वृक्षैः शिलाभिश् च योधयाम् आस फल्गुनः 03040042c यथा वृक्षान् महाकायः प्रत्यगृह्णाद् अथो शिलाः 03040043a किरातरूपी भगवांस् ततः पार्थो महाबलः 03040043c मुष्टिभिर् वज्रसंस्पर्शैर् धूमम् उत्पादयन् मुखे 03040043e प्रजहार दुराधर्षे किरातसमरूपिणि 03040044a ततः शक्राशनिसमैर् मुष्टिभिर् भृशदारुणैः 03040044c किरातरूपी भगवान् अर्दयाम् आस फल्गुनम् 03040045a ततश् चटचटाशब्दः सुघोरः समजायत 03040045c पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः 03040046a सुमुहूर्तं महद् युद्धम् आसीत् तल् लोमहर्षणम् 03040046c भुजप्रहारसंयुक्तं वृत्रवासवयोर् इव 03040047a जहाराथ ततो जिष्णुः किरातम् उरसा बली 03040047c पाण्डवं च विचेष्टन्तं किरातो ऽप्य् अहनद् बलात् 03040048a तयोर् भुजविनिष्पेषात् संघर्षेणोरसोस् तथा 03040048c समजायत गात्रेषु पावको ऽङ्गारधूमवान् 03040049a तत एनं महादेवः पीड्य गात्रैः सुपीडितम् 03040049c तेजसा व्याक्रमद् रोषाच् चेतस् तस्य विमोहयन् 03040050a ततो निपीडितैर् गात्रैः पिण्डीकृत इवाबभौ 03040050c फल्गुनो गात्रसंरुद्धो देवदेवेन भारत 03040051a निरुच्छ्वासो ऽभवच् चैव संनिरुद्धो महात्मना 03040051c ततः पपात संमूढस् ततः प्रीतो ऽभवद् भवः 03040052 भगवान् उवाच 03040052a भो भो फल्गुन तुष्टो ऽस्मि कर्मणाप्रतिमेन ते 03040052c शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः 03040053a समं तेजश् च वीर्यं च ममाद्य तव चानघ 03040053c प्रीतस् ते ऽहं महाबाहो पश्य मां पुरुषर्षभ 03040054a ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर् भवान् 03040054c विजेष्यसि रणे शत्रून् अपि सर्वान् दिवौकसः 03040055 वैशंपायन उवाच 03040055a ततो देवं महादेवं गिरिशं शूलपाणिनम् 03040055c ददर्श फल्गुनस् तत्र सह देव्या महाद्युतिम् 03040056a स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च 03040056c प्रसादयाम् आस हरं पार्थः परपुरंजयः 03040057 अर्जुन उवाच 03040057a कपर्दिन् सर्वभूतेश भगनेत्रनिपातन 03040057c व्यतिक्रमं मे भगवन् क्षन्तुम् अर्हसि शंकर 03040058a भवगद्दर्शनाकाङ्क्षी प्राप्तो ऽस्मीमं महागिरिम् 03040058c दयितं तव देवेश तापसालयम् उत्तमम् 03040059a प्रसादये त्वां भगवन् सर्वभूतनमस्कृत 03040059c न मे स्याद् अपराधो ऽयं महादेवातिसाहसात् 03040060a कृतो मया यद् अज्ञानाद् विमर्दो ऽयं त्वया सह 03040060c शरणं संप्रपन्नाय तत् क्षमस्वाद्य शंकर 03040061 वैशंपायन उवाच 03040061a तम् उवाच महातेजाः प्रहस्य वृषभध्वजः 03040061c प्रगृह्य रुचिरं बाहुं क्षान्तम् इत्य् एव फल्गुनम् 03041001 भगवान् उवाच 03041001a नरस् त्वं पूर्वदेहे वै नारायणसहायवान् 03041001c बदर्यां तप्तवान् उग्रं तपो वर्षायुतान् बहून् 03041002a त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे 03041002c युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् 03041003a शक्राभिषेके सुमहद् धनुर् जलदनिस्वनम् 03041003c प्रगृह्य दानवाः शस्तास् त्वया कृष्णेन च प्रभो 03041004a एतत् तद् एव गाण्डीवं तव पार्थ करोचितम् 03041004c मायाम् आस्थाय यद् ग्रस्तं मया पुरुषसत्तम 03041004e तूणौ चाप्य् अक्षयौ भूयस् तव पार्थ यथोचितौ 03041005a प्रीतिमान् अस्मि वै पार्थ तव सत्यपराक्रम 03041005c गृहाण वरम् अस्मत्तः काङ्क्षितं यन् नरर्षभ 03041006a न त्वया सदृशः कश् चित् पुमान् मर्त्येषु मानद 03041006c दिवि वा विद्यते क्षत्रं त्वत्प्रधानम् अरिंदम 03041007 अर्जुन उवाच 03041007a भगवन् ददासि चेन् मह्यं कामं प्रीत्या वृषध्वज 03041007c कामये दिव्यम् अस्त्रं तद् घोरं पाशुपतं प्रभो 03041008a यत् तद् ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् 03041008c युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् 03041009a दहेयं येन संग्रामे दानवान् राक्षसांस् तथा 03041009c भूतानि च पिशाचांश् च गन्धर्वान् अथ पन्नगान् 03041010a यतः शूलसहस्राणि गदाश् चोग्रप्रदर्शनाः 03041010c शराश् चाशीविषाकाराः संभवन्त्य् अनुमन्त्रिताः 03041011a युध्येयं येन भीष्मेण द्रोणेन च कृपेण च 03041011c सूतपुत्रेण च रणे नित्यं कटुकभाषिणा 03041012a एष मे प्रथमः कामो भगवन् भगनेत्रहन् 03041012c त्वत्प्रसादाद् विनिर्वृत्तः समर्थः स्याम् अहं यथा 03041013 भगवान् उवाच 03041013a ददानि ते ऽस्त्रं दयितम् अहं पाशुपतं महत् 03041013c समर्थो धारणे मोक्षे संहारे चापि पाण्डव 03041014a नैतद् वेद महेन्द्रो ऽपि न यमो न च यक्षराट् 03041014c वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः 03041015a न त्व् एतत् सहसा पार्थ मोक्तव्यं पुरुषे क्व चित् 03041015c जगद् विनिर्दहेत् सर्वम् अल्पतेजसि पातितम् 03041016a अवध्यो नाम नास्त्य् अस्य त्रैलोक्ये सचराचरे 03041016c मनसा चक्षुषा वाचा धनुषा च निपात्यते 03041017 वैशंपायन उवाच 03041017a तच् छ्रुत्वा त्वरितः पार्थः शुचिर् भूत्वा समाहितः 03041017c उपसंगृह्य विश्वेशम् अधीष्वेति च सो ऽब्रवीत् 03041018a ततस् त्व् अध्यापयाम् आस सरहस्य निवर्तनम् 03041018c तद् अस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तम् इवान्तकम् 03041019a उपतस्थे महात्मानं यथा त्र्यक्षम् उमापतिम् 03041019c प्रतिजग्राह तच् चापि प्रीतिमान् अर्जुनस् तदा 03041020a ततश् चचाल पृथिवी सपर्वतवनद्रुमा 03041020c ससागरवनोद्देशा सग्रामनगराकरा 03041021a शङ्खदुन्दुभिघोषाश् च भेरीणां च सहस्रशः 03041021c तस्मिन् मुहूर्ते संप्राप्ते निर्घातश् च महान् अभूत् 03041022a अथास्त्रं जाज्वलद् घोरं पाण्डवस्यामितौजसः 03041022c मूर्तिमद् विष्ठितं पार्श्वे ददृशुर् देवदानवाः 03041023a स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः 03041023c यत् किं चिद् अशुभं देहे तत् सर्वं नाशम् एयिवत् 03041024a स्वर्गं गच्छेत्य् अनुज्ञातस् त्र्यम्बकेन तदार्जुनः 03041024c प्रणम्य शिरसा पार्थः प्राञ्जलिर् देवम् ऐक्षत 03041025a ततः प्रभुस् त्रिदिवनिवासिनां वशी; महामतिर् गिरिश उमापतिः शिवः 03041025c धनुर् महद् दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय गाण्डिवम् 03041026a ततः शुभं गिरिवरम् ईश्वरस् तदा; सहोमया सिततटसानुकन्दरम् 03041026c विहाय तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः 03042001 वैशंपायन उवाच 03042001a तस्य संपश्यतस् त्व् एव पिनाकी वृषभध्वजः 03042001c जगामादर्शनं भानुर् लोकस्येवास्तम् एयिवान् 03042002a ततो ऽर्जुनः परं चक्रे विस्मयं परवीरहा 03042002c मया साक्षान् महादेवो दृष्ट इत्य् एव भारत 03042003a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यन् मया त्र्यम्बको हरः 03042003c पिनाकी वरदो रूपी दृष्टः स्पृष्टश् च पाणिना 03042004a कृतार्थं चावगच्छामि परम् आत्मानम् आत्मना 03042004c शत्रूंश् च विजितान् सर्वान् निर्वृत्तं च प्रयोजनम् 03042005a ततो वैडूर्यवर्णाभो भासयन् सर्वतो दिशः 03042005c यादोगणवृतः श्रीमान् आजगाम जलेश्वरः 03042006a नागैर् नदैर् नदीभिश् च दैत्यैः साध्यैश् च दैवतैः 03042006c वरुणो यादसां भर्ता वशी तं देशम् आगमत् 03042007a अथ जाम्बूनदवपुर् विमानेन महार्चिषा 03042007c कुबेरः समनुप्राप्तो यक्षैर् अनुगतः प्रभुः 03042008a विद्योतयन्न् इवाकाशम् अद्भुतोपमदर्शनः 03042008c धनानाम् ईश्वरः श्रीमान् अर्जुनं द्रष्टुम् आगतः 03042009a तथा लोकान्तकृच् छ्रीमान् यमः साक्षात् प्रतापवान् 03042009c मूर्त्य् अमूर्तिधरैः सार्धं पितृभिर् लोकभावनैः 03042010a दण्डपाणिर् अचिन्त्यात्मा सर्वभूतविनाशकृत् 03042010c वैवस्वतो धर्मराजो विमानेनावभासयन् 03042011a त्री&l लोकान् गुह्यकांश् चैव गन्धर्वांश् च सपन्नगान् 03042011c द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते 03042012a भानुमन्ति विचित्राणि शिखराणि महागिरेः 03042012c समास्थायार्जुनं तत्र ददृशुस् तपसान्वितम् 03042013a ततो मुहूर्ताद् भगवान् ऐरावतशिरोगतः 03042013c आजगाम सहेन्द्राण्या शक्रः सुरगणैर् वृतः 03042014a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 03042014c शुशुभे तारकाराजः सितम् अभ्रम् इवास्थितः 03042015a संस्तूयमानो गन्धर्वैर् ऋषिभिश् च तपोधनैः 03042015c शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः 03042016a अथ मेघस्वनो धीमान् व्याजहार शुभां गिरम् 03042016c यमः परमधर्मज्ञो दक्षिणां दिशम् आस्थितः 03042017a अर्जुनार्जुन पश्यास्मा&l लोकपालान् समागतान् 03042017c दृष्टिं ते वितरामो ऽद्य भवान् अर्हो हि दर्शनम् 03042018a पूर्वर्षिर् अमितात्मा त्वं नरो नाम महाबलः 03042018c नियोगाद् ब्रह्मणस् तात मर्त्यतां समुपागतः 03042018e त्वं वासवसमुद्भूतो महावीर्यपराक्रमः 03042019a क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् 03042019c दानवाश् च महावीर्या ये मनुष्यत्वम् आगताः 03042019e निवातकवचाश् चैव संसाध्याः कुरुनन्दन 03042020a पितुर् ममांशो देवस्य सर्वलोकप्रतापिनः 03042020c कर्णः स सुमहावीर्यस् त्वया वध्यो धनंजय 03042021a अंशाश् च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम् 03042021c तया निपातिता युद्धे स्वकर्मफलनिर्जिताम् 03042021e गतिं प्राप्स्यन्ति कौन्तेय यथास्वम् अरिकर्शन 03042022a अक्षया तव कीर्तिश् च लोके स्थास्यति फल्गुन 03042022c त्वया साक्षान् महादेवस् तोषितो हि महामृधे 03042022e लघ्वी वसुमती चापि कर्तव्या विष्णुना सह 03042023a गृहाणास्त्रं महाबाहो दण्डम् अप्रतिवारणम् 03042023c अनेनास्त्रेण सुमहत् त्वं हि कर्म करिष्यसि 03042024a प्रतिजग्राह तत् पार्थो विधिवत् कुरुनन्दनः 03042024c समन्त्रं सोपचारं च समोक्षं सनिवर्तनम् 03042025a ततो जलधरश्यामो वरुणो यादसां पतिः 03042025c पश्चिमां दिशम् आस्थाय गिरम् उच्चारयन् प्रभुः 03042026a पार्थ क्षत्रियमुख्यस् त्वं क्षत्रधर्मे व्यवस्थितः 03042026c पश्य मां पृथुताम्राक्ष वरुणो ऽस्मि जलेश्वरः 03042027a मया समुद्यतान् पाशान् वारुणान् अनिवारणान् 03042027c प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान् 03042028a एभिस् तदा मया वीर संग्रामे तारकामये 03042028c दैतेयानां सहस्राणि संयतानि महात्मनाम् 03042029a तस्माद् इमान् महासत्त्व मत्प्रसादात् समुत्थितान् 03042029c गृहाण न हि ते मुच्येद् अन्तको ऽप्य् आततायिनः 03042030a अनेन त्वं यदास्त्रेण संग्रामे विचरिष्यसि 03042030c तदा निःक्षत्रिया भूमिर् भविष्यति न संशयः 03042031a ततः कैलासनिलयो धनाध्यक्षो ऽभ्यभाषत 03042031c दत्तेष्व् अस्त्रेषु दिव्येषु वरुणेन यमेन च 03042032a सव्यसाचिन् महाबाहो पूर्वदेव सनातन 03042032c सहास्माभिर् भवाञ् श्रान्तः पुराकल्पेषु नित्यशः 03042033a मत्तो ऽपि त्वं गृहाणास्त्रम् अन्तर्धानं प्रियं मम 03042033c ओजस्तेजोद्युतिहरं प्रस्वापनम् अरातिहन् 03042034a ततो ऽर्जुनो महाबाहुर् विधिवत् कुरुनन्दनः 03042034c कौबेरम् अपि जग्राह दिव्यम् अस्त्रं महाबलः 03042035a ततो ऽब्रवीद् देवराजः पार्थम् अक्लिष्टकारिणम् 03042035c सान्त्वयञ् श्लक्ष्णया वाचा मेघदुन्दुभिनिस्वनः 03042036a कुन्तीमातर् महाबाहो त्वम् ईशानः पुरातनः 03042036c परां सिद्धिम् अनुप्राप्तः साक्षाद् देवगतिं गतः 03042037a देवकार्यं हि सुमहत् त्वया कार्यम् अरिंदम 03042037c आरोढव्यस् त्वया स्वर्गः सज्जीभव महाद्युते 03042038a रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम् 03042038c तत्र ते ऽहं प्रदास्यामि दिव्यान्य् अस्त्राणि कौरव 03042039a तान् दृष्ट्वा लोकपालांस् तु समेतान् गिरिमूर्धनि 03042039c जगाम विस्मयं धीमान् कुन्तीपुत्रो धनंजयः 03042040a ततो ऽर्जुनो महातेजा लोकपालान् समागतान् 03042040c पूजयाम् आस विधिवद् वाग्भिर् अद्भिः फलैर् अपि 03042041a ततः प्रतिययुर् देवाः प्रतिपूज्य धनंजयम् 03042041c यथागतेन विबुधाः सर्वे काममनोजवाः 03042042a ततो ऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः 03042042c कृतार्थम् इव चात्मानं स मेने पूर्णमानसः 03043001 वैशंपायन उवाच 03043001a गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः 03043001c चिन्तयाम् आस राजेन्द्र देवराजरथागमम् 03043002a ततश् चिन्तयमानस्य गुडाकेशस्य धीमतः 03043002c रथो मातलिसंयुक्त आजगाम महाप्रभः 03043003a नभो वितिमिरं कुर्वञ् जलदान् पाटयन्न् इव 03043003c दिशः संपूरयन् नादैर् महामेघरवोपमैः 03043004a असयः शक्तयो भीमा गदाश् चोग्रप्रदर्शनाः 03043004c दिव्यप्रभावाः प्रासाश् च विद्युतश् च महाप्रभाः 03043005a तथैवाशनयस् तत्र चक्रयुक्ता हुडागुडाः 03043005c वायुस्फोटाः सनिर्घाता बर्हिमेघनिभस्वनाः 03043006a तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः 03043006c सिताभ्रकूटप्रतिमाः संहताश् च यथोपलाः 03043007a दश वाजिसहस्राणि हरीणां वातरंहसाम् 03043007c वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् 03043008a तत्रापश्यन् महानीलं वैजयन्तं महाप्रभम् 03043008c ध्वजम् इन्दीवरश्यामं वंशं कनकभूषणम् 03043009a तस्मिन् रथे स्थितं सूतं तप्तहेमविभूषितम् 03043009c दृष्ट्वा पार्थो महाबाहुर् देवम् एवान्वतर्कयत् 03043010a तथा तर्कयतस् तस्य फल्गुनस्याथ मातलिः 03043010c संनतः प्रश्रितो भूत्वा वाक्यम् अर्जुनम् अब्रवीत् 03043011a भो भो शक्रात्मज श्रीमाञ् शक्रस् त्वां द्रष्टुम् इच्छति 03043011c आरोहतु भवाञ् शीघ्रं रथम् इन्द्रस्य संमतम् 03043012a आह माम् अमरश्रेष्ठः पिता तव शतक्रतुः 03043012c कुन्तीसुतम् इह प्राप्तं पश्यन्तु त्रिदशालयाः 03043013a एष शक्रः परिवृतो देवैर् ऋषिगणैस् तथा 03043013c गन्धर्वैर् अप्सरोभिश् च त्वां दिदृक्षुः प्रतीक्षते 03043014a अस्माल् लोकाद् देवलोकं पाकशासनशासनात् 03043014c आरोह त्वं मया सार्धं लब्धास्त्रः पुनर् एष्यसि 03043015 अर्जुन उवाच 03043015a मातले गच्छ शीघ्रं त्वम् आरोहस्व रथोत्तमम् 03043015c राजसूयाश्वमेधानां शतैर् अपि सुदुर्लभम् 03043016a पार्थिवैः सुमहाभागैर् यज्वभिर् भूरिदक्षिणैः 03043016c दैवतैर् वा समारोढुं दानवैर् वा रथोत्तमम् 03043017a नातप्ततपसा शक्य एष दिव्यो महारथः 03043017c द्रष्टुं वाप्य् अथ वा स्प्रष्टुम् आरोढुं कुत एव तु 03043018a त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि 03043018c पश्चाद् अहम् अथारोक्ष्ये सुकृती सत्पथं यथा 03043019 वैशंपायन उवाच 03043019a तस्य तद् वचनं श्रुत्वा मातलिः शक्रसारथिः 03043019c आरुरोह रथं शीघ्रं हयान् येमे च रश्मिभिः 03043020a ततो ऽर्जुनो हृष्टमना गङ्गायाम् आप्लुतः शुचिः 03043020c जजाप जप्यं कौन्तेयो विधिवत् कुरुनन्दनः 03043021a ततः pitqn यथान्यायं तर्पयित्वा यथाविधि 03043021c मन्दरं शैलराजं तम् आप्रष्टुम् उपचक्रमे 03043022a साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम् 03043022c त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् 03043023a त्वत्प्रसादात् सदा शैल ब्राह्मणाः क्षत्रिया विशः 03043023c स्वर्गं प्राप्ताश् चरन्ति स्म देवैः सह गतव्यथाः 03043024a अद्रिराज महाशैल मुनिसंश्रय तीर्थवन् 03043024c गच्छाम्य् आमन्त्रयामि त्वां सुखम् अस्म्य् उषितस् त्वयि 03043025a तव सानूनि कुञ्जाश् च नद्यः प्रस्रवणानि च 03043025c तीर्थानि च सुपुण्यानि मया दृष्टान्य् अनेकशः 03043026a एवम् उक्त्वार्जुनः शैलम् आमन्त्र्य परवीरहा 03043026c आरुरोह रथं दिव्यं द्योतयन्न् इव भास्करः 03043027a स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा 03043027c ऊर्ध्वम् आचक्रमे धीमान् प्रहृष्टः कुरुनन्दनः 03043028a सो ऽदर्शनपथं यात्वा मर्त्यानां भूमिचारिणाम् 03043028c ददर्शाद्भुतरूपाणि विमानानि सहस्रशः 03043029a न तत्र सूर्यः सोमो वा द्योतते न च पावकः 03043029c स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया 03043030a तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै 03043030c दीपवद् विप्रकृष्टत्वाद् अणूनि सुमहान्त्य् अपि 03043031a तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः 03043031c ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयार्चिषा 03043032a तत्र राजर्षयः सिद्धा वीराश् च निहता युधि 03043032c तपसा च जितस्वर्गाः संपेतुः शतसंघशः 03043033a गन्धर्वाणां सहस्राणि सूर्यज्वलनतेजसाम् 03043033c गुह्यकानाम् RSINAM च तथैवाप्सरसां गणाः 03043034a लोकान् आत्मप्रभान् पश्यन् फल्गुनो विस्मयान्वितः 03043034c पप्रच्छ मातलिं प्रीत्या स चाप्य् एनम् उवाच ह 03043035a एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्व् अवस्थिताः 03043035c यान् दृष्टवान् असि विभो तारारूपाणि भूतले 03043036a ततो ऽपश्यत् स्थितं द्वारि सितं वैजयिनं गजम् 03043036c ऐरावतं चतुर्दन्तं कैलासम् इव शृङ्गिणम् 03043037a स सिद्धमार्गम् आक्रम्य कुरुपाण्डवसत्तमः 03043037c व्यरोचत यथा पूर्वं मान्धाता पार्थिवोत्तमः 03043038a अतिचक्राम लोकान् स राज्ञां राजीवलोचनः 03043038c ततो ददर्श शक्रस्य पुरीं ताम् अमरावतीम् 03044001 वैशंपायन उवाच 03044001a स ददर्श पुरीं रम्यां सिद्धचारणसेविताम् 03044001c सर्वर्तुकुसुमैः पुण्यैः पादपैर् उपशोभिताम् 03044002a तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम् 03044002c उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना 03044003a नन्दनं च वनं दिव्यम् अप्सरोगणसेवितम् 03044003c ददर्श दिव्यकुसुमैर् आह्वयद्भिर् इव द्रुमैः 03044004a नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना 03044004c स लोकः puNyakartqNAM नापि युद्धपराङ्मुखैः 03044005a नायज्वभिर् नानृतकैर् न वेदश्रुतिवर्जितैः 03044005c नानाप्लुताङ्गैस् तीर्थेषु यज्ञदानबहिष्कृतैः 03044006a नापि यज्ञहनैः क्षुद्रैर् द्रष्टुं शक्यः कथं चन 03044006c पानपैर् गुरुतल्पैश् च मांसादैर् वा दुरात्मभिः 03044007a स तद् दिव्यं वनं पश्यन् दिव्यगीतनिनादितम् 03044007c प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् 03044008a तत्र देवविमानानि कामगानि सहस्रशः 03044008c संस्थितान्य् अभियातानि ददर्शायुतशस् तदा 03044009a संस्तूयमानो गन्धर्वैर् अप्सरोभिश् च पाण्डवः 03044009c पुष्पगन्धवहैः पुण्यैर् वायुभिश् चानुवीजितः 03044010a ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः 03044010c हृष्टाः संपूजयाम् आसुः पार्थम् अक्लिष्टकारिणम् 03044011a आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैः 03044011c प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् 03044012a नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् 03044012c इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः 03044013a तत्र साध्यास् तथा विश्वे मरुतो ऽथाश्विनाव् अपि 03044013c आदित्या वसवो रुद्रास् तथा ब्रह्मर्षयो ऽमलाः 03044014a राजर्षयश् च बहवो दिलीपप्रमुखा नृपाः 03044014c तुम्बुरुर् नारदश् चैव गन्धर्वौ च हहाहुहू 03044015a तान् सर्वान् स समागम्य विधिवत् कुरुनन्दनः 03044015c ततो ऽपश्यद् देवराजं शतक्रतुम् अरिंदमम् 03044016a ततः पार्थो महाबाहुर् अवतीर्य रथोत्तमात् 03044016c ददर्श साक्षाद् देवेन्द्रं पितरं पाकशासनम् 03044017a पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा 03044017c दिव्यगन्धाधिवासेन व्यजनेन विधूयता 03044018a विश्वावसुप्रभृतिभिर् गन्धर्वैः स्तुतिवन्दनैः 03044018c स्तूयमानं द्विजाग्र्यैश् च ऋग्यजुःसामसंस्तवैः 03044019a ततो ऽभिगम्य कौन्तेयः शिरसाभ्यनमद् बली 03044019c स चैनम् अनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत 03044020a ततः शक्रासने पुण्ये देवराजर्षिपूजिते 03044020c शक्रः पाणौ गृहीत्वैनम् उपावेशयद् अन्तिके 03044021a मूर्ध्नि चैनम् उपाघ्राय देवेन्द्रः परवीरहा 03044021c अङ्कम् आरोपयाम् आस प्रश्रयावनतं तदा 03044022a सहस्राक्षनियोगात् स पार्थः शक्रासनं तदा 03044022c अध्यक्रामद् अमेयात्मा द्वितीय इव वासवः 03044023a ततः प्रेम्णा वृत्रशत्रुर् अर्जुनस्य शुभं मुखम् 03044023c पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् 03044024a परिमार्जमानः शनकैर् बाहू चास्यायतौ शुभौ 03044024c ज्याशरक्षेपकठिनौ स्तम्भाव् इव हिरण्मयौ 03044025a वज्रग्रहणचिह्नेन करेण बलसूदनः 03044025c मुहुर् मुहुर् वज्रधरो बाहू संस्फालयञ् शनैः 03044026a स्मयन्न् इव गुडाकेशं प्रेक्षमाणः सहस्रदृक् 03044026c हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा 03044027a एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम् 03044027c सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्याम् इवोदितौ 03044028a तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना 03044028c गन्धर्वास् तुम्बुरुश्रेष्ठाः कुशला गीतसामसु 03044029a घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभा 03044029c उर्वशी मिश्रकेशी च डुण्डुर् गौरी वरूथिनी 03044030a गोपाली सहजन्या च कुम्भयोनिः प्रजागरा 03044030c चित्रसेना चित्रलेखा सहा च मधुरस्वरा 03044031a एताश् चान्याश् च ननृतुस् तत्र तत्र वराङ्गनाः 03044031c चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः 03044032a महाकटितटश्रोण्यः कम्पमानैः पयोधरैः 03044032c कटाक्षहावमाधुर्यैश् चेतोबुद्धिमनोहराः 03045001 वैशंपायन उवाच 03045001a ततो देवाः सगन्धर्वाः समादायार्घ्यम् उत्तमम् 03045001c शक्रस्य मतम् आज्ञाय पार्थम् Anarcur अञ्जसा 03045002a पाद्यम् आचमनीयं च प्रतिग्राह्य नृपात्मजम् 03045002c प्रवेशयाम् आसुर् अथो पुरंदरनिवेशनम् 03045003a एवं संपूजितो जिष्णुर् उवास भवने पितुः 03045003c उपशिक्षन् महास्त्राणि ससंहाराणि पाण्डवः 03045004a शक्रस्य हस्ताद् दयितं वज्रम् अस्त्रं दुरुत्सहम् 03045004c अशनीश् च महानादा मेघबर्हिणलक्षणाः 03045005a गृहीतास्त्रस् तु कौन्तेयो bhrAtqn सस्मार पाण्डवः 03045005c पुरंदरनियोगाच् च पञ्चाब्दम् अवसत् सुखी 03045006a ततः शक्रो ऽब्रवीत् पार्थं कृतास्त्रं काल आगते 03045006c नृत्तं गीतं च कौन्तेय चित्रसेनाद् अवाप्नुहि 03045007a वादित्रं देवविहितं नृलोके यन् न विद्यते 03045007c तद् अर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति 03045008a सखायं प्रददौ चास्य चित्रसेनं पुरंदरः 03045008c स तेन सह संगम्य रेमे पार्थो निरामयः 03045009a कदा चिद् अटमानस् तु महर्षिर् उत लोमशः 03045009c जगाम शक्रभवनं पुरंदरदिदृक्षया 03045010a स समेत्य नमस्कृत्य देवराजं महामुनिः 03045010c ददर्शार्धासनगतं पाण्डवं वासवस्य ह 03045011a ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे 03045011c निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः 03045012a तस्य दृष्ट्वाभवद् बुद्धिः पार्थम् इन्द्रासने स्थितम् 03045012c कथं नु क्षत्रियः पार्थः शक्रासनम् अवाप्तवान् 03045013a किं त्व् अस्य सुकृतं कर्म लोका वा के विनिर्जिताः 03045013c य एवम् उपसंप्राप्तः स्थानं देवनमस्कृतम् 03045014a तस्य विज्ञाय संकल्पं शक्रो वृत्रनिषूदनः 03045014c लोमशं प्रहसन् वाक्यम् इदम् आह शचीपतिः 03045015a ब्रह्मर्षे श्रूयतां यत् ते मनसैतद् विवक्षितम् 03045015c नायं केवलमर्त्यो वै क्षत्रियत्वम् उपागतः 03045016a महर्षे मम पुत्रो ऽयं कुन्त्यां जातो महाभुजः 03045016c अस्त्रहेतोर् इह प्राप्तः कस्माच् चित् कारणान्तरात् 03045017a अहो नैनं भवान् वेत्ति पुराणम् ऋषिसत्तमम् 03045017c शृणु मे वदतो ब्रह्मन् यो ऽयं यच् चास्य कारणम् 03045018a नरनारायणौ यौ तौ पुराणाव् ऋषिसत्तमौ 03045018c ताव् इमाव् अभिजानीहि हृषीकेशधनंजयौ 03045019a यन् न शक्यं सुरैर् द्रष्टुम् ऋषिभिर् वा महात्मभिः 03045019c तद् आश्रमपदं पुण्यं बदरी नाम विश्रुतम् 03045020a स निवासो ऽभवद् विप्र विष्णोर् जिष्णोस् तथैव च 03045020c यतः प्रववृते गङ्गा सिद्धचारणसेविता 03045021a तौ मन्नियोगाद् ब्रह्मर्षे क्षितौ जातौ महाद्युती 03045021c भूमेर् भारावतरणं महावीर्यौ करिष्यतः 03045022a उद्वृत्ता ह्य् असुराः के चिन् निवातकवचा इति 03045022c विप्रियेषु स्थितास्माकं वरदानेन मोहिताः 03045023a तर्कयन्ते सुरान् हन्तुं बलदर्पसमन्विताः 03045023c देवान् न गणयन्ते च तथा दत्तवरा हि ते 03045024a पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः 03045024c सर्वे देवनिकाया हि नालं योधयितुं स्म तान् 03045025a यो ऽसौ भूमिगतः श्रीमान् विष्णुर् मधुनिषूदनः 03045025c कपिलो नाम देवो ऽसौ भगवान् अजितो हरिः 03045026a येन पूर्वं महात्मानः खनमाना रसातलम् 03045026c दर्शनाद् एव निहताः सगरस्यात्मजा विभो 03045027a तेन कार्यं महत् कार्यम् अस्माकं द्विजसत्तम 03045027c पार्थेन च महायुद्धे समेताभ्याम् असंशयम् 03045028a अयं तेषां समस्तानां शक्तः प्रतिसमासने 03045028c तान् निहत्य रणे शूरः पुनर् यास्यति मानुषान् 03045029a भवांश् चास्मन्नियोगेन यातु तावन् महीतलम् 03045029c काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् 03045030a स वाच्यो मम संदेशाद् धर्मात्मा सत्यसंगरः 03045030c नोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रम् एष्यति 03045031a नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे 03045031c भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् 03045032a गृहीतास्त्रो गुडाकेशो महाबाहुर् महामनाः 03045032c नृत्तवादित्रगीतानां दिव्यानां पारम् एयिवान् 03045033a भवान् अपि विविक्तानि तीर्थानि मनुजेश्वर 03045033c भ्रातृभिः सहितः सर्वैर् द्रष्टुम् अर्हत्य् अरिंदम 03045034a तीर्थेष्व् आप्लुत्य पुण्येषु विपाप्मा विगतज्वरः 03045034c राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः 03045035a भवांश् चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले 03045035c त्रातुम् अर्हति विप्राग्र्य तपोबलसमन्वितः 03045036a गिरिदुर्गेषु हि सदा देशेषु विषमेषु च 03045036c वसन्ति राक्षसा रौद्रास् तेभ्यो रक्षेत् सदा भवान् 03045037a स तथेति प्रतिज्ञाय लोमशः सुमहातपाः 03045037c काम्यकं वनम् उद्दिश्य समुपायान् महीतलम् 03045038a ददर्श तत्र कौन्तेयं धर्मराजम् अरिंदमम् 03045038c तापसैर् भ्रातृभिश् चैव सर्वतः परिवारितम् 03046001 जनमेजय उवाच 03046001a अत्यद्भुतम् इदं कर्म पार्थस्यामिततेजसः 03046001c धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किम् अब्रवीत् 03046002 वैशंपायन उवाच 03046002a शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः 03046002c द्वैपायनाद् ऋषिश्रेष्ठात् संजयं वाक्यम् अब्रवीत् 03046003a श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः 03046003c कच्चित् तवापि विदितं यथातथ्येन सारथे 03046004a प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः 03046004c मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति 03046005a यस्य नित्यम् ऋता वाचः स्वैरेष्व् अपि महात्मनः 03046005c त्रैलोक्यम् अपि तस्य स्याद् योद्धा यस्य धनंजयः 03046006a अस्यतः कर्णिनाराचांस् तीक्ष्णाग्रांश् च शिलाशितान् 03046006c को ऽर्जुनस्याग्रतस् तिष्ठेद् अपि मृत्युर् जरातिगः 03046007a मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः 03046007c येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम् 03046008a तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः 03046008c अनिशं चिन्तयानो ऽपि य एनम् उदियाद् रथी 03046009a द्रोणकर्णौ प्रतीयातां यदि भीष्मो ऽपि वा रणे 03046009c महान् स्यात् संशयो लोके न तु पश्यामि नो जयम् 03046010a घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः 03046010c अमर्षी बलवान् पार्थः संरम्भी दृढविक्रमः 03046011a भवेत् सुतुमुलं युद्धं सर्वशो ऽप्य् अपराजितम् 03046011c सर्वे ह्य् अस्त्रविदः शूराः सर्वे प्राप्ता महद् यशः 03046012a अपि सर्वेश्वरत्वं हि न वाञ्छेरन् पराजिताः 03046012c वधे नूनं भवेच् छान्तिस् तेषां वा फल्गुनस्य वा 03046013a न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते 03046013c मन्युस् तस्य कथं शाम्येन् मन्दान् प्रति समुत्थितः 03046014a त्रिदशेशसमो वीरः खाण्डवे ऽग्निम् अतर्पयत् 03046014c जिगाय पार्थिवान् सर्वान् राजसूये महाक्रतौ 03046015a शेषं कुर्याद् गिरेर् वज्रं निपतन् मूर्ध्नि संजय 03046015c न तु कुर्युः शराः शेषम् अस्तास् तात किरीटिना 03046016a यथा हि किरणा भानोस् तपन्तीह चराचरम् 03046016c तथा पार्थभुजोत्सृष्टाः शरास् तप्स्यन्ति मे सुतान् 03046017a अपि वा रथघोषेण भयार्ता सव्यसाचिनः 03046017c प्रतिभाति विदीर्णेव सर्वतो भारती चमूः 03046018a यद् उद्वपन् प्रवपंश् चैव बाणान्; स्थाताततायी समरे किरीटी 03046018c सृष्टो ऽन्तकः सर्वहरो विधात्रा; भवेद् यथा तद्वद् अपारणीयः 03046019 संजय उवाच 03046019a यद् एतत् कथितं राजंस् त्वया दुर्योधनं प्रति 03046019c सर्वम् एतद् यथात्थ त्वं नैतन् मिथ्या महीपते 03046020a मन्युना हि समाविष्टाः पाण्डवास् ते ऽमितौजसः 03046020c दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् 03046021a दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः 03046021c कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः 03046022a श्रुतं हि ते महाराज यथा पार्थेन संयुगे 03046022c एकादशतनुः स्थाणुर् धनुषा परितोषितः 03046023a कैरातं वेषम् आस्थाय योधयाम् आस फल्गुनम् 03046023c जिज्ञासुः सर्वदेवेशः कपर्दी भगवान् स्वयम् 03046024a तत्रैनं लोकपालास् ते दर्शयाम् आसुर् अर्जुनम् 03046024c अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् 03046025a नैतद् उत्सहते ऽन्यो हि लब्धुम् अन्यत्र फल्गुनात् 03046025c साक्षाद् दर्शनम् एतेषाम् ईश्वराणां नरो भुवि 03046026a महेश्वरेण यो राजन् न जीर्णो ग्रस्तमूर्तिमान् 03046026c कस् तम् उत्सहते वीरं युद्धे जरयितुं पुमान् 03046027a आसादितम् इदं घोरं तुमुलं लोमहर्षणम् 03046027c द्रौपदीं परिकर्षद्भिः कोपयद्भिश् च पाण्डवान् 03046028a यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत् 03046028c दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शिताव् उभौ 03046029a ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पया 03046029c त्रयोदशानां वर्षाणाम् अन्ते दुर्द्यूतदेविनः 03046030a सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः 03046030c सर्वे सर्वास्त्रविद्वांसो देवैर् अपि सुदुर्जयाः 03046031a मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे 03046031c अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः 03046032 धृतराष्ट्र उवाच 03046032a किं कृतं सूत कर्णेन वदता परुषं वचः 03046032c पर्याप्तं वैरम् एतावद् यत् कृष्णा सा सभां गता 03046033a अपीदानीं मम सुतास् तिष्ठेरन् मन्दचेतसः 03046033c येषां भ्राता गुरुर् ज्येष्ठो विनये नावतिष्ठते 03046034a ममापि वचनं सूत न शुश्रूषति मन्दभाक् 03046034c दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टम् अचेतनम् 03046035a ये चास्य सचिवा मन्दाः कर्णसौबलकादयः 03046035c ते ऽप्य् अस्य भूयसो दोषान् वर्धयन्ति विचेतसः 03046036a स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा 03046036c निर्दहेयुर् मम सुतान् किं पुनर् मन्युनेरिताः 03046037a पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः 03046037c दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरान् अपि 03046038a यस्य मन्त्री च गोप्ता च सुहृच् चैव जनार्दनः 03046038c हरिस् त्रैलोक्यनाथः स किं नु तस्य न निर्जितम् 03046039a इदं च सुमहच् चित्रम् अर्जुनस्येह संजय 03046039c महादेवेन बाहुभ्यां यत् समेत इति श्रुतिः 03046040a प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा 03046040c फल्गुनेन सहायार्थे वह्नेर् दामोदरेण च 03046041a सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवः 03046041c क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते 03047001 जनमेजय उवाच 03047001a यद् इदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने 03047001c प्रव्राज्य पाण्डवान् वीरान् सर्वम् एतन् निरर्थकम् 03047002a कथं हि राजा पुत्रं स्वम् उपेक्षेताल्पचेतसम् 03047002c दुर्योधनं पाण्डुपुत्रान् कोपयानं महारथान् 03047003a किम् आसीत् पाण्डुपुत्राणां वने भोजनम् उच्यताम् 03047003c वानेयम् अथ वा कृष्टम् एतद् आख्यातु मे भवान् 03047004 वैशंपायन उवाच 03047004a वानेयं च मृगांश् चैव शुद्धैर् बाणैर् निपातितान् 03047004c ब्राह्मणानां निवेद्याग्रम् अभुञ्जन् पुरुषर्षभाः 03047005a तांस् तु शूरान् महेष्वासांस् तदा निवसतो वने 03047005c अन्वयुर् ब्राह्मणा राजन् साग्नयो ऽनग्नयस् तथा 03047006a ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् 03047006c दश मोक्षविदां तद्वद् यान् बिभर्ति युधिष्ठिरः 03047007a रुरून् कृष्णमृगांश् चैव मेध्यांश् चान्यान् वनेचरान् 03047007c बाणैर् उन्मथ्य विधिवद् ब्राह्मणेभ्यो न्यवेदयत् 03047008a न तत्र कश् चिद् दुर्वर्णो व्याधितो वाप्य् अदृश्यत 03047008c कृशो वा दुर्बलो वापि दीनो भीतो ऽपि वा नरः 03047009a पुत्रान् इव प्रियाञ् ज्ञातीन् bhrAtqn इव सहोदरान् 03047009c पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः 03047010a पतींश् च द्रौपदी सर्वान् द्विजांश् चैव यशस्विनी 03047010c मातेव भोजयित्वाग्रे शिष्टम् आहारयत् तदा 03047011a प्राचीं राजा दक्षिणां भीमसेनो; यमौ प्रतीचीम् अथ वाप्य् उदीचीम् 03047011c धनुर्धरा मांसहेतोर् मृगाणां; क्षयं चक्रुर् नित्यम् एवोपगम्य 03047012a तथा तेषां वसतां काम्यके वै; विहीनानाम् अर्जुनेनोत्सुकानाम् 03047012c पञ्चैव वर्षाणि तदा व्यतीयुर्; अधीयतां जपतां जुह्वतां च 03048001 वैशंपायन उवाच 03048001a सुदीर्घम् उष्णं निःश्वस्य धृतराष्ट्रो ऽम्बिकासुतः 03048001c अब्रवीत् संजयं सूतम् आमन्त्र्य भरतर्षभ 03048002a देवपुत्रौ महाभागौ देवराजसमद्युती 03048002c नकुलः सहदेवश् च पाण्डवौ युद्धदुर्मदौ 03048003a दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ 03048003c शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ 03048004a भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि 03048004c स्थास्येते सिंहविक्रान्ताव् अश्विनाव् इव दुःसहौ 03048004e न शेषम् इह पश्यामि तदा सैन्यस्य संजय 03048005a तौ ह्य् अप्रतिरथौ युद्धे देवपुत्रौ महारथौ 03048005c द्रौपद्यास् तं परिक्लेशं न क्षंस्येते त्व् अमर्षिणौ 03048006a वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसः 03048006c युधि सत्याभिसंधेन वासुदेवेन रक्षिताः 03048006e प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् 03048007a रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन 03048007c न शक्यः सहितुं वेगः पर्वतैर् अपि संयुगे 03048008a तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः 03048008c शैक्यया वीरघातिन्या गदया विचरिष्यति 03048009a तथा गाण्डीवनिर्घोषं विस्फूर्जितम् इवाशनेः 03048009c गदावेगं च भीमस्य नालं सोढुं नराधिपाः 03048010a ततो ऽहं सुहृदां वाचो दुर्योधनवशानुगः 03048010c स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा 03048011 संजय उवाच 03048011a व्यतिक्रमो ऽयं सुमहांस् त्वया राजन्न् उपेक्षितः 03048011c समर्थेनापि यन् मोहात् पुत्रस् ते न निवारितः 03048012a श्रुत्वा हि निर्जितान् द्यूते पाण्डवान् मधुसूदनः 03048012c त्वरितः काम्यके पार्थान् समभावयद् अच्युतः 03048013a द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः 03048013c विराटो धृष्टकेतुश् च केकयाश् च महारथाः 03048014a तैश् च यत् कथितं तत्र दृष्ट्वा पार्थान् पराजितान् 03048014c चारेण विदितं सर्वं तन् मया वेदितं च ते 03048015a समागम्य वृतस् तत्र पाण्डवैर् मधुसूदनः 03048015c सारथ्ये फल्गुनस्याजौ तथेत्य् आह च तान् हरिः 03048016a अमर्षितो हि कृष्णो ऽपि दृष्ट्वा पार्थांस् तथागतान् 03048016c कृष्णाजिनोत्तरासङ्गान् अब्रवीच् च युधिष्ठिरम् 03048017a या सा समृद्धिः पार्थानाम् इन्द्रप्रस्थे बभूव ह 03048017c राजसूये मया दृष्टा नृपैर् अन्यैः सुदुर्लभा 03048018a यत्र सर्वान् महीपालाञ् शस्त्रतेजोभयार्दितान् 03048018c सवङ्गाङ्गान् सपौण्ड्रोड्रान् सचोलद्रविडान्धकान् 03048019a सागरानूपगांश् चैव ये च पत्तनवासिनः 03048019c सिंहलान् बर्बरान् म्लेच्छान् ये च जाङ्गलवासिनः 03048020a पश्चिमानि च राज्यानि शतशः सागरान्तिकान् 03048020c पह्लवान् दरदान् सर्वान् किरातान् यवनाञ् शकान् 03048021a हारहूणांश् च चीनांश् च तुखारान् सैन्धवांस् तथा 03048021c जागुडान् रमठान् मुण्डान् स्त्रीराज्यान् अथ तङ्गणान् 03048022a एते चान्ये च बहवो ये च ते भरतर्षभ 03048022c आगतान् अहम् अद्राक्षं यज्ञे ते परिवेषकान् 03048023a सा ते समृद्धिर् यैर् आत्ता चपला प्रतिसारिणी 03048023c आदाय जीवितं तेषाम् आहरिष्यामि ताम् अहम् 03048024a रामेण सह कौरव्य भीमार्जुनयमैस् तथा 03048024c अक्रूरगदसाम्बैश् च प्रद्युम्नेनाहुकेन च 03048024e धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च 03048025a दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत 03048025c दुःशासनं सौबलेयं यश् चान्यः प्रतियोत्स्यते 03048026a ततस् त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् 03048026c धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीम् इमाम् 03048027a अथैनम् अब्रवीद् राजा तस्मिन् वीरसमागमे 03048027c शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च 03048028a प्रतिगृह्णामि ते वाचं सत्याम् एतां जनार्दन 03048028c अमित्रान् मे महाबाहो सानुबन्धान् हनिष्यसि 03048029a वर्षात् त्रयोदशाद् ऊर्ध्वं सत्यं मां कुरु केशव 03048029c प्रतिज्ञातो वने वासो राजमध्ये मया ह्य् अयम् 03048030a तद् धर्मराजवचनं प्रतिश्रुत्य सभासदः 03048030c धृष्टद्युम्नपुरोगास् ते शमयाम् आसुर् अञ्जसा 03048030e केशवं मधुरैर् वाक्यैः कालयुक्तैर् अमर्षितम् 03048031a पाञ्चालीं चाहुर् अक्लिष्टां वासुदेवस्य शृण्वतः 03048031c दुर्योधनस् तव क्रोधाद् देवि त्यक्ष्यति जीवितम् 03048031e प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि 03048032a ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस् तदा 03048032c मांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः 03048033a पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस् तथा 03048033c उत्तमाङ्गानि कर्षन्तो यैस् त्वं कृष्टा सभातले 03048034a तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले 03048034c क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् 03048035a परिक्लिष्टासि यैस् तत्र यैश् चापि समुपेक्षिता 03048035c तेषाम् उत्कृत्तशिरसां भूमिः पास्यति शोणितम् 03048036a एवं बहुविधा वाचस् तदोचुः पुरुषर्षभाः 03048036c सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः 03048037a ते धर्मराजेन वृता वर्षाद् ऊर्ध्वं त्रयोदशात् 03048037c पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः 03048038a रामश् च कृष्णश् च धनंजयश् च; प्रद्युम्नसाम्बौ युयुधानभीमौ 03048038c माद्रीसुतौ केकयराजपुत्राः; पाञ्चालपुत्राः सह धर्मराज्ञा 03048039a एतान् सर्वा&l लोकवीरान् अजेयान्; महात्मनः सानुबन्धान् ससैन्यान् 03048039c को जीवितार्थी समरे प्रत्युदीयात्; क्रुद्धान् सिंहान् केसरिणो यथैव 03048040 धृतराष्ट्र उवाच 03048040a यन् माब्रवीद् विदुरो द्यूतकाले; त्वं पाण्डवाञ् जेष्यसि चेन् नरेन्द्र 03048040c ध्रुवं कुरूणाम् अयम् अन्तकालो; महाभयो भविता शोणितौघः 03048041a मन्ये तथा तद् भवितेति सूत; यथा क्षत्ता प्राह वचः पुरा माम् 03048041c असंशयं भविता युद्धम् एतद्; गते काले पाण्डवानां यथोक्तम् 03049001 जनमेजय उवाच 03049001a अस्त्रहेतोर् गते पार्थे शक्रलोकं महात्मनि 03049001c युधिष्ठिरप्रभृतयः किम् अकुर्वन्त पाण्डवाः 03049002 वैशंपायन उवाच 03049002a अस्त्रहेतोर् गते पार्थे शक्रलोकं महात्मनि 03049002c न्यवसन् कृष्णया सार्धं काम्यके पुरुषर्षभाः 03049003a ततः कदा चिद् एकान्ते विविक्त इव शाद्वले 03049003c दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया 03049003e धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः 03049004a तद् वियोगाद् धि तान् सर्वाञ् शोकः समभिपुप्लुवे 03049004c धनंजयवियोगाच् च राज्यनाशाच् च दुःखिताः 03049005a अथ भीमो महाबाहुर् युधिष्ठिरम् अभाषत 03049005c निदेशात् ते महाराज गतो ऽसौ पुरुषर्षभः 03049005e अर्जुनः पाण्डुपुत्राणां यस्मिन् प्राणाः प्रतिष्ठिताः 03049006a यस्मिन् विनष्टे पाञ्चालाः सह पुत्रैस् तथा वयम् 03049006c सात्यकिर् वासुदेवश् च विनश्येयुर् असंशयम् 03049007a यो ऽसौ गच्छति तेजस्वी बहून् क्लेशान् अचिन्तयन् 03049007c भवन्नियोगाद् बीभत्सुस् ततो दुःखतरं नु किम् 03049008a यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः 03049008c मन्यामहे जितान् आजौ परान् प्राप्तां च मेदिनीम् 03049009a यस्य प्रभावान् न मया सभामध्ये धनुष्मतः 03049009c नीता लोकम् अमुं सर्वे धार्तराष्ट्राः ससौबलाः 03049010a ते वयं बाहुबलिनः क्रोधम् उत्थितम् आत्मनः 03049010c सहामहे भवन्मूलं वासुदेवेन पालिताः 03049011a वयं हि सह कृष्णेन हत्वा कर्णमुखान् परान् 03049011c स्वबाहुविजितां कृत्स्नां प्रशासेम वसुंधराम् 03049012a भवतो द्यूतदोषेण सर्वे वयम् उपप्लुताः 03049012c अहीनपौरुषा राजन् बलिभिर् बलवत्तमाः 03049013a क्षात्रं धर्मं महाराज समवेक्षितुम् अर्हसि 03049013c न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः 03049013e राज्यम् एव परं धर्मं क्षत्रियस्य विदुर् बुधाः 03049014a स क्षत्रधर्मविद् राजन् मा धर्म्यान् नीनशः पथः 03049014c प्राग् द्वादश समा राजन् धार्तराष्ट्रान् निहन्महि 03049015a निवर्त्य च वनात् पार्थम् आनाय्य च जनार्दनम् 03049015c व्यूढानीकान् महाराज जवेनैव महाहवे 03049015e धार्तराष्ट्रान् अमुं लोकं गमयामि विशां पते 03049016a सर्वान् अहं हनिष्यामि धार्तराष्ट्रान् ससौबलान् 03049016c दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते 03049017a मया प्रशमिते पश्चात् त्वम् एष्यसि वनात् पुनः 03049017c एवं कृते न ते दोषो भविष्यति विशां पते 03049018a यज्ञैश् च विविधैस् तात कृतं पापम् अरिंदम 03049018c अवधूय महाराज गच्छेम स्वर्गम् उत्तमम् 03049019a एवम् एतद् भवेद् राजन् यदि राजा न बालिशः 03049019c अस्माकं दीर्घसूत्रः स्याद् भवान् धर्मपरायणः 03049020a निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः 03049020c न हि नैकृतिकं हत्वा निकृत्या पापम् उच्यते 03049021a तथा भारत धर्मेषु धर्मज्ञैर् इह दृश्यते 03049021c अहोरात्रं महाराज तुल्यं संवत्सरेण हि 03049022a तथैव वेदवचनं श्रूयते नित्यदा विभो 03049022c संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः 03049023a यदि वेदाः प्रमाणं ते दिवसाद् ऊर्ध्वम् अच्युत 03049023c त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः 03049024a कालो दुर्योधनं हन्तुं सानुबन्धम् अरिंदम 03049024c एकाग्रां पृथिवीं सर्वां पुरा राजन् करोति सः 03049025a एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः 03049025c उवाच सान्त्वयन् राजा मूर्ध्न्य् उपाघ्राय पाण्डवम् 03049026a असंशयं महाबाहो हनिष्यसि सुयोधनम् 03049026c वर्षात् त्रयोदशाद् ऊर्ध्वं सह गाण्डीवधन्वना 03049027a यच् च मा भाषसे पार्थ प्राप्तः काल इति प्रभो 03049027c अनृतं नोत्सहे वक्तुं न ह्य् एतन् मयि विद्यते 03049028a अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम् 03049028c हन्ता त्वम् असि दुर्धर्ष सानुबन्धं सुयोधनम् 03049029a एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे 03049029c आजगाम महाभागो बृहदश्वो महान् ऋषिः 03049030a तम् अभिप्रेक्ष्य धर्मात्मा संप्राप्तं धर्मचारिणम् 03049030c शास्त्रवन् मधुपर्केण पूजयाम् आस धर्मराट् 03049031a आश्वस्तं चैनम् आसीनम् उपासीनो युधिष्ठिरः 03049031c अभिप्रेक्ष्य महाबाहुः कृपणं बह्व् अभाषत 03049032a अक्षद्यूतेन भगवन् धनं राज्यं च मे हृतम् 03049032c आहूय निकृतिप्रज्ञैः कितवैर् अक्षकोविदैः 03049033a अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः 03049033c भार्या च मे सभां नीता प्राणेभ्यो ऽपि गरीयसी 03049034a अस्ति राजा मया कश् चिद् अल्पभाग्यतरो भुवि 03049034c भवता दृष्टपूर्वो वा श्रुतपूर्वो ऽपि वा भवेत् 03049034e न मत्तो दुःखिततरः पुमान् अस्तीति मे मतिः 03049035 बृहदश्व उवाच 03049035a यद् ब्रवीषि महाराज न मत्तो विद्यते क्व चित् 03049035c अल्पभाग्यतरः कश् चित् पुमान् अस्तीति पाण्डव 03049036a अत्र ते कथयिष्यामि यदि शुश्रूषसे ऽनघ 03049036c यस् त्वत्तो दुःखिततरो राजासीत् पृथिवीपते 03049037 वैशंपायन उवाच 03049037a अथैनम् अब्रवीद् राजा ब्रवीतु भगवान् इति 03049037c इमाम् अवस्थां संप्राप्तं श्रोतुम् इच्छामि पार्थिवम् 03049038 बृहदश्व उवाच 03049038a शृणु राजन्न् अवहितः सह भ्रातृभिर् अच्युत 03049038c यस् त्वत्तो दुःखिततरो राजासीत् पृथिवीपते 03049039a निषधेषु महीपालो वीरसेन इति स्म ह 03049039c तस्य पुत्रो ऽभवन् नाम्ना नलो धर्मार्थदर्शिवान् 03049040a स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् 03049040c वनवासम् अदुःखार्हो भार्यया न्यवसत् सह 03049041a न तस्याश्वो न च रथो न भ्राता न च बान्धवाः 03049041c वने निवसतो राजञ् शिष्यन्ते स्म कदा चन 03049042a भवान् हि संवृतो वीरैर् भ्रातृभिर् देवसंमितैः 03049042c ब्रह्मकल्पैर् द्विजाग्र्यैश् च तस्मान् नार्हसि शोचितुम् 03049043 युधिष्ठिर उवाच 03049043a विस्तरेणाहम् इच्छामि नलस्य सुमहात्मनः 03049043c चरितं वदतां श्रेष्ठ तन् ममाख्यातुम् अर्हसि 03050001 बृहदश्व उवाच 03050001a आसीद् राजा नलो नाम वीरसेनसुतो बली 03050001c उपपन्नो गुणैर् इष्टै रूपवान् अश्वकोविदः 03050002a अतिष्ठन् मनुजेन्द्राणां मूर्ध्नि देवपतिर् यथा 03050002c उपर्य् उपरि सर्वेषाम् आदित्य इव तेजसा 03050003a ब्रह्मण्यो वेदविच् छूरो निषधेषु महीपतिः 03050003c अक्षप्रियः सत्यवादी महान् अक्षौहिणीपतिः 03050004a ईप्सितो वरनारीणाम् उदारः संयतेन्द्रियः 03050004c रक्षिता धन्विनां श्रेष्ठः साक्षाद् इव मनुः स्वयम् 03050005a तथैवासीद् विदर्भेषु भीमो भीमपराक्रमः 03050005c शूरः सर्वगुणैर् युक्तः प्रजाकामः स चाप्रजः 03050006a स प्रजार्थे परं यत्नम् अकरोत् सुसमाहितः 03050006c तम् अभ्यगच्छद् ब्रह्मर्षिर् दमनो नाम भारत 03050007a तं स भीमः प्रजाकामस् तोषयाम् आस धर्मवित् 03050007c महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् 03050008a तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ 03050008c कन्यारत्नं कुमारांश् च त्रीन् उदारान् महायशाः 03050009a दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् 03050009c उपपन्नान् गुणैः सर्वैर् भीमान् भीमपराक्रमान् 03050010a दमयन्ती तु रूपेण तेजसा यशसा श्रिया 03050010c सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा 03050011a अथ तां वयसि प्राप्ते दासीनां समलंकृतम् 03050011c शतं सखीनां च तथा पर्युपास्ते शचीम् इव 03050012a तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता 03050012c सखीमध्ये ऽनवद्याङ्गी विद्युत् सौदामिनी यथा 03050012e अतीव रूपसंपन्ना श्रीर् इवायतलोचना 03050013a न देवेषु न यक्षेषु तादृग् रूपवती क्व चित् 03050013c मानुषेष्व् अपि चान्येषु दृष्टपूर्वा न च श्रुता 03050013e चित्तप्रमाथिनी बाला देवानाम् अपि सुन्दरी 03050014a नलश् च नरशार्दूलो रूपेणाप्रतिमो भुवि 03050014c कन्दर्प इव रूपेण मूर्तिमान् अभवत् स्वयम् 03050015a तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् 03050015c नैषधस्य समीपे तु दमयन्तीं पुनः पुनः 03050016a तयोर् अदृष्टकामो ऽभूच् छृण्वतोः सततं गुणान् 03050016c अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः 03050017a अशक्नुवन् नलः कामं तदा धारयितुं हृदा 03050017c अन्तःपुरसमीपस्थे वन आस्ते रहोगतः 03050018a स ददर्श तदा हंसाञ् जातरूपपरिच्छदान् 03050018c वने विचरतां तेषाम् एकं जग्राह पक्षिणम् 03050019a ततो ऽन्तरिक्षगो वाचं व्याजहार तदा नलम् 03050019c न हन्तव्यो ऽस्मि ते राजन् करिष्यामि हि ते प्रियम् 03050020a दमयन्तीसकाशे त्वां कथयिष्यामि नैषध 03050020c यथा त्वद् अन्यं पुरुषं न सा मंस्यति कर्हि चित् 03050021a एवम् उक्तस् ततो हंसम् उत्ससर्ज महीपतिः 03050021c ते तु हंसाः समुत्पत्य विदर्भान् अगमंस् ततः 03050022a विदर्भनगरीं गत्वा दमयन्त्यास् तदान्तिके 03050022c निपेतुस् ते गरुत्मन्तः सा ददर्शाथ तान् खगान् 03050023a सा तान् अद्भुतरूपान् वै दृष्ट्वा सखिगणावृता 03050023c हृष्टा ग्रहीतुं खगमांस् त्वरमाणोपचक्रमे 03050024a अथ हंसा विससृपुः सर्वतः प्रमदावने 03050024c एकैकशस् ततः कन्यास् तान् हंसान् समुपाद्रवन् 03050025a दमयन्ती तु यं हंसं समुपाधावद् अन्तिके 03050025c स मानुषीं गिरं कृत्वा दमयन्तीम् अथाब्रवीत् 03050026a दमयन्ति नलो नाम निषधेषु महीपतिः 03050026c अश्विनोः सदृशो रूपे न समास् तस्य मानुषाः 03050027a तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि 03050027c सफलं ते भवेज् जन्म रूपं चेदं सुमध्यमे 03050028a वयं हि देवगन्धर्वमनुष्योरगराक्षसान् 03050028c दृष्टवन्तो न चास्माभिर् दृष्टपूर्वस् तथाविधः 03050029a त्वं चापि रत्नं नारीणां नरेषु च नलो वरः 03050029c विशिष्टाया विशिष्टेन संगमो गुणवान् भवेत् 03050030a एवम् उक्ता तु हंसेन दमयन्ती विशां पते 03050030c अब्रवीत् तत्र तं हंसं तम् अप्य् एवं नलं वद 03050031a तथेत्य् उक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते 03050031c पुनर् आगम्य निषधान् नले सर्वं न्यवेदयत् 03051001 बृहदश्व उवाच 03051001a दमयन्ती तु तच् छ्रुत्वा वचो हंसस्य भारत 03051001c तदा प्रभृति नस्वस्था नलं प्रति बभूव सा 03051002a ततश् चिन्तापरा दीना विवर्णवदना कृशा 03051002c बभूव दमयन्ती तु निःश्वासपरमा तदा 03051003a ऊर्ध्वदृष्टिर् ध्यानपरा बभूवोन्मत्तदर्शना 03051003c न शय्यासनभोगेषु रतिं विन्दति कर्हि चित् 03051004a न नक्तं न दिवा शेते हा हेति वदती मुहुः 03051004c ताम् अस्वस्थां तदाकारां सख्यस् ता जज्ञुर् इङ्गितैः 03051005a ततो विदर्भपतये दमयन्त्याः सखीगणः 03051005c न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर 03051006a तच् छ्रुत्वा नृपतिर् भीमो दमयन्तीसखीगणात् 03051006c चिन्तयाम् आस तत् कार्यं सुमहत् स्वां सुतां प्रति 03051007a स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् 03051007c अपश्यद् आत्मनः कार्यं दमयन्त्याः स्वयंवरम् 03051008a स संनिपातयाम् आस महीपालान् विशां पते 03051008c अनुभूयताम् अयं वीराः स्वयंवर इति प्रभो 03051009a श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् 03051009c अभिजग्मुस् तदा भीमं राजानो भीमशासनात् 03051010a हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम् 03051010c विचित्रमाल्याभरणैर् बलैर् दृश्यैः स्वलंकृतैः 03051011a एतस्मिन्न् एव काले तु पुराणाव् ऋषिसत्तमौ 03051011c अटमानौ महात्मानाव् इन्द्रलोकम् इतो गतौ 03051012a नारदः पर्वतश् चैव महात्मानौ महाव्रतौ 03051012c देवराजस्य भवनं विविशाते सुपूजितौ 03051013a ताव् अर्चित्वा सहस्राक्षस् ततः कुशलम् अव्ययम् 03051013c पप्रच्छानामयं चापि तयोः सर्वगतं विभुः 03051014 नारद उवाच 03051014a आवयोः कुशलं देव सर्वत्रगतम् ईश्वर 03051014c लोके च मघवन् कृत्स्ने नृपाः कुशलिनो विभो 03051015 बृहदश्व उवाच 03051015a नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा 03051015c धर्मज्ञाः पृथिवीपालास् त्यक्तजीवितयोधिनः 03051016a शस्त्रेण निधनं काले ये गच्छन्त्य् अपराङ्मुखाः 03051016c अयं लोको ऽक्षयस् तेषां यथैव मम कामधुक् 03051017a क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तान् अहम् 03051017c आगच्छतो महीपालान् अतिथीन् दयितान् मम 03051018a एवम् उक्तस् तु शक्रेण नारदः प्रत्यभाषत 03051018c शृणु मे भगवन् येन न दृश्यन्ते महीक्षितः 03051019a विदर्भराजदुहिता दमयन्तीति विश्रुता 03051019c रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः 03051020a तस्याः स्वयंवरः शक्र भविता नचिराद् इव 03051020c तत्र गच्छन्ति राजानो राजपुत्राश् च सर्वशः 03051021a तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः 03051021c काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन 03051022a एतस्मिन् कथ्यमाने तु लोकपालाश् च साग्निकाः 03051022c आजग्मुर् देवराजस्य समीपम् अमरोत्तमाः 03051023a ततस् तच् छुश्रुवुः सर्वे नारदस्य वचो महत् 03051023c श्रुत्वा चैवाब्रुवन् हृष्टा गच्छामो वयम् अप्य् उत 03051024a ततः सर्वे महाराज सगणाः सहवाहनाः 03051024c विदर्भान् अभितो जग्मुर् यत्र सर्वे महीक्षितः 03051025a नलो ऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् 03051025c अभ्यगच्छद् अदीनात्मा दमयन्तीम् अनुव्रतः 03051026a अथ देवाः पथि नलं ददृशुर् भूतले स्थितम् 03051026c साक्षाद् इव स्थितं मूर्त्या मन्मथं रूपसंपदा 03051027a तं दृष्ट्वा लोकपालास् ते भ्राजमानं यथा रविम् 03051027c तस्थुर् विगतसंकल्पा विस्मिता रूपसंपदा 03051028a ततो ऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः 03051028c अब्रुवन् नैषधं राजन्न् अवतीर्य नभस्तलात् 03051029a भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान् 03051029c अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम 03052001 बृहदश्व उवाच 03052001a तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत 03052001c अथैनान् परिपप्रच्छ कृताञ्जलिर् अवस्थितः 03052002a के वै भवन्तः कश् चासौ यस्याहं दूत ईप्सितः 03052002c किं च तत्र मया कार्यं कथयध्वं यथातथम् 03052003a एवम् उक्ते नैषधेन मघवान् प्रत्यभाषत 03052003c अमरान् वै निबोधास्मान् दमयन्त्यर्थम् आगतान् 03052004a अहम् इन्द्रो ऽयम् अग्निश् च तथैवायम् अपांपतिः 03052004c शरीरान्तकरो nqNAM यमो ऽयम् अपि पार्थिव 03052005a स वै त्वम् आगतान् अस्मान् दमयन्त्यै निवेदय 03052005c लोकपालाः सहेन्द्रास् त्वां समायान्ति दिदृक्षवः 03052006a प्राप्तुम् इच्छन्ति देवास् त्वां शक्रो ऽग्निर् वरुणो यमः 03052006c तेषाम् अन्यतमं देवं पतित्वे वरयस्व ह 03052007a एवम् उक्तः स शक्रेण नलः प्राञ्जलिर् अब्रवीत् 03052007c एकार्थसमवेतं मां न प्रेषयितुम् अर्हथ 03052008 देवा ऊचुः 03052008a करिष्य इति संश्रुत्य पूर्वम् अस्मासु नैषध 03052008c न करिष्यसि कस्मात् त्वं व्रज नैषध माचिरम् 03052009 बृहदश्व उवाच 03052009a एवम् उक्तः स देवैस् तैर् नैषधः पुनर् अब्रवीत् 03052009c सुरक्षितानि वेश्मानि प्रवेष्टुं कथम् उत्सहे 03052010a प्रवेक्ष्यसीति तं शक्रः पुनर् एवाभ्यभाषत 03052010c जगाम स तथेत्य् उक्त्वा दमयन्त्या निवेशनम् 03052011a ददर्श तत्र वैदर्भीं सखीगणसमावृताम् 03052011c देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् 03052012a अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् 03052012c आक्षिपन्तीम् इव च भाः शशिनः स्वेन तेजसा 03052013a तस्य दृष्ट्वैव ववृधे कामस् तां चारुहासिनीम् 03052013c सत्यं चिकीर्षमाणस् तु धारयाम् आस हृच्छयम् 03052014a ततस् ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः 03052014c आसनेभ्यः समुत्पेतुस् तेजसा तस्य धर्षिताः 03052015a प्रशशंसुश् च सुप्रीता नलं ता विस्मयान्विताः 03052015c न चैनम् अभ्यभाषन्त मनोभिस् त्व् अभ्यचिन्तयन् 03052016a अहो रूपम् अहो कान्तिर् अहो धैर्यं महात्मनः 03052016c को ऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति 03052017a न त्व् एनं शक्नुवन्ति स्म व्याहर्तुम् अपि किं चन 03052017c तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः 03052018a अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी 03052018c दमयन्ती नलं वीरम् अभ्यभाषत विस्मिता 03052019a कस् त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन 03052019c प्राप्तो ऽस्य् अमरवद् वीर ज्ञातुम् इच्छामि ते ऽनघ 03052020a कथम् आगमनं चेह कथं चासि न लक्षितः 03052020c सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः 03052021a एवम् उक्तस् तु वैदर्भ्या नलस् तां प्रत्युवाच ह 03052021c नलं मां विद्धि कल्याणि देवदूतम् इहागतम् 03052022a देवास् त्वां प्राप्तुम् इच्छन्ति शक्रो ऽग्निर् वरुणो यमः 03052022c तेषाम् अन्यतमं देवं पतिं वरय शोभने 03052023a तेषाम् एव प्रभावेन प्रविष्टो ऽहम् अलक्षितः 03052023c प्रविशन्तं हि मां कश् चिन् नापश्यन् नाप्य् अवारयत् 03052024a एतदर्थम् अहं भद्रे प्रेषितः सुरसत्तमैः 03052024c एतच् छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि 03053001 बृहदश्व उवाच 03053001a सा नमस्कृत्य देवेभ्यः प्रहस्य नलम् अब्रवीत् 03053001c प्रणयस्व यथाश्रद्धं राजन् किं करवाणि ते 03053002a अहं चैव हि यच् चान्यन् ममास्ति वसु किं चन 03053002c सर्वं तत् तव विश्रब्धं कुरु प्रणयम् ईश्वर 03053003a हंसानां वचनं यत् तत् तन् मां दहति पार्थिव 03053003c त्वत्कृते हि मया वीर राजानः संनिपातिताः 03053004a यदि चेद् भजमानां मां प्रत्याख्यास्यसि मानद 03053004c विषम् अग्निं जलं रज्जुम् आस्थास्ये तव कारणात् 03053005a एवम् उक्तस् तु वैदर्भ्या नलस् तां प्रत्युवाच ह 03053005c तिष्ठत्सु लोकपालेषु कथं मानुषम् इच्छसि 03053006a येषाम् अहं लोककृताम् ईश्वराणां महात्मनाम् 03053006c न पादरजसा तुल्यो मनस् ते तेषु वर्तताम् 03053007a विप्रियं ह्य् आचरन् मर्त्यो देवानां मृत्युम् ऋच्छति 03053007c त्राहि माम् अनवद्याङ्गि वरयस्व सुरोत्तमान् 03053008a ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता 03053008c प्रव्याहरन्ती शनकैर् नलं राजानम् अब्रवीत् 03053009a अस्त्य् उपायो मया दृष्टो निरपायो नरेश्वर 03053009c येन दोषो न भविता तव राजन् कथं चन 03053010a त्वं चैव हि नरश्रेष्ठ देवाश् चाग्निपुरोगमाः 03053010c आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः 03053011a ततो ऽहं लोकपालानां संनिधौ त्वां नरेश्वर 03053011c वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति 03053012a एवम् उक्तस् तु वैदर्भ्या नलो राजा विशां पते 03053012c आजगाम पुनस् तत्र यत्र देवाः समागताः 03053013a तम् अपश्यंस् तथायान्तं लोकपालाः सहेश्वराः 03053013c दृष्ट्वा चैनं ततो ऽपृच्छन् वृत्तान्तं सर्वम् एव तत् 03053014 देवा ऊचुः 03053014a कच्चिद् दृष्टा त्वया राजन् दमयन्ती शुचिस्मिता 03053014c किम् अब्रवीच् च नः सर्वान् वद भूमिपते ऽनघ 03053015 नल उवाच 03053015a भवद्भिर् अहम् आदिष्टो दमयन्त्या निवेशनम् 03053015c प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर् वृतम् 03053016a प्रविशन्तं च मां तत्र न कश् चिद् दृष्टवान् नरः 03053016c ऋते तां पार्थिवसुतां भवताम् एव तेजसा 03053017a सख्यश् चास्या मया दृष्टास् ताभिश् चाप्य् उपलक्षितः 03053017c विस्मिताश् चाभवन् दृष्ट्वा सर्वा मां विबुधेश्वराः 03053018a वर्ण्यमानेषु च मया भवत्सु रुचिरानना 03053018c माम् एव गतसंकल्पा वृणीते सुरसत्तमाः 03053019a अब्रवीच् चैव मां बाला आयान्तु सहिताः सुराः 03053019c त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः 03053020a तेषाम् अहं संनिधौ त्वां वरयिष्ये नरोत्तम 03053020c एवं तव महाबाहो दोषो न भवितेति ह 03053021a एतावद् एव विबुधा यथावृत्तम् उदाहृतम् 03053021c मयाशेषं प्रमाणं तु भवन्तस् त्रिदशेश्वराः 03054001 बृहदश्व उवाच 03054001a अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा 03054001c आजुहाव महीपालान् भीमो राजा स्वयंवरे 03054002a तच् छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः 03054002c त्वरिताः समुपाजग्मुर् दमयन्तीम् अभीप्सवः 03054003a कनकस्तम्भरुचिरं तोरणेन विराजितम् 03054003c विविशुस् ते महारङ्गं नृपाः सिंहा इवाचलम् 03054004a तत्रासनेषु विविधेष्व् आसीनाः पृथिवीक्षितः 03054004c सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः 03054005a तां राजसमितिं पूर्णां नागैर् भोगवतीम् इव 03054005c संपूर्णां पुरुषव्याघ्रैर् व्याघ्रैर् गिरिगुहाम् इव 03054006a तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः 03054006c आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः 03054007a सुकेशान्तानि चारूणि सुनासानि शुभानि च 03054007c मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि 03054008a दमयन्ती ततो रङ्गं प्रविवेश शुभानना 03054008c मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च 03054009a तस्या गात्रेषु पतिता तेषां दृष्टिर् महात्मनाम् 03054009c तत्र तत्रैव सक्ताभून् न चचाल च पश्यताम् 03054010a ततः संकीर्त्यमानेषु राज्ञां नामसु भारत 03054010c ददर्श भैमी पुरुषान् पञ्च तुल्याकृतीन् इव 03054011a तान् समीक्ष्य ततः सर्वान् निर्विशेषाकृतीन् स्थितान् 03054011c संदेहाद् अथ वैदर्भी नाभ्यजानान् नलं नृपम् 03054011e यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् 03054012a सा चिन्तयन्ती बुद्ध्याथ तर्कयाम् आस भामिनी 03054012c कथं नु देवाञ् जानीयां कथं विद्यां नलं नृपम् 03054013a एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता 03054013c श्रुतानि देवलिङ्गानि चिन्तयाम् आस भारत 03054014a देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे 03054014c तानीह तिष्ठतां भूमाव् एकस्यापि न लक्षये 03054015a सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः 03054015c शरणं प्रति देवानां प्राप्तकालम् अमन्यत 03054016a वाचा च मनसा चैव नमस्कारं प्रयुज्य सा 03054016c देवेभ्यः प्राञ्जलिर् भूत्वा वेपमानेदम् अब्रवीत् 03054017a हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः 03054017c पतित्वे तेन सत्येन देवास् तं प्रदिशन्तु मे 03054018a वाचा च मनसा चैव यथा नाभिचराम्य् अहम् 03054018c तेन सत्येन विबुधास् तम् एव प्रदिशन्तु मे 03054019a यथा देवैः स मे भर्ता विहितो निषधाधिपः 03054019c तेन सत्येन मे देवास् तम् एव प्रदिशन्तु मे 03054020a स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः 03054020c यथाहम् अभिजानीयां पुण्यश्लोकं नराधिपम् 03054021a निशम्य दमयन्त्यास् तत् करुणं परिदेवितम् 03054021c निश्चयं परमं तथ्यम् अनुरागं च नैषधे 03054022a मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत 03054022c यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे 03054023a सापश्यद् विबुधान् सर्वान् अस्वेदान् स्तब्धलोचनान् 03054023c हृषितस्रग्रजोहीनान् स्थितान् अस्पृशतः क्षितिम् 03054024a छायाद्वितीयो म्लानस्रग् रजःस्वेदसमन्वितः 03054024c भूमिष्ठो नैषधश् चैव निमेषेण च सूचितः 03054025a सा समीक्ष्य ततो देवान् पुण्यश्लोकं च भारत 03054025c नैषधं वरयाम् आस भैमी धर्मेण भारत 03054026a विलज्जमाना वस्त्रान्ते जग्राहायतलोचना 03054026c स्कन्धदेशे ऽसृजच् चास्य स्रजं परमशोभनाम् 03054026e वरयाम् आस चैवैनं पतित्वे वरवर्णिनी 03054027a ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः 03054027c देवैर् महर्षिभिश् चैव साधु साध्व् इति भारत 03054027e विस्मितैर् ईरितः शब्दः प्रशंसद्भिर् नलं नृपम् 03054028a वृते तु नैषधे भैम्या लोकपाला महौजसः 03054028c प्रहृष्टमनसः सर्वे नलायाष्टौ वरान् ददुः 03054029a प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् 03054029c नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः 03054030a अग्निर् आत्मभवं प्रादाद् यत्र वाञ्छति नैषधः 03054030c लोकान् आत्मप्रभांश् चैव ददौ तस्मै हुताशनः 03054031a यमस् त्व् अन्नरसं प्रादाद् धर्मे च परमां स्थितिम् 03054031c अपांपतिर् अपां भावं यत्र वाञ्छति नैषधः 03054032a स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः 03054032c वरान् एवं प्रदायास्य देवास् ते त्रिदिवं गताः 03054033a पार्थिवाश् चानुभूयास्या विवाहं विस्मयान्विताः 03054033c दमयन्त्याः प्रमुदिताः प्रतिजग्मुर् यथागतम् 03054034a अवाप्य नारीरत्नं तत् पुण्यश्लोको ऽपि पार्थिवः 03054034c रेमे सह तया राजा शच्येव बलवृत्रहा 03054035a अतीव मुदितो राजा भ्राजमानो ऽंशुमान् इव 03054035c अरञ्जयत् प्रजा वीरो धर्मेण परिपालयन् 03054036a ईजे चाप्य् अश्वमेधेन ययातिर् इव नाहुषः 03054036c अन्यैश् च क्रतुभिर् धीमान् बहुभिश् चाप्तदक्षिणैः 03054037a पुनश् च रमणीयेषु वनेषूपवनेषु च 03054037c दमयन्त्या सह नलो विजहारामरोपमः 03054038a एवं स यजमानश् च विहरंश् च नराधिपः 03054038c ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः 03055001 बृहदश्व उवाच 03055001a वृते तु नैषधे भैम्या लोकपाला महौजसः 03055001c यान्तो ददृशुर् आयान्तं द्वापरं कलिना सह 03055002a अथाब्रवीत् कलिं शक्रः संप्रेक्ष्य बलवृत्रहा 03055002c द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि 03055003a ततो ऽब्रवीत् कलिः शक्रं दमयन्त्याः स्वयंवरम् 03055003c गत्वाहं वरयिष्ये तां मनो हि मम तद्गतम् 03055004a तम् अब्रवीत् प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः 03055004c वृतस् तया नलो राजा पतिर् अस्मत्समीपतः 03055005a एवम् उक्तस् तु शक्रेण कलिः कोपसमन्वितः 03055005c देवान् आमन्त्र्य तान् सर्वान् उवाचेदं वचस् तदा 03055006a देवानां मानुषं मध्ये यत् सा पतिम् अविन्दत 03055006c ननु तस्या भवेन् न्याय्यं विपुलं दण्डधारणम् 03055007a एवम् उक्ते तु कलिना प्रत्यूचुस् ते दिवौकसः 03055007c अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः 03055008a कश् च सर्वगुणोपेतं नाश्रयेत नलं नृपम् 03055008c यो वेद धर्मान् अखिलान् यथावच् चरितव्रतः 03055009a यस्मिन् सत्यं धृतिर् दानं तपः शौचं दमः शमः 03055009c ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे 03055010a आत्मानं स शपेन् मूढो हन्याच् चात्मानम् आत्मना 03055010c एवंगुणं नलं यो वै कामयेच् छपितुं कले 03055011a कृच्छ्रे स नरके मज्जेद् अगाधे विपुले ऽप्लवे 03055011c एवम् उक्त्वा कलिं देवा द्वापरं च दिवं ययुः 03055012a ततो गतेषु देवेषु कलिर् द्वापरम् अब्रवीत् 03055012c संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर 03055013a भ्रंशयिष्यामि तं राज्यान् न भैम्या सह रंस्यते 03055013c त्वम् अप्य् अक्षान् समाविश्य कर्तुं साहाय्यम् अर्हसि 03056001 बृहदश्व उवाच 03056001a एवं स समयं कृत्वा द्वापरेण कलिः सह 03056001c आजगाम ततस् तत्र यत्र राजा स नैषधः 03056002a स नित्यम् अन्तरप्रेक्षी निषधेष्व् अवसच् चिरम् 03056002c अथास्य द्वादशे वर्षे ददर्श कलिर् अन्तरम् 03056003a कृत्वा मूत्रम् उपस्पृश्य संध्याम् आस्ते स्म नैषधः 03056003c अकृत्वा पादयोः शौचं तत्रैनं कलिर् आविशत् 03056004a स समाविश्य तु नलं समीपं पुष्करस्य ह 03056004c गत्वा पुष्करम् आहेदम् एहि दीव्य नलेन वै 03056005a अक्षद्यूते नलं जेता भवान् हि सहितो मया 03056005c निषधान् प्रतिपद्यस्व जित्वा राजन् नलं नृपम् 03056006a एवम् उक्तस् तु कलिना पुष्करो नलम् अभ्ययात् 03056006c कलिश् चैव वृषो भूत्वा गवां पुष्करम् अभ्ययात् 03056007a आसाद्य तु नलं वीरं पुष्करः परवीरहा 03056007c दीव्यावेत्य् अब्रवीद् भ्राता वृषेणेति मुहुर् मुहुः 03056008a न चक्षमे ततो राजा समाह्वानं महामनाः 03056008c वैदर्भ्याः प्रेक्षमाणायाः पणकालम् अमन्यत 03056009a हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् 03056009c आविष्टः कलिना द्यूते जीयते स्म नलस् तदा 03056010a तम् अक्षमदसंमत्तं सुहृदां न तु कश् चन 03056010c निवारणे ऽभवच् छक्तो दीव्यमानम् अचेतसम् 03056011a ततः पौरजनः सर्वो मन्त्रिभिः सह भारत 03056011c राजानं द्रष्टुम् आगच्छन् निवारयितुम् आतुरम् 03056012a ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् 03056012c एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् 03056013a निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः 03056013c अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः 03056014a ततः सा बाष्पकलया वाचा दुःखेन कर्शिता 03056014c उवाच नैषधं भैमी शोकोपहतचेतना 03056015a राजन् पौरजनो द्वारि त्वां दिदृक्षुर् अवस्थितः 03056015c मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः 03056015e तं द्रष्टुम् अर्हसीत्य् एवं पुनः पुनर् अभाषत 03056016a तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम् 03056016c आविष्टः कलिना राजा नाभ्यभाषत किं चन 03056017a ततस् ते मन्त्रिणः सर्वे ते चैव पुरवासिनः 03056017c नायम् अस्तीति दुःखार्ता व्रीडिता जग्मुर् आलयान् 03056018a तथा तद् अभवद् द्यूतं पुष्करस्य नलस्य च 03056018c युधिष्ठिर बहून् मासान् पुण्यश्लोकस् त्व् अजीयत 03057001 बृहदश्व उवाच 03057001a दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् 03057001c उन्मत्तवद् अनुन्मत्ता देवने गतचेतसम् 03057002a भयशोकसमाविष्टा राजन् भीमसुता ततः 03057002c चिन्तयाम् आस तत् कार्यं सुमहत् पार्थिवं प्रति 03057003a सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् 03057003c नलं च हृतसर्वस्वम् उपलभ्येदम् अब्रवीत् 03057004a बृहत्सेने व्रजामात्यान् आनाय्य नलशासनात् 03057004c आचक्ष्व यद् धृतं द्रव्यम् अवशिष्टं च यद् वसु 03057005a ततस् ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् 03057005c अपि नो भागधेयं स्याद् इत्य् उक्त्वा पुनर् आव्रजन् 03057006a तास् तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः 03057006c न्यवेदयद् भीमसुता न च तत् प्रत्यनन्दत 03057007a वाक्यम् अप्रतिनन्दन्तं भर्तारम् अभिवीक्ष्य सा 03057007c दमयन्ती पुनर् वेश्म व्रीडिता प्रविवेश ह 03057008a निशम्य सततं चाक्षान् पुण्यश्लोकपराङ्मुखान् 03057008c नलं च हृतसर्वस्वं धात्रीं पुनर् उवाच ह 03057009a बृहत्सेने पुनर् गच्छ वार्ष्णेयं नलशासनात् 03057009c सूतम् आनय कल्याणि महत् कार्यम् उपस्थितम् 03057010a बृहत्सेना तु तच् छ्रुत्वा दमयन्त्याः प्रभाषितम् 03057010c वार्ष्णेयम् आनयाम् आस पुरुषैर् आप्तकारिभिः 03057011a वार्ष्णेयं तु ततो भैमी सान्त्वयञ् श्लक्ष्णया गिरा 03057011c उवाच देशकालज्ञा प्राप्तकालम् अनिन्दिता 03057012a जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि 03057012c तस्य त्वं विषमस्थस्य साहाय्यं कर्तुम् अर्हसि 03057013a यथा यथा हि नृपतिः पुष्करेणेह जीयते 03057013c तथा तथास्य द्यूते वै रागो भूयो ऽभिवर्धते 03057014a यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः 03057014c तथा विपर्ययश् चापि नलस्याक्षेषु दृश्यते 03057015a सुहृत्स्वजनवाक्यानि यथावन् न शृणोति च 03057015c नूनं मन्ये न शेषो ऽस्ति नैषधस्य महात्मनः 03057016a यत्र मे वचनं राजा नाभिनन्दति मोहितः 03057016c शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः 03057016e न हि मे शुध्यते भावः कदा चिद् विनशेद् इति 03057017a नलस्य दयितान् अश्वान् योजयित्वा महाजवान् 03057017c इदम् आरोप्य मिथुनं कुण्डिनं यातुम् अर्हसि 03057018a मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा 03057018c अश्वांश् चैतान् यथाकामं वस वान्यत्र गच्छ वा 03057019a दमयन्त्यास् तु तद् वाक्यं वार्ष्णेयो नलसारथिः 03057019c न्यवेदयद् अशेषेण नलामात्येषु मुख्यशः 03057020a तैः समेत्य विनिश्चित्य सो ऽनुज्ञातो महीपते 03057020c ययौ मिथुनम् आरोप्य विदर्भांस् तेन वाहिना 03057021a हयांस् तत्र विनिक्षिप्य सूतो रथवरं च तम् 03057021c इन्द्रसेनां च तां कन्याम् इन्द्रसेनं च बालकम् 03057022a आमन्त्र्य भीमं राजानम् आर्तः शोचन् नलं नृपम् 03057022c अटमानस् ततो ऽयोध्यां जगाम नगरीं तदा 03057023a ऋतुपर्णं स राजानम् उपतस्थे सुदुःखितः 03057023c भृतिं चोपययौ तस्य सारथ्येन महीपते 03058001 बृहदश्व उवाच 03058001a ततस् तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः 03058001c पुष्करेण हृतं राज्यं यच् चान्यद् वसु किं चन 03058002a हृतराज्यं नलं राजन् प्रहसन् पुष्करो ऽब्रवीत् 03058002c द्यूतं प्रवर्ततां भूयः प्रतिपाणो ऽस्ति कस् तव 03058003a शिष्टा ते दमयन्त्य् एका सर्वम् अन्यद् धृतं मया 03058003c दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे 03058004a पुष्करेणैवम् उक्तस्य पुण्यश्लोकस्य मन्युना 03058004c व्यदीर्यतेव हृदयं न चैनं किं चिद् अब्रवीत् 03058005a ततः पुष्करम् आलोक्य नलः परममन्युमान् 03058005c उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः 03058006a एकवासा असंवीतः सुहृच्छोकविवर्धनः 03058006c निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम् 03058007a दमयन्त्य् एकवस्त्रा तं गच्छन्तं पृष्ठतो ऽन्वियात् 03058007c स तया बाह्यतः सार्धं त्रिरात्रं नैषधो ऽवसत् 03058008a पुष्करस् तु महाराज घोषयाम् आस वै पुरे 03058008c नले यः सम्यग् आतिष्ठेत् स गच्छेद् वध्यतां मम 03058009a पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च 03058009c पौरा न तस्मिन् सत्कारं कृतवन्तो युधिष्ठिर 03058010a स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः 03058010c त्रिरात्रम् उषितो राजा जलमात्रेण वर्तयन् 03058011a क्षुधा संपीड्यमानस् तु नलो बहुतिथे ऽहनि 03058011c अपश्यच् छकुनान् कांश् चिद् धिरण्यसदृशच्छदान् 03058012a स चिन्तयाम् आस तदा निषधाधिपतिर् बली 03058012c अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति 03058013a ततस् तान् अन्तरीयेण वाससा समवास्तृणोत् 03058013c तस्यान्तरीयम् आदाय जग्मुः सर्वे विहायसा 03058014a उत्पतन्तः खगास् ते तु वाक्यम् आहुस् तदा नलम् 03058014c दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनम् अधोमुखम् 03058015a वयम् अक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः 03058015c आगता न हि नः प्रीतिः सवाससि गते त्वयि 03058016a तान् समीक्ष्य गतान् अक्षान् आत्मानं च विवाससम् 03058016c पुण्यश्लोकस् ततो राजा दमयन्तीम् अथाब्रवीत् 03058017a येषां प्रकोपाद् ऐश्वर्यात् प्रच्युतो ऽहम् अनिन्दिते 03058017c प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः 03058018a येषां कृते न सत्कारम् अकुर्वन् मयि नैषधाः 03058018c त इमे शकुना भूत्वा वासो ऽप्य् अपहरन्ति मे 03058019a वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः 03058019c भर्ता ते ऽहं निबोधेदं वचनं हितम् आत्मनः 03058020a एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् 03058020c अवन्तीम् ऋक्षवन्तं च समतिक्रम्य पर्वतम् 03058021a एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा 03058021c आश्रमाश् च महर्षीणाम् अमी पुष्पफलान्विताः 03058022a एष पन्था विदर्भाणाम् अयं गच्छति कोसलान् 03058022c अतः परं च देशो ऽयं दक्षिणे दक्षिणापथः 03058023a ततः सा बाष्पकलया वाचा दुःखेन कर्शिता 03058023c उवाच दमयन्ती तं नैषधं करुणं वचः 03058024a उद्वेपते मे हृदयं सीदन्त्य् अङ्गानि सर्वशः 03058024c तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः 03058025a हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम् 03058025c कथम् उत्सृज्य गच्छेयम् अहं त्वां विजने वने 03058026a श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत् सुखम् 03058026c वने घोरे महाराज नाशयिष्यामि ते क्लमम् 03058027a न च भार्यासमं किं चिद् विद्यते भिषजां मतम् 03058027c औषधं सर्वदुःखेषु सत्यम् एतद् ब्रवीमि ते 03058028 नल उवाच 03058028a एवम् एतद् यथात्थ त्वं दमयन्ति सुमध्यमे 03058028c नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् 03058029a न चाहं त्यक्तुकामस् त्वां किमर्थं भीरु शङ्कसे 03058029c त्यजेयम् अहम् आत्मानं न त्व् एव त्वाम् अनिन्दिते 03058030 दमयन्त्य् उवाच 03058030a यदि मां त्वं महाराज न विहातुम् इहेच्छसि 03058030c तत् किमर्थं विदर्भाणां पन्थाः समुपदिश्यते 03058031a अवैमि चाहं नृपते न त्वं मां त्यक्तुम् अर्हसि 03058031c चेतसा त्व् अपकृष्टेन मां त्यजेथा महापते 03058032a पन्थानं हि ममाभीक्ष्णम् आख्यासि नरसत्तम 03058032c अतोनिमित्तं शोकं मे वर्धयस्य् अमरप्रभ 03058033a यदि चायम् अभिप्रायस् तव राजन् व्रजेद् इति 03058033c सहिताव् एव गच्छावो विदर्भान् यदि मन्यसे 03058034a विदर्भराजस् तत्र त्वां पूजयिष्यति मानद 03058034c तेन त्वं पूजितो राजन् सुखं वत्स्यसि नो गृहे 03059001 नल उवाच 03059001a यथा राज्यं पितुस् ते तत् तथा मम न संशयः 03059001c न तु तत्र गमिष्यामि विषमस्थः कथं चन 03059002a कथं समृद्धो गत्वाहं तव हर्षविवर्धनः 03059002c परिद्यूनो गमिष्यामि तव शोकविवर्धनः 03059003 बृहदश्व उवाच 03059003a इति ब्रुवन् नलो राजा दमयन्तीं पुनः पुनः 03059003c सान्त्वयाम् आस कल्याणीं वाससो ऽर्धेन संवृताम् 03059004a ताव् एकवस्त्रसंवीताव् अटमानाव् इतस् ततः 03059004c क्षुत्पिपासापरिश्रान्तौ सभां कां चिद् उपेयतुः 03059005a तां सभाम् उपसंप्राप्य तदा स निषधाधिपः 03059005c वैदर्भ्या सहितो राजा निषसाद महीतले 03059006a स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः 03059006c दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले 03059007a दमयन्त्य् अपि कल्याणी निद्रयापहृता ततः 03059007c सहसा दुःखम् आसाद्य सुकुमारी तपस्विनी 03059008a सुप्तायां दमयन्त्यां तु नलो राजा विशां पते 03059008c शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा 03059009a स तद् राज्यापहरणं सुहृत्त्यागं च सर्वशः 03059009c वने च तं परिध्वंसं प्रेक्ष्य चिन्ताम् उपेयिवान् 03059010a किं नु मे स्याद् इदं कृत्वा किं नु मे स्याद् अकुर्वतः 03059010c किं नु मे मरणं श्रेयः परित्यागो जनस्य वा 03059011a माम् इयं ह्य् अनुरक्तेदं दुःखम् आप्नोति मत्कृते 03059011c मद्विहीना त्व् इयं गच्छेत् कदा चित् स्वजनं प्रति 03059012a मया निःसंशयं दुःखम् इयं प्राप्स्यत्य् अनुत्तमा 03059012c उत्सर्गे संशयः स्यात् तु विन्देतापि सुखं क्व चित् 03059013a स विनिश्चित्य बहुधा विचार्य च पुनः पुनः 03059013c उत्सर्गे ऽमन्यत श्रेयो दमयन्त्या नराधिपः 03059014a सो ऽवस्त्रताम् आत्मनश् च तस्याश् चाप्य् एकवस्त्रताम् 03059014c चिन्तयित्वाध्यगाद् राजा वस्त्रार्धस्यावकर्तनम् 03059015a कथं वासो विकर्तेयं न च बुध्येत मे प्रिया 03059015c चिन्त्यैवं नैषधो राजा सभां पर्यचरत् तदा 03059016a परिधावन्न् अथ नल इतश् चेतश् च भारत 03059016c आससाद सभोद्देशे विकोशं खड्गम् उत्तमम् 03059017a तेनार्धं वाससश् छित्त्वा निवस्य च परंतपः 03059017c सुप्ताम् उत्सृज्य वैदर्भीं प्राद्रवद् गतचेतनः 03059018a ततो निबद्धहृदयः पुनर् आगम्य तां सभाम् 03059018c दमयन्तीं तथा दृष्ट्वा रुरोद निषधाधिपः 03059019a यां न वायुर् न चादित्यः पुरा पश्यति मे प्रियाम् 03059019c सेयम् अद्य सभामध्ये शेते भूमाव् अनाथवत् 03059020a इयं वस्त्रावकर्तेन संवीता चारुहासिनी 03059020c उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति 03059021a कथम् एका सती भैमी मया विरहिता शुभा 03059021c चरिष्यति वने घोरे मृगव्यालनिषेविते 03059022a गत्वा गत्वा नलो राजा पुनर् एति सभां मुहुः 03059022c आकृष्यमाणः कलिना सौहृदेनापकृष्यते 03059023a द्विधेव हृदयं तस्य दुःखितस्याभवत् तदा 03059023c दोलेव मुहुर् आयाति याति चैव सभां मुहुः 03059024a सो ऽपकृष्टस् तु कलिना मोहितः प्राद्रवन् नलः 03059024c सुप्ताम् उत्सृज्य तां भार्यां विलप्य करुणं बहु 03059025a नष्टात्मा कलिना स्पृष्टस् तत् तद् विगणयन् नृपः 03059025c जगामैव वने शून्ये भार्याम् उत्सृज्य दुःखितः 03060001 बृहदश्व उवाच 03060001a अपक्रान्ते नले राजन् दमयन्ती गतक्लमा 03060001c अबुध्यत वरारोहा संत्रस्ता विजने वने 03060002a सापश्यमाना भर्तारं दुःखशोकसमन्विता 03060002c प्राक्रोशद् उच्चैः संत्रस्ता महाराजेति नैषधम् 03060003a हा नाथ हा महाराज हा स्वामिन् किं जहासि माम् 03060003c हा हतास्मि विनष्टास्मि भीतास्मि विजने वने 03060004a ननु नाम महाराज धर्मज्ञः सत्यवाग् असि 03060004c कथम् उक्त्वा तथासत्यं सुप्ताम् उत्सृज्य मां गतः 03060005a कथम् उत्सृज्य गन्तासि वश्यां भार्याम् अनुव्रताम् 03060005c विशेषतो ऽनपकृते परेणापकृते सति 03060006a शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर 03060006c यास् त्वया लोकपालानां संनिधौ कथिताः पुरा 03060007a पर्याप्तः परिहासो ऽयम् एतावान् पुरुषर्षभ 03060007c भीताहम् अस्मि दुर्धर्ष दर्शयात्मानम् ईश्वर 03060008a दृश्यसे दृश्यसे राजन्न् एष तिष्ठसि नैषध 03060008c आवार्य गुल्मैर् आत्मानं किं मां न प्रतिभाषसे 03060009a नृशंसं बत राजेन्द्र यन् माम् एवंगताम् इह 03060009c विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव 03060010a न शोचाम्य् अहम् आत्मानं न चान्यद् अपि किं चन 03060010c कथं नु भवितास्य् एक इति त्वां नृप शोचिमि 03060011a कथं नु राजंस् तृषितः क्षुधितः श्रमकर्शितः 03060011c सायाह्ने वृक्षमूलेषु माम् अपश्यन् भविष्यसि 03060012a ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना 03060012c इतश् चेतश् च रुदती पर्यधावत दुःखिता 03060013a मुहुर् उत्पतते बाला मुहुः पतति विह्वला 03060013c मुहुर् आलीयते भीता मुहुः क्रोशति रोदिति 03060014a सा तीव्रशोकसंतप्ता मुहुर् निःश्वस्य विह्वला 03060014c उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता 03060015a यस्याभिशापाद् दुःखार्तो दुःखं विन्दति नैषधः 03060015c तस्य भूतस्य तद् दुःखाद् दुःखम् अभ्यधिकं भवेत् 03060016a अपापचेतसं पापो य एवं कृतवान् नलम् 03060016c तस्माद् दुःखतरं प्राप्य जीवत्व् असुखजीविकाम् 03060017a एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः 03060017c अन्वेषति स्म भर्तारं वने श्वापदसेविते 03060018a उन्मत्तवद् भीमसुता विलपन्ती ततस् ततः 03060018c हा हा राजन्न् इति मुहुर् इतश् चेतश् च धावति 03060019a तां शुष्यमाणाम् अत्यर्थं कुररीम् इव वाशतीम् 03060019c करुणं बहु शोचन्तीं विलपन्तीं मुहुर् मुहुः 03060020a सहसाभ्यागतां भैमीम् अभ्याशपरिवर्तिनीम् 03060020c जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः 03060021a सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता 03060021c नात्मानं शोचति तथा यथा शोचति नैषधम् 03060022a हा नाथ माम् इह वने ग्रस्यमानाम् अनाथवत् 03060022c ग्राहेणानेन विपिने किमर्थं नाभिधावसि 03060023a कथं भविष्यसि पुनर् माम् अनुस्मृत्य नैषध 03060023c पापान् मुक्तः पुनर् लब्ध्वा बुद्धिं चेतो धनानि च 03060024a श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध 03060024c कः श्रमं राजशार्दूल नाशयिष्यति मानद 03060025a ताम् अकस्मान् मृगव्याधो विचरन् गहने वने 03060025c आक्रन्दतीम् उपश्रुत्य जवेनाभिससार ह 03060026a तां स दृष्ट्वा तथा ग्रस्ताम् उरगेणायतेक्षणाम् 03060026c त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः 03060027a मुखतः पातयाम् आस शस्त्रेण निशितेन ह 03060027c निर्विचेष्टं भुजंगं तं विशस्य मृगजीवनः 03060028a मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च 03060028c समाश्वास्य कृताहाराम् अथ पप्रच्छ भारत 03060029a कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम् 03060029c कथं चेदं महत् कृच्छ्रं प्राप्तवत्य् असि भामिनि 03060030a दमयन्ती तथा तेन पृच्छ्यमाना विशां पते 03060030c सर्वम् एतद् यथावृत्तम् आचचक्षे ऽस्य भारत 03060031a ताम् अर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् 03060031c सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् 03060032a अरालपक्ष्मनयनां तथा मधुरभाषिणीम् 03060032c लक्षयित्वा मृगव्याधः कामस्य वशम् एयिवान् 03060033a ताम् अथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया 03060033c सान्त्वयाम् आस कामार्तस् तद् अबुध्यत भामिनी 03060034a दमयन्ती तु तं दुष्टम् उपलभ्य पतिव्रता 03060034c तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना 03060035a स तु पापमतिः क्षुद्रः प्रधर्षयितुम् आतुरः 03060035c दुर्धर्षां तर्कयाम् आस दीप्ताम् अग्निशिखाम् इव 03060036a दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता 03060036c अतीतवाक्पथे काले शशापैनं रुषा किल 03060037a यथाहं नैषधाद् अन्यं मनसापि न चिन्तये 03060037c तथायं पततां क्षुद्रः परासुर् मृगजीवनः 03060038a उक्तमात्रे तु वचने तया स मृगजीवनः 03060038c व्यसुः पपात मेदिन्याम् अग्निदग्ध इव द्रुमः 03061001 बृहदश्व उवाच 03061001a सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा 03061001c वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् 03061002a सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम् 03061002c नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम् 03061003a शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः 03061003c अर्जुनारिष्टसंछन्नं चन्दनैश् च सशाल्मलैः 03061004a जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् 03061004c काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम् 03061005a बदरीबिल्वसंछन्नं न्यग्रोधैश् च समाकुलम् 03061005c प्रियालतालखर्जूरहरीतकबिभीतकैः 03061006a नानाधातुशतैर् नद्धान् विविधान् अपि चाचलान् 03061006c निकुञ्जान् पक्षिसंघुष्टान् दरीश् चाद्भुतदर्शनाः 03061006e नदीः सरांसि वापीश् च विविधांश् च मृगद्विजान् 03061007a सा बहून् भीमरूपांश् च पिशाचोरगराक्षसान् 03061007c पल्वलानि तडागानि गिरिकूटानि सर्वशः 03061007e सरितः सागरांश् चैव ददर्शाद्भुतदर्शनान् 03061008a यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी 03061008c महिषान् वराहान् गोमायून् ऋक्षवानरपन्नगान् 03061009a तेजसा यशसा स्थित्या श्रिया च परया युता 03061009c वैदर्भी विचरत्य् एका नलम् अन्वेषती तदा 03061010a नाबिभ्यत् सा नृपसुता भैमी तत्राथ कस्य चित् 03061010c दारुणाम् अटवीं प्राप्य भर्तृव्यसनकर्शिता 03061011a विदर्भतनया राजन् विललाप सुदुःखिता 03061011c भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता 03061012 दमयन्त्य् उवाच 03061012a सिंहोरस्क महाबाहो निषधानां जनाधिप 03061012c क्व नु राजन् गतो ऽसीह त्यक्त्वा मां निर्जने वने 03061013a अश्वमेधादिभिर् वीर क्रतुभिः स्वाप्तदक्षिणैः 03061013c कथम् इष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे 03061014a यत् त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते 03061014c कर्तुम् अर्हसि कल्याण तद् ऋतं पार्थिवर्षभ 03061015a यथोक्तं विहगैर् हंसैः समीपे तव भूमिप 03061015c मत्सकाशे च तैर् उक्तं तद् अवेक्षितुम् अर्हसि 03061016a चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः 03061016c स्वधीता मानवश्रेष्ठ सत्यम् एकं किलैकतः 03061017a तस्माद् अर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर 03061017c उक्तवान् असि यद् वीर मत्सकाशे पुरा वचः 03061018a हा वीर ननु नामाहम् इष्टा किल तवानघ 03061018c अस्याम् अटव्यां घोरायां किं मां न प्रतिभाषसे 03061019a भर्त्सयत्य् एष मां रौद्रो व्यात्तास्यो दारुणाकृतिः 03061019c अरण्यराट् क्षुधाविष्टः किं मां न त्रातुम् अर्हसि 03061020a न मे त्वद् अन्या सुभगे प्रिया इत्य् अब्रवीस् तदा 03061020c ताम् ऋतां कुरु कल्याण पुरोक्तां भारतीं नृप 03061021a उन्मत्तां विलपन्तीं मां भार्याम् इष्टां नराधिप 03061021c ईप्सिताम् ईप्सितो नाथ किं मां न प्रतिभाषसे 03061022a कृशां दीनां विवर्णां च मलिनां वसुधाधिप 03061022c वस्त्रार्धप्रावृताम् एकां विलपन्तीम् अनाथवत् 03061023a यूथभ्रष्टाम् इवैकां मां हरिणीं पृथुलोचन 03061023c न मानयसि मानार्ह रुदतीम् अरिकर्शन 03061024a महाराज महारण्ये माम् इहैकाकिनीं सतीम् 03061024c आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे 03061025a कुलशीलोपसंपन्नं चारुसर्वाङ्गशोभनम् 03061025c नाद्य त्वाम् अनुपश्यामि गिराव् अस्मिन् नरोत्तम 03061025e वने चास्मिन् महाघोरे सिंहव्याघ्रनिषेविते 03061026a शयानम् उपविष्टं वा स्थितं वा निषधाधिप 03061026c प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन 03061027a कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता 03061027c कच्चिद् दृष्टस् त्वयारण्ये संगत्येह नलो नृपः 03061028a को नु मे कथयेद् अद्य वने ऽस्मिन् विष्ठितं नलम् 03061028c अभिरूपं महात्मानं परव्यूहविनाशनम् 03061029a यम् अन्वेषसि राजानं नलं पद्मनिभेक्षणम् 03061029c अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् 03061030a अरण्यराड् अयं श्रीमांश् चतुर्दंष्ट्रो महाहनुः 03061030c शार्दूलो ऽभिमुखः प्रइति पृच्छाम्य् एनम् अशङ्किता 03061031a भवान् मृगाणाम् अधिपस् त्वम् अस्मिन् कानने प्रभुः 03061031c विदर्भराजतनयां दमयन्तीति विद्धि माम् 03061032a निषधाधिपतेर् भार्यां नलस्यामित्रघातिनः 03061032c पतिम् अन्वेषतीम् एकां कृपणां शोककर्शिताम् 03061032e आश्वासय मृगेन्द्रेह यदि दृष्टस् त्वया नलः 03061033a अथ वारण्यनृपते नलं यदि न शंससि 03061033c माम् अदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम् 03061034a श्रुत्वारण्ये विलपितं ममैष मृगराट् स्वयम् 03061034c यात्य् एतां मृष्टसलिलाम् आपगां सागरंगमाम् 03061035a इमं शिलोच्चयं पुण्यं शृङ्गैर् बहुभिर् उच्छ्रितैः 03061035c विराजद्भिर् दिवस्पृग्भिर् नैकवर्णैर् मनोरमैः 03061036a नानाधातुसमाकीर्णं विविधोपलभूषितम् 03061036c अस्यारण्यस्य महतः केतुभूतम् इवोच्छ्रितम् 03061037a सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् 03061037c पतत्रिभिर् बहुविधैः समन्ताद् अनुनादितम् 03061038a किंशुकाशोकबकुलपुंनागैर् उपशोभितम् 03061038c सरिद्भिः सविहंगाभिः शिखरैश् चोपशोभितम् 03061038e गिरिराजम् इमं तावत् पृच्छामि नृपतिं प्रति 03061039a भगवन्न् अचलश्रेष्ठ दिव्यदर्शन विश्रुत 03061039c शरण्य बहुकल्याण नमस् ते ऽस्तु महीधर 03061040a प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम् 03061040c राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम् 03061041a राजा विदर्भाधिपतिः पिता मम महारथः 03061041c भीमो नाम क्षितिपतिश् चातुर्वर्ण्यस्य रक्षिता 03061042a राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् 03061042c आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः 03061043a ब्रह्मण्यः साधुवृत्तश् च सत्यवाग् अनसूयकः 03061043c शीलवान् सुसमाचारः पृथुश्रीर् धर्मविच् छुचिः 03061044a सम्यग् गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः 03061044c तस्य मां विद्धि तनयां भगवंस् त्वाम् उपस्थिताम् 03061045a निषधेषु महाशैल श्वशुरो मे नृपोत्तमः 03061045c सुगृहीतनामा विख्यातो वीरसेन इति स्म ह 03061046a तस्य राज्ञः सुतो वीरः श्रीमान् सत्यपराक्रमः 03061046c क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह 03061047a नलो नामारिदमनः पुण्यश्लोक इति श्रुतः 03061047c ब्रह्मण्यो वेदविद् वाग्मी पुण्यकृत् सोमपो ऽग्निचित् 03061048a यष्टा दाता च योद्धा च सम्यक् चैव प्रशासिता 03061048c तस्य माम् अचलश्रेष्ठ विद्धि भार्याम् इहागताम् 03061049a त्यक्तश्रियं भर्तृहीनाम् अनाथां व्यसनान्विताम् 03061049c अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम् 03061050a खम् उल्लिखद्भिर् एतैर् हि त्वया शृङ्गशतैर् नृपः 03061050c कच्चिद् दृष्टो ऽचलश्रेष्ठ वने ऽस्मिन् दारुणे नलः 03061051a गजेन्द्रविक्रमो धीमान् दीर्घबाहुर् अमर्षणः 03061051c विक्रान्तः सत्यवाग् धीरो भर्ता मम महायशाः 03061051e निषधानाम् अधिपतिः कच्चिद् दृष्टस् त्वया नलः 03061052a किं मां विलपतीम् एकां पर्वतश्रेष्ठ दुःखिताम् 03061052c गिरा नाश्वासयस्य् अद्य स्वां सुताम् इव दुःखिताम् 03061053a वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते 03061053c यद्य् अस्य् अस्मिन् वने राजन् दर्शयात्मानम् आत्मना 03061054a कदा नु स्निग्धगम्भीरां जीमूतस्वनसंनिभाम् 03061054c श्रोष्यामि नैषधस्याहं वाचं ताम् अमृतोपमाम् 03061055a वैदर्भीत्य् एव कथितां शुभां राज्ञो महात्मनः 03061055c आम्नायसारिणीम् ऋद्धां मम शोकनिबर्हिणीम् 03061056a इति सा तं गिरिश्रेष्ठम् उक्त्वा पार्थिवनन्दिनी 03061056c दमयन्ती ततो भूयो जगाम दिशम् उत्तराम् 03061057a सा गत्वा त्रीन् अहोरात्रान् ददर्श परमाङ्गना 03061057c तापसारण्यम् अतुलं दिव्यकाननदर्शनम् 03061058a वसिष्ठभृग्वत्रिसमैस् तापसैर् उपशोभितम् 03061058c नियतैः संयताहारैर् दमशौचसमन्वितैः 03061059a अब्भक्षैर् वायुभक्षैश् च पत्राहारैस् तथैव च 03061059c जितेन्द्रियैर् महाभागैः स्वर्गमार्गदिदृक्षुभिः 03061060a वल्कलाजिनसंवीतैर् मुनिभिः संयतेन्द्रियैः 03061060c तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् 03061061a सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम् 03061061c शाखामृगगणैश् चैव तापसैश् च समन्वितम् 03061062a सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना 03061062c वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी 03061063a सा विवेशाश्रमपदं वीरसेनसुतप्रिया 03061063c योषिद्रत्नं महाभागा दमयन्ती मनस्विनी 03061064a साभिवाद्य तपोवृद्धान् विनयावनता स्थिता 03061064c स्वागतं त इति प्रोक्ता तैः सर्वैस् तापसैश् च सा 03061065a पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः 03061065c आस्यताम् इत्य् अथोचुस् ते ब्रूहि किं करवामहे 03061066a तान् उवाच वरारोहा कच्चिद् भगवताम् इह 03061066c तपस्य् अग्निषु धर्मेषु मृगपक्षिषु चानघाः 03061066e कुशलं वो महाभागाः स्वधर्मचरणेषु च 03061067a तैर् उक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी 03061067c ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि 03061068a दृष्ट्वैव ते परं रूपं द्युतिं च परमाम् इह 03061068c विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः 03061069a अस्यारण्यस्य महती देवता वा महीभृतः 03061069c अस्या नु नद्याः कल्याणि वद सत्यम् अनिन्दिते 03061070a साब्रवीत् तान् ऋषीन् नाहम् अरण्यस्यास्य देवता 03061070c न चाप्य् अस्य गिरेर् विप्रा न नद्या देवताप्य् अहम् 03061071a मानुषीं मां विजानीत यूयं सर्वे तपोधनाः 03061071c विस्तरेणाभिधास्यामि तन् मे शृणुत सर्वशः 03061072a विदर्भेषु महीपालो भीमो नाम महाद्युतिः 03061072c तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः 03061073a निषधाधिपतिर् धीमान् नलो नाम महायशाः 03061073c वीरः संग्रामजिद् विद्वान् मम भर्ता विशां पतिः 03061074a देवताभ्यर्चनपरो द्विजातिजनवत्सलः 03061074c गोप्ता निषधवंशस्य महाभागो महाद्युतिः 03061075a सत्यवाग् धर्मवित् प्राज्ञः सत्यसंधो ऽरिमर्दनः 03061075c ब्रह्मण्यो दैवतपरः श्रीमान् परपुरंजयः 03061076a नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः 03061076c मम भर्ता विशालाक्षः पूर्णेन्दुवदनो ऽरिहा 03061077a आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः 03061077c सपत्नानां मृधे हन्ता रविसोमसमप्रभः 03061078a स कैश् चिन् निकृतिप्रज्ञैर् अकल्याणैर् नराधमैः 03061078c आहूय पृथिवीपालः सत्यधर्मपरायणः 03061078e देवने कुशलैर् जिह्मैर् जितो राज्यं वसूनि च 03061079a तस्य माम् अवगच्छध्वं भार्यां राजर्षभस्य वै 03061079c दमयन्तीति विख्यातां भर्तृदर्शनलालसाम् 03061080a सा वनानि गिरींश् चैव सरांसि सरितस् तथा 03061080c पल्वलानि च रम्याणि तथारण्यानि सर्वशः 03061081a अन्वेषमाणा भर्तारं नलं रणविशारदम् 03061081c महात्मानं कृतास्त्रं च विचरामीह दुःखिता 03061082a कच्चिद् भगवतां पुण्यं तपोवनम् इदं नृपः 03061082c भवेत् प्राप्तो नलो नाम निषधानां जनाधिपः 03061083a यत्कृते ऽहम् इदं विप्राः प्रपन्ना भृशदारुणम् 03061083c वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् 03061084a यदि कैश् चिद् अहोरात्रैर् न द्रक्ष्यामि नलं नृपम् 03061084c आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् 03061085a को नु मे जीवितेनार्थस् तम् ऋते पुरुषर्षभम् 03061085c कथं भविष्याम्य् अद्याहं भर्तृशोकाभिपीडिता 03061086a एवं विलपतीम् एकाम् अरण्ये भीमनन्दिनीम् 03061086c दमयन्तीम् अथोचुस् ते तापसाः सत्यवादिनः 03061087a उदर्कस् तव कल्याणि कल्याणो भविता शुभे 03061087c वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् 03061088a निषधानाम् अधिपतिं नलं रिपुनिघातिनम् 03061088c भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् 03061089a विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् 03061089c तद् एव नगरश्रेष्ठं प्रशासन्तम् अरिंदमम् 03061090a द्विषतां भयकर्तारं सुहृदां शोकनाशनम् 03061090c पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् 03061091a एवम् उक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् 03061091c अन्तर्हितास् तापसास् ते साग्निहोत्राश्रमास् तदा 03061092a सा दृष्ट्वा महद् आश्चर्यं विस्मिता अभवत् तदा 03061092c दमयन्त्य् अनवद्याङ्गी वीरसेननृपस्नुषा 03061093a किं नु स्वप्नो मया दृष्टः को ऽयं विधिर् इहाभवत् 03061093c क्व नु ते तापसाः सर्वे क्व तद् आश्रममण्डलम् 03061094a क्व सा पुण्यजला रम्या नानाद्विजनिषेविता 03061094c नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः 03061095a ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता 03061095c भर्तृशोकपरा दीना विवर्णवदनाभवत् 03061096a सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा 03061096c विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः 03061097a उपगम्य तरुश्रेष्ठम् अशोकं पुष्पितं तदा 03061097c पल्लवापीडितं हृद्यं विहंगैर् अनुनादितम् 03061098a अहो बतायम् अगमः श्रीमान् अस्मिन् वनान्तरे 03061098c आपीडैर् बहुभिर् भाति श्रीमान् द्रमिडराड् इव 03061099a विशोकां कुरु मां क्षिप्रम् अशोक प्रियदर्शन 03061099c वीतशोकभयाबाधं कच्चित् त्वं दृष्टवान् नृपम् 03061100a नलं नामारिदमनं दमयन्त्याः प्रियं पतिम् 03061100c निषधानाम् अधिपतिं दृष्टवान् असि मे प्रियम् 03061101a एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् 03061101c व्यसनेनार्दितं वीरम् अरण्यम् इदम् आगतम् 03061102a यथा विशोका गच्छेयम् अशोकनग तत् कुरु 03061102c सत्यनामा भवाशोक मम शोकविनाशनात् 03061103a एवं साशोकवृक्षं तम् आर्ता त्रिः परिगम्य ह 03061103c जगाम दारुणतरं देशं भैमी वराङ्गना 03061104a सा ददर्श नगान् नैकान् नैकाश् च सरितस् तथा 03061104c नैकांश् च पर्वतान् रम्यान् नैकांश् च मृगपक्षिणः 03061105a कन्दरांश् च नितम्बांश् च नदांश् चाद्भुतदर्शनान् 03061105c ददर्श सा भीमसुता पतिम् अन्वेषती तदा 03061106a गत्वा प्रकृष्टम् अध्वानं दमयन्ती शुचिस्मिता 03061106c ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम् 03061107a उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् 03061107c सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर् वृताम् 03061108a प्रोद्घुष्टां क्रौञ्चकुररैश् चक्रवाकोपकूजिताम् 03061108c कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम् 03061109a सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी 03061109c उपसर्प्य वरारोहा जनमध्यं विवेश ह 03061110a उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता 03061110c कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा 03061111a तां दृष्ट्वा तत्र मनुजाः के चिद् भीताः प्रदुद्रुवुः 03061111c के चिच् चिन्तापरास् तस्थुः के चित् तत्र विचुक्रुशुः 03061112a प्रहसन्ति स्म तां के चिद् अभ्यसूयन्त चापरे 03061112c चक्रुस् तस्यां दयां के चित् पप्रच्छुश् चापि भारत 03061113a कासि कस्यासि कल्याणि किं वा मृगयसे वने 03061113c त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित् त्वम् असि मानुषी 03061114a वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः 03061114c देवता त्वं हि कल्याणि त्वां वयं शरणं गताः 03061115a यक्षी वा राक्षसी वा त्वम् उताहो ऽसि वराङ्गना 03061115c सर्वथा कुरु नः स्वस्ति रक्षस्वास्मान् अनिन्दिते 03061116a यथायं सर्वथा सार्थः क्षेमी शीघ्रम् इतो व्रजेत् 03061116c तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः 03061117a तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा 03061117c प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता 03061117e सार्थवाहं च सार्थं च जना ये चात्र के चन 03061118a यूनः स्थविरबालाश् च सार्थस्य च पुरोगमाः 03061118c मानुषीं मां विजानीत मनुजाधिपतेः सुताम् 03061118e नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् 03061119a विदर्भरां मम पिता भर्ता राजा च नैषधः 03061119c नलो नाम महाभागस् तं मार्गाम्य् अपराजितम् 03061120a यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् 03061120c नलं पार्थिवशार्दूलम् अमित्रगणसूदनम् 03061121a ताम् उवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः 03061121c सार्थवाहः शुचिर् नाम शृणु कल्याणि मद्वचः 03061122a अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते 03061122c मनुष्यं नलनामानं न पश्यामि यशस्विनि 03061123a कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगान् अपि 03061123c पश्याम्य् अस्मिन् वने कष्टे अमनुष्यनिषेविते 03061123e तथा नो यक्षराड् अद्य मणिभद्रः प्रसीदतु 03061124a साब्रवीद् वणिजः सर्वान् सार्थवाहं च तं ततः 03061124c क्व नु यास्यसि सार्थो ऽयम् एतद् आख्यातुम् अर्हथ 03061125 सार्थवाह उवाच 03061125a सार्थो ऽयं चेदिराजस्य सुबाहोः सत्यवादिनः 03061125c क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे 03062001 बृहदश्व उवाच 03062001a सा तच् छ्रुत्वानवद्याङ्गी सार्थवाहवचस् तदा 03062001c अगच्छत् तेन वै सार्धं भर्तृदर्शनलालसा 03062002a अथ काले बहुतिथे वने महति दारुणे 03062002c तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत् 03062003a ददृशुर् वणिजो रम्यं प्रभूतयवसेन्धनम् 03062003c बहुमूलफलोपेतं नानापक्षिगणैर् वृतम् 03062004a तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम् 03062004c सुपरिश्रान्तवाहास् ते निवेशाय मनो दधुः 03062005a संमते सार्थवाहस्य विविशुर् वनम् उत्तमम् 03062005c उवास सार्थः सुमहान् वेलाम् आसाद्य पश्चिमाम् 03062006a अथार्धरात्रसमये निःशब्दस्तिमिते तदा 03062006c सुप्ते सार्थे परिश्रान्ते हस्तियूथम् उपागमत् 03062006e पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम् 03062007a मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थम् उत्तमम् 03062007c सुप्तं ममर्द सहसा चेष्टमानं महीतले 03062008a हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः 03062008c वनगुल्मांश् च धावन्तो निद्रान्धा महतो भयात् 03062008e के चिद् दन्तैः करैः के चित् के चित् पद्भ्यां हता नराः 03062009a गोखरोष्ट्राश्वबहुलं पदातिजनसंकुलम् 03062009c भयार्तं धावमानं तत् परस्परहतं तदा 03062010a घोरान् नादान् विमुञ्चन्तो निपेतुर् धरणीतले 03062010c वृक्षेष्व् आसज्य संभग्नाः पतिता विषमेषु च 03062010e तथा तन् निहतं सर्वं समृद्धं सार्थमण्डलम् 03062011a अथापरेद्युः संप्राप्ते हतशिष्टा जनास् तदा 03062011c वनगुल्माद् विनिष्क्रम्य शोचन्तो वैशसं कृतम् 03062011e भ्रातरं पितरं पुत्रं सखायं च जनाधिप 03062012a अशोचत् तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् 03062012c यो ऽपि मे निर्जने ऽरण्ये संप्राप्तो ऽयं जनार्णवः 03062012e हतो ऽयं हस्तियूथेन मन्दभाग्यान् ममैव तु 03062013a प्राप्तव्यं सुचिरं दुःखं मया नूनम् असंशयम् 03062013c नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् 03062014a यन् नाहम् अद्य मृदिता हस्तियूथेन दुःखिता 03062014c न ह्य् अदैवकृतं किं चिन् नराणाम् इह विद्यते 03062015a न च मे बालभावे ऽपि किं चिद् व्यपकृतं कृतम् 03062015c कर्मणा मनसा वाचा यद् इदं दुःखम् आगतम् 03062016a मन्ये स्वयंवरकृते लोकपालाः समागताः 03062016c प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः 03062016e नूनं तेषां प्रभावेन वियोगं प्राप्तवत्य् अहम् 03062017a एवमादीनि दुःखानि सा विलप्य वराङ्गना 03062017c हतशिष्टैः सह तदा ब्राह्मणैर् वेदपारगैः 03062017e अगच्छद् राजशार्दूल दुःखशोकपरायणा 03062018a गच्छन्ती सा चिरात् कालात् पुरम् आसादयन् महत् 03062018c सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः 03062018e वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम् 03062019a तां विवर्णां कृशां दीनां मुक्तकेशीम् अमार्जनाम् 03062019c उन्मत्ताम् इव गच्छन्तीं ददृशुः पुरवासिनः 03062020a प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा 03062020c अनुजग्मुस् ततो बाला ग्रामिपुत्राः कुतूहलात् 03062021a सा तैः परिवृतागच्छत् समीपं राजवेश्मनः 03062021c तां प्रासादगतापश्यद् राजमाता जनैर् वृताम् 03062022a सा जनं वारयित्वा तं प्रासादतलम् उत्तमम् 03062022c आरोप्य विस्मिता राजन् दमयन्तीम् अपृच्छत 03062023a एवम् अप्य् असुखाविष्टा बिभर्षि परमं वपुः 03062023c भासि विद्युद् इवाभ्रेषु शंस मे कासि कस्य वा 03062024a न हि ते मानुषं रूपं भूषणैर् अपि वर्जितम् 03062024c असहाया नरेभ्यश् च नोद्विजस्य् अमरप्रभे 03062025a तच् छ्रुत्वा वचनं तस्या भैमी वचनम् अब्रवीत् 03062025c मानुषीं मां विजानीहि भर्तारं समनुव्रताम् 03062026a सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम् 03062026c फलमूलाशनाम् एकां यत्रसायंप्रतिश्रयाम् 03062027a असंख्येयगुणो भर्ता मां च नित्यम् अनुव्रतः 03062027c भर्तारम् अपि तं वीरं छायेवानपगा सदा 03062028a तस्य दैवात् प्रसङ्गो ऽभूद् अतिमात्रं स्म देवने 03062028c द्यूते स निर्जितश् चैव वनम् एको ऽभ्युपेयिवान् 03062029a तम् एकवसनं वीरम् उन्मत्तम् इव विह्वलम् 03062029c आश्वासयन्ती भर्तारम् अहम् अन्वगमं वनम् 03062030a स कदा चिद् वने वीरः कस्मिंश् चित् कारणान्तरे 03062030c क्षुत्परीतः सुविमनास् तद् अप्य् एकं व्यसर्जयत् 03062031a तम् एकवसनं नग्नम् उन्मत्तं गतचेतसम् 03062031c अनुव्रजन्ती बहुला न स्वपामि निशाः सदा 03062032a ततो बहुतिथे काले सुप्ताम् उत्सृज्य मां क्व चित् 03062032c वाससो ऽर्धं परिच्छिद्य त्यक्तवान् माम् अनागसम् 03062033a तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः 03062033c न विन्दाम्य् अमरप्रख्यं प्रियं प्राणधनेश्वरम् 03062034a ताम् अश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु 03062034c राजमाताब्रवीद् आर्तां भैमीम् आर्ततरा स्वयम् 03062035a वसस्व मयि कल्याणि प्रीतिर् मे त्वयि वर्तते 03062035c मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम 03062036a अथ वा स्वयम् आगच्छेत् परिधावन्न् इतस् ततः 03062036c इहैव वसती भद्रे भर्तारम् उपलप्स्यसे 03062037a राजमातुर् वचः श्रुत्वा दमयन्ती वचो ऽब्रवीत् 03062037c समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि 03062038a उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् 03062038c न चाहं पुरुषान् अन्यान् संभाषेयं कथं चन 03062039a प्रार्थयेद् यदि मां कश् चिद् दण्ड्यस् ते स पुमान् भवेत् 03062039c भर्तुर् अन्वेषणार्थं तु पश्येयं ब्राह्मणान् अहम् 03062040a यद्य् एवम् इह कर्तव्यं वसाम्य् अहम् असंशयम् 03062040c अतो ऽन्यथा न मे वासो वर्तते हृदये क्व चित् 03062041a तां प्रहृष्टेन मनसा राजमातेदम् अब्रवीत् 03062041c सर्वम् एतत् करिष्यामि दिष्ट्या ते व्रतम् ईदृशम् 03062042a एवम् उक्त्वा ततो भैमीं राजमाता विशां पते 03062042c उवाचेदं दुहितरं सुनन्दां नाम भारत 03062043a सैरन्ध्रीम् अभिजानीष्व सुनन्दे देवरूपिणीम् 03062043c एतया सह मोदस्व निरुद्विग्नमनाः स्वयम् 03063001 बृहदश्व उवाच 03063001a उत्सृज्य दमयन्तीं तु नलो राजा विशां पते 03063001c ददर्श दावं दह्यन्तं महान्तं गहने वने 03063002a तत्र शुश्राव मध्ये ऽग्नौ शब्दं भूतस्य कस्य चित् 03063002c अभिधाव नलेत्य् उच्चैः पुण्यश्लोकेति चासकृत् 03063003a मा भैर् इति नलश् चोक्त्वा मध्यम् अग्नेः प्रविश्य तम् 03063003c ददर्श नागराजानं शयानं कुण्डलीकृतम् 03063004a स नागः प्राञ्जलिर् भूत्वा वेपमानो नलं तदा 03063004c उवाच विद्धि मां राजन् नागं कर्कोटकं नृप 03063005a मया प्रलब्धो ब्रह्मर्षिर् अनागाः सुमहातपाः 03063005c तेन मन्युपरीतेन शप्तो ऽस्मि मनुजाधिप 03063006a तस्य शापान् न शक्नोमि पदाद् विचलितुं पदम् 03063006c उपदेक्ष्यामि ते श्रेयस् त्रातुम् अर्हति मां भवान् 03063007a सखा च ते भविष्यामि मत्समो नास्ति पन्नगः 03063007c लघुश् च ते भविष्यामि शीघ्रम् आदाय गच्छ माम् 03063008a एवम् उक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः 03063008c तं गृहीत्वा नलः प्रायाद् उद्देशं दाववर्जितम् 03063009a आकाशदेशम् आसाद्य विमुक्तं कृष्णवर्त्मना 03063009c उत्स्रष्टुकामं तं नागः पुनः कर्कोटको ऽब्रवीत् 03063010a पदानि गणयन् गच्छ स्वानि नैषध कानि चित् 03063010c तत्र ते ऽहं महाराज श्रेयो धास्यामि यत् परम् 03063011a ततः संख्यातुम् आरब्धम् अदशद् दशमे पदे 03063011c तस्य दष्टस्य तद् रूपं क्षिप्रम् अन्तरधीयत 03063012a स दृष्ट्वा विस्मितस् तस्थाव् आत्मानं विकृतं नलः 03063012c स्वरूपधारिणं नागं ददर्श च महीपतिः 03063013a ततः कर्कोटको नागः सान्त्वयन् नलम् अब्रवीत् 03063013c मया ते ऽन्तर्हितं रूपं न त्वा विद्युर् जना इति 03063014a यत्कृते चासि विकृतो दुःखेन महता नल 03063014c विषेण स मदीयेन त्वयि दुःखं निवत्स्यति 03063015a विषेण संवृतैर् गात्रैर् यावत् त्वां न विमोक्ष्यति 03063015c तावत् त्वयि महाराज दुःखं वै स निवत्स्यति 03063016a अनागा येन निकृतस् त्वम् अनर्हो जनाधिप 03063016c क्रोधाद् असूययित्वा तं रक्षा मे भवतः कृता 03063017a न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतो ऽपि वा 03063017c ब्रह्मविद्भ्यश् च भविता मत्प्रसादान् नराधिप 03063018a राजन् विषनिमित्ता च न ते पीडा भविष्यति 03063018c संग्रामेषु च राजेन्द्र शश्वज् जयम् अवाप्स्यसि 03063019a गच्छ राजन्न् इतः सूतो बाहुको ऽहम् इति ब्रुवन् 03063019c समीपम् ऋतुपर्णस्य स हि वेदाक्षनैपुणम् 03063019e अयोध्यां नगरीं रम्याम् अद्यैव निषधेश्वर 03063020a स ते ऽक्षहृदयं दाता राजाश्वहृदयेन वै 03063020c इक्ष्वाकुकुलजः श्रीमान् मित्रं चैव भविष्यति 03063021a भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा 03063021c समेष्यसि च दारैस् त्वं मा स्म शोके मनः कृथाः 03063021e राज्येन तनयाभ्यां च सत्यम् एतद् ब्रवीमि ते 03063022a स्वरूपं च यदा द्रष्टुम् इच्छेथास् त्वं नराधिप 03063022c संस्मर्तव्यस् तदा ते ऽहं वासश् चेदं निवासयेः 03063023a अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे 03063023c इत्य् उक्त्वा प्रददाव् अस्मै दिव्यं वासोयुगं तदा 03063024a एवं नलं समादिश्य वासो दत्त्वा च कौरव 03063024c नागराजस् ततो राजंस् तत्रैवान्तरधीयत 03064001 बृहदश्व उवाच 03064001a तस्मिन्न् अन्तर्हिते नागे प्रययौ नैषधो नलः 03064001c ऋतुपर्णस्य नगरं प्राविशद् दशमे ऽहनि 03064002a स राजानम् उपातिष्ठद् बाहुको ऽहम् इति ब्रुवन् 03064002c अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः 03064003a अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च 03064003c अन्नसंस्कारम् अपि च जानाम्य् अन्यैर् विशेषतः 03064004a यानि शिल्पानि लोके ऽस्मिन् यच् चाप्य् अन्यत् सुदुष्करम् 03064004c सर्वं यतिष्ये तत् कर्तुम् ऋतुपर्ण भरस्व माम् 03064005 ऋतुपर्ण उवाच 03064005a वस बाहुक भद्रं ते सर्वम् एतत् करिष्यसि 03064005c शीघ्रयाने सदा बुद्धिर् धीयते मे विशेषतः 03064006a स त्वम् आतिष्ठ योगं तं येन शीघ्रा हया मम 03064006c भवेयुर् अश्वाध्यक्षो ऽसि वेतनं ते शतं शताः 03064007a त्वाम् उपस्थास्यतश् चेमौ नित्यं वार्ष्णेयजीवलौ 03064007c एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक 03064008 बृहदश्व उवाच 03064008a एवम् उक्तो नलस् तेन न्यवसत् तत्र पूजितः 03064008c ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः 03064009a स तत्र निवसन् राजा वैदर्भीम् अनुचिन्तयन् 03064009c सायं सायं सदा चेमं श्लोकम् एकं जगाद ह 03064010a क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी 03064010c स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति 03064011a एवं ब्रुवन्तं राजानं निशायां जीवलो ऽब्रवीत् 03064011c काम् एनां शोचसे नित्यं श्रोतुम् इच्छामि बाहुक 03064012a तम् उवाच नलो राजा मन्दप्रज्ञस्य कस्य चित् 03064012c आसीद् बहुमता नारी तस्या दृढतरं च सः 03064013a स वै केन चिद् अर्थेन तया मन्दो व्ययुज्यत 03064013c विप्रयुक्तश् च मन्दात्मा भ्रमत्य् असुखपीडितः 03064014a दह्यमानः स शोकेन दिवारात्रम् अतन्द्रितः 03064014c निशाकाले स्मरंस् तस्याः श्लोकम् एकं स्म गायति 03064015a स वै भ्रमन् महीं सर्वां क्व चिद् आसाद्य किं चन 03064015c वसत्य् अनर्हस् तद्दुःखं भूय एवानुसंस्मरन् 03064016a सा तु तं पुरुषं नारी कृच्छ्रे ऽप्य् अनुगता वने 03064016c त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति 03064017a एका बालानभिज्ञा च मार्गाणाम् अतथोचिता 03064017c क्षुत्पिपासापरीता च दुष्करं यदि जीवति 03064018a श्वापदाचरिते नित्यं वने महति दारुणे 03064018c त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष 03064019a इत्य् एवं नैषधो राजा दमयन्तीम् अनुस्मरन् 03064019c अज्ञातवासम् अवसद् राज्ञस् तस्य निवेशने 03065001 बृहदश्व उवाच 03065001a हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते 03065001c द्विजान् प्रस्थापयाम् आस नलदर्शनकाङ्क्षया 03065002a संदिदेश च तान् भीमो वसु दत्त्वा च पुष्कलम् 03065002c मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् 03065003a अस्मिन् कर्मणि निष्पन्ने विज्ञाते निषधाधिपे 03065003c गवां सहस्रं दास्यामि यो वस् ताव् आनयिष्यति 03065003e अग्रहारं च दास्यामि ग्रामं नगरसंमितम् 03065004a न चेच् छक्याव् इहानेतुं दमयन्ती नलो ऽपि वा 03065004c ज्ञातमात्रे ऽपि दास्यामि गवां दशशतं धनम् 03065005a इत्य् उक्तास् ते ययुर् हृष्टा ब्राह्मणाः सर्वतोदिशम् 03065005c पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया 03065006a ततश् चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः 03065006c विचिन्वानो ऽथ वैदर्भीम् अपश्यद् राजवेश्मनि 03065006e पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् 03065007a मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम् 03065007c पिनद्धां धूमजालेन प्रभाम् इव विभावसोः 03065008a तां समीक्ष्य विशालाक्षीम् अधिकं मलिनां कृशाम् 03065008c तर्कयाम् आस भैमीति कारणैर् उपपादयन् 03065009 सुदेव उवाच 03065009a यथेयं मे पुरा दृष्टा तथारूपेयम् अङ्गना 03065009c कृतार्थो ऽस्म्य् अद्य दृष्ट्वेमां लोककान्ताम् इव श्रियम् 03065010a पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम् 03065010c कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः 03065011a चारुपद्मपलाशाक्षीं मन्मथस्य रतीम् इव 03065011c इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभाम् इव 03065012a विदर्भसरसस् तस्माद् दैवदोषाद् इवोद्धृताम् 03065012c मलपङ्कानुलिप्ताङ्गीं मृणालीम् इव तां भृशम् 03065013a पौर्णमासीम् इव निशां राहुग्रस्तनिशाकराम् 03065013c पतिशोकाकुलां दीनां शुष्कस्रोतां नदीम् इव 03065014a विध्वस्तपर्णकमलां वित्रासितविहंगमाम् 03065014c हस्तिहस्तपरिक्लिष्टां व्याकुलाम् इव पद्मिनीम् 03065015a सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् 03065015c दह्यमानाम् इवोष्णेन मृणालीम् अचिरोद्धृताम् 03065016a रूपौदार्यगुणोपेतां मण्डनार्हाम् अमण्डिताम् 03065016c चन्द्रलेखाम् इव नवां व्योम्नि नीलाभ्रसंवृताम् 03065017a कामभोगैः प्रियैर् हीनां हीनां बन्धुजनेन च 03065017c देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया 03065018a भर्ता नाम परं नार्या भूषणं भूषणैर् विना 03065018c एषा विरहिता तेन शोभनापि न शोभते 03065019a दुष्करं कुरुते ऽत्यर्थं हीनो यद् अनया नलः 03065019c धारयत्य् आत्मनो देहं न शोकेनावसीदति 03065020a इमाम् असितकेशान्तां शतपत्रायतेक्षणाम् 03065020c सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः 03065021a कदा नु खलु दुःखस्य पारं यास्यति वै शुभा 03065021c भर्तुः समागमात् साध्वी रोहिणी शशिनो यथा 03065022a अस्या नूनं पुनर् लाभान् नैषधः प्रीतिम् एष्यति 03065022c राजा राज्यपरिभ्रष्टः पुनर् लब्ध्वेव मेदिनीम् 03065023a तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम् 03065023c नैषधो ऽर्हति वैदर्भीं तं चेयम् असितेक्षणा 03065024a युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया 03065024c समाश्वासयितुं भार्यां पतिदर्शनलालसाम् 03065025a अयम् आश्वासयाम्य् एनां पूर्णचन्द्रनिभाननाम् 03065025c अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम् 03065026 बृहदश्व उवाच 03065026a एवं विमृश्य विविधैः कारणैर् लक्षणैश् च ताम् 03065026c उपगम्य ततो भैमीं सुदेवो ब्राह्मणो ऽब्रवीत् 03065027a अहं सुदेवो वैदर्भि भ्रातुस् ते दयितः सखा 03065027c भीमस्य वचनाद् राज्ञस् त्वाम् अन्वेष्टुम् इहागतः 03065028a कुशली ते पिता राज्ञि जनित्री भ्रातरश् च ते 03065028c आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते 03065028e त्वत्कृते बन्धुवर्गाश् च गतसत्त्वा इवासते 03065029a अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर 03065029c पर्यपृच्छत् ततः सर्वान् क्रमेण सुहृदः स्वकान् 03065030a रुरोद च भृशं राजन् वैदर्भी शोककर्शिता 03065030c दृष्ट्वा सुदेवं सहसा भ्रातुर् इष्टं द्विजोत्तमम् 03065031a ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम् 03065031c सुदेवेन सहैकान्ते कथयन्तीं च भारत 03065032a जनित्र्यै प्रेषयाम् आस सैरन्ध्री रुदते भृशम् 03065032c ब्राह्मणेन समागम्य तां वेद यदि मन्यसे 03065033a अथ चेदिपतेर् माता राज्ञश् चान्तःपुरात् तदा 03065033c जगाम यत्र सा बाला ब्राह्मणेन सहाभवत् 03065034a ततः सुदेवम् आनाय्य राजमाता विशां पते 03065034c पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी 03065035a कथं च नष्टा ज्ञातिभ्यो भर्तुर् वा वामलोचना 03065035c त्वया च विदिता विप्र कथम् एवंगता सती 03065036a एतद् इच्छाम्य् अहं त्वत्तो ज्ञातुं सर्वम् अशेषतः 03065036c तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम् 03065037a एवम् उक्तस् तया राजन् सुदेवो द्विजसत्तमः 03065037c सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् 03066001 सुदेव उवाच 03066001a विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः 03066001c सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता 03066002a राजा तु नैषधो नाम वीरसेनसुतो नलः 03066002c भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः 03066003a स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः 03066003c दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हि चित् 03066004a ते वयं दमयन्त्यर्थे चरामः पृथिवीम् इमाम् 03066004c सेयम् आसादिता बाला तव पुत्रनिवेशने 03066005a अस्या रूपेण सदृशी मानुषी नेह विद्यते 03066005c अस्याश् चैव भ्रुवोर् मध्ये सहजः पिप्लुर् उत्तमः 03066005e श्यामायाः पद्मसंकाशो लक्षितो ऽन्तर्हितो मया 03066006a मलेन संवृतो ह्य् अस्यास् तन्वभ्रेणेव चन्द्रमाः 03066006c चिह्नभूतो विभूत्यर्थम् अयं धात्रा विनिर्मितः 03066007a प्रतिपत्कलुषेवेन्दोर् लेखा नाति विराजते 03066007c न चास्या नश्यते रूपं वपुर् मलसमाचितम् 03066007e असंस्कृतम् अपि व्यक्तं भाति काञ्चनसंनिभम् 03066008a अनेन वपुषा बाला पिप्लुनानेन चैव ह 03066008c लक्षितेयं मया देवी पिहितो ऽग्निर् इवोष्मणा 03066009 बृहदश्व उवाच 03066009a तच् छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते 03066009c सुनन्दा शोधयाम् आस पिप्लुप्रच्छादनं मलम् 03066010a स मलेनापकृष्टेन पिप्लुस् तस्या व्यरोचत 03066010c दमयन्त्यास् तदा व्यभ्रे नभसीव निशाकरः 03066011a पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत 03066011c रुदन्त्यौ तां परिष्वज्य मुहूर्तम् इव तस्थतुः 03066011e उत्सृज्य बाष्पं शनकै राजमातेदम् अब्रवीत् 03066012a भगिन्या दुहिता मे ऽसि पिप्लुनानेन सूचिता 03066012c अहं च तव माता च राजन्यस्य महात्मनः 03066012e सुते दशार्णाधिपतेः सुदाम्नश् चारुदर्शने 03066013a भीमस्य राज्ञः सा दत्ता वीरबाहोर् अहं पुनः 03066013c त्वं तु जाता मया दृष्टा दशार्णेषु पितुर् गृहे 03066014a यथैव ते पितुर् गेहं तथेदम् अपि भामिनि 03066014c यथैव हि ममैश्वर्यं दमयन्ति तथा तव 03066015a तां प्रहृष्टेन मनसा दमयन्ती विशां पते 03066015c अभिवाद्य मातुर् भगिनीम् इदं वचनम् अब्रवीत् 03066016a अज्ञायमानापि सती सुखम् अस्म्य् उषितेह वै 03066016c सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया 03066017a सुखात् सुखतरो वासो भविष्यति न संशयः 03066017c चिरविप्रोषितां मातर् माम् अनुज्ञातुम् अर्हसि 03066018a दारकौ च हि मे नीतौ वसतस् तत्र बालकौ 03066018c पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ 03066019a यदि चापि प्रियं किं चिन् मयि कर्तुम् इहेच्छसि 03066019c विदर्भान् यातुम् इच्छामि शीघ्रं मे यानम् आदिश 03066020a बाढम् इत्य् एव ताम् उक्त्वा हृष्टा मातृष्वसा नृप 03066020c गुप्तां बलेन महता पुत्रस्यानुमते ततः 03066021a प्रस्थापयद् राजमाता श्रीमता नरवाहिना 03066021c यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् 03066022a ततः सा नचिराद् एव विदर्भान् अगमच् छुभा 03066022c तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत् 03066023a सर्वान् कुशलिनो दृष्ट्वा बान्धवान् दारकौ च तौ 03066023c मातरं पितरं चैव सर्वं चैव सखीजनम् 03066024a देवताः पूजयाम् आस ब्राह्मणांश् च यशस्विनी 03066024c विधिना परेण कल्याणी दमयन्ती विशां पते 03066025a अतर्पयत् सुदेवं च गोसहस्रेण पार्थिवः 03066025c प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च 03066026a सा व्युष्टा रजनीं तत्र पितुर् वेश्मनि भामिनी 03066026c विश्रान्ता मातरं राजन्न् इदं वचनम् अब्रवीत् 03067001 दमयन्त्य् उवाच 03067001a मां चेद् इच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते 03067001c नरवीरस्य वै तस्य नलस्यानयने यत 03067002 बृहदश्व उवाच 03067002a दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता 03067002c बाष्पेण पिहिता राजन् नोत्तरं किं चिद् अब्रवीत् 03067003a तदवस्थां तु तां दृष्ट्वा सर्वम् अन्तःपुरं तदा 03067003c हाहाभूतम् अतीवासीद् भृशं च प्ररुरोद ह 03067004a ततो भीमं महाराज भार्या वचनम् अब्रवीत् 03067004c दमयन्ती तव सुता भर्तारम् अनुशोचति 03067005a अपकृष्य च लज्जां मां स्वयम् उक्तवती नृप 03067005c प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने 03067006a तया प्रचोदितो राजा ब्राह्मणान् वशवर्तिनः 03067006c प्रास्थापयद् दिशः सर्वा यतध्वं नलदर्शने 03067007a ततो विदर्भाधिपतेर् नियोगाद् ब्राह्मणर्षभाः 03067007c दमयन्तीम् अथो दृष्ट्वा प्रस्थिताः स्मेत्य् अथाब्रुवन् 03067008a अथ तान् अब्रवीद् भैमी सर्वराष्ट्रेष्व् इदं वचः 03067008c ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः 03067009a क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम 03067009c उत्सृज्य विपिने सुप्ताम् अनुरक्तां प्रियां प्रिय 03067010a सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी 03067010c दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता 03067011a तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव 03067011c प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च 03067012a एतद् अन्यच् च वक्तव्यं कृपां कुर्याद् यथा मयि 03067012c वायुना धूयमानो हि वनं दहति पावकः 03067013a भर्तव्या रक्षणीया च पत्नी हि पतिना सदा 03067013c तन् नष्टम् उभयं कस्माद् धर्मज्ञस्य सतस् तव 03067014a ख्यातः प्राज्ञः कुलीनश् च सानुक्रोशश् च त्वं सदा 03067014c संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् 03067015a स कुरुष्व महेष्वास दयां मयि नरर्षभ 03067015c आनृशंस्यं परो धर्मस् त्वत्त एव हि मे श्रुतम् 03067016a एवं ब्रुवाणान् यदि वः प्रतिब्रूयाद् धि कश् चन 03067016c स नरः सर्वथा ज्ञेयः कश् चासौ क्व च वर्तते 03067017a यच् च वो वचनं श्रुत्वा ब्रूयात् प्रतिवचो नरः 03067017c तद् आदाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः 03067018a यथा च वो न जानीयाच् चरतो भीमशासनात् 03067018c पुनरागमनं चैव तथा कार्यम् अतन्द्रितैः 03067019a यदि वासौ समृद्धः स्याद् यदि वाप्य् अधनो भवेत् 03067019c यदि वाप्य् अर्थकामः स्याज् ज्ञेयम् अस्य चिकीर्षितम् 03067020a एवम् उक्तास् त्व् अगच्छंस् ते ब्राह्मणाः सर्वतोदिशम् 03067020c नलं मृगयितुं राजंस् तथा व्यसनिनं तदा 03067021a ते पुराणि सराष्ट्राणि ग्रामान् घोषांस् तथाश्रमान् 03067021c अन्वेषन्तो नलं राजन् नाधिजग्मुर् द्विजातयः 03067022a तच् च वाक्यं तथा सर्वे तत्र तत्र विशां पते 03067022c श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम् 03068001 बृहदश्व उवाच 03068001a अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः 03068001c प्रत्येत्य नगरं भैमीम् इदं वचनम् अब्रवीत् 03068002a नैषधं मृगयानेन दमयन्ति दिवानिशम् 03068002c अयोध्यां नगरीं गत्वा भाङ्गस्वरिर् उपस्थितः 03068003a श्रावितश् च मया वाक्यं त्वदीयं स महाजने 03068003c ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि 03068004a तच् छ्रुत्वा नाब्रवीत् किं चिद् ऋतुपर्णो नराधिपः 03068004c न च पारिषदः कश् चिद् भाष्यमाणो मयासकृत् 03068005a अनुज्ञातं तु मां राज्ञा विजने कश् चिद् अब्रवीत् 03068005c ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः 03068006a सूतस् तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः 03068006c शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने 03068007a स विनिःश्वस्य बहुशो रुदित्वा च मुहुर् मुहुः 03068007c कुशलं चैव मां पृष्ट्वा पश्चाद् इदम् अभाषत 03068008a वैषम्यम् अपि संप्राप्ता गोपायन्ति कुलस्त्रियः 03068008c आत्मानम् आत्मना सत्यो जितस्वर्गा न संशयः 03068008e रहिता भर्तृभिश् चैव न क्रुध्यन्ति कदा चन 03068009a विषमस्थेन मूढेन परिभ्रष्टसुखेन च 03068009c यत् सा तेन परित्यक्ता तत्र न क्रोद्धुम् अर्हति 03068010a प्राणयात्रां परिप्रेप्सोः शकुनैर् हृतवाससः 03068010c आधिभिर् दह्यमानस्य श्यामा न क्रोद्धुम् अर्हति 03068011a सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् 03068011c भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुम् अर्हति 03068012a तस्य तद् वचनं श्रुत्वा त्वरितो ऽहम् इहागतः 03068012c श्रुत्वा प्रमाणं भवती राज्ञश् चैव निवेदय 03068013a एतच् छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते 03068013c दमयन्ती रहो ऽभ्येत्य मातरं प्रत्यभाषत 03068014a अयम् अर्थो न संवेद्यो भीमे मातः कथं चन 03068014c त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम् 03068015a यथा न नृपतिर् भीमः प्रतिपद्येत मे मतम् 03068015c तथा त्वया प्रयत्तव्यं मम चेत् प्रियम् इच्छसि 03068016a यथा चाहं समानीता सुदेवेनाशु बान्धवान् 03068016c तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम् 03068016e समानेतुं नलं मातर् अयोध्यां नगरीम् इतः 03068017a विश्रान्तं च ततः पश्चात् पर्णादं द्विजसत्तमम् 03068017c अर्चयाम् आस वैदर्भी धनेनातीव भामिनी 03068018a नले चेहागते विप्र भूयो दास्यामि ते वसु 03068018c त्वया हि मे बहु कृतं यथा नान्यः करिष्यति 03068018e यद् भर्त्राहं समेष्यामि शीघ्रम् एव द्विजोत्तम 03068019a एवम् उक्तो ऽर्चयित्वा ताम् आशीर्वादैः सुमङ्गलैः 03068019c गृहान् उपययौ चापि कृतार्थः स महामनाः 03068020a ततश् चानाय्य तं विप्रं दमयन्ती युधिष्ठिर 03068020c अब्रवीत् संनिधौ मातुर् दुःखशोकसमन्विता 03068021a गत्वा सुदेव नगरीम् अयोध्यावासिनं नृपम् 03068021c ऋतुपर्णं वचो ब्रूहि पतिम् अन्यं चिकीर्षती 03068021e आस्थास्यति पुनर् भैमी दमयन्ती स्वयंवरम् 03068022a तत्र गच्छन्ति राजानो राजपुत्राश् च सर्वशः 03068022c यथा च गणितः कालः श्वोभूते स भविष्यति 03068023a यदि संभावनीयं ते गच्छ शीघ्रम् अरिंदम 03068023c सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति 03068023e न हि स ज्ञायते वीरो नलो जीवन् मृतो ऽपि वा 03068024a एवं तया यथोक्तं वै गत्वा राजानम् अब्रवीत् 03068024c ऋतुपर्णं महाराज सुदेवो ब्राह्मणस् तदा 03069001 बृहदश्व उवाच 03069001a श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः 03069001c सान्त्वयञ् श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत 03069002a विदर्भान् यातुम् इच्छामि दमदन्त्याः स्वयंवरम् 03069002c एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक 03069003a एवम् उक्तस्य कौन्तेय तेन राज्ञा नलस्य ह 03069003c व्यदीर्यत मनो दुःखात् प्रदध्यौ च महामनाः 03069004a दमयन्ती भवेद् एतत् कुर्याद् दुःखेन मोहिता 03069004c अस्मदर्थे भवेद् वायम् उपायश् चिन्तितो महान् 03069005a नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी 03069005c मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना 03069006a स्त्रीस्वभावश् चलो लोके मम दोषश् च दारुणः 03069006c स्याद् एवम् अपि कुर्यात् सा विवशा गतसौहृदा 03069006e मम शोकेन संविग्ना नैराश्यात् तनुमध्यमा 03069007a न चैवं कर्हि चित् कुर्यात् सापत्या च विशेषतः 03069007c यद् अत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् 03069007e ऋतुपर्णस्य वै कामम् आत्मार्थं च करोम्य् अहम् 03069008a इति निश्चित्य मनसा बाहुको दीनमानसः 03069008c कृताञ्जलिर् उवाचेदम् ऋतुपर्णं नराधिपम् 03069009a प्रतिजानामि ते सत्यं गमिष्यसि नराधिप 03069009c एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप 03069010a ततः परीक्षाम् अश्वानां चक्रे राजन् स बाहुकः 03069010c अश्वशालाम् उपागम्य भाङ्गस्वरिनृपाज्ञया 03069011a स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः 03069011c अध्यगच्छत् कृशान् अश्वान् समर्थान् अध्वनि क्षमान् 03069012a तेजोबलसमायुक्तान् कुलशीलसमन्वितान् 03069012c वर्जिता&l लक्षणैर् हीनैः पृथुप्रोथान् महाहनून् 03069012e शुद्धान् दशभिर् आवर्तैः सिन्धुजान् वातरंहसः 03069013a दृष्ट्वा तान् अब्रवीद् राजा किं चित् कोपसमन्वितः 03069013c किम् इदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् 03069014a कथम् अल्पबलप्राणा वक्ष्यन्तीमे हया मम 03069014c महान् अध्वा च तुरगैर् गन्तव्यः कथम् ईदृशैः 03069015 बाहुक उवाच 03069015a एते हया गमिष्यन्ति विदर्भान् नात्र संशयः 03069015c अथान्यान् मन्यसे राजन् ब्रूहि कान् योजयामि ते 03069016 ऋतुपर्ण उवाच 03069016a त्वम् एव हयतत्त्वज्ञः कुशलश् चासि बाहुक 03069016c यान् मन्यसे समर्थांस् त्वं क्षिप्रं तान् एव योजय 03069017 बृहदश्व उवाच 03069017a ततः सदश्वांश् चतुरः कुलशीलसमन्वितान् 03069017c योजयाम् आस कुशलो जवयुक्तान् रथे नरः 03069018a ततो युक्तं रथं राजा समारोहत् त्वरान्वितः 03069018c अथ पर्यपतन् भूमौ जानुभिस् ते हयोत्तमाः 03069019a ततो नरवरः श्रीमान् नलो राजा विशां पते 03069019c सान्त्वयाम् आस तान् अश्वांस् तेजोबलसमन्वितान् 03069020a रश्मिभिश् च समुद्यम्य नलो यातुम् इयेष सः 03069020c सूतम् आरोप्य वार्ष्णेयं जवम् आस्थाय वै परम् 03069021a ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः 03069021c समुत्पेतुर् इवाकाशं रथिनं मोहयन्न् इव 03069022a तथा तु दृष्ट्वा तान् अश्वान् वहतो वातरंहसः 03069022c अयोध्याधिपतिर् धीमान् विस्मयं परमं ययौ 03069023a रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत् 03069023c वार्ष्णेयश् चिन्तयाम् आस बाहुकस्य हयज्ञताम् 03069024a किं नु स्यान् मातलिर् अयं देवराजस्य सारथिः 03069024c तथा हि लक्षणं वीरे बाहुके दृश्यते महत् 03069025a शालिहोत्रो ऽथ किं नु स्याद् धयानां कुलतत्त्ववित् 03069025c मानुषं समनुप्राप्तो वपुः परमशोभनम् 03069026a उताहोस्विद् भवेद् राजा नलः परपुरंजयः 03069026c सो ऽयं नृपतिर् आयात इत्य् एवं समचिन्तयत् 03069027a अथ वा यां नलो वेद विद्यां ताम् एव बाहुकः 03069027c तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च 03069028a अपि चेदं वयस् तुल्यम् अस्य मन्ये नलस्य च 03069028c नायं नलो महावीर्यस् तद्विद्यस् तु भविष्यति 03069029a प्रच्छन्ना हि महात्मानश् चरन्ति पृथिवीम् इमाम् 03069029c दैवेन विधिना युक्ताः शास्त्रोक्तैश् च विरूपणैः 03069030a भवेत् तु मतिभेदो मे गात्रवैरूप्यतां प्रति 03069030c प्रमाणात् परिहीनस् तु भवेद् इति हि मे मतिः 03069031a वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः 03069031c नलं सर्वगुणैर् युक्तं मन्ये बाहुकम् अन्ततः 03069032a एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् 03069032c हृदयेन महाराज पुण्यश्लोकस्य सारथिः 03069033a ऋतुपर्णस् तु राजेन्द्र बाहुकस्य हयज्ञताम् 03069033c चिन्तयन् मुमुदे राजा सहवार्ष्णेयसारथिः 03069034a बलं वीर्यं तथोत्साहं हयसंग्रहणं च तत् 03069034c परं यत्नं च संप्रेक्ष्य परां मुदम् अवाप ह 03070001 बृहदश्व उवाच 03070001a स नदीः पर्वतांश् चैव वनानि च सरांसि च 03070001c अचिरेणातिचक्राम खेचरः खे चरन्न् इव 03070002a तथा प्रयाते तु रथे तदा भाङ्गस्वरिर् नृपः 03070002c उत्तरीयम् अथापश्यद् भ्रष्टं परपुरंजयः 03070003a ततः स त्वरमाणस् तु पटे निपतिते तदा 03070003c ग्रहीष्यामीति तं राजा नलम् आह महामनाः 03070004a निगृह्णीष्व महाबुद्धे हयान् एतान् महाजवान् 03070004c वार्ष्णेयो यावद् एतं मे पटम् आनयताम् इति 03070005a नलस् तं प्रत्युवाचाथ दूरे भ्रष्टः पटस् तव 03070005c योजनं समतिक्रान्तो न स शक्यस् त्वया पुनः 03070006a एवम् उक्ते नलेनाथ तदा भाङ्गस्वरिर् नृपः 03070006c आससाद वने राजन् फलवन्तं बिभीतकम् 03070007a तं दृष्ट्वा बाहुकं राजा त्वरमाणो ऽभ्यभाषत 03070007c ममापि सूत पश्य त्वं संख्याने परमं बलम् 03070008a सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश् चन 03070008c नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्व चित् 03070009a वृक्षे ऽस्मिन् यानि पर्णानि फलान्य् अपि च बाहुक 03070009c पतितानि च यान्य् अत्र तत्रैकम् अधिकं शतम् 03070009e एकपत्राधिकं पत्रं फलम् एकं च बाहुक 03070010a पञ्च कोट्यो ऽथ पत्राणां द्वयोर् अपि च शाखयोः 03070010c प्रचिनुह्य् अस्य शाखे द्वे याश् चाप्य् अन्याः प्रशाखिकाः 03070010e आभ्यां फलसहस्रे द्वे पञ्चोनं शतम् एव च 03070011a ततो रथाद् अवप्लुत्य राजानं बाहुको ऽब्रवीत् 03070011c परोक्षम् इव मे राजन् कत्थसे शत्रुकर्शन 03070012a अथ ते गणिते राजन् विद्यते न परोक्षता 03070012c प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम् 03070013a अहं हि नाभिजानामि भवेद् एवं न वेति च 03070013c संख्यास्यामि फलान्य् अस्य पश्यतस् ते जनाधिप 03070013e मुहूर्तम् इव वार्ष्णेयो रश्मीन् यच्छतु वाजिनाम् 03070014a तम् अब्रवीन् नृपः सूतं नायं कालो विलम्बितुम् 03070014c बाहुकस् त्व् अब्रवीद् एनं परं यत्नं समास्थितः 03070015a प्रतीक्षस्व मुहूर्तं त्वम् अथ वा त्वरते भवान् 03070015c एष याति शिवः पन्था याहि वार्ष्णेयसारथिः 03070016a अब्रवीद् ऋतुपर्णस् तं सान्त्वयन् कुरुनन्दन 03070016c त्वम् एव यन्ता नान्यो ऽस्ति पृथिव्याम् अपि बाहुक 03070017a त्वत्कृते यातुम् इच्छामि विदर्भान् हयकोविद 03070017c शरणं त्वां प्रपन्नो ऽस्मि न विघ्नं कर्तुम् अर्हसि 03070018a कामं च ते करिष्यामि यन् मां वक्ष्यसि बाहुक 03070018c विदर्भान् यदि यात्वाद्य सूर्यं दर्शयितासि मे 03070019a अथाब्रवीद् बाहुकस् तं संख्यायेमं बिभीतकम् 03070019c ततो विदर्भान् यास्यामि कुरुष्वेदं वचो मम 03070020a अकाम इव तं राजा गणयस्वेत्य् उवाच ह 03070020c सो ऽवतीर्य रथात् तूर्णं शातयाम् आस तं द्रुमम् 03070021a ततः स विस्मयाविष्टो राजानम् इदम् अब्रवीत् 03070021c गणयित्वा यथोक्तानि तावन्त्य् एव फलानि च 03070022a अत्यद्भुतम् इदं राजन् दृष्टवान् अस्मि ते बलम् 03070022c श्रोतुम् इच्छामि तां विद्यां यथैतज् ज्ञायते नृप 03070023a तम् उवाच ततो राजा त्वरितो गमने तदा 03070023c विद्ध्य् अक्षहृदयज्ञं मां संख्याने च विशारदम् 03070024a बाहुकस् तम् उवाचाथ देहि विद्याम् इमां मम 03070024c मत्तो ऽपि चाश्वहृदयं गृहाण पुरुषर्षभ 03070025a ऋतुपर्णस् ततो राजा बाहुकं कार्यगौरवात् 03070025c हयज्ञानस्य लोभाच् च तथेत्य् एवाब्रवीद् वचः 03070026a यथेष्टं त्वं गृहाणेदम् अक्षाणां हृदयं परम् 03070026c निक्षेपो मे ऽश्वहृदयं त्वयि तिष्ठतु बाहुक 03070026e एवम् उक्त्वा ददौ विद्याम् ऋतुपर्णो नलाय वै 03070027a तस्याक्षहृदयज्ञस्य शरीरान् निःसृतः कलिः 03070027c कर्कोटकविषं तीक्ष्णं मुखात् सततम् उद्वमन् 03070028a कलेस् तस्य तदार्तस्य शापाग्निः स विनिःसृतः 03070028c स तेन कर्शितो राजा दीर्घकालम् अनात्मवान् 03070029a ततो विषविमुक्तात्मा स्वरूपम् अकरोत् कलिः 03070029c तं शप्तुम् ऐच्छत् कुपितो निषधाधिपतिर् नलः 03070030a तम् उवाच कलिर् भीतो वेपमानः कृताञ्जलिः 03070030c कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् 03070031a इन्द्रसेनस्य जननी कुपिता माशपत् पुरा 03070031c यदा त्वया परित्यक्ता ततो ऽहं भृशपीडितः 03070032a अवसं त्वयि राजेन्द्र सुदुःखम् अपराजित 03070032c विषेण नागराजस्य दह्यमानो दिवानिशम् 03070033a ये च त्वां मनुजा लोके कीर्तयिष्यन्त्य् अतन्द्रिताः 03070033c मत्प्रसूतं भयं तेषां न कदा चिद् भविष्यति 03070034a एवम् उक्तो नलो राजा न्ययच्छत् कोपम् आत्मनः 03070034c ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम् 03070034e कलिस् त्व् अन्येन नादृश्यत् कथयन् नैषधेन वै 03070035a ततो गतज्वरो राजा नैषधः परवीरहा 03070035c संप्रनष्टे कलौ राजन् संख्यायाथ फलान्य् उत 03070036a मुदा परमया युक्तस् तेजसा च परेण ह 03070036c रथम् आरुह्य तेजस्वी प्रययौ जवनैर् हयैः 03070036e बिभीतकश् चाप्रशस्तः संवृत्तः कलिसंश्रयात् 03070037a हयोत्तमान् उत्पततो द्विजान् इव पुनः पुनः 03070037c नलः संचोदयाम् आस प्रहृष्टेनान्तरात्मना 03070038a विदर्भाभिमुखो राजा प्रययौ स महामनाः 03070038c नले तु समतिक्रान्ते कलिर् अप्य् अगमद् गृहान् 03070039a ततो गतज्वरो राजा नलो ऽभूत् पृथिवीपते 03070039c विमुक्तः कलिना राजन् रूपमात्रवियोजितः 03071001 बृहदश्व उवाच 03071001a ततो विदर्भान् संप्राप्तं सायाह्ने सत्यविक्रमम् 03071001c ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् 03071002a स भीमवचनाद् राजा कुण्डिनं प्राविशत् पुरम् 03071002c नादयन् रथघोषेण सर्वाः सोपदिशो दश 03071003a ततस् तं रथनिर्घोषं नलाश्वास् तत्र शुश्रुवुः 03071003c श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ 03071004a दमयन्ती च शुश्राव रथघोषं नलस्य तम् 03071004c यथा मेघस्य नदतो गम्भीरं जलदागमे 03071005a नलेन संगृहीतेषु पुरेव नलवाजिषु 03071005c सदृशं रथनिर्घोषं मेने भैमी तथा हयाः 03071006a प्रासादस्थाश् च शिखिनः शालास्थाश् चैव वारणाः 03071006c हयाश् च शुश्रुवुस् तत्र रथघोषं महीपतेः 03071007a ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस् तथा 03071007c प्रणेदुर् उन्मुखा राजन् मेघोदयम् इवेक्ष्य ह 03071008 दमयन्त्य् उवाच 03071008a यथासौ रथनिर्घोषः पूरयन्न् इव मेदिनीम् 03071008c मम ह्लादयते चेतो नल एष महीपतिः 03071009a अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि 03071009c असंख्येयगुणं वीरं विनशिष्याम्य् असंशयम् 03071010a यदि वै तस्य वीरस्य बाह्वोर् नाद्याहम् अन्तरम् 03071010c प्रविशामि सुखस्पर्शं विनशिष्याम्य् असंशयम् 03071011a यदि मां मेघनिर्घोषो नोपगच्छति नैषधः 03071011c अद्य चामीकरप्रख्यो विनशिष्याम्य् असंशयम् 03071012a यदि मां सिंहविक्रान्तो मत्तवारणवारणः 03071012c नाभिगच्छति राजेन्द्रो विनशिष्याम्य् असंशयम् 03071013a न स्मराम्य् अनृतं किं चिन् न स्मराम्य् अनुपाकृतम् 03071013c न च पर्युषितं वाक्यं स्वैरेष्व् अपि महात्मनः 03071014a प्रभुः क्षमावान् वीरश् च मृदुर् दान्तो जितेन्द्रियः 03071014c रहो ऽनीचानुवर्ती च क्लीबवन् मम नैषधः 03071015a गुणांस् तस्य स्मरन्त्या मे तत्पराया दिवानिशम् 03071015c हृदयं दीर्यत इदं शोकात् प्रियविनाकृतम् 03071016 बृहदश्व उवाच 03071016a एवं विलपमाना सा नष्टसंज्ञेव भारत 03071016c आरुरोह महद् वेश्म पुण्यश्लोकदिदृक्षया 03071017a ततो मध्यमकक्षायां ददर्श रथम् आस्थितम् 03071017c ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् 03071018a ततो ऽवतीर्य वार्ष्णेयो बाहुकश् च रथोत्तमात् 03071018c हयांस् तान् अवमुच्याथ स्थापयाम् आसतू रथम् 03071019a सो ऽवतीर्य रथोपस्थाद् ऋतुपर्णो नराधिपः 03071019c उपतस्थे महाराज भीमं भीमपराक्रमम् 03071020a तं भीमः प्रतिजग्राह पूजया परया ततः 03071020c अकस्मात् सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति 03071021a किं कार्यं स्वागतं ते ऽस्तु राज्ञा पृष्टश् च भारत 03071021c नाभिजज्ञे स नृपतिर् दुहित्रर्थे समागतम् 03071022a ऋतुपर्णो ऽपि राजा स धीमान् सत्यपराक्रमः 03071022c राजानं राजपुत्रं वा न स्म पश्यति कं चन 03071022e नैव स्वयंवरकथां न च विप्रसमागमम् 03071023a ततो विगणयन् राजा मनसा कोसलाधिपः 03071023c आगतो ऽस्मीत्य् उवाचैनं भवन्तम् अभिवादकः 03071024a राजापि च स्मयन् भीमो मनसाभिविचिन्तयत् 03071024c अधिकं योजनशतं तस्यागमनकारणम् 03071025a ग्रामान् बहून् अतिक्रम्य नाध्यगच्छद् यथातथम् 03071025c अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् 03071026a नैतद् एवं स नृपतिस् तं सत्कृत्य व्यसर्जयत् 03071026c विश्राम्यताम् इति वदन् क्लान्तो ऽसीति पुनः पुनः 03071027a स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः 03071027c राजप्रेष्यैर् अनुगतो दिष्टं वेश्म समाविशत् 03071028a ऋतुपर्णे गते राजन् वार्ष्णेयसहिते नृपे 03071028c बाहुको रथम् आस्थाय रथशालाम् उपागमत् 03071029a स मोचयित्वा तान् अश्वान् परिचार्य च शास्त्रतः 03071029c स्वयं चैतान् समाश्वास्य रथोपस्थ उपाविशत् 03071030a दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम् 03071030c सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् 03071031a चिन्तयाम् आस वैदर्भी कस्यैष रथनिस्वनः 03071031c नलस्येव महान् आसीन् न च पश्यामि नैषधम् 03071032a वार्ष्णेयेन भवेन् नूनं विद्या सैवोपशिक्षिता 03071032c तेनास्य रथनिर्घोषो नलस्येव महान् अभूत् 03071033a आहोस्विद् ऋतुपर्णो ऽपि यथा राजा नलस् तथा 03071033c ततो ऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते 03071034a एवं वितर्कयित्वा तु दमयन्ती विशां पते 03071034c दूतीं प्रस्थापयाम् आस नैषधान्वेषणे नृप 03072001 दमयन्त्य् उवाच 03072001a गच्छ केशिनि जानीहि क एष रथवाहकः 03072001c उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः 03072002a अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता 03072002c पृच्छेथाः पुरुषं ह्य् एनं यथातत्त्वम् अनिन्दिते 03072003a अत्र मे महती शङ्का भवेद् एष नलो नृपः 03072003c तथा च मे मनस्तुष्टिर् हृदयस्य च निर्वृतिः 03072004a ब्रूयाश् चैनं कथान्ते त्वं पर्णादवचनं यथा 03072004c प्रतिवाक्यं च सुश्रोणि बुध्येथास् त्वम् अनिन्दिते 03072005 बृहदश्व उवाच 03072005a एवं समाहिता गत्वा दूती बाहुकम् अब्रवीत् 03072005c दमयन्त्य् अपि कल्याणी प्रासादस्थान्ववैक्षत 03072006 केशिन्य् उवाच 03072006a स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्य् अहम् 03072006c दमयन्त्या वचः साधु निबोध पुरुषर्षभ 03072007a कदा वै प्रस्थिता यूयं किमर्थम् इह चागताः 03072007c तत् त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुम् इच्छति 03072008 बाहुक उवाच 03072008a श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना 03072008c द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि 03072009a श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः 03072009c हयैर् वातजवैर् मुख्यैर् अहम् अस्य च सारथिः 03072010 केशिन्य् उवाच 03072010a अथ यो ऽसौ तृतीयो वः स कुतः कस्य वा पुनः 03072010c त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् 03072011 बाहुक उवाच 03072011a पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः 03072011c स नले विद्रुते भद्रे भाङ्गस्वरिम् उपस्थितः 03072012a अहम् अप्य् अश्वकुशलः सूदत्वे च सुनिष्ठितः 03072012c ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् 03072013 केशिन्य् उवाच 03072013a अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः 03072013c कथं चित् त्वयि वैतेन कथितं स्यात् तु बाहुक 03072014 बाहुक उवाच 03072014a इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः 03072014c गतस् ततो यथाकामं नैष जानाति नैषधम् 03072015a न चान्यः पुरुषः कश् चिन् नलं वेत्ति यशस्विनि 03072015c गूढश् चरति लोके ऽस्मिन् नष्टरूपो महीपतिः 03072016a आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा 03072016c न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हि चित् 03072017 केशिन्य् उवाच 03072017a यो ऽसाव् अयोध्यां प्रथमं गतवान् ब्राह्मणस् तदा 03072017c इमानि नारीवाक्यानि कथयानः पुनः पुनः 03072018a क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम 03072018c उत्सृज्य विपिने सुप्ताम् अनुरक्तां प्रियां प्रिय 03072019a सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी 03072019c दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता 03072020a तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव 03072020c प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च 03072021a तस्यास् तत् प्रियम् आख्यानं प्रब्रवीहि महामते 03072021c तद् एव वाक्यं वैदर्भी श्रोतुम् इच्छत्य् अनिन्दिता 03072022a एतच् छ्रुत्वा प्रतिवचस् तस्य दत्तं त्वया किल 03072022c यत् पुरा तत् पुनस् त्वत्तो वैदर्भी श्रोतुम् इच्छति 03072023 बृहदश्व उवाच 03072023a एवम् उक्तस्य केशिन्या नलस्य कुरुनन्दन 03072023c हृदयं व्यथितं चासीद् अश्रुपूर्णे च लोचने 03072024a स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः 03072024c बाष्पसंदिग्धया वाचा पुनर् एवेदम् अब्रवीत् 03072025a वैषम्यम् अपि संप्राप्ता गोपायन्ति कुलस्त्रियः 03072025c आत्मानम् आत्मना सत्यो जितस्वर्गा न संशयः 03072026a रहिता भर्तृभिश् चैव न क्रुध्यन्ति कदा चन 03072026c प्राणांश् चारित्रकवचा धारयन्तीह सत्स्त्रियः 03072027a प्राणयात्रां परिप्रेप्सोः शकुनैर् हृतवाससः 03072027c आधिभिर् दह्यमानस्य श्यामा न क्रोद्धुम् अर्हति 03072028a सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् 03072028c भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् 03072029a एवं ब्रुवाणस् तद् वाक्यं नलः परमदुःखितः 03072029c न बाष्पम् अशकत् सोढुं प्ररुरोद च भारत 03072030a ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् 03072030c तत् सर्वं कथितं चैव विकारं चैव तस्य तम् 03073001 बृहदश्व उवाच 03073001a दमयन्ती तु तच् छ्रुत्वा भृशं शोकपरायणा 03073001c शङ्कमाना नलं तं वै केशिनीम् इदम् अब्रवीत् 03073002a गच्छ केशिनि भूयस् त्वं परीक्षां कुरु बाहुके 03073002c अब्रुवाणा समीपस्था चरितान्य् अस्य लक्षय 03073003a यदा च किं चित् कुर्यात् स कारणं तत्र भामिनि 03073003c तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम् 03073004a न चास्य प्रतिबन्धेन देयो ऽग्निर् अपि भामिनि 03073004c याचते न जलं देयं सम्यग् अत्वरमाणया 03073005a एतत् सर्वं समीक्ष्य त्वं चरितं मे निवेदय 03073005c यच् चान्यद् अपि पश्येथास् तच् चाख्येयं त्वया मम 03073006a दमयन्त्यैवम् उक्ता सा जगामाथाशु केशिनी 03073006c निशाम्य च हयज्ञस्य लिङ्गानि पुनर् आगमत् 03073007a सा तत् सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् 03073007c निमित्तं यत् तदा दृष्टं बाहुके दिव्यमानुषम् 03073008 केशिन्य् उवाच 03073008a दृढं शुच्युपचारो ऽसौ न मया मानुषः क्व चित् 03073008c दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः 03073009a ह्रस्वम् आसाद्य संचारं नासौ विनमते क्व चित् 03073009c तं तु दृष्ट्वा यथासङ्गम् उत्सर्पति यथासुखम् 03073009e संकटे ऽप्य् अस्य सुमहद् विवरं जायते ऽधिकम् 03073010a ऋतुपर्णस्य चार्थाय भोजनीयम् अनेकशः 03073010c प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् 03073011a तस्य प्रक्षालनार्थाय कुम्भस् तत्रोपकल्पितः 03073011c स तेनावेक्षितः कुम्भः पूर्ण एवाभवत् तदा 03073012a ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः 03073012c तृणमुष्टिं समादाय आविध्यैनं समादधत् 03073013a अथ प्रज्वलितस् तत्र सहसा हव्यवाहनः 03073013c तद् अद्भुततमं दृष्ट्वा विस्मिताहम् इहागता 03073014a अन्यच् च तस्मिन् सुमहद् आश्चर्यं लक्षितं मया 03073014c यद् अग्निम् अपि संस्पृश्य नैव दह्यत्य् असौ शुभे 03073015a छन्देन चोदकं तस्य वहत्य् आवर्जितं द्रुतम् 03073015c अतीव चान्यत् सुमहद् आश्चर्यं दृष्टवत्य् अहम् 03073016a यत् स पुष्पाण्य् उपादाय हस्ताभ्यां ममृदे शनैः 03073016c मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्य् अथ 03073017a भूय एव सुगन्धीनि हृषितानि भवन्ति च 03073017c एतान्य् अद्भुतकल्पानि दृष्ट्वाहं द्रुतम् आगता 03073018 बृहदश्व उवाच 03073018a दमयन्ती तु तच् छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् 03073018c अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् 03073019a सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् 03073019c केशिनीं श्लक्ष्णया वाचा रुदती पुनर् अब्रवीत् 03073020a पुनर् गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् 03073020c महानसाच् छृतं मांसं समादायैहि भामिनि 03073021a सा गत्वा बाहुके व्यग्रे तन् मांसम् अपकृष्य च 03073021c अत्युष्णम् एव त्वरिता तत्क्षणं प्रियकारिणी 03073021e दमयन्त्यै ततः प्रादात् केशिनी कुरुनन्दन 03073022a सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा 03073022c प्राश्य मत्वा नलं सूदं प्राक्रोशद् भृशदुःखिता 03073023a वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः 03073023c मिथुनं प्रेषयाम् आस केशिन्या सह भारत 03073024a इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः 03073024c अभिद्रुत्य ततो राजा परिष्वज्याङ्कम् आनयत् 03073025a बाहुकस् तु समासाद्य सुतौ सुरसुतोपमौ 03073025c भृशं दुःखपरीतात्मा सस्वरं प्ररुरोद ह 03073026a नैषधो दर्शयित्वा तु विकारम् असकृत् तदा 03073026c उत्सृज्य सहसा पुत्रौ केशिनीम् इदम् अब्रवीत् 03073027a इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः 03073027c ततो दृष्ट्वैव सहसा बाष्पम् उत्सृष्टवान् अहम् 03073028a बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः 03073028c वयं च देशातिथयो गच्छ भद्रे नमो ऽस्तु ते 03074001 बृहदश्व उवाच 03074001a सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः 03074001c आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् 03074002a दमयन्ती ततो भूयः प्रेषयाम् आस केशिनीम् 03074002c मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका 03074003a परीक्षितो मे बहुशो बाहुको नलशङ्कया 03074003c रूपे मे संशयस् त्व् एकः स्वयम् इच्छामि वेदितुम् 03074004a स वा प्रवेश्यतां मातर् मां वानुज्ञातुम् अर्हसि 03074004c विदितं वाथ वाज्ञातं पितुर् मे संविधीयताम् 03074005a एवम् उक्ता तु वैदर्भ्या सा देवी भीमम् अब्रवीत् 03074005c दुहितुस् तम् अभिप्रायम् अन्वजानाच् च पार्थिवः 03074006a सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ 03074006c नलं प्रवेशयाम् आस यत्र तस्याः प्रतिश्रयः 03074007a तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा 03074007c तीव्रशोकसमाविष्टा बभूव वरवर्णिनी 03074008a ततः काषायवसना जटिला मलपङ्किनी 03074008c दमयन्ती महाराज बाहुकं वाक्यम् अब्रवीत् 03074009a दृष्टपूर्वस् त्वया कश् चिद् धर्मज्ञो नाम बाहुक 03074009c सुप्ताम् उत्सृज्य विपिने गतो यः पुरुषः स्त्रियम् 03074010a अनागसं प्रियां भार्यां विजने श्रममोहिताम् 03074010c अपहाय तु को गच्छेत् पुण्यश्लोकम् ऋते नलम् 03074011a किं नु तस्य मया कार्यम् अपराद्धं महीपतेः 03074011c यो माम् उत्सृज्य विपिने गतवान् निद्रया हृताम् 03074012a साक्षाद् देवान् अपाहाय वृतो यः स मया पुरा 03074012c अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान् कथम् 03074013a अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम् 03074013c भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद् गतम् 03074014a दमयन्त्या ब्रुवन्त्यास् तु सर्वम् एतद् अरिंदम 03074014c शोकजं वारि नेत्राभ्याम् असुखं प्रास्रवद् बहु 03074015a अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत् 03074015c परिस्रवन् नलो दृष्ट्वा शोकार्त इदम् अब्रवीत् 03074016a मम राज्यं प्रनष्टं यन् नाहं तत् कृतवान् स्वयम् 03074016c कलिना तत् कृतं भीरु यच् च त्वाम् अहम् अत्यजम् 03074017a त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा 03074017c वनस्थया दुःखितया शोचन्त्या मां विवाससम् 03074018a स मच्छरीरे त्वच्छापाद् दह्यमानो ऽवसत् कलिः 03074018c त्वच्छापदग्धः सततं सो ऽग्नाव् इव समाहितः 03074019a मम च व्यवसायेन तपसा चैव निर्जितः 03074019c दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे 03074020a विमुच्य मां गतः पापः स ततो ऽहम् इहागतः 03074020c त्वदर्थं विपुलश्रोणि न हि मे ऽन्यत् प्रयोजनम् 03074021a कथं नु नारी भर्तारम् अनुरक्तम् अनुव्रतम् 03074021c उत्सृज्य वरयेद् अन्यं यथा त्वं भीरु कर्हि चित् 03074022a दूताश् चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् 03074022c भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति 03074023a स्वैरवृत्ता यथाकामम् अनुरूपम् इवात्मनः 03074023c श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिर् उपस्थितः 03074024a दमयन्ती तु तच् छ्रुत्वा नलस्य परिदेवितम् 03074024c प्राञ्जलिर् वेपमाना च भीता वचनम् अब्रवीत् 03075001 दमयन्त्य् उवाच 03075001a न माम् अर्हसि कल्याण पापेन परिशङ्कितुम् 03075001c मया हि देवान् उत्सृज्य वृतस् त्वं निषधाधिप 03075002a तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः 03075002c वाक्यानि मम गाथाभिर् गायमाना दिशो दश 03075003a ततस् त्वां ब्राह्मणो विद्वान् पर्णादो नाम पार्थिव 03075003c अभ्यगच्छत् कोसलायाम् ऋतुपर्णनिवेशने 03075004a तेन वाक्ये हृते सम्यक् प्रतिवाक्ये तथाहृते 03075004c उपायो ऽयं मया दृष्टो नैषधानयने तव 03075005a त्वाम् ऋते न हि लोके ऽन्य एकाह्ना पृथिवीपते 03075005c समर्थो योजनशतं गन्तुम् अश्वैर् नराधिप 03075006a तथा चेमौ महीपाल भजे ऽहं चरणौ तव 03075006c यथा नासत्कृतं किं चिन् मनसापि चराम्य् अहम् 03075007a अयं चरति लोके ऽस्मिन् भूतसाक्षी सदागतिः 03075007c एष मुञ्चतु मे प्राणान् यदि पापं चराम्य् अहम् 03075008a तथा चरति तिग्मांशुः परेण भुवनं सदा 03075008c स विमुञ्चतु मे प्राणान् यदि पापं चराम्य् अहम् 03075009a चन्द्रमाः सर्वभूतानाम् अन्तश् चरति साक्षिवत् 03075009c स विमुञ्चतु मे प्राणान् यदि पापं चराम्य् अहम् 03075010a एते देवास् त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै 03075010c विब्रुवन्तु यथासत्यम् एते वाद्य त्यजन्तु माम् 03075011a एवम् उक्ते ततो वायुर् अन्तरिक्षाद् अभाषत 03075011c नैषा कृतवती पापं नल सत्यं ब्रवीमि ते 03075012a राजञ् शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः 03075012c साक्षिणो रक्षिणश् चास्या वयं त्रीन् परिवत्सरान् 03075013a उपायो विहितश् चायं त्वदर्थम् अतुलो ऽनया 03075013c न ह्य् एकाह्ना शतं गन्ता त्वद् ऋते ऽन्यः पुमान् इह 03075014a उपपन्ना त्वया भैमी त्वं च भैम्या महीपते 03075014c नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया 03075015a तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह 03075015c देवदुन्दुभयो नेदुर् ववौ च पवनः शिवः 03075016a तद् अद्भुततमं दृष्ट्वा नलो राजाथ भारत 03075016c दमयन्त्यां विशङ्कां तां व्यपाकर्षद् अरिंदमः 03075017a ततस् तद् वस्त्रम् अरजः प्रावृणोद् वसुधाधिपः 03075017c संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम् 03075018a स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा 03075018c प्राक्रोशद् उच्चैर् आलिङ्ग्य पुण्यश्लोकम् अनिन्दिता 03075019a भैमीम् अपि नलो राजा भ्राजमानो यथा पुरा 03075019c सस्वजे स्वसुतौ चापि यथावत् प्रत्यनन्दत 03075020a ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना 03075020c परीता तेन दुःखेन निशश्वासायतेक्षणा 03075021a तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता 03075021c सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता 03075022a ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च 03075022c भीमायाकथयत् प्रीत्या वैदर्भ्या जननी नृप 03075023a ततो ऽब्रवीन् महाराजः कृतशौचम् अहं नलम् 03075023c दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम् 03075024a ततस् तौ सहितौ रात्रिं कथयन्तौ पुरातनम् 03075024c वने विचरितं सर्वम् ऊषतुर् मुदितौ नृप 03075025a स चतुर्थे ततो वर्षे संगम्य सह भार्यया 03075025c सर्वकामैः सुसिद्धार्थो लब्धवान् परमां मुदम् 03075026a दमयन्त्य् अपि भर्तारम् अवाप्याप्यायिता भृशम् 03075026c अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा 03075027a सैवं समेत्य व्यपनीततन्द्री; शान्तज्वरा हर्षविवृद्धसत्त्वा 03075027c रराज भैमी समवाप्तकामा; शीतांशुना रात्रिर् इवोदितेन 03076001 बृहदश्व उवाच 03076001a अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः 03076001c वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् 03076002a ततो ऽभिवादयाम् आस प्रयतः श्वशुरं नलः 03076002c तस्यानु दमयन्ती च ववन्दे पितरं शुभा 03076003a तं भीमः प्रतिजग्राह पुत्रवत् परया मुदा 03076003c यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः 03076003e नलेन सहितां तत्र दमयन्तीं पतिव्रताम् 03076004a ताम् अर्हणां नलो राजा प्रतिगृह्य यथाविधि 03076004c परिचर्यां स्वकां तस्मै यथावत् प्रत्यवेदयत् 03076005a ततो बभूव नगरे सुमहान् हर्षनिस्वनः 03076005c जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम् 03076006a अशोभयच् च नगरं पताकाध्वजमालिनम् 03076006c सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास् तदा 03076007a द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः 03076007c अर्चितानि च सर्वाणि देवतायतनानि च 03076008a ऋतुपर्णो ऽपि शुश्राव बाहुकच्छद्मिनं नलम् 03076008c दमयन्त्या समायुक्तं जहृषे च नराधिपः 03076009a तम् आनाय्य नलो राजा क्षमयाम् आस पार्थिवम् 03076009c स च तं क्षमयाम् आस हेतुभिर् बुद्धिसंमतः 03076010a स सत्कृतो महीपालो नैषधं विस्मयान्वितः 03076010c दिष्ट्या समेतो दारैः स्वैर् भवान् इत्य् अभ्यनन्दत 03076011a कच्चित् तु नापराधं ते कृतवान् अस्मि नैषध 03076011c अज्ञातवासं वसतो मद्गृहे निषधाधिप 03076012a यदि वा बुद्धिपूर्वाणि यद्य् अबुद्धानि कानि चित् 03076012c मया कृतान्य् अकार्याणि तानि मे क्षन्तुम् अर्हसि 03076013 नल उवाच 03076013a न मे ऽपराधं कृतवांस् त्वं स्वल्पम् अपि पार्थिव 03076013c कृते ऽपि च न मे कोपः क्षन्तव्यं हि मया तव 03076014a पूर्वं ह्य् असि सखा मे ऽसि संबन्धी च नराधिप 03076014c अत ऊर्ध्वं तु भूयस् त्वं प्रीतिम् आहर्तुम् अर्हसि 03076015a सर्वकामैः सुविहितः सुखम् अस्म्य् उषितस् त्वयि 03076015c न तथा स्वगृहे राजन् यथा तव गृहे सदा 03076016a इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति 03076016c तद् उपाकर्तुम् इच्छामि मन्यसे यदि पार्थिव 03076017 बृहदश्व उवाच 03076017a एवम् उक्त्वा ददौ विद्याम् ऋतुपर्णाय नैषधः 03076017c स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा 03076018a ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर् नृपः 03076018c सूतम् अन्यम् उपादाय ययौ स्वपुरम् एव हि 03076019a ऋतुपर्णे प्रतिगते नलो राजा विशां पते 03076019c नगरे कुण्डिने कालं नातिदीर्घम् इवावसत् 03077001 बृहदश्व उवाच 03077001a स मासम् उष्य कौन्तेय भीमम् आमन्त्र्य नैषधः 03077001c पुराद् अल्पपरीवारो जगाम निषधान् प्रति 03077002a रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः 03077002c पञ्चाशद्भिर् हयैश् चैव षट्शतैश् च पदातिभिः 03077003a स कम्पयन्न् इव महीं त्वरमाणो महीपतिः 03077003c प्रविवेशातिसंरब्धस् तरसैव महामनाः 03077004a ततः पुष्करम् आसाद्य वीरसेनसुतो नलः 03077004c उवाच दीव्याव पुनर् बहु वित्तं मयार्जितम् 03077005a दमयन्ती च यच् चान्यन् मया वसु समर्जितम् 03077005c एष वै मम संन्यासस् तव राज्यं तु पुष्कर 03077006a पुनः प्रवर्ततां द्यूतम् इति मे निश्चिता मतिः 03077006c एकपाणेन भद्रं ते प्राणयोश् च पणावहे 03077007a जित्वा परस्वम् आहृत्य राज्यं वा यदि वा वसु 03077007c प्रतिपाणः प्रदातव्यः परं हि धनम् उच्यते 03077008a न चेद् वाञ्छसि तद् द्यूतं युद्धद्यूतं प्रवर्तताम् 03077008c द्वैरथेनास्तु वै शान्तिस् तव वा मम वा नृप 03077009a वंशभोज्यम् इदं राज्यं मार्गितव्यं यथा तथा 03077009c येन तेनाप्य् उपायेन वृद्धानाम् इति शासनम् 03077010a द्वयोर् एकतरे बुद्धिः क्रियताम् अद्य पुष्कर 03077010c कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः 03077011a नैषधेनैवम् उक्तस् तु पुष्करः प्रहसन्न् इव 03077011c ध्रुवम् आत्मजयं मत्वा प्रत्याह पृथिवीपतिम् 03077012a दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध 03077012c दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् 03077012e दिष्ट्या च ध्रियसे राजन् सदारो ऽरिनिबर्हण 03077013a धनेनानेन वैदर्भी जितेन समलंकृता 03077013c माम् उपस्थास्यति व्यक्तं दिवि शक्रम् इवाप्सराः 03077014a नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध 03077014c देवने च मम प्रीतिर् न भवत्य् असुहृद्गणैः 03077015a जित्वा त्व् अद्य वरारोहां दमयन्तीम् अनिन्दिताम् 03077015c कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि 03077016a श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः 03077016c इयेष स शिरश् छेत्तुं खड्गेन कुपितो नलः 03077017a स्मयंस् तु रोषताम्राक्षस् तम् उवाच ततो नृपः 03077017c पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि 03077018a ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च 03077018c एकपाणेन भद्रं ते नलेन स पराजितः 03077018e सरत्नकोशनिचयः प्राणेन पणितो ऽपि च 03077019a जित्वा च पुष्करं राजा प्रहसन्न् इदम् अब्रवीत् 03077019c मम सर्वम् इदं राज्यम् अव्यग्रं हतकण्टकम् 03077020a वैदर्भी न त्वया शक्या राजापसद वीक्षितुम् 03077020c तस्यास् त्वं सपरीवारो मूढ दासत्वम् आगतः 03077021a न तत् त्वया कृतं कर्म येनाहं निर्जितः पुरा 03077021c कलिना तत् कृतं कर्म त्वं तु मूढ न बुध्यसे 03077021e नाहं परकृतं दोषं त्वय्य् आधास्ये कथं चन 03077022a यथासुखं त्वं जीवस्व प्राणान् अभ्युत्सृजामि ते 03077022c तथैव च मम प्रीतिस् त्वयि वीर न संशयः 03077023a सौभ्रात्रं चैव मे त्वत्तो न कदा चित् प्रहास्यति 03077023c पुष्कर त्वं हि मे भ्राता संजीवस्व शतं समाः 03077024a एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः 03077024c स्वपुरं प्रेषयाम् आस परिष्वज्य पुनः पुनः 03077025a सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् 03077025c पुण्यश्लोकं तदा राजन्न् अभिवाद्य कृताञ्जलिः 03077026a कीर्तिर् अस्तु तवाक्षय्या जीव वर्षायुतं सुखी 03077026c यो मे वितरसि प्राणान् अधिष्ठानं च पार्थिव 03077027a स तथा सत्कृतो राज्ञा मासम् उष्य तदा नृपः 03077027c प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः 03077028a महत्या सेनया राजन् विनीतैः परिचारकैः 03077028c भ्राजमान इवादित्यो वपुषा पुरुषर्षभ 03077029a प्रस्थाप्य पुष्करं राजा वित्तवन्तम् अनामयम् 03077029c प्रविवेश पुरं श्रीमान् अत्यर्थम् उपशोभितम् 03077029e प्रविश्य सान्त्वयाम् आस पौरांश् च निषधाधिपः 03078001 बृहदश्व उवाच 03078001a प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे 03078001c महत्या सेनया राजा दमयन्तीम् उपानयत् 03078002a दमयन्तीम् अपि पिता सत्कृत्य परवीरहा 03078002c प्रस्थापयद् अमेयात्मा भीमो भीमपराक्रमः 03078003a आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः 03078003c वर्तयाम् आस मुदितो देवराड् इव नन्दने 03078004a तथा प्रकाशतां यातो जम्बूद्वीपे ऽथ राजसु 03078004c पुनः स्वे चावसद् राज्ये प्रत्याहृत्य महायशाः 03078005a ईजे च विविधैर् यज्ञैर् विधिवत् स्वाप्तदक्षिणैः 03078005c तथा त्वम् अपि राजेन्द्र ससुहृद् वक्ष्यसे ऽचिरात् 03078006a दुःखम् एतादृशं प्राप्तो नलः परपुरंजयः 03078006c देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ 03078007a एकाकिनैव सुमहन् नलेन पृथिवीपते 03078007c दुःखम् आसादितं घोरं प्राप्तश् चाभ्युदयः पुनः 03078008a त्वं पुनर् भ्रातृसहितः कृष्णया चैव पाण्डव 03078008c रमसे ऽस्मिन् महारण्ये धर्मम् एवानुचिन्तयन् 03078009a ब्राह्मणैश् च महाभागैर् वेदवेदाङ्गपारगैः 03078009c नित्यम् अन्वास्यसे राजंस् तत्र का परिदेवना 03078010a इतिहासम् इमं चापि कलिनाशनम् उच्यते 03078010c शक्यम् आश्वासितुं श्रुत्वा त्वद्विधेन विशां पते 03078011a अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा 03078011c तस्याये च व्यये चैव समाश्वसिहि मा शुचः 03078012a ये चेदं कथयिष्यन्ति नलस्य चरितं महत् 03078012c श्रोष्यन्ति चाप्य् अभीक्ष्णं वै नालक्ष्मीस् तान् भजिष्यति 03078012e अर्थास् तस्योपपत्स्यन्ते धन्यतां च गमिष्यति 03078013a इतिहासम् इमं श्रुत्वा पुराणं शश्वद् उत्तमम् 03078013c पुत्रान् पौत्रान् पशूंश् चैव वेत्स्यते नृषु चाग्र्यताम् 03078013e अरोगः प्रीतिमांश् चैव भविष्यति न संशयः 03078014a भयं पश्यसि यच् च त्वम् आह्वयिष्यति मां पुनः 03078014c अक्षज्ञ इति तत् ते ऽहं नाशयिष्यामि पार्थिव 03078015a वेदाक्षहृदयं कृत्स्नम् अहं सत्यपराक्रम 03078015c उपपद्यस्व कौन्तेय प्रसन्नो ऽहं ब्रवीमि ते 03078016 वैशंपायन उवाच 03078016a ततो हृष्टमना राजा बृहदश्वम् उवाच ह 03078016c भगवन्न् अक्षहृदयं ज्ञातुम् इच्छामि तत्त्वतः 03078017a ततो ऽक्षहृदयं प्रादात् पाण्डवाय महात्मने 03078017c दत्त्वा चाश्वशिरो ऽगच्छद् उपस्प्रष्टुं महातपाः 03078018a बृहदश्वे गते पार्थम् अश्रौषीत् सव्यसाचिनम् 03078018c वर्तमानं तपस्य् उग्रे वायुभक्षं मनीषिणम् 03078019a ब्राह्मणेभ्यस् तपस्विभ्यः संपतद्भ्यस् ततस् ततः 03078019c तीर्थशैलवरेभ्यश् च समेतेभ्यो दृढव्रतः 03078020a इति पार्थो महाबाहुर् दुरापं तप आस्थितः 03078020c न तथा दृष्टपूर्वो ऽन्यः कश् चिद् उग्रतपा इति 03078021a यथा धनंजयः पार्थस् तपस्वी नियतव्रतः 03078021c मुनिर् एकचरः श्रीमान् धर्मो विग्रहवान् इव 03078022a तं श्रुत्वा पाण्डवो राजंस् तप्यमानं महावने 03078022c अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् 03078023a दह्यमानेन तु हृदा शरणार्थी महावने 03078023c ब्राह्मणान् विविधज्ञानान् पर्यपृच्छद् युधिष्ठिरः 03079001 जनमेजय उवाच 03079001a भगवन् काम्यकात् पार्थे गते मे प्रपितामहे 03079001c पाण्डवाः किम् अकुर्वन्त तम् ऋते सव्यसाचिनम् 03079002a स हि तेषां महेष्वासो गतिर् आसीद् अनीकजित् 03079002c आदित्यानां यथा विष्णुस् तथैव प्रतिभाति मे 03079003a तेनेन्द्रसमवीर्येण संग्रामेष्व् अनिवर्तिना 03079003c विनाभूता वने वीराः कथम् आसन् पितामहाः 03079004 वैशंपायन उवाच 03079004a गते तु काम्यकात् तात पाण्डवे सव्यसाचिनि 03079004c बभूवुः कौरवेयास् ते दुःखशोकपरायणाः 03079005a आक्षिप्तसूत्रा मणयश् छिन्नपक्षा इव द्विजाः 03079005c अप्रीतमनसः सर्वे बभूवुर् अथ पाण्डवाः 03079006a वनं च तद् अभूत् तेन हीनम् अक्लिष्टकर्मणा 03079006c कुबेरेण यथा हीनं वनं चैत्ररथं तथा 03079007a तम् ऋते पुरुषव्याघ्रं पाण्डवा जनमेजय 03079007c मुदम् अप्राप्नुवन्तो वै काम्यके न्यवसंस् तदा 03079008a ब्राह्मणार्थे पराक्रान्ताः शुद्धैर् बाणैर् महारथाः 03079008c निघ्नन्तो भरतश्रेष्ठ मेध्यान् बहुविधान् मृगान् 03079009a नित्यं हि पुरुषव्याघ्रा वन्याहारम् अरिंदमाः 03079009c विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् 03079010a एवं ते न्यवसंस् तत्र सोत्कण्ठाः पुरुषर्षभाः 03079010c अहृष्टमनसः सर्वे गते राजन् धनंजये 03079011a अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम् 03079011c स्मरन्ती पाण्डवश्रेष्ठम् इदं वचनम् अब्रवीत् 03079012a यो ऽर्जुनेनार्जुनस् तुल्यो द्विबाहुर् बहुबाहुना 03079012c तम् ऋते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे 03079012e शून्याम् इव च पश्यामि तत्र तत्र महीम् इमाम् 03079013a बह्वाश्चर्यम् इदं चापि वनं कुसुमितद्रुमम् 03079013c न तथा रमणीयं मे तम् ऋते सव्यसाचिनम् 03079014a नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम् 03079014c तम् ऋते पुण्डरीकाक्षं काम्यकं नातिभाति मे 03079015a यस्य स्म धनुषो घोषः श्रूयते ऽशनिनिस्वनः 03079015c न लभे शर्म तं राजन् स्मरन्ती सव्यसाचिनम् 03079016a तथा लालप्यमानां तां निशम्य परवीरहा 03079016c भीमसेनो महाराज द्रौपदीम् इदम् अब्रवीत् 03079017a मनःप्रीतिकरं भद्रे यद् ब्रवीषि सुमध्यमे 03079017c तन् मे प्रीणाति हृदयम् अमृतप्राशनोपमम् 03079018a यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ 03079018c मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ 03079019a निष्काङ्गदकृतापीडौ पञ्चशीर्षाव् इवोरगौ 03079019c तम् ऋते पुरुषव्याघ्रं नष्टसूर्यम् इदं वनम् 03079020a यम् आश्रित्य महाबाहुं पाञ्चालाः कुरवस् तथा 03079020c सुराणाम् अपि यत्तानां पृतनासु न बिभ्यति 03079021a यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः 03079021c मन्यामहे जितान् आजौ परान् प्राप्तां च मेदिनीम् 03079022a तम् ऋते फल्गुनं वीरं न लभे काम्यके धृतिम् 03079022c शून्याम् इव च पश्यामि तत्र तत्र महीम् इमाम् 03079023 नकुल उवाच 03079023a य उदीचीं दिशं गत्वा जित्वा युधि महाबलान् 03079023c गन्धर्वमुख्याञ् शतशो हया&l लेभे स वासविः 03079024a राजंस् तित्तिरिकल्माषाञ् श्रीमान् अनिलरंहसः 03079024c प्रादाद् भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ 03079025a तम् ऋते भीमधन्वानं भीमाद् अवरजं वने 03079025c कामये काम्यके वासं नेदानीम् अमरोपमम् 03079026 सहदेव उवाच 03079026a यो धनानि च कन्याश् च युधि जित्वा महारथान् 03079026c आजहार पुरा राज्ञे राजसूये महाक्रतौ 03079027a यः समेतान् मृधे जित्वा यादवान् अमितद्युतिः 03079027c सुभद्राम् आजहारैको वासुदेवस्य संमते 03079028a तस्य जिष्णोर् बृसीं दृष्ट्वा शून्याम् उपनिवेशने 03079028c हृदयं मे महाराज न शाम्यति कदा चन 03079029a वनाद् अस्माद् विवासं तु रोचये ऽहम् अरिंदम 03079029c न हि नस् तम् ऋते वीरं रमणीयम् इदं वनम् 03080001 वैशंपायन उवाच 03080001a धनंजयोत्सुकास् ते तु वने तस्मिन् महारथाः 03080001c न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः 03080002a अथापश्यन् महात्मानं देवर्षिं तत्र नारदम् 03080002c दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् 03080003a स तैः परिवृतः श्रीमान् भ्रातृभिः कुरुसत्तमः 03080003c विबभाव् अतिदीप्तौजा देवैर् इव शतक्रतुः 03080004a यथा च वेदान् सावित्री याज्ञसेनी तथा सती 03080004c न जहौ धर्मतः पार्थान् मेरुम् अर्कप्रभा यथा 03080005a प्रतिगृह्य तु तां पूजां नारदो भगवान् ऋषिः 03080005c आश्वासयद् धर्मसुतं युक्तरूपम् इवानघ 03080006a उवाच च महात्मानं धर्मराजं युधिष्ठिरम् 03080006c ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते 03080007a अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह 03080007c उवाच प्राञ्जलिर् वाक्यं नारदं देवसंमितम् 03080008a त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते 03080008c कृतम् इत्य् एव मन्ये ऽहं प्रसादात् तव सुव्रत 03080009a यदि त्व् अहम् अनुग्राह्यो भ्रातृभिः सहितो ऽनघ 03080009c संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुम् अर्हसि 03080010a प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः 03080010c किं फलं तस्य कार्त्स्न्येन तद् ब्रह्मन् वक्तुम् अर्हसि 03080011 नारद उवाच 03080011a शृणु राजन्न् अवहितो यथा भीष्मेण भारत 03080011c पुलस्त्यस्य सकाशाद् वै सर्वम् एतद् उपश्रुतम् 03080012a पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः 03080012c पित्र्यं व्रतं समास्थाय न्यवसन् मुनिवत् तदा 03080013a शुभे देशे महाराज पुण्ये देवर्षिसेविते 03080013c गङ्गाद्वारे महातेजा देवगन्धर्वसेविते 03080014a स pitqMs तर्पयाम् आस देवांश् च परमद्युतिः 03080014c ऋषींश् च तोषयाम् आस विधिदृष्टेन कर्मणा 03080015a कस्य चित् त्व् अथ कालस्य जपन्न् एव महातपाः 03080015c ददर्शाद्भुतसंकाशं पुलस्त्यम् ऋषिसत्तमम् 03080016a स तं दृष्ट्वोग्रतपसं दीप्यमानम् इव श्रिया 03080016c प्रहर्षम् अतुलं लेभे विस्मयं च परं ययौ 03080017a उपस्थितं महाराज पूजयाम् आस भारत 03080017c भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा 03080018a शिरसा चार्घ्यम् आदाय शुचिः प्रयतमानसः 03080018c नाम संकीर्तयाम् आस तस्मिन् ब्रह्मर्षिसत्तमे 03080019a भीष्मो ऽहम् अस्मि भद्रं ते दासो ऽस्मि तव सुव्रत 03080019c तव संदर्शनाद् एव मुक्तो ऽहं सर्वकिल्बिषैः 03080020a एवम् उक्त्वा महाराज भीष्मो धर्मभृतां वरः 03080020c वाग्यतः प्राञ्जलिर् भूत्वा तूष्णीम् आसीद् युधिष्ठिर 03080021a तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् 03080021c भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत् 03080022 पुलस्त्य उवाच 03080022a अनेन तव धर्मज्ञ प्रश्रयेण दमेन च 03080022c सत्येन च महाभाग तुष्टो ऽस्मि तव सर्वशः 03080023a यस्येदृशस् ते धर्मो ऽयं पितृभक्त्याश्रितो ऽनघ 03080023c तेन पश्यसि मां पुत्र प्रीतिश् चापि मम त्वयि 03080024a अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते 03080024c यद् वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि ते ऽनघ 03080025 भीष्म उवाच 03080025a प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते 03080025c कृतम् इत्य् एव मन्ये ऽहं यद् अहं दृष्टवान् प्रभुम् 03080026a यदि त्व् अहम् अनुग्राह्यस् तव धर्मभृतां वर 03080026c वक्ष्यामि हृत्स्थं संदेहं तन् मे त्वं वक्तुम् अर्हसि 03080027a अस्ति मे भगवन् कश् चित् तीर्थेभ्यो धर्मसंशयः 03080027c तम् अहं श्रोतुम् इच्छामि पृथक् संकीर्तितं त्वया 03080028a प्रदक्षिणं यः पृथिवीं करोत्य् अमितविक्रम 03080028c किं फलं तस्य विप्रर्षे तन् मे ब्रूहि तपोधन 03080029 पुलस्त्य उवाच 03080029a हन्त ते ऽहं प्रवक्ष्यामि यद् RSINAM परायणम् 03080029c तद् एकाग्रमनास् तात शृणु तीर्थेषु यत् फलम् 03080030a यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् 03080030c विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते 03080031a प्रतिग्रहाद् उपावृत्तः संतुष्टो नियतः शुचिः 03080031c अहंकारनिवृत्तश् च स तीर्थफलम् अश्नुते 03080032a अकल्कको निरारम्भो लघ्व् आहारो जितेन्द्रियः 03080032c विमुक्तः सर्वदोषैर् यः स तीर्थफलम् अश्नुते 03080033a अक्रोधनश् च राजेन्द्र सत्यशीलो दृढव्रतः 03080033c आत्मोपमश् च भूतेषु स तीर्थफलम् अश्नुते 03080034a ऋषिभिः क्रतवः प्रोक्ता वेदेष्व् इह यथाक्रमम् 03080034c फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः 03080035a न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते 03080035c बहूपकरणा यज्ञा नानासंभारविस्तराः 03080036a प्राप्यन्ते पार्थिवैर् एते समृद्धैर् वा नरैः क्व चित् 03080036c नार्थन्यूनोपकरणैर् एकात्मभिर् असंहतैः 03080037a यो दरिद्रैर् अपि विधिः शक्यः प्राप्तुं नरेश्वर 03080037c तुल्यो यज्ञफलैः पुण्यैस् तं निबोध युधां वर 03080038a RSINAM परमं गुह्यम् इदं भरतसत्तम 03080038c तीर्थाभिगमनं पुण्यं यज्ञैर् अपि विशिष्यते 03080039a अनुपोष्य त्रिरात्राणि तीर्थान्य् अनभिगम्य च 03080039c अदत्त्वा काञ्चनं गाश् च दरिद्रो नाम जायते 03080040a अग्निष्टोमादिभिर् यज्ञैर् इष्ट्वा विपुलदक्षिणैः 03080040c न तत् फलम् अवाप्नोति तीर्थाभिगमनेन यत् 03080041a नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम् 03080041c पुष्करं नाम विख्यातं महाभागः समाविशेत् 03080042a दश कोटिसहस्राणि तीर्थानां वै महीपते 03080042c सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन 03080043a आदित्या वसवो रुद्राः साध्याश् च समरुद्गणाः 03080043c गन्धर्वाप्सरसश् चैव नित्यं संनिहिता विभो 03080044a यत्र देवास् तपस् तप्त्वा दैत्या ब्रह्मर्षयस् तथा 03080044c दिव्ययोगा महाराज पुण्येन महतान्विताः 03080045a मनसाप्य् अभिकामस्य पुष्कराणि मनस्विनः 03080045c पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते 03080046a तस्मिंस् तीर्थे महाभाग नित्यम् एव पितामहः 03080046c उवास परमप्रीतो देवदानवसंमतः 03080047a पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः 03080047c सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः 03080048a तत्राभिषेकं यः कुर्यात् पितृदेवार्चने रतः 03080048c अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः 03080049a अप्य् एकं भोजयेद् विप्रं पुष्करारण्यम् आश्रितः 03080049c तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते 03080050a शाकमूलफलैर् वापि येन वर्तयते स्वयम् 03080050c तद् वै दद्याद् ब्राह्मणाय श्रद्धावान् अनसूयकः 03080050e तेनैव प्राप्नुयात् प्राज्ञो हयमेधफलं नरः 03080051a ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम 03080051c न वियोनिं व्रजन्त्य् एते स्नातास् तीर्थे महात्मनः 03080052a कार्त्तिक्यां तु विशेषेण यो ऽभिगच्छेत पुष्करम् 03080052c फलं तत्राक्षयं तस्य वर्धते भरतर्षभ 03080053a सायं प्रातः smared yas tu पुष्कराणि कृताञ्जलिः 03080053c उपस्पृष्टं भवेत् तेन सर्वतीर्थेषु भारत 03080053e प्राप्नुयाच् च नरो लोकान् ब्रह्मणः सदने ऽक्षयान् 03080054a जन्मप्रभृति यत् पापं स्त्रियो वा पुरुषस्य वा 03080054c पुष्करे स्नातमात्रस्य सर्वम् एव प्रणश्यति 03080055a यथा सुराणां सर्वेषाम् आदिस् तु मधुसूदनः 03080055c तथैव पुष्करं राजंस् तीर्थानाम् आदिर् उच्यते 03080056a उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः 03080056c क्रतून् सर्वान् अवाप्नोति ब्रह्मलोकं च गच्छति 03080057a यस् तु वर्षशतं पूर्णम् अग्निहोत्रम् उपासते 03080057c कार्त्तिकीं वा वसेद् एकां पुष्करे समम् एव तत् 03080058a दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः 03080058c दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् 03080059a उष्य द्वादशरात्रं तु नियतो नियताशनः 03080059c प्रदक्षिणम् उपावृत्तो जम्बूमार्गं समाविशेत् 03080060a जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् 03080060c अश्वमेधम् अवाप्नोति विष्णुलोकं च गच्छति 03080061a तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः 03080061c न दुर्गतिम् अवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् 03080062a जम्बूमार्गाद् उपावृत्तो गच्छेत् तण्डुलिकाश्रमम् 03080062c न दुर्गतिम् अवाप्नोति स्वर्गलोके च पूज्यते 03080063a अगस्त्यसर आसाद्य पितृदेवार्चने रतः 03080063c त्रिरात्रोपोषितो राजन्न् अग्निष्टोमफलं लभेत् 03080064a शाकवृत्तिः फलैर् वापि कौमारं विन्दते पदम् 03080064c कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् 03080065a धर्मारण्यं हि तत् पुण्यम् आद्यं च भरतर्षभ 03080065c यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते 03080066a अर्चयित्वा pitqn देवान् नियतो नियताशनः 03080066c सर्वकामसमृद्धस्य यज्ञस्य फलम् अश्नुते 03080067a प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् 03080067c हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै 03080068a महाकालं ततो गच्छेन् नियतो नियताशनः 03080068c कोटितीर्थम् उपस्पृश्य हयमेधफलं लभेत् 03080069a ततो गच्छेत धर्मज्ञ पुण्यस्थानम् उमापतेः 03080069c नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् 03080070a तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् 03080070c महादेवप्रसादाच् च गाणपत्यम् अवाप्नुयात् 03080071a नर्मदाम् अथ चासाद्य नदीं त्रैलोक्यविश्रुताम् 03080071c तर्पयित्वा pitqn देवान् अग्निष्टोमफलं लभेत् 03080072a दक्षिणं सिन्धुम् आसाद्य ब्रह्मचारी जितेन्द्रियः 03080072c अग्निष्टोमम् अवाप्नोति विमानं चाधिरोहति 03080073a चर्मण्वतीं समासाद्य नियतो नियताशनः 03080073c रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् 03080074a ततो गच्छेत धर्मज्ञ हिमवत्सुतम् अर्बुदम् 03080074c पृथिव्यां यत्र वै छिद्रं पूर्वम् आसीद् युधिष्ठिर 03080075a तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः 03080075c तत्रोष्य रजनीम् एकां गोसहस्रफलं लभेत् 03080076a पिङ्गातीर्थम् उपस्पृश्य ब्रह्मचारी जितेन्द्रियः 03080076c कपिलानां नरव्याघ्र शतस्य फलम् अश्नुते 03080077a ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् 03080077c यत्र संनिहितो नित्यं स्वयम् एव हुताशनः 03080077e देवतानां मुखं वीर अनलो ऽनिलसारथिः 03080078a तस्मिंस् तीर्थवरे स्नात्वा शुचिः प्रयतमानसः 03080078c अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः 03080079a ततो गत्वा सरस्वत्याः सागरस्य च संगमे 03080079c गोसहस्रफलं प्राप्य स्वर्गलोके महीयते 03080079e दीप्यमानो ऽग्निवन् नित्यं प्रभया भरतर्षभ 03080080a त्रिरात्रम् उषितस् तत्र तर्पयेत् पितृदेवताः 03080080c प्रभासते यथा सोमो अश्वमेधं च विन्दति 03080081a वरदानं ततो गच्छेत् तीर्थं भरतसत्तम 03080081c विष्णोर् दुर्वाससा यत्र वरो दत्तो युधिष्ठिर 03080082a वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् 03080082c ततो द्वारवतीं गच्छेन् नियतो नियताशनः 03080082e पिण्डारके नरः स्नात्वा लभेद् बहु सुवर्णकम् 03080083a तस्मिंस् तीर्थे महाभाग पद्मलक्षणलक्षिताः 03080083c अद्यापि मुद्रा दृश्यन्ते तद् अद्भुतम् अरिंदम 03080084a त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन 03080084c महादेवस्य सांनिध्यं तत्रैव भरतर्षभ 03080085a सागरस्य च सिन्धोश् च संगमं प्राप्य भारत 03080085c तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः 03080086a तर्पयित्वा pitqn देवान् ऋषींश् च भरतर्षभ 03080086c प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा 03080087a शङ्कुकर्णेश्वरं देवम् अर्चयित्वा युधिष्ठिर 03080087c अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः 03080088a प्रदक्षिणम् उपावृत्य गच्छेत भरतर्षभ 03080088c तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् 03080088e दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् 03080089a यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् 03080089c तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर् वृतम् 03080089e जन्मप्रभृति पापानि कृतानि नुदते नरः 03080090a दृमी चात्र नरश्रेष्ठ सर्वदेवैर् अभिष्टुता 03080090c तत्र स्नात्वा नरव्याघ्र हयमेधम् अवाप्नुयात् 03080091a जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना 03080091c पुरा शौचं कृतं राजन् हत्वा दैवतकण्टकान् 03080092a ततो गच्छेत धर्मज्ञ वसोर् धाराम् अभिष्टुताम् 03080092c गमनाद् एव तस्यां हि हयमेधम् अवाप्नुयात् 03080093a स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः 03080093c तर्प्य देवान् pitqMz चैव विष्णुलोके महीयते 03080094a तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ 03080094c तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् 03080095a सिन्धूत्तमम् इति ख्यातं सर्वपापप्रणाशनम् 03080095c तत्र स्नात्वा नरश्रेष्ठ लभेद् बहु सुवर्णकम् 03080096a ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः 03080096c ब्रह्मलोकम् अवाप्नोति सुकृती विरजा नरः 03080097a कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् 03080097c तत्र स्नात्वा नरः क्षिप्रं शक्रलोकम् अवाप्नुयात् 03080098a रेणुकायाश् च तत्रैव तीर्थं देवनिषेवितम् 03080098c तत्र स्नात्वा भवेद् विप्रो विमलश् चन्द्रमा यथा 03080099a अथ पञ्चनदं गत्वा नियतो नियताशनः 03080099c पञ्च यज्ञान् अवाप्नोति क्रमशो ये ऽनुकीर्तिताः 03080100a ततो गच्छेत धर्मज्ञ भीमायाः स्थानम् उत्तमम् 03080100c तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम 03080101a देव्याः पुत्रो भवेद् राजंस् तप्तकुण्डलविग्रहः 03080101c गवां शतसहस्रस्य फलं चैवाप्नुयान् महत् 03080102a गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् 03080102c पितामहं नमस्कृत्य गोसहस्रफलं लभेत् 03080103a ततो गच्छेत धर्मज्ञ विमलं तीर्थम् उत्तमम् 03080103c अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः 03080104a तत्र स्नात्वा नरश्रेष्ठ वाजपेयम् अवाप्नुयात् 03080104c सर्वपापविशुद्धात्मा गच्छेच् च परमां गतिम् 03080105a ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् 03080105c पश्चिमायां तु संध्यायाम् उपस्पृश्य यथाविधि 03080106a चरुं नरेन्द्र सप्तार्चेर् यथाशक्ति निवेदयेत् 03080106c pitqNAm अक्षयं दानं प्रवदन्ति मनीषिणः 03080107a गवां शतसहस्रेण राजसूयशतेन च 03080107c अश्वमेधसहस्रेण श्रेयान् सप्तार्चिषश् चरुः 03080108a ततो निवृत्तो राजेन्द्र वस्त्रापदम् अथाविशेत् 03080108c अभिगम्य महादेवम् अश्वमेधफलं लभेत् 03080109a मणिमन्तं समासाद्य ब्रह्मचारी समाहितः 03080109c एकरात्रोषितो राजन्न् अग्निष्टोमफलं लभेत् 03080110a अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् 03080110c प्रसूतिर् यत्र विप्राणां श्रूयते भरतर्षभ 03080111a त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् 03080111c देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् 03080112a यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ 03080112c सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् 03080113a कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम् 03080113c तत्र स्नात्वा नरः क्षिप्रं सिद्धिम् आप्नोति भारत 03080114a यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् 03080114c पुष्पन्यास उपस्पृश्य न शोचेन् मरणं ततः 03080115a अर्धयोजनविस्तारां पञ्चयोजनम् आयताम् 03080115c एतावद् देविकाम् आहुः पुण्यां देवर्षिसेविताम् 03080116a ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् 03080116c यत्र ब्रह्मादयो देवाः सिद्धाश् च परमर्षयः 03080116e दीर्घसत्रम् उपासन्ते दक्षिणाभिर् यतव्रताः 03080117a गमनाद् एव राजेन्द्र दीर्घसत्रम् अरिंदम 03080117c राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः 03080118a ततो विनशनं गच्छेन् नियतो नियताशनः 03080118c गच्छत्य् अन्तर्हिता यत्र मरुपृष्ठे सरस्वती 03080118e चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते 03080119a स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् 03080119c शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् 03080120a नागोद्भेदे नरः स्नात्वा नागलोकम् अवाप्नुयात् 03080120c शशयानं च राजेन्द्र तीर्थम् आसाद्य दुर्लभम् 03080120e शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत 03080121a सरस्वत्यां महाराज अनु संवत्सरं हि ते 03080121c स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा 03080122a तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत् सदा 03080122c गोसहस्रफलं चैव प्राप्नुयाद् भरतर्षभ 03080123a कुमारकोटिम् आसाद्य नियतः कुरुनन्दन 03080123c तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03080123e गवामयम् अवाप्नोति कुलं चैव समुद्धरेत् 03080124a ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः 03080124c पुरा यत्र महाराज ऋषिकोटिः समाहिता 03080124e प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया 03080125a अहं पूर्वम् अहं पूर्वं द्रक्ष्यामि वृषभध्वजम् 03080125c एवं संप्रस्थिता राजन्न् ऋषयः किल भारत 03080126a ततो योगेश्वरेणापि योगम् आस्थाय भूपते 03080126c तेषां मन्युप्रणाशार्थम् RSINAM भावितात्मनाम् 03080127a सृष्टा कोटिस् तु रुद्राणाम् ऋषीणाम् अग्रतः स्थिता 03080127c मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् 03080128a तेषां तुष्टो महादेव ऋषीणाम् उग्रतेजसाम् 03080128c भक्त्या परमया राजन् वरं तेषां प्रदिष्टवान् 03080128e अद्य प्रभृति युष्माकं धर्मवृद्धिर् भविष्यति 03080129a तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः 03080129c अश्वमेधम् अवाप्नोति कुलं चैव समुद्धरेत् 03080130a ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् 03080130c सरस्वत्या महापुण्यम् उपासन्ते जनार्दनम् 03080131a यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः 03080131c अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् 03080132a तत्र स्नात्वा नरव्याघ्र विन्देद् बहु सुवर्णकम् 03080132c सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति 03080133a RSINAM यत्र सत्राणि समाप्तानि नराधिप 03080133c सत्रावसानम् आसाद्य गोसहस्रफलं लभेत् 03081001 पुलस्त्य उवाच 03081001a ततो गच्छेत राजेन्द्र कुरुक्षेत्रम् अभिष्टुतम् 03081001c पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः 03081002a कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य् अहम् 03081002c य एवं सततं ब्रूयात् सो ऽपि पापैः प्रमुच्यते 03081003a तत्र मासं वसेद् वीर सरस्वत्यां युधिष्ठिर 03081003c यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः 03081004a गन्धर्वाप्सरसो यक्षाः पन्नगाश् च महीपते 03081004c ब्रह्मक्षेत्रं महापुण्यम् अभिगच्छन्ति भारत 03081005a मनसाप्य् अभिकामस्य कुरुक्षेत्रं युधिष्ठिर 03081005c पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति 03081006a गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह 03081006c राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः 03081007a ततो मचक्रुकं राजन् द्वारपालं महाबलम् 03081007c यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् 03081008a ततो गच्छेत धर्मज्ञ विष्णोः स्थानम् अनुत्तमम् 03081008c सततं नाम राजेन्द्र यत्र संनिहितो हरिः 03081009a तत्र स्नात्वार्चयित्वा च त्रिलोकप्रभवं हरिम् 03081009c अश्वमेधम् अवाप्नोति विष्णुलोकं च गच्छति 03081010a ततः पारिप्लवं गच्छेत् तीर्थं त्रैलोक्यविश्रुतम् 03081010c अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः 03081011a पृथिव्यास् तीर्थम् आसाद्य गोसहस्रफलं लभेत् 03081011c ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप 03081011e दशाश्वमेधिके स्नात्वा तद् एव लभते फलम् 03081012a सर्पदर्वीं समासाद्य नागानां तीर्थम् उत्तमम् 03081012c अग्निष्टोमम् अवाप्नोति नागलोकं च विन्दति 03081013a ततो गच्छेत धर्मज्ञ द्वारपालं तरन्तुकम् 03081013c तत्रोष्य रजनीम् एकां गोसहस्रफलं लभेत् 03081014a ततः पञ्चनदं गत्वा नियतो नियताशनः 03081014c कोटितीर्थम् उपस्पृश्य हयमेधफलं लभेत् 03081014e अश्विनोस् तीर्थम् आसाद्य रूपवान् अभिजायते 03081015a ततो गच्छेत धर्मज्ञ वाराहं तीर्थम् उत्तमम् 03081015c विष्णुर् वाराहरूपेण पूर्वं यत्र स्थितो ऽभवत् 03081015e तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत् 03081016a ततो जयन्त्या राजेन्द्र सोमतीर्थं समाविशेत् 03081016c स्नात्वा फलम् अवाप्नोति राजसूयस्य मानवः 03081017a एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् 03081017c कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह 03081017e पुण्डरीकम् अवाप्नोति कृतशौचो भवेन् नरः 03081018a ततो मुञ्जवटं नाम महादेवस्य धीमतः 03081018c तत्रोष्य रजनीम् एकां गाणपत्यम् अवाप्नुयात् 03081019a तत्रैव च महाराज यक्षी लोकपरिश्रुता 03081019c तां चाभिगम्य राजेन्द्र पुण्या&l लोकान् अवाप्नुयात् 03081020a कुरुक्षेत्रस्य तद् द्वारं विश्रुतं भरतर्षभ 03081020c प्रदक्षिणम् उपावृत्य तीर्थसेवी समाहितः 03081021a संमिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः 03081021c जामदग्न्येन रामेण आहृते वै महात्मना 03081021e कृतकृत्यो भवेद् राजन्न् अश्वमेधं च विन्दति 03081022a ततो रामह्रदान् गच्छेत् तीर्थसेवी नराधिप 03081022c यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा 03081022e क्षत्रम् उत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः 03081023a पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् 03081023c पितरस् तर्पिताः सर्वे तथैव च पितामहाः 03081023e ततस् ते पितरः प्रीता रामम् ऊचुर् महीपते 03081024a राम राम महाभाग प्रीताः स्म तव भार्गव 03081024c अनया पितृभक्त्या च विक्रमेण च ते विभो 03081024e वरं वृणीष्व भद्रं ते किम् इच्छसि महाद्युते 03081025a एवम् उक्तः स राजेन्द्र रामः प्रहरतां वरः 03081025c अब्रवीत् प्राञ्जलिर् वाक्यं pitqn स गगने स्थितान् 03081026a भवन्तो यदि मे प्रीता यद्य् अनुग्राह्यता मयि 03081026c पितृप्रसादाद् इच्छेयं तपसाप्यायनं पुनः 03081027a यच् च रोषाभिभूतेन क्षत्रम् उत्सादितं मया 03081027c ततश् च पापान् मुच्येयं युष्माकं तेजसा ह्य् अहम् 03081027e ह्रदाश् च तीर्थभूता मे भवेयुर् भुवि विश्रुताः 03081028a एतच् छ्रुत्वा शुभं वाक्यं रामस्य पितरस् तदा 03081028c प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः 03081029a तपस् ते वर्धतां भूयः पितृभक्त्या विशेषतः 03081029c यच् च रोषाभिभूतेन क्षत्रम् उत्सादितं त्वया 03081030a ततश् च पापान् मुक्तस् त्वं कर्मभिस् ते च पातिताः 03081030c ह्रदाश् च तव तीर्थत्वं गमिष्यन्ति न संशयः 03081031a ह्रदेष्व् एतेषु यः स्नात्वा pitqn संतर्पयिष्यति 03081031c पितरस् तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् 03081031e ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम् 03081032a एवं दत्त्वा वरान् राजन् रामस्य पितरस् तदा 03081032c आमन्त्र्य भार्गवं प्रीतास् तत्रैवान्तर्दधुस् तदा 03081033a एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः 03081033c स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः 03081033e रामम् अभ्यर्च्य राजेन्द्र लभेद् बहु सुवर्णकम् 03081034a वंशमूलकम् आसाद्य तीर्थसेवी कुरूद्वह 03081034c स्ववंशम् उद्धरेद् राजन् स्नात्वा वै वंशमूलके 03081035a कायशोधनम् आसाद्य तीर्थं भरतसत्तम 03081035c शरीरशुद्धिः स्नातस्य तस्मिंस् तीर्थे न संशयः 03081035e शुद्धदेहश् च संयाति शुभा&l लोकान् अनुत्तमान् 03081036a ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् 03081036c लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना 03081037a लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् 03081037c स्नात्वा तीर्थवरे राज&l लोकान् उद्धरते स्वकान् 03081037e श्रीतीर्थं च समासाद्य विन्दते श्रियम् उत्तमाम् 03081038a कपिलातीर्थम् आसाद्य ब्रह्मचारी समाहितः 03081038c तत्र स्नात्वार्चयित्वा च दैवतानि pitqMs तथा 03081038e कपिलानां सहस्रस्य फलं विन्दति मानवः 03081039a सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः 03081039c अर्चयित्वा pitqn देवान् उपवासपरायणः 03081039e अग्निष्टोमम् अवाप्नोति सूर्यलोकं च गच्छति 03081040a गवांभवनम् आसाद्य तीर्थसेवी यथाक्रमम् 03081040c तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् 03081041a शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह 03081041c देव्यास् तीर्थे नरः स्नात्वा लभते रूपम् उत्तमम् 03081042a ततो गच्छेत राजेन्द्र द्वारपालम् अरन्तुकम् 03081042c तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः 03081042e तत्र स्नात्वा नरो राजन्न् अग्निष्टोमफलं लभेत् 03081043a ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप 03081043c ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकम् अवाप्नुयात् 03081044a ततो गच्छेत धर्मज्ञ सुतीर्थकम् अनुत्तमम् 03081044c यत्र संनिहिता नित्यं पितरो दैवतैः सह 03081045a तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03081045c अश्वमेधम् अवाप्नोति पितृलोकं च गच्छति 03081046a ततो ऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम् 03081046c कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम 03081046e सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते 03081047a मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत 03081047c प्रजा विवर्धते राजन्न् अनन्तां चाश्नुते श्रियम् 03081048a ततः शीतवनं गच्छेन् नियतो नियताशनः 03081048c तीर्थं तत्र महाराज महद् अन्यत्र दुर्लभम् 03081049a पुनाति दर्शनाद् एव दण्डेनैकं नराधिप 03081049c केशान् अभ्युक्ष्य वै तस्मिन् पूतो भवति भारत 03081050a तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् 03081050c यत्र विप्रा नरव्याघ्र विद्वांसस् तीर्थतत्पराः 03081051a श्वानलोमापनयने तीर्थे भरतसत्तम 03081051c प्राणायामैर् निर्हरन्ति श्वलोमानि द्विजोत्तमाः 03081052a पूतात्मानश् च राजेन्द्र प्रयान्ति परमां गतिम् 03081052c दशाश्वमेधिकं चैव तस्मिंस् तीर्थे महीपते 03081052e तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् 03081053a ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् 03081053c यत्र कृष्णमृगा राजन् व्याधेन परिपीडिताः 03081053e अवगाह्य तस्मिन् सरसि मानुषत्वम् उपागताः 03081054a तस्मिंस् तीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः 03081054c सर्वपापविशुद्धात्मा स्वर्गलोके महीयते 03081055a मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते 03081055c आपगा नाम विख्याता नदी सिद्धनिषेविता 03081056a श्यामाकभोजनं तत्र यः प्रयच्छति मानवः 03081056c देवान् pitqMz च उद्दिश्य तस्य धर्मफलं महत् 03081056e एकस्मिन् भोजिते विप्रे कोटिर् भवति भोजिता 03081057a तत्र स्नात्वार्चयित्वा च दैवतानि pitqMs तथा 03081057c उषित्वा रजनीम् एकाम् अग्निष्टोमफलं लभेत् 03081058a ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानम् उत्तमम् 03081058c ब्रह्मोदुम्बरम् इत्य् एव प्रकाशं भुवि भारत 03081059a तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुंगव 03081059c केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः 03081060a ब्रह्माणम् अभिगम्याथ शुचिः प्रयतमानसः 03081060c सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते 03081061a कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् 03081061c अन्तर्धानम् अवाप्नोति तपसा दग्धकिल्बिषः 03081062a ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम् 03081062c कृष्णपक्षे चतुर्दश्याम् अभिगम्य वृषध्वजम् 03081062e लभते सर्वकामान् हि स्वर्गलोकं च गच्छति 03081063a तिस्रः कोट्यस् तु तीर्थानां सरके कुरुनन्दन 03081063c रुद्रकोटिस् तथा कूपे ह्रदेषु च महीपते 03081063e इलास्पदं च तत्रैव तीर्थं भरतसत्तम 03081064a तत्र स्नात्वार्चयित्वा च pitqn देवांश् च भारत 03081064c न दुर्गतिम् अवाप्नोति वाजपेयं च विन्दति 03081065a किंदाने च नरः स्नात्वा किंजप्ये च महीपते 03081065c अप्रमेयम् अवाप्नोति दानं जप्यं च भारत 03081066a कलश्यां चाप्य् उपस्पृश्य श्रद्दधानो जितेन्द्रियः 03081066c अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 03081067a सरकस्य तु पूर्वेण नारदस्य महात्मनः 03081067c तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम् 03081068a तत्र तीर्थे नरः स्नात्वा प्राणांश् चोत्सृज्य भारत 03081068c नारदेनाभ्यनुज्ञातो लोकान् प्राप्नोति दुर्लभान् 03081069a शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत् 03081069c तत्र स्नात्वा नरो राजन् पुण्डरीकफलं लभेत् 03081070a ततस् त्रिविष्टपं गच्छेत् त्रिषु लोकेषु विश्रुतम् 03081070c तत्र वैतरणी पुण्या नदी पापप्रमोचनी 03081071a तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् 03081071c सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् 03081072a ततो गच्छेत राजेन्द्र फलकीवनम् उत्तमम् 03081072c यत्र देवाः सदा राजन् फलकीवनम् आश्रिताः 03081072e तपश् चरन्ति विपुलं बहुवर्षसहस्रकम् 03081073a दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः 03081073c अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत 03081074a तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम 03081074c गोसहस्रस्य राजेन्द्र फलं प्राप्नोति मानवः 03081075a पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः 03081075c राजसूयम् अवाप्नोति ऋषिलोकं च गच्छति 03081076a ततो गच्छेत राजेन्द्र मिश्रकं तीर्थम् उत्तमम् 03081076c तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना 03081077a व्यासेन नृपशार्दूल द्विजार्थम् इति नः श्रुतम् 03081077c सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः 03081078a ततो व्यासवनं गच्छेन् नियतो नियताशनः 03081078c मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् 03081079a गत्वा मधुवटीं चापि देव्यास् तीर्थं नरः शुचिः 03081079c तत्र स्नात्वार्चयेद् देवान् pitqMz च प्रयतः शुचिः 03081079e स देव्या समनुज्ञातो गोसहस्रफलं लभेत् 03081080a कौशिक्याः संगमे यस् तु दृषद्वत्याश् च भारत 03081080c स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते 03081081a ततो व्यासस्थली नाम यत्र व्यासेन धीमता 03081081c पुत्रशोकाभितप्तेन देहत्यागार्थनिश्चयः 03081082a कृतो देवैश् च राजेन्द्र पुनर् उत्थापितस् तदा 03081082c अभिगम्य स्थलीं तस्य गोसहस्रफलं लभेत् 03081083a किंदत्तं कूपम् आसाद्य तिलप्रस्थं प्रदाय च 03081083c गच्छेत परमां सिद्धिम् ऋणैर् मुक्तः कुरूद्वह 03081084a अहश् च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे 03081084c तयोः स्नात्वा नरव्याघ्र सूर्यलोकम् अवाप्नुयात् 03081085a मृगधूमं ततो गच्छेत् त्रिषु लोकेषु विश्रुतम् 03081085c तत्र गङ्गाह्रदे स्नात्वा समभ्यर्च्य च मानवः 03081085e शूलपाणिं महादेवम् अश्वमेधफलं लभेत् 03081086a देवतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् 03081086c अथ वामनकं गच्छेत् त्रिषु लोकेषु विश्रुतम् 03081087a तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम् 03081087c सर्वपापविशुद्धात्मा विष्णुलोकम् अवाप्नुयात् 03081088a कुलंपुने नरः स्नात्वा पुनाति स्वकुलं नरः 03081088c पवनस्य ह्रदं गत्वा मरुतां तीर्थम् उत्तमम् 03081088e तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते 03081089a अमराणां ह्रदे स्नात्वा अमरेषु नराधिप 03081089c अमराणां प्रभावेन स्वर्गलोके महीयते 03081090a शालिहोत्रस्य राजेन्द्र शालिशूर्पे यथाविधि 03081090c स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् 03081091a श्रीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम 03081091c तत्र स्नात्वा नरो राजन्न् अग्निष्टोमफलं लभेत् 03081092a ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह 03081092c ऋषयः किल राजेन्द्र नैमिषेयास् तपोधनाः 03081092e तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा 03081093a ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम 03081093c ऋषीणाम् अवकाशः स्याद् यथा तुष्टिकरो महान् 03081094a तस्मिन् कुञ्जे नरः स्नात्वा गोसहस्रफलं लभेत् 03081094c कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् 03081095a ततो गच्छेन् नरव्याघ्र ब्रह्मणः स्थानम् उत्तमम् 03081095c तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः 03081095e ब्राह्मणश् च विशुद्धात्मा गच्छेत परमां गतिम् 03081096a ततो गच्छेन् नरश्रेष्ठ सोमतीर्थम् अनुत्तमम् 03081096c तत्र स्नात्वा नरो राजन् सोमलोकम् अवाप्नुयात् 03081097a सप्तसारस्वतं तीर्थं ततो गच्छेन् नराधिप 03081097c यत्र मङ्कणकः सिद्धो महर्षिर् लोकविश्रुतः 03081098a पुरा मङ्कणको राजन् कुशाग्रेणेति नः श्रुतम् 03081098c क्षतः किल करे राजंस् तस्य शाकरसो ऽस्रवत् 03081099a स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः 03081099c प्रनृत्तः किल विप्रर्षिर् विस्मयोत्फुल्ललोचनः 03081100a ततस् तस्मिन् प्रनृत्ते वै स्थावरं जङ्गमं च यत् 03081100c प्रनृत्तम् उभयं वीर तेजसा तस्य मोहितम् 03081101a ब्रह्मादिभिः सुरै राजन्न् ऋषिभिश् च तपोधनैः 03081101c विज्ञप्तो वै महादेव ऋषेर् अर्थे नराधिप 03081101e नायं नृत्येद् यथा देव तथा त्वं कर्तुम् अर्हसि 03081102a ततः प्रनृत्तम् आसाद्य हर्षाविष्टेन चेतसा 03081102c सुराणां हितकामार्थम् ऋषिं देवो ऽभ्यभाषत 03081103a अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् 03081103c हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव 03081104 ऋषिर् उवाच 03081104a किं न पश्यसि मे देव कराच् छाकरसं स्रुतम् 03081104c यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः 03081105 पुलस्त्य उवाच 03081105a तं प्रहस्याब्रवीद् देवो मुनिं रागेण मोहितम् 03081105c अहं वै विस्मयं विप्र न गच्छामीति पश्य माम् 03081106a एवम् उक्त्वा नरश्रेष्ठ महादेवेन धीमता 03081106c अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस् ताडितो ऽनघ 03081107a ततो भस्म क्षताद् राजन् निर्गतं हिमसंनिभम् 03081107c तद् दृष्ट्वा व्रीडितो राजन् स मुनिः पादयोर् गतः 03081108a नान्यं देवम् अहं मन्ये रुद्रात् परतरं महत् 03081108c सुरासुरस्य जगतो गतिस् त्वम् असि शूलधृक् 03081109a त्वया सृष्टम् इदं विश्वं त्रैलोक्यं सचराचरम् 03081109c त्वाम् एव भगवन् सर्वे प्रविशन्ति युगक्षये 03081110a देवैर् अपि न शक्यस् त्वं परिज्ञातुं कुतो मया 03081110c त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयो ऽनघ 03081111a सर्वस् त्वम् असि लोकानां कर्ता कारयिता च ह 03081111c त्वत्प्रसादात् सुराः सर्वे मोदन्तीहाकुतोभयाः 03081111e एवं स्तुत्वा महादेवं स ऋषिः प्रणतो ऽभवत् 03081112 ऋषिर् उवाच 03081112a त्वत्प्रसादान् महादेव तपो मे न क्षरेत वै 03081113 पुलस्त्य उवाच 03081113a ततो देवः प्रहृष्टात्मा ब्रह्मर्षिम् इदम् अब्रवीत् 03081113c तपस् ते वर्धतां विप्र मत्प्रसादात् सहस्रधा 03081114a आश्रमे चेह वत्स्यामि त्वया सार्धं महामुने 03081114c सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् 03081115a न तेषां दुर्लभं किं चिद् इह लोके परत्र च 03081115c सारस्वतं च ते लोकं गमिष्यन्ति न संशयः 03081116a ततस् त्व् औशनसं गच्छेत् त्रिषु लोकेषु विश्रुतम् 03081116c यत्र ब्रह्मादयो देवा ऋषयश् च तपोधनाः 03081117a कार्त्तिकेयश् च भगवांस् त्रिसंध्यं किल भारत 03081117c सांनिध्यम् अकरोत् तत्र भार्गवप्रियकाम्यया 03081118a कपालमोचनं तीर्थं सर्वपापप्रमोचनम् 03081118c तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते 03081119a अग्नितीर्थं ततो गच्छेत् तत्र स्नात्वा नरर्षभ 03081119c अग्निलोकम् अवाप्नोति कुलं चैव समुद्धरेत् 03081120a विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम 03081120c तत्र स्नात्वा महाराज ब्राह्मण्यम् अभिजायते 03081121a ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः 03081121c तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते 03081121e पुनात्य् आसप्तमं चैव कुलं नास्त्य् अत्र संशयः 03081122a ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् 03081122c पृथूदकम् इति ख्यातं कार्त्तिकेयस्य वै नृप 03081122e तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03081123a अज्ञानाज् ज्ञानतो वापि स्त्रिया वा पुरुषेण वा 03081123c यत् किं चिद् अशुभं कर्म कृतं मानुषबुद्धिना 03081124a तत् सर्वं नश्यते तस्य स्नातमात्रस्य भारत 03081124c अश्वमेधफलं चापि स्वर्गलोकं च गच्छति 03081125a पुण्यम् आहुः कुरुक्षेत्रं कुरुक्षेत्रात् सरस्वतीम् 03081125c सरस्वत्याश् च तीर्थानि तीर्थेभ्यश् च पृथूदकम् 03081126a उत्तमे सर्वतीर्थानां यस् त्यजेद् आत्मनस् तनुम् 03081126c पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् 03081127a गीतं सनत्कुमारेण व्यासेन च महात्मना 03081127c वेदे च नियतं राजन् अभिगच्छेत् पृथूदकम् 03081128a पृथूदकात् पुण्यतमं नान्यत् तीर्थं नरोत्तम 03081128c एतन् मेध्यं पवित्रं च पावनं च न संशयः 03081129a तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः 03081129c पृथूदके नरश्रेष्ठ प्राहुर् एवं मनीषिणः 03081130a मधुस्रवं च तत्रैव तीर्थं भरतसत्तम 03081130c तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् 03081131a ततो गच्छेन् नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् 03081131c सरस्वत्यारुणायाश् च संगमं लोकविश्रुतम् 03081132a त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया 03081132c अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः 03081133a आसप्तमं कुलं चैव पुनाति भरतर्षभ 03081133c अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह 03081133e विप्राणाम् अनुकम्पार्थं दर्भिणा निर्मितं पुरा 03081134a व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः 03081134c क्रियामन्त्रैश् च संयुक्तो ब्राह्मणः स्यान् न संशयः 03081135a क्रियामन्त्रविहीनो ऽपि तत्र स्नात्वा नरर्षभ 03081135c चीर्णव्रतो भवेद् विप्रो दृष्टम् एतत् पुरातने 03081136a समुद्राश् चापि चत्वारः समानीताश् च दर्भिणा 03081136c येषु स्नातो नरव्याघ्र न दुर्गतिम् अवाप्नुयात् 03081136e फलानि गोसहस्राणां चतुर्णां विन्दते च सः 03081137a ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् 03081137c साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते 03081138a उभयोर् हि नरः स्नात्वा गोसहस्रफलं लभेत् 03081138c दानं वाप्य् उपवासो वा सहस्रगुणितं भवेत् 03081139a ततो गच्छेत राजेन्द्र रेणुकातीर्थम् उत्तमम् 03081139c तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03081139e सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् 03081140a विमोचनम् उपस्पृश्य जितमन्युर् जितेन्द्रियः 03081140c प्रतिग्रहकृतैर् दोषैः सर्वैः स परिमुच्यते 03081141a ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः 03081141c पुण्येन महता युक्तः सतां लोके महीयते 03081142a यत्र योगेश्वरः स्थाणुः स्वयम् एव वृषध्वजः 03081142c तम् अर्चयित्वा देवेशं गमनाद् एव सिध्यति 03081143a औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा 03081143c यत्र ब्रह्मादिभिर् देवैर् ऋषिभिश् च तपोधनैः 03081143e सेनापत्येन देवानाम् अभिषिक्तो गुहस् तदा 03081144a औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह 03081144c कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः 03081144e सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते 03081145a स्वर्गद्वारं ततो गच्छेन् नियतो नियताशनः 03081145c स्वर्गलोकम् अवाप्नोति ब्रह्मलोकं च गच्छति 03081146a ततो गच्छेद् अनरकं तीर्थसेवी नराधिप 03081146c तत्र स्नात्वा नरो राजन् न दुर्गतिम् अवाप्नुयात् 03081147a तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते 03081147c अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः 03081148a सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह 03081148c अभिगम्य च तां देवीं न दुर्गतिम् अवाप्नुयात् 03081149a तत्रैव च महाराज विश्वेश्वरम् उमापतिम् 03081149c अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः 03081150a नारायणं चाभिगम्य पद्मनाभम् अरिंदमम् 03081150c शोभमानो महाराज विष्णुलोकं प्रपद्यते 03081151a तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ 03081151c सर्वदुःखैः परित्यक्तो द्योतते शशिवत् सदा 03081152a ततः स्वस्तिपुरं गच्छेत् तीर्थसेवी नराधिप 03081152c पावनं तीर्थम् आसाद्य तर्पयेत् पितृदेवताः 03081152e अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 03081153a गङ्गाह्रदश् च तत्रैव कूपश् च भरतर्षभ 03081153c तिस्रः कोट्यस् तु तीर्थानां तस्मिन् कूपे महीपते 03081153e तत्र स्नात्वा नरो राजन् स्वर्गलोकं प्रपद्यते 03081154a आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् 03081154c गाणपत्यम् अवाप्नोति कुलं चोद्धरते स्वकम् 03081155a ततः स्थाणुवटं गच्छेत् त्रिषु लोकेषु विश्रुतम् 03081155c तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकम् अवाप्नुयात् 03081156a बदरीपाचनं गच्छेद् वसिष्ठस्याश्रमं ततः 03081156c बदरं भक्षयेत् तत्र त्रिरात्रोपोषितो नरः 03081157a सम्यग् द्वादश वर्षाणि बदरान् भक्षयेत् तु यः 03081157c त्रिरात्रोपोषितश् चैव भवेत् तुल्यो नराधिप 03081158a इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप 03081158c अहोरात्रोपवासेन शक्रलोके महीयते 03081159a एकरात्रं समासाद्य एकरात्रोषितो नरः 03081159c नियतः सत्यवादी च ब्रह्मलोके महीयते 03081160a ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् 03081160c आदित्यस्याश्रमो यत्र तेजोराशेर् महात्मनः 03081161a तस्मिंस् तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् 03081161c आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् 03081162a सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह 03081162c सोमलोकम् अवाप्नोति नरो नास्त्य् अत्र संशयः 03081163a ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः 03081163c तीर्थं पुण्यतमं राजन् पावनं लोकविश्रुतम् 03081164a यत्र सारस्वतो राजन् सो ऽङ्गिरास् तपसो निधिः 03081164c तस्मिंस् तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् 03081164e सारस्वतीं गतिं चैव लभते नात्र संशयः 03081165a ततः कन्याश्रमं गच्छेन् नियतो ब्रह्मचर्यवान् 03081165c त्रिरात्रोपोषितो राजन्न् उपवासपरायणः 03081165e लभेत् कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति 03081166a ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीम् अपि 03081166c यत्र ब्रह्मादयो देवा ऋषयश् च तपोधनाः 03081166e मासि मासि समायान्ति पुण्येन महतान्विताः 03081167a संनिहित्याम् उपस्पृश्य राहुग्रस्ते दिवाकरे 03081167c अश्वमेधशतं तेन इष्टं भवति शाश्वतम् 03081168a पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च 03081168c नद्यो नदास् तडागाश् च सर्वप्रस्रवणानि च 03081169a उदपानाश् च वप्राश् च पुण्यान्य् आयतनानि च 03081169c मासि मासि समायान्ति संनिहित्यां न संशयः 03081170a यत् किं चिद् दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा 03081170c स्नातमात्रस्य तत् सर्वं नश्यते नात्र संशयः 03081170e पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति 03081171a अभिवाद्य ततो यक्षं द्वारपालम् अरन्तुकम् 03081171c कोटिरूपम् उपस्पृश्य लभेद् बहु सुवर्णकम् 03081172a गङ्गाह्रदश् च तत्रैव तीर्थं भरतसत्तम 03081172c तत्र स्नातस् तु धर्मज्ञ ब्रह्मचारी समाहितः 03081172e राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् 03081173a पृथिव्यां नैमिषं पुण्यम् अन्तरिक्षे च पुष्करम् 03081173c त्रयाणाम् अपि लोकानां कुरुक्षेत्रं विशिष्यते 03081174a पांसवो ऽपि कुरुक्षेत्रे वायुना समुदीरिताः 03081174c अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् 03081175a दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् 03081175c ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे 03081176a कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य् अहम् 03081176c अप्य् एकां वाचम् उत्सृज्य सर्वपापैः प्रमुच्यते 03081177a ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् 03081177c तदावसन्ति ये राजन् न ते शोच्याः कथं चन 03081178a तरन्तुकारन्तुकयोर् यद् अन्तरं; रामह्रदानां च मचक्रुकस्य 03081178c एतत् कुरुक्षेत्रसमन्तपञ्चकं; पितामहस्योत्तरवेदिर् उच्यते 03082001 पुलस्त्य उवाच 03082001a ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम् 03082001c तत्र स्नात्वा नरो राजन् धर्मशीलः समाहितः 03082001e आसप्तमं कुलं राजन् पुनीते नात्र संशयः 03082002a ततो गच्छेत धर्मज्ञ कारापतनम् उत्तमम् 03082002c अग्निष्टोमम् अवाप्नोति मुनिलोकं च गच्छति 03082003a सौगन्धिकं वनं राजंस् ततो गच्छेत मानवः 03082003c यत्र ब्रह्मादयो देवा ऋषयश् च तपोधनाः 03082004a सिद्धचारणगन्धर्वाः किंनराः समहोरगाः 03082004c तद् वनं प्रविशन्न् एव सर्वपापैः प्रमुच्यते 03082005a ततो हि सा सरिच्छ्रेष्ठा नदीनाम् उत्तमा नदी 03082005c प्लक्षाद् देवी स्रुता राजन् महापुण्या सरस्वती 03082006a तत्राभिषेकं कुर्वीत वल्मीकान् निःसृते जले 03082006c अर्चयित्वा pitqn देवान् अश्वमेधफलं लभेत् 03082007a ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् 03082007c षट्सु शम्यानिपातेषु वल्मीकाद् इति निश्चयः 03082008a कपिलानां सहस्रं च वाजिमेधं च विन्दति 03082008c तत्र स्नात्वा नरव्याघ्र दृष्टम् एतत् पुरातने 03082009a सुगन्धां शतकुम्भां च पञ्चयज्ञां च भारत 03082009c अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते 03082010a त्रिशूलखातं तत्रैव तीर्थम् आसाद्य भारत 03082010c तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03082010e गाणपत्यं स लभते देहं त्यक्त्वा न संशयः 03082011a ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् 03082011c शाकंभरीति विख्याता त्रिषु लोकेषु विश्रुता 03082012a दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत 03082012c आहारं सा कृतवती मासि मासि नराधिप 03082013a ऋषयो ऽभ्यागतास् तत्र देव्या भक्त्या तपोधनाः 03082013c आतिथ्यं च कृतं तेषां शाकेन किल भारत 03082013e ततः शाकम्भरीत्य् एव नाम तस्याः प्रतिष्ठितम् 03082014a शाकंभरीं समासाद्य ब्रह्मचारी समाहितः 03082014c त्रिरात्रम् उषितः शाकं भक्षयेन् नियतः शुचिः 03082015a शाकाहारस्य यत् सम्यग् वर्षैर् द्वादशभिः फलम् 03082015c तत् फलं तस्य भवति देव्याश् छन्देन भारत 03082016a ततो गच्छेत् सुवर्णाक्षं त्रिषु लोकेषु विश्रुतम् 03082016c यत्र विष्णुः प्रसादार्थं रुद्रम् आराधयत् पुरा 03082017a वरांश् च सुबहू&l लेभे दैवतेषु सुदुर्लभान् 03082017c उक्तश् च त्रिपुरघ्नेन परितुष्टेन भारत 03082018a अपि चास्मत् प्रियतरो लोके कृष्ण भविष्यसि 03082018c त्वन् मुखं च जगत् कृत्स्नं भविष्यति न संशयः 03082019a तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् 03082019c अश्वमेधम् अवाप्नोति गाणपत्यं च विन्दति 03082020a धूमावतीं ततो गच्छेत् त्रिरत्रोपोषितो नरः 03082020c मनसा प्रार्थितान् कामा&l लभते नात्र संशयः 03082021a देव्यास् तु दक्षिणार्धेन रथावर्तो नराधिप 03082021c तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः 03082021e महादेवप्रसादाद् धि गच्छेत परमां गतिम् 03082022a प्रदक्षिणम् उपावृत्य गच्छेत भरतर्षभ 03082022c धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम् 03082022e तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप 03082023a ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम् 03082023c स्वर्गद्वारेण यत् तुल्यं गङ्गाद्वारं न संशयः 03082024a तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः 03082024c पुण्डरीकम् अवाप्नोति कुलं चैव समुद्धरेत् 03082025a सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् 03082025c देवान् pitqMz च विधिवत् पुण्यलोके महीयते 03082026a ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः 03082026c अश्वमेधम् अवाप्नोति स्वर्गलोकं च गच्छति 03082027a कपिलावटं च गच्छेत तीर्थसेवी नराधिप 03082027c उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् 03082028a नागराजस्य राजेन्द्र कपिलस्य महात्मनाः 03082028c तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् 03082029a तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप 03082029c कपिलानां सहस्रस्य फलं प्राप्नोति मानवः 03082030a ततो ललितिकां गच्छेच् छंतनोस् तीर्थम् उत्तमम् 03082030c तत्र स्नात्वा नरो राजन् न दुर्गतिम् अवाप्नुयात् 03082031a गङ्गासंगमयोश् चैव स्नाति यः संगमे नरः 03082031c दशाश्वमेधान् आप्नोति कुलं चैव समुद्धरेत् 03082032a ततो गच्छेत राजेन्द्र सुगन्धां लोकविश्रुताम् 03082032c सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते 03082033a रुद्रावर्तं ततो गच्छेत् तीर्थसेवी नराधिप 03082033c तत्र स्नात्वा नरो राजन् स्वर्गलोके महीयते 03082034a गङ्गायाश् च नरश्रेष्ठ सरस्वत्याश् च संगमे 03082034c स्नातो ऽश्वमेधम् आप्नोति स्वर्गलोकं च गच्छति 03082035a भद्रकर्णेश्वरं गत्वा देवम् अर्च्य यथाविधि 03082035c न दुर्गतिम् अवाप्नोति स्वर्गलोकं च गच्छति 03082036a ततः कुब्जाम्रकं गच्छेत् तीर्थसेवी यथाक्रमम् 03082036c गोसहस्रम् अवाप्नोति स्वर्गलोकं च गच्छति 03082037a अरुन्धतीवटं गच्छेत् तीर्थसेवी नराधिप 03082037c सामुद्रकम् उपस्पृश्य त्रिरात्रोपोषितो नरः 03082037e गोसहस्रफलं विन्देत् कुलं चैव समुद्धरेत् 03082038a ब्रह्मावर्तं ततो गच्छेद् ब्रह्मचारी समाहितः 03082038c अश्वमेधम् अवाप्नोति स्वर्गलोकं च गच्छति 03082039a यमुनाप्रभवं गत्वा उपस्पृश्य च यामुने 03082039c अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते 03082040a दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् 03082040c अश्वमेधम् अवाप्नोति स्वर्गलोकं च गच्छति 03082041a सिन्धोश् च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् 03082041c तत्रोष्य रजनीः पञ्च विन्द्याद् बहु सुवर्णकम् 03082042a अथ वेदीं समासाद्य नरः परमदुर्गमाम् 03082042c अश्वमेधम् अवाप्नोति गच्छेच् चौशनसीं गतिम् 03082043a ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत 03082043c वासिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः 03082044a ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते 03082044c यदि तत्र वसेन् मासं शाकाहारो नराधिप 03082045a भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् 03082045c गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते 03082046a कृत्तिकामघयोश् चैव तीर्थम् आसाद्य भारत 03082046c अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत् 03082047a ततः संध्यां समासाद्य विद्यातीर्थम् अनुत्तमम् 03082047c उपस्पृश्य च विद्यानां सर्वासां पारगो भवेत् 03082048a महाश्रमे वसेद् रात्रिं सर्वपापप्रमोचने 03082048c एककालं निराहारो लोकान् आवसते शुभान् 03082049a षष्ठकालोपवासेन मासम् उष्य महालये 03082049c सर्वपापविशुद्धात्मा विन्द्याद् बहु सुवर्णकम् 03082050a अथ वेतसिकां गत्वा पितामहनिषेविताम् 03082050c अश्वमेधम् अवाप्नोति गच्छेच् चौशनसीं गतिम् 03082051a अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् 03082051c रूपस्य भागी भवति दृष्टम् एतत् पुरातने 03082052a ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः 03082052c पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते 03082053a ततश् च नैमिषं गच्छेत् पुण्यं सिद्धनिषेवितम् 03082053c तत्र नित्यं निवसति ब्रह्मा देवगणैर् वृतः 03082054a नैमिषं प्रार्थयानस्य पापस्यार्धं प्रणश्यति 03082054c प्रविष्टमात्रस् तु नरः सर्वपापैः प्रमुच्यते 03082055a तत्र मासं वसेद् धीरो नैमिषे तीर्थतत्परः 03082055c पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत 03082056a अभिषेककृतस् तत्र नियतो नियताशनः 03082056c गवामयस्य यज्ञस्य फलं प्राप्नोति भारत 03082056e पुनात्य् आसप्तमं चैव कुलं भरतसत्तम 03082057a यस् त्यजेन् नैमिषे प्राणान् उपवासपरायणः 03082057c स मोदेत् स्वर्गलोकस्थ एवम् आहुर् मनीषिणः 03082057e नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम 03082058a गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः 03082058c वाजपेयम् अवाप्नोति ब्रह्मभूतश् च जायते 03082059a सरस्वतीं समासाद्य तर्पयेत् पितृदेवताः 03082059c सारस्वतेषु लोकेषु मोदते नात्र संशयः 03082060a ततश् च बाहुदां गच्छेद् ब्रह्मचारी समाहितः 03082060c देवसत्रस्य यज्ञस्य फलं प्राप्नोति मानवः 03082061a ततश् चीरवतीं गच्छेत् पुण्यां पुण्यतमैर् वृताम् 03082061c पितृदेवार्चनरतो वाजपेयम् अवाप्नुयात् 03082062a विमलाशोकम् आसाद्य विराजति यथा शशी 03082062c तत्रोष्य रजनीम् एकां स्वर्गलोके महीयते 03082063a गोप्रतारं ततो गच्छेत् सरय्वास् तीर्थम् उत्तमम् 03082063c यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः 03082064a देहं त्यक्त्वा दिवं यातस् तस्य तीर्थस्य तेजसा 03082064c रामस्य च प्रसादेन व्यवसायाच् च भारत 03082065a तस्मिंस् तीर्थे नरः स्नात्वा गोप्रतारे नराधिप 03082065c सर्वपापविशुद्धात्मा स्वर्गलोके महीयते 03082066a रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन 03082066c अश्वमेधम् अवाप्नोति पुनाति च कुलं नरः 03082067a शतसाहस्रिकं तत्र तीर्थं भरतसत्तम 03082067c तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः 03082067e गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ 03082068a ततो गच्छेत राजेन्द्र भर्तृस्थानम् अनुत्तमम् 03082068c कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप 03082068e गोसहस्रफलं विन्देत् तेजस्वी च भवेन् नरः 03082069a ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम् 03082069c कपिलाह्रदे नरः स्नात्वा राजसूयफलं लभेत् 03082070a मार्कण्डेयस्य राजेन्द्र तीर्थम् आसाद्य दुर्लभम् 03082070c गोमतीगङ्गयोश् चैव संगमे लोकविश्रुते 03082070e अग्निष्टोमम् अवाप्नोति कुलं चैव समुद्धरेत् 03082071a ततो गयां समासाद्य ब्रह्मचारी जितेन्द्रियः 03082071c अश्वमेधम् अवाप्नोति गमनाद् एव भारत 03082072a तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः 03082072c pitqNAM तत्र वै दत्तम् अक्षयं भवति प्रभो 03082073a महानद्याम् उपस्पृश्य तर्पयेत् पितृदेवताः 03082073c अक्षयान् प्राप्नुयाल् लोकान् कुलं चैव समुद्धरेत् 03082074a ततो ब्रह्मसरो गच्छेद् धर्मारण्योपशोभितम् 03082074c पौण्डरीकम् अवाप्नोति प्रभाताम् एव शर्वरीम् 03082075a तस्मिन् सरसि राजेन्द्र ब्रह्मणो यूप उच्छ्रितः 03082075c यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् 03082076a ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम् 03082076c एकरात्रोषितो राजन् प्रयच्छेत् तिलधेनुकाम् 03082076e सर्वपापविशुद्धात्मा सोमलोकं व्रजेद् ध्रुवम् 03082077a तत्र चिह्नं महाराज अद्यापि हि न संशयः 03082077c कपिला सह वत्सेन पर्वते विचरत्य् उत 03082077e सवत्सायाः पदानि स्म दृश्यन्ते ऽद्यापि भारत 03082078a तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम 03082078c यत् किं चिद् अशुभं कर्म तत् प्रणश्यति भारत 03082079a ततो गृध्रवटं गच्छेत् स्थानं देवस्य धीमतः 03082079c स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् 03082080a ब्राह्मणेन भवेच् चीर्णं व्रतं द्वादशवार्षिकम् 03082080c इतरेषां तु वर्णानां सर्वपापं प्रणश्यति 03082081a गच्छेत तत उद्यन्तं पर्वतं गीतनादितम् 03082081c सावित्रं तु पदं तत्र दृश्यते भरतर्षभ 03082082a तत्र संध्याम् उपासीत ब्राह्मणः संशितव्रतः 03082082c उपास्ता च भवेत् संध्या तेन द्वादशवार्षिकी 03082083a योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ 03082083c तत्राभिगम्य मुच्येत पुरुषो योनिसंकरात् 03082084a कृष्णशुक्लाव् उभौ पक्षौ गयायां यो वसेन् नरः 03082084c पुनात्य् आसप्तमं राजन् कुलं नास्त्य् अत्र संशयः 03082085a एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् 03082085c यजेत वाश्वमेधेन नीलं वा वृषम् उत्सृजेत् 03082086a ततः फल्गुं व्रजेद् राजंस् तीर्थसेवी नराधिप 03082086c अश्वमेधम् अवाप्नोति सिद्धिं च महतीं व्रजेत् 03082087a ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः 03082087c यत्र धर्मो महाराज नित्यम् आस्ते युधिष्ठिर 03082087e अभिगम्य ततस् तत्र वाजिमेधफलं लभेत् 03082088a ततो गच्छेत राजेन्द्र ब्रह्मणस् तीर्थम् उत्तमम् 03082088c तत्रार्चयित्वा राजेन्द्र ब्रह्माणम् अमितौजसम् 03082088e राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः 03082089a ततो राजगृहं गच्छेत् तीर्थसेवी नराधिप 03082089c उपस्पृश्य तपोदेषु काक्षीवान् इव मोदते 03082090a यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः 03082090c यक्षिण्यास् तु प्रसादेन मुच्यते भ्रूणहत्यया 03082091a मणिनागं ततो गत्वा गोसहस्रफलं लभेत् 03082091c नैत्यकं भुञ्जते यस् तु मणिनागस्य मानवः 03082092a दष्टस्याशीविषेणापि न तस्य क्रमते विषम् 03082092c तत्रोष्य रजनीम् एकां सर्वपापैः प्रमुच्यते 03082093a ततो गच्छेत ब्रह्मर्षेर् गौतमस्य वनं नृप 03082093c अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् 03082093e अभिगम्य श्रियं राजन् विन्दते श्रियम् उत्तमाम् 03082094a तत्रोदपानो धर्मज्ञ त्रिषु लोकेषु विश्रुतः 03082094c तत्राभिषेकं कृत्वा तु वाजिमेधम् अवाप्नुयात् 03082095a जनकस्य तु राजर्षेः कूपस् त्रिदशपूजितः 03082095c तत्राभिषेकं कृत्वा तु विष्णुलोकम् अवाप्नुयात् 03082096a ततो विनशनं गच्छेत् सर्वपापप्रमोचनम् 03082096c वाजपेयम् अवाप्नोति सोमलोकं च गच्छति 03082097a गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम् 03082097c वाजपेयम् अवाप्नोति सूर्यलोकं च गच्छति 03082098a ततो ऽधिवंश्यं धर्मज्ञ समाविश्य तपोवनम् 03082098c गुह्यकेषु महाराज मोदते नात्र संशयः 03082099a कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम् 03082099c पुण्डरीकम् अवाप्नोति सूर्यलोकं च गच्छति 03082100a ततो विशालाम् आसाद्य नदीं त्रैलोक्यविश्रुताम् 03082100c अग्निष्टोमम् अवाप्नोति स्वर्गलोकं च गच्छति 03082101a अथ माहेश्वरीं धारां समासाद्य नराधिप 03082101c अश्वमेधम् अवाप्नोति कुलं चैव समुद्धरेत् 03082102a दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः 03082102c न दुर्गतिम् अवाप्नोति वाजपेयं च विन्दति 03082103a महेश्वरपदं गच्छेद् ब्रह्मचारी समाहितः 03082103c महेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् 03082104a तत्र कोटिस् तु तीर्थानां विश्रुता भरतर्षभ 03082104c कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना 03082104e ह्रियमाणाहृता राजन् विष्णुना प्रभविष्णुना 03082105a तत्राभिषेकं कुर्वाणस् तीर्थकोट्यां युधिष्ठिर 03082105c पुण्डरीकम् अवाप्नोति विष्णुलोकं च गच्छति 03082106a ततो गच्छेत राजेन्द्र स्थानं नारायणस्य तु 03082106c सदा संनिहितो यत्र हरिर् वसति भारत 03082106e शालग्राम इति ख्यातो विष्णोर् अद्भुतकर्मणः 03082107a अभिगम्य त्रिलोकेशं वरदं विष्णुम् अव्ययम् 03082107c अश्वमेधम् अवाप्नोति विष्णुलोकं च गच्छति 03082108a तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः 03082108c समुद्रास् तत्र चत्वारः कूपे संनिहिताः सदा 03082108e तत्रोपस्पृश्य राजेन्द्र न दुर्गतिम् अवाप्नुयात् 03082109a अभिगम्य महादेवं वरदं विष्णुम् अव्ययम् 03082109c विराजति यथा सोम ऋणैर् मुक्तो युधिष्ठिर 03082110a जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः 03082110c जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः 03082111a वटेश्वरपुरं गत्वा अर्चयित्वा तु केशवम् 03082111c ईप्सिता&l लभते कामान् उपवासान् न संशयः 03082112a ततस् तु वामनं गत्वा सर्वपापप्रमोचनम् 03082112c अभिवाद्य हरिं देवं न दुर्गतिम् अवाप्नुयात् 03082113a भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम् 03082113c कौशिकीं तत्र सेवेत महापातकनाशिनीम् 03082113e राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः 03082114a ततो गच्छेत धर्मज्ञ चम्पकारण्यम् उत्तमम् 03082114c तत्रोष्य रजनीम् एकां गोसहस्रफलं लभेत् 03082115a अथ ज्येष्ठिलम् आसाद्य तीर्थं परमसंमतम् 03082115c उपोष्य रजनीम् एकाम् अग्निष्टोमफलं लभेत् 03082116a तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् 03082116c मित्रावरुणयोर् लोकान् आप्नोति पुरुषर्षभ 03082117a कन्यासंवेद्यम् आसाद्य नियतो नियताशनः 03082117c मनोः प्रजापतेर् लोकान् आप्नोति भरतर्षभ 03082118a कन्यायां ये प्रयच्छन्ति पानम् अन्नं च भारत 03082118c तद् अक्षयम् इति प्राहुर् ऋषयः संशितव्रताः 03082119a निश्चीरां च समासाद्य त्रिषु लोकेषु विश्रुताम् 03082119c अश्वमेधम् अवाप्नोति विष्णुलोकं च गच्छति 03082120a ये तु दानं प्रयच्छन्ति निश्चीरासंगमे नराः 03082120c ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः 03082121a तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः 03082121c तत्राभिषेकं कुर्वाणो वाजपेयम् अवाप्नुयात् 03082122a देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम् 03082122c अश्वमेधम् अवाप्नोति कुलं चैव समुद्धरेत् 03082123a ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर् ह्रदम् 03082123c यत्र सिद्धिं परां प्राप्तो विश्वामित्रो ऽथ कौशिकः 03082124a तत्र मासं वसेद् वीर कौशिक्यां भरतर्षभ 03082124c अश्वमेधस्य यत् पुण्यं तन् मासेनाधिगच्छति 03082125a सर्वतीर्थवरे चैव यो वसेत महाह्रदे 03082125c न दुर्गतिम् अवाप्नोति विन्देद् बहु सुवर्णकम् 03082126a कुमारम् अभिगत्वा च वीराश्रमनिवासिनम् 03082126c अश्वमेधम् अवाप्नोति नरो नास्त्य् अत्र संशयः 03082127a अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम् 03082127c अग्निष्टोमम् अवाप्नोति न च स्वर्गान् निवर्तते 03082128a पितामहसरो गत्वा शैलराजप्रतिष्ठितम् 03082128c तत्राभिषेकं कुर्वाणो अग्निष्टोमफलं लभेत् 03082129a पितामहस्य सरसः प्रस्रुता लोकपावनी 03082129c कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता 03082130a यत्र स्नात्वा कृतार्थो ऽस्मीत्य् आत्मानम् अवगच्छति 03082130c षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया 03082131a शिखरं वै महादेव्या गौर्यास् त्रैलोक्यविश्रुतम् 03082131c समारुह्य नरः श्राद्धः स्तनकुण्डेषु संविशेत् 03082132a तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः 03082132c हयमेधम् अवाप्नोति शक्रलोकं च गच्छति 03082133a ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः 03082133c अश्वमेधम् अवाप्नोति शक्रलोकं च गच्छति 03082134a नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम् 03082134c नरमेधस्य यत् पुण्यं तत् प्राप्नोति कुरूद्वह 03082135a कालिकासंगमे स्नात्वा कौशिक्यारुणयोर् यतः 03082135c त्रिरात्रोपोषितो विद्वान् सर्वपापैः प्रमुच्यते 03082136a उर्वशीतीर्थम् आसाद्य ततः सोमाश्रमं बुधः 03082136c कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः 03082137a स्नात्वा कोकामुखे पुण्ये ब्रह्मचारी यतव्रतः 03082137c जातिस्मरत्वं प्राप्नोति दृष्टम् एतत् पुरातने 03082138a सकृन् नन्दां समासाद्य कृतात्मा भवति द्विजः 03082138c सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति 03082139a ऋषभद्वीपम् आसाद्य सेव्यं क्रौञ्चनिषूदनम् 03082139c सरस्वत्याम् उपस्पृश्य विमानस्थो विराजते 03082140a औद्दालकं महाराज तीर्थं मुनिनिषेवितम् 03082140c तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते 03082141a धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् 03082141c वाजपेयम् अवाप्नोति नरो नास्त्य् अत्र संशयः 03082142a तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः 03082142c दण्डार्कम् अभिगम्यैव गोसहस्रफलं लभेत् 03082143a लवेडिकां ततो गच्छेत् पुण्यां पुण्योपसेविताम् 03082143c वाजपेयम् अवाप्नोति विमानस्थश् च पूज्यते 03083001 पुलस्त्य उवाच 03083001a अथ संध्यां समासाद्य संवेद्यं तीर्थम् उत्तमम् 03083001c उपस्पृश्य नरो विद्वान् भवेन् नास्त्य् अत्र संशयः 03083002a रामस्य च प्रसादेन तीर्थं राजन् कृतं पुरा 03083002c तल् लोहित्यं समासाद्य विन्द्याद् बहु सुवर्णकम् 03083003a करतोयां समासाद्य त्रिरात्रोपोषितो नरः 03083003c अश्वमेधम् अवाप्नोति कृते पैतामहे विधौ 03083004a गङ्गायास् त्व् अथ राजेन्द्र सागरस्य च संगमे 03083004c अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः 03083005a गङ्गायास् त्व् अपरं द्वीपं प्राप्य यः स्नाति भारत 03083005c त्रिरात्रोपोषितो राजन् सर्वकामान् अवाप्नुयात् 03083006a ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् 03083006c विरजं तीर्थम् आसाद्य विराजति यथा शशी 03083007a प्रभवेच् च कुले पुण्ये सर्वपापं व्यपोहति 03083007c गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः 03083008a शोणस्य ज्योतिरथ्याश् च संगमे निवसञ् शुचिः 03083008c तर्पयित्वा pitqn देवान् अग्निष्टोमफलं लभेत् 03083009a शोणस्य नर्मदायाश् च प्रभवे कुरुनन्दन 03083009c वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत् 03083010a ऋषभं तीर्थम् आसाद्य कोशलायां नराधिप 03083010c वाजपेयम् अवाप्नोति त्रिरात्रोपोषितो नरः 03083011a कोशलायां समासाद्य कालतीर्थ उपस्पृशेत् 03083011c वृषभैकादशफलं लभते नात्र संशयः 03083012a पुष्पवत्याम् उपस्पृश्य त्रिरात्रोपोषितो नरः 03083012c गोसहस्रफलं विन्द्यात् कुलं चैव समुद्धरेत् 03083013a ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः 03083013c दीर्घम् आयुर् अवाप्नोति स्वर्गलोकं च गच्छति 03083014a ततो महेन्द्रम् आसाद्य जामदग्न्यनिषेवितम् 03083014c रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् 03083015a मतङ्गस्य तु केदारस् तत्रैव कुरुनन्दन 03083015c तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् 03083016a श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत् 03083016c अश्वमेधम् अवाप्नोति स्वर्गलोकं च गच्छति 03083017a श्रीपर्वते महादेवो देव्या सह महाद्युतिः 03083017c न्यवसत् परमप्रीतो ब्रह्मा च त्रिदशैर् वृतः 03083018a तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः 03083018c अश्वमेधम् अवाप्नोति परां सिद्धिं च गच्छति 03083019a ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम् 03083019c वाजपेयम् अवाप्नोति नाकपृष्ठे च मोदते 03083020a ततो गच्छेत कावेरीं वृताम् अप्सरसां गणैः 03083020c तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् 03083021a ततस् तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत् 03083021c तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते 03083022a अथ गोकर्णम् आसाद्य त्रिषु लोकेषु विश्रुतम् 03083022c समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् 03083023a यत्र ब्रह्मादयो देवा ऋषयश् च तपोधनाः 03083023c भूतयक्षपिशाचाश् च किंनराः समहोरगाः 03083024a सिद्धचारणगन्धर्वा मानुषाः पन्नगास् तथा 03083024c सरितः सागराः शैला उपासन्त उमापतिम् 03083025a तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः 03083025c दशाश्वमेधम् आप्नोति गाणपत्यं च विन्दति 03083025e उष्य द्वादशरात्रं तु कृतात्मा भवते नरः 03083026a तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् 03083026c त्रिरात्रम् उषितस् तत्र गोसहस्रफलं लभेत् 03083027a निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप 03083027c गायत्रीं पठते यस् तु योनिसंकरजस् तथा 03083027e गाथा वा गीतिका वापि तस्य संपद्यते नृप 03083028a संवर्तस्य तु विप्रर्षेर् वापीम् आसाद्य दुर्लभाम् 03083028c रूपस्य भागी भवति सुभगश् चैव जायते 03083029a ततो वेण्णां समासाद्य तर्पयेत् पितृदेवताः 03083029c मयूरहंससंयुक्तं विमानं लभते नरः 03083030a ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् 03083030c गवामयम् अवाप्नोति वासुकेर् लोकम् आप्नुयात् 03083031a वेण्णायाः संगमे स्नात्वा वाजपेयफलं लभेत् 03083031c वरदासंगमे स्नात्वा गोसहस्रफलं लभेत् 03083032a ब्रह्मस्थानं समासाद्य त्रिरात्रम् उषितो नरः 03083032c गोसहस्रफलं विन्देत् स्वर्गलोकं च गच्छति 03083033a कुशप्लवनम् आसाद्य ब्रह्मचारी समाहितः 03083033c त्रिरात्रम् उषितः स्नात्वा अश्वमेधफलं लभेत् 03083034a ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवे 03083034c जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप 03083035a यत्र क्रतुशतैर् इष्ट्वा देवराजो दिवं गतः 03083035c अग्निष्टोमशतं विन्देद् गमनाद् एव भारत 03083036a सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् 03083036c जातिमात्रह्रदे स्नात्वा भवेज् जातिस्मरो नरः 03083037a ततो ऽवाप्य महापुण्यां पयोष्णीं सरितां वराम् 03083037c पितृदेवार्चनरतो गोसहस्रफलं लभेत् 03083038a दण्डकारण्यम् आसाद्य महाराज उपस्पृशेत् 03083038c गोसहस्रफलं तत्र स्नातमात्रस्य भारत 03083039a शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः 03083039c न दुर्गतिम् अवाप्नोति पुनाति च कुलं नरः 03083040a ततः शूर्पारकं गच्छेज् जामदग्न्यनिषेवितम् 03083040c रामतीर्थे नरः स्नात्वा विन्द्याद् बहु सुवर्णकम् 03083041a सप्तगोदावरे स्नात्वा नियतो नियताशनः 03083041c महत् पुण्यम् अवाप्नोति देवलोकं च गच्छति 03083042a ततो देवपथं गच्छेन् नियतो नियताशनः 03083042c देवसत्रस्य यत् पुण्यं तद् अवाप्नोति मानवः 03083043a तुङ्गकारण्यम् आसाद्य ब्रह्मचारी जितेन्द्रियः 03083043c वेदान् अध्यापयत् तत्र ऋषिः सारस्वतः पुरा 03083044a तत्र वेदान् प्रनष्टांस् तु मुनेर् अङ्गिरसः सुतः 03083044c उपविष्टो महर्षीणाम् उत्तरीयेषु भारत 03083045a ओंकारेण यथान्यायं सम्यग् उच्चारितेन च 03083045c येन यत् पूर्वम् अभ्यस्तं तत् तस्य समुपस्थितम् 03083046a ऋषयस् तत्र देवाश् च वरुणो ऽग्निः प्रजापतिः 03083046c हरिर् नारायणो देवो महादेवस् तथैव च 03083047a पितामहश् च भगवान् देवैः सह महाद्युतिः 03083047c भृगुं नियोजयाम् आस याजनार्थे महाद्युतिम् 03083048a ततः स चक्रे भगवान् RSINAM विधिवत् तदा 03083048c सर्वेषां पुनर् आधानं विधिदृष्टेन कर्मणा 03083049a आज्यभागेन वै तत्र तर्पितास् तु यथाविधि 03083049c देवास् त्रिभुवणं याता ऋषयश् च यथासुखम् 03083050a तद् अरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम 03083050c पापं प्रणश्यते सर्वं स्त्रियो वा पुरुषस्य वा 03083051a तत्र मासं वसेद् धीरो नियतो नियताशनः 03083051c ब्रह्मलोकं व्रजेद् राजन् पुनीते च कुलं नरः 03083052a मेधाविकं समासाद्य pitqn देवांश् च तर्पयेत् 03083052c अग्निष्टोमम् अवाप्नोति स्मृतिं मेधां च विन्दति 03083053a ततः कालंजरं गत्वा पर्वतं लोकविश्रुतम् 03083053c तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् 03083054a आत्मानं साधयेत् तत्र गिरौ कालंजरे नृप 03083054c स्वर्गलोके महीयेत नरो नास्त्य् अत्र संशयः 03083055a ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते 03083055c मन्दाकिनीं समासाद्य नदीं पापप्रमोचनीम् 03083056a तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः 03083056c अश्वमेधम् अवाप्नोति गतिं च परमां व्रजेत् 03083057a ततो गच्छेत राजेन्द्र भर्तृस्थानम् अनुत्तमम् 03083057c यत्र देवो महासेनो नित्यं संनिहितो नृपः 03083058a पुमांस् तत्र नरश्रेष्ठ गमनाद् एव सिध्यति 03083058c कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् 03083059a प्रदक्षिणम् उपावृत्य ज्येष्ठस्थानं व्रजेन् नरः 03083059c अभिगम्य महादेवं विराजति यथा शशी 03083060a तत्र कूपो महाराज विश्रुतो भरतर्षभ 03083060c समुद्रास् तत्र चत्वारो निवसन्ति युधिष्ठिर 03083061a तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् 03083061c नियतात्मा नरः पूतो गच्छेत परमां गतिम् 03083062a ततो गच्छेत् कुरुश्रेष्ठ शृङ्गवेरपुरं महत् 03083062c यत्र तीर्णो महाराज रामो दाशरथिः पुरा 03083063a गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः 03083063c विधूतपाप्मा भवति वाजपेयं च विन्दति 03083064a अभिगम्य महादेवम् अभ्यर्च्य च नराधिप 03083064c प्रदक्षिणम् उपावृत्य गाणपत्यम् अवाप्नुयात् 03083065a ततो गच्छेत राजेन्द्र प्रयागम् ऋषिसंस्तुतम् 03083065c यत्र ब्रह्मादयो देवा दिशश् च सदिगीश्वराः 03083066a लोकपालाश् च साध्याश् च नैरृताः पितरस् तथा 03083066c सनत्कुमारप्रमुखास् तथैव परमर्षयः 03083067a अङ्गिरःप्रमुखाश् चैव तथा ब्रह्मर्षयो ऽपरे 03083067c तथा नागाः सुपर्णाश् च सिद्धाश् चक्रचरास् तथा 03083068a सरितः सागराश् चैव गन्धर्वाप्सरसस् तथा 03083068c हरिश् च भगवान् आस्ते प्रजापतिपुरस्कृतः 03083069a तत्र त्रीण्य् अग्निकुण्डानि येषां मध्ये च जाह्नवी 03083069c प्रयागाद् अभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता 03083070a तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता 03083070c यमुना गङ्गया सार्धं संगता लोकपावनी 03083071a गङ्गायमुनयोर् मध्यं पृथिव्या जघनं स्मृतम् 03083071c प्रयागं जघनस्यान्तम् उपस्थम् ऋषयो विदुः 03083072a प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा 03083072c तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः 03083073a तत्र वेदाश् च यज्ञाश् च मूर्तिमन्तो युधिष्ठिर 03083073c प्रजापतिम् उपासन्ते ऋषयश् च महाव्रताः 03083073e यजन्ते क्रतुभिर् देवास् तथा चक्रचरा नृप 03083074a ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत 03083074c प्रयागः सर्वतीर्थेभ्यः प्रभवत्य् अधिकं विभो 03083075a श्रवणात् तस्य तीर्थस्य नामसंकीर्तनाद् अपि 03083075c मृत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते 03083076a तत्राभिषेकं यः कुर्यात् संगमे संशितव्रतः 03083076c पुण्यं स फलम् आप्नोति राजसूयाश्वमेधयोः 03083077a एषा यजनभूमिर् हि देवानाम् अपि सत्कृता 03083077c तत्र दत्तं सूक्ष्मम् अपि महद् भवति भारत 03083078a न वेदवचनात् तात न लोकवचनाद् अपि 03083078c मतिर् उत्क्रमणीया ते प्रयागमरणं प्रति 03083079a दश तीर्थसहस्राणि षष्टिकोट्यस् तथापराः 03083079c येषां सांनिध्यम् अत्रैव कीर्तितं कुरुनन्दन 03083080a चातुर्वेदे च यत् पुण्यं सत्यवादिषु चैव यत् 03083080c स्नात एव तदाप्नोति गङ्गायमुनसंगमे 03083081a तत्र भोगवती नाम वासुकेस् तीर्थम् उत्तमम् 03083081c तत्राभिषेकं यः कुर्यात् सो ऽश्वमेधम् अवाप्नुयात् 03083082a तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् 03083082c दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन 03083083a यत्र गङ्गा महाराज स देशस् तत् तपोवनम् 03083083c सिद्धक्षेत्रं तु तज् ज्ञेयं गङ्गातीरसमाश्रितम् 03083084a इदं सत्यं द्विजातीनां साधूनाम् आत्मजस्य च 03083084c सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य च 03083085a इदं धर्म्यम् इदं पुण्यम् इदं मेध्यम् इदं सुखम् 03083085c इदं स्वर्ग्यम् इदं रम्यम् इदं पावनम् उत्तमम् 03083086a महर्षीणाम् इदं गुह्यं सर्वपापप्रमोचनम् 03083086c अधीत्य द्विजमध्ये च निर्मलत्वम् अवाप्नुयात् 03083087a यश् चेदं शृणुयान् नित्यं तीर्थपुण्यं सदा शुचिः 03083087c जातीः स स्मरते बह्वीर् नाकपृष्ठे च मोदते 03083088a गम्यान्य् अपि च तीर्थानि कीर्तितान्य् अगमानि च 03083088c मनसा तानि गच्छेत सर्वतीर्थसमीक्षया 03083089a एतानि वसुभिः साध्यैर् आदित्यैर् मरुदश्विभिः 03083089c ऋषिभिर् देवकल्पैश् च श्रितानि सुकृतैषिभिः 03083090a एवं त्वम् अपि कौरव्य विधिनानेन सुव्रत 03083090c व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते 03083091a भावितैः कारणैः पूर्वम् आस्तिक्याच् छ्रुतिदर्शनात् 03083091c प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः 03083092a नाव्रतो नाकृतात्मा च नाशुचिर् न च तस्करः 03083092c स्नाति तीर्थेषु कौरव्य न च वक्रमतिर् नरः 03083093a त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना 03083093c पितरस् तारितास् तात सर्वे च प्रपितामहाः 03083094a पितामहपुरोगाश् च देवाः सर्षिगणा नृप 03083094c तव धर्मेण धर्मज्ञ नित्यम् एवाभितोषिताः 03083095a अवाप्स्यसि च लोकान् वै वसूनां वासवोपम 03083095c कीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीम् 03083096 नारद उवाच 03083096a एवम् उक्त्वाभ्यनुज्ञाप्य पुलस्त्यो भगवान् ऋषिः 03083096c प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत 03083097a भीष्मश् च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् 03083097c पुलस्त्यवचनाच् चैव पृथिवीम् अनुचक्रमे 03083098a अनेन विधिना यस् तु पृथिवीं संचरिष्यति 03083098c अश्वमेधशतस्याग्र्यं फलं प्रेत्य स भोक्ष्यते 03083099a अतश् चाष्टगुणं पार्थ प्राप्स्यसे धर्मम् उत्तमम् 03083099c नेता च त्वम् ऋषीन् यस्मात् तेन ते ऽष्टगुणं फलम् 03083100a रक्षोगणावकीर्णानि तीर्थान्य् एतानि भारत 03083100c न गतिर् विद्यते ऽन्यस्य त्वाम् ऋते कुरुनन्दन 03083101a इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितम् 03083101c यः पठेत् कल्यम् उत्थाय सर्वपापैः प्रमुच्यते 03083102a ऋषिमुख्याः सदा यत्र वाल्मीकिस् त्व् अथ काश्यपः 03083102c आत्रेयस् त्व् अथ कौण्डिन्यो विश्वामित्रो ऽथ गौतमः 03083103a असितो देवलश् चैव मार्कण्डेयो ऽथ गालवः 03083103c भरद्वाजो वसिष्ठश् च मुनिर् उद्दालकस् तथा 03083104a शौनकः सह पुत्रेण व्यासश् च जपतां वरः 03083104c दुर्वासाश् च मुनिश्रेष्ठो गालवश् च महातपाः 03083105a एते ऋषिवराः सर्वे त्वत्प्रतीक्षास् तपोधनाः 03083105c एभिः सह महाराज तीर्थान्य् एतान्य् अनुव्रज 03083106a एष वै लोमशो नाम देवर्षिर् अमितद्युतिः 03083106c समेष्यति त्वया चैव तेन सार्धम् अनुव्रज 03083107a मया च सह धर्मज्ञ तीर्थान्य् एतान्य् अनुव्रज 03083107c प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः 03083108a यथा ययातिर् धर्मात्मा यथा राजा पुरूरवाः 03083108c तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे 03083109a यथा भगीरथो राजा यथा रामश् च विश्रुतः 03083109c तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवान् इव 03083110a यथा मनुर् यथेक्ष्वाकुर् यथा पूरुर् महायशाः 03083110c यथा वैन्यो महातेजास् तथा त्वम् अपि विश्रुतः 03083111a यथा च वृत्रहा सर्वान् सपत्नान् निर्दहत् पुरा 03083111c तथा शत्रुक्षयं कृत्वा प्रजास् त्वं पालयिष्यसि 03083112a स्वधर्मविजिताम् उर्वीं प्राप्य राजीवलोचन 03083112c ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा 03083113 वैशंपायन उवाच 03083113a एवम् आश्वास्य राजानं नारदो भगवान् ऋषिः 03083113c अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत 03083114a युधिष्ठिरो ऽपि धर्मात्मा तम् एवार्थं विचिन्तयन् 03083114c तीर्थयात्राश्रयं पुण्यम् RSINAM प्रत्यवेदयत् 03084001 वैशंपायन उवाच 03084001a bhrAtqNAM मतम् आज्ञाय नारदस्य च धीमतः 03084001c पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः 03084002a मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः 03084002c अस्त्रहेतोर् महाबाहुर् अमितात्मा विवासितः 03084003a स हि वीरो ऽनुरक्तश् च समर्थश् च तपोधन 03084003c कृती च भृशम् अप्य् अस्त्रे वासुदेव इव प्रभुः 03084004a अहं ह्य् एताव् उभौ ब्रह्मन् कृष्णाव् अरिनिघातिनौ 03084004c अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् 03084004e त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ 03084005a नारदो ऽपि तथा वेद सो ऽप्य् अशंसत् सदा मम 03084005c तथाहम् अपि जानामि नरनारायणाव् RSI 03084006a शक्तो ऽयम् इत्य् अतो मत्वा मया संप्रेषितो ऽर्जुनः 03084006c इन्द्राद् अनवरः शक्तः सुरसूनुः सुराधिपम् 03084006e द्रष्टुम् अस्त्राणि चादातुम् इन्द्राद् इति विवासितः 03084007a भीष्मद्रोणाव् अतिरथौ कृपो द्रौणिश् च दुर्जयः 03084007c धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः 03084007e सर्वे वेदविदः शूराः सर्वे ऽस्त्रकुशलास् तथा 03084008a योद्धुकामश् च पार्थेन सततं यो महाबलः 03084008c स च दिव्यास्त्रवित् कर्णः सूतपुत्रो महारथः 03084009a सो ऽश्ववेगानिलबलः शरार्चिस् तलनिस्वनः 03084009c रजोधूमो ऽस्त्रसंतापो धार्तराष्ट्रानिलोद्धतः 03084010a निसृष्ट इव कालेन युगान्तज्वलनो यथा 03084010c मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः 03084011a तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान् 03084011c श्वेतवाजिबलाकाभृद् गाण्डीवेन्द्रायुधोज्ज्वलः 03084012a सततं शरधाराभिः प्रदीप्तं कर्णपावकम् 03084012c उदीर्णो ऽर्जुनमेघो ऽयं शमयिष्यति संयुगे 03084013a स साक्षाद् एव सर्वाणि शक्रात् परपुरंजयः 03084013c दिव्यान्य् अस्त्राणि बीभत्सुस् तत्त्वतः प्रतिपत्स्यते 03084014a अलं स तेषां सर्वेषाम् इति मे धीयते मतिः 03084014c नास्ति त्व् अतिक्रिया तस्य रणे ऽरीणां प्रतिक्रिया 03084015a तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनंजयम् 03084015c द्रष्टारो न हि बीभत्सुर् भारम् उद्यम्य सीदति 03084016a वयं तु तम् ऋते वीरं वने ऽस्मिन् द्विपदां वर 03084016c अवधानं न गच्छामः काम्यके सह कृष्णया 03084017a भवान् अन्यद् वनं साधु बह्वन्नं फलवच् छुचि 03084017c आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः 03084018a यत्र कं चिद् वयं कालं वसन्तः सत्यविक्रमम् 03084018c प्रतीक्षामो ऽर्जुनं वीरं वर्षकामा इवाम्बुदम् 03084019a विविधान् आश्रमान् कांश् चिद् द्विजातिभ्यः परिश्रुतान् 03084019c सरांसि सरितश् चैव रमणीयांश् च पर्वतान् 03084020a आचक्ष्व न हि नो ब्रह्मन् रोचते तम् ऋते ऽर्जुनम् 03084020c वने ऽस्मिन् काम्यके वासो गच्छामो ऽन्यां दिशं प्रति 03085001 वैशंपायन उवाच 03085001a तान् सर्वान् उत्सुकान् दृष्ट्वा पाण्डवान् दीनचेतसः 03085001c आश्वासयंस् तदा धौम्यो बृहस्पतिसमो ऽब्रवीत् 03085002a ब्राह्मणानुमतान् पुण्यान् आश्रमान् भरतर्षभ 03085002c दिशस् तीर्थानि शैलांश् च शृणु मे गदतो नृप 03085003a पूर्वं प्राचीं दिशं राजन् राजर्षिगणसेविताम् 03085003c रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति 03085004a तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत 03085004c यत्र तीर्थानि देवानां सुपुण्यानि पृथक् पृथक् 03085005a यत्र सा गोमती पुण्या रम्या देवर्षिसेविता 03085005c यज्ञभूमिश् च देवानां शामित्रं च विवस्वतः 03085006a तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः 03085006c शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः 03085007a यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः 03085007c एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् 03085008a महानदी च तत्रैव तथा गयशिरो ऽनघ 03085008c यत्रासौ कीर्त्यते विप्रैर् अक्षय्यकरणो वटः 03085008e यत्र दत्तं पितृभ्यो ऽन्नम् अक्षय्यं भवति प्रभो 03085009a सा च पुण्यजला यत्र फल्गुनामा महानदी 03085009c बहुमूलफला चापि कौशिकी भरतर्षभ 03085009e विश्वामित्रो ऽभ्यगाद् यत्र ब्राह्मणत्वं तपोधनः 03085010a गङ्गा यत्र नदी पुण्या यस्यास् तीरे भगीरथः 03085010c अयजत् तात बहुभिः क्रतुभिर् भूरिदक्षिणैः 03085011a पाञ्चालेषु च कौरव्य कथयन्त्य् उत्पलावतम् 03085011c विश्वामित्रो ऽयजद् यत्र शक्रेण सह कौशिकः 03085011e यत्रानुवंशं भगवाञ् जामदग्न्यस् तथा जगौ 03085012a विश्वामित्रस्य तां दृष्ट्वा विभूतिम् अतिमानुषीम् 03085012c कन्यकुब्जे ऽपिबत् सोमम् इन्द्रेण सह कौशिकः 03085012e ततः क्षत्राद् अपाक्रामद् ब्राह्मणो ऽस्मीति चाब्रवीत् 03085013a पवित्रम् ऋषिभिर् जुष्टं पुण्यं पावनम् उत्तमम् 03085013c गङ्गायमुनयोर् वीर संगमं लोकविश्रुतम् 03085014a यत्रायजत भूतात्मा पूर्वम् एव पितामहः 03085014c प्रयागम् इति विख्यातं तस्माद् भरतसत्तम 03085015a अगस्त्यस्य च राजेन्द्र तत्राश्रमवरो महान् 03085015c हिरण्यबिन्दुः कथितो गिरौ कालंजरे नृप 03085016a अत्यन्यान् पर्वतान् राजन् पुण्यो गिरिवरः शिवः 03085016c महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः 03085017a अयजद् यत्र कौन्तेय पूर्वम् एव पितामहः 03085017c यत्र भागीरथी पुण्या सदस्यासीद् युधिष्ठिर 03085018a यत्रासौ ब्रह्मशालेति पुण्या ख्याता विशां पते 03085018c धूतपाप्मभिर् आकीर्णा पुण्यं तस्याश् च दर्शनम् 03085019a पवित्रो मङ्गलीयश् च ख्यातो लोके सनातनः 03085019c केदारश् च मतङ्गस्य महान् आश्रम उत्तमः 03085020a कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः 03085020c नैषधस् तृषितो यत्र जलं शर्म च लब्धवान् 03085021a यत्र देववनं रम्यं तापसैर् उपशोभितम् 03085021c बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि 03085022a तीर्थानि सरितः शैलाः पुण्यान्य् आयतनानि च 03085022c प्राच्यां दिशि महाराज कीर्तितानि मया तव 03085023a तिसृष्व् अन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु 03085023c सरितः पर्वतांश् चैव पुण्यान्य् आयतनानि च 03086001 धौम्य उवाच 03086001a दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत 03086001c विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत 03086002a यस्याम् आख्यायते पुण्या दिशि गोदावरी नदी 03086002c बह्वारामा बहुजला तापसाचरिता शुभा 03086003a वेण्णा भीमरथी चोभे नद्यौ पापभयापहे 03086003c मृगद्विजसमाकीर्णे तापसालयभूषिते 03086004a राजर्षेस् तत्र च सरिन् नृगस्य भरतर्षभ 03086004c रम्यतीर्था बहुजला पयोष्णी द्विजसेविता 03086005a अपि चात्र महायोगी मार्कण्डेयो महातपाः 03086005c अनुवंश्यां जगौ गाथां नृगस्य धरणीपतेः 03086006a नृगस्य यजमानस्य प्रत्यक्षम् इति नः श्रुतम् 03086006c अमाद्यद् इन्द्रः सोमेन दक्षिणाभिर् द्विजातयः 03086007a माठरस्य वनं पुण्यं बहुमूलफलं शिवम् 03086007c यूपश् च भरतश्रेष्ठ वरुणस्रोतसे गिरौ 03086008a प्रवेण्युत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा 03086008c तापसानाम् अरण्यानि कीर्तितानि यथाश्रुति 03086009a वेदी शूर्पारके तात जमदग्नेर् महात्मनः 03086009c रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत 03086010a अशोकतीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम् 03086010c अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर 03086011a कुमार्यः कथिताः पुण्याः पाण्ड्येष्व् एव नरर्षभ 03086011c ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु 03086012a यत्र देवैस् तपस् तप्तं महद् इच्छद्भिर् आश्रमे 03086012c गोकर्णम् इति विख्यातं त्रिषु लोकेषु भारत 03086013a शीततोयो बहुजलः पुण्यस् तात शिवश् च सः 03086013c ह्रदः परमदुष्प्रापो मानुषैर् अकृतात्मभिः 03086014a तत्रैव तृणसोमाग्नेः संपन्नफलमूलवान् 03086014c आश्रमो ऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ 03086015a वैडूर्यपर्वतस् तत्र श्रीमान् मणिमयः शिवः 03086015c अगस्त्यस्याश्रमश् चैव बहुमूलफलोदकः 03086016a सुराष्ट्रेष्व् अपि वक्ष्यामि पुण्यान्य् आयतनानि च 03086016c आश्रमान् सरितः शैलान् सरांसि च नराधिप 03086017a चमसोन्मज्जनं विप्रास् तत्रापि कथयन्त्य् उत 03086017c प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर 03086018a तत्र पिण्डारकं नाम तापसाचरितं शुभम् 03086018c उज्जयन्तश् च शिखरी क्षिप्रं सिद्धिकरो महान् 03086019a तत्र देवर्षिवर्येण नारदेनानुकीर्तितः 03086019c पुराणः श्रूयते श्लोकस् तं निबोध युधिष्ठिर 03086020a पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते 03086020c उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते 03086021a पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः 03086021c साक्षाद् देवः पुराणो ऽसौ स हि धर्मः सनातनः 03086022a ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः 03086022c ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् 03086023a पवित्राणां हि गोविन्दः पवित्रं परम् उच्यते 03086023c पुण्यानाम् अपि पुण्यो ऽसौ मङ्गलानां च मङ्गलम् 03086024a त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः 03086024c आस्ते हरिर् अचिन्त्यात्मा तत्रैव मधुसूदनः 03087001 धौम्य उवाच 03087001a अवन्तिषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि 03087001c यानि तत्र पवित्राणि पुण्यान्य् आयतनानि च 03087002a प्रियङ्ग्वाम्रवनोपेता वानीरवनमालिनी 03087002c प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत 03087003a निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः 03087003c जज्ञे धनपतिर् यत्र कुबेरो नरवाहनः 03087004a वैडूर्यशिखरो नाम पुण्यो गिरिवरः शुभः 03087004c दिव्यपुष्पफलास् तत्र पादपा हरितच्छदाः 03087005a तस्य शैलस्य शिखरे सरस् तत्र च धीमतः 03087005c प्रफुल्लनलिनं राजन् देवगन्धर्वसेवितम् 03087006a बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते 03087006c पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते 03087007a ह्रदिनी पुण्यतीर्था च राजर्षेस् तत्र वै सरित् 03087007c विश्वामित्रनदी पारा पुण्या परपुरंजय 03087008a यस्यास् तीरे सतां मध्ये ययातिर् नहुषात्मजः 03087008c पपात स पुनर् लोका&l लेभे धर्मान् सनातनान् 03087009a तत्र पुण्यह्रदस् तात मैनाकश् चैव पर्वतः 03087009c बहुमूलफलो वीर असितो नाम पर्वतः 03087010a आश्रमः कक्षसेनस्य पुण्यस् तत्र युधिष्ठिर 03087010c च्यवनस्याश्रमश् चैव ख्यातः सर्वत्र पाण्डव 03087010e तत्राल्पेनैव सिध्यन्ति मानवास् तपसा विभो 03087011a जम्बूमार्गो महाराज RSINAM भावितात्मनाम् 03087011c आश्रमः शाम्यतां श्रेष्ठ मृगद्विजगणायुतः 03087012a ततः पुण्यतमा राजन् सततं तापसायुता 03087012c केतुमाला च मेध्या च गङ्गारण्यं च भूमिप 03087012e ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् 03087013a पितामहसरः पुण्यं पुष्करं नाम भारत 03087013c वैखानसानां सिद्धानाम् ऋषीणाम् आश्रमः प्रियः 03087014a अप्य् अत्र संस्तवार्थाय प्रजापतिर् अथो जगौ 03087014c पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर 03087015a मनसाप्य् अभिकामस्य पुष्कराणि मनस्विनः 03087015c पापाणि विप्रणश्यन्ति नाकपृष्ठे च मोदते 03088001 धौम्य उवाच 03088001a उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै 03088001c तानि ते कीर्तयिष्यामि पुण्यान्य् आयतनानि च 03088002a सरस्वती पुण्यवहा ह्रदिनी वनमालिनी 03088002c समुद्रगा महावेगा यमुना यत्र पाण्डव 03088003a तत्र पुण्यतमं तीर्थं प्लक्षावतरणं शिवम् 03088003c यत्र सारस्वतैर् इष्ट्वा गच्छन्त्य् अवभृथं द्विजाः 03088004a पुण्यं चाख्यायते दिव्यं शिवम् अग्निशिरो ऽनघ 03088004c सहदेवो ऽयजद् यत्र शम्याक्षेपेण भारत 03088005a एतस्मिन्न् एव चार्थेयम् इन्द्रगीता युधिष्ठिर 03088005c गाथा चरति लोके ऽस्मिन् गीयमाना द्विजातिभिः 03088006a अग्नयः सहदेवेन ये चिता यमुनाम् अनु 03088006c शतं शतसहस्राणि सहस्रशतदक्षिणाः 03088007a तत्रैव भरतो राजा चक्रवर्ती महायशाः 03088007c विंशतिं सप्त चाष्टौ च हयमेधान् उपाहरत् 03088008a कामकृद् यो द्विजातीनां श्रुतस् तात मया पुरा 03088008c अत्यन्तम् आश्रमः पुण्यः सरकस् तस्य विश्रुतः 03088009a सरस्वती नदी सद्भिः सततं पार्थ पूजिता 03088009c वालखिल्यैर् महाराज यत्रेष्टम् ऋषिभिः पुरा 03088010a दृषद्वती पुण्यतमा तत्र ख्याता युधिष्ठिर 03088010c तत्र वैवर्ण्यवर्णौ च सुपुण्यौ मनुजाधिप 03088011a वेदज्ञौ वेदविदितौ विद्यावेदविदाव् उभौ 03088011c यजन्तौ क्रतुभिर् नित्यं पुण्यैर् भरतसत्तम 03088012a समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा 03088012c विशाखयूपे ऽतप्यन्त तस्मात् पुण्यतमः स वै 03088013a ऋषिर् महान् महाभागो जमदग्निर् महायशाः 03088013c पलाशकेषु पुण्येषु रम्येष्व् अयजताभिभूः 03088014a यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात् तम् ऋषिसत्तमम् 03088014c स्वं स्वं तोयम् उपादाय परिवार्योपतस्थिरे 03088015a अपि चात्र महाराज स्वयं विश्वावसुर् जगौ 03088015c इमं श्लोकं तदा वीर प्रेक्ष्य वीर्यं महात्मनः 03088016a यजमानस्य वै देवाञ् जमदग्नेर् महात्मनः 03088016c आगम्य सरितः सर्वा मधुना समतर्पयन् 03088017a गन्धर्वयक्षरक्षोभिर् अप्सरोभिश् च शोभितम् 03088017c किरातकिंनरावासं शैलं शिखरिणां वरम् 03088018a बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर 03088018c पुण्यं तत् ख्यायते राजन् ब्रह्मर्षिगणसेवितम् 03088019a सनत्कुमारः कौरव्य पुण्यं कनखलं तथा 03088019c पर्वतश् च पुरुर् नाम यत्र जातः पुरूरवाः 03088020a भृगुर् यत्र तपस् तेपे महर्षिगणसेवितः 03088020c स राजन्न् आश्रमः ख्यातो भृगुतुङ्गो महागिरिः 03088021a यच् च भूतं भविष्यच् च भवच् च पुरुषर्षभ 03088021c नारायणः प्रभुर् विष्णुः शाश्वतः पुरुषोत्तमः 03088022a तस्यातियशसः पुण्यां विशालां बदरीम् अनु 03088022c आश्रमः ख्यायते पुण्यस् त्रिषु लोकेषु विश्रुतः 03088023a उष्णतोयवहा गङ्गा शीततोयवहापरा 03088023c सुवर्णसिकता राजन् विशालां बदरीम् अनु 03088024a ऋषयो यत्र देवाश् च महाभागा महौजसः 03088024c प्राप्य नित्यं नमस्यन्ति देवं नारायणं विभुम् 03088025a यत्र नारायणो देवः परमात्मा सनातनः 03088025c तत्र कृत्स्नं जगत् पार्थ तीर्थान्य् आयतनानि च 03088026a तत् पुण्यं तत् परं ब्रह्म तत् तीर्थं तत् तपोवनम् 03088026c तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः 03088027a आदिदेवो महायोगी यत्रास्ते मधुसूदनः 03088027c पुण्यानाम् अपि तत् पुण्यं तत्र ते संशयो ऽस्तु मा 03088028a एतानि राजन् पुण्यानि पृथिव्यां पृथिवीपते 03088028c कीर्तितानि नरश्रेष्ठ तीर्थान्य् आयतनानि च 03088029a एतानि वसुभिः साध्यैर् आदित्यैर् मरुदश्विभिः 03088029c ऋषिभिर् ब्रह्मकल्पैश् च सेवितानि महात्मभिः 03088030a चरन् एतानि कौन्तेय सहितो ब्राह्मणर्षभैः 03088030c भ्रातृभिश् च महाभागैर् उत्कण्ठां विजहिष्यसि 03089001 वैशंपायन उवाच 03089001a एवं संभाषमाणे तु धौम्ये कौरवनन्दन 03089001c लोमशः सुमहातेजा ऋषिस् तत्राजगाम ह 03089002a तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश् च ते 03089002c उदतिष्ठन् महाभागं दिवि शक्रम् इवामराः 03089003a तम् अभ्यर्च्य यथान्यायं धर्मराजो युधिष्ठिरः 03089003c पप्रच्छागमने हेतुम् अटने च प्रयोजनम् 03089004a स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः 03089004c उवाच श्लक्ष्णया वाचा हर्षयन्न् इव पाण्डवान् 03089005a संचरन्न् अस्मि कौन्तेय सर्वलोकान् यदृच्छया 03089005c गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम् 03089006a तव च भ्रातरं वीरम् अपश्यं सव्यसाचिनम् 03089006c शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् 03089006e आसीत् पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् 03089007a आह मां तत्र देवेशो गच्छ पाण्डुसुतान् इति 03089007c सो ऽहम् अभ्यागतः क्षिप्रं दिदृक्षुस् त्वां सहानुजम् 03089008a वचनात् पुरुहूतस्य पार्थस्य च महात्मनः 03089008c आख्यास्ये ते प्रियं तात महत् पाण्डवनन्दन 03089009a भ्रातृभिः सहितो राजन् कृष्णया चैव तच् छृणु 03089009c यत् त्वयोक्तो महाबाहुर् अस्त्रार्थं पाण्डवर्षभ 03089010a तद् अस्त्रम् आप्तं पार्थेन रुद्राद् अप्रतिमं महत् 03089010c यत् तद् ब्रह्मशिरो नाम तपसा रुद्रम् आगतम् 03089011a अमृताद् उत्थितं रौद्रं तल् लब्धं सव्यसाचिना 03089011c तत् समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् 03089012a वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर 03089012c यमात् कुबेराद् वरुणाद् इन्द्राच् च कुरुनन्दन 03089012e अस्त्राण्य् अधीतवान् पार्थो दिव्यान्य् अमितविक्रमः 03089013a विश्वावसोश् च तनयाद् गीतं नृत्तं च साम च 03089013c वादित्रं च यथान्यायं प्रत्यविन्दद् यथाविधि 03089014a एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदम् आप्तवान् 03089014c सुखं वसति बीभत्सुर् अनुजस्यानुजस् तव 03089015a यदर्थं मां सुरश्रेष्ठ इदं वचनम् अब्रवीत् 03089015c तच् च ते कथयिष्यामि युधिष्ठिर निबोध मे 03089016a भवान् मनुष्यलोकाय गमिष्यति न संशयः 03089016c ब्रूयाद् युधिष्ठिरं तत्र वचनान् मे द्विजोत्तम 03089017a आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रम् अर्जुनः 03089017c सुरकार्यं महत् कृत्वा यद् आशक्यं दिवौकसैः 03089018a तपसा तु त्वम् आत्मानं भ्रातृभिः सह योजय 03089018c तपसो हि परं नास्ति तपसा विन्दते महत् 03089019a अहं च कर्णं जानामि यथावद् भरतर्षभ 03089019c न स पार्थस्य संग्रामे कलाम् अर्हति षोडशीम् 03089020a यच् चापि ते भयं तस्मान् मनसिस्थम् अरिंदम 03089020c तच् चाप्य् अपहरिष्यामि सव्यसाचाव् इहागते 03089021a यच् च ते मानसं वीर तीर्थयात्राम् इमां प्रति 03089021c तच् च ते लोमशः सर्वं कथयिष्यत्य् असंशयम् 03089022a यच् च किं चित् तपोयुक्तं फलं तीर्थेषु भारत 03089022c महर्षिर् एष यद् ब्रूयात् तच् छ्रद्धेयम् अनन्यथा 03090001 लोमश उवाच 03090001a धनंजयेन चाप्य् उक्तं यत् तच् छृणु युधिष्ठिर 03090001c युधिष्ठिरं भ्रातरं मे योजयेर् धर्म्यया श्रिया 03090002a त्वं हि धर्मान् परान् वेत्थ तपांसि च तपोधन 03090002c श्रीमतां चापि जानासि राज्ञां धर्मं सनातनम् 03090003a स भवान् यत् परं वेद पावनं पुरुषान् प्रति 03090003c तेन संयोजयेथास् त्वं तीर्थपुण्येन पाण्डवम् 03090004a यथा तीर्थानि गच्छेत गाश् च दद्यात् स पार्थिवः 03090004c तथा सर्वात्मना कार्यम् इति मां विजयो ऽब्रवीत् 03090005a भवता चानुगुप्तो ऽसौ चरेत् तीर्थानि सर्वशः 03090005c रक्षोभ्यो रक्षितव्यश् च दुर्गेषु विषमेषु च 03090006a दधीच इव देवेन्द्रं यथा चाप्य् अङ्गिरा रविम् 03090006c तथा रक्षस्व कौन्तेयं राक्षसेभ्यो द्विजोत्तम 03090007a यातुधाना हि बहवो राक्षसाः पर्वतोपमाः 03090007c त्वयाभिगुप्तान् कौन्तेयान् नातिवर्तेयुर् अन्तिकात् 03090008a सो ऽहम् इन्द्रस्य वचनान् नियोगाद् अर्जुनस्य च 03090008c रक्षमाणो भयेभ्यस् त्वां चरिष्यामि त्वया सह 03090009a द्विस् तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन 03090009c इदं तृतीयं द्रक्ष्यामि तान्य् एव भवता सह 03090010a इयं राजर्षिभिर् याता पुण्यकृद्भिर् युधिष्ठिर 03090010c मन्वादिभिर् महाराज तीर्थयात्रा भयापहा 03090011a नानृजुर् नाकृतात्मा च नावैद्यो न च पापकृत् 03090011c स्नाति तीर्थेषु कौरव्य न च वक्रमतिर् नरः 03090012a त्वं तु धर्ममतिर् नित्यं धर्मज्ञः सत्यसंगरः 03090012c विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि 03090013a यथा भगीरथो राजा राजानश् च गयादयः 03090013c यथा ययातिः कौन्तेय तथा त्वम् अपि पाण्डव 03090014 युधिष्ठिर उवाच 03090014a न हर्षात् संप्रपश्यामि वाक्यस्यास्योत्तरं क्व चित् 03090014c स्मरेद् धि देवराजो यं किं नामाभ्यधिकं ततः 03090015a भवता संगमो यस्य भ्राता यस्य धनंजयः 03090015c वासवः स्मरते यस्य को नामाभ्यधिकस् ततः 03090016a यच् च मां भगवान् आह तीर्थानां दर्शनं प्रति 03090016c धौम्यस्य वचनाद् एषा बुद्धिः पूर्वं कृतैव मे 03090017a तद् यदा मन्यसे ब्रह्मन् गमनं तीर्थदर्शने 03090017c तदैव गन्तास्मि दृढम् एष मे निश्चयः परः 03090018 वैशंपायन उवाच 03090018a गमने कृतबुद्धिं तं पाण्डवं लोमशो ऽब्रवीत् 03090018c लघुर् भव महाराज लघुः स्वैरं गमिष्यसि 03090019 युधिष्ठिर उवाच 03090019a बिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश् च ये 03090019c ये चाप्य् अनुगताः पौरा राजभक्तिपुरस्कृताः 03090020a धृतराष्ट्रं महाराजम् अभिगच्छन्तु चैव ते 03090020c स दास्यति यथाकालम् उचिता यस्य या भृतिः 03090021a स चेद् यथोचितां वृत्तिं न दद्यान् मनुजेश्वरः 03090021c अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति 03090022 वैशंपायन उवाच 03090022a ततो भूयिष्ठशः पौरा गुरुभारसमाहिताः 03090022c विप्राश् च यतयो युक्ता जग्मुर् नागपुरं प्रति 03090023a तान् सर्वान् धर्मराजस्य प्रेम्णा राजाम्बिकासुतः 03090023c प्रतिजग्राह विधिवद् धनैश् च समतर्पयत् 03090024a ततः कुन्तीसुतो राजा लघुभिर् ब्राह्मणैः सह 03090024c लोमशेन च सुप्रीतस् त्रिरात्रं काम्यके ऽवसत् 03091001 वैशंपायन उवाच 03091001a ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः 03091001c अभिगम्य तदा राजन्न् इदं वचनम् अब्रुवन् 03091002a राजंस् तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह 03091002c देवर्षिणा च सहितो लोमशेन महात्मना 03091003a अस्मान् अपि महाराज नेतुम् अर्हसि पाण्डव 03091003c अस्माभिर् हि न शक्यानि त्वद् ऋते तानि कौरव 03091004a श्वापदैर् उपसृष्टानि दुर्गाणि विषमाणि च 03091004c अगम्यानि नरैर् अल्पैस् तीर्थानि मनुजेश्वर 03091005a भवन्तो भ्रातरः शूरा धनुर्धरवराः सदा 03091005c भवद्भिः पालिताः शूरैर् गच्छेम वयम् अप्य् उत 03091006a भवत्प्रसादाद् धि वयं प्राप्नुयाम फलं शुभम् 03091006c तीर्थानां पृथिवीपाल व्रतानां च विशां पते 03091007a तव वीर्यपरित्राताः शुद्धास् तीर्थपरिप्लुताः 03091007c भवेम धूतपाप्मानस् तीर्थसंदर्शनान् नृप 03091008a भवान् अपि नरेन्द्रस्य कार्तवीर्यस्य भारत 03091008c अष्टकस्य च राजर्षेर् लोमपादस्य चैव ह 03091009a भरतस्य च वीरस्य सार्वभौमस्य पार्थिव 03091009c ध्रुवं प्राप्स्यसि दुष्प्रापा&l लोकांस् तीर्थपरिप्लुतः 03091010a प्रभासादीनि तीर्थानि महेन्द्रादींश् च पर्वतान् 03091010c गङ्गाद्याः सरितश् चैव प्लक्षादींश् च वनस्पतीन् 03091010e त्वया सह महीपाल द्रष्टुम् इच्छामहे वयम् 03091011a यदि ते ब्राह्मणेष्व् अस्ति का चित् प्रीतिर् जनाधिप 03091011c कुरु क्षिप्रं वचो ऽस्माकं ततः श्रेयो ऽभिपत्स्यसे 03091012a तीर्थानि हि महाबाहो तपोविघ्नकरैः सदा 03091012c अनुकीर्णानि रक्षोभिस् तेभ्यो नस् त्रातुम् अर्हसि 03091013a तीर्थान्य् उक्तानि धौम्येन नारदेन च धीमता 03091013c यान्य् उवाच च देवर्षिर् लोमशः सुमहातपाः 03091014a विधिवत् तानि सर्वाणि पर्यटस्व नराधिप 03091014c धूतपाप्मा सहास्माभिर् लोमशेन च पालितः 03091015a स तथा पूज्यमानस् तैर् हर्षाद् अश्रुपरिप्लुतः 03091015c भीमसेनादिभिर् वीरैर् भ्रातृभिः परिवारितः 03091015e बाढम् इत्य् अब्रवीत् सर्वांस् तान् ऋषीन् पाण्डवर्षभः 03091016a लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् 03091016c ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी 03091016e द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे 03091017a अथ व्यासो महाभागस् तथा नारदपर्वतौ 03091017c काम्यके पाण्डवं द्रष्टुं समाजग्मुर् मनीषिणः 03091018a तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि 03091018c सत्कृतास् ते महाभागा युधिष्ठिरम् अथाब्रुवन् 03091019a युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम् 03091019c मनसा कृतशौचा वै शुद्धास् तीर्थानि गच्छत 03091020a शरीरनियमं ह्य् आहुर् ब्राह्मणा मानुषं व्रतम् 03091020c मनोविशुद्धां बुद्धिं च दैवम् आहुर् व्रतं द्विजाः 03091021a मनो ह्य् अदुष्टं शूराणां पर्याप्तं वै नराधिप 03091021c मैत्रीं बुद्धिं समास्थाय शुद्धास् तीर्थानि गच्छत 03091022a ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः 03091022c दैवं व्रतं समास्थाय यथोक्तं फलम् आप्स्यथ 03091023a ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः 03091023c कृतस्वस्त्ययनाः सर्वे मुनिभिर् दिव्यमानुषैः 03091024a लोमशस्योपसंगृह्य पादौ द्वैपायनस्य च 03091024c नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च 03091025a धौम्येन सहिता वीरास् तथान्यैर् वनवासिभिः 03091025c मार्गशीर्ष्याम् अतीतायां पुष्येण प्रययुस् ततः 03091026a कठिनानि समादाय चीराजिनजटाधराः 03091026c अभेद्यैः कवचैर् युक्तास् तीर्थान्य् अन्वचरंस् तदा 03091027a इन्द्रसेनादिभिर् भृत्यै रथैः परिचतुर्दशैः 03091027c महानसव्यापृतैश् च तथान्यैः परिचारकैः 03091028a सायुधा बद्धनिस्त्रिंशास् तूणवन्तः समार्गणाः 03091028c प्राङ्मुखाः प्रययुर् वीराः पाण्डवा जनमेजय 03092001 युधिष्ठिर उवाच 03092001a न वै निर्गुणम् आत्मानं मन्ये देवर्षिसत्तम 03092001c तथास्मि दुःखसंतप्तो यथा नान्यो महीपतिः 03092002a परांश् च निर्गुणान् मन्ये न च धर्मरतान् अपि 03092002c ते च लोमश लोके ऽस्मिन्न् ऋध्यन्ते केन केतुना 03092003 लोमश उवाच 03092003a नात्र दुःखं त्वया राजन् कार्यं पार्थ कथं चन 03092003c यद् अधर्मेण वर्धेरन्न् अधर्मरुचयो जनाः 03092004a वर्धत्य् अधर्मेण नरस् ततो भद्राणि पश्यति 03092004c ततः सपत्नाञ् जयति समूलस् तु विनश्यति 03092005a मया हि दृष्टा दैतेया दानवाश् च महीपते 03092005c वर्धमाना ह्य् अधर्मेण क्षयं चोपगताः पुनः 03092006a पुरा देवयुगे चैव दृष्टं सर्वं मया विभो 03092006c अरोचयन् सुरा धर्मं धर्मं तत्यजिरे ऽसुराः 03092007a तीर्थानि देवा विविशुर् नाविशन् भारतासुराः 03092007c तान् अधर्मकृतो दर्पः पूर्वम् एव समाविशत् 03092008a दर्पान् मानः समभवन् मानात् क्रोधो व्यजायत 03092008c क्रोधाद् अह्रीस् ततो ऽलज्जा वृत्तं तेषां ततो ऽनशत् 03092009a तान् अलज्जान् गतह्रीकान् हीनवृत्तान् वृथाव्रतान् 03092009c क्षमा लक्ष्मीश् च धर्मश् च नचिरात् प्रजहुस् ततः 03092009e लक्ष्मीस् तु देवान् अगमद् अलक्ष्मीर् असुरान् नृप 03092010a तान् अलक्ष्मीसमाविष्टान् दर्पोपहतचेतसः 03092010c दैतेयान् दानवांश् चैव कलिर् अप्य् आविशत् ततः 03092011a तान् अलक्ष्मीसमाविष्टान् दानवान् कलिना तथा 03092011c दर्पाभिभूतान् कौन्तेय क्रियाहीनान् अचेतसः 03092012a मानाभिभूतान् अचिराद् विनाशः प्रत्यपद्यत 03092012c निर्यशस्यास् ततो दैत्याः कृत्स्नशो विलयं गताः 03092013a देवास् तु सागरांश् चैव सरितश् च सरांसि च 03092013c अभ्यगच्छन् धर्मशीलाः पुण्यान्य् आयतनानि च 03092014a तपोभिः क्रतुभिर् दानैर् आशीर्वादैश् च पाण्डव 03092014c प्रजहुः सर्वपापानि श्रेयश् च प्रतिपेदिरे 03092015a एवं हि दानवन्तश् च क्रियावन्तश् च सर्वशः 03092015c तीर्थान्य् अगच्छन् विबुधास् तेनापुर् भूतिम् उत्तमाम् 03092016a तथा त्वम् अपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः 03092016c पुनर् वेत्स्यसि तां लक्ष्मीम् एष पन्थाः सनातनः 03092017a यथैव हि नृगो राजा शिबिर् औशीनरो यथा 03092017c भगीरथो वसुमना गयः पूरुः पुरूरवाः 03092018a चरमाणास् तपो नित्यं स्पर्शनाद् अम्भसश् च ते 03092018c तीर्थाभिगमनात् पूता दर्शनाच् च महात्मनाम् 03092019a अलभन्त यशः पुण्यं धनानि च विशां पते 03092019c तथा त्वम् अपि राजेन्द्र लब्धासि विपुलां श्रियम् 03092020a यथा चेक्ष्वाकुर् अचरत् सपुत्रजनबान्धवः 03092020c मुचुकुन्दो ऽथ मान्धाता मरुत्तश् च महीपतिः 03092021a कीर्तिं पुण्याम् अविन्दन्त यथा देवास् तपोबलात् 03092021c देवर्षयश् च कार्त्स्न्येन तथा त्वम् अपि वेत्स्यसे 03092022a धार्तराष्ट्रास् तु दर्पेण मोहेन च वशीकृताः 03092022c नचिराद् विनशिष्यन्ति दैत्या इव न संशयः 03093001 वैशंपायन उवाच 03093001a ते तथा सहिता वीरा वसन्तस् तत्र तत्र ह 03093001c क्रमेण पृथिवीपाल नैमिषारण्यम् आगताः 03093002a ततस् तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप 03093002c कृताभिषेकाः प्रददुर् गाश् च वित्तं च भारत 03093003a तत्र देवान् pitqn विप्रांस् तर्पयित्वा पुनः पुनः 03093003c कन्यातीर्थे ऽश्वतीर्थे च गवां तीर्थे च कौरवाः 03093004a वालकोट्यां वृषप्रस्थे गिराव् उष्य च पाण्डवाः 03093004c बाहुदायां महीपाल चक्रुः सर्वे ऽभिषेचनम् 03093005a प्रयागे देवयजने देवानां पृथिवीपते 03093005c ऊषुर् आप्लुत्य गात्राणि तपश् चातस्थुर् उत्तमम् 03093006a गङ्गायमुनयोश् चैव संगमे सत्यसंगराः 03093006c विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर् वसु 03093007a तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः 03093007c जग्मुः पाण्डुसुता राजन् ब्राह्मणैः सह भारत 03093008a तत्र ते न्यवसन् वीरास् तपश् चातस्थुर् उत्तमम् 03093008c संतर्पयन्तः सततं वन्येन हविषा द्विजान् 03093009a ततो महीधरं जग्मुर् धर्मज्ञेनाभिसत्कृतम् 03093009c राजर्षिणा पुण्यकृता गयेनानुपमद्युते 03093010a सरो गयशिरो यत्र पुण्या चैव महानदी 03093010c ऋषिजुष्टं सुपुण्यं तत् तीर्थं ब्रह्मसरोत्तमम् 03093011a अगस्त्यो भगवान् यत्र गतो वैवस्वतं प्रति 03093011c उवास च स्वयं यत्र धर्मो राजन् सनातनः 03093012a सर्वासां सरितां चैव समुद्भेदो विशां पते 03093012c यत्र संनिहितो नित्यं महादेवः पिनाकधृक् 03093013a तत्र ते पाण्डवा वीराश् चातुर्मास्यैस् तदेजिरे 03093013c ऋषियज्ञेन महता यत्राक्षयवटो महान् 03093014a ब्राह्मणास् तत्र शतशः समाजग्मुस् तपोधनाः 03093014c चातुर्मास्येनायजन्त आर्षेण विधिना तदा 03093015a तत्र विद्यातपोनित्या ब्राह्मणा वेदपारगाः 03093015c कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम् 03093016a तत्र विद्याव्रतस्नातः कौमारं व्रतम् आस्थितः 03093016c शमठो ऽकथयद् राजन्न् आमूर्तरयसं गयम् 03093017a अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः 03093017c पुण्यानि यस्य कर्माणि तानि मे शृणु भारत 03093018a यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः 03093018c यत्रान्नपर्वता राजञ् शतशो ऽथ सहस्रशः 03093019a घृतकुल्याश् च दध्नश् च नद्यो बहुशतास् तथा 03093019c व्यञ्जनानां प्रवाहाश् च महार्हाणां सहस्रशः 03093020a अहन्य् अहनि चाप्य् एतद् याचतां संप्रदीयते 03093020c अन्यत् तु ब्राह्मणा राजन् भुञ्जते ऽन्नं सुसंस्कृतम् 03093021a तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः 03093021c न स्म प्रज्ञायते किं चिद् ब्रह्मशब्देन भारत 03093022a पुण्येन चरता राजन् भूर् दिशः खं नभस् तथा 03093022c आपूर्णम् आसीच् छब्देन तद् अप्य् आसीन् महाद्भुतम् 03093023a तत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ 03093023c अन्नपानैः शुभैस् तृप्ता देशे देशे सुवर्चसः 03093024a गयस्य यज्ञे के त्व् अद्य प्राणिनो भोक्तुम् ईप्सवः 03093024c यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः 03093025a न स्म पूर्वे जनाश् चक्रुर् न करिष्यन्ति चापरे 03093025c गयो यद् अकरोद् यज्ञे राजर्षिर् अमितद्युतिः 03093026a कथं नु देवा हविषा गयेन परितर्पिताः 03093026c पुनः शक्ष्यन्त्य् उपादातुम् अन्यैर् दत्तानि कानि चित् 03093027a एवंविधाः सुबहवस् तस्य यज्ञे महात्मनः 03093027c बभूवुर् अस्य सरसः समीपे कुरुनन्दन 03094001 वैशंपायन उवाच 03094001a ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः 03094001c अगस्त्याश्रमम् आसाद्य दुर्जयायाम् उवास ह 03094002a तत्र वै लोमशं राजा पप्रच्छ वदतां वरः 03094002c अगस्त्येनेह वातापिः किमर्थम् उपशामितः 03094003a आसीद् वा किंप्रभावश् च स दैत्यो मानवान्तकः 03094003c किमर्थं चोद्गतो मन्युर् अगस्त्यस्य महात्मनः 03094004 लोमश उवाच 03094004a इल्वलो नाम दैतेय आसीत् कौरवनन्दन 03094004c मणिमत्यां पुरि पुरा वातापिस् तस्य चानुजः 03094005a स ब्राह्मणं तपोयुक्तम् उवाच दितिनन्दनः 03094005c पुत्रं मे भगवान् एकम् इन्द्रतुल्यं प्रयच्छतु 03094006a तस्मै स ब्राह्मणो नादात् पुत्रं वासवसंमितम् 03094006c चुक्रोध सो ऽसुरस् तस्य ब्राह्मणस्य ततो भृशम् 03094007a समाह्वयति यं वाचा गतं वैवस्वतक्षयम् 03094007c स पुनर् देहम् आस्थाय जीवन् स्म प्रतिदृश्यते 03094008a ततो वातापिम् असुरं छागं कृत्वा सुसंस्कृतम् 03094008c तं ब्राह्मणं भोजयित्वा पुनर् एव समाह्वयत् 03094009a तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः 03094009c वातापिः प्रहसन् राजन् निश्चक्राम विशां पते 03094010a एवं स ब्राह्मणान् राजन् भोजयित्वा पुनः पुनः 03094010c हिंसयाम् आस दैतेय इल्वलो दुष्टचेतनः 03094011a अगस्त्यश् चापि भगवान् एतस्मिन् काल एव तु 03094011c pitqn ददर्श गर्ते वै लम्बमानान् अधोमुखान् 03094012a सो ऽपृच्छल् लम्बमानांस् तान् भवन्त इह किंपराः 03094012c संतानहेतोर् इति ते तम् ऊचुर् ब्रह्मवादिनः 03094013a ते तस्मै कथयाम् आसुर् वयं ते पितरः स्वकाः 03094013c गर्तम् एतम् अनुप्राप्ता लम्बामः प्रसवार्थिनः 03094014a यदि नो जनयेथास् त्वम् अगस्त्यापत्यम् उत्तमम् 03094014c स्यान् नो ऽस्मान् निरयान् मोक्षस् त्वं च पुत्राप्नुया गतिम् 03094015a स तान् उवाच तेजस्वी सत्यधर्मपरायणः 03094015c करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः 03094016a ततः प्रसवसंतानं चिन्तयन् भगवान् ऋषिः 03094016c आत्मनः प्रसवस्यार्थे नापश्यत् सदृशीं स्त्रियम् 03094017a स तस्य तस्य सत्त्वस्य तत् तद् अङ्गम् अनुत्तमम् 03094017c संभृत्य तत्समैर् अङ्गैर् निर्ममे स्त्रियम् उत्तमाम् 03094018a स तां विदर्भराजाय पुत्रकामाय ताम्यते 03094018c निर्मिताम् आत्मनो ऽर्थाय मुनिः प्रादान् महातपाः 03094019a सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा 03094019c विभ्राजमाना वपुसा व्यवर्धत शुभानना 03094020a जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः 03094020c प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत 03094021a अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप 03094021c लोपामुद्रेति तस्याश् च चक्रिरे नाम ते द्विजाः 03094022a ववृधे सा महाराज बिभ्रती रूपम् उत्तमम् 03094022c अप्स्व् इवोत्पलिनी शीघ्रम् अग्नेर् इव शिखा शुभा 03094023a तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः 03094023c दाशीशतं च कल्याणीम् उपतस्थुर् वशानुगाः 03094024a सा स्म दासीशतवृता मध्ये कन्याशतस्य च 03094024c आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो 03094025a यौवनस्थाम् अपि च तां शीलाचारसमन्विताम् 03094025c न वव्रे पुरुषः कश् चिद् भयात् तस्य महात्मनः 03094026a सा तु सत्यवती कन्या रूपेणाप्सरसो ऽप्य् अति 03094026c तोषयाम् आस पितरं शीलेन स्वजनं तथा 03094027a वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता 03094027c मनसा चिन्तयाम् आस कस्मै दद्यां सुताम् इति 03095001 लोमश उवाच 03095001a यदा त्व् अमन्यतागस्त्यो गार्हस्थ्ये तां क्षमाम् इति 03095001c तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् 03095002a राजन् निवेशे बुद्धिर् मे वर्तते पुत्रकारणात् 03095002c वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे 03095003a एवम् उक्तः स मुनिना महीपालो विचेतनः 03095003c प्रत्याख्यानाय चाशक्तः प्रदातुम् अपि नैच्छत 03095004a ततः स भार्याम् अभ्येत्य प्रोवाच पृथिवीपतिः 03095004c महर्षिर् वीर्यवान् एष क्रुद्धः शापाग्निना दहेत् 03095005a तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम् 03095005c लोपामुद्राभिगम्येदं काले वचनम् अब्रवीत् 03095006a न मत्कृते महीपाल पीडाम् अभ्येतुम् अर्हसि 03095006c प्रयच्छ माम् अगस्त्याय त्राह्य् आत्मानं मया पितः 03095007a दुहितुर् वचनाद् राजा सो ऽगस्त्याय महात्मने 03095007c लोपामुद्रां ततः प्रादाद् विधिपूर्वं विशां पते 03095008a प्राप्य भार्याम् अगस्त्यस् तु लोपामुद्राम् अभाषत 03095008c महार्हाण्य् उत्सृजइतानि वासांस्य् आभरणानि च 03095009a ततः सा दर्शनीयानि महार्हाणि तनूनि च 03095009c समुत्ससर्ज रम्भोरूर् वसनान्य् आयतेक्षणा 03095010a ततश् चीराणि जग्राह वल्कलान्य् अजिनानि च 03095010c समानव्रतचर्या च बभूवायतलोचना 03095011a गङ्गाद्वारम् अथागम्य भगवान् ऋषिसत्तमः 03095011c उग्रम् आतिष्ठत तपः सह पत्न्यानुकूलया 03095012a सा प्रीत्या बहुमानाच् च पतिं पर्यचरत् तदा 03095012c अगस्त्यश् च परां प्रीतिं भार्यायाम् अकरोत् प्रभुः 03095013a ततो बहुतिथे काले लोपामुद्रां विशां पते 03095013c तपसा द्योतितां स्नातां ददर्श भगवान् ऋषिः 03095014a स तस्याः परिचारेण शौचेन च दमेन च 03095014c श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् 03095015a ततः सा प्राञ्जलिर् भूत्वा लज्जमानेव भामिनी 03095015c तदा सप्रणयं वाक्यं भगवन्तम् अथाब्रवीत् 03095016a असंशयं प्रजाहेतोर् भार्यां पतिर् अविन्दत 03095016c या तु त्वयि मम प्रीतिस् ताम् ऋषे कर्तुम् अर्हसि 03095017a यथा पितुर् गृहे विप्र प्रासादे शयनं मम 03095017c तथाविधे त्वं शयने माम् उपैतुम् इहार्हसि 03095018a इच्छामि त्वां स्रग्विणं च भूषणैश् च विभूषितम् 03095018c उपसर्तुं यथाकामं दिव्याभरणभूषिता 03095019 अगस्त्य उवाच 03095019a न वै धनानि विद्यन्ते लोपामुद्रे तथा मम 03095019c यथाविधानि कल्याणि पितुस् तव सुमध्यमे 03095020 लोपामुद्रोवाच 03095020a ईशो ऽसि तपसा सर्वं समाहर्तुम् इहेश्वर 03095020c क्षणेन जीवलोके यद् वसु किं चन विद्यते 03095021 अगस्त्य उवाच 03095021a एवम् एतद् यथात्थ त्वं तपोव्ययकरं तु मे 03095021c यथा तु मे न नश्येत तपस् तन् मां प्रचोदय 03095022 लोपामुद्रोवाच 03095022a अल्पावशिष्टः कालो ऽयम् ऋतौ मम तपोधन 03095022c न चान्यथाहम् इच्छामि त्वाम् उपैतुं कथं चन 03095023a न चापि धर्मम् इच्छामि विलोप्तुं ते तपोधन 03095023c एतत् तु मे यथाकामं संपादयितुम् अर्हसि 03095024 अगस्त्य उवाच 03095024a यद्य् एष कामः सुभगे तव बुद्ध्या विनिश्चितः 03095024c हन्त गच्छाम्य् अहं भद्रे चर कामम् इह स्थिता 03096001 लोमश उवाच 03096001a ततो जगाम कौरव्य सो ऽगस्त्यो भिक्षितुं वसु 03096001c श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः 03096002a स विदित्वा तु नृपतिः कुम्भयोनिम् उपागमत् 03096002c विषयान्ते सहामात्यः प्रत्यगृह्णात् सुसत्कृतम् 03096003a तस्मै चार्घ्यं यथान्यायम् आनीय पृथिवीपतिः 03096003c प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमने ऽर्थिताम् 03096004 अगस्त्य उवाच 03096004a वित्तार्थिनम् अनुप्राप्तं विद्धि मां पृथिवीपते 03096004c यथाशक्त्य् अविहिंस्यान्यान् संविभागं प्रयच्छ मे 03096005 लोमश उवाच 03096005a तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत् 03096005c अतो विद्वन्न् उपादत्स्व यद् अत्र वसु मन्यसे 03096006a तत आयव्ययौ दृष्ट्वा समौ सममतिर् द्विजः 03096006c सर्वथा प्राणिनां पीडाम् उपादानाद् अमन्यत 03096007a स श्रुतर्वाणम् आदाय वध्र्यश्वम् अगमत् ततः 03096007c स च तौ विषयस्यान्ते प्रत्यगृह्णाद् यथाविधि 03096008a तयोर् अर्घ्यं च पाद्यं च वध्र्यश्वः प्रत्यवेदयत् 03096008c अनुज्ञाप्य च पप्रच्छ प्रयोजनम् उपक्रमे 03096009 अगस्त्य उवाच 03096009a वित्तकामाव् इह प्राप्तौ विद्ध्य् आवां पृथिवीपते 03096009c यथाशक्त्य् अविहिंस्यान्यान् संविभागं प्रयच्छ नौ 03096010 लोमश उवाच 03096010a तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् 03096010c ततो ज्ञात्वा समादत्तां यद् अत्र व्यतिरिच्यते 03096011a तत आयव्ययौ दृष्ट्वा समौ सममतिर् द्विजः 03096011c सर्वथा प्राणिनां पीडाम् उपादानाद् अमन्यत 03096012a पौरुकुत्सं ततो जग्मुस् त्रसदस्युं महाधनम् 03096012c अगस्त्यश् च श्रुतर्वा च वध्र्यश्वश् च महीपतिः 03096013a त्रसदस्युश् च तान् सर्वान् प्रत्यगृह्णाद् यथाविधि 03096013c अभिगम्य महाराज विषयान्ते सवाहनः 03096014a अर्चयित्वा यथान्यायम् इक्ष्वाकू राजसत्तमः 03096014c समाश्वस्तांस् ततो ऽपृच्छत् प्रयोजनम् उपक्रमे 03096015 अगस्त्य उवाच 03096015a वित्तकामान् इह प्राप्तान् विद्धि नः पृथिवीपते 03096015c यथाशक्त्य् अविहिंस्यान्यान् संविभागं प्रयच्छ नः 03096016 लोमश उवाच 03096016a तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् 03096016c अतो ज्ञात्वा समादद्ध्वं यद् अत्र व्यतिरिच्यते 03096017a तत आयव्ययौ दृष्ट्वा समौ सममतिर् द्विजः 03096017c सर्वथा प्राणिनां पीडाम् उपादानाद् अमन्यत 03096018a ततः सर्वे समेत्याथ ते नृपास् तं महामुनिम् 03096018c इदम् ऊचुर् महाराज समवेक्ष्य परस्परम् 03096019a अयं वै दानवो ब्रह्मन्न् इल्वलो वसुमान् भुवि 03096019c तम् अभिक्रम्य सर्वे ऽद्य वयं याचामहे वसु 03096020a तेषां तदासीद् रुचितम् इल्वलस्योपभिक्षणम् 03096020c ततस् ते सहिता राजन्न् इल्वलं समुपाद्रवन् 03097001 लोमश उवाच 03097001a इल्वलस् तान् विदित्वा तु महर्षिसहितान् नृपान् 03097001c उपस्थितान् सहामात्यो विषयान्ते ऽभ्यपूजयत् 03097002a तेषां ततो ऽसुरश्रेष्ठ आतिथ्यम् अकरोत् तदा 03097002c स संस्कृतेन कौरव्य भ्रात्रा वातापिना किल 03097003a ततो राजर्षयः सर्वे विषण्णा गतचेतसः 03097003c वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् 03097004a अथाब्रवीद् अगस्त्यस् तान् राजर्षीन् ऋषिसत्तमः 03097004c विषादो वो न कर्तव्यो अहं भोक्ष्ये महासुरम् 03097005a धुर्यासनम् अथासाद्य निषसाद महामुनिः 03097005c तं पर्यवेषद् दैत्येन्द्र इल्वलः प्रहसन्न् इव 03097006a अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः 03097006c भुक्तवत्य् असुरो ''ह्वानम् अकरोत् तस्य इल्वलः 03097007a ततो वायुः प्रादुरभूद् अगस्त्यस्य महात्मनः 03097007c इल्वलश् च विषण्णो ऽभूद् दृष्ट्वा जीर्णं महासुरम् 03097008a प्राञ्जलिश् च सहामात्यैर् इदं वचनम् अब्रवीत् 03097008c किमर्थम् उपयाताः स्थ ब्रूत किं करवाणि वः 03097009a प्रत्युवाच ततो ऽगस्त्यः प्रहसन्न् इल्वलं तदा 03097009c ईशं ह्य् असुर विद्मस् त्वां वयं सर्वे धनेश्वरम् 03097010a इमे च नातिधनिनो धनार्थश् च महान् मम 03097010c यथाशक्त्य् अविहिंस्यान्यान् संविभागं प्रयच्छ नः 03097011a ततो ऽभिवाद्य तम् ऋषिम् इल्वलो वाक्यम् अब्रवीत् 03097011c दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु 03097012 अगस्त्य उवाच 03097012a गवां दश सहस्राणि राज्ञाम् एकैकशो ऽसुर 03097012c तावद् एव सुवर्णस्य दित्सितं ते महासुर 03097013a मह्यं ततो वै द्विगुणं रथश् चैव हिरण्मयः 03097013c मनोजवौ वाजिनौ च दित्सितं ते महासुर 03097013e जिज्ञास्यतां रथः सद्यो व्यक्तम् एष हिरण्मयः 03097014 लोमश उवाच 03097014a जिज्ञास्यमानः स रथः कौन्तेयासीद् धिरण्मयः 03097014c ततः प्रव्यथितो दैत्यो ददाव् अभ्यधिकं वसु 03097015a विवाजश् च सुवाजश् च तस्मिन् युक्तौ रथे हयौ 03097015c ऊहतुस् तौ वसून्य् आशु तान्य् अगस्त्याश्रमं प्रति 03097015e सर्वान् राज्ञः सहागस्त्यान् निमेषाद् इव भारत 03097016a अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस् तदा 03097016c कृतवांश् च मुनिः सर्वं लोपामुद्राचिकीर्षितम् 03097017 लोपामुद्रोवाच 03097017a कृतवान् असि तत् सर्वं भगवन् मम काङ्क्षितम् 03097017c उत्पादय सकृन् मह्यम् अपत्यं वीर्यवत्तरम् 03097018 अगस्त्य उवाच 03097018a तुष्टो ऽहम् अस्मि कल्याणि तव वृत्तेन शोभने 03097018c विचारणाम् अपत्ये तु तव वक्ष्यामि तां शृणु 03097019a सहस्रं ते ऽस्तु पुत्राणां शतं वा दशसंमितम् 03097019c दश वा शततुल्याः स्युर् एको वापि सहस्रवत् 03097020 लोपामुद्रोवाच 03097020a सहस्रसंमितः पुत्र एको मे ऽस्तु तपोधन 03097020c एको हि बहुभिः श्रेयान् विद्वान् साधुर् असाधुभिः 03097021 लोमश उवाच 03097021a स तथेति प्रतिज्ञाय तया समभवन् मुनिः 03097021c समये समशीलिन्या श्रद्धावाञ् श्रद्दधानया 03097022a तत आधाय गर्भं तम् अगमद् वनम् एव सः 03097022c तस्मिन् वनगते गर्भो ववृधे सप्त शारदान् 03097023a सप्तमे ऽब्दे गते चापि प्राच्यवत् स महाकविः 03097023c ज्वलन्न् इव प्रभावेन दृढस्युर् नाम भारत 03097023e साङ्गोपनिषदान् वेदाञ् जपन्न् एव महायशाः 03097024a तस्य पुत्रो ऽभवद् ऋषेः स तेजस्वी महान् ऋषिः 03097024c स बाल एव तेजस्वी पितुस् तस्य निवेशने 03097024e इध्मानां भारम् आजह्रे इध्मवाहस् ततो ऽभवत् 03097025a तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस् तदा 03097025c लेभिरे पितरश् चास्य लोकान् राजन् यथेप्सितान् 03097026a अगस्त्यस्याश्रमः ख्यातः सर्वर्तुकुसुमान्वितः 03097026c प्राह्रादिर् एवं वातापिर् अगस्त्येन विनाशितः 03097027a तस्यायम् आश्रमो राजन् रमणीयो गुणैर् युतः 03097027c एषा भागीरथी पुण्या यथेष्टम् अवगाह्यताम् 03098001 युधिष्ठिर उवाच 03098001a भूय एवाहम् इच्छामि महर्षेस् तस्य धीमतः 03098001c कर्मणां विस्तरं श्रोतुम् अगस्त्यस्य द्विजोत्तम 03098002 लोमश उवाच 03098002a शृणु राजन् कथां दिव्याम् अद्भुताम् अतिमानुषीम् 03098002c अगस्त्यस्य महाराज प्रभावम् अमितात्मनः 03098003a आसन् कृतयुगे घोरा दानवा युद्धदुर्मदाः 03098003c कालेया इति विख्याता गणाः परमदारुणाः 03098004a ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः 03098004c समन्तात् पर्यधावन्त महेन्द्रप्रमुखान् सुरान् 03098005a ततो वृत्रवधे यत्नम् अकुर्वंस् त्रिदशाः पुरा 03098005c पुरंदरं पुरस्कृत्य ब्रह्माणम् उपतस्थिरे 03098006a कृताञ्जलींस् तु तान् सर्वान् परमेष्ठी उवाच ह 03098006c विदितं मे सुराः सर्वं यद् वः कार्यं चिकीर्षितम् 03098007a तम् उपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ 03098007c दधीच इति विख्यातो महान् ऋषिर् उदारधीः 03098008a तं गत्वा सहिताः सर्वे वरं वै संप्रयाचत 03098008c स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना 03098009a स वाच्यः सहितैः सर्वैर् भवद्भिर् जयकाङ्क्षिभिः 03098009c स्वान्य् अस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै 03098009e स शरीरं समुत्सृज्य स्वान्य् अस्थीनि प्रदास्यति 03098010a तस्यास्थिभिर् महाघोरं वज्रं संभ्रियतां दृढम् 03098010c महच् छत्रुहणं तीक्ष्णं षडश्रं भीमनिस्वनम् 03098011a तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः 03098011c एतद् वः सर्वम् आख्यातं तस्माच् छीघ्रं विधीयताम् 03098012a एवम् उक्तास् ततो देवा अनुज्ञाप्य पितामहम् 03098012c नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः 03098013a सरस्वत्याः परे पारे नानाद्रुमलतावृतम् 03098013c षट्पदोद्गीतनिनदैर् विघुष्टं सामगैर् इव 03098013e पुंस्कोकिलरवोन्मिश्रं जीवंजीवकनादितम् 03098014a महिषैश् च वराहैश् च सृमरैश् चमरैर् अपि 03098014c तत्र तत्रानुचरितं शार्दूलभयवर्जितैः 03098015a करेणुभिर् वारणैश् च प्रभिन्नकरटामुखैः 03098015c सरो ऽवगाढैः क्रीडद्भिः समन्ताद् अनुनादितम् 03098016a सिंहव्याघ्रैर् महानादान् नदद्भिर् अनुनादितम् 03098016c अपरैश् चापि संलीनैर् गुहाकन्दरवासिभिः 03098017a तेषु तेष्व् अवकाशेषु शोभितं सुमनोरमम् 03098017c त्रिविष्टपसमप्रख्यं दधीचाश्रमम् आगमन् 03098018a तत्रापश्यन् दधीचं ते दिवाकरसमद्युतिम् 03098018c जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम् 03098019a तस्य पादौ सुरा राजन्न् अभिवाद्य प्रणम्य च 03098019c अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना 03098020a ततो दधीचः परमप्रतीतः; सुरोत्तमांस् तान् इदम् अभ्युवाच 03098020c करोमि यद् वो हितम् अद्य देवाः; स्वं चापि देहं त्व् अहम् उत्सृजामि 03098021a स एवम् उक्त्वा द्विपदां वरिष्ठः; प्राणान् वशी स्वान् सहसोत्ससर्ज 03098021c ततः सुरास् ते जगृहुः परासोर्; अस्थीनि तस्याथ यथोपदेशम् 03098022a प्रहृष्टरूपाश् च जयाय देवास्; त्वष्टारम् आगम्य तम् अर्थम् ऊचुः 03098022c त्वष्टा तु तेषां वचनं निशम्य; प्रहृष्टरूपः प्रयतः प्रयत्नात् 03098023a चकार वज्रं भृशम् उग्ररूपं; कृत्वा च शक्रं स उवाच हृष्टः 03098023c अनेन वज्रप्रवरेण देव; भस्मीकुरुष्वाद्य सुरारिम् उग्रम् 03098024a ततो हतारिः सगणः सुखं वै; प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः 03098024c त्वष्ट्रा तथोक्तः स पुरंदरस् तु; वज्रं प्रहृष्टः प्रयतो ऽभ्यगृह्णात् 03099001 लोमश उवाच 03099001a ततः स वज्री बलिभिर् दैवतैर् अभिरक्षितः 03099001c आससाद ततो वृत्रं स्थितम् आवृत्य रोदसी 03099002a कालकेयैर् महाकायैः समन्ताद् अभिरक्षितम् 03099002c समुद्यतप्रहरणैः सशृङ्गैर् इव पर्वतैः 03099003a ततो युद्धं समभवद् देवानां सह दानवैः 03099003c मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् 03099004a उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः 03099004c आसीत् सुतुमुलः शब्दः शरीरेष्व् अभिपात्यताम् 03099005a शिरोभिः प्रपतद्भिश् च अन्तरिक्षान् महीतलम् 03099005c तालैर् इव महीपाल वृन्ताद् भ्रष्टैर् अदृश्यत 03099006a ते हेमकवचा भूत्वा कालेयाः परिघायुधाः 03099006c त्रिदशान् अभ्यवर्तन्त दावदग्धा इवाद्रयः 03099007a तेषां वेगवतां वेगं सहितानां प्रधावताम् 03099007c न शेकुस् त्रिदशाः सोढुं ते भग्नाः प्राद्रवन् भयात् 03099008a तान् दृष्ट्वा द्रवतो भीतान् सहस्राक्षः पुरंदरः 03099008c वृत्रे विवर्धमाने च कश्मलं महद् आविशत् 03099009a तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः 03099009c स्वतेजो व्यदधाच् छक्रे बलम् अस्य विवर्धयन् 03099010a विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास् ततः 03099010c स्वं स्वं तेजः समादध्युस् तथा ब्रह्मर्षयो ऽमलाः 03099011a स समाप्यायितः शक्रो विष्णुना दैवतैः सह 03099011c ऋषिभिश् च महाभागैर् बलवान् समपद्यत 03099012a ज्ञात्वा बलस्थं त्रिदशाधिपं तु; ननाद वृत्रो महतो निनादान् 03099012c तस्य प्रणादेन धरा दिशश् च; खं द्यौर् नगाश् चापि चचाल सर्वम् 03099013a ततो महेन्द्रः परमाभितप्तः; श्रुत्वा रवं घोररूपं महान्तम् 03099013c भये निमग्नस् त्वरितं मुमोच; वज्रं महत् तस्य वधाय राजन् 03099014a स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी 03099014c यथा महाञ् शैलवरः पुरस्तात्; स मन्दरो विष्णुकरात् प्रमुक्तः 03099015a तस्मिन् हते दैत्यवरे भयार्तः; शक्रः प्रदुद्राव सरः प्रवेष्टुम् 03099015c वज्रं न मेने स्वकरात् प्रमुक्तं; वृत्रं हतं चापि भयान् न मेने 03099016a सर्वे च देवा मुदिताः प्रहृष्टा; महर्षयश् चेन्द्रम् अभिष्टुवन्तः 03099016c सर्वांश् च दैत्यांस् त्वरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान् 03099017a ते वध्यमानास् त्रिदशैस् तदानीं; समुद्रम् एवाविविशुर् भयार्ताः 03099017c प्रविश्य चैवोदधिम् अप्रमेयं; झषाकुलं रत्नसमाकुलं च 03099018a तदा स्म मन्त्रं सहिताः प्रचक्रुस्; त्रैलोक्यनाशार्थम् अभिस्मयन्तः 03099018c तत्र स्म के चिन् मतिनिश्चयज्ञास्; तांस् तान् उपायान् अनुवर्णयन्ति 03099019a तेषां तु तत्र क्रमकालयोगाद्; घोरा मतिश् चिन्तयतां बभूव 03099019c ये सन्ति विद्यातपसोपपन्नास्; तेषां विनाशः प्रथमं तु कार्यः 03099020a लोका हि सर्वे तपसा ध्रियन्ते; तस्मात् त्वरध्वं तपसः क्षयाय 03099020c ये सन्ति के चिद् धि वसुंधरायां; तपस्विनो धर्मविदश् च तज्ज्ञाः 03099020e तेषां वधः क्रियतां क्षिप्रम् एव; तेषु प्रनष्टेषु जगत् प्रनष्टम् 03099021a एवं हि सर्वे गतबुद्धिभावा; जगद्विनाशे परमप्रहृष्टाः 03099021c दुर्गं समाश्रित्य महोर्मिमन्तं; रत्नाकरं वरुणस्यालयं स्म 03100001 लोमश उवाच 03100001a समुद्रं ते समाश्रित्य वारुणं निधिम् अम्भसाम् 03100001c कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने 03100002a ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् 03100002c आश्रमेषु च ये सन्ति पुन्येष्व् आयतनेषु च 03100003a वसिष्ठस्याश्रमे विप्रा भक्षितास् तैर् दुरात्मभिः 03100003c अशीतिशतम् अष्टौ च नव चान्ये तपस्विनः 03100004a च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् 03100004c फलमूलाशनानां हि मुनीनां भक्षितं शतम् 03100005a एवं रात्रौ स्म कुर्वन्ति विविशुश् चार्णवं दिवा 03100005c भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः 03100005e वाय्वाहाराम्बुभक्षाश् च विंशतिः संनिपातिताः 03100006a एवं क्रमेण सर्वांस् तान् आश्रमान् दानवास् तदा 03100006c निशायां परिधावन्ति मत्ता भुजबलाश्रयात् 03100006e कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान् बहून् 03100007a न चैनान् अन्वबुध्यन्त मनुजा मनुजोत्तम 03100007c एवं प्रवृत्तान् दैत्यांस् तांस् तापसेषु तपस्विषु 03100008a प्रभाते समदृश्यन्त नियताहारकर्शिताः 03100008c महीतलस्था मुनयः शरीरैर् गतजीवितैः 03100009a क्षीणमांसैर् विरुधिरैर् विमज्जान्त्रैर् विसंधिभिः 03100009c आकीर्णैर् आचिता भूमिः शङ्खानाम् इव राशिभिः 03100010a कलशैर् विप्रविद्धैश् च स्रुवैर् भग्नैस् तथैव च 03100010c विकीर्णैर् अग्निहोत्रैश् च भूर् बभूव समावृता 03100011a निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् 03100011c जगद् आसीन् निरुत्साहं कालेयभयपीडितम् 03100012a एवं प्रक्षीयमाणाश् च मानवा मनुजेश्वर 03100012c आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात् 03100013a के चिद् गुहाः प्रविविशुर् निर्झरांश् चापरे श्रिताः 03100013c अपरे मरणोद्विग्ना भयात् प्रानान् समुत्सृजन् 03100014a के चिद् अत्र महेष्वासाः शूराः परमदर्पिताः 03100014c मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे 03100015a न चैतान् अधिजग्मुस् ते समुद्रं समुपाश्रितान् 03100015c श्रमं जग्मुश् च परमम् आजग्मुः क्षयम् एव च 03100016a जगत्य् उपशमं याते नष्टयज्ञोत्सवक्रिये 03100016c आजग्मुः परमाम् आर्तिं त्रिदशा मनुजेश्वर 03100017a समेत्य समहेन्द्राश् च भयान् मन्त्रं प्रचक्रिरे 03100017c नारायणं पुरस्कृत्य वैकुण्ठम् अपराजितम् 03100018a ततो देवाः समेतास् ते तदोचुर् मधुसूदनम् 03100018c त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो 03100018e त्वया सृष्टम् इदं सर्वं यच् चेङ्गं यच् च नेङ्गति 03100019a त्वया भूमिः पुरा नष्टा समुद्रात् पुष्करेक्षण 03100019c वाराहं रूपम् आस्थाय जगदर्थे समुद्धृता 03100020a आदिदैत्यो महावीर्यो हिरण्यकशिपुस् त्वया 03100020c नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम 03100021a अवध्यः सर्वभूतानां बलिश् चापि महासुरः 03100021c वामनं वपुर् आश्रित्य त्रैलोक्याद् भ्रंशितस् त्वया 03100022a असुरश् च महेष्वासो जम्भ इत्य् अभिविश्रुतः 03100022c यज्ञक्षोभकरः क्रूरस् त्वयैव विनिपातितः 03100023a एवमादीनि कर्माणि येषां संख्या न विद्यते 03100023c अस्माकं भयभीतानां त्वं गतिर् मधुसूदन 03100024a तस्मात् त्वां देव देवेश लोकार्थं ज्ञापयामहे 03100024c रक्ष लोकांश् च देवांश् च शक्रं च महतो भयात् 03101001 देवा ऊचुः 03101001a इतः प्रदानाद् वर्तन्ते प्रजाः सर्वाश् चतुर्विधाः 03101001c ता भाविता भावयन्ति हव्यकव्यैर् दिवौकसः 03101002a लोका ह्य् एवं वर्तयन्ति अन्योन्यं समुपाश्रिताः 03101002c त्वत्प्रसादान् निरुद्विग्नास् त्वयैव परिरक्षिताः 03101003a इदं च समनुप्राप्तं लोकानां भयम् उत्तमम् 03101003c न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः 03101004a क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयम् एष्यति 03101004c ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयम् एष्यति 03101005a त्वत्प्रसादान् महाबाहो लोकाः सर्वे जगत्पते 03101005c विनाशं नाधिगच्छेयुस् त्वया वै परिरक्षिताः 03101006 विष्णुर् उवाच 03101006a विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् 03101006c भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः 03101007a कालेय इति विख्यातो गणः परमदारुणः 03101007c तैश् च वृत्रं समाश्रित्य जगत् सर्वं प्रबाधितम् 03101008a ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता 03101008c जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् 03101009a ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् 03101009c उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीन् इह 03101010a न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि ते 03101010c समुद्रस्य क्षये बुद्धिर् भवद्भिः संप्रधार्यताम् 03101010e अगस्त्येन विना को हि शक्तो ऽन्यो ऽर्णवशोषणे 03101011a एतच् छ्रुत्वा वचो देवा विष्णुना समुदाहृतम् 03101011c परमेष्ठिनम् आज्ञाप्य अगस्त्यस्याश्रमं ययुः 03101012a तत्रापश्यन् महात्मानं वारुणिं दीप्ततेजसम् 03101012c उपास्यमानम् ऋषिभिर् देवैर् इव पितामहम् 03101013a ते ऽभिगम्य महात्मानं मैत्रावरुणिम् अच्युतम् 03101013c आश्रमस्थं तपोराशिं कर्मभिः स्वैर् अभिष्टुवन् 03101014 देवा ऊचुः 03101014a नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा 03101014c भ्रंशितश् च सुरैश्वर्याल् लोकार्थं लोककण्टकः 03101015a क्रोधात् प्रवृद्धः सहसा भास्करस्य नगोत्तमः 03101015c वचस् तवानतिक्रामन् विन्ध्यः शैलो न वर्धते 03101016a तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः 03101016c त्वाम् एव नाथम् आसाद्य निर्वृतिं परमां गताः 03101017a अस्माकं भयभीतानां नित्यशो भगवान् गतिः 03101017c ततस् त्व् आर्ताः प्रयाचामस् त्वां वरं वरदो ह्य् असि 03102001 युधिष्ठिर उवाच 03102001a किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्छितः 03102001c एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण महामुने 03102002 लोमश उवाच 03102002a अद्रिराजं महाशैलं मरुं कनकपर्वतम् 03102002c उदयास्तमये भानुः प्रदक्षिणम् अवर्तत 03102003a तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यम् अथाब्रवीत् 03102003c यथा हि मेरुर् भवता नित्यशः परिगम्यते 03102003e प्रदक्षिणं च क्रियते माम् एवं कुरु भास्कर 03102004a एवम् उक्तस् ततः सूर्यः शैलेन्द्रं प्रत्यभाषत 03102004c नाहम् आत्मेच्छया शैल करोम्य् एनं प्रदक्षिणम् 03102004e एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् 03102005a एवम् उक्तस् ततः क्रोधात् प्रवृद्धः सहसाचलः 03102005c सूर्याचन्द्रमसोर् मार्गं रोद्धुम् इच्छन् परंतप 03102006a ततो देवाः सहिताः सर्व एव; सेन्द्राः समागम्य महाद्रिराजम् 03102006c निवारयाम् आसुर् उपायतस् तं; न च स्म तेषां वचनं चकार 03102007a अथाभिजग्मुर् मुनिम् आश्रमस्थं; तपस्विनं धर्मभृतां वरिष्ठम् 03102007c अगस्त्यम् अत्यद्भुतवीर्यदीप्तं; तं चार्थम् ऊचुः सहिताः सुरास् ते 03102008 देवा ऊचुः 03102008a सूर्याचन्द्रमसोर् मार्गं नक्षत्राणां गतिं तथा 03102008c शैलराजो वृणोत्य् एष विन्ध्यः क्रोधवशानुगः 03102009a तं निवारयितुं शक्तो नान्यः कश् चिद् द्विजोत्तम 03102009c ऋते त्वां हि महाभाग तस्माद् एनं निवारय 03102010 लोमश उवाच 03102010a तच् छ्रुत्वा वचनं विप्रः सुराणां शैलम् अभ्यगात् 03102010c सो ऽभिगम्याब्रवीद् विन्ध्यं सदारः समुपस्थितः 03102011a मार्गम् इच्छाम्य् अहं दत्तं भवता पर्वतोत्तम 03102011c दक्षिणाम् अभिगन्तास्मि दिशं कार्येण केन चित् 03102012a यावदागमनं मह्यं तावत् त्वं प्रतिपालय 03102012c निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः 03102013a एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन 03102013c अद्यापि दक्षिणाद् देशाद् वारुणिर् न निवर्तते 03102014a एतत् ते सर्वम् आख्यातं यथा विन्ध्यो न वर्धते 03102014c अगस्त्यस्य प्रभावेन यन् मां त्वं परिपृच्छसि 03102015a कालेयास् तु यथा राजन् सुरैः सर्वैर् निषूदिताः 03102015c अगस्त्याद् वरम् आसाद्य तन् मे निगदतः शृणु 03102016a त्रिदशानां वचः श्रुत्वा मैत्रावरुणिर् अब्रवीत् 03102016c किमर्थम् अभियाताः स्थ वरं मत्तः किम् इच्छथ 03102016e एवम् उक्तास् ततस् तेन देवास् तं मुनिम् अब्रुवन् 03102017a एवं त्वयेच्छाम कृतं महर्षे; महार्णवं पीयमानं महात्मन् 03102017c ततो वधिष्याम सहानुबन्धान्; कालेयसंज्ञान् सुरविद्विषस् तान् 03102018a त्रिदशानां वचः श्रुत्वा तथेति मुनिर् अब्रवीत् 03102018c करिष्ये भवतां कामं लोकानां च महत् सुखम् 03102019a एवम् उक्त्वा ततो ऽगच्छत् समुद्रं सरितां पतिम् 03102019c ऋषिभिश् च तपःसिद्धैः सार्धं देवैश् च सुव्रतः 03102020a मनुष्योरगगन्धर्वयक्षकिंपुरुषास् तथा 03102020c अनुजग्मुर् महात्मानं द्रष्टुकामास् तद् अद्भुतम् 03102021a ततो ऽभ्यगच्छन् सहिताः समुद्रं भीमनिस्वनम् 03102021c नृत्यन्तम् इव चोर्मीभिर् वल्गन्तम् इव वायुना 03102022a हसन्तम् इव फेनौघैः स्खलन्तं कन्दरेषु च 03102022c नानाग्राहसमाकीर्णं नानाद्विजगणायुतम् 03102023a अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः 03102023c ऋषयश् च महाभागाः समासेदुर् महोदधिम् 03103001 लोमश उवाच 03103001a समुद्रं स समासाद्य वारुणिर् भगवान् ऋषिः 03103001c उवाच सहितान् देवान् ऋषींश् चैव समागतान् 03103002a एष लोकहितार्थं वै पिबामि वरुणालयम् 03103002c भवद्भिर् यद् अनुष्ठेयं तच् छीघ्रं संविधीयताम् 03103003a एतावद् उक्त्वा वचनं मैत्रावरुणिर् अच्युतः 03103003c समुद्रम् अपिबत् क्रुद्धः सर्वलोकस्य पश्यतः 03103004a पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः 03103004c विस्मयं परमं जग्मुः स्तुतिभिश् चाप्य् अपूजयन् 03103005a त्वं नस् त्राता विधाता च लोकानां लोकभावनः 03103005c त्वत्प्रसादात् समुच्छेदं न गच्छेत् सामरं जगत् 03103006a संपूज्यमानस् त्रिदशैर् महात्मा; गन्धर्वतूर्येषु नदत्सु सर्वशः 03103006c दिव्यैश् च पुष्पैर् अवकीर्यमाणो; महार्णवं निःसलिलं चकार 03103007a दृष्ट्वा कृतं निःसलिलं महार्णवं; सुराः समस्ताः परमप्रहृष्टाः 03103007c प्रगृह्य दिव्यानि वरायुधानि; तान् दानवाञ् जघ्नुर् अदीनसत्त्वाः 03103008a ते वध्यमानास् त्रिदशैर् महात्मभिर्; महाबलैर् वेगिभिर् उन्नदद्भिः 03103008c न सेहिरे वेगवतां महात्मनां; वेगं तदा धारयितुं दिवौकसाम् 03103009a ते वध्यमानास् त्रिदशैर् दानवा भीमनिस्वनाः 03103009c चक्रुः सुतुमुलं युद्धं मुहूर्तम् इव भारत 03103010a ते पूर्वं तपसा दग्धा मुनिभिर् भावितात्मभिः 03103010c यतमानाः परं शक्त्या त्रिदशैर् विनिषूदिताः 03103011a ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः 03103011c निहत्य बह्व् अशोभन्त पुष्पिता इव किंशुकाः 03103012a हतशेषास् ततः के चित् कालेया मनुजोत्तम 03103012c विदार्य वसुधां देवीं पातालतलम् आश्रिताः 03103013a निहतान् दानवान् दृष्ट्वा त्रिदशा मुनिपुंगवम् 03103013c तुष्टुवुर् विविधैर् वाक्यैर् इदं चैवाब्रुवन् वचः 03103014a त्वत्प्रसादान् महाभाग लोकैः प्राप्तं महत् सुखम् 03103014c त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः 03103015a पूरयस्व महाबाहो समुद्रं लोकभावन 03103015c यत् त्वया सलिलं पीतं तद् अस्मिन् पुनर् उत्सृज 03103016a एवम् उक्तः प्रत्युवाच भगवान् मुनिपुंगवः 03103016c जीर्णं तद् धि मया तोयम् उपायो ऽन्यः प्रचिन्त्यताम् 03103016e पूरणार्थं समुद्रस्य भवद्भिर् यत्नम् आस्थितैः 03103017a एतच् छ्रुत्वा तु वचनं महर्षेर् भावितात्मनः 03103017c विस्मिताश् च विषण्णाश् च बभूवुः सहिताः सुराः 03103018a परस्परम् अनुज्ञाप्य प्रणम्य मुनिपुंगवम् 03103018c प्रजाः सर्वा महाराज विप्रजग्मुर् यथागतम् 03103019a त्रिदशा विष्णुना सार्धम् उपजग्मुः पितामहम् 03103019c पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः 03103019e ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् 03104001 लोमश उवाच 03104001a तान् उवाच समेतांस् तु ब्रह्मा लोकपितामहः 03104001c गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम् 03104002a महता कालयोगेन प्रकृतिं यास्यते ऽर्णवः 03104002c ज्ञातीन् वै कारणं कृत्वा महाराज्ञो भगीरथात् 03104003 युधिष्ठिर उवाच 03104003a कथं वै ज्ञातयो ब्रह्मन् कारणं चात्र किं मुने 03104003c कथं समुद्रः पूर्णश् च भगीरथपरिश्रमात् 03104004a एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण तपोधन 03104004c कथ्यमानं त्वया विप्र राज्ञां चरितम् उत्तमम् 03104005 वैशंपायन उवाच 03104005a एवम् उक्तस् तु विप्रेन्द्रो धर्मराज्ञा महात्मना 03104005c कथयाम् आस माहात्म्यं सगरस्य महात्मनः 03104006 लोमश उवाच 03104006a इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः 03104006c रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान् 03104007a स हैहयान् समुत्साद्य तालजङ्घांश् च भारत 03104007c वशे च कृत्वा राज्ञो ऽन्यान् स्वराज्यम् अन्वशासत 03104008a तस्य भार्ये त्व् अभवतां रूपयौवनदर्पिते 03104008c वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ 03104009a स पुत्रकामो नृपतिस् तताप सुमहत् तपः 03104009c पत्नीभ्यां सह राजेन्द्र कैलासं गिरिम् आश्रितः 03104010a स तप्यमानः सुमहत् तपो योगसमन्वितः 03104010c आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् 03104011a शंकरं भवम् ईशानं शूलपानिं पिनाकिनम् 03104011c त्र्यम्बकं शिवम् उग्रेशं बहुरूपम् उमापतिम् 03104012a स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः 03104012c प्रणिपत्य महाबाहुः पुत्रार्थं समयाचत 03104013a तं प्रीतिमान् हरः प्राह सभार्यं नृपसत्तमम् 03104013c यस्मिन् वृतो मुहूर्ते ऽहं त्वयेह नृपते वरम् 03104014a षष्टिः पुत्रसहस्राणि शूराः समरदर्पिताः 03104014c एकस्यां संभविष्यन्ति पत्न्यां तव नरोत्तम 03104015a ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव 03104015c एको वंशधरः शूर एकस्यां संभविष्यति 03104015e एवम् उक्त्वा तु तं रुद्रस् तत्रैवान्तरधीयत 03104016a स चापि सगरो राजा जगाम स्वं निवेशनम् 03104016c पत्नीभ्यां सहितस् तात सो ऽतिहृष्टमनास् तदा 03104017a तस्याथ मनुजश्रेष्ठ ते भार्ये कमलेक्षणे 03104017c वैदर्भी चैव शैब्या च गर्भिण्यौ संबभूवतुः 03104018a ततः कालेन वैदर्भी गर्भालाबुं व्यजायत 03104018c शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम् 03104019a तदालाबुं समुत्स्रष्टुं मनश् चक्रे स पार्थिवः 03104019c अथान्तरिक्षाच् छुश्राव वाचं गम्भीरनिस्वनाम् 03104020a राजन् मा साहसं कार्षीः पुत्रान् न त्यक्तुम् अर्हसि 03104020c अलाबुमध्यान् निष्कृष्य बीजं यत्नेन गोप्यताम् 03104021a सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः 03104021c ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव 03104022a महादेवेन दिष्टं ते पुत्रजन्म नराधिप 03104022c अनेन क्रमयोगेन मा ते बुद्धिर् अतो ऽन्यथा 03105001 लोमश उवाच 03105001a एतच् छ्रुत्वान्तरिक्षाच् च स राजा राजसत्तम 03105001c यथोक्तं तच् चकाराथ श्रद्दधद् भरतर्षभ 03105002a षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः 03105002c रुद्रप्रसादाद् राजर्षेः समजायन्त पार्थिव 03105003a ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः 03105003c बहुत्वाच् चावजानन्तः सर्वा&l लोकान् सहामरान् 03105004a त्रिदशांश् चाप्य् अबाधन्त तथा गन्धर्वराक्षसान् 03105004c सर्वाणि चैव भूतानि शूराः समरशालिनः 03105005a वध्यमानास् ततो लोकाः सागरैर् मन्दबुद्धिभिः 03105005c ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः 03105006a तान् उवाच महाभागः सर्वलोकपितामहः 03105006c गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् 03105007a नातिदीर्घेण कालेन सागराणां क्षयो महान् 03105007c भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः 03105008a एवम् उक्तास् ततो देवा लोकाश् च मनुजेश्वर 03105008c पितामहम् अनुज्ञाप्य विप्रजग्मुर् यथागतम् 03105009a ततः काले बहुतिथे व्यतीते भरतर्षभ 03105009c दीक्षितः सगरो राजा हयमेधेन वीर्यवान् 03105009e तस्याश्वो व्यचरद् भूमिं पुत्रैः सुपरिरक्षितः 03105010a समुद्रं स समासाद्य निस्तोयं भीमदर्शनम् 03105010c रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत 03105011a ततस् ते सागरास् तात हृतं मत्वा हयोत्तमम् 03105011c आगम्य पितुर् आचख्युर् अदृश्यं तुरगं हृतम् 03105011e तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम् 03105012a ततस् ते पितुर् आज्ञाय दिक्षु सर्वासु तं हयम् 03105012c अमार्गन्त महाराज सर्वं च पृथिवीतलम् 03105013a ततस् ते सागराः सर्वे समुपेत्य परस्परम् 03105013c नाध्यगच्छन्त तुरगम् अश्वहर्तारम् एव च 03105014a आगम्य पितरं cocus ततः प्राञ्जलयो ऽग्रतः 03105014c ससमुद्रवनद्वीपा सनदीनदकन्दरा 03105014e सपर्वतवनोद्देशा निखिलेन मही नृप 03105015a अस्माभिर् विचिता राजञ् शासनात् तव पार्थिव 03105015c न चाश्वम् अधिगच्छामो नाश्वहर्तारम् एव च 03105016a श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः 03105016c उवाच वचनं सर्वांस् तदा दैववशान् नृप 03105017a अनागमाय गच्छध्वं भूयो मार्गत वाजिनम् 03105017c यज्ञियं तं विना ह्य् अश्वं नागन्तव्यं हि पुत्रकाः 03105018a प्रतिगृह्य तु संदेशं ततस् ते सगरात्मजाः 03105018c भूय एव महीं कृत्स्नां विचेतुम् उपचक्रमुः 03105019a अथापश्यन्त ते वीराः पृथिवीम् अवदारिताम् 03105019c समासाद्य बिलं तच् च खनन्तः सगरात्मजाः 03105019e कुद्दालैर् ह्रेषुकैश् चैव समुद्रम् अखनंस् तदा 03105020a स खन्यमानः सहितैः सागरैर् वरुणालयः 03105020c अगच्छत् परमाम् आर्तिं दार्यमाणः समन्ततः 03105021a असुरोरगरक्षांसि सत्त्वानि विविधानि च 03105021c आर्तनादम् अकुर्वन्त वध्यमानानि सागरैः 03105022a छिन्नशीर्षा विदेहाश् च भिन्नजान्वस्थिमस्तकाः 03105022c प्राणिनः समदृश्यन्त शतशो ऽथ सहस्रशः 03105023a एवं हि खनतां तेषां समुद्रं मकरालयम् 03105023c व्यतीतः सुमहान् कालो न चाश्वः समदृश्यत 03105024a ततः पूर्वोत्तरे देशे समुद्रस्य महीपते 03105024c विदार्य पातालम् अथ संक्रुद्धाः सगरात्मजाः 03105024e अपश्यन्त हयं तत्र विचरन्तं महीतले 03105025a कपिलं च महात्मानं तेजोराशिम् अनुत्तमम् 03105025c तपसा दीप्यमानं तं ज्वालाभिर् इव पावकम् 03106001 लोमश उवाच 03106001a ते तं दृष्ट्वा हयं राजन् संप्रहृष्टतनूरुहाः 03106001c अनादृत्य महात्मानं कपिलं कालचोदिताः 03106001e संक्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः 03106002a ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः 03106002c वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम् 03106003a स चक्षुर् विवृतं कृत्वा तेजस् तेषु समुत्सृजन् 03106003c ददाह सुमहातेजा मन्दबुद्धीन् स सागरान् 03106004a तान् दृष्ट्वा भस्मसाद् भूतान् नारदः सुमहातपाः 03106004c सगरान्तिकम् आगच्छत् तच् च तस्मै न्यवेदयत् 03106005a स तच् छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् 03106005c मुहूर्तं विमना भूत्वा स्थाणोर् वाक्यम् अचिन्तयत् 03106005e आत्मानम् आत्मनाश्वास्य हयम् एवान्वचिन्तयत् 03106006a अंशुमन्तं समाहूय असमञ्जःसुतं तदा 03106006c पौत्रं भरतशार्दूल इदं वचनम् अब्रवीत् 03106007a षष्टिस् तानि सहस्राणि पुत्राणाम् अमितौजसाम् 03106007c कापिलं तेज आसाद्य मत्कृते निधनं गताः 03106008a तव चापि पिता तात परित्यक्तो मयानघ 03106008c धर्मं संरक्षमाणेन पौराणां हितम् इच्छता 03106009 युधिष्ठिर उवाच 03106009a किमर्थं राजशार्दूलः सगरः पुत्रम् आत्मजम् 03106009c त्यक्तवान् दुस्त्यजं वीरं तन् मे ब्रूहि तपोधन 03106010 लोमश उवाच 03106010a असमञ्जा इति ख्यातः सगरस्य सुतो ह्य् अभूत् 03106010c यं शैब्या जनयाम् आस पौराणां स हि दारकान् 03106010e खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् 03106011a ततः पौराः समाजग्मुर् भयशोकपरिप्लुताः 03106011c सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः 03106012a त्वं नस् त्राता महाराज परचक्रादिभिर् भयैः 03106012c असमञ्जोभयाद् घोरात् ततो नस् त्रातुम् अर्हसि 03106013a पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः 03106013c मुहूर्तं विमना भूत्वा सचिवान् इदम् अब्रवीत् 03106014a असमञ्जाः पुराद् अद्य सुतो मे विप्रवास्यताम् 03106014c यदि वो मत्प्रियं कार्यम् एतच् छीघ्रं विधीयताम् 03106015a एवम् उक्ता नरेन्द्रेण सचिवास् ते नराधिप 03106015c यथोक्तं त्वरिताश् चक्रुर् यथाज्ञापितवान् नृपः 03106016a एतत् ते सर्वम् आख्यातं यथा पुत्रो महात्मना 03106016c पौराणां हितकामेन सगरेण विवासितः 03106017a अंशुमांस् तु महेष्वासो यद् उक्तः सगरेण ह 03106017c तत् ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे 03106018 सगर उवाच 03106018a पितुश् च ते ऽहं त्यागेन पुत्राणां निधनेन च 03106018c अलाभेन तथाश्वस्य परितप्यामि पुत्रक 03106019a तस्माद् दुःखाभिसंतप्तं यज्ञविघ्नाच् च मोहितम् 03106019c हयस्यानयनात् पौत्र नरकान् मां समुद्धर 03106020 लोमश उवाच 03106020a अंशुमान् एवम् उक्तस् तु सगरेण महात्मना 03106020c जगाम दुःखात् तं देशं यत्र वै दारिता मही 03106021a स तु तेनैव मार्गेण समुद्रं प्रविवेश ह 03106021c अपश्यच् च महात्मानं कपिलं तुरगं च तम् 03106022a स दृष्ट्वा तेजसो राशिं पुराणम् ऋषिसत्तमम् 03106022c प्रणम्य शिरसा भूमौ कार्यम् अस्मै न्यवेदयत् 03106023a ततः प्रीतो महातेजाः कलिपो ऽंशुमतो ऽभवत् 03106023c उवाच चैनं धर्मात्मा वरदो ऽस्मीति भारत 03106024a स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् 03106024c द्वितीयम् उदकं वव्रे pitqNAM पावनेप्सया 03106025a तम् उवाच महातेजाः कपिलो मुनिपुंगवः 03106025c ददानि तव भद्रं ते यद् यत् प्रार्थयसे ऽनघ 03106026a त्वयि क्षमा च धर्मश् च सत्यं चापि प्रतिष्ठितम् 03106026c त्वया कृतार्थः सगरः पुत्रवांश् च त्वया पिता 03106027a तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः 03106027c पौत्रश् च ते त्रिपथगां त्रिदिवाद् आनयिष्यति 03106027e पावनार्थं सागराणां तोषयित्वा महेश्वरम् 03106028a हयं नयस्व भद्रं ते यज्ञियं नरपुंगव 03106028c यज्ञः समाप्यतां तात सगरस्य महात्मनः 03106029a अंशुमान् एवम् उक्तस् तु कपिलेन महात्मना 03106029c आजगाम हयं गृह्य यज्ञवाटं महात्मनः 03106030a सो ऽभिवाद्य ततः पादौ सगरस्य महात्मनः 03106030c मूर्ध्नि तेनाप्य् उपाघ्रातस् तस्मै सर्वं न्यवेदयत् 03106031a यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा 03106031c तं चास्मै हयम् आचष्ट यज्ञवाटम् उपागतम् 03106032a तच् छ्रुत्वा सगरो राजा पुत्रजं दुःखम् अत्यजत् 03106032c अंशुमन्तं च संपूज्य समापयत तं क्रतुम् 03106033a समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः 03106033c पुत्रत्वे कल्पयाम् आस समुद्रं वरुणालयम् 03106034a प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः 03106034c पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा 03106035a अंशुमान् अपि धर्मात्मा महीं सागरमेखलाम् 03106035c प्रशशास महाराज यथैवास्य पितामहः 03106036a तस्य पुत्रः समभवद् दिलीपो नाम धर्मवित् 03106036c तस्मै राज्यं समाधाय अंशुमान् अपि संस्थितः 03106037a दिलीपस् तु ततः श्रुत्वा pitqNAM निधनं महत् 03106037c पर्यतप्यत दुःखेन तेषां गतिम् अचिन्तयत् 03106038a गङ्गावतरणे यत्नं सुमहच् चाकरोन् नृपः 03106038c न चावतारयाम् आस चेष्टमानो यथाबलम् 03106039a तस्य पुत्रः समभवच् छ्रीमान् धर्मपरायणः 03106039c भगीरथ इति ख्यातः सत्यवाग् अनसूयकः 03106040a अभिषिच्य तु तं राज्ये दिलीपो वनम् आश्रितः 03106040c तपःसिद्धिसमायोगात् स राजा भरतर्षभ 03106040e वनाज् जगाम त्रिदिवं कालयोगेन भारत 03107001 लोमश उवाच 03107001a स तु राजा महेष्वासश् चक्रवर्ती महारथः 03107001c बभूव सर्वलोकस्य मनोनयननन्दनः 03107002a स शुश्राव महाबाहुः कपिलेन महात्मना 03107002c pitqNAM निधनं घोरम् अप्राप्तिं त्रिदिवस्य च 03107003a स राज्यं सचिवे न्यस्य हृदयेन विदूयता 03107003c जगाम हिमवत्पार्श्वं तपस् तप्तुं नरेश्वरः 03107004a आरिराधयिषुर् गङ्गां तपसा दग्धकिल्बिषः 03107004c सो ऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् 03107005a शृङ्गैर् बहुविधाकारैर् धातुमद्भिर् अलंकृतम् 03107005c पवनालम्बिभिर् मेघैः परिष्वक्तं समन्ततः 03107006a नदीकुञ्जनितम्बैश् च सोदकैर् उपशोभितम् 03107006c गुहाकन्दरसंलीनैः सिंहव्याघ्रैर् निषेवितम् 03107007a शकुनैश् च विचित्राङ्गैः कूजद्भिर् विविधा गिरः 03107007c भृङ्गराजैस् तथा हंसैर् दात्यूहैर् जलकुक्कुटैः 03107008a मयूरैः शतपत्रैश् च कोकिलैर् जीवजीवकैः 03107008c चकोरैर् असितापाङ्गैस् तथा पुत्रप्रियैर् अपि 03107009a जलस्थानेषु रम्येषु पद्मिनीभिश् च संकुलम् 03107009c सारसानां च मधुरैर् व्याहृतैः समलंकृतम् 03107010a किंनरैर् अप्सरोभिश् च निषेवितशिलातलम् 03107010c दिशागजविषाणाग्रैः समन्ताद् घृष्टपादपम् 03107011a विद्याधरानुचरितं नानारत्नसमाकुलम् 03107011c विषोल्बणैर् भुजंगैश् च दीप्तजिह्वैर् निषेवितम् 03107012a क्व चित् कनकसंकाशं क्व चिद् रजतसंनिभम् 03107012c क्व चिद् अञ्जनपुञ्जाभं हिमवन्तम् उपागमत् 03107013a स तु तत्र नरश्रेष्ठस् तपो घोरं समाश्रितः 03107013c फलमूलाम्बुभक्षो ऽभूत् सहस्रं परिवत्सरान् 03107014a संवत्सरसहस्रे तु गते दिव्ये महानदी 03107014c दर्शयाम् आस तं गङ्गा तदा मूर्तिमती स्वयम् 03107015 गङ्गोवाच 03107015a किम् इच्छसि महाराज मत्तः किं च ददानि ते 03107015c तद् ब्रवीहि नरश्रेष्ठ करिष्यामि वचस् तव 03107016 लोमश उवाच 03107016a एवम् उक्तः प्रत्युवाच राजा हैमवतीं तदा 03107016c पितामहा मे वरदे कपिलेन महानदि 03107016e अन्वेषमाणास् तुरगं नीता वैवस्वतक्षयम् 03107017a षष्टिस् तानि सहस्राणि सागराणां महात्मनाम् 03107017c कापिलं तेज आसाद्य क्षणेन निधनं गताः 03107018a तेषाम् एवं विनष्टानां स्वर्गे वासो न विद्यते 03107018c यावत् तानि शरीराणि त्वं जलैर् नाभिषिञ्चसि 03107019a स्वर्गं नय महाभागे matpitqn सगरात्मजान् 03107019c तेषाम् अर्थे ऽभियाचामि त्वाम् अहं वै महानदि 03107020a एतच् छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता 03107020c भगीरथम् इदं वाक्यं सुप्रीता समभाषत 03107021a करिष्यामि महाराज वचस् ते नात्र संशयः 03107021c वेगं तु मम दुर्धार्यं पतन्त्या गगनाच् च्युतम् 03107022a न शक्तस् त्रिषु लोकेषु कश् चिद् धारयितुं नृप 03107022c अन्यत्र विबुधश्रेष्ठान् नीलकण्ठान् महेश्वरात् 03107023a तं तोषय महाबाहो तपसा वरदं हरम् 03107023c स तु मां प्रच्युतां देवः शिरसा धारयिष्यति 03107023e करिष्यति च ते कामं pitqNAM हितकाम्यया 03107024a एतच् छ्रुत्वा वचो राजन् महाराजो भगीरथः 03107024c कैलासं पर्वतं गत्वा तोषयाम् आस शंकरम् 03107025a ततस् तेन समागम्य कालयोगेन केन चित् 03107025c अगृह्णाच् च वरं तस्माद् गङ्गाया धारणं नृप 03107025e स्वर्गवासं समुद्दिश्य pitqNAM स नरोत्तमः 03108001 लोमश उवाच 03108001a भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम् 03108001c एवम् अस्त्व् इति राजानं भगवान् प्रत्यभाषत 03108002a धारयिष्ये महाबाहो गगनात् प्रच्युतां शिवाम् 03108002c दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम 03108003a एवम् उक्त्वा महाबाहो हिमवन्तम् उपागमत् 03108003c संवृतः पार्षदैर् घोरैर् नानाप्रहरणोद्यतैः 03108004a ततः स्थित्वा नरश्रेष्ठं भगीरथम् उवाच ह 03108004c प्रयाचस्व महाबाहो शैलराजसुतां नदीम् 03108004e पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् 03108005a एतच् छ्रुत्वा वचो राजा शर्वेण समुदाहृतम् 03108005c प्रयतः प्रणतो भूत्वा गङ्गां समनुचिन्तयत् 03108006a ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता 03108006c ईशानं च स्थितं दृष्ट्वा गगनात् सहसा च्युता 03108007a तां प्रच्युतां ततो दृष्ट्वा देवाः सार्धं महर्षिभिः 03108007c गन्धर्वोरगरक्षांसि समाजग्मुर् दिदृक्षया 03108008a ततः पपात गगनाद् गङ्गा हिमवतः सुता 03108008c समुद्भ्रान्तमहावर्ता मीनग्राहसमाकुला 03108009a तां दधार हरो राजन् गङ्गां गगनमेखलाम् 03108009c ललाटदेशे पतितां मालां मुक्तामयीम् इव 03108010a सा बभूव विसर्पन्ती त्रिधा राजन् समुद्रगा 03108010c फेनपुञ्जाकुलजला हंसानाम् इव पङ्क्तयः 03108011a क्व चिद् आभोगकुटिला प्रस्खलन्ती क्व चित् क्व चित् 03108011c स्वफेनपटसंवीता मत्तेव प्रमदाव्रजत् 03108011e क्व चित् सा तोयनिनदैर् नदन्ती नादम् उत्तमम् 03108012a एवं प्रकारान् सुबहून् कुर्वन्ती गगनाच् च्युता 03108012c पृथिवीतलम् आसाद्य भगीरथम् अथाब्रवीत् 03108013a दर्शयस्व महाराज मार्गं केन व्रजाम्य् अहम् 03108013c त्वदर्थम् अवतीर्णास्मि पृथिवीं पृथिवीपते 03108014a एतच् छ्रुत्वा वचो राजा प्रातिष्ठत भगीरथः 03108014c यत्र तानि शरीराणि सागराणां महात्मनाम् 03108014e पावनार्थं नरश्रेष्ठ पुण्येन सलिलेन ह 03108015a गङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः 03108015c कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह 03108016a समुद्रं च समासाद्य गङ्गया सहितो नृपः 03108016c पूरयाम् आस वेगेन समुद्रं वरुणालयम् 03108017a दुहितृत्वे च नृपतिर् गङ्गां समनुकल्पयत् 03108017c pitqNAM चोदकं तत्र ददौ पूर्णमनोरथः 03108018a एतत् ते सर्वम् आख्यातं गङ्गा त्रिपथगा यथा 03108018c पूरणार्थं समुद्रस्य पृथिवीम् अवतारिता 03108019a समुद्रश् च यथा पीतः कारणार्थे महात्मना 03108019c वातापिश् च यथा नीतः क्षयं स ब्रह्महा प्रभो 03108019e अगस्त्येन महाराज यन् मां त्वं परिपृच्छसि 03109001 वैशंपायन उवाच 03109001a ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ 03109001c नन्दाम् अपरनन्दां च नद्यौ पापभयापहे 03109002a स पर्वतं समासाद्य हेमकूटम् अनामयम् 03109002c अचिन्त्यान् अद्भुतान् भावान् ददर्श सुबहून् नृपः 03109003a वाचो यत्राभवन् मेघा उपलाश् च सहस्रशः 03109003c नाशक्नुवंस् तम् आरोढुं विषण्णमनसो जनाः 03109004a वायुर् नित्यं ववौ यत्र नित्यं देवश् च वर्षति 03109004c सायं प्रातश् च भगवान् दृश्यते हव्यवाहनः 03109005a एवं बहुविधान् भावान् अद्भुतान् वीक्ष्य पाण्डवः 03109005c लोमशं पुनर् एव स्म पर्यपृच्छत् तद् अद्भुतम् 03109006 लोमश उवाच 03109006a यथाश्रुतम् इदं पूर्वम् अस्माभिर् अरिकर्शन 03109006c तद् एकाग्रमना राजन् निबोध गदतो मम 03109007a अस्मिन्न् ऋषभकूटे ऽभूद् ऋषभो नाम तापसः 03109007c अनेकशतवर्षायुस् तपस्वी कोपनो भृशम् 03109008a स वै संभाष्यमाणो ऽन्यैः कोपाद् गिरिम् उवाच ह 03109008c य इह व्याहरेत् कश् चिद् उपलान् उत्सृजेस् तदा 03109009a वातं चाहूय मा शब्दम् इत्य् उवाच स तापसः 03109009c व्याहरंश् चैव पुरुषो मेघेन विनिवार्यते 03109010a एवम् एतानि कर्माणि राजंस् तेन महर्षिणा 03109010c कृतानि कानि चित् कोपात् प्रतिषिद्धानि कानि चित् 03109011a नन्दाम् अभिगतान् देवान् पुरा राजन्न् इति श्रुतिः 03109011c अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः 03109012a ते दर्शनम् अनिच्छन्तो देवाः शक्रपुरोगमाः 03109012c दुर्गं चक्रुर् इमं देशं गिरिप्रत्यूहरूपकम् 03109013a तदा प्रभृति कौन्तेय नरा गिरिम् इमं सदा 03109013c नाशक्नुवन् अभिद्रष्टुं कुत एवाधिरोहितुम् 03109014a नातप्ततपसा शक्यो द्रष्टुम् एष महागिरिः 03109014c आरोढुं वापि कौन्तेय तस्मान् नियतवाग् भव 03109015a इह देवाः सदा सर्वे यज्ञान् आजह्रुर् उत्तमान् 03109015c तेषाम् एतानि लिङ्गानि दृश्यन्ते ऽद्यापि भारत 03109016a कुशाकारेव दूर्वेयं संस्तीर्णेव च भूर् इयम् 03109016c यूपप्रकारा बहवो वृक्षाश् चेमे विशां पते 03109017a देवाश् च ऋषयश् चैव वसन्त्य् अद्यापि भारत 03109017c तेषां सायं तथा प्रातर् दृश्यते हव्यवाहनः 03109018a इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते 03109018c कुरुश्रेष्ठाभिषेकं वै तस्मात् कुरु सहानुजः 03109019a ततो नन्दाप्लुताङ्गस् त्वं कौशिकीम् अभियास्यसि 03109019c विश्वामित्रेण यत्रोग्रं तपस् तप्तम् अनुत्तमम् 03109020 वैशंपायन उवाच 03109020a ततस् तत्र समाप्लुत्य गात्राणि सगणो नृपः 03109020c जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम् 03110001 लोमश उवाच 03110001a एषा देवनदी पुण्या कौशिकी भरतर्षभ 03110001c विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते 03110002a आश्रमश् चैव पुण्याख्यः काश्यपस्य महात्मनः 03110002c ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः 03110003a तपसो यः प्रभावेन वर्षयाम् आस वासवम् 03110003c अनावृष्ट्यां भयाद् यस्य ववर्ष बलवृत्रहा 03110004a मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः 03110004c विषये लोमपादस्य यश् चकाराद्भुतं महत् 03110005a निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः 03110005c लोमपादो दुहितरं सावित्रीं सविता यथा 03110006 युधिष्ठिर उवाच 03110006a ऋश्यशृङ्गः कथं मृग्याम् उत्पन्नः काश्यपात्मजः 03110006c विरुद्धे योनिसंसर्गे कथं च तपसा युतः 03110007a किमर्थं च भयाच् छक्रस् तस्य बालस्य धीमतः 03110007c अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा 03110008a कथंरूपा च शान्ताभूद् राजपुत्री यतव्रता 03110008c लोभयाम् आस या चेतो मृगभूतस्य तस्य वै 03110009a लोमपादश् च राजर्षिर् यदाश्रूयत धार्मिकः 03110009c कथं वै विषये तस्य नावर्षत् पाकशासनः 03110010a एतन् मे भगवन् सर्वं विस्तरेण यथातथम् 03110010c वक्तुम् अर्हसि शुश्रूषोर् ऋश्यशृङ्गस्य चेष्टितम् 03110011 लोमश उवाच 03110011a विभाण्डकस्य ब्रह्मर्षेस् तपसा भावितात्मनः 03110011c अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः 03110012a शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् 03110012c महाह्रदे महातेजा बालः स्थविरसंमतः 03110013a महाह्रदं समासाद्य काश्यपस् तपसि स्थितः 03110013c दीर्घकालं परिश्रान्त ऋषिर् देवर्षिसंमतः 03110014a तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसम् उर्वशीम् 03110014c अप्सूपस्पृशतो राजन् मृगी तच् चापिबत् तदा 03110015a सह तोयेन तृषिता सा गर्भिण्य् अभवन् नृप 03110015c अमोघत्वाद् विधेश् चैव भावित्वाद् दैवनिर्मितात् 03110016a तस्यां मृग्यां समभवत् तस्य पुत्रो महान् ऋषिः 03110016c ऋश्यशृङ्गस् तपोनित्यो वन एव व्यवर्धत 03110017a तस्यर्श्यशृङ्गं शिरसि राजन्न् आसीन् महात्मनः 03110017c तेनर्श्यशृङ्ग इत्य् एवं तदा स प्रथितो ऽभवत् 03110018a न तेन दृष्टपूर्वो ऽन्यः पितुर् अन्यत्र मानुषः 03110018c तस्मात् तस्य मनो नित्यं ब्रह्मचर्ये ऽभवन् नृप 03110019a एतस्मिन्न् एव काले तु सखा दशरथस्य वै 03110019c लोमपाद इति ख्यातो अङ्गानाम् ईश्वरो ऽभवत् 03110020a तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः 03110020c स ब्राह्मणैः परित्यक्तस् तदा वै जगतीपतिः 03110021a पुरोहितापचाराच् च तस्य राज्ञो यदृच्छया 03110021c न ववर्ष सहस्राक्षस् ततो ऽपीड्यन्त वै प्रजाः 03110022a स ब्राह्मणान् पर्यपृच्छत् तपोयुक्तान् मनीषिणः 03110022c प्रवर्षणे सुरेन्द्रस्य समर्थान् पृथिवीपतिः 03110023a कथं प्रवर्षेत् पर्जन्य उपायः परिदृश्यताम् 03110023c तम् ऊचुश् चोदितास् तेन स्वमतानि मनीषिणः 03110024a तत्र त्व् एको मुनिवरस् तं राजानम् उवाच ह 03110024c कुपितास् तव राजेन्द्र ब्राह्मणा निष्कृतिं चर 03110025a ऋश्यशृङ्गं मुनिसुतम् आनयस्व च पार्थिव 03110025c वानेयम् अनभिज्ञं च नारीणाम् Arjave ratam 03110026a sa ced avatared राजन् विषयं ते महातपाः 03110026c सद्यः प्रवर्षेत् पर्जन्य इति मे नात्र संशयः 03110027a एतच् छ्रुत्वा वचो राजन् कृत्वा निष्कृतिम् आत्मनः 03110027c स गत्वा पुनर् आगच्छत् प्रसन्नेषु द्विजातिषु 03110027e राजानम् आगतं दृष्ट्वा प्रतिसंजगृहुः प्रजाः 03110028a ततो ऽङ्गपतिर् आहूय सचिवान् मन्त्रकोविदान् 03110028c ऋश्यशृङ्गागमे यत्नम् अकरोन् मन्त्रनिश्चये 03110029a सो ऽध्यगच्छद् उपायं तु तैर् अमात्यैः सहाच्युतः 03110029c शास्त्रज्ञैर् अलम् अर्थज्ञैर् नीत्यां च परिनिष्ठितैः 03110030a तत आनाययाम् आस वारमुख्या महीपतिः 03110030c वेश्याः सर्वत्र निष्णातास् ता उवाच स पार्थिवः 03110031a ऋश्यशृङ्गम् ऋषेः पुत्रम् आनयध्वम् उपायतः 03110031c लोभयित्वाभिविश्वास्य विषयं मम शोभनाः 03110032a ता राजभयभीताश् च शापभीताश् च योषितः 03110032c अशक्यम् ऊचुस् तत् कार्यं विवर्णा गतचेतसः 03110033a तत्र त्व् एका जरद्योषा राजानम् इदम् अब्रवीत् 03110033c प्रयतिष्ये महाराज तम् आनेतुं तपोधनम् 03110034a अभिप्रेतांस् तु मे कामान् समनुज्ञातुम् अर्हसि 03110034c ततः शक्ष्ये लोभयितुम् ऋश्यशृङ्गम् ऋषेः सुतम् 03110035a तस्याः सर्वम् अभिप्रायम् अन्वजानात् स पार्थिवः 03110035c धनं च प्रददौ भूरि रत्नानि विविधानि च 03110036a ततो रूपेण संपन्ना वयसा च महीपते 03110036c स्त्रिय आदाय काश् चित् सा जगाम वनम् अञ्जसा 03111001 लोमश उवाच 03111001a सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये 03111001c संदेशाच् चैव नृपतेः स्वबुद्ध्या चैव भारत 03111002a नानापुष्पफलैर् वृक्षैः कृत्रिमैर् उपशोभितम् 03111002c नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः 03111003a अतीव रमणीयं तद् अतीव च मनोहरम् 03111003c चक्रे नाव्याश्रमं रम्यम् अद्भुतोपमदर्शनम् 03111004a ततो निबध्य तां नावम् अदूरे काश्यपाश्रमात् 03111004c चारयाम् आस पुरुषैर् विहारं तस्य वै मुनेः 03111005a ततो दुहितरं वेश्या समाधायेतिकृत्यताम् 03111005c दृष्ट्वान्तरं काश्यपस्य प्राहिणोद् बुद्धिसंमताम् 03111006a सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ 03111006c आश्रमं तं समासाद्य ददर्श तम् ऋषेः सुतम् 03111007 वेश्योवाच 03111007a कच्चिन् मुने कुशलं तापसानां; कच्चिच् च वो मूलफलं प्रभूतम् 03111007c कच्चिद् भवान् रमते चाश्रमे ऽस्मिंस्; त्वां वै द्रष्टुं सांप्रतम् आगतो ऽस्मि 03111008a कच्चित् तपो वर्धते तापसानां; पिता च ते कच्चिद् अहीनतेजाः 03111008c कच्चित् त्वया प्रीयते चैव विप्र; कच्चित् स्वाध्यायः क्रियते ऋश्यशृङ्ग 03111009 ऋश्यशृङ्ग उवाच 03111009a ऋद्धो भवाञ् ज्योतिर् इव प्रकाशते; मन्ये चाहं त्वाम् अभिवादनीयम् 03111009c पाद्यं वै ते संप्रदास्यामि कामाद्; यथाधर्मं फलमूलानि चैव 03111010a कौश्यां बृस्याम् आस्स्व यथोपजोषं; कृष्णाजिनेनावृतायां सुखायाम् 03111010c क्व चाश्रमस् तव किं नाम चेदं; व्रतं ब्रह्मंश् चरसि हि देववत् त्वम् 03111011 वेश्योवाच 03111011a ममाश्रमः काश्यपपुत्र रम्यस्; त्रियोजनं शैलम् इमं परेण 03111011c तत्र स्वधर्मो ऽनभिवादनं नो; न चोदकं पाद्यम् उपस्पृशामः 03111012 ऋश्यशृङ्ग उवाच 03111012a फलानि पक्वानि ददानि ते ऽहं; भल्लातकान्य् आमलकानि चैव 03111012c परूषकानीङ्गुदधन्वनानि; प्रियालानां कामकारं कुरुष्व 03111013 लोमश उवाच 03111013a सा तानि सर्वाणि विसर्जयित्वा; भक्षान् महार्हान् प्रददौ ततो ऽस्मै 03111013c तान्य् ऋश्यशृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर् हि 03111014a ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति 03111014c पानानि चाग्र्याणि ततो मुमोद; चिक्रीड चैव प्रजहास चैव 03111015a सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव 03111015c गात्रैश् च गात्राणि निषेवमाणा; समाश्लिषच् चासकृद् ऋश्यशृङ्गम् 03111016a सर्जान् अशोकांस् तिलकांश् च वृक्षान्; प्रपुष्पितान् अवनाम्यावभज्य 03111016c विलज्जमानेव मदाभिभूता; प्रलोभयाम् आस सुतं महर्षेः 03111017a अथर्श्यशृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायम् अस्य 03111017c अवेक्षमाणा शनकैर् जगाम; कृत्वाग्निहोत्रस्य तदापदेशम् 03111018a तस्यां गतायां मदनेन मत्तो; विचेतनश् चाभवद् ऋश्यशृङ्गः 03111018c ताम् एव भावेन गतेन शून्यो; विनिःश्वसन्न् आर्तरूपो बभूव 03111019a ततो मुहूर्ताद् धरिपिङ्गलाक्षः; प्रवेष्टितो रोमभिर् आ नखाग्रात् 03111019c स्वाध्यायवान् वृत्तसमाधियुक्तो; विभाण्डकः काश्यपः प्रादुरासीत् 03111020a सो ऽपश्यद् आसीनम् उपेत्य पुत्रं; ध्यायन्तम् एकं विपरीतचित्तम् 03111020c विनिःश्वसन्तं मुहुर् ऊर्ध्वदृष्टिं; विभाण्डकः पुत्रम् उवाच दीनम् 03111021a न कल्प्यन्ते समिधः किं नु तात; कच्चिद् धुतं चाग्निहोत्रं त्वयाद्य 03111021c सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः; कच्चित् सवत्सा च कृता त्वयाद्य 03111022a न वै यथापूर्वम् इवासि पुत्र; चिन्तापरश् चासि विचेतनश् च 03111022c दीनो ऽतिमात्रं त्वम् इहाद्य किं नु; पृच्छामि त्वां क इहाद्यागतो ऽभूत् 03112001 ऋश्यशृङ्ग उवाच 03112001a इहागतो जटिलो ब्रह्मचारी; न वै ह्रस्वो नातिदीर्घो मनस्वी 03112001c सुवर्णवर्णः कमलायताक्षः; सुतः सुराणाम् इव शोभमानः 03112002a समृद्धरूपः सवितेव दीप्तः; सुशुक्लकृष्णाक्षतरश् चकोरैः 03112002c नीलाः प्रसन्नाश् च जटाः सुगन्धा; हिरण्यरज्जुग्रथिताः सुदीर्घाः 03112003a आधाररूपा पुनर् अस्य कण्ठे; विभ्राजते विद्युद् इवान्तरिक्षे 03112003c द्वौ चास्य पिण्डाव् अधरेण कण्ठम्; अजातरोमौ सुमनोहरौ च 03112004a विलग्नमध्यश् च स नाभिदेशे; कटिश् च तस्यातिकृतप्रमाणा 03112004c तथास्य चीरान्तरिता प्रभाति; हिरण्मयी मेखला मे यथेयम् 03112005a अन्यच् च तस्याद्भुतदर्शनीयं; विकूजितं पादयोः संप्रभाति 03112005c पाण्योश् च तद्वत् स्वनवन् निबद्धौ; कलापकाव् अक्षमाला यथेयम् 03112006a विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः 03112006c चीराणि तस्याद्भुतदर्शनानि; नेमानि तद्वन् मम रूपवन्ति 03112007a वक्त्रं च तस्याद्भुतदर्शनीयं; प्रव्याहृतं ह्लादयतीव चेतः 03112007c पुंस्कोकिलस्येव च तस्य वाणी; तां शृण्वतो मे व्यथितो ऽन्तरात्मा 03112008a यथा वनं माधवमासि मध्ये; समीरितं श्वसनेनाभिवाति 03112008c तथा स वात्य् उत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात 03112009a सुसंयताश् चापि जटा विभक्ता; द्वैधीकृता भान्ति समा ललाटे 03112009c कर्णौ च चित्रैर् इव चक्रवालैः; समावृतौ तस्य सुरूपवद्भिः 03112010a तथा फलं वृत्तम् अथो विचित्रं; समाहनत् पाणिना दक्षिणेन 03112010c तद् भूमिम् आसाद्य पुनः पुनश् च; समुत्पतत्य् अद्भुतरूपम् उच्चैः 03112011a तच् चापि हत्वा परिवर्तते ऽसौ; वातेरितो वृक्ष इवावघूर्णः 03112011c तं प्रेक्ष्य मे पुत्रम् इवामराणां; प्रीतिः परा तात रतिश् च जाता 03112012a स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम् 03112012c वक्त्रेण वक्त्रं प्रणिधाय शब्दं; चकार तन् मे ऽजनयत् प्रहर्षम् 03112013a न चापि पाद्यं बहु मन्यते ऽसौ; फलानि चेमानि मयाहृतानि 03112013c एवंव्रतो ऽस्मीति च माम् अवोचत्; फलानि चान्यानि नवान्य् अदान् मे 03112014a मयोपयुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम् 03112014c न चापि तेषां त्वग् इयं यथैषां; साराणि नैषाम् इव सन्ति तेषाम् 03112015a तोयानि चैवातिरसानि मह्यं; प्रादात् स वै पातुम् उदाररूपः 03112015c पीत्वैव यान्य् अभ्यधिकः प्रहर्षो; ममाभवद् भूश् चलितेव चासीत् 03112016a इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्योद्ग्रथितानि पट्टैः 03112016c यानि प्रकीर्येह गतः स्वम् एव; स आश्रमं तपसा द्योतमानः 03112017a गतेन तेनास्मि कृतो विचेता; गात्रं च मे संपरितप्यतीव 03112017c इच्छामि तस्यान्तिकम् आशु गन्तुं; तं चेह नित्यं परिवर्तमानम् 03112018a गच्छामि तस्यान्तिकम् एव तात; का नाम सा व्रतचर्या च तस्य 03112018c इच्छाम्य् अहं चरितुं तेन सार्धं; यथा तपः स चरत्य् उग्रकर्मा 03113001 विभाण्डक उवाच 03113001a रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुतदर्शनेन 03113001c अतुल्यरूपाण्य् अतिघोरवन्ति; विघ्नं सदा तपसश् चिन्तयन्ति 03113002a सुरूपरूपाणि च तानि तात; प्रलोभयन्ते विविधैर् उपायैः 03113002c सुखाच् च लोकाच् च निपातयन्ति; तान्य् उग्रकर्माणि मुनीन् वनेषु 03113003a न तानि सेवेत मुनिर् यतात्मा; सतां लोकान् प्रार्थयानः कथं चित् 03113003c कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास् तपसस् तान्य् अपाप 03113004a असज्जनेनाचरितानि पुत्र; पापान्य् अपेयानि मधूनि तानि 03113004c माल्यानि चैतानि न वै मुनीनां; स्मृतानि चित्रोज्ज्वलगन्धवन्ति 03113005 लोमश उवाच 03113005a रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस् तां मृगयां बभूव 03113005c नासादयाम् आस यदा त्र्यहेण; तदा स पर्याववृते ''श्रमाय 03113006a यदा पुनः काश्यपो वै जगाम; फलान्य् आहर्तुं विधिना श्रामणेन 03113006c तदा पुनर् लोभयितुं जगाम; सा वेशयोषा मुनिम् ऋश्यशृङ्गम् 03113007a दृष्ट्वैव ताम् ऋश्यशृङ्गः प्रहृष्टः; संभ्रान्तरूपो ऽभ्यपतत् तदानीम् 03113007c प्रोवाच चैनां भवतो ''श्रमाय; गच्छाव यावन् न पिता ममैति 03113008a ततो राजन् काश्यपस्यैकपुत्रं; प्रवेश्य योगेन विमुच्य नावम् 03113008c प्रलोभयन्त्यो विविधैर् उपायैर्; आजग्मुर् अङ्गाधिपतेः समीपम् 03113009a संस्थाप्य ताम् आश्रमदर्शने तु; संतारितां नावम् अतीव शुभ्राम् 03113009c तीराद् उपादाय तथैव चक्रे; राजाश्रमं नाम वनं विचित्रम् 03113010a अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्मजम् एकपुत्रम् 03113010c ददर्श देवं सहसा प्रवृष्टम्; आपूर्यमाणं च जगज् जलेन 03113011a स लोमपादः परिपूर्णकामः; सुतां ददाव् ऋश्यशृङ्गाय शान्ताम् 03113011c क्रोधप्रतीकारकरं च चक्रे; गोभिश् च मार्गेष्व् अभिकर्षणं च 03113012a विभाण्डकस्याव्रजतः स राजा; पशून् प्रभूतान् पशुपांश् च वीरान् 03113012c समादिशत् पुत्रगृद्धी महर्षिर्; विभाण्डकः परिपृच्छेद् यदा वः 03113013a स वक्तव्यः प्राञ्जलिभिर् भवद्भिः; पुत्रस्य ते पशवः कर्षणं च 03113013c किं ते प्रियं वै क्रियतां महर्षे; दासाः स्म सर्वे तव वाचि बद्धाः 03113014a अथोपायात् स मुनिश् चण्डकोपः; स्वम् आश्रमं मूलफलानि गृह्य 03113014c अन्वेषमाणश् च न तत्र पुत्रं; ददर्श चुक्रोध ततो भृशं सः 03113015a ततः स कोपेन विदीर्यमाण; आशङ्कमानो नृपतेर् विधानम् 03113015c जगाम चम्पां प्रदिधक्षमाणस्; तम् अङ्गराजं विषयं च तस्य 03113016a स वै श्रान्तः क्षुधितः काश्यपस् तान्; घोषान् समासादितवान् समृद्धान् 03113016c गोपैश् च तैर् विधिवत् पूज्यमानो; राजेव तां रात्रिम् उवास तत्र 03113017a संप्राप्य सत्कारम् अतीव तेभ्यः; प्रोवाच कस्य प्रथिताः स्थ सौम्याः 03113017c ऊचुस् ततस् ते ऽभ्युपगम्य सर्वे; धनं तवेदं विहितं सुतस्य 03113018a देशे तु देशे तु स पूज्यमानस्; तांश् चैव शृण्वन् मधुरान् प्रलापान् 03113018c प्रशान्तभूयिष्ठरजाः प्रहृष्टः; समाससादाङ्गपतिं पुरस्थम् 03113019a संपूजितस् तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम् 03113019c शान्तां स्नुषां चैव ददर्श तत्र; सौदामिनीम् उच्चरन्तीं यथैव 03113020a ग्रामांश् च घोषांश् च सुतं च दृष्ट्वा; शान्तां च शान्तो ऽस्य परः स कोपः 03113020c चकार तस्मै परमं प्रसादं; विभाण्डको भूमिपतेर् नरेन्द्र 03113021a स तत्र निक्षिप्य सुतं महर्षिर्; उवाच सूर्याग्निसमप्रभावम् 03113021c जाते पुत्रे वनम् एवाव्रजेथा; राज्ञः प्रियाण्य् अस्य सर्वाणि कृत्वा 03113022a स तद्वचः कृतवान् ऋश्यशृङ्गो; ययौ च यत्रास्य पिता बभूव 03113022c शान्ता चैनं पर्यचरद् यथावत्; खे रोहिणी सोमम् इवानुकूला 03113023a अरुन्धती वा सुभगा वसिष्ठं; लोपामुद्रा वापि यथा ह्य् अगस्त्यम् 03113023c नलस्य वा दमयन्ती यथाभूद्; यथा शची वज्रधरस्य चैव 03113024a नाडायनी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्याजमीढ 03113024c तथा शान्ता ऋश्यशृङ्गं वनस्थं; प्रीत्या युक्ता पर्यचरन् नरेन्द्र 03113025a तस्याश्रमः पुण्य एषो विभाति; महाह्रदं शोभयन् पुण्यकीर्तेः 03113025c अत्र स्नातः कृतकृत्यो विशुद्धस्; तीर्थान्य् अन्यान्य् अनुसंयाहि राजन् 03114001 वैशंपायन उवाच 03114001a ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय 03114001c आनुपूर्व्येण सर्वाणि जगामायतनान्य् उत 03114002a स सागरं समासाद्य गङ्गायाः संगमे नृप 03114002c नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् 03114003a ततः समुद्रतीरेण जगाम वसुधाधिपः 03114003c भ्रातृभिः सहितो वीरः कलिङ्गान् प्रति भारत 03114004 लोमश उवाच 03114004a एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी 03114004c यत्रायजत धर्मो ऽपि देवाञ् शरणम् एत्य वै 03114005a ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम् 03114005c उत्तरं तीरम् एतद् धि सततं द्विजसेवितम् 03114006a समेन देवयानेन पथा स्वर्गम् उपेयुषः 03114006c अत्र वै ऋषयो ऽन्ये ऽपि पुरा क्रतुभिर् ईजिरे 03114007a अत्रैव रुद्रो राजेन्द्र पशुम् आदत्तवान् मखे 03114007c रुद्रः पशुं मानवेन्द्र भागो ऽयम् इति चाब्रवीत् 03114008a हृते पशौ तदा देवास् तम् ऊचुर् भरतर्षभ 03114008c मा परस्वम् अभिद्रोग्धा मा धर्मान् सकलान्न् अशीः 03114009a ततः कल्याणरूपाभिर् वाग्भिस् ते रुद्रम् अस्तुवन् 03114009c इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा 03114010a ततः स पशुम् उत्सृज्य देवयानेन जग्मिवान् 03114010c अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर 03114011a अयातयामं सर्वेभ्यो भागेभ्यो भागम् उत्तमम् 03114011c देवाः संकल्पयाम् आसुर् भयाद् रुद्रस्य शाश्वतम् 03114012a इमां गाथाम् अत्र गायन्न् अपः स्पृशति यो नरः 03114012c देवयानस् तस्य पन्थाश् चक्षुश् चैव प्रकाशते 03114013 वैशंपायन उवाच 03114013a ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा 03114013c अवतीर्य महाभागा तर्पयां चक्रिरे pitqn 03114014 युधिष्ठिर उवाच 03114014a उपस्पृश्यैव भगवन्न् अस्यां नद्यां तपोधन 03114014c मानुषाद् अस्मि विषयाद् अपेतः पश्य लोमश 03114015a सर्वा&l लोकान् प्रपश्यामि प्रसादात् तव सुव्रत 03114015c वैखानसानां जपताम् एष शब्दो महात्मनाम् 03114016 लोमश उवाच 03114016a त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर 03114016c यत्र ध्वनिं शृणोष्य् एनं तूष्णीम् आस्स्व विशां पते 03114017a एतत् स्वयंभुवो राजन् वनं रम्यं प्रकाशते 03114017c यत्रायजत कौन्तेय विश्वकर्मा प्रतापवान् 03114018a यस्मिन् यज्ञे हि भूर् दत्ता कश्यपाय महात्मने 03114018c सपर्वतवनोद्देशा दक्षिणा वै स्वयंभुवा 03114019a अवासीदच् च कौन्तेय दत्तमात्रा मही तदा 03114019c उवाच चापि कुपिता लोकेश्वरम् इदं प्रभुम् 03114020a न मां मर्त्याय भगवन् कस्मै चिद् दातुम् अर्हसि 03114020c प्रदानं मोघम् एतत् ते यास्याम्य् एषा रसातलम् 03114021a विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवान् ऋषिः 03114021c प्रसादयां बभूवाथ ततो भूमिं विशां पते 03114022a ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव 03114022c पुनर् उन्मज्ज्य सलिलाद् वेदीरूपा स्थिता बभौ 03114023a सैषा प्रकाशते राजन् वेदी संस्थानलक्षणा 03114023c आरुह्यात्र महाराज वीर्यवान् वै भविष्यसि 03114024a अहं च ते स्वस्त्ययनं प्रयोक्ष्ये; यथा त्वम् एनाम् अधिरोक्ष्यसे ऽद्य 03114024c स्पृष्टा हि मर्त्येन ततः समुद्रम्; एषा वेदी प्रविशत्य् आजमीढ 03114025a अग्निर् मित्रो योनिर् आपो ऽथ देव्यो; विष्णो रेतस् त्वम् अमृतस्य नाभिः 03114025c एवं ब्रुवन् पाण्डव सत्यवाक्यं; वेदीम् इमां त्वं तरसाधिरोह 03114026 वैशंपायन उवाच 03114026a ततः कृतस्वस्त्ययनो महात्मा; युधिष्ठिरः सागरगाम् अगच्छत् 03114026c कृत्वा च तच्छासनम् अस्य सर्वं; महेन्द्रम् आसाद्य निशाम् उवास 03115001 वैशंपायन उवाच 03115001a स तत्र ताम् उषित्वैकां रजनीं पृथिवीपतिः 03115001c तापसानां परं चक्रे सत्कारं भ्रातृभिः सह 03115002a लोमशश् चास्य तान् सर्वान् आचख्यौ तत्र तापसान् 03115002c भृगून् अङ्गिरसश् चैव वासिष्ठान् अथ काश्यपान् 03115003a तान् समेत्य स राजर्षिर् अभिवाद्य कृताञ्जलिः 03115003c रामस्यानुचरं वीरम् अपृच्छद् अकृतव्रणम् 03115004a कदा नु रामो भगवांस् तापसान् दर्शयिष्यति 03115004c तेनैवाहं प्रसङ्गेन द्रष्टुम् इच्छामि भार्गवम् 03115005 अकृतव्रण उवाच 03115005a आयान् एवासि विदितो रामस्य विदितात्मनः 03115005c प्रीतिस् त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति 03115006a चतुर्दशीम् अष्टमीं च रामं पश्यन्ति तापसाः 03115006c अस्यां रात्र्यां व्यतीतायां भवित्री च चतुर्दशी 03115007 युधिष्ठिर उवाच 03115007a भवान् अनुगतो वीरं जामदग्न्यं महाबलम् 03115007c प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः 03115008a स भवान् कथयत्व् एतद् यथा रामेण निर्जिताः 03115008c आहवे क्षत्रियाः सर्वे कथं केन च हेतुना 03115009 अकृतव्रण उवाच 03115009a कन्यकुब्जे महान् आसीत् पार्थिवः सुमहाबलः 03115009c गाधीति विश्रुतो लोके वनवासं जगाम सः 03115010a वने तु तस्य वसतः कन्या जज्ञे ऽप्सरःसमा 03115010c ऋचीको भार्गवस् तां च वरयाम् आस भारत 03115011a तम् उवाच ततो राजा ब्राह्मणं संशितव्रतम् 03115011c उचितं नः कुले किं चित् पूर्वैर् यत् संप्रवर्तितम् 03115012a एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् 03115012c सहस्रं वाजिनां शुल्कम् इति विद्धि द्विजोत्तम 03115013a न चापि भगवान् वाच्यो दीयताम् इति भार्गव 03115013c देया मे दुहिता चेयं त्वद्विधाय महात्मने 03115014 ऋचीक उवाच 03115014a एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् 03115014c दास्याम्य् अश्वसहस्रं ते मम भार्या सुतास्तु ते 03115015 अकृतव्रण उवाच 03115015a स तथेति प्रतिज्ञाय राजन् वरुणम् अब्रवीत् 03115015c एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् 03115015e सहस्रं वाजिनाम् एकं शुल्कार्थं मे प्रदीयताम् 03115016a तस्मै प्रादात् सहस्रं वै वाजिनां वरुणस् तदा 03115016c तद् अश्वतीर्थं विख्यातम् उत्थिता यत्र ते हयाः 03115017a गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा 03115017c ततो गाधिः सुतां तस्मै जन्याश् चासन् सुरास् तदा 03115017e लब्ध्वा हयसहस्रं तु तांश् च दृष्ट्वा दिवौकसः 03115018a धर्मेण लब्ध्वा तां भार्याम् ऋचीको द्विजसत्तमः 03115018c यथाकामं यथाजोषं तया रेमे सुमध्यया 03115019a तं विवाहे कृते राजन् सभार्यम् अवलोककः 03115019c आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च 03115020a भार्यापती तम् आसीनं गुरुं सुरगणार्चितम् 03115020c अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस् तदा 03115021a ततः स्नुषां स भगवान् प्रहृष्टो भृगुर् अब्रवीत् 03115021c वरं वृणीष्व सुभगे दाता ह्य् अस्मि तवेप्सितम् 03115022a सा वै प्रसादयाम् आस तं गुरुं पुत्रकारणात् 03115022c आत्मनश् चैव मातुश् च प्रसादं च चकार सः 03115023 भृगुर् उवाच 03115023a ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै 03115023c आलिङ्गेतां पृथग् वृक्षौ साश्वत्थं त्वम् उदुम्बरम् 03115024a आलिङ्गने तु ते राजंश् चक्रतुः स्म विपर्ययम् 03115024c कदा चिद् भृगुर् आगच्छत् तं च वेद विपर्ययम् 03115025a अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम् 03115025c ब्राह्मणः क्षत्रवृत्तिर् वै तव पुत्रो भविष्यति 03115026a क्षत्रियो ब्राह्मणाचारो मातुस् तव सुतो महान् 03115026c भविष्यति महावीर्यः साधूनां मार्गम् आस्थितः 03115027a ततः प्रसादयाम् आस श्वशुरं सा पुनः पुनः 03115027c न मे पुत्रो भवेद् ईदृक् कामं पौत्रो भवेद् इति 03115028a एवम् अस्त्व् इति सा तेन पाण्डव प्रतिनन्दिता 03115028c जमदग्निं ततः पुत्रं सा जज्ञे काल आगते 03115028e तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् 03115029a स वर्धमानस् तेजस्वी वेदस्याध्ययनेन वै 03115029c बहून् ऋषीन् महातेजाः पाण्डवेयात्यवर्तत 03115030a तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद् भरतर्षभ 03115030c चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् 03116001 अकृतव्रण उवाच 03116001a स वेदाध्ययने युक्तो जमदग्निर् महातपाः 03116001c तपस् तेपे ततो देवान् नियमाद् वशम् आनयत् 03116002a स प्रसेनजितं राजन्न् अधिगम्य नराधिपम् 03116002c रेणुकां वरयाम् आस स च तस्मै ददौ नृपः 03116003a रेणुकां त्व् अथ संप्राप्य भार्यां भार्गवनन्दनः 03116003c आश्रमस्थस् तया सार्धं तपस् तेपे ऽनुकूलया 03116004a तस्याः कुमाराश् चत्वारो जज्ञिरे रामपञ्चमाः 03116004c सर्वेषाम् अजघन्यस् तु राम आसीज् जघन्यजः 03116005a फलाहारेषु सर्वेषु गतेष्व् अथ सुतेषु वै 03116005c रेणुका स्नातुम् अगमत् कदा चिन् नियतव्रता 03116006a सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् 03116006c ददर्श रेणुका राजन्न् आगच्छन्ती यदृच्छया 03116007a क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् 03116007c ऋद्धिमन्तं ततस् तस्य स्पृहयाम् आस रेणुका 03116008a व्यभिचारात् तु सा तस्मात् क्लिन्नाम्भसि विचेतना 03116008c प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत 03116009a स तां दृष्ट्वा च्युतां धैर्याद् ब्राह्म्या लक्ष्म्या विवर्जिताम् 03116009c धिक्शब्देन महातेजा गर्हयाम् आस वीर्यवान् 03116010a ततो ज्येष्ठो जामदग्न्यो रुमण्वान् नाम नामतः 03116010c आजगाम सुषेणश् च वसुर् विश्वावसुस् तथा 03116011a तान् आनुपूर्व्याद् भगवान् वधे मातुर् अचोदयत् 03116011c न च ते जातसंमोहाः किं चिद् ऊचुर् विचेतसः 03116012a ततः शशाप तान् कोपात् ते शप्ताश् चेतनां जहुः 03116012c मृगपक्षिसधर्माणः क्षिप्रम् आसञ् जडोपमाः 03116013a ततो रामो ऽभ्यगात् पश्चाद् आश्रमं परवीरहा 03116013c तम् उवाच महामन्युर् जमदग्निर् महातपाः 03116014a जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः 03116014c तत आदाय परशुं रामो मातुः शिरो ऽहरत् 03116015a ततस् तस्य महाराज जमदग्नेर् महात्मनः 03116015c कोपो अगच्छत् सहसा प्रसन्नश् चाब्रवीद् इदम् 03116016a ममेदं वचनात् तात कृतं ते कर्म दुष्करम् 03116016c वृणीष्व कामान् धर्मज्ञ यावतो वाञ्छसे हृदा 03116017a स वव्रे मातुर् उत्थानम् अस्मृतिं च वधस्य वै 03116017c पापेन तेन चास्पर्शं bhrAtqNAM प्रकृतिं तथा 03116018a अप्रतिद्वन्द्वतां युद्धे दीर्घम् आयुश् च भारत 03116018c ददौ च सर्वान् कामांस् ताञ् जमदग्निर् महातपाः 03116019a कदा चित् तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो 03116019c अथानूपपतिर् वीरः कार्तवीर्यो ऽभ्यवर्तत 03116020a तम् आश्रमपदं प्राप्तम् ऋषेर् भार्या समर्चयत् 03116020c स युद्धमदसंमत्तो नाभ्यनन्दत् तथार्चनम् 03116021a प्रमथ्य चाश्रमात् तस्माद् धोमधेन्वास् तदा बलात् 03116021c जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् 03116022a आगताय च रामाय तदाचष्ट पिता स्वयम् 03116022c गां च रोरूयतीं दृष्ट्वा कोपो रामं समाविशत् 03116023a स मन्युवशम् आपन्नः कार्तवीर्यम् उपाद्रवत् 03116023c तस्याथ युधि विक्रम्य भार्गवः परवीरहा 03116024a चिच्छेद निशितैर् भल्लैर् बाहून् परिघसंनिभान् 03116024c सहस्रसंमितान् राजन् प्रगृह्य रुचिरं धनुः 03116025a अर्जुनस्याथ दायादा रामेण कृतमन्यवः 03116025c आश्रमस्थं विना रामं जमदग्निम् उपाद्रवन् 03116026a ते तं जघ्नुर् महावीर्यम् अयुध्यन्तं तपस्विनम् 03116026c असकृद् राम रामेति विक्रोशन्तम् अनाथवत् 03116027a कार्तवीर्यस्य पुत्रास् तु जमदग्निं युधिष्ठिर 03116027c घातयित्वा शरैर् जग्मुर् यथागतम् अरिंदमाः 03116028a अपक्रान्तेषु चैतेषु जमदग्नौ तथागते 03116028c समित्पाणिर् उपागच्छद् आश्रमं भृगुनन्दनः 03116029a स दृष्ट्वा पितरं वीरस् तथा मृत्युवशं गतम् 03116029c अनर्हन्तं तथाभूतं विललाप सुदुःखितः 03117001 राम उवाच 03117001a ममापराधात् तैः क्षुद्रैर् हतस् त्वं तात बालिशैः 03117001c कार्तवीर्यस्य दायादैर् वने मृग इवेषुभिः 03117002a धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे 03117002c मृत्युर् एवंविधो युक्तः सर्वभूतेष्व् अनागसः 03117003a किं नु तैर् न कृतं पापं यैर् भवांस् तपसि स्थितः 03117003c अयुध्यमानो वृद्धः सन् हतः शरशतैः शितैः 03117004a किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च 03117004c अयुध्यमानं धर्मज्ञम् एकं हत्वानपत्रपाः 03117005 अकृतव्रण उवाच 03117005a विलप्यैवं स करुणं बहु नानाविधं नृप 03117005c प्रेतकार्याणि सर्वाणि पितुश् चक्रे महातपाः 03117006a ददाह पितरं चाग्नौ रामः परपुरंजयः 03117006c प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत 03117007a संक्रुद्धो ऽतिबलः शूरः शस्त्रम् आदाय वीर्यवान् 03117007c जघ्निवान् कार्तवीर्यस्य सुतान् एको ऽन्तकोपमः 03117008a तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ 03117008c तांश् च सर्वान् अवामृद्नाद् रामः प्रहरतां वरः 03117009a त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः 03117009c समन्तपञ्चके पञ्च चकार रुधिरह्रदान् 03117010a स तेषु तर्पयाम् आस pitqn भृगुकुलोद्वहः 03117010c साक्षाद् ददर्श चर्चीकं स च रामं न्यवारयत् 03117011a ततो यज्ञेन महता जामदग्न्यः प्रतापवान् 03117011c तर्पयाम् आस देवेन्द्रम् ऋत्विग्भ्यश् च महीं ददौ 03117012a वेदीं चाप्य् अददद् धैमीं कश्यपाय महात्मने 03117012c दशव्यामायतां कृत्वा नवोत्सेधां विशां पते 03117013a तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस् तदा 03117013c व्यभजंस् तेन ते राजन् प्रख्याताः खाण्डवायनाः 03117014a स प्रदाय महीं तस्मै कश्यपाय महात्मने 03117014c अस्मिन् महेन्द्रे शैलेन्द्रे वसत्य् अमितविक्रमः 03117015a एवं वैरम् अभूत् तस्य क्षत्रियैर् लोकवासिभिः 03117015c पृथिवी चापि विजिता रामेणामिततेजसा 03117016 वैशंपायन उवाच 03117016a ततश् चतुर्दशीं रामः समयेन महामनाः 03117016c दर्शयाम् आस तान् विप्रान् धर्मराजं च सानुजम् 03117017a स तम् आनर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुः 03117017c द्विजानां च परां पूजां चक्रे नृपतिसत्तमः 03117018a अर्चयित्वा जामदग्न्यं पूजितस् तेन चाभिभूः 03117018c महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः 03118001 वैशंपायन उवाच 03118001a गच्छन् स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा 03118001c सर्वाणि विप्रैर् उपशोभितानि; क्व चित् क्व चिद् भारत सागरस्य 03118002a स वृत्तवांस् तेषु कृताभिषेकः; सहानुजः पार्थिवपुत्रपौत्रः 03118002c समुद्रगां पुण्यतमां प्रशस्तां; जगाम पारिक्षित पाण्डुपुत्रः 03118003a तत्रापि चाप्लुत्य महानुभावः; संतर्पयाम् आस pitqn सुरांश् च 03118003c द्विजातिमुख्येषु धनं विसृज्य; गोदावरीं सागरगाम् अगच्छत् 03118004a ततो विपाप्मा द्रविडेषु राजन्; समुद्रम् आसाद्य च लोकपुण्यम् 03118004c अगस्त्यतीर्थं च पवित्रपुण्यं; नारीतीर्थान्य् अथ वीरो ददर्श 03118005a तत्रार्जुनस्याग्र्यधनुर्धरस्य; निशम्य तत् कर्म परैर् असह्यम् 03118005c संपूज्यमानः परमर्षिसंघैः; परां मुदं पाण्डुसुतः स लेभे 03118006a स तेषु तीर्थेष्व् अभिषिक्तगात्रः; कृष्णासहायः सहितो ऽनुजैश् च 03118006c संपूजयन् विक्रमम् अर्जुनस्य; रेमे महीपालपतिः पृथिव्याम् 03118007a ततः सहस्राणि गवां प्रदाय; तीर्थेषु तेष्व् अम्बुधरोत्तमस्य 03118007c हृष्टः सह भ्रातृभिर् अर्जुनस्य; संकीर्तयाम् आस गवां प्रदानम् 03118008a स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन् 03118008c क्रमेण गच्छन् परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श 03118009a तत्रोदधेः कं चिद् अतीत्य देशं; ख्यातं पृथिव्यां वनम् आससाद 03118009c तप्तं सुरैर् यत्र तपः पुरस्ताद्; इष्टं तथा पुण्यतमैर् नरेन्द्रैः 03118010a स तत्र ताम् अग्र्यधनुर्धरस्य; वेदीं ददर्शायतपीनबाहुः 03118010c ऋचीकपुत्रस्य तपस्विसंघैः; समावृतां पुण्यकृद् अर्चनीयाम् 03118011a ततो वसूनां वसुधाधिपः स; मरुद्गणानां च तथाश्विनोश् च 03118011c वैवस्वतादित्यधनेश्वराणाम्; इन्द्रस्य विष्णोः सवितुर् विभोश् च 03118012a भगस्य चन्द्रस्य दिवाकरस्य; पतेर् अपां साध्यगणस्य चैव 03118012c धातुः pitqNAM च तथा महात्मा; रुद्रस्य राजन् सगणस्य चैव 03118013a सरस्वत्याः सिद्धगणस्य चैव; पूष्णश् च ये चाप्य् अमरास् तथान्ये 03118013c पुण्यानि चाप्य् आयतनानि तेषां; ददर्श राजा सुमनोहराणि 03118014a तेषूपवासान् विविधान् उपोष्य; दत्त्वा च रत्नानि महाधनानि 03118014c तीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकम् आजगाम 03118015a स तेन तीर्थेन तु सागरस्य; पुनः प्रयातः सह सोदरीयैः 03118015c द्विजैः पृथिव्यां प्रथितं महद्भिस्; तीर्थं प्रभासं समुपाजगाम 03118016a तत्राभिषिक्तः पृथुलोहिताक्षः; सहानुजैर् देवगणान् pitqMz च 03118016c संतर्पयाम् आस तथैव कृष्णा; ते चापि विप्राः सह लोमशेन 03118017a स द्वादशाहं जलवायुभक्षः; कुर्वन् क्षपाहःसु तदाभिषेकम् 03118017c समन्ततो ऽग्नीन् उपदीपयित्वा; तेपे तपो धर्मभृतां वरिष्ठः 03118018a तम् उग्रम् आस्थाय तपश् चरन्तं; शुश्राव रामश् च जनार्दनश् च 03118018c तौ सर्ववृष्णिप्रवरौ ससैन्यौ; युधिष्ठिरं जग्मतुर् आजमीढम् 03118019a ते वृष्णयः पाण्डुसुतान् समीक्ष्य; भूमौ शयानान् मलदिग्धगात्रान् 03118019c अनर्हतीं द्रौपदीं चापि दृष्ट्वा; सुदुःखिताश् चुक्रुशुर् आर्तनादम् 03118020a ततः स रामं च जनार्दनं च; कार्ष्णिं च साम्बं च शिनेश् च पौत्रम् 03118020c अन्यांश् च वृष्णीन् उपगम्य पूजां; चक्रे यथाधर्मम् अदीनसत्त्वः 03118021a ते चापि सर्वान् प्रतिपूज्य पार्थांस्; तैः सत्कृताः पाण्डुसुतैस् तथैव 03118021c युधिष्ठिरं संपरिवार्य राजन्न्; उपाविशन् देवगणा यथेन्द्रम् 03118022a तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः 03118022c अस्त्रार्थम् इन्द्रस्य गतं च पार्थं; कृष्णे शशंसामरराजपुत्रम् 03118023a श्रुत्वा तु ते तस्य वचः प्रतीतास्; तांश् चापि दृष्ट्वा सुकृशान् अतीव 03118023c नेत्रोद्भवं संमुमुचुर् दशार्हा; दुःखार्तिजं वारि महानुभावाः 03119001 जनमेजय उवाच 03119001a प्रभासतीर्थं संप्राप्य वृष्णयः पाण्डवास् तथा 03119001c किम् अकुर्वन् कथाश् चैषां कास् तत्रासंस् तपोधन 03119002a ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः 03119002c वृष्णयः पाण्डवाश् चैव सुहृदश् च परस्परम् 03119003 वैशंपायन उवाच 03119003a प्रभासतीर्थं संप्राप्य पुण्यं तीर्थं महोदधेः 03119003c वृष्णयः पाण्डवान् वीरान् परिवार्योपतस्थिरे 03119004a ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः 03119004c वनमाली हली रामो बभाषे पुष्करेक्षणम् 03119005a न कृष्ण धर्मश् चरितो भवाय; जन्तोर् अधर्मश् च पराभवाय 03119005c युधिष्ठिरो यत्र जटी महात्मा; वनाश्रयः क्लिश्यति चीरवासाः 03119006a दुर्योधनश् चापि महीं प्रशास्ति; न चास्य भूमिर् विवरं ददाति 03119006c धर्माद् अधर्मश् चरितो गरीयान्; इतीव मन्येत नरो ऽल्पबुद्धिः 03119007a दुर्योधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये 03119007c किं न्व् अद्य कर्तव्यम् इति प्रजाभिः; शङ्का मिथः संजनिता नराणाम् 03119008a अयं हि धर्मप्रभवो नरेन्द्रो; धर्मे रतः सत्यधृतिः प्रदाता 03119008c चलेद् धि राज्याच् च सुखाच् च पार्थो; धर्माद् अपेतश् च कथं विवर्धेत् 03119009a कथं नु भीष्मश् च कृपश् च विप्रो; द्रोणश् च राजा च कुलस्य वृद्धः 03119009c प्रव्राज्य पार्थान् सुखम् आप्नुवन्ति; धिक् पापबुद्धीन् भरतप्रधानान् 03119010a किं नाम वक्ष्यत्य् अवनिप्रधानः; pitqn समागम्य परत्र पापः 03119010c पुत्रेषु सम्यक् चरितं मयेति; पुत्रान् अपापान् अवरोप्य राज्यात् 03119011a नासौ धिया संप्रतिपश्यति स्म; किं नाम कृत्वाहम् अचक्षुर् एवम् 03119011c जातः पृथिव्याम् इति पार्थिवेषु; प्रव्राज्य कौन्तेयम् अथापि राज्यात् 03119012a नूनं समृद्धान् पितृलोकभूमौ; चामीकराभान् क्षितिजान् प्रफुल्लान् 03119012c विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति स्म 03119013a व्यूढोत्तरांसान् पृथुलोहिताक्षान्; नेमान् स्म पृच्छन् स शृणोति नूनम् 03119013c प्रस्थापयद् यत् स वनं ह्य् अशङ्को; युधिष्ठिरं सानुजम् आत्तशस्त्रम् 03119014a यो ऽयं परेषां पृतनां समृद्धां; निरायुधो दीर्घभुजो निहन्यात् 03119014c श्रुत्वैव शब्दं हि वृकोदरस्य; मुञ्चन्ति सैन्यानि शकृत् समूत्रम् 03119015a स क्षुत्पिपासाध्वकृशस् तरस्वी; समेत्य नानायुधबाणपाणिः 03119015c वने स्मरन् वासम् इमं सुघोरं; शेषं न कुर्याद् इति निश्चितं मे 03119016a न ह्य् अस्य वीर्येण बलेन कश् चित्; समः पृथिव्यां भविता नरेषु 03119016c शीतोष्णवातातपकर्शिताङ्गो; न शेषम् आजाव् असुहृत्सु कुर्यात् 03119017a प्राच्यां नृपान् एकरथेन जित्वा; वृकोदरः सानुचरान् रणेषु 03119017c स्वस्त्यागमद् यो ऽतिरथस् तरस्वी; सो ऽयं वने क्लिश्यति चीरवासाः 03119018a यो दन्तकूरे व्यजयन् नृदेवान्; समागतान् दाक्षिणात्यान् महीपान् 03119018c तं पश्यतेमं सहदेवम् अद्य; तपस्विनं तापसवेषरूपम् 03119019a यः पार्थिवान् एकरथेन वीरो; दिशं प्रतीचीं प्रति युद्धशौण्डः 03119019c सो ऽयं वने मूलफलेन जीवञ्; जटी चरत्य् अद्य मलाचिताङ्गः 03119020a सत्रे समृद्धे ऽति रथस्य राज्ञो; वेदीतलाद् उत्पतिता सुता या 03119020c सेयं वने वासम् इमं सुदुःखं; कथं सहत्य् अद्य सती सुखार्हा 03119021a त्रिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्य् अथ वाश्विनोश् च 03119021c एषां सुराणां तनयाः कथं नु; वने चरन्त्य् अल्पसुखाः सुखार्हाः 03119022a जिते हि धर्मस्य सुते सभार्ये; सभ्रातृके सानुचरे निरस्ते 03119022c दुर्योधने चापि विवर्धमाने; कथं न सीदत्य् अवनिः सशैला 03120001 सात्यकिर् उवाच 03120001a न राम कालः परिदेवनाय; यद् उत्तरं तत्र तद् एव सर्वे 03120001c समाचरामो ह्य् अनतीतकालं; युधिष्ठिरो यद्य् अपि नाह किं चित् 03120002a ये नाथवन्तो हि भवन्ति लोके; ते नात्मना कर्म समारभन्ते 03120002c तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयो राम यथा ययातेः 03120003a येषां तथा राम समारभन्ते; कार्याणि नाथाः स्वमतेन लोके 03120003c ते नाथवन्तः पुरुषप्रवीरा; नानाथवत् कृच्छ्रम् अवाप्नुवन्ति 03120004a कस्माद् अयं रामजनार्दनौ च; प्रद्युम्नसाम्बौ च मया समेतौ 03120004c वसत्य् अरण्ये सह सोदरीयैस्; त्रैलोक्यनाथान् अधिगम्य नाथान् 03120005a निर्यातु साध्व् अद्य दशार्हसेना; प्रभूतनानायुधचित्रवर्मा 03120005c यमक्षयं गच्छतु धार्तराष्ट्रः; सबान्धवो वृष्णिबलाभिभूतः 03120006a त्वं ह्य् एव कोपात् पृथिवीम् अपीमां; संवेष्टयेस् तिष्ठतु शार्ङ्गधन्वा 03120006c स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर् महेन्द्रः 03120007a भ्राता च मे यश् च सखा गुरुश् च; जनार्दनस्यात्मसमश् च पार्थः 03120007c यदर्थम् अभ्युद्यतम् उत्तमं तत्; करोति कर्माग्र्यम् अपारणीयम् 03120008a तस्यास्त्रवर्षाण्य् अहम् उत्तमास्त्रैर्; विहत्य सर्वाणि रणे ऽभिभूय 03120008c कायाच् छिरः सर्पविषाग्निकल्पैः; शरोत्तमैर् उन्मथितास्मि राम 03120009a खड्गेन चाहं निशितेन संख्ये; कायाच् छिरस् तस्य बलात् प्रमथ्य 03120009c ततो ऽस्य सर्वान् अनुगान् हनिष्ये; दुर्योधनं चापि कुरूंश् च सर्वान् 03120010a आत्तायुधं माम् इह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः 03120010c निघ्नन्तम् एकं कुरुयोधमुख्यान्; काले महाकक्षम् इवान्तकाग्निः 03120011a प्रद्युम्नमुक्तान् निशितान् न शक्ताः; सोढुं कृपद्रोणविकर्णकर्णाः 03120011c जानामि वीर्यं च तवात्मजस्य; कार्ष्णिर् भवत्य् एष यथा रणस्थः 03120012a साम्बः ससूतं सरथं भुजाभ्यां; दुःशासनं शास्तु बलात् प्रमथ्य 03120012c न विद्यते जाम्बवतीसुतस्य; रणे ऽविषह्यं हि रणोत्कटस्य 03120013a एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा प्रणुन्नम् 03120013c वृत्तोरुर् अत्यायतपीनबाहुर्; एतेन संख्ये निहतो ऽश्वचक्रः 03120013e को नाम साम्बस्य रणे मनुष्यो; गत्वान्तरं वै भुजयोर् धरेत 03120014a यथा प्रविश्यान्तरम् अन्तकस्य; काले मनुष्यो न विनिष्क्रमेत 03120014c तथा प्रविश्यान्तरम् अस्य संख्ये; को नाम जीवन् पुनर् आव्रजेत 03120015a द्रोणं च भीष्मं च महारथौ तौ; सुतैर् वृतं चाप्य् अथ सोमदत्तम् 03120015c सर्वाणि सैन्यानि च वासुदेवः; प्रधक्ष्यते सायकवह्निजालैः 03120016a किं नाम लोकेष्व् अविषह्यम् अस्ति; कृष्णस्य सर्वेषु सदैवतेषु 03120016c आत्तायुधस्योत्तमबाणपाणेश्; चक्रायुधस्याप्रतिमस्य युद्धे 03120017a ततो ऽनिरुद्धो ऽप्य् असिचर्मपाणिर्; महीम् इमां धार्तराष्ट्रैर् विसंज्ञैः 03120017c हृतोत्तमाङ्गैर् निहतैः करोतु; कीर्णां कुशैर् वेदिम् इवाध्वरेषु 03120018a गदोल्मुकौ बाहुकभानुनीथाः; शूरश् च संख्ये निशठः कुमारः 03120018c रणोत्कटौ सारणचारुदेष्णौ; कुलोचितं विप्रथयन्तु कर्म 03120019a सवृष्णिभोजान्धकयोधमुख्या; समागता क्षत्रियशूरसेना 03120019c हत्वा रणे तान् धृतराष्ट्रपुत्रा&l; लोके यशः स्फीतम् उपाकरोतु 03120020a ततो ऽभिमन्युः पृथिवीं प्रशास्तु; यावद् व्रतं धर्मभृतां वरिष्ठः 03120020c युधिष्ठिरः पारयते महात्मा; द्यूते यथोक्तं कुरुसत्तमेन 03120021a अस्मत्प्रमुक्तैर् विशिखैर् जितारिस्; ततो महीं भोक्ष्यति धर्मराजः 03120021c निर्धार्तराष्ट्रां हतसूतपुत्राम्; एतद् धि नः कृत्यतमं यशस्यम् 03120022 वासुदेव उवाच 03120022a असंशयं माधव सत्यम् एतद्; गृह्णीम ते वाक्यम् अदीनसत्त्व 03120022c स्वाभ्यां भुजाभ्याम् अजितां तु भूमिं; नेच्छेत् कुरूणाम् ऋषभः कथं चित् 03120023a न ह्य् एष कामान् न भयान् न लोभाद्; युधिष्ठिरो जातु जह्यात् स्वधर्मम् 03120023c भीमार्जुनौ चातिरथौ यमौ वा; तथैव कृष्णा द्रुपदात्मजेयम् 03120024a उभौ हि युद्धे ऽप्रतिमौ पृथिव्यां; वृकोदरश् चैव धनंजयश् च 03120024c कस्मान् न कृत्स्नां पृथिवीं प्रशासेन्; माद्रीसुताभ्यां च पुरस्कृतो ऽयम् 03120025a यदा तु पाञ्चालपतिर् महात्मा; सकेकयश् चेदिपतिर् वयं च 03120025c योत्स्याम विक्रम्य परांस् तदा वै; सुयोधनस् त्यक्ष्यति जीवलोकम् 03120026 युधिष्ठिर उवाच 03120026a नैतच् चित्रं माधव यद् ब्रवीषि; सत्यं तु मे रक्ष्यतमं न राज्यम् 03120026c कृष्णस् तु मां वेद यथावद् एकः; कृष्णं च वेदाहम् अथो यथावत् 03120027a यदैव कालं पुरुषप्रवीरो; वेत्स्यत्य् अयं माधव विक्रमस्य 03120027c तदा रणे त्वं च शिनिप्रवीर; सुयोधनं जेष्यसि केशवश् च 03120028a प्रतिप्रयान्त्व् अद्य दशार्हवीरा; दृढो ऽस्मि नाथैर् नरलोकनाथैः 03120028c धर्मे ऽप्रमादं कुरुताप्रमेया; द्रष्टास्मि भूयः सुखिनः समेतान् 03120029 वैशंपायन उवाच 03120029a ते ऽन्योन्यम् आमन्त्र्य तथाभिवाद्य; वृद्धान् परिष्वज्य शिशूंश् च सर्वान् 03120029c यदुप्रवीराः स्वगृहाणि जग्मू; राजापि तीर्थान्य् अनुसंचचार 03120030a विसृज्य कृष्णं त्व् अथ धर्मराजो; विदर्भराजोपचितां सुतीर्थाम् 03120030c सुतेन सोमेन विमिश्रितोदां; ततः पयोष्णीं प्रति स ह्य् उवास 03121001 लोमश उवाच 03121001a नृगेण यजमानेन सोमेनेह पुरंदरः 03121001c तर्पितः श्रूयते राजन् स तृप्तो मदम् अभ्यगात् 03121002a इह देवैः सहेन्द्रैर् हि प्रजापतिभिर् एव च 03121002c इष्टं बहुविधैर् यज्ञैर् महद्भिर् भूरिदक्षिणैः 03121003a आमूर्तरयसश् चेह राजा वज्रधरं प्रभुम् 03121003c तर्पयाम् आस सोमेन हयमेधेषु सप्तसु 03121004a तस्य सप्तसु यज्ञेषु सर्वम् आसीद् धिरण्मयम् 03121004c वानस्पत्यं च भौमं च यद् द्रव्यं नियतं मखे 03121005a तेष्व् एव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः 03121005c सप्तैकैकस्य यूपस्य चषालाश् चोपरि स्थिताः 03121006a तस्य स्म यूपान् यज्ञेषु भ्राजमानान् हिरण्मयान् 03121006c स्वयम् उत्थापयाम् आसुर् देवाः सेन्द्रा युधिष्ठिर 03121007a तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः 03121007c अमाद्यद् इन्द्रः सोमेन दक्षिणाभिर् द्विजातयः 03121008a सिकता वा यथा लोके यथा वा दिवि तारकाः 03121008c यथा वा वर्षतो धारा असंख्येयाश् च केन चित् 03121009a तथैव तद् असंख्येयं धनं यत् प्रददौ गयः 03121009c सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु 03121010a भवेत् संख्येयम् एतद् वै यद् एतत् परिकीर्तितम् 03121010c न सा शक्या तु संख्यातुं दक्षिणा दक्षिणावतः 03121011a हिरण्मयीभिर् गोभिश् च कृताभिर् विश्वकर्मणा 03121011c ब्राह्मणांस् तर्पयाम् आस नानादिग्भ्यः समागतान् 03121012a अल्पावशेषा पृथिवी चैत्यैर् आसीन् महात्मनः 03121012c गयस्य यजमानस्य तत्र तत्र विशां पते 03121013a स लोकान् प्राप्तवान् ऐन्द्रान् कर्मणा तेन भारत 03121013c सलोकतां तस्य गच्छेत् पयोष्ण्यां य उपस्पृशेत् 03121014a तस्मात् त्वम् अत्र राजेन्द्र भ्रातृभिः सहितो ऽनघ 03121014c उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि 03121015 वैशंपायन उवाच 03121015a स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह 03121015c वैडूर्यपर्वतं चैव नर्मदां च महानदीम् 03121015e समाजगाम तेजस्वी भ्रातृभिः सहितो ऽनघः 03121016a ततो ऽस्य सर्वाण्य् आचख्यौ लोमशो भगवान् ऋषिः 03121016c तीर्थानि रमणीयानि तत्र तत्र विशां पते 03121017a यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह 03121017c ददमानो ऽसकृद् वित्तं ब्राह्मणेभ्यः सहस्रशः 03121018 लोमश उवाच 03121018a देवानाम् एति कौन्तेय तथा राज्ञां सलोकताम् 03121018c वैडूर्यपर्वतं दृष्ट्वा नर्मदाम् अवतीर्य च 03121019a संधिर् एष नरश्रेष्ठ त्रेताया द्वापरस्य च 03121019c एतम् आसाद्य कौन्तेय सर्वपापैः प्रमुच्यते 03121020a एष शर्यातियज्ञस्य देशस् तात प्रकाशते 03121020c साक्षाद् यत्रापिबत् सोमम् अश्विभ्यां सह कौशिकः 03121021a चुकोप भार्गवश् चापि महेन्द्रस्य महातपाः 03121021c संस्तम्भयाम् आस च तं वासवं च्यवनः प्रभुः 03121021e सुकन्यां चापि भार्यां स राजपुत्रीम् इवाप्तवान् 03121022 युधिष्ठिर उवाच 03121022a कथं विष्टम्भितस् तेन भगवान् पाकशासनः 03121022c किमर्थं भार्गवश् चापि कोपं चक्रे महातपाः 03121023a नासत्यौ च कथं ब्रह्मन् कृतवान् सोमपीथिनौ 03121023c एतत् सर्वं यथावृत्तम् आख्यातु भगवान् मम 03122001 लोमश उवाच 03122001a भृगोर् महर्षेः पुत्रो ऽभूच् च्यवनो नाम भार्गवः 03122001c समीपे सरसः सो ऽस्य तपस् तेपे महाद्युतिः 03122002a स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव 03122002c अतिष्ठत् सुबहून् कालान् एकदेशे विशां पते 03122003a स वल्मीको ऽभवद् ऋषिर् लताभिर् अभिसंवृतः 03122003c कालेन महता राजन् समाकीर्णः पिपीलिकैः 03122004a तथा स संवृतो धीमान् मृत्पिण्ड इव सर्वशः 03122004c तप्यति स्म तपो राजन् वल्मीकेन समावृतः 03122005a अथ दीर्घस्य कालस्य शर्यातिर् नाम पार्थिवः 03122005c आजगाम सरो रम्यं विहर्तुम् इदम् उत्तमम् 03122006a तस्य स्त्रीणां सहस्राणि चत्वार्य् आसन् परिग्रहः 03122006c एकैव च सुता शुभ्रा सुकन्या नाम भारत 03122007a सा सखीभिः परिवृता सर्वाभरणभूषिता 03122007c चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् 03122008a सा चैव सुदती तत्र पश्यमाना मनोरमान् 03122008c वनस्पतीन् विचिन्वन्ती विजहार सखीवृता 03122009a रूपेण वयसा चैव मदनेन मदेन च 03122009c बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः 03122010a तां सखीरहिताम् एकाम् एकवस्त्राम् अलंकृताम् 03122010c ददर्श भार्गवो धीमांश् चरन्तीम् इव विद्युतम् 03122011a तां पश्यमानो विजने स रेमे परमद्युतिः 03122011c क्षामकण्ठश् च ब्रह्मर्षिस् तपोबलसमन्वितः 03122011e ताम् आबभाषे कल्याणीं सा चास्य न शृणोति वै 03122012a ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी 03122012c कौतूहलात् कण्टकेन बुद्धिमोहबलात्कृता 03122013a किं नु खल्व् इदम् इत्य् उक्त्वा निर्बिभेदास्य लोचने 03122013c अक्रुध्यत् स तया विद्धे नेत्रे परममन्युमान् 03122013e ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत् 03122014a ततो रुद्धे शकृन्मूत्रे सैन्यम् आनाहदुःखितम् 03122014c तथागतम् अभिप्रेक्ष्य पर्यपृच्छत् स पार्थिवः 03122015a तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः 03122015c केनापकृतम् अद्येह भार्गवस्य महात्मनः 03122015e ज्ञातं वा यदि वाज्ञातं तद् ऋतं ब्रूत माचिरम् 03122016a तम् ऊचुः सैनिकाः सर्वे न विद्मो ऽपकृतं वयम् 03122016c सर्वोपायैर् यथाकामं भवांस् तद् अधिगच्छतु 03122017a ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् 03122017c पर्यपृच्छत् सुहृद्वर्गं प्रत्यजानन् न चैव ते 03122018a आनाहार्तं ततो दृष्ट्वा तत् सैन्यम् असुखार्दितम् 03122018c पितरं दुःखितं चापि सुकन्येदम् अथाब्रवीत् 03122019a मयाटन्त्येह वल्मीके दृष्टं सत्त्वम् अभिज्वलत् 03122019c खद्योतवद् अभिज्ञातं तन् मया विद्धम् अन्तिकात् 03122020a एतच् छ्रुत्वा तु शर्यातिर् वल्मीकं तूर्णम् आद्रवत् 03122020c तत्रापश्यत् तपोवृद्धं वयोवृद्धं च भार्गवम् 03122021a अयाचद् अथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः 03122021c अज्ञानाद् बालया यत् ते कृतं तत् क्षन्तुम् अर्हसि 03122022a ततो ऽब्रवीन् महीपालं च्यवनो भार्गवस् तदा 03122022c रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् 03122023a ताम् एव प्रतिगृह्याहं राजन् दुहितरं तव 03122023c क्षमिष्यामि महीपाल सत्यम् एतद् ब्रवीमि ते 03122024a ऋषेर् वचनम् आज्ञाय शर्यातिर् अविचारयन् 03122024c ददौ दुहितरं तस्मै च्यवनाय महात्मने 03122025a प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद ह 03122025c प्राप्तप्रसादो राजा स ससैन्यः पुनर् आव्रजत् 03122026a सुकन्यापि पतिं लब्ध्वा तपस्विनम् अनिन्दिता 03122026c नित्यं पर्यचरत् प्रीत्या तपसा नियमेन च 03122027a अग्नीनाम् अतिथीनां च शुश्रूषुर् अनसूयिका 03122027c समाराधयत क्षिप्रं च्यवनं सा शुभानना 03123001 लोमश उवाच 03123001a कस्य चित् त्व् अथ कालस्य सुराणाम् अश्विनौ नृप 03123001c कृताभिषेकां विवृतां सुकन्यां ताम् अपश्यताम् 03123002a तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुताम् इव 03123002c ऊचतुः समभिद्रुत्य नासत्याव् अश्विनाव् इदम् 03123003a कस्य त्वम् असि वामोरु किं वने वै करोषि च 03123003c इच्छाव भद्रे ज्ञातुं त्वां तत् त्वम् आख्याहि शोभने 03123004a ततः सुकन्या संवीता ताव् उवाच सुरोत्तमौ 03123004c शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् 03123005a अथाश्विनौ प्रहस्यैताम् अब्रूतां पुनर् एव तु 03123005c कथं त्वम् असि कल्याणि पित्रा दत्ता गताध्वने 03123006a भ्राजसे वनमध्ये त्वं विद्युत् सौदामिनी यथा 03123006c न देवेष्व् अपि तुल्यां हि त्वया पश्याव भामिनि 03123007a सर्वाभरणसंपन्ना परमाम्बरधारिणी 03123007c शोभेथास् त्व् अनवद्याङ्गि न त्व् एवं मलपङ्किनी 03123008a कस्माद् एवंविधा भूत्वा जराजर्जरितं पतिम् 03123008c त्वम् उपास्से ह कल्याणि कामभोगबहिष्कृतम् 03123009a असमर्थं परित्राणे पोषणे च शुचिस्मिते 03123009c साधु च्यवनम् उत्सृज्य वरयस्वैकम् आवयोः 03123009e पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः 03123010a एवम् उक्ता सुकन्या तु सुरौ ताव् इदम् अब्रवीत् 03123010c रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः 03123011a ताव् अब्रूतां पुनस् त्व् एनाम् आवां देवभिषग्वरौ 03123011c युवानं रूपसंपन्नं करिष्यावः पतिं तव 03123012a ततस् तस्यावयोश् चैव पतिम् एकतमं वृणु 03123012c एतेन समयेनैनम् आमन्त्रय वरानने 03123013a सा तयोर् वचनाद् राजन्न् उपसंगम्य भार्गवम् 03123013c उवाच वाक्यं यत् ताभ्याम् उक्तं भृगुसुतं प्रति 03123014a तच् छ्रुत्वा च्यवनो भार्याम् उवाच क्रियताम् इति 03123014c भर्त्रा सा समनुज्ञाता क्रियताम् इत्य् अथाब्रवीत् 03123015a श्रुत्वा तद् अश्विनौ वाक्यं तत् तस्याः क्रियताम् इति 03123015c ऊचतू राजपुत्रीं तां पतिस् तव विशत्व् अपः 03123016a ततो ऽम्भश् च्यवनः शीघ्रं रूपार्थी प्रविवेश ह 03123016c अश्विनाव् अपि तद् राजन् सरः प्रविशतां प्रभो 03123017a ततो मुहूर्ताद् उत्तीर्णाः सर्वे ते सरसस् ततः 03123017c दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः 03123017e तुल्यरूपधराश् चैव मनसः प्रीतिवर्धनाः 03123018a ते ऽब्रुवन् सहिताः सर्वे वृणीष्वान्यतमं शुभे 03123018c अस्माकम् ईप्सितं भद्रे पतित्वे वरवर्णिनि 03123018e यत्र वाप्य् अभिकामासि तं वृणीष्व सुशोभने 03123019a सा समीक्ष्य तु तान् सर्वांस् तुल्यरूपधरान् स्थितान् 03123019c निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् 03123020a लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम् 03123020c हृष्टो ऽब्रवीन् महातेजास् तौ नासत्याव् इदं वचः 03123021a यथाहं रूपसंपन्नो वयसा च समन्वितः 03123021c कृतो भवद्भ्यां वृद्धः सन् भार्यां च प्राप्तवान् इमाम् 03123022a तस्माद् युवां करिष्यामि प्रीत्याहं सोमपीथिनौ 03123022c मिषतो देवराजस्य सत्यम् एतद् ब्रवीमि वाम् 03123023a तच् छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः 03123023c च्यवनो ऽपि सुकन्या च सुराव् इव विजह्रतुः 03124001 लोमश उवाच 03124001a ततः श्रुत्वा तु शर्यातिर् वयःस्थं च्यवनं कृतम् 03124001c संहृष्टः सेनया सार्धम् उपायाद् भार्गवाश्रमम् 03124002a च्यवनं च सुकन्यां च दृष्ट्वा देवसुताव् इव 03124002c रेमे महीपः शर्यातिः कृत्स्नां प्राप्य महीम् इव 03124003a ऋषिणा सत्कृतस् तेन सभार्यः पृथिवीपतिः 03124003c उपोपविष्टः कल्याणीः कथाश् चक्रे महामनाः 03124004a अथैनं भार्गवो राजन्न् उवाच परिसान्त्वयन् 03124004c याजयिष्यामि राजंस् त्वां संभारान् उपकल्पय 03124005a ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः 03124005c च्यवनस्य महाराज तद् वाक्यं प्रत्यपूजयत् 03124006a प्रशस्ते ऽहनि यज्ञीये सर्वकामसमृद्धिमत् 03124006c कारयाम् आस शर्यातिर् यज्ञायतनम् उत्तमम् 03124007a तत्रैनं च्यवनो राजन् याजयाम् आस भार्गवः 03124007c अद्भुतानि च तत्रासन् यानि तानि निबोध मे 03124008a अगृह्णाच् च्यवनः सोमम् अश्विनोर् देवयोस् तदा 03124008c तम् इन्द्रो वारयाम् आस गृह्यमाणं तयोर् ग्रहम् 03124009 इन्द्र उवाच 03124009a उभाव् एतौ न सोमार्हौ नासत्याव् इति मे मतिः 03124009c भिषजौ देवपुत्राणां कर्मणा नैवम् अर्हतः 03124010 च्यवन उवाच 03124010a मावमंस्था महात्मानौ रूपद्रविणवत्तरौ 03124010c यौ चक्रतुर् मां मघवन् वृन्दारकम् इवाजरम् 03124011a ऋते त्वां विबुधांश् चान्यान् कथं वै नार्हतः सवम् 03124011c अश्विनाव् अपि देवेन्द्र देवौ विद्धि पुरंदर 03124012 इन्द्र उवाच 03124012a चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ 03124012c लोके चरन्तौ मर्त्यानां कथं सोमम् इहार्हतः 03124013 लोमश उवाच 03124013a एतद् एव यदा वाक्यम् आम्रेडयति वासवः 03124013c अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः 03124014a ग्रहीष्यन्तं तु तं सोमम् अश्विनोर् उत्तमं तदा 03124014c समीक्ष्य बलभिद् देव इदं वचनम् अब्रवीत् 03124015a आभ्याम् अर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम् 03124015c वज्रं ते प्रहरिष्यामि घोररूपम् अनुत्तमम् 03124016a एवम् उक्तः स्मयन्न् इन्द्रम् अभिवीक्ष्य स भार्गवः 03124016c जग्राह विधिवत् सोमम् अश्विभ्याम् उत्तमं ग्रहम् 03124017a ततो ऽस्मै प्राहरद् वज्रं घोररूपं शचीपतिः 03124017c तस्य प्रहरतो बाहुं स्तम्भयाम् आस भार्गवः 03124018a संस्तम्भयित्वा च्यवनो जुहुवे मन्त्रतो ऽनलम् 03124018c कृत्यार्थी सुमहातेजा देवं हिंसितुम् उद्यतः 03124019a ततः कृत्या समभवद् ऋषेस् तस्य तपोबलात् 03124019c मदो नाम महावीर्यो बृहत्कायो महासुरः 03124019e शरीरं यस्य निर्देष्टुम् अशक्यं तु सुरासुरैः 03124020a तस्यास्यम् अभवद् घोरं तीक्ष्णाग्रदशनं महत् 03124020c हनुर् एका स्थिता तस्य भूमाव् एका दिवं गता 03124021a चतस्र आयता दंष्ट्रा योजनानां शतं शतम् 03124021c इतरे त्व् अस्य दशना बभूवुर् दशयोजनाः 03124021e प्राकारसदृशाकाराः शूलाग्रसमदर्शनाः 03124022a बाहू पर्वतसंकाशाव् आयताव् अयुतं समौ 03124022c नेत्रे रविशशिप्रख्ये वक्त्रम् अन्तकसंनिभम् 03124023a लेलिहञ् जिह्वया वक्त्रं विद्युच्चपललोलया 03124023c व्यात्ताननो घोरदृष्टिर् ग्रसन्न् इव जगद् बलात् 03124024a स भक्षयिष्यन् संक्रुद्धः शतक्रतुम् उपाद्रवत् 03124024c महता घोररूपेण लोकाञ् शब्देन नादयन् 03125001 लोमश उवाच 03125001a तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः 03125001c आयान्तं भक्षयिष्यन्तं व्यात्ताननम् इवान्तकम् 03125002a भयात् संस्तम्भितभुजः सृक्किणी लेलिहन् मुहुः 03125002c ततो ऽब्रवीद् देवराजश् च्यवनं भयपीडितः 03125003a सोमार्हाव् अश्विनाव् एताव् अद्य प्रभृति भार्गव 03125003c भविष्यतः सत्यम् एतद् वचो ब्रह्मन् ब्रवीमि ते 03125004a न ते मिथ्या समारम्भो भवत्व् एष परो विधिः 03125004c जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि 03125005a सोमार्हाव् अश्विनाव् एतौ यथैवाद्य कृतौ त्वया 03125005c भूय एव तु ते वीर्यं प्रकाशेद् इति भार्गव 03125006a सुकन्यायाः पितुश् चास्य लोके कीर्तिः प्रथेद् इति 03125006c अतो मयैतद् विहितं तव वीर्यप्रकाशनम् 03125006e तस्मात् प्रसादं कुरु मे भवत्व् एतद् यथेच्छसि 03125007a एवम् उक्तस्य शक्रेण च्यवनस्य महात्मनः 03125007c स मन्युर् व्यगमच् छीघ्रं मुमोच च पुरंदरम् 03125008a मदं च व्यभजद् राजन् पाने स्त्रीषु च वीर्यवान् 03125008c अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः 03125009a तथा मदं विनिक्षिप्य शक्रं संतर्प्य चेन्दुना 03125009c अश्विभ्यां सहितान् देवान् याजयित्वा च तं नृपम् 03125010a विख्याप्य वीर्यं सर्वेषु लोकेषु वदतां वरः 03125010c सुकन्यया सहारण्ये विजहारानुरक्तया 03125011a तस्यैतद् द्विजसंघुष्टं सरो राजन् प्रकाशते 03125011c अत्र त्वं सह सोदर्यैः pitqn देवांश् च तर्पय 03125012a एतद् दृष्ट्वा महीपाल सिकताक्षं च भारत 03125012c सैन्धवारण्यम् आसाद्य कुल्यानां कुरु दर्शनम् 03125012e पुष्करेषु महाराज सर्वेषु च जलं स्पृश 03125013a आर्चीकपर्वतश् चैव निवासो वै मनीषिणाम् 03125013c सदाफलः सदास्रोतो मरुतां स्थानम् उत्तमम् 03125013e चैत्याश् चैते बहुशतास् त्रिदशानां युधिष्ठिर 03125014a एतच् चन्द्रमसस् तीर्थम् ऋषयः पर्युपासते 03125014c वैखानसाश् च ऋषयो वालखिल्यास् तथैव च 03125015a शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि च 03125015c सर्वाण्य् अनुपरिक्रम्य यथाकामम् उपस्पृश 03125016a शंतनुश् चात्र कौन्तेय शुनकश् च नराधिप 03125016c नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम् 03125017a इह नित्यशया देवाः पितरश् च महर्षिभिः 03125017c आर्चीकपर्वते तेपुस् तान् यजस्व युधिष्ठिर 03125018a इह ते वै चरून् प्राश्नन्न् ऋषयश् च विशां पते 03125018c यमुना चाक्षयस्रोताः कृष्णश् चेह तपोरतः 03125019a यमौ च भीमसेनश् च कृष्णा चामित्रकर्शन 03125019c सर्वे चात्र गमिष्यामः सुकृशाः सुतपस्विनः 03125020a एतत् प्रस्रवणं पुण्यम् इन्द्रस्य मनुजाधिप 03125020c यत्र धाता विधाता च वरुणश् चोर्ध्वम् आगताः 03125021a इह ते न्यवसन् राजन् क्षान्ताः परमधर्मिणः 03125021c मैत्राणाम् ऋजुबुद्धीनाम् अयं गिरिवरः शुभः 03125022a एषा सा यमुना राजन् राजर्षिगणसेविता 03125022c नानायज्ञचिता राजन् पुण्या पापभयापहा 03125023a अत्र राजा महेष्वासो मान्धातायजत स्वयम् 03125023c सहदेवश् च कौन्तेय सोमको ददतां वरः 03126001 युधिष्ठिर उवाच 03126001a मान्धाता राजशार्दूलस् त्रिषु लोकेषु विश्रुतः 03126001c कथं जातो महाब्रह्मन् यौवनाश्वो नृपोत्तमः 03126001e कथं चैतां परां काष्ठां प्राप्तवान् अमितद्युतिः 03126002a यस्य लोकास् त्रयो वश्या विष्णोर् इव महात्मनः 03126002c एतद् इच्छाम्य् अहं श्रोतुं चरितं तस्य धीमतः 03126003a यथा मान्धातृशब्दश् च तस्य शक्रसमद्युतेः 03126003c जन्म चाप्रतिवीर्यस्य कुशलो ह्य् असि भाषितुम् 03126004 लोमश उवाच 03126004a शृणुष्वावहितो राजन् राज्ञस् तस्य महात्मनः 03126004c यथा मान्धातृशब्दो वै लोकेषु परिगीयते 03126005a इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः 03126005c सो ऽयजत् पृथिवीपाल क्रतुभिर् भूरिदक्षिणैः 03126006a अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः 03126006c अन्यैश् च क्रतुभिर् मुख्यैर् विविधैर् आप्तदक्षिणैः 03126007a अनपत्यस् तु राजर्षिः स महात्मा दृढव्रतः 03126007c मन्त्रिष्व् आधाय तद् राज्यं वननित्यो बभूव ह 03126008a शास्त्रदृष्टेन विधिना संयोज्यात्मानम् आत्मना 03126008c पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः 03126009a ताम् एव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः 03126009c इष्टिं चकार सौद्युम्नेर् महर्षिः पुत्रकारणात् 03126010a संभृतो मन्त्रपूतेन वारिणा कलशो महान् 03126010c तत्रातिष्ठत राजेन्द्र पूर्वम् एव समाहितः 03126010e यत् प्राश्य प्रसवेत् तस्य पत्नी शक्रसमं सुतम् 03126011a तं न्यस्य वेद्यां कलशं सुषुपुस् ते महर्षयः 03126011c रात्रिजागरणश्रान्ताः सौद्युम्निः समतीत्य तान् 03126012a शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः 03126012c तं प्रविश्याश्रमं श्रान्तः पानीयं सो ऽभ्ययाचत 03126013a तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस् तदा 03126013c नाश्रौषीत् कश् चन तदा शकुनेर् इव वाशितम् 03126014a ततस् तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः 03126014c अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् 03126015a स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः 03126015c निर्वाणम् अगमद् धीमान् सुसुखी चाभवत् तदा 03126016a ततस् ते प्रत्यबुध्यन्त ऋषयः सनराधिपाः 03126016c निस्तोयं तं च कलशं ददृशुः सर्व एव ते 03126017a कस्य कर्मेदम् इति च पर्यपृच्छन् समागताः 03126017c युवनाश्वो मयेत्य् एव सत्यं समभिपद्यत 03126018a न युक्तम् इति तं प्राह भगवान् भार्गवस् तदा 03126018c सुतार्थं स्थापिता ह्य् आपस् तपसा चैव संभृताः 03126019a मया ह्य् अत्राहितं ब्रह्म तप आस्थाय दारुणम् 03126019c पुत्रार्थं तव राजर्षे महाबलपराक्रम 03126020a महाबलो महावीर्यस् तपोबलसमन्वितः 03126020c यः शक्रम् अपि वीर्येण गमयेद् यमसादनम् 03126021a अनेन विधिना राजन् मयैतद् उपपादितम् 03126021c अब्भक्षणं त्वया राजन्न् अयुक्तं कृतम् अद्य वै 03126022a न त्व् अद्य शक्यम् अस्माभिर् एतत् कर्तुम् अतो ऽन्यथा 03126022c नूनं दैवकृतं ह्य् एतद् यद् एवं कृतवान् असि 03126023a पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः 03126023c आपस् त्वया महाराज मत्तपोवीर्यसंभृताः 03126023e ताभ्यस् त्वम् आत्मना पुत्रम् एवंवीर्यं जनिष्यसि 03126024a विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम् 03126024c यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् 03126025a ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः 03126025c वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः 03126026a निश्चक्राम महातेजा न च तं मृत्युर् आविशत् 03126026c युवनाश्वं नरपतिं तद् अद्भुतम् इवाभवत् 03126027a ततः शक्रो महातेजास् तं दिदृक्षुर् उपागमत् 03126027c प्रदेशिनीं ततो ऽस्यास्ये शक्रः समभिसंदधे 03126028a माम् अयं धास्यतीत्य् एवं परिभाष्टः स वज्रिणा 03126028c मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः 03126029a प्रदेशिनीं शक्रदत्ताम् आस्वाद्य स शिशुस् तदा 03126029c अवर्धत महीपाल किष्कूणां च त्रयोदश 03126030a वेदास् तं सधनुर्वेदा दिव्यान्य् अस्त्राणि चेश्वरम् 03126030c उपतस्थुर् महाराज ध्यातमात्राणि सर्वशः 03126031a धनुर् आजगवं नाम शराः शृङ्गोद्भवाश् च ये 03126031c अभेद्यं कवचं चैव सद्यस् तम् उपसंश्रयन् 03126032a सो ऽभिषिक्तो मघवता स्वयं शक्रेण भारत 03126032c धर्मेण व्यजयल् लोकांस् त्रीन् विष्णुर् इव विक्रमैः 03126033a तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः 03126033c रत्नानि चैव राजर्षिं स्वयम् एवोपतस्थिरे 03126034a तस्येयं वसुसंपूर्णा वसुधा वसुधाधिप 03126034c तेनेष्टं विविधैर् यज्ञैर् बहुभिः स्वाप्तदक्षिणैः 03126035a चितचैत्यो महातेजा धर्मं प्राप्य च पुष्कलम् 03126035c शक्रस्यार्धासनं राज&l लब्धवान् अमितद्युतिः 03126036a एकाह्ना पृथिवी तेन धर्मनित्येन धीमता 03126036c निर्जिता शासनाद् एव सरत्नाकरपत्तना 03126037a तस्य चित्यैर् महाराज क्रतूनां दक्षिणावताम् 03126037c चतुरन्ता मही व्याप्ता नासीत् किं चिद् अनावृतम् 03126038a तेन पद्मसहस्राणि गवां दश महात्मना 03126038c ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते 03126039a तेन द्वादशवार्षिक्याम् अनावृष्ट्यां महात्मना 03126039c वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः 03126040a तेन सोमकुलोत्पन्नो गान्धाराधिपतिर् महान् 03126040c गर्जन्न् इव महामेघः प्रमथ्य निहतः शरैः 03126041a प्रजाश् चतुर्विधास् तेन जिता राजन् महात्मना 03126041c तेनात्मतपसा लोकाः स्थापिताश् चापि तेजसा 03126042a तस्यैतद् देवयजनं स्थानम् आदित्यवर्चसः 03126042c पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः 03126043a एतत् ते सर्वम् आख्यातं मान्धातुश् चरितं महत् 03126043c जन्म चाग्र्यं महीपाल यन् मां त्वं परिपृच्छसि 03127001 युधिष्ठिर उवाच 03127001a कथंवीर्यः स राजाभूत् सोमको वदतां वर 03127001c कर्माण्य् अस्य प्रभावं च श्रोतुम् इच्छामि तत्त्वतः 03127002 लोमश उवाच 03127002a युधिष्ठिरासीन् नृपतिः सोमको नाम धार्मिकः 03127002c तस्य भार्याशतं राजन् सदृशीनाम् अभूत् तदा 03127003a स वै यत्नेन महता तासु पुत्रं महीपतिः 03127003c कं चिन् नासादयाम् आस कालेन महता अपि 03127004a कदा चित् तस्य वृद्धस्य यतमानस्य यत्नतः 03127004c जन्तुर् नाम सुतस् तस्मिन् स्त्रीशते समजायत 03127005a तं जातं मातरः सर्वाः परिवार्य समासते 03127005c सततं पृष्ठतः कृत्वा कामभोगान् विशां पते 03127006a ततः पिपीलिका जन्तुं कदा चिद् अदशत् स्फिजि 03127006c स दष्टो व्यनदद् राजंस् तेन दुःखेन बालकः 03127007a ततस् ता मातरः सर्वाः प्राक्रोशन् भृशदुःखिताः 03127007c परिवार्य जन्तुं सहिताः स शब्दस् तुमुलो ऽभवत् 03127008a तम् आर्तनादं सहसा शुश्राव स महीपतिः 03127008c अमात्यपरिषन्मध्ये उपविष्टः सहर्त्विजैः 03127009a ततः प्रस्थापयाम् आस किम् एतद् इति पार्थिवः 03127009c तस्मै क्षत्ता यथावृत्तम् आचचक्षे सुतं प्रति 03127010a त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः 03127010c प्रविश्यान्तःपुरं पुत्रम् आश्वासयद् अरिंदमः 03127011a सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान् नृपः 03127011c ऋत्विजैः सहितो राजन् सहामात्य उपाविशत् 03127012 सोमक उवाच 03127012a धिग् अस्त्व् इहैकपुत्रत्वम् अपुत्रत्वं वरं भवेत् 03127012c नित्यातुरत्वाद् भूतानां शोक एवैकपुत्रता 03127013a इदं भार्याशतं ब्रह्मन् परीक्ष्योपचितं प्रभो 03127013c पुत्रार्थिना मया वोढं न चासां विद्यते प्रजा 03127014a एकः कथं चिद् उत्पन्नः पुत्रो जन्तुर् अयं मम 03127014c यतमानस्य सर्वासु किं नु दुःखम् अतः परम् 03127015a वयश् च समतीतं मे सभार्यस्य द्विजोत्तम 03127015c आसां प्राणाः समायत्ता मम चात्रैकपुत्रके 03127016a स्यान् नु कर्म तथा युक्तं येन पुत्रशतं भवेत् 03127016c महता लघुना वापि कर्मणा दुष्करेण वा 03127017 ऋत्विग् उवाच 03127017a अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत् 03127017c यदि शक्नोषि तत् कर्तुम् अथ वक्ष्यामि सोमक 03127018 सोमक उवाच 03127018a कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत् 03127018c कृतम् एव हि तद् विद्धि भगवान् प्रब्रवीतु मे 03127019 ऋत्विग् उवाच 03127019a यजस्व जन्तुना राजंस् त्वं मया वितते क्रतौ 03127019c ततः पुत्रशतं श्रीमद् भविष्यत्य् अचिरेण ते 03127020a वपायां हूयमानायां धूमम् आघ्राय मातरः 03127020c ततस् ताः सुमहावीर्याञ् जनयिष्यन्ति ते सुतान् 03127021a तस्याम् एव तु ते जन्तुर् भविता पुनर् आत्मजः 03127021c उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति 03128001 सोमक उवाच 03128001a ब्रह्मन् यद् यद् यथा कार्यं तत् तत् कुरु तथा तथा 03128001c पुत्रकामतया सर्वं करिष्यामि वचस् तव 03128002 लोमश उवाच 03128002a ततः स याजयाम् आस सोमकं तेन जन्तुना 03128002c मातरस् तु बलात् पुत्रम् अपाकर्षुः कृपान्विताः 03128003a हा हताः स्मेति वाशन्त्यस् तीव्रशोकसमन्विताः 03128003c तं मातरः प्रत्यकर्षन् गृहीत्वा दक्षिणे करे 03128003e सव्ये पाणौ गृहीत्वा तु याजको ऽपि स्म कर्षति 03128004a कुररीणाम् इवार्तानाम् अपाकृष्य तु तं सुतम् 03128004c विशस्य चैनं विधिना वपाम् अस्य जुहाव सः 03128005a वपायां हूयमानायां गन्धम् आघ्राय मातरः 03128005c आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन 03128005e सर्वाश् च गर्भान् अलभंस् ततस् ताः पार्थिवाङ्गनाः 03128006a ततो दशसु मासेषु सोमकस्य विशां पते 03128006c जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत 03128007a जन्तुर् ज्येष्ठः समभवज् जनित्र्याम् एव भारत 03128007c स तासाम् इष्ट एवासीन् न तथान्ये निजाः सुताः 03128008a तच् च लक्षणम् अस्यासीत् सौवर्णं पार्श्व उत्तरे 03128008c तस्मिन् पुत्रशते चाग्र्यः स बभूव गुणैर् युतः 03128009a ततः स लोकम् अगमत् सोमकस्य गुरुः परम् 03128009c अथ काले व्यतीते तु सोमको ऽप्य् अगमत् परम् 03128010a अथ तं नरके घोरे पच्यमानं ददर्श सः 03128010c तम् अपृच्छत् किमर्थं त्वं नरके पच्यसे द्विज 03128011a तम् अब्रवीद् गुरुः सो ऽथ पच्यमानो ऽग्निना भृशम् 03128011c त्वं मया याजितो राजंस् तस्येदं कर्मणः फलम् 03128012a एतच् छ्रुत्वा स राजर्षिर् धर्मराजानम् अब्रवीत् 03128012c अहम् अत्र प्रवेक्ष्यामि मुच्यतां मम याजकः 03128012e मत्कृते हि महाभागः पच्यते नरकाग्निना 03128013 धर्म उवाच 03128013a नान्यः कर्तुः फलं राजन्न् उपभुङ्क्ते कदा चन 03128013c इमानि तव दृश्यन्ते फलानि ददतां वर 03128014 सोमक उवाच 03128014a पुण्यान् न कामये लोकान् ऋते ऽहं ब्रह्मवादिनम् 03128014c इच्छाम्य् अहम् अनेनैव सह वस्तुं सुरालये 03128015a नरके वा धर्मराज कर्मणास्य समो ह्य् अहम् 03128015c पुण्यापुण्यफलं देव समम् अस्त्व् आवयोर् इदम् 03128016 धर्म उवाच 03128016a यद्य् एवम् ईप्सितं राजन् भुङ्क्ष्वास्य सहितः फलम् 03128016c तुल्यकालं सहानेन पश्चात् प्राप्स्यसि सद्गतिम् 03128017 लोमश उवाच 03128017a स चकार तथा सर्वं राजा राजीवलोचनः 03128017c पुनश् च लेभे लोकान् स्वान् कर्मणा निर्जिताञ् शुभान् 03128017e सह तेनैव विप्रेण गुरुणा स गुरुप्रियः 03128018a एष तस्याश्रमः पुण्यो य एषो ऽग्रे विराजते 03128018c क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः 03128019a एतस्मिन्न् अपि राजेन्द्र वत्स्यामो विगतज्वराः 03128019c षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह 03129001 लोमश उवाच 03129001a अस्मिन् किल स्वयं राजन्न् इष्टवान् वै प्रजापतिः 03129001c सत्रम् इष्टीकृतं नाम पुरा वर्षसहस्रिकम् 03129002a अम्बरीषश् च नाभाग इष्टवान् यमुनाम् अनु 03129002c यज्ञैश् च तपसा चैव परां सिद्धिम् अवाप सः 03129003a देशो नाहुषयज्ञानाम् अयं पुण्यतमो नृप 03129003c यत्रेष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान् 03129004a सार्वभौमस्य कौन्तेय ययातेर् अमितौजसः 03129004c स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्व् इह 03129005a पश्य नानाविधाकारैर् अग्निभिर् निचितां महीम् 03129005c मज्जन्तीम् इव चाक्रान्तां ययातेर् यज्ञकर्मभिः 03129006a एषा शम्य् एकपत्रा सा शरकं चैतद् उत्तमम् 03129006c पश्य रामह्रदान् एतान् पश्य नारायणाश्रमम् 03129007a एतद् आर्चीकपुत्रस्य योगैर् विचरतो महीम् 03129007c अपसर्पणं महीपाल रौप्यायाम् अमितौजसः 03129008a अत्रानुवंशं पठतः शृणु मे कुरुनन्दन 03129008c उलूखलैर् आभरणैः पिशाची यद् अभाषत 03129009a युगंधरे दधि प्राश्य उषित्वा चाच्युतस्थले 03129009c तद्वद् भूतिलये स्नात्वा सपुत्रा वस्तुम् इच्छसि 03129010a एकरात्रम् उषित्वेह द्वितीयं यदि वत्स्यसि 03129010c एतद् वै ते दिवा वृत्तं रात्रौ वृत्तम् अतो ऽन्यथा 03129011a अत्राद्याहो निवत्स्यामः क्षपां भरतसत्तम 03129011c द्वारम् एतद् धि कौन्तेय कुरुक्षेत्रस्य भारत 03129012a अत्रैव नाहुषो राजा राजन् क्रतुभिर् इष्टवान् 03129012c ययातिर् बहुरत्नाढ्यैर् यत्रेन्द्रो मुदम् अभ्यगात् 03129013a एतत् प्लक्षावतरणं यमुनातीर्थम् उच्यते 03129013c एतद् वै नाकपृष्ठस्य द्वारम् आहुर् मनीषिणः 03129014a अत्र सारस्वतैर् यज्ञैर् ईजानाः परमर्षयः 03129014c यूपोलूखलिनस् तात गच्छन्त्य् अवभृथाप्लवम् 03129015a अत्रैव भरतो राजा मेध्यम् अश्वम् अवासृजत् 03129015c असकृत् कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम् 03129016a अत्रैव पुरुषव्याघ्र मरुत्तः सत्रम् उत्तमम् 03129016c आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः 03129017a अत्रोपस्पृश्य राजेन्द्र सर्वा&l लोकान् प्रपश्यति 03129017c पूयते दुष्कृताच् चैव समुपस्पृश्य भारत 03129018 वैशंपायन उवाच 03129018a तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः 03129018c लोमशं पाण्डवश्रेष्ठ इदं वचनम् अब्रवीत् 03129019a सर्वा&l लोकान् प्रपश्यामि तपसा सत्यविक्रम 03129019c इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् 03129020 लोमश उवाच 03129020a एवम् एतन् महाबाहो पश्यन्ति परमर्षयः 03129020c सरस्वतीम् इमां पुण्यां पश्यैकशरणावृताम् 03129021a यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति 03129021c इह सारस्वतैर् यज्ञैर् इष्टवन्तः सुरर्षयः 03129021e ऋषयश् चैव कौन्तेय तथा राजर्षयो ऽपि च 03129022a वेदी प्रजापतेर् एषा समन्तात् पञ्चयोजना 03129022c कुरोर् वै यज्ञशीलस्य क्षेत्रम् एतन् महात्मनः 03130001 लोमश उवाच 03130001a इह मर्त्यास् तपस् तप्त्वा स्वर्गं गच्छन्ति भारत 03130001c मर्तुकामा नरा राजन्न् इहायान्ति सहस्रशः 03130002a एवम् आशीः प्रयुक्ता हि दक्षेण यजता पुरा 03130002c इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः 03130003a एषा सरस्वती पुण्या दिव्या चोघवती नदी 03130003c एतद् विनशनं नाम सरस्वत्या विशां पते 03130004a द्वारं निषादराष्ट्रस्य येषां द्वेषात् सरस्वती 03130004c प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः 03130005a एष वै चमसोद्भेदो यत्र दृश्या सरस्वती 03130005c यत्रैनाम् अभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः 03130006a एतत् सिन्धोर् महत् तीर्थं यत्रागस्त्यम् अरिंदम 03130006c लोपामुद्रा समागम्य भर्तारम् अवृणीत वै 03130007a एतत् प्रभासते तीर्थं प्रभासं भास्करद्युते 03130007c इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् 03130008a एतद् विष्णुपदं नाम दृश्यते तीर्थम् उत्तमम् 03130008c एषा रम्या विपाशा च नदी परमपावनी 03130009a अत्रैव पुत्रशोकेन वसिष्ठो भगवान् ऋषिः 03130009c बद्ध्वात्मानं निपतितो विपाशः पुनर् उत्थितः 03130010a काश्मीरमण्डलं चैतत् सर्वपुण्यम् अरिंदम 03130010c महर्षिभिश् चाध्युषितं पश्येदं भ्रातृभिः सह 03130011a अत्रोत्तराणां सर्वेषाम् RSINAM नाहुषस्य च 03130011c अग्नेश् चात्रैव संवादः काश्यपस्य च भारत 03130012a एतद् द्वारं महाराज मानसस्य प्रकाशते 03130012c वर्षम् अस्य गिरेर् मध्ये रामेण श्रीमता कृतम् 03130013a एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः 03130013c नाभ्यवर्तत यद् द्वारं विदेहान् उत्तरं च यः 03130014a एष उज्जानको नाम यवक्रीर् यत्र शान्तवान् 03130014c अरुन्धतीसहायश् च वसिष्ठो भगवान् ऋषिः 03130015a ह्रदश् च कुशवान् एष यत्र पद्मं कुशेशयम् 03130015c आश्रमश् चैव रुक्मिण्या यत्राशाम्यद् अकोपना 03130016a समाधीनां समासस् तु पाण्डवेय श्रुतस् त्वया 03130016c तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम् 03130017a जलां चोपजलां चैव यमुनाम् अभितो नदीम् 03130017c उशीनरो वै यत्रेष्ट्वा वासवाद् अत्यरिच्यत 03130018a तां देवसमितिं तस्य वासवश् च विशां पते 03130018c अभ्यगच्छत राजानं ज्ञातुम् अग्निश् च भारत 03130019a जिज्ञासमानौ वरदौ महात्मानम् उशीनरम् 03130019c इन्द्रः श्येनः कपोतो ऽग्निर् भूत्वा यज्ञे ऽभिजग्मतुः 03130020a ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद् भयात् 03130020c शरणार्थी तदा राजन् निलिल्ये भयपीडितः 03131001 श्येन उवाच 03131001a धर्मात्मानं त्व् आहुर् एकं सर्वे राजन् महीक्षितः 03131001c स वै धर्मविरुद्धं त्वं कस्मात् कर्म चिकीर्षसि 03131002a विहितं भक्षणं राजन् पीड्यमानस्य मे क्षुधा 03131002c मा भाङ्क्षीर् धर्मलोभेन धर्मम् उत्सृष्टवान् असि 03131003 राजोवाच 03131003a संत्रस्तरूपस् त्राणार्थी त्वत्तो भीतो महाद्विज 03131003c मत्सकाशम् अनुप्राप्तः प्राणगृध्नुर् अयं द्विजः 03131004a एवम् अभ्यागतस्येह कपोतस्याभयार्थिनः 03131004c अप्रदाने परो ऽधर्मः किं त्वं श्येन प्रपश्यसि 03131005a प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते 03131005c मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः 03131006 श्येन उवाच 03131006a आहारात् सर्वभूतानि संभवन्ति महीपते 03131006c आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः 03131007a शक्यते दुस्त्यजे ऽप्य् अर्थे चिररात्राय जीवितुम् 03131007c न तु भोजनम् उत्सृज्य शक्यं वर्तयितुं चिरम् 03131008a भक्ष्याद् विलोपितस्याद्य मम प्राणा विशां पते 03131008c विसृज्य कायम् एष्यन्ति पन्थानम् अपुनर्भवम् 03131009a प्रमृते मयि धर्मात्मन् पुत्रदारं नशिष्यति 03131009c रक्षमाणः कपोतं त्वं बहून् प्राणान् नशिष्यसि 03131010a धर्मं यो बाधते धर्मो न स धर्मः कुधर्म तत् 03131010c अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम 03131011a विरोधिषु महीपाल निश्चित्य गुरुलाघवम् 03131011c न बाधा विद्यते यत्र तं धर्मं समुदाचरेत् 03131012a गुरुलाघवम् आज्ञाय धर्माधर्मविनिश्चये 03131012c यतो भूयांस् ततो राजन् कुरु धर्मविनिश्चयम् 03131013 राजोवाच 03131013a बहुकल्याणसंयुक्तं भाषसे विहगोत्तम 03131013c सुपर्णः पक्षिराट् किं त्वं धर्मज्ञश् चास्य् असंशयम् 03131013e तथा हि धर्मसंयुक्तं बहु चित्रं प्रभाषसे 03131014a न ते ऽस्त्य् अविदितं किं चिद् इति त्वा लक्षयाम्य् अहम् 03131014c शरणैषिणः परित्यागं कथं साध्व् इति मन्यसे 03131015a आहारार्थं समारम्भस् तव चायं विहंगम 03131015c शक्यश् चाप्य् अन्यथा कर्तुम् आहारो ऽप्य् अधिकस् त्वया 03131016a गोवृषो वा वराहो वा मृगो वा महिषो ऽपि वा 03131016c त्वदर्थम् अद्य क्रियतां यद् वान्यद् अभिकाङ्क्षसे 03131017 श्येन उवाच 03131017a न वराहं न चोक्षाणं न मृगान् विविधांस् तथा 03131017c भक्षयामि महाराज किम् अन्नाद्येन तेन मे 03131018a यस् तु मे दैवविहितो भक्षः क्षत्रियपुंगव 03131018c तम् उत्सृज महीपाल कपोतम् इमम् एव मे 03131019a श्येनाः कपोतान् खादन्ति स्थितिर् एषा सनातनी 03131019c मा राजन् मार्गम् आज्ञाय कदलीस्कन्धम् आरुह 03131020 राजोवाच 03131020a राज्यं शिबीनाम् ऋद्धं वै शाधि पक्षिगणार्चित 03131020c यद् वा कामयसे किं चिच् छ्येन सर्वं ददानि ते 03131020e विनेमं पक्षिणं श्येन शरणार्थिनम् आगतम् 03131021a येनेमं वर्जयेथास् त्वं कर्मणा पक्षिसत्तम 03131021c तद् आचक्ष्व करिष्यामि न हि दास्ये कपोतकम् 03131022 श्येन उवाच 03131022a उशीनर कपोते ते यदि स्नेहो नराधिप 03131022c आत्मनो मांसम् उत्कृत्य कपोततुलया धृतम् 03131023a यदा समं कपोतेन तव मांसं भवेन् नृप 03131023c तदा प्रदेयं तन् मह्यं सा मे तुष्टिर् भविष्यति 03131024 राजोवाच 03131024a अनुग्रहम् इमं मन्ये श्येन यन् माभियाचसे 03131024c तस्मात् ते ऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् 03131025 लोमश उवाच 03131025a अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित् 03131025c तुलयाम् आस कौन्तेय कपोतेन सहाभिभो 03131026a ध्रियमाणस् तु तुलया कपोतो व्यतिरिच्यते 03131026c पुनश् चोत्कृत्य मांसानि राजा प्रादाद् उशीनरः 03131027a न विद्यते यदा मांसं कपोतेन समं धृतम् 03131027c तत उत्कृत्तमांसो ऽसाव् आरुरोह स्वयं तुलाम् 03131028 श्येन उवाच 03131028a इन्द्रो ऽहम् अस्मि धर्मज्ञ कपोतो हव्यवाड् अयम् 03131028c जिज्ञासमानौ धर्मे त्वां यज्ञवाटम् उपागतौ 03131029a यत् ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते 03131029c एषा ते भास्वरी कीर्तिर् लोकान् अभिभविष्यति 03131030a यावल् लोके मनुष्यास् त्वां कथयिष्यन्ति पार्थिव 03131030c तावत् कीर्तिश् च लोकाश् च स्थास्यन्ति तव शाश्वताः 03131031 लोमश उवाच 03131031a तत् पाण्डवेय सदनं राज्ञस् तस्य महात्मनः 03131031c पश्यस्वैतन् मया सार्धं पुण्यं पापप्रमोचनम् 03131032a अत्र वै सततं देवा मुनयश् च सनातनाः 03131032c दृश्यन्ते ब्राह्मणइ राजन् पुण्यवद्भिर् महात्मभिः 03132001 लोमश उवाच 03132001a यः कथ्यते मन्त्रविद् अग्र्यबुद्धिर्; औद्दालकिः श्वेतकेतुः पृथिव्याम् 03132001c तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदाफलैर् उपपन्नं महीजैः 03132002a साक्षाद् अत्र श्वेतकेतुर् ददर्श; सरस्वतीं मानुषदेहरूपाम् 03132002c वेत्स्यामि वाणीम् इति संप्रवृत्तां; सरस्वतीं श्वेतकेतुर् बभाषे 03132003a तस्मिन् काले ब्रह्मविदां वरिष्ठाव्; आस्तां तदा मातुलभागिनेयौ 03132003c अष्टावक्रश् चैव कहोडसूनुर्; औद्दालकिः श्वेतकेतुश् च राजन् 03132004a विदेहराजस्य महीपतेस् तौ; विप्राव् उभौ मातुलभागिनेयौ 03132004c प्रविश्य यज्ञायतनं विवादे; बन्दिं निजग्राहतुर् अप्रमेयम् 03132005 युधिष्ठिर उवाच 03132005a कथंप्रभावः स बभूव विप्रस्; तथायुक्तं यो निजग्राह बन्दिम् 03132005c अष्टावक्रः केन चासौ बभूव; तत् सर्वं मे लोमश शंस तत्त्वम् 03132006 लोमश उवाच 03132006a उद्दालकस्य नियतः शिष्य एको; नाम्ना कहोडेति बभूव राजन् 03132006c शुश्रूषुर् आचार्यवशानुवर्ती; दीर्घं कालं सो ऽध्ययनं चकार 03132007a तं वै विप्राः पर्यभवंश् च शिष्यास्; तं च ज्ञात्वा विप्रकारं गुरुः सः 03132007c तस्मै प्रादात् सद्य एव श्रुतं च; भार्यां च वै दुहितरं स्वां सुजाताम् 03132008a तस्या गर्भः समभवद् अग्निकल्पः; सो ऽधीयानं पितरम् अथाभ्युवाच 03132008c सर्वां रात्रिम् अध्ययनं करोषि; नेदं पितः सम्यग् इवोपवर्तते 03132009a उपालब्धः शिष्यमध्ये महर्षिः; स तं कोपाद् उदरस्थं शशाप 03132009c यस्मात् कुक्षौ वर्तमानो ब्रवीषि; तस्माद् वक्रो भवितास्य् अष्टकृत्वः 03132010a स वै तथा वक्र एवाभ्यजायद्; अष्टावक्रः प्रथितो वै महर्षिः 03132010c तस्यासीद् वै मातुलः श्वेतकेतुः; स तेन तुल्यो वयसा बभूव 03132011a संपीड्यमाना तु तदा सुजाता; विवर्धमानेन सुतेन कुक्षौ 03132011c उवाच भर्तारम् इदं रहोगता; प्रसाद्य हीनं वसुना धनार्थिनी 03132012a कथं करिष्याम्य् अधना महर्षे; मासश् चायं दशमो वर्तते मे 03132012c न चास्ति ते वसु किं चित् प्रजाता; येनाहम् एताम् आपदं निस्तरेयम् 03132013a उक्तस् त्व् एवं भार्यया वै कहोडो; वित्तस्यार्थे जनकम् अथाभ्यगच्छत् 03132013c स वै तदा वादविदा निगृह्य; निमज्जितो बन्दिनेहाप्सु विप्रः 03132014a उद्दालकस् तं तु तदा निशम्य; सूतेन वादे ऽप्सु तथा निमज्जितम् 03132014c उवाच तां तत्र ततः सुजाताम्; अष्टावक्रे गूहितव्यो ऽयम् अर्थः 03132015a ररक्ष सा चाप्य् अति तं सुमन्त्रं; जातो ऽप्य् एवं न स शुश्राव विप्रः 03132015c उद्दालकं पितृवच् चापि मेने; अष्टावक्रो भ्रातृवच् छ्वेतकेतुम् 03132016a ततो वर्षे द्वादशे श्वेतकेतुर्; अष्टावक्रं पितुर् अङ्के निषण्णम् 03132016c अपाकर्षद् गृह्य पाणौ रुदन्तं; नायं तवाङ्कः पितुर् इत्य् उक्तवांश् च 03132017a यत् तेनोक्तं दुरुक्तं तत् तदानीं; हृदि स्थितं तस्य सुदुःखम् आसीत् 03132017c गृहं गत्वा मातरं रोदमानः; पप्रच्छेदं क्व नु तातो ममेति 03132018a ततः सुजाता परमार्तरूपा; शापाद् भीता सर्वम् एवाचचक्षे 03132018c तद् वै तत्त्वं सर्वम् आज्ञाय मातुर्; इत्य् अब्रवीच् छ्वेतकेतुं स विप्रः 03132019a गच्छाव यज्ञं जनकस्य राज्ञो; बह्वाश्चर्यः श्रूयते तस्य यज्ञः 03132019c श्रोष्यावो ऽत्र ब्राह्मणानां विवादम्; अन्नं चाग्र्यं तत्र भोक्ष्यावहे च 03132019e विचक्षणत्वं च भविष्यते नौ; शिवश् च सौम्यश् च हि ब्रह्मघोषः 03132020a तौ जग्मतुर् मातुलभागिनेयौ; यज्ञं समृद्धं जनकस्य राज्ञः 03132020c अष्टावक्रः पथि राज्ञा समेत्य; उत्सार्यमाणो वाक्यम् इदं जगाद 03133001 अष्टावक्र उवाच 03133001a अन्धस्य पन्था बधिरस्य पन्थाः; स्त्रियः पन्था वैवधिकस्य पन्थाः 03133001c राज्ञः पन्था ब्राह्मणेनासमेत्य; समेत्य तु ब्राह्मणस्यैव पन्थाः 03133002 राजोवाच 03133002a पन्था अयं ते ऽद्य मया निसृष्टो; येनेच्छसे तेन कामं व्रजस्व 03133002c न पावको विद्यते वै लघीयान्; इन्द्रो ऽपि नित्यं नमते ब्राह्मणानाम् 03133003 अष्टावक्र उवाच 03133003a यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात; कौतूहलं नौ बलवद् वै विवृद्धम् 03133003c आवां प्राप्ताव् अतिथी संप्रवेशं; काङ्क्षावहे द्वारपते तवाज्ञाम् 03133004a ऐन्द्रद्युम्नेर् यज्ञदृशाव् इहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू 03133004c न वै क्रोधाद् व्याधिनैवोत्तमेन; संयोजय द्वारपाल क्षणेन 03133005 द्वारपाल उवाच 03133005a बन्देः समादेशकरा वयं स्म; निबोध वाक्यं च मयेर्यमाणम् 03133005c न वै बालाः प्रविशन्त्य् अत्र विप्रा; वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः 03133006 अष्टावक्र उवाच 03133006a यद्य् अत्र वृद्धेषु कृतः प्रवेशो; युक्तं मम द्वारपाल प्रवेष्टुम् 03133006c वयं हि वृद्धाश् चरितव्रताश् च; वेदप्रभावेन प्रवेशनार्हाः 03133007a शुश्रूषवश् चापि जितेन्द्रियाश् च; ज्ञानागमे चापि गताः स्म निष्ठाम् 03133007c न बाल इत्य् अवमन्तव्यम् आहुर्; बालो ऽप्य् अग्निर् दहति स्पृश्यमानः 03133008 द्वारपाल उवाच 03133008a सरस्वतीम् ईरय वेदजुष्टाम्; एकाक्षरां बहुरूपां विराजम् 03133008c अङ्गात्मानं समवेक्षस्व बालं; किं श्लाघसे दुर्लभा वादसिद्धिः 03133009 अष्टावक्र उवाच 03133009a न ज्ञायते कायवृद्ध्या विवृद्धिर्; यथाष्ठीला शाल्मलेः संप्रवृद्धा 03133009c ह्रस्वो ऽल्पकायः फलितो विवृद्धो; यश् चाफलस् तस्य न वृद्धभावः 03133010 द्वारपाल उवाच 03133010a वृद्धेभ्य एवेह मतिं स्म बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः 03133010c न हि ज्ञानम् अल्पकालेन शक्यं; कस्माद् बालो वृद्ध इवावभाषसे 03133011 अष्टावक्र उवाच 03133011a न तेन स्थविरो भवति येनास्य पलितं शिरः 03133011c बालो ऽपि यः प्रजानाति तं देवाः स्थविरं विदुः 03133012a न हायनैर् न पलितैर् न वित्तेन न बन्धुभिः 03133012c ऋषयश् चक्रिरे धर्मं यो ऽनूचानः स नो महान् 03133013a दिदृक्षुर् अस्मि संप्राप्तो बन्दिनं राजसंसदि 03133013c निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने 03133014a द्रष्टास्य् अद्य वदतो द्वारपाल; मनीषिभिः सह वादे विवृद्धे 03133014c उताहो वाप्य् उच्चतां नीचतां वा; तूष्णीं भूतेष्व् अथ सर्वेषु चाद्य 03133015 द्वारपाल उवाच 03133015a कथं यज्ञं दशवर्षो विशेस् त्वं; विनीतानां विदुषां संप्रवेश्यम् 03133015c उपायतः प्रयतिष्ये तवाहं; प्रवेशने कुरु यत्नं यथावत् 03133016 अष्टावक्र उवाच 03133016a भो भो राजञ् जनकानां वरिष्ठ; सभाज्यस् त्वं त्वयि सर्वं समृद्धम् 03133016c त्वं वा कर्ता कर्मणां यज्ञियानां; ययातिर् एको नृपतिर् वा पुरस्तात् 03133017a विद्वान् बन्दी वेदविदो निगृह्य; वादे भग्नान् अप्रतिशङ्कमानः 03133017c त्वया निसृष्टैः पुरुषैर् आप्तकृद्भिर्; जले सर्वान् मज्जयतीति नः श्रुतम् 03133018a स तच् छ्रुत्वा ब्राह्मणानां सकाशाद्; ब्रह्मोद्यं वै कथयितुम् आगतो ऽस्मि 03133018c क्वासौ बन्दी यावद् एनं समेत्य; नक्षत्राणीव सविता नाशयामि 03133019 राजोवाच 03133019a आशंससे बन्दिनं त्वं विजेतुम्; अविज्ञात्वा वाक्यबलं परस्य 03133019c विज्ञातवीर्यैः शक्यम् एवं प्रवक्तुं; दृष्टश् चासौ ब्राह्मणैर् वादशीलैः 03133020 अष्टावक्र उवाच 03133020a विवादितो ऽसौ न हि मादृशैर् हि; सिंहीकृतस् तेन वदत्य् अभीतः 03133020c समेत्य मां निहतः शेष्यते ऽद्य; मार्गे भग्नं शकटम् इवाबलाक्षम् 03133021 राजोवाच 03133021a षण्णाभेर् द्वादशाक्षस्य चतुर्विंशतिपर्वणः 03133021c यस् त्रिषष्टिशतारस्य वेदार्थं स परः कविः 03133022 अष्टावक्र उवाच 03133022a चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि 03133022c तत् त्रिषष्टिशतारं वै चक्रं पातु सदागति 03133023 राजोवाच 03133023a वडवे इव संयुक्ते श्येनपाते दिवौकसाम् 03133023c कस् तयोर् गर्भम् आधत्ते गर्भं सुषुवतुश् च कम् 03133024 अष्टावक्र उवाच 03133024a मा स्म ते ते गृहे राजञ् शात्रवाणाम् अपि ध्रुवम् 03133024c वातसारथिर् आधत्ते गर्भं सुषुवतुश् च तम् 03133025 राजोवाच 03133025a किं स्वित् सुप्तं न निमिषति किं स्विज् जातं न चोपति 03133025c कस्य स्विद् धृदयं नास्ति किं स्विद् वेगेन वर्धते 03133026 अष्टावक्र उवाच 03133026a मत्स्यः सुप्तो न निमिषत्य् अण्डं जातं न चोपति 03133026c अश्मनो हृदयं नास्ति नदी वेगेन वर्धते 03133027 राजोवाच 03133027a न त्वा मन्ये मानुषं देवसत्त्वं; न त्वं बालः स्थविरस् त्वं मतो मे 03133027c न ते तुल्यो विद्यते वाक्प्रलापे; तस्माद् द्वारं वितराम्य् एष बन्दी 03134001 अष्टावक्र उवाच 03134001a अत्रोग्रसेनसमितेषु राजन्; समागतेष्व् अप्रतिमेषु राजसु 03134001c न वै विवित्सान्तरम् अस्ति वादिनां; महाजले हंसनिनादिनाम् इव 03134002a न मे ऽद्य वक्ष्यस्य् अतिवादिमानिन्; ग्लहं प्रपन्नः सरिताम् इवागमः 03134002c हुताशनस्येव समिद्धतेजसः; स्थिरो भवस्वेह ममाद्य बन्दिन् 03134003 बन्द्य् उवाच 03134003a व्याघ्रं शयानं प्रति मा प्रबोधय; आशीविषं सृक्किणी लेलिहानम् 03134003c पदाहतस्येव शिरो ऽभिहत्य; नादष्टो वै मोक्ष्यसे तन् निबोध 03134004a यो वै दर्पात् संहननोपपन्नः; सुदुर्बलः पर्वतम् आविहन्ति 03134004c तस्यैव पाणिः सनखो विशीर्यते; न चैव शैलस्य हि दृश्यते व्रणः 03134005a सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः 03134005c निकृष्टभूता राजानो वत्सा अनदुहो यथा 03134006 लोमश उवाच 03134006a अष्टावक्रः समितौ गर्जमानो; जातक्रोधो बन्दिनम् आह राजन् 03134006c उक्ते वाक्ये चोत्तरं मे ब्रवीहि; वाक्यस्य चाप्य् उत्तरं ते ब्रवीमि 03134007 बन्द्य् उवाच 03134007a एक एवाग्निर् बहुधा समिध्यते; एकः सूर्यः सर्वम् इदं प्रभासते 03134007c एको वीरो देवराजो निहन्ता; यमः pitqNAm ईश्वरश् चैक एव 03134008 अष्टावक्र उवाच 03134008a द्वाव् इन्द्राग्नी चरतो वै सखायौ; द्वौ देवर्षी नारदः पर्वतश् च 03134008c द्वाव् अश्विनौ द्वे च रथस्य चक्रे; भार्यापती द्वौ विहितौ विधात्रा 03134009 बन्द्य् उवाच 03134009a त्रिः सूयते कर्मणा वै प्रजेयं; त्रयो युक्ता वाजपेयं वहन्ति 03134009c अध्वर्यवस् त्रिषवणानि तन्वते; त्रयो लोकास् त्रीणि ज्योतींषि चाहुः 03134010 अष्टावक्र उवाच 03134010a चतुष्टयं ब्राह्मणानां निकेतं; चत्वारो युक्ता यज्ञम् इमं वहन्ति 03134010c दिशश् चतस्रश् चतुरश् च वर्णाश्; चतुष्पदा गौर् अपि शश्वद् उक्ता 03134011 बन्द्य् उवाच 03134011a पञ्चाग्नयः पञ्चपदा च पङ्क्तिर्; यज्ञाः पञ्चैवाप्य् अथ पञ्चेन्द्रियाणि 03134011c दृष्टा वेदे पञ्चचूडाश् च पञ्च; लोके ख्यातं पञ्चनदं च पुण्यम् 03134012 अष्टावक्र उवाच 03134012a षडाधाने दक्षिणाम् आहुर् एके; षड् एवेमे ऋतवः कालचक्रम् 03134012c षड् इन्द्रियाण्य् उत षट् कृत्तिकाश् च; षट् साद्यस्काः सर्ववेदेषु दृष्टाः 03134013 बन्द्य् उवाच 03134013a सप्त ग्राम्याः पशवः सप्त वन्याः; सप्त छन्दांसि क्रतुम् एकं वहन्ति 03134013c सप्तर्षयः सप्त चाप्य् अर्हणानि; सप्ततन्त्री प्रथिता चैव वीणा 03134014 अष्टावक्र उवाच 03134014a अष्टौ शाणाः शतमानं वहन्ति; तथाष्टपादः शरभः सिंहघाती 03134014c अष्टौ वसूञ् शुश्रुम देवतासु; यूपश् चाष्टास्रिर् विहितः सर्वयज्ञः 03134015 बन्द्य् उवाच 03134015a नवैवोक्ताः सामिधेन्यः pitqNAM; तथा प्राहुर् नवयोगं विसर्गम् 03134015c नवाक्षरा बृहती संप्रदिष्टा; नवयोगो गणनाम् एति शश्वत् 03134016 अष्टावक्र उवाच 03134016a दशा दशोक्ताः पुरुषस्य लोके; सहस्रम् आहुर् दश पूर्णं शतानि 03134016c दशैव मासान् बिभ्रति गर्भवत्यो; दशेरका दश दाशा दशार्णाः 03134017 बन्द्य् उवाच 03134017a एकादशैकादशिनः पशूनाम्; एकादशैवात्र भवन्ति यूपाः 03134017c एकादश प्राणभृतां विकारा; एकादशोक्ता दिवि देवेषु रुद्राः 03134018 अष्टावक्र उवाच 03134018a संवत्सरं द्वादश मासम् आहुर्; जगत्याः पादो द्वादशैवाक्षराणि 03134018c द्वादशाहः प्राकृतो यज्ञ उक्तो; द्वादशादित्यान् कथयन्तीह विप्राः 03134019 बन्द्य् उवाच 03134019a त्रयोदशी तिथिर् उक्ता महोग्रा; त्रयोदशद्वीपवती मही च 03134020 लोमश उवाच 03134020a एतावद् उक्त्वा विरराम बन्दी; श्लोकस्यार्धं व्याजहाराष्टवक्रः 03134020c त्रयोदशाहानि ससार केशी; त्रयोदशादीन्य् अतिच्छन्दांसि चाहुः 03134021a ततो महान् उदतिष्ठन् निनादस्; तूष्णींभूतं सूतपुत्रं निशम्य 03134021c अधोमुखं ध्यानपरं तदानीम्; अष्टावक्रं चाप्य् उदीर्यन्तम् एव 03134022a तस्मिंस् तथा संकुले वर्तमाने; स्फीते यज्ञे जनकस्याथ राज्ञः 03134022c अष्टावक्रं पूजयन्तो ऽभ्युपेयुर्; विप्राः सर्वे प्राञ्जलयः प्रतीताः 03134023 अष्टावक्र उवाच 03134023a अनेन वै ब्राह्मणाः शुश्रुवांसो; वादे जित्वा सलिले मज्जिताः किल 03134023c तान् एव धर्मान् अयम् अद्य बन्दी; प्राप्नोतु गृह्याप्सु निमज्जयैनम् 03134024 बन्द्य् उवाच 03134024a अहं पुत्रो वरुणस्योत राज्ञस्; तत्रास सत्रं द्वादशवार्षिकं वै 03134024c सत्रेण ते जनक तुल्यकालं; तदर्थं ते प्रहिता मे द्विजाग्र्याः 03134025a एते सर्वे वरुणस्योत यज्ञं; द्रष्टुं गता इह आयान्ति भूयः 03134025c अष्टावक्रं पूजये पूजनीयं; यस्य हेतोर् जनितारं समेष्ये 03134026 अष्टावक्र उवाच 03134026a विप्राः समुद्राम्भसि मज्जितास् ते; वाचा जिता मेधया आविदानाः 03134026c तां मेधया वाचम् अथोज्जहार; यथा वाचम् अवचिन्वन्ति सन्तः 03134027a अग्निर् दहञ् जातवेदाः सतां गृहान्; विसर्जयंस् तेजसा न स्म धाक्षीत् 03134027c बालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचम् अवचिन्वन्ति सन्तः 03134028a श्लेष्मातकी क्षीणवर्चाः शृणोषि; उताहो त्वां स्तुतयो मादयन्ति 03134028c हस्तीव त्वं जनक वितुद्यमानो; न मामिकां वाचम् इमां शृणोषि 03134029 जनक उवाच 03134029a शृणोमि वाचं तव दिव्यरूपाम्; अमानुषीं दिव्यरूपो ऽसि साक्षात् 03134029c अजैषीर् यद् बन्दिनं त्वं विवादे; निसृष्ट एष तव कामो ऽद्य बन्दी 03134030 अष्टावक्र उवाच 03134030a नानेन जीवता कश् चिद् अर्थो मे बन्दिना नृप 03134030c पिता यद्य् अस्य वरुणो मज्जयैनं जलाशये 03134031 बन्द्य् उवाच 03134031a अहं पुत्रो वरुणस्योत राज्ञो; न मे भयं सलिले मज्जितस्य 03134031c इमं मुहूर्तं पितरं द्रक्ष्यते ऽयम्; अष्टावक्रश् चिरनष्टं कहोडम् 03134032 लोमश उवाच 03134032a ततस् ते पूजिता विप्रा वरुणेन महात्मना 03134032c उदतिष्ठन्त ते सर्वे जनकस्य समीपतः 03134033 कहोड उवाच 03134033a इत्यर्थम् इच्छन्ति सुताञ् जना जनक कर्मणा 03134033c यद् अहं नाशकं कर्तुं तत् पुत्रः कृतवान् मम 03134034a उताबलस्य बलवान् उत बालस्य पण्डितः 03134034c उत वाविदुषो विद्वान् पुत्रो जनक जायते 03134035 बन्द्य् उवाच 03134035a शितेन ते परशुना स्वयम् एवान्तको नृप 03134035c शिरांस्य् अपाहरत्व् आजौ रिपूणां भद्रम् अस्तु ते 03134036a महद् उक्थ्यं गीयते साम चाग्र्यं; सम्यक् सोमः पीयते चात्र सत्रे 03134036c शुचीन् भागान् प्रतिजगृहुश् च हृष्टाः; साक्षाद् देवा जनकस्येह यज्ञे 03134037 लोमश उवाच 03134037a समुत्थितेष्व् अथ सर्वेषु राजन्; विप्रेषु तेष्व् अधिकं सुप्रभेषु 03134037c अनुज्ञातो जनकेनाथ राज्ञा; विवेश तोयं सागरस्योत बन्दी 03134038a अष्टावक्रः पितरं पूजयित्वा; संपूजितो ब्राह्मणैस् तैर् यथावत् 03134038c प्रत्याजगामाश्रमम् एव चाग्र्यं; जित्वा बन्दिं सहितो मातुलेन 03134039a अत्र कौन्तेय सहितो भ्रातृभिस् त्वं; सुखोषितः सह विप्रैः प्रतीतः 03134039c पुण्यान्य् अन्यानि शुचिकर्मैकभक्तिर्; मया सार्धं चरितास्य् आजमीढ 03135001 लोमश उवाच 03135001a एषा मधुविला राजन् समङ्गा संप्रकाशते 03135001c एतत् कर्दमिलं नाम भरतस्याभिषेचनम् 03135002a अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः 03135002c आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत 03135003a एतद् विनशनं कुक्षौ मैनाकस्य नरर्षभ 03135003c अदितिर् यत्र पुत्रार्थं तदन्नम् अपचत् पुरा 03135004a एनं पर्वतराजानम् आरुह्य पुरुषर्षभ 03135004c अयशस्याम् असंशब्द्याम् अलक्ष्मीं व्यपनोत्स्यथ 03135005a एते कनखला राजन् RSINAM दयिता नगाः 03135005c एषा प्रकाशते गङ्गा युधिष्ठिर महानदी 03135006a सनत्कुमारो भगवान् अत्र सिद्धिम् अगात् पराम् 03135006c आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे 03135007a अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम् 03135007c तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश 03135008a आश्रमः स्थूलशिरसो रमणीयः प्रकाशते 03135008c अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय 03135009a एष रैभ्याश्रमः श्रीमान् पाण्डवेय प्रकाशते 03135009c भारद्वाजो यत्र कविर् यवक्रीतो व्यनश्यत 03135010 युधिष्ठिर उवाच 03135010a कथंयुक्तो ऽभवद् ऋषिर् भरद्वाजः प्रतापवान् 03135010c किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत 03135011a एतत् सर्वं यथावृत्तं श्रोतुम् इच्छामि लोमश 03135011c कर्मभिर् देवकल्पानां कीर्त्यमानैर् भृशं रमे 03135012 लोमश उवाच 03135012a भरद्वाजश् च रैभ्यश् च सखायौ संबभूवतुः 03135012c ताव् ऊषतुर् इहात्यन्तं प्रीयमाणौ वनान्तरे 03135013a रैभ्यस्य तु सुताव् आस्ताम् अर्वावसुपरावसू 03135013c आसीद् यवक्रीः पुत्रस् तु भरद्वाजस्य भारत 03135014a रैभ्यो विद्वान् सहापत्यस् तपस्वी चेतरो ऽभवत् 03135014c तयोश् चाप्य् अतुला प्रीतिर् बाल्यात् प्रभृति भारत 03135015a यवक्रीः पितरं दृष्ट्वा तपस्विनम् असत्कृतम् 03135015c दृष्ट्वा च सत्कृतं विप्रइ रैभ्यं पुत्रैः सहानघ 03135016a पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः 03135016c तपस् तेपे ततो घोरं वेदज्ञानाय पाण्डव 03135017a सुसमिद्धे महत्य् अग्नौ शरीरम् उपतापयन् 03135017c जनयाम् आस संतापम् इन्द्रस्य सुमहातपाः 03135018a तत इन्द्रो यवक्रीतम् उपगम्य युधिष्ठिर 03135018c अब्रवीत् कस्य हेतोस् त्वम् आस्थितस् तप उत्तमम् 03135019 यवक्रीर् उवाच 03135019a द्विजानाम् अनधीता वै वेदाः सुरगणार्चित 03135019c प्रतिभान्त्व् इति तप्ये ऽहम् इदं परमकं तपः 03135020a स्वाध्यायार्थे समारम्भो ममायं पाकशासन 03135020c तपसा ज्ञातुम् इच्छामि सर्वज्ञानानि कौशिक 03135021a कालेन महता वेदाः शक्या गुरुमुखाद् विभो 03135021c प्राप्तुं तस्माद् अयं यत्नः परमो मे समास्थितः 03135022 इन्द्र उवाच 03135022a अमार्ग एष विप्रर्षे येन त्वं यातुम् इच्छसि 03135022c किं विघातेन ते विप्र गच्छाधीहि गुरोर् मुखात् 03135023 लोमश उवाच 03135023a एवम् उक्त्वा गतः शक्रो यवक्रीर् अपि भारत 03135023c भूय एवाकरोद् यत्नं तपस्य् अमितविक्रम 03135024a घोरेण तपसा राजंस् तप्यमानो महातपाः 03135024c संतापयाम् आस भृशं देवेन्द्रम् इति नः श्रुतम् 03135025a तं तथा तप्यमानं तु तपस् तीव्रं महामुनिम् 03135025c उपेत्य बलभिद् देवो वारयाम् आस वै पुनः 03135026a अशक्यो ऽर्थः समारब्धो नैतद् बुद्धिकृतं तव 03135026c प्रतिभास्यन्ति वै वेदास् तव चैव पितुश् च ते 03135027 यवक्रीर् उवाच 03135027a न चैतद् एवं क्रियते देवराज ममेप्सितम् 03135027c महता नियमेनाहं तप्स्ये घोरतरं तपः 03135028a समिद्धे ऽग्नाव् उपकृत्याङ्गम् अङ्गं; होष्यामि वा मघवंस् तन् निबोध 03135028c यद्य् एतद् एवं न करोषि कामं; ममेप्सितं देवराजेह सर्वम् 03135029 लोमश उवाच 03135029a निश्चयं तम् अभिज्ञाय मुनेस् तस्य महात्मनः 03135029c प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान् 03135030a तत इन्द्रो ऽकरोद् रूपं ब्राह्मणस्य तपस्विनः 03135030c अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः 03135031a यवक्रीतस्य यत् तीर्थम् उचितं शौचकर्मणि 03135031c भागीरथ्यां तत्र सेतुं वालुकाभिश् चकार सः 03135032a यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः 03135032c वालुकाभिस् ततः शक्रो गङ्गां समभिपूरयन् 03135033a वालुकामुष्टिम् अनिशं भागीरथ्यां व्यसर्जयत् 03135033c सेतुम् अभ्यारभच् छक्रो यवक्रीतं निदर्शयन् 03135034a तं ददर्श यवक्रीस् तु यत्नवन्तं निबन्धने 03135034c प्रहसंश् चाब्रवीद् वाक्यम् इदं स मुनिपुंगवः 03135035a किम् इदं वर्तते ब्रह्मन् किं च ते ह चिकीर्षितम् 03135035c अतीव हि महान् यत्नः क्रियते ऽयं निरर्थकः 03135036 इन्द्र उवाच 03135036a बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति 03135036c क्लिश्यते हि जनस् तात तरमाणः पुनः पुनः 03135037 यवक्रीर् उवाच 03135037a नायं शक्यस् त्वया बद्धुं महान् ओघः कथं चन 03135037c अशक्याद् विनिवर्तस्व शक्यम् अर्थं समारभ 03135038 इन्द्र उवाच 03135038a यथैव भवता चेदं तपो वेदार्थम् उद्यतम् 03135038c अशक्यं तद्वद् अस्माभिर् अयं भारः समुद्यतः 03135039 यवक्रीर् उवाच 03135039a यथा तव निरर्थो ऽयम् आरम्भस् त्रिदशेश्वर 03135039c तथा यदि ममापीदं मन्यसे पाकशासन 03135040a क्रियतां यद् भवेच् छक्यं मया सुरगणेश्वर 03135040c वरांश् च मे प्रयच्छान्यान् यैर् अन्यान् भवितास्म्य् अति 03135041 लोमश उवाच 03135041a तस्मै प्रादाद् वरान् इन्द्र उक्तवान् यान् महातपाः 03135041c प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः 03135042a यच् चान्यत् काङ्क्षसे कामं यवक्रीर् गम्यताम् इति 03135042c स लब्धकामः पितरम् उपेत्याथ ततो ऽब्रवीत् 03136001 यवक्रीर् उवाच 03136001a प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः 03136001c अति चान्यान् भविष्यावो वरा लब्धास् तथा मया 03136002 भरद्वाज उवाच 03136002a दर्पस् ते भविता तात वरा&l लब्ध्वा यथेप्सितान् 03136002c स दर्पपूर्णः कृपणः क्षिप्रम् एव विनश्यसि 03136003a अत्राप्य् उदाहरन्तीमा गाथा देवैर् उदाहृताः 03136003c ऋषिर् आसीत् पुरा पुत्र बालधिर् नाम वीर्यवान् 03136004a स पुत्रशोकाद् उद्विग्नस् तपस् तेपे सुदुश्चरम् 03136004c भवेन् मम सुतो ऽमर्त्य इति तं लब्धवांश् च सः 03136005a तस्य प्रसादो देवैश् च कृतो न त्व् अमरैः समः 03136005c नामर्त्यो विद्यते मर्त्यो निमित्तायुर् भविष्यति 03136006 बालधिर् उवाच 03136006a यथेमे पर्वताः शश्वत् तिष्ठन्ति सुरसत्तमाः 03136006c अक्षयास् तन् निमित्तं मे सुतस्यायुर् भवेद् इति 03136007 भरद्वाज उवाच 03136007a तस्य पुत्रस् तदा जज्ञे मेधावी क्रोधनः सदा 03136007c स तच् छ्रुत्वाकरोद् दर्पम् ऋषींश् चैवावमन्यत 03136008a विकुर्वाणो मुनीनां तु चरमाणो महीम् इमाम् 03136008c आससाद महावीर्यं धनुषाक्षं मनीषिणम् 03136009a तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् 03136009c भव भस्मेति चोक्तः स न भस्म समपद्यत 03136010a धनुषाक्षस् तु तं दृष्ट्वा मेधाविनम् अनामयम् 03136010c निमित्तम् अस्य महिषैर् भेदयाम् आस वीर्यवान् 03136011a स निमित्ते विनष्टे तु ममार सहसा शिशुः 03136011c तं मृतं पुत्रम् आदाय विललाप ततः पिता 03136012a लालप्यमानं तं दृष्ट्वा मुनयः पुनर् आर्तवत् 03136012c ऊचुर् वेदोक्तया पूर्वं गाथया तन् निबोध मे 03136013a न दिष्टम् अर्थम् अत्येतुम् ईशो मर्त्यः कथं चन 03136013c महिषैर् भेदयाम् आस धनुषाक्षो महीधरान् 03136014a एवं लब्ध्वा वरान् बाला दर्पपूर्णास् तरस्विनः 03136014c क्षिप्रम् एव विनश्यन्ति यथा न स्यात् तथा भवान् 03136015a एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ 03136015c तं यथा पुत्र नाभ्येषि तथा कुर्यास् त्व् अतन्द्रितः 03136016a स हि क्रुद्धः समर्थस् त्वां पुत्र पीडयितुं रुषा 03136016c वैद्यश् चापि तपस्वी च कोपनश् च महान् ऋषिः 03136017 यवक्रीर् उवाच 03136017a एवं करिष्ये मा तापं तात कार्षीः कथं चन 03136017c यथा हि मे भवान् मान्यस् तथा रैभ्यः पिता मम 03136018 लोमश उवाच 03136018a उक्त्वा स पितरं श्लक्ष्णं यवक्रीर् अकुतोभयः 03136018c विप्रकुर्वन्न् ऋषीन् अन्यान् अतुष्यत् परया मुदा 03137001 लोमश उवाच 03137001a चङ्क्रम्यमाणः स तदा यवक्रीर् अकुतोभयः 03137001c जगाम माधवे मासि रैभ्याश्रमपदं प्रति 03137002a स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते 03137002c विचरन्तीं स्नुषां तस्य किंनरीम् इव भारत 03137003a यवक्रीस् ताम् उवाचेदम् उपतिष्ठस्व माम् इति 03137003c निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः 03137004a सा तस्य शीलम् आज्ञाय तस्माच् छापाच् च बिभ्यती 03137004c तेजस्वितां च रैभ्यस्य तथेत्य् उक्त्वा जगाम सा 03137005a तत एकान्तम् उन्नीय मज्जयाम् आस भारत 03137005c आजगाम तदा रैभ्यः स्वम् आश्रमम् अरिंदम 03137006a रुदन्तीं च स्नुषां दृष्ट्वा भार्याम् आर्तां परावसोः 03137006c सान्त्वयञ् श्लक्ष्णया वाचा पर्यपृच्छद् युधिष्ठिर 03137007a सा तस्मै सर्वम् आचष्ट यवक्रीभाषितं शुभा 03137007c प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदात्मना 03137008a शृण्वानस्यैव रैभ्यस्य यवक्रीतविचेष्टितम् 03137008c दहन्न् इव तदा चेतः क्रोधः समभवन् महान् 03137009a स तदा मन्युनाविष्टस् तपस्वी भृशकोपनः 03137009c अवलुप्य जटाम् एकां जुहावाग्नौ सुसंस्कृते 03137010a ततः समभवन् नारी तस्या रूपेण संमिता 03137010c अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः 03137011a ततः समभवद् रक्षो घोराक्षं भीमदर्शनम् 03137011c अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे 03137012a ताव् अब्रवीद् ऋषिः क्रुद्धो यवक्रीर् वध्यताम् इति 03137012c जग्मतुस् तौ तथेत्य् उक्त्वा यवक्रीतजिघांसया 03137013a ततस् तं समुपास्थाय कृत्या सृष्टा महात्मना 03137013c कमण्डलुं जहारास्य मोहयित्वा तु भारत 03137014a उच्छिष्टं तु यवक्रीतम् अपकृष्टकमण्डलुम् 03137014c तत उद्यतशूलः स राक्षसः समुपाद्रवत् 03137015a तम् आपतन्तं संप्रेक्ष्य शूलहस्तं जिघांसया 03137015c यवक्रीः सहसोत्थाय प्राद्रवद् येन वै सरः 03137016a जलहीनं सरो दृष्ट्वा यवक्रीस् त्वरितः पुनः 03137016c जगाम सरितः सर्वास् ताश् चाप्य् आसन् विशोषिताः 03137017a स काल्यमानो घोरेण शूलहस्तेन रक्षसा 03137017c अग्निहोत्रं पितुर् भीतः सहसा समुपाद्रवत् 03137018a स वै प्रविशमानस् तु शूद्रेणान्धेन रक्षिणा 03137018c निगृहीतो बलाद् द्वारि सो ऽवातिष्ठत पार्थिव 03137019a निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः 03137019c ताडयाम् आस शूलेन स भिन्नहृदयो ऽपतत् 03137020a यवक्रीतं स हत्वा तु राक्षसो रैभ्यम् आगमत् 03137020c अनुज्ञातस् तु रैभ्येण तया नार्या सहाचरत् 03138001 लोमश उवाच 03138001a भरद्वाजस् तु कौन्तेय कृत्वा स्वाध्यायम् आह्निकम् 03138001c समित्कलापम् आदाय प्रविवेश स्वम् आश्रमम् 03138002a तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः 03138002c न त्व् एनम् उपतिष्ठन्ति हतपुत्रं तदाग्नयः 03138003a वैकृतं त्व् अग्निहोत्रे स लक्षयित्वा महातपाः 03138003c तम् अन्धं शूद्रम् आसीनं गृहपालम् अथाब्रवीत् 03138004a किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम् 03138004c त्वं चापि न यथापूर्वं कच्चित् क्षेमम् इहाश्रमे 03138005a कच्चिन् न रैभ्यं पुत्रो मे गतवान् अल्पचेतनः 03138005c एतद् आचक्ष्व मे शीघ्रं न हि मे शुध्यते मनः 03138006 शूद्र उवाच 03138006a रैभ्यं गतो नूनम् असौ सुतस् ते मन्दचेतनः 03138006c तथा हि निहतः शेते राक्षसेन बलीयसा 03138007a प्रकाल्यमानस् तेनायं शूलहस्तेन रक्षसा 03138007c अग्न्यागारं प्रति द्वारि मया दोर्भ्यां निवारितः 03138008a ततः स निहतो ह्य् अत्र जलकामो ऽशुचिर् ध्रुवम् 03138008c संभावितो हि तूर्णेन शूलहस्तेन रक्षसा 03138009 लोमश उवाच 03138009a भरद्वाजस् तु शूद्रस्य तच् छ्रुत्वा विप्रियं वचः 03138009c गतासुं पुत्रम् आदाय विललाप सुदुःखितः 03138010a ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस् तपः 03138010c द्विजानाम् अनधीता वै वेदाः संप्रतिभान्त्व् इति 03138011a तथा कल्याणशीलस् त्वं ब्राह्मणेषु महात्मसु 03138011c अनागाः सर्वभूतेषु कर्कशत्वम् उपेयिवान् 03138012a प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात् 03138012c गतवान् एव तं क्षुद्रं कालान्तकयमोपमम् 03138013a यः स जानन् महातेजा वृद्धस्यैकं ममात्मजम् 03138013c गतवान् एव कोपस्य वशं परमदुर्मतिः 03138014a पुत्रशोकम् अनुप्राप्य एष रैभ्यस्य कर्मणा 03138014c त्यक्ष्यामि त्वाम् ऋते पुत्र प्राणान् इष्टतमान् भुवि 03138015a यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्बिषी 03138015c तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच् छीघ्रम् अनागसम् 03138016a सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते 03138016c ते पुत्रशोकम् अप्राप्य विचरन्ति यथासुखम् 03138017a ये तु पुत्रकृताच् छोकाद् भृशं व्याकुलचेतसः 03138017c शपन्तीष्टान् सखीन् आर्तास् तेभ्यः पापतरो नु कः 03138018a परासुश् च सुतो दृष्टः शप्तश् चेष्टः सखा मया 03138018c ईदृशीम् आपदं को नु द्वितीयो ऽनुभविष्यति 03138019a विलप्यैवं बहुविधं भरद्वाजो ऽदहत् सुतम् 03138019c सुसमिद्धं ततः पश्चात् प्रविवेश हुताशनम् 03139001 लोमश उवाच 03139001a एतस्मिन्न् एव काले तु बृहद्द्युम्नो महीपतिः 03139001c सत्रम् आस्ते महाभागो रैभ्ययाज्यः प्रतापवान् 03139002a तेन रैभ्यस्य वै पुत्राव् अर्वावसुपरावसू 03139002c वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता 03139003a तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः 03139003c आश्रमे त्व् अभवद् रैभ्यो भार्या चैव परावसोः 03139004a अथावलोकको ऽगच्छद् गृहान् एकः परावसुः 03139004c कृष्णाजिनेन संवीतं ददर्श पितरं वने 03139005a जघन्यरात्रे निद्रान्धः सावशेषे तमस्य् अपि 03139005c चरन्तं गहने ऽरण्ये मेने स पितरं मृगम् 03139006a मृगं तु मन्यमानेन पिता वै तेन हिंसितः 03139006c अकामयानेन तदा शरीरत्राणम् इच्छता 03139007a स तस्य प्रेतकार्याणि कृत्वा सर्वाणि भारत 03139007c पुनर् आगम्य तत् सत्रम् अब्रवीद् भ्रातरं वचः 03139008a इदं कर्म न शक्तस् त्वं वोढुम् एकः कथं चन 03139008c मया तु हिंसितस् तातो मन्यमानेन तं मृगम् 03139009a सो ऽस्मदर्थे व्रतं साधु चर त्वं ब्रह्महिंसनम् 03139009c समर्थो ह्य् अहम् एकाकी कर्म कर्तुम् इदं मुने 03139010 अर्वावसुर् उवाच 03139010a करोतु वै भवान् सत्रं बृहद्द्युम्नस्य धीमतः 03139010c ब्रह्महत्यां चरिष्ये ऽहं त्वदर्थं नियतेन्द्रियः 03139011 लोमश उवाच 03139011a स तस्या ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर 03139011c अर्वावसुस् तदा सत्रम् आजगाम पुनर् मुनिः 03139012a ततः परावसुर् दृष्ट्वा भ्रातरं समुपस्थितम् 03139012c बृहद्द्युम्नम् उवाचेदं वचनं परिषद्गतम् 03139013a एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेद् इति 03139013c ब्रह्महा प्रेक्षितेनापि पीडयेत् त्वां न संशयः 03139014a प्रेष्यैर् उत्सार्यमाणस् तु राजन्न् अर्वावसुस् तदा 03139014c न मया ब्रह्महत्येयं कृतेत्य् आह पुनः पुनः 03139015a उच्यमानो ऽसकृत् प्रेष्यैर् ब्रह्महन्न् इति भारत 03139015c नैव स प्रतिजानाति ब्रह्महत्यां स्वयं कृताम् 03139015e मम भ्रात्रा कृतम् इदं मया तु परिरक्षितम् 03139016a प्रीतास् तस्याभवन् देवाः कर्मणार्वावसोर् नृप 03139016c तं ते प्रवरयाम् आसुर् निरासुश् च परावसुम् 03139017a ततो देवा वरं तस्मै ददुर् अग्निपुरोगमाः 03139017c स चापि वरयाम् आस पितुर् उत्थानम् आत्मनः 03139018a अनागस्त्वं तथा भ्रातुः पितुश् चास्मरणं वधे 03139018c भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः 03139019a ततः प्रादुर्बभूवुस् ते सर्व एव युधिष्ठिर 03139019c अथाब्रवीद् यवक्रीतो देवान् अग्निपुरोगमान् 03139020a समधीतं मया ब्रह्म व्रतानि चरितानि च 03139020c कथं नु रैभ्यः शक्तो माम् अधीयानं तपस्विनम् 03139020e तथायुक्तेन विधिना निहन्तुम् अमरोत्तमाः 03139021 देवा ऊचुः 03139021a मैवं कृथा यवक्रीत यथा वदसि वै मुने 03139021c ऋते गुरुम् अधीता हि सुखं वेदास् त्वया पुरा 03139022a अनेन तु गुरून् दुःखात् तोषयित्वा स्वकर्मणा 03139022c कालेन महता क्लेशाद् ब्रह्माधिगतम् उत्तमम् 03139023 लोमश उवाच 03139023a यवक्रीतम् अथोक्त्वैवं देवाः साग्निपुरोगमाः 03139023c संजीवयित्वा तान् सर्वान् पुनर् जग्मुस् त्रिविष्टपम् 03139024a आश्रमस् तस्य पुण्यो ऽयं सदापुष्पफलद्रुमः 03139024c अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे 03140001 लोमश उवाच 03140001a उशीरबीजं मैनाकं गिरिं श्वेतं च भारत 03140001c समतीतो ऽसि कौन्तेय कालशैलं च पार्थिव 03140002a एषा गङ्गा सप्तविधा राजते भरतर्षभ 03140002c स्थानं विरजसं रम्यं यत्राग्निर् नित्यम् इध्यते 03140003a एतद् वै मानुषेणाद्य न शक्यं द्रष्टुम् अप्य् उत 03140003c समाधिं कुरुताव्यग्रास् तीर्थान्य् एतानि द्रक्ष्यथ 03140004a श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् 03140004c यत्र माणिचरो यक्षः कुबेरश् चापि यक्षराट् 03140005a अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रचारिणः 03140005c तथा किंपुरुषा राजन् यक्षाश् चैव चतुर्गुणाः 03140006a अनेकरूपसंस्थाना नानाप्रहरणाश् च ते 03140006c यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रम् उपासते 03140007a तेषाम् ऋद्धिर् अतीवाग्र्या गतौ वायुसमाश् च ते 03140007c स्थानात् प्रच्यावयेयुर् ये देवराजम् अपि ध्रुवम् 03140008a तैस् तात बलिभिर् गुप्ता यातुधानैश् च रक्षिताः 03140008c दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु 03140009a कुबेरसचिवाश् चान्ये रौद्रा मैत्राश् च राक्षसाः 03140009c तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव 03140010a कैलासः पर्वतो राजन् षड्योजनशतान्य् उत 03140010c यत्र देवाः समायान्ति विशाला यत्र भारत 03140011a असंख्येयास् तु कौन्तेय यक्षराक्षसकिंनराः 03140011c नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति 03140012a तान् विगाहस्व पार्थाद्य तपसा च दमेन च 03140012c रक्ष्यमाणो मया राजन् भीमसेनबलेन च 03140013a स्वस्ति ते वरुणो राजा यमश् च समितिंजयः 03140013c गङ्गा च यमुना चैव पर्वतश् च दधातु ते 03140014a इन्द्रस्य जाम्बूनदपर्वताग्रे; शृणोमि घोषं तव देवि गङ्गे 03140014c गोपाययेमं सुभगे गिरिभ्यः; सर्वाजमीढापचितं नरेन्द्रम् 03140014e भवस्व शर्म प्रविविक्षतो ऽस्य; शैलान् इमाञ् शैलसुते नृपस्य 03140015 युधिष्ठिर उवाच 03140015a अपूर्वो ऽयं संभ्रमो लोमशस्य; कृष्णां सर्वे रक्षत मा प्रमादम् 03140015c देशो ह्य् अयं दुर्गतमो मतो ऽस्य; तस्मात् परं शौचम् इहाचरध्वम् 03140016 वैशंपायन उवाच 03140016a ततो ऽब्रवीद् भीमम् उदारवीर्यं; कृष्णां यत्तः पालय भीमसेन 03140016c शून्ये ऽर्जुने ऽसंनिहिते च तात; त्वम् एव कृष्णां भजसे ऽसुखेषु 03140017a ततो महात्मा यमजौ समेत्य; मूर्धन्य् उपाघ्राय विमृज्य गात्रे 03140017c उवाच तौ बाष्पकलं स राजा; मा भैष्टम् आगच्छतम् अप्रमत्तौ 03141001 युधिष्ठिर उवाच 03141001a अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च 03141001c अग्निना तपसा चैव शक्यं गन्तुं वृकोदर 03141002a संनिवर्तय कौन्तेय क्षुत्पिपासे बलान्वयात् 03141002c ततो बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह 03141003a ऋषेस् त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति 03141003c बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति 03141004a अथ वा सहदेवेन धौम्येन च सहाभिभो 03141004c सूदैः पौरोगवैश् चैव सर्वैश् च परिचारकैः 03141005a रथैर् अश्वैश् च ये चान्ये विप्राः क्लेशासहाः पथि 03141005c सर्वैस् त्वं सहितो भीम निवर्तस्वायतेक्षण 03141006a त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः 03141006c अहं च नकुलश् चैव लोमशश् च महातपाः 03141007a ममागमनम् आकाङ्क्षन् गङ्गाद्वारे समाहितः 03141007c वसेह द्रौपदीं रक्षन् यावदागमनं मम 03141008 भीम उवाच 03141008a राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत 03141008c व्रजत्य् एव हि कल्याणी श्वेतवाहदिदृक्षया 03141009a तव चाप्य् अरतिस् तीव्रा वर्धते तम् अपश्यतः 03141009c किं पुनः सहदेवं च मां च कृष्णां च भारत 03141010a रथाः कामं निवर्तन्तां सर्वे च परिचारकाः 03141010c सूदाः पौरोगवाश् चैव मन्यते यत्र नो भवान् 03141011a न ह्य् अहं हातुम् इच्छामि भवन्तम् इह कर्हि चित् 03141011c शैले ऽस्मिन् राक्षसाकीर्णे दुर्गेषु विषमेषु च 03141012a इयं चापि महाभागा राजपुत्री यतव्रता 03141012c त्वाम् ऋते पुरुषव्याघ्र नोत्सहेद् विनिवर्तितुम् 03141013a तथैव सहदेवो ऽयं सततं त्वाम् अनुव्रतः 03141013c न जातु विनिवर्तेत मतज्ञो ह्य् अहम् अस्य वै 03141014a अपि चात्र महाराज सव्यसाचिदिदृक्षया 03141014c सर्वे लालसभूताः स्म तस्माद् यास्यामहे सह 03141015a यद्य् अशक्यो रथैर् गन्तुं शैलो ऽयं बहुकन्दरः 03141015c पद्भिर् एव गमिष्यामो मा राजन् विमना भव 03141016a अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति 03141016c इति मे वर्तते बुद्धिर् मा राजन् विमना भव 03141017a सुकुमारौ तथा वीरौ माद्रीनन्दिकराव् उभौ 03141017c दुर्गे संतारयिष्यामि यद्य् अशक्तौ भविष्यतः 03141018 युधिष्ठिर उवाच 03141018a एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् 03141018c यस् त्वम् उत्सहसे वोढुं द्रौपदीं विपुले ऽध्वनि 03141019a यमजौ चापि भद्रं ते नैतद् अन्यत्र विद्यते 03141019c बलं च ते यशश् चैव धर्मः कीर्तिश् च वर्धताम् 03141020a यस् त्वम् उत्सहसे नेतुं भ्रातरौ सह कृष्णया 03141020c मा ते ग्लानिर् महाबाहो मा च ते ऽस्तु पराभवः 03141021 वैशंपायन उवाच 03141021a ततः कृष्णाब्रवीद् वाक्यं प्रहसन्ती मनोरमा 03141021c गमिष्यामि न संतापः कार्यो मां प्रति भारत 03141022 लोमश उवाच 03141022a तपसा शक्यते गन्तुं पर्वतो गन्धमादनः 03141022c तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् 03141023a नकुलः सहदेवश् च भीमसेनश् च पार्थिव 03141023c अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् 03141024 वैशंपायन उवाच 03141024a एवं संभाषमाणास् ते सुबाहोर् विषयं महत् 03141024c ददृशुर् मुदिता राजन् प्रभूतगजवाजिमत् 03141025a किराततङ्गणाकीर्णं कुणिन्दशतसंकुलम् 03141025c हिमवत्य् अमरैर् जुष्टं बह्वाश्चर्यसमाकुलम् 03141026a सुबाहुश् चापि तान् दृष्ट्वा पूजया प्रत्यगृह्णत 03141026c विषयान्ते कुणिन्दानाम् ईश्वरः प्रीतिपूर्वकम् 03141027a तत्र ते पूजितास् तेन सर्व एव सुखोषिताः 03141027c प्रतस्थुर् विमले सूर्ये हिमवन्तं गिरिं प्रति 03141028a इन्द्रसेनमुखांश् चैव भृत्यान् पौरोगवांस् तथा 03141028c सूदांश् च परिबर्हं च द्रौपद्याः सर्वशो नृप 03141029a राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः 03141029c पद्भिर् एव महावीर्या ययुः कौरवनन्दनाः 03141030a ते शनैः प्राद्रवन् सर्वे कृष्णया सह पाण्डवाः 03141030c तस्माद् देशात् सुसंहृष्टा द्रष्टुकामा धनंजयम् 03142001 युधिष्ठिर उवाच 03142001a भीमसेन यमौ चोभौ पाञ्चालि च निबोधत 03142001c नास्ति भूतस्य नाशो वै पश्यतास्मान् वनेचरान् 03142002a दुर्बलाः क्लेशिताः स्मेति यद् ब्रवीथेतरेतरम् 03142002c अशक्ये ऽपि व्रजामेति धनंजयदिदृक्षया 03142003a तन् मे दहति गात्राणि तूलराशिम् इवानलः 03142003c यच् च वीरं न पश्यामि धनंजयम् उपान्तिके 03142004a तस्य दर्शनतृष्णं मां सानुजं वनम् आस्थितम् 03142004c याज्ञसेन्याः परामर्शः स च वीर दहत्य् उत 03142005a नकुलात् पूर्वजं पार्थं न पश्याम्य् अमितौजसम् 03142005c अजेयम् उग्रधन्वानं तेन तप्ये वृकोदर 03142006a तीर्थानि चैव रम्याणि वनानि च सरांसि च 03142006c चरामि सह युष्माभिस् तस्य दर्शनकाङ्क्षया 03142007a पञ्च वर्षाण्य् अहं वीरं सत्यसंधं धनंजयम् 03142007c यन् न पश्यामि बीभत्सुं तेन तप्ये वृकोदर 03142008a तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् 03142008c न पश्यामि महाबाहुं तेन तप्ये वृकोदर 03142009a कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम् 03142009c न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर 03142010a चरन्तम् अरिसंघेषु कालं क्रुद्धम् इवान्तकम् 03142010c प्रभिन्नम् इव मातङ्गं सिंहस्कन्धं धनंजयम् 03142011a यः स शक्राद् अनवरो वीर्येण द्रविणेन च 03142011c यमयोः पूर्वजः पार्थः श्वेताश्वो ऽमितविक्रमः 03142012a दुःखेन महताविष्टः स्वकृतेनानिवर्तिना 03142012c अजेयम् उग्रधन्वानं तं न पश्यामि फल्गुनम् 03142013a सततं यः क्षमाशीलः क्षिप्यमाणो ऽप्य् अणीयसा 03142013c ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च 03142014a स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः 03142014c अपि वज्रधरस्यापि भवेत् कालविषोपमः 03142015a शत्रोर् अपि प्रपन्नस्य सो ऽनृशंसः प्रतापवान् 03142015c दाताभयस्य बीभत्सुर् अमितात्मा महाबलः 03142016a सर्वेषाम् आश्रयो ऽस्माकं रणे ऽरीणां प्रमर्दिता 03142016c आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः 03142017a रत्नानि यस्य वीर्येण दिव्यान्य् आसन् पुरा मम 03142017c बहूनि बहुजातानि यानि प्राप्तः सुयोधनः 03142018a यस्य बाहुबलाद् वीर सभा चासीत् पुरा मम 03142018c सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव 03142019a वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि 03142019c अजेयम् अजितं युद्धे तं न पश्यामि फल्गुनम् 03142020a संकर्षणं महावीर्यं त्वां च भीमापराजितम् 03142020c अनुजातः स वीर्येण वासुदेवं च शत्रुहा 03142021a यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः 03142021c जवे वायुर् मुखे सोमः क्रोधे मृत्युः सनातनः 03142022a ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः 03142022c प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् 03142023a विशाला बदरी यत्र नरनारायणाश्रमः 03142023c तं सदाध्युषितं यक्षैर् द्रक्ष्यामो गिरिम् उत्तमम् 03142024a कुबेरनलिनीं रम्यां राक्षसैर् अभिरक्षिताम् 03142024c पद्भिर् एव गमिष्यामस् तप्यमाना महत् तपः 03142025a नातप्ततपसा शक्यो देशो गन्तुं वृकोदर 03142025c न नृशंसेन लुब्धेन नाप्रशान्तेन भारत 03142026a तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः 03142026c सायुधा बद्धनिस्त्रिंशाः सह विप्रैर् महाव्रतैः 03142027a मक्षिकान् मशकान् दंशान् व्याघ्रान् सिंहान् सरीसृपान् 03142027c प्राप्नोत्य् अनियतः पार्थ नियतस् तान् न पश्यति 03142028a ते वयं नियतात्मानः पर्वतं गन्धमादनम् 03142028c प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः 03143001 वैशंपायन उवाच 03143001a ते शूरास् ततधन्वानस् तूणवन्तः समार्गणाः 03143001c बद्धगोधाङ्गुलित्राणाः खड्गवन्तो ऽमितौजसः 03143002a परिगृह्य द्विजश्रेष्ठाञ् श्रेष्ठाः सर्वधनुष्मताम् 03143002c पाञ्चालीसहिता राजन् प्रययुर् गन्धमादनम् 03143003a सरांसि सरितश् चैव पर्वतांश् च वनानि च 03143003c वृक्षांश् च बहुलच्छायान् ददृशुर् गिरिमूर्धनि 03143003e नित्यपुष्पफलान् देशान् देवर्षिगणसेवितान् 03143004a आत्मन्य् आत्मानम् आधाय वीरा मूलफलाशनाः 03143004c चेरुर् उच्चावचाकारान् देशान् विषमसंकटान् 03143004e पश्यन्तो मृगजातानि बहूनि विविधानि च 03143005a ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् 03143005c विविशुस् ते महात्मानः किंनराचरितं गिरिम् 03143006a प्रविशत्स्व् अथ वीरेषु पर्वतं गन्धमादनम् 03143006c चण्डवातं महद् वर्षं प्रादुरासीद् विशां पते 03143007a ततो रेणुः समुद्भूतः सपत्रबहुलो महान् 03143007c पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् 03143008a न स्म प्रज्ञायते किं चिद् आवृते व्योम्नि रेणुना 03143008c न चापि शेकुस् ते कर्तुम् अन्योन्यस्याभिभाषणम् 03143009a न चापश्यन्त ते ऽन्योन्यं तमसा हतचक्षुषः 03143009c आकृष्यमाणा वातेन साश्मचूर्णेन भारत 03143010a द्रुमाणां वातभग्नानां पततां भूतले भृशम् 03143010c अन्येषां च महीजानां शब्दः समभवन् महान् 03143011a द्यौः स्वित् पतति किं भूमौ दीर्यन्ते पर्वता नु किम् 03143011c इति ते मेनिरे सर्वे पवनेन विमोहिताः 03143012a ते यथानन्तरान् वृक्षान् वल्मीकान् विषमाणि च 03143012c पाणिभिः परिमार्गन्तो भीता वायोर् निलिल्यिरे 03143013a ततः कार्मुकम् उद्यम्य भीमसेनो महाबलः 03143013c कृष्णाम् आदाय संगत्या तस्थाव् आश्रित्य पादपम् 03143014a धर्मराजश् च धौम्यश् च निलिल्याते महावने 03143014c अग्निहोत्राण्य् उपादाय सहदेवस् तु पर्वते 03143015a नकुलो ब्राह्मणाश् चान्ये लोमशश् च महातपाः 03143015c वृक्षान् आसाद्य संत्रस्तास् तत्र तत्र निलिल्यिरे 03143016a मन्दीभूते च पवने तस्मिन् रजसि शाम्यति 03143016c महद्भिः पृषतैस् तूर्णं वर्षम् अभ्याजगाम ह 03143017a ततो ऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः 03143017c प्रपेतुर् अनिशं तत्र शीघ्रवातसमीरिताः 03143018a ततः सागरगा आपः कीर्यमाणाः समन्ततः 03143018c प्रादुरासन् सकलुषाः फेनवत्यो विशां पते 03143019a वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम् 03143019c परिसस्रुर् महाशब्दाः प्रकर्षन्त्यो महीरुहान् 03143020a तस्मिन्न् उपरते वर्षे वाते च समतां गते 03143020c गते ह्य् अम्भसि निम्नानि प्रादुर्भूते दिवाकरे 03143021a निर्जग्मुस् ते शनैः सर्वे समाजग्मुश् च भारत 03143021c प्रतस्थुश् च पुनर् वीराः पर्वतं गन्धमादनम् 03144001 वैशंपायन उवाच 03144001a ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु 03144001c पद्भ्याम् अनुचिता गन्तुं द्रौपदी समुपाविशत् 03144002a श्रान्ता दुःखपरीता च वातवर्षेण तेन च 03144002c सौकुमार्याच् च पाञ्चाली संमुमोह यशस्विनी 03144003a सा पात्यमाना मोहेन बाहुभ्याम् असितेक्षणा 03144003c वृत्ताभ्याम् अनुरूपाभ्याम् ऊरू समवलम्बत 03144004a आलम्बमाना सहिताव् ऊरू गजकरोपमौ 03144004c पपात सहसा भूमौ वेपन्ती कदली यथा 03144005a तां पतन्तीं वरारोहां सज्जमानां लताम् इव 03144005c नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् 03144006 नकुल उवाच 03144006a राजन् पाञ्चालराजस्य सुतेयम् असितेक्षणा 03144006c श्रान्ता निपतिता भूमौ ताम् अवेक्षस्व भारत 03144007a अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी 03144007c आश्वासय महाराज ताम् इमां श्रमकर्शिताम् 03144008 वैशंपायन उवाच 03144008a राजा तु वचनात् तस्य भृशं दुःखसमन्वितः 03144008c भीमश् च सहदेवश् च सहसा समुपाद्रवन् 03144009a ताम् अवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम् 03144009c अङ्कम् आनीय धर्मात्मा पर्यदेवयद् आतुरः 03144010a कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता 03144010c शेते निपतिता भूमौ सुखार्हा वरवर्णिनी 03144011a सुकुमारौ कथं पादौ मुखं च कमलप्रभम् 03144011c मत्कृते ऽद्य वरार्हायाः श्यामतां समुपागतम् 03144012a किम् इदं द्यूतकामेन मया कृतम् अबुद्धिना 03144012c आदाय कृष्णां चरता वने मृगगणायुते 03144013a सुखं प्राप्स्यति पाञ्चाली पाण्डवान् प्राप्य वै पतीन् 03144013c इति द्रुपदराजेन पित्रा दत्तायतेक्षणा 03144014a तत् सर्वम् अनवाप्यैव श्रमशोकाद् धि कर्शिता 03144014c शेते निपतिता भूमौ पापस्य मम कर्मभिः 03144015a तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे 03144015c धौम्यप्रभृतयः सर्वे तत्राजग्मुर् द्विजोत्तमाः 03144016a ते समाश्वासयाम् आसुर् आशीर्भिश् चाप्य् अपूजयन् 03144016c रक्षोघ्नांश् च तथा मन्त्राञ् जेपुश् चक्रुश् च ते क्रियाः 03144017a पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः 03144017c स्पृश्यमाना करैः शीतैः पाण्डवैश् च मुहुर् मुहुः 03144018a सेव्यमाना च शीतेन जलमिश्रेण वायुना 03144018c पाञ्चाली सुखम् आसाद्य लेभे चेतः शनैः शनैः 03144019a परिगृह्य च तां दीनां कृष्णाम् अजिनसंस्तरे 03144019c तदा विश्रामयाम् आसुर् लब्धसंज्ञां तपस्विनीम् 03144020a तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ 03144020c कराभ्यां किणजाताभ्यां शनकैः संववाहतुः 03144021a पर्याश्वासयद् अप्य् एनां धर्मराजो युधिष्ठिरः 03144021c उवाच च कुरुश्रेष्ठो भीमसेनम् इदं वचः 03144022a बहवः पर्वता भीम विषमा हिमदुर्गमाः 03144022c तेषु कृष्णा महाबाहो कथं नु विचरिष्यति 03144023 भीमसेन उवाच 03144023a त्वां राजन् राजपुत्रीं च यमौ च पुरुषर्षभौ 03144023c स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः 03144024a अथ वासौ मया जातो विहगो मद्बलोपमः 03144024c वहेद् अनघ सर्वान् नो वचनात् ते घटोत्कचः 03144025 वैशंपायन उवाच 03144025a अनुज्ञातो धर्मराज्ञा पुत्रं सस्मार राक्षसम् 03144025c घटोत्कचश् च धर्मात्मा स्मृतमात्रः पितुस् तदा 03144025e कृताञ्जलिर् उपातिष्ठद् अभिवाद्याथ पाण्डवान् 03144026a ब्राह्मणांश् च महाबाहुः स च तैर् अभिनन्दितः 03144026c उवाच भीमसेनं स पितरं सत्यविक्रमः 03144027a स्मृतो ऽस्मि भवता शीघ्रं शुश्रूषुर् अहम् आगतः 03144027c आज्ञापय महाबाहो सर्वं कर्तास्म्य् असंशयम् 03144027e तच् छ्रुत्वा भीमसेनस् तु राक्षसं परिषस्वजे 03145001 युधिष्ठिर उवाच 03145001a धर्मज्ञो बलवाञ् शूरः सद्यो राक्षसपुंगवः 03145001c भक्तो ऽस्मान् औरसः पुत्रो भीम गृह्णातु मातरम् 03145002a तव भीम बलेनाहम् अतिभीमपराक्रम 03145002c अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् 03145003 वैशंपायन उवाच 03145003a भ्रातुर् वचनम् आज्ञाय भीमसेनो घटोत्कचम् 03145003c आदिदेश नरव्याघ्रस् तनयं शत्रुकर्शनम् 03145004a हैडिम्बेय परिश्रान्ता तव मातापराजिता 03145004c त्वं च कामगमस् तात बलवान् वह तां खग 03145005a स्कन्धम् आरोप्य भद्रं ते मध्ये ऽस्माकं विहायसा 03145005c गच्छ नीचिकया गत्या यथा चैनां न पीडयेः 03145006 घटोत्कच उवाच 03145006a धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा 03145006c एको ऽप्य् अहम् अलं वोढुं किम् उताद्य सहायवान् 03145007 वैशंपायन उवाच 03145007a एवम् उक्त्वा ततः कृष्णाम् उवाह स घटोत्कचः 03145007c पाण्डूनां मध्यगो वीरः पाण्डवान् अपि चापरे 03145008a लोमशः सिद्धमार्गेण जगामानुपमद्युतिः 03145008c स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः 03145009a ब्राह्मणांश् चापि तान् सर्वान् समुपादाय राक्षसाः 03145009c नियोगाद् राक्षसेन्द्रस्य जग्मुर् भीमपराक्रमाः 03145010a एवं सुरमणीयानि वनान्य् उपवनानि च 03145010c आलोकयन्तस् ते जग्मुर् विशालां बदरीं प्रति 03145011a ते त्व् आशुगतिभिर् वीरा राक्षसैस् तैर् महाबलैः 03145011c उह्यमाना ययुः शीघ्रं महद् अध्वानम् अल्पवत् 03145012a देशान् म्लेच्छगणाकीर्णान् नानारत्नाकरायुतान् 03145012c ददृशुर् गिरिपादांश् च नानाधातुसमाचितान् 03145013a विद्याधरगणाकीर्णान् युतान् वानरकिंनरैः 03145013c तथा किंपुरुषैश् चैव गन्धर्वैश् च समन्ततः 03145014a नदीजालसमाकीर्णान् नानापक्षिरुताकुलान् 03145014c नानाविधैर् मृगैर् जुष्टान् वानरैश् चोपशोभितान् 03145015a ते व्यतीत्य बहून् देशान् उत्तरांश् च कुरून् अपि 03145015c ददृशुर् विविधाश्चर्यं कैलासं पर्वतोत्तमम् 03145016a तस्याभ्याशे तु ददृशुर् नरनारायणाश्रमम् 03145016c उपेतं पादपैर् दिव्यैः सदापुष्पफलोपगैः 03145017a ददृशुस् तां च बदरीं वृत्तस्कन्धां मनोरमाम् 03145017c स्निग्धाम् अविरलच्छायां श्रिया परमया युताम् 03145018a पत्रैः स्निग्धैर् अविरलैर् उपेतां मृदुभिः शुभाम् 03145018c विशालशाखां विस्तीर्णाम् अतिद्युतिसमन्विताम् 03145019a फलैर् उपचितैर् दिव्यैर् आचितां स्वादुभिर् भृशम् 03145019c मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् 03145019e मदप्रमुदितैर् नित्यं नानाद्विजगणैर् युताम् 03145020a अदंशमशके देशे बहुमूलफलोदके 03145020c नीलशाद्वलसंछन्ने देवगन्धर्वसेविते 03145021a सुसमीकृतभूभागे स्वभावविहिते शुभे 03145021c जातां हिममृदुस्पर्शे देशे ऽपहतकण्टके 03145022a ताम् उपेत्य महात्मानः सह तैर् ब्राह्मणर्षभैः 03145022c अवतेरुस् ततः सर्वे राक्षसस्कन्धतः शनैः 03145023a ततस् तम् आश्रमं पुण्यं नरनारायणाश्रितम् 03145023c ददृशुः पाण्डवा राजन् सहिता द्विजपुंगवैः 03145024a तमसा रहितं पुण्यम् अनामृष्टं रवेः करैः 03145024c क्षुत्तृट्शीतोष्णदोषैश् च वर्जितं शोकनाशनम् 03145025a महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम् 03145025c दुष्प्रवेशं महाराज नरैर् धर्मबहिष्कृतैः 03145026a बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम् 03145026c दिव्यपुष्पोपहारैश् च सर्वतो ऽभिविराजितम् 03145027a विशालैर् अग्निशरणैः स्रुग्भाण्डैर् आचितं शुभैः 03145027c महद्भिस् तोयकलशैः कठिनैश् चोपशोभितम् 03145027e शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम् 03145028a दिव्यम् आश्रयणीयं तम् आश्रमं श्रमनाशनम् 03145028c श्रिया युतम् अनिर्देश्यं देवचर्योपशोभितम् 03145029a फलमूलाशनैर् दान्तैश् चीरकृष्णाजिनाम्बरैः 03145029c सूर्यवैश्वानरसमैस् तपसा भावितात्मभिः 03145030a महर्षिभिर् मोक्षपरैर् यतिभिर् नियतेन्द्रियैः 03145030c ब्रह्मभूतैर् महाभागैर् उपेतं ब्रह्मवादिभिः 03145031a सो ऽभ्यगच्छन् महातेजास् तान् ऋषीन् नियतः शुचिः 03145031c भ्रातृभिः सहितो धीमान् धर्मपुत्रो युधिष्ठिरः 03145032a दिव्यज्ञानोपपन्नास् ते दृष्ट्वा प्राप्तं युधिष्ठिरम् 03145032c अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः 03145032e आशीर्वादान् प्रयुञ्जानाः स्वाध्यायनिरता भृशम् 03145033a प्रीतास् ते तस्य सत्कारं विधिना पावकोपमाः 03145033c उपाजह्रुश् च सलिलं पुष्पमूलफलं शुचि 03145034a स तैः प्रीत्याथ सत्कारम् उपनीतं महर्षिभिः 03145034c प्रयतः प्रतिगृह्याथ धर्मपुत्रो युधिष्ठिरः 03145035a तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् 03145035c प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया 03145036a विवेश शोभया युक्तं भ्रातृभिश् च सहानघ 03145036c ब्राह्मणैर् वेदवेदाङ्गपारगैश् च सहाच्युतः 03145037a तत्रापश्यत् स धर्मात्मा देवदेवर्षिपूजितम् 03145037c नरनारायणस्थानं भागीरथ्योपशोभितम् 03145038a मधुस्रवफलां दिव्यां महर्षिगणसेविताम् 03145038c ताम् उपेत्य महात्मानस् ते ऽवसन् ब्राह्मणैः सह 03145039a आलोकयन्तो मैनाकं नानाद्विजगणायुतम् 03145039c हिरण्यशिखरं चैव तच् च बिन्दुसरः शिवम् 03145040a भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् 03145040c मणिप्रवालप्रस्तारां पादपैर् उपशोभिताम् 03145041a दिव्यपुष्पसमाकीर्णां मनसः प्रीतिवर्धनीम् 03145041c वीक्षमाणा महात्मानो विजह्रुस् तत्र पाण्डवाः 03145042a तत्र देवान् pitqMz चैव तर्पयन्तः पुनः पुनः 03145042c ब्राह्मणैः सहिता वीरा न्यवसन् पुरुषर्षभाः 03145043a कृष्णायास् तत्र पश्यन्तः क्रीडितान्य् अमरप्रभाः 03145043c विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः 03146001 वैशंपायन उवाच 03146001a तत्र ते पुरुषव्याघ्राः परमं शौचम् आस्थिताः 03146001c षड्रात्रम् अवसन् वीरा धनंजयदिदृक्षया 03146001e तस्मिन् विहरमाणाश् च रममाणाश् च पाण्डवाः 03146002a मनोज्ञे काननवरे सर्वभूतमनोरमे 03146002c पादपैः पुष्पविकचैः फलभारावनामितैः 03146003a शोभितं सर्वतोरम्यैः पुंस्कोकिलकुलाकुलैः 03146003c स्निग्धपत्रैर् अविरलैः शीतच्छायैर् मनोरमैः 03146004a सरांसि च विचित्राणि प्रसन्नसलिलानि च 03146004c कमलैः सोत्पलैस् तत्र भ्राजमानानि सर्वशः 03146004e पश्यन्तश् चारुरूपाणि रेमिरे तत्र पाण्डवाः 03146005a पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः 03146005c ह्लादयन् पाण्डवान् सर्वान् सकृष्णान् सद्विजर्षभान् 03146006a ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया 03146006c सहस्रपत्रम् अर्काभं दिव्यं पद्मम् उदावहत् 03146007a तद् अपश्यत पाञ्चाली दिव्यगन्धं मनोरमम् 03146007c अनिलेनाहृतं भूमौ पतितं जलजं शुचि 03146008a तच् छुभा शुभम् आसाद्य सौगन्धिकम् अनुत्तमम् 03146008c अतीव मुदिता राजन् भीमसेनम् अथाब्रवीत् 03146009a पश्य दिव्यं सुरुचिरं भीम पुष्पम् अनुत्तमम् 03146009c गन्धसंस्थानसंपन्नं मनसो मम नन्दनम् 03146010a एतत् तु धर्मराजाय प्रदास्यामि परंतप 03146010c हरेर् इदं मे कामाय काम्यके पुनर् आश्रमे 03146011a यदि ते ऽहं प्रिया पार्थ बहूनीमान्य् उपाहर 03146011c तान्य् अहं नेतुम् इच्छामि काम्यकं पुनर् आश्रमम् 03146012a एवम् उक्त्वा तु पाञ्चाली भीमसेनम् अनिन्दिता 03146012c जगाम धर्मराजाय पुष्पम् आदाय तत् तदा 03146013a अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः 03146013c प्रियायाः प्रियकामः स भीमो भीमपराक्रमः 03146014a वातं तम् एवाभिमुखो यतस् तत् पुष्पम् आगतम् 03146014c आजिहीर्षुर् जगामाशु स पुष्पाण्य् अपराण्य् अपि 03146015a रुक्मपृष्ठं धनुर् गृह्य शरांश् चाशीविषोपमान् 03146015c मृगराड् इव संक्रुद्धः प्रभिन्न इव कुञ्जरः 03146016a द्रौपद्याः प्रियम् अन्विच्छन् स्वबाहुबलम् आश्रितः 03146016c व्यपेतभयसंमोहः शैलम् अभ्यपतद् बली 03146017a स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम् 03146017c गिरिं चचारारिहरः किंनराचरितं शुभम् 03146018a नानावर्णधरैश् चित्रं धातुद्रुममृगाण्डजैः 03146018c सर्वभूषणसंपूर्णं भूमेर् भुजम् इवोच्छ्रितम् 03146019a सर्वर्तुरमणीयेषु गन्धमादनसानुषु 03146019c सक्तचक्षुर् अभिप्रायं हृदयेनानुचिन्तयन् 03146020a पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च 03146020c बद्धश्रोत्रमनश्चक्षुर् जगामामितविक्रमः 03146021a जिघ्रमाणो महातेजाः सर्वर्तुकुसुमोद्भवम् 03146021c गन्धम् उद्दामम् उद्दामो वने मत्त इव द्विपः 03146022a ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः 03146022c पितुः संस्पर्शशीतेन गन्धमादनवायुना 03146023a स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् 03146023c विलोडयाम् आस तदा पुष्पहेतोर् अरिंदमः 03146024a विषमच्छेदरचितैर् अनुलिप्तम् इवाङ्गुलैः 03146024c विमलैर् धातुविच्छेदैः काञ्चनाञ्जनराजतैः 03146025a सपक्षम् इव नृत्यन्तं पार्श्वलग्नैः पयोधरैः 03146025c मुक्ताहारैर् इव चितं च्युतैः प्रस्रवणोदकैः 03146026a अभिरामनदीकुञ्जनिर्झरोदरकन्दरम् 03146026c अप्सरोनूपुररवैः प्रनृत्तबहुबर्हिणम् 03146027a दिग्वारणविषाणाग्रैर् घृष्टोपलशिलातलम् 03146027c स्रस्तांशुकम् इवाक्षोभ्यैर् निम्नगानिःसृतैर् जलैः 03146028a सशष्पकवलैः स्वस्थैर् अदूरपरिवर्तिभिः 03146028c भयस्याज्ञैश् च हरिणैः कौतूहलनिरीक्षितः 03146029a चालयन्न् ऊरुवेगेन लताजालान्य् अनेकशः 03146029c आक्रीडमानः कौन्तेयः श्रीमान् वायुसुतो ययौ 03146030a प्रियामनोरथं कर्तुम् उद्यतश् चारुलोचनः 03146030c प्रांशुः कनकतालाभः सिंहसंहननो युवा 03146031a मत्तवारणविक्रान्तो मत्तवारणवेगवान् 03146031c मत्तवारणताम्राक्षो मत्तवारणवारणः 03146032a प्रियपार्श्वोपविष्टाभिर् व्यावृत्ताभिर् विचेष्टितैः 03146032c यक्षगन्धर्वयोषाभिर् अदृश्याभिर् निरीक्षितः 03146033a नवावतारं रूपस्य विक्रीणन्न् इव पाण्डवः 03146033c चचार रमणीयेषु गन्धमादनसानुषु 03146034a संस्मरन् विविधान् क्लेशान् दुर्योधनकृतान् बहून् 03146034c द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः 03146035a सो ऽचिन्तयद् गते स्वर्गम् अर्जुने मयि चागते 03146035c पुष्पहेतोः कथं न्व् आर्यः करिष्यति युधिष्ठिरः 03146036a स्नेहान् नरवरो नूनम् अविश्वासाद् वनस्य च 03146036c नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः 03146037a कथं नु कुसुमावाप्तिः स्याच् छीघ्रम् इति चिन्तयन् 03146037c प्रतस्थे नरशार्दूलः पक्षिराड् इव वेगितः 03146038a कम्पयन् मेदिनीं पद्भ्यां निर्घात इव पर्वसु 03146038c त्रासयन् गजयूथानि वातरंहा वृकोदरः 03146039a सिंहव्याघ्रगणांश् चैव मर्दमानो महाबलः 03146039c उन्मूलयन् महावृक्षान् पोथयंश् चोरसा बली 03146040a लतावल्लीश् च वेगेन विकर्षन् पाण्डुनन्दनः 03146040c उपर्य् उपरि शैलाग्रम् आरुरुक्षुर् इव द्विपः 03146040e विनर्दमानो ऽतिभृशं सविद्युद् इव तोयदः 03146041a तस्य शब्देन घोरेण धनुर्घोषेण चाभिभो 03146041c त्रस्तानि मृगयूथानि समन्ताद् विप्रदुद्रुवुः 03146042a अथापश्यन् महाबाहुर् गन्धमादनसानुषु 03146042c सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम् 03146043a तम् अभ्यगच्छद् वेगेन क्षोभयिष्यन् महाबलः 03146043c महागज इवास्रावी प्रभञ्जन् विविधान् द्रुमान् 03146044a उत्पाट्य कदलीस्कन्धान् बहुतालसमुच्छ्रयान् 03146044c चिक्षेप तरसा भीमः समन्ताद् बलिनां वरः 03146045a ततः सत्त्वान्य् उपाक्रामन् बहूनि च महान्ति च 03146045c रुरुवारणसंघाश् च महिषाश् च जलाश्रयाः 03146046a सिंहव्याघ्राश् च संक्रुद्धा भीमसेनम् अभिद्रवन् 03146046c व्यादितास्या महारौद्रा विनदन्तो ऽतिभीषणाः 03146047a ततो वायुसुतः क्रोधात् स्वबाहुबलम् आश्रितः 03146047c गजेनाघ्नन् गजं भीमः सिंहं सिंहेन चाभिभूः 03146047e तलप्रहारैर् अन्यांश् च व्यहनत् पाण्डवो बली 03146048a ते हन्यमाना भीमेन सिंहव्याघ्रतरक्षवः 03146048c भयाद् विससृपुः सर्वे शकृन्मूत्रं च सुस्रुवुः 03146049a प्रविवेश ततः क्षिप्रं तान् अपास्य महाबलः 03146049c वनं पाण्डुसुतः श्रीमाञ् शब्देनापूरयन् दिशः 03146050a तेन शब्देन चोग्रेण भीमसेनरवेण च 03146050c वनान्तरगताः सर्वे वित्रेसुर् मृगपक्षिणः 03146051a तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम् 03146051c जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः 03146052a तान् औदकान् पक्षिगणान् निरीक्ष्य भरतर्षभः 03146052c तान् एवानुसरन् रम्यं ददर्श सुमहत् सरः 03146053a काञ्चनैः कदलीषण्डैर् मन्दमारुतकम्पितैः 03146053c वीज्यमानम् इवाक्षोभ्यं तीरान्तरविसर्पिभिः 03146054a तत् सरो ऽथावतीर्याशु प्रभूतकमलोत्पलम् 03146054c महागज इवोद्दामश् चिक्रीड बलवद् बली 03146054e विक्रीड्य तस्मिन् सुचिरम् उत्ततारामितद्युतिः 03146055a ततो ऽवगाह्य वेगेन तद् वनं बहुपादपम् 03146055c दध्मौ च शङ्खं स्वनवत् सर्वप्राणेन पाण्डवः 03146056a तस्य शङ्खस्य शब्देन भीमसेनरवेण च 03146056c बाहुशब्देन चोग्रेण नर्दन्तीव गिरेर् गुहाः 03146057a तं वज्रनिष्पेषसमम् आस्फोटितरवं भृशम् 03146057c श्रुत्वा शैलगुहासुप्तैः सिंहैर् मुक्तो महास्वनः 03146058a सिंहनादभयत्रस्तैः कुञ्जरैर् अपि भारत 03146058c मुक्तो विरावः सुमहान् पर्वतो येन पूरितः 03146059a तं तु नादं ततः श्रुत्वा सुप्तो वानरपुंगवः 03146059c प्राजृम्भत महाकायो हनूमान् नाम वानरः 03146060a कदलीषण्डमध्यस्थो निद्रावशगतस् तदा 03146060c जृम्भमाणः सुविपुलं शक्रध्वजम् इवोच्छ्रितम् 03146060e आस्फोटयत लाङ्गूलम् इन्द्राशनिसमस्वनम् 03146061a तस्य लाङ्गूलनिनदं पर्वतः स गुहामुखैः 03146061c उद्गारम् इव गौर् नर्दम् उत्ससर्ज समन्ततः 03146062a स लाङ्गूलरवस् तस्य मत्तवारणनिस्वनम् 03146062c अन्तर्धाय विचित्रेषु चचार गिरिसानुषु 03146063a स भीमसेनस् तं श्रुत्वा संप्रहृष्टतनूरुहः 03146063c शब्दप्रभवम् अन्विच्छंश् चचार कदलीवनम् 03146064a कदलीवनमध्यस्थम् अथ पीने शिलातले 03146064c स ददर्श महाबाहुर् वानराधिपतिं स्थितम् 03146065a विद्युत्संघातदुष्प्रेक्ष्यं विद्युत्संघातपिङ्गलम् 03146065c विद्युत्संघातसदृशं विद्युत्संघातचञ्चलम् 03146066a बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम् 03146066c स्कन्धभूयिष्ठकायत्वात् तनुमध्यकटीतटम् 03146067a किं चिच् चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च 03146067c लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् 03146068a रक्तोष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्भ्रुवम् 03146068c वदनं वृत्तदंष्ट्राग्रं रश्मिवन्तम् इवोडुपम् 03146069a वदनाभ्यन्तरगतैः शुक्लभासैर् अलंकृतम् 03146069c केसरोत्करसंमिश्रम् अशोकानाम् इवोत्करम् 03146070a हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम् 03146070c दीप्यमानं स्ववपुषा अर्चिष्मन्तम् इवानलम् 03146071a निरीक्षन्तम् अवित्रस्तं लोचनैर् मधुपिङ्गलैः 03146071c तं वानरवरं वीरम् अतिकायं महाबलम् 03146072a अथोपसृत्य तरसा भीमो भीमपराक्रमः 03146072c सिंहनादं समकरोद् बोधयिष्यन् कपिं तदा 03146073a तेन शब्देन भीमस्य वित्रेसुर् मृगपक्षिणः 03146073c हनूमांश् च महासत्त्व ईषद् उन्मील्य लोचने 03146073e अवैक्षद् अथ सावज्ञं लोचनैर् मधुपिङ्गलैः 03146074a स्मितेनाभाष्य कौन्तेयं वानरो नरम् अब्रवीत् 03146074c किमर्थं सरुजस् ते ऽहं सुखसुप्तः प्रबोधितः 03146075a ननु नाम त्वया कार्या दया भूतेषु जानता 03146075c वयं धर्मं न जानीमस् तिर्यग्योनिं समाश्रिताः 03146076a मनुष्या बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु 03146076c क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु 03146076e धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 03146077a न त्वं धर्मं विजानासि वृद्धा नोपासितास् त्वया 03146077c अल्पबुद्धितया वन्यान् उत्सादयसि यन् मृगान् 03146078a ब्रूहि कस् त्वं किमर्थं वा वनं त्वम् इदम् आगतः 03146078c वर्जितं मानुषैर् भावैस् तथैव पुरुषैर् अपि 03146079a अतः परमगम्यो ऽयं पर्वतः सुदुरारुहः 03146079c विना सिद्धगतिं वीर गतिर् अत्र न विद्यते 03146080a कारुण्यात् सौहृदाच् चैव वारये त्वां महाबल 03146080c नातः परं त्वया शक्यं गन्तुम् आश्वसिहि प्रभो 03146081a इमान्य् अमृतकल्पानि मूलानि च फलानि च 03146081c भक्षयित्वा निवर्तस्व ग्राह्यं यदि वचो मम 03147001 वैशंपायन उवाच 03147001a एतच् छ्रुत्वा वचस् तस्य वानरेन्द्रस्य धीमतः 03147001c भीमसेनस् तदा वीरः प्रोवाचामित्रकर्शनः 03147002a को भवान् किंनिमित्तं वा वानरं वपुर् आश्रितः 03147002c ब्राह्मणानन्तरो वर्णः क्षत्रियस् त्वानुपृच्छति 03147003a कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः 03147003c पाण्डवो वायुतनयो भीमसेन इति श्रुतः 03147004a स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् 03147004c हनूमान् वायुतनयो वायुपुत्रम् अभाषत 03147005a वानरो ऽहं न ते मार्गं प्रदास्यामि यथेप्सितम् 03147005c साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् 03147006 भीम उवाच 03147006a वैशसं वास्तु यद् वान्यन् न त्वा पृच्छामि वानर 03147006c प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम् 03147007 हनूमान् उवाच 03147007a नास्ति शक्तिर् ममोत्थातुं व्याधिना क्लेशितो ह्य् अहम् 03147007c यद्य् अवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् 03147008 भीम उवाच 03147008a निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति 03147008c तम् अहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये 03147009a यद्य् आगमैर् न विन्देयं तम् अहं भूतभावनम् 03147009c क्रमेयं त्वां गिरिं चेमं हनूमान् इव सागरम् 03147010 हनूमान् उवाच 03147010a क एष हनुमान् नाम सागरो येन लङ्घितः 03147010c पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते 03147011 भीम उवाच 03147011a भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः 03147011c रामायणे ऽतिविख्यातः शूरो वानरपुंगवः 03147012a रामपत्नीकृते येन शतयोजनम् आयतः 03147012c सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः 03147013a स मे भ्राता महावीर्यस् तुल्यो ऽहं तस्य तेजसा 03147013c बले पराक्रमे युद्धे शक्तो ऽहं तव निग्रहे 03147014a उत्तिष्ठ देहि मे मार्गं पश्य वा मे ऽद्य पौरुषम् 03147014c मच्छासनम् अकुर्वाणं मा त्वा नेष्ये यमक्षयम् 03147015 वैशंपायन उवाच 03147015a विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम् 03147015c हृदयेनावहस्यैनं हनूमान् वाक्यम् अब्रवीत् 03147016a प्रसीद नास्ति मे शक्तिर् उत्थातुं जरयानघ 03147016c ममानुकम्पया त्व् एतत् पुच्छम् उत्सार्य गम्यताम् 03147017a सावज्ञम् अथ वामेन स्मयञ् जग्राह पाणिना 03147017c न चाशकच् चालयितुं भीमः पुच्छं महाकपेः 03147018a उच्चिक्षेप पुनर् दोर्भ्याम् इन्द्रायुधम् इवोच्छ्रितम् 03147018c नोद्धर्तुम् अशकद् भीमो दोर्भ्याम् अपि महाबलः 03147019a उत्क्षिप्तभ्रूर् विवृत्ताक्षः संहतभ्रुकुटीमुखः 03147019c स्विन्नगात्रो ऽभवद् भीमो न चोद्धर्तुं शशाक ह 03147020a यत्नवान् अपि तु श्रीमा&l लाङ्गूलोद्धरणोद्धुतः 03147020c कपेः पार्श्वगतो भीमस् तस्थौ व्रीडाद् अधोमुखः 03147021a प्रणिपत्य च कौन्तेयः प्राञ्जलिर् वाक्यम् अब्रवीत् 03147021c प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम 03147022a सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः 03147022c पृष्टः सन् कामया ब्रूहि कस् त्वं वानररूपधृक् 03147023 हनूमान् उवाच 03147023a यत् ते मम परिज्ञाने कौतूहलम् अरिंदम 03147023c तत् सर्वम् अखिलेन त्वं शृणु पाण्डवनन्दन 03147024a अहं केसरिणः क्षेत्रे वायुना जगदायुषा 03147024c जातः कमलपत्राक्ष हनूमान् नाम वानरः 03147025a सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् 03147025c सर्ववानरराजानौ सर्ववानरयूथपाः 03147026a उपतस्थुर् महावीर्या मम चामित्रकर्शन 03147026c सुग्रीवेणाभवत् प्रीतिर् अनिलस्याग्निना यथा 03147027a निकृतः स ततो भ्रात्रा कस्मिंश् चित् कारणान्तरे 03147027c ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच् चिरम् 03147028a अथ दाशरथिर् वीरो रामो नाम महाबलः 03147028c विष्णुर् मानुषरूपेण चचार वसुधाम् इमाम् 03147029a स पितुः प्रियम् अन्विच्छन् सहभार्यः सहानुजः 03147029c सधनुर् धन्विनां श्रेष्ठो दण्डकारण्यम् आश्रितः 03147030a तस्य भार्या जनस्थानाद् रावणेन हृता बलात् 03147030c वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम् 03147031a हृतदारः सह भ्रात्रा पत्नीं मार्गन् स राघवः 03147031c दृष्टवाञ् शैलशिखरे सुग्रीवं वानरर्षभम् 03147032a तेन तस्याभवत् सख्यं राघवस्य महात्मनः 03147032c स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् 03147032e स हरीन् प्रेषयाम् आस सीतायाः परिमार्गणे 03147033a ततो वानरकोटीभिर् यां वयं प्रस्थिता दिशम् 03147033c तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता 03147034a ततो ऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः 03147034c शतयोजनविस्तीर्णम् अर्णवं सहसाप्लुतः 03147035a दृष्टा सा च मया देवी रावणस्य निवेशने 03147035c प्रत्यागतश् चापि पुनर् नाम तत्र प्रकाश्य वै 03147036a ततो रामेण वीरेण हत्वा तान् सर्वराक्षसान् 03147036c पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर् यथा 03147037a ततः प्रतिष्ठिते रामे वीरो ऽयं याचितो मया 03147037c यावद् रामकथा वीर भवेल् लोकेषु शत्रुहन् 03147037e तावज् जीवेयम् इत्य् एवं तथास्त्व् इति च सो ऽब्रवीत् 03147038a दश वर्षसहस्राणि दश वर्षशतानि च 03147038c राज्यं कारितवान् रामस् ततस् तु त्रिदिवं गतः 03147039a तद् इहाप्सरसस् तात गन्धर्वाश् च सदानघ 03147039c तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् 03147040a अयं च मार्गो मर्त्यानाम् अगम्यः कुरुनन्दन 03147040c ततो ऽहं रुद्धवान् मार्गं तवेमं देवसेवितम् 03147040e धर्षयेद् वा शपेद् वापि मा कश् चिद् इति भारत 03147041a दिव्यो देवपथो ह्य् एष नात्र गच्छन्ति मानुषाः 03147041c यदर्थम् आगतश् चासि तत् सरो ऽभ्यर्ण एव हि 03148001 वैशंपायन उवाच 03148001a एवम् उक्तो महाबाहुर् भीमसेनः प्रतापवान् 03148001c प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः 03148001e उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् 03148002a मया धन्यतरो नास्ति यद् आर्यं दृष्टवान् अहम् 03148002c अनुग्रहो मे सुमहांस् तृप्तिश् च तव दर्शनात् 03148003a एवं तु कृतम् इच्छामि त्वयार्याद्य प्रियं मम 03148003c यत् ते तदासीत् प्लवतः सागरं मकरालयम् 03148003e रूपम् अप्रतिमं वीर तद् इच्छामि निरीक्षितुम् 03148004a एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः 03148004c एवम् उक्तः स तेजस्वी प्रहस्य हरिर् अब्रवीत् 03148005a न तच् छक्यं त्वया द्रष्टुं रूपं नान्येन केन चित् 03148005c कालावस्था तदा ह्य् अन्या वर्तते सा न सांप्रतम् 03148006a अन्यः कृतयुगे कालस् त्रेतायां द्वापरे ऽपरः 03148006c अयं प्रध्वंसनः कालो नाद्य तद् रूपम् अस्ति मे 03148007a भूमिर् नद्यो नगाः शैलाः सिद्धा देवा महर्षयः 03148007c कालं समनुवर्तन्ते यथा भावा युगे युगे 03148007e बलवर्ष्मप्रभावा हि प्रहीयन्त्य् उद्भवन्ति च 03148008a तद् अलं तव तद् रूपं द्रष्टुं कुरुकुलोद्वह 03148008c युगं समनुवर्तामि कालो हि दुरतिक्रमः 03148009 भीम उवाच 03148009a युगसंख्यां समाचक्ष्व आचारं च युगे युगे 03148009c धर्मकामार्थभावांश् च वर्ष्म वीर्यं भवाभवौ 03148010 हनूमान् उवाच 03148010a कृतं नाम युगं तात यत्र धर्मः सनातनः 03148010c कृतम् एव न कर्तव्यं तस्मिन् काले युगोत्तमे 03148011a न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः 03148011c ततः कृतयुगं नाम कालेन गुणतां गतम् 03148012a देवदानवगन्धर्वयक्षराक्षसपन्नगाः 03148012c नासन् कृतयुगे तात तदा न क्रयविक्रयाः 03148013a न सामयजुऋग्वर्णाः क्रिया नासीच् च मानवी 03148013c अभिध्याय फलं तत्र धर्मः संन्यास एव च 03148014a न तस्मिन् युगसंसर्गे व्याधयो नेन्द्रियक्षयः 03148014c नासूया नापि रुदितं न दर्पो नापि पैशुनम् 03148015a न विग्रहः कुतस् तन्द्री न द्वेषो नापि वैकृतम् 03148015c न भयं न च संतापो न चेर्ष्या न च मत्सरः 03148016a ततः परमकं ब्रह्म या गतिर् योगिनां परा 03148016c आत्मा च सर्वभूतानां शुक्लो नारायणस् तदा 03148017a ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च कृतलक्षणाः 03148017c कृते युगे समभवन् स्वकर्मनिरताः प्रजाः 03148018a समाश्रमं समाचारं समज्ञानमतीबलम् 03148018c तदा हि समकर्माणो वर्णा धर्मान् अवाप्नुवन् 03148019a एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः 03148019c पृथग्धर्मास् त्व् एकवेदा धर्मम् एकम् अनुव्रताः 03148020a चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना 03148020c अकामफलसंयोगात् प्राप्नुवन्ति परां गतिम् 03148021a आत्मयोगसमायुक्तो धर्मो ऽयं कृतलक्षणः 03148021c कृते युगे चतुष्पादश् चातुर्वर्ण्यस्य शाश्वतः 03148022a एतत् कृतयुगं नाम त्रैगुण्यपरिवर्जितम् 03148022c त्रेताम् अपि निबोध त्वं यस्मिन् सत्रं प्रवर्तते 03148023a पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः 03148023c सत्यप्रवृत्ताश् च नराः क्रियाधर्मपरायणाः 03148024a ततो यज्ञाः प्रवर्तन्ते धर्माश् च विविधाः क्रियाः 03148024c त्रेतायां भावसंकल्पाः क्रियादानफलोदयाः 03148025a प्रचलन्ति न वै धर्मात् तपोदानपरायणाः 03148025c स्वधर्मस्थाः क्रियावन्तो जनास् त्रेतायुगे ऽभवन् 03148026a द्वापरे ऽपि युगे धर्मो द्विभागोनः प्रवर्तते 03148026c विष्णुर् वै पीततां याति चतुर्धा वेद एव च 03148027a ततो ऽन्ये च चतुर्वेदास् त्रिवेदाश् च तथापरे 03148027c द्विवेदाश् चैकवेदाश् चाप्य् अनृचश् च तथापरे 03148028a एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया 03148028c तपोदानप्रवृत्ता च राजसी भवति प्रजा 03148029a एकवेदस्य चाज्ञानाद् वेदास् ते बहवः कृताः 03148029c सत्यस्य चेह विभ्रंशात् सत्ये कश् चिद् अवस्थितः 03148030a सत्यात् प्रच्यवमानानां व्याधयो बहवो ऽभवन् 03148030c कामाश् चोपद्रवाश् चैव तदा दैवतकारिताः 03148031a यैर् अर्द्यमानाः सुभृशं तपस् तप्यन्ति मानवाः 03148031c कामकामाः स्वर्गकामा यज्ञांस् तन्वन्ति चापरे 03148032a एवं द्वापरम् आसाद्य प्रजाः क्षीयन्त्य् अधर्मतः 03148032c पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः 03148033a तामसं युगम् आसाद्य कृष्णो भवति केशवः 03148033c वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास् तथा 03148034a ईतयो व्याधयस् तन्द्री दोषाः क्रोधादयस् तथा 03148034c उपद्रवाश् च वर्तन्ते आधयो व्याधयस् तथा 03148035a युगेष्व् आवर्तमानेषु धर्मो व्यावर्तते पुनः 03148035c धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः 03148036a लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः 03148036c युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते 03148037a एतत् कलियुगं नाम अचिराद् यत् प्रवर्तते 03148037c युगानुवर्तनं त्व् एतत् कुर्वन्ति चिरजीविनः 03148038a यच् च ते मत्परिज्ञाने कौतूहलम् अरिंदम 03148038c अनर्थकेषु को भावः पुरुषस्य विजानतः 03148039a एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि 03148039c युगसंख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् 03149001 भीम उवाच 03149001a पूर्वरूपम् अदृष्ट्वा ते न यास्यामि कथं चन 03149001c यदि ते ऽहम् अनुग्राह्यो दर्शयात्मानम् आत्मना 03149002 वैशंपायन उवाच 03149002a एवम् उक्तस् तु भीमेन स्मितं कृत्वा प्लवंगमः 03149002c तद् रूपं दर्शयाम् आस यद् वै सागरलङ्घने 03149003a भ्रातुः प्रियम् अभीप्सन् वै चकार सुमहद् वपुः 03149003c देहस् तस्य ततो ऽतीव वर्धत्य् आयामविस्तरैः 03149004a तद् रूपं कदलीषण्डं छादयन्न् अमितद्युतिः 03149004c गिरेश् चोच्छ्रयम् आगम्य तस्थौ तत्र स वानरः 03149005a समुच्छ्रितमहाकायो द्वितीय इव पर्वतः 03149005c ताम्रेक्षणस् तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः 03149005e दीर्घलाङ्गूलम् आविध्य दिशो व्याप्य स्थितः कपिः 03149006a तद् रूपं महद् आलक्ष्य भ्रातुः कौरवनन्दनः 03149006c विसिस्मिये तदा भीमो जहृषे च पुनः पुनः 03149007a तम् अर्कम् इव तेजोभिः सौवर्णम् इव पर्वतम् 03149007c प्रदीप्तम् इव चाकाशं दृष्ट्वा भीमो न्यमीलयत् 03149008a आबभाषे च हनुमान् भीमसेनं स्मयन्न् इव 03149008c एतावद् इह शक्तस् त्वं रूपं द्रष्टुं ममानघ 03149009a वर्धे ऽहं चाप्य् अतो भूयो यावन् मे मनसेप्सितम् 03149009c भीम शत्रुषु चात्यर्थं वर्धते मूर्तिर् ओजसा 03149010a तद् अद्भुतं महारौद्रं विन्ध्यमन्दरसंनिभम् 03149010c दृष्ट्वा हनूमतो वर्ष्म संभ्रान्तः पवनात्मजः 03149011a प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः 03149011c कृताञ्जलिर् अदीनात्मा हनूमन्तम् अवस्थितम् 03149012a दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो 03149012c संहरस्व महावीर्य स्वयम् आत्मानम् आत्मना 03149013a न हि शक्नोमि त्वां द्रष्टुं दिवाकरम् इवोदितम् 03149013c अप्रमेयम् अनाधृष्यं मैनाकम् इव पर्वतम् 03149014a विस्मयश् चैव मे वीर सुमहान् मनसो ऽद्य वै 03149014c यद् रामस् त्वयि पार्श्वस्थे स्वयं रावणम् अभ्यगात् 03149015a त्वम् एव शक्तस् तां लङ्कां सयोधां सहवाहनाम् 03149015c स्वबाहुबलम् आश्रित्य विनाशयितुम् ओजसा 03149016a न हि ते किं चिद् अप्राप्यं मारुतात्मज विद्यते 03149016c तव नैकस्य पर्याप्तो रावणः सगणो युधि 03149017a एवम् उक्तस् तु भीमेन हनूमान् प्लवगर्षभः 03149017c प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा 03149018a एवम् एतन् महाबाहो यथा वदसि भारत 03149018c भीमसेन न पर्याप्तो ममासौ राक्षसाधमः 03149019a मया तु तस्मिन् निहते रावणे लोककण्टके 03149019c कीर्तिर् नश्येद् राघवस्य तत एतद् उपेक्षितम् 03149020a तेन वीरेण हत्वा तु सगणं राक्षसाधिपम् 03149020c आनीता स्वपुरं सीता लोके कीर्तिश् च स्थापिता 03149021a तद् गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः 03149021c अरिष्टं क्षेमम् अध्वानं वायुना परिरक्षितः 03149022a एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते 03149022c द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः 03149023a न च ते तरसा कार्यः कुसुमावचयः स्वयम् 03149023c दैवतानि हि मान्यानि पुरुषेण विशेषतः 03149024a बलिहोमनमस्कारैर् मन्त्रैश् च भरतर्षभ 03149024c दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत 03149025a मा तात साहसं कार्षीः स्वधर्मम् अनुपालय 03149025c स्वधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च 03149026a न हि धर्मम् अविज्ञाय वृद्धान् अनुपसेव्य च 03149026c धर्मो वै वेदितुं शक्यो बृहस्पतिसमैर् अपि 03149027a अधर्मो यत्र धर्माख्यो धर्मश् चाधर्मसंज्ञितः 03149027c विज्ञातव्यो विभागेन यत्र मुह्यन्त्य् अबुद्धयः 03149028a आचारसंभवो धर्मो धर्माद् वेदाः समुत्थिताः 03149028c वेदैर् यज्ञाः समुत्पन्ना यज्ञैर् देवाः प्रतिष्ठिताः 03149029a वेदाचारविधानोक्तैर् यज्ञैर् धार्यन्ति देवताः 03149029c बृहस्पत्युशनोक्तैश् च नयैर् धार्यन्ति मानवाः 03149030a पण्याकरवणिज्याभिः कृष्याथो योनिपोषणैः 03149030c वार्तया धार्यते सर्वं धर्मैर् एतैर् द्विजातिभिः 03149031a त्रयी वार्ता दण्डनीतिस् तिस्रो विद्या विजानताम् 03149031c ताभिः सम्यक्प्रयुक्ताभिर् लोकयात्रा विधीयते 03149032a सा चेद् धर्मक्रिया न स्यात् त्रयीधर्मम् ऋते भुवि 03149032c दण्डनीतिम् ऋते चापि निर्मर्यादम् इदं भवेत् 03149033a वार्ताधर्मे ह्य् अवर्तन्त्यो विनश्येयुर् इमाः प्रजाः 03149033c सुप्रवृत्तैस् त्रिभिर् ह्य् एतैर् धर्मैः सूयन्ति वै प्रजाः 03149034a द्विजानाम् अमृतं धर्मो ह्य् एकश् चैवैकवर्णिकः 03149034c यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः 03149035a याजनाध्यापने चोभे ब्राह्मणानां प्रतिग्रहः 03149035c पालनं क्षत्रियाणां वै वैश्यधर्मश् च पोषणम् 03149036a शुश्रूषा तु द्विजातीनां शूद्राणां धर्म उच्यते 03149036c भैक्षहोमव्रतैर् हीनास् तथैव गुरुवासिनाम् 03149037a क्षत्रधर्मो ऽत्र कौन्तेय तव धर्माभिरक्षणम् 03149037c स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः 03149038a वृद्धैः संमन्त्र्य सद्भिश् च बुद्धिमद्भिः श्रुतान्वितैः 03149038c सुस्थितः शास्ति दण्डेन व्यसनी परिभूयते 03149039a निग्रहानुग्रहैः सम्यग् यदा राजा प्रवर्तते 03149039c तदा भवति लोकस्य मर्यादा सुव्यवस्थिता 03149040a तस्माद् देशे च दुर्गे च शत्रुमित्रबलेषु च 03149040c नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस् तथा 03149041a राज्ञाम् उपायाश् चत्वारो बुद्धिमन्त्रः पराक्रमः 03149041c निग्रहानुग्रहौ चैव दाक्ष्यं तत्कार्यसाधनम् 03149042a साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च 03149042c साधनीयानि कार्याणि समासव्यासयोगतः 03149043a मन्त्रमूला नयाः सर्वे चाराश् च भरतर्षभ 03149043c सुमन्त्रितैर् नयैः सिद्धिस् तद्विदैः सह मन्त्रयेत् 03149044a स्त्रिया मूढेन लुब्धेन बालेन लघुना तथा 03149044c न मन्त्रयेत गुह्यानि येषु चोन्मादलक्षणम् 03149045a मन्त्रयेत् सह विद्वद्भिः शक्तैः कर्माणि कारयेत् 03149045c स्निग्धैश् च नीतिविन्यासान् मूर्खान् सर्वत्र वर्जयेत् 03149046a धार्मिकान् धर्मकार्येषु अर्थकार्येषु पण्डितान् 03149046c स्त्रीषु क्लीबान् नियुञ्जीत क्रूरान् क्रूरेषु कर्मसु 03149047a स्वेभ्यश् चैव परेभ्यश् च कार्याकार्यसमुद्भवा 03149047c बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् 03149048a बुद्ध्या सुप्रतिपन्नेषु कुर्यात् साधुपरिग्रहम् 03149048c निग्रहं चाप्य् अशिष्टेषु निर्मर्यादेषु कारयेत् 03149049a निग्रहे प्रग्रहे सम्यग् यदा राजा प्रवर्तते 03149049c तदा भवति लोकस्य मर्यादा सुव्यवस्थिता 03149050a एष ते विहितः पार्थ घोरो धर्मो दुरन्वयः 03149050c तं स्वधर्मविभागेन विनयस्थो ऽनुपालय 03149051a तपोधर्मदमेज्याभिर् विप्रा यान्ति यथा दिवम् 03149051c दानातिथ्यक्रियाधर्मैर् यान्ति वैश्याश् च सद्गतिम् 03149052a क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः 03149052c सम्यक् प्रणीय दण्डं हि कामद्वेषविवर्जिताः 03149052e अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम् 03150001 वैशंपायन उवाच 03150001a ततः संहृत्य विपुलं तद् वपुः कामवर्धितम् 03150001c भीमसेनं पुनर् दोर्भ्यां पर्यष्वजत वानरः 03150002a परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत 03150002c श्रमो नाशम् उपागच्छत् सर्वं चासीत् प्रदक्षिणम् 03150003a ततः पुनर् अथोवाच पर्यश्रुनयनो हरिः 03150003c भीमम् आभाष्य सौहार्दाद् बाष्पगद्गदया गिरा 03150004a गच्छ वीर स्वम् आवासं स्मर्तव्यो ऽस्मि कथान्तरे 03150004c इहस्थश् च कुरुश्रेष्ठ न निवेद्यो ऽस्मि कस्य चित् 03150005a धनदस्यालयाच् चापि विसृष्टानां महाबल 03150005c देशकाल इहायातुं देवगन्धर्वयोषिताम् 03150006a ममापि सफलं चक्षुः स्मारितश् चास्मि राघवम् 03150006c मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह 03150007a तद् अस्मद्दर्शनं वीर कौन्तेयामोघम् अस्तु ते 03150007c भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत 03150008a यदि तावन् मया क्षुद्रा गत्वा वारणसाह्वयम् 03150008c धार्तराष्ट्रा निहन्तव्या यावद् एतत् करोम्य् अहम् 03150009a शिलया नगरं वा तन् मर्दितव्यं मया यदि 03150009c यावद् अद्य करोम्य् एतत् कामं तव महाबल 03150010a भीमसेनस् तु तद् वाक्यं श्रुत्वा तस्य महात्मनः 03150010c प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना 03150011a कृतम् एव त्वया सर्वं मम वानरपुंगव 03150011c स्वस्ति ते ऽस्तु महाबाहो क्षामये त्वां प्रसीद मे 03150012a सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् 03150012c तवैव तेजसा सर्वान् विजेष्यामो वयं रिपून् 03150013a एवम् उक्तस् तु हनुमान् भीमसेनम् अभाषत 03150013c भ्रातृत्वात् सौहृदाच् चापि करिष्यामि तव प्रियम् 03150014a चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम् 03150014c यदा सिंहरवं वीर करिष्यसि महाबल 03150014e तदाहं बृंहयिष्यामि स्वरवेण रवं तव 03150015a विजयस्य ध्वजस्थश् च नादान् मोक्ष्यामि दारुणान् 03150015c शत्रूणां ते प्राणहरान् इत्य् उक्त्वान्तरधीयत 03150016a गते तस्मिन् हरिवरे भीमो ऽपि बलिनां वरः 03150016c तेन मार्गेण विपुलं व्यचरद् गन्धमादनम् 03150017a अनुस्मरन् वपुस् तस्य श्रियं चाप्रतिमां भुवि 03150017c माहात्म्यम् अनुभावं च स्मरन् दाशरथेर् ययौ 03150018a स तानि रमणीयानि वनान्य् उपवनानि च 03150018c विलोडयाम् आस तदा सौगन्धिकवनेप्सया 03150019a फुल्लपद्मविचित्राणि पुष्पितानि वनानि च 03150019c मत्तवारणयूथानि पङ्कक्लिन्नानि भारत 03150019e वर्षताम् इव मेघानां वृन्दानि ददृशे तदा 03150020a हरिणैश् चञ्चलापाङ्गैर् हरिणीसहितैर् वने 03150020c सशष्पकवलैः श्रीमान् पथि दृष्टो द्रुतं ययौ 03150021a महिषैश् च वराहैश् च शार्दूलैश् च निषेवितम् 03150021c व्यपेतभीर् गिरिं शौर्याद् भीमसेनो व्यगाहत 03150022a कुसुमानतशाखैश् च ताम्रपल्लवकोमलैः 03150022c याच्यमान इवारण्ये द्रुमैर् मारुतकम्पितैः 03150023a कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः 03150023c प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् 03150024a सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु 03150024c द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ 03150025a परिवृत्ते ऽहनि ततः प्रकीर्णहरिणे वने 03150025c काञ्चनैर् विमलैः पद्मैर् ददर्श विपुलां नदीम् 03150026a मत्तकारण्डवयुतां चक्रवाकोपशोभिताम् 03150026c रचिताम् इव तस्याद्रेर् मालां विमलपङ्कजाम् 03150027a तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत् 03150027c अपश्यत् प्रीतिजननं बालार्कसदृशद्युति 03150028a तद् दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः 03150028c वनवासपरिक्लिष्टां जगाम मनसा प्रियाम् 03151001 वैशंपायन उवाच 03151001a स गत्वा नलिनीं रम्यां राक्षसैर् अभिरक्षिताम् 03151001c कैलासशिखरे रम्ये ददर्श शुभकानने 03151002a कुबेरभवनाभ्याशे जातां पर्वतनिर्झरे 03151002c सुरम्यां विपुलच्छायां नानाद्रुमलतावृताम् 03151003a हरिताम्बुजसंछन्नां दिव्यां कनकपुष्कराम् 03151003c पवित्रभूतां लोकस्य शुभाम् अद्भुतदर्शनाम् 03151004a तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् 03151004c ददर्श विमलं तोयं शिवं बहु च पाण्डवः 03151005a तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम् 03151005c जातरूपमयैः पद्मैश् छन्नां परमगन्धिभिः 03151006a वैडूर्यवरनालैश् च बहुचित्रैर् मनोहरैः 03151006c हंसकारण्डवोद्धूतैः सृजद्भिर् अमलं रजः 03151007a आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः 03151007c गन्धर्वैर् अप्सरोभिश् च देवैश् च परमार्चिताम् 03151008a सेविताम् ऋषिभिर् दिव्यां यक्षैः किंपुरुषैस् तथा 03151008c राक्षसैः किंनरैश् चैव गुप्तां वैश्रवणेन च 03151009a तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः 03151009c बभूव परमप्रीतो दिव्यं संप्रेक्ष्य तत् सरः 03151010a तच् च क्रोधवशा नाम राक्षसा राजशासनात् 03151010c रक्षन्ति शतसाहस्राश् चित्रायुधपरिच्छदाः 03151011a ते तु दृष्ट्वैव कौन्तेयम् अजिनैः परिवारितम् 03151011c रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् 03151012a सायुधं बद्धनिस्त्रिंशम् अशङ्कितम् अरिंदमम् 03151012c पुष्करेप्सुम् उपायान्तम् अन्योन्यम् अभिचुक्रुशुः 03151013a अयं पुरुषशार्दूलः सायुधो ऽजिनसंवृतः 03151013c यच् चिकीर्षुर् इह प्राप्तस् तत् संप्रष्टुम् इहार्हथ 03151014a ततः सर्वे महाबाहुं समासाद्य वृकोदरम् 03151014c तेजोयुक्तम् अपृच्छन्त कस् त्वम् आख्यातुम् अर्हसि 03151015a मुनिवेषधरश् चासि चीरवासाश् च लक्ष्यसे 03151015c यदर्थम् असि संप्राप्तस् तद् आचक्ष्व महाद्युते 03152001 भीम उवाच 03152001a पाण्डवो भीमसेनो ऽहं धर्मपुत्राद् अनन्तरः 03152001c विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः 03152002a अपश्यत् तत्र पाञ्चाली सौगन्धिकम् अनुत्तमम् 03152002c अनिलोढम् इतो नूनं सा बहूनि परीप्सति 03152003a तस्या माम् अनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् 03152003c पुष्पाहारम् इह प्राप्तं निबोधत निशाचराः 03152004 राक्षसा ऊचुः 03152004a आक्रीडो ऽयं कुबेरस्य दयितः पुरुषर्षभ 03152004c नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा 03152005a देवर्षयस् तथा यक्षा देवाश् चात्र वृकोदर 03152005c आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च 03152005e गन्धर्वाप्सरसश् चैव विहरन्त्य् अत्र पाण्डव 03152006a अन्यायेनेह यः कश् चिद् अवमन्य धनेश्वरम् 03152006c विहर्तुम् इच्छेद् दुर्वृत्तः स विनश्येद् असंशयम् 03152007a तम् अनादृत्य पद्मानि जिहीर्षसि बलाद् इतः 03152007c धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् 03152008 भीम उवाच 03152008a राक्षसास् तं न पश्यामि धनेश्वरम् इहान्तिके 03152008c दृष्ट्वापि च महाराजं नाहं याचितुम् उत्सहे 03152009a न हि याचन्ति राजान एष धर्मः सनातनः 03152009c न चाहं हातुम् इच्छामि क्षात्रधर्मं कथं चन 03152010a इयं च नलिनी रम्या जाता पर्वतनिर्झरे 03152010c नेयं भवनम् आसाद्य कुबेरस्य महात्मनः 03152011a तुल्या हि सर्वभूतानाम् इयं वैश्रवणस्य च 03152011c एवंगतेषु द्रव्येषु कः कं याचितुम् अर्हति 03152012 वैशंपायन उवाच 03152012a इत्य् उक्त्वा राक्षसान् सर्वान् भीमसेनो व्यगाहत 03152012c ततः स राक्षसैर् वाचा प्रतिषिद्धः प्रतापवान् 03152012e मा मैवम् इति सक्रोधैर् भर्त्सयद्भिः समन्ततः 03152013a कदर्थीकृत्य तु स तान् राक्षसान् भीमविक्रमः 03152013c व्यगाहत महातेजास् ते तं सर्वे न्यवारयन् 03152014a गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम् 03152014c क्रुद्धा ब्रुवन्तो ऽनुययुर् द्रुतं ते; शस्त्राणि चोद्यम्य विवृत्तनेत्राः 03152015a ततः स गुर्वीं यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम् 03152015c प्रगृह्य तान् अभ्यपतत् तरस्वी; ततो ऽब्रवीत् तिष्ठत तिष्ठतेति 03152016a ते तं तदा तोमरपट्टिशाद्यैर्; व्याविध्य शस्त्रैः सहसाभिपेतुः 03152016c जिघांसवः क्रोधवशाः सुभीमा; भीमं समन्तात् परिवव्रुर् उग्राः 03152017a वातेन कुन्त्यां बलवान् स जातः; शूरस् तरस्वी द्विषतां निहन्ता 03152017c सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिर् अप्रधृष्यः 03152018a तेषां स मार्गान् विविधान् महात्मा; निहत्य शस्त्राणि च शात्रवाणाम् 03152018c यथाप्रवीरान् निजघान वीरः; परःशतान् पुष्करिणीसमीपे 03152019a ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्याबलं बाहुबलं तथैव 03152019c अशक्नुवन्तः सहिताः समन्ताद्; धतप्रवीराः सहसा निवृत्ताः 03152020a विदीर्यमाणास् तत एव तूर्णम्; आकाशम् आस्थाय विमूढसंज्ञाः 03152020c कैलासशृङ्गाण्य् अभिदुद्रुवुस् ते; भीमार्दिताः क्रोधवशाः प्रभग्नाः 03152021a स शक्रवद् दानवदैत्यसंघान्; विक्रम्य जित्वा च रणे ऽरिसंघान् 03152021c विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततो ऽम्बुजानि 03152022a ततः स पीत्वामृतकल्पम् अम्भो; भूयो बभूवोत्तमवीर्यतेजाः 03152022c उत्पाट्य जग्राह ततो ऽम्बुजानि; सौगन्धिकान्य् उत्तमगन्धवन्ति 03152023a ततस् तु ते क्रोधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः 03152023c भीमस्य वीर्यं च बलं च संख्ये; यथावद् आचख्युर् अतीव दीनाः 03152024a तेषां वचस् तत् तु निशम्य देवः; प्रहस्य रक्षांशि ततो ऽभ्युवाच 03152024c गृह्णातु भीमो जलजानि कामं; कृष्णानिमित्तं विदितं ममैतत् 03152025a ततो ऽभ्यनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां प्रवरं विरोषाः 03152025c भीमं च तस्यां ददृशुर् नलिन्यां; यथोपजोषं विहरन्तम् एकम् 03153001 वैशंपायन उवाच 03153001a ततस् तानि महार्हाणि दिव्यानि भरतर्षभ 03153001c बहूनि बहुरूपाणि विरजांसि समाददे 03153002a ततो वायुर् महाञ् शीघ्रो नीचैः शर्करकर्षणः 03153002c प्रादुरासीत् खरस्पर्शः संग्रामम् अभिचोदयन् 03153003a पपात महती चोल्का सनिर्घाता महाप्रभा 03153003c निष्प्रभश् चाभवत् सूर्यश् छन्नरश्मिस् तमोवृतः 03153004a निर्घातश् चाभवद् भीमो भीमे विक्रमम् आस्थिते 03153004c चचाल पृथिवी चापि पांसुवर्षं पपात च 03153005a सलोहिता दिशश् चासन् खरवाचो मृगद्विजाः 03153005c तमोवृतम् अभूत् सर्वं न प्रज्ञायत किं चन 03153006a तद् अद्भुतम् अभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः 03153006c उवाच वदतां श्रेष्ठः को ऽस्मान् अभिभविष्यति 03153007a सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः 03153007c यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः 03153008a एवम् उक्त्वा ततो राजा वीक्षां चक्रे समन्ततः 03153008c अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः 03153009a तत्र कृष्णां यमौ चैव समीपस्थान् अरिंदमः 03153009c पप्रच्छ भ्रातरं भीमं भीमकर्माणम् आहवे 03153010a कच्चिन् न भीमः पाञ्चालि किं चित् कृत्यं चिकीर्षति 03153010c कृतवान् अपि वा वीरः साहसं साहसप्रियः 03153011a इमे ह्य् अकस्माद् उत्पाता महासमरदर्शिनः 03153011c दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः 03153012a तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी 03153012c प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी 03153013a यत् तत् सौगन्धिकं राजन्न् आहृतं मातरिश्वना 03153013c तन् मया भीमसेनस्य प्रीतयाद्योपपादितम् 03153014a अपि चोक्तो मया वीरो यदि पश्येद् बहून्य् अपि 03153014c तानि सर्वाण्य् उपादाय शीघ्रम् आगम्यताम् इति 03153015a स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः 03153015c प्रागुदीचीं दिशं राजंस् तान्य् आहर्तुम् इतो गतः 03153016a उक्तस् त्व् एवं तया राजा यमाव् इदम् अथाब्रवीत् 03153016c गच्छाम सहितास् तूर्णं येन यातो वृकोदरः 03153017a वहन्तु राक्षसा विप्रान् यथाश्रान्तान् यथाकृशान् 03153017c त्वम् अप्य् अमरसंकाश वह कृष्णां घटोत्कच 03153018a व्यक्तं दूरम् इतो भीमः प्रविष्ट इति मे मतिः 03153018c चिरं च तस्य कालो ऽयं स च वायुसमो जवे 03153019a तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने 03153019c उत्पतेद् अपि चाकाशं निपतेच् च यथेच्छकम् 03153020a तम् अन्वियाम भवतां प्रभावाद् रजनीचराः 03153020c पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् 03153021a तथेत्य् उक्त्वा तु ते सर्वे हैडिम्बप्रमुखास् तदा 03153021c उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ 03153022a आदाय पाण्डवांश् चैव तांश् च विप्रान् अनेकशः 03153022c लोमशेनैव सहिताः प्रययुः प्रीतमानसाः 03153023a ते गत्वा सहिताः सर्वे ददृशुस् तत्र कानने 03153023c प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम् 03153024a तं च भीमं महात्मानं तस्यास् तीरे व्यवस्थितम् 03153024c ददृशुर् निहतांश् चैव यक्षान् सुविपुलेक्षणान् 03153025a उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् 03153025c प्रजासंक्षेपसमये दण्डहस्तम् इवान्तकम् 03153026a तं दृष्ट्वा धर्मराजस् तु परिष्वज्य पुनः पुनः 03153026c उवाच श्लक्ष्णया वाचा कौन्तेय किम् इदं कृतम् 03153027a साहसं बत भद्रं ते देवानाम् अपि चाप्रियम् 03153027c पुनर् एवं न कर्तव्यं मम चेद् इच्छसि प्रियम् 03153028a अनुशास्य च कौन्तेयं पद्मानि प्रतिगृह्य च 03153028c तस्याम् एव नलिन्यां ते विजह्रुर् अमरोपमाः 03153029a एतस्मिन्न् एव काले तु प्रगृहीतशिलायुधाः 03153029c प्रादुरासन् महाकायास् तस्योद्यानस्य रक्षिणः 03153030a ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम् 03153030c नकुलं सहदेवं च तथान्यान् ब्राह्मणर्षभान् 03153030e विनयेनानताः सर्वे प्रणिपेतुश् च भारत 03153031a सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः 03153031c विदिताश् च कुबेरस्य ततस् ते नरपुंगवाः 03153031e ऊषुर् नातिचिरं कालं रममाणाः कुरूद्वहाः 03154001 वैशंपायन उवाच 03154001a ततस् तान् परिविश्वस्तान् वसतस् तत्र पाण्डवान् 03154001c गतेषु तेषु रक्षःसु भीमसेनात्मजे ऽपि च 03154002a रहितान् भीमसेनेन कदा चित् तान् यदृच्छया 03154002c जहार धर्मराजानं यमौ कृष्णां च राक्षसः 03154003a ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्व् अस्त्रवित्तमः 03154003c इति ब्रुवन् पाण्डवेयान् पर्युपास्ते स्म नित्यदा 03154004a परीक्षमाणः पार्थानां कलापानि धनूंषि च 03154004c अन्तरं समभिप्रेप्सुर् नाम्ना ख्यातो जटासुरः 03154005a स भीमसेने निष्क्रान्ते मृगयार्थम् अरिंदमे 03154005c अन्यद् रूपं समास्थाय विकृतं भैरवं महत् 03154006a गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च 03154006c प्रातिष्ठत स दुष्टात्मा त्रीन् गृहीत्वा च पाण्डवान् 03154007a सहदेवस् तु यत्नेन ततो ऽपक्रम्य पाण्डवः 03154007c आक्रन्दद् भीमसेनं वै येन यातो महाबलः 03154008a तम् अब्रवीद् धर्मराजो ह्रियमाणो युधिष्ठिरः 03154008c धर्मस् ते हीयते मूढ न चैनं समवेक्षसे 03154009a ये ऽन्ये के चिन् मनुष्येषु तिर्यग्योनिगता अपि 03154009c गन्धर्वयक्षरक्षांसि वयांसि पशवस् तथा 03154009e मनुष्यान् उपजीवन्ति ततस् त्वम् उपजीवसि 03154010a समृद्ध्या ह्य् अस्य लोकस्य लोको युष्माकम् ऋध्यते 03154010c इमं च लोकं शोचन्तम् अनुशोचन्ति देवताः 03154010e पूज्यमानाश् च वर्धन्ते हव्यकव्यैर् यथाविधि 03154011a वयं राष्ट्रस्य गोप्तारो रक्षितारश् च राक्षस 03154011c राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् 03154012a न च राजावमन्तव्यो रक्षसा जात्व् अनागसि 03154012c अणुर् अप्य् अपचारश् च नास्त्य् अस्माकं नराशन 03154013a द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हि चित् 03154013c येषां चान्नानि भुञ्जीत यत्र च स्यात् प्रतिश्रयः 03154014a स त्वं प्रतिश्रये ऽस्माकं पूज्यमानः सुखोषितः 03154014c भुक्त्वा चान्नानि दुष्प्रज्ञ कथम् अस्माञ् जिहीर्षसि 03154015a एवम् एव वृथाचारो वृथावृद्धो वृथामतिः 03154015c वृथामरणम् अर्हस् त्वं वृथाद्य न भविष्यसि 03154016a अथ चेद् दुष्टबुद्धिस् त्वं सर्वैर् धर्मैर् विवर्जितः 03154016c प्रदाय शस्त्राण्य् अस्माकं युद्धेन द्रौपदीं हर 03154017a अथ चेत् त्वम् अविज्ञाय इदं कर्म करिष्यसि 03154017c अधर्मं चाप्य् अकीर्तिं च लोके प्राप्स्यसि केवलम् 03154018a एताम् अद्य परामृश्य स्त्रियं राक्षस मानुषीम् 03154018c विषम् एतत् समालोड्य कुम्भेन प्राशितं त्वया 03154019a ततो युधिष्ठिरस् तस्य भारिकः समपद्यत 03154019c स तु भाराभिभूतात्मा न तथा शीघ्रगो ऽभवत् 03154020a अथाब्रवीद् द्रौपदीं च नकुलं च युधिष्ठिरः 03154020c मा भैष्ट राक्षसान् मूढाद् गतिर् अस्य मया हृता 03154021a नातिदूरे महाबाहुर् भविता पवनात्मजः 03154021c अस्मिन् मुहूर्ते संप्राप्ते न भविष्यति राक्षसः 03154022a सहदेवस् तु तं दृष्ट्वा राक्षसं मूढचेतसम् 03154022c उवाच वचनं राजन् कुन्तीपुत्रं युधिष्ठिरम् 03154023a राजन् किं नाम तत् कृत्यं क्षत्रियस्यास्त्य् अतो ऽधिकम् 03154023c यद् युद्धे ऽभिमुखः प्राणांस् त्यजेच् छत्रूञ् जयेत वा 03154024a एष चास्मान् वयं चैनं युध्यमानाः परंतप 03154024c सूदयेम महाबाहो देशकालो ह्य् अयं नृप 03154025a क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम 03154025c जयन्तः पात्यमाना वा प्राप्तुम् अर्हाम सद्गतिम् 03154026a राक्षसे जीवमाने ऽद्य रविर् अस्तम् इयाद् यदि 03154026c नाहं ब्रूयां पुनर् जातु क्षत्रियो ऽस्मीति भारत 03154027a भो भो राक्षस तिष्ठस्व सहदेवो ऽस्मि पाण्डवः 03154027c हत्वा वा मां नयस्वैनान् हतो वाद्येह स्वप्स्यसि 03154028a तथैव तस्मिन् ब्रुवति भीमसेनो यदृच्छया 03154028c प्रादृश्यत महाबाहुः सवज्र इव वासवः 03154029a सो ऽपश्यद् भ्रातरौ तत्र द्रौपदीं च यशस्विनीम् 03154029c क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा 03154030a मार्गाच् च राक्षसं मूढं कालोपहतचेतसम् 03154030c भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम् 03154031a bhrAtqMs तान् ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः 03154031c क्रोधम् आहारयद् भीमो राक्षसं चेदम् अब्रवीत् 03154032a विज्ञातो ऽसि मया पूर्वं चेष्टञ् शस्त्रपरीक्षणे 03154032c आस्था तु त्वयि मे नास्ति यतो ऽसि न हतस् तदा 03154032e ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् 03154033a प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम् 03154033c अतिथिं ब्रह्मरूपं च कथं हन्याम् अनागसम् 03154033e राक्षसं मन्यमानो ऽपि यो हन्यान् नरकं व्रजेत् 03154034a अपक्वस्य च कालेन वधस् तव न विद्यते 03154034c नूनम् अद्यासि संपक्वो यथा ते मतिर् ईदृशी 03154034e दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा 03154035a बडिशो ऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः 03154035c मत्स्यो ऽम्भसीव स्यूतास्यः कथं मे ऽद्य गमिष्यसि 03154036a यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते 03154036c न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः 03154037a एवम् उक्तस् तु भीमेन राक्षसः कालचोदितः 03154037c भीत उत्सृज्य तान् सर्वान् युद्धाय समुपस्थितः 03154038a अब्रवीच् च पुनर् भीमं रोषात् प्रस्फुरिताधरः 03154038c न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् 03154039a श्रुता मे राक्षसा ये ये त्वया विनिहता रणे 03154039c तेषाम् अद्य करिष्यामि तवास्रेणोदकक्रियाम् 03154040a एवम् उक्तस् ततो भीमः सृक्किणी परिसंलिहन् 03154040c स्मयमान इव क्रोधात् साक्षात् कालान्तकोपमः 03154040e बाहुसंरम्भम् एवेच्छन्न् अभिदुद्राव राक्षसम् 03154041a राक्षसो ऽपि तदा भीमं युद्धार्थिनम् अवस्थितम् 03154041c अभिदुद्राव संरब्धो बलो वज्रधरं यथा 03154042a वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे 03154042c माद्रीपुत्राव् अभिक्रुद्धाव् उभाव् अप्य् अभ्यधावताम् 03154043a न्यवारयत् तौ प्रहसन् कुन्तीपुत्रो वृकोदरः 03154043c शक्तो ऽहं राक्षसस्येति प्रेक्षध्वम् इति चाब्रवीत् 03154044a आत्मना भ्रातृभिश् चाहं धर्मेण सुकृतेन च 03154044c इष्टेन च शपे राजन् सूदयिष्यामि राक्षसम् 03154045a इत्य् एवम् उक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् 03154045c बाहुभिः समसज्जेताम् उभौ रक्षोवृकोदरौ 03154046a तयोर् आसीत् संप्रहारः क्रुद्धयोर् भीमरक्षसोः 03154046c अमृष्यमाणयोः संख्ये देवदानवयोर् इव 03154047a आरुज्यारुज्य तौ वृक्षान् अन्योन्यम् अभिजघ्नतुः 03154047c जीमूताव् इव घर्मान्ते विनदन्तौ महाबलौ 03154048a बभञ्जतुर् महावृक्षान् ऊरुभिर् बलिनां वरौ 03154048c अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ 03154049a तद् वृक्षयुद्धम् अभवन् महीरुहविनाशनम् 03154049c वालिसुग्रीवयोर् भ्रात्रोः पुरेव कपिसिंहयोः 03154050a आविध्याविध्य तौ वृक्षान् मुहूर्तम् इतरेतरम् 03154050c ताडयाम् आसतुर् उभौ विनदन्तौ मुहुर् मुहुः 03154051a तस्मिन् देशे यदा वृक्षाः सर्व एव निपातिताः 03154051c पुञ्जीकृताश् च शतशः परस्परवधेप्सया 03154052a तदा शिलाः समादाय मुहूर्तम् इव भारत 03154052c महाभ्रैर् इव शैलेन्द्रौ युयुधाते महाबलौ 03154053a उग्राभिर् उग्ररूपाभिर् बृहतीभिः परस्परम् 03154053c वज्रैर् इव महावेगैर् आजघ्नतुर् अमर्षणौ 03154054a अभिहत्य च भूयस् ताव् अन्योन्यं बलदर्पितौ 03154054c भुजाभ्यां परिगृह्याथ चकर्षाते गजाव् इव 03154055a मुष्टिभिश् च महाघोरैर् अन्योन्यम् अभिपेततुः 03154055c तयोश् चटचटाशब्दो बभूव सुमहात्मनोः 03154056a ततः संहृत्य मुष्टिं तु पञ्चशीर्षम् इवोरगम् 03154056c वेगेनाभ्यहनद् भीमो राक्षसस्य शिरोधराम् 03154057a ततः श्रान्तं तु तद् रक्षो भीमसेनभुजाहतम् 03154057c सुपरिश्रान्तम् आलक्ष्य भीमसेनो ऽभ्यवर्तत 03154058a तत एनं महाबाहुर् बाहुभ्याम् अमरोपमः 03154058c समुत्क्षिप्य बलाद् भीमो निष्पिपेष महीतले 03154059a तस्य गात्राणि सर्वाणि चूर्णयाम् आस पाण्डवः 03154059c अरत्निना चाभिहत्य शिरः कायाद् अपाहरत् 03154060a संदष्टोष्ठं विवृत्ताक्षं फलं वृन्ताद् इव च्युतम् 03154060c जटासुरस्य तु शिरो भीमसेनबलाद् धृतम् 03154060e पपात रुधिरादिग्धं संदष्टदशनच्छदम् 03154061a तं निहत्य महेष्वासो युधिष्ठिरम् उपागमत् 03154061c स्तूयमानो द्विजाग्र्यैस् तैर् मरुद्भिर् इव वासवः 03155001 वैशंपायन उवाच 03155001a निहते राक्षसे तस्मिन् पुनर् नारायणाश्रमम् 03155001c अभ्येत्य राजा कौन्तेयो निवासम् अकरोत् प्रभुः 03155002a स समानीय तान् सर्वान् bhrAtqn इत्य् अब्रवीद् वचः 03155002c द्रौपद्या सहितान् काले संस्मरन् भ्रातरं जयम् 03155003a समाश् चतस्रो ऽभिगताः शिवेन चरतां वने 03155003c कृतोद्देशश् च बीभत्सुः पञ्चमीम् अभितः समाम् 03155004a प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम् 03155004c तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः 03155005a कृतश् च समयस् तेन पार्थेनामिततेजसा 03155005c पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि 03155006a तत्र गाण्डीवधन्वानम् अवाप्तास्त्रम् अरिंदमम् 03155006c देवलोकाद् इमं लोकं द्रक्ष्यामः पुनरागतम् 03155007a इत्य् उक्त्वा ब्राह्मणान् सर्वान् आमन्त्रयत पाण्डवः 03155007c कारणं चैव तत् तेषाम् आचचक्षे तपस्विनाम् 03155008a तम् उग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम् 03155008c ब्राह्मणास् ते ऽन्वमोदन्त शिवेन कुशलेन च 03155009a सुखोदर्कम् इमं क्लेशम् अचिराद् भरतर्षभ 03155009c क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि 03155010a तत् तु राजा वचस् तेषां प्रतिगृह्य तपस्विनाम् 03155010c प्रतस्थे सह विप्रैस् तैर् भ्रातृभिश् च परंतपः 03155011a द्रौपद्या सहितः श्रीमान् हैडिम्बेयादिभिस् तथा 03155011c राक्षसैर् अनुयातश् च लोमशेनाभिरक्षितः 03155012a क्व चिज् जगाम पद्भ्यां तु राक्षसैर् उह्यते क्व चित् 03155012c तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः 03155013a ततो युधिष्ठिरो राजा बहून् क्लेशान् विचिन्तयन् 03155013c सिंहव्याघ्रगजाकीर्णाम् उदीचीं प्रययौ दिशम् 03155014a अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् 03155014c गन्धमादनपादांश् च मेरुं चापि शिलोच्चयम् 03155015a उपर्य् उपरि शैलस्य बह्वीश् च सरितः शिवाः 03155015c प्रस्थं हिमवतः पुण्यं ययौ सप्तदशे ऽहनि 03155016a ददृशुः पाण्डवा राजन् गन्धमादनम् अन्तिकात् 03155016c पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते 03155017a सलिलावर्तसंजातैः पुष्पितैश् च महीरुहैः 03155017c समावृतं पुण्यतमम् आश्रमं वृषपर्वणः 03155018a तम् उपक्रम्य राजर्षिं धर्मात्मानम् अरिंदमाः 03155018c पाण्डवा वृषपर्वाणम् अवन्दन्त गतक्लमाः 03155019a अभ्यनन्दत् स राजर्षिः पुत्रवद् भरतर्षभान् 03155019c पूजिताश् चावसंस् तत्र सप्तरात्रम् अरिंदमाः 03155020a अष्टमे ऽहनि संप्राप्ते तम् ऋषिं लोकविश्रुतम् 03155020c आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन् 03155021a एकैकशश् च तान् विप्रान् निवेद्य वृषपर्वणे 03155021c न्यासभूतान् यथाकालं बन्धून् इव सुसत्कृतान् 03155022a ततस् ते वरवस्त्राणि शुभान्य् आभरणानि च 03155022c न्यदधुः पाण्डवास् तस्मिन्न् आश्रमे वृषपर्वणः 03155023a अतीतानागते विद्वान् कुशलः सर्वधर्मवित् 03155023c अन्वशासत् स धर्मज्ञः पुत्रवद् भरतर्षभान् 03155024a ते ऽनुज्ञाता महात्मानः प्रययुर् दिशम् उत्तराम् 03155024c कृष्णया सहिता वीरा ब्राह्मणैश् च महात्मभिः 03155024e तान् प्रस्थितान् अन्वगच्छद् वृषपर्वा महीपतिः 03155025a उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस् तदा 03155025c अनुसंसाध्य कौन्तेयान् आशीर्भिर् अभिनन्द्य च 03155025e वृषपर्वा निववृते पन्थानम् उपदिश्य च 03155026a नानामृगगणैर् जुष्टं कौन्तेयः सत्यविक्रमः 03155026c पदातिर् भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः 03155027a नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु 03155027c पर्वतं विविशुः श्वेतं चतुर्थे ऽहनि पाण्डवाः 03155028a महाभ्रघनसंकाशं सलिलोपहितं शुभम् 03155028c मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् 03155029a ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा 03155029c अनुसस्रुर् यथोद्देशं पश्यन्तो विविधान् नगान् 03155030a उपर्य् उपरि शैलस्य गुहाः परमदुर्गमाः 03155030c सुदुर्गमांस् ते सुबहून् सुखेनैवाभिचक्रमुः 03155031a धौम्यः कृष्णा च पार्थाश् च लोमशश् च महान् ऋषिः 03155031c अगमन् सहितास् तत्र न कश् चिद् अवहीयते 03155032a ते मृगद्विजसंघुष्टं नानाद्विजसमाकुलम् 03155032c शाखामृगगणैश् चैव सेवितं सुमनोहरम् 03155033a पुण्यं पद्मसरोपेतं सपल्वलमहावनम् 03155033c उपतस्थुर् महावीर्या माल्यवन्तं महागिरिम् 03155034a ततः किंपुरुषावासं सिद्धचारणसेवितम् 03155034c ददृशुर् हृष्टरोमाणः पर्वतं गन्धमादनम् 03155035a विद्याधरानुचरितं किंनरीभिस् तथैव च 03155035c गजसिंहसमाकीर्णम् उदीर्णशरभायुतम् 03155036a उपेतम् अन्यैश् च तदा मृगैर् मृदुनिनादिभिः 03155036c ते गन्धमादनवनं तन् नन्दनवनोपमम् 03155037a मुदिताः पाण्डुतनया मनोहृदयनन्दनम् 03155037c विविशुः क्रमशो वीरा अरण्यं शुभकाननम् 03155038a द्रौपदीसहिता वीरास् तैश् च विप्रैर् महात्मभिः 03155038c शृण्वन्तः प्रीतिजननान् वल्गून् मदकलाञ् शुभान् 03155038e श्रोत्ररम्यान् सुमधुराञ् शब्दान् खगमुखेरितान् 03155039a सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् 03155039c पश्यन्तः पादपांश् चापि फलभारावनामितान् 03155040a आम्रान् आम्रातकान् फुल्लान् नारिकेलान् सतिन्दुकान् 03155040c अजातकांस् तथा जीरान् दाडिमान् बीजपूरकान् 03155041a पनसा&l लिकुचान् मोचान् खर्जूरान् आम्रवेतसान् 03155041c पारावतांस् तथा क्षौद्रान् नीपांश् चापि मनोरमान् 03155042a बिल्वान् कपित्थाञ् जम्बूंश् च काश्मरीर् बदरीस् तथा 03155042c प्लक्षान् उदुम्बरवटान् अश्वत्थान् क्षीरिणस् तथा 03155042e भल्लातकान् आमलकान् हरीतकबिभीतकान् 03155043a इङ्गुदान् करवीरांश् च तिन्दुकांश् च महाफलान् 03155043c एतान् अन्यांश् च विविधान् गन्धमादनसानुषु 03155044a फलैर् अमृतकल्पैस् तान् आचितान् स्वादुभिस् तरून् 03155044c तथैव चम्पकाशोकान् केतकान् बकुलांस् तथा 03155045a पुंनागान् सप्तपर्णांश् च कर्णिकारान् सकेतकान् 03155045c पाटलान् कुटजान् रम्यान् मन्दारेन्दीवरांस् तथा 03155046a पारिजातान् कोविदारान् देवदारुतरूंस् तथा 03155046c शालांस् तालांस् तमालांश् च प्रियालान् बकुलांस् तथा 03155046e शाल्मलीः किंशुकाशोकाञ् शिंशपांस् तरलांस् तथा 03155047a चकोरैः शतपत्रैश् च भृङ्गराजैस् तथा शुकैः 03155047c कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः 03155048a प्रियव्रतैश् चातकैश् च तथान्यैर् विविधैः खगैः 03155048c श्रोत्ररम्यं सुमधुरं कूजद्भिश् चाप्य् अधिष्ठितान् 03155049a सरांसि च विचित्राणि प्रसन्नसलिलानि च 03155049c कुमुदैः पुण्डरीकैश् च तथा कोकनदोत्पलैः 03155049e कह्लारैः कमलैश् चैव आचितानि समन्ततः 03155050a कदम्बैश् चक्रवाकैश् च कुररैर् जलकुक्कुटैः 03155050c कारण्डवैः प्लवैर् हंसैर् बकैर् मद्गुभिर् एव च 03155050e एतैश् चान्यैश् च कीर्णानि समन्ताज् जलचारिभिः 03155051a हृष्टैस् तथा तामरसरसासवमदालसैः 03155051c पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः 03155052a मधुरस्वरैर् मधुकरैर् विरुतान् कमलाकरान् 03155052c पश्यन्तस् ते मनोरम्यान् गन्धमादनसानुषु 03155053a तथैव पद्मषण्डैश् च मण्डितेषु समन्ततः 03155053c शिखण्डिनीभिः सहिता&l लतामण्डपकेषु च 03155053e मेघतूर्यरवोद्दाममदनाकुलितान् भृशम् 03155054a कृत्वैव केकामधुरं संगीतमधुरस्वरम् 03155054c चित्रान् कलापान् विस्तीर्य सविलासान् मदालसान् 03155054e मयूरान् ददृशुश् चित्रान् नृत्यतो वनलासकान् 03155055a कान्ताभिः सहितान् अन्यान् अपश्यन् रमतः सुखम् 03155055c वल्लीलतासंकटेषु कटकेषु स्थितांस् तथा 03155056a कांश् चिच् छकुनजातांश् च विटपेषूत्कटान् अपि 03155056c कलापरचिताटोपान् विचित्रमुकुटान् इव 03155056e विवरेषु तरूणां च मुदितान् ददृशुश् च ते 03155057a सिन्धुवारान् अथोद्दामान् मन्मथस्येव तोमरान् 03155057c सुवर्णकुसुमाकीर्णान् गिरीणां शिखरेषु च 03155058a कर्णिकारान् विरचितान् कर्णपूरान् इवोत्तमान् 03155058c अथापश्यन् कुरबकान् वनराजिषु पुष्पितान् 03155058e कामवश्योत्सुककरान् कामस्येव शरोत्करान् 03155059a तथैव वनराजीनाम् उदारान् रचितान् इव 03155059c विराजमानांस् ते ऽपश्यंस् तिलकांस् तिलकान् इव 03155060a तथानङ्गशराकारान् सहकारान् मनोरमान् 03155060c अपश्यन् भ्रमरारावान् मञ्जरीभिर् विराजितान् 03155061a हिरण्यसदृशैः पुष्पैर् दावाग्निसदृशैर् अपि 03155061c लोहितैर् अञ्जनाभैश् च वैडूर्यसदृशैर् अपि 03155062a तथा शालांस् तमालांश् च पाटल्यो बकुलानि च 03155062c माला इव समासक्ताः शैलानां शिखरेषु च 03155063a एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः 03155063c गजसंघसमाबाधं सिंहव्याघ्रसमायुतम् 03155064a शरभोन्नादसंघुष्टं नानारावनिनादितम् 03155064c सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु 03155065a पीता भास्वरवर्णाभा बभूवुर् वनराजयः 03155065c नात्र कण्टकिनः के चिन् नात्र के चिद् अपुष्पिताः 03155065e स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु 03155066a विमलस्फटिकाभानि पाण्डुरच्छदनैर् द्विजैः 03155066c राजहंसैर् उपेतानि सारसाभिरुतानि च 03155066e सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु 03155067a पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च 03155067c गन्धवन्ति च माल्यानि रसवन्ति फलानि च 03155067e अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु 03155068a एते चान्ये च बहवस् तत्र काननजा द्रुमाः 03155068c लताश् च विविधाकाराः पत्रपुष्पफलोच्चयाः 03155069a युधिष्ठिरस् तु तान् वृक्षान् पश्यमानो नगोत्तमे 03155069c भीमसेनम् इदं वाक्यम् अब्रवीन् मधुराक्षरम् 03155070a पश्य भीम शुभान् देशान् देवाक्रीडान् समन्ततः 03155070c अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर 03155071a लताभिश् चैव बह्वीभिः पुष्पिताः पादपोत्तमाः 03155071c संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु 03155072a शिखण्डिनीभिश् चरतां सहितानां शिखण्डिनाम् 03155072c नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु 03155073a चकोराः शतपत्राश् च मत्तकोकिलशारिकाः 03155073c पत्रिणः पुष्पितान् एतान् संश्लिष्यन्ति महाद्रुमान् 03155074a रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः 03155074c परस्परम् उदीक्षन्ते बहवो जीवजीवकाः 03155075a हरितारुणवर्णानां शाद्वलानां समन्ततः 03155075c सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्व् अपि 03155076a वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः 03155076c भृङ्गराजोपचक्राश् च लोहपृष्ठाश् च पत्रिणः 03155077a चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः 03155077c एते वैडूर्यवर्णाभं क्षोभयन्ति महत् सरः 03155078a बहुतालसमुत्सेधाः शैलशृङ्गात् परिच्युताः 03155078c नानाप्रस्रवणेभ्यश् च वारिधाराः पतन्त्य् अमूः 03155079a भास्कराभप्रभा भीम शारदाभ्रघनोपमाः 03155079c शोभयन्ति महाशैलं नानारजतधातवः 03155080a क्व चिद् अञ्जनवर्णाभाः क्व चित् काञ्चनसंनिभाः 03155080c धातवो हरितालस्य क्व चिद् धिङ्गुलकस्य च 03155081a मनःशिलागुहाश् चैव संध्याभ्रनिकरोपमाः 03155081c शशलोहितवर्णाभाः क्व चिद् गैरिकधातवः 03155082a सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः 03155082c एते बहुविधाः शैलं शोभयन्ति महाप्रभाः 03155083a गन्धर्वाः सह कान्ताभिर् यथोक्तं वृषपर्वणा 03155083c दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह 03155084a गीतानां तलतालानां यथा साम्नां च निस्वनः 03155084c श्रूयते बहुधा भीम सर्वभूतमनोहरः 03155085a महागङ्गाम् उदीक्षस्व पुण्यां देवनदीं शुभाम् 03155085c कलहंसगणैर् जुष्टाम् ऋषिकिंनरसेविताम् 03155086a धातुभिश् च सरिद्भिश् च किंनरैर् मृगपक्षिभिः 03155086c गन्धर्वैर् अप्सरोभिश् च काननैश् च मनोरमैः 03155087a व्यालैश् च विविधाकारैः शतशीर्षैः समन्ततः 03155087c उपेतं पश्य कौन्तेय शैलराजम् अरिंदम 03155088a ते प्रीतमनसः शूराः प्राप्ता गतिम् अनुत्तमाम् 03155088c नातृप्यन् पर्वतेन्द्रस्य दर्शनेन परंतपाः 03155089a उपेतम् अथ माल्यैश् च फलवद्भिश् च पादपैः 03155089c आर्ष्टिषेणस्य राजर्षेर् आश्रमं ददृशुस् तदा 03155090a ततस् तं तीव्रतपसं कृशं धमनिसंततम् 03155090c पारगं सर्वधर्माणाम् आर्ष्टिषेणम् उपागमन् 03156001 वैशंपायन उवाच 03156001a युधिष्ठिरस् तम् आसाद्य तपसा दग्धकिल्बिषम् 03156001c अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् 03156002a ततः कृष्णा च भीमश् च यमौ चापि यशस्विनौ 03156002c शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे 03156003a तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः 03156003c यथान्यायम् उपाक्रान्तस् तम् ऋषिं संशितव्रतम् 03156004a अन्वजानात् स धर्मज्ञो मुनिर् दिव्येन चक्षुषा 03156004c पाण्डोः पुत्रान् कुरुश्रेष्ठान् आस्यताम् इति चाब्रवीत् 03156005a कुरूणाम् ऋषभं प्राज्ञं पूजयित्वा महातपाः 03156005c सह भ्रातृभिर् आसीनं पर्यपृच्छद् अनामयम् 03156006a नानृते कुरुषे भावं कच्चिद् धर्मे च वर्तसे 03156006c मतापित्रोश् च ते वृत्तिः कच्चित् पार्थ न सीदति 03156007a कच्चित् ते गुरवः सर्वे वृद्धा वैद्याश् च पूजिताः 03156007c कच्चिन् न कुरुषे भावं पार्थ पापेषु कर्मसु 03156008a सुकृतं प्रतिकर्तुं च कच्चिद् धातुं च दुष्कृतम् 03156008c यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे 03156009a यथार्हं मानिताः कच्चित् त्वया नन्दन्ति साधवः 03156009c वनेष्व् अपि वसन् कच्चिद् धर्मम् एवानुवर्तसे 03156010a कच्चिद् धौम्यस् त्वदाचारैर् न पार्थ परितप्यते 03156010c दानधर्मतपःशौचैर् आर्जवेन तितिक्षया 03156011a पितृपैतामहं वृत्तं कच्चित् पार्थानुवर्तसे 03156011c कच्चिद् राजर्षियातेन पथा गच्छसि पाण्डव 03156012a स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः 03156012c पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च 03156013a किं न्व् अस्य दुष्कृते ऽस्माभिः संप्राप्तव्यं भविष्यति 03156013c किं चास्य सुकृते ऽस्माभिः प्राप्तव्यम् इति शोभनम् 03156014a पिता माता तथैवाग्निर् गुरुर् आत्मा च पञ्चमः 03156014c यस्यैते पूजिताः पार्थ तस्य लोकाव् उभौ जितौ 03156015a अब्भक्षा वायुभक्षाश् च प्लवमाना विहायसा 03156015c जुषन्ते पर्वतश्रेष्ठम् ऋषयः पर्वसंधिषु 03156016a कामिनः सह कान्ताभिः परस्परम् अनुव्रताः 03156016c दृश्यन्ते शैलशृङ्गस्थास् तथा किंपुरुषा नृप 03156017a अरजांसि च वासांसि वसानाः कौशिकानि च 03156017c दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः 03156018a विद्याधरगणाश् चैव स्रग्विणः प्रियदर्शनाः 03156018c महोरगगणाश् चैव सुपर्णाश् चोरगादयः 03156019a अस्य चोपरि शैलस्य श्रूयते पर्वसंधिषु 03156019c भेरीपणवशङ्खानां मृदङ्गानां च निस्वनः 03156020a इहस्थैर् एव तत् सर्वं श्रोतव्यं भरतर्षभाः 03156020c न कार्या वः कथं चित् स्यात् तत्राभिसरणे मतिः 03156021a न चाप्य् अतः परं शक्यं गन्तुं भरतसत्तमाः 03156021c विहारो ह्य् अत्र देवानाम् अमानुषगतिस् तु सा 03156022a ईषच्चपलकर्माणं मनुष्यम् इह भारत 03156022c द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः 03156023a अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर 03156023c गतिः परमसिद्धानां देवर्षीणां प्रकाशते 03156024a चापलाद् इह गच्छन्तं पार्थ यानम् अतः परम् 03156024c अयःशूलादिभिर् घ्नन्ति राक्षसाः शत्रुसूदन 03156025a अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः 03156025c इह वैश्रवणस् तात पर्वसंधिषु दृश्यते 03156026a शिखरे तं समासीनम् अधिपं सर्वरक्षसाम् 03156026c प्रेक्षन्ते सर्वभूतानि भानुमन्तम् इवोदितम् 03156027a देवदानवसिद्धानां तथा वैश्रवणस्य च 03156027c गिरेः शिखरम् उद्यानम् इदं भरतसत्तम 03156028a उपासीनस्य धनदं तुम्बुरोः पर्वसंधिषु 03156028c गीतसामस्वनस् तात श्रूयते गन्धमादने 03156029a एतद् एवंविधं चित्रम् इह तात युधिष्ठिर 03156029c प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसंधिषु 03156030a भुञ्जानाः सर्वभोज्यानि रसवन्ति फलानि च 03156030c वसध्वं पाण्डवश्रेष्ठा यावद् अर्जुनदर्शनम् 03156031a न तात चपलैर् भाव्यम् इह प्राप्तैः कथं चन 03156031c उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च 03156031e ततः शस्त्रभृतां श्रेष्ठ पृथिवीं पालयिष्यसि 03157001 जनमेजय उवाच 03157001a पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः 03157001c कियन्तं कालम् अवसन् पर्वते गन्धमादने 03157002a कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् 03157002c वसतां लोकवीराणाम् आसंस् तद् ब्रूहि सत्तम 03157003a विस्तरेण च मे शंस भीमसेनपराक्रमम् 03157003c यद् यच् चक्रे महाबाहुस् तस्मिन् हैमवते गिरौ 03157003e न खल्व् आसीत् पुनर् युद्धं तस्य यक्षैर् द्विजोत्तम 03157004a कच्चित् समागमस् तेषाम् आसीद् वैश्रवणेन च 03157004c तत्र ह्य् आयाति धनद आर्ष्टिषेणो यथाब्रवीत् 03157005a एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण तपोधन 03157005c न हि मे शृण्वतस् तृप्तिर् अस्ति तेषां विचेष्टितम् 03157006 वैशंपायन उवाच 03157006a एतद् आत्महितं श्रुत्वा तस्याप्रतिमतेजसः 03157006c शासनं सततं चक्रुस् तथैव भरतर्षभाः 03157007a भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च 03157007c शुद्धबाणहतानां च मृगाणां पिशितान्य् अपि 03157008a मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च 03157008c एवं ते न्यवसंस् तत्र पाण्डवा भरतर्षभाः 03157009a तथा निवसतां तेषां पञ्चमं वर्षम् अभ्यगात् 03157009c शृण्वतां लोमशोक्तानि वाक्यानि विविधानि च 03157010a कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः 03157010c राक्षसैः सहितः सर्वैः पूर्वम् एव गतः प्रभो 03157011a आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम् 03157011c अगच्छन् बहवो मासाः पश्यतां महद् अद्भुतम् 03157012a तैस् तत्र रममाणैश् च विहरद्भिश् च पाण्डवैः 03157012c प्रीतिमन्तो महाभागा मुनयश् चारणास् तथा 03157013a आजग्मुः पाण्डवान् द्रष्टुं सिद्धात्मानो यतव्रताः 03157013c तैस् तैः सह कथाश् चक्रुर् दिव्या भरतसत्तमाः 03157014a ततः कतिपयाहस्य महाह्रदनिवासिनम् 03157014c ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत् 03157015a प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः 03157015c ददृशुः सर्वभूतानि पाण्डवाश् च तद् अद्भुतम् 03157016a ततः शैलोत्तमस्याग्रात् पाण्डवान् प्रति मारुतः 03157016c अवहत् सर्वमाल्यानि गन्धवन्ति शुभानि च 03157017a तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः 03157017c ददृशुः पञ्च वर्णानि द्रौपदी च यशस्विनी 03157018a भीमसेनं ततः कृष्णा काले वचनम् अब्रवीत् 03157018c विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् 03157019a सुपर्णानिलवेगेन श्वसनेन महाबलात् 03157019c पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ 03157019e प्रत्यक्षं सर्वभूतानां नदीम् अश्वरथां प्रति 03157020a खाण्डवे सत्यसंधेन भ्रात्रा तव नरेश्वर 03157020c गन्धर्वोरगरक्षांसि वासवश् च निवारितः 03157020e हता मायाविनश् चोग्रा धनुः प्राप्तं च गाण्डिवम् 03157021a तवापि सुमहत् तेजो महद् बाहुबलं च ते 03157021c अविषह्यम् अनाधृष्यं शतक्रतुबलोपमम् 03157022a त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः 03157022c हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश 03157023a ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् 03157023c व्यपेतभयसंमोहाः पश्यन्तु सुहृदस् तव 03157024a एवं प्रणिहितं भीम चिरात् प्रभृति मे मनः 03157024c द्रष्टुम् इच्छामि शैलाग्रं त्वद्बाहुबलम् आश्रिता 03157025a ततः क्षिप्तम् इवात्मानं द्रौपद्या स परंतपः 03157025c नामृष्यत महाबाहुः प्रहारम् इव सद्गवः 03157026a सिंहर्षभगतिः श्रीमान् उदारः कनकप्रभः 03157026c मनस्वी बलवान् दृप्तो मानी शूरश् च पाण्डवः 03157027a लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः 03157027c सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः 03157028a महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः 03157028c रुक्मपृष्ठं धनुः खड्गं तूणांश् चापि परामृशत् 03157029a केसरीव यथोत्सिक्तः प्रभिन्न इव वारणः 03157029c व्यपेतभयसंमोहः शैलम् अभ्यपतद् बली 03157030a तं मृगेन्द्रम् इवायान्तं प्रभिन्नम् इव वारणम् 03157030c ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम् 03157031a द्रौपद्या वर्धयन् हर्षं गदाम् आदाय पाण्डवः 03157031c व्यपेतभयसंमोहः शैलराजं समाविशत् 03157032a न ग्लानिर् न च कातर्यं न वैक्लव्यं न मत्सरः 03157032c कदा चिज् जुषते पार्थम् आत्मजं मातरिश्वनः 03157033a तद् एकायनम् आसाद्य विषमं भीमदर्शनम् 03157033c बहुतालोच्छ्रयं शृङ्गम् आरुरोह महाबलः 03157034a स किंनरमहानागमुनिगन्धर्वराक्षसान् 03157034c हर्षयन् पर्वतस्याग्रम् आससाद महाबलः 03157035a तत्र वैश्रवणावासं ददर्श भरतर्षभः 03157035c काञ्चनैः स्फाटिकाकारैर् वेश्मभिः समलंकृतम् 03157036a मोदयन् सर्वभूतानि गन्धमादनसंभवः 03157036c सर्वगन्धवहस् तत्र मारुतः सुसुखो ववौ 03157037a चित्रा विविधवर्णाभाश् चित्रमञ्जरिधारिणः 03157037c अचिन्त्या विविधास् तत्र द्रुमाः परमशोभनाः 03157038a रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम् 03157038c राक्षसाधिपतेः स्थानं ददर्श भरतर्षभः 03157039a गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः 03157039c भीमसेनो महाबाहुस् तस्थौ गिरिर् इवाचलः 03157040a ततः शङ्खम् उपाध्मासीद् द्विषतां लोमहर्षणम् 03157040c ज्याघोषतलघोषं च कृत्वा भूतान्य् अमोहयत् 03157041a ततः संहृष्टरोमाणः शब्दं तम् अभिदुद्रुवुः 03157041c यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः 03157042a गदापरिघनिस्त्रिंशशक्तिशूलपरश्वधाः 03157042c प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः 03157043a ततः प्रववृते युद्धं तेषां तस्य च भारत 03157043c तैः प्रयुक्तान् महाकायैः शक्तिशूलपरश्वधान् 03157043e भल्लैर् भीमः प्रचिच्छेद भीमवेगतरैस् ततः 03157044a अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम् 03157044c शरैर् विव्याध गात्राणि राक्षसानां महाबलः 03157045a सा लोहितमहावृष्टिर् अभ्यवर्षन् महाबलम् 03157045c कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः 03157046a भीमबाहुबलोत्सृष्टैर् बहुधा यक्षरक्षसाम् 03157046c विनिकृत्तान्य् अदृश्यन्त शरीराणि शिरांसि च 03157047a प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् 03157047c ददृशुः सर्वभूतानि सूर्यम् अभ्रगणैर् इव 03157048a स रश्मिभिर् इवादित्यः शरैर् अरिनिघातिभिः 03157048c सर्वान् आर्छन् महाबाहुर् बलवान् सत्यविक्रमः 03157049a अभितर्जयमानाश् च रुवन्तश् च महारवान् 03157049c न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः 03157050a ते शरैः क्षतसर्वाङ्गा भीमसेनभयार्दिताः 03157050c भीमम् आर्तस्वरं चक्रुर् विप्रकीर्णमहायुधाः 03157051a उत्सृज्य ते गदाशूलान् असिशक्तिपरश्वधान् 03157051c दक्षिणां दिशम् आजग्मुस् त्रासिता दृढधन्वना 03157052a तत्र शूलगदापाणिर् व्यूढोरस्को महाभुजः 03157052c सखा वैश्रवणस्यासीन् मणिमान् नाम राक्षसः 03157053a अदर्शयद् अधीकारं पौरुषं च महाबलः 03157053c स तान् दृष्ट्वा परावृत्तान् स्मयमान इवाब्रवीत् 03157054a एकेन बहवः संख्ये मानुषेण पराजिताः 03157054c प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् 03157055a एवम् आभाष्य तान् सर्वान् न्यवर्तत स राक्षसः 03157055c शक्तिशूलगदापाणिर् अभ्यधावच् च पाण्डवम् 03157056a तम् आपतन्तं वेगेन प्रभिन्नम् इव वारणम् 03157056c वत्सदन्तैस् त्रिभिः पार्श्वे भीमसेनः समर्पयत् 03157057a मणिमान् अपि संक्रुद्धः प्रगृह्य महतीं गदाम् 03157057c प्राहिणोद् भीमसेनाय परिक्षिप्य महाबलः 03157058a विद्युद्रूपां महाघोराम् आकाशे महतीं गदाम् 03157058c शरैर् बहुभिर् अभ्यर्छद् भीमसेनः शिलाशितैः 03157059a प्रत्यहन्यन्त ते सर्वे गदाम् आसाद्य सायकाः 03157059c न वेगं धारयाम् आसुर् गदावेगस्य वेगिताः 03157060a गदायुद्धसमाचारं बुध्यमानः स वीर्यवान् 03157060c व्यंसयाम् आस तं तस्य प्रहारं भीमविक्रमः 03157061a ततः शक्तिं महाघोरां रुक्मदण्डाम् अयस्मयीम् 03157061c तस्मिन्न् एवान्तरे धीमान् प्रजहाराथ राक्षसः 03157062a सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम् 03157062c साग्निज्वाला महारौद्रा पपात सहसा भुवि 03157063a सो ऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः 03157063c गदां जग्राह कौरव्यो गदायुद्धविशारदः 03157064a तां प्रगृह्योन्नदन् भीमः सर्वशैक्यायसीं गदाम् 03157064c तरसा सो ऽभिदुद्राव मणिमन्तं महाबलम् 03157065a दीप्यमानं महाशूलं प्रगृह्य मणिमान् अपि 03157065c प्राहिणोद् भीमसेनाय वेगेन महता नदन् 03157066a भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः 03157066c अभिदुद्राव तं तूर्णं गरुत्मान् इव पन्नगम् 03157067a सो ऽन्तरिक्षम् अभिप्लुत्य विधूय सहसा गदाम् 03157067c प्रचिक्षेप महाबाहुर् विनद्य रणमूर्धनि 03157068a सेन्द्राशनिर् इवेन्द्रेण विसृष्टा वातरंहसा 03157068c हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह 03157069a तं राक्षसं भीमबलं भीमसेनेन पातितम् 03157069c ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम् 03157070a तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः 03157070c भीमम् आर्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति 03158001 वैशंपायन उवाच 03158001a श्रुत्वा बहुविधैः शब्दैर् नाद्यमाना गिरेर् गुहाः 03158001c अजातशत्रुः कौन्तेयो माद्रीपुत्राव् उभाव् अपि 03158002a धौम्यः कृष्णा च विप्राश् च सर्वे च सुहृदस् तथा 03158002c भीमसेनम् अपश्यन्तः सर्वे विमनसो ऽभवन् 03158003a द्रौपदीम् आर्ष्टिषेणाय प्रदाय तु महारथाः 03158003c सहिताः सायुधाः शूराः शैलम् आरुरुहुस् तदा 03158004a ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः 03158004c ददृशुस् ते महेष्वासा भीमसेनम् अरिंदमम् 03158005a स्फुरतश् च महाकायान् गतसत्त्वांश् च राक्षसान् 03158005c महाबलान् महाघोरान् भीमसेनेन पातितान् 03158006a शुशुभे स महाबाहुर् गदाखड्गधनुर्धरः 03158006c निहत्य समरे सर्वान् दानवान् मघवान् इव 03158007a ततस् ते समतिक्रम्य परिष्वज्य वृकोदरम् 03158007c तत्रोपविविशुः पार्थाः प्राप्ता गतिम् अनुत्तमाम् 03158008a तैश् चतुर्भिर् महेष्वासैर् गिरिशृङ्गम् अशोभत 03158008c लोकपालैर् महाभागैर् दिवं देववरैर् इव 03158009a कुबेरसदनं दृष्ट्वा राक्षसांश् च निपातितान् 03158009c भ्राता भ्रातरम् आसीनम् अभ्यभाषत पाण्डवम् 03158010a साहसाद् यदि वा मोहाद् भीम पापम् इदं कृतम् 03158010c नैतत् ते सदृशं वीर मुनेर् इव मृषावचः 03158011a राजद्विष्टं न कर्तव्यम् इति धर्मविदो विदुः 03158011c त्रिदशानाम् इदं द्विष्टं भीमसेन त्वया कृतम् 03158012a अर्थधर्माव् अनादृत्य यः पापे कुरुते मनः 03158012c कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् 03158012e पुनर् एवं न कर्तव्यं मम चेद् इच्छसि प्रियम् 03158013a एवम् उक्त्वा स धर्मात्मा भ्राता भ्रातरम् अच्युतम् 03158013c अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः 03158013e विरराम महातेजास् तम् एवार्थं विचिन्तयन् 03158014a ततस् तु हतशिष्टा ये भीमसेनेन राक्षसाः 03158014c सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति 03158015a ते जवेन महावेगाः प्राप्य वैश्रवणालयम् 03158015c भीमम् आर्तस्वरं चक्रुर् भीमसेनभयार्दिताः 03158016a न्यस्तशस्त्रायुधाः श्रान्ताः शोणिताक्तपरिच्छदाः 03158016c प्रकीर्णमूर्धजा राजन् यक्षाधिपतिम् अब्रुवन् 03158017a गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः 03158017c राक्षसा निहताः सर्वे तव देव पुरःसराः 03158018a प्रमृद्य तरसा शैलं मानुषेण धनेश्वर 03158018c एकेन सहिताः संख्ये हताः क्रोधवशा गणाः 03158019a प्रवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप 03158019c शेरते निहता देव गतसत्त्वाः परासवः 03158020a लब्धः शैलो वयं मुक्ता मणिमांस् ते सखा हतः 03158020c मानुषेण कृतं कर्म विधत्स्व यद् अनन्तरम् 03158021a स तच् छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः 03158021c कोपसंरक्तनयनः कथम् इत्य् अब्रवीद् वचः 03158022a द्वितीयम् अपराध्यन्तं भीमं श्रुत्वा धनेश्वरः 03158022c चुक्रोध यक्षाधिपतिर् युज्यताम् इति चाब्रवीत् 03158023a अथाभ्रघनसंकाशं गिरिकूटम् इवोच्छ्रितम् 03158023c हयैः संयोजयाम् आसुर् गान्धर्वैर् उत्तमं रथम् 03158024a तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः 03158024c तेजोबलजवोपेता नानारत्नविभूषिताः 03158025a शोभमाना रथे युक्तास् तरिष्यन्त इवाशुगाः 03158025c हर्षयाम् आसुर् अन्योन्यम् इङ्गितैर् विजयावहैः 03158026a स तम् आस्थाय भगवान् राजराजो महारथम् 03158026c प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः 03158027a तं प्रयान्तं महात्मानं सर्वयक्षधनाधिपम् 03158027c रक्ताक्षा हेमसंकाशा महाकाया महाबलाः 03158028a सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः 03158028c जवेन महता वीराः परिवार्योपतस्थिरे 03158029a तं महान्तम् उपायान्तं धनेश्वरम् उपान्तिके 03158029c ददृशुर् हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् 03158030a कुबेरस् तु महासत्त्वान् पाण्डोः पुत्रान् महारथान् 03158030c आत्तकार्मुकनिस्त्रिंशान् दृष्ट्वा प्रीतो ऽभवत् तदा 03158031a ते पक्षिण इवोत्पत्य गिरेः शृङ्गं महाजवाः 03158031c तस्थुस् तेषां समभ्याशे धनेश्वरपुरःसराः 03158032a ततस् तं हृष्टमनसं पाण्डवान् प्रति भारत 03158032c समीक्ष्य यक्षगन्धर्वा निर्विकारा व्यवस्थिताः 03158033a पाण्डवाश् च महात्मानः प्रणम्य धनदं प्रभुम् 03158033c नकुलः सहदेवश् च धर्मपुत्रश् च धर्मवित् 03158034a अपराद्धम् इवात्मानं मन्यमाना महारथाः 03158034c तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् 03158035a शय्यासनवरं श्रीमत् पुष्पकं विश्वकर्मणा 03158035c विहितं चित्रपर्यन्तम् आतिष्ठत धनाधिपः 03158036a तम् आसीनं महाकायाः शङ्कुकर्णा महाजवाः 03158036c उपोपविविशुर् यक्षा राक्षसाश् च सहस्रशः 03158037a शतशश् चापि गन्धर्वास् तथैवाप्सरसां गणाः 03158037c परिवार्योपतिष्ठन्त यथा देवाः शतक्रतुम् 03158038a काञ्चनीं शिरसा बिभ्रद् भीमसेनः स्रजं शुभाम् 03158038c बाणखड्गधनुष्पाणिर् उदैक्षत धनाधिपम् 03158039a न भीर् भीमस्य न ग्लानिर् विक्षतस्यापि राक्षसैः 03158039c आसीत् तस्याम् अवस्थायां कुबेरम् अपि पश्यतः 03158040a आददानं शितान् बाणान् योद्धुकामम् अवस्थितम् 03158040c दृष्ट्वा भीमं धर्मसुतम् अब्रवीन् नरवाहनः 03158041a विदुस् त्वां सर्वभूतानि पार्थ भूतहिते रतम् 03158041c निर्भयश् चापि शैलाग्रे वस त्वं सह बन्धुभिः 03158042a न च मन्युस् त्वया कार्यो भीमसेनस्य पाण्डव 03158042c कालेनैते हताः पूर्वं निमित्तम् अनुजस् तव 03158043a व्रीडा चात्र न कर्तव्या साहसं यद् इदं कृतम् 03158043c दृष्टश् चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम् 03158044a न भीमसेने कोपो मे प्रीतो ऽस्मि भरतर्षभ 03158044c कर्मणानेन भीमस्य मम तुष्टिर् अभूत् पुरा 03158045a एवम् उक्त्वा तु राजानं भीमसेनम् अभाषत 03158045c नैतन् मनसि मे तात वर्तते कुरुसत्तम 03158045e यद् इदं साहसं भीम कृष्णार्थे कृतवान् असि 03158046a माम् अनादृत्य देवांश् च विनाशं यक्षरक्षसाम् 03158046c स्वबाहुबलम् आश्रित्य तेनाहं प्रीतिमांस् त्वयि 03158046e शापाद् अस्मि विनिर्मुक्तो घोराद् अद्य वृकोदर 03158047a अहं पूर्वम् अगस्त्येन क्रुद्धेन परमर्षिणा 03158047c शप्तो ऽपराधे कस्मिंश् चित् तस्यैषा निष्कृतिः कृता 03158048a दृष्टो हि मम संक्लेशः पुरा पाण्डवनन्दन 03158048c न तवात्रापराधो ऽस्ति कथं चिद् अपि शत्रुहन् 03158049 युधिष्ठिर उवाच 03158049a कथं शप्तो ऽसि भगवन्न् अगस्त्येन महात्मना 03158049c श्रोतुम् इच्छाम्य् अहं देव तवैतच् छापकारणम् 03158050a इदं चाश्चर्यभूतं मे यत् क्रोधात् तस्य धीमतः 03158050c तदैव त्वं न निर्दग्धः सबलः सपदानुगः 03158051 वैश्रवण उवाच 03158051a देवतानाम् अभून् मन्त्रः कुशवत्यां नरेश्वर 03158051c वृतस् तत्राहम् अगमं महापद्मशतैस् त्रिभिः 03158051e यक्षाणां घोररूपाणां विविधायुधधारिणाम् 03158052a अध्वन्य् अहम् अथापश्यम् अगस्त्यम् ऋषिसत्तमम् 03158052c उग्रं तपस् तपस्यन्तं यमुनातीरम् आश्रितम् 03158052e नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् 03158053a तम् ऊर्ध्वबाहुं दृष्ट्वा तु सूर्यस्याभिमुखं स्थितम् 03158053c तेजोराशिं दीप्यमानं हुताशनम् इवैधितम् 03158054a राक्षसाधिपतिः श्रीमान् मणिमान् नाम मे सखा 03158054c मौर्ख्याद् अज्ञानभावाच् च दर्पान् मोहाच् च भारत 03158054e न्यष्ठीवद् आकाशगतो महर्षेस् तस्य मूर्धनि 03158055a स कोपान् माम् उवाचेदं दिशः सर्वा दहन्न् इव 03158055c माम् अवज्ञाय दुष्टात्मा यस्माद् एष सखा तव 03158056a धर्षणां कृतवान् एतां पश्यतस् ते धनेश्वर 03158056c तस्मात् सहइभिः सैन्यैस् ते वधं प्राप्स्यति मानुषात् 03158057a त्वं चाप्य् एभिर् हतैः सैन्यैः क्लेशं प्राप्स्यसि दुर्मते 03158057c तम् एव मानुषं दृष्ट्वा किल्बिषाद् विप्रमोक्ष्यसे 03158058a सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् 03158058c न शापं प्राप्स्यते घोरं गच्छ ते ''ज्ञां करिष्यति 03158059a एष शापो मया प्राप्तः प्राक् तस्माद् ऋषिसत्तमात् 03158059c स भीमेन महाराज भ्रात्रा तव विमोक्षितः 03159001 वैश्रवण उवाच 03159001a युधिष्ठिर धृतिर् दाक्ष्यं देशकालौ पराक्रमः 03159001c लोकतन्त्रविधानानाम् एष पञ्चविधो विधिः 03159002a धृतिमन्तश् च दक्षाश् च स्वे स्वे कर्मणि भारत 03159002c पराक्रमविधानज्ञा नराः कृतयुगे ऽभवन् 03159003a धृतिमान् देशकालज्ञः सर्वधर्मविधानवित् 03159003c क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीम् अनुशास्ति वै 03159004a य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु 03159004c स लोके लभते वीर यशः प्रेत्य च सद्गतिम् 03159005a देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् 03159005c संप्राप्तस् त्रिदिवे राज्यं वृत्रहा वसुभिः सह 03159006a पापात्मा पापबुद्धिर् यः पापम् एवानुवर्तते 03159006c कर्मणाम् अविभागज्ञः प्रेत्य चेह च नश्यति 03159007a अकालज्ञः सुदुर्मेधाः कार्याणाम् अविशेषवित् 03159007c वृथाचारसमारम्भः प्रेत्य चेह च नश्यति 03159008a साहसे वर्तमानानां निकृतीनां दुरात्मनाम् 03159008c सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः 03159009a अधर्मज्ञो ऽवलिप्तश् च बालबुद्धिर् अमर्षणः 03159009c निर्भयो भीमसेनो ऽयं तं शाधि पुरुषर्षभ 03159010a आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस् त्वम् आश्रमम् 03159010c तामिस्रं प्रथमं पक्षं वीतशोकभयो वस 03159011a अलकाः सह गन्धर्वैर् यक्षैश् च सह राक्षसैः 03159011c मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः 03159011e रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः 03159012a साहसेषु च संतिष्ठन्न् इह शैले वृकोदरः 03159012c वार्यतां साध्व् अयं राजंस् त्वया धर्मभृतां वर 03159013a इतः परं च राजेन्द्र द्रक्ष्यन्ति वनगोचराः 03159013c उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः 03159014a तथैव चान्नपानानि स्वादूनि च बहूनि च 03159014c उपस्थास्यन्ति वो गृह्य मत्प्रेष्याः पुरुषर्षभ 03159015a यथा जिष्णुर् महेन्द्रस्य यथा वायोर् वृकोदरः 03159015c धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः 03159016a आत्मजाव् आत्मसंपन्नौ यमौ चोभौ यथाश्विनोः 03159016c रक्ष्यास् तद्वन् ममापीह यूयं सर्वे युधिष्ठिर 03159017a अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित् 03159017c भीमसेनाद् अवरजः फल्गुनः कुशली दिवि 03159018a याः काश् चन मता लोकेष्व् अग्र्याः परमसंपदः 03159018c जन्मप्रभृति ताः सर्वाः स्थितास् तात धनंजये 03159019a दमो दानं बलं बुद्धिर् ह्रीर् धृतिस् तेज उत्तमम् 03159019c एतान्य् अपि महासत्त्वे स्थितान्य् अमिततेजसि 03159020a न मोहात् कुरुते जिष्णुः कर्म पाण्डव गर्हितम् 03159020c न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु 03159021a स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः 03159021c मानितः कुरुते ऽस्त्राणि शक्रसद्मनि भारत 03159022a यो ऽसौ सर्वान् महीपालान् धर्मेण वशम् आनयत् 03159022c स शंतनुर् महातेजाः पितुस् तव पितामहः 03159022e प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना 03159023a सम्यक् चासौ महावीर्यः कुलधुर्य इव स्थितः 03159023c pitqn देवांस् तथा विप्रान् पूजयित्वा महायशाः 03159023e सप्त मुख्यान् महामेधान् आहरद् यमुनां प्रति 03159024a अधिराजः स राजंस् त्वां शंतनुः प्रपितामहः 03159024c स्वर्गजिच् छक्रलोकस्थः कुशलं परिपृच्छति 03159025 वैशंपायन उवाच 03159025a ततः शक्तिं गदां खड्गं धनुश् च भरतर्षभ 03159025c प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः 03159026a ततो ऽब्रवीद् धनाध्यक्षः शरण्यः शरणागतम् 03159026c मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः 03159027a स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः 03159027c कामान् उपहरिष्यन्ति यक्षा वो भरतर्षभाः 03159028a शीघ्रम् एव गुडाकेशः कृतास्त्रः पुरुषर्षभः 03159028c साक्षान् मघवता सृष्टः संप्राप्स्यति धनंजयः 03159029a एवम् उत्तमकर्माणम् अनुशिष्य युधिष्ठिरम् 03159029c अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः 03159030a तं परिस्तोमसंकीर्णैर् नानारत्नविभूषितैः 03159030c यानैर् अनुययुर् यक्षा राक्षसाश् च सहस्रशः 03159031a पक्षिणाम् इव निर्घोषः कुबेरसदनं प्रति 03159031c बभूव परमाश्वानाम् ऐरावतपथे यताम् 03159032a ते जग्मुस् तूर्णम् आकाशं धनाधिपतिवाजिनः 03159032c प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम् 03159033a ततस् तानि शरीराणि गतसत्त्वानि रक्षसाम् 03159033c अपाकृष्यन्त शैलाग्राद् धनाधिपतिशासनात् 03159034a तेषां हि शापकालो ऽसौ कृतो ऽगस्त्येन धीमता 03159034c समरे निहतास् तस्मात् सर्वे मणिमता सह 03159035a पाण्डवास् तु महात्मानस् तेषु वेश्मसु तां क्षपाम् 03159035c सुखम् ऊषुर् गतोद्वेगाः पूजिताः सर्वराक्षसैः 03160001 वैशंपायन उवाच 03160001a ततः सूर्योदये धौम्यः कृत्वाह्निकम् अरिंदम 03160001c आर्ष्टिषेणेन सहितः पाण्डवान् अभ्यवर्तत 03160002a ते ऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह 03160002c ततः प्राञ्जलयः सर्वे ब्राह्मणांस् तान् अपूजयन् 03160003a ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे 03160003c प्राचीं दिशम् अभिप्रेक्ष्य महर्षिर् इदम् अब्रवीत् 03160004a असौ सागरपर्यन्तां भूमिम् आवृत्य तिष्ठति 03160004c शैलराजो महाराज मन्दरो ऽभिविराजते 03160005a इन्द्रवैश्रवणाव् एतां दिशं पाण्डव रक्षतः 03160005c पर्वतैश् च वनान्तैश् च काननैश् चोपशोभिताम् 03160006a एतद् आहुर् महेन्द्रस्य राज्ञो वैश्रवणस्य च 03160006c ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः 03160007a अतश् चोद्यन्तम् आदित्यम् उपतिष्ठन्ति वै प्रजाः 03160007c ऋषयश् चापि धर्मज्ञाः सिद्धाः साध्याश् च देवताः 03160008a यमस् तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः 03160008c प्रेतसत्त्वगतीम् एतां दक्षिणाम् आश्रितो दिशम् 03160009a एतत् संयमनं पुण्यम् अतीवाद्भुतदर्शनम् 03160009c प्रेतराजस्य भवनम् ऋद्ध्या परमया युतम् 03160010a यं प्राप्य सविता राजन् सत्येन प्रतितिष्ठति 03160010c अस्तं पर्वतराजानम् एतम् आहुर् मनीषिणः 03160011a एतं पर्वतराजानं समुद्रं च महोदधिम् 03160011c आवसन् वरुणो राजा भूतानि परिरक्षति 03160012a उदीचीं दीपयन्न् एष दिशं तिष्ठति कीर्तिमान् 03160012c महामेरुर् महाभाग शिवो ब्रह्मविदां गतिः 03160013a यस्मिन् ब्रह्मसदश् चैव तिष्ठते च प्रजापतिः 03160013c भूतात्मा विसृजन् सर्वं यत् किं चिज् जङ्गमागमम् 03160014a यान् आहुर् ब्रह्मणः पुत्रान् मानसान् दक्षसप्तमान् 03160014c तेषाम् अपि महामेरुः स्थानं शिवम् अनामयम् 03160015a अत्रैव प्रतितिष्ठन्ति पुनर् अत्रोदयन्ति च 03160015c सप्त देवर्षयस् तात वसिष्ठप्रमुखाः सदा 03160016a देशं विरजसं पश्य मेरोः शिखरम् उत्तमम् 03160016c यत्रात्मतृप्तैर् अध्यास्ते देवैः सह पितामहः 03160017a यम् आहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् 03160017c अनादिनिधनं देवं प्रभुं नारायणं परम् 03160018a ब्रह्मणः सदनात् तस्य परं स्थानं प्रकाशते 03160018c देवाश् च यत्नात् पश्यन्ति दिव्यं तेजोमयं शिवम् 03160019a अत्यर्कानलदीप्तं तत् स्थानं विष्णोर् महात्मनः 03160019c स्वयैव प्रभया राजन् दुष्प्रेक्ष्यं देवदानवैः 03160020a तद् वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नो ऽपि च 03160020c स्वयं विभुर् अदीनात्मा तत्र ह्य् अभिविराजते 03160021a यतयस् तत्र गच्छन्ति भक्त्या नारायणं हरिम् 03160021c परेण तपसा युक्ता भाविताः कर्मभिः शुभैः 03160022a योगसिद्धा महात्मानस् तमोमोहविवर्जिताः 03160022c तत्र गत्वा पुनर् नेमं लोकम् आयान्ति भारत 03160023a स्थानम् एतन् महाभाग ध्रुवम् अक्षयम् अव्ययम् 03160023c ईश्वरस्य सदा ह्य् एतत् प्रणमात्र युधिष्ठिर 03160024a एतं ज्योतींषि सर्वाणि प्रकर्षन् भगवान् अपि 03160024c कुरुते वितमस्कर्मा आदित्यो ऽभिप्रदक्षिणम् 03160025a अस्तं प्राप्य ततः संध्याम् अतिक्रम्य दिवाकरः 03160025c उदीचीं भजते काष्ठां दिशम् एष विभावसुः 03160026a स मेरुम् अनुवृत्तः सन् पुनर् गच्छति पाण्डव 03160026c प्राङ्मुखः सविता देवः सर्वभूतहिते रतः 03160027a स मासं विभजन् कालं बहुधा पर्वसंधिषु 03160027c तथैव भगवान् सोमो नक्षत्रैः सह गच्छति 03160028a एवम् एष परिक्रम्य महामेरुम् अतन्द्रितः 03160028c भावयन् सर्वभूतानि पुनर् गच्छति मन्दरम् 03160029a तथा तमिस्रहा देवो मयूखैर् भावयञ् जगत् 03160029c मार्गम् एतद् असंबाधम् आदित्यः परिवर्तते 03160030a सिसृक्षुः शिशिराण्य् एष दक्षिणां भजते दिशम् 03160030c ततः सर्वाणि भूतानि कालः शिशिरम् ऋच्छति 03160031a स्थावराणां च भूतानां जङ्गमानां च तेजसा 03160031c तेजांसि समुपादत्ते निवृत्तः सन् विभावसुः 03160032a ततः स्वेदः क्लमस् तन्द्री ग्लानिश् च भजते नरान् 03160032c प्राणिभिः सततं स्वप्नो ह्य् अभीक्ष्णं च निषेव्यते 03160033a एवम् एतद् अनिर्देश्यं मार्गम् आवृत्य भानुमान् 03160033c पुनः सृजति वर्षाणि भगवान् भावयन् प्रजाः 03160034a वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान् 03160034c वर्धयन् सुमहातेजाः पुनः प्रतिनिवर्तते 03160035a एवम् एष चरन् पार्थ कालचक्रम् अतन्द्रितः 03160035c प्रकर्षन् सर्वभूतानि सविता परिवर्तते 03160036a संतता गतिर् एतस्य नैष तिष्ठति पाण्डव 03160036c आदायैव तु भूतानां तेजो विसृजते पुनः 03160037a विभजन् सर्वभूतानाम् आयुः कर्म च भारत 03160037c अहोरात्रान् कलाः काष्ठाः सृजत्य् एष सदा विभुः 03161001 वैशंपायन उवाच 03161001a तस्मिन् नगेन्द्रे वसतां तु तेषां; महात्मनां सद्व्रतम् आस्थितानाम् 03161001c रतिः प्रमोदश् च बभूव तेषाम्; आकाङ्क्षतां दर्शनम् अर्जुनस्य 03161002a तान् वीर्ययुक्तान् सुविशुद्धसत्त्वांस्; तेजस्विनः सत्यधृतिप्रधानान् 03161002c संप्रीयमाणा बहवो ऽभिजग्मुर्; गन्धर्वसंघाश् च महर्षयश् च 03161003a तं पादपैः पुष्पधरैर् उपेतं; नगोत्तमं प्राप्य महारथानाम् 03161003c मनःप्रसादः परमो बभूव; यथा दिवं प्राप्य मरुद्गणानाम् 03161004a मयूरहंसस्वननादितानि; पुष्पोपकीर्णानि महाचलस्य 03161004c शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षम् अवाप्य तस्थुः 03161005a साक्षात् कुबेरेण कृताश् च तस्मिन्; नगोत्तमे संवृतकूलरोधसः 03161005c कादम्बकारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीर् अपश्यन् 03161006a क्रीडाप्रदेशांश् च समृद्धरूपान्; सुचित्रमाल्यावृतजातशोभान् 03161006c मणिप्रवेकान् सुमनोहरांश् च; यथा भवेयुर् धनदस्य राज्ञः 03161007a अनेकवर्णैश् च सुगन्धिभिश् च; महाद्रुमैः संततम् अभ्रमालिभिः 03161007c तपःप्रधानाः सततं चरन्तः; शृङ्गं गिरेश् चिन्तयितुं न शेकुः 03161008a स्वतेजसा तस्य नगोत्तमस्य; महौषधीनां च तथा प्रभावात् 03161008c विभक्तभावो न बभूव कश् चिद्; अहर्निशानां पुरुषप्रवीर 03161009a यम् आस्थितः स्थावरजङ्गमानि; विभावसुर् भावयते ऽमितौजाः 03161009c तस्योदयं चास्तमयं च वीरास्; तत्र स्थितास् ते ददृशुर् नृसिंहाः 03161010a रवेस् तमिस्रागमनिर्गमांस् ते; तथोदयं चास्तमयं च वीराः 03161010c समावृताः प्रेक्ष्य तमोनुदस्य; गभस्तिजालैः प्रदिशो दिशश् च 03161011a स्वाध्यायवन्तः सततक्रियाश् च; धर्मप्रधानाश् च शुचिव्रताश् च 03161011c सत्ये स्थितास् तस्य महारथस्य; सत्यव्रतस्यागमनप्रतीक्षाः 03161012a इहैव हर्षो ऽस्तु समागतानां; क्षिप्रं कृतास्त्रेण धनंजयेन 03161012c इति ब्रुवन्तः परमाशिषस् ते; पार्थास् तपोयोगपरा बभूवुः 03161013a दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयताम् अभीक्ष्णम् 03161013c बभूव रात्रिर् दिवसश् च तेषां; संवत्सरेणैव समानरूपः 03161014a यदैव धौम्यानुमते महात्मा; कृत्वा जटाः प्रव्रजितः स जिष्णुः 03161014c तदैव तेषां न बभूव हर्षः; कुतो रतिस् तद्गतमानसानाम् 03161015a भ्रातुर् नियोगात् तु युधिष्ठिरस्य; वनाद् असौ वारणमत्तगामी 03161015c यत् काम्यकात् प्रव्रजितः स जिष्णुस्; तदैव ते शोकहता बभूवुः 03161016a तथा तु तं चिन्तयतां सिताश्वम्; अस्त्रार्थिनं वासवम् अभ्युपेतम् 03161016c मासो ऽथ कृच्छ्रेण तदा व्यतीतस्; तस्मिन् नगे भारत भारतानाम् 03161017a ततः कदा चिद् धरिसंप्रयुक्तं; महेन्द्रवाहं सहसोपयातम् 03161017c विद्युत्प्रभं प्रेक्ष्य महारथानां; हर्षो ऽर्जुनं चिन्तयतां बभूव 03161018a स दीप्यमानः सहसान्तरिक्षं; प्रकाशयन् मातलिसंगृहीतः 03161018c बभौ महोल्केव घनान्तरस्था; शिखेव चाग्नेर् ज्वलिता विधूमा 03161019a तम् आस्थितः संददृशे किरीटी; स्रग्वी वराण्य् आभरणानि बिभ्रत् 03161019c धनंजयो वज्रधरप्रभावः; श्रिया ज्वलन् पर्वतम् आजगाम 03161020a स शैलम् आसाद्य किरीटमाली; महेन्द्रवाहाद् अवरुह्य तस्मात् 03161020c धौम्यस्य पादाव् अभिवाद्य पूर्वम्; अजातशत्रोस् तदनन्तरं च 03161021a वृकोदरस्यापि ववन्द पादौ; माद्रीसुताभ्याम् अभिवादितश् च 03161021c समेत्य कृष्णां परिसान्त्व्य चैनां; प्रह्वो ऽभवद् भ्रातुर् उपह्वरे सः 03161022a बभूव तेषां परमः प्रहर्षस्; तेनाप्रमेयेण समागतानाम् 03161022c स चापि तान् प्रेक्ष्य किरीटमाली; ननन्द राजानम् अभिप्रशंसन् 03161023a यम् आस्थितः सप्त जघान पूगान्; दितेः सुतानां नमुचेर् निहन्ता 03161023c तम् इन्द्रवाहं समुपेत्य पार्थाः; प्रदक्षिणं चक्रुर् अदीनसत्त्वाः 03161024a ते मातलेश् चक्रुर् अतीव हृष्टाः; सत्कारम् अग्र्यं सुरराजतुल्यम् 03161024c सर्वं यथावच् च दिवौकसस् तान्; पप्रच्छुर् एनं कुरुराजपुत्राः 03161025a तान् अप्य् असौ मातलिर् अभ्यनन्दत्; पितेव पुत्रान् अनुशिष्य चैनान् 03161025c ययौ रथेनाप्रतिमप्रभेण; पुनः सकाशं त्रिदिवेश्वरस्य 03161026a गते तु तस्मिन् वरदेववाहे; शक्रात्मजः सर्वरिपुप्रमाथी 03161026c शक्रेण दत्तानि ददौ महात्मा; महाधनान्य् उत्तमरूपवन्ति 03161026e दिवाकराभाणि विभूषणानि; प्रीतः प्रियायै सुतसोममात्रे 03161027a ततः स तेषां कुरुपुंगवानां; तेषां च सूर्याग्निसमप्रभाणाम् 03161027c विप्रर्षभाणाम् उपविश्य मध्ये; सर्वं यथावत् कथयां बभूव 03161028a एवं मयास्त्राण्य् उपशिक्षितानि; शक्राच् च वाताच् च शिवाच् च साक्षात् 03161028c तथैव शीलेन समाधिना च; प्रीताः सुरा मे सहिताः सहेन्द्राः 03161029a संक्षेपतो वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि प्रवेशम् 03161029c माद्रीसुताभ्यां सहितः किरीटी; सुष्वाप ताम् आवसतिं प्रतीतः 03162001 वैशंपायन उवाच 03162001a एतस्मिन्न् एव काले तु सर्ववादित्रनिस्वनः 03162001c बभूव तुमुलः शब्दस् त्व् अन्तरिक्षे दिवौकसाम् 03162002a रथनेमिस्वनश् चैव घण्टाशब्दश् च भारत 03162002c पृथग् व्यालमृगाणां च पक्षिणां चैव सर्वशः 03162003a तं समन्ताद् अनुययुर् गन्धर्वाप्सरसस् तथा 03162003c विमानैः सूर्यसंकाशैर् देवराजम् अरिंदमम् 03162004a ततः स हरिभिर् युक्तं जाम्बूनदपरिष्कृतम् 03162004c मेघनादिनम् आरुह्य श्रिया परमया ज्वलन् 03162005a पार्थान् अभ्याजगामाशु देवराजः पुरंदरः 03162005c आगत्य च सहस्राक्षो रथाद् अवरुरोह वै 03162006a तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः 03162006c भ्रातृभिः सहितः श्रीमान् देवराजम् उपागमत् 03162007a पूजयाम् आस चैवाथ विधिवद् भूरिदक्षिणः 03162007c यथार्हम् अमितात्मानं विधिदृष्टेन कर्मणा 03162008a धनंजयश् च तेजस्वी प्रणिपत्य पुरंदरम् 03162008c भृत्यवत् प्रणतस् तस्थौ देवराजसमीपतः 03162009a आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः 03162009c धनंजयम् अभिप्रेक्ष्य विनीतं स्थितम् अन्तिके 03162010a जटिलं देवराजस्य तपोयुक्तम् अकल्मषम् 03162010c हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात् 03162011a तं तथादीनमनसं राजानं हर्षसंप्लुतम् 03162011c उवाच वचनं धीमान् देवराजः पुरंदरः 03162012a त्वम् इमां पृथिवीं राजन् प्रशासिष्यसि पाण्डव 03162012c स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनर् आश्रमम् 03162013a अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः प्रयतेन राजन् 03162013c कृतप्रियश् चास्मि धनंजयेन; जेतुं न शक्यस् त्रिभिर् एष लोकैः 03162014a एवम् उक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम् 03162014c जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः 03162015a धनेश्वरगृहस्थानां पाण्डवानां समागमम् 03162015c शक्रेण य इमं विद्वान् अधीयीत समाहितः 03162016a संवत्सरं ब्रह्मचारी नियतः संशितव्रतः 03162016c स जीवेत निराबाधः सुसुखी शरदां शतम् 03163001 वैशंपायन उवाच 03163001a यथागतं गते शक्रे भ्रातृभिः सह संगतः 03163001c कृष्णया चैव बीभत्सुर् धर्मपुत्रम् अपूजयत् 03163002a अभिवादयमानं तु मूर्ध्न्य् उपाघ्राय पाण्डवम् 03163002c हर्षगद्गदया वाचा प्रहृष्टो ऽर्जुनम् अब्रवीत् 03163003a कथम् अर्जुन कालो ऽयं स्वर्गे व्यतिगतस् तव 03163003c कथं चास्त्राण्य् अवाप्तानि देवराजश् च तोषितः 03163004a सम्यग् वा ते गृहीतानि कच्चिद् अस्त्राणि भारत 03163004c कच्चित् सुराधिपः प्रीतो रुद्रश् चास्त्राण्य् अदात् तव 03163005a यथा दृष्टश् च ते शक्रो भगवान् वा पिनाकधृक् 03163005c यथा चास्त्राण्य् अवाप्तानि यथा चाराधितश् च ते 03163006a यथोक्तवांस् त्वां भगवाञ् शतक्रतुर् अरिंदम 03163006c कृतप्रियस् त्वयास्मीति तच् च ते किं प्रियं कृतम् 03163006e एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण महाद्युते 03163007a यथा तुष्टो महादेवो देवराजश् च ते ऽनघ 03163007c यच् चापि वज्रपाणेस् ते प्रियं कृतम् अरिंदम 03163007e एतद् आख्याहि मे सर्वम् अखिलेन धनंजय 03163008 अर्जुन उवाच 03163008a शृणु हन्त महाराज विधिना येन दृष्टवान् 03163008c शतक्रतुम् अहं देवं भगवन्तं च शंकरम् 03163009a विद्याम् अधीत्य तां राजंस् त्वयोक्ताम् अरिमर्दन 03163009c भवता च समादिष्टस् तपसे प्रस्थितो वनम् 03163010a भृगुतुङ्गम् अथो गत्वा काम्यकाद् आस्थितस् तपः 03163010c एकरात्रोषितः कं चिद् अपश्यं ब्राह्मणं पथि 03163011a स माम् अपृच्छत् कौन्तेय क्वासि गन्ता ब्रवीहि मे 03163011c तस्मा अवितथं सर्वम् अब्रुवं कुरुनन्दन 03163012a स तथ्यं मम तच् छ्रुत्वा ब्राह्मणो राजसत्तम 03163012c अपूजयत मां राजन् प्रीतिमांश् चाभवन् मयि 03163013a ततो माम् अब्रवीत् प्रीतस् तप आतिष्ठ भारत 03163013c तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम् 03163014a ततो ऽहं वचनात् तस्य गिरिम् आरुह्य शैशिरम् 03163014c तपो ऽतप्यं महाराज मासं मूलफलाशनः 03163015a द्वितीयश् चापि मे मासो जलं भक्षयतो गतः 03163015c निराहारस् तृतीये ऽथ मासे पाण्डवनन्दन 03163016a ऊर्ध्वबाहुश् चतुर्थं तु मासम् अस्मि स्थितस् तदा 03163016c न च मे हीयते प्राणस् तद् अद्भुतम् इवाभवत् 03163017a चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते 03163017c वराहसंस्थितं भूतं मत्समीपम् उपागमत् 03163018a निघ्नन् प्रोथेन पृथिवीं विलिखंश् चरणैर् अपि 03163018c संमार्जञ् जठरेणोर्वीं विवर्तंश् च मुहुर् मुहुः 03163019a अनु तस्यापरं भूतं महत् कैरातसंस्थितम् 03163019c धनुर्बाणासिमत् प्राप्तं स्त्रीगणानुगतं तदा 03163020a ततो ऽहं धनुर् आदाय तथाक्षय्यौ महेषुधी 03163020c अताडयं शरेणाथ तद् भूतं लोमहर्षणम् 03163021a युगपत् तत् किरातश् च विकृष्य बलवद् धनुः 03163021c अभ्याजघ्ने दृढतरं कम्पयन्न् इव मे मनः 03163022a स तु माम् अब्रवीद् राजन् मम पूर्वपरिग्रहः 03163022c मृगयाधर्मम् उत्सृज्य किमर्थं ताडितस् त्वया 03163023a एष ते निशितैर् बाणैर् दर्पं हन्मि स्थिरो भव 03163023c स वर्ष्मवान् महाकायस् ततो माम् अभ्यधावत 03163024a ततो गिरिम् इवात्यर्थम् आवृणोन् मां महाशरैः 03163024c तं चाहं शरवर्षेण महता समवाकिरम् 03163025a ततः शरैर् दीप्तमुखैः पत्रितैर् अनुमन्त्रितैः 03163025c प्रत्यविध्यम् अहं तं तु वज्रैर् इव शिलोच्चयम् 03163026a तस्य तच् छतधा रूपम् अभवच् च सहस्रधा 03163026c तानि चास्य शरीराणि शरैर् अहम् अताडयम् 03163027a पुनस् तानि शरीराणि एकीभूतानि भारत 03163027c अदृश्यन्त महाराज तान्य् अहं व्यधमं पुनः 03163028a अणुर् बृहच्छिरा भूत्वा बृहच् चाणुशिराः पुनः 03163028c एकीभूतस् तदा राजन् सो ऽभ्यवर्तत मां युधि 03163029a यदाभिभवितुं बाणैर् नैव शक्नोमि तं रणे 03163029c ततो ऽहम् अस्त्रम् आतिष्ठं वायव्यं भरतर्षभ 03163030a न चैनम् अशकं हन्तुं तद् अद्भुतम् इवाभवत् 03163030c तस्मिन् प्रतिहते चास्त्रे विस्मयो मे महान् अभूत् 03163031a भूयश् चैव महाराज सविशेषम् अहं ततः 03163031c अस्त्रपूगेन महता रणे भूतम् अवाकिरम् 03163032a स्थूणाकर्णम् अयोजालं शरवर्षं शरोल्बणम् 03163032c शैलास्त्रम् अश्मवर्षं च समास्थायाहम् अभ्ययाम् 03163032e जग्रास प्रहसंस् तानि सर्वाण्य् अस्त्राणि मे ऽनघ 03163033a तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रम् अहम् आदिशम् 03163033c ततः प्रज्वलितैर् बाणैः सर्वतः सोपचीयत 03163033e उपचीयमानश् च मया महास्त्रेण व्यवर्धत 03163034a ततः संतापितो लोको मत्प्रसूतेन तेजसा 03163034c क्षणेन हि दिशः खं च सर्वतो ऽभिविदीपितम् 03163035a तद् अप्य् अस्त्रं महातेजाः क्षणेनैव व्यशातयत् 03163035c ब्रह्मास्त्रे तु हते राजन् भयं मां महद् आविशत् 03163036a ततो ऽहं धनुर् आदाय तथाक्षय्यौ महेषुधी 03163036c सहसाभ्यहनं भूतं तान्य् अप्य् अस्त्राण्य् अभक्षयत् 03163037a हतेष्व् अस्त्रेषु सर्वेषु भक्षितेष्व् आयुधेषु च 03163037c मम तस्य च भूतस्य बाहुयुद्धम् अवर्तत 03163038a व्यायामं मुष्टिभिः कृत्वा तलैर् अपि समाहतौ 03163038c अपातयच् च तद् भूतं निश्चेष्टो ह्य् अगमं महीम् 03163039a ततः प्रहस्य तद् भूतं तत्रैवान्तरधीयत 03163039c सह स्त्रीभिर् महाराज पश्यतो मे ऽद्भुतोपमम् 03163040a एवं कृत्वा स भगवांस् ततो ऽन्यद् रूपम् आत्मनः 03163040c दिव्यम् एव महाराज वसानो ऽद्भुतम् अम्बरम् 03163041a हित्वा किरातरूपं च भगवांस् त्रिदशेश्वरः 03163041c स्वरूपं दिव्यम् आस्थाय तस्थौ तत्र महेश्वरः 03163042a अदृश्यत ततः साक्षाद् भगवान् गोवृषध्वजः 03163042c उमासहायो हरिदृग् बहुरूपः पिनाकधृक् 03163043a स माम् अभ्येत्य समरे तथैवाभिमुखं स्थितम् 03163043c शूलपाणिर् अथोवाच तुष्टो ऽस्मीति परंतप 03163044a ततस् तद् धनुर् आदाय तूणौ चाक्षय्यसायकौ 03163044c प्रादान् ममैव भगवान् वरयस्वेति चाब्रवीत् 03163045a तुष्टो ऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते 03163045c यत् ते मनोगतं वीर तद् ब्रूहि वितराम्य् अहम् 03163045e अमरत्वम् अपाहाय ब्रूहि यत् ते मनोगतम् 03163046a ततः प्राञ्जलिर् एवाहम् अस्त्रेषु गतमानसः 03163046c प्रणम्य शिरसा शर्वं ततो वचनम् आददे 03163047a भगवान् मे प्रसन्नश् चेद् ईप्सितो ऽयं वरो मम 03163047c अस्त्राणीच्छाम्य् अहं ज्ञातुं यानि देवेषु कानि चित् 03163047e ददानीत्य् एव भगवान् अब्रवीत् त्र्यम्बकश् च माम् 03163048a रौद्रम् अस्त्रं मदीयं त्वाम् उपस्थास्यति पाण्डव 03163048c प्रददौ च मम प्रीतः सो ऽस्त्रं पाशुपतं प्रभुः 03163049a उवाच च महादेवो दत्त्वा मे ऽस्त्रं सनातनम् 03163049c न प्रयोज्यं भवेद् एतन् मानुषेषु कथं चन 03163050a पीड्यमानेन बलवत् प्रयोज्यं ते धनंजय 03163050c अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः 03163051a तद् अप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् 03163051c मूर्तिमन् मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे 03163052a उत्सादनम् अमित्राणां परसेनानिकर्तनम् 03163052c दुरासदं दुष्प्रहसं सुरदानवराक्षसैः 03163053a अनुज्ञातस् त्व् अहं तेन तत्रैव समुपाविशम् 03163053c प्रेक्षतश् चैव मे देवस् तत्रैवान्तरधीयत 03164001 अर्जुन उवाच 03164001a ततस् ताम् अवसं प्रीतो रजनीं तत्र भारत 03164001c प्रसादाद् देवदेवस्य त्र्यम्बकस्य महात्मनः 03164002a व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम् 03164002c अपश्यं तं द्विजश्रेष्ठं दृष्टवान् अस्मि यं पुरा 03164003a तस्मै चाहं यथावृत्तं सर्वम् एव न्यवेदयम् 03164003c भगवन्तं महादेवं समेतो ऽस्मीति भारत 03164004a स माम् उवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः 03164004c दृष्टस् त्वया महादेवो यथा नान्येन केन चित् 03164005a समेत्य लोकपालैस् तु सर्वैर् वैवस्वतादिभिः 03164005c द्रष्टास्य् अनघ देवेन्द्रं स च ते ऽस्त्राणि दास्यति 03164006a एवम् उक्त्वा स मां राजन्न् आश्लिष्य च पुनः पुनः 03164006c अगच्छत् स यथाकामं ब्राह्मणः सूर्यसंनिभः 03164007a अथापराह्णे तस्याह्नः प्रावात् पुण्यः समीरणः 03164007c पुनर् नवम् इमं लोकं कुर्वन्न् इव सपत्नहन् 03164008a दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च 03164008c शैशिरस्य गिरेः पादे प्रादुरासन् समीपतः 03164009a वादित्राणि च दिव्यानि सुघोषाणि समन्ततः 03164009c स्तुतयश् चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः 03164010a गणाश् चाप्सरसां तत्र गन्धर्वाणां तथैव च 03164010c पुरस्ताद् देवदेवस्य जगुर् गीतानि सर्वशः 03164011a मरुतां च गणास् तत्र देवयानैर् उपागमन् 03164011c महेन्द्रानुचरा ये च देवसद्मनिवासिनः 03164012a ततो मरुत्वान् हरिभिर् युक्तैर् वाहैः स्वलंकृतैः 03164012c शचीसहायस् तत्रायात् सह सर्वैस् तदामरैः 03164013a एतस्मिन्न् एव काले तु कुबेरो नरवाहनः 03164013c दर्शयाम् आस मां राज&l लक्ष्म्या परमया युतः 03164014a दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम् 03164014c वरुणं देवराजं च यथास्थानम् अवस्थितम् 03164015a ते माम् ऊचुर् महाराज सान्त्वयित्वा सुरर्षभाः 03164015c सव्यसाचिन् समीक्षस्व लोकपालान् अवस्थितान् 03164016a सुरकार्यार्थसिद्ध्यर्थं दृष्टवान् असि शंकरम् 03164016c अस्मत्तो ऽपि गृहाण त्वम् अस्त्राणीति समन्ततः 03164017a ततो ऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् 03164017c प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत् प्रभो 03164018a गृहीतास्त्रस् ततो देवैर् अनुज्ञातो ऽस्मि भारत 03164018c अथ देवा ययुः सर्वे यथागतम् अरिंदम 03164019a मघवान् अपि देवेशो रथम् आरुह्य सुप्रभम् 03164019c उवाच भगवान् वाक्यं स्मयन्न् इव सुरारिहा 03164020a पुरैवागमनाद् अस्माद् वेदाहं त्वां धनंजय 03164020c अतः परं त्व् अहं वै त्वां दर्शये भरतर्षभ 03164021a त्वया हि तीर्थेषु पुरा समाप्लावः कृतो ऽसकृत् 03164021c तपश् चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव 03164022a भूयश् चैव तु तप्तव्यं तपः परमदारुणम् 03164022c उवाच भगवान् सर्वं तपसश् चोपपादनम् 03164023a मातलिर् मन्नियोगात् त्वां त्रिदिवं प्रापयिष्यति 03164023c विदितस् त्वं हि देवानाम् RSINAM च महात्मनाम् 03164024a ततो ऽहम् अब्रुवं शक्रं प्रसीद भगवन् मम 03164024c आचार्यं वरये त्वाहम् अस्त्रार्थं त्रिदशेश्वर 03164025 इन्द्र उवाच 03164025a क्रूरं कर्मास्त्रवित् तात करिष्यसि परंतप 03164025c यदर्थम् अस्त्राणीप्सुस् त्वं तं कामं पाण्डवाप्नुहि 03164026 अर्जुन उवाच 03164026a ततो ऽहम् अब्रुवं नाहं दिव्यान्य् अस्त्राणि शत्रुहन् 03164026c मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम् 03164027a तानि दिव्यानि मे ऽस्त्राणि प्रयच्छ विबुधाधिप 03164027c लोकांश् चास्त्रजितान् पश्चाल् लभेयं सुरपुंगव 03164028 इन्द्र उवाच 03164028a परीक्षार्थं मयैतत् ते वाक्यम् उक्तं धनंजय 03164028c ममात्मजस्य वचनं सूपपन्नम् इदं तव 03164029a शिक्ष मे भवनं गत्वा सर्वाण्य् अस्त्राणि भारत 03164029c वायोर् अग्नेर् वसुभ्यो ऽथ वरुणात् समरुद्गणात् 03164030a साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् 03164030c वैष्णवानि च सर्वाणि नैरृतानि तथैव च 03164030e मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह 03164031 अर्जुन उवाच 03164031a एवम् उक्त्वा तु मां शक्रस् तत्रैवान्तरधीयत 03164031c अथापश्यं हरियुजं रथम् ऐन्द्रम् उपस्थितम् 03164031e दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप 03164032a लोकपालेषु यातेषु माम् उवाचाथ मातलिः 03164032c द्रष्टुम् इच्छति शक्रस् त्वां देवराजो महाद्युते 03164033a संसिद्धस् त्वं महाबाहो कुरु कार्यम् अनुत्तमम् 03164033c पश्य पुण्यकृतां लोकान् सशरीरो दिवं व्रज 03164034a इत्य् उक्तो ऽहं मातलिना गिरिम् आमन्त्र्य शैशिरम् 03164034c प्रदक्षिणम् उपावृत्य समारोहं रथोत्तमम् 03164035a चोदयाम् आस स हयान् मनोमारुतरंहसः 03164035c मातलिर् हयशास्त्रज्ञो यथावद् भूरिदक्षिणः 03164036a अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः 03164036c तथा भ्रान्ते रथे राजन् विस्मितश् चेदम् अब्रवीत् 03164037a अत्यद्भुतम् इदं मे ऽद्य विचित्रं प्रतिभाति माम् 03164037c यद् आस्थितो रथं दिव्यं पदा न चलितो भवान् 03164038a देवराजो ऽपि हि मया नित्यम् अत्रोपलक्षितः 03164038c विचलन् प्रथमोत्पाते हयानां भरतर्षभ 03164039a त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह 03164039c अतिशक्रम् इदं सत्त्वं तवेति प्रतिभाति मे 03164040a इत्य् उक्त्वाकाशम् आविश्य मातलिर् विबुधालयान् 03164040c दर्शयाम् आस मे राजन् विमानानि च भारत 03164041a नन्दनादीनि देवानां वनानि बहुलान्य् उत 03164041c दर्शयाम् आस मे प्रीत्या मातलिः शक्रसारथिः 03164042a ततः शक्रस्य भवनम् अपश्यम् अमरावतीम् 03164042c दिव्यैः कामफलैर् वृक्षै रत्नैश् च समलंकृताम् 03164043a न तां भासयते सूर्यो न शीतोष्णे न च क्लमः 03164043c रजः पङ्को न च तमस् तत्रास्ति न जरा नृप 03164044a न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते 03164044c दिवौकसां महाराज न च ग्लानिर् अरिंदम 03164045a न क्रोधलोभौ तत्रास्ताम् अशुभं च विशां पते 03164045c नित्यतुष्टाश् च हृष्टाश् च प्राणिनः सुरवेश्मनि 03164046a नित्यपुष्पफलास् तत्र पादपा हरितच्छदाः 03164046c पुष्करिण्यश् च विविधाः पद्मसौगन्धिकायुताः 03164047a शीतस् तत्र ववौ वायुः सुगन्धो जीवनः शुचिः 03164047c सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता 03164048a मृगद्विजाश् च बहवो रुचिरा मधुरस्वराः 03164048c विमानयायिनश् चात्र दृश्यन्ते बहवो ऽमराः 03164049a ततो ऽपश्यं वसून् रुद्रान् साध्यांश् च समरुद्गणान् 03164049c आदित्यान् अश्विनौ चैव तान् सर्वान् प्रत्यपूजयम् 03164050a ते मां वीर्येण यशसा तेजसा च बलेन च 03164050c अस्त्रैश् चाप्य् अन्वजानन्त संग्रामविजयेन च 03164051a प्रविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम् 03164051c देवराजं सहस्राक्षम् उपातिष्ठं कृताञ्जलिः 03164052a ददाव् अर्धासनं प्रीतः शक्रो मे ददतां वरः 03164052c बहुमानाच् च गात्राणि पस्पर्श मम वासवः 03164053a तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिण 03164053c अस्त्रार्थम् अवसं स्वर्गे कुर्वाणो ऽस्त्राणि भारत 03164054a विश्वावसोश् च मे पुत्रश् चित्रसेनो ऽभवत् सखा 03164054c स च गान्धर्वम् अखिलं ग्राहयाम् आस मां नृप 03164055a ततो ऽहम् अवसं राजन् गृहीतास्त्रः सुपूजितः 03164055c सुखं शक्रस्य भवने सर्वकामसमन्वितः 03164056a शृण्वन् वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् 03164056c पश्यंश् चाप्सरसः श्रेष्ठा नृत्यमानाः परंतप 03164057a तत् सर्वम् अनवज्ञाय तथ्यं विज्ज्ञाय भारत 03164057c अत्यर्थं प्रतिगृह्याहम् अस्त्रेष्व् एव व्यवस्थितः 03164058a ततो ऽतुष्यत् सहस्राक्षस् तेन कामेन मे विभुः 03164058c एवं मे वसतो राजन्न् एष कालो ऽत्यगाद् दिवि 03165001 अर्जुन उवाच 03165001a कृतास्त्रम् अभिविश्वस्तम् अथ मां हरिवाहनः 03165001c संस्पृश्य मूर्ध्नि पाणिभ्याम् इदं वचनम् अब्रवीत् 03165002a न त्वम् अद्य युधा जेतुं शक्यः सुरगणैर् अपि 03165002c किं पुनर् मानुषे लोके मानुषैर् अकृतात्मभिः 03165002e अप्रमेयो ऽप्रधृष्यश् च युद्धेष्व् अप्रतिमस् तथा 03165003a अथाब्रवीत् पुनर् देवः संप्रहृष्टतनूरुहः 03165003c अस्त्रयुद्धे समो वीर न ते कश् चिद् भविष्यति 03165004a अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः 03165004c ब्रह्मण्यश् चास्त्रविच् चासि शूरश् चासि कुरूद्वह 03165005a अस्त्राणि समवाप्तानि त्वया दश च पञ्च च 03165005c पञ्चभिर् विधिभिः पार्थ न त्वया विद्यते समः 03165006a प्रयोगम् उपसंहारम् आवृत्तिं च धनंजय 03165006c प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः 03165007a तव गुर्वर्थकालो ऽयम् उपपन्नः परंतप 03165007c प्रतिजानीष्व तं कर्तुम् अतो वेत्स्याम्य् अहं परम् 03165008a ततो ऽहम् अब्रुवं राजन् देवराजम् इदं वचः 03165008c विषह्यं चेन् मया कर्तुं कृतम् एव निबोध तत् 03165009a ततो माम् अब्रवीद् राजन् प्रहस्य बलवृत्रहा 03165009c नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किं चन 03165010a निवातकवचा नाम दानवा मम शत्रवः 03165010c समुद्रकुक्षिम् आश्रित्य दुर्गे प्रतिवसन्त्य् उत 03165011a तिस्रः कोट्यः समाख्यातास् तुल्यरूपबलप्रभाः 03165011c तांस् तत्र जहि कौन्तेय गुर्वर्थस् ते भविष्यति 03165012a ततो मातलिसंयुक्तं मयूरसमरोमभिः 03165012c हयैर् उपेतं प्रादान् मे रथं दिव्यं महाप्रभम् 03165013a बबन्ध चैव मे मूर्ध्नि किरीटम् इदम् उत्तमम् 03165013c स्वरूपसदृशं चैव प्रादाद् अङ्गविभूषणम् 03165014a अभेद्यं कवचं चेदं स्पर्शरूपवद् उत्तमम् 03165014c अजरां ज्याम् इमां चापि गाण्डीवे समयोजयत् 03165015a ततः प्रायाम् अहं तेन स्यन्दनेन विराजता 03165015c येनाजयद् देवपतिर् बलिं वैरोचनिं पुरा 03165016a ततो देवाः सर्व एव तेन घोषेण बोधितः 03165016c मन्वाना देवराजं मां समाजग्मुर् विशां पते 03165016e दृष्ट्वा च माम् अपृच्छन्त किं करिष्यसि फल्गुन 03165017a तान् अब्रुवं यथाभूतम् इदं कर्तास्मि संयुगे 03165017c निवातकवचानां तु प्रस्थितं मां वधैषिणम् 03165017e निबोधत महाभागाः शिवं चाशास्त मे ऽनघाः 03165018a तुष्टुवुर् मां प्रसन्नास् ते यथा देवं पुरंदरम् 03165018c रथेनानेन मघवा जितवाञ् शम्बरं युधि 03165018e नमुचिं बलवृत्रौ च प्रह्लादनरकाव् अपि 03165019a बहूनि च सहस्राणि प्रयुतान्य् अर्बुदानि च 03165019c रथेनानेन दैत्यानां जितवान् मघवान् युधि 03165020a त्वम् अप्य् एतेन कौन्तेय निवातकवचान् रणे 03165020c विजेता युधि विक्रम्य पुरेव मघवान् वशी 03165021a अयं च शङ्खप्रवरो येन जेतासि दानवान् 03165021c अनेन विजिता लोकाः शक्रेणापि महात्मना 03165022a प्रदीयमानं देवैस् तु देवदत्तं जलोद्भवम् 03165022c प्रत्यगृह्णं जयायैनं स्तूयमानस् तदामरैः 03165023a स शङ्खी कवची बाणी प्रगृहीतशरासनः 03165023c दानवालयम् अत्युग्रं प्रयातो ऽस्मि युयुत्सया 03166001 अर्जुन उवाच 03166001a ततो ऽहं स्तूयमानस् तु तत्र तत्र महर्षिभिः 03166001c अपश्यम् उदधिं भीमम् अपांपतिम् अथाव्ययम् 03166002a फेनवत्यः प्रकीर्णाश् च संहताश् च समुच्छ्रिताः 03166002c ऊर्मयश् चात्र दृश्यन्ते चलन्त इव पर्वताः 03166002e नावः सहस्रशस् तत्र रत्नपूर्णाः समन्ततः 03166003a तिमिंगिलाः कच्छपाश् च तथा तिमितिमिंगिलाः 03166003c मकराश् चात्र दृश्यन्ते जले मग्ना इवाद्रयः 03166004a शङ्खानां च सहस्राणि मग्नान्य् अप्सु समन्ततः 03166004c दृश्यन्ते स्म यथा रात्रौ तारास् तन्व् अभ्रसंवृताः 03166005a तथा सहस्रशस् तत्र रत्नसंघाः प्लवन्त्य् उत 03166005c वायुश् च घूर्णते भीमस् तद् अद्भुतम् इवाभवत् 03166006a तम् अतीत्य महावेगं सर्वाम्भोनिधिम् उत्तमम् 03166006c अपश्यं दानवाकीर्णं तद् दैत्यपुरम् अन्तिकात् 03166007a तत्रैव मातलिस् तूर्णं निपत्य पृथिवीतले 03166007c नादयन् रथघोषेण तत् पुरं समुपाद्रवत् 03166008a रथघोषं तु तं श्रुत्वा स्तनयित्नोर् इवाम्बरे 03166008c मन्वाना देवराजं मां संविग्ना दानवाभवन् 03166009a सर्वे संभ्रान्तमनसः शरचापधराः स्थिताः 03166009c तथा शूलासिपरशुगदामुसलपाणयः 03166010a ततो द्वाराणि पिदधुर् दानवास् त्रस्तचेतसः 03166010c संविधाय पुरे रक्षां न स्म कश् चन दृश्यते 03166011a ततः शङ्खम् उपादाय देवदत्तं महास्वनम् 03166011c पुरम् आसुरम् आश्लिष्य प्राधमं तं शनैर् अहम् 03166012a स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दम् अजीजनत् 03166012c वित्रेसुश् च निलिल्युश् च भूतानि सुमहान्त्य् अपि 03166013a ततो निवातकवचाः सर्व एव समन्ततः 03166013c दंशिता विविधैस् त्राणैर् विविधायुधपाणयः 03166014a आयसैश् च महाशूलैर् गदाभिर् मुसलैर् अपि 03166014c पट्टिशैः करवालैश् च रथचक्रैश् च भारत 03166015a शतघ्नीभिर् भुशुण्डीभिः खड्गैश् चित्रैः स्वलंकृतैः 03166015c प्रगृहीतैर् दितेः पुत्राः प्रादुरासन् सहस्रशः 03166016a ततो विचार्य बहुधा रथमार्गेषु तान् हयान् 03166016c प्राचोदयत् समे देशे मातलिर् भरतर्षभ 03166017a तेन तेषां प्रणुन्नानाम् आशुत्वाच् छीघ्रगामिनाम् 03166017c नान्वपश्यं तदा किं चित् तन् मे ऽद्भुतम् इवाभवत् 03166018a ततस् ते दानवास् तत्र योधव्रातान्य् अनेकशः 03166018c विकृतस्वररूपाणि भृशं सर्वाण्य् अचोदयन् 03166019a तेन शब्देन महता समुद्रे पर्वतोपमाः 03166019c आप्लवन्त गतैः सत्त्वैर् मत्स्याः शतसहस्रशः 03166020a ततो वेगेन महता दानवा माम् उपाद्रवन् 03166020c विमुञ्चन्तः शितान् बाणाञ् शतशो ऽथ सहस्रशः 03166021a स संप्रहारस् तुमुलस् तेषां मम च भारत 03166021c अवर्तत महाघोरो निवातकवचान्तकः 03166022a ततो देवर्षयश् चैव दानवर्षिगणाश् च ये 03166022c ब्रह्मर्षयश् च सिद्धाश् च समाजग्मुर् महामृधे 03166023a ते वै माम् अनुरूपाभिर् मधुराभिर् जयैषिणः 03166023c अस्तुवन् मुनयो वाग्भिर् यथेन्द्रं तारकामये 03167001 अर्जुन उवाच 03167001a ततो निवातकवचाः सर्वे वेगेन भारत 03167001c अभ्यद्रवन् मां सहिताः प्रगृहीतायुधा रणे 03167002a आच्छिद्य रथपन्थानम् उत्क्रोशन्तो महारथाः 03167002c आवृत्य सर्वतस् ते मां शरवर्षैर् अवाकिरन् 03167003a ततो ऽपरे महावीर्याः शूलपट्टिशपाणयः 03167003c शूलानि च भुशुण्डीश् च मुमुचुर् दानवा मयि 03167004a तच् छूलवर्षं सुमहद् गदाशक्तिसमाकुलम् 03167004c अनिशं सृज्यमानं तैर् अपतन् मद्रथोपरि 03167005a अन्ये माम् अभ्यधावन्त निवातकवचा युधि 03167005c शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः 03167006a तान् अहं विविधैर् बाणैर् वेगवद्भिर् अजिह्मगैः 03167006c गाण्डीवमुक्तैर् अभ्यघ्नम् एकैकं दशभिर् मृधे 03167006e ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः 03167007a ततो मातलिना तूर्णं हयास् ते संप्रचोदिताः 03167007c रथमार्गाद् बहूंस् तत्र विचेरुर् वातरंहसः 03167007e सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान् 03167008a शतं शतास् ते हरयस् तस्मिन् युक्ता महारथे 03167008c तदा मातलिना यत्ता व्यचरन्न् अल्पका इव 03167009a तेषां चरणपातेन रथनेमिस्वनेन च 03167009c मम बाणनिपातैश् च हतास् ते शतशो ऽसुराः 03167010a गतासवस् तथा चान्ये प्रगृहीतशरासनाः 03167010c हतसारथयस् तत्र व्यकृष्यन्त तुरंगमैः 03167011a ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः 03167011c निघ्नन्ति विविधैः शस्त्रैस् ततो मे व्यथितं मनः 03167012a ततो ऽहं मातलेर् वीर्यम् अपश्यं परमाद्भुतम् 03167012c अश्वांस् तथा वेगवतो यद् अयत्नाद् अधारयत् 03167013a ततो ऽहं लघुभिश् चित्रैर् अस्त्रैस् तान् असुरान् रणे 03167013c सायुधान् अच्छिनं राजञ् शतशो ऽथ सहस्रशः 03167014a एवं मे चरतस् तत्र सर्वयत्नेन शत्रुहन् 03167014c प्रीतिमान् अभवद् वीरो मातलिः शक्रसारथिः 03167015a वध्यमानास् ततस् ते तु हयैस् तेन रथेन च 03167015c अगमन् प्रक्षयं के चिन् न्यवर्तन्त तथापरे 03167016a स्पर्धमाना इवास्माभिर् निवातकवचा रणे 03167016c शरवर्षैर् महद्भिर् मां समन्तात् प्रत्यवारयन् 03167017a ततो ऽहं लघुभिश् चित्रैर् ब्रह्मास्त्रपरिमन्त्रितैः 03167017c व्यधमं सायकैर् आशु शतशो ऽथ सहस्रशः 03167018a ततः संपीड्यमानास् ते क्रोधाविष्टा महासुराः 03167018c अपीडयन् मां सहिताः शरशूलासिवृष्टिभिः 03167019a ततो ऽहम् अस्त्रम् आतिष्ठं परमं तिग्मतेजसम् 03167019c दयितं देवराजस्य माधवं नाम भारत 03167020a ततः खड्गांस् त्रिशूलांश् च तोमरांश् च सहस्रशः 03167020c अस्त्रवीर्येण शतधा तैर् मुक्तान् अहम् अच्छिनम् 03167021a छित्त्वा प्रहरणान्य् एषां ततस् तान् अपि सर्वशः 03167021c प्रत्यविध्यम् अहं रोषाद् दशभिर् दशभिः शरैः 03167022a गाण्डीवाद् धि तदा संख्ये यथा भ्रमरपङ्क्तयः 03167022c निष्पतन्ति तथा बाणास् तन् मातलिर् अपूजयत् 03167023a तेषाम् अपि तु बाणास् ते बहुत्वाच् छलभा इव 03167023c अवाकिरन् मां बलवत् तान् अहं व्यधमं शरैः 03167024a वध्यमानास् ततस् ते तु निवातकवचाः पुनः 03167024c शरवर्षैर् महद्भिर् मां समन्तात् पर्यवारयन् 03167025a शरवेगान् निहत्याहम् अस्त्रैः शरविघातिभिः 03167025c ज्वलद्भिः परमैः शीघ्रैस् तान् अविध्यं सहस्रशः 03167026a तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् 03167026c प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम् 03167027a इन्द्राशनिसमस्पर्शैर् वेगवद्भिर् अजिह्मगैः 03167027c मद्बाणैर् वध्यमानास् ते समुद्विग्नाः स्म दानवाः 03167028a शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः 03167028c ततो निवातकवचा माम् अयुध्यन्त मायया 03168001 अर्जुन उवाच 03168001a ततो ऽश्मवर्षं सुमहत् प्रादुरासीत् समन्ततः 03168001c नगमात्रैर् महाघोरैस् तन् मां दृढम् अपीडयत् 03168002a तद् अहं वज्रसंकाशैः शरैर् इन्द्रास्त्रचोदितैः 03168002c अचूर्णयं वेगवद्भिः शतधैकैकम् आहवे 03168003a चूर्ण्यमाने ऽश्मवर्षे तु पावकः समजायत 03168003c तत्राश्मचूर्णम् अपतत् पावकप्रकरा इव 03168004a ततो ऽश्मवर्षे निहते जलवर्षं महत्तरम् 03168004c धाराभिर् अक्षमात्राभिः प्रादुरासीन् ममान्तिके 03168005a नभसः प्रच्युता धारास् तिग्मवीर्याः सहस्रशः 03168005c आवृण्वन् सर्वतो व्योम दिशश् चोपदिशस् तथा 03168006a धाराणां च निपातेन वायोर् विस्फूर्जितेन च 03168006c गर्जितेन च दैत्यानां न प्राज्ञायत किं चन 03168007a धारा दिवि च संबद्धा वसुधायां च सर्वशः 03168007c व्यामोहयन्त मां तत्र निपतन्त्यो ऽनिशं भुवि 03168008a तत्रोपदिष्टम् इन्द्रेण दिव्यम् अस्त्रं विशोषणम् 03168008c दीप्तं प्राहिणवं घोरम् अशुष्यत् तेन तज् जलम् 03168009a हते ऽश्मवर्षे तु मया जलवर्षे च शोषिते 03168009c मुमुचुर् दानवा मायाम् अग्निं वायुं च मानद 03168010a ततो ऽहम् अग्निं व्यधमं सलिलास्त्रेण सर्वशः 03168010c शैलेन च महास्त्रेण वायोर् वेगम् अधारयम् 03168011a तस्यां प्रतिहतायां तु दानवा युद्धदुर्मदाः 03168011c प्राकुर्वन् विविधा माया यौगपद्येन भारत 03168012a ततो वर्षं प्रादुरभूत् सुमहल् लोमहर्षणम् 03168012c अस्त्राणां घोररूपाणाम् अग्नेर् वायोस् तथाश्मनाम् 03168013a सा तु मायामयी वृष्टिः पीडयाम् आस मां युधि 03168013c अथ घोरं तमस् तीव्रं प्रादुरासीत् समन्ततः 03168014a तमसा संवृते लोके घोरेण परुषेण च 03168014c तुरगा विमुखाश् चासन् प्रास्खलच् चापि मातलिः 03168015a हस्ताद् धिरण्मयश् चास्य प्रतोदः प्रापतद् भुवि 03168015c असकृच् चाह मां भीतः क्वासीति भरतर्षभ 03168016a मां च भीर् आविशत् तीव्रा तस्मिन् विगतचेतसि 03168016c स च मां विगतज्ञानः संत्रस्त इदम् अब्रवीत् 03168017a सुराणाम् असुराणां च संग्रामः सुमहान् अभूत् 03168017c अमृतार्थे पुरा पार्थ स च दृष्टो मयानघ 03168018a शम्बरस्य वधे चापि संग्रामः सुमहान् अभूत् 03168018c सारथ्यं देवराजस्य तत्रापि कृतवान् अहम् 03168019a तथैव वृत्रस्य वधे संगृहीता हया मया 03168019c वैरोचनेर् मया युद्धं दृष्टं चापि सुदारुणम् 03168020a एते मया महाघोराः संग्रामाः पर्युपासिताः 03168020c न चापि विगतज्ञानो भूतपूर्वो ऽस्मि पाण्डव 03168021a पितामहेन संहारः प्रजानां विहितो ध्रुवम् 03168021c न हि युद्धम् इदं युक्तम् अन्यत्र जगतः क्षयात् 03168022a तस्य तद् वचनं श्रुत्वा संस्तभ्यात्मानम् आत्मना 03168022c मोहयिष्यन् दानवानाम् अहं मायामयं बलम् 03168023a अब्रुवं मातलिं भीतं पश्य मे भुजयोर् बलम् 03168023c अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च 03168024a अद्यास्त्रमाययैतेषां मायाम् एतां सुदारुणाम् 03168024c विनिहन्मि तमश् चोग्रं मा भैः सूत स्थिरो भव 03168025a एवम् उक्त्वाहम् असृजम् अस्त्रमायां नराधिप 03168025c मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम् 03168026a पीड्यमानासु मायासु तासु तास्व् असुरेश्वराः 03168026c पुनर् बहुविधा मायाः प्राकुर्वन्न् अमितौजसः 03168027a पुनः प्रकाशम् अभवत् तमसा ग्रस्यते पुनः 03168027c व्रजत्य् अदर्शनं लोकः पुनर् अप्सु निमज्जति 03168028a सुसंगृहीतैर् हरिभिः प्रकाशे सति मातलिः 03168028c व्यचरत् स्यन्दनाग्र्येण संग्रामे लोमहर्षणे 03168029a ततः पर्यपतन्न् उग्रा निवातकवचा मयि 03168029c तान् अहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् 03168030a वर्तमाने तथा युद्धे निवातकवचान्तके 03168030c नापश्यं सहसा सर्वान् दानवान् माययावृतान् 03169001 अर्जुन उवाच 03169001a अदृश्यमानास् ते दैत्या योधयन्ति स्म मायया 03169001c अदृश्यान् अस्त्रवीर्येण तान् अप्य् अहम् अयोधयम् 03169002a गाण्डीवमुक्ता विशिखाः सम्यग् अस्त्रप्रचोदिताः 03169002c अच्छिन्दन्न् उत्तमाङ्गानि यत्र यत्र स्म ते ऽभवन् 03169003a ततो निवातकवचा वध्यमाना मया युधि 03169003c संहृत्य मायां सहसा प्राविशन् पुरम् आत्मनः 03169004a व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने 03169004c अपश्यं दानवांस् तत्र हताञ् शतसहस्रशः 03169005a विनिष्पिष्टानि तत्रैषां शस्त्राण्य् आभरणानि च 03169005c कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च 03169006a हयानां नान्तरं ह्य् आसीत् पदाद् विचलितुं पदम् 03169006c उत्पत्य सहसा तस्थुर् अन्तरिक्षगमास् ततः 03169007a ततो निवातकवचा व्योम संछाद्य केवलम् 03169007c अदृश्या ह्य् अभ्यवर्तन्त विसृजन्तः शिलोच्चयान् 03169008a अन्तर्भूमिगताश् चान्ये हयानां चरणान्य् अथ 03169008c न्यगृह्णन् दानवा घोरा रथचक्रे च भारत 03169009a विनिगृह्य हरीन् अश्वान् रथं च मम युध्यतः 03169009c सर्वतो माम् अचिन्वन्त सरथं धरणीधरैः 03169010a पर्वतैर् उपचीयद्भिः पतमानैस् तथापरैः 03169010c स देशो यत्र वर्ताम गुहेव समपद्यत 03169011a पर्वतैश् छाद्यमानो ऽहं निगृहीतैश् च वाजिभिः 03169011c अगच्छं परमाम् आर्तिं मातलिस् तद् अलक्षयत् 03169012a लक्षयित्वा तु मां भीतम् इदं वचनम् अब्रवीत् 03169012c अर्जुनार्जुन मा भैस् त्वं वज्रम् अस्त्रम् उदीरय 03169013a ततो ऽहं तस्य तद् वाक्यं श्रुत्वा वज्रम् उदीरयम् 03169013c देवराजस्य दयितं वज्रम् अस्त्रं नराधिप 03169014a अचलं स्थानम् आसाद्य गाण्डीवम् अनुमन्त्र्य च 03169014c अमुञ्चं वज्रसंस्पर्शान् आयसान् निशिताञ् शरान् 03169015a ततो मायाश् च ताः सर्वा निवातकवचांश् च तान् 03169015c ते वज्रचोदिता बाणा वज्रभूताः समाविशन् 03169016a ते वज्रवेगाभिहता दानवाः पर्वतोपमाः 03169016c इतरेतरम् आश्लिष्य न्यपतन् पृथिवीतले 03169017a अन्तर्भूमौ तु ये ऽगृह्णन् दानवा रथवाजिनः 03169017c अनुप्रविश्य तान् बाणाः प्राहिण्वन् यमसादनम् 03169018a हतैर् निवातकवचैर् निरस्तैः पर्वतोपमैः 03169018c समाच्छाद्यत देशः स विकीर्णैर् इव पर्वतैः 03169019a न हयानां क्षतिः का चिन् न रथस्य न मातलेः 03169019c मम चादृश्यत तदा तद् अद्भुतम् इवाभवत् 03169020a ततो मां प्रहसन् राजन् मातलिः प्रत्यभाषत 03169020c नैतद् अर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते 03169021a हतेष्व् असुरसंघेषु दारास् तेषां तु सर्वशः 03169021c प्राक्रोशन् नगरे तस्मिन् यथा शरदि लक्ष्मणाः 03169022a ततो मातलिना सार्धम् अहं तत् पुरम् अभ्ययाम् 03169022c त्रासयन् रथघोषेण निवातकवचस्त्रियः 03169023a तान् दृष्ट्वा दशसाहस्रान् मयूरसदृशान् हयान् 03169023c रथं च रविसंकाशं प्राद्रवन् गणशः स्त्रियः 03169024a ताभिर् आभरणैः शब्दस् त्रासिताभिः समीरितः 03169024c शिलानाम् इव शैलेषु पतन्तीनाम् अभूत् तदा 03169025a वित्रस्ता दैत्यनार्यस् ताः स्वानि वेश्मान्य् अथाविशन् 03169025c बहुरत्नविचित्राणि शातकुम्भमयानि च 03169026a तद् अद्भुताकारम् अहं दृष्ट्वा नगरम् उत्तमम् 03169026c विशिष्टं देवनगराद् अपृच्छं मातलिं ततः 03169027a इदम् एवंविधं कस्माद् देवता नाविशन्त्य् उत 03169027c पुरंदरपुराद् धीदं विशिष्टम् इति लक्षये 03169028 मातलिर् उवाच 03169028a आसीद् इदं पुरा पार्थ देवराजस्य नः पुरम् 03169028c ततो निवातकवचैर् इतः प्रच्याविताः सुराः 03169029a तपस् तप्त्वा महत् तीव्रं प्रसाद्य च पितामहम् 03169029c इदं वृतं निवासाय देवेभ्यश् चाभयं युधि 03169030a ततः शक्रेण भगवान् स्वयम्भूर् अभिचोदितः 03169030c विधत्तां भगवान् अत्रेत्य् आत्मनो हितकाम्यया 03169031a तत उक्तो भगवता दिष्टम् अत्रेति वासवः 03169031c भवितान्तस् त्वम् एवैषां देहेनान्येन वृत्रहन् 03169032a तत एषां वधार्थाय शक्रो ऽस्त्राणि ददौ तव 03169032c न हि शक्याः सुरैर् हन्तुं य एते निहतास् त्वया 03169033a कालस्य परिणामेन ततस् त्वम् इह भारत 03169033c एषाम् अन्तकरः प्राप्तस् तत् त्वया च कृतं तथा 03169034a दानवानां विनाशार्थं महास्त्राणां महद् बलम् 03169034c ग्राहितस् त्वं महेन्द्रेण पुरुषेन्द्र तद् उत्तमम् 03169035 अर्जुन उवाच 03169035a ततः प्रविश्य नगरं दानवांश् च निहत्य तान् 03169035c पुनर् मातलिना सार्धम् अगच्छं देवसद्म तत् 03170001 अर्जुन उवाच 03170001a निवर्तमानेन मया महद् दृष्टं ततो ऽपरम् 03170001c पुरं कामचरं दिव्यं पावकार्कसमप्रभम् 03170002a द्रुमै रत्नमयैश् चैत्रैर् भास्वरैश् च पतत्रिभिः 03170002c पौलोमैः कालकेयैश् च नित्यहृष्टैर् अधिष्ठितम् 03170003a गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् 03170003c सर्वरत्नमयं दिव्यम् अद्भुतोपमदर्शनम् 03170003e द्रुमैः पुष्पफलोपेतैर् दिव्यरत्नमयैर् वृतम् 03170004a तथा पतत्रिभिर् दिव्यैर् उपेतं सुमनोहरैः 03170004c असुरैर् नित्यमुदितैः शूलर्ष्टिमुसलायुधैः 03170004e चापमुद्गरहस्तैश् च स्रग्विभिः सर्वतो वृतम् 03170005a तद् अहं प्रेक्ष्य दैत्यानां पुरम् अद्भुतदर्शनम् 03170005c अपृच्छं मातलिं राजन् किम् इदं दृश्यतेति वै 03170006 मातलिर् उवाच 03170006a पुलोमा नाम दैतेयी कालका च महासुरी 03170006c दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः 03170006e तपसो ऽन्ते ततस् ताभ्यां स्वयम्भूर् अददाद् वरम् 03170007a अगृह्णीतां वरं ते तु सुतानाम् अल्पदुःखताम् 03170007c अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः 03170008a रमणीयं पुरं चेदं खचरं सुकृतप्रभम् 03170008c सर्वरत्नैः समुदितं दुर्धर्षम् अमरैर् अपि 03170008e सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः 03170009a सर्वकामगुणोपेतं वीतशोकम् अनामयम् 03170009c ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम् 03170010a तद् एतत् खचरं दिव्यं चरत्य् अमरवर्जितम् 03170010c पौलोमाध्युषितं वीर कालकेयैश् च दानवैः 03170011a हिरण्यपुरम् इत्य् एतत् ख्यायते नगरं महत् 03170011c रक्षितं कालकेयैश् च पौलोमैश् च महासुरैः 03170012a त एते मुदिता नित्यम् अवध्याः सर्वदैवतैः 03170012c निवसन्त्य् अत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः 03170012e मानुषो मृत्युर् एतेषां निर्दिष्टो ब्रह्मणा पुरा 03170013 अर्जुन उवाच 03170013a सुरासुरैर् अवध्यांस् तान् अहं ज्ञात्वा ततः प्रभो 03170013c अब्रुवं मातलिं हृष्टो याह्य् एतत् पुरम् अञ्जसा 03170014a त्रिदशेशद्विषो यावत् क्षयम् अस्त्रैर् नयाम्य् अहम् 03170014c न कथं चिद् धि मे पापा न वध्या ये सुरद्विषः 03170015a उवाह मां ततः शीघ्रं हिरण्यपुरम् अन्तिकात् 03170015c रथेन तेन दिव्येन हरियुक्तेन मातलिः 03170016a ते माम् आलक्ष्य दैतेया विचित्राभरणाम्बराः 03170016c समुत्पेतुर् महावेगा रथान् आस्थाय दंशिताः 03170017a ततो नालीकनाराचैर् भल्लशक्त्यृष्टितोमरैः 03170017c अभ्यघ्नन् दानवेन्द्रा मां क्रुद्धास् तीव्रपराक्रमाः 03170018a तद् अहं चास्त्रवर्षेण महता प्रत्यवारयम् 03170018c शस्त्रवर्षं महद् राजन् विद्याबलम् उपाश्रितः 03170019a व्यामोहयं च तान् सर्वान् रथमार्गैश् चरन् रणे 03170019c ते ऽन्योन्यम् अभिसंमूढाः पातयन्ति स्म दानवाः 03170020a तेषाम् अहं विमूढानाम् अन्योन्यम् अभिधावताम् 03170020c शिरांसि विशिखैर् दीप्तैर् व्यहरं शतसंघशः 03170021a ते वध्यमाना दैतेयाः पुरम् आस्थाय तत् पुनः 03170021c खम् उत्पेतुः सनगरा मायाम् आस्थाय दानवीम् 03170022a ततो ऽहं शरवर्षेण महता प्रत्यवारयम् 03170022c मार्गम् आवृत्य दैत्यानां गतिं चैषाम् अवारयम् 03170023a तत् पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् 03170023c दैतेयैर् वरदानेन धार्यते स्म यथासुखम् 03170024a अन्तर्भूमौ निपतितं पुनर् ऊर्ध्वं प्रतिष्ठते 03170024c पुनस् तिर्यक् प्रयात्य् आशु पुनर् अप्सु निमज्जति 03170025a अमरावतिसंकाशं पुरं कामगमं तु तत् 03170025c अहम् अस्त्रैर् बहुविधैः प्रत्यगृह्णं नराधिप 03170026a ततो ऽहं शरजालेन दिव्यास्त्रमुदितेन च 03170026c न्यगृह्णं सह दैतेयैस् तत् पुरं भरतर्षभ 03170027a विक्षतं चायसैर् बाणैर् मत्प्रयुक्तैर् अजिह्मगैः 03170027c महीम् अभ्यपतद् राजन् प्रभग्नं पुरम् आसुरम् 03170028a ते वध्यमाना मद्बाणैर् वज्रवेगैर् अयस्मयैः 03170028c पर्यभ्रमन्त वै राजन्न् असुराः कालचोदिताः 03170029a ततो मातलिर् अप्य् आशु पुरस्तान् निपतन्न् इव 03170029c महीम् अवातरत् क्षिप्रं रथेनादित्यवर्चसा 03170030a ततो रथसहस्राणि षष्टिस् तेषाम् अमर्षिणाम् 03170030c युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत 03170031a तान् अहं निशितैर् बाणैर् व्यधमं गार्ध्रवाजितैः 03170031c ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः 03170032a नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य वै 03170032c ततो ऽहम् आनुपूर्व्येण सर्वाण्य् अस्त्राण्य् अयोजयम् 03170033a ततस् तानि सहस्राणि रथानां चित्रयोधिनाम् 03170033c अस्त्राणि मम दिव्यानि प्रत्यघ्नञ् शनकैर् इव 03170034a रथमार्गान् विचित्रांस् ते विचरन्तो महारथाः 03170034c प्रत्यदृश्यन्त संग्रामे शतशो ऽथ सहस्रशः 03170035a विचित्रमुकुटापीडा विचित्रकवचध्वजाः 03170035c विचित्राभरणाश् चैव नन्दयन्तीव मे मनः 03170036a अहं तु शरवर्षैस् तान् अस्त्रप्रमुदितै रणे 03170036c नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन् 03170037a तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर् युधि 03170037c व्यथितो ऽस्मि महायुद्धे भयं चागान् महन् मम 03170038a ततो ऽहं देवदेवाय रुद्राय प्रणतो रणे 03170038c स्वस्ति भूतेभ्य इत्य् उक्त्वा महास्त्रं समयोजयम् 03170038e यत् तद् रौद्रम् इति ख्यातं सर्वामित्रविनाशनम् 03170039a ततो ऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् 03170039c त्रिमुखं षड्भुजं दीप्तम् अर्कज्वलनमूर्धजम् 03170039e लेलिहानैर् महानागैः कृतशीर्षम् अमित्रहन् 03170040a विभीस् ततस् तद् अस्त्रं तु घोरं रौद्रं सनातनम् 03170040c दृष्ट्वा गाण्डीवसंयोगम् आनीय भरतर्षभ 03170041a नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे 03170041c मुक्तवान् दानवेन्द्राणां पराभावाय भारत 03170042a मुक्तमात्रे ततस् तस्मिन् रूपाण्य् आसन् सहस्रशः 03170042c मृगाणाम् अथ सिंहानां व्याघ्राणां च विशां पते 03170042e ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् 03170043a गजानां सृमराणां च शरभाणां च सर्वशः 03170043c ऋषभाणां वराहाणां मार्जाराणां तथैव च 03170043e शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः 03170044a गृध्राणां गरुडानां च मकराणां तथैव च 03170044c पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् 03170045a गुह्यकानां च संग्रामे नैरृतानां तथैव च 03170045c झषाणां गजवक्त्राणाम् उलूकानां तथैव च 03170046a मीनकूर्मसमूहानां नानाशस्त्रासिपाणिनाम् 03170046c तथैव यातु धानानां गदामुद्गरधारिणाम् 03170047a एतैश् चान्यैश् च बहुभिर् नानारूपधरैस् तथा 03170047c सर्वम् आसीज् जगद् व्याप्तं तस्मिन्न् अस्त्रे विसर्जिते 03170048a त्रिशिरोभिश् चतुर्दंष्ट्रैश् चतुरास्यैश् चतुर्भुजैः 03170048c अनेकरूपसंयुक्तैर् मांसमेदोवसाशिभिः 03170048e अभीक्ष्णं वध्यमानास् ते दानवा ये समागताः 03170049a अर्कज्वलनतेजोभिर् वज्राशनिसमप्रभैः 03170049c अद्रिसारमयैश् चान्यैर् बाणैर् अरिविदारणैः 03170049e न्यहनं दानवान् सर्वान् मुहूर्तेनैव भारत 03170050a गाण्डीवास्त्रप्रणुन्नांस् तान् गतासून् नभसश् च्युतान् 03170050c दृष्ट्वाहं प्राणमं भूयस् त्रिपुरघ्नाय वेधसे 03170051a तथा रौद्रास्त्रनिष्पिष्टान् दिव्याभरणभूषितान् 03170051c निशाम्य परमं हर्षम् अगमद् देवसारथिः 03170052a तद् असह्यं कृतं कर्म देवैर् अपि दुरासदम् 03170052c दृष्ट्वा मां पूजयाम् आस मातलिः शक्रसारथिः 03170053a उवाच चेदं वचनं प्रीयमाणः कृताञ्जलिः 03170053c सुरासुरैर् असह्यं हि कर्म यत् साधितं त्वया 03170053e न ह्य् एतत् संयुगे कर्तुम् अपि शक्तः सुरेश्वरः 03170054a सुरासुरैर् अवध्यं हि पुरम् एतत् खगं महत् 03170054c त्वया विमथितं वीर स्ववीर्यास्त्रतपोबलात् 03170055a विध्वस्ते ऽथ पुरे तस्मिन् दानवेषु हतेषु च 03170055c विनदन्त्यः स्त्रियः सर्वा निष्पेतुर् नगराद् बहिः 03170056a प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः 03170056c पेतुः पुत्रान् pitqn bhrAtqJ शोचमाना महीतले 03170057a रुदन्त्यो दीनकण्ठ्यस् ता विनदन्त्यो हतेश्वराः 03170057c उरांसि पाणिभिर् घ्नन्त्यः प्रस्रस्तस्रग्विभूषणाः 03170058a तच् छोकयुक्तम् अश्रीकं दुःखदैन्यसमाहतम् 03170058c न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् 03170059a गन्धर्वनगराकारं हतनागम् इव ह्रदम् 03170059c शुष्कवृक्षम् इवारण्यम् अदृश्यम् अभवत् पुरम् 03170060a मां तु संहृष्टमनसं क्षिप्रं मातलिर् आनयत् 03170060c देवराजस्य भवनं कृतकर्माणम् आहवात् 03170061a हिरण्यपुरम् आरुज्य निहत्य च महासुरान् 03170061c निवातकवचांश् चैव ततो ऽहं शक्रम् आगमम् 03170062a मम कर्म च देवेन्द्रं मातलिर् विस्तरेण तत् 03170062c सर्वं विश्रावयाम् आस यथा भूतं महाद्युते 03170063a हिरण्यपुरघातं च मायानां च निवारणम् 03170063c निवातकवचानां च वधं संख्ये महौजसाम् 03170064a तच् छ्रुत्वा भगवान् प्रीतः सहस्राक्षः पुरंदरः 03170064c मरुद्भिः सहितः श्रीमान् साधु साध्व् इत्य् अथाब्रवीत् 03170065a ततो मां देवराजो वै समाश्वास्य पुनः पुनः 03170065c अब्रवीद् विबुधैः सार्धम् इदं सुमधुरं वचः 03170066a अतिदेवासुरं कर्म कृतम् एतत् त्वया रणे 03170066c गुर्वर्थश् च महान् पार्थ कृतः शत्रून् घ्नता मम 03170067a एवम् एव सदा भाव्यं स्थिरेणाजौ धनंजय 03170067c असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् 03170068a अविषह्यो रणे हि त्वं देवदानवराक्षसैः 03170068c सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः 03170069a वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् 03170069c पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः 03171001 अर्जुन उवाच 03171001a ततो माम् अभिविश्वस्तं संरूढशरविक्षतम् 03171001c देवराजो ऽनुगृह्येदं काले वचनम् अब्रवीत् 03171002a दिव्यान्य् अस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत 03171002c न त्वाभिभवितुं शक्तो मानुषो भुवि कश् चन 03171003a भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः 03171003c संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् 03171004a इदं च मे तनुत्राणं प्रायच्छन् मघवान् प्रभुः 03171004c अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् 03171005a देवदत्तं च मे शङ्खं देवः प्रादान् महारवम् 03171005c दिव्यं चेदं किरीटं मे स्वयम् इन्द्रो युयोज ह 03171006a ततो दिव्यानि वस्त्राणि दिव्यान्य् आभरणानि च 03171006c प्रादाच् छक्रो ममैतानि रुचिराणि बृहन्ति च 03171007a एवं संपूजितस् तत्र सुखम् अस्म्य् उषितो नृप 03171007c इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह 03171008a ततो माम् अब्रवीच् छक्रः प्रीतिमान् अमरैः सह 03171008c समयो ऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते 03171009a एवम् इन्द्रस्य भवने पञ्च वर्षाणि भारत 03171009c उषितानि मया राजन् स्मरता द्यूतजं कलिम् 03171010a ततो भवन्तम् अद्राक्षं भ्रातृभिः परिवारितम् 03171010c गन्धमादनम् आसाद्य पर्वतस्यास्य मूर्धनि 03171011 युधिष्ठिर उवाच 03171011a दिष्ट्या धनंजयास्त्राणि त्वया प्राप्तानि भारत 03171011c दिष्ट्या चाराधितो राजा देवानाम् ईश्वरः प्रभुः 03171012a दिष्ट्या च भगवान् स्थाणुर् देव्या सह परंतप 03171012c साक्षाद् दृष्टः सुयुद्धेन तोषितश् च त्वयानघ 03171013a दिष्ट्या च लोकपालैस् त्वं समेतो भरतर्षभ 03171013c दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः 03171014a अद्य कृत्स्नाम् इमां देवीं विजितां पुरमालिनीम् 03171014c मन्ये च धृतराष्ट्रस्य पुत्रान् अपि वशीकृतान् 03171015a तानि त्व् इच्छामि ते द्रष्टुं दिव्यान्य् अस्त्राणि भारत 03171015c यैस् तथा वीर्यवन्तस् ते निवातकवचा हता 03171016 अर्जुन उवाच 03171016a श्वः प्रभाते भवान् द्रष्टा दिव्यान्य् अस्त्राणि सर्वशः 03171016c निवातकवचा घोरा यैर् मया विनिपातिताः 03171017 वैशंपायन उवाच 03171017a एवम् आगमनं तत्र कथयित्वा धनंजयः 03171017c भ्रातृभिः सहितः सर्वै रजनीं ताम् उवास ह 03172001 वैशंपायन उवाच 03172001a तस्यां रजन्यां व्युष्टायां धर्मराजो युधिष्ठिरः 03172001c उत्थायावश्यकार्याणि कृतवान् भ्रतृभिः सह 03172002a ततः संचोदयाम् आस सो ऽर्जुनं भ्रातृनन्दनम् 03172002c दर्शयास्त्राणि कौन्तेय यैर् जिता दानवास् त्वया 03172003a ततो धनंजयो राजन् देवैर् दत्तानि पाण्डवः 03172003c अस्त्राणि तानि दिव्यानि दर्शयाम् आस भारत 03172004a यथान्यायं महातेजाः शौचं परमम् आस्थितः 03172004c गिरिकूबरं पादपाङ्गं शुभवेणु त्रिवेणुकम् 03172004e पार्थिवं रथम् आस्थाय शोभमानो धनंजयः 03172005a ततः सुदंशितस् तेन कवचेन सुवर्चसा 03172005c धनुर् आदाय गाण्डीवं देवदत्तं च वारिजम् 03172006a शोशुभ्यमानः कौन्तेय आनुपूर्व्यान् महाभुजः 03172006c अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे 03172007a अथ प्रयोक्ष्यमाणेन दिव्यान्य् अस्त्राणि तेन वै 03172007c समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा 03172008a क्षुभिताः सरितश् चैव तथैव च महोदधिः 03172008c शैलाश् चापि व्यशीर्यन्त न ववौ च समीरणः 03172009a न बभासे सहस्रांशुर् न जज्वाल च पावकः 03172009c न वेदाः प्रतिभान्ति स्म द्विजातीनां कथं चन 03172010a अन्तर्भूमिगता ये च प्राणिनो जनमेजय 03172010c पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् 03172011a वेपमानाः प्राञ्जलयस् ते सर्वे पिहिताननाः 03172011c दह्यमानास् तदास्त्रैस् तैर् याचन्ति स्म धनंजयम् 03172012a ततो ब्रह्मर्षयश् चैव सिद्धाश् चैव सुरर्षयः 03172012c जङ्गमानि च भूतानि सर्वाण्य् एवावतस्थिरे 03172013a राजर्षयश् च प्रवरास् तथैव च दिवौकसः 03172013c यक्षराक्षसगन्धर्वास् तथैव च पतत्रिणः 03172014a ततः पितामहश् चैव लोकपालाश् च सर्वशः 03172014c भगवांश् च महादेवः सगणो ऽभ्याययौ तदा 03172015a ततो वायुर् महाराज दिव्यैर् माल्यैः सुगन्धिभिः 03172015c अभितः पाण्डवांश् चित्रैर् अवचक्रे समन्ततः 03172016a जगुश् च गाथा विविधा गन्धर्वाः सुरचोदिताः 03172016c ननृतुः संघशश् चैव राजन्न् अप्सरसां गणाः 03172017a तस्मिंस् तु तुमुले काले नारदः सुरचोदितः 03172017c आगम्याह वचः पार्थं श्रवणीयम् इदं नृप 03172018a अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्य् अस्त्राणि भारत 03172018c नैतानि निरधिष्ठाने प्रयुज्यन्ते कदा चन 03172019a अधिष्ठाने न वानार्तः प्रयुञ्जीत कदा चन 03172019c प्रयोगे सुमहान् दोषो ह्य् अस्त्राणां कुरुनन्दन 03172020a एतानि रक्ष्यमाणानि धनंजय यथागमम् 03172020c बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः 03172021a अरक्ष्यमाणान्य् एतानि त्रैलोक्यस्यापि पाण्डव 03172021c भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्व चित् 03172022a अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे 03172022c योज्यमानानि पार्थेन द्विषताम् अवमर्दने 03172023a निवार्याथ ततः पार्थं सर्वे देवा यथागतम् 03172023c जग्मुर् अन्ये च ये तत्र समाजग्मुर् नरर्षभ 03172024a तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः 03172024c तस्मिन्न् एव वने हृष्टास् त ऊषुः सह कृष्णया 03173001 जनमेजय उवाच 03173001a तस्मिन् कृतास्त्रे रथिनां प्रधाने; प्रत्यागते भवनाद् वृत्रहन्तुः 03173001c अतः परं किम् अकुर्वन्त पार्थाः; समेत्य शूरेण धनंजयेन 03173002 वैशंपायन उवाच 03173002a वनेषु तेष्व् एव तु ते नरेन्द्राः; सहार्जुनेनेन्द्रसमेन वीराः 03173002c तस्मिंश् च शैलप्रवरे सुरम्ये; धनेश्वराक्रीडगता विजह्रुः 03173003a वेश्मानि तान्य् अप्रतिमानि पश्यन्; क्रीडाश् च नानाद्रुमसंनिकर्षाः 03173003c चचार धन्वी बहुधा नरेन्द्रः; सो ऽस्त्रेषु यत्तः सततं किरीटी 03173004a अवाप्य वासं नरदेवपुत्राः; प्रसादजं वैश्रवणस्य राज्ञः 03173004c न प्राणिनां ते स्पृहयन्ति राजञ्; शिवश् च कालः स बभूव तेषाम् 03173005a समेत्य पार्थेन यथैकरात्रम्; ऊषुः समास् तत्र तदा चतस्रः 03173005c पूर्वाश् च षट् ता दश पाण्डवानां; शिवा बभूवुर् वसतां वनेषु 03173006a ततो ऽब्रवीद् वायुसुतस् तरस्वी; जिष्णुश् च राजानम् उपोपविश्य 03173006c यमौ च वीरौ सुरराजकल्पाव्; एकान्तम् आस्थाय हितं प्रियं च 03173007a तव प्रतिज्ञां कुरुराज सत्यां; चिकीर्षमाणास् त्वदनु प्रियं च 03173007c ततो ऽनुगच्छाम वनान्य् अपास्य; सुयोधनं सानुचरं निहन्तुम् 03173008a एकादशं वर्षम् इदं वसामः; सुयोधनेनात्तसुखाः सुखार्हाः 03173008c तं वञ्चयित्वाधमबुद्धिशीलम्; अज्ञातवासं सुखम् आप्नुयामः 03173009a तवाज्ञया पार्थिव निर्विशङ्का; विहाय मानं विचरन् वनानि 03173009c समीपवासेन विलोभितास् ते; ज्ञास्यन्ति नास्मान् अपकृष्टदेशान् 03173010a संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखम् उद्धरेम 03173010c निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय 03173011a सुयोधनायानुचरैर् वृताय; ततो महीम् आहर धर्मराज 03173011c स्वर्गोपमं शैलम् इमं चरद्भिः; शक्यो विहन्तुं नरदेव शोकः 03173012a कीर्तिश् च ते भारत पुण्यगन्धा; नश्येत लोकेषु चराचरेषु 03173012c तत् प्राप्य राज्यं कुरुपुंगवानां; शक्यं महत् प्राप्तम् अथ क्रियाश् च 03173013a इदं तु शक्यं सततं नरेन्द्र; प्राप्तुं त्वया यल् लभसे कुबेरात् 03173013c कुरुष्व बुद्धिं द्विषतां वधाय; कृतागसां भारत निग्रहे च 03173014a तेजस् तवोग्रं न सहेत राजन्; समेत्य साक्षाद् अपि वज्रपाणिः 03173014c न हि व्यथां जातु करिष्यतस् तौ; समेत्य देवैर् अपि धर्मराज 03173015a त्वदर्थसिद्ध्यर्थम् अभिप्रवृत्तौ; सुपर्णकेतुश् च शिनेश् च नप्ता 03173015c यथैव कृष्णो ऽप्रतिमो बलेन; तथैव राजन् स शिनिप्रवीरः 03173016a तवार्थसिद्ध्यर्थम् अभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस् तैः 03173016c तथैव चावां नरदेववर्य; यमौ च वीरौ कृतिनौ प्रयोगे 03173016e त्वदर्थयोगप्रभवप्रधानाः; समं करिष्याम परान् समेत्य 03173017a ततस् तद् आज्ञाय मतं महात्मा; तेषां स धर्मस्य सुतो वरिष्ठः 03173017c प्रदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविद् उत्तमौजः 03173018a आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः 03173018c यथागतं मार्गम् अवेक्षमाणः; पुनर् गिरिं चैव निरीक्षमाणः 03173019a समाप्तकर्मा सहितः सुहृद्भिर्; जित्वा सपत्नान् प्रतिलभ्य राज्यम् 03173019c शैलेन्द्र भूयस् तपसे धृतात्मा; द्रष्टा तवास्मीति मतिं चकार 03173020a वृतः स सर्वैर् अनुजैर् द्विजैश् च; तेनैव मार्गेण पतिः कुरूणाम् 03173020c उवाह चैनान् सगणांस् तथैव; घटोत्कचः पर्वतनिर्झरेषु 03173021a तान् प्रस्थितान् प्रीतिमना महर्षिः; पितेव पुत्रान् अनुशिष्य सर्वान् 03173021c स लोमशः प्रीतमना जगाम; दिवौकसां पुण्यतमं निवासम् 03173022a तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपोवनानि 03173022c महान्ति चान्यानि सरांसि पार्थाः; संपश्यमानाः प्रययुर् नराग्र्याः 03174001 वैशंपायन उवाच 03174001a नगोत्तमं प्रस्रवणैर् उपेतं; दिशां गजैः किंनरपक्षिभिश् च 03174001c सुखं निवासं जहतां हि तेषां; न प्रीतिर् आसीद् भरतर्षभाणाम् 03174002a ततस् तु तेषां पुनर् एव हर्षः; कैलासम् आलोक्य महान् बभूव 03174002c कुबेरकान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम् 03174003a समुच्छ्रयान् पर्वतसंनिरोधान्; गोष्ठान् गिरीणां गिरिसेतुमालाः 03174003c बहून् प्रपातांश् च समीक्ष्य वीराः; स्थलानि निम्नानि च तत्र तत्र 03174004a तथैव चान्यानि महावनानि; मृगद्विजानेकपसेवितानि 03174004c आलोकयन्तो ऽभिययुः प्रतीतास्; ते धन्विनः खड्गधरा नराग्र्याः 03174005a वनानि रम्याणि सरांसि नद्यो; गुहा गिरीणां गिरिगह्वराणि 03174005c एते निवासाः सततं बभूवुर्; निशानिशं प्राप्य नरर्षभाणाम् 03174006a ते दुर्गवासं बहुधा निरुष्य; व्यतीत्य कैलासम् अचिन्त्यरूपम् 03174006c आसेदुर् अत्यर्थमनोरमं वै; तम् आश्रमाग्र्यं वृषपर्वणस् ते 03174007a समेत्य राज्ञा वृषपर्वणस् ते; प्रत्यर्चितास् तेन च वीतमोहाः 03174007c शशंसिरे विस्तरशः प्रवासं; शिवं यथावद् वृषपर्वणस् ते 03174008a सुखोषितास् तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे 03174008c अभ्याययुस् ते बदरीं विशालां; सुखेन वीराः पुनर् एव वासम् 03174009a ऊषुस् ततस् तत्र महानुभावा; नारायणस्थानगता नराग्र्याः 03174009c कुबेरकान्तां नलिनीं विशोकाः; संपश्यमानाः सुरसिद्धजुष्टाम् 03174010a तां चाथ दृष्ट्वा नलिनीं विशोकाः; पाण्डोः सुताः सर्वनरप्रवीराः 03174010c ते रेमिरे नन्दनवासम् एत्य; द्विजर्षयो वीतभया यथैव 03174011a ततः क्रमेणोपययुर् नृवीरा; यथागतेनैव पथा समग्राः 03174011c विहृत्य मासं सुखिनो बदर्यां; किरातराज्ञो विषयं सुबाहोः 03174012a चीनांस् तुखारान् दरदान् सदार्वान्; देशान् कुणिन्दस्य च भूरिरत्नान् 03174012c अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहोर् ददृशुर् नृवीराः 03174013a श्रुत्वा च तान् पार्थिवपुत्रपौत्रान्; प्राप्तान् सुबाहुर् विषये समग्रान् 03174013c प्रत्युद्ययौ प्रीतियुतः स राजा; तं चाभ्यनन्दन् वृषभाः कुरूणाम् 03174014a समेत्य राज्ञा तु सुबाहुना ते; सूतैर् विशोकप्रमुखैश् च सर्वैः 03174014c सहेन्द्रसेनैः परिचारकैश् च; पौरोगवैर् ये च महानसस्थाः 03174015a सुखोषितास् तत्र त एकरात्रं; सूतान् उपादाय रथांश् च सर्वान् 03174015c घटोत्कचं सानुचरं विसृज्य; ततो ऽभ्ययुर् यामुनम् अद्रिराजम् 03174016a तस्मिन् गिरौ प्रस्रवणोपपन्ने; हिमोत्तरीयारुणपाण्डुसानौ 03174016c विशाखयूपं समुपेत्य चक्रुस्; तदा निवासं पुरुषप्रवीराः 03174017a वराहनानामृगपक्षिजुष्टं; महद् वनं चैत्ररथप्रकाशम् 03174017c शिवेन यात्वा मृगयाप्रधानाः; संवत्सरं तत्र वने विजह्रुः 03174018a तत्राससादातिबलं भुजंगं; क्षुधार्दितं मृत्युम् इवोग्ररूपम् 03174018c वृकोदरः पर्वतकन्दरायां; विषादमोहव्यथितान्तरात्मा 03174019a द्वीपो ऽभवद् यत्र वृकोदरस्य; युधिष्ठिरो धर्मभृतां वरिष्ठः 03174019c अमोक्षयद् यस् तम् अनन्ततेजा; ग्राहेण संवेष्टितसर्वगात्रम् 03174020a ते द्वादशं वर्षम् अथोपयान्तं; वने विहर्तुं कुरवः प्रतीताः 03174020c तस्माद् वनाच् चैत्ररथप्रकाशाच्; छ्रिया ज्वलन्तस् तपसा च युक्ताः 03174021a ततश् च यात्वा मरुधन्वपार्श्वं; सदा धनुर्वेदरतिप्रधानाः 03174021c सरस्वतीम् एत्य निवासकामाः; सरस् ततो द्वैतवनं प्रतीयुः 03174022a समीक्ष्य तान् द्वैतवने निविष्टान्; निवासिनस् तत्र ततो ऽभिजग्मुः 03174022c तपोदमाचारसमाधियुक्तास्; तृणोदपात्राहरणाश्मकुट्टाः 03174023a प्लक्षाक्षरौहीतकवेतसाश् च; स्नुहा बदर्यः खदिराः शिरीषाः 03174023c बिल्वेङ्गुदाः पीलुशमीकरीराः; सरस्वतीतीररुहा बभूवुः 03174024a तां यक्षगन्धर्वमहर्षिकान्ताम्; आयागभूताम् इव देवतानाम् 03174024c सरस्वतीं प्रीतियुताश् चरन्तः; सुखं विजह्रुर् नरदेवपुत्राः 03175001 जनमेजय उवाच 03175001a कथं नागायुतप्राणो भीमसेनो महाबलः 03175001c भयम् आहारयत् तीव्रं तस्माद् अजगरान् मुने 03175002a पौलस्त्यं यो ''ह्वयद् युद्धे धनदं बलदर्पितः 03175002c नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम् 03175003a तं शंससि भयाविष्टम् आपन्नम् अरिकर्षणम् 03175003c एतद् इच्छाम्य् अहं श्रोतुं परं कौतूहलं हि मे 03175004 वैशंपायन उवाच 03175004a बह्वाश्चर्ये वने तेषां वसताम् उग्रधन्विनाम् 03175004c प्राप्तानाम् आश्रमाद् राजन् राजर्षेर् वृषपर्वणः 03175005a यदृच्छया धनुष्पाणिर् बद्धखड्गो वृकोदरः 03175005c ददर्श तद् वनं रम्यं देवगन्धर्वसेवितम् 03175006a स ददर्श शुभान् देशान् गिरेर् हिमवतस् तदा 03175006c देवर्षिसिद्धचरितान् अप्सरोगणसेवितान् 03175007a चकोरैश् चक्रवाकैश् च पक्षिभिर् जीवजीवकैः 03175007c कोकिलैर् भृङ्गराजैश् च तत्र तत्र विनादितान् 03175008a नित्यपुष्पफलैर् वृक्षैर् हिमसंस्पर्शकोमलैः 03175008c उपेतान् बहुलच्छायैर् मनोनयननन्दनैः 03175009a स संपश्यन् गिरिनदीर् वैडूर्यमणिसंनिभैः 03175009c सलिलैर् हिमसंस्पर्शैर् हंसकारण्डवायुतैः 03175010a वनानि देवदारूणां मेघानाम् इव वागुराः 03175010c हरिचन्दनमिश्राणि तुङ्गकालीयकान्य् अपि 03175011a मृगयां परिधावन् स समेषु मरुधन्वसु 03175011c विध्यन् मृगाञ् शरैः शुद्धैश् चचार सुमहाबलः 03175012a स ददर्श महाकायं भुजङ्गं लोमहर्षणम् 03175012c गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् 03175013a पर्वताभोगवर्ष्माणं भोगैश् चन्द्रार्कमण्डलैः 03175013c चित्राङ्गम् अजिनैश् चित्रैर् हरिद्रासदृशच्छविम् 03175014a गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता 03175014c दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः 03175015a त्रासनं सर्वभूतानां कालान्तकयमोपमम् 03175015c निःश्वासक्ष्वेडनादेन भर्त्सयन्तम् इव स्थितम् 03175016a स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम् 03175016c जग्राहाजगरो ग्राहो भुजयोर् उभयोर् बलात् 03175017a तेन संस्पृष्टमात्रस्य भीमसेनस्य वै तदा 03175017c संज्ञा मुमोह सहसा वरदानेन तस्य ह 03175018a दश नागसहस्राणि धारयन्ति हि यद् बलम् 03175018c तद् बलं भीमसेनस्य भुजयोर् असमं परैः 03175019a स तेजस्वी तथा तेन भुजगेन वशीकृतः 03175019c विस्फुरञ् शनकैर् भीमो न शशाक विचेष्टितुम् 03175020a नागायुतसमप्राणः सिंहस्कन्धो महाभुजः 03175020c गृहीतो व्यजहात् सत्त्वं वरदानेन मोहितः 03175021a स हि प्रयत्नम् अकरोत् तीव्रम् आत्मविमोक्षणे 03175021c न चैनम् अशकद् वीरः कथं चित् प्रतिबाधितुम् 03176001 वैशंपायन उवाच 03176001a स भीमसेनस् तेजस्वी तथा सर्पवशं गतः 03176001c चिन्तयाम् आस सर्पस्य वीर्यम् अत्यद्भुतं महत् 03176002a उवाच च महासर्पं कामया ब्रूहि पन्नग 03176002c कस् त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि 03176003a पाण्डवो भीमसेनो ऽहं धर्मराजाद् अनन्तरः 03176003c नागायुतसमप्राणस् त्वया नीतः कथं वशम् 03176004a सिंहाः केसरिणो व्याघ्रा महिषा वारणास् तथा 03176004c समागताश् च बहुशो निहताश् च मया मृधे 03176005a दानवाश् च पिशाचाश् च राक्षसाश् च महाबलाः 03176005c भुजवेगम् अशक्ता मे सोढुं पन्नगसत्तम 03176006a किं नु विद्याबलं किं वा वरदानम् अथो तव 03176006c उद्योगम् अपि कुर्वाणो वशगो ऽस्मि कृतस् त्वया 03176007a असत्यो विक्रमो nqNAm इति मे निश्चिता मतिः 03176007c यथेदं मे त्वया नाग बलं प्रतिहतं महत् 03176008a इत्य् एवंवादिनं वीरं भीमम् अक्लिष्टकारिणम् 03176008c भोगेन महता सर्पः समन्तात् पर्यवेष्टयत् 03176009a निगृह्य तं महाबाहुं ततः स भुजगस् तदा 03176009c विमुच्यास्य भुजौ पीनाव् इदं वचनम् अब्रवीत् 03176010a दिष्ट्या त्वं क्षुधितस्याद्य देवैर् भक्षो महाभुज 03176010c दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम् 03176011a यथा त्व् इदं मया प्राप्तं भुजंगत्वम् अरिंदम 03176011c तद् अवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम 03176012a इमाम् अवस्थां संप्राप्तो ह्य् अहं कोपान् मनीषिणाम् 03176012c शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत् 03176013a नहुषो नाम राजर्षिर् व्यक्तं ते श्रोत्रम् आगतः 03176013c तवैव पूर्वः पूर्वेषाम् आयोर् वंशकरः सुतः 03176014a सो ऽहं शापाद् अगस्त्यस्य ब्राह्मणान् अवमन्य च 03176014c इमाम् अवस्थाम् आपन्नः पश्य दैवम् इदं मम 03176015a त्वां चेद् अवध्यम् आयान्तम् अतीव प्रियदर्शनम् 03176015c अहम् अद्योपयोक्ष्यामि विधानं पश्य यादृशम् 03176016a न हि मे मुच्यते कश् चित् कथं चिद् ग्रहणं गतः 03176016c गजो वा महिषो वापि षष्ठे काले नरोत्तम 03176017a नासि केवलसर्पेण तिर्यग्योनिषु वर्तता 03176017c गृहीतः कौरवश्रेष्ठ वरदानम् इदं मम 03176018a पतता हि विमानाग्रान् मया शक्रासनाद् द्रुतम् 03176018c कुरु शापान्तम् इत्य् उक्तो भगवान् मुनिसत्तमः 03176019a स माम् उवाच तेजस्वी कृपयाभिपरिप्लुतः 03176019c मोक्षस् ते भविता राजन् कस्माच् चित् कालपर्ययात् 03176020a ततो ऽस्मि पतितो भूमौ न च माम् अजहात् स्मृतिः 03176020c स्मार्तम् अस्ति पुराणं मे यथैवाधिगतं तथा 03176021a यस् तु ते व्याहृतान् प्रश्नान् प्रतिब्रूयाद् विशेषवित् 03176021c स त्वां मोक्षयिता शापाद् इति माम् अब्रवीद् ऋषिः 03176022a गृहीतस्य त्वया राजन् प्राणिनो ऽपि बलीयसः 03176022c सत्त्वभ्रंशो ऽधिकस्यापि सर्वस्याशु भविष्यति 03176023a इति चाप्य् अहम् अश्रौषं वचस् तेषां दयावताम् 03176023c मयि संजातहार्दानाम् अथ ते ऽन्तर्हिता द्विजाः 03176024a सो ऽहं परमदुष्कर्मा वसामि निरये ऽशुचौ 03176024c सर्पयोनिम् इमां प्राप्य कालाकाङ्क्षी महाद्युते 03176025a तम् उवाच महाबाहुर् भीमसेनो भुजंगमम् 03176025c न ते कुप्ये महासर्प न चात्मानं विगर्हये 03176026a यस्माद् अभावी भावी वा मनुष्यः सुखदुःखयोः 03176026c आगमे यदि वापाये न तत्र ग्लपयेन् मनः 03176027a दैवं पुरुषकारेण को निवर्तितुम् अर्हति 03176027c दैवम् एव परं मन्ये पुरुषार्थो निरर्थकः 03176028a पश्य दैवोपघाताद् धि भुजवीर्यव्यपाश्रयम् 03176028c इमाम् अवस्थां संप्राप्तम् अनिमित्तम् इहाद्य माम् 03176029a किं तु नाद्यानुशोचामि तथात्मानं विनाशितम् 03176029c यथा तु विपिने न्यस्तान् bhrAtqn राज्यपरिच्युतान् 03176030a हिमवांश् च सुदुर्गो ऽयं यक्षराक्षससंकुलः 03176030c मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः 03176031a विनष्टम् अथ वा श्रुत्वा भविष्यन्ति निरुद्यमाः 03176031c धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना 03176032a अथ वा नार्जुनो धीमान् विषादम् उपयास्यति 03176032c सर्वास्त्रविद् अनाधृष्यो देवगन्धर्वराक्षसैः 03176033a समर्थः स महाबाहुर् एकाह्ना सुमहाबलः 03176033c देवराजम् अपि स्थानात् प्रच्यावयितुम् ओजसा 03176034a किं पुनर् धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम् 03176034c विद्विष्टं सर्वलोकस्य दम्भलोभपरायणम् 03176035a मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् 03176035c यास्माकं नित्यम् आशास्ते महत्त्वम् अधिकं परैः 03176036a कथं नु तस्यानाथाया मद्विनाशाद् भुजंगम 03176036c अफलास् ते भविष्यन्ति मयि सर्वे मनोरथाः 03176037a नकुलः सहदेवश् च यमजौ गुरुवर्तिनौ 03176037c मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ 03176038a निरुत्साहौ भविष्येते भ्रष्टवीर्यपराक्रमौ 03176038c मद्विनाशात् परिद्यूनाव् इति मे वर्तते मतिः 03176039a एवंविधं बहु तदा विललाप वृकोदरः 03176039c भुजंगभोगसंरुद्धो नाशकच् च विचेष्टितुम् 03176040a युधिष्ठिरस् तु कौन्तेय बभूवास्वस्थचेतनः 03176040c अनिष्टदर्शनान् घोरान् उत्पातान् परिचिन्तयन् 03176041a दारुणं ह्य् अशिवं नादं शिवा दक्षिणतः स्थिता 03176041c दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह 03176042a एकपक्षाक्षिचरणा वर्तिका घोरदर्शना 03176042c रुधिरं वमन्ती ददृशे प्रत्यादित्यम् अपस्वरा 03176043a प्रववाव् अनिलो रूक्षश् चण्डः शर्करकर्षणः 03176043c अपसव्यानि सर्वाणि मृगपक्षिरुतानि च 03176044a पृष्ठतो वायसः कृष्णो याहि याहीति वाशति 03176044c मुहुर् मुहुः प्रस्फुरति दक्षिणो ऽस्य भुजस् तथा 03176045a हृदयं चरणश् चापि वामो ऽस्य परिवर्तते 03176045c सव्यस्याक्ष्णो विकारश् चाप्य् अनिष्टः समपद्यत 03176046a स धर्मराजो मेधावी शङ्कमानो महद् भयम् 03176046c द्रौपदीं परिपप्रच्छ क्व भीम इति भारत 03176047a शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम् 03176047c स प्रतस्थे महाबाहुर् धौम्येन सहितो नृपः 03176048a द्रौपद्या रक्षणं कार्यम् इत्य् उवाच धनंजयम् 03176048c नकुलं सहदेवं च व्यादिदेश द्विजान् प्रति 03176049a स तस्य पदम् उन्नीय तस्माद् एवाश्रमात् प्रभुः 03176049c ददर्श पृथिवीं चिह्नैर् भीमस्य परिचिह्निताम् 03176050a धावतस् तस्य वीरस्य मृगार्थे वातरंहसः 03176050c ऊरुवातविनिर्भग्नान् द्रुमान् व्यावर्जितान् पथि 03176051a स गत्वा तैस् तदा चिह्नैर् ददर्श गिरिगह्वरे 03176051c गृहीतं भुजगेन्द्रेण निश्चेष्टम् अनुजं तथा 03177001 वैशंपायन उवाच 03177001a युधिष्ठिरस् तम् आसाद्य सर्पभोगाभिवेष्टितम् 03177001c दयितं भ्रातरं वीरम् इदं वचनम् अब्रवीत् 03177002a कुन्तीमातः कथम् इमाम् आपदं त्वम् अवाप्तवान् 03177002c कश् चायं पर्वताभोगप्रतिमः पन्नगोत्तमः 03177003a स धर्मराजम् आलक्ष्य भ्राता भ्रातरम् अग्रजम् 03177003c कथयाम् आस तत् सर्वं ग्रहणादि विचेष्टितम् 03177004 युधिष्ठिर उवाच 03177004a देवो वा यदि वा दैत्य उरगो वा भवान् यदि 03177004c सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः 03177005a किम् आहृत्य विदित्वा वा प्रीतिस् ते स्याद् भुजंगम 03177005c किम् आहारं प्रयच्छामि कथं मुञ्चेद् भवान् इमम् 03177006 सर्प उवाच 03177006a नहुषो नाम राजाहम् आसं पूर्वस् तवानघ 03177006c प्रथितः पञ्चमः सोमाद् आयोः पुत्रो नराधिप 03177007a क्रतुभिस् तपसा चैव स्वाध्यायेन दमेन च 03177007c त्रैलोक्यैश्वर्यम् अव्यग्रं प्राप्तो विक्रमणेन च 03177008a तद् ऐश्वर्यं समासाद्य दर्पो माम् अगमत् तदा 03177008c सहस्रं हि द्विजातीनाम् उवाह शिबिकां मम 03177009a ऐश्वर्यमदमत्तो ऽहम् अवमन्य ततो द्विजान् 03177009c इमाम् अगस्त्येन दशाम् आनीतः पृथिवीपते 03177010a न तु माम् अजहात् प्रज्ञा यावद् अद्येति पाण्डव 03177010c तस्यैवानुग्रहाद् राजन्न् अगस्त्यस्य महात्मनः 03177011a षष्ठे काले ममाहारः प्राप्तो ऽयम् अनुजस् तव 03177011c नाहम् एनं विमोक्ष्यामि न चान्यम् अभिकामये 03177012a प्रश्नान् उच्चारितांस् तु त्वं व्याहरिष्यसि चेन् मम 03177012c अथ पश्चाद् विमोक्ष्यामि भ्रातरं ते वृकोदरम् 03177013 युधिष्ठिर उवाच 03177013a ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः 03177013c अपि चेच् छक्नुयां प्रीतिम् आहर्तुं ते भुजंगम 03177014a वेद्यं यद् ब्राह्मणेनेह तद् भवान् वेत्ति केवलम् 03177014c सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः 03177015 सर्प उवाच 03177015a ब्राह्मणः को भवेद् राजन् वेद्यं किं च युधिष्ठिर 03177015c ब्रवीह्य् अतिमतिं त्वां हि वाक्यैर् अनुमिमीमहे 03177016 युधिष्ठिर उवाच 03177016a सत्यं दानं क्षमा शीलम् आनृशंस्यं दमो घृणा 03177016c दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः 03177017a वेद्यं सर्प परं ब्रह्म निर्दुःखम् असुखं च यत् 03177017c यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् 03177018 सर्प उवाच 03177018a चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव ह 03177018c शूद्रेष्व् अपि च सत्यं च दानम् अक्रोध एव च 03177018e आनृशंस्यम् अहिंसा च घृणा चैव युधिष्ठिर 03177019a वेद्यं यच् चात्थ निर्दुःखम् असुखं च नराधिप 03177019c ताभ्यां हीनं पदं चान्यन् न तद् अस्तीति लक्षये 03177020 युधिष्ठिर उवाच 03177020a शूद्रे चैतद् भवेल् लक्ष्यं द्विजे तच् च न विद्यते 03177020c न वै शूद्रो भवेच् छूद्रो ब्राह्मणो न च ब्राह्मणः 03177021a यत्रैतल् लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः 03177021c यत्रैतन् न भवेत् सर्प तं शूद्रम् इति निर्दिशेत् 03177022a यत् पुनर् भवता प्रोक्तं न वेद्यं विद्यतेति ह 03177022c ताभ्यां हीनम् अतीत्यात्र पदं नास्तीति चेद् अपि 03177023a एवम् एतन् मतं सर्प ताभ्यां हीनं न विद्यते 03177023c यथा शीतोष्णयोर् मध्ये भवेन् नोष्णं न शीतता 03177024a एवं वै सुखदुःखाभ्यां हीनम् अस्ति पदं क्व चित् 03177024c एषा मम मतिः सर्प यथा वा मन्यते भवान् 03177025 सर्प उवाच 03177025a यदि ते वृत्ततो राजन् ब्राह्मणः प्रसमीक्षितः 03177025c व्यर्था जातिस् तदायुष्मन् कृतिर् यावन् न दृश्यते 03177026 युधिष्ठिर उवाच 03177026a जातिर् अत्र महासर्प मनुष्यत्वे महामते 03177026c संकरात् सर्ववर्णानां दुष्परीक्ष्येति मे मतिः 03177027a सर्वे सर्वास्व् अपत्यानि जनयन्ति यदा नराः 03177027c वाङ् मैथुनम् अथो जन्म मरणं च समं नृणाम् 03177028a इदम् आर्षं प्रमाणं च ये यजामह इत्य् अपि 03177028c तस्माच् छीलं प्रधानेष्टं विदुर् ये तत्त्वदर्शिनः 03177029a प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते 03177029c तत्रास्य माता सावित्री पिता त्व् आचार्य उच्यते 03177030a वृत्त्या शूद्रसमो ह्य् एष यावद् वेदे न जायते 03177030c अस्मिन्न् एवं मतिद्वैधे मनुः स्वायम्भुवो ऽब्रवीत् 03177031a कृतकृत्याः पुनर् वर्णा यदि वृत्तं न विद्यते 03177031c संकरस् तत्र नागेन्द्र बलवान् प्रसमीक्षितः 03177032a यत्रेदानीं महासर्प संस्कृतं वृत्तम् इष्यते 03177032c तं ब्राह्मणम् अहं पूर्वम् उक्तवान् भुजगोत्तम 03177033 सर्प उवाच 03177033a श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर 03177033c भक्षयेयम् अहं कस्माद् भ्रातरं ते वृकोदरम् 03178001 युधिष्ठिर उवाच 03178001a भवान् एतादृशो लोके वेदवेदाङ्गपारगः 03178001c ब्रूहि किं कुर्वतः कर्म भवेद् गतिर् अनुत्तमा 03178002 सर्प उवाच 03178002a पात्रे दत्त्वा प्रियाण्य् उक्त्वा सत्यम् उक्त्वा च भारत 03178002c अहिंसानिरतः स्वर्गं गच्छेद् इति मतिर् मम 03178003 युधिष्ठिर उवाच 03178003a दानाद् वा सर्प सत्याद् वा किम् अतो गुरु दृश्यते 03178003c अहिंसाप्रिययोश् चैव गुरुलाघवम् उच्यताम् 03178004 सर्प उवाच 03178004a दाने रतत्वं सत्यं च अहिंसा प्रियम् एव च 03178004c एषां कार्यगरीयस्त्वाद् दृश्यते गुरुलाघवम् 03178005a कस्माच् चिद् दानयोगाद् धि सत्यम् एव विशिष्यते 03178005c सत्यवाक्याच् च राजेन्द्र किं चिद् दानं विशिष्यते 03178006a एवम् एव महेष्वास प्रियवाक्यान् महीपते 03178006c अहिंसा दृश्यते गुर्वी ततश् च प्रियम् इष्यते 03178007a एवम् एतद् भवेद् राजन् कार्यापेक्षम् अनन्तरम् 03178007c यद् अभिप्रेतम् अन्यत् ते ब्रूहि यावद् ब्रवीम्य् अहम् 03178008 युधिष्ठिर उवाच 03178008a कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् 03178008c अशरीरस्य दृश्येत विषयांश् च ब्रवीहि मे 03178009 सर्प उवाच 03178009a तिस्रो वै गतयो राजन् परिदृष्टाः स्वकर्मभिः 03178009c मानुष्यं स्वर्गवासश् च तिर्यग्योनिश् च तत् त्रिधा 03178010a तत्र वै मानुषाल् लोकाद् दानादिभिर् अतन्द्रितः 03178010c अहिंसार्थसमायुक्तैः कारणैः स्वर्गम् अश्नुते 03178011a विपरीतैश् च राजेन्द्र कारणैर् मानुषो भवेत् 03178011c तिर्यग्योनिस् तथा तात विशेषश् चात्र वक्ष्यते 03178012a कामक्रोधसमायुक्तो हिंसालोभसमन्वितः 03178012c मनुष्यत्वात् परिभ्रष्टस् तिर्यग्योनौ प्रसूयते 03178013a तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते 03178013c गवादिभ्यस् तथाश्वेभ्यो देवत्वम् अपि दृश्यते 03178014a सो ऽयम् एता गतीः सर्वा जन्तुश् चरति कार्यवान् 03178014c नित्ये महति चात्मानम् अवस्थापयते नृप 03178015a जातो जातश् च बलवान् भुङ्क्ते चात्मा स देहवान् 03178015c फलार्थस् तात निष्पृक्तः प्रजालक्षणभावनः 03178016 युधिष्ठिर उवाच 03178016a शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः 03178016c तस्याधिष्ठानम् अव्यग्रं ब्रूहि सर्प यथातथम् 03178017a किं न गृह्णासि विषयान् युगपत् त्वं महामते 03178017c एतावद् उच्यतां चोक्तं सर्वं पन्नगसत्तम 03178018 सर्प उवाच 03178018a यद् आत्मद्रव्यम् आयुष्मन् देहसंश्रयणान्वितम् 03178018c करणाधिष्ठितं भोगान् उपभुङ्क्ते यथाविधि 03178019a ज्ञानं चैवात्र बुद्धिश् च मनश् च भरतर्षभ 03178019c तस्य भोगाधिकरणे करणानि निबोध मे 03178020a मनसा तात पर्येति क्रमशो विषयान् इमान् 03178020c विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः 03178021a अत्र चापि नरव्याघ्र मनो जन्तोर् विधीयते 03178021c तस्माद् युगपद् अस्यात्र ग्रहणं नोपपद्यते 03178022a स आत्मा पुरुषव्याघ्र भ्रुवोर् अन्तरम् आश्रितः 03178022c द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् 03178023a बुद्धेर् उत्तरकालं च वेदना दृश्यते बुधैः 03178023c एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः 03178024 युधिष्ठिर उवाच 03178024a मनसश् चापि बुद्धेश् च ब्रूहि मे लक्षणं परम् 03178024c एतद् अध्यात्मविदुषां परं कार्यं विधीयते 03178025 सर्प उवाच 03178025a बुद्धिर् आत्मानुगा तात उत्पातेन विधीयते 03178025c तदाश्रिता हि संज्ञैषा विधिस् तस्यैषणे भवेत् 03178026a बुद्धेर् गुणविधिर् नास्ति मनस् तु गुणवद् भवेत् 03178026c बुद्धिर् उत्पद्यते कार्ये मनस् तूत्पन्नम् एव हि 03178027a एतद् विशेषणं तात मनोबुद्ध्योर् मयेरितम् 03178027c त्वम् अप्य् अत्राभिसंबुद्धः कथं वा मन्यते भवान् 03178028 युधिष्ठिर उवाच 03178028a अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिर् इयं तव 03178028c विदितं वेदितव्यं ते कस्मान् माम् अनुपृच्छसि 03178029a सर्वज्ञं त्वां कथं मोह आविशत् स्वर्गवासिनम् 03178029c एवम् अद्भुतकर्माणम् इति मे संशयो महान् 03178030 सर्प उवाच 03178030a सुप्रज्ञम् अपि चेच् छूरम् ऋद्धिर् मोहयते नरम् 03178030c वर्तमानः सुखे सर्वो नावैतीति मतिर् मम 03178031a सो ऽहम् ऐश्वर्यमोहेन मदाविष्टो युधिष्ठिर 03178031c पतितः प्रतिसंबुद्धस् त्वां तु संबोधयाम्य् अहम् 03178032a कृतं कार्यं महाराज त्वया मम परंतप 03178032c क्षीणः शापः सुकृच्छ्रो मे त्वया संभाष्य साधुना 03178033a अहं हि दिवि दिव्येन विमानेन चरन् पुरा 03178033c अभिमानेन मत्तः सन् कं चिन् नान्यम् अचिन्तयम् 03178034a ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसकिंनराः 03178034c करान् मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः 03178035a चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते 03178035c तस्य तेजो हराम्य् आशु तद् धि दृष्टिबलं मम 03178036a ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम 03178036c स माम् अपनयो राजन् भ्रंशयाम् आस वै श्रियः 03178037a तत्र ह्य् अगस्त्यः पादेन वहन् स्पृष्टो मया मुनिः 03178037c अदृष्टेन ततो ऽस्म्य् उक्तो ध्वंस सर्पेति वै रुषा 03178038a ततस् तस्माद् विमानाग्रात् प्रच्युतश् च्युतभूषणः 03178038c प्रपतन् बुबुधे ''त्मानं व्यालीभूतम् अधोमुखम् 03178039a अयाचं तम् अहं विप्रं शापस्यान्तो भवेद् इति 03178039c अज्ञानात् संप्रवृत्तस्य भगवन् क्षन्तुम् अर्हसि 03178040a ततः स माम् उवाचेदं प्रपतन्तं कृपान्वितः 03178040c युधिष्ठिरो धर्मराजः शापात् त्वां मोक्षयिष्यति 03178041a अभिमानस्य घोरस्य बलस्य च नराधिप 03178041c फले क्षीणे महाराज फलं पुण्यम् अवाप्स्यसि 03178042a ततो मे विस्मयो जातस् तद् दृष्ट्वा तपसो बलम् 03178042c ब्रह्म च ब्राह्मणत्वं च येन त्वाहम् अचूचुदम् 03178043a सत्यं दमस् तपो योगम् अहिंसा दाननित्यता 03178043c साधकानि सदा पुंसां न जातिर् न कुलं नृप 03178044a अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः 03178044c स्वस्ति ते ऽस्तु महाराज गमिष्यामि दिवं पुनः 03178045 वैशंपायन उवाच 03178045a इत्य् उक्त्वाजगरं देहं त्यक्त्वा स नहुषो नृपः 03178045c दिव्यं वपुः समास्थाय गतस् त्रिदिवम् एव ह 03178046a युधिष्ठिरो ऽपि धर्मात्मा भ्रात्रा भीमेन संगतः 03178046c धौम्येन सहितः श्रीमान् आश्रमं पुनर् अभ्यगात् 03178047a ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् 03178047c कथयाम् आस तत् सर्वं धर्मराजो युधिष्ठिरः 03178048a तच् छ्रुत्वा ते द्विजाः सर्वे भ्रातरश् चास्य ते त्रयः 03178048c आसन् सुव्रीडिता राजन् द्रौपदी च यशस्विनी 03178049a ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया 03178049c मैवम् इत्य् अब्रुवन् भीमं गर्हयन्तो ऽस्य साहसम् 03178050a पाण्डवास् तु भयान् मुक्तं प्रेक्ष्य भीमं महाबलम् 03178050c हर्षम् आहारयां चक्रुर् विजह्रुश् च मुदा युताः 03179001 वैशंपायन उवाच 03179001a निदाघान्तकरः कालः सर्वभूतसुखावहः 03179001c तत्रैव वसतां तेषां प्रावृट् समभिपद्यत 03179002a छादयन्तो महाघोषाः खं दिशश् च बलाहकाः 03179002c प्रववर्षुर् दिवारात्रम् असिताः सततं तदा 03179003a तपात्ययनिकेताश् च शतशो ऽथ सहस्रशः 03179003c अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः 03179004a विरूढशष्पा पृथिवी मत्तदंशसरीसृपा 03179004c बभूव पयसा सिक्ता शान्तधूमरजो ऽरुणा 03179005a न स्म प्रज्ञायते किं चिद् अम्भसा समवस्तृते 03179005c समं वा विषमं वापि नद्यो वा स्थावराणि वा 03179006a क्षुब्धतोया महाघोषाः श्वसमाना इवाशुगाः 03179006c सिन्धवः शोभयां चक्रुः काननानि तपात्यये 03179007a नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः 03179007c वृष्टिभिस् ताड्यमानानां वराहमृगपक्षिणाम् 03179008a स्तोककाः शिखिनश् चैव पुंस्कोकिलगणैः सह 03179008c मत्ताः परिपतन्ति स्म दर्दुराश् चैव दर्पिताः 03179009a तथा बहुविधाकारा प्रावृण् मेघानुनादिता 03179009c अभ्यतीता शिवा तेषां चरतां मरुधन्वसु 03179010a क्रौञ्चहंसगणाकीर्णा शरत् प्रणिहिताभवत् 03179010c रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा 03179011a विमलाकाशनक्षत्रा शरत् तेषां शिवाभवत् 03179011c मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् 03179012a पश्यन्तः शान्तरजसः क्षपा जलदशीतलाः 03179012c ग्रहनक्षत्रसंघैश् च सोमेन च विराजिताः 03179013a कुमुदैः पुण्डरीकैश् च शीतवारिधराः शिवाः 03179013c नदीः पुष्करिणीश् चैव ददृशुः समलंकृताः 03179014a आकाशनीकाशतटां नीपनीवारसंकुलाम् 03179014c बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् 03179015a ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम् 03179015c पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् 03179016a तेषां पुण्यतमा रात्रिः पर्वसंधौ स्म शारदी 03179016c तत्रैव वसताम् आसीत् कार्त्तिकी जनमेजय 03179017a पुण्यकृद्भिर् महासत्त्वैस् तापसैः सह पाण्डवाः 03179017c तत् सर्वं भरतश्रेष्ठाः समूहुर् योगम् उत्तमम् 03179018a तमिस्राभ्युदये तस्मिन् धौम्येन सह पाण्डवाः 03179018c सूतैः पौरोगवैश् चैव काम्यकं प्रययुर् वनम् 03180001 वैशंपायन उवाच 03180001a काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः 03180001c कृतातिथ्या मुनिगणैर् निषेदुः सह कृष्णया 03180002a ततस् तान् परिविश्वस्तान् वसतः पाण्डुनन्दनान् 03180002c ब्राह्मणा बहवस् तत्र समन्तात् पर्यवारयन् 03180003a अथाब्रवीद् द्विजः कश् चिद् अर्जुनस्य प्रियः सखा 03180003c एष्यतीह महाबाहुर् वशी शौरिर् उदारधीः 03180004a विदिता हि हरेर् यूयम् इहायाताः कुरूद्वहाः 03180004c सदा हि दर्शनाकाङ्क्षी श्रेयो ऽन्वेषी च वो हरिः 03180005a बहुवत्सरजीवी च मार्कण्डेयो महातपाः 03180005c स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान् समेष्यति 03180006a तथैव तस्य ब्रुवतः प्रत्यदृश्यत केशवः 03180006c सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः 03180007a मघवान् इव पौलोम्या सहितः सत्यभामया 03180007c उपायाद् देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् 03180008a अवतीर्य रथात् कृष्णो धर्मराजं यथाविधि 03180008c ववन्दे मुदितो धीमान् भीमं च बलिनां वरम् 03180009a पूजयाम् आस धौम्यं च यमाभ्याम् अभिवादितः 03180009c परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत् 03180010a स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियम् आगतम् 03180010c पर्यष्वजत दाशार्हः पुनः पुनर् अरिंदमम् 03180011a तथैव सत्यभामापि द्रौपदीं परिषस्वजे 03180011c पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया 03180012a ततस् ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः 03180012c आनर्चुः पुण्डरीकाक्षं परिवव्रुश् च सर्वशः 03180013a कृष्णस् तु पार्थेन समेत्य विद्वान्; धनंजयेनासुरतर्जनेन 03180013c बभौ यथा भूतपतिर् महात्मा; समेत्य साक्षाद् भगवान् गुहेन 03180014a ततः समस्तानि किरीटमाली; वनेषु वृत्तानि गदाग्रजाय 03180014c उक्त्वा यथावत् पुनर् अन्वपृच्छत्; कथं सुभद्रा च तथाभिमन्युः 03180015a स पूजयित्वा मधुहा यथावत्; पार्थांश् च कृष्णां च पुरोहितं च 03180015c उवाच राजानम् अभिप्रशंसन्; युधिष्ठिरं तत्र सहोपविश्य 03180016a धर्मः परः पाण्डव राज्यलाभात्; तस्यार्थम् आहुस् तप एव राजन् 03180016c सत्यार्जवाभ्यां चरता स्वधर्मं; जितस् तवायं च परश् च लोकः 03180017a अधीतम् अग्रे चरता व्रतानि; सम्यग् धनुर्वेदम् अवाप्य कृत्स्नम् 03180017c क्षात्रेण धर्मेण वसूनि लब्ध्वा; सर्वे ह्य् अवाप्ताः क्रतवः पुराणाः 03180018a न ग्राम्यधर्मेषु रतिस् तवास्ति; कामान् न किं चित् कुरुषे नरेन्द्र 03180018c न चार्थलोभात् प्रजहासि धर्मं; तस्मात् स्वभावाद् असि धर्मराजः 03180019a दानं च सत्यं च तपश् च राजञ्; श्रद्धा च शान्तिश् च धृतिः क्षमा च 03180019c अवाप्य राष्ट्राणि वसूनि भोगान्; एषा परा पार्थ सदा रतिस् ते 03180020a यदा जनौघः कुरुजाङ्गलानां; कृष्णां सभायाम् अवशाम् अपश्यत् 03180020c अपेतधर्मव्यवहारवृत्तं; सहेत तत् पाण्डव कस् त्वद् अन्यः 03180021a असंशयं सर्वसमृद्धकामः; क्षिप्रं प्रजाः पालयितासि सम्यक् 03180021c इमे वयं निग्रहणे कुरूणां; यदि प्रतिज्ञा भवतः समाप्ता 03180022a धौम्यं च कृष्णां च युधिष्ठिरं च; यमौ च भीमं च दशार्हसिंहः 03180022c उवाच दिष्ट्या भवतां शिवेन; प्राप्तः किरीटी मुदितः कृतास्त्रः 03180023a प्रोवाच कृष्णाम् अपि याज्ञसेनीं; दशार्हभर्ता सहितः सुहृद्भिः 03180023c कृष्णे धनुर्वेदरतिप्रधानाः; सत्यव्रतास् ते शिशवः सुशीलाः 03180023e सद्भिः सदैवाचरितं समाधिं; चरन्ति पुत्रास् तव याज्ञसेनि 03180024a राज्येन राष्ट्रैश् च निमन्त्र्यमाणाः; पित्रा च कृष्णे तव सोदरैश् च 03180024c न यज्ञसेनस्य न मातुलानां; गृहेषु बाला रतिम् आप्नुवन्ति 03180025a आनर्तम् एवाभिमुखाः शिवेन; गत्वा धनुर्वेदरतिप्रधानाः 03180025c तवात्मजा वृष्णिपुरं प्रविश्य; न दैवतेभ्यः स्पृहयन्ति कृष्णे 03180026a यथा त्वम् एवार्हसि तेषु वृत्तिं; प्रयोक्तुम् आर्या च यथैव कुन्ती 03180026c तेष्व् अप्रमादेन सदा करोति; तथा च भूयश् च तथा सुभद्रा 03180027a यथानिरुद्धस्य यथाभिमन्योर्; यथा सुनीथस्य यथैव भानोः 03180027c तथा विनेता च गतिश् च कृष्णे; तवात्मजानाम् अपि रौक्मिणेयः 03180028a गदासिचर्मग्रहणेषु शूरान्; अस्त्रेषु शिक्षासु रथाश्वयाने 03180028c सम्यग् विनेता विनयत्य् अतन्द्रीस्; तांश् चाभिमन्युः सततं कुमारः 03180029a स चापि सम्यक् प्रणिधाय शिक्षाम्; अस्त्राणि चैषां गुरुवत् प्रदाय 03180029c तवात्मजानां च तथाभिमन्योः; पराक्रमैस् तुष्यति रौक्मिणेयः 03180030a यदा विहारं प्रसमीक्षमाणाः; प्रयान्ति पुत्रास् तव याज्ञसेनि 03180030c एकैकम् एषाम् अनुयान्ति तत्र; रथाश् च यानानि च दन्तिनश् च 03180031a अथाब्रवीद् धर्मराजं तु कृष्णो; दशार्हयोधाः कुकुरान्धकाश् च 03180031c एते निदेशं तव पालयन्ति; तिष्ठन्ति यत्रेच्छसि तत्र राजन् 03180032a आवर्ततां कार्मुकवेगवाता; हलायुधप्रग्रहणा मधूनाम् 03180032c सेना तवार्थेषु नरेन्द्र यत्ता; ससादिपत्त्यश्वरथा सनागा 03180033a प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः; सुयोधनः पापकृतां वरिष्ठः 03180033c स सानुबन्धः ससुहृद्गणश् च; सौभस्य सौभाधिपतेश् च मार्गम् 03180034a कामं तथा तिष्ठ नरेन्द्र तस्मिन्; यथा कृतस् ते समयः सभायाम् 03180034c दाशार्हयोधैस् तु ससादियोधं; प्रतीक्षतां नागपुरं भवन्तम् 03180035a व्यपेतमन्युर् व्यपनीतपाप्मा; विहृत्य यत्रेच्छसि तत्र कामम् 03180035c ततः समृद्धं प्रथमं विशोकः; प्रपत्स्यसे नागपुरं सराष्ट्रम् 03180036a ततस् तद् आज्ञाय मतं महात्मा; यथावद् उक्तं पुरुषोत्तमेन 03180036c प्रशस्य विप्रेक्ष्य च धर्मराजः; कृताञ्जलिः केशवम् इत्य् उवाच 03180037a असंशयं केशव पाण्डवानां; भवान् गतिस् त्वच्छरणा हि पार्थाः 03180037c कालोदये तच् च ततश् च भूयः; कर्ता भवान् कर्म न संशयो ऽस्ति 03180038a यथाप्रतिज्ञं विहृतश् च कालः; सर्वाः समा द्वादश निर्जनेषु 03180038c अज्ञातचर्यां विधिवत् समाप्य; भवद्गताः केशव पाण्डवेयाः 03180039 वैशंपायन उवाच 03180039a तथा वदति वार्ष्णेये धर्मराजे च भारत 03180039c अथ पश्चात् तपोवृद्धो बहुवर्षसहस्रधृक् 03180039e प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः 03180040a तम् आगतम् ऋषिं वृद्धं बहुवर्षसहस्रिणम् 03180040c Anarcur ब्राह्मणाः सर्वे कृष्णश् च सह पाण्डवैः 03180041a तम् अर्चितं सुविश्वस्तम् आसीनम् ऋषिसत्तमम् 03180041c ब्राह्मणानां मतेनाह पाण्डवानां च केशवः 03180042a शुश्रूषवः पाण्डवास् ते ब्राह्मणाश् च समागताः 03180042c द्रौपदी सत्यभामा च तथाहं परमं वचः 03180043a पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः 03180043c राज्ञां स्त्रीणाम् RSINAM च मार्कण्डेय विचक्ष्व नः 03180044a तेषु तत्रोपविष्टेषु देवर्षिर् अपि नारदः 03180044c आजगाम विशुद्धात्मा पाण्डवान् अवलोककः 03180045a तम् अप्य् अथ महात्मानं सर्वे तु पुरुषर्षभाः 03180045c पाद्यार्घ्याभ्यां यथान्यायम् उपतस्थुर् मनीषिणम् 03180046a नारदस् त्व् अथ देवर्षिर् ज्ञात्वा तांस् तु कृतक्षणान् 03180046c मार्कण्डेयस्य वदतस् तां कथाम् अन्वमोदत 03180047a उवाच चैनं कालज्ञः स्मयन्न् इव स नारदः 03180047c ब्रह्मर्षे कथ्यतां यत् ते पाण्डवेषु विवक्षितम् 03180048a एवम् उक्तः प्रत्युवाच मार्कण्डेयो महातपाः 03180048c क्षणं कुरुध्वं विपुलम् आख्यातव्यं भविष्यति 03180049a एवम् उक्ताः क्षणं चक्रुः पाण्डवाः सह तैर् द्विजैः 03180049c मध्यंदिने यथादित्यं प्रेक्षन्तस् तं महामुनिम् 03181001 वैशंपायन उवाच 03181001a तं विवक्षन्तम् आलक्ष्य कुरुराजो महामुनिम् 03181001c कथासंजननार्थाय चोदयाम् आस पाण्डवः 03181002a भवान् दैवतदैत्यानाम् RSINAM च महात्मनाम् 03181002c राजर्षीणां च सर्वेषां चरितज्ञः सनातनः 03181003a सेव्यश् चोपासितव्यश् च मतो नः काङ्क्षितश् चिरम् 03181003c अयं च देवकीपुत्रः प्राप्तो ऽस्मान् अवलोककः 03181004a भवत्य् एव हि मे बुद्धिर् दृष्ट्वात्मानं सुखाच् च्युतम् 03181004c धार्तराष्ट्रांश् च दुर्वृत्तान् ऋध्यतः प्रेक्ष्य सर्वशः 03181005a कर्मणः पुरुषः कर्ता शुभस्याप्य् अशुभस्य च 03181005c स्वफलं तद् उपाश्नाति कथं कर्ता स्विद् ईश्वरः 03181006a अथ वा सुखदुःखेषु नृणां ब्रह्मविदां वर 03181006c इह वा कृतम् अन्वेति परदेहे ऽथ वा पुनः 03181007a देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः 03181007c कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम 03181008a ऐहलौकिकम् एवैतद् उताहो पारलौकिकम् 03181008c क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव 03181009 मार्कण्डेय उवाच 03181009a त्वद्युक्तो ऽयम् अनुप्रश्नो यथावद् वदतां वर 03181009c विदितं वेदितव्यं ते स्थित्यर्थम् अनुपृच्छसि 03181010a अत्र ते वर्तयिष्यामि तद् इहैकमनाः शृणु 03181010c यथेहामुत्र च नरः सुखदुःखम् उपाश्नुते 03181011a निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् 03181011c ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः 03181012a अमोघबलसंकल्पाः सुव्रताः सत्यवादिनः 03181012c ब्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन 03181013a सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् 03181013c ततश् च पुनर् आयान्ति सर्वे स्वच्छन्दचारिणः 03181014a स्वच्छन्दमरणाश् चासन् नराः स्वच्छन्दजीविनः 03181014c अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः 03181015a द्रष्टारो देवसंघानाम् RSINAM च महात्मनाम् 03181015c प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः 03181016a आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः 03181016c ततः कालान्तरे ऽन्यस्मिन् पृथिवीतलचारिणः 03181017a कामक्रोधाभिभूतास् ते मायाव्याजोपजीविनः 03181017c लोभमोहाभिभूताश् च त्यक्ता देवैस् ततो नराः 03181018a अशुभैः कर्मभिः पापास् तिर्यङ् नरकगामिनः 03181018c संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः 03181019a मोघेष्टा मोघसंकल्पा मोघज्ञाना विचेतसः 03181019c सर्वातिशङ्किनश् चैव संवृत्ताः क्लेशभागिनः 03181019e अशुभैः कर्मभिश् चापि प्रायशः परिचिह्निताः 03181020a दौष्कुल्या व्याधिबहुला दुरात्मानो ऽप्रतापिनः 03181020c भवन्त्य् अल्पायुषः पापा रौद्रकर्मफलोदयाः 03181020e नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः 03181021a जन्तोः प्रेतस्य कौन्तेय गतिः स्वैर् इह कर्मभिः 03181021c प्राज्ञस्य हीनबुद्धेश् च कर्मकोशः क्व तिष्ठति 03181022a क्वस्थस् तत् समुपाश्नाति सुकृतं यदि वेतरत् 03181022c इति ते दर्शनं यच् च तत्राप्य् अनुनयं शृणु 03181023a अयम् आदिशरीरेण देवसृष्टेन मानवः 03181023c शुभानाम् अशुभानां च कुरुते संचयं महत् 03181024a आयुषो ऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् 03181024c संभवत्य् एव युगपद् योनौ नास्त्य् अन्तराभवः 03181025a तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा 03181025c फलत्य् अथ सुखार्हो वा दुःखार्हो वापि जायते 03181026a कृतान्तविधिसंयुक्तः स जन्तुर् लक्षणैः शुभैः 03181026c अशुभैर् वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः 03181027a एषा तावद् अबुद्धीनां गतिर् उक्ता युधिष्ठिर 03181027c अतः परं ज्ञानवतां निबोध गतिम् उत्तमाम् 03181028a मनुष्यास् तप्ततपसः सर्वागमपरायणाः 03181028c स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः 03181029a सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः 03181029c शुभयोन्यन्तरगताः प्रायशः शुभलक्षणाः 03181030a जितेन्द्रियत्वाद् वशिनः शुक्लत्वान् मन्दरोगिणः 03181030c अल्पबाधपरित्रासाद् भवन्ति निरुपद्रवाः 03181031a च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः 03181031c स्वम् आत्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः 03181031e कर्मभूमिम् इमां प्राप्य पुनर् यान्ति सुरालयम् 03181032a किं चिद् दैवाद् धठात् किं चित् किं चिद् एव स्वकर्मभिः 03181032c प्राप्नुवन्ति नरा राजन् मा ते ऽस्त्व् अन्या विचारणा 03181033a इमाम् अत्रोपमां चापि निबोध वदतां वर 03181033c मनुष्यलोके यच् छ्रेयः परं मन्ये युधिष्ठिर 03181034a इह वैकस्य नामुत्र अमुत्रैकस्य नो इह 03181034c इह चामुत्र चैकस्य नामुत्रैकस्य नो इह 03181035a धनानि येषां विपुलानि सन्ति; नित्यं रमन्ते सुविभूषिताङ्गाः 03181035c तेषाम् अयं शत्रुवरघ्न लोको; नासौ सदा देहसुखे रतानाम् 03181036a ये योगयुक्तास् तपसि प्रसक्ताः; स्वाध्यायशीला जरयन्ति देहान् 03181036c जितेन्द्रिया भूतहिते निविष्टास्; तेषाम् असौ नायम् अरिघ्न लोकः 03181037a ये धर्मम् एव प्रथमं चरन्ति; धर्मेण लब्ध्वा च धनानि काले 03181037c दारान् अवाप्य क्रतुभिर् यजन्ते; तेषाम् अयं चैव परश् च लोकः 03181038a ये नैव विद्यां न तपो न दानं; न चापि मूढाः प्रजने यतन्ते 03181038c न चाधिगच्छन्ति सुखान्य् अभाग्यास्; तेषाम् अयं चैव परश् च नास्ति 03181039a सर्वे भवन्तस् त्व् अतिवीर्यसत्त्वा; दिव्यौजसः संहननोपपन्नाः 03181039c लोकाद् अमुष्माद् अवनिं प्रपन्नाः; स्वधीतविद्याः सुरकार्यहेतोः 03181040a कृत्वैव कर्माणि महान्ति शूरास्; तपोदमाचारविहारशीलाः 03181040c देवान् ऋषीन् प्रेतगणांश् च सर्वान्; संतर्पयित्वा विधिना परेण 03181041a स्वर्गं परं पुण्यकृतां निवासं; क्रमेण संप्राप्स्यथ कर्मभिः स्वैः 03181041c मा भूद् विशङ्का तव कौरवेन्द्र; दृष्ट्वात्मनः क्लेशम् इमं सुखार्ह 03182001 वैशंपायन उवाच 03182001a मार्कण्डेयं महात्मानम् ऊचुः पाण्डुसुतास् तदा 03182001c माहात्म्यं द्विजमुख्यानां श्रोतुम् इच्छाम कथ्यताम् 03182002a एवम् उक्तः स भगवान् मार्कण्डेयो महातपाः 03182002c उवाच सुमहातेजाः सर्वशास्त्रविशारदः 03182003a हैहयानां कुलकरो राजा परपुरंजयः 03182003c कुमारो रूपसंपन्नो मृगयाम् अचरद् बली 03182004a चरमाणस् तु सो ऽरण्ये तृणवीरुत्समावृते 03182004c कृष्णाजिनोत्तरासङ्गं ददर्श मुनिम् अन्तिके 03182004e स तेन निहतो ऽरण्ये मन्यमानेन वै मृगम् 03182005a व्यथितः कर्म तत् कृत्वा शोकोपहतचेतनः 03182005c जगाम हैहयानां वै सकाशं प्रथितात्मनाम् 03182006a राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते 03182006c तेषां च तद् यथावृत्तं कथयाम् आस वै तदा 03182007a तं चापि हिंसितं तात मुनिं मूलफलाशिनम् 03182007c श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर् दीनमानसाः 03182008a कस्यायम् इति ते सर्वे मार्गमाणास् ततस् ततः 03182008c जग्मुश् चारिष्टनेमेस् ते तार्क्ष्यस्याश्रमम् अञ्जसा 03182009a ते ऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् 03182009c तस्थुः सर्वे स तु मुनिस् तेषां पूजाम् अथाहरत् 03182010a ते तम् ऊचुर् महात्मानं न वयं सत्क्रियां मुने 03182010c त्वत्तो ऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः 03182011a तान् अब्रवीत् स विप्रर्षिः कथं वो ब्राह्मणो हतः 03182011c क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम् 03182012a ते तु तत् सर्वम् अखिलम् आख्यायास्मै यथातथम् 03182012c नापश्यंस् तम् ऋषिं तत्र गतासुं ते समागताः 03182012e अन्वेषमाणाः सव्रीडाः स्वप्नवद् गतमानसाः 03182013a तान् अब्रवीत् तत्र मुनिस् तार्क्ष्यः परपुरंजयः 03182013c स्याद् अयं ब्राह्मणः सो ऽथ यो युष्माभिर् विनाशितः 03182013e पुत्रो ह्य् अयं मम नृपास् तपोबलसमन्वितः 03182014a ते तु दृष्ट्वैव तम् ऋषिं विस्मयं परमं गताः 03182014c महद् आश्चर्यम् इति वै विब्रुवाणा महीपते 03182015a मृतो ह्य् अयम् अतो दृष्टः कथं जीवितम् आप्तवान् 03182015c किम् एतत् तपसो वीर्यं येनायं जीवितः पुनः 03182015e श्रोतुम् इच्छाम विप्रर्षे यदि श्रोतव्यम् इत्य् उत 03182016a स तान् उवाच नास्माकं मृत्युः प्रभवते नृपाः 03182016c कारणं वः प्रवक्ष्यामि हेतुयोगं समासतः 03182017a सत्यम् एवाभिजानीमो नानृते कुर्महे मनः 03182017c स्वधर्मम् अनुतिष्ठामस् तस्मान् मृत्युभयं न नः 03182018a यद् ब्राह्मणानां कुशलं तद् एषां कथयामहे 03182018c नैषां दुश्चरितं ब्रूमस् तस्मान् मृत्युभयं न नः 03182019a अतिथीन् अन्नपानेन भृत्यान् अत्यशनेन च 03182019c तेजस्विदेशवासाच् च तस्मान् मृत्युभयं न नः 03182020a एतद् वै लेशमात्रं वः समाख्यातं विमत्सराः 03182020c गच्छध्वं सहिताः सर्वे न पापाद् भयम् अस्ति वः 03182021a एवम् अस्त्व् इति ते सर्वे प्रतिपूज्य महामुनिम् 03182021c स्वदेशम् अगमन् हृष्टा राजानो भरतर्षभ 03183001 मार्कण्डेय उवाच 03183001a भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे 03183001c वैन्यो नामेह राजर्षिर् अश्वमेधाय दीक्षितः 03183001e तम् अत्रिर् गन्तुम् आरेभे वित्तार्थम् इति नः श्रुतम् 03183002a भूयो ऽथ नानुरुध्यत् स धर्मव्यक्तिनिदर्शनात् 03183002c संचिन्त्य स महातेजा वनम् एवान्वरोचयत् 03183002e धर्मपत्नीं समाहूय पुत्रांश् चेदम् उवाच ह 03183003a प्राप्स्यामः फलम् अत्यन्तं बहुलं निरुपद्रवम् 03183003c अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् 03183004a तं भार्या प्रत्युवाचेदं धर्मम् एवानुरुध्यती 03183004c वैन्यं गत्वा महात्मानम् अर्थयस्व धनं बहु 03183004e स ते दास्यति राजर्षिर् यजमानो ऽर्थिने धनम् 03183005a तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु 03183005c भृत्यान् सुतान् संविभज्य ततो व्रज यथेप्सितम् 03183005e एष वै परमो धर्मो धर्मविद्भिर् उदाहृतः 03183006 अत्रिर् उवाच 03183006a कथितो मे महाभागे गौतमेन महात्मना 03183006c वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः 03183007a किं त्व् अस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः 03183007c यथा मे गौतमः प्राह ततो न व्यवसाम्य् अहम् 03183008a तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् 03183008c मयोक्ताम् अन्यथा ब्रूयुस् ततस् ते वै निरर्थकाम् 03183009a गमिष्यामि महाप्राज्ञे रोचते मे वचस् तव 03183009c गाश् च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम् 03183010 मार्कण्डेय उवाच 03183010a एवम् उक्त्वा जगामाशु वैन्ययज्ञं महातपाः 03183010c गत्वा च यज्ञायतनम् अत्रिस् तुष्टाव तं नृपम् 03183011a राजन् वैन्य त्वम् ईशश् च भुवि त्वं प्रथमो नृपः 03183011c स्तुवन्ति त्वां मुनिगणास् त्वद् अन्यो नास्ति धर्मवित् 03183012a तम् अब्रवीद् ऋषिस् तत्र वचः क्रुद्धो महातपाः 03183012c मैवम् अत्रे पुनर् ब्रूया न ते प्रज्ञा समाहिता 03183012e अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः 03183013a अथात्रिर् अपि राजेन्द्र गौतमं प्रत्यभाषत 03183013c अयम् एव विधाता च यथैवेन्द्रः प्रजापतिः 03183013e त्वम् एव मुह्यसे मोहान् न प्रज्ञानं तवास्ति ह 03183014 गौतम उवाच 03183014a जानामि नाहं मुह्यामि त्वं विवक्षुर् विमुह्यसे 03183014c स्तोष्यसे ऽभ्युदयप्रेप्सुस् तस्य दर्शनसंश्रयात् 03183015a न वेत्थ परमं धर्मं न चावैषि प्रयोजनम् 03183015c बालस् त्वम् असि मूढश् च वृद्धः केनापि हेतुना 03183016 मार्कण्डेय उवाच 03183016a विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ 03183016c ये तस्य यज्ञे संवृत्तास् ते ऽपृच्छन्त कथं त्व् इमौ 03183017a प्रवेशः केन दत्तो ऽयम् अनयोर् वैन्यसंसदि 03183017c उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ 03183018a ततः परमधर्मात्मा काश्यपः सर्वधर्मवित् 03183018c विवादिनाव् अनुप्राप्तौ ताव् उभौ प्रत्यवेदयत् 03183019a अथाब्रवीत् सदस्यांस् तु गौतमो मुनिसत्तमान् 03183019c आवयोर् व्याहृतं प्रश्नं शृणुत द्विजपुंगवाः 03183019e वैन्यो विधातेत्य् आहात्रिर् अत्र नः संशयो महान् 03183020a श्रुत्वैव तु महात्मानो मुनयो ऽभ्यद्रवन् द्रुतम् 03183020c सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै 03183021a स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः 03183021c प्रत्युवाचाथ तान् एवं धर्मार्थसहितं वचः 03183022 सनत्कुमार उवाच 03183022a ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह 03183022c राजा वै प्रथमो धर्मः प्रजानां पतिर् एव च 03183022e स एव शक्रः शुक्रश् च स धाता स बृहस्पतिः 03183023a प्रजापतिर् विराट् सम्राट् क्षत्रियो भूपतिर् नृपः 03183023c य एभिः स्तूयते शब्दैः कस् तं नार्चितुम् अर्हति 03183024a पुरायोनिर् युधाजिच् च अभिया मुदितो भवः 03183024c स्वर्णेता सहजिद् बभ्रुर् इति राजाभिधीयते 03183025a सत्यमन्युर् युधाजीवः सत्यधर्मप्रवर्तकः 03183025c अधर्माद् ऋषयो भीता बलं क्षत्रे समादधन् 03183026a आदित्यो दिवि देवेषु तमो नुदति तेजसा 03183026c तथैव नृपतिर् भूमाव् अधर्मं नुदते भृशम् 03183027a अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् 03183027c उत्तरः सिध्यते पक्षो येन राजेति भाषितम् 03183028 मार्कण्डेय उवाच 03183028a ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः 03183028c तम् अत्रिम् अब्रवीत् प्रीतः पूर्वं येनाभिसंस्तुतः 03183029a यस्मात् सर्वमनुष्येषु ज्यायांसं माम् इहाब्रवीः 03183029c सर्वदेवैश् च विप्रर्षे संमितं श्रेष्ठम् एव च 03183029e तस्मात् ते ऽहं प्रदास्यामि विविधं वसु भूरि च 03183030a दासीसहस्रं श्यामानां सुवस्त्राणाम् अलंकृतम् 03183030c दश कोट्यो हिरण्यस्य रुक्मभारांस् तथा दश 03183030e एतद् ददानि ते विप्र सर्वज्ञस् त्वं हि मे मतः 03183031a तद् अत्रिर् न्यायतः सर्वं प्रतिगृह्य महामनाः 03183031c प्रत्याजगाम तेजस्वी गृहान् एव महातपाः 03183032a प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् 03183032c तपः समभिसंधाय वनम् एवान्वपद्यत 03184001 मार्कण्डेय उवाच 03184001a अत्रैव च सरस्वत्या गीतं परपुरंजय 03184001c पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता 03184002 तार्क्ष्य उवाच 03184002a किं नु श्रेयः पुरुषस्येह भद्रे; कथं कुर्वन् न च्यवते स्वधर्मात् 03184002c आचक्ष्व मे चारुसर्वाङ्गि सर्वं; त्वयानुशिष्टो न च्यवेयं स्वधर्मात् 03184003a कथं चाग्निं जुहुयां पूजये वा; कस्मिन् काले केन धर्मो न नश्येत् 03184003c एतत् सर्वं सुभगे प्रब्रवीहि; यथा लोकान् विरजाः संचरेयम् 03184004 मार्कण्डेय उवाच 03184004a एवं पृष्टा प्रीतियुक्तेन तेन; शुश्रूषुम् ईक्ष्योत्तमबुद्धियुक्तम् 03184004c तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यम् इदं बभाषे 03184005 सरस्वत्य् उवाच 03184005a यो ब्रह्म जानाति यथाप्रदेशं; स्वाध्यायनित्यः शुचिर् अप्रमत्तः 03184005c स वै पुरो देवपुरस्य गन्ता; सहामरैः प्राप्नुयात् प्रीतियोगम् 03184006a तत्र स्म रम्या विपुला विशोकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः 03184006c अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैर् आवृताः पुण्डरीकैः 03184007a तासां तीरेष्व् आसते पुण्यकर्मा; महीयमानः पृथग् अप्सरोभिः 03184007c सुपुण्यगन्धाभिर् अलंकृताभिर्; हिरण्यवर्णाभिर् अतीव हृष्टः 03184008a परं लोकं गोप्रदास् त्व् आप्नुवन्ति; दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति 03184008c वासो दत्त्वा चन्द्रमसः स लोकं; दत्त्वा हिरण्यम् अमृतत्वम् एति 03184009a धेनुं दत्त्वा सुव्रतां साधुदोहां; कल्याणवत् सामपलायिनीं च 03184009c यावन्ति रोमाणि भवन्ति तस्यास्; तावद् वर्षाण्य् अश्नुते स्वर्गलोकम् 03184010a अनड्वाहं सुव्रतं यो ददाति; हलस्य वोढारम् अनन्तवीर्यम् 03184010c धुरंधरं बलवन्तं युवानं; प्राप्नोति लोकान् दश धेनुदस्य 03184011a यः सप्त वर्षाणि जुहोति तार्क्ष्य; हव्यं त्व् अग्नौ सुव्रतः साधुशीलः 03184011c सप्तावरान् सप्त पूर्वान् पुनाति; पितामहान् आत्मनः कर्मभिः स्वैः 03184012 तार्क्ष्य उवाच 03184012a किम् अग्निहोत्रस्य व्रतं पुराणम्; आचक्ष्व मे पृच्छतश् चारुरूपे 03184012c त्वयानुशिष्टो ऽहम् इहाद्य विद्यां; यद् अग्निहोत्रस्य व्रतं पुराणम् 03184013 सरस्वत्य् उवाच 03184013a न चाशुचिर् नाप्य् अनिर्णिक्तपाणिर्; नाब्रह्मविज् जुहुयान् नाविपश्चित् 03184013c बुभुक्षवः शुचिकामा हि देवा; नाश्रद्दधानाद् धि हविर् जुषन्ति 03184014a नाश्रोत्रियं देवहव्ये नियुञ्ज्यान्; मोघं परा सिञ्चति तादृशो हि 03184014c अपूर्णम् अश्रोत्रियम् आह तार्क्ष्य; न वै तादृग् जुहुयाद् अग्निहोत्रम् 03184015a कृशानुं ये जुह्वति श्रद्दधानाः; सत्यव्रता हुतशिष्टाशिनश् च 03184015c गवां लोकं प्राप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम् 03184016 तार्क्ष्य उवाच 03184016a क्षेत्रज्ञभूतां परलोकभावे; कर्मोदये बुद्धिम् अतिप्रविष्टाम् 03184016c प्रज्ञां च देवीं सुभगे विमृश्य; पृच्छामि त्वां का ह्य् असि चारुरूपे 03184017 सरस्वत्य् उवाच 03184017a अग्निहोत्राद् अहम् अभ्यागतास्मि; विप्रर्षभाणां संशयच्छेदनाय 03184017c त्वत्संयोगाद् अहम् एतद् अब्रुवं; भावे स्थिता तथ्यम् अर्थं यथावत् 03184018 तार्क्ष्य उवाच 03184018a न हि त्वया सदृशी का चिद् अस्ति; विभ्राजसे ह्य् अतिमात्रं यथा श्रीः 03184018c रूपं च ते दिव्यम् अत्यन्तकान्तं; प्रज्ञां च देवीं सुभगे बिभर्षि 03184019 सरस्वत्य् उवाच 03184019a श्रेष्ठानि यानि द्विपदां वरिष्ठ; यज्ञेषु विद्वन्न् उपपादयन्ति 03184019c तैर् एवाहं संप्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र 03184020a यच् चापि द्रव्यम् उपयुज्यते ह; वानस्पत्यम् आयसं पार्थिवं वा 03184020c दिव्येन रूपेण च प्रज्ञया च; तेनैव सिद्धिर् इति विद्धि विद्वन् 03184021 तार्क्ष्य उवाच 03184021a इदं श्रेयः परमं मन्यमाना; व्यायच्छन्ते मुनयः संप्रतीताः 03184021c आचक्ष्व मे तं परमं विशोकं; मोक्षं परं यं प्रविशन्ति धीराः 03184022 सरस्वत्य् उवाच 03184022a तं वै परं वेदविदः प्रपन्नाः; परं परेभ्यः प्रथितं पुराणम् 03184022c स्वाध्यायदानव्रतपुण्ययोगैस्; तपोधना वीतशोका विमुक्ताः 03184023a तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखो विमलो विभाति 03184023c तस्य मूलात् सरितः प्रस्रवन्ति; मधूदकप्रस्रवणा रमण्यः 03184024a शाखां शाखां महानद्यः संयान्ति सिकतासमाः 03184024c धानापूपा मांसशाकाः सदा पायसकर्दमाः 03184025a यस्मिन्न् अग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः 03184025c ईजिरे क्रतुभिः श्रेष्ठैस् तत् पदं परमं मुने 03185001 वैशंपायन उवाच 03185001a ततः स पाण्डवो भूयो मार्कण्डेयम् उवाच ह 03185001c कथयस्वेह चरितं मनोर् वैवस्वतस्य मे 03185002 मार्कण्डेय उवाच 03185002a विवस्वतः सुतो राजन् परमर्षिः प्रतापवान् 03185002c बभूव नरशार्दूल प्रजापतिसमद्युतिः 03185003a ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः 03185003c अतिचक्राम पितरं मनुः स्वं च पितामहम् 03185004a ऊर्ध्वबाहुर् विशालायां बदर्यां स नराधिपः 03185004c एकपादस्थितस् तीव्रं चचार सुमहत् तपः 03185005a अवाक्शिरास् तथा चापि नेत्रैर् अनिमिषैर् दृढम् 03185005c सो ऽतप्यत तपो घोरं वर्षाणाम् अयुतं तदा 03185006a तं कदा चित् तपस्यन्तम् आर्द्रचीरजटाधरम् 03185006c वीरिणीतीरम् आगम्य मत्स्यो वचनम् अब्रवीत् 03185007a भगवन् क्षुद्रमत्स्यो ऽस्मि बलवद्भ्यो भयं मम 03185007c मत्स्येभ्यो हि ततो मां त्वं त्रातुम् अर्हसि सुव्रत 03185008a दुर्बलं बलवन्तो हि मत्स्यं मत्स्या विशेषतः 03185008c भक्षयन्ति यथा वृत्तिर् विहिता नः सनातनी 03185009a तस्माद् भयौघान् महतो मज्जन्तं मां विशेषतः 03185009c त्रातुम् अर्हसि कर्तास्मि कृते प्रतिकृतं तव 03185010a स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः 03185010c मनुर् वैवस्वतो ऽगृह्णात् तं मत्स्यं पाणिना स्वयम् 03185011a उदकान्तम् उपानीय मत्स्यं वैवस्वतो मनुः 03185011c अलिञ्जरे प्राक्षिपत् स चन्द्रांशुसदृशप्रभम् 03185012a स तत्र ववृधे राजन् मत्स्यः परमसत्कृतः 03185012c पुत्रवच् चाकरोत् तस्मिन् मनुर् भावं विशेषतः 03185013a अथ कालेन महता स मत्स्यः सुमहान् अभूत् 03185013c अलिञ्जरे जले चैव नासौ समभवत् किल 03185014a अथ मत्स्यो मनुं दृष्ट्वा पुनर् एवाभ्यभाषत 03185014c भगवन् साधु मे ऽद्यान्यत् स्थानं संप्रतिपादय 03185015a उद्धृत्यालिञ्जरात् तस्मात् ततः स भगवान् मुनिः 03185015c तं मत्स्यम् अनयद् वापीं महतीं स मनुस् तदा 03185016a तत्र तं प्राक्षिपच् चापि मनुः परपुरंजय 03185016c अथावर्धत मत्स्यः स पुनर् वर्षगणान् बहून् 03185017a द्वियोजनायता वापी विस्तृता चापि योजनम् 03185017c तस्यां नासौ समभवन् मत्स्यो राजीवलोचन 03185017e विचेष्टितुं वा कौन्तेय मत्स्यो वाप्यां विशां पते 03185018a मनुं मत्स्यस् ततो दृष्ट्वा पुनर् एवाभ्यभाषत 03185018c नय मां भगवन् साधो समुद्रमहिषीं प्रभो 03185018e गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे 03185019a एवम् उक्तो मनुर् मत्स्यम् अनयद् भगवान् वशी 03185019c नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपद् अच्युतः 03185020a स तत्र ववृधे मत्स्यः किं चित् कालम् अरिंदम 03185020c ततः पुनर् मनुं दृष्ट्वा मत्स्यो वचनम् अब्रवीत् 03185021a गङ्गायां हि न शक्नोमि बृहत्त्वाच् चेष्टितुं प्रभो 03185021c समुद्रं नय माम् आशु प्रसीद भगवन्न् इति 03185022a उद्धृत्य गङ्गासलिलात् ततो मत्स्यं मनुः स्वयम् 03185022c समुद्रम् अनयत् पार्थ तत्र चैनम् अवासृजत् 03185023a सुमहान् अपि मत्स्यः सन् स मनोर् मनसस् तदा 03185023c आसीद् यथेष्टहार्यश् च स्पर्शगन्धसुखश् च वै 03185024a यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा 03185024c तत एनम् इदं वाक्यं स्मयमान इवाब्रवीत् 03185025a भगवन् कृता हि मे रक्षा त्वया सर्वा विशेषतः 03185025c प्राप्तकालं तु यत् कार्यं त्वया तच् छ्रूयतां मम 03185026a अचिराद् भगवन् भौमम् इदं स्थावरजङ्गमम् 03185026c सर्वम् एव महाभाग प्रलयं वै गमिष्यति 03185027a संप्रक्षालनकालो ऽयं लोकानां समुपस्थितः 03185027c तस्मात् त्वां बोधयाम्य् अद्य यत् ते हितम् अनुत्तमम् 03185028a त्रसानां स्थावराणां च यच् चेङ्गं यच् च नेङ्गति 03185028c तस्य सर्वस्य संप्राप्तः कालः परमदारुणः 03185029a नौश् च कारयितव्या ते दृढा युक्तवटाकरा 03185029c तत्र सप्तर्षिभिः सार्धम् आरुहेथा महामुने 03185030a बीजानि चैव सर्वाणि यथोक्तानि मया पुरा 03185030c तस्याम् आरोहयेर् नावि सुसंगुप्तानि भागशः 03185031a नौस्थश् च मां प्रतीक्षेथास् तदा मुनिजनप्रिय 03185031c आगमिष्याम्य् अहं शृङ्गी विज्ञेयस् तेन तापस 03185032a एवम् एतत् त्वया कार्यम् आपृष्टो ऽसि व्रजाम्य् अहम् 03185032c नातिशङ्क्यम् इदं चापि वचनं ते ममाभिभो 03185033a एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत 03185033c जग्मतुश् च यथाकामम् अनुज्ञाप्य परस्परम् 03185034a ततो मनुर् महाराज यथोक्तं मत्स्यकेन ह 03185034c बीजान्य् आदाय सर्वाणि सागरं पुप्लुवे तदा 03185034e नावा तु शुभया वीर महोर्मिणम् अरिंदम 03185035a चिन्तयाम् आस च मनुस् तं मत्स्यं पृथिवीपते 03185035c स च तच् चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय 03185035e शृङ्गी तत्राजगामाशु तदा भरतसत्तम 03185036a तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर् मत्स्यं जलार्णवे 03185036c शृङ्गिणं तं यथोक्तेन रूपेणाद्रिम् इवोच्छ्रितम् 03185037a वटाकरमयं पाशम् अथ मत्स्यस्य मूर्धनि 03185037c मनुर् मनुजशार्दूल तस्मिञ् शृङ्गे न्यवेशयत् 03185038a संयतस् तेन पाशेन मत्स्यः परपुरंजय 03185038c वेगेन महता नावं प्राकर्षल् लवणाम्भसि 03185039a स ततार तया नावा समुद्रं मनुजेश्वर 03185039c नृत्यमानम् इवोर्मीभिर् गर्जमानम् इवाम्भसा 03185040a क्षोभ्यमाणा महावातैः सा नौस् तस्मिन् महोदधौ 03185040c घूर्णते चपलेव स्त्री मत्ता परपुरंजय 03185041a नैव भूमिर् न च दिशः प्रदिशो वा चकाशिरे 03185041c सर्वम् आम्भसम् एवासीत् खं द्यौश् च नरपुंगव 03185042a एवंभूते तदा लोके संकुले भरतर्षभ 03185042c अदृश्यन्त सप्तर्षयो मनुर् मत्स्यः सहैव ह 03185043a एवं बहून् वर्षगणांस् तां नावं सो ऽथ मत्स्यकः 03185043c चकर्षातन्द्रितो राजंस् तस्मिन् सलिलसंचये 03185044a ततो हिमवतः शृङ्गं यत् परं पुरुषर्षभ 03185044c तत्राकर्षत् ततो नावं स मत्स्यः कुरुनन्दन 03185045a ततो ऽब्रवीत् तदा मत्स्यस् तान् ऋषीन् प्रहसञ् शनैः 03185045c अस्मिन् हिमवतः शृङ्गे नावं बध्नीत माचिरम् 03185046a सा बद्धा तत्र तैस् तूर्णम् ऋषिभिर् भरतर्षभ 03185046c नौर् मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस् तदा 03185047a तच् च नौबन्धनं नाम शृङ्गं हिमवतः परम् 03185047c ख्यातम् अद्यापि कौन्तेय तद् विद्धि भरतर्षभ 03185048a अथाब्रवीद् अनिमिषस् तान् ऋषीन् सहितांस् तदा 03185048c अहं प्रजापतिर् ब्रह्मा मत्परं नाधिगम्यते 03185048e मत्स्यरूपेण यूयं च मयास्मान् मोक्षिता भयात् 03185049a मनुना च प्रजाः सर्वाः सदेवासुरमानवाः 03185049c स्रष्टव्याः सर्वलोकाश् च यच् चेङ्गं यच् च नेङ्गति 03185050a तपसा चातितीव्रेण प्रतिभास्य भविष्यति 03185050c मत्प्रसादात् प्रजासर्गे न च मोहं गमिष्यति 03185051a इत्य् उक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः 03185051c स्रष्टुकामः प्रजाश् चापि मनुर् वैवस्वतः स्वयम् 03185051e प्रमूढो ऽभूत् प्रजासर्गे तपस् तेपे महत् ततः 03185052a तपसा महता युक्तः सो ऽथ स्रष्टुं प्रचक्रमे 03185052c सर्वाः प्रजा मनुः साक्षाद् यथावद् भरतर्षभ 03185053a इत्य् एतन् मात्स्यकं नाम पुराणं परिकीर्तितम् 03185053c आख्यानम् इदम् आख्यातं सर्वपापहरं मया 03185054a य इदं शृणुयान् नित्यं मनोश् चरितम् आदितः 03185054c स सुखी सर्वसिद्धार्थः स्वर्गलोकम् इयान् नरः 03186001 वैशंपायन उवाच 03186001a ततः स पुनर् एवाथ मार्कण्डेयं यशस्विनम् 03186001c पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः 03186002a नैके युगसहस्रान्तास् त्वया दृष्टा महामुने 03186002c न चापीह समः कश् चिद् आयुषा तव विद्यते 03186002e वर्जयित्वा महात्मानं ब्राह्मणं परमेष्ठिनम् 03186003a अनन्तरिक्षे लोके ऽस्मिन् देवदानववर्जिते 03186003c त्वम् एव प्रलये विप्र ब्रह्माणम् उपतिष्ठसि 03186004a प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे 03186004c त्वम् एव सृज्यमानानि भूतानीह प्रपश्यसि 03186005a चतुर्विधानि विप्रर्षे यथावत् परमेष्ठिना 03186005c वायुभूता दिशः कृत्वा विक्षिप्यापस् ततस् ततः 03186006a त्वया लोकगुरुः साक्षात् सर्वलोकपितामहः 03186006c आराधितो द्विजश्रेष्ठ तत्परेण समाधिना 03186007a तस्मात् सर्वान्तको मृत्युर् जरा वा देहनाशिनी 03186007c न त्वा विशति विप्रर्षे प्रसादात् परमेष्ठिनः 03186008a यदा नैव रविर् नाग्निर् न वायुर् न च चन्द्रमाः 03186008c नैवान्तरिक्षं नैवोर्वी शेषं भवति किं चन 03186009a तस्मिन्न् एकार्णवे लोके नष्टे स्थावरजङ्गमे 03186009c नष्टे देवासुरगणे समुत्सन्नमहोरगे 03186010a शयानम् अमितात्मानं पद्मे पद्मनिकेतनम् 03186010c त्वम् एकः सर्वभूतेशं ब्रह्माणम् उपतिष्ठसि 03186011a एतत् प्रत्यक्षतः सर्वं पूर्ववृत्तं द्विजोत्तम 03186011c तस्माद् इच्छामहे श्रोतुं सर्वहेत्वात्मिकां कथाम् 03186012a अनुभूतं हि बहुशस् त्वयैकेन द्विजोत्तम 03186012c न ते ऽस्त्य् अविदितं किं चित् सर्वलोकेषु नित्यदा 03186013 मार्कण्डेय उवाच 03186013a हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे 03186013c पुरुषाय पुराणाय शाश्वतायाव्ययाय च 03186014a य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः 03186014c एष कर्ता विकर्ता च सर्वभावनभूतकृत् 03186015a अचिन्त्यं महद् आश्चर्यं पवित्रम् अपि चोत्तमम् 03186015c अनादिनिधनं भूतं विश्वम् अक्षयम् अव्ययम् 03186016a एष कर्ता न क्रियते कारणं चापि पौरुषे 03186016c यो ह्य् एनं पुरुषं वेत्ति देवा अपि न तं विदुः 03186017a सर्वम् आश्चर्यम् एवैतन् निर्वृत्तं राजसत्तम 03186017c आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये 03186018a चत्वार्य् आहुः सहस्राणि वर्षाणां तत् कृतं युगम् 03186018c तस्य तावच्छती संध्या संध्यांशश् च ततः परम् 03186019a त्रीणि वर्षसहस्राणि त्रेतायुगम् इहोच्यते 03186019c तस्य तावच्छती संध्या संध्यांशश् च ततः परम् 03186020a तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः 03186020c तस्यापि द्विशती संध्या संध्यांशश् च ततः परम् 03186021a सहस्रम् एकं वर्षाणां ततः कलियुगं स्मृतम् 03186021c तस्य वर्षशतं संध्या संध्यांशश् च ततः परम् 03186021e संध्यासंध्यांशयोस् तुल्यं प्रमाणम् उपधारय 03186022a क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् 03186022c एषा द्वादशसाहस्री युगाख्या परिकीर्तिता 03186023a एतत् सहस्रपर्यन्तम् अहो ब्राह्मम् उदाहृतम् 03186023c विश्वं हि ब्रह्मभवने सर्वशः परिवर्तते 03186023e लोकानां मनुजव्याघ्र प्रलयं तं विदुर् बुधाः 03186024a अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ 03186024c सहस्रान्ते नराः सर्वे प्रायशो ऽनृतवादिनः 03186025a यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस् तथा 03186025c व्रतप्रतिनिधिश् चैव तस्मिन् काले प्रवर्तते 03186026a ब्राह्मणाः शूद्रकर्माणस् तथा शूद्रा धनार्जकाः 03186026c क्षत्रधर्मेण वाप्य् अत्र वर्तयन्ति गते युगे 03186027a निवृत्तयज्ञस्वाध्यायाः पिण्डोदकविवर्जिताः 03186027c ब्राह्मणाः सर्वभक्षाश् च भविष्यन्ति कलौ युगे 03186028a अजपा ब्राह्मणास् तात शूद्रा जपपरायणाः 03186028c विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् 03186029a बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप 03186029c मिथ्यानुशासिनः पापा मृषावादपरायणाः 03186030a आन्ध्राः शकाः पुलिन्दाश् च यवनाश् च नराधिपाः 03186030c काम्बोजा और्णिकाः शूद्रास् तथाभीरा नरोत्तम 03186031a न तदा ब्राह्मणः कश् चित् स्वधर्मम् उपजीवति 03186031c क्षत्रिया अपि वैश्याश् च विकर्मस्था नराधिप 03186032a अल्पायुषः स्वल्पबला अल्पतेजःपराक्रमाः 03186032c अल्पदेहाल्पसाराश् च तथा सत्याल्पभाषिणः 03186033a बहुशून्या जनपदा मृगव्यालावृता दिशः 03186033c युगान्ते समनुप्राप्ते वृथा च ब्रह्मचारिणः 03186033e भोवादिनस् तथा शूद्रा ब्राह्मणाश् चार्यवादिनः 03186034a युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः 03186034c न तथा घ्राणयुक्ताश् च सर्वगन्धा विशां पते 03186034e रसाश् च मनुजव्याघ्र न तथा स्वादुयोगिनः 03186035a बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः 03186035c मुखेभगाः स्त्रियो राजन् भविष्यन्ति युगक्षये 03186036a अट्टशूला जनपदाः शिवशूलाश् चतुष्पथाः 03186036c केशशूलाः स्त्रियो राजन् भविष्यन्ति युगक्षये 03186037a अल्पक्षीरास् तथा गावो भविष्यन्ति जनाधिप 03186037c अल्पपुष्पफलाश् चापि पादपा बहुवायसाः 03186038a ब्रह्मवध्यावलिप्तानां तथा मिथ्याभिशंसिनाम् 03186038c नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः 03186039a लोभमोहपरीताश् च मिथ्याधर्मध्वजावृताः 03186039c भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर् दिशः 03186040a करभारभयात् पुंसो गृहस्थाः परिमोषकाः 03186040c मुनिच्छद्माकृतिच्छन्ना वाणिज्यम् उपजीवते 03186041a मिथ्या च नखरोमाणि धारयन्ति नरास् तदा 03186041c अर्थलोभान् नरव्याघ्र वृथा च ब्रह्मचारिणः 03186042a आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः 03186042c ऐहलौकिकम् ईहन्ते मांसशोणितवर्धनम् 03186043a बहुपाषण्डसंकीर्णाः परान्नगुणवादिनः 03186043c आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये 03186044a यथर्तुवर्षी भगवान् न तथा पाकशासनः 03186044c न तदा सर्वबीजानि सम्यग् रोहन्ति भारत 03186044e अधर्मफलम् अत्यर्थं तदा भवति चानघ 03186045a तथा च पृथिवीपाल यो भवेद् धर्मसंयुतः 03186045c अल्पायुः स हि मन्तव्यो न हि धर्मो ऽस्ति कश् चन 03186046a भूयिष्ठं कूटमानैश् च पण्यं विक्रीणते जनाः 03186046c वणिजश् च नरव्याघ्र बहुमाया भवन्त्य् उत 03186047a धर्मिष्ठाः परिहीयन्ते पापीयान् वर्धते जनः 03186047c धर्मस्य बलहानिः स्याद् अधर्मश् च बली तथा 03186048a अल्पायुषो दरिद्राश् च धर्मिष्ठा मानवास् तदा 03186048c दीर्घायुषः समृद्धाश् च विधर्माणो युगक्षये 03186049a अधर्मिष्ठैर् उपायैश् च प्रजा व्यवहरन्त्य् उत 03186049c संचयेनापि चाल्पेन भवन्त्य् आढ्या मदान्विताः 03186050a धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः 03186050c हर्तुं व्यवसिता राजन् मायाचारसमन्विताः 03186051a पुरुषादानि सत्त्वानि पक्षिणो ऽथ मृगास् तथा 03186051c नगराणां विहारेषु चैत्येष्व् अपि च शेरते 03186052a सप्तवर्षाष्टवर्षाश् च स्त्रियो गर्भधरा नृप 03186052c दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते 03186053a भवन्ति षोडशे वर्षे नराः पलितिनस् तथा 03186053c आयुःक्षयो मनुष्याणां क्षिप्रम् एव प्रपद्यते 03186054a क्षीणे युगे महाराज तरुणा वृद्धशीलिनः 03186054c तरुणानां च यच् छीलं तद् वृद्धेषु प्रजायते 03186055a विपरीतास् तदा नार्यो वञ्चयित्वा रहः पतीन् 03186055c व्युच्चरन्त्य् अपि दुःशीला दासैः पशुभिर् एव च 03186056a तस्मिन् युगसहस्रान्ते संप्राप्ते चायुषः क्षये 03186056c अनावृष्टिर् महाराज जायते बहुवार्षिकी 03186057a ततस् तान्य् अल्पसाराणि सत्त्वानि क्षुधितानि च 03186057c प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते 03186058a ततो दिनकरैर् दीप्तैः सप्तभिर् मनुजाधिप 03186058c पीयते सलिलं सर्वं समुद्रेषु सरित्सु च 03186059a यच् च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत 03186059c सर्वं तद् भस्मसाद् भूतं दृश्यते भरतर्षभ 03186060a ततः संवर्तको वह्निर् वायुना सह भारत 03186060c लोकम् आविशते पूर्वम् आदित्यैर् उपशोषितम् 03186061a ततः स पृथिवीं भित्त्वा समाविश्य रसातलम् 03186061c देवदानवयक्षाणां भयं जनयते महत् 03186062a निर्दहन् नागलोकं च यच् च किं चित् क्षिताव् इह 03186062c अधस्तात् पृथिवीपाल सर्वं नाशयते क्षणात् 03186063a ततो योजनविंशानां सहस्राणि शतानि च 03186063c निर्दहत्य् अशिवो वायुः स च संवर्तको ऽनलः 03186064a सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् 03186064c ततो दहति दीप्तः स सर्वम् एव जगद् विभुः 03186065a ततो गजकुलप्रख्यास् तडिन्मालाविभूषिताः 03186065c उत्तिष्ठन्ति महामेघा नभस्य् अद्भुतदर्शनाः 03186066a के चिन् नीलोत्पलश्यामाः के चित् कुमुदसंनिभाः 03186066c के चित् किञ्जल्कसंकाशाः के चित् पीताः पयोधराः 03186067a के चिद् धारिद्रसंकाशाः काकाण्डकनिभास् तथा 03186067c के चित् कमलपत्राभाः के चिद् धिङ्गुलकप्रभाः 03186068a के चित् पुरवराकाराः के चिद् गजकुलोपमाः 03186068c के चिद् अञ्जनसंकाशाः के चिन् मकरसंस्थिताः 03186068e विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः 03186069a घोररूपा महाराज घोरस्वननिनादिताः 03186069c ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम् 03186070a तैर् इयं पृथिवी सर्वा सपर्वतवनाकरा 03186070c आपूर्यते महाराज सलिलौघपरिप्लुता 03186071a ततस् ते जलदा घोरा राविणः पुरुषर्षभ 03186071c सर्वतः प्लावयन्त्य् आशु चोदिताः परमेष्ठिना 03186072a वर्षमाणा महत् तोयं पूरयन्तो वसुंधराम् 03186072c सुघोरम् अशिवं रौद्रं नाशयन्ति च पावकम् 03186073a ततो द्वादश वर्षाणि पयोदास् त उपप्लवे 03186073c धाराभिः पूरयन्तो वै चोद्यमाना महात्मना 03186074a ततः समुद्रः स्वां वेलाम् अतिक्रामति भारत 03186074c पर्वताश् च विशीर्यन्ते मही चापि विशीर्यते 03186075a सर्वतः सहसा भ्रान्तास् ते पयोदा नभस्तलम् 03186075c संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः 03186076a ततस् तं मारुतं घोरं स्वयम्भूर् मनुजाधिप 03186076c आदिपद्मालयो देवः पीत्वा स्वपिति भारत 03186077a तस्मिन्न् एकार्णवे घोरे नष्टे स्थावरजङ्गमे 03186077c नष्टे देवासुरगणे यक्षराक्षसवर्जिते 03186078a निर्मनुष्ये महीपाल निःश्वापदमहीरुहे 03186078c अनन्तरिक्षे लोके ऽस्मिन् भ्रमाम्य् एको ऽहम् आदृतः 03186079a एकार्णवे जले घोरे विचरन् पार्थिवोत्तम 03186079c अपश्यन् सर्वभूतानि वैक्लव्यम् अगमं परम् 03186080a ततः सुदीर्घं गत्वा तु प्लवमानो नराधिप 03186080c श्रान्तः क्व चिन् न शरणं लभाम्य् अहम् अतन्द्रितः 03186081a ततः कदा चित् पश्यामि तस्मिन् सलिलसंप्लवे 03186081c न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते 03186082a शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप 03186082c पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते 03186083a उपविष्टं महाराज पूर्णेन्दुसदृशाननम् 03186083c फुल्लपद्मविशालाक्षं बालं पश्यामि भारत 03186084a ततो मे पृथिवीपाल विस्मयः सुमहान् अभूत् 03186084c कथं त्व् अयं शिशुः शेते लोके नाशम् उपागते 03186085a तपसा चिन्तयंश् चापि तं शिशुं नोपलक्षये 03186085c भूतं भव्यं भविष्यच् च जानन्न् अपि नराधिप 03186086a अतसीपुष्पवर्णाभः श्रीवत्सकृतलक्षणः 03186086c साक्षाल् लक्ष्म्या इवावासः स तदा प्रतिभाति मे 03186087a ततो माम् अब्रवीद् बालः स पद्मनिभलोचनः 03186087c श्रीवत्सधारी द्युतिमान् वाक्यं श्रुतिसुखावहम् 03186088a जानामि त्वा परिश्रान्तं तात विश्रामकाङ्क्षिणम् 03186088c मार्कण्डेय इहास्स्व त्वं यावद् इच्छसि भार्गव 03186089a अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम 03186089c आस्स्व भो विहितो वासः प्रसादस् ते कृतो मया 03186090a ततो बालेन तेनैवम् उक्तस्यासीत् तदा मम 03186090c निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत 03186091a ततो बालेन तेनास्यं सहसा विवृतं कृतम् 03186091c तस्याहम् अवशो वक्त्रं दैवयोगात् प्रवेशितः 03186092a ततः प्रविष्टस् तत्कुक्षिं सहसा मनुजाधिप 03186092c सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् 03186093a गङ्गां शतद्रुं सीतां च यमुनाम् अथ कौशिकीम् 03186093c चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम् 03186094a सिन्धुं चैव विपाशां च नदीं गोदावरीम् अपि 03186094c वस्वोकसारां नलिनीं नर्मदां चैव भारत 03186095a नदीं ताम्रां च वेण्णां च पुण्यतोयां शुभावहाम् 03186095c सुवेणां कृष्णवेणां च इरामां च महानदीम् 03186095e शोणं च पुरुषव्याघ्र विशल्यां कम्पुनाम् अपि 03186096a एताश् चान्याश् च नद्यो ऽहं पृथिव्यां या नरोत्तम 03186096c परिक्रामन् प्रपश्यामि तस्य कुक्षौ महात्मनः 03186097a ततः समुद्रं पश्यामि यादोगणनिषेवितम् 03186097c रत्नाकरम् अमित्रघ्न निधानं पयसो महत् 03186098a ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् 03186098c जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभैः 03186098e पश्यामि च महीं राजन् काननैर् उपशोभिताम् 03186099a यजन्ते हि तदा राजन् ब्राह्मणा बहुभिः सवैः 03186099c क्षत्रियाश् च प्रवर्तन्ते सर्ववर्णानुरञ्जने 03186100a वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप 03186100c शुश्रूषायां च निरता द्विजानां वृषलास् तथा 03186101a ततः परिपतन् राजंस् तस्य कुक्षौ महात्मनः 03186101c हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् 03186102a निषधं चापि पश्यामि श्वेतं च रजताचितम् 03186102c पश्यामि च महीपाल पर्वतं गन्धमादनम् 03186103a मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् 03186103c पश्यामि च महाराज मेरुं कनकपर्वतम् 03186104a महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिम् उत्तमम् 03186104c मलयं चापि पश्यामि पारियात्रं च पर्वतम् 03186105a एते चान्ये च बहवो यावन्तः पृथिवीधराः 03186105c तस्योदरे मया दृष्टाः सर्वरत्नविभूषिताः 03186106a सिंहान् व्याघ्रान् वराहांश् च नागांश् च मनुजाधिप 03186106c पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते 03186106e तानि सर्वाण्य् अहं तत्र पश्यन् पर्यचरं तदा 03186107a कुक्षौ तस्य नरव्याघ्र प्रविष्टः संचरन् दिशः 03186107c शक्रादींश् चापि पश्यामि कृत्स्नान् देवगणांस् तथा 03186108a गन्धर्वाप्सरसो यक्षान् ऋषींश् चैव महीपते 03186108c दैत्यदानवसंघांश् च कालेयांश् च नराधिप 03186108e सिंहिकातनयांश् चापि ये चान्ये सुरशत्रवः 03186109a यच् च किं चिन् मया लोके दृष्टं स्थावरजङ्गमम् 03186109c तद् अपश्यम् अहं सर्वं तस्य कुक्षौ महात्मनः 03186109e फलाहारः प्रविचरन् कृत्स्नं जगद् इदं तदा 03186110a अन्तः शरीरे तस्याहं वर्षाणाम् अधिकं शतम् 03186110c न च पश्यामि तस्याहम् अन्तं देहस्य कुत्र चित् 03186111a सततं धावमानश् च चिन्तयानो विशां पते 03186111c आसादयामि नैवान्तं तस्य राजन् महात्मनः 03186112a ततस् तम् एव शरणं गतो ऽस्मि विधिवत् तदा 03186112c वरेण्यं वरदं देवं मनसा कर्मणैव च 03186113a ततो ऽहं सहसा राजन् वायुवेगेन निःसृतः 03186113c महात्मनो मुखात् तस्य विवृतात् पुरुषोत्तम 03186114a ततस् तस्यैव शाखायां न्यग्रोधस्य विशां पते 03186114c आस्ते मनुजशार्दूल कृत्स्नम् आदाय वै जगत् 03186115a तेनैव बालवेषेण श्रीवत्सकृतलक्षणम् 03186115c आसीनं तं नरव्याघ्र पश्याम्य् अमिततेजसम् 03186116a ततो माम् अब्रवीद् वीर स बालः प्रहसन्न् इव 03186116c श्रीवत्सधारी द्युतिमान् पीतवासा महाद्युतिः 03186117a अपीदानीं शरीरे ऽस्मिन् मामके मुनिसत्तम 03186117c उषितस् त्वं सुविश्रान्तो मार्कण्डेय ब्रवीहि मे 03186118a मुहूर्ताद् अथ मे दृष्टिः प्रादुर्भूता पुनर् नवा 03186118c यया निर्मुक्तम् आत्मानम् अपश्यं लब्धचेतसम् 03186119a तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ 03186119c सुजातौ मृदुरक्ताभिर् अङ्गुलीभिर् अलंकृतौ 03186120a प्रयतेन मया मूर्ध्ना गृहीत्वा ह्य् अभिवन्दितौ 03186120c दृष्ट्वापरिमितं तस्य प्रभावम् अमितौजसः 03186121a विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य च 03186121c दृष्टो मया स भूतात्मा देवः कमललोचनः 03186122a तम् अहं प्राञ्जलिर् भूत्वा नमस्कृत्येदम् अब्रुवम् 03186122c ज्ञातुम् इच्छामि देव त्वां मायां चेमां तवोत्तमाम् 03186123a आस्येनानुप्रविष्टो ऽहं शरीरं भगवंस् तव 03186123c दृष्टवान् अखिला&l लोकान् समस्ताञ् जठरे तव 03186124a तव देव शरीरस्था देवदानवराक्षसाः 03186124c यक्षगन्धर्वनागाश् च जगत् स्थावरजङ्गमम् 03186125a त्वत्प्रसादाच् च मे देव स्मृतिर् न परिहीयते 03186125c द्रुतम् अन्तः शरीरे ते सततं परिधावतः 03186126a इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाहम् अनिन्दित 03186126c इह भूत्वा शिशुः साक्षात् किं भवान् अवतिष्ठते 03186126e पीत्वा जगद् इदं विश्वम् एतद् आख्यातुम् अर्हसि 03186127a किमर्थं च जगत् सर्वं शरीरस्थं तवानघ 03186127c कियन्तं च त्वया कालम् इह स्थेयम् अरिंदम 03186128a एतद् इच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया 03186128c त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम् 03186128e महद् ध्य् एतद् अचिन्त्यं च यद् अहं दृष्टवान् प्रभो 03186129a इत्य् उक्तः स मया श्रीमान् देवदेवो महाद्युतिः 03186129c सान्त्वयन् माम् इदं वाक्यम् उवाच वदतां वरः 03187001 देव उवाच 03187001a कामं देवापि मां विप्र न विजानन्ति तत्त्वतः 03187001c त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्य् अहम् 03187002a पितृभक्तो ऽसि विप्रर्षे मां चैव शरणं गतः 03187002c अतो दृष्टो ऽस्मि ते साक्षाद् ब्रह्मचर्यं च ते महत् 03187003a आपो नारा इति प्रोक्ताः संज्ञानाम कृतं मया 03187003c तेन नारायणो ऽस्म्य् उक्तो मम तद् ध्य् अयनं सदा 03187004a अहं नारायणो नाम प्रभवः शाश्वतो ऽव्ययः 03187004c विधाता सर्वभूतानां संहर्ता च द्विजोत्तम 03187005a अहं विष्णुर् अहं ब्रह्मा शक्रश् चाहं सुराधिपः 03187005c अहं वैश्रवणो राजा यमः प्रेताधिपस् तथा 03187006a अहं शिवश् च सोमश् च कश्यपश् च प्रजापतिः 03187006c अहं धाता विधाता च यज्ञश् चाहं द्विजोत्तम 03187007a अग्निर् आस्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने 03187007c सदिशं च नभः कायो वायुर् मनसि मे स्थितः 03187008a मया क्रतुशतैर् इष्टं बहुभिः स्वाप्तदक्षिणैः 03187008c यजन्ते वेदविदुषो मां देवयजने स्थितम् 03187009a पृथिव्यां क्षत्रियेन्द्राश् च पार्थिवाः स्वर्गकाङ्क्षिणः 03187009c यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः 03187010a चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् 03187010c शेषो भूत्वाहम् एवैतां धारयामि वसुंधराम् 03187011a वाराहं रूपम् आस्थाय मयेयं जगती पुरा 03187011c मज्जमाना जले विप्र वीर्येणासीत् समुद्धृता 03187012a अग्निश् च वडवावक्त्रो भूत्वाहं द्विजसत्तम 03187012c पिबाम्य् अपः समाविद्धास् ताश् चैव विसृजाम्य् अहम् 03187013a ब्रह्म वक्त्रं भुजौ क्षत्रम् ऊरू मे संश्रिता विशः 03187013c पादौ शूद्रा भजन्ते मे विक्रमेण क्रमेण च 03187014a ऋग्वेदः सामवेदश् च यजुर्वेदो ऽप्य् अथर्वणः 03187014c मत्तः प्रादुर्भवन्त्य् एते माम् एव प्रविशन्ति च 03187015a यतयः शान्तिपरमा यतात्मानो मुमुक्षवः 03187015c कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः 03187016a सत्त्वस्था निरहंकारा नित्यम् अध्यात्मकोविदाः 03187016c माम् एव सततं विप्राश् चिन्तयन्त उपासते 03187017a अहं संवर्तको ज्योतिर् अहं संवर्तको यमः 03187017c अहं संवर्तकः सूर्यो अहं संवर्तको ऽनिलः 03187018a तारारूपाणि दृश्यन्ते यान्य् एतानि नभस्तले 03187018c मम रूपाण्य् अथैतानि विद्धि त्वं द्विजसत्तम 03187019a रत्नाकराः समुद्राश् च सर्व एव चतुर्दिशम् 03187019c वसनं शयनं चैव निलयं चैव विद्धि मे 03187020a कामं क्रोधं च हर्षं च भयं मोहं तथैव च 03187020c ममैव विद्धि रूपाणि सर्वाण्य् एतानि सत्तम 03187021a प्राप्नुवन्ति नरा विप्र यत् कृत्वा कर्मशोभनम् 03187021c सत्यं दानं तपश् चोग्रम् अहिंसा चैव जन्तुषु 03187022a मद्विधानेन विहिता मम देहविहारिणः 03187022c मयाभिभूतविज्ञाना विचेष्टन्ते न कामतः 03187023a सम्यग् वेदम् अधीयाना यजन्तो विविधैर् मखैः 03187023c शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः 03187024a प्राप्तुं न शक्यो यो विद्वन् नरैर् दुष्कृतकर्मभिः 03187024c लोभाभिभूतैः कृपणैर् अनार्यैर् अकृतात्मभिः 03187025a तं मां महाफलं विद्धि पदं सुकृतकर्मणः 03187025c दुष्प्रापं विप्रमूढानां मार्गं योगैर् निषेवितम् 03187026a यदा यदा च धर्मस्य ग्लानिर् भवति सत्तम 03187026c अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् 03187027a दैत्या हिंसानुरक्ताश् च अवध्याः सुरसत्तमैः 03187027c राक्षसाश् चापि लोके ऽस्मिन् यदोत्पत्स्यन्ति दारुणाः 03187028a तदाहं संप्रसूयामि गृहेषु शुभकर्मणाम् 03187028c प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्य् अहम् 03187029a सृष्ट्वा देवमनुष्यांश् च गन्धर्वोरगराक्षसान् 03187029c स्थावराणि च भूतानि संहराम्य् आत्ममायया 03187030a कर्मकाले पुनर् देहम् अनुचिन्त्य सृजाम्य् अहम् 03187030c प्रविश्य मानुषं देहं मर्यादाबन्धकारणात् 03187031a श्वेतः कृतयुगे वर्णः पीतस् त्रेतायुगे मम 03187031c रक्तो द्वापरम् आसाद्य कृष्णः कलियुगे तथा 03187032a त्रयो भागा ह्य् अधर्मस्य तस्मिन् काले भवन्त्य् उत 03187032c अन्तकाले च संप्राप्ते कालो भूत्वातिदारुणः 03187032e त्रैलोक्यं नाशयाम्य् एकः कृत्स्नं स्थावरजङ्गमम् 03187033a अहं त्रिवर्त्मा सर्वात्मा सर्वलोकसुखावहः 03187033c अभिभूः सर्वगो ऽनन्तो हृषीकेश उरुक्रमः 03187034a कालचक्रं नयाम्य् एको ब्रह्मन्न् अहम् अरूपि वै 03187034c शमनं सर्वभूतानां सर्वलोककृतोद्यमम् 03187035a एवं प्रणिहितः सम्यङ् मयात्मा मुनिसत्तम 03187035c सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश् चन 03187036a यच् च किं चित् त्वया प्राप्तं मयि क्लेशात्मकं द्विज 03187036c सुखोदयाय तत् सर्वं श्रेयसे च तवानघ 03187037a यच् च किं चित् त्वया लोके दृष्टं स्थावरजङ्गमम् 03187037c विहितः सर्वथैवासौ ममात्मा मुनिसत्तम 03187038a अर्धं मम शरीरस्य सर्वलोकपितामहः 03187038c अहं नारायणो नाम शङ्खचक्रगदाधरः 03187039a यावद् युगानां विप्रर्षे सहस्रपरिवर्तनम् 03187039c तावत् स्वपिमि विश्वात्मा सर्वलोकपितामहः 03187040a एवं सर्वम् अहं कालम् इहासे मुनिसत्तम 03187040c अशिशुः शिशुरूपेण यावद् ब्रह्मा न बुध्यते 03187041a मया च विप्र दत्तो ऽयं वरस् ते ब्रह्मरूपिणा 03187041c असकृत् परितुष्टेन विप्रर्षिगणपूजित 03187042a सर्वम् एकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम् 03187042c विक्लवो ऽसि मया ज्ञातस् ततस् ते दर्शितं जगत् 03187043a अभ्यन्तरं शरीरस्य प्रविष्टो ऽसि यदा मम 03187043c दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे 03187044a ततो ऽसि वक्त्राद् विप्रर्षे द्रुतं निःसारितो मया 03187044c आख्यातस् ते मया चात्मा दुर्ज्ञेयो ऽपि सुरासुरैः 03187045a यावत् स भगवान् ब्रह्मा न बुध्यति महातपाः 03187045c तावत् त्वम् इह विप्रर्षे विश्रब्धश् चर वै सुखम् 03187046a ततो विबुद्धे तस्मिंस् तु सर्वलोकपितामहे 03187046c एकीभूतो हि स्रक्ष्यामि शरीराद् द्विजसत्तम 03187047a आकाशं पृथिवीं ज्योतिर् वायुं सलिलम् एव च 03187047c लोके यच् च भवेच् छेषम् इह स्थावरजङ्गमम् 03187048 मार्कण्डेय उवाच 03187048a इत्य् उक्त्वान्तर्हितस् तात स देवः परमाद्भुतः 03187048c प्रजाश् चेमाः प्रपश्यामि विचित्रा बहुधाकृताः 03187049a एतद् दृष्टं मया राजंस् तस्मिन् प्राप्ते युगक्षये 03187049c आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर 03187050a यः स देवो मया दृष्टः पुरा पद्मनिभेक्षणः 03187050c स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः 03187051a अस्यैव वरदानाद् धि स्मृतिर् न प्रजहाति माम् 03187051c दीर्घम् आयुश् च कौन्तेय स्वच्छन्दमरणं तथा 03187052a स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः 03187052c आस्ते हरिर् अचिन्त्यात्मा क्रीडन्न् इव महाभुजः 03187053a एष धाता विधाता च संहर्ता चैव सात्वतः 03187053c श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः 03187054a दृष्ट्वेमं वृष्णिशार्दूलं स्मृतिर् माम् इयम् आगता 03187054c आदिदेवम् अजं विष्णुं पुरुषं पीतवाससम् 03187055a सर्वेषाम् एव भूतानां पिता माता च माधवः 03187055c गच्छध्वम् एनं शरणं शरण्यं कौरवर्षभाः 03188001 वैशंपायन उवाच 03188001a एवम् उक्तास् तु ते पार्था यमौ च पुरुषर्षभौ 03188001c द्रौपद्या कृष्णया सार्धं नमश्चक्रुर् जनार्दनम् 03188002a स चैतान् पुरुषव्याघ्र साम्ना परमवल्गुना 03188002c सान्त्वयाम् आस मानार्हान् मन्यमानो यथाविधि 03188003a युधिष्ठिरस् तु कौन्तेयो मार्कण्डेयं महामुनिम् 03188003c पुनः पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम् 03188004a आश्चर्यभूतं भवतः श्रुतं नो वदतां वर 03188004c मुने भार्गव यद् वृत्तं युगादौ प्रभवाप्ययौ 03188005a अस्मिन् कलियुगे ऽप्य् अस्ति पुनः कौतूहलं मम 03188005c समाकुलेषु धर्मेषु किं नु शेषं भविष्यति 03188006a किंवीर्या मानवास् तत्र किमाहारविहारिणः 03188006c किमायुषः किंवसना भविष्यन्ति युगक्षये 03188007a कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम् 03188007c विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे 03188008a इत्य् उक्तः स मुनिश्रेष्ठः पुनर् एवाभ्यभाषत 03188008c रमयन् वृष्णिशार्दूलं पाण्डवांश् च महामुनिः 03188009 मार्कण्डेय उवाच 03188009a भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ 03188009c कलुषं कालम् आसाद्य कथ्यमानं निबोध मे 03188010a कृते चतुष्पात् सकलो निर्व्याजोपाधिवर्जितः 03188010c वृषः प्रतिष्ठितो धर्मो मनुष्येष्व् अभवत् पुरा 03188011a अधर्मपादविद्धस् तु त्रिभिर् अंशैः प्रतिष्ठितः 03188011c त्रेतायां द्वापरे ऽर्धेन व्यामिश्रो धर्म उच्यते 03188012a त्रिभिर् अंशैर् अधर्मस् तु लोकान् आक्रम्य तिष्ठति 03188012c चतुर्थांशेन धर्मस् तु मनुष्यान् उपतिष्ठति 03188013a आयुर् वीर्यम् अथो बुद्धिर् बलं तेजश् च पाण्डव 03188013c मनुष्याणाम् अनुयुगं ह्रसतीति निबोध मे 03188014a राजानो ब्राह्मणा वैश्याः शूद्राश् चैव युधिष्ठिर 03188014c व्याजैर् धर्मं चरिष्यन्ति धर्मवैतंसिका नराः 03188015a सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः 03188015c सत्यहान्या ततस् तेषाम् आयुर् अल्पं भविष्यति 03188016a आयुषः प्रक्षयाद् विद्यां न शक्ष्यन्त्य् उपशिक्षितुम् 03188016c विद्याहीनान् अविज्ञानाल् लोभो ऽप्य् अभिभविष्यति 03188017a लोभक्रोधपरा मूढाः कामसक्ताश् च मानवाः 03188017c वैरबद्धा भविष्यन्ति परस्परवधेप्सवः 03188018a ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्तः परस्परम् 03188018c शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः 03188019a अन्त्या मध्या भविष्यन्ति मध्याश् चान्तावसायिनः 03188019c ईदृशो भविता लोको युगान्ते पर्युपस्थिते 03188020a वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकाः 03188020c भार्यामित्राश् च पुरुषा भविष्यन्ति युगक्षये 03188021a मत्स्यामिषेण जीवन्तो दुहन्तश् चाप्य् अजैडकम् 03188021c गोषु नष्टासु पुरुषा भविष्यन्ति युगक्षये 03188022a अन्योन्यं परिमुष्णन्तो हिंसयन्तश् च मानवाः 03188022c अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये 03188023a सरित्तीरेषु कुद्दालैर् वापयिष्यन्ति चौषधीः 03188023c ताश् चाप्य् अल्पफलास् तेषां भविष्यन्ति युगक्षये 03188024a श्राद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः 03188024c ते ऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम् 03188025a पिता पुत्रस्य भोक्ता च पितुः पुत्रस् तथैव च 03188025c अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये 03188026a न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः 03188026c न यक्ष्यन्ति न होष्यन्ति हेतुवादविलोभिताः 03188027a निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः 03188027c एकहायनवत्सांश् च वाहयिष्यन्ति मानवाः 03188028a पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा 03188028c निरुद्वेगो बृहद्वादी न निन्दाम् उपलप्स्यते 03188029a म्लेच्छभूतं जगत् सर्वं निष्क्रियं यज्ञवर्जितम् 03188029c भविष्यति निरानन्दम् अनुत्सवम् अथो तथा 03188030a प्रायशः कृपणानां हि तथा बन्धुमताम् अपि 03188030c विधवानां च वित्तानि हरिष्यन्तीह मानवाः 03188031a अल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः 03188031c तत्कथादानसंतुष्टा दुष्टानाम् अपि मानवाः 03188031e परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः 03188032a संघातयन्तः कौन्तेय राजानः पापबुद्धयः 03188032c परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः 03188032e भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः 03188033a अरक्षितारो लुब्धाश् च मानाहंकारदर्पिताः 03188033c केवलं दण्डरुचयो भविष्यन्ति युगक्षये 03188034a आक्रम्याक्रम्य साधूनां दारांश् चैव धनानि च 03188034c भोक्ष्यन्ते निरनुक्रोशा रुदताम् अपि भारत 03188035a न कन्यां याचते कश् चिन् नापि कन्या प्रदीयते 03188035c स्वयंग्राहा भविष्यन्ति युगान्ते पर्युपस्थिते 03188036a राजानश् चाप्य् असंतुष्टाः परार्थान् मूढचेतसः 03188036c सर्वोपायैर् हरिष्यन्ति युगान्ते पर्युपस्थिते 03188037a म्लेच्छीभूतं जगत् सर्वं भविष्यति च भारत 03188037c हस्तो हस्तं परिमुषेद् युगान्ते पर्युपस्थिते 03188038a सत्यं संक्षिप्यते लोके नरैः पण्डितमानिभिः 03188038c स्थविरा बालमतयो बालाः स्थविरबुद्धयः 03188039a भीरवः शूरमानीनः शूरा भीरुविषादिनः 03188039c न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते 03188040a एकाहार्यं जगत् सर्वं लोभमोहव्यवस्थितम् 03188040c अधर्मो वर्धति महान् न च धर्मः प्रवर्तते 03188041a ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप 03188041c एकवर्णस् तदा लोको भविष्यति युगक्षये 03188042a न क्षंस्यति पिता पुत्रं पुत्रश् च पितरं तथा 03188042c भार्या च पतिशुश्रूषां न करिष्यति का चन 03188043a ये यवान्ना जनपदा गोधूमान्नास् तथैव च 03188043c तान् देशान् संश्रयिष्यन्ति युगान्ते पर्युपस्थिते 03188044a स्वैराहाराश् च पुरुषा योषितश् च विशां पते 03188044c अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते 03188045a म्लेच्छभूतं जगत् सर्वं भविष्यति युधिष्ठिर 03188045c न श्राद्धैर् हि pitqMz चापि तर्पयिष्यन्ति मानवाः 03188046a न कश् चित् कस्य चिच् छ्रोता न कश् चित् कस्य चिद् गुरुः 03188046c तमोग्रस्तस् तदा लोको भविष्यति नराधिप 03188047a परमायुश् च भविता तदा वर्षाणि षोडश 03188047c ततः प्राणान् विमोक्ष्यन्ति युगान्ते पर्युपस्थिते 03188048a पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते 03188048c सप्तवर्षाष्टवर्षाश् च प्रजास्यन्ति नरास् तदा 03188049a पत्यौ स्त्री तु तदा राजन् पुरुषो वा स्त्रियं प्रति 03188049c युगान्ते राजशार्दूल न तोषम् उपयास्यति 03188050a अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति 03188050c न कश् चित् कस्य चिद् दाता भविष्यति युगक्षये 03188051a अट्टशूला जनपदाः शिवशूलाश् चतुष्पथाः 03188051c केशशूलाः स्त्रियश् चापि भविष्यन्ति युगक्षये 03188052a म्लेच्छाः क्रूराः सर्वभक्षा दारुणाः सर्वकर्मसु 03188052c भाविनः पश्चिमे काले मनुष्या नात्र संशयः 03188053a क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् 03188053c युगान्ते भरतश्रेष्ठ वृत्तिलोभात् करिष्यति 03188054a ज्ञानानि चाप्य् अविज्ञाय करिष्यन्ति क्रियास् तथा 03188054c आत्मच्छन्देन वर्तन्ते युगान्ते पर्युपस्थिते 03188055a स्वभावात् क्रूरकर्माणश् चान्योन्यम् अभिशङ्किनः 03188055c भवितारो जनाः सर्वे संप्राप्ते युगसंक्षये 03188056a आरामांश् चैव वृक्षांश् च नाशयिष्यन्ति निर्व्यथाः 03188056c भविता संक्षयो लोके जीवितस्य च देहिनाम् 03188057a तथा लोभाभिभूताश् च चरिष्यन्ति महीम् इमाम् 03188057c ब्राह्मणाश् च भविष्यन्ति ब्रह्मस्वानि च भुञ्जते 03188058a हाहाकृता द्विजाश् चैव भयार्ता वृषलार्दिताः 03188058c त्रातारम् अलभन्तो वै भ्रमिष्यन्ति महीम् इमाम् 03188059a जीवितान्तकरा रौद्राः क्रूराः प्राणिविहिंसकाः 03188059c यदा भविष्यन्ति नरास् तदा संक्षेप्स्यते युगम् 03188060a आश्रयिष्यन्ति च नदीः पर्वतान् विषमाणि च 03188060c प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह 03188061a दस्युप्रपीडिता राजन् काका इव द्विजोत्तमाः 03188061c कुराजभिश् च सततं करभारप्रपीडिताः 03188062a धैर्यं त्यक्त्वा महीपाल दारुणे युगसंक्षये 03188062c विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः 03188063a शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः 03188063c श्रोतारश् च भविष्यन्ति प्रामाण्येन व्यवस्थिताः 03188064a विपरीतश् च लोको ऽयं भविष्यत्य् अधरोत्तरः 03188064c एडूकान् पूजयिष्यन्ति वर्जयिष्यन्ति देवताः 03188064e शूद्राः परिचरिष्यन्ति न द्विजान् युगसंक्षये 03188065a आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च 03188065c देवस्थानेषु चैत्येषु नागानाम् आलयेषु च 03188066a एडूकचिह्ना पृथिवी न देवगृहभूषिता 03188066c भविष्यति युगे क्षीणे तद् युगान्तस्य लक्षणम् 03188067a यदा रौद्रा धर्महीना मांसादाः पानपास् तथा 03188067c भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम् 03188068a पुष्पे पुष्पं यदा राजन् फले फलम् उपाश्रितम् 03188068c प्रजास्यति महाराज तदा संक्षेप्स्यते युगम् 03188069a अकालवर्षी पर्जन्यो भविष्यति गते युगे 03188069c अक्रमेण मनुष्याणां भविष्यति तदा क्रिया 03188069e विरोधम् अथ यास्यन्ति वृषला ब्राह्मणैः सह 03188070a मही म्लेच्छसमाकीर्णा भविष्यति ततो ऽचिरात् 03188070c करभारभयाद् विप्रा भजिष्यन्ति दिशो दश 03188071a निर्विशेषा जनपदा नरावृष्टिभिर् अर्दिताः 03188071c आश्रमान् अभिपत्स्यन्ति फलमूलोपजीविनः 03188072a एवं पर्याकुले लोके मर्यादा न भविष्यति 03188072c न स्थास्यन्त्य् उपदेशे च शिष्या विप्रियकारिणः 03188073a आचार्योपनिधिश् चैव वत्स्यते तदनन्तरम् 03188073c अर्थयुक्त्या प्रवत्स्यन्ति मित्रसंबन्धिबान्धवाः 03188073e अभावः सर्वभूतानां युगान्ते च भविष्यति 03188074a दिशः प्रज्वलिताः सर्वा नक्षत्राणि चलानि च 03188074c ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास् तथा 03188074e उल्कापाताश् च बहवो महाभयनिदर्शकाः 03188075a षड्भिर् अन्यैश् च सहितो भास्करः प्रतपिष्यति 03188075c तुमुलाश् चापि निर्ह्रादा दिग्दाहाश् चापि सर्वशः 03188075e कबन्धान्तर्हितो भानुर् उदयास्तमये तदा 03188076a अकालवर्षी च तदा भविष्यति सहस्रदृक् 03188076c सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते 03188077a अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः 03188077c bhartqNAM वचने चैव न स्थास्यन्ति तदा स्त्रियः 03188078a पुत्राश् च मातापितरौ हनिष्यन्ति युगक्षये 03188078c सूदयिष्यन्ति च पतीन् स्त्रियः पुत्रान् अपाश्रिताः 03188079a अपर्वणि महाराज सूर्यं राहुर् उपैष्यति 03188079c युगान्ते हुतभुक् चापि सर्वतः प्रज्वलिष्यति 03188080a पानीयं भोजनं चैव याचमानास् तदाध्वगाः 03188080c न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते 03188081a निर्घातवायसा नागाः शकुनाः समृगद्विजाः 03188081c रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते 03188082a मित्रसंबन्धिनश् चापि संत्यक्ष्यन्ति नरास् तदा 03188082c जनं परिजनं चापि युगान्ते पर्युपस्थिते 03188083a अथ देशान् दिशश् चापि पत्तनानि पुराणि च 03188083c क्रमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते 03188084a हा तात हा सुतेत्य् एवं तदा वाचः सुदारुणाः 03188084c विक्रोशमानश् चान्योन्यं जनो गां पर्यटिष्यति 03188085a ततस् तुमुलसंघाते वर्तमाने युगक्षये 03188085c द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति 03188086a ततः कालान्तरे ऽन्यस्मिन् पुनर् लोकविवृद्धये 03188086c भविष्यति पुनर् दैवम् अनुकूलं यदृच्छया 03188087a यदा चन्द्रश् च सूर्यश् च तथा तिष्यबृहस्पती 03188087c एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् 03188088a कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च 03188088c प्रदक्षिणा ग्रहाश् चापि भविष्यन्त्य् अनुलोमगाः 03188088e क्षेमं सुभिक्षम् आरोग्यं भविष्यति निरामयम् 03188089a कल्किर् विष्णुयशा नाम द्विजः कालप्रचोदितः 03188089c उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः 03188090a संभूतः संभलग्रामे ब्राह्मणावसथे शुभे 03188090c मनसा तस्य सर्वाणि वाहनान्य् आयुधानि च 03188090e उपस्थास्यन्ति योधाश् च शस्त्राणि कवचानि च 03188091a स धर्मविजयी राजा चक्रवर्ती भविष्यति 03188091c स चेमं संकुलं लोकं प्रसादम् उपनेष्यति 03188092a उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृद् उदारधीः 03188092c स संक्षेपो हि सर्वस्य युगस्य परिवर्तकः 03188093a स सर्वत्र गतान् क्षुद्रान् ब्राह्मणैः परिवारितः 03188093c उत्सादयिष्यति तदा सर्वान् म्लेच्छगणान् द्विजः 03189001 मार्कण्डेय उवाच 03189001a ततश् चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीम् इमाम् 03189001c वाजिमेधे महायज्ञे विधिवत् कल्पयिष्यति 03189002a स्थापयित्वा स मर्यादाः स्वयम्भुविहिताः शुभाः 03189002c वनं पुण्ययशःकर्मा जरावान् संश्रयिष्यति 03189003a तच्छीलम् अनुवर्त्स्यन्ते मनुष्या लोकवासिनः 03189003c विप्रैश् चोरक्षये चैव कृते क्षेमं भविष्यति 03189004a कृष्णाजिनानि शक्तीश् च त्रिशूलान्य् आयुधानि च 03189004c स्थापयन् विप्रशार्दूलो देशेषु विजितेषु च 03189005a संस्तूयमानो विप्रेन्द्रैर् मानयानो द्विजोत्तमान् 03189005c कल्किश् चरिष्यति महीं सदा दस्युवधे रतः 03189006a हा तात हा सुतेत्य् एवं तास् ता वाचः सुदारुणाः 03189006c विक्रोशमानान् सुभृशं दस्यून् नेष्यति संक्षयम् 03189007a ततो ऽधर्मविनाशो वै धर्मवृद्धिश् च भारत 03189007c भविष्यति कृते प्राप्ते क्रियावांश् च जनस् तथा 03189008a आरामाश् चैव चैत्याश् च तटाकान्य् अवटास् तथा 03189008c यज्ञक्रियाश् च विविधा भविष्यन्ति कृते युगे 03189009a ब्राह्मणाः साधवश् चैव मुनयश् च तपस्विनः 03189009c आश्रमाः सहपाषण्डाः स्थिताः सत्ये जनाः प्रजाः 03189010a जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह 03189010c सर्वेष्व् ऋतुषु राजेन्द्र सर्वं सस्यं भविष्यति 03189011a नरा दानेषु निरता व्रतेषु नियमेषु च 03189011c जपयज्ञपरा विप्रा धर्मकामा मुदा युताः 03189011e पालयिष्यन्ति राजानो धर्मेणेमां वसुंधराम् 03189012a व्यवहाररता वैश्या भविष्यन्ति कृते युगे 03189012c षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः 03189013a शुश्रूषायां रताः शूद्रास् तथा वर्णत्रयस्य च 03189013c एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा 03189013e पश्चिमे युगकाले च यः स ते संप्रकीर्तितः 03189014a सर्वलोकस्य विदिता युगसंख्या च पाण्डव 03189014c एतत् ते सर्वम् आख्यातम् अतीतानागतं मया 03189014e वायुप्रोक्तम् अनुस्मृत्य पुराणम् ऋषिसंस्तुतम् 03189015a एवं संसारमार्गा मे बहुशश् चिरजीविना 03189015c दृष्टाश् चैवानुभूताश् च तांस् ते कथितवान् अहम् 03189016a इदं चैवापरं भूयः सह भ्रातृभिर् अच्युत 03189016c धर्मसंशयमोक्षार्थं निबोध वचनं मम 03189017a धर्मे त्वयात्मा संयोज्यो नित्यं धर्मभृतां वर 03189017c धर्मात्मा हि सुखं राजा प्रेत्य चेह च नन्दति 03189018a निबोध च शुभां वाणीं यां प्रवक्ष्यामि ते ऽनघ 03189018c न ब्राह्मणे परिभवः कर्तव्यस् ते कदा चन 03189018e ब्राह्मणो रुषितो हन्याद् अपि लोकान् प्रतिज्ञया 03189019 वैशंपायन उवाच 03189019a मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः 03189019c उवाच वचनं धीमान् परमं परमद्युतिः 03189020a कस्मिन् धर्मे मया स्थेयं प्रजाः संरक्षता मुने 03189020c कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः 03189021 मार्कण्डेय उवाच 03189021a दयावान् सर्वभूतेषु हितो रक्तो ऽनसूयकः 03189021c अपत्यानाम् इव स्वेषां प्रजानां रक्षणे रतः 03189021e चर धर्मं त्यजाधर्मं pitqn देवांश् च पूजय 03189022a प्रमादाद् यत् कृतं ते ऽभूत् संयग् दानेन तज् जय 03189022c अलं ते मानम् आश्रित्य सततं परवान् भव 03189023a विजित्य पृथिवीं सर्वां मोदमानः सुखी भव 03189023c एष भूतो भविष्यश् च धर्मस् ते समुदीरितः 03189024a न ते ऽस्त्य् अविदितं किं चिद् अतीतानागतं भुवि 03189024c तस्माद् इमं परिक्लेशं त्वं तात हृदि मा कृथाः 03189025a एष कालो महाबाहो अपि सर्वदिवौकसाम् 03189025c मुह्यन्ति हि प्रजास् तात कालेनाभिप्रचोदिताः 03189026a मा च ते ऽत्र विचारो भूद् यन् मयोक्तं तवानघ 03189026c अतिशङ्क्य वचो ह्य् एतद् धर्मलोपो भवेत् तव 03189027a जातो ऽसि प्रथिते वंशे कुरूणां भरतर्षभ 03189027c कर्मणा मनसा वाचा सर्वम् एतत् समाचर 03189028 युधिष्ठिर उवाच 03189028a यत् त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम् 03189028c तथा करिष्ये यत्नेन भवतः शासनं विभो 03189029a न मे लोभो ऽस्ति विप्रेन्द्र न भयं न च मत्सरः 03189029c करिष्यामि हि तत् सर्वम् उक्तं यत् ते मयि प्रभो 03189030 वैशंपायन उवाच 03189030a श्रुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः 03189030c प्रहृष्टाः पाण्डवा राजन् सहिताः शार्ङ्गधन्वना 03189031a तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः 03189031c विस्मिताः समपद्यन्त पुराणस्य निवेदनात् 03190001 वैशंपायन उवाच 03190001A भूय एव ब्राह्मणमहाभाग्यं वक्तुम् अर्हसीत्य् अब्रवीत् पाण्डवेयो मार्कण्डेयम् 03190002A अथाचष्ट मार्कण्डेयः 03190003A अयोध्यायाम् इक्ष्वाकुकुलोत्पन्नः पार्थिवः परिक्षिन् नाम मृगयाम् अगमत् 03190004A तम् एकाश्वेन मृगम् अनुसरन्तं मृगो दूरम् अपाहरत् 03190005A अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश् च कस्मिंश् चिद् उद्देशे नीलं वनषण्डम् अपश्यत् 03190005B तच् च विवेश 03190006A ततस् तस्य वनषण्डस्य मध्ये ऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत 03190007A अथाश्वस्तः स बिसमृणालम् अश्वस्याग्रे निक्षिप्य पुष्करिणीतीरे समाविशत् 03190008A ततः शयानो मधुरं गीतशब्दम् अशृणोत् 03190009A स श्रुत्वाचिन्तयत् 03190009B नेह मनुष्यगतिं पश्यामि 03190009C कस्य खल्व् अयं गीतशब्द इति 03190010A अथापश्यत् कन्यां परमरूपदर्शनीयां पुष्पाण्य् अवचिन्वतीं गायन्तीं च 03190011A अथ सा राज्ञः समीपे पर्यक्रामत् 03190012A ताम् अब्रवीद् राजा 03190012B कस्यासि सुभगे त्वम् इति 03190013A सा प्रत्युवाच 03190013B कन्यास्मीति 03190014A तां राजोवाच 03190014B अर्थी त्वयाहम् इति 03190015A अथोवाच कन्या 03190015B समयेनाहं शक्या त्वया लब्धुम् 03190015C नान्यथेति 03190016A तां राजा समयम् अपृच्छत् 03190017A ततः कन्येदम् उवाच 03190017B उदकं मे न दर्शयितव्यम् इति 03190018A स राजा बाढम् इत्य् उक्त्वा तां समागम्य तया सहास्ते 03190019A तत्रैवासीने राजनि सेनान्वगच्छत् 03190019B पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत् 03190020A पर्याश्वस्तश् च राजा तयैव सह शिबिकया प्रायाद् अविघाटितया 03190020B स्वनगरम् अनुप्राप्य रहसि तया सह रमन्न् आस्ते 03190020C नान्यत् किं चनापश्यत् 03190021A अथ प्रधानामात्यस् तस्याभ्याशचराः स्त्रियो ऽपृच्छत् 03190021B किम् अत्र प्रयोजनं वर्तत इति 03190022A अथाब्रुवंस् ताः स्त्रियः 03190022B अपूर्वम् इव पश्याम उदकं नात्र नीयतेति 03190023A अथामात्यो ऽनुदकं वनं कारयित्वोदारवृक्षं बहुमूलपुष्पफलं रहस्य् उपगम्य राजानम् अब्रवीत् 03190023B वनम् इदम् उदारम् अनुदकम् 03190023C साध्व् अत्र रम्यताम् इति 03190024A स तस्य वचनात् तयैव सह देव्या तद् वनं प्राविशत् 03190024B स कदा चित् तस्मिन् वने रम्ये तयैव सह व्यवहरत् 03190024C अथ क्षुत्तृष्णार्दितः श्रान्तो ऽतिमात्रम् अतिमुक्तागारम् अपश्यत् 03190025A तत् प्रविश्य राजा सह प्रियया सुधातलसुकृतां विमलसलिलपूर्णां वापीम् अपश्यत् 03190026A दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत् 03190027A अथ तां देवीं स राजाब्रवीत् 03190027B साध्व् अवतर वापीसलिलम् इति 03190028A सा तद्वचः श्रुत्वावतीर्य वापीं न्यमज्जत् 03190028B न पुनर् उदमज्जत् 03190029A तां मृगयमाणो राजा नापश्यत् 03190030A वापीम् अपि निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयाम् आस 03190030B सर्वमण्डूकवधः क्रियताम् इति 03190030C यो मयार्थी स मृतकैर् मण्डूकैर् उपायनैर् माम् उपतिष्ठेद् इति 03190031A अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान् भयम् आविशत् 03190031B ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् 03190032A ततो मण्डूकराट् तापसवेषधारी राजानम् अभ्यगच्छत् 03190033A उपेत्य चैनम् उवाच 03190033B मा राजन् क्रोधवशं गमः 03190033C प्रसादं कुरु 03190033D नार्हसि मण्डूकानाम् अनपराधिनां वधं कर्तुम् इति 03190034A श्लोकौ चात्र भवतः 03190034a मा मण्डूकाञ् जिघांस त्वं कोपं संधारयाच्युत 03190034c प्रक्षीयते धनोद्रेको जनानाम् अविजानताम् 03190035a प्रतिजानीहि नैतांस् त्वं प्राप्य क्रोधं विमोक्ष्यसे 03190035c अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर् हि ते 03190036A तम् एवंवादिनम् इष्टजनशोकपरीतात्मा राजा प्रोवाच 03190036B न हि क्षम्यते तन् मया 03190036C हनिष्याम्य् एतान् 03190036D एतैर् दुरात्मभिः प्रिया मे भक्षिता 03190036E सर्वथैव मे वध्या मण्डूकाः 03190036F नार्हसि विद्वन् माम् उपरोद्धुम् इति 03190037A स तद् वाक्यम् उपलभ्य व्यथितेन्द्रियमनाः प्रोवाच 03190037B प्रसीद राजन् 03190037C अहम् आयुर् नाम मण्डूकराजः 03190037D मम सा दुहिता सुशोभना नाम 03190037E तस्या दौःशील्यम् एतत् 03190037F बहवो हि राजानस् तया विप्रलब्धपूर्वा इति 03190038A तम् अब्रवीद् राजा 03190038B तयास्म्य् अर्थी 03190038C सा मे दीयताम् इति 03190039A अथैनां राज्ञे पितादात् 03190039B अब्रवीच् चैनाम् 03190039C एनं राजानं शुश्रूषस्वेति 03190040A स उवाच दुहितरम् 03190040B यस्मात् त्वया राजानो विप्रलब्धास् तस्माद् अब्रह्मण्यानि तवापत्यानि भविष्यन्त्य् अनृतकत्वात् तवेति 03190041A स च राजा ताम् उपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यम् इवोपलभ्य हर्षबाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजानम् अब्रवीत् 03190041B अनुगृहीतो ऽस्मीति 03190042A स च मण्डूकराजो जामातरम् अनुज्ञाप्य यथागतम् अगच्छत् 03190043A अथ कस्य चित् कालस्य तस्यां कुमारास् त्रयस् तस्य राज्ञः संबभूवुः शलो दलो बलश् चेति 03190043B ततस् तेषां ज्येष्ठं शलं समये पिता राज्ये ऽभिषिच्य तपसि धृतात्मा वनं जगाम 03190044A अथ कदा चिच् छलो मृगयाम् अचरत् 03190044B मृगं चासाद्य रथेनान्वधावत् 03190045A सूतं चोवाच 03190045B शीघ्रं मां वहस्वेति 03190046A स तथोक्तः सूतो राजानम् अब्रवीत् 03190046B मा क्रियताम् अनुबन्धः 03190046C नैष शक्यस् त्वया मृगो ग्रहीतुं यद्य् अपि ते रथे युक्तौ वाम्यौ स्याताम् इति 03190047A ततो ऽब्रवीद् राजा सूतम् 03190047B आचक्ष्व मे वाम्यौ 03190047C हन्मि वा त्वाम् इति 03190048A स एवम् उक्तो राजभयभीतो वामदेवशापभीतश् च सन्न् आचख्यौ राज्ञे 03190048B वामदेवस्याश्वौ वाम्यौ मनोजवाव् इति 03190049A अथैनम् एवं ब्रुवाणम् अब्रवीद् राजा 03190049B वामदेवाश्रमं याहीति 03190050A स गत्वा वामदेवाश्रमं तम् ऋषिम् अब्रवीत् 03190050B भगवन् मृगो मया विद्धः पलायते 03190050C तं संभावयेयम् 03190050D अर्हसि मे वाम्यौ दातुम् इति 03190051A तम् अब्रवीद् ऋषिः 03190051B ददानि ते वाम्यौ 03190051C कृतकार्येण भवता ममैव निर्यात्यौ क्षिप्रम् इति 03190052A स च ताव् अश्वौ प्रतिगृह्यानुज्ञाप्य चर्षिं प्रायाद् वाम्यसंयुक्तेन रथेन मृगं प्रति 03190052C गच्छंश् चाब्रवीत् सूतम् 03190052D अश्वरत्नाव् इमाव् अयोग्यौ ब्राह्मणानाम् 03190052E नैतौ प्रतिदेयौ वामदेवायेति 03190053A एवम् उक्त्वा मृगम् अवाप्य स्वनगरम् एत्याश्वावन्तःपुरे ऽस्थापयत् 03190054A अथर्षिश् चिन्तयाम् आस 03190054B तरुणो राजपुत्रः कल्याणं पत्रम् आसाद्य रमते 03190054C न मे प्रतिनिर्यातयति 03190054D अहो कष्टम् इति 03190055A मनसा निश्चित्य मासि पूर्णे शिष्यम् अब्रवीत् 03190055B गच्छात्रेय 03190055C राजानं ब्रूहि 03190055D यदि पर्याप्तं निर्यातयोपाध्यायवाम्याव् इति 03190056A स गत्वैवं तं राजानम् अब्रवीत् 03190057A तं राजा प्रत्युवाच 03190057B राज्ञाम् एतद् वाहनम् 03190057C अनर्हा ब्राह्मणा रत्नानाम् एवंविधानाम् 03190057D किं च ब्राह्मणानाम् अश्वैः कार्यम् 03190057E साधु प्रतिगम्यताम् इति 03190058A स गत्वैवम् उपाध्यायायाचष्ट 03190059A तच् छ्रुत्वा वचनम् अप्रियं वामदेवः क्रोधपरीतात्मा स्वयम् एव राजानम् अभिगम्याश्वार्थम् अभ्यचोदयत् 03190059B न चादाद् राजा 03190060 वामदेव उवाच 03190060a प्रयच्छ वाम्यौ मम पार्थिव त्वं; कृतं हि ते कार्यम् अन्यैर् अशक्यम् 03190060c मा त्वा वधीद् वरुणो घोरपाशैर्; ब्रह्मक्षत्रस्यान्तरे वर्तमानः 03190061 राजोवाच 03190061a अनड्वाहौ सुव्रतौ साधु दान्ताव्; एतद् विप्राणां वाहनं वामदेव 03190061c ताभ्यां याहि त्वं यत्र कामो महर्षे; छन्दांसि वै त्वादृशं संवहन्ति 03190062 वामदेव उवाच 03190062a छन्दांसि वै मादृशं संवहन्ति; लोके ऽमुष्मिन् पार्थिव यानि सन्ति 03190062c अस्मिंस् तु लोके मम यानम् एतद्; अस्मद्विधानाम् अपरेषां च राजन् 03190063 राजोवाच 03190063a चत्वारो वा गर्दभास् त्वां वहन्तु; श्रेष्ठाश्वतर्यो हरयो वा तुरंगाः 03190063c तैस् त्वं याहि क्षत्रियस्यैष वाहो; मम वाम्यौ न तवैतौ हि विद्धि 03190064 वामदेव उवाच 03190064a घोरं व्रतं ब्राह्मणस्यैतद् आहुर्; एतद् राजन् यद् इहाजीवमानः 03190064c अयस्मया घोररूपा महान्तो; वहन्तु त्वां शितशूलाश् चतुर्धा 03190065 राजोवाच 03190065a ये त्वा विदुर् ब्राह्मणं वामदेव; वाचा हन्तुं मनसा कर्मणा वा 03190065c ते त्वां सशिष्यम् इह पातयन्तु; मद्वाक्यनुन्नाः शितशूलासिहस्ताः 03190066 वामदेव उवाच 03190066a नानुयोगा ब्राह्मणानां भवन्ति; वाचा राजन् मनसा कर्मणा वा 03190066c यस् त्व् एवं ब्रह्म तपसान्वेति विद्वांस्; तेन श्रेष्ठो भवति हि जीवमानः 03190067 मार्कण्डेय उवाच 03190067a एवम् उक्ते वामदेवेन राजन्; समुत्तस्थू राक्षसा घोररूपाः 03190067c तैः शूलहस्तैर् वध्यमानः स राजा; प्रोवाचेदं वाक्यम् उच्चैस् तदानीम् 03190068a इक्ष्वाकवो यदि ब्रह्मन् दलो वा; विधेया मे यदि वान्ये विशो ऽपि 03190068c नोत्स्रक्ष्ये ऽहं वामदेवस्य वाम्यौ; नैवंविधा धर्मशीला भवन्ति 03190069a एवं ब्रुवन्न् एव स यातुधानैर्; हतो जगामाशु महीं क्षितीशः 03190069c ततो विदित्वा नृपतिं निपातितम्; इक्ष्वाकवो वै दलम् अभ्यषिञ्चन् 03190070a राज्ये तदा तत्र गत्वा स विप्रः; प्रोवाचेदं वचनं वामदेवः 03190070c दलं राजानं ब्राह्मणानां हि देयम्; एवं राजन् सर्वधर्मेषु दृष्टम् 03190071a बिभेषि चेत् त्वम् अधर्मान् नरेन्द्र; प्रयच्छ मे शीघ्रम् एवाद्य वाम्यौ 03190071c एतच् छ्रुत्वा वामदेवस्य वाक्यं; स पार्थिवः सूतम् उवाच रोषात् 03190072a एकं हि मे सायकं चित्ररूपं; दिग्धं विषेणाहर संगृहीतम् 03190072c येन विद्धो वामदेवः शयीत; संदश्यमानः श्वभिर् आर्तरूपः 03190073 वामदेव उवाच 03190073a जानामि पुत्रं दशवर्षं तवाहं; जातं महिष्यां श्येनजितं नरेन्द्र 03190073c तं जहि त्वं मद्वचनात् प्रणुन्नस्; तूर्णं प्रियं सायकैर् घोररूपैः 03190074 मार्कण्डेय उवाच 03190074a एवम् उक्तो वामदेवेन राजन्न्; अन्तःपुरे राजपुत्रं जघान 03190074c स सायकस् तिग्मतेजा विसृष्टः; श्रुत्वा दलस् तच् च वाक्यं बभाषे 03190075a इक्ष्वाकवो हन्त चरामि वः प्रियं; निहन्मीमं विप्रम् अद्य प्रमथ्य 03190075c आनीयताम् अपरस् तिग्मतेजाः; पश्यध्वं मे वीर्यम् अद्य क्षितीशाः 03190076 वामदेव उवाच 03190076a यं त्वम् एनं सायकं घोररूपं; विषेण दिग्धं मम संदधासि 03190076c न त्वम् एनं शरवर्यं विमोक्तुं; संधातुं वा शक्ष्यसि मानवेन्द्र 03190077 राजोवाच 03190077a इक्ष्वाकवः पश्यत मां गृहीतं; न वै शक्नोम्य् एष शरं विमोक्तुम् 03190077c न चास्य कर्तुं नाशम् अभ्युत्सहामि; आयुष्मान् वै जीवतु वामदेवः 03190078 वामदेव उवाच 03190078a संस्पृशैनां महिषीं सायकेन; ततस् तस्माद् एनसो मोक्ष्यसे त्वम् 03190079 मार्कण्डेय उवाच 03190079a ततस् तथा कृतवान् पार्थिवस् तु; ततो मुनिं राजपुत्री बभाषे 03190079c यथा युक्तं वामदेवाहम् एनं; दिने दिने संविशन्ती व्यशंसम् 03190079e ब्राह्मणेभ्यो मृगयन्ती सूनृतानि; तथा ब्रह्मन् पुण्यलोकं लभेयम् 03190080 वामदेव उवाच 03190080a त्वया त्रातं राजकुलं शुभेक्षणे; वरं वृणीष्वाप्रतिमं ददानि ते 03190080c प्रशाधीमं स्वजनं राजपुत्रि; इक्ष्वाकुराज्यं सुमहच् चाप्य् अनिन्द्ये 03190081 राजपुत्र्य् उवाच 03190081a वरं वृणे भगवन्न् एकम् एव; विमुच्यतां किल्बिषाद् अद्य भर्ता 03190081c शिवेन चाध्याहि सपुत्रबान्धवं; वरो वृतो ह्य् एष मया द्विजाग्र्य 03190082 मार्कण्डेय उवाच 03190082a श्रुत्वा वचः स मुनी राजपुत्र्यास्; तथास्त्व् इति प्राह कुरुप्रवीर 03190082c ततः स राजा मुदितो बभूव; वाम्यौ चास्मै संप्रददौ प्रणम्य 03191001 वैशंपायन उवाच 03191001A मार्कण्डेयम् ऋषयः पाण्डवाश् च पर्यपृच्छन् 03191001B अस्ति कश् चिद् भवतश् चिरजाततर इति 03191002A स तान् उवाच 03191002B अस्ति खलु राजर्षिर् इन्द्रद्युम्नो नाम क्षीणपुण्यस् त्रिदिवात् प्रच्युतः 03191002C कीर्तिस् ते व्युच्छिन्नेति 03191002D स माम् उपातिष्ठत् 03191002E अथ प्रत्यभिजानाति मां भवान् इति 03191003A तम् अहम् अब्रुवम् 03191003B न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहे ऽर्थानाम् अनुष्ठानम् 03191004A अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः 03191004B स भवन्तं यदि जानीयात् 03191004C प्रकृष्टे चाध्वनि हिमवान् 03191004D तत्रासौ प्रतिवसतीति 03191005A स माम् अश्वो भूत्वा तत्रावहद् यत्र बभूवोलूकः 03191006A अथैनं स राजर्षिः पर्यपृच्छत् 03191006B प्रत्यभिजानाति मां भवान् इति 03191007A स मुहूर्तं ध्यात्वाब्रवीद् एनम् 03191007B नाभिजाने भवन्तम् इति 03191008A स एवम् उक्तो राजर्षिर् इन्द्रद्युम्नः पुनस् तम् उलूकम् अब्रवीत् 03191008B अस्ति कश् चिद् भवतश् चिरजाततर इति 03191009A स एवम् उक्तो ऽब्रवीद् एनम् 03191009B अस्ति खल्व् इन्द्रद्युम्नसरो नाम 03191009C तस्मिन् नाडीजङ्घो नाम बकः प्रतिवसति 03191009D सो ऽस्मत्तश् चिरजाततरः 03191009E तं पृच्छेति 03191010A तत इन्द्रद्युम्नो मां चोलूकं चादाय तत् सरो ऽगच्छद् यत्रासौ नाडीजङ्घो नाम बको बभूव 03191011A सो ऽस्माभिः पृष्टः 03191011B भवान् इन्द्रद्युम्नं राजानं प्रत्यभिजानातीति 03191012A स एवम् उक्तो ऽब्रवीन् मुहूर्तं ध्यात्वा 03191012B नाभिजानाम्य् अहम् इन्द्रद्युम्नं राजानम् इति 03191013A ततः सो ऽस्माभिः पृष्टः 03191013B अस्ति कश् चिद् अन्यो भवतश् चिरजाततर इति 03191014A स नो ऽब्रवीद् अस्ति खल्व् इहैव सरस्य् अकूपारो नाम कच्छपः प्रतिवसति 03191014B स मत्तश् चिरजाततर इति 03191014C स यदि कथं चिद् अभिजानीयाद् इमं राजानं तम् अकूपारं पृच्छाम इति 03191015A ततः स बकस् तम् अकूपारं कच्छपं विज्ञापयाम् आस 03191015B अस्त्य् अस्माकम् अभिप्रेतं भवन्तं कं चिद् अर्थम् अभिप्रष्टुम् 03191015C साध्व् आगम्यतां तावद् इति 03191016A एतच् छ्रुत्वा स कच्छपस् तस्मात् सरस उत्थायाभ्यगच्छद् यत्र तिष्ठामो वयं तस्य सरसस् तीरे 03191017A आगतं चैनं वयम् अपृच्छाम 03191017B भवान् इन्द्रद्युम्नं राजानम् अभिजानातीति 03191018A स मुहूर्तं ध्यात्वा बाष्पपूर्णनयन उद्विग्नहृदयो वेपमानो विसंज्ञकल्पः प्राञ्जलिर् अब्रवीत् 03191018B किम् अहम् एनं न प्रत्यभिजानामि 03191018C अहं ह्य् अनेन सहस्रकृत्वः पूर्वम् अग्निचितिषूपहितपूर्वः 03191018D सरश् चेदम् अस्य दक्षिणादत्ताभिर् गोभिर् अतिक्रममाणाभिः कृतम् 03191018E अत्र चाहं प्रतिवसामीति 03191019A अथैतत् कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद् देवरथः प्रादुरासीत् 03191020A वाचश् चाश्रूयन्तेन्द्रद्युम्नं प्रति 03191020B प्रस्तुतस् ते स्वर्गः 03191020C यथोचितं स्थानम् अभिपद्यस्व 03191020D कीर्तिमान् असि 03191020E अव्यग्रो याहीति 03191021a दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः 03191021c यावत् स शब्दो भवति तावत् पुरुष उच्यते 03191022a अकीर्तिः कीर्त्यते यस्य लोके भूतस्य कस्य चित् 03191022c पतत्य् एवाधमा&l लोकान् यावच् छब्दः स कीर्त्यते 03191023a तस्मात् कल्याणवृत्तः स्याद् अत्यन्ताय नरो भुवि 03191023c विहाय वृत्तं पापिष्ठं धर्मम् एवाभिसंश्रयेत् 03191024A इत्य् एतच् छ्रुत्वा स राजाब्रवीत् 03191024B तिष्ठ तावद् यावद् इदानीम् इमौ वृद्धौ यथास्थानं प्रतिपादयामीति 03191025A स मां प्राकारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः 03191026A एतन् मयानुभूतं चिरजीविना दृष्टम् इति पाण्डवान् उवाच मार्कण्डेयः 03191027A पाण्डवाश् चोचुः प्रीताः 03191027B साधु 03191027C शोभनं कृतं भवता राजानम् इन्द्रद्युम्नं स्वर्गलोकाच् च्युतं स्वे स्थाने स्वर्गे पुनः प्रतिपादयतेति 03191028A अथैनान् अब्रवीद् असौ 03191028B ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर् नृगस् तस्मात् कृच्छ्रात् समुद्धृत्य पुनः स्वर्गं प्रतिपादित इति 03192001 वैशंपायन उवाच 03192001a युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ 03192001c मार्कण्डेयं तपोवृद्धं दीर्घायुषम् अकल्मषम् 03192002a विदितास् तव धर्मज्ञ देवदानवराक्षसाः 03192002c राजवंशाश् च विविधा ऋषिवंशाश् च शाश्वताः 03192002e न ते ऽस्त्य् अविदितं किं चिद् अस्मि&l लोके द्विजोत्तम 03192003a कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम् 03192003c एतद् इच्छाम्य् अहं श्रोतुं तत्त्वेन कथितं द्विज 03192004a कुवलाश्व इति ख्यात इक्ष्वाकुर् अपराजितः 03192004c कथं नाम विपर्यासाद् धुन्धुमारत्वम् आगतः 03192005a एतद् इच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम 03192005c विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः 03192006 मार्कण्डेय उवाच 03192006a हन्त ते कथयिष्यामि शृणु राजन् युधिष्ठिर 03192006c धर्मिष्ठम् इदम् आख्यानं धुन्धुमारस्य तच् छृणु 03192007a यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः 03192007c धुन्धुमारत्वम् अगमत् तच् छृणुष्व महीपते 03192008a महर्षिर् विश्रुतस् तात उत्तङ्क इति भारत 03192008c मरुधन्वसु रम्येषु आश्रमस् तस्य कौरव 03192009a उत्तङ्कस् तु महाराज तपो ऽतप्यत् सुदुश्चरम् 03192009c आरिराधयिषुर् विष्णुं बहून् वर्षगणान् विभो 03192010a तस्य प्रीतः स भगवान् साक्षाद् दर्शनम् एयिवान् 03192010c दृष्ट्वैव चर्षिः प्रह्वस् तं तुष्टाव विविधैः स्तवैः 03192011a त्वया देव प्रजाः सर्वाः सदेवासुरमानवाः 03192011c स्थावराणि च भूतानि जङ्गमानि तथैव च 03192011e ब्रह्म वेदाश् च वेद्यं च त्वया सृष्टं महाद्युते 03192012a शिरस् ते गगनं देव नेत्रे शशिदिवाकरौ 03192012c निःश्वासः पवनश् चापि तेजो ऽग्निश् च तवाच्युत 03192012e बाहवस् ते दिशः सर्वाः कुक्षिश् चापि महार्णवः 03192013a ऊरू ते पर्वता देव खं नाभिर् मधुसूदन 03192013c पादौ ते पृथिवी देवी रोमाण्य् ओषधयस् तथा 03192014a इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः 03192014c प्रह्वास् त्वाम् उपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः 03192015a त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर 03192015c योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः 03192016a त्वयि तुष्टे जगत् स्वस्थं त्वयि क्रुद्धे महद् भयम् 03192016c भयानाम् अपनेतासि त्वम् एकः पुरुषोत्तम 03192017a देवानां मानुषाणां च सर्वभूतसुखावहः 03192017c त्रिभिर् विक्रमणैर् देव त्रयो लोकास् त्वयाहृताः 03192017e असुराणां समृद्धानां विनाशश् च त्वया कृतः 03192018a तव विक्रमणैर् देवा निर्वाणम् अगमन् परम् 03192018c पराभवं च दैत्येन्द्रास् त्वयि क्रुद्धे महाद्युते 03192019a त्वं हि कर्ता विकर्ता च भूतानाम् इह सर्वशः 03192019c आराधयित्वा त्वां देवाः सुखम् एधन्ति सर्वशः 03192020a एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना 03192020c उत्तङ्कम् अब्रवीद् विष्णुः प्रीतस् ते ऽहं वरं वृणु 03192021 उत्तङ्क उवाच 03192021a पर्याप्तो मे वरो ह्य् एष यद् अहं दृष्टवान् हरिम् 03192021c पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् 03192022 विष्णुर् उवाच 03192022a प्रीतस् ते ऽहम् अलौल्येन भक्त्या च द्विजसत्तम 03192022c अवश्यं हि त्वया ब्रह्मन् मत्तो ग्राह्यो वरो द्विज 03192023a एवं संछन्द्यमानस् तु वरेण हरिणा तदा 03192023c उत्तङ्कः प्राञ्जलिर् वव्रे वरं भरतसत्तम 03192024a यदि मे भगवान् प्रीतः पुण्डरीकनिभेक्षणः 03192024c धर्मे सत्ये दमे चैव बुद्धिर् भवतु मे सदा 03192024e अभ्यासश् च भवेद् भक्त्या त्वयि नित्यं महेश्वर 03192025 विष्णुर् उवाच 03192025a सर्वम् एतद् धि भविता मत्प्रसादात् तव द्विज 03192025c प्रतिभास्यति योगश् च येन युक्तो दिवौकसाम् 03192025e त्रयाणाम् अपि लोकानां महत् कार्यं करिष्यसि 03192026a उत्सादनार्थं लोकानां धुन्धुर् नाम महासुरः 03192026c तपस्यति तपो घोरं शृणु यस् तं हनिष्यति 03192027a बृहदश्व इति ख्यातो भविष्यति महीपतिः 03192027c तस्य पुत्रः शुचिर् दान्तः कुवलाश्व इति श्रुतः 03192028a स योगबलम् आस्थाय मामकं पार्थिवोत्तमः 03192028c शासनात् तव विप्रर्षे धुन्धुमारो भविष्यति 03192029 मार्कण्डेय उवाच 03192029a उत्तङ्कम् एवम् उक्त्वा तु विष्णुर् अन्तरधीयत 03193001 मार्कण्डेय उवाच 03193001a इक्ष्वाकौ संस्थिते राजञ् शशादः पृथिवीम् इमाम् 03193001c प्राप्तः परमधर्मात्मा सो ऽयोध्यायां नृपो ऽभवत् 03193002a शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् 03193002c अनेनाश् चापि काकुत्स्थः पृथुश् चानेनसः सुतः 03193003a विष्वगश्वः पृथोः पुत्रस् तस्माद् आर्द्रस् तु जज्ञिवान् 03193003c आर्द्रस्य युवनाश्वस् तु श्रावस्तस् तस्य चात्मजः 03193004a जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता 03193004c श्रावस्तस्य तु दायादो बृहदश्वो महाबलः 03193004e बृहदश्वसुतश् चापि कुवलाश्व इति स्मृतः 03193005a कुवलाश्वस्य पुत्राणां सहस्राण्य् एकविंशतिः 03193005c सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः 03193006a कुवलाश्वस् तु पितृतो गुणैर् अभ्यधिको ऽभवत् 03193006c समये तं ततो राज्ये बृहदश्वो ऽभ्यषेचयत् 03193006e कुवलाश्वं महाराज शूरम् उत्तमधार्मिकम् 03193007a पुत्रसंक्रामितश्रीस् तु बृहदश्वो महीपतिः 03193007c जगाम तपसे धीमांस् तपोवनम् अमित्रहा 03193008a अथ शुश्राव राजर्षिं तम् उत्तङ्को युधिष्ठिर 03193008c वनं संप्रस्थितं राजन् बृहदश्वं द्विजोत्तमः 03193009a तम् उत्तङ्को महातेजाः सर्वास्त्रविदुषां वरम् 03193009c न्यवारयद् अमेयात्मा समासाद्य नरोत्तमम् 03193010 उत्तङ्क उवाच 03193010a भवता रक्षणं कार्यं तत् तावत् कर्तुम् अर्हसि 03193010c निरुद्विग्ना वयं राजंस् त्वत्प्रसादाद् वसेमहि 03193011a त्वया हि पृथिवी राजन् रक्ष्यमाणा महात्मना 03193011c भविष्यति निरुद्विग्ना नारण्यं गन्तुम् अर्हसि 03193012a पालने हि महान् धर्मः प्रजानाम् इह दृश्यते 03193012c न तथा दृश्यते ऽरण्ये मा ते भूद् बुद्धिर् ईदृशी 03193013a ईदृशो न हि राजेन्द्र धर्मः क्व चन दृश्यते 03193013c प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः 03193013e रक्षितव्याः प्रजा राज्ञा तास् त्वं रक्षितुम् अर्हसि 03193014a निरुद्विग्नस् तपश् चर्तुं न हि शक्नोमि पार्थिव 03193014c ममाश्रमसमीपे वै समेषु मरुधन्वसु 03193015a समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः 03193015c बहुयोजनविस्तीर्णो बहुयोजनम् आयतः 03193016a तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः 03193016c मधुकैटभयोः पुत्रो धुन्धुर् नाम सुदारुणः 03193017a अन्तर्भूमिगतो राजन् वसत्य् अमितविक्रमः 03193017c तं निहत्य महाराज वनं त्वं गन्तुम् अर्हसि 03193018a शेते लोकविनाशाय तप आस्थाय दारुणम् 03193018c त्रिदशानां विनाशाय लोकानां चापि पार्थिव 03193019a अवध्यो देवतानां स दैत्यानाम् अथ रक्षसाम् 03193019c नागानाम् अथ यक्षाणां गन्धर्वाणां च सर्वशः 03193019e अवाप्य स वरं राजन् सर्वलोकपितामहात् 03193020a तं विनाशय भद्रं ते मा ते बुद्धिर् अतो ऽन्यथा 03193020c प्राप्स्यसे महतीं कीर्तिं शाश्वतीम् अव्ययां ध्रुवाम् 03193021a क्रूरस्य स्वपतस् तस्य वालुकान्तर्हितस्य वै 03193021c संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्तते 03193021e यदा तदा भूश् चलति सशैलवनकानना 03193022a तस्य निःश्वासवातेन रज उद्धूयते महत् 03193022c आदित्यपथम् आवृत्य सप्ताहं भूमिकम्पनम् 03193022e सविस्फुलिङ्गं सज्वालं सधूमं ह्य् अतिदारुणम् 03193023a तेन राजन् न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे 03193023c तं विनाशय राजेन्द्र लोकानां हितकाम्यया 03193023e लोकाः स्वस्था भवन्त्व् अद्य तस्मिन् विनिहते ऽसुरे 03193024a त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः 03193024c तेजसा तव तेजश् च विष्णुर् आप्याययिष्यति 03193025a विष्णुना च वरो दत्तो मम पूर्वं ततो वधे 03193025c यस् तं महासुरं रौद्रं वधिष्यति महीपतिः 03193025e तेजस् तं वैष्णवम् इति प्रवेक्ष्यति दुरासदम् 03193026a तत् तेजस् त्वं समाधाय राजेन्द्र भुवि दुःसहम् 03193026c तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम् 03193027a न हि धुन्धुर् महातेजास् तेजसाल्पेन शक्यते 03193027c निर्दग्धुं पृथिवीपाल स हि वर्षशतैर् अपि 03194001 मार्कण्डेय उवाच 03194001a स एवम् उक्तो राजर्षिर् उत्तङ्केनापराजितः 03194001c उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिर् अथाब्रवीत् 03194002a न ते ऽभिगमनं ब्रह्मन् मोघम् एतद् भविष्यति 03194002c पुत्रो ममायं भगवन् कुवलाश्व इति स्मृतः 03194003a धृतिमान् क्षिप्रकारी च वीर्येणाप्रतिमो भुवि 03194003c प्रियं वै सर्वम् एतत् ते करिष्यति न संशयः 03194004a पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः 03194004c विसर्जयस्व मां ब्रह्मन् न्यस्तशस्त्रो ऽस्मि सांप्रतम् 03194005a तथास्त्व् इति च तेनोक्तो मुनिनामिततेजसा 03194005c स तम् आदिश्य तनयम् उत्तङ्काय महात्मने 03194005e क्रियताम् इति राजर्षिर् जगाम वनम् उत्तमम् 03194006 युधिष्ठिर उवाच 03194006a क एष भगवन् दैत्यो महावीर्यस् तपोधन 03194006c कस्य पुत्रो ऽथ नप्ता वा एतद् इच्छामि वेदितुम् 03194007a एवं महाबलो दैत्यो न श्रुतो मे तपोधन 03194007c एतद् इच्छामि भगवन् याथातथ्येन वेदितुम् 03194007e सर्वम् एव महाप्राज्ञ विस्तरेण तपोधन 03194008 मार्कण्डेय उवाच 03194008a शृणु राजन्न् इदं सर्वं यथावृत्तं नराधिप 03194008c एकार्णवे तदा घोरे नष्टे स्थावरजङ्गमे 03194008e प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ 03194009a प्रभवः सर्वभूतानां शाश्वतः पुरुषो ऽव्ययः 03194009c सुष्वाप भगवान् विष्णुर् अप्शय्याम् एक एव ह 03194009e नागस्य भोगे महति शेषस्यामिततेजसः 03194010a लोककर्ता महाभाग भगवान् अच्युतो हरिः 03194010c नागभोगेन महता परिरभ्य महीम् इमाम् 03194011a स्वपतस् तस्य देवस्य पद्मं सूर्यसमप्रभम् 03194011c नाभ्यां विनिःसृतं तत्र यत्रोत्पन्नः पितामहः 03194011e साक्षाल् लोकगुरुर् ब्रह्मा पद्मे सूर्येन्दुसप्रभे 03194012a चतुर्वेदश् चतुर्मूर्तिस् तथैव च चतुर्मुखः 03194012c स्वप्रभावाद् दुराधर्षो महाबलपराक्रमः 03194013a कस्य चित् त्व् अथ कालस्य दानवौ वीर्यवत्तरौ 03194013c मधुश् च कैटभश् चैव दृष्टवन्तौ हरिं प्रभुम् 03194014a शयानं शयने दिव्ये नागभोगे महाद्युतिम् 03194014c बहुयोजनविस्तीर्णे बहुयोजनम् आयते 03194015a किरीटकौस्तुभधरं पीतकौशेयवाससम् 03194015c दीप्यमानं श्रिया राजंस् तेजसा वपुषा तथा 03194015e सहस्रसूर्यप्रतिमम् अद्भुतोपमदर्शनम् 03194016a विस्मयः सुमहान् आसीन् मधुकैटभयोस् तदा 03194016c दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम् 03194017a वित्रासयेताम् अथ तौ ब्रह्माणम् अमितौजसम् 03194017c वित्रास्यमानो बहुशो ब्रह्मा ताभ्यां महायशाः 03194017e अकम्पयत् पद्मनालं ततो ऽबुध्यत केशवः 03194018a अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ 03194018c दृष्ट्वा ताव् अब्रवीद् देवः स्वागतं वां महाबलौ 03194018e ददानि वां वरं श्रेष्ठं प्रीतिर् हि मम जायते 03194019a तौ प्रहस्य हृषीकेशं महावीर्यौ महासुरौ 03194019c प्रत्यब्रूतां महाराज सहितौ मधुसूदनम् 03194020a आवां वरय देव त्वं वरदौ स्वः सुरोत्तम 03194020c दातारौ स्वो वरं तुभ्यं तद् ब्रवीह्य् अविचारयन् 03194021 भगवान् उवाच 03194021a प्रतिगृह्णे वरं वीराव् ईप्सितश् च वरो मम 03194021c युवां हि वीर्यसंपन्नौ न वाम् अस्ति समः पुमान् 03194022a वध्यत्वम् उपगच्छेतां मम सत्यपराक्रमौ 03194022c एतद् इच्छाम्य् अहं कामं प्राप्तुं लोकहिताय वै 03194023 मधुकैटभाव् ऊचतुः 03194023a अनृतं नोक्तपूर्वं नौ स्वैरेष्व् अपि कुतो ऽन्यथा 03194023c सत्ये धर्मे च निरतौ विद्ध्य् आवां पुरुषोत्तम 03194024a बले रूपे च वीर्ये च शमे च न समो ऽस्ति नौ 03194024c धर्मे तपसि दाने च शीलसत्त्वदमेषु च 03194025a उपप्लवो महान् अस्मान् उपावर्तत केशव 03194025c उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः 03194026a आवाम् इच्छावहे देव कृतम् एकं त्वया विभो 03194026c अनावृते ऽस्मिन्न् आकाशे वधं सुरवरोत्तम 03194027a पुत्रत्वम् अभिगच्छाव तव चैव सुलोचन 03194027c वर एष वृतो देव तद् विद्धि सुरसत्तम 03194028 भगवान् उवाच 03194028a बाढम् एवं करिष्यामि सर्वम् एतद् भविष्यति 03194029 मार्कण्डेय उवाच 03194029a विचिन्त्य त्व् अथ गोविन्दो नापश्यद् यद् अनावृतम् 03194029c अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः 03194030a स्वकाव् अनावृताव् ऊरू दृष्ट्वा देववरस् तदा 03194030c मधुकैटभयो राजञ् शिरसी मधुसूदनः 03194030e चक्रेण शितधारेण न्यकृन्तत महायशाः 03195001 मार्कण्डेय उवाच 03195001a धुन्धुर् नाम महातेजास् तयोः पुत्रो महाद्युतिः 03195001c स तपो ऽतप्यत महन् महावीर्यपराक्रमः 03195002a अतिष्ठद् एकपादेन कृशो धमनिसंततः 03195002c तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभो 03195003a देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् 03195003c अवध्यो ऽहं भवेयं वै वर एष वृतो मया 03195004a एवं भवतु गच्छेति तम् उवाच पितामहः 03195004c स एवम् उक्तस् तत्पादौ मूर्ध्ना स्पृश्य जगाम ह 03195005a स तु धुन्धुर् वरं लब्ध्वा महावीर्यपराक्रमः 03195005c अनुस्मरन् पितृवधं ततो विष्णुम् उपाद्रवत् 03195006a स तु देवान् सगन्धर्वाञ् जित्वा धुन्धुर् अमर्षणः 03195006c बबाध सर्वान् असकृद् देवान् विष्णुं च वै भृशम् 03195007a समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः 03195007c आगम्य च स दुष्टात्मा तं देशं भरतर्षभ 03195007e बाधते स्म परं शक्त्या तम् उत्तङ्काश्रमं प्रभो 03195008a अन्तर्भूमिगतस् तत्र वालुकान्तर्हितस् तदा 03195008c मधुकैटभयोः पुत्रो धुन्धुर् भीमपराक्रमः 03195009a शेते लोकविनाशाय तपोबलसमाश्रितः 03195009c उत्तङ्कस्याश्रमाभ्याशे निःश्वसन् पावकार्चिषः 03195010a एतस्मिन्न् एव काले तु सभृत्यबलवाहनः 03195010c कुवलाश्वो नरपतिर् अन्वितो बलशालिनाम् 03195011a सहस्रैर् एकविंशत्या पुत्राणाम् अरिमर्दनः 03195011c प्रायाद् उत्तङ्कसहितो धुन्धोस् तस्य निवेशनम् 03195012a तम् आविशत् ततो विष्णुर् भगवांस् तेजसा प्रभुः 03195012c उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया 03195013a तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महान् अभूत् 03195013c एष श्रीमान् नृपसुतो धुन्धुमारो भविष्यति 03195014a दिव्यैश् च पुष्पैस् तं देवाः समन्तात् पर्यवाकिरन् 03195014c देवदुन्दुभयश् चैव नेदुः स्वयम् उदीरिताः 03195015a शीतश् च वायुः प्रववौ प्रयाणे तस्य धीमतः 03195015c विपांसुलां महीं कुर्वन् ववर्ष च सुरेश्वरः 03195016a अन्तरिक्षे विमानानि देवतानां युधिष्ठिर 03195016c तत्रैव समदृश्यन्त धुन्धुर् यत्र महासुरः 03195017a कुवलाश्वस्य धुन्धोश् च युद्धकौतूहलान्विताः 03195017c देवगन्धर्वसहिताः समवैक्षन् महर्षयः 03195018a नारायणेन कौरव्य तेजसाप्यायितस् तदा 03195018c स गतो नृपतिः क्षिप्रं पुत्रैस् तैः सर्वतोदिशम् 03195019a अर्णवं खानयाम् आस कुवलाश्वो महीपतिः 03195019c कुवलाश्वस्य पुत्रैस् तु तस्मिन् वै वालुकार्णवे 03195020a सप्तभिर् दिवसैः खात्वा दृष्टो धुन्धुर् महाबलः 03195020c आसीद् घोरं वपुस् तस्य वालुकान्तर्हितं महत् 03195020e दीप्यमानं यथा सूर्यस् तेजसा भरतर्षभ 03195021a ततो धुन्धुर् महाराज दिशम् आश्रित्य पश्चिमाम् 03195021c सुप्तो ऽभूद् राजशार्दूल कालानलसमद्युतिः 03195022a कुवलाश्वस्य पुत्रैस् तु सर्वतः परिवारितः 03195022c अभिद्रुतः शरैस् तीक्ष्णैर् गदाभिर् मुसलैर् अपि 03195022e पट्टिशैः परिघैः प्रासैः खड्गैश् च विमलैः शितैः 03195023a स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः 03195023c क्रुद्धश् चाभक्षयत् तेषां शस्त्राणि विविधानि च 03195024a आस्याद् वमन् पावकं स संवर्तकसमं तदा 03195024c तान् सर्वान् नृपतेः पुत्रान् अदहत् स्वेन तेजसा 03195025a मुखजेनाग्निना क्रुद्धो लोकान् उद्वर्तयन्न् इव 03195025c क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः 03195025e सगरस्यात्मजान् क्रुद्धस् तद् अद्भुतम् इवाभवत् 03195026a तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम 03195026c तं प्रबुद्धं महात्मानं कुम्भकर्णम् इवापरम् 03195026e आससाद महातेजाः कुवलाश्वो महीपतिः 03195027a तस्य वारि महाराज सुस्राव बहु देहतः 03195027c तदापीयत तत् तेजो राजा वारिमयं नृप 03195027e योगी योगेन वह्निं च शमयाम् आस वारिणा 03195028a ब्रह्मास्त्रेण तदा राजा दैत्यं क्रूरपराक्रमम् 03195028c ददाह भरतश्रेष्ठ सर्वलोकाभयाय वै 03195029a सो ऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् 03195029c सुरशत्रुम् अमित्रघ्नस् त्रिलोकेश इवापरः 03195029e धुन्धुमार इति ख्यातो नाम्ना समभवत् ततः 03195030a प्रीतैश् च त्रिदशैः सर्वैर् महर्षिसहितैस् तदा 03195030c वरं वृणीष्वेत्य् उक्तः स प्राञ्जलिः प्रणतस् तदा 03195030e अतीव मुदितो राजन्न् इदं वचनम् अब्रवीत् 03195031a दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः 03195031c सख्यं च विष्णुना मे स्याद् भूतेष्व् अद्रोह एव च 03195031e धर्मे रतिश् च सततं स्वर्गे वासस् तथाक्षयः 03195032a तथास्त्व् इति ततो देवैः प्रीतैर् उक्तः स पार्थिवः 03195032c ऋषिभिश् च सगन्धर्वैर् उत्तङ्केन च धीमता 03195033a सभाज्य चैनं विविधैर् आशीर्वादैस् ततो नृपम् 03195033c देवा महर्षयश् चैव स्वानि स्थानानि भेजिरे 03195034a तस्य पुत्रास् त्रयः शिष्टा युधिष्ठिर तदाभवन् 03195034c दृढाश्वः कपिलाश्वश् च चन्द्राश्वश् चैव भारत 03195034e तेभ्यः परम्परा राजन्न् इक्ष्वाकूणां महात्मनाम् 03195035a एवं स निहतस् तेन कुवलाश्वेन सत्तम 03195035c धुन्धुर् दैत्यो महावीर्यो मधुकैटभयोः सुतः 03195036a कुवलाश्वस् तु नृपतिर् धुन्धुमार इति स्मृतः 03195036c नाम्ना च गुणसंयुक्तस् तदा प्रभृति सो ऽभवत् 03195037a एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि 03195037c धौन्धुमारम् उपाख्यानं प्रथितं यस्य कर्मणा 03195038a इदं तु पुण्यम् आख्यानं विष्णोः समनुकीर्तनम् 03195038c शृणुयाद् यः स धर्मात्मा पुत्रवांश् च भवेन् नरः 03195039a आयुष्मान् धृतिमांश् चैव श्रुत्वा भवति पर्वसु 03195039c न च व्याधिभयं किं चित् प्राप्नोति विगतज्वरः 03196001 वैशंपायन उवाच 03196001a ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् 03196001c पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम् 03196002a श्रोतुम् इच्छामि भगवन् स्त्रीणां माहात्म्यम् उत्तमम् 03196002c कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः 03196003a प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम 03196003c सूर्याचन्द्रमसौ वायुः पृथिवी वह्निर् एव च 03196004a पिता माता च भगवन् गाव एव च सत्तम 03196004c यच् चान्यद् एव विहितं तच् चापि भृगुनन्दन 03196005a मन्ये ऽहं गुरुवत् सर्वम् एकपत्न्यस् तथा स्त्रियः 03196005c पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे 03196006a पतिव्रतानां माहात्म्यं वक्तुम् अर्हसि नः प्रभो 03196006c निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ 03196006e पतिं दैवतवच् चापि चिन्तयन्त्यः स्थिता हि याः 03196007a भगवन् दुष्करं ह्य् एतत् प्रतिभाति मम प्रभो 03196007c मातापितृषु शुश्रूषा स्त्रीणां भर्तृषु च द्विज 03196008a स्त्रीणां धर्मात् सुघोराद् धि नान्यं पश्यामि दुष्करम् 03196008c साध्व् आचाराः स्त्रियो ब्रह्मन् यत् कुर्वन्ति सदादृताः 03196008e दुष्करं बत कुर्वन्ति पितरो मातरश् च वै 03196009a एकपत्न्यश् च या नार्यो याश् च सत्यं वदन्त्य् उत 03196009c कुक्षिणा दश मासांश् च गर्भं संधारयन्ति याः 03196009e नार्यः कालेन संभूय किम् अद्भुततरं ततः 03196010a संशयं परमं प्राप्य वेदनाम् अतुलाम् अपि 03196010c प्रजायन्ते सुतान् नार्यो दुःखेन महता विभो 03196010e पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम 03196011a ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः 03196011c स्वकर्म कुर्वन्ति सदा दुष्करं तच् च मे मतम् 03196012a क्षत्रधर्मसमाचारं तथ्यं चाख्याहि मे द्विज 03196012c धर्मः सुदुर्लभो विप्र नृशंसेन दुरात्मना 03196013a एतद् इच्छामि भगवन् प्रश्नं प्रश्नविदां वर 03196013c श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत 03196014 मार्कण्डेय उवाच 03196014a हन्त ते सर्वम् आख्यास्ये प्रश्नम् एतं सुदुर्वचम् 03196014c तत्त्वेन भरतश्रेष्ठ गदतस् तन् निबोध मे 03196015a मातरं सदृशीं तात pitqn अन्ये च मन्यते 03196015c दुष्करं कुरुते माता विवर्धयति या प्रजाः 03196016a तपसा देवतेज्याभिर् वन्दनेन तितिक्षया 03196016c अभिचारैर् उपायैश् च ईहन्ते पितरः सुतान् 03196017a एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम् 03196017c चिन्तयन्ति सदा वीर कीदृशो ऽयं भविष्यति 03196018a आशंसते च पुत्रेषु पिता माता च भारत 03196018c यशः कीर्तिम् अथैश्वर्यं प्रजा धर्मं तथैव च 03196019a तयोर् आशां तु सफलां यः करोति स धर्मवित् 03196019c पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा 03196019e इह प्रेत्य च तस्याथ कीर्तिर् धर्मश् च शाश्वतः 03196020a नैव यज्ञः स्त्रियः कश् चिन् न श्राद्धं नोपवासकम् 03196020c या तु भर्तरि शुश्रूषा तया स्वर्गम् उपाश्नुते 03196021a एतत् प्रकरणं राजन्न् अधिकृत्य युधिष्ठिर 03196021c प्रतिव्रतानां नियतं धर्मं चावहितः शृणु 03197001 मार्कण्डेय उवाच 03197001a कश् चिद् द्विजातिप्रवरो वेदाध्यायी तपोधनः 03197001c तपस्वी धर्मशीलश् च कौशिको नाम भारत 03197002a साङ्गोपनिषदान् वेदान् अधीते द्विजसत्तमः 03197002c स वृक्षमूले कस्मिंश् चिद् वेदान् उच्चारयन् स्थितः 03197003a उपरिष्टाच् च वृक्षस्य बलाका संन्यलीयत 03197003c तया पुरीषम् उत्सृष्टं ब्राह्मणस्य तदोपरि 03197004a ताम् अवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः 03197004c भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता 03197005a अपध्याता च विप्रेण न्यपतद् वसुधातले 03197005c बलाकां पतितां दृष्ट्वा गतसत्त्वाम् अचेतनाम् 03197005e कारुण्याद् अभिसंतप्तः पर्यशोचत तां द्विजः 03197006a अकार्यं कृतवान् अस्मि रागद्वेषबलात्कृतः 03197006c इत्य् उक्त्वा बहुशो विद्वान् ग्रामं भैक्षाय संश्रितः 03197007a ग्रामे शुचीनि प्रचरन् कुलानि भरतर्षभ 03197007c प्रविष्टस् तत् कुलं यत्र पूर्वं चरितवांस् तु सः 03197008a देहीति याचमानो वै तिष्ठेत्य् उक्तः स्त्रिया ततः 03197008c शौचं तु यावत् कुरुते भाजनस्य कुटुम्बिनी 03197009a एतस्मिन्न् अन्तरे राजन् क्षुधासंपीडितो भृशम् 03197009c भर्ता प्रविष्टः सहसा तस्या भरतसत्तम 03197010a सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् 03197010c पाद्यम् आचमनीयं च ददौ भर्त्रे तथासनम् 03197011a प्रह्वा पर्यचरच् चापि भर्तारम् असितेक्षणा 03197011c आहारेणाथ भक्ष्यैश् च वाक्यैः सुमधुरैस् तथा 03197012a उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर 03197012c दैवतं च पतिं मेने भर्तुश् चित्तानुसारिणी 03197013a न कर्मणा न मनसा नात्यश्नान् नापि चापिबत् 03197013c तं सर्वभावोपगता पतिशुश्रूषणे रता 03197014a साध्वाचारा शुचिर् दक्षा कुटुम्बस्य हितैषिणी 03197014c भर्तुश् चापि हितं यत् तत् सततं सानुवर्तते 03197015a देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस् तथा 03197015c शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया 03197016a सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् 03197016c कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा 03197017a व्रीडिता साभवत् साध्वी तदा भरतसत्तम 03197017c भिक्षाम् आदाय विप्राय निर्जगाम यशस्विनी 03197018 ब्राह्मण उवाच 03197018a किम् इदं भवति त्वं मां तिष्ठेत्य् उक्त्वा वराङ्गने 03197018c उपरोधं कृतवती न विसर्जितवत्य् असि 03197019 मार्कण्डेय उवाच 03197019a ब्राह्मणं क्रोधसंतप्तं ज्वलन्तम् इव तेजसा 03197019c दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचो ऽब्रवीत् 03197020a क्षन्तुम् अर्हसि मे विप्र भर्ता मे दैवतं महत् 03197020c स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया 03197021 ब्राह्मण उवाच 03197021a ब्राह्मणा न गरीयांसो गरीयांस् ते पतिः कृतः 03197021c गृहस्थधर्मे वर्तन्ती ब्राह्मणान् अवमन्यसे 03197022a इन्द्रो ऽप्य् एषां प्रणमते किं पुनर् मानुषा भुवि 03197022c अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया 03197022e ब्राह्मणा ह्य् अग्निसदृशा दहेयुः पृथिवीम् api 03197023 stry उवाच 03197023a नावजानाम्य् अहं विप्रान् देवैस् तुल्यान् मनस्विनः 03197023c अपराधम् इमं विप्र क्षन्तुम् अर्हसि मे ऽनघ 03197024a जानामि तेजो विप्राणां महाभाग्यं च धीमताम् 03197024c अपेयः सागरः क्रोधात् कृतो हि लवणोदकः 03197025a तथैव दीप्ततपसां मुनीनां भावितात्मनाम् 03197025c येषां क्रोधाग्निर् अद्यापि दण्डके नोपशाम्यति 03197026a ब्राह्मणानां परिभवाद् वातापिश् च दुरात्मवान् 03197026c अगस्त्यम् ऋषिम् आसाद्य जीर्णः क्रूरो महासुरः 03197027a प्रभावा बहवश् चापि श्रूयन्ते ब्रह्मवादिनाम् 03197027c क्रोधः सुविपुलो ब्रह्मन् प्रसादश् च महात्मनाम् 03197028a अस्मिंस् त्व् अतिक्रमे ब्रह्मन् क्षन्तुम् अर्हसि मे ऽनघ 03197028c पतिशुश्रूषया धर्मो यः स मे रोचते द्विज 03197029a दैवतेष्व् अपि सर्वेषु भर्ता मे दैवतं परम् 03197029c अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम 03197030a शुश्रूषायाः फलं पश्य पत्युर् ब्राह्मण यादृशम् 03197030c बलाका हि त्वया दग्धा रोषात् तद् विदितं मम 03197031a क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम 03197031c यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः 03197032a यो वदेद् इह सत्यानि गुरुं संतोषयेत च 03197032c हिंसितश् च न हिंसेत तं देवा ब्राह्मणं विदुः 03197033a जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः 03197033c कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः 03197034a यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः 03197034c सर्वधर्मेषु च रतस् तं देवा ब्राह्मणं विदुः 03197035a यो ऽध्यापयेद् अधीयीत यजेद् वा याजयीत वा 03197035c दद्याद् वापि यथाशक्ति तं देवा ब्राह्मणं विदुः 03197036a ब्रह्मचारी च वेदान्यो अधीयीत द्विजोत्तमः 03197036c स्वाध्याये चाप्रमत्तो वै तं देवा ब्राह्मणं विदुः 03197037a यद् ब्राह्मणानां कुशलं तद् एषां परिकीर्तयेत् 03197037c सत्यं तथा व्याहरतां नानृते रमते मनः 03197038a धनं तु ब्राह्मणस्याहुः स्वाध्यायं दमम् आर्जवम् 03197038c इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम 03197038e सत्यार्जवे धर्मम् आहुः परं धर्मविदो जनाः 03197039a दुर्ज्ञेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः 03197039c श्रुतिप्रमाणो धर्मः स्याद् इति वृद्धानुशासनम् 03197040a बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम 03197040c भवान् अपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः 03197040e न तु तत्त्वेन भगवन् धर्मान् वेत्सीति मे मतिः 03197041a मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः 03197041c मिथिलायां वसन् व्याधः स ते धर्मान् प्रवक्ष्यति 03197041e तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम 03197042a अत्युक्तम् अपि मे सर्वं क्षन्तुम् अर्हस्य् अनिन्दित 03197042c स्त्रियो ह्य् अवध्याः सर्वेषां ये धर्मविदुषो जनाः 03197043 ब्राह्मण उवाच 03197043a प्रीतो ऽस्मि तव भद्रं ते गतः क्रोधश् च शोभने 03197043c उपालम्भस् त्वया ह्य् उक्तो मम निःश्रेयसं परम् 03197043e स्वस्ति ते ऽस्तु गमिष्यामि साधयिष्यामि शोभने 03197044 मार्कण्डेय उवाच 03197044a तया विसृष्टो निर्गम्य स्वम् एव भवनं ययौ 03197044c विनिन्दन् स द्विजो ''त्मानं कौशिको नरसत्तम 03198001 मार्कण्डेय उवाच 03198001a चिन्तयित्वा तद् आश्चर्यं स्त्रिया प्रोक्तम् अशेषतः 03198001c विनिन्दन् स द्विजो ''त्मानम् आगस्कृत इवाबभौ 03198002a चिन्तयानः स धर्मस्य सूक्ष्मां गतिम् अथाब्रवीत् 03198002c श्रद्दधानेन भाव्यं वै गच्छामि मिथिलाम् अहम् 03198003a कृतात्मा धर्मवित् तस्यां व्याधो निवसते किल 03198003c तं गच्छाम्य् अहम् अद्यैव धर्मं प्रष्टुं तपोधनम् 03198004a इति संचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः 03198004c बलाकाप्रत्ययेनासौ धर्म्यैश् च वचनैः शुभैः 03198004e संप्रतस्थे स मिथिलां कौतूहलसमन्वितः 03198005a अतिक्रामन्न् अरण्यानि ग्रामांश् च नगराणि च 03198005c ततो जगाम मिथिलां जनकेन सुरक्षिताम् 03198006a धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् 03198006c गोपुराट्टालकवतीं गृहप्राकारशोभिताम् 03198007a प्रविश्य स पुरीं रम्यां विमानैर् बहुभिर् वृताम् 03198007c पण्यैश् च बहुभिर् युक्तां सुविभक्तमहापथाम् 03198008a अश्वै रथैस् तथा नागैर् यानैश् च बहुभिर् वृताम् 03198008c हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् 03198009a सो ऽपश्यद् बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् 03198009c धर्मव्याधम् अपृच्छच् च स चास्य कथितो द्विजैः 03198010a अपश्यत् तत्र गत्वा तं सूनामध्ये व्यवस्थितम् 03198010c मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् 03198010e आकुलत्वात् तु kretqNAm एकान्ते संस्थितो द्विजः 03198011a स तु ज्ञात्वा द्विजं प्राप्तं सहसा संभ्रमोत्थितः 03198011c आजगाम यतो विप्रः स्थित एकान्त आसने 03198012 व्याध उवाच 03198012a अभिवादये त्वा भगवन् स्वागतं ते द्विजोत्तम 03198012c अहं व्याधस् तु भद्रं ते किं करोमि प्रशाधि माम् 03198013a एकपत्न्या यद् उक्तो ऽसि गच्छ त्वं मिथिलाम् इति 03198013c जानाम्य् एतद् अहं सर्वं यदर्थं त्वम् इहागतः 03198014 मार्कण्डेय उवाच 03198014a श्रुत्वा तु तस्य तद् वाक्यं स विप्रो भृशहर्षितः 03198014c द्वितीयम् इदम् आश्चर्यम् इत्य् अचिन्तयत द्विजः 03198015a अदेशस्थं हि ते स्थानम् इति व्याधो ऽब्रवीद् द्विजम् 03198015c गृहं गच्छाव भगवन् यदि रोचयसे ऽनघ 03198016a बाढम् इत्य् एव संहृष्टो विप्रो वचनम् अब्रवीत् 03198016c अग्रतस् तु द्विजं कृत्वा स जगाम गृहान् प्रति 03198017a प्रविश्य च गृहं रम्यम् आसनेनाभिपूजितः 03198017c पाद्यम् आचमनीयं च प्रतिगृह्य द्विजोत्तमः 03198018a ततः सुखोपविष्टस् तं व्याधं वचनम् अब्रवीत् 03198018c कर्मैतद् वै न सदृशं भवतः प्रतिभाति मे 03198018e अनुतप्ये भृशं तात तव घोरेण कर्मणा 03198019 व्याध उवाच 03198019a कुलोचितम् इदं कर्म पितृपैतामहं मम 03198019c वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज 03198020a धात्रा तु विहितं पूर्वं कर्म स्वं पालयाम्य् अहम् 03198020c प्रयत्नाच् च गुरू वृद्धौ शुश्रूषे ऽहं द्विजोत्तम 03198021a सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च 03198021c देवतातिथिभृत्यानाम् अवशिष्टेन वर्तये 03198022a न कुत्सयाम्य् अहं किं चिन् न गर्हे बलवत्तरम् 03198022c कृतम् अन्वेति कर्तारं पुरा कर्म द्विजोत्तम 03198023a कृषिगोरक्ष्यवाणिज्यम् इह लोकस्य जीवनम् 03198023c दण्डनीतिस् त्रयी विद्या तेन लोका भवन्त्य् उत 03198024a कर्म शूद्रे कृषिर् वैश्ये संग्रामः क्षत्रिये स्मृतः 03198024c ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा 03198025a राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः 03198025c विकर्माणश् च ये के चित् तान् युनक्ति स्वकर्मसु 03198026a भेतव्यं हि सदा राज्ञां प्रजानाम् अधिपा हि ते 03198026c मारयन्ति विकर्मस्थं लुब्धा मृगम् इवेषुभिः 03198027a जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते 03198027c स्वकर्मनिरता वर्णाश् चत्वारो ऽपि द्विजोत्तम 03198028a स एष जनको राजा दुर्वृत्तम् अपि चेत् सुतम् 03198028c दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम् 03198029a सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति 03198029c श्रीश् च राज्यं च दण्डश् च क्षत्रियाणां द्विजोत्तम 03198030a राजानो हि स्वधर्मेण श्रियम् इच्छन्ति भूयसीम् 03198030c सर्वेषाम् एव वर्णानां त्राता राजा भवत्य् उत 03198031a परेण हि हतान् ब्रह्मन् वराहमहिषान् अहम् 03198031c न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्व् अहम् 03198032a न भक्षयामि मांसानि ऋतुगामी तथा ह्य् अहम् 03198032c सदोपवासी च तथा नक्तभोजी तथा द्विज 03198033a अशीलश् चापि पुरुषो भूत्वा भवति शीलवान् 03198033c प्राणिहिंसारतश् चापि भवते धार्मिकः पुनः 03198034a व्यभिचारान् नरेन्द्राणां धर्मः संकीर्यते महान् 03198034c अधर्मो वर्धते चापि संकीर्यन्ते तथा प्रजाः 03198035a उरुण्डा वामनाः कुब्जाः स्थूलशीर्षास् तथैव च 03198035c क्लीबाश् चान्धाश् च जायन्ते बधिरा लम्बचूचुकाः 03198035e पार्थिवानाम् अधर्मत्वात् प्रजानाम् अभवः सदा 03198036a स एष राजा जनकः सर्वं धर्मेण पश्यति 03198036c अनुगृह्णन् प्रजाः सर्वाः स्वधर्मनिरताः सदा 03198037a ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः 03198037c सर्वान् सुपरिणीतेन कर्मणा तोषयाम्य् अहम् 03198038a ये जीवन्ति स्वधर्मेण संभुञ्जन्ते च पार्थिवाः 03198038c न किं चिद् उपजीवन्ति दक्षा उत्थानशीलिनः 03198039a शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता 03198039c यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया 03198039e त्यागान् नान्यत्र मर्त्यानां गुणास् तिष्ठन्ति पूरुषे 03198040a मृषावादं परिहरेत् कुर्यात् प्रियम् अयाचितः 03198040c न च कामान् न संरम्भान् न द्वेषाद् धर्मम् उत्सृजेत् 03198041a प्रिये नातिभृशं हृष्येद् अप्रिये न च संज्वरेत् 03198041c न मुह्येद् अर्थकृच्छ्रेषु न च धर्मं परित्यजेत् 03198042a कर्म चेत् किं चिद् अन्यत् स्याद् इतरन् न समाचरेत् 03198042c यत् कल्याणम् अभिध्यायेत् तत्रात्मानं नियोजयेत् 03198043a न पापं प्रति पापः स्यात् साधुर् एव सदा भवेत् 03198043c आत्मनैव हतः पापो यः पापं कर्तुम् इच्छति 03198044a कर्म चैतद् असाधूनां वृजिनानाम् असाधुवत् 03198044c न धर्मो ऽस्तीति मन्वानाः शुचीन् अवहसन्ति ये 03198044e अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः 03198045a महादृतिर् इवाध्मातः पापो भवति नित्यदा 03198045c मूढानाम् अवलिप्तानाम् असारं भाषितं भवेत् 03198045e दर्शयत्य् अन्तरात्मानं दिवा रूपम् इवांशुमान् 03198046a न लोके राजते मूर्खः केवलात्मप्रशंसया 03198046c अपि चेह मृजा हीनः कृतविद्यः प्रकाशते 03198047a अब्रुवन् कस्य चिन् निन्दाम् आत्मपूजाम् अवर्णयन् 03198047c न कश् चिद् गुणसंपन्नः प्रकाशो भुवि दृश्यते 03198048a विकर्मणा तप्यमानः पापाद् विपरिमुच्यते 03198048c नैतत् कुर्यां पुनर् इति द्वितीयात् परिमुच्यते 03198049a कर्मणा येन तेनेह पापाद् द्विजवरोत्तम 03198049c एवं श्रुतिर् इयं ब्रह्मन् धर्मेषु परिदृश्यते 03198050a पापान्य् अबुद्ध्वेह पुरा कृतानि; प्राग् धर्मशीलो विनिहन्ति पश्चात् 03198050c धर्मो ब्रह्मन् नुदते पूरुषाणां; यत् कुर्वते पापम् इह प्रमादात् 03198051a पापं कृत्वा हि मन्येत नाहम् अस्मीति पूरुषः 03198051c चिकीर्षेद् एव कल्याणं श्रद्दधानो ऽनसूयकः 03198052a वसनस्येव छिद्राणि साधूनां विवृणोति यः 03198052c पापं चेत् पुरुषः कृत्वा कल्याणम् अभिपद्यते 03198052e मुच्यते सर्वपापेभ्यो महाभ्रैर् इव चन्द्रमाः 03198053a यथादित्यः समुद्यन् वै तमः सर्वं व्यपोहति 03198053c एवं कल्याणम् आतिष्ठन् सर्वपापैः प्रमुच्यते 03198054a पापानां विद्ध्य् अधिष्ठानं लोभम् एव द्विजोत्तम 03198054c लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः 03198054e अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः 03198055a तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः 03198055c सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः 03198056 मार्कण्डेय उवाच 03198056a स तु विप्रो महाप्राज्ञो धर्मव्याधम् अपृच्छत 03198056c शिष्टाचारं कथम् अहं विद्याम् इति नरोत्तम 03198056e एतन् महामते व्याध प्रब्रवीहि यथातथम् 03198057 व्याध उवाच 03198057a यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम 03198057c पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा 03198058a कामक्रोधौ वशे कृत्वा दम्भं लोभम् अनार्जवम् 03198058c धर्म इत्य् एव संतुष्टास् ते शिष्टाः शिष्टसंमताः 03198059a न तेषां विद्यते ऽवृत्तं यज्ञस्वाध्यायशीलिनाम् 03198059c आचारपालनं चैव द्वितीयं शिष्टलक्षणम् 03198060a गुरुशुश्रूषणं सत्यम् अक्रोधो दानम् एव च 03198060c एतच् चतुष्टयं ब्रह्मञ् शिष्टाचारेषु नित्यदा 03198061a शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः 03198061c याम् अयं लभते तुष्टिं सा न शक्या ह्य् अतो ऽन्यथा 03198062a वेदस्योपनिषत् सत्यं सत्यस्योपनिषद् दमः 03198062c दमस्योपनिषत् त्यागः शिष्टाचारेषु नित्यदा 03198063a ये तु धर्मम् असूयन्ते बुद्धिमोहान्विता नराः 03198063c अपथा गच्छतां तेषाम् अनुयातापि पीड्यते 03198064a ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः 03198064c धर्म्यं पन्थानम् आरूढाः सत्यधर्मपरायणाः 03198065a नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः 03198065c उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः 03198066a नास्तिकान् भिन्नमर्यादान् क्रूरान् पापमतौ स्थितान् 03198066c त्यज ताञ् ज्ञानम् आश्रित्य धार्मिकान् उपसेव्य च 03198067a कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम् 03198067c नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर 03198068a क्रमेण संचितो धर्मो बुद्धियोगमयो महान् 03198068c शिष्टाचारे भवेत् साधू रागः शुक्लेव वाससि 03198069a अहिंसा सत्यवचनं सर्वभूतहितं परम् 03198069c अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः 03198069e सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः 03198070a सत्यम् एव गरीयस् तु शिष्टाचारनिषेवितम् 03198070c आचारश् च सतां धर्मः सन्तश् चाचारलक्षणाः 03198071a यो यथाप्रकृतिर् जन्तुः स्वां स्वां प्रकृतिम् अश्नुते 03198071c पापात्मा क्रोधकामादीन् दोषान् आप्नोत्य् अनात्मवान् 03198072a आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः 03198072c अनाचारस् त्व् अधर्मेति एतच् छिष्टानुशासनम् 03198073a अक्रुध्यन्तो ऽनसूयन्तो निरहंकारमत्सराः 03198073c ऋजवः शमसंपन्नाः शिष्टाचारा भवन्ति ते 03198074a त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः 03198074c गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्य् उत 03198075a तेषाम् अदीनसत्त्वानां दुष्कराचारकर्मणाम् 03198075c स्वैः कर्मभिः सत्कृतानां घोरत्वं संप्रणश्यति 03198076a तं सदाचारम् आश्चर्यं पुराणं शाश्वतं ध्रुवम् 03198076c धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः 03198077a आस्तिका मानहीनाश् च द्विजातिजनपूजकाः 03198077c श्रुतवृत्तोपसंपन्नाः ते सन्तः स्वर्गगामिनः 03198078a वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः 03198078c शिष्टाचीर्णश् च शिष्टानां त्रिविधं धर्मलक्षणम् 03198079a पारणं चापि विद्यानां तीर्थानाम् अवगाहनम् 03198079c क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् 03198080a सर्वभूतदयावन्तो अहिंसानिरताः सदा 03198080c परुषं न प्रभाषन्ते सदा सन्तो द्विजप्रियाः 03198081a शुभानाम् अशुभानां च कर्मणां फलसंचये 03198081c विपाकम् अभिजानन्ति ते शिष्टाः शिष्टसंमताः 03198082a न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः 03198082c सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश् च सत्पथे 03198083a दातारः संविभक्तारो दीनानुग्रहकारिणः 03198083c सर्वभूतदयावन्तस् ते शिष्टाः शिष्टसंमताः 03198084a सर्वपूज्याः श्रुतधनास् तथैव च तपस्विनः 03198084c दाननित्याः सुखा&l लोकान् आप्नुवन्तीह च श्रियम् 03198085a पीडया च कलत्रस्य भृत्यानां च समाहिताः 03198085c अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः 03198086a लोकयात्रां च पश्यन्तो धर्मम् आत्महितानि च 03198086c एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः 03198087a अहिंसा सत्यवचनम् आनृशंस्यम् अथार्जवम् 03198087c अद्रोहो नातिमानश् च ह्रीस् तितिक्षा दमः शमः 03198088a धीमन्तो धृतिमन्तश् च भूतानाम् अनुकम्पकाः 03198088c अकामद्वेषसंयुक्तास् ते सन्तो लोकसत्कृताः 03198089a त्रीण्य् एव तु पदान्य् आहुः सतां वृत्तम् अनुत्तमम् 03198089c न द्रुह्येच् चैव दद्याच् च सत्यं चैव सदा वदेत् 03198090a सर्वत्र च दयावन्तः सन्तः करुणवेदिनः 03198090c गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानम् उत्तमम् 03198090e शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः 03198091a अनसूया क्षमा शान्तिः संतोषः प्रियवादिता 03198091c कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् 03198092a कर्मणा श्रुतसंपन्नं सतां मार्गम् अनुत्तमम् 03198092c शिष्टाचारं निषेवन्ते नित्यं धर्मेष्व् अतन्द्रिताः 03198093a प्रज्ञाप्रासादम् आरुह्य मुह्यतो महतो जनान् 03198093c प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम 03198093e अतिपुण्यानि पापानि तानि द्विजवरोत्तम 03198094a एतत् ते सर्वम् आख्यातं यथाप्रज्ञं यथाश्रुतम् 03198094c शिष्टाचारगुणान् ब्रह्मन् पुरस्कृत्य द्विजर्षभ 03199001 मार्कण्डेय उवाच 03199001a स तु विप्रम् अथोवाच धर्मव्याधो युधिष्ठिर 03199001c यद् अहं ह्य् आचरे कर्म घोरम् एतद् असंशयम् 03199002a विधिस् तु बलवान् ब्रह्मन् दुस्तरं हि पुराकृतम् 03199002c पुराकृतस्य पापस्य कर्मदोषो भवत्य् अयम् 03199002e दोषस्यैतस्य वै ब्रह्मन् विघाते यत्नवान् अहम् 03199003a विधिना विहिते पूर्वं निमित्तं घातको भवेत् 03199003c निमित्तभूता हि वयं कर्मणो ऽस्य द्विजोत्तम 03199004a येषां हतानां मांसानि विक्रीणामो वयं द्विज 03199004c तेषाम् अपि भवेद् धर्म उपभोगेन भक्षणात् 03199004e देवतातिथिभृत्यानां pitqNAM प्रतिपूजनात् 03199005a ओषध्यो वीरुधश् चापि पशवो मृगपक्षिणः 03199005c अन्नाद्यभूता लोकस्य इत्य् अपि श्रूयते श्रुतिः 03199006a आत्ममांसप्रदानेन शिबिर् औशीनरो नृपः 03199006c स्वर्गं सुदुर्लभं प्राप्तः क्षमावान् द्विजसत्तम 03199007a राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज 03199007c द्वे सहस्रे तु वध्येते पशूनाम् अन्वहं तदा 03199008a समांसं ददतो ह्य् अन्नं रन्तिदेवस्य नित्यशः 03199008c अतुला कीर्तिर् अभवन् नृपस्य द्विजसत्तम 03199008e चातुर्मास्येषु पशवो वध्यन्त इति नित्यशः 03199009a अग्नयो मांसकामाश् च इत्य् अपि श्रूयते श्रुतिः 03199009c यज्ञेषु पशवो ब्रह्मन् वध्यन्ते सततं द्विजैः 03199009e संस्कृताः किल मन्त्रैश् च ते ऽपि स्वर्गम् अवाप्नुवन् 03199010a यदि नैवाग्नयो ब्रह्मन् मांसकामाभवन् पुरा 03199010c भक्ष्यं नैव भवेन् मांसं कस्य चिद् द्विजसत्तम 03199011a अत्रापि विधिर् उक्तश् च मुनिभिर् मांसभक्षणे 03199011c देवतानां pitqNAM च भुङ्क्ते दत्त्वा तु यः सदा 03199011e यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात् 03199012a अमांसाशी भवत्य् एवम् इत्य् अपि श्रूयते श्रुतिः 03199012c भार्यां गच्छन् ब्रह्मचारी ऋतौ भवति ब्राह्मणः 03199013a सत्यानृते विनिश्चित्य अत्रापि विधिर् उच्यते 03199013c सौदासेन पुरा राज्ञा मानुषा भक्षिता द्विज 03199013e शापाभिभूतेन भृशम् अत्र किं प्रतिभाति ते 03199014a स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम 03199014c पुराकृतम् इति ज्ञात्वा जीवाम्य् एतेन कर्मणा 03199015a स्वकर्म त्यजतो ब्रह्मन्न् अधर्म इह दृश्यते 03199015c स्वकर्मनिरतो यस् तु स धर्म इति निश्चयः 03199016a पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति 03199016c धात्रा विधिर् अयं दृष्टो बहुधा कर्मनिर्णये 03199017a द्रष्टव्यं तु भवेत् प्राज्ञ क्रूरे कर्मणि वर्तता 03199017c कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् 03199017e कर्मणस् तस्य घोरस्य बहुधा निर्णयो भवेत् 03199018a दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा 03199018c द्विजातिपूजने चाहं धर्मे च निरतः सदा 03199018e अतिवादातिमानाभ्यां निवृत्तो ऽस्मि द्विजोत्तम 03199019a कृषिं साध्व् इति मन्यन्ते तत्र हिंसा परा स्मृता 03199019c कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान् बहून् 03199019e जीवान् अन्यांश् च बहुशस् तत्र किं प्रतिभाति ते 03199020a धान्यबीजानि यान्य् आहुर् व्रीह्यादीनि द्विजोत्तम 03199020c सर्वाण्य् एतानि जीवानि तत्र किं प्रतिभाति ते 03199021a अध्याक्रम्य पशूंश् चापि घ्नन्ति वै भक्षयन्ति च 03199021c वृक्षान् अथौषधीश् चैव छिन्दन्ति पुरुषा द्विज 03199022a जीवा हि बहवो ब्रह्मन् वृक्षेषु च फलेषु च 03199022c उदके बहवश् चापि तत्र किं प्रतिभाति ते 03199023a सर्वं व्याप्तम् इदं ब्रह्मन् प्राणिभिः प्राणिजीवनैः 03199023c मत्स्या ग्रसन्ते मत्स्यांश् च तत्र किं प्रतिभाति ते 03199024a सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम 03199024c प्राणिनो ऽन्योन्यभक्षाश् च तत्र किं प्रतिभाति ते 03199025a चङ्क्रम्यमाणा जीवांश् च धरणीसंश्रितान् बहून् 03199025c पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते 03199026a उपविष्टाः शयानाश् च घ्नन्ति जीवान् अनेकशः 03199026c ज्ञानविज्ञानवन्तश् च तत्र किं प्रतिभाति ते 03199027a जीवैर् ग्रस्तम् इदं सर्वम् आकाशं पृथिवी तथा 03199027c अविज्ञानाच् च हिंसन्ति तत्र किं प्रतिभाति ते 03199028a अहिंसेति यद् उक्तं हि पुरुषैर् विस्मितैः पुरा 03199028c के न हिंसन्ति जीवान् वै लोके ऽस्मिन् द्विजसत्तम 03199028e बहु संचिन्त्य इह वै नास्ति कश् चिद् अहिंसकः 03199029a अहिंसायां तु निरता यतयो द्विजसत्तम 03199029c कुर्वन्त्य् एव हि हिंसां ते यत्नाद् अल्पतरा भवेत् 03199030a आलक्ष्याश् चैव पुरुषाः कुले जाता महागुणाः 03199030c महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च 03199031a सुहृदः सुहृदो ऽन्यांश् च दुर्हृदश् चापि दुर्हृदः 03199031c सम्यक् प्रवृत्तान् पुरुषान् न सम्यग् अनुपश्यतः 03199032a समृद्धैश् च न नन्दन्ति बान्धवा बान्धवैर् अपि 03199032c गुरूंश् चैव विनिन्दन्ति मूढाः पण्डितमानिनः 03199033a बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम 03199033c धर्मयुक्तम् अधर्मं च तत्र किं प्रतिभाति ते 03199034a वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु 03199034c स्वकर्मनिरतो यो हि स यशः प्राप्नुयान् महत् 03200001 मार्कण्डेय उवाच 03200001a धर्मव्याधस् तु निपुणं पुनर् एव युधिष्ठिर 03200001c विप्रर्षभम् उवाचेदं सर्वधर्मभृतां वरः 03200002a श्रुतिप्रमाणो धर्मो हि वृद्धानाम् इति भाषितम् 03200002c सूक्ष्मा गतिर् हि धर्मस्य बहुशाखा ह्य् अनन्तिका 03200003a प्राणात्यये विवाहे च वक्तव्यम् अनृतं भवेत् 03200003c अनृतं च भवेत् सत्यं सत्यं चैवानृतं भवेत् 03200004a यद् भूतहितम् अत्यन्तं तत् सत्यम् इति धारणा 03200004c विपर्ययकृतो ऽधर्मः पश्य धर्मस्य सूक्ष्मताम् 03200005a यत् करोत्य् अशुभं कर्म शुभं वा द्विजसत्तम 03200005c अवश्यं तत् समाप्नोति पुरुषो नात्र संशयः 03200006a विषमां च दशां प्राप्य देवान् गर्हति वै भृशम् 03200006c आत्मनः कर्मदोषाणि न विजानात्य् अपण्डितः 03200007a मूढो नैकृतिकश् चापि चपलश् च द्विजोत्तम 03200007c सुखदुःखविपर्यासो यदा समुपपद्यते 03200007e नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् 03200008a यो यम् इच्छेद् यथा कामं तं तं कामं समश्नुयात् 03200008c यदि स्याद् अपराधीनं पुरुषस्य क्रियाफलम् 03200009a संयताश् चापि दक्षाश् च मतिमन्तश् च मानवाः 03200009c दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः 03200010a भूतानाम् अपरः कश् चिद् धिंसायां सततोत्थितः 03200010c वञ्चनायां च लोकस्य स सुखेनेह जीवति 03200011a अचेष्टमानम् आसीनं श्रीः कं चिद् उपतिष्ठति 03200011c कश् चित् कर्माणि कुर्वन् हि न प्राप्यम् अधिगच्छति 03200012a देवान् इष्ट्वा तपस् तप्त्वा कृपणैः पुत्रगृद्धिभिः 03200012c दशमासधृता गर्भे जायन्ते कुलपांसनाः 03200013a अपरे धनधान्यैश् च भोगैश् च पितृसंचितैः 03200013c विपुलैर् अभिजायन्ते लब्धास् तैर् एव मङ्गलैः 03200014a कर्मजा हि मनुष्याणां रोगा नास्त्य् अत्र संशयः 03200014c आधिभिश् चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव 03200015a ते चापि कुशलैर् वैद्यैर् निपुणैः संभृतौषधैः 03200015c व्याधयो विनिवार्यन्ते मृगा व्याधैर् इव द्विज 03200016a येषाम् अस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः 03200016c न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर 03200017a अपरे बाहुबलिनः क्लिश्यन्ते बहवो जनाः 03200017c दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम 03200018a इति लोकम् अनाक्रन्दं मोहशोकपरिप्लुतम् 03200018c स्रोतसासकृद् आक्षिप्तं ह्रियमाणं बलीयसा 03200019a न म्रियेयुर् न जीर्येयुः सर्वे स्युः सार्वकामिकाः 03200019c नाप्रियं प्रतिपश्येयुर् वशित्वं यदि वै भवेत् 03200020a उपर्य् उपरि लोकस्य सर्वो गन्तुं समीहते 03200020c यतते च यथाशक्ति न च तद् वर्तते तथा 03200021a बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः 03200021c महच् च फलवैषम्यं दृश्यते कर्मसंधिषु 03200022a न कश् चिद् ईशते ब्रह्मन् स्वयंग्राहस्य सत्तम 03200022c कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते 03200023a यथा श्रुतिर् इयं ब्रह्मञ् जीवः किल सनातनः 03200023c शरीरम् अध्रुवं लोके सर्वेषां प्राणिनाम् इह 03200024a वध्यमाने शरीरे तु देहनाशो भवत्य् उत 03200024c जीवः संक्रमते ऽन्यत्र कर्मबन्धनिबन्धनः 03200025 ब्राह्मण उवाच 03200025a कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः 03200025c एतद् इच्छाम्य् अहं ज्ञातुं तत्त्वेन वदतां वर 03200026 व्याध उवाच 03200026a न जीवनाशो ऽस्ति हि देहभेदे; मिथ्यैतद् आहुर् म्रियतेति मूढाः 03200026c जीवस् तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः 03200027a अन्यो हि नाश्नाति कृतं हि कर्म; स एव कर्ता सुखदुःखभागी 03200027c यत् तेन किं चिद् धि कृतं हि कर्म; तद् अश्नुते नास्ति कृतस्य नाशः 03200028a अपुण्यशीलाश् च भवन्ति पुण्या; नरोत्तमाः पापकृतो भवन्ति 03200028c नरो ऽनुयातस् त्व् इह कर्मभिः स्वैस्; ततः समुत्पद्यति भावितस् तैः 03200029 ब्राह्मण उवाच 03200029a कथं संभवते योनौ कथं वा पुण्यपापयोः 03200029c जातीः पुण्या ह्य् अपुण्याश् च कथं गच्छति सत्तम 03200030 व्याध उवाच 03200030a गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते 03200030c समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम 03200031a यथा संभृतसंभारः पुनर् एव प्रजायते 03200031c शुभकृच् छुभयोनीषु पापकृत् पापयोनिषु 03200032a शुभैः प्रयोगैर् देवत्वं व्यामिश्रैर् मानुषो भवेत् 03200032c मोहनीयैर् वियोनीषु त्व् अधोगामी च किल्बिषैः 03200033a जातिमृत्युजरादुःखैः सततं समभिद्रुतः 03200033c संसारे पच्यमानश् च दोषैर् आत्मकृतैर् नरः 03200034a तिर्यग्योनिसहस्राणि गत्वा नरकम् एव च 03200034c जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः 03200035a जन्तुस् तु कर्मभिस् तैस् तैः स्वकृतैः प्रेत्य दुःखितः 03200035c तद्दुःखप्रतिघातार्थम् अपुण्यां योनिम् अश्नुते 03200036a ततः कर्म समादत्ते पुनर् अन्यन् नवं बहु 03200036c पच्यते तु पुनस् तेन भुक्त्वापथ्यम् इवातुरः 03200037a अजस्रम् एव दुःखार्तो ऽदुःखितः सुखसंज्ञितः 03200037c ततो ऽनिवृत्तबन्धत्वात् कर्मणाम् उदयाद् अपि 03200037e परिक्रामति संसारे चक्रवद् बहुवेदनः 03200038a स चेन् निवृत्तबन्धस् तु विशुद्धश् चापि कर्मभिः 03200038c प्राप्नोति सुकृता&l लोकान् यत्र गत्वा न शोचति 03200039a पापं कुर्वन् पापवृत्तः पापस्यान्तं न गच्छति 03200039c तस्मात् पुण्यं यतेत् कर्तुं वर्जयेत च पातकम् 03200040a अनसूयुः कृतज्ञश् च कल्याणान्य् एव सेवते 03200040c सुखानि धर्मम् अर्थं च स्वर्गं च लभते नरः 03200041a संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः 03200041c प्राज्ञस्यानन्तरा वृत्तिर् इह लोके परत्र च 03200042a सतां धर्मेण वर्तेत क्रियां शिष्टवद् आचरेत् 03200042c असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज 03200043a सन्ति ह्य् आगतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः 03200043c स्वधर्मेण क्रिया लोके कर्मणः सो ऽप्य् असंकरः 03200044a प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति 03200044c तस्य धर्माद् अवाप्तेषु धनेषु द्विजसत्तम 03200044e तस्यैव सिञ्चते मूलं गुणान् पश्यति यत्र वै 03200045a धर्मात्मा भवति ह्य् एवं चित्तं चास्य प्रसीदति 03200045c स मैत्रजनसंतुष्ट इह प्रेत्य च नन्दति 03200046a शब्दं स्पर्शं तथा रूपं गन्धान् इष्टांश् च सत्तम 03200046c प्रभुत्वं लभते चापि धर्मस्यैतत् फलं विदुः 03200047a धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज 03200047c अतृप्यमाणो निर्वेदम् आदत्ते ज्ञानचक्षुषा 03200048a प्रज्ञाचक्षुर् नर इह दोषं नैवानुरुध्यते 03200048c विरज्यति यथाकामं न च धर्मं विमुञ्चति 03200049a सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् 03200049c ततो मोक्षे प्रयतते नानुपायाद् उपायतः 03200050a एवं निर्वेदम् आदत्ते पापं कर्म जहाति च 03200050c धार्मिकश् चापि भवति मोक्षं च लभते परम् 03200051a तपो निःश्रेयसं जन्तोस् तस्य मूलं शमो दमः 03200051c तेन सर्वान् अवाप्नोति कामान् यान् मनसेच्छति 03200052a इन्द्रियाणां निरोधेन सत्येन च दमेन च 03200052c ब्रह्मणः पदम् आप्नोति यत् परं द्विजसत्तम 03200053 ब्राह्मण उवाच 03200053a इन्द्रियाणि तु यान्य् आहुः कानि तानि यतव्रत 03200053c निग्रहश् च कथं कार्यो निग्रहस्य च किं फलम् 03200054a कथं च फलम् आप्नोति तेषां धर्मभृतां वर 03200054c एतद् इच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक 03201001 मार्कण्डेय उवाच 03201001a एवम् उक्तस् तु विप्रेण धर्मव्याधो युधिष्ठिर 03201001c प्रत्युवाच यथा विप्रं तच् छृणुष्व नराधिप 03201002 व्याध उवाच 03201002a विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते 03201002c तत् प्राप्य कामं भजते क्रोधं च द्विजसत्तम 03201003a ततस् तदर्थं यतते कर्म चारभते महत् 03201003c इष्टानां रूपगन्धानाम् अभ्यासं च निषेवते 03201004a ततो रागः प्रभवति द्वेषश् च तदनन्तरम् 03201004c ततो लोभः प्रभवति मोहश् च तदनन्तरम् 03201005a तस्य लोभाभिभूतस्य रागद्वेषहतस्य च 03201005c न धर्मे जायते बुद्धिर् व्याजाद् धर्मं करोति च 03201006a व्याजेन चरते धर्मम् अर्थं व्याजेन रोचते 03201006c व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम 03201006e तत्रैव रमते बुद्धिस् ततः पापं चिकीर्षति 03201007a सुहृद्भिर् वार्यमाणश् च पण्डितैश् च द्विजोत्तम 03201007c उत्तरं श्रुतिसंबद्धं ब्रवीति श्रुतियोजितम् 03201008a अधर्मस् त्रिविधस् तस्य वर्धते रागदोषतः 03201008c पापं चिन्तयते चापि ब्रवीति च करोति च 03201009a तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः 03201009c एकशीलाश् च मित्रत्वं भजन्ते पापकर्मिणः 03201010a स तेनासुखम् आप्नोति परत्र च विहन्यते 03201010c पापात्मा भवति ह्य् एवं धर्मलाभं तु मे शृणु 03201011a यस् त्व् एतान् प्रज्ञया दोषान् पूर्वम् एवानुपश्यति 03201011c कुशलः सुखदुःखेषु साधूंश् चाप्य् उपसेवते 03201011e तस्य साधुसमारम्भाद् बुद्धिर् धर्मेषु जायते 03201012 ब्राह्मण उवाच 03201012a ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते 03201012c दिव्यप्रभावः सुमहान् ऋषिर् एव मतो ऽसि मे 03201013 व्याध उवाच 03201013a ब्राह्मणा वै महाभागाः पितरो ऽग्रभुजः सदा 03201013c तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा 03201014a यत् तेषां च प्रियं तत् ते वक्ष्यामि द्विजसत्तम 03201014c नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे 03201015a इदं विश्वं जगत् सर्वम् अजय्यं चापि सर्वशः 03201015c महाभूतात्मकं ब्रह्मन् नातः परतरं भवेत् 03201016a महाभूतानि खं वायुर् अग्निर् आपस् तथा च भूः 03201016c शब्दः स्पर्शश् च रूपं च रसो गन्धश् च तद्गुणाः 03201017a तेषाम् अपि गुणाः सर्वे गुणवृत्तिः परस्परम् 03201017c पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु 03201018a षष्ठस् तु चेतना नाम मन इत्य् अभिधीयते 03201018c सप्तमी तु भवेद् बुद्धिर् अहंकारस् ततः परम् 03201019a इन्द्रियाणि च पञ्चैव रजः सत्त्वं तमस् तथा 03201019c इत्य् एष सप्तदशको राशिर् अव्यक्तसंज्ञकः 03201020a सर्वैर् इहेन्द्रियार्थैस् तु व्यक्ताव्यक्तैः सुसंवृतः 03201020c चतुर्विंशक इत्य् एष व्यक्ताव्यक्तमयो गुणः 03201020e एतत् ते सर्वम् आख्यातं किं भूयो श्रोतुम् इच्छसि 03202001 मार्कण्डेय उवाच 03202001a एवम् उक्तः स विप्रस् तु धर्मव्याधेन भारत 03202001c कथाम् अकथयद् भूयो मनसः प्रीतिवर्धनीम् 03202002 ब्राह्मण 03202002a महाभूतानि यान्य् आहुः पञ्च धर्मविदां वर 03202002c एकैकस्य गुणान् सम्यक् पञ्चानाम् अपि मे वद 03202003 व्याध उवाच 03202003a भूमिर् आपस् तथा ज्योतिर् वायुर् आकाशम् एव च 03202003c गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान् 03202004a भूमिः पञ्चगुणा ब्रह्मन्न् उदकं च चतुर्गुणम् 03202004c गुणास् त्रयस् तेजसि च त्रयश् चाकाशवातयोः 03202005a शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः 03202005c एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः 03202006a शब्दः स्पर्शश् च रूपं च रसश् चापि द्विजोत्तम 03202006c अपाम् एते गुणा ब्रह्मन् कीर्तितास् तव सुव्रत 03202007a शब्दः स्पर्शश् च रूपं च तेजसो ऽथ गुणास् त्रयः 03202007c शब्दः स्पर्शश् च वायौ तु शब्द आकाश एव च 03202008a एते पञ्चदश ब्रह्मन् गुणा भूतेषु पञ्चसु 03202008c वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः 03202008e अन्योन्यं नातिवर्तन्ते संपच् च भवति द्विज 03202009a यदा तु विषमीभावम् आचरन्ति चराचराः 03202009c तदा देही देहम् अन्यं व्यतिरोहति कालतः 03202010a आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः 03202010c तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः 03202010e यैर् आवृतम् इदं सर्वं जगत् स्थावरजङ्गमम् 03202011a इन्द्रियैः सृज्यते यद् यत् तत् तद् व्यक्तम् इति स्मृतम् 03202011c अव्यक्तम् इति विज्ञेयं लिङ्गग्राह्यम् अतीन्द्रियम् 03202012a यथास्वं ग्राहकान्य् एषां शब्दादीनाम् इमानि तु 03202012c इन्द्रियाणि यदा देही धारयन्न् इह तप्यते 03202013a लोके विततम् आत्मानं लोकं चात्मनि पश्यति 03202013c परावरज्ञः सक्तः सन् सर्वभूतानि पश्यति 03202014a पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा 03202014c ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते 03202015a ज्ञानमूलात्मकं क्लेशम् अतिवृत्तस्य मोहजम् 03202015c लोको बुद्धिप्रकाशेन ज्ञेयमार्गेण दृश्यते 03202016a अनादिनिधनं जन्तुम् आत्मयोनिं सदाव्ययम् 03202016c अनौपम्यम् अमूर्तं च भगवान् आह बुद्धिमान् 03202016e तपोमूलम् इदं सर्वं यन् मां विप्रानुपृच्छसि 03202017a इन्द्रियाण्य् एव तत् सर्वं यत् स्वर्गनरकाव् उभौ 03202017c निगृहीतविसृष्टानि स्वर्गाय नरकाय च 03202018a एष योगविधिः कृत्स्नो यावद् इन्द्रियधारणम् 03202018c एतन् मूलं हि तपसः कृत्स्नस्य नरकस्य च 03202019a इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्य् असंशयम् 03202019c संनियम्य तु तान्य् एव ततः सिद्धिम् अवाप्नुते 03202020a षण्णाम् आत्मनि नित्यानाम् ऐश्वर्यं यो ऽधिगच्छति 03202020c न स पापैः कुतो ऽनर्थैर् युज्यते विजितेन्द्रियः 03202021a रथः शरीरं पुरुषस्य दृष्टम्; आत्मा नियन्तेन्द्रियाण्य् आहुर् अश्वान् 03202021c तैर् अप्रमत्तः कुशली सदश्वैर्; दान्तैः सुखं याति रथीव धीरः 03202022a षण्णाम् आत्मनि नित्यानाम् इन्द्रियाणां प्रमाथिनाम् 03202022c यो धीरो धारयेद् रश्मीन् स स्यात् परमसारथिः 03202023a इन्द्रियाणां प्रसृष्टानां हयानाम् इव वर्त्मसु 03202023c धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद् ध्रुवम् 03202024a इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते 03202024c तद् अस्य हरते बुद्धिं नावं वायुर् इवाम्भसि 03202025a येषु विप्रतिपद्यन्ते षट्सु मोहात् फलागमे 03202025c तेष्व् अध्यवसिताध्यायी विन्दते ध्यानजं फलम् 03203001 मार्कण्डेय उवाच 03203001a एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत 03203001c ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः 03203002 ब्राह्मण उवाच 03203002a सत्त्वस्य रजसश् चैव तमसश् च यथातथम् 03203002c गुणांस् तत्त्वेन मे ब्रूहि यथावद् इह पृच्छतः 03203003 व्याध उवाच 03203003a हन्त ते कथयिष्यामि यन् मां त्वं परिपृच्छसि 03203003c एषां गुणान् पृथक्त्वेन निबोध गदतो मम 03203004a मोहात्मकं तमस् तेषां रज एषां प्रवर्तकम् 03203004c प्रकाशबहुलत्वाच् च सत्त्वं ज्याय इहोच्यते 03203005a अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः 03203005c दुर्दृशीकस् तमोध्वस्तः सक्रोधस् तामसो ऽलसः 03203006a प्रवृत्तवाक्यो मन्त्री च यो ऽनुराग्य् अभ्यसूयकः 03203006c विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः 03203007a प्रकाशबहुलो धीरो निर्विवित्सो ऽनसूयकः 03203007c अक्रोधनो नरो धीमान् दान्तश् चैव स सात्त्विकः 03203008a सात्त्विकस् त्व् अथ संबुद्धो लोकवृत्तेन क्लिश्यते 03203008c यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते 03203009a वैराग्यस्य हि रूपं तु पूर्वम् एव प्रवर्तते 03203009c मृदुर् भवत्य् अहंकारः प्रसीदत्य् आर्जवं च यत् 03203010a ततो ऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम् 03203010c न चास्य संयमो नाम क्व चिद् भवति कश् चन 03203011a शूद्रयोनौ हि जातस्य सद्गुणान् उपतिष्ठतः 03203011c वैश्यत्वं भवति ब्रह्मन् क्षत्रियत्वं तथैव च 03203012a आर्जवे वर्तमानस्य ब्राह्मण्यम् अभिजायते 03203012c गुणास् ते कीर्तिताः सर्वे किं भूयः श्रोतुम् इच्छसि 03203013 ब्राह्मण उवाच 03203013a पार्थिवं धातुम् आसाद्य शारीरो ऽग्निः कथं भवेत् 03203013c अवकाशविशेषेण कथं वर्तयते ऽनिलः 03203014 मार्कण्डेय उवाच 03203014a प्रश्नम् एतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर 03203014c व्याधः स कथयाम् आस ब्राह्मणाय महात्मने 03203015 व्याध उवाच 03203015a मूर्धानम् आश्रितो वह्निः शरीरं परिपालयन् 03203015c प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते 03203015e भूतं भव्यं भविष्यच् च सर्वं प्राणे प्रतिष्ठितम् 03203016a श्रेष्ठं तद् एव भूतानां ब्रह्मज्योतिर् उपास्महे 03203016c स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः 03203016e मनो बुद्धिर् अहंकारो भूतानां विषयश् च सः 03203017a एवं त्व् इह स सर्वत्र प्राणेन परिपाल्यते 03203017c पृष्ठतस् तु समानेन स्वां स्वां गतिम् उपाश्रितः 03203018a बस्तिमूले गुदे चैव पावकः समुपाश्रितः 03203018c वहन् मूत्रं पुरीषं चाप्य् अपानः परिवर्तते 03203019a प्रयत्ने कर्मणि बले य एकस् त्रिषु वर्तते 03203019c उदान इति तं प्राहुर् अध्यात्मविदुषो जनाः 03203020a संधौ संधौ संनिविष्टः सर्वेष्व् अपि तथानिलः 03203020c शरीरेषु मनुष्याणां व्यान इत्य् उपदिष्यते 03203021a धातुष्व् अग्निस् तु विततः स तु वायुसमीरितः 03203021c रसान् धातूंश् च दोषांश् च वर्तयन् परिधावति 03203022a प्राणानां संनिपातात् तु संनिपातः प्रजायते 03203022c ऊष्मा चाग्निर् इति ज्ञेयो यो ऽन्नं पचति देहिनाम् 03203023a अपानोदानयोर् मध्ये प्राणव्यानौ समाहितौ 03203023c समन्वितस् त्व् अधिष्ठानं सम्यक् पचति पावकः 03203024a तस्यापि पायुपर्यन्तस् तथा स्याद् गुदसंज्ञितः 03203024c स्रोतांसि तस्माज् जायन्ते सर्वप्राणेषु देहिनाम् 03203025a अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते 03203025c स ऊर्ध्वम् आगम्य पुनः समुत्क्षिपति पावकम् 03203026a पक्वाशयस् त्व् अधो नाभ्या ऊर्ध्वम् आमाशयः स्थितः 03203026c नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः 03203027a प्रवृत्ता हृदयात् सर्वास् तिर्यग् ऊर्ध्वम् अधस् तथा 03203027c वहन्त्य् अन्नरसान् नाड्यो दश प्राणप्रचोदिताः 03203028a योगिनाम् एष मार्गस् तु येन गच्छन्ति तत्परम् 03203028c जितक्लमासना धीरा मूर्धन्य् आत्मानम् आदधुः 03203028e एवं सर्वेषु विततौ प्राणापानौ हि देहिषु 03203029a एकादशविकारात्मा कलासंभारसंभृतः 03203029c मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम् 03203030a तस्मिन् यः संस्थितो ह्य् अग्निर् नित्यं स्थाल्याम् इवाहितः 03203030c आत्मानं तं विजानीहि नित्यं योगजितात्मकम् 03203031a देवो यः संस्थितस् तस्मिन्न् अब्बिन्दुर् इव पुष्करे 03203031c क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम् 03203032a जीवात्मकानि जानीहि रजः सत्त्वं तमस् तथा 03203032c जीवम् आत्मगुणं विद्धि तथात्मानं परात्मकम् 03203033a सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् 03203033c ततः परं क्षेत्रविदो वदन्ति; प्राकल्पयद् यो भुवनानि सप्त 03203034a एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते 03203034c दृश्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः 03203035a चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् 03203035c प्रसन्नात्मात्मनि स्थित्वा सुखम् आनन्त्यम् अश्नुते 03203036a लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् 03203036c निवाते वा यथा दीपो दीप्येत् कुशलदीपितः 03203037a पूर्वरात्रे परे चैव युञ्जानः सततं मनः 03203037c लघ्वाहारो विशुद्धात्मा पश्यन्न् आत्मानम् आत्मनि 03203038a प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति 03203038c दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते 03203039a सर्वोपायैस् तु लोभस्य क्रोधस्य च विनिग्रहः 03203039c एतत् पवित्रं यज्ञानां तपो वै संक्रमो मतः 03203040a नित्यं क्रोधात् तपो रक्षेच् छ्रियं रक्षेत मत्सरात् 03203040c विद्यां मानापमानाभ्याम् आत्मानं तु प्रमादतः 03203041a आनृशंस्यं परो धर्मः क्षमा च परमं बलम् 03203041c आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम् 03203042a सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् 03203042c यद् भूतहितम् अत्यन्तं तद् वै सत्यं परं मतम् 03203043a यस्य सर्वे समारम्भाः निराशीर्बन्धनाः सदा 03203043c त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् 03203044a यतो न गुरुर् अप्य् एनं च्यावयेद् उपपादयन् 03203044c तं विद्याद् ब्रह्मणो योगं वियोगं योगसंज्ञितम् 03203045a न हिंस्यात् सर्वभूतानि मैत्रायणगतश् चरेत् 03203045c नेदं जीवितम् आसाद्य वैरं कुर्वीत केन चित् 03203046a आकिंचन्यं सुसंतोषो निराशित्वम् अचापलम् 03203046c एतद् एव परं ज्ञानं सदात्मज्ञानम् उत्तमम् 03203047a परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः 03203047c अशोकं स्थानम् आतिष्ठेन् निश्चलं प्रेत्य चेह च 03203048a तपोनित्येन दान्तेन मुनिना संयतात्मना 03203048c अजितं जेतुकामेन भाव्यं सङ्गेष्व् असङ्गिना 03203049a गुणागुणम् अनासङ्गम् एककार्यम् अनन्तरम् 03203049c एतद् ब्राह्मण ते वृत्तम् आहुर् एकपदं सुखम् 03203050a परित्यजति यो दुःखं सुखं चाप्य् उभयं नरः 03203050c ब्रह्म प्राप्नोति सो ऽत्यन्तम् असङ्गेन च गच्छति 03203051a यथाश्रुतम् इदं सर्वं समासेन द्विजोत्तम 03203051c एतत् ते सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छसि 03204001 मार्कण्डेय उवाच 03204001a एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर 03204001c दृढं प्रीतमना विप्रो धर्मव्याधम् उवाच ह 03204002a न्याययुक्तम् इदं सर्वं भवता परिकीर्तितम् 03204002c न ते ऽस्त्य् अविदितं किं चिद् धर्मेष्व् इह हि दृश्यते 03204003 व्याध उवाच 03204003a प्रत्यक्षं मम यो धर्मस् तं पश्य द्विजसत्तम 03204003c येन सिद्धिर् इयं प्राप्ता मया ब्राह्मणपुंगव 03204004a उत्तिष्ठ भगवन् क्षिप्रं प्रविश्याभ्यन्तरं गृहम् 03204004c द्रष्टुम् अर्हसि धर्मज्ञ मातरं पितरं च मे 03204005 मार्कण्डेय उवाच 03204005a इत्य् उक्तः स प्रविश्याथ ददर्श परमार्चितम् 03204005c सौधं हृद्यं चतुःशालम् अतीव च मनोहरम् 03204006a देवतागृहसंकाशं दैवतैश् च सुपूजितम् 03204006c शयनासनसंबाधं गन्धैश् च परमैर् युतम् 03204007a तत्र शुक्लाम्बरधरौ पितराव् अस्य पूजितौ 03204007c कृताहारौ सुतुष्टौ ताव् उपविष्टौ वरासने 03204007e धर्मव्याधस् तु तौ दृष्ट्वा पादेषु शिरसापतत् 03204008 वृद्धाव् ऊचतुः 03204008a उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस् त्वाम् अभिरक्षतु 03204008c प्रीतौ स्वस् तव शौचेन दीर्घम् आयुर् अवाप्नुहि 03204008e सत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ 03204009a न ते ऽन्यद् दैवतं किं चिद् दैवतेष्व् अपि वर्तते 03204009c प्रयतत्वाद् द्विजातीनां दमेनासि समन्वितः 03204010a पितुः पितामहा ये च तथैव प्रपितामहाः 03204010c प्रीतास् ते सततं पुत्र दमेनावां च पूजया 03204011a मनसा कर्मणा वाचा शुश्रूषा नैव हीयते 03204011c न चान्या वितथा बुद्धिर् दृश्यते सांप्रतं तव 03204012a जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ 03204012c तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक 03204013 मार्कण्डेय उवाच 03204013a ततस् तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् 03204013c तौ स्वागतेन तं विप्रम् अर्चयाम् आसतुस् तदा 03204014a प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ ताव् उभौ 03204014c सपुत्राभ्यां सभृत्याभ्यां कच्चिद् वां कुशलं गृहे 03204014e अनामयं च वां कच्चित् सदैवेह शरीरयोः 03204015 वृद्धाव् ऊचतुः 03204015a कुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशः 03204015c कच्चित् त्वम् अप्य् अविघ्नेन संप्राप्तो भगवन्न् इह 03204016 मार्कण्डेय उवाच 03204016a बाढम् इत्य् एव तौ विप्रः प्रत्युवाच मुदान्वितः 03204016c धर्मव्याधस् तु तं विप्रम् अर्थवद् वाक्यम् अब्रवीत् 03204017a पिता माता च भगवन्न् एतौ मे दैवतं परम् 03204017c यद् दैवतेभ्यः कर्तव्यं तद् एताभ्यां करोम्य् अहम् 03204018a त्रयस्त्रिंशद् यथा देवाः सर्वे शक्रपुरोगमाः 03204018c संपूज्याः सर्वलोकस्य तथा वृद्धाव् इमौ मम 03204019a उपहारान् आहरन्तो देवतानां यथा द्विजाः 03204019c कुर्वते तद्वद् एताभ्यां करोम्य् अहम् अतन्द्रितः 03204020a एतौ मे परमं ब्रह्मन् पिता माता च दैवतम् 03204020c एतौ पुष्पैः फलै रत्नैस् तोषयामि सदा द्विज 03204021a एताव् एवाग्नयो मह्यं यान् वदन्ति मनीषिणः 03204021c यज्ञा वेदाश् च चत्वारः सर्वम् एतौ मम द्विज 03204022a एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाः 03204022c सपुत्रदारः शुश्रूषां नित्यम् एव करोम्य् अहम् 03204023a स्वयं च स्नापयाम्य् एतौ तथा पादौ प्रधावये 03204023c आहारं संप्रयच्छामि स्वयं च द्विजसत्तम 03204024a अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन् 03204024c अधर्मेणापि संयुक्तं प्रियम् आभ्यां करोम्य् अहम् 03204025a धर्मम् एव गुरुं ज्ञात्वा करोमि द्विजसत्तम 03204025c अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्य् अहम् 03204026a पञ्चैव गुरवो ब्रह्मन् पुरुषस्य बुभूषतः 03204026c पिता माताग्निर् आत्मा च गुरुश् च द्विजसत्तम 03204027a एतेषु यस् तु वर्तेत सम्यग् एव द्विजोत्तम 03204027c भवेयुर् अग्नयस् तस्य परिचीर्णास् तु नित्यशः 03204027e गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः 03205001 मार्कण्डेय उवाच 03205001a गुरू निवेद्य विप्राय तौ मातापितराव् उभौ 03205001c पुनर् एव स धर्मात्मा व्याधो ब्राह्मणम् अब्रवीत् 03205002a प्रवृत्तचक्षुर् जातो ऽस्मि संपश्य तपसो बलम् 03205002c यदर्थम् उक्तो ऽसि तया गच्छस्व मिथिलाम् इति 03205003a पतिशुश्रूषपरया दान्तया सत्यशीलया 03205003c मिथिलायां वसन् व्याधः स ते धर्मान् प्रवक्ष्यति 03205004 ब्राह्मण उवाच 03205004a पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत 03205004c संस्मृत्य वाक्यं धर्मज्ञ गुणवान् असि मे मतः 03205005 व्याध उवाच 03205005a यत् तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो 03205005c दृष्टम् एतत् तया सम्यग् एकपत्न्या न संशयः 03205006a त्वदनुग्रहबुद्ध्या तु विप्रैतद् दर्शितं मया 03205006c वाक्यं च शृणु मे तात यत् ते वक्ष्ये हितं द्विज 03205007a त्वया विनिकृता माता पिता च द्विजसत्तम 03205007c अनिसृष्टो ऽसि निष्क्रान्तो गृहात् ताभ्याम् अनिन्दित 03205007e वेदोच्चारणकार्यार्थम् अयुक्तं तत् त्वया कृतम् 03205008a तव शोकेन वृद्धौ ताव् अन्धौ जातौ तपस्विनौ 03205008c तौ प्रसादयितुं गच्छ मा त्वा धर्मो ऽत्यगान् महान् 03205009a तपस्वी त्वं महात्मा च धर्मे च निरतः सदा 03205009c सर्वम् एतद् अपार्थं ते क्षिप्रं तौ संप्रसादय 03205010a श्रद्दधस्व मम ब्रह्मन् नान्यथा कर्तुम् अर्हसि 03205010c गम्यताम् अद्य विप्रर्षे श्रेयस् ते कथयाम्य् अहम् 03205011 ब्राह्मण उवाच 03205011a यद् एतद् उक्तं भवता सर्वं सत्यम् असंशयम् 03205011c प्रीतो ऽस्मि तव धर्मज्ञ साध्वाचार गुणान्वित 03205012 व्याध उवाच 03205012a दैवतप्रतिमो हि त्वं यस् त्वं धर्मम् अनुव्रतः 03205012c पुराणं शाश्वतं दिव्यं दुष्प्रापम् अकृतात्मभिः 03205013a अतन्द्रितः कुरु क्षिप्रं मातापित्रोर् हि पूजनम् 03205013c अतः परम् अहं धर्मं नान्यं पश्यामि कं चन 03205014 ब्राह्मण उवाच 03205014a इहाहम् आगतो दिष्ट्या दिष्ट्या मे संगतं त्वया 03205014c ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः 03205015a एको नरसहस्रेषु धर्मविद् विद्यते न वा 03205015c प्रीतो ऽस्मि तव सत्येन भद्रं ते पुरुषोत्तम 03205016a पतमानो हि नरके भवतास्मि समुद्धृतः 03205016c भवितव्यम् अथैवं च यद् दृष्टो ऽसि मयानघ 03205017a राजा ययातिर् दौहित्रैः पतितस् तारितो यथा 03205017c सद्भिः पुरुषशार्दूल तथाहं भवता त्व् इह 03205018a मातापितृभ्यां शुश्रूषां करिष्ये वचनात् तव 03205018c नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् 03205019a दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता 03205019c न त्वां शूद्रम् अहं मन्ये भवितव्यं हि कारणम् 03205019e येन कर्मविपाकेन प्राप्तेयं शूद्रता त्वया 03205020a एतद् इच्छामि विज्ञातुं तत्त्वेन हि महामते 03205020c कामया ब्रूहि मे तथ्यं सर्वं त्वं प्रयतात्मवान् 03205021 व्याध उवाच 03205021a अनतिक्रमणीया हि ब्राह्मणा वै द्विजोत्तम 03205021c शृणु सर्वम् इदं वृत्तं पूर्वदेहे ममानघ 03205022a अहं हि ब्राह्मणः पूर्वम् आसं द्विजवरात्मज 03205022c वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः 03205022e आत्मदोषकृतैर् ब्रह्मन्न् अवस्थां प्राप्तवान् इमाम् 03205023a कश् चिद् राजा मम सखा धनुर्वेदपरायणः 03205023c संसर्गाद् धनुषि श्रेष्ठस् ततो ऽहम् अभवं द्विज 03205024a एतस्मिन्न् एव काले तु मृगयां निर्गतो नृपः 03205024c सहितो योधमुख्यैश् च मन्त्रिभिश् च सुसंवृतः 03205024e ततो ऽभ्यहन् मृगांस् तत्र सुबहून् आश्रमं प्रति 03205025a अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम 03205025c ताडितश् च मुनिस् तेन शरेणानतपर्वणा 03205026a भूमौ निपतितो ब्रह्मन्न् उवाच प्रतिनादयन् 03205026c नापराध्याम्य् अहं किं चित् केन पापम् इदं कृतम् 03205027a मन्वानस् तं मृगं चाहं संप्राप्तः सहसा मुनिम् 03205027c अपश्यं तम् ऋषिं विद्धं शरेणानतपर्वणा 03205027e तम् उग्रतपसं विप्रं निष्टनन्तं महीतले 03205028a अकार्यकरणाच् चापि भृशं मे व्यथितं मनः 03205028c अजानता कृतम् इदं मयेत्य् अथ तम् अब्रुवम् 03205028e क्षन्तुम् अर्हसि मे ब्रह्मन्न् इति चोक्तो मया मुनिः 03205029a ततः प्रत्यब्रवीद् वाक्यम् ऋषिर् मां क्रोधमूर्छितः 03205029c व्याधस् त्वं भविता क्रूर शूद्रयोनाव् इति द्विज 03206001 व्याध उवाच 03206001a एवं शप्तो ऽहम् ऋषिणा तदा द्विजवरोत्तम 03206001c अभिप्रसादयम् ऋषिं गिरा वाक्यविशारदम् 03206002a अजानता मयाकार्यम् इदम् अद्य कृतं मुने 03206002c क्षन्तुम् अर्हसि तत् सर्वं प्रसीद भगवन्न् इति 03206003 ऋषिर् उवाच 03206003a नान्यथा भविता शाप एवम् एतद् असंशयम् 03206003c आनृशंस्याद् अहं किं चित् कर्तानुग्रहम् अद्य ते 03206004a शूद्रयोनौ वर्तमानो धर्मज्ञो भविता ह्य् असि 03206004c मातापित्रोश् च शुश्रूषां करिष्यसि न संशयः 03206005a तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि 03206005c जातिस्मरश् च भविता स्वर्गं चैव गमिष्यसि 03206005e शापक्षयान्ते निर्वृत्ते भवितासि पुनर् द्विजः 03206006 व्याध उवाच 03206006a एवं शप्तः पुरा तेन ऋषिणास्म्य् उग्रतेजसा 03206006c प्रसादश् च कृतस् तेन ममैवं द्विपदां वर 03206007a शरं चोद्धृतवान् अस्मि तस्य वै द्विजसत्तम 03206007c आश्रमं च मया नीतो न च प्राणैर् व्ययुज्यत 03206008a एतत् ते सर्वम् आख्यातं यथा मम पुराभवत् 03206008c अभितश् चापि गन्तव्यं मया स्वर्गं द्विजोत्तम 03206009 ब्राह्मण उवाच 03206009a एवम् एतानि पुरुषा दुःखानि च सुखानि च 03206009c प्राप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुम् अर्हसि 03206009e दुष्करं हि कृतं तात जानता जातिम् आत्मनः 03206010a कर्मदोषश् च वै विद्वन्न् आत्मजातिकृतेन वै 03206010c कं चित् कालं मृष्यतां वै ततो ऽसि भविता द्विजः 03206010e सांप्रतं च मतो मे ऽसि ब्राह्मणो नात्र संशयः 03206011a ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु 03206011c दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत् 03206012a यस् तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः 03206012c तं ब्राह्मणम् अहं मन्ये वृत्तेन हि भवेद् द्विजः 03206013a कर्मदोषेण विषमां गतिम् आप्नोति दारुणाम् 03206013c क्षीणदोषम् अहं मन्ये चाभितस् त्वां नरोत्तम 03206014a कर्तुम् अर्हसि नोत्कण्ठां त्वद्विधा ह्य् अविषादिनः 03206014c लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः 03206015 व्याध उवाच 03206015a प्रज्ञया मानसं दुःखं हन्याच् छारीरम् औषधैः 03206015c एतद् विज्ञानसामर्थ्यं न बालैः समतां व्रजेत् 03206016a अनिष्टसंप्रयोगाच् च विप्रयोगात् प्रियस्य च 03206016c मानुषा मानसैर् दुःखैर् युज्यन्ते अल्पबुद्धयः 03206017a गुणैर् भूतानि युज्यन्ते वियुज्यन्ते तथैव च 03206017c सर्वाणि नैतद् एकस्य शोकस्थानं हि विद्यते 03206018a अनिष्टेनान्वितं पश्यंस् तथा क्षिप्रं विरज्यते 03206018c ततश् च प्रतिकुर्वन्ति यदि पश्यन्त्य् उपक्रमम् 03206018e शोचतो न भवेत् किं चित् केवलं परितप्यते 03206019a परित्यजन्ति ये दुःखं सुखं वाप्य् उभयं नराः 03206019c त एव सुखम् एधन्ते ज्ञानतृप्ता मनीषिणः 03206020a असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः 03206020c असंतोषस्य नास्त्य् अन्तस् तुष्टिस् तु परमं सुखम् 03206020e न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् 03206021a न विषादे मनः कार्यं विषादो विषम् उत्तमम् 03206021c मारयत्य् अकृतप्रज्ञं बालं क्रुद्ध इवोरगः 03206022a यं विषादो ऽभिभवति विषमे समुपस्थिते 03206022c तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते 03206023a अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम् 03206023c न हि निर्वेदम् आगम्य किं चित् प्राप्नोति शोभनम् 03206024a अथाप्य् उपायं पश्येत दुःखस्य परिमोक्षणे 03206024c अशोचन्न् आरभेतैव युक्तश् चाव्यसनी भवेत् 03206025a भूतेष्व् अभावं संचिन्त्य ये तु बुद्धेः परं गताः 03206025c न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् 03206026a न शोचामि च वै विद्वन् कालाकाङ्क्षी स्थितो ऽस्म्य् अहम् 03206026c एतैर् निदर्शनैर् ब्रह्मन् नावसीदामि सत्तम 03206027 ब्राह्मण उवाच 03206027a कृतप्रज्ञो ऽसि मेधावी बुद्धिश् च विपुला तव 03206027c नाहं भवन्तं शोचामि ज्ञानतृप्तो ऽसि धर्मवित् 03206028a आपृच्छे त्वां स्वस्ति ते ऽस्तु धर्मस् त्वा परिरक्षतु 03206028c अप्रमादस् तु कर्तव्यो धर्मे धर्मभृतां वर 03206029 मार्कण्डेय उवाच 03206029a बाढम् इत्य् एव तं व्याधः कृताञ्जलिर् उवाच ह 03206029c प्रदक्षिणम् अथो कृत्वा प्रस्थितो द्विजसत्तमः 03206030a स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस् तदा 03206030c मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः 03206031a एतत् ते सर्वम् आख्यातं निखिलेन युधिष्ठिर 03206031c पृष्टवान् असि यं तात धर्मं धर्मभृतां वर 03206032a पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम 03206032c मातापित्रोश् च शुश्रूषा व्याधे धर्मश् च कीर्तितः 03206033 युधिष्ठिर उवाच 03206033a अत्यद्भुतम् इदं ब्रह्मन् धर्माख्यानम् अनुत्तमम् 03206033c सर्वधर्मभृतां श्रेष्ठ कथितं द्विजसत्तम 03206034a सुखश्रव्यतया विद्वन् मुहूर्तम् इव मे गतम् 03206034c न हि तृप्तो ऽस्मि भगवञ् शृण्वानो धर्मम् उत्तमम् 03207001 वैशंपायन उवाच 03207001a श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् 03207001c पुनः पप्रच्छ तम् ऋषिं मार्कण्डेयं तपस्विनम् 03207002 युधिष्ठिर उवाच 03207002a कथम् अग्निर् वनं यातः कथं चाप्य् अङ्गिराः पुरा 03207002c नष्टे ऽग्नौ हव्यम् अवहद् अग्निर् भूत्वा महान् ऋषिः 03207003a अग्निर् यदा त्व् एक एव बहुत्वं चास्य कर्मसु 03207003c दृश्यते भगवन् सर्वम् एतद् इच्छामि वेदितुम् 03207004a कुमारश् च यथोत्पन्नो यथा चाग्नेः सुतो ऽभवत् 03207004c यथा रुद्राच् च संभूतो गङ्गायां कृत्तिकासु च 03207005a एतद् इच्छाम्य् अहं त्वत्तः श्रोतुं भार्गवनन्दन 03207005c कौतूहलसमाविष्टो यथातथ्यं महामुने 03207006 मार्कण्डेय उवाच 03207006a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 03207006c यथा क्रुद्धो हुतवहस् तपस् तप्तुं वनं गतः 03207007a यथा च भगवान् अग्निः स्वयम् एवाङ्गिराभवत् 03207007c संतापयन् स्वप्रभया नाशयंस् तिमिराणि च 03207008a आश्रमस्थो महाभागो हव्यवाहं विशेषयन् 03207008c तथा स भूत्वा तु तदा जगत् सर्वं प्रकाशयन् 03207009a तपश् चरंश् च हुतभुक् संतप्तस् तस्य तेजसा 03207009c भृशं ग्लानश् च तेजस्वी न स किं चित् प्रजज्ञिवान् 03207010a अथ संचिन्तयाम् आस भगवान् हव्यवाहनः 03207010c अन्यो ऽग्निर् इह लोकानां ब्रह्मणा संप्रवर्तितः 03207010e अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः 03207011a कथम् अग्निः पुनर् अहं भवेयम् इति चिन्त्य सः 03207011c अपश्यद् अग्निवल् लोकांस् तापयन्तं महामुनिम् 03207012a सोपासर्पच् छनैर् भीतस् तम् उवाच तदाङ्गिराः 03207012c शीघ्रम् एव भवस्वाग्निस् त्वं पुनर् लोकभावनः 03207012e विज्ञातश् चासि लोकेषु त्रिषु संस्थानचारिषु 03207013a त्वम् अग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः 03207013c स्वस्थानं प्रतिपद्यस्व शीघ्रम् एव तमोनुद 03207014 अग्निर् उवाच 03207014a नष्टकीर्तिर् अहं लोके भवाञ् जातो हुताशनः 03207014c भवन्तम् एव ज्ञास्यन्ति पावकं न तु मां जनाः 03207015a निक्षिपाम्य् अहम् अग्नित्वं त्वम् अग्निः प्रथमो भव 03207015c भविष्यामि द्वितीयो ऽहं प्राजापत्यक एव च 03207016 अङ्गिरा उवाच 03207016a कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस् तिमिरापहः 03207016c मां च देव कुरुष्वाग्ने प्रथमं पुत्रम् अञ्जसा 03207017 मार्कण्डेय उवाच 03207017a तच् छ्रुत्वाङ्गिरसो वाक्यं जातवेदास् तथाकरोत् 03207017c राजन् बृहस्पतिर् नाम तस्याप्य् अङ्गिरसः सुतः 03207018a ज्ञात्वा प्रथमजं तं तु वह्नेर् आङ्गिरसं सुतम् 03207018c उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत 03207019a स तु पृष्टस् तदा देवैस् ततः कारणम् अब्रवीत् 03207019c प्रत्यगृह्णंस् तु देवाश् च तद् वचो ऽङ्गिरसस् तदा 03207020a अत्र नानाविधान् अग्नीन् प्रवक्ष्यामि महाप्रभान् 03207020c कर्मभिर् बहुभिः ख्यातान् नानात्वं ब्राह्मणेष्व् इह 03208001 मार्कण्डेय उवाच 03208001a ब्रह्मणो यस् तृतीयस् तु पुत्रः कुरुकुलोद्वह 03208001c तस्यापवसुता भार्या प्रजास् तस्यापि मे शृणु 03208002a बृहज्ज्योतिर् बृहत्कीर्तिर् बृहद्ब्रह्मा बृहन्मनाः 03208002c बृहन्मन्त्रो बृहद्भासस् तथा राजन् बृहस्पतिः 03208003a प्रजासु तासु सर्वासु रूपेणाप्रतिमाभवत् 03208003c देवी भानुमती नाम प्रथमाङ्गिरसः सुता 03208004a भूतानाम् एव सर्वेषां यस्यां रागस् तदाभवत् 03208004c रागाद् रागेति याम् आहुर् द्वितीयाङ्गिरसः सुता 03208005a यां कपर्दिसुताम् आहुर् दृश्यादृश्येति देहिनः 03208005c तनुत्वात् सा सिनीवाली तृतीयाङ्गिरसः सुता 03208006a पश्यत्य् अर्चिष्मती भाभिर् हविर्भिश् च हविष्मती 03208006c षष्ठीम् अङ्गिरसः कन्यां पुण्याम् आहुर् हविष्मतीम् 03208007a महामखेष्व् आङ्गिरसी दीप्तिमत्सु महामती 03208007c महामतीति विख्याता सप्तमी कथ्यते सुता 03208008a यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते 03208008c एकानंशेति याम् आहुः कुहूम् अङ्गिरसः सुताम् 03209001 मार्कण्डेय उवाच 03209001a बृहस्पतेश् चान्द्रमसी भार्याभूद् या यशस्विनी 03209001c अग्नीन् साजनयत् पुण्यान् षडेकां चापि पुत्रिकाम् 03209002a आहुतिष्व् एव यस्याग्नेर् हविषाज्यं विधीयते 03209002c सो ऽग्निर् बृहस्पतेः पुत्रः शंयुर् नाम महाप्रभः 03209003a चातुर्मास्येषु यस्येष्ट्याम् अश्वमेधे ऽग्रजः पशुः 03209003c दीप्तो ज्वालैर् अनेकाभैर् अग्निर् एको ऽथ वीर्यवान् 03209004a शंयोर् अप्रतिमा भार्या सत्या सत्या च धर्मजा 03209004c अग्निस् तस्य सुतो दीप्तस् तिस्रः कन्याश् च सुव्रताः 03209005a प्रथमेनाज्यभागेन पूज्यते यो ऽग्निर् अध्वरे 03209005c अग्निस् तस्य भरद्वाजः प्रथमः पुत्र उच्यते 03209006a पौर्णमास्येषु सर्वेषु हविषाज्यं स्रुवोद्यतम् 03209006c भरतो नामतः सो ऽग्निर् द्वितीयः शंयुतः सुतः 03209007a तिस्रः कन्या भवन्त्य् अन्या यासां स भरतः पतिः 03209007c भरतस् तु सुतस् तस्य भरत्य् एका च पुत्रिका 03209008a भरतो भरतस्याग्नेः पावकस् तु प्रजापतेः 03209008c महान् अत्यर्थम् अहितस् तथा भरतसत्तम 03209009a भरद्वाजस्य भार्या तु वीरा वीरश् च पिण्डदः 03209009c प्राहुर् आज्येन तस्येज्यां सोमस्येव द्विजाः शनैः 03209010a हविषा यो द्वितीयेन सोमेन सह युज्यते 03209010c रथप्रभू रथध्वानः कुम्भरेताः स उच्यते 03209011a सरय्वां जनयत् सिद्धिं भानुं भाभिः समावृणोत् 03209011c आग्नेयम् आनयन् नित्यम् आह्वानेष्व् एष कथ्यते 03209012a यस् तु न च्यवते नित्यं यशसा वर्चसा श्रिया 03209012c अग्निर् निश्च्यवनो नाम पृथिवीं स्तौति केवलम् 03209013a विपाप्मा कलुषैर् मुक्तो विशुद्धश् चार्चिषा ज्वलन् 03209013c विपापो ऽग्निः सुतस् तस्य सत्यः समयकर्मसु 03209014a आक्रोशतां हि भूतानां यः करोति हि निष्कृतिम् 03209014c अग्निः स निष्कृतिर् नाम शोभयत्य् अभिसेवितः 03209015a अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः 03209015c तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः 03209016a यस् तु विश्वस्य जगतो बुद्धिम् आक्रम्य तिष्ठति 03209016c तं प्राहुर् अध्यात्मविदो विश्वजिन् नाम पावकम् 03209017a अन्तराग्निः श्रितो यो हि भुक्तं पचति देहिनाम् 03209017c स यज्ञे विश्वभुङ् नाम सर्वलोकेषु भारत 03209018a ब्रह्मचारी यतात्मा च सततं विपुलव्रतः 03209018c ब्राह्मणाः पूजयन्त्य् एनं पाकयज्ञेषु पावकम् 03209019a प्रथितो गोपतिर् नाम नदी यस्याभवत् प्रिया 03209019c तस्मिन् सर्वाणि कर्माणि क्रियन्ते कर्मकर्तृभिः 03209020a वडवामुखः पिबत्य् अम्भो यो ऽसौ परमदारुणः 03209020c ऊर्ध्वभाग् ऊर्ध्वभाङ् नाम कविः प्राणाश्रितस् तु सः 03209021a उदग्द्वारं हविर् यस्य गृहे नित्यं प्रदीयते 03209021c ततः स्विष्टं भवेद् आज्यं स्विष्टकृत् परमः स्मृतः 03209022a यः प्रशान्तेषु भूतेषु मन्युर् भवति पावकः 03209022c क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका 03209022e स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति 03209023a त्रिदिवे यस्य सदृशो नास्ति रूपेण कश् चन 03209023c अतुल्यत्वात् कृतो देवैर् नाम्ना कामस् तु पावकः 03209024a संहर्षाद् धारयन् क्रोधं धन्वी स्रग्वी रथे स्थितः 03209024c समरे नाशयेच् छत्रून् अमोघो नाम पावकः 03209025a उक्थो नाम महाभाग त्रिभिर् उक्थैर् अभिष्टुतः 03209025c महावाचं त्व् अजनयत् सकामाश्वं हि यं विदुः 03210001 मार्कण्डेय उवाच 03210001a काश्यपो ह्य् अथ वासिष्ठः प्राणश् च प्राणपुत्रकः 03210001c अग्निर् आङ्गिरसश् चैव च्यवनस् त्रिषुवर्चकः 03210002a अचरन्त तपस् तीव्रं पुत्रार्थे बहुवार्षिकम् 03210002c पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम् 03210003a महाव्याहृतिभिर् ध्यातः पञ्चभिस् तैस् तदा त्व् अथ 03210003c जज्ञे तेजोमयो ऽर्चिष्मान् पञ्चवर्णः प्रभावनः 03210004a समिद्धो ऽग्निः शिरस् तस्य बाहू सूर्यनिभौ तथा 03210004c त्वङ् नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत 03210005a पञ्चवर्णः स तपसा कृतस् तैः पञ्चभिर् जनैः 03210005c पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस् तु सः 03210006a दश वर्षसहस्राणि तपस् तप्त्वा महातपाः 03210006c जनयत् पावकं घोरं pitqNAM स प्रजाः सृजन् 03210007a बृहद् रथंतरं मूर्ध्नो वक्त्राच् च तरसाहरौ 03210007c शिवं नाभ्यां बलाद् इन्द्रं वाय्वग्नी प्राणतो ऽसृजत् 03210008a बाहुभ्याम् अनुदात्तौ च विश्वे भूतानि चैव ह 03210008c एतान् सृष्ट्वा ततः पञ्च pitqNAm असृजत् सुतान् 03210009a बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः 03210009c भानुर् अङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः 03210010a प्राणस्य चानुदात्तश् च व्याख्याताः पञ्च वंशजाः 03210010c देवान् यज्ञमुषश् चान्यान् सृजन् पञ्चदशोत्तरान् 03210011a अभीमम् अतिभीमं च भीमं भीमबलाबलम् 03210011c एतान् यज्ञमुषः पञ्च देवान् अभ्यसृजत् तपः 03210012a सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् 03210012c मित्रधर्माणम् इत्य् एतान् देवान् अभ्यसृजत् तपः 03210013a सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम् 03210013c सुराणाम् अपि हन्तारं पञ्चैतान् असृजत् तपः 03210014a त्रिविधं संस्थिता ह्य् एते पञ्च पञ्च पृथक् पृथक् 03210014c मुष्णन्त्य् अत्र स्थिता ह्य् एते स्वर्गतो यज्ञयाजिनः 03210015a तेषाम् इष्टं हरन्त्य् एते निघ्नन्ति च महद् भुवि 03210015c स्पर्धया हव्यवाहानां निघ्नन्त्य् एते हरन्ति च 03210016a हविर् वेद्यां तद् आदानं कुशलैः संप्रवर्तितम् 03210016c तद् एते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् 03210017a चितो ऽग्निर् उद्वहन् यज्ञं पक्षाभ्यां तान् प्रबाधते 03210017c मन्त्रैः प्रशमिता ह्य् एते नेष्टं मुष्णन्ति यज्ञियम् 03210018a बृहदुक्थतपस्यैव पुत्रो भूमिम् उपाश्रितः 03210018c अग्निहोत्रे हूयमाने पृथिव्यां सद्भिर् इज्यते 03210019a रथंतरश् च तपसः पुत्रो ऽग्निः परिपठ्यते 03210019c मित्रविन्दाय वै तस्य हविर् अध्वर्यवो विदुः 03210019e मुमुदे परमप्रीतः सह पुत्रैर् महायशाः 03211001 मार्कण्डेय उवाच 03211001a गुरुभिर् नियमैर् युक्तो भरतो नाम पावकः 03211001c अग्निः पुष्टिमतिर् नाम तुष्टः पुष्टिं प्रयच्छति 03211001e भरत्य् एष प्रजाः सर्वास् ततो भरत उच्यते 03211002a अग्निर् यस् तु शिवो नाम शक्तिपूजापरश् च सः 03211002c दुःखार्तानां स सर्वेषां शिवकृत् सततं शिवः 03211003a तपसस् तु फलं दृष्ट्वा संप्रवृद्धं तपो महत् 03211003c उद्धर्तुकामो मतिमान् पुत्रो जज्ञे पुरंदरः 03211004a ऊष्मा चैवोष्मणो जज्ञे सो ऽग्निर् भूतेषु लक्ष्यते 03211004c अग्निश् चापि मनुर् नाम प्राजापत्यम् अकारयत् 03211005a शंभुम् अग्निम् अथ प्राहुर् ब्राह्मणा वेदपारगाः 03211005c आवसथ्यं द्विजाः प्राहुर् दीप्तम् अग्निं महाप्रभम् 03211006a ऊर्जस्करान् हव्यवाहान् सुवर्णसदृशप्रभान् 03211006c अग्निस् तपो ह्य् अजनयत् पञ्च यज्ञसुतान् इह 03211007a प्रशान्ते ऽग्निर् महाभाग परिश्रान्तो गवांपतिः 03211007c असुराञ् जनयन् घोरान् मर्त्यांश् चैव पृथग्विधान् 03211008a तपसश् च मनुं पुत्रं भानुं चाप्य् अङ्गिरासृजत् 03211008c बृहद्भानुं तु तं प्राहुर् ब्राह्मणा वेदपारगाः 03211009a भानोर् भार्या सुप्रजा तु बृहद्भासा तु सोमजा 03211009c असृजेतां तु षट् पुत्राञ् शृणु तासां प्रजाविधिम् 03211010a दुर्बलानां तु भूतानां तनुं यः संप्रयच्छति 03211010c तम् अग्निं बलदं प्राहुः प्रथमं भानुतः सुतम् 03211011a यः प्रशान्तेषु भूतेषु मन्युर् भवति दारुणः 03211011c अग्निः स मन्युमान् नाम द्वितीयो भानुतः सुतः 03211012a दर्शे च पौर्णमासे च यस्येह हविर् उच्यते 03211012c विष्णुर् नामेह यो ऽग्निस् तु धृतिमान् नाम सो ऽङ्गिराः 03211013a इन्द्रेण सहितं यस्य हविर् आग्रयणं स्मृतम् 03211013c अग्निर् आग्रयणो नाम भानोर् एवान्वयस् तु सः 03211014a चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः 03211014c चतुर्भिः सहितः पुत्रैर् भानोर् एवान्वयस् तु सः 03211015a निशां त्व् अजनयत् कन्याम् अग्नीषोमाव् उभौ तथा 03211015c मनोर् एवाभवद् भार्या सुषुवे पञ्च पावकान् 03211016a पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः 03211016c पर्जन्यसहितः श्रीमान् अग्निर् वैश्वानरस् तु सः 03211017a अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते 03211017c सो ऽग्निर् विश्वपतिर् नाम द्वितीयो वै मनोः सुतः 03211017e ततः स्विष्टं भवेद् आज्यं स्विष्टकृत् परमः स्मृतः 03211018a कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता 03211018c कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः 03211019a प्राणम् आश्रित्य यो देहं प्रवर्तयति देहिनाम् 03211019c तस्य संनिहितो नाम शब्दरूपस्य साधनः 03211020a शुक्लकृष्णगतिर् देवो यो बिभर्ति हुताशनम् 03211020c अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस् तु सः 03211021a कपिलं परमर्षिं च यं प्राहुर् यतयः सदा 03211021c अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः 03211022a अग्निर् यच्छति भूतानि येन भूतानि नित्यदा 03211022c कर्मस्व् इह विचित्रेषु सो ऽग्रणीर् वह्निर् उच्यते 03211023a इमान् अन्यान् समसृजत् पावकान् प्रथितान् भुवि 03211023c अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थम् उल्बणान् 03211024a संस्पृशेयुर् यदान्योन्यं कथं चिद् वायुनाग्नयः 03211024c इष्टिर् अष्टाकपालेन कार्या वै शुचये ऽग्नये 03211025a दक्षिणाग्निर् यदा द्वाभ्यां संसृजेत तदा किल 03211025c इष्टिर् अष्टाकपालेन कार्या वै वीतये ऽग्नये 03211026a यद्य् अग्नयो हि स्पृश्येयुर् निवेशस्था दवाग्निना 03211026c इष्टिर् अष्टाकपालेन कार्या तु शुचये ऽग्नये 03211027a अग्निं रजस्वला चेत् स्त्री संस्पृशेद् अग्निहोत्रिकम् 03211027c इष्टिर् अष्टाकपालेन कार्या दस्युमते ऽग्नये 03211028a मृतः श्रूयेत यो जीवन् परेयुः पशवो यथा 03211028c इष्टिर् अष्टाकपालेन कर्तव्याभिमते ऽग्नये 03211029a आर्तो न जुहुयाद् अग्निं त्रिरात्रं यस् तु ब्राह्मणः 03211029c इष्टिर् अष्टाकपालेन कार्या स्याद् उत्तराग्नये 03211030a दर्शं च पौर्णमासं च यस्य तिष्ठेत् प्रतिष्ठितम् 03211030c इष्टिर् अष्टाकपालेन कार्या पथिकृते ऽग्नये 03211031a सूतिकाग्निर् यदा चाग्निं संस्पृशेद् अग्निहोत्रिकम् 03211031c इष्टिर् अष्टाकपालेन कार्या चाग्निमते ऽग्नये 03212001 मार्कण्डेय उवाच 03212001a आपस्य मुदिता भार्या सहस्य परमा प्रिया 03212001c भूपतिर् भुवभर्ता च जनयत् पावकं परम् 03212002a भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम् 03212002c आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु 03212003a महतां चैव भूतानां सर्वेषाम् इह यः पतिः 03212003c भगवान् स महातेजा नित्यं चरति पावकः 03212004a अग्निर् गृहपतिर् नाम नित्यं यज्ञेषु पूज्यते 03212004c हुतं वहति यो हव्यम् अस्य लोकस्य पावकः 03212005a अपां गर्भो महाभागः सहपुत्रो महाद्भुतः 03212005c भूपतिर् भुवभर्ता च महतः पतिर् उच्यते 03212006a दहन् मृतानि भूतानि तस्याग्निर् भरतो ऽभवत् 03212006c अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु 03212007a आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात् 03212007c देवास् तं नाधिगच्छन्ति मार्गमाणा यथादिशम् 03212008a दृष्ट्वा त्व् अग्निर् अथर्वाणं ततो वचनम् अब्रवीत् 03212008c देवानां वह हव्यं त्वम् अहं वीर सुदुर्बलः 03212008e अथर्वन् गच्छ मध्वक्षं प्रियम् एतत् कुरुष्व मे 03212009a प्रेष्य चाग्निर् अथर्वाणम् अन्यं देशं ततो ऽगमत् 03212009c मत्स्यास् तस्य समाचख्युः क्रुद्धस् तान् अग्निर् अब्रवीत् 03212010a भक्ष्या वै विविधैर् भावैर् भविष्यथ शरीरिणाम् 03212010c अथर्वाणं तथा चापि हव्यवाहो ऽब्रवीद् वचः 03212011a अनुनीयमानो ऽपि भृशं देववाक्याद् धि तेन सः 03212011c नैच्छद् वोढुं हविः सर्वं शरीरं च समत्यजत् 03212012a स तच् छरीरं संत्यज्य प्रविवेश धरां तदा 03212012c भूमिं स्पृष्ट्वासृजद् धातून् पृथक् पृथग् अतीव हि 03212013a आस्यात् सुगन्धि तेजश् च अस्थिभ्यो देवदारु च 03212013c श्लेष्मणः स्फटिकं तस्य पित्तान् मरकतं तथा 03212014a यकृत् कृष्णायसं तस्य त्रिभिर् एव बभुः प्रजाः 03212014c नखास् तस्याभ्रपटलं शिराजालानि विद्रुमम् 03212014e शरीराद् विविधाश् चान्ये धातवो ऽस्याभवन् नृप 03212015a एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः 03212015c भृग्वङ्गिरादिभिर् भूयस् तपसोत्थापितस् तदा 03212016a भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी 03212016c दृष्ट्वा ऋषीन् भयाच् चापि प्रविवेश महार्णवम् 03212017a तस्मिन् नष्टे जगद् भीतम् अथर्वाणम् अथाश्रितम् 03212017c अर्चयाम् आसुर् एवैनम् अथर्वाणं सुरर्षयः 03212018a अथर्वा त्व् असृजल् लोकान् आत्मनालोक्य पावकम् 03212018c मिषतां सर्वभूतानाम् उन्ममाथ महार्णवम् 03212019a एवम् अग्निर् भगवता नष्टः पूर्वम् अथर्वणा 03212019c आहूतः सर्वभूतानां हव्यं वहति सर्वदा 03212020a एवं त्व् अजनयद् धिष्ण्यान् वेदोक्तान् विबुधान् बहून् 03212020c विचरन् विविधान् देशान् भ्रममाणस् तु तत्र वै 03212021a सिन्धुवर्जं पञ्च नद्यो देविकाथ सरस्वती 03212021c गङ्गा च शतकुम्भा च शरयूर् गण्डसाह्वया 03212022a चर्मण्वती मही चैव मेध्या मेधातिथिस् तथा 03212022c ताम्रावती वेत्रवती नद्यस् तिस्रो ऽथ कौशिकी 03212023a तमसा नर्मदा चैव नदी गोदावरी तथा 03212023c वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत 03212024a भारती सुप्रयोगा च कावेरी मुर्मुरा तथा 03212024c कृष्णा च कृष्णवेण्णा च कपिला शोण एव च 03212024e एता नद्यस् तु धिष्ण्यानां मातरो याः प्रकीर्तिताः 03212025a अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः 03212025c यावन्तः पावकाः प्रोक्ताः सोमास् तावन्त एव च 03212026a अत्रेश् चाप्य् अन्वये जाता ब्रह्मणो मानसाः प्रजाः 03212026c अत्रिः पुत्रान् स्रष्टुकामस् तान् एवात्मन्य् अधारयत् 03212026e तस्य तद् ब्रह्मणः कायान् निर्हरन्ति हुताशनाः 03212027a एवम् एते महात्मानः कीर्तितास् ते ऽग्नयो मया 03212027c अप्रमेया यथोत्पन्नाः श्रीमन्तस् तिमिरापहाः 03212028a अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम् 03212028c तादृशं विद्धि सर्वेषाम् एको ह्य् एष हुताशनः 03212029a एक एवैष भगवान् विज्ञेयः प्रथमो ऽङ्गिराः 03212029c बहुधा निःसृतः कायाज् ज्योतिष्टोमः क्रतुर् यथा 03212030a इत्य् एष वंशः सुमहान् अग्नीनां कीर्तितो मया 03212030c पावितो विविधैर् मन्त्रैर् हव्यं वहति देहिनाम् 03213001 मार्कण्डेय उवाच 03213001a अग्नीनां विविधो वंशः कीर्तितस् ते मयानघ 03213001c शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः 03213002a अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्य् अमितौजसम् 03213002c जातं सप्तर्षिभार्याभिर् ब्रह्मण्यं कीर्तिवर्धनम् 03213003a देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् 03213003c तत्राजयन् सदा देवान् दानवा घोररूपिणः 03213004a वध्यमानं बलं दृष्ट्वा बहुशस् तैः पुरंदरः 03213004c स्वसैन्यनायकार्थाय चिन्ताम् आप भृशं तदा 03213005a देवसेनां दानवैर् यो भग्नां दृष्ट्वा महाबलः 03213005c पालयेद् वीर्यम् आश्रित्य स ज्ञेयः पुरुषो मया 03213006a स शैलं मानसं गत्वा ध्यायन्न् अर्थम् इमं भृशम् 03213006c शुश्रावार्तस्वरं घोरम् अथ मुक्तं स्त्रिया तदा 03213007a अभिधावतु मा कश् चित् पुरुषस् त्रातु चैव ह 03213007c पतिं च मे प्रदिशतु स्वयं वा पतिर् अस्तु मे 03213008a पुरंदरस् तु ताम् आह मा भैर् नास्ति भयं तव 03213008c एवम् उक्त्वा ततो ऽपश्यत् केशिनं स्थितम् अग्रतः 03213009a किरीटिनं गदापाणिं धातुमन्तम् इवाचलम् 03213009c हस्ते गृहीत्वा तां कन्याम् अथैनं वासवो ऽब्रवीत् 03213010a अनार्यकर्मन् कस्मात् त्वम् इमां कन्यां जिहीर्षसि 03213010c वज्रिणं मां विजानीहि विरमास्याः प्रबाधनात् 03213011 केश्य् उवाच 03213011a विसृजस्व त्वम् एवैनां शक्रैषा प्रार्थिता मया 03213011c क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन 03213012 मार्कण्डेय उवाच 03213012a एवम् उक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै 03213012c ताम् आपतन्तीं चिच्छेद मध्ये वज्रेण वासवः 03213013a अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् 03213013c तद् आपतन्तं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः 03213013e बिभेद राजन् वज्रेण भुवि तन् निपपात ह 03213014a पतता तु तदा केशी तेन शृङ्गेण ताडितः 03213014c हित्वा कन्यां महाभागां प्राद्रवद् भृशपीडितः 03213015a अपयाते ऽसुरे तस्मिंस् तां कन्यां वासवो ऽब्रवीत् 03213015c कासि कस्यासि किं चेह कुरुषे त्वं शुभानने 03213016 कन्योवाच 03213016a अहं प्रजापतेः कन्या देवसेनेति विश्रुता 03213016c भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता 03213017a सहैवावां भगिन्यौ तु सखीभिः सह मानसम् 03213017c आगच्छावेह रत्यर्थम् अनुज्ञाप्य प्रजापतिम् 03213018a नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः 03213018c इच्छत्य् एनं दैत्यसेना न त्व् अहं पाकशासन 03213019a सा हृता तेन भगवन् मुक्ताहं त्वद्बलेन तु 03213019c त्वया देवेन्द्र निर्दिष्टं पतिम् इच्छामि दुर्जयम् 03213020 इन्द्र उवाच 03213020a मम मातृष्वसेया त्वं माता दाक्षायणी मम 03213020c आख्यातं त्व् अहम् इच्छामि स्वयम् आत्मबलं त्वया 03213021 कन्योवाच 03213021a अबलाहं महाबाहो पतिस् तु बलवान् मम 03213021c वरदानात् पितुर् भावी सुरासुरनमस्कृतः 03213022 इन्द्र उवाच 03213022a कीदृशं वै बलं देवि पत्युस् तव भविष्यति 03213022c एतद् इच्छाम्य् अहं श्रोतुं तव वाक्यम् अनिन्दिते 03213023 कन्योवाच 03213023a देवदानवयक्षाणां किंनरोरगरक्षसाम् 03213023c जेता स दृष्टो दुष्टानां महावीर्यो महाबलः 03213024a यस् तु सर्वाणि भूतानि त्वया सह विजेष्यति 03213024c स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः 03213025 मार्कण्डेय उवाच 03213025a इन्द्रस् तस्या वचः श्रुत्वा दुःखितो ऽचिन्तयद् भृशम् 03213025c अस्या देव्याः पतिर् नास्ति यादृशं संप्रभाषते 03213026a अथापश्यत् स उदये भास्करं भास्करद्युतिः 03213026c सोमं चैव महाभागं विशमानं दिवाकरम् 03213027a अमावास्यां संप्रवृत्तं मुहूर्तं रौद्रम् एव च 03213027c देवासुरं च संग्रामं सो ऽपश्यद् उदये गिरौ 03213028a लोहितैश् च घनैर् युक्तां पूर्वां संध्यां शतक्रतुः 03213028c अपश्यल् लोहितोदं च भगवान् वरुणालयम् 03213029a भृगुभिश् चाङ्गिरोभिश् च हुतं मन्त्रैः पृथग्विधैः 03213029c हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् 03213030a पर्व चैव चतुर्विंशं तदा सूर्यम् उपस्थितम् 03213030c तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम् 03213031a समालोक्यैकताम् एव शशिनो भास्करस्य च 03213031c समवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत् 03213032a एष रौद्रश् च संघातो महान् युक्तश् च तेजसा 03213032c सोमस्य वह्निसूर्याभ्याम् अद्भुतो ऽयं समागमः 03213032e जनयेद् यं सुतं सोमः सो ऽस्या देव्याः पतिर् भवेत् 03213033a अग्निश् चैतैर् गुणैर् युक्तः सर्वैर् अग्निश् च देवता 03213033c एष चेज् जनयेद् गर्भं सो ऽस्या देव्याः पतिर् भवेत् 03213034a एवं संचिन्त्य भगवान् ब्रह्मलोकं तदा गतः 03213034c गृहीत्वा देवसेनां ताम् अवन्दत् स पितामहम् 03213034e उवाच चास्या देव्यास् त्वं साधु शूरं पतिं दिश 03213035 ब्रह्मोवाच 03213035a यथैतच् चिन्तितं कार्यं त्वया दानवसूदन 03213035c तथा स भविता गर्भो बलवान् उरुविक्रमः 03213036a स भविष्यति सेनानीस् त्वया सह शतक्रतो 03213036c अस्या देव्याः पतिश् चैव स भविष्यति वीर्यवान् 03213037 मार्कण्डेय उवाच 03213037a एतच् छ्रुत्वा नमस् तस्मै कृत्वासौ सह कन्यया 03213037c तत्राभ्यगच्छद् देवेन्द्रो यत्र देवर्षयो ऽभवन् 03213037e वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः 03213038a भागार्थं तपसोपात्तं तेषां सोमं तथाध्वरे 03213038c पिपासवो ययुर् देवाः शतक्रतुपुरोगमाः 03213039a इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने 03213039c जुहुवुस् ते महात्मानो हव्यं सर्वदिवौकसाम् 03213040a समाहूतो हुतवहः सो ऽद्भुतः सूर्यमण्डलात् 03213040c विनिःसृत्याययौ वह्निर् वाग्यतो विधिवत् प्रभुः 03213040e आगम्याहवनीयं वै तैर् द्विजैर् मन्त्रतो हुतम् 03213041a स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः 03213041c ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् 03213042a निष्क्रामंश् चाप्य् अपश्यत् स पत्नीस् तेषां महात्मनाम् 03213042c स्वेष्व् आश्रमेषूपविष्टाः स्नायन्तीश् च यथासुखम् 03213043a रुक्मवेदिनिभास् तास् तु चन्द्रलेखा इवामलाः 03213043c हुताशनार्चिप्रतिमाः सर्वास् तारा इवाद्भुताः 03213044a स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः 03213044c पत्नीर् दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ 03213045a स भूयश् चिन्तयाम् आस न न्याय्यं क्षुभितो ऽस्मि यत् 03213045c साध्वीः पत्नीर् द्विजेन्द्राणाम् अकामाः कामयाम्य् अहम् 03213046a नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्य् अनिमित्ततः 03213046c गार्हपत्यं समाविश्य तस्मात् पश्याम्य् अभीक्ष्णशः 03213047a संस्पृशन्न् इव सर्वास् ताः शिखाभिः काञ्चनप्रभाः 03213047c पश्यमानश् च मुमुदे गार्हपत्यं समाश्रितः 03213048a निरुष्य तत्र सुचिरम् एवं वह्निर् वशं गतः 03213048c मनस् तासु विनिक्षिप्य कामयानो वराङ्गनाः 03213049a कामसंतप्तहृदयो देहत्यागे सुनिश्चितः 03213049c अलाभे ब्राह्मणस्त्रीणाम् अग्निर् वनम् उपागतः 03213050a स्वाहा तं दक्षदुहिता प्रथमं कामयत् तदा 03213050c सा तस्य छिद्रम् अन्वैच्छच् चिरात् प्रभृति भामिनी 03213050e अप्रमत्तस्य देवस्य न चापश्यद् अनिन्दिता 03213051a सा तं ज्ञात्वा यथावत् तु वह्निं वनम् उपागतम् 03213051c तत्त्वतः कामसंतप्तं चिन्तयाम् आस भामिनी 03213052a अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् 03213052c कामयिष्यामि कामार्तं तासां रूपेण मोहितम् 03213052e एवं कृते प्रीतिर् अस्य कामावाप्तिश् च मे भवेत् 03214001 मार्कण्डेय उवाच 03214001a शिवा भार्या त्व् अङ्गिरसः शीलरूपगुणान्विता 03214001c तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप 03214001e जगाम पावकाभ्याशं तं चोवाच वराङ्गना 03214002a माम् अग्ने कामसंतप्तां त्वं कामयितुम् अर्हसि 03214002c करिष्यसि न चेद् एवं मृतां माम् उपधारय 03214003a अहम् अङ्गिरसो भार्या शिवा नाम हुताशन 03214003c सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् 03214004 अग्निर् उवाच 03214004a कथं मां त्वं विजानीषे कामार्तम् इतराः कथम् 03214004c यास् त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः 03214005 शिवोवाच 03214005a अस्माकं त्वं प्रियो नित्यं बिभीमस् तु वयं तव 03214005c त्वच्चित्तम् इङ्गितैर् ज्ञात्वा प्रेषितास्मि तवान्तिकम् 03214006a मैथुनायेह संप्राप्ता कामं प्राप्तं द्रुतं चर 03214006c मातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन 03214007 मार्कण्डेय उवाच 03214007a ततो ऽग्निर् उपयेमे तां शिवां प्रीतिमुदायुतः 03214007c प्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना 03214008a अचिन्तयन् ममेदं ये रूपं द्रक्ष्यन्ति कानने 03214008c ते ब्राह्मणीनाम् अनृतं दोषं वक्ष्यन्ति पावके 03214009a तस्माद् एतद् रक्ष्यमाणा गरुडी संभवाम्य् अहम् 03214009c वनान् निर्गमनं चैव सुखं मम भविष्यति 03214010a सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् 03214010c अपश्यत् पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् 03214011a दृष्टीविषैः सप्तशीर्षैर् गुप्तं भोगिभिर् अद्भुतैः 03214011c रक्षोभिश् च पिशाचैश् च रौद्रैर् भूतगणैस् तथा 03214011e राक्षसीभिश् च संपूर्णम् अनेकैश् च मृगद्विजैः 03214012a सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् 03214012c प्राक्षिपत् काञ्चने कुण्डे शुक्रं सा त्वरिता सती 03214013a शिष्टानाम् अपि सा देवी सप्तर्षीणां महात्मनाम् 03214013c पत्नीसरूपतां कृत्वा कामयाम् आस पावकम् 03214014a दिव्यरूपम् अरुन्धत्याः कर्तुं न शकितं तया 03214014c तस्यास् तपःप्रभावेण भर्तृशुश्रूषणेन च 03214015a षट्कृत्वस् तत् तु निक्षिप्तम् अग्ने रेतः कुरूत्तम 03214015c तस्मिन् कुण्डे प्रतिपदि कामिन्या स्वाहया तदा 03214016a तत् स्कन्नं तेजसा तत्र संभृतं जनयत् सुतम् 03214016c ऋषिभिः पूजितं स्कन्नम् अनयत् स्कन्दतां ततः 03214017a षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः 03214017c एकग्रीवस् त्व् एककायः कुमारः समपद्यत 03214018a द्वितीयायाम् अभिव्यक्तस् तृतीयायां शिशुर् बभौ 03214018c अङ्गप्रत्यङ्गसंभूतश् चतुर्थ्याम् अभवद् गुहः 03214019a लोहिताभ्रेण महता संवृतः सह विद्युता 03214019c लोहिताभ्रे सुमहति भाति सूर्य इवोदितः 03214020a गृहीतं तु धनुस् तेन विपुलं लोमहर्षणम् 03214020c न्यस्तं यत् त्रिपुरघ्नेन सुरारिविनिकृन्तनम् 03214021a तद् गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस् तदा 03214021c संमोहयन्न् इवेमान् स त्री&l लोकान् सचराचरान् 03214022a तस्य तं निनदं श्रुत्वा महामेघौघनिस्वनम् 03214022c उत्पेततुर् महानागौ चित्रश् चैरावतश् च ह 03214023a ताव् आपतन्तौ संप्रेक्ष्य स बालार्कसमद्युतिः 03214023c द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना 03214023e अपरेणाग्निदायादस् ताम्रचूडं भुजेन सः 03214024a महाकायम् उपश्लिष्टं कुक्कुटं बलिनां वरम् 03214024c गृहीत्वा व्यनदद् भीमं चिक्रीड च महाबलः 03214025a द्वाभ्यां भुजाभ्यां बलवान् गृहीत्वा शङ्खम् उत्तमम् 03214025c प्राध्मापयत भूतानां त्रासनं बलिनाम् अपि 03214026a द्वाभ्यां भुजाभ्याम् आकाशं बहुशो निजघान सः 03214026c क्रीडन् भाति महासेनस् त्री&l लोकान् वदनैः पिबन् 03214026e पर्वताग्रे ऽप्रमेयात्मा रश्मिमान् उदये यथा 03214027a स तस्य पर्वतस्याग्रे निषण्णो ऽद्भुतविक्रमः 03214027c व्यलोकयद् अमेयात्मा मुखैर् नानाविधैर् दिशः 03214027e स पश्यन् विविधान् भावांश् चकार निनदं पुनः 03214028a तस्य तं निनदं श्रुत्वा न्यपतन् बहुधा जनाः 03214028c भीताश् चोद्विग्नमनसस् तम् एव शरणं ययुः 03214029a ये तु तं संश्रिता देवं नानावर्णास् तदा जनाः 03214029c तान् अप्य् आहुः पारिषदान् ब्राह्मणाः सुमहाबलान् 03214030a स तूत्थाय महाबाहुर् उपसान्त्व्य च ताञ् जनान् 03214030c धनुर् विकृष्य व्यसृजद् बाणाञ् श्वेते महागिरौ 03214031a बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् 03214031c तेन हंसाश् च गृध्राश् च मेरुं गच्छन्ति पर्वतम् 03214032a स विशीर्णो ऽपतच् छैलो भृशम् आर्तस्वरान् रुवन् 03214032c तस्मिन् निपतिते त्व् अन्ये नेदुः शैला भृशं भयात् 03214033a स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः 03214033c न प्राव्यथद् अमेयात्मा शक्तिम् उद्यम्य चानदत् 03214034a सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना 03214034c बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः 03214035a स तेनाभिहतो दीनो गिरिः श्वेतो ऽचलैः सह 03214035c उत्पपात महीं त्यक्त्वा भीतस् तस्मान् महात्मनः 03214036a ततः प्रव्यथिता भूमिर् व्यशीर्यत समन्ततः 03214036c आर्ता स्कन्दं समासाद्य पुनर् बलवती बभौ 03214037a पर्वताश् च नमस्कृत्य तम् एव पृथिवीं गताः 03214037c अथायम् अभजल् लोकः स्कन्दं शुक्लस्य पञ्चमीम् 03215001 मार्कण्डेय उवाच 03215001a ऋषयस् तु महाघोरान् दृष्ट्वोत्पातान् पृथग्विधान् 03215001c अकुर्वञ् शान्तिम् उद्विग्ना लोकानां लोकभावनाः 03215002a निवसन्ति वने ये तु तस्मिंश् चैत्ररथे जनाः 03215002c ते ऽब्रुवन्न् एष नो ऽनर्थः पावकेनाहृतो महान् 03215002e संगम्य षड्भिः पत्नीभिः सप्तर्षीणाम् इति स्म ह 03215003a अपरे गरुडीम् आहुस् त्वयानर्थो ऽयम् आहृतः 03215003c यैर् दृष्टा सा तदा देवी तस्या रूपेण गच्छती 03215003e न तु तत् स्वाहया कर्म कृतं जानाति वै जनः 03215004a सुपर्णी तु वचः श्रुत्वा ममायं तनयस् त्व् इति 03215004c उपगम्य शनैः स्कन्दम् आहाहं जननी तव 03215005a अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम् 03215005c तत्यजुः षट् तदा पत्नीर् विना देवीम् अरुन्धतीम् 03215006a षड्भिर् एव तदा जातम् आहुस् तद् वनवासिनः 03215006c सप्तर्षीन् आह च स्वाहा मम पुत्रो ऽयम् इत्य् उत 03215006e अहं जाने नैतद् एवम् इति राजन् पुनः पुनः 03215007a विश्वामित्रस् तु कृत्वेष्टिं सप्तर्षीणां महामुनिः 03215007c पावकं कामसंतप्तम् अदृष्टः पृष्ठतो ऽन्वगात् 03215007e तत् तेन निखिलं सर्वम् अवबुद्धं यथातथम् 03215008a विश्वामित्रस् तु प्रथमं कुमारं शरणं गतः 03215008c स्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः 03215009a मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश 03215009c जातकर्मादिकास् तस्य क्रियाश् चक्रे महामुनिः 03215010a षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम् 03215010c शक्त्या देव्याः साधनं च तथा पारिषदाम् अपि 03215011a विश्वामित्रश् चकारैतत् कर्म लोकहिताय वै 03215011c तस्माद् ऋषिः कुमारस्य विश्वामित्रो ऽभवत् प्रियः 03215012a अन्वजानाच् च स्वाहाया रूपान्यत्वं महामुनिः 03215012c अब्रवीच् च मुनीन् सर्वान् नापराध्यन्ति वै स्त्रियः 03215012e श्रुत्वा तु तत्त्वतस् तस्मात् ते पत्नीः सर्वतो ऽत्यजन् 03215013a स्कन्दं श्रुत्वा ततो देवा वासवं सहिताब्रुवन् 03215013c अविषह्यबलं स्कन्दं जहि शक्राशु माचिरम् 03215014a यदि वा न निहंस्य् एनम् अद्येन्द्रो ऽयं भविष्यति 03215014c त्रैलोक्यं संनिगृह्यास्मांस् त्वां च शक्र महाबलः 03215015a स तान् उवाच व्यथितो बालो ऽयं सुमहाबलः 03215015c स्रष्टारम् अपि लोकानां युधि विक्रम्य नाशयेत् 03215016a सर्वास् त्व् अद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः 03215016c कामवीर्या घ्नन्तु चैनं तथेत्य् उक्त्वा च ता ययुः 03215017a तम् अप्रतिबलं दृष्ट्वा विषण्णवदनास् तु ताः 03215017c अशक्यो ऽयं विचिन्त्यैवं तम् एव शरणं ययुः 03215018a ऊचुश् चापि त्वम् अस्माकं पुत्रो ऽस्माभिर् धृतं जगत् 03215018c अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः 03215019a ताः संपूज्य महासेनः कामांश् चासां प्रदाय सः 03215019c अपश्यद् अग्निम् आयान्तं पितरं बलिनां बली 03215020a स तु संपूजितस् तेन सह मातृगणेन ह 03215020c परिवार्य महासेनं रक्षमाणः स्थितः स्थिरम् 03215021a सर्वासां या तु mAtqNAM नारी क्रोधसमुद्भवा 03215021c धात्री सा पुत्रवत् स्कन्दं शूलहस्ताभ्यरक्षत 03215022a लोहितस्योदधेः कन्या क्रूरा लोहितभोजना 03215022c परिष्वज्य महासेनं पुत्रवत् पर्यरक्षत 03215023a अग्निर् भूत्वा नैगमेयश् छागवक्त्रो बहुप्रजः 03215023c रमयाम् आस शैलस्थं बालं क्रीडनकैर् इव 03216001 मार्कण्डेय उवाच 03216001a ग्रहाः सोपग्रहाश् चैव ऋषयो मातरस् तथा 03216001c हुताशनमुखाश् चापि दीप्ताः पारिषदां गणाः 03216002a एते चान्ये च बहवो घोरास् त्रिदिववासिनः 03216002c परिवार्य महासेनं स्थिता मातृगणैः सह 03216003a संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः 03216003c आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह 03216003e विजिघांसुर् महासेनम् इन्द्रस् तूर्णतरं ययौ 03216004a उग्रं तच् च महावेगं देवानीकं महाप्रभम् 03216004c विचित्रध्वजसंनाहं नानावाहनकार्मुकम् 03216004e प्रवराम्बरसंवीतं श्रिया जुष्टम् अलंकृतम् 03216005a विजिघांसुं तदायान्तं कुमारः शक्रम् अभ्ययात् 03216005c विनदन् पथि शक्रस् तु द्रुतं याति महाबलः 03216005e संहर्षयन् देवसेनां जिघांसुः पावकात्मजम् 03216006a संपूज्यमानस् त्रिदशैस् तथैव परमर्षिभिः 03216006c समीपम् उपसंप्राप्तः कार्त्तिकेयस्य वासवः 03216007a सिंहनादं ततश् चक्रे देवेशः सहितः सुरैः 03216007c गुहो ऽपि शब्दं तं श्रुत्वा व्यनदत् सागरो यथा 03216008a तस्य शब्देन महता समुद्धूतोदधिप्रभम् 03216008c बभ्राम तत्र तत्रैव देवसैन्यम् अचेतनम् 03216009a जिघांसून् उपसंप्राप्तान् देवान् दृष्ट्वा स पावकिः 03216009c विससर्ज मुखात् क्रुद्धः प्रवृद्धाः पावकार्चिषः 03216009e ता देवसैन्यान्य् अदहन् वेष्टमानानि भूतले 03216010a ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः 03216010c प्रच्युताः सहसा भान्ति चित्रास् तारागणा इव 03216011a दह्यमानाः प्रपन्नास् ते शरणं पावकात्मजम् 03216011c देवा वज्रधरं त्यक्त्वा ततः शान्तिम् उपागताः 03216012a त्यक्तो देवैस् ततः स्कन्दे वज्रं शक्रो ऽभ्यवासृजत् 03216012c तद् विसृष्टं जघानाशु पार्श्वं स्कन्दस्य दक्षिणम् 03216012e बिभेद च महाराज पार्श्वं तस्य महात्मनः 03216013a वज्रप्रहारात् स्कन्दस्य संजातः पुरुषो ऽपरः 03216013c युवा काञ्चनसंनाहः शक्तिधृग् दिव्यकुण्डलः 03216013e यद् वज्रविशनाज् जातो विशाखस् तेन सो ऽभवत् 03216014a तं जातम् अपरं दृष्ट्वा कालानलसमद्युतिम् 03216014c भयाद् इन्द्रस् ततः स्कन्दं प्राञ्जलिः शरणं गतः 03216015a तस्याभयं ददौ स्कन्दः सहसैन्यस्य सत्तम 03216015c ततः प्रहृष्टास् त्रिदशा वादित्राण्य् अभ्यवादयन् 03217001 मार्कण्डेय उवाच 03217001a स्कन्दस्य पार्षदान् घोराञ् शृणुष्वाद्भुतदर्शनान् 03217001c वज्रप्रहारात् स्कन्दस्य जज्ञुस् तत्र कुमारकाः 03217001e ये हरन्ति शिशूञ् जातान् गर्भस्थांश् चैव दारुणाः 03217002a वज्रप्रहारात् कन्याश् च जज्ञिरे ऽस्य महाबलाः 03217002c कुमाराश् च विशाखं तं पितृत्वे समकल्पयन् 03217003a स भूत्वा भगवान् संख्ये रक्षंश् छागमुखस् तदा 03217003c वृतः कन्यागणैः सर्वैर् आत्मनीनैश् च पुत्रकैः 03217004a mAtqNAM प्रेक्षतीनां च भद्रशाखश् च कौशलः 03217004c ततः कुमारपितरं स्कन्दम् आहुर् जना भुवि 03217005a रुद्रम् अग्निम् उमां स्वाहां प्रदेशेषु महाबलाम् 03217005c यजन्ति पुत्रकामाश् च पुत्रिणश् च सदा जनाः 03217006a यास् तास् त्व् अजनयत् कन्यास् तपो नाम हुताशनः 03217006c किं करोमीति ताः स्कन्दं संप्राप्ताः समभाषत 03217007 मातर ऊचुः 03217007a भवेम सर्वलोकस्य वयं मातर उत्तमाः 03217007c प्रसादात् तव पूज्याश् च प्रियम् एतत् कुरुष्व नः 03217008 मार्कण्डेय उवाच 03217008a सो ऽब्रवीद् बाढम् इत्य् एवं भविष्यध्वं पृथग्विधाः 03217008c अशिवाश् च शिवाश् चैव पुनः पुनर् उदारधीः 03217009a ततः संकल्प्य पुत्रत्वे स्कंदं मातृगणो ऽगमत् 03217009c काकी च हलिमा चैव रुद्राथ बृहली तथा 03217009e आर्या पलाला वै मित्रा सप्तैताः शिशुमातरः 03217010a एतासां वीर्यसंपन्नः शिशुर् नामातिदारुणः 03217010c स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः 03217011a एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः 03217011c छागवक्त्रेण सहितो नवकः परिकीर्त्यते 03217012a षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत् 03217012c षट्शिरो ऽभ्यन्तरं राजन् नित्यं मातृगणार्चितम् 03217013a षण्णां तु प्रवरं तस्य शीर्षाणाम् इह शब्द्यते 03217013c शक्तिं येनासृजद् दिव्यां भद्रशाख इति स्म ह 03217014a इत्य् एतद् विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् 03217014c तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप 03218001 मार्कण्डेय उवाच 03218001a उपविष्टं ततः स्कन्दं हिरण्यकवचस्रजम् 03218001c हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम् 03218002a लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम् 03218002c सर्वलक्षणसंपन्नं त्रैलोक्यस्यापि सुप्रियम् 03218003a ततस् तं वरदं शूरं युवानं मृष्टकुण्डलम् 03218003c अभजत् पद्मरूपा श्रीः स्वयम् एव शरीरिणी 03218004a श्रिया जुष्टः पृथुयशाः स कुमारवरस् तदा 03218004c निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी 03218005a अपूजयन् महात्मानो ब्राह्मणास् तं महाबलम् 03218005c इदम् आहुस् तदा चैव स्कन्दं तत्र महर्षयः 03218006a हिरण्यवर्ण भद्रं ते लोकानां शंकरो भव 03218006c त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः 03218007a अभयं च पुनर् दत्तं त्वयैवैषां सुरोत्तम 03218007c तस्माद् इन्द्रो भवान् अस्तु त्रैलोक्यस्याभयंकरः 03218008 स्कन्द उवाच 03218008a किम् इन्द्रः सर्वलोकानां करोतीह तपोधनाः 03218008c कथं देवगणांश् चैव पाति नित्यं सुरेश्वरः 03218009 ऋषय ऊचुः 03218009a इन्द्रो दिशति भूतानां बलं तेजः प्रजाः सुखम् 03218009c तुष्टः प्रयच्छति तथा सर्वान् दायान् सुरेश्वरः 03218010a दुर्वृत्तानां संहरति वृत्तस्थानां प्रयच्छति 03218010c अनुशास्ति च भूतानि कार्येषु बलसूदनः 03218011a असूर्ये च भवेत् सूर्यस् तथाचन्द्रे च चन्द्रमाः 03218011c भवत्य् अग्निश् च वायुश् च पृथिव्य् आपश् च कारणैः 03218012a एतद् इन्द्रेण कर्तव्यम् इन्द्रे हि विपुलं बलम् 03218012c त्वं च वीर बलश्रेष्ठस् तस्माद् इन्द्रो भवस्व नः 03218013 शक्र उवाच 03218013a भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः 03218013c अभिषिच्यस्व चैवाद्य प्राप्तरूपो ऽसि सत्तम 03218014 स्कन्द उवाच 03218014a शाधि त्वम् एव त्रैलोक्यम् अव्यग्रो विजये रतः 03218014c अहं ते किंकरः शक्र न ममेन्द्रत्वम् ईप्सितम् 03218015 शक्र उवाच 03218015a बलं तवाद्भुतं वीर त्वं देवानाम् अरीञ् जहि 03218015c अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः 03218016a इन्द्रत्वे ऽपि स्थितं वीर बलहीनं पराजितम् 03218016c आवयोश् च मिथो भेदे प्रयतिष्यन्त्य् अतन्द्रिताः 03218017a भेदिते च त्वयि विभो लोको द्वैधम् उपेष्यति 03218017c द्विधाभूतेषु लोकेषु निश्चितेष्व् आवयोस् तथा 03218017e विग्रहः संप्रवर्तेत भूतभेदान् महाबल 03218018a तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि 03218018c तस्माद् इन्द्रो भवान् अद्य भविता मा विचारय 03218019 स्कन्द उवाच 03218019a त्वम् एव राजा भद्रं ते त्रैलोक्यस्य ममैव च 03218019c करोमि किं च ते शक्र शासनं तद् ब्रवीहि मे 03218020 शक्र उवाच 03218020a यदि सत्यम् इदं वाक्यं निश्चयाद् भाषितं त्वया 03218020c यदि वा शासनं स्कन्द कर्तुम् इच्छसि मे शृणु 03218021a अभिषिच्यस्व देवानां सेनापत्ये महाबल 03218021c अहम् इन्द्रो भविष्यामि तव वाक्यान् महाबल 03218022 स्कन्द उवाच 03218022a दानवानां विनाशाय देवानाम् अर्थसिद्धये 03218022c गोब्राह्मणस्य त्राणार्थं सेनापत्ये ऽभिषिञ्च माम् 03218023 मार्कण्डेय उवाच 03218023a सो ऽभिषिक्तो मघवता सर्वैर् देवगणैः सह 03218023c अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः 03218024a तस्य तत् काञ्चनं छत्रं ध्रियमाणं व्यरोचत 03218024c यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् 03218025a विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी 03218025c आबद्धा त्रिपुरघ्नेन स्वयम् एव यशस्विना 03218026a आगम्य मनुजव्याघ्र सह देव्या परंतप 03218026c अर्चयाम् आस सुप्रीतो भगवान् गोवृषध्वजः 03218027a रुद्रम् अग्निं द्विजाः प्राहू रुद्रसूनुस् ततस् तु सः 03218027c रुद्रेण शुक्रम् उत्सृष्टं तच् छ्वेतः पर्वतो ऽभवत् 03218027e पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे 03218028a पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः 03218028c रुद्रसूनुं ततः प्राहुर् गुहं गुणवतां वरम् 03218029a अनुप्रविश्य रुद्रेण वह्निं जातो ह्य् अयं शिशुः 03218029c तत्र जातस् ततः स्कन्दो रुद्रसूनुस् ततो ऽभवत् 03218030a रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा 03218030c जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस् ततो ऽभवत् 03218031a अरजे वाससी रक्ते वसानः पावकात्मजः 03218031c भाति दीप्तवपुः श्रीमान् रक्ताभ्राभ्याम् इवांशुमान् 03218032a कुक्कुटश् चाग्निना दत्तस् तस्य केतुर् अलंकृतः 03218032c रथे समुच्छ्रितो भाति कालाग्निर् इव लोहितः 03218033a विवेश कवचं चास्य शरीरं सहजं ततः 03218033c युध्यमानस्य देवस्य प्रादुर्भवति तत् सदा 03218034a शक्तिर् वर्म बलं तेजः कान्तत्वं सत्यम् अक्षतिः 03218034c ब्रह्मण्यत्वम् असंमोहो भक्तानां परिरक्षणम् 03218035a निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम् 03218035c स्कन्देन सह जातानि सर्वाण्य् एव जनाधिप 03218036a एवं देवगणैः सर्वैः सो ऽभिषिक्तः स्वलंकृतः 03218036c बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः 03218037a इष्टैः स्वाध्यायघोषैश् च देवतूर्यरवैर् अपि 03218037c देवगन्धर्वगीतैश् च सर्वैर् अप्सरसां गणैः 03218038a एतैश् चान्यैश् च विविधैर् हृष्टतुष्टैर् अलंकृतैः 03218038c क्रीडन्न् इव तदा देवैर् अभिषिक्तः स पावकिः 03218039a अभिषिक्तं महासेनम् अपश्यन्त दिवौकसः 03218039c विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा 03218040a अथैनम् अभ्ययुः सर्वा देवसेनाः सहस्रशः 03218040c अस्माकं त्वं पतिर् इति ब्रुवाणाः सर्वतोदिशम् 03218041a ताः समासाद्य भगवान् सर्वभूतगणैर् वृतः 03218041c अर्चितश् च स्तुतश् चैव सान्त्वयाम् आस ता अपि 03218042a शतक्रतुश् चाभिषिच्य स्कन्दं सेनापतिं तदा 03218042c सस्मार तां देवसेनां या सा तेन विमोक्षिता 03218043a अयं तस्याः पतिर् नूनं विहितो ब्रह्मणा स्वयम् 03218043c इति चिन्त्यानयाम् आस देवसेनां स्वलंकृताम् 03218044a स्कन्दं चोवाच बलभिद् इयं कन्या सुरोत्तम 03218044c अजाते त्वयि निर्दिष्टा तव पत्नी स्वयंभुवा 03218045a तस्मात् त्वम् अस्या विधिवत् पाणिं मन्त्रपुरस्कृतम् 03218045c गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम् 03218046a एवम् उक्तः स जग्राह तस्याः पाणिं यथाविधि 03218046c बृहस्पतिर् मन्त्रविधिं जजाप च जुहाव च 03218047a एवं स्कन्दस्य महिषीं देवसेनां विदुर् बुधाः 03218047c षष्ठीं यां ब्राह्मणाः प्राहुर् लक्ष्मीम् आशां सुखप्रदाम् 03218047e सिनीवालीं कुहूं चैव सद्वृत्तिम् अपराजिताम् 03218048a यदा स्कन्दः पतिर् लब्धः शाश्वतो देवसेनया 03218048c तदा तम् आश्रयल् लक्ष्मीः स्वयं देवी शरीरिणी 03218049a श्रीजुष्टः पञ्चमीं स्कन्दस् तस्माच् छ्रीपञ्चमी स्मृता 03218049c षष्ठ्यां कृतार्थो ऽभूद् यस्मात् तस्मात् षष्ठी महातिथिः 03219001 मार्कण्डेय उवाच 03219001a श्रिया जुष्टं महासेनं देवसेनापतिं कृतम् 03219001c सप्तर्षिपत्न्यः षड् देव्यस् तत्सकाशम् अथागमन् 03219002a ऋषिभिः संपरित्यक्ता धर्मयुक्ता महाव्रताः 03219002c drutam Agamya cocus tA देवसेनापतिं प्रभुम् 03219003a वयं पुत्र परित्यक्ता भर्तृभिर् देवसंमितैः 03219003c अकारणाद् रुषा तात पुण्यस्थानात् परिच्युताः 03219004a अस्माभिः किल जातस् त्वम् इति केनाप्य् उदाहृतम् 03219004c असत्यम् एतत् संश्रुत्य तस्मान् नस् त्रातुम् अर्हसि 03219005a अक्षयश् च भवेत् स्वर्गस् त्वत्प्रसादाद् धि नः प्रभो 03219005c त्वां पुत्रं चाप्य् अभीप्सामः कृत्वैतद् अनृणो भव 03219006 स्कन्द उवाच 03219006a मातरो हि भवत्यो मे सुतो वो ऽहम् अनिन्दिताः 03219006c यच् चाभीप्सथ तत् सर्वं संभविष्यति वस् तथा 03219007 मार्कण्डेय उवाच 03219007a एवम् उक्ते ततः शक्रं किं कार्यम् इति सो ऽब्रवीत् 03219007c उक्तः स्कन्देन ब्रूहीति सो ऽब्रवीद् वासवस् ततः 03219008a अभिजित् स्पर्धमाना तु रोहिण्या कन्यसी स्वसा 03219008c इच्छन्ती ज्येष्ठतां देवी तपस् तप्तुं वनं गता 03219009a तत्र मूढो ऽस्मि भद्रं ते नक्षत्रं गगनाच् च्युतम् 03219009c कालं त्व् इमं परं स्कन्द ब्रह्मणा सह चिन्तय 03219010a धनिष्ठादिस् तदा कालो ब्रह्मणा परिनिर्मितः 03219010c रोहिण्याद्यो ऽभवत् पूर्वम् एवं संख्या समाभवत् 03219011a एवम् उक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः 03219011c नक्षत्रं शकटाकारं भाति तद् वह्निदैवतम् 03219012a विनता चाब्रवीत् स्कन्दं मम त्वं पिण्डदः सुतः 03219012c इच्छामि नित्यम् एवाहं त्वया पुत्र सहासितुम् 03219013 स्कन्द उवाच 03219013a एवम् अस्तु नमस् ते ऽस्तु पुत्रस्नेहात् प्रशाधि माम् 03219013c स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा 03219014 मार्कण्डेय उवाच 03219014a अथ मातृगणः सर्वः स्कन्दं वचनम् अब्रवीत् 03219014c वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः 03219014e इच्छामो मातरस् तुभ्यं भवितुं पूजयस्व नः 03219015 स्कन्द उवाच 03219015a मातरस् तु भवत्यो मे भवतीनाम् अहं सुतः 03219015c उच्यतां यन् मया कार्यं भवतीनाम् अथेप्सितम् 03219016 मातर ऊचुः 03219016a यास् तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः 03219016c अस्माकं तद् भवेत् स्थानं तासां चैव न तद् भवेत् 03219017a भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ 03219017c प्रजास्माकं हृतास् ताभिस् त्वत्कृते ताः प्रयच्छ नः 03219018 स्कन्द उवाच 03219018a दत्ताः प्रजा न ताः शक्या भवतीभिर् निषेवितुम् 03219018c अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ 03219019 मातर ऊचुः 03219019a इच्छाम तासां mAtqNAM प्रजा भोक्तुं प्रयच्छ नः 03219019c त्वया सह पृथग्भूता ये च तासाम् अथेश्वराः 03219020 स्कन्द उवाच 03219020a प्रजा वो दद्मि कष्टं तु भवतीभिर् उदाहृतम् 03219020c परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः 03219021 मातर ऊचुः 03219021a परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि 03219021c त्वया नो रोचते स्कन्द सहवासश् चिरं प्रभो 03219022 स्कन्द उवाच 03219022a यावत् षोडश वर्षाणि भवन्ति तरुणाः प्रजाः 03219022c प्रबाधत मनुष्याणां तावद् रूपैः पृथग्विधैः 03219023a अहं च वः प्रदास्यामि रौद्रम् आत्मानम् अव्ययम् 03219023c परमं तेन सहिता सुखं वत्स्यथ पूजिताः 03219024 मार्कण्डेय उवाच 03219024a ततः शरीरात् स्कन्दस्य पुरुषः काञ्चनप्रभः 03219024c भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः 03219025a अपतत् स तदा भूमौ विसंज्ञो ऽथ क्षुधान्वितः 03219025c स्कन्देन सो ऽभ्यनुज्ञातो रौद्ररूपो ऽभवद् ग्रहः 03219025e स्कन्दापस्मारम् इत्य् आहुर् ग्रहं तं द्विजसत्तमाः 03219026a विनता तु महारौद्रा कथ्यते शकुनिग्रहः 03219026c पूतनां राक्षसीं प्राहुस् तं विद्यात् पूतनाग्रहम् 03219027a कष्टा दारुणरूपेण घोररूपा निशाचरी 03219027c पिशाची दारुणाकारा कथ्यते शीतपूतना 03219027e गर्भान् सा मानुषीणां तु हरते घोरदर्शना 03219028a अदितिं रेवतीं प्राहुर् ग्रहस् तस्यास् तु रैवतः 03219028c सो ऽपि बालाञ् शिशून् घोरो बाधते वै महाग्रहः 03219029a दैत्यानां या दितिर् माता ताम् आहुर् मुखमण्डिकाम् 03219029c अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा 03219030a कुमाराश् च कुमार्यश् च ये प्रोक्ताः स्कन्दसंभवाः 03219030c ते ऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः 03219031a तासाम् एव कुमारीणां पतयस् ते प्रकीर्तिताः 03219031c अज्ञायमाना गृह्णन्ति बालकान् रौद्रकर्मिणः 03219032a गवां माता तु या प्राज्ञैः कथ्यते सुरभिर् नृप 03219032c शकुनिस् ताम् अथारुह्य सह भुङ्क्ते शिशून् भुवि 03219033a सरमा नाम या माता शुनां देवी जनाधिप 03219033c सापि गर्भान् समादत्ते मानुषीणां सदैव हि 03219034a पादपानां च या माता करञ्जनिलया हि सा 03219034c करञ्जे तां नमस्यन्ति तस्मात् पुत्रार्थिनो नराः 03219035a इमे त्व् अष्टादशान्ये वै ग्रहा मांसमधुप्रियाः 03219035c द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे 03219036a कद्रूः सूक्ष्मवपुर् भूत्वा गर्भिणीं प्रविशेद् यदा 03219036c भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते 03219037a गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति 03219037c ततो विलीनगर्भा सा मानुषी भुवि दृश्यते 03219038a या जनित्री त्व् अप्सरसां गर्भम् आस्ते प्रगृह्य सा 03219038c उपविष्टं ततो गर्भं कथयन्ति मनीषिणः 03219039a लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता 03219039c लोहितायनिर् इत्य् एवं कदम्बे सा हि पूज्यते 03219040a पुरुषेषु यथा रुद्रस् तथार्या प्रमदास्व् अपि 03219040c आर्या माता कुमारस्य पृथक्कामार्थम् इज्यते 03219041a एवम् एते कुमाराणां मया प्रोक्ता महाग्रहाः 03219041c यावत् षोडश वर्षाणि अशिवास् ते शिवास् ततः 03219042a ये च मातृगणाः प्रोक्ताः पुरुषाश् चैव ये ग्रहाः 03219042c सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः 03219043a तेषां प्रशमनं कार्यं स्नानं धूपम् अथाञ्जनम् 03219043c बलिकर्मोपहारश् च स्कन्दस्येज्या विशेषतः 03219044a एवम् एते ऽर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम् 03219044c आयुर् वीर्यं च राजेन्द्र सम्यक् पूजानमस्कृताः 03219045a ऊर्ध्वं तु षोडशाद् वर्षाद् ये भवन्ति ग्रहा नृणाम् 03219045c तान् अहं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम् 03219046a यः पश्यति नरो देवाञ् जाग्रद् वा शयितो ऽपि वा 03219046c उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः 03219047a आसीनश् च शयानश् च यः पश्यति नरः pitqn 03219047c उन्माद्यति स तु क्षिप्रं स ज्ञेयस् तु पितृग्रहः 03219048a अवमन्यति यः सिद्धान् क्रुद्धाश् चापि शपन्ति यम् 03219048c उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस् तु सः 03219049a उपाघ्राति च यो गन्धान् रसांश् चापि पृथग्विधान् 03219049c उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः 03219050a गन्धर्वाश् चापि यं दिव्याः संस्पृशन्ति नरं भुवि 03219050c उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः 03219051a आविशन्ति च यं यक्षाः पुरुषं कालपर्यये 03219051c उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस् तु सः 03219052a अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं क्व चित् 03219052c उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः 03219053a यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः 03219053c उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः 03219054a वैक्लव्याच् च भयाच् चैव घोराणां चापि दर्शनात् 03219054c उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम् 03219055a कश् चित् क्रीडितुकामो वै भोक्तुकामस् तथापरः 03219055c अभिकामस् तथैवान्य इत्य् एष त्रिविधो ग्रहः 03219056a यावत् सप्ततिवर्षाणि भवन्त्य् एते ग्रहा नृणाम् 03219056c अतः परं देहिनां तु ग्रहतुल्यो भवेज् ज्वरः 03219057a अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यम् अतन्द्रितम् 03219057c आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः 03219058a इत्य् एष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः 03219058c न स्पृशन्ति ग्रहा भक्तान् नरान् देवं महेश्वरम् 03220001 मार्कण्डेय उवाच 03220001a यदा स्कन्देन mAtqNAm एवम् एतत् प्रियं कृतम् 03220001c अथैनम् अब्रवीत् स्वाहा मम पुत्रस् त्वम् औरसः 03220002a इच्छाम्य् अहं त्वया दत्तां प्रीतिं परमदुर्लभाम् 03220002c ताम् अब्रवीत् ततः स्कन्दः प्रीतिम् इच्छसि कीदृशीम् 03220003 स्वाहोवाच 03220003a दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज 03220003c बाल्यात् प्रभृति नित्यं च जातकामा हुताशने 03220004a न च मां कामिनीं पुत्र सम्यग् जानाति पावकः 03220004c इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना 03220005 स्कन्द उवाच 03220005a हव्यं कव्यं च यत् किं चिद् द्विजा मन्त्रपुरस्कृतम् 03220005c होष्यन्त्य् अग्नौ सदा देवि स्वाहेत्य् उक्त्वा समुद्यतम् 03220006a अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः 03220006c एवम् अग्निस् त्वया सार्धं सदा वत्स्यति शोभने 03220007 मार्कण्डेय उवाच 03220007a एवम् उक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता 03220007c पावकेन समायुक्ता भर्त्रा स्कन्दम् अपूजयत् 03220008a ततो ब्रह्मा महासेनं प्रजापतिर् अथाब्रवीत् 03220008c अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् 03220009a रुद्रेणाग्निं समाविश्य स्वाहाम् आविश्य चोमया 03220009c हितार्थं सर्वलोकानां जातस् त्वम् अपराजितः 03220010a उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना 03220010c आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः 03220011a संभूतं लोहितोदे तु शुक्रशेषम् अवापतत् 03220011c सूर्यरश्मिषु चाप्य् अन्यद् अन्यच् चैवापतद् भुवि 03220011e आसक्तम् अन्यद् वृक्षेषु तद् एवं पञ्चधापतत् 03220012a त एते विविधाकारा गणा ज्ञेया मनीषिभिः 03220012c तव पारिषदा घोरा य एते पिशिताशनाः 03220013a एवम् अस्त्व् इति चाप्य् उक्त्वा महासेनो महेश्वरम् 03220013c अपूजयद् अमेयात्मा पितरं पितृवत्सलः 03220014a अर्कपुष्पैस् तु ते पञ्च गणाः पूज्या धनार्थिभिः 03220014c व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत् 03220015a मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसंभवम् 03220015c नमस्कार्यं सदैवेह बालानां हितम् इच्छता 03220016a स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः 03220016c वृक्षेषु जातास् ता देव्यो नमस्कार्याः प्रजार्थिभिः 03220017a एवम् एते पिशाचानाम् असंख्येया गणाः स्मृताः 03220017c घण्टायाः सपताकायाः शृणु मे संभवं नृप 03220018a ऐरावतस्य घण्टे द्वे वैजयन्त्याव् इति श्रुते 03220018c गुहस्य ते स्वयं दत्ते शक्रेणानाय्य धीमता 03220019a एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा 03220019c पताका कार्त्तिकेयस्य विशाखस्य च लोहिता 03220020a यानि क्रीडनकान्य् अस्य देवैर् दत्तानि वै तदा 03220020c तैर् एव रमते देवो महासेनो महाबलः 03220021a स संवृतः पिशाचानां गणैर् देवगणैस् तथा 03220021c शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः 03220022a तेन वीरेण शुशुभे स शैलः शुभकाननः 03220022c आदित्येनेवांशुमता मन्दरश् चारुकन्दरः 03220023a संतानकवनैः फुल्लैः करवीरवनैर् अपि 03220023c पारिजातवनैश् चैव जपाशोकवनैस् तथा 03220024a कदम्बतरुषण्डैश् च दिव्यैर् मृगगणैर् अपि 03220024c दिव्यैः पक्षिगणैश् चैव शुशुभे श्वेतपर्वतः 03220025a तत्र देवगणाः सर्वे सर्वे चैव महर्षयः 03220025c मेघतूर्यरवाश् चैव क्षुब्धोदधिसमस्वनाः 03220026a तत्र दिव्याश् च गन्धर्वा नृत्यन्त्य् अप्सरसस् तथा 03220026c हृष्टानां तत्र भूतानां श्रूयते निनदो महान् 03220027a एवं सेन्द्रं जगत् सर्वं श्वेतपर्वतसंस्थितम् 03220027c प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात् 03221001 मार्कण्डेय उवाच 03221001a यदाभिषिक्तो भगवान् सेनापत्येन पावकिः 03221001c तदा संप्रस्थितः श्रीमान् हृष्टो भद्रवटं हरः 03221001e रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः 03221002a सहस्रं तस्य सिंहानां तस्मिन् युक्तं रथोत्तमे 03221002c उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितः 03221003a ते पिबन्त इवाकाशं त्रासयन्तश् चराचरान् 03221003c सिंहा नभस्य् अगच्छन्त नदन्तश् चारुकेसराः 03221004a तस्मिन् रथे पशुपतिः स्थितो भात्य् उमया सह 03221004c विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा 03221005a अग्रतस् तस्य भगवान् धनेशो गुह्यकैः सह 03221005c आस्थाय रुचिरं याति पुष्पकं नरवाहनः 03221006a ऐरावतं समास्थाय शक्रश् चापि सुरैः सह 03221006c पृष्ठतो ऽनुययौ यान्तं वरदं वृषभध्वजम् 03221007a जम्भकैर् यक्षरक्षोभिः स्रग्विभिः समलंकृतः 03221007c यात्य् अमोघो महायक्षो दक्षिणं पक्षम् आस्थितः 03221008a तस्य दक्षिणतो देवा मरुतश् चित्रयोधिनः 03221008c गच्छन्ति वसुभिः सार्धं रुद्रैश् च सह संगताः 03221009a यमश् च मृत्युना सार्धं सर्वतः परिवारितः 03221009c घोरैर् व्याधिशतैर् याति घोररूपवपुस् तथा 03221010a यमस्य पृष्ठतश् चैव घोरस् त्रिशिखरः शितः 03221010c विजयो नाम रुद्रस्य याति शूलः स्वलंकृतः 03221011a तम् उग्रपाशो वरुणो भगवान् सलिलेश्वरः 03221011c परिवार्य शनैर् याति यादोभिर् विविधैर् वृतः 03221012a पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः 03221012c गदामुसलशक्त्याद्यैर् वृतः प्रहरणोत्तमैः 03221013a पट्टिशं त्व् अन्वगाद् राजंश् छत्रं रौद्रं महाप्रभम् 03221013c कमण्डलुश् चाप्य् अनु तं महर्षिगणसंवृतः 03221014a तस्य दक्षिणतो भाति दण्डो गच्छञ् श्रिया वृतः 03221014c भृग्वङ्गिरोभिः सहितो देवैश् चाप्य् अभिपूजितः 03221015a एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः 03221015c याति संहर्षयन् सर्वांस् तेजसा त्रिदिवौकसः 03221016a ऋषयश् चैव देवाश् च गन्धर्वा भुजगास् तथा 03221016c नद्यो नदा द्रुमाश् चैव तथैवाप्सरसां गणाः 03221017a नक्षत्राणि ग्रहाश् चैव देवानां शिशवश् च ये 03221017c स्त्रियश् च विविधाकारा यान्ति रुद्रस्य पृष्ठतः 03221017e सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः 03221018a पर्जन्यश् चाप्य् अनुययौ नमस्कृत्य पिनाकिनम् 03221018c छत्रं तु पाण्डुरं सोमस् तस्य मूर्धन्य् अधारयत् 03221018e चामरे चापि वायुश् च गृहीत्वाग्निश् च विष्ठितौ 03221019a शक्रश् च पृष्ठतस् तस्य याति राजञ् श्रिया वृतः 03221019c सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् 03221020a गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया 03221020c सावित्र्या सह सर्वास् ताः पार्वत्या यान्ति पृष्ठतः 03221021a तत्र विद्यागणाः सर्वे ये के चित् कविभिः कृताः 03221021c यस्य कुर्वन्ति वचनं सेन्द्रा देवाश् चमूमुखे 03221022a स गृहीत्वा पताकां तु यात्य् अग्रे राक्षसो ग्रहः 03221022c व्यापृतस् तु श्मशाने यो नित्यं रुद्रस्य वै सखा 03221022e पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः 03221023a एभिः स सहितस् तत्र ययौ देवो यथासुखम् 03221023c अग्रतः पृष्ठतश् चैव न हि तस्य गतिर् ध्रुवा 03221024a रुद्रं सत्कर्मभिर् मर्त्याः पूजयन्तीह दैवतम् 03221024c शिवम् इत्य् एव यं प्राहुर् ईशं रुद्रं पिनाकिनम् 03221024e भावैस् तु विविधाकारैः पूजयन्ति महेश्वरम् 03221025a देवसेनापतिस् त्व् एवं देवसेनाभिर् आवृतः 03221025c अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः 03221026a अथाब्रवीन् महासेनं महादेवो बृहद्वचः 03221026c सप्तमं मारुतस्कन्धं रक्ष नित्यम् अतन्द्रितः 03221027 स्कन्द उवाच 03221027a सप्तमं मारुतस्कन्धं पालयिष्याम्य् अहं प्रभो 03221027c यद् अन्यद् अपि मे कार्यं देव तद् वद माचिरम् 03221028 रुद्र उवाच 03221028a कार्येष्व् अहं त्वया पुत्र संद्रष्टव्यः सदैव हि 03221028c दर्शनान् मम भक्त्या च श्रेयः परम् अवाप्स्यसि 03221029 मार्कण्डेय उवाच 03221029a इत्य् उक्त्वा विससर्जैनं परिष्वज्य महेष्वरः 03221029c विसर्जिते ततः स्कन्दे बभूवउत्पातिकं महत् 03221029e सहसैव महाराज देवान् सर्वान् प्रमोहयत् 03221030a जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम् 03221030c चचाल व्यनदच् चोर्वी तमोभूतं जगत् प्रभो 03221031a ततस् तद् दारुणं दृष्ट्वा क्षुभितः शंकरस् तदा 03221031c उमा चैव महाभागा देवाश् च समहर्षयः 03221032a ततस् तेषु प्रमूढेषु पर्वताम्बुदसंनिभम् 03221032c नानाप्रहरणं घोरम् अदृश्यत महद् बलम् 03221033a तद् धि घोरम् असंख्येयं गर्जच् च विविधा गिरः 03221033c अभ्यद्रवद् रणे देवान् भगवन्तं च शंकरम् 03221034a तैर् विसृष्टान्य् अनीकेषु बाणजालान्य् अनेकशः 03221034c पर्वताश् च शतघ्न्यश् च प्रासाश् च परिघा गदाः 03221035a निपतद्भिश् च तैर् घोरैर् देवानीकं महायुधैः 03221035c क्षणेन व्यद्रवत् सर्वं विमुखं चाप्य् अदृश्यत 03221036a निकृत्तयोधनागाश्वं कृत्तायुधमहारथम् 03221036c दानवैर् अर्दितं सैन्यं देवानां विमुखं बभौ 03221037a असुरैर् वध्यमानं तत् पावकैर् इव काननम् 03221037c अपतद् दग्धभूयिष्ठं महाद्रुमवनं यथा 03221038a ते विभिन्नशिरोदेहाः प्रच्यवन्ते दिवौकसः 03221038c न नाथम् अध्यगच्छन्त वध्यमाना महारणे 03221039a अथ तद् विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः 03221039c आश्वासयन्न् उवाचेदं बलवद् दानवार्दितम् 03221040a भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत 03221040c कुरुध्वं विक्रमे बुद्धिं मा वः का चिद् व्यथा भवेत् 03221041a जयतैनान् सुदुर्वृत्तान् दानवान् घोरदर्शनान् 03221041c अभिद्रवत भद्रं वो मया सह महासुरान् 03221042a शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः 03221042c दानवान् प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् 03221043a ततस् ते त्रिदशाः सर्वे मरुतश् च महाबलाः 03221043c प्रत्युद्ययुर् महावेगाः साध्याश् च वसुभिः सह 03221044a तैर् विसृष्टान्य् अनीकेषु क्रुद्धैः शस्त्राणि संयुगे 03221044c शराश् च दैत्यकायेषु पिबन्ति स्मासृगुल्बणम् 03221045a तेषां देहान् विनिर्भिद्य शरास् ते निशितास् तदा 03221045c निष्पतन्तो अदृश्यन्त नगेभ्य इव पन्नगाः 03221046a तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः 03221046c अपतन् भूतले राजंश् छिन्नाभ्राणीव सर्वशः 03221047a ततस् तद् दानवं सैन्यं सर्वैर् देवगणैर् युधि 03221047c त्रासितं विविधैर् बाणैः कृतं चैव पराङ्मुखम् 03221048a अथोत्क्रुष्टं तदा हृष्टैः सर्वैर् देवैर् उदायुधैः 03221048c संहतानि च तूर्याणि तदा सर्वाण्य् अनेकशः 03221049a एवम् अन्योन्यसंयुक्तं युद्धम् आसीत् सुदारुणम् 03221049c देवानां दानवानां च मांसशोणितकर्दमम् 03221050a अनयो देवलोकस्य सहसैव व्यदृश्यत 03221050c तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः 03221051a ततस् तूर्यप्रणादाश् च भेरीणां च महास्वनाः 03221051c बभूवुर् दानवेन्द्राणां सिंहनादाश् च दारुणाः 03221052a अथ दैत्यबलाद् घोरान् निष्पपात महाबलः 03221052c दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् 03221053a ते तं घनैर् इवादित्यं दृष्ट्वा संपरिवारितम् 03221053c समुद्यतगिरिं राजन् व्यद्रवन्त दिवौकसः 03221054a अथाभिद्रुत्य महिषो देवांश् चिक्षेप तं गिरिम् 03221054c पतता तेन गिरिणा देवसैन्यस्य पार्थिव 03221054e भीमरूपेण निहतम् अयुतं प्रापतद् भुवि 03221055a अथ तैर् दानवैः सार्धं महिषस् त्रासयन् सुरान् 03221055c अभ्यद्रवद् रणे तूर्णं सिंहः क्षुद्रमृगान् इव 03221056a तम् आपतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः 03221056c व्यद्रवन्त रणे भीता विशीर्णायुधकेतनाः 03221057a ततः स महिषः क्रुद्धस् तूर्णं रुद्ररथं ययौ 03221057c अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम् 03221058a यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः 03221058c रेसतू रोदसी गाढं मुमुहुश् च महर्षयः 03221059a व्यनदंश् च महाकाया दैत्या जलधरोपमाः 03221059c आसीच् च निश्चितं तेषां जितम् अस्माभिर् इत्य् उत 03221060a तथाभूते तु भगवान् नावधीन् महिषं रणे 03221060c सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः 03221061a महिषो ऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत् 03221061c देवान् संत्रासयंश् चापि दैत्यांश् चापि प्रहर्षयन् 03221062a ततस् तस्मिन् भये घोरे देवानां समुपस्थिते 03221062c आजगाम महासेनः क्रोधात् सूर्य इव ज्वलन् 03221063a लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः 03221063c लोहितास्यो महाबाहुर् हिरण्यकवचः प्रभुः 03221064a रथम् आदित्यसंकाशम् आस्थितः कनकप्रभम् 03221064c तं दृष्ट्वा दैत्यसेना सा व्यद्रवत् सहसा रणे 03221065a स चापि तां प्रज्वलितां महिषस्य विदारिणीम् 03221065c मुमोच शक्तिं राजेन्द्र महासेनो महाबलः 03221066a सा मुक्ताभ्यहनच् छक्तिर् महिषस्य शिरो महत् 03221066c पपात भिन्ने शिरसि महिषस् त्यक्तजीवितः 03221067a क्षिप्ताक्षिप्ता तु सा शक्तिर् हत्वा शत्रून् सहस्रशः 03221067c स्कन्दहस्तम् अनुप्राप्ता दृश्यते देवदानवैः 03221068a प्रायः शरैर् विनिहता महासेनेन धीमता 03221068c शेषा दैत्यगणा घोरा भीतास् त्रस्ता दुरासदैः 03221068e स्कन्दस्य पार्षदैर् हत्वा भक्षिताः शतसंघशः 03221069a दानवान् भक्षयन्तस् ते प्रपिबन्तश् च शोणितम् 03221069c क्षणान् निर्दानवं सर्वम् अकार्षुर् भृशहर्षिताः 03221070a तमांसीव यथा सूर्यो वृक्षान् अग्निर् घनान् खगः 03221070c तथा स्कन्दो ऽजयच् छत्रून् स्वेन वीर्येण कीर्तिमान् 03221071a संपूज्यमानस् त्रिदशैर् अभिवाद्य महेश्वरम् 03221071c शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुर् इवांशुमान् 03221072a नष्टशत्रुर् यदा स्कन्दः प्रयातश् च महेश्वरम् 03221072c अथाब्रवीन् महासेनं परिष्वज्य पुरंदरः 03221073a ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः 03221073c देवास् तृणमया यस्य बभूवुर् जयतां वर 03221073e सो ऽयं त्वया महाबाहो शमितो देवकण्टकः 03221074a शतं महिषतुल्यानां दानवानां त्वया रणे 03221074c निहतं देवशत्रूणां यैर् वयं पूर्वतापिताः 03221075a तावकैर् भक्षिताश् चान्ये दानवाः शतसंघशः 03221075c अजेयस् त्वं रणे ऽरीणाम् उमापतिर् इव प्रभुः 03221076a एतत् ते प्रथमं देव ख्यातं कर्म भविष्यति 03221076c त्रिषु लोकेषु कीर्तिश् च तवाक्षय्या भविष्यति 03221076e वशगाश् च भविष्यन्ति सुरास् तव सुरात्मज 03221077a महासेनेत्य् एवम् उक्त्वा निवृत्तः सह दैवतैः 03221077c अनुज्ञातो भगवता त्र्यम्बकेन शचीपतिः 03221078a गतो भद्रवटं रुद्रो निवृत्ताश् च दिवौकसः 03221078c उक्ताश् च देवा रुद्रेण स्कन्दं पश्यत माम् इव 03221079a स हत्वा दानवगणान् पूज्यमानो महर्षिभिः 03221079c एकाह्नैवाजयत् सर्वं त्रैलोक्यं वह्निनन्दनः 03221080a स्कन्दस्य य इदं जन्म पठते सुसमाहितः 03221080c स पुष्टिम् इह संप्राप्य स्कन्दसालोक्यताम् इयात् 03222001 वैशंपायन उवाच 03222001a उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु 03222001c द्रौपदी सत्यभामा च विविशाते तदा समम् 03222001e जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः 03222002a चिरस्य दृष्ट्वा राजेन्द्र ते ऽन्योन्यस्य प्रियंवदे 03222002c कथयाम् आसतुश् चित्राः कथाः कुरुयदुक्षिताम् 03222003a अथाब्रवीत् सत्यभामा कृष्णस्य महिषी प्रिया 03222003c सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा 03222004a केन द्रौपदि वृत्तेन पाण्डवान् उपतिष्ठसि 03222004c लोकपालोपमान् वीरान् यूनः परमसंमतान् 03222004e कथं च वशगास् तुभ्यं न कुप्यन्ति च ते शुभे 03222005a तव वश्या हि सततं पाण्डवाः प्रियदर्शने 03222005c मुखप्रेक्षाश् च ते सर्वे तत्त्वम् एतद् ब्रवीहि मे 03222006a व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा 03222006c विद्यावीर्यं मूलवीर्यं जपहोमस् तथागदाः 03222007a मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम् 03222007c येन कृष्णे भवेन् नित्यं मम कृष्णो वशानुगः 03222008a एवम् उक्त्वा सत्यभामा विरराम यशस्विनी 03222008c पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् 03222009a असत्स्त्रीणां समाचारं सत्ये माम् अनुपृच्छसि 03222009c असदाचरिते मार्गे कथं स्याद् अनुकीर्तनम् 03222010a अनुप्रश्नः संशयो वा नैतत् त्वय्य् उपपद्यते 03222010c तथा ह्य् उपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया 03222011a यदैव भर्ता जानीयान् मन्त्रमूलपरां स्त्रियम् 03222011c उद्विजेत तदैवास्याः सर्पाद् वेश्मगताद् इव 03222012a उद्विग्नस्य कुतः शान्तिर् अशान्तस्य कुतः सुखम् 03222012c न जातु वशगो भर्ता स्त्रियाः स्यान् मन्त्रकारणात् 03222013a अमित्रप्रहितांश् चापि गदान् परमदारुणान् 03222013c मूलप्रवादैर् हि विषं प्रयच्छन्ति जिघांसवः 03222014a जिह्वया यानि पुरुषस् त्वचा वाप्य् उपसेवते 03222014c तत्र चूर्णानि दत्तानि हन्युः क्षिप्रम् असंशयम् 03222015a जलोदरसमायुक्ताः श्वित्रिणः पलितास् तथा 03222015c अपुमांसः कृताः स्त्रीभिर् जडान्धबधिरास् तथा 03222016a पापानुगास् तु पापास् ताः पतीन् उपसृजन्त्य् उत 03222016c न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथं चन 03222017a वर्ताम्य् अहं तु यां वृत्तिं पाण्डवेषु महात्मसु 03222017c तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि 03222018a अहंकारं विहायाहं कामक्रोधौ च सर्वदा 03222018c सदारान् पाण्डवान् नित्यं प्रयतोपचराम्य् अहम् 03222019a प्रणयं प्रतिसंगृह्य निधायात्मानम् आत्मनि 03222019c शुश्रूषुर् निरभीमाना पतीनां चित्तरक्षिणी 03222020a दुर्व्याहृताच् छङ्कमाना दुःस्थिताद् दुरवेक्षितात् 03222020c दुरासिताद् दुर्व्रजिताद् इङ्गिताध्यासिताद् अपि 03222021a सूर्यवैश्वानरनिभान् सोमकल्पान् महारथान् 03222021c सेवे चक्षुर्हणः पार्थान् उग्रतेजःप्रतापिनः 03222022a देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः 03222022c द्रव्यवान् अभिरूपो वा न मे ऽन्यः पुरुषो मतः 03222023a नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि 03222023c न संविशामि नाश्नामि सदा कर्मकरेष्व् अपि 03222024a क्षेत्राद् वनाद् वा ग्रामाद् वा भर्तारं गृहम् आगतम् 03222024c प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च 03222025a प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी 03222025c संयता गुप्तधान्या च सुसंमृष्टनिवेशना 03222026a अतिरस्कृतसंभाषा दुःस्त्रियो नानुसेवती 03222026c अनुकूलवती नित्यं भवाम्य् अनलसा सदा 03222027a अनर्मे चापि हसनं द्वारि स्थानम् अभीक्ष्णशः 03222027c अवस्करे चिरस्थानं निष्कुटेषु च वर्जये 03222028a अतिहासातिरोषौ च क्रोधस्थानं च वर्जये 03222028c निरताहं सदा सत्ये bhartqNAm उपसेवने 03222028e सर्वथा भर्तृरहितं न ममेष्टं कथं चन 03222029a यदा प्रवसते भर्ता कुटुम्बार्थेन केन चित् 03222029c सुमनोवर्णकापेता भवामि व्रतचारिणी 03222030a यच् च भर्ता न पिबति यच् च भर्ता न खादति 03222030c यच् च नाश्नाति मे भर्ता सर्वं तद् वर्जयाम्य् अहम् 03222031a यथोपदेशं नियता वर्तमाना वराङ्गने 03222031c स्वलंकृता सुप्रयता भर्तुः प्रियहिते रता 03222032a ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा 03222032c भिक्षाबलिश्राद्धम् इति स्थालीपाकाश् च पर्वसु 03222032e मान्यानां मानसत्कारा ये चान्ये विदिता मया 03222033a तान् सर्वान् अनुवर्तामि दिवारात्रम् अतन्द्रिता 03222033c विनयान् नियमांश् चापि सदा सर्वात्मना श्रिता 03222034a मृदून् सतः सत्यशीलान् सत्यधर्मानुपालिनः 03222034c आशीविषान् इव क्रुद्धान् पतीन् परिचराम्य् अहम् 03222035a पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः 03222035c स देवः सा गतिर् नान्या तस्य का विप्रियं चरेत् 03222036a अहं पतीन् नातिशये नात्यश्ने नातिभूषये 03222036c नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता 03222037a अवधानेन सुभगे नित्योत्थानतयैव च 03222037c भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च 03222038a नित्यम् आर्याम् अहं कुन्तीं वीरसूं सत्यवादिनीम् 03222038c स्वयं परिचराम्य् एका स्नानाच्छादनभोजनैः 03222039a नैताम् अतिशये जातु वस्त्रभूषणभोजनैः 03222039c नापि परिवदे चाहं तां पृथां पृथिवीसमाम् 03222040a अष्टाव् अग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा 03222040c भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने 03222041a अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः 03222041c त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः 03222042a दशान्यानि सहस्राणि येषाम् अन्नं सुसंस्कृतम् 03222042c ह्रियते रुक्मपात्रीभिर् यतीनाम् ऊर्ध्वरेतसाम् 03222043a तान् सर्वान् अग्रहारेण ब्राह्मणान् ब्रह्मवादिनः 03222043c यथार्हं पूजयामि स्म पानाच्छादनभोजनैः 03222044a शतं दासीसहस्राणि कौन्तेयस्य महात्मनः 03222044c कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः 03222045a महार्हमाल्याभरणाः सुवर्णाश् चन्दनोक्षिताः 03222045c मणीन् हेम च बिभ्रत्यो नृत्यगीतविशारदाः 03222046a तासां नाम च रूपं च भोजनाच्छादनानि च 03222046c सर्वासाम् एव वेदाहं कर्म चैव कृताकृतम् 03222047a शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः 03222047c पात्रीहस्ता दिवारात्रम् अतिथीन् भोजयन्त्य् उत 03222048a शतम् अश्वसहस्राणि दश नागायुतानि च 03222048c युधिष्ठिरस्यानुयात्रम् इन्द्रप्रस्थनिवासिनः 03222049a एतद् आसीत् तदा राज्ञो यन् महीं पर्यपालयत् 03222049c येषां संख्याविधिं चैव प्रदिशामि शृणोमि च 03222050a अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः 03222050c आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् 03222051a सर्वं राज्ञः समुदयम् आयं च व्ययम् एव च 03222051c एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम् 03222052a मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः 03222052c उपासनरताः सर्वे घटन्ते स्म शुभानने 03222053a तम् अहं भारम् आसक्तम् अनाधृष्यं दुरात्मभिः 03222053c सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै 03222054a अधृष्यं वरुणस्येव निधिपूर्णम् इवोदधिम् 03222054c एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् 03222055a अनिशायां निशायां च सहायाः क्षुत्पिपासयोः 03222055c आराधयन्त्याः कौरव्यांस् तुल्या रात्रिर् अहश् च मे 03222056a प्रथमं प्रतिबुध्यामि चरमं संविशामि च 03222056c नित्यकालम् अहं सत्ये एतत् संवननं मम 03222057a एतज् जानाम्य् अहं कर्तुं भर्तृसंवननं महत् 03222057c असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये 03222058a तच् छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा 03222058c उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् 03222059a अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे 03222059c कामकारः सखीनां हि सोपहासं प्रभाषितुम् 03223001 द्रौपद्य् उवाच 03223001a इमं तु ते मार्गम् अपेतदोषं; वक्ष्यामि चित्तग्रहणाय भर्तुः 03223001c यस्मिन् यथावत् सखि वर्तमाना; भर्तारम् आच्छेत्स्यसि कामिनीभ्यः 03223002a नैतादृशं दैवतम् अस्ति सत्ये; सर्वेषु लोकेषु सदैवतेषु 03223002c यथा पतिस् तस्य हि सर्वकामा; लभ्याः प्रसादे कुपितश् च हन्यात् 03223003a तस्माद् अपत्यं विविधाश् च भोगाः; शय्यासनान्य् अद्भुतदर्शनानि 03223003c वस्त्राणि माल्यानि तथैव गन्धाः; स्वर्गश् च लोको विषमा च कीर्तिः 03223004a सुखं सुखेनेह न जातु लभ्यं; दुःखेन साध्वी लभते सुखानि 03223004c सा कृष्णम् आराधय सौहृदेन; प्रेम्णा च नित्यं प्रतिकर्मणा च 03223005a तथाशनैश् चारुभिर् अग्र्यमाल्यैर्; दाक्षिण्ययोगैर् विविधैश् च गन्धैः 03223005c अस्याः प्रियो ऽस्मीति यथा विदित्वा; त्वाम् एव संश्लिष्यति सर्वभावैः 03223006a श्रुत्वा स्वरं द्वारगतस्य भर्तुः; प्रत्युत्थिता तिष्ठ गृहस्य मध्ये 03223006c दृष्ट्वा प्रविष्टं त्वरितासनेन; पाद्येन चैव प्रतिपूजय त्वम् 03223007a संप्रेषितायाम् अथ चैव दास्याम्; उत्थाय सर्वं स्वयम् एव कुर्याः 03223007c जानातु कृष्णस् तव भावम् एतं; सर्वात्मना मां भजतीति सत्ये 03223008a त्वत्संनिधौ यत् कथयेत् पतिस् ते; यद्य् अप्य् अगुह्यं परिरक्षितव्यम् 03223008c का चित् सपत्नी तव वासुदेवं; प्रत्यादिशेत् तेन भवेद् विरागः 03223009a प्रियांश् च रक्तांश् च हितांश् च भर्तुस्; तान् भोजयेथा विविधैर् उपायैः 03223009c द्वेष्यैर् अपक्षैर् अहितैश् च तस्य; भिद्यस्व नित्यं कुहकोद्धतैश् च 03223010a मदं प्रमादं पुरुषेषु हित्वा; संयच्छ भावं प्रतिगृह्य मौनम् 03223010c प्रद्युम्नसाम्बाव् अपि ते कुमारौ; नोपासितव्यौ रहिते कदा चित् 03223011a महाकुलीनाभिर् अपापिकाभिः; स्त्रीभिः सतीभिस् तव सख्यम् अस्तु 03223011c चण्डाश् च शौण्डाश् च महाशनाश् च; चौराश् च दुष्टाश् चपलाश् च वर्ज्याः 03223012a एतद् यशस्यं भगवेदनं च; स्वर्ग्यं तथा शत्रुनिबर्हणं च 03223012c महार्हमाल्याभरणाङ्गरागा; भर्तारम् आराधय पुण्यगन्धा 03224001 वैशंपायन उवाच 03224001a मार्कण्डेयादिभिर् विप्रैः पाण्डवैश् च महात्मभिः 03224001c कथाभिर् अनुकूलाभिः सहासित्वा जनार्दनः 03224002a ततस् तैः संविदं कृत्वा यथावन् मधुसूदनः 03224002c आरुरुक्षू रथं सत्याम् आह्वयाम् आस केशवः 03224003a सत्यभामा ततस् तत्र स्वजित्वा द्रुपदात्मजाम् 03224003c उवाच वचनं हृद्यं यथाभावसमाहितम् 03224004a कृष्णे मा भूत् तवोत्कण्ठा मा व्यथा मा प्रजागरः 03224004c भर्तृभिर् देवसंकाशैर् जितां प्राप्स्यसि मेदिनीम् 03224005a न ह्य् एवं शीलसंपन्ना नैवं पूजितलक्षणाः 03224005c प्राप्नुवन्ति चिरं क्लेशं यथा त्वम् असितेक्षणे 03224006a अवश्यं च त्वया भूमिर् इयं निहतकण्टका 03224006c भर्तृभिः सह भोक्तव्या निर्द्वंद्वेति श्रुतं मया 03224007a धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च 03224007c युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे 03224008a यास् ताः प्रव्राजमानां त्वां प्राहसन् दर्पमोहिताः 03224008c ताः क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः 03224009a तव दुःखोपपन्नाया यैर् आचरितम् अप्रियम् 03224009c विद्धि संप्रस्थितान् सर्वांस् तान् कृष्णे यमसादनम् 03224010a पुत्रस् ते प्रतिविन्ध्यश् च सुतसोमस् तथा विभुः 03224010c श्रुतकर्मार्जुनिश् चैव शतानीकश् च नाकुलिः 03224010e सहदेवाच् च यो जातः श्रुतसेनस् तवात्मजः 03224011a सर्वे कुशलिनो वीराः कृतास्त्राश् च सुतास् तव 03224011c अभिमन्युर् इव प्रीता द्वारवत्यां रता भृशम् 03224012a त्वम् इवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता 03224012c प्रीयते भावनिर्द्वंद्वा तेभ्यश् च विगतज्वरा 03224013a भेजे सर्वात्मना चैव प्रद्युम्नजननी तथा 03224013c भानुप्रभृतिभिश् चैनान् विशिनष्टि च केशवः 03224014a भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः 03224014c रामप्रभृतयः सर्वे भजन्त्य् अन्धकवृष्णयः 03224014e तुल्यो हि प्रणयस् तेषां प्रद्युम्नस्य च भामिनि 03224015a एवमादि प्रियं प्रीत्या हृद्यम् उक्त्वा मनोनुगम् 03224015c गमनाय मनश् चक्रे वासुदेवरथं प्रति 03224016a तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम् 03224016c आरुरोह रथं शौरेः सत्यभामा च भामिनी 03224017a स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च 03224017c उपावर्त्य ततः शीघ्रैर् हयैः प्रायात् परंतपः 03225001 जनमेजय उवाच 03225001a एवं वने वर्तमाना नराग्र्याः; शीतोष्णवातातपकर्शिताङ्गाः 03225001c सरस् तद् आसाद्य वनं च पुण्यं; ततः परं किम् अकुर्वन्त पार्थाः 03225002 वैशंपायन उवाच 03225002a सरस् तद् आसाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम् 03225002c वनानि रम्याण्य् अथ पर्वतांश् च; नदीप्रदेशांश् च तदा विचेरुः 03225003a तथा वने तान् वसतः प्रवीरान्; स्वाध्यायवन्तश् च तपोधनाश् च 03225003c अभ्याययुर् वेदविदः पुराणास्; तान् पूजयाम् आसुर् अथो नराग्र्याः 03225004a ततः कदा चित् कुशलः कथासु; विप्रो ऽभ्यगच्छद् भुवि कौरवेयान् 03225004c स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपम् अभ्यगच्छत् 03225005a अथोपविष्टः प्रतिसत्कृतश् च; वृद्धेन राज्ञा कुरुसत्तमेन 03225005c प्रचोदितः सन् कथयां बभूव; धर्मानिलेन्द्रप्रभवान् यमौ च 03225006a कृशांश् च वातातपकर्शिताङ्गान्; दुःखस्य चोग्रस्य मुखे प्रपन्नान् 03225006c तां चाप्य् अनाथाम् इव वीरनाथां; कृष्णां परिक्लेशगुणेन युक्ताम् 03225007a ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः 03225007c वने स्थितान् पार्थिवपुत्रपौत्राञ्; श्रुत्वा तदा दुःखनदीं प्रपन्नान् 03225008a प्रोवाच दैन्याभिहतान्तरात्मा; निःश्वासबाष्पोपहतः स पार्थान् 03225008c वाचं कथं चित् स्थिरताम् उपेत्य; तत् सर्वम् आत्मप्रभवं विचिन्त्य 03225009a कथं नु सत्यः शुचिर् आर्यवृत्तो; ज्येष्ठः सुतानां मम धर्मराजः 03225009c अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कवकूटशायी 03225010a प्रबोध्यते मागधसूतपूगैर्; नित्यं स्तुवद्भिः स्वयम् इन्द्रकल्पः 03225010c पतत्रिसंघैः स जघन्यरात्रे; प्रबोध्यते नूनम् इडातलस्थः 03225011a कथं नु वातातपकर्शिताङ्गो; वृकोदरः कोपपरिप्लुताङ्गः 03225011c शेते पृथिव्याम् अतथोचिताङ्गः; कृष्णासमक्षं वसुधातलस्थः 03225012a तथार्जुनः सुकुमारो मनस्वी; वशे स्थितो धर्मसुतस्य राज्ञः 03225012c विदूयमानैर् इव सर्वगात्रैर्; ध्रुवं न शेते वसतीर् अमर्षात् 03225013a यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान् 03225013c विनिःश्वसन् सर्प इवोग्रतेजा; ध्रुवं न शेते वसतीर् अमर्षात् 03225014a तथा यमौ चाप्य् असुखौ सुखार्हौ; समृद्धरूपाव् अमरौ दिवीव 03225014c प्रजागरस्थौ ध्रुवम् अप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ 03225015a समीरणेनापि समो बलेन; समीरणस्यैव सुतो बलीयान् 03225015c स धर्मपाशेन सितोग्रतेजा; ध्रुवं विनिःश्वस्य सहत्य् अमर्षम् 03225016a स चापि भूमौ परिवर्तमानो; वधं सुतानां मम काङ्क्षमाणः 03225016c सत्येन धर्मेण च वार्यमाणः; कालं प्रतीक्षत्य् अधिको रणे ऽन्यैः 03225017a अजातशत्रौ तु जिते निकृत्या; दुःशासनो यत् परुषाण्य् अवोचत् 03225017c तानि प्रविष्टानि वृकोदराङ्गं; दहन्ति मर्माग्निर् इवेन्धनानि 03225018a न पापकं ध्यास्यति धर्मपुत्रो; धनंजयश् चाप्य् अनुवर्तते तम् 03225018c अरण्यवासेन विवर्धते तु; भीमस्य कोपो ऽग्निर् इवानिलेन 03225019a स तेन कोपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः 03225019c विनिःश्वसत्य् उष्णम् अतीव घोरं; दहन्न् इवेमान् मम पुत्रपौत्रान् 03225020a गाण्डीवधन्वा च वृकोदरश् च; संरम्भिणाव् अन्तककालकल्पौ 03225020c न शेषयेतां युधि शत्रुसेनां; शरान् किरन्ताव् अशनिप्रकाशान् 03225021a दुर्योधनः शकुनिः सूतपुत्रो; दुःशासनश् चापि सुमन्दचेताः 03225021c मधु प्रपश्यन्ति न तु प्रपातं; वृकोदरं चैव धनंजयं च 03225022a शुभाशुभं पुरुषः कर्म कृत्वा; प्रतीक्षते तस्य फलं स्म कर्ता 03225022c स तेन युज्यत्य् अवशः फलेन; मोक्षः कथं स्यात् पुरुषस्य तस्मात् 03225023a क्षेत्रे सुकृष्टे ह्य् उपिते च बीजे; देवे च वर्षत्य् ऋतुकालयुक्तम् 03225023c न स्यात् फलं तस्य कुतः प्रसिद्धिर्; अन्यत्र दैवाद् इति चिन्तयामि 03225024a कृतं मताक्षेण यथा न साधु; साधुप्रवृत्तेन च पाण्डवेन 03225024c मया च दुष्पुत्रवशानुगेन; यथा कुरूणाम् अयम् अन्तकालः 03225025a ध्रुवं प्रवास्यत्य् असमीरितो ऽपि; ध्रुवं प्रजास्यत्य् उत गर्भिणी या 03225025c ध्रुवं दिनादौ रजनीप्रणाशस्; तथा क्षपादौ च दिनप्रणाशः 03225026a क्रियेत कस्मान् न परे च कुर्युर्; वित्तं न दद्युः पुरुषाः कथं चित् 03225026c प्राप्यार्थकालं च भवेद् अनर्थः; कथं नु तत् स्याद् इति तत् कुतः स्यात् 03225027a कथं न भिद्येत न च स्रवेत; न च प्रसिच्येद् इति रक्षितव्यम् 03225027c अरक्ष्यमाणः शतधा विशीर्येद्; ध्रुवं न नाशो ऽस्ति कृतस्य लोके 03225028a गतो ह्य् अरण्याद् अपि शक्रलोकं; धनंजयः पश्यत वीर्यम् अस्य 03225028c अस्त्राणि दिव्यानि चतुर्विधानि; ज्ञात्वा पुनर् लोकम् इमं प्रपन्नः 03225029a स्वर्गं हि गत्वा सशरीर एव; को मानुषः पुनर् आगन्तुम् इच्छेत् 03225029c अन्यत्र कालोपहतान् अनेकान्; समीक्षमाणस् तु कुरून् मुमूर्षून् 03225030a धनुर्ग्राहश् चार्जुनः सव्यसाची; धनुश् च तद् गाण्डिवं लोकसारम् 03225030c अस्त्राणि दिव्यानि च तानि तस्य; त्रयस्य तेजः प्रसहेत को नु 03225031a निशम्य तद् वचनं पार्थिवस्य; दुर्योधनो रहिते सौबलश् च 03225031c अबोधयत् कर्णम् उपेत्य सर्वं; स चाप्य् अहृष्टो ऽभवद् अल्पचेताः 03226001 वैशंपायन उवाच 03226001a धृतराष्ट्रस्य तद् वाक्यं निशम्य सहसौबलः 03226001c दुर्योधनम् इदं काले कर्णो वचनम् अब्रवीत् 03226002a प्रव्राज्य पाण्डवान् वीरान् स्वेन वीर्येण भारत 03226002c भुङ्क्ष्वेमां पृथिवीम् एको दिवं शम्बरहा यथा 03226003a प्राच्याश् च दाक्षिणात्याश् च प्रतीच्योदीच्यवासिनः 03226003c कृताः करप्रदाः सर्वे राजानस् ते नराधिप 03226004a या हि सा दीप्यमानेव पाण्डवान् भजते पुरा 03226004c साद्य लक्ष्मीस् त्वया राजन्न् अवाप्ता भ्रातृभिः सह 03226005a इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे 03226005c अपश्याम श्रियं राजन्न् अचिरं शोककर्शिताः 03226006a सा तु बुद्धिबलेनेयं राज्ञस् तस्माद् युधिष्ठिरात् 03226006c त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते 03226007a तथैव तव राजेन्द्र राजानः परवीरहन् 03226007c शासने ऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः 03226008a तवाद्य पृथिवी राजन् निखिला सागराम्बरा 03226008c सपर्वतवना देवी सग्रामनगराकरा 03226008e नानावनोद्देशवती पत्तनैर् उपशोभिता 03226009a वन्द्यमानो द्विजइ राजन् पूज्यमानश् च राजभिः 03226009c पौरुषाद् दिवि देवेषु भ्राजसे रश्मिवान् इव 03226010a रुद्रैर् इव यमो राजा मरुद्भिर् इव वासवः 03226010c कुरुभिस् त्वं वृतो राजन् भासि नक्षत्रराड् इव 03226011a ये स्म ते नाद्रियन्ते ''ज्ञा नोद्विजन्ते कदा च न 03226011c पश्यामस् ताञ् श्रिया हीनान् पाण्डवान् वनवासिनः 03226012a श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति 03226012c वसन्तः पाण्डवाः सार्धं ब्राह्मणैर् वनवासिभिः 03226013a स प्रयाहि महाराज श्रिया परमया युतः 03226013c प्रतपन् पाण्डुपुत्रांस् त्वं रश्मिवान् इव तेजसा 03226014a स्थितो राज्ये च्युतान् राज्याच् छ्रिया हीनाञ् श्रिया वृतः 03226014c असमृद्धान् समृद्धार्थः पश्य पाण्डुसुतान् नृप 03226015a महाभिजनसंपन्नं भद्रे महति संस्थितम् 03226015c पाण्डवास् त्वाभिवीक्षन्तां ययातिम् इव नाहुषम् 03226016a यां श्रियं सुहृदश् चैव दुर्हृदश् च विशां पते 03226016c पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्य् उत 03226017a समस्थो विषमस्थान् हि दुर्हृदो यो ऽभिवीक्षते 03226017c जगतीस्थान् इवाद्रिस्थः किं ततः परमं सुखम् 03226018a न पुत्रधनलाभेन न राज्येनापि विन्दति 03226018c प्रीतिं नृपतिशार्दूल याम् अमित्राघदर्शनात् 03226019a किं नु तस्य सुखं न स्याद् आश्रमे यो धनंजयम् 03226019c अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् 03226020a सुवाससो हि ते भार्या वल्कलाजिनवाससम् 03226020c पश्यन्त्व् असुखितां कृष्णां सा च निर्विद्यतां पुनः 03226020e विनिन्दतां तथात्मानं जीवितं च धनच्युता 03226021a न तथा हि सभामध्ये तस्या भवितुम् अर्हति 03226021c वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः 03226022a एवम् उक्त्वा तु राजानं कर्णः शकुनिना सह 03226022c तूष्णीं बभूवतुर् उभौ वाक्यान्ते जनमेजय 03227001 वैशंपायन उवाच 03227001a कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस् तदा 03227001c हृष्टो भूत्वा पुनर् दीन इदं वचनम् अब्रवीत् 03227002a ब्रवीषि यद् इदं कर्ण सर्वं मे मनसि स्थितम् 03227002c न त्व् अभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः 03227003a परिदेवति तान् वीरान् धृतराष्ट्रो महीपतिः 03227003c मन्यते ऽभ्यधिकांश् चापि तपोयोगेन पाण्डवान् 03227004a अथ वाप्य् अनुबुध्येत नृपो ऽस्माकं चिकीर्षितम् 03227004c एवम् अप्य् आयतिं रक्षन् नाभ्यनुज्ञातुम् अर्हति 03227005a न हि द्वैतवने किं चिद् विद्यते ऽन्यत् प्रयोजनम् 03227005c उत्सादनम् ऋते तेषां वनस्थानां मम द्विषाम् 03227006a जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते 03227006c अब्रवीद् यच् च मां त्वां च सौबलं च वचस् तदा 03227007a तानि पूर्वाणि वाक्यानि यच् चान्यत् परिदेवितम् 03227007c विचिन्त्य नाधिगच्छामि गमनायेतराय वा 03227008a ममापि हि महान् हर्षो यद् अहं भीमफल्गुनौ 03227008c क्लिष्टाव् अरण्ये पश्येयं कृष्णया सहिताव् इति 03227009a न तथा प्राप्नुयां प्रीतिम् अवाप्य वसुधाम् अपि 03227009c दृष्ट्वा यथा पाण्डुसुतान् वल्कलाजिनवाससः 03227010a किं नु स्याद् अधिकं तस्माद् यद् अहं द्रुपदात्मजाम् 03227010c द्रौपदीं कर्ण पश्येयं काषायवसनां वने 03227011a यदि मां धर्मराजश् च भीमसेनश् च पाण्डवः 03227011c युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत् 03227012a उपायं न तु पश्यामि येन गच्छेम तद् वनम् 03227012c यथा चाभ्यनुजानीयाद् गच्छन्तं मां महीपतिः 03227013a स सौबलेन सहितस् तथा दुःशासनेन च 03227013c उपायं पश्य निपुणं येन गच्छेम तद् वनम् 03227014a अहम् अप्य् अद्य निश्चित्य गमनायेतराय वा 03227014c काल्यम् एव गमिष्यामि समीपं पार्थिवस्य ह 03227015a मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे 03227015c उपायो यो भवेद् दृष्टस् तं ब्रूयाः सहसौबलः 03227016a ततो भीष्मस्य राज्ञश् च निशम्य गमनं प्रति 03227016c व्यवसायं करिष्ये ऽहम् अनुनीय पितामहम् 03227017a तथेत्य् उक्त्वा तु ते सर्वे जग्मुर् आवसथान् प्रति 03227017c व्युषितायां रजन्यां तु कर्णो राजानम् अभ्ययात् 03227018a ततो दुर्योधनं कर्णः प्रहसन्न् इदम् अब्रवीत् 03227018c उपायः परिदृष्टो ऽयं तं निबोध जनेश्वर 03227019a घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप 03227019c घोषयात्रापदेशेन गमिष्यामो न संशयः 03227020a उचितं हि सदा गन्तुं घोषयात्रां विशां पते 03227020c एवं च त्वां पिता राजन् समनुज्ञातुम् अर्हति 03227021a तथा कथयमानौ तौ घोषयात्राविनिश्चयम् 03227021c गान्धारराजः शकुनिः प्रत्युवाच हसन्न् इव 03227022a उपायो ऽयं मया दृष्टो गमनाय निरामयः 03227022c अनुज्ञास्यति नो राजा चोदयिष्यति चाप्य् उत 03227023a घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप 03227023c घोषयात्रापदेशेन गमिष्यामो न संशयः 03227024a ततः प्रहसिताः सर्वे ते ऽन्योन्यस्य तलान् ददुः 03227024c तद् एव च विनिश्चित्य ददृशुः कुरुसत्तमम् 03228001 वैशंपायन उवाच 03228001a धृतराष्ट्रं ततः सर्वे ददृशुर् जनमेजय 03228001c पृष्ट्वा सुखम् अथो राज्ञः पृष्ट्वा राज्ञा च भारत 03228002a ततस् तैर् विहितः पूर्वं समङ्गो नाम बल्लवः 03228002c समीपस्थास् तदा गावो धृतराष्ट्रे न्यवेदयत् 03228003a अनन्तरं च राधेयः शकुनिश् च विशां पते 03228003c आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् 03228004a रमणीयेषु देशेषु घोषाः संप्रति कौरव 03228004c स्मारणासमयः प्राप्तो वत्सानाम् अपि चाङ्कनम् 03228005a मृगया चोचिता राजन्न् अस्मिन् काले सुतस्य ते 03228005c दुर्योधनस्य गमनं त्वम् अनुज्ञातुम् अर्हसि 03228006 धृतराष्ट्र उवाच 03228006a मृगया शोभना तात गवां च समवेक्षणम् 03228006c विश्रम्भस् तु न गन्तव्यो बल्लवानाम् इति स्मरे 03228007a ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम् 03228007c अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् 03228008a छद्मना निर्जितास् ते हि कर्शिताश् च महावने 03228008c तपोनित्याश् च राधेय समर्थाश् च महारथाः 03228009a धर्मराजो न संक्रुध्येद् भीमसेनस् त्व् अमर्षणः 03228009c यज्ञसेनस्य दुहिता तेज एव तु केवलम् 03228010a यूयं चाप्य् अपराध्येयुर् दर्पमोहसमन्विताः 03228010c ततो विनिर्दहेयुस् ते तपसा हि समन्विताः 03228011a अथ वा सायुधा वीरा मन्युनाभिपरिप्लुताः 03228011c सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा 03228012a अथ यूयं बहुत्वात् तान् आरभध्वं कथं चन 03228012c अनार्यं परमं तत् स्याद् अशक्यं तच् च मे मतम् 03228013a उषितो हि महाबाहुर् इन्द्रलोके धनंजयः 03228013c दिव्यान्य् अस्त्राण्य् अवाप्याथ ततः प्रत्यागतो वनम् 03228014a अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा 03228014c किं पुनः स कृतास्त्रो ऽद्य न हन्याद् वो महारथः 03228015a अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ 03228015c उद्विग्नवासो विश्रम्भाद् दुःखं तत्र भविष्यति 03228016a अथ वा सैनिकाः के चिद् अपकुर्युर् युधिष्ठिरे 03228016c तद् अबुद्धिकृतं कर्म दोषम् उत्पादयेच् च वः 03228017a तस्माद् गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः 03228017c न स्वयं तत्र गमनं रोचये तव भारत 03228018 शकुनिर् उवाच 03228018a धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि 03228018c तेन द्वादश वर्षाणि वस्तव्यानीति भारत 03228019a अनुवृत्ताश् च ते सर्वे पाण्डवा धर्मचारिणः 03228019c युधिष्ठिरश् च कौन्तेयो न नः कोपं करिष्यति 03228020a मृगयां चैव नो गन्तुम् इच्छा संवर्धते भृशम् 03228020c स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम् 03228021a न चानार्यसमाचारः कश् चित् तत्र भविष्यति 03228021c न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः 03228022 वैशंपायन उवाच 03228022a एवम् उक्तः शकुनिना धृतराष्ट्रो जनेश्वरः 03228022c दुर्योधनं सहामात्यम् अनुजज्ञे न कामतः 03228023a अनुज्ञातस् तु गान्धारिः कर्णेन सहितस् तदा 03228023c निर्ययौ भरतश्रेष्ठो बलेन महता वृतः 03228024a दुःशासनेन च तथा सौबलेन च देविना 03228024c संवृतो भ्रातृभिश् चान्यैः स्त्रीभिश् चापि सहस्रशः 03228025a तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः 03228025c पौराश् चानुययुः सर्वे सहदारा वनं च तत् 03228026a अष्टौ रथसहस्राणि त्रीणि नागायुतानि च 03228026c पत्तयो बहुसाहस्रा हयाश् च नवतिः शताः 03228027a शकटापणवेश्याश् च वणिजो बन्दिनस् तथा 03228027c नराश् च मृगयाशीलाः शतशो ऽथ सहस्रशः 03228028a ततः प्रयाणे नृपतेः सुमहान् अभवत् स्वनः 03228028c प्रावृषीव महावायोर् उद्धतस्य विशां पते 03228029a गव्यूतिमात्रे न्यवसद् राजा दुर्योधनस् तदा 03228029c प्रयातो वाहनैः सर्वैस् ततो द्वैतवनं सरः 03229001 वैशंपायन उवाच 03229001a अथ दुर्योधनो राजा तत्र तत्र वने वसन् 03229001c जगाम घोषान् अभितस् तत्र चक्रे निवेशनम् 03229002a रमणीये समाज्ञाते सोदके समहीरुहे 03229002c देशे सर्वगुणोपेते चक्रुर् आवसथं नराः 03229003a तथैव तत्समीपस्थान् पृथगावसथान् बहून् 03229003c कर्णस्य शकुनेश् चैव bhrAtqNAM चैव सर्वशः 03229004a ददर्श स तदा गावः शतशो ऽथ सहस्रशः 03229004c अङ्कैर् लक्षैश् च ताः सर्वा लक्षयाम् आस पार्थिवः 03229005a अङ्कयाम् आस वत्सांश् च जज्ञे चोपसृतास् त्व् अपि 03229005c बालवत्साश् च या गावः कालयाम् आस ता अपि 03229006a अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् 03229006c वृतो गोपालकैः प्रीतो व्यहरत् कुरुनन्दनः 03229007a स च पौरजनः सर्वः सैनिकाश् च सहस्रशः 03229007c यथोपजोषं चिक्रीडुर् वने तस्मिन् यथामराः 03229008a ततो गोपाः प्रगातारः कुशला नृत्तवादिते 03229008c धार्तराष्ट्रम् उपातिष्ठन् कन्याश् चैव स्वलंकृताः 03229009a स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु 03229009c तेभ्यो यथार्हम् अन्नानि पानानि विविधानि च 03229010a ततस् ते सहिताः सर्वे तरक्षून् महिषान् मृगान् 03229010c गवयर्क्षवराहांश् च समन्तात् पर्यकालयन् 03229011a स ताञ् शरैर् विनिर्भिन्दन् गजान् बध्नन् महावने 03229011c रमणीयेषु देशेषु ग्राहयाम् आस वै मृगान् 03229012a गोरसान् उपयुञ्जान उपभोगांश् च भारत 03229012c पश्यन् सुरमणीयानि पुष्पितानि वनानि च 03229013a मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च 03229013c अगच्छद् आनुपूर्व्येण पुण्यं द्वैतवनं सरः 03229013e ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् 03229014a यदृच्छया च तदहो धर्मपुत्रो युधिष्ठिरः 03229014c ईजे राजर्षियज्ञेन सद्यस्केन विशां पते 03229014e दिव्येन विधिना राजा वन्येन कुरुसत्तमः 03229015a कृत्वा निवेशम् अभितः सरसस् तस्य कौरवः 03229015c द्रौपद्या सहितो धीमान् धर्मपत्न्या नराधिपः 03229016a ततो दुर्योधनः प्रेष्यान् आदिदेश सहानुजः 03229016c आक्रीडावसथाः क्षिप्रं क्रियन्ताम् इति भारत 03229017a ते तथेत्य् एव कौरव्यम् उक्त्वा वचनकारिणः 03229017c चिकीर्षन्तस् तदाक्रीडाञ् जग्मुर् द्वैतवनं सरः 03229018a सेनाग्रं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः 03229018c प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् 03229019a तत्र गन्धर्वराजो वै पूर्वम् एव विशां पते 03229019c कुबेरभवनाद् राजन्न् आजगाम गणावृतः 03229020a गणैर् अप्सरसां चैव त्रिदशानां तथात्मजैः 03229020c विहारशीलः क्रीडार्थं तेन तत् संवृतं सरः 03229021a तेन तत् संवृतं दृष्ट्वा ते राजपरिचारकाः 03229021c प्रतिजग्मुस् ततो राजन् यत्र दुर्योधनो नृपः 03229022a स तु तेषां वचः श्रुत्वा सैनिकान् युद्धदुर्मदान् 03229022c प्रेषयाम् आस कौरव्य उत्सारयत तान् इति 03229023a तस्य तद् वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः 03229023c सरो द्वैतवनं गत्वा गन्धर्वान् इदम् अब्रुवन् 03229024a राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली 03229024c विजिहीर्षुर् इहायाति तदर्थम् अपसर्पत 03229025a एवम् उक्तास् तु गन्धर्वाः प्रहसन्तो विशां पते 03229025c प्रत्यब्रुवंस् तान् पुरुषान् इदं सुपरुषं वचः 03229026a न चेतयति वो राजा मन्दबुद्धिः सुयोधनः 03229026c यो ऽस्मान् आज्ञापयत्य् एवं वश्यान् इव दिवौकसः 03229027a यूयं मुमूर्षवश् चापि मन्दप्रज्ञा न संशयः 03229027c ये तस्य वचनाद् एवम् अस्मान् ब्रूत विचेतसः 03229028a गच्छत त्वरिताः सर्वे यत्र राजा स कौरवः 03229028c द्वेष्यं माद्यैव गच्छध्वं धर्मराजनिवेशनम् 03229029a एवम् उक्तास् तु गन्धर्वै राज्ञः सेनाग्रयायिनः 03229029c संप्राद्रवन् यतो राजा धृतराष्ट्रसुतो ऽभवत् 03230001 वैशंपायन उवाच 03230001a ततस् ते सहिताः सर्वे दुर्योधनम् उपागमन् 03230001c अब्रुवंश् च महाराज यद् ऊचुः कौरवं प्रति 03230002a गन्धर्वैर् वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् 03230002c अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत 03230003a शासतैनान् अधर्मज्ञान् मम विप्रियकारिणः 03230003c यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः 03230004a दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः 03230004c सर्व एवाभिसंनद्धा योधाश् चापि सहस्रशः 03230005a ततः प्रमथ्य गन्धर्वांस् तद् वनं विविशुर् बलात् 03230005c सिंहनादेन महता पूरयन्तो दिशो दश 03230006a ततो ऽपरैर् अवार्यन्त गन्धर्वैः कुरुसैनिकाः 03230006c ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप 03230006e तान् अनादृत्य गन्धर्वांस् तद् वनं विविशुर् महत् 03230007a यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः 03230007c ततस् ते खेचराः सर्वे चित्रसेने न्यवेदयन् 03230008a गन्धर्वराजस् तान् सर्वान् अब्रवीत् कौरवान् प्रति 03230008c अनार्याञ् शासतेत्य् एवं चित्रसेनो ऽत्यमर्षणः 03230009a अनुज्ञातास् तु गन्धर्वाश् चित्रसेनेन भारत 03230009c प्रगृहीतायुधाः सर्वे धार्तराष्ट्रान् अभिद्रवन् 03230010a तान् दृष्ट्वा पततः शीघ्रान् गन्धर्वान् उद्यतायुधान् 03230010c सर्वे ते प्राद्रवन् संख्ये धार्तराष्ट्रस्य पश्यतः 03230011a तान् दृष्ट्वा द्रवतः सर्वान् धार्तराष्ट्रान् पराङ्मुखान् 03230011c वैकर्तनस् तदा वीरो नासीत् तत्र पराङ्मुखः 03230012a आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम् 03230012c महता शरवर्षेण राधेयः प्रत्यवारयत् 03230013a क्षुरप्रैर् विशिखैर् भल्लैर् वत्सदन्तैस् तथायसैः 03230013c गन्धर्वाञ् शतशो ऽभ्यघ्न&l लघुत्वात् सूतनन्दनः 03230014a पातयन्न् उत्तमाङ्गानि गन्धर्वाणां महारथः 03230014c क्षणेन व्यधमत् सर्वां चित्रसेनस्य वाहिनीम् 03230015a ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता 03230015c भूय एवाभ्यवर्तन्त शतशो ऽथ सहस्रशः 03230016a गन्धर्वभूता पृथिवी क्षणेन समपद्यत 03230016c आपतद्भिर् महावेगैश् चित्रसेनस्य सैनिकैः 03230017a अथ दुर्योधनो राजा शकुनिश् चापि सौबलः 03230017c दुःशासनो विकर्णश् च ये चान्ये धृतराष्ट्रजाः 03230017e न्यहनंस् तत् तदा सैन्यं रथैर् गरुडनिस्वनैः 03230018a भूयश् च योधयाम् आसुः कृत्वा कर्णम् अथाग्रतः 03230018c महता रथघोषेण हयचारेण चाप्य् उत 03230018e वैकर्तनं परीप्सन्तो गन्धर्वान् समवारयन् 03230019a ततः संन्यपतन् सर्वे गन्धर्वाः कौरवैः सह 03230019c तदा सुतुमुलं युद्धम् अभवल् लोमहर्षणम् 03230020a ततस् ते मृदवो ऽभूवन् गन्धर्वाः शरपीडिताः 03230020c उच्चुक्रुशुश् च कौरव्या गन्धर्वान् प्रेक्ष्य पीडितान् 03230021a गन्धर्वांस् त्रासितान् दृष्ट्वा चित्रसेनो ऽत्यमर्षणः 03230021c उत्पपातासनात् क्रुद्धो वधे तेषां समाहितः 03230022a ततो मायास्त्रम् आस्थाय युयुधे चित्रमार्गवित् 03230022c तयामुह्यन्त कौरव्याश् चित्रसेनस्य मायया 03230023a एकैको हि तदा योधो धार्तराष्ट्रस्य भारत 03230023c पर्यवर्तत गन्धर्वैर् दशभिर् दशभिः सह 03230024a ततः संपीड्यमानास् ते बलेन महता तदा 03230024c प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः 03230025a भज्यमानेष्व् अनीकेषु धार्तराष्ट्रेषु सर्वशः 03230025c कर्णो वैकर्तनो राजंस् तस्थौ गिरिर् इवाचलः 03230026a दुर्योधनश् च कर्णश् च शकुनिश् चापि सौबलः 03230026c गन्धर्वान् योधयां चक्रुः समरे भृशविक्षताः 03230027a सर्व एव तु गन्धर्वाः शतशो ऽथ सहस्रशः 03230027c जिघांसमानाः सहिताः कर्णम् अभ्यद्रवन् रणे 03230028a असिभिः पट्टिशैः शूलैर् गदाभिश् च महाबलाः 03230028c सूतपुत्रं जिघांसन्तः समन्तात् पर्यवारयन् 03230029a अन्ये ऽस्य युगम् अच्छिन्दन् ध्वजम् अन्ये न्यपातयन् 03230029c ईषाम् अन्ये हयान् अन्ये सूतम् अन्ये न्यपातयन् 03230030a अन्ये छत्रं वरूथं च बन्धुरं च तथापरे 03230030c गन्धर्वा बहुसाहस्राः खण्डशो ऽभ्यहनन् रथम् 03230031a ततो रथाद् अवप्लुत्य सूतपुत्रो ऽसिचर्मभृत् 03230031c विकर्णरथम् आस्थाय मोक्षायाश्वान् अचोदयत् 03231001 वैशंपायन उवाच 03231001a गन्धर्वैस् तु महाराज भग्ने कर्णे महारथे 03231001c संप्राद्रवच् चमूः सर्वा धार्तराष्ट्रस्य पश्यतः 03231002a तान् दृष्ट्वा द्रवतः सर्वान् धार्तराष्ट्रान् पराङ्मुखान् 03231002c दुर्योधनो महाराज नासीत् तत्र पराङ्मुखः 03231003a ताम् आपतन्तीं संप्रेक्ष्य गन्धर्वाणां महाचमूम् 03231003c महता शरवर्षेण सो ऽभ्यवर्षद् अरिंदमः 03231004a अचिन्त्य शरवर्षं तु गन्धर्वास् तस्य तं रथम् 03231004c दुर्योधनं जिघांसन्तः समन्तात् पर्यवारयन् 03231005a युगम् ISAM वरूथं च तथैव ध्वजसारथी 03231005c अश्वांस् त्रिवेणुं तल्पं च तिलशो ऽभ्यहनन् रथम् 03231006a दुर्योधनं चित्रसेनो विरथं पतितं भुवि 03231006c अभिद्रुत्य महाबाहुर् जीवग्राहम् अथाग्रहीत् 03231007a तस्मिन् गृहीते राजेन्द्र स्थितं दुःशासनं रथे 03231007c पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः 03231008a विविंशतिं चित्रसेनम् आदायान्ये प्रदुद्रुवुः 03231008c विन्दानुविन्दाव् अपरे राजदारांश् च सर्वशः 03231009a सैन्यास् तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः 03231009c पूर्वं प्रभग्नैः सहिताः पाण्डवान् अभ्ययुस् तदा 03231010a शकटापणवेश्याश् च यानयुग्यं च सर्वशः 03231010c शरणं पाण्डवाञ् जग्मुर् ह्रियमाणे महीपतौ 03231011a प्रियदर्शनो महाबाहुर् धार्तराष्ट्रो महाबलः 03231011c गन्धर्वैर् ह्रियते राजा पार्थास् तम् अनुधावत 03231012a दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस् तथा 03231012c बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश् च सर्वशः 03231013a इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः 03231013c आर्ता दीनस्वराः सर्वे युधिष्ठिरम् उपागमन् 03231014a तांस् तथा व्यथितान् दीनान् भिक्षमाणान् युधिष्ठिरम् 03231014c वृद्धान् दुर्योधनामात्यान् भीमसेनो ऽभ्यभाषत 03231015a अन्यथा वर्तमानानाम् अर्थो जातो ऽयम् अन्यथा 03231015c अस्माभिर् यद् अनुष्ठेयं गन्धर्वैस् तद् अनुष्ठितम् 03231016a दुर्मन्त्रितम् इदं तात राज्ञो दुर्द्यूतदेविनः 03231016c द्वेष्टारम् अन्ये क्लीबस्य पातयन्तीति नः श्रुतम् 03231017a तद् इदं कृतं नः प्रत्यक्षं गन्धर्वैर् अतिमानुषम् 03231017c दिष्ट्या लोके पुमान् अस्ति कश् चिद् अस्मत्प्रिये स्थितः 03231017e येनास्माकं हृतो भार आसीनानां सुखावहः 03231018a शीतवातातपसहांस् तपसा चैव कर्शितान् 03231018c समस्थो विषमस्थान् हि द्रष्टुम् इच्छति दुर्मतिः 03231019a अधर्मचारिणस् तस्य कौरव्यस्य दुरात्मनः 03231019c ये शीलम् अनुवर्तन्ते ते पश्यन्ति पराभवम् 03231020a अधर्मो हि कृतस् तेन येनैतद् उपशिक्षितम् 03231020c अनृशंसास् तु कौन्तेयास् तस्याध्यक्षान् ब्रवीमि वः 03231021a एवं ब्रुवाणं कौन्तेयं भीमसेनम् अमर्षणम् 03231021c न कालः परुषस्यायम् इति राजाभ्यभाषत 03232001 युधिष्ठिर उवाच 03232001a अस्मान् अभिगतांस् तात भयार्ताञ् शरणैषिणः 03232001c कौरवान् विषमप्राप्तान् कथं ब्रूयास् त्वम् ईदृशम् 03232002a भवन्ति भेदा ज्ञातीनां कलहाश् च वृकोदर 03232002c प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति 03232003a यदा तु कश् चिज् ज्ञातीनां बाह्यः प्रार्थयते कुलम् 03232003c न मर्षयन्ति तत् सन्तो बाह्येनाभिप्रमर्षणम् 03232004a जानाति ह्य् एष दुर्बुद्धिर् अस्मान् इह चिरोषितान् 03232004c स एष परिभूयास्मान् अकार्षीद् इदम् अप्रियम् 03232005a दुर्योधनस्य ग्रहणाद् गन्धर्वेण बलाद् रणे 03232005c स्त्रीणां बाह्याभिमर्शाच् च हतं भवति नः कुलम् 03232006a शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः 03232006c उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम् 03232007a अर्जुनश् च यमौ चैव त्वं च भीमापराजितः 03232007c मोक्षयध्वं धार्तराष्ट्रं ह्रियमाणं सुयोधनम् 03232008a एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः 03232008c इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः 03232009a एतान् आस्थाय वै तात गन्धर्वान् योद्धुम् आहवे 03232009c सुयोधनस्य मोक्षाय प्रयतध्वम् अतन्द्रिताः 03232010a य एव कश् चिद् राजन्यः शरणार्थम् इहागतम् 03232010c परं शक्त्याभिरक्षेत किं पुनस् त्वं वृकोदर 03232011a क इहान्यो भवेत् त्राणम् अभिधावेति चोदितः 03232011c प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुम् अपि ध्रुवम् 03232012a वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव 03232012c शत्रोश् च मोक्षणं क्लेशात् त्रीणि चैकं च तत् समम् 03232013a किं ह्य् अभ्यधिकम् एतस्माद् यद् आपन्नः सुयोधनः 03232013c त्वद्बाहुबलम् आश्रित्य जीवितं परिमार्गति 03232014a स्वयम् एव प्रधावेयं यदि न स्याद् वृकोदर 03232014c विततो ऽयं क्रतुर् वीर न हि मे ऽत्र विचारणा 03232015a साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम् 03232015c तथा सर्वैर् उपायैस् त्वं यतेथाः कुरुनन्दन 03232016a न साम्ना प्रतिपद्येत यदि गन्धर्वराड् असौ 03232016c पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् 03232017a अथासौ मृदुयुद्धेन न मुञ्चेद् भीम कौरवान् 03232017c सर्वोपायैर् विमोच्यास् ते निगृह्य परिपन्थिनः 03232018a एतावद् धि मया शक्यं संदेष्टुं वै वृकोदर 03232018c वैताने कर्मणि तते वर्तमाने च भारत 03232019 वैशंपायन उवाच 03232019a अजातशत्रोर् वचनं तच् छ्रुत्वा तु धनंजयः 03232019c प्रतिजज्ञे गुरोर् वाक्यं कौरवाणां विमोक्षणम् 03232020 अर्जुन उवाच 03232020a यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान् 03232020c अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् 03232021 वैशंपायन उवाच 03232021a अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः 03232021c कौरवाणां तदा राजन् पुनः प्रत्यागतं मनः 03233001 वैशंपायन उवाच 03233001a युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः 03233001c प्रहृष्टवदनाः सर्वे समुत्तस्थुर् नरर्षभाः 03233002a अभेद्यानि ततः सर्वे समनह्यन्त भारत 03233002c जाम्बूनदविचित्राणि कवचानि महारथाः 03233003a ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः 03233003c पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः 03233004a तान् रथान् साधु संपन्नान् संयुक्ताञ् जवनैर् हयैः 03233004c आस्थाय रथशार्दूलाः शीघ्रम् एव ययुस् ततः 03233005a ततः कौरवसैन्यानां प्रादुरासीन् महास्वनः 03233005c प्रयातान् सहितान् दृष्ट्वा पाण्डुपुत्रान् महारथान् 03233006a जितकाशिनश् च खचरास् त्वरिताश् च महारथाः 03233006c क्षणेनैव वने तस्मिन् समाजग्मुर् अभीतवत् 03233007a न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः 03233007c दृष्ट्वा रथगतान् वीरान् पाण्डवांश् चतुरो रणे 03233008a तांस् तु विभ्राजतो दृष्ट्वा लोकपालान् इवोद्यतान् 03233008c व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः 03233009a राज्ञस् तु वचनं श्रुत्वा धर्मराजस्य धीमतः 03233009c क्रमेण मृदुना युद्धम् उपक्रामन्त भारत 03233010a न तु गन्धर्वराजस्य सैनिका मन्दचेतसः 03233010c शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा 03233011a ततस् तान् युधि दुर्धर्षः सव्यसाची परंतपः 03233011c सान्त्वपूर्वम् इदं वाक्यम् उवाच खचरान् रणे 03233012a नैतद् गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् 03233012c परदाराभिमर्शश् च मानुषैश् च समागमः 03233013a उत्सृजध्वं महावीर्यान् धृतराष्ट्रसुतान् इमान् 03233013c दारांश् चैषां विमुञ्चध्वं धर्मराजस्य शासनात् 03233014a एवम् उक्तास् तु गन्धर्वाः पाण्डवेन यशस्विना 03233014c उत्स्मयन्तस् तदा पार्थम् इदं वचनम् अब्रुवन् 03233015a एकस्यैव वयं तात कुर्याम वचनं भुवि 03233015c यस्य शासनम् आज्ञाय चराम विगतज्वराः 03233016a तेनैकेन यथादिष्टं तथा वर्ताम भारत 03233016c न शास्ता विद्यते ऽस्माकम् अन्यस् तस्मात् सुरेश्वरात् 03233017a एवम् उक्तस् तु गन्धर्वैः कुन्तीपुत्रो धनंजयः 03233017c गन्धर्वान् पुनर् एवेदं वचनं प्रत्यभाषत 03233018a यदि साम्ना न मोक्षध्वं गन्धर्वा धृतराष्ट्रजम् 03233018c मोक्षयिष्यामि विक्रम्य स्वयम् एव सुयोधनम् 03233019a एवम् उक्त्वा ततः पार्थः सव्यसाची धनंजयः 03233019c ससर्ज निशितान् बाणान् खचरान् खचरान् प्रति 03233020a तथैव शरवर्षेण गन्धर्वास् ते बलोत्कटाः 03233020c पाण्डवान् अभ्यवर्तन्त पाण्डवाश् च दिवौकसः 03233021a ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् 03233021c बभूव भीमवेगानां पाण्डवानां च भारत 03234001 वैशंपायन उवाच 03234001a ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः 03234001c विसृजन्तः शरान् दीप्तान् समन्तात् पर्यवारयन् 03234002a चत्वारः पाण्डवा वीरा गन्धर्वाश् च सहस्रशः 03234002c रणे संन्यपतन् राजंस् तद् अद्भुतम् इवाभवत् 03234003a यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः 03234003c गन्धर्वैः शतशश् छिन्नौ तथा तेषां प्रचक्रिरे 03234004a तान् समापततो राजन् गन्धर्वाञ् शतशो रणे 03234004c प्रत्यगृह्णन् नरव्याघ्राः शरवर्षैर् अनेकशः 03234005a अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः 03234005c न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् 03234006a अभिक्रुद्धान् अभिप्रेक्ष्य गन्धर्वान् अर्जुनस् तदा 03234006c लक्षयित्वाथ दिव्यानि महास्त्राण्य् उपचक्रमे 03234007a सहस्राणां सहस्रं स प्राहिणोद् यमसादनम् 03234007c आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलोत्कटः 03234008a तथा भीमो महेष्वासः संयुगे बलिनां वरः 03234008c गन्धर्वाञ् शतशो राजञ् जघान निशितैः शरैः 03234009a माद्रीपुत्राव् अपि तथा युध्यमानौ बलोत्कटौ 03234009c परिगृह्याग्रतो राजञ् जघ्नतुः शतशः परान् 03234010a ते वध्यमाना गन्धर्वा दिव्यैर् अस्त्रैर् महात्मभिः 03234010c उत्पेतुः खम् उपादाय धृतराष्ट्रसुतांस् ततः 03234011a तान् उत्पतिष्णून् बुद्ध्वा तु कुन्तीपुत्रो धनंजयः 03234011c महता शरजालेन समन्तात् पर्यवारयत् 03234012a ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे 03234012c ववर्षुर् अर्जुनं क्रोधाद् गदाशक्त्यृष्टिवृष्टिभिः 03234013a गदाशक्त्यसिवृष्टीस् ता निहत्य स महास्त्रवित् 03234013c गात्राणि चाहनद् भल्लैर् गन्धर्वाणां धनंजयः 03234014a शिरोभिः प्रपतद्भिश् च चरणैर् बाहुभिस् तथा 03234014c अश्मवृष्टिर् इवाभाति परेषाम् अभवद् भयम् 03234015a ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना 03234015c भूमिष्ठम् अन्तरिक्षस्थाः शरवर्षैर् अवाकिरन् 03234016a तेषां तु शरवर्षाणि सव्यसाची परंतपः 03234016c अस्त्रैः संवार्य तेजस्वी गन्धर्वान् प्रत्यविध्यत 03234017a स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः 03234017c आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः 03234018a ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः 03234018c दैतेया इव शक्रेण विषादम् अगमन् परम् 03234019a ऊर्ध्वम् आक्रममाणाश् च शरजालेन वारिताः 03234019c विसर्पमाणा भल्लैश् च वार्यन्ते सव्यसाचिना 03234020a गन्धर्वांस् त्रासितान् दृष्ट्वा कुन्तीपुत्रेण धीमता 03234020c चित्रसेनो गदां गृह्य सव्यसाचिनम् आद्रवत् 03234021a तस्याभिपततस् तूर्णं गदाहस्तस्य संयुगे 03234021c गदां सर्वायसीं पार्थः शरैश् चिच्छेद सप्तधा 03234022a स गदां बहुधा दृष्ट्वा कृत्तां बाणैस् तरस्विना 03234022c संवृत्य विद्ययात्मानं योधयाम् आस पाण्डवम् 03234022e अस्त्राणि तस्य दिव्यानि योधयाम् आस खे स्थितः 03234023a गन्धर्वराजो बलवान् माययान्तर्हितस् तदा 03234023c अन्तर्हितं समालक्ष्य प्रहरन्तम् अथार्जुनः 03234023e ताडयाम् आस खचरैर् दिव्यास्त्रप्रतिमन्त्रितैः 03234024a अन्तर्धानवधं चास्य चक्रे क्रुद्धो ऽर्जुनस् तदा 03234024c शब्दवेध्यम् उपाश्रित्य बहुरूपो धनंजयः 03234025a स वध्यमानस् तैर् अस्त्रैर् अर्जुनेन महात्मना 03234025c अथास्य दर्शयाम् आस तदात्मानं प्रियः सखा 03234026a चित्रसेनम् अथालक्ष्य सखायं युधि दुर्बलम् 03234026c संजहारास्त्रम् अथ तत् प्रसृष्टं पाण्डवर्षभः 03234027a दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम् 03234027c संजह्रुः प्रद्रुतान् अश्वाञ् शरवेगान् धनूंषि च 03234028a चित्रसेनश् च भीमश् च सव्यसाची यमाव् अपि 03234028c पृष्ट्वा कौशलम् अन्योन्यं रथेष्व् एवावतस्थिरे 03235001 वैशंपायन उवाच 03235001a ततो ऽर्जुनश् चित्रसेनं प्रहसन्न् इदम् अब्रवीत् 03235001c मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः 03235002a किं ते व्यवसितं वीर कौरवाणां विनिग्रहे 03235002c किमर्थं च सदारो ऽयं निगृहीतः सुयोधनः 03235003 चित्रसेन उवाच 03235003a विदितो ऽयम् अभिप्रायस् तत्रस्थेन महात्मना 03235003c दुर्योधनस्य पापस्य कर्णस्य च धनंजय 03235004a वनस्थान् भवतो ज्ञात्वा क्लिश्यमानान् अनर्हवत् 03235004c इमे ऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् 03235005a ज्ञात्वा चिकीर्षितं चैषां माम् उवाच सुरेश्वरः 03235005c गच्छ दुर्योधनं बद्ध्वा सामात्यं त्वम् इहानय 03235006a धनंजयश् च ते रक्ष्यः सह भ्रातृभिर् आहवे 03235006c स हि प्रियः सखा तुभ्यं शिष्यश् च तव पाण्डवः 03235007a वचनाद् देवराजस्य ततो ऽस्मीहागतो द्रुतम् 03235007c अयं दुरात्मा बद्धश् च गमिष्यामि सुरालयम् 03235008 अर्जुन उवाच 03235008a उत्सृज्यतां चित्रसेन भ्रातास्माकं सुयोधनः 03235008c धर्मराजस्य संदेशान् मम चेद् इच्छसि प्रियम् 03235009 चित्रसेन उवाच 03235009a पापो ऽयं नित्यसंदुष्टो न विमोक्षणम् अर्हति 03235009c प्रलब्धा धर्मराजस्य कृष्णायाश् च धनंजय 03235010a नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः 03235010c जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि 03235011 वैशंपायन उवाच 03235011a ते सर्व एव राजानम् अभिजग्मुर् युधिष्ठिरम् 03235011c अभिगम्य च तत् सर्वं शशंसुस् तस्य दुष्कृतम् 03235012a अजातशत्रुस् तच् छ्रुत्वा गन्धर्वस्य वचस् तदा 03235012c मोक्षयाम् आस तान् सर्वान् गन्धर्वान् प्रशशंस च 03235013a दिष्ट्या भवद्भिर् बलिभिः शक्तैः सर्वैर् न हिंसितः 03235013c दुर्वृत्तो धार्तराष्ट्रो ऽयं सामात्यज्ञातिबान्धवः 03235014a उपकारो महांस् तात कृतो ऽयं मम खेचराः 03235014c कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः 03235015a आज्ञापयध्वम् इष्टानि प्रीयामो दर्शनेन वः 03235015c प्राप्य सर्वान् अभिप्रायांस् ततो व्रजत माचिरम् 03235016a अनुज्ञातास् तु गन्धर्वाः पाण्डुपुत्रेण धीमता 03235016c सहाप्सरोभिः संहृष्टाश् चित्रसेनमुखा ययुः 03235017a देवराड् अपि गन्धर्वान् मृतांस् तान् समजीवयत् 03235017c दिव्येनामृतवर्षेण ये हताः कौरवैर् युधि 03235018a ज्ञातींस् तान् अवमुच्याथ राजदारांश् च सर्वशः 03235018c कृत्वा च दुष्करं कर्म प्रीतियुक्ताश् च पाण्डवाः 03235019a सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः 03235019c बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः 03235020a ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा 03235020c युधिष्ठिरः सप्रणयम् इदं वचनम् अब्रवीत् 03235021a मा स्म तात पुनः कार्षीर् ईदृशं साहसं क्व चित् 03235021c न हि साहसकर्तारः सुखम् एधन्ति भारत 03235022a स्वस्तिमान् सहितः सर्वैर् भ्रातृभिः कुरुनन्दन 03235022c गृहान् व्रज यथाकामं वैमनस्यं च मा कृथाः 03235023a पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस् तदा 03235023c विदीर्यमाणो व्रीडेन जगाम नगरं प्रति 03235024a तस्मिन् गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः 03235024c भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः 03235025a तपोधनैश् च तैः सर्वैर् वृतः शक्र इवामरैः 03235025c वने द्वैतवने तस्मिन् विजहार मुदा युतः 03236001 जनमेजय उवाच 03236001a शत्रुभिर् जितबद्धस्य पाण्डवैश् च महात्मभिः 03236001c मोक्षितस्य युधा पश्चान् मानस्थस्य दुरात्मनः 03236002a कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः 03236002c सदा च पौरुषौदार्यैः पाण्डवान् अवमन्यतः 03236003a दुर्योधनस्य पापस्य नित्याहंकारवादिनः 03236003c प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे 03236004a तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः 03236004c प्रवेशं विस्तरेण त्वं वैशंपायन कीर्तय 03236005 वैशंपायन उवाच 03236005a धर्मराजनिसृष्टस् तु धार्तराष्ट्रः सुयोधनः 03236005c लज्जयाधोमुखः सीदन्न् उपासर्पत् सुदुःखितः 03236006a स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः 03236006c शोकोपहतया बुद्ध्या चिन्तयानः पराभवम् 03236007a विमुच्य पथि यानानि देशे सुयवसोदके 03236007c संनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् 03236007e हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् 03236008a अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे 03236008c उपप्लुतं यथा सोमं राहुणा रात्रिसंक्षये 03236008e उपगम्याब्रवीत् कर्णो दुर्योधनम् इदं तदा 03236009a दिष्ट्या जीवसि गान्धारे दिष्ट्या नः संगमः पुनः 03236009c दिष्ट्या त्वया जिताश् चैव गन्धर्वाः कामरूपिणः 03236010a दिष्ट्या समग्रान् पश्यामि bhrAtqMs ते कुरुनन्दन 03236010c विजिगीषून् रणान् मुक्तान् निर्जितारीन् महारथान् 03236011a अहं त्व् अभिद्रुतः सर्वैर् गन्धर्वैः पश्यतस् तव 03236011c नाशक्नुवं स्थापयितुं दीर्यमाणां स्ववाहिनीम् 03236012a शरक्षताङ्गश् च भृशं व्यपयातो ऽभिपीडितः 03236012c इदं त्व् अत्यद्भुतं मन्ये यद् युष्मान् इह भारत 03236013a अरिष्टान् अक्षतांश् चापि सदारधनवाहनान् 03236013c विमुक्तान् संप्रपश्यामि तस्माद् युद्धाद् अमानुषात् 03236014a नैतस्य कर्ता लोके ऽस्मिन् पुमान् विद्येत भारत 03236014c यत्कृतं ते महाराज सह भ्रातृभिर् आहवे 03236015a एवम् उक्तस् तु कर्णेन राजा दुर्योधनस् तदा 03236015c उवाचावाक्शिरा राजन् बाष्पगद्गदया गिरा 03237001 दुर्योधन उवाच 03237001a अजानतस् ते राधेय नाभ्यसूयाम्य् अहं वचः 03237001c जानासि त्वं जिताञ् शत्रून् गन्धर्वांस् तेजसा मया 03237002a आयोधितास् तु गन्धर्वाः सुचिरं सोदरैर् मम 03237002c मया सह महाबाहो कृतश् चोभयतः क्षयः 03237003a मायाधिकास् त्व् अयुध्यन्त यदा शूरा वियद्गताः 03237003c तदा नो नसमं युद्धम् अभवत् सह खेचरैः 03237004a पराजयं च प्राप्ताः स्म रणे बन्धनम् एव च 03237004c सभृत्यामात्यपुत्राश् च सदारधनवाहनाः 03237004e उच्चैर् आकाशमार्गेण ह्रियामस् तैः सुदुःखिताः 03237005a अथ नः सैनिकाः के चिद् अमात्याश् च महारथान् 03237005c उपगम्याब्रुवन् दीनाः पाण्डवाञ् शरणप्रदान् 03237006a एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः 03237006c सामात्यदारो ह्रियते गन्धर्वैर् दिवम् आस्थितैः 03237007a तं मोक्षयत भद्रं वः सहदारं नराधिपम् 03237007c परामर्शो मा भविष्यत् कुरुदारेषु सर्वशः 03237008a एवम् उक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस् तदा 03237008c प्रसाद्य सोदरान् सर्वान् आज्ञापयत मोक्षणे 03237009a अथागम्य तम् उद्देशं पाण्डवाः पुरुषर्षभाः 03237009c सान्त्वपूर्वम् अयाचन्त शक्ताः सन्तो महारथाः 03237010a यदा चास्मान् न मुमुचुर् गन्धर्वाः सान्त्विता अपि 03237010c ततो ऽर्जुनश् च भीमश् च यमजौ च बलोत्कटौ 03237010e मुमुचुः शरवर्षाणि गन्धर्वान् प्रत्यनेकशः 03237011a अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम् 03237011c अस्मान् एवाभिकर्षन्तो दीनान् मुदितमानसाः 03237012a ततः समन्तात् पश्यामि शरजालेन वेष्टितम् 03237012c अमानुषाणि चास्त्राणि प्रयुञ्जानं धनंजयम् 03237013a समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः 03237013c धनंजयसखात्मानं दर्शयाम् आस वै तदा 03237014a चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः 03237014c कुशलं परिपप्रच्छ तैः पृष्टश् चाप्य् अनामयम् 03237015a ते समेत्य तथान्योन्यं संनाहान् विप्रमुच्य च 03237015c एकीभूतास् ततो वीरा गन्धर्वाः सह पाण्डवैः 03237015e अपूजयेताम् अन्योन्यं चित्रसेनधनंजयौ 03238001 दुर्योधन उवाच 03238001a चित्रसेनं समागम्य प्रहसन्न् अर्जुनस् तदा 03238001c इदं वचनम् अक्लीबम् अब्रवीत् परवीरहा 03238002a bhrAtqn अर्हसि नो वीर मोक्तुं गन्धर्वसत्तम 03238002c अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु 03238003a एवम् उक्तस् तु गन्धर्वः पाण्डवेन महात्मना 03238003c उवाच यत् कर्ण वयं मन्त्रयन्तो विनिर्गताः 03238003e द्रष्टारः स्म सुखाद् धीनान् सदारान् पाण्डवान् इति 03238004a तस्मिन्न् उच्चार्यमाणे तु गन्धर्वेण वचस्य् अथ 03238004c भूमेर् विवरम् अन्वैच्छं प्रवेष्टुं व्रीडयान्वितः 03238005a युधिष्ठिरम् अथागम्य गन्धर्वाः सह पाण्डवैः 03238005c अस्मद्दुर्मन्त्रितं तस्मै बद्धांश् चास्मान् न्यवेदयन् 03238006a स्त्रीसमक्षम् अहं दीनो बद्धः शत्रुवशं गतः 03238006c युधिष्ठिरस्योपहृतः किं नु दुःखम् अतः परम् 03238007a ये मे निराकृता नित्यं रिपुर् येषाम् अहं सदा 03238007c तैर् मोक्षितो ऽहं दुर्बुद्धिर् दत्तं तैर् जीवितं च मे 03238008a प्राप्तः स्यां यद्य् अहं वीर वधं तस्मिन् महारणे 03238008c श्रेयस् तद् भविता मह्यम् एवंभूतं न जीवितम् 03238009a भवेद् यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात् 03238009c प्राप्ताश् च लोकाः पुण्याः स्युर् महेन्द्रसदने ऽक्षयाः 03238010a यत् त्व् अद्य मे व्यवसितं तच् छृणुध्वं नरर्षभाः 03238010c इह प्रायम् उपासिष्ये यूयं व्रजत वै गृहान् 03238010e भ्रातरश् चैव मे सर्वे प्रयान्त्व् अद्य पुरं प्रति 03238011a कर्णप्रभृतयश् चैव सुहृदो बान्धवाश् च ये 03238011c दुःशासनं पुरस्कृत्य प्रयान्त्व् अद्य पुरं प्रति 03238012a न ह्य् अहं प्रतियास्यामि पुरं शत्रुनिराकृतः 03238012c शत्रुमानापहो भूत्वा सुहृदां मानकृत् तथा 03238013a स सुहृच्छोकदो भूत्वा शत्रूणां हर्षवर्धनः 03238013c वारणाह्वयम् आसाद्य किं वक्ष्यामि जनाधिपम् 03238014a भीष्मो द्रोणः कृपो द्रौणिर् विदुरः संजयस् तथा 03238014c बाह्लीकः सोमदत्तश् च ये चान्ये वृद्धसंमताः 03238015a ब्राह्मणाः श्रेणिमुख्याश् च तथोदासीनवृत्तयः 03238015c किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तान् अहम् 03238016a रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि 03238016c आत्मदोषात् परिभ्रष्टः कथं वक्ष्यामि तान् अहम् 03238017a दुर्विनीताः श्रियं प्राप्य विद्याम् ऐश्वर्यम् एव च 03238017c तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः 03238018a अहो बत यथेदं मे कष्टं दुश्चरितं कृतम् 03238018c स्वयं दुर्बुद्धिना मोहाद् येन प्राप्तो ऽस्मि संशयम् 03238019a तस्मात् प्रायम् उपासिष्ये न हि शक्ष्यामि जीवितुम् 03238019c चेतयानो हि को जीवेत् कृच्छ्राच् छत्रुभिर् उद्धृतः 03238020a शत्रुभिश् चावहसितो मानी पौरुषवर्जितः 03238020c पाण्डवैर् विक्रमाढ्यैश् च सावमानम् अवेक्षितः 03238021 वैशंपायन उवाच 03238021a एवं चिन्तापरिगतो दुःशासनम् अथाब्रवीत् 03238021c दुःशासन निबोधेदं वचनं मम भारत 03238022a प्रतीच्छ त्वं मया दत्तम् अभिषेकं नृपो भव 03238022c प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम् 03238023a bhrAtqn पालय विस्रब्धं मरुतो वृत्रहा यथा 03238023c बान्धवास् त्वोपजीवन्तु देवा इव शतक्रतुम् 03238024a ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश् चाप्रमादतः 03238024c बन्धूनां सुहृदां चैव भवेथास् त्वं गतिः सदा 03238025a ज्ञातींश् चाप्य् अनुपश्येथा विष्णुर् देवगणान् इव 03238025c गुरवः पालनीयास् ते गच्छ पालय मेदिनीम् 03238026a नन्दयन् सुहृदः सर्वाञ् शात्रवांश् चावभर्त्सयन् 03238026c कण्ठे चैनं परिष्वज्य गम्यताम् इत्य् उवाच ह 03238027a तस्य तद् वचनं श्रुत्वा दीनो दुःशासनो ऽब्रवीत् 03238027c अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च 03238027e सगद्गदम् इदं वाक्यं भ्रातरं ज्येष्ठम् आत्मनः 03238028a प्रसीदेत्य् अपतद् भूमौ दूयमानेन चेतसा 03238028c दुःखितः पादयोस् तस्य नेत्रजं जलम् उत्सृजन् 03238029a उक्तवांश् च नरव्याघ्रो नैतद् एवं भविष्यति 03238029c विदीर्येत् सनगा भूमिर् द्यौश् चापि शकलीभवेत् 03238029e रविर् आत्मप्रभां जह्यात् सोमः शीतांशुतां त्यजेत् 03238030a वायुः शैघ्र्यम् अथो जह्याद् धिमवांश् च परिव्रजेत् 03238030c शुष्येत् तोयं समुद्रेषु वह्निर् अप्य् उष्णतां त्यजेत् 03238031a न चाहं त्वद् ऋते राजन् प्रशासेयं वसुंधराम् 03238031c पुनः पुनः प्रसीदेति वाक्यं चेदम् उवाच ह 03238031e त्वम् एव नः कुले राजा भविष्यसि शतं समाः 03238032a एवम् उक्त्वा स राजेन्द्र सस्वनं प्ररुरोद ह 03238032c पादौ संगृह्य मानार्हौ भ्रातुर् ज्येष्ठस्य भारत 03238033a तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ 03238033c अभिगम्य व्यथाविष्टः कर्णस् तौ प्रत्यभाषत 03238034a विषीदथः किं कौरव्यौ बालिश्यात् प्राकृताव् इव 03238034c न शोकः शोचमानस्य विनिवर्तेत कस्य चित् 03238035a यदा च शोचतः शोको व्यसनं नापकर्षति 03238035c सामर्थ्यं किं त्व् अतः शोके शोचमानौ प्रपश्यथः 03238035e धृतिं गृह्णीत मा शत्रूञ् शोचन्तौ नन्दयिष्यथः 03238036a कर्तव्यं हि कृतं राजन् पाण्डवैस् तव मोक्षणम् 03238036c नित्यम् एव प्रियं कार्यं राज्ञो विषयवासिभिः 03238036e पाल्यमानास् त्वया ते हि निवसन्ति गतज्वराः 03238037a नार्हस्य् एवंगते मन्युं कर्तुं प्राकृतवद् यथा 03238037c विषण्णास् तव सोदर्यास् त्वयि प्रायं समास्थिते 03238037e उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् 03238038a राजन्न् अद्यावगच्छामि तवेह लघुसत्त्वताम् 03238038c किम् अत्र चित्रं यद् वीर मोक्षितः पाण्डवैर् असि 03238038e सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन 03238039a सेनाजीवैश् च कौरव्य तथा विषयवासिभिः 03238039c अज्ञातैर् यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् 03238040a प्रायः प्रधानाः पुरुषाः क्षोभयन्त्य् अरिवाहिनीम् 03238040c निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते च स्वसैनिकैः 03238041a सेनाजीवाश् च ये राज्ञां विषये सन्ति मानवाः 03238041c तैः संगम्य नृपार्थाय यतितव्यं यथातथम् 03238042a यद्य् एवं पाण्डवै राजन् भवद्विषयवासिभिः 03238042c यदृच्छया मोक्षितो ऽद्य तत्र का परिदेवना 03238043a न चैतत् साधु यद् राजन् पाण्डवास् त्वां नृपोत्तम 03238043c स्वसेनया संप्रयान्तं नानुयान्ति स्म पृष्ठतः 03238044a शूराश् च बलवन्तश् च संयुगेष्व् अपलायिनः 03238044c भवतस् ते सभायां वै प्रेष्यतां पूर्वम् आगताः 03238045a पाण्डवेयानि रत्नानि त्वम् अद्याप्य् उपभुञ्जसे 03238045c सत्त्वस्थान् पाण्डवान् पश्य न ते प्रायम् उपाविशन् 03238045e उत्तिष्ठ राजन् भद्रं ते न चिन्तां कर्तुम् अर्हसि 03238046a अवश्यम् एव नृपते राज्ञो विषयवासिभिः 03238046c प्रियाण्य् आचरितव्यानि तत्र का परिदेवना 03238047a मद्वाक्यम् एतद् राजेन्द्र यद्य् एवं न करिष्यसि 03238047c स्थास्यामीह भवत्पादौ शुश्रूषन्न् अरिमर्दन 03238048a नोत्सहे जीवितुम् अहं त्वद्विहीनो नरर्षभ 03238048c प्रायोपविष्टस् तु नृप राज्ञां हास्यो भविष्यसि 03238049 वैशंपायन उवाच 03238049a एवम् उक्तस् तु कर्णेन राजा दुर्योधनस् तदा 03238049c नैवोत्थातुं मनश् चक्रे स्वर्गाय कृतनिश्चयः 03239001 वैशंपायन उवाच 03239001a प्रायोपविष्टं राजानं दुर्योधनम् अमर्षणम् 03239001c उवाच सान्त्वयन् राजञ् शकुनिः सौबलस् तदा 03239002a सम्यग् उक्तं हि कर्णेन तच् छ्रुतं कौरव त्वया 03239002c मयाहृतां श्रियं स्फीतां मोहात् समपहाय किम् 03239002e त्वम् अबुद्ध्या नृपवर प्राणान् उत्स्रष्टुम् इच्छसि 03239003a अद्य चाप्य् अवगच्छामि न वृद्धाः सेवितास् त्वया 03239003c यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति 03239003e स नश्यति श्रियं प्राप्य पात्रम् आमम् इवाम्भसि 03239004a अतिभीरुम् अतिक्लीबं दीर्घसूत्रं प्रमादिनम् 03239004c व्यसनाद् विषयाक्रान्तं न भजन्ति नृपं श्रियः 03239005a सत्कृतस्य हि ते शोको विपरीते कथं भवेत् 03239005c मा कृतं शोभनं पार्थैः शोकम् आलम्ब्य नाशय 03239006a यत्र हर्षस् त्वया कार्यः सत्कर्तव्याश् च पाण्डवाः 03239006c तत्र शोचसि राजेन्द्र विपरीतम् इदं तव 03239007a प्रसीद मा त्यजात्मानं तुष्टश् च सुकृतं स्मर 03239007c प्रयच्छ राज्यं पार्थानां यशो धर्मम् अवाप्नुहि 03239008a क्रियाम् एतां समाज्ञाय कृतघ्नो न भविष्यसि 03239008c सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान् 03239008e पित्र्यं राज्यं प्रयच्छैषां ततः सुखम् अवाप्नुहि 03239009a शकुनेस् तु वचः श्रुत्वा दुःशासनम् अवेक्ष्य च 03239009c पादयोः पतितं वीरं विक्लवं भ्रातृसौहृदात् 03239010a बाहुभ्यां साधुजाताभ्यां दुःशासनम् अरिंदमम् 03239010c उत्थाप्य संपरिष्वज्य प्रीत्याजिघ्रत मूर्धनि 03239011a कर्णसौबलयोश् चापि संस्मृत्य वचनान्य् असौ 03239011c निर्वेदं परमं गत्वा राजा दुर्योधनस् तदा 03239011e व्रीडयाभिपरीतात्मा नैराश्यम् अगमत् परम् 03239012a सुहृदां चैव तच् छ्रुत्वा समन्युर् इदम् अब्रवीत् 03239012c न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया 03239012e नैव भोगैश् च मे कार्यं मा विहन्यत गच्छत 03239013a निश्चितेयं मम मतिः स्थिता प्रायोपवेशने 03239013c गच्छध्वं नगरं सर्वे पूज्याश् च गुरवो मम 03239014a त एवम् उक्ताः प्रत्यूचू राजानम् अरिमर्दनम् 03239014c या गतिस् तव राजेन्द्र सास्माकम् अपि भारत 03239014e कथं वा संप्रवेक्ष्यामस् त्वद्विहीनाः पुरं वयम् 03239015a स सुहृद्भिर् अमात्यैश् च भ्रातृभिः स्वजनेन च 03239015c बहुप्रकारम् अप्य् उक्तो निश्चयान् न व्यचाल्यत 03239016a दर्भप्रस्तरम् आस्तीर्य निश्चयाद् धृतराष्ट्रजः 03239016c संस्पृश्यापः शुचिर् भूत्वा भूतलं समुपाश्रितः 03239017a कुशचीराम्बरधरः परं नियमम् आस्थितः 03239017c वाग्यतो राजशार्दूलः स स्वर्गगतिकाङ्क्षया 03239017e मनसोपचितिं कृत्वा निरस्य च बहिष्क्रियाः 03239018a अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः 03239018c पातालवासिनो रौद्राः पूर्वं देवैर् विनिर्जिताः 03239019a ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै 03239019c आह्वानाय तदा चक्रुः कर्म वैतानसंभवम् 03239020a बृहस्पत्युशनोक्तैश् च मन्त्रैर् मन्त्रविशारदाः 03239020c अथर्ववेदप्रोक्तैश् च याश् चोपनिषदि क्रियाः 03239020e मन्त्रजप्यसमायुक्तास् तास् तदा समवर्तयन् 03239021a जुह्वत्य् अग्नौ हविः क्षीरं मन्त्रवत् सुसमाहिताः 03239021c ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः 03239022a कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता 03239022c कृत्या समुत्थिता राजन् किं करोमीति चाब्रवीत् 03239023a आहुर् दैत्याश् च तां तत्र सुप्रीतेनान्तरात्मना 03239023c प्रायोपविष्टं राजानं धार्तराष्ट्रम् इहानय 03239024a तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा 03239024c निमेषाद् अगमच् चापि यत्र राजा सुयोधनः 03239025a समादाय च राजानं प्रविवेश रसातलम् 03239025c दानवानां मुहूर्ताच् च तम् आनीतं न्यवेदयत् 03239026a तम् आनीतं नृपं दृष्ट्वा रात्रौ संहत्य दानवाः 03239026c प्रहृष्टमनसः सर्वे किं चिद् उत्फुल्ललोचनाः 03239026e साभिमानम् इदं वाक्यं दुर्योधनम् अथाब्रुवन् 03240001 दानवा ऊचुः 03240001a भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह 03240001c शूरैः परिवृतो नित्यं तथैव च महात्मभिः 03240002a अकार्षीः साहसम् इदं कस्मात् प्रायोपवेशनम् 03240002c आत्मत्यागी ह्य् अवाग् याति वाच्यतां चायशस्करीम् 03240003a न हि कार्यविरुद्धेषु बह्व् अपायेषु कर्मसु 03240003c मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 03240004a नियच्छइतां मतिं राजन् धर्मार्थसुखनाशिनीम् 03240004c यशःप्रतापधैर्यघ्नीं शत्रूणां हर्षवर्धनीम् 03240005a श्रूयतां च प्रभो तत्त्वं दिव्यतां चात्मनो नृप 03240005c निर्माणं च शरीरस्य ततो धैर्यम् अवाप्नुहि 03240006a पुरा त्वं तपसास्माभिर् लब्धो देवान् महेश्वरात् 03240006c पूर्वकायश् च सर्वस् ते निर्मितो वज्रसंचयैः 03240007a अस्त्रैर् अभेद्यः शस्त्रैश् चाप्य् अधःकायश् च ते ऽनघ 03240007c कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः 03240008a एवम् ईश्वरसंयुक्तस् तव देहो नृपोत्तम 03240008c देव्या च राजशार्दूल दिव्यस् त्वं हि न मानुषः 03240009a क्षत्रियाश् च महावीर्या भगदत्तपुरोगमाः 03240009c दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून् 03240010a तद् अलं ते विषादेन भयं तव न विद्यते 03240010c साह्यार्थं च हि ते वीराः संभूता भुवि दानवाः 03240011a भीष्मद्रोणकृपादींश् च प्रवेक्ष्यन्त्य् अपरे ऽसुराः 03240011c यैर् आविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः 03240012a नैव पुत्रान् न च bhrAtqn न pitqn न च बान्धवान् 03240012c नैव शिष्यान् न च ज्ञातीन् न बालान् स्थविरान् न च 03240013a युधि संप्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम 03240013c निःस्नेहा दानवाविष्टाः समाक्रान्ते ऽन्तरात्मनि 03240014a प्रहरिष्यन्ति बन्धुभ्यः स्नेहम् उत्सृज्य दूरतः 03240014c हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः 03240014e अविज्ञानविमूढाश् च दैवाच् च विधिनिर्मितात् 03240015a व्याभाषमाणाश् चान्योन्यं न मे जीवन् विमोक्ष्यसे 03240015c सर्वशस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः 03240015e श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् 03240016a ते ऽपि शक्त्या महात्मानः प्रतियोत्स्यन्ति पाण्डवाः 03240016c वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः 03240017a दैत्यरक्षोगणाश् चापि संभूताः क्षत्रयोनिषु 03240017c योत्स्यन्ति युधि विक्रम्य शत्रुभिस् तव पार्थिव 03240017e गदाभिर् मुसलैः खड्गैः शस्त्रैर् उच्चावचैस् तथा 03240018a यच् च ते ऽन्तर्गतं वीर भयम् अर्जुनसंभवम् 03240018c तत्रापि विहितो ऽस्माभिर् वधोपायो ऽर्जुनस्य वै 03240019a हतस्य नरकस्यात्मा कर्णमूर्तिम् उपाश्रितः 03240019c तद् वैरं संस्मरन् वीर योत्स्यते केशवार्जुनौ 03240020a स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति 03240020c कर्णः प्रहरतां श्रेष्ठः सर्वांश् चारीन् महारथः 03240021a ज्ञात्वैतच् छद्मना वज्री रक्षार्थं सव्यसाचिनः 03240021c कुण्डले कवचं चैव कर्णस्यापहरिष्यति 03240022a तस्माद् अस्माभिर् अप्य् अत्र दैत्याः शतसहस्रशः 03240022c नियुक्ता राक्षसाश् चैव ये ते संशप्तका इति 03240022e प्रख्यातास् ते ऽर्जुनं वीरं निहनिष्यन्ति मा शुचः 03240023a असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप 03240023c मा विषादं नयस्वास्मान् नैतत् त्वय्य् उपपद्यते 03240023e विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव 03240024a गच्छ वीर न ते बुद्धिर् अन्या कार्या कथं चन 03240024c त्वम् अस्माकं गतिर् नित्यं देवतानां च पाण्डवाः 03240025 वैशंपायन उवाच 03240025a एवम् उक्त्वा परिष्वज्य दैत्यास् तं राजकुञ्जरम् 03240025c समाश्वास्य च दुर्धर्षं पुत्रवद् दानवर्षभाः 03240026a स्थिरां कृत्वा बुद्धिम् अस्य प्रियाण्य् उक्त्वा च भारत 03240026c गम्यताम् इत्य् अनुज्ञाय जयम् आप्नुहि चेत्य् अथ 03240027a तैर् विसृष्टं महाबाहुं कृत्या सैवानयत् पुनः 03240027c तम् एव देशं यत्रासौ तदा प्रायम् उपाविशत् 03240028a प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च 03240028c अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत 03240029a गतायाम् अथ तस्यां तु राजा दुर्योधनस् तदा 03240029c स्वप्नभूतम् इदं सर्वम् अचिन्तयत भारत 03240029e विजेष्यामि रणे पाण्डून् इति तस्याभवन् मतिः 03240030a कर्णं संशप्तकांश् चैव पार्थस्यामित्रघातिनः 03240030c अमन्यत वधे युक्तान् समर्थांश् च सुयोधनः 03240031a एवम् आशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः 03240031c विनिर्जये पाण्डवानाम् अभवद् भरतर्षभ 03240032a कर्णो ऽप्य् आविष्टचित्तात्मा नरकस्यान्तरात्मना 03240032c अर्जुनस्य वधे क्रूराम् अकरोत् स मतिं तदा 03240033a संशप्तकाश् च ते वीरा राक्षसाविष्टचेतसः 03240033c रजस्तमोभ्याम् आक्रान्ताः फल्गुनस्य वधैषिणः 03240034a भीष्मद्रोणकृपाद्याश् च दानवाक्रान्तचेतसः 03240034c न तथा पाण्डुपुत्राणां स्नेहवन्तो विशां पते 03240034e न चाचचक्षे कस्मै चिद् एतद् राजा सुयोधनः 03240035a दुर्योधनं निशान्ते च कर्णो वैकर्तनो ऽब्रवीत् 03240035c स्मयन्न् इवाञ्जलिं कृत्वा पार्थिवं हेतुमद् वचः 03240036a न मृतो जयते शत्रूञ् जीवन् भद्राणि पश्यति 03240036c मृतस्य भद्राणि कुतः कौरवेय कुतो जयः 03240036e न कालो ऽद्य विषादस्य भयस्य मरणस्य वा 03240037a परिष्वज्याब्रवीच् चैनं भुजाभ्यां स महाभुजः 03240037c उत्तिष्ठ राजन् किं शेषे कस्माच् छोचसि शत्रुहन् 03240037e शत्रून् प्रताप्य वीर्येण स कथं मर्तुम् इच्छसि 03240038a अथ वा ते भयं जातं दृष्ट्वार्जुनपराक्रमम् 03240038c सत्यं ते प्रतिजानामि वधिष्यामि रणे ऽर्जुनम् 03240039a गते त्रयोदशे वर्षे सत्येनायुधम् आलभे 03240039c आनयिष्याम्य् अहं पार्थान् वशं तव जनाधिप 03240040a एवम् उक्तस् तु कर्णेन दैत्यानां वचनात् तथा 03240040c प्रणिपातेन चान्येषाम् उदतिष्ठत् सुयोधनः 03240040e दैत्यानां तद् वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् 03240041a ततो मनुजशार्दूलो योजयाम् आस वाहिनीम् 03240041c रथनागाश्वकलिलां पदातिजनसंकुलाम् 03240042a गङ्गौघप्रतिमा राजन् प्रयाता सा महाचमूः 03240042c श्वेतच्छत्रैः पताकाभिश् चामरैश् च सुपाण्डुरैः 03240043a रथैर् नागैः पदातैश् च शुशुभे ऽतीव संकुला 03240043c व्यपेताभ्रघने काले द्यौर् इवाव्यक्तशारदी 03240044a जयाशीर्भिर् द्विजेन्द्रैस् तु स्तूयमानो ऽधिराजवत् 03240044c गृह्णन्न् अञ्जलिमालाश् च धार्तराष्ट्रो जनाधिपः 03240045a सुयोधनो ययाव् अग्रे श्रिया परमया ज्वलन् 03240045c कर्णेन सार्धं राजेन्द्र सौबलेन च देविना 03240046a दुःशासनादयश् चास्य भ्रातरः सर्व एव ते 03240046c भूरिश्रवाः सोमदत्तो महाराजश् च बाह्लिकः 03240047a रथैर् नानाविधाकारैर् हयैर् गजवरैस् तथा 03240047c प्रयान्तं नृपसिंहं तम् अनुजग्मुः कुरूद्वहाः 03240047e कालेनाल्पेन राजंस् ते विविशुः स्वपुरं तदा 03241001 जनमेजय उवाच 03241001a वसमानेषु पार्थेषु वने तस्मिन् महात्मसु 03241001c धार्तराष्ट्रा महेष्वासाः किम् अकुर्वन्त सत्तम 03241002a कर्णो वैकर्तनश् चापि शकुनिश् च महाबलः 03241002c भीष्मद्रोणकृपाश् चैव तन् मे शंसितुम् अर्हसि 03241003 वैशंपायन उवाच 03241003a एवं गतेषु पार्थेषु विसृष्टे च सुयोधने 03241003c आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः 03241003e भीष्मो ऽब्रवीन् महाराज धार्तराष्ट्रम् इदं वचः 03241004a उक्तं तात मया पूर्वं गच्छतस् ते तपोवनम् 03241004c गमनं मे न रुचितं तव तन् न कृतं च ते 03241005a ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर् बलात् 03241005c मोक्षितश् चासि धर्मज्ञैः पाण्डवैर् न च लज्जसे 03241006a प्रत्यक्षं तव गान्धारे ससैन्यस्य विशां पते 03241006c सूतपुत्रो ऽपयाद् भीतो गन्धर्वाणां तदा रणात् 03241006e क्रोशतस् तव राजेन्द्र ससैन्यस्य नृपात्मज 03241007a दृष्टस् ते विक्रमश् चैव पाण्डवानां महात्मनाम् 03241007c कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः 03241008a न चापि पादभाक् कर्णः पाण्डवानां नृपोत्तम 03241008c धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल 03241009a तस्य ते ऽहं क्षमं मन्ये पाण्डवैस् तैर् महात्मभिः 03241009c संधिं संधिविदां श्रेष्ठ कुलस्यास्य विवृद्धये 03241010a एवम् उक्तस् तु भीष्मेण धार्तराष्ट्रो जनेश्वरः 03241010c प्रहस्य सहसा राजन् विप्रतस्थे ससौबलः 03241011a तं तु प्रस्थितम् आज्ञाय कर्णदुःशासनादयः 03241011c अनुजग्मुर् महेष्वासा धार्तराष्ट्रं महाबलम् 03241012a तांस् तु संप्रस्थितान् दृष्ट्वा भीष्मः कुरुपितामहः 03241012c लज्जया व्रीडितो राजञ् जगाम स्वं निवेशनम् 03241013a गते भीष्मे महाराज धार्तराष्ट्रो जनाधिपः 03241013c पुनर् आगम्य तं देशम् अमन्त्रयत मन्त्रिभिः 03241014a किम् अस्माकं भवेच् छ्रेयः किं कार्यम् अवशिष्यते 03241014c कथं नु सुकृतं च स्यान् मन्त्रयाम् आस भारत 03241015 कर्ण उवाच 03241015a दुर्योधन निबोधेदं यत् त्वा वक्ष्यामि कौरव 03241015c श्रुत्वा च तत् तथा सर्वं कर्तुम् अर्हस्य् अरिंदम 03241016a तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम 03241016c तां पालय यथा शक्रो हतशत्रुर् महामनाः 03241017 वैशंपायन उवाच 03241017a एवम् उक्तस् तु कर्णेन कर्णं राजाब्रवीत् पुनः 03241017c न किं चिद् दुर्लभं तस्य यस्य त्वं पुरुषर्षभ 03241018a सहायश् चानुरक्तश् च मदर्थं च समुद्यतः 03241018c अभिप्रायस् तु मे कश् चित् तं वै शृणु यथातथम् 03241019a राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा 03241019c मम स्पृहा समुत्पन्ना तां संपादय सूतज 03241020a एवम् उक्तस् ततः कर्णो राजानम् इदम् अब्रवीत् 03241020c तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम 03241021a आहूयन्तां द्विजवराः संभाराश् च यथाविधि 03241021c संभ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च 03241022a ऋत्विजश् च समाहूता यथोक्तं वेदपारगाः 03241022c क्रियां कुर्वन्तु ते राजन् यथाशास्त्रम् अरिंदम 03241023a बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः 03241023c प्रवर्ततां महायज्ञस् तवापि भरतर्षभ 03241024a एवम् उक्तस् तु कर्णेन धार्तराष्ट्रो विशां पते 03241024c पुरोहितं समानाय्य इदं वचनम् अब्रवीत् 03241025a राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् 03241025c आहर त्वं मम कृते यथान्यायं यथाक्रमम् 03241026a स एवम् उक्तो नृपतिम् उवाच द्विजपुंगवः 03241026c न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे 03241026e आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम 03241027a दीर्घायुर् जीवति च वै धृतराष्ट्रः पिता तव 03241027c अतश् चापि विरुद्धस् ते क्रतुर् एष नृपोत्तम 03241028a अस्ति त्व् अन्यन् महत् सत्रं राजसूयसमं प्रभो 03241028c तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम 03241029a य इमे पृथिवीपालाः करदास् तव पार्थिव 03241029c ते करान् संप्रयच्छन्तु सुवर्णं च कृताकृतम् 03241030a तेन ते क्रियताम् अद्य लाङ्गलं नृपसत्तम 03241030c यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत 03241031a तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः 03241031c प्रवर्ततां यथान्यायं सर्वतो ह्य् अनिवारितः 03241032a एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः 03241032c एतेन नेष्टवान् कश् चिद् ऋते विष्णुं पुरातनम् 03241033a राजसूयं क्रतुश्रेष्ठं स्पर्धत्य् एष महाक्रतुः 03241033c अस्माकं रोचते चैव श्रेयश् च तव भारत 03241033e अविघ्नश् च भवेद् एष सफला स्यात् स्पृहा तव 03241034a एवम् उक्तस् तु तैर् विप्रैर् धार्तराष्ट्रो महीपतिः 03241034c कर्णं च सौबलं चैव bhrAtqMz चैवेदम् अब्रवीत् 03241035a रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः 03241035c रोचते यदि युष्माकं तन् मा प्रब्रूत माचिरम् 03241036a एवम् उक्तास् तु ते सर्वे तथेत्य् ऊचुर् नराधिपम् 03241036c संदिदेश ततो राजा व्यापारस्थान् यथाक्रमम् 03241037a हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः 03241037c यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् 03242001 वैशंपायन उवाच 03242001a ततस् तु शिल्पिनः सर्वे अमात्यप्रवराश् च ह 03242001c विदुरश् च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत् 03242002a सज्जं क्रतुवरं राजन् कालप्राप्तं च भारत 03242002c सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम् 03242003a एतच् छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पते 03242003c आज्ञापयाम् आस नृपः क्रतुराजप्रवर्तनम् 03242004a ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतः 03242004c दीक्षितश् चापि गान्धारिर् यथाशास्त्रं यथाक्रमम् 03242005a प्रहृष्टो धृतराष्ट्रो ऽभूद् विदुरश् च महायशाः 03242005c भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी 03242006a निमन्त्रणार्थं दूतांश् च प्रेषयाम् आस शीघ्रगान् 03242006c पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च 03242006e ते प्रयाता यथोद्दिष्टं दूतास् त्वरितवाहनाः 03242007a तत्र कं चित् प्रयातं तु दूतं दुःशासनो ऽब्रवीत् 03242007c गच्छ द्वैतवनं शीघ्रं पाण्डवान् पापपूरुषान् 03242007e निमन्त्रय यथान्यायं विप्रांस् तस्मिन् महावने 03242008a स गत्वा पाण्डवावासम् उवाचाभिप्रणम्य तान् 03242008c दुर्योधनो महाराज यजते नृपसत्तमः 03242009a स्ववीर्यार्जितम् अर्थौघम् अवाप्य कुरुनन्दनः 03242009c तत्र गच्छन्ति राजानो ब्राह्मणाश् च ततस् ततः 03242010a अहं तु प्रेषितो राजन् कौरवेण महात्मना 03242010c आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः 03242010e मनो ऽभिलषितं राज्ञस् तं क्रतुं द्रष्टुम् अर्हथ 03242011a ततो युधिष्ठिरो राजा तच् छ्रुत्वा दूतभाषितम् 03242011c अब्रवीन् नृपशार्दूलो दिष्ट्या राजा सुयोधनः 03242011e यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः 03242012a वयम् अप्य् उपयास्यामो न त्व् इदानीं कथं चन 03242012c समयः परिपाल्यो नो यावद् वर्षं त्रयोदशम् 03242013a श्रुत्वैतद् धर्मराजस्य भीमो वचनम् अब्रवीत् 03242013c तदा तु नृपतिर् गन्ता धर्मराजो युधिष्ठिरः 03242014a अस्त्रशस्त्रप्रदीप्ते ऽग्नौ यदा तं पातयिष्यति 03242014c वर्षात् त्रयोदशाद् ऊर्ध्वं रणसत्रे नराधिपः 03242015a यदा क्रोधहविर् मोक्ता धार्तराष्ट्रेषु पाण्डवः 03242015c आगन्तारस् तदा स्मेति वाच्यस् ते स सुयोधनः 03242016a शेषास् तु पाण्डवा राजन् नैवोचुः किं चिद् अप्रियम् 03242016c दूतश् चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् 03242017a अथाजग्मुर् नरश्रेष्ठा नानाजनपदेश्वराः 03242017c ब्राह्मणाश् च महाभागा धार्तराष्ट्रपुरं प्रति 03242018a ते त्व् अर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम् 03242018c मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर 03242019a धृतराष्ट्रो ऽपि राजेन्द्र संवृतः सर्वकौरवैः 03242019c हर्षेण महता युक्तो विदुरं प्रत्यभाषत 03242020a यथा सुखी जनः सर्वः क्षत्तः स्याद् अन्नसंयुतः 03242020c तुष्येच् च यज्ञसदने तथा क्षिप्रं विधीयताम् 03242021a विदुरस् त्व् एवम् आज्ञप्तः सर्ववर्णान् अरिंदम 03242021c यथाप्रमाणतो विद्वान् पूजयाम् आस धर्मवित् 03242022a भक्ष्यभोज्यान्नपानेन माल्यैश् चापि सुगन्धिभिः 03242022c वासोभिर् विविधैश् चैव योजयाम् आस हृष्टवत् 03242023a कृत्वा ह्य् अवभृथं वीरो यथाशास्त्रं यथाक्रमम् 03242023c सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु 03242023e विसर्जयाम् आस नृपान् ब्राह्मणांश् च सहस्रशः 03242024a विसर्जयित्वा स नृपान् भ्रातृभिः परिवारितः 03242024c विवेश हास्तिनपुरं सहितः कर्णसौबलैः 03243001 वैशंपायन उवाच 03243001a प्रविशन्तं महाराज सूतास् तुष्टुवुर् अच्युतम् 03243001c जनाश् चापि महेष्वासं तुष्टुवू राजसत्तमम् 03243002a लाजैश् चन्दनचूर्णैश् चाप्य् अवकीर्य जनास् तदा 03243002c ऊचुर् दिष्ट्या नृपाविघ्नात् समाप्तो ऽयं क्रतुस् तव 03243003a अपरे त्व् अब्रुवंस् तत्र वातिकास् तं महीपतिम् 03243003c युधिष्ठिरस्य यज्ञेन न समो ह्य् एष तु क्रतुः 03243003e नैव तस्य क्रतोर् एष कलाम् अर्हति षोडशीम् 03243004a एवं तत्राब्रुवन् के चिद् वातिकास् तं नरेश्वरम् 03243004c सुहृदस् त्व् अब्रुवंस् तत्र अति सर्वान् अयं क्रतुः 03243005a ययातिर् नहुषश् चापि मान्धाता भरतस् तथा 03243005c क्रतुम् एनं समाहृत्य पूताः सर्वे दिवं गताः 03243006a एता वाचः शुभाः शृण्वन् सुहृदां भरतर्षभ 03243006c प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः 03243007a अभिवाद्य ततः पादौ मातापित्रोर् विशां पते 03243007c भीष्मद्रोणकृपाणां च विदुरस्य च धीमतः 03243008a अभिवादितः कनीयोभिर् भ्रातृभिर् भ्रातृवत्सलः 03243008c निषसादासने मुख्ये भ्रातृभिः परिवारितः 03243009a तम् उत्थाय महाराज सूतपुत्रो ऽब्रवीद् वचः 03243009c दिष्ट्या ते भरतश्रेष्ठ समाप्तो ऽयं महाक्रतुः 03243010a हतेषु युधि पार्थेषु राजसूये तथा त्वया 03243010c आहृते ऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः 03243011a तम् अब्रवीन् महाराजो धार्तराष्ट्रो महायशाः 03243011c सत्यम् एतत् त्वया वीर पाण्डवेषु दुरात्मसु 03243012a निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ 03243012c राजसूये पुनर् वीर त्वं मां संवर्धयिष्यसि 03243013a एवम् उक्त्वा महाप्राज्ञः कर्णम् आश्लिष्य भारत 03243013c राजसूयं क्रतुश्रेष्ठं चिन्तयाम् आस कौरवः 03243014a सो ऽब्रवीत् सुहृदश् चापि पार्श्वस्थान् नृपसत्तमः 03243014c कदा तु तं क्रतुवरं राजसूयं महाधनम् 03243014e निहत्य पाण्डवान् सर्वान् आहरिष्यामि कौरवाः 03243015a तम् अब्रवीत् तदा कर्णः शृणु मे राजकुञ्जर 03243015c पादौ न धावये तावद् यावन् न निहतो ऽर्जुनः 03243016a अथोत्क्रुष्टं महेष्वासैर् धार्तराष्ट्रैर् महारथैः 03243016c प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे 03243016e विजितांश् चाप्य् अमन्यन्त पाण्डवान् धृतराष्ट्रजाः 03243017a दुर्योधनो ऽपि राजेन्द्र विसृज्य नरपुंगवान् 03243017c प्रविवेश गृहं श्रीमान् यथा चैत्ररथं प्रभुः 03243017e ते ऽपि सर्वे महेष्वासा जग्मुर् वेश्मानि भारत 03243018a पाण्डवाश् च महेष्वासा दूतवाक्यप्रचोदिताः 03243018c चिन्तयन्तस् तम् एवार्थं नालभन्त सुखं क्व चित् 03243019a भूयश् च चारै राजेन्द्र प्रवृत्तिर् उपपादिता 03243019c प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति 03243020a एतच् छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप 03243020c अभेद्यकवचं मत्वा कर्णम् अद्भुतविक्रमम् 03243020e अनुस्मरंश् च संक्लेशान् न शान्तिम् उपयाति सः 03243021a तस्य चिन्तापरीतस्य बुद्धिर् जज्ञे महात्मनः 03243021c बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् 03243022a धार्तराष्ट्रो ऽपि नृपतिः प्रशशास वसुंधराम् 03243022c भ्रातृभिः सहितो वीरैर् भीष्मद्रोणकृपैस् तथा 03243023a संगम्य सूतपुत्रेण कर्णेनाहवशोभिना 03243023c दुर्योधनः प्रिये नित्यं वर्तमानो महीपतिः 03243023e पूजयाम् आस विप्रेन्द्रान् क्रतुभिर् भूरिदक्षिणैः 03243024a bhrAtqNAM च प्रियं राजन् स चकार परंतपः 03243024c निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् 03244001 जनमेजय उवाच 03244001a दुर्योधनं मोचयित्वा पाण्डुपुत्रा महाबलाः 03244001c किम् अकार्षुर् वने तस्मिंस् तन् ममाख्यातुम् अर्हसि 03244002 वैशंपायन उवाच 03244002a ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः 03244002c स्वप्नान्ते दर्शयाम् आसुर् बाष्पकण्ठा युधिष्ठिरम् 03244003a तान् अब्रवीत् स राजेन्द्रो वेपमानान् कृताञ्जलीन् 03244003c ब्रूत यद् वक्तुकामाः स्थ के भवन्तः किम् इष्यते 03244004a एवम् उक्ताः पाण्डवेन कौन्तेयेन यशस्विना 03244004c प्रत्यब्रुवन् मृगास् तत्र हतशेषा युधिष्ठिरम् 03244005a वयं मृगा द्वैतवने हतशिष्टाः स्म भारत 03244005c नोत्सीदेम महाराज क्रियतां वासपर्ययः 03244006a भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः 03244006c कुलान्य् अल्पावशिष्टानि कृतवन्तो वनौकसाम् 03244007a बीजभूता वयं के चिद् अवशिष्टा महामते 03244007c विवर्धेमहि राजेन्द्र प्रसादात् ते युधिष्ठिर 03244008a तान् वेपमानान् वित्रस्तान् बीजमात्रावशेषितान् 03244008c मृगान् दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः 03244009a तांस् तथेत्य् अब्रवीद् राजा सर्वभूतहिते रतः 03244009c तथ्यं भवन्तो ब्रुवते करिष्यामि च तत् तथा 03244010a इत्य् एवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः 03244010c अब्रवीत् सहितान् bhrAtqn दयापन्नो मृगान् प्रति 03244011a उक्तो रात्रौ मृगैर् अस्मि स्वप्नान्ते हतशेषितैः 03244011c तनुभूताः स्म भद्रं ते दया नः क्रियताम् इति 03244012a ते सत्यम् आहुः कर्तव्या दयास्माभिर् वनौकसाम् 03244012c साष्टमासं हि नो वर्षं यद् एनान् उपयुञ्ज्महे 03244013a पुनर् बहुमृगं रम्यं काम्यकं काननोत्तमम् 03244013c मरुभूमेः शिरः ख्यातं तृणबिन्दुसरः प्रति 03244013e तत्रेमा वसतीः शिष्टा विहरन्तो रमेमहि 03244014a ततस् ते पाण्डवाः शीघ्रं प्रययुर् धर्मकोविदाः 03244014c ब्राह्मणैः सहिता राजन् ये च तत्र सहोषिताः 03244014e इन्द्रसेनादिभिश् चैव प्रेष्यैर् अनुगतास् तदा 03244015a ते यात्वानुसृतैर् मार्गैः स्वन्नैः शुचिजलान्वितैः 03244015c ददृशुः काम्यकं पुण्यम् आश्रमं तापसायुतम् 03244016a विविशुस् ते स्म कौरव्या वृता विप्रर्षभैस् तदा 03244016c तद् वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा 03245001 वैशंपायन उवाच 03245001a वने निवसतां तेषां पाण्डवानां महात्मनाम् 03245001c वर्षाण्य् एकादशातीयुः कृच्छ्रेण भरतर्षभ 03245002a फलमूलाशनास् ते हि सुखार्हा दुःखम् उत्तमम् 03245002c प्राप्तकालम् अनुध्यान्तः सेहुर् उत्तमपूरुषाः 03245003a युधिष्ठिरस् तु राजर्षिर् आत्मकर्मापराधजम् 03245003c चिन्तयन् स महाबाहुर् bhrAtqNAM दुःखम् उत्तमम् 03245004a न सुष्वाप सुखं राजा हृदि शल्यैर् इवार्पितैः 03245004c दौरात्म्यम् अनुपश्यंस् तत् काले द्यूतोद्भवस्य हि 03245005a संस्मरन् परुषा वाचः सूतपुत्रस्य पाण्डवः 03245005c निःश्वासपरमो दीनो बिभ्रत् कोपविषं महत् 03245006a अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी 03245006c स च भीमो महातेजाः सर्वेषाम् उत्तमो बली 03245006e युधिष्ठिरम् उदीक्षन्तः सेहुर् दुःखम् अनुत्तमम् 03245007a अवशिष्टम् अल्पकालं मन्वानाः पुरुषर्षभाः 03245007c वपुर् अन्यद् इवाकार्षुर् उत्साहामर्षचेष्टितैः 03245008a कस्य चित् त्व् अथ कालस्य व्यासः सत्यवतीसुतः 03245008c आजगाम महायोगी पाण्डवान् अवलोककः 03245009a तम् आगतम् अभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः 03245009c प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद् यथाविधि 03245010a तम् आसीनम् उपासीनः शुश्रूषुर् नियतेन्द्रियः 03245010c तोषयन् प्रणिपातेन व्यासं पाण्डवनन्दनः 03245011a तान् अवेक्ष्य कृशान् पौत्रान् वने वन्येन जीवतः 03245011c महर्षिर् अनुकम्पार्थम् अब्रवीद् बाष्पगद्गदम् 03245012a युधिष्ठिर महाबाहो शृणु धर्मभृतां वर 03245012c नातप्ततपसः पुत्र प्राप्नुवन्ति महत् सुखम् 03245013a सुखदुःखे हि पुरुषः पर्यायेणोपसेवते 03245013c नात्यन्तम् असुखं कश् चित् प्राप्नोति पुरुषर्षभ 03245014a प्रज्ञावांस् त्व् एव पुरुषः संयुक्तः परया धिया 03245014c उदयास्तमयज्ञो हि न शोचति न हृष्यति 03245015a सुखम् आपतितं सेवेद् दुःखम् आपतितं सहेत् 03245015c कालप्राप्तम् उपासीत सस्यानाम् इव कर्षकः 03245016a तपसो हि परं नास्ति तपसा विन्दते महत् 03245016c नासाध्यं तपसः किं चिद् इति बुध्यस्व भारत 03245017a सत्यम् आर्जवम् अक्रोधः संविभागो दमः शमः 03245017c अनसूयाविहिंसा च शौचम् इन्द्रियसंयमः 03245017e साधनानि महाराज नराणां पुण्यकर्मणाम् 03245018a अधर्मरुचयो मूढास् तिर्यग्गतिपरायणाः 03245018c कृच्छ्रां योनिम् अनुप्राप्य न सुखं विन्दते जनाः 03245019a इह यत् क्रियते कर्म तत् परत्रोपभुज्यते 03245019c तस्माच् छरीरं युञ्जीत तपसा नियमेन च 03245020a यथाशक्ति प्रयच्छेच् च संपूज्याभिप्रणम्य च 03245020c काले पात्रे च हृष्टात्मा राजन् विगतमत्सरः 03245021a सत्यवादी लभेतायुर् अनायासम् अथार्जवी 03245021c अक्रोधनो ऽनसूयश् च निर्वृतिं लभते पराम् 03245022a दान्तः शमपरः शश्वत् परिक्लेशं न विन्दति 03245022c न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् 03245023a संविभक्ता च दाता च भोगवान् सुखवान् नरः 03245023c भवत्य् अहिंसकश् चैव परमारोग्यम् अश्नुते 03245024a मान्यान् मानयिता जन्म कुले महति विन्दति 03245024c व्यसनैर् न तु संयोगं प्राप्नोति विजितेन्द्रियः 03245025a शुभानुशयबुद्धिर् हि संयुक्तः कालधर्मणा 03245025c प्रादुर्भवति तद्योगात् कल्याणमतिर् एव सः 03245026 युधिष्ठिर उवाच 03245026a भगवन् दानधर्माणां तपसो वा महामुने 03245026c किं स्विद् बहुगुणं प्रेत्य किं वा दुष्करम् उच्यते 03245027 व्यास उवाच 03245027a दानान् न दुष्करतरं पृथिव्याम् अस्ति किं चन 03245027c अर्थे हि महती तृष्णा स च दुःखेन लभ्यते 03245028a परित्यज्य प्रियान् प्राणान् धनार्थं हि महाहवम् 03245028c प्रविशन्ति नरा वीराः समुद्रम् अटवीं तथा 03245029a कृषिगोरक्ष्यम् इत्य् एके प्रतिपद्यन्ति मानवाः 03245029c पुरुषाः प्रेष्यताम् एके निर्गच्छन्ति धनार्थिनः 03245030a तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः 03245030c न दुष्करतरं दानात् तस्माद् दानं मतं मम 03245031a विशेषस् त्व् अत्र विज्ञेयो न्यायेनोपार्जितं धनम् 03245031c पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत् 03245032a अन्यायसमुपात्तेन दानधर्मो धनेन यः 03245032c क्रियते न स कर्तारं त्रायते महतो भयात् 03245033a पात्रे दानं स्वल्पम् अपि काले दत्तं युधिष्ठिर 03245033c मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम् 03245034a अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् 03245034c व्रीहिद्रोणपरित्यागाद् यत् फलं प्राप मुद्गलः 03246001 युधिष्ठिर उवाच 03246001a व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना 03246001c कस्मै दत्तश् च भगवन् विधिना केन चात्थ मे 03246002a प्रत्यक्षधर्मा भगवान् यस्य तुष्टो हि कर्मभिः 03246002c सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः 03246003 व्यास उवाच 03246003a शिलोञ्छवृत्तिर् धर्मात्मा मुद्गलः संशितव्रतः 03246003c आसीद् राजन् कुरुक्षेत्रे सत्यवाग् अनसूयकः 03246004a अतिथिव्रती क्रियावांश् च कापोतीं वृत्तिम् आस्थितः 03246004c सत्रम् इष्टीकृतं नाम समुपास्ते महातपाः 03246005a सपुत्रदारो हि मुनिः पक्षाहारो बभूव सः 03246005c कपोतवृत्त्या पक्षेण व्रीहिद्रोणम् उपार्जयत् 03246006a दर्शं च पौर्णमासं च कुर्वन् विगतमत्सरः 03246006c देवतातिथिशेषेण कुरुते देहयापनम् 03246007a तस्येन्द्रः सहितो देवैः साक्षात् त्रिभुवनेश्वरः 03246007c प्रत्यगृह्णान् महाराज भागं पर्वणि पर्वणि 03246008a स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः 03246008c अतिथिभ्यो ददाव् अन्नं प्रहृष्टेनान्तरात्मना 03246009a व्रीहिद्रोणस्य तदहो ददतो ऽन्नं महात्मनः 03246009c शिष्टं मात्सर्यहीनस्य वर्धत्य् अतिथिदर्शनात् 03246010a तच् छतान्य् अपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् 03246010c मुनेस् त्यागविशुद्ध्या तु तदन्नं वृद्धिम् ऋच्छति 03246011a तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम् 03246011c दुर्वासा नृप दिग्वासास् तम् अथाभ्याजगाम ह 03246012a बिभ्रच् चानियतं वेषम् उन्मत्त इव पाण्डव 03246012c विकचः परुषा वाचो व्याहरन् विविधा मुनिः 03246013a अभिगम्याथ तं विप्रम् उवाच मुनिसत्तमः 03246013c अन्नार्थिनम् अनुप्राप्तं विद्धि मां मुनिसत्तम 03246014a स्वागतं ते ऽस्त्व् इति मुनिं मुद्गलः प्रत्यभाषत 03246014c पाद्यम् आचमनीयं च प्रतिवेद्यान्नम् उत्तमम् 03246015a प्रादात् स तपसोपात्तं क्षुधितायातिथिव्रती 03246015c उन्मत्ताय परां श्रद्धाम् आस्थाय स धृतव्रतः 03246016a ततस् तदन्नं रसवत् स एव क्षुधयान्वितः 03246016c बुभुजे कृत्स्नम् उन्मत्तः प्रादात् तस्मै च मुद्गलः 03246017a भुक्त्वा चान्नं ततः सर्वम् उच्छिष्टेनात्मनस् ततः 03246017c अथानुलिलिपे ऽङ्गानि जगाम च यथागतम् 03246018a एवं द्वितीये संप्राप्ते पर्वकाले मनीषिणः 03246018c आगम्य बुभुजे सर्वम् अन्नम् उञ्छोपजीविनः 03246019a निराहारस् तु स मुनिर् उञ्छम् आर्जयते पुनः 03246019c न चैनं विक्रियां नेतुम् अशकन् मुद्गलं क्षुधा 03246020a न क्रोधो न च मात्सर्यं नावमानो न संभ्रमः 03246020c सपुत्रदारम् उञ्छन्तम् आविवेश द्विजोत्तमम् 03246021a तथा तम् उञ्छधर्माणं दुर्वासा मुनिसत्तमम् 03246021c उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः 03246022a न चास्य मानसं किं चिद् विकारं ददृशे मुनिः 03246022c शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः 03246023a तम् उवाच ततः प्रीतः स मुनिर् मुद्गलं तदा 03246023c त्वत्समो नास्ति लोके ऽस्मिन् दाता मात्सर्यवर्जितः 03246024a क्षुद् धर्मसंज्ञां प्रणुदत्य् आदत्ते धैर्यम् एव च 03246024c विषयानुसारिणी जिह्वा कर्षत्य् एव रसान् प्रति 03246025a आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् 03246025c मनसश् चेन्द्रियाणां चाप्य् ऐकाग्र्यं निश्चितं तपः 03246026a श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा 03246026c तत् सर्वं भवता साधो यथावद् उपपादितम् 03246027a प्रीताः स्मो ऽनुगृहीताश् च समेत्य भवता सह 03246027c इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः 03246028a दया सत्यं च धर्मश् च त्वयि सर्वं प्रतिष्ठितम् 03246028c जितास् ते कर्मभिर् लोकाः प्राप्तो ऽसि परमां गतिम् 03246029a अहो दानं विघुष्टं ते सुमहत् स्वर्गवासिभिः 03246029c सशरीरो भवान् गन्ता स्वर्गं सुचरितव्रत 03246030a इत्य् एवं वदतस् तस्य तदा दुर्वाससो मुनेः 03246030c देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः 03246031a हंससारसयुक्तेन किङ्किणीजालमालिना 03246031c कामगेन विचित्रेण दिव्यगन्धवता तथा 03246032a उवाच चैनं विप्रर्षिं विमानं कर्मभिर् जितम् 03246032c समुपारोह संसिद्धिं प्राप्तो ऽसि परमां मुने 03246033a तम् एवंवादिनम् ऋषिर् देवदूतम् उवाच ह 03246033c इच्छामि भवता प्रोक्तान् गुणान् स्वर्गनिवासिनाम् 03246034a के गुणास् तत्र वसतां किं तपः कश् च निश्चयः 03246034c स्वर्गे स्वर्गसुखं किं च दोषो वा देवदूतक 03246035a सतां सप्तपदं मित्रम् आहुः सन्तः कुलोचिताः 03246035c मित्रतां च पुरस्कृत्य पृच्छामि त्वाम् अहं विभो 03246036a यद् अत्र तथ्यं पथ्यं च तद् ब्रवीह्य् अविचारयन् 03246036c श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव 03247001 देवदूत उवाच 03247001a महर्षे ऽकार्यबुद्धिस् त्वं यः स्वर्गसुखम् उत्तमम् 03247001c संप्राप्तं बहु मन्तव्यं विमृशस्य् अबुधो यथा 03247002a उपरिष्टाद् असौ लोको यो ऽयं स्वर् इति संज्ञितः 03247002c ऊर्ध्वगः सत्पथः शश्वद् देवयानचरो मुने 03247003a नातप्ततपसः पुंसो नामहायज्ञयाजिनः 03247003c नानृता नास्तिकाश् चैव तत्र गच्छन्ति मुद्गल 03247004a धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः 03247004c दानधर्मरताः पुंसः शूराश् चाहतलक्षणाः 03247005a तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम् 03247005c लोकान् पुण्यकृतां ब्रह्मन् सद्भिर् आसेवितान् नृभिः 03247006a देवाः साध्यास् तथा विश्वे मरुतश् च महर्षिभिः 03247006c यामा धामाश् च मौद्गल्य गन्धर्वाप्सरसस् तथा 03247007a एषां देवनिकायानां पृथक् पृथग् अनेकशः 03247007c भास्वन्तः कामसंपन्ना लोकास् तेजोमयाः शुभाः 03247008a त्रयस्त्रिंशत् सहस्राणि योजनानां हिरण्मयः 03247008c मेरुः पर्वतराड् यत्र देवोद्यानानि मुद्गल 03247009a नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् 03247009c न क्षुत्पिपासे न ग्लानिर् न शीतोष्णभयं तथा 03247010a बीभत्सम् अशुभं वापि रोगा वा तत्र के चन 03247010c मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश् च सर्वशः 03247011a शब्दाः श्रुतिमनोग्राह्याः सर्वतस् तत्र वै मुने 03247011c न शोको न जरा तत्र नायासपरिदेवने 03247012a ईदृशः स मुने लोकः स्वकर्मफलहेतुकः 03247012c सुकृतैस् तत्र पुरुषाः संभवन्त्य् आत्मकर्मभिः 03247013a तैजसानि शरीराणि भवन्त्य् अत्रोपपद्यताम् 03247013c कर्मजान्य् एव मौद्गल्य न मातृपितृजान्य् उत 03247014a न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रम् एव च 03247014c तेषां न च रजो वस्त्रं बाधते तत्र वै मुने 03247015a न म्लायन्ति स्रजस् तेषां दिव्यगन्धा मनोरमाः 03247015c पर्युह्यन्ते विमानैश् च ब्रह्मन्न् एवंविधाश् च ते 03247016a ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः 03247016c सुखं स्वर्गजितस् तत्र वर्तयन्ति महामुने 03247017a तेषां तथाविधानां तु लोकानां मुनिपुंगव 03247017c उपर्य् उपरि शक्रस्य लोका दिव्यगुणान्विताः 03247018a पुरस्ताद् ब्रह्मणस् तत्र लोकास् तेजोमयाः शुभाः 03247018c यत्र यान्त्य् ऋषयो ब्रह्मन् पूताः स्वैः कर्मभिः शुभैः 03247019a ऋभवो नाम तत्रान्ये देवानाम् अपि देवताः 03247019c तेषां लोकाः परतरे तान् यजन्तीह देवताः 03247020a स्वयंप्रभास् ते भास्वन्तो लोकाः कामदुघाः परे 03247020c न तेषां स्त्रीकृतस् तापो न लोकैश्वर्यमत्सरः 03247021a न वर्तयन्त्य् आहुतिभिस् ते नाप्य् अमृतभोजनाः 03247021c तथा दिव्यशरीरास् ते न च विग्रहमूर्तयः 03247022a न सुखे सुखकामाश् च देवदेवाः सनातनाः 03247022c न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा 03247023a जरा मृत्युः कुतस् तेषां हर्षः प्रीतिः सुखं न च 03247023c न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने 03247024a देवानाम् अपि मौद्गल्य काङ्क्षिता सा गतिः परा 03247024c दुष्प्रापा परमा सिद्धिर् अगम्या कामगोचरैः 03247025a त्रयस्त्रिंशद् इमे लोकाः शेषा लोका मनीषिभिः 03247025c गम्यन्ते नियमैः श्रेष्ठैर् दानैर् वा विधिपूर्वकैः 03247026a सेयं दानकृता व्युष्टिर् अत्र प्राप्ता सुखावहा 03247026c तां भुङ्क्ष्व सुकृतैर् लब्धां तपसा द्योतितप्रभः 03247027a एतत् स्वर्गसुखं विप्र लोका नानाविधास् तथा 03247027c गुणाः स्वर्गस्य प्रोक्तास् ते दोषान् अपि निबोध मे 03247028a कृतस्य कर्मणस् तत्र भुज्यते यत् फलं दिवि 03247028c न चान्यत् क्रियते कर्म मूलच्छेदेन भुज्यते 03247029a सो ऽत्र दोषो मम मतस् तस्यान्ते पतनं च यत् 03247029c सुखव्याप्तमनस्कानां पतनं यच् च मुद्गल 03247030a असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः 03247030c यद् भवत्य् अवरे स्थाने स्थितानां तच् च दुष्करम् 03247031a संज्ञामोहश् च पततां रजसा च प्रधर्षणम् 03247031c प्रम्लानेषु च माल्येषु ततः पिपतिषोर् भयम् 03247032a आ ब्रह्मभवनाद् एते दोषा मौद्गल्य दारुणाः 03247032c नाकलोके सुकृतिनां गुणास् त्व् अयुतशो नृणाम् 03247033a अयं त्व् अन्यो गुणः श्रेष्ठश् च्युतानां स्वर्गतो मुने 03247033c शुभानुशययोगेन मनुष्येषूपजायते 03247034a तत्रापि सुमहाभागः सुखभाग् अभिजायते 03247034c न चेत् संबुध्यते तत्र गच्छत्य् अधमतां ततः 03247035a इह यत् क्रियते कर्म तत् परत्रोपभुज्यते 03247035c कर्मभूमिर् इयं ब्रह्मन् फलभूमिर् असौ मता 03247036a एतत् ते सर्वम् आख्यातं यन् मां पृच्छसि मुद्गल 03247036c तवानुकम्पया साधो साधु गच्छाम माचिरम् 03247037 व्यास उवाच 03247037a एतच् छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया 03247037c विमृश्य च मुनिश्रेष्ठो देवदूतम् उवाच ह 03247038a देवदूत नमस् ते ऽस्तु गच्छ तात यथासुखम् 03247038c महादोषेण मे कार्यं न स्वर्गेण सुखेन वा 03247039a पतनं तन् महद् दुःखं परितापः सुदारुणः 03247039c स्वर्गभाजश् च्यवन्तीह तस्मात् स्वर्गं न कामये 03247040a यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा 03247040c तद् अहं स्थानम् अत्यन्तं मार्गयिष्यामि केवलम् 03247041a इत्य् उक्त्वा स मुनिर् वाक्यं देवदूतं विसृज्य तम् 03247041c शिलोञ्छवृत्तिम् उत्सृज्य शमम् आतिष्ठद् उत्तमम् 03247042a तुल्यनिन्दास्तुतिर् भूत्वा समलोष्टाश्मकाञ्चनः 03247042c ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह 03247043a ध्यानयोगाद् बलं लब्ध्वा प्राप्य चर्द्धिम् अनुत्तमाम् 03247043c जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् 03247044a तस्मात् त्वम् अपि कौन्तेय न शोकं कर्तुम् अर्हसि 03247044c राज्यात् स्फीतात् परिभ्रष्टस् तपसा तद् अवाप्स्यसि 03247045a सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 03247045c पर्यायेणोपवर्तन्ते नरं नेमिम् अरा इव 03247046a पितृपैतामहं राज्यं प्राप्स्यस्य् अमितविक्रम 03247046c वर्षात् त्रयोदशाद् ऊर्ध्वं व्येतु ते मानसो ज्वरः 03247047 वैशंपायन उवाच 03247047a एवम् उक्त्वा स भगवान् व्यासः पाण्डवनन्दनम् 03247047c जगाम तपसे धीमान् पुनर् एवाश्रमं प्रति 03248001 वैशंपायन उवाच 03248001a तस्मिन् बहुमृगे ऽरण्ये रममाणा महारथाः 03248001c काम्यके भरतश्रेष्ठा विजह्रुस् ते यथामराः 03248002a प्रेक्षमाणा बहुविधान् वनोद्देशान् समन्ततः 03248002c यथर्तुकालरम्याश् च वनराजीः सुपुष्पिताः 03248003a पाण्डवा मृगयाशीलाश् चरन्तस् तन् महावनम् 03248003c विजह्रुर् इन्द्रप्रतिमाः कं चित् कालम् अरिंदमाः 03248004a ततस् ते यौगपद्येन ययुः सर्वे चतुर्दिशम् 03248004c मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परंतपाः 03248005a द्रौपदीम् आश्रमे न्यस्य तृणबिन्दोर् अनुज्ञया 03248005c महर्षेर् दीप्ततपसो धौम्यस्य च पुरोधसः 03248006a ततस् तु राजा सिन्धूनां वार्द्धक्षत्रिर् महायशाः 03248006c विवाहकामः शाल्वेयान् प्रयातः सो ऽभवत् तदा 03248007a महता परिबर्हेण राजयोग्येन संवृतः 03248007c राजभिर् बहुभिः सार्धम् उपायात् काम्यकं च सः 03248008a तत्रापश्यत् प्रियां भार्यां पाण्डवानां यशस्विनीम् 03248008c तिष्ठन्तीम् आश्रमद्वारि द्रौपदीं निर्जने वने 03248009a विभ्राजमानां वपुषा बिभ्रतीं रूपम् उत्तमम् 03248009c भ्राजयन्तीं वनोद्देशं नीलाभ्रम् इव विद्युतम् 03248010a अप्सरा देवकन्या वा माया वा देवनिर्मिता 03248010c इति कृत्वाञ्जलिं सर्वे ददृशुस् ताम् अनिन्दिताम् 03248011a ततः स राजा सिन्धूनां वार्द्धक्षत्रिर् जयद्रथः 03248011c विस्मितस् ताम् अनिन्द्याङ्गीं दृष्ट्वासीद् धृष्टमानसः 03248012a स कोटिकाश्यं राजानम् अब्रवीत् काममोहितः 03248012c कस्य त्व् एषानवद्याङ्गी यदि वापि न मानुषी 03248013a विवाहार्थो न मे कश् चिद् इमां दृष्ट्वातिसुन्दरीम् 03248013c एताम् एवाहम् आदाय गमिष्यामि स्वम् आलयम् 03248014a गच्छ जानीहि सौम्यैनां कस्य का च कुतो ऽपि वा 03248014c किमर्थम् आगता सुभ्रूर् इदं कण्टकितं वनम् 03248015a अपि नाम वरारोहा माम् एषा लोकसुन्दरी 03248015c भजेद् अद्यायतापाङ्गी सुदती तनुमध्यमा 03248016a अप्य् अहं कृतकामः स्याम् इमां प्राप्य वरस्त्रियम् 03248016c गच्छ जानीहि को न्व् अस्या नाथ इत्य् एव कोटिक 03248017a स कोटिकाश्यस् तच् छ्रुत्वा रथात् प्रस्कन्द्य कुण्डली 03248017c उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूम् इव 03249001 कोटिकाश्य उवाच 03249001a का त्वं कदम्बस्य विनम्य शाखाम्; एकाश्रमे तिष्ठसि शोभमाना 03249001c देदीप्यमानाग्निशिखेव नक्तं; दोधूयमाना पवनेन सुभ्रूः 03249002a अतीव रूपेण समन्विता त्वं; न चाप्य् अरण्येषु बिभेषि किं नु 03249002c देवी नु यक्षी यदि दानवी वा; वराप्सरा दैत्यवराङ्गना वा 03249003a वपुष्मती वोरगराजकन्या; वनेचरी वा क्षणदाचरस्त्री 03249003c यद्य् एव राज्ञो वरुणस्य पत्नी; यमस्य सोमस्य धनेश्वरस्य 03249004a धातुर् विधातुः सवितुर् विभोर् वा; शक्रस्य वा त्वं सदनात् प्रपन्ना 03249004c न ह्य् एव नः पृच्छसि ये वयं स्म; न चापि जानीम तवेह नाथम् 03249005a वयं हि मानं तव वर्धयन्तः; पृच्छाम भद्रे प्रभवं प्रभुं च 03249005c आचक्ष्व बन्धूंश् च पतिं कुलं च; तत्त्वेन यच् चेह करोषि कार्यम् 03249006a अहं तु राज्ञः सुरथस्य पुत्रो; यं कोटिकाश्येति विदुर् मनुष्याः 03249006c असौ तु यस् तिष्ठति काञ्चनाङ्गे; रथे हुतो ऽग्निश् चयने यथैव 03249006e त्रिगर्तराजः कमलायताक्षि; क्षेमंकरो नाम स एष वीरः 03249007a अस्मात् परस् त्व् एष महाधनुष्मान्; पुत्रः कुणिन्दाधिपतेर् वरिष्ठः 03249007c निरीक्षते त्वां विपुलायतांसः; सुविस्मितः पर्वतवासनित्यः 03249008a असौ तु यः पुष्करिणीसमीपे; श्यामो युवा तिष्ठति दर्शनीयः 03249008c इक्ष्वाकुराज्ञः सुबलस्य पुत्रः; स एष हन्ता द्विषतां सुगात्रि 03249009a यस्यानुयात्रं ध्वजिनः प्रयान्ति; सौवीरका द्वादश राजपुत्राः 03249009c शोणाश्वयुक्तेषु रथेषु सर्वे; मखेषु दीप्ता इव हव्यवाहाः 03249010a अङ्गारकः कुञ्जरगुप्तकश् च; शत्रुंजयः संजयसुप्रवृद्धौ 03249010c प्रभंकरो ऽथ भ्रमरो रविश् च; शूरः प्रतापः कुहरश् च नाम 03249011a यं षट्सहस्रा रथिनो ऽनुयान्ति; नागा हयाश् चैव पदातिनश् च 03249011c जयद्रथो नाम यदि श्रुतस् ते; सौवीरराजः सुभगे स एषः 03249012a तस्यापरे भ्रातरो ऽदीनसत्त्वा; बलाहकानीकविदारणाध्याः 03249012c सौवीरवीराः प्रवरा युवानो; राजानम् एते बलिनो ऽनुयान्ति 03249013a एतैः सहायैर् उपयाति राजा; मरुद्गणैर् इन्द्र इवाभिगुप्तः 03249013c अजानतां ख्यापय नः सुकेशि; कस्यासि भार्या दुहिता च कस्य 03250001 वैशंपायन उवाच 03250001a अथाब्रवीद् द्रौपदी राजपुत्री; पृष्टा शिबीनां प्रवरेण तेन 03250001c अवेक्ष्य मन्दं प्रविमुच्य शाखां; संगृह्णती कौशिकम् उत्तरीयम् 03250002a बुद्ध्याभिजानामि नरेन्द्रपुत्र; न मादृशी त्वाम् अभिभाष्टुम् अर्हा 03250002c न त्वेह वक्तास्ति तवेह वाक्यम्; अन्यो नरो वाप्य् अथ वापि नारी 03250003a एका ह्य् अहं संप्रति तेन वाचं; ददानि वै भद्र निबोध चेदम् 03250003c अहं ह्य् अरण्ये कथम् एकम् एका; त्वाम् आलपेयं निरता स्वधर्मे 03250004a जानामि च त्वां सुरथस्य पुत्रं; यं कोटिकाश्येति विदुर् मनुष्याः 03250004c तस्माद् अहं शैब्य तथैव तुभ्यम्; आख्यामि बन्धून् प्रति तन् निबोध 03250005a अपत्यम् अस्मि द्रुपदस्य राज्ञः; कृष्णेति मां शैब्य विदुर् मनुष्याः 03250005c साहं वृणे पञ्च जनान् पतित्वे; ये खाण्डवप्रस्थगताः श्रुतास् ते 03250006a युधिष्ठिरो भीमसेनार्जुनौ च; माद्र्याश् च पुत्रौ पुरुषप्रवीरौ 03250006c ते मां निवेश्येह दिशश् चतस्रो; विभज्य पार्था मृगयां प्रयाताः 03250007a प्राचीं राजा दक्षिणां भीमसेनो; जयः प्रतीचीं यमजाव् उदीचीम् 03250007c मन्ये तु तेषां रथसत्तमानां; कालो ऽभितः प्राप्त इहोपयातुम् 03250008a संमानिता यास्यथ तैर् यथेष्टं; विमुच्य वाहान् अवगाहयध्वम् 03250008c प्रियातिथिर् धर्मसुतो महात्मा; प्रीतो भविष्यत्य् अभिवीक्ष्य युष्मान् 03250009a एतावद् उक्त्वा द्रुपदात्मजा सा; शैब्यात्मजं चन्द्रमुखी प्रतीता 03250009c विवेश तां पर्णकुटीं प्रशस्तां; संचिन्त्य तेषाम् अतिथिस्वधर्मम् 03251001 वैशंपायन उवाच 03251001a अथासीनेषु सर्वेषु तेषु राजसु भारत 03251001c कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरको ऽब्रवीत् 03251002a यदा वाचं व्याहरन्त्याम् अस्यां मे रमते मनः 03251002c सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान् 03251003a एतां दृष्ट्वा स्त्रियो मे ऽन्या यथा शाखामृगस्त्रियः 03251003c प्रतिभान्ति महाबाहो सत्यम् एतद् ब्रवीमि ते 03251004a दर्शनाद् एव हि मनस् तया मे ऽपहृतं भृशम् 03251004c तां समाचक्ष्व कल्याणीं यदि स्याच् छैब्य मानुषी 03251005 कोटिकाश्य उवाच 03251005a एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी 03251005c पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् 03251006a सर्वेषां चैव पार्थानां प्रिया बहुमता सती 03251006c तया समेत्य सौवीर सुवीरान् सुसुखी व्रज 03251007 वैशंपायन उवाच 03251007a एवम् उक्तः प्रत्युवाच पश्यामो द्रौपदीम् इति 03251007c पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः 03251008a स प्रविश्याश्रमं शून्यं सिंहगोष्ठं वृको यथा 03251008c आत्मना सप्तमः कृष्णाम् इदं वचनम् अब्रवीत् 03251009a कुशलं ते वरारोहे भर्तारस् ते ऽप्य् अनामयाः 03251009c येषां कुशलकामासि ते ऽपि कच्चिद् अनामयाः 03251010 द्रौपद्य् उवाच 03251010a कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः 03251010c अहं च भ्रातरश् चास्य यांश् चान्यान् परिपृच्छसि 03251011a पाद्यं प्रतिगृहाणेदम् आसनं च नृपात्मज 03251011c मृगान् पञ्चाशतं चैव प्रातराशं ददानि ते 03251012a ऐणेयान् पृषतान् न्यङ्कून् हरिणाञ् शरभाञ् शशान् 03251012c ऋश्यान् रुरूञ् शम्बरांश् च गवयांश् च मृगान् बहून् 03251013a वराहान् महिषांश् चैव याश् चान्या मृगजातयः 03251013c प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः 03251014 जयद्रथ उवाच 03251014a कुशलं प्रातराशस्य सर्वा मे ऽपचितिः कृता 03251014c एहि मे रथम् आरोह सुखम् आप्नुहि केवलम् 03251015a गतश्रीकांश् च्युतान् राज्यात् कृपणान् गतचेतसः 03251015c अरण्यवासिनः पार्थान् नानुरोद्धुं त्वम् अर्हसि 03251016a न वै प्राज्ञा गतश्रीकं भर्तारम् उपयुञ्जते 03251016c युञ्जानम् अनुयुञ्जीत न श्रियः संक्षये वसेत् 03251017a श्रिया विहीना राज्याच् च विनष्टाः शाश्वतीः समाः 03251017c अलं ते पाण्डुपुत्राणां भक्त्या क्लेशम् उपासितुम् 03251018a भार्या मे भव सुश्रोणि त्यजैनान् सुखम् आप्नुहि 03251018c अखिलान् सिन्धुसौवीरान् अवाप्नुहि मया सह 03251019 वैशंपायन उवाच 03251019a इत्य् उक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् 03251019c कृष्णा तस्माद् अपाक्रामद् देशात् सभ्रुकुटीमुखी 03251020a अवमत्यास्य तद् वाक्यम् आक्षिप्य च सुमध्यमा 03251020c मैवम् इत्य् अब्रवीत् कृष्णा लज्जस्वेति च सैन्धवम् 03251021a सा काङ्क्षमाणा bhartqNAm उपयानम् अनिन्दिता 03251021c विलोभयाम् आस परं वाक्यैर् वाक्यानि युञ्जती 03252001 वैशंपायन उवाच 03252001a सरोषरागोपहतेन वल्गुना; सरागनेत्रेण नतोन्नतभ्रुवा 03252001c मुखेन विस्फूर्य सुवीरराष्ट्रपं; ततो ऽब्रवीत् तं द्रुपदात्मजा पुनः 03252002a यशस्विनस् तीक्ष्णविषान् महारथान्; अधिक्षिपन् मूढ न लज्जसे कथम् 03252002c महेन्द्रकल्पान् निरतान् स्वकर्मसु; स्थितान् समूहेष्व् अपि यक्षरक्षसाम् 03252003a न किं चिद् ईड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा 03252003c तपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सुवीर 03252004a अहं तु मन्ये तव नास्ति कश् चिद्; एतादृशे क्षत्रियसंनिवेशे 03252004c यस् त्वाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा प्रतिसंहरेत 03252005a नागं प्रभिन्नं गिरिकूटकल्पम्; उपत्यकां हैमवतीं चरन्तम् 03252005c दण्डीव यूथाद् अपसेधसे त्वं; यो जेतुम् आशंससि धर्मराजम् 03252006a बाल्यात् प्रसुप्तस्य महाबलस्य; सिंहस्य पक्ष्माणि मुखाल् लुनासि 03252006c पदा समाहत्य पलायमानः; क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् 03252007a महाबलं घोरतरं प्रवृद्धं; जातं हरिं पर्वतकन्दरेषु 03252007c प्रसुप्तम् उग्रं प्रपदेन हंसि; यः क्रुद्धम् आसेत्स्यसि जिष्णुम् उग्रम् 03252008a कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ; मत्तः पदाक्रामसि पुच्छदेशे 03252008c यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां; जघन्यजाभ्यां प्रयुयुत्ससे त्वम् 03252009a यथा च वेणुः कदली नलो वा; फलन्त्य् अभावाय न भूतये ''त्मनः 03252009c तथैव मां तैः परिरक्ष्यमाणाम्; आदास्यसे कर्कटकीव गर्भम् 03252010 जयद्रथ उवाच 03252010a जानामि कृष्णे विदितं ममैतद्; यथाविधास् ते नरदेवपुत्राः 03252010c न त्व् एवम् एतेन विभीषणेन; शक्या वयं त्रासयितुं त्वयाद्य 03252011a वयं पुनः सप्तदशेषु कृष्णे; कुलेषु सर्वे ऽनवमेषु जाताः 03252011c षड्भ्यो गुणेभ्यो ऽभ्यधिका विहीनान्; मन्यामहे द्रौपदि पाण्डुपुत्रान् 03252012a सा क्षिप्रम् आतिष्ठ गजं रथं वा; न वाक्यमात्रेण वयं हि शक्याः 03252012c आशंस वा त्वं कृपणं वदन्ती; सौवीरराजस्य पुनः प्रसादम् 03252013 द्रौपद्य् उवाच 03252013a महाबला किं त्व् इह दुर्बलेव; सौवीरराजस्य मताहम् अस्मि 03252013c याहं प्रमाथाद् इह संप्रतीता; सौवीरराजं कृपणं वदेयम् 03252014a यस्या हि कृष्णौ पदवीं चरेतां; समास्थिताव् एकरथे सहायौ 03252014c इन्द्रो ऽपि तां नापहरेत् कथं चिन्; मनुष्यमात्रः कृपणः कुतो ऽन्यः 03252015a यदा किरीटी परवीरघाती; निघ्नन् रथस्थो द्विषतां मनांसि 03252015c मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा; कक्षं दहन्न् अग्निर् इवोष्णगेषु 03252016a जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकयाश् चापि सर्वे 03252016c एते हि सर्वे मम राजपुत्राः; प्रहृष्टरूपाः पदवीं चरेयुः 03252017a मौर्वीविसृष्टाः स्तनयित्नुघोषा; गाण्डीवमुक्तास् त्व् अतिवेगवन्तः 03252017c हस्तं समाहत्य धनंजयस्य; भीमाः शब्दं घोरतरं नदन्ति 03252018a गाण्डीवमुक्तांश् च महाशरौघान्; पतंगसंघान् इव शीघ्रवेगान् 03252018c सशङ्खघोषः सतलत्रघोषो; गाण्डीवधन्वा मुहुर् उद्वमंश् च 03252018e यदा शरान् अर्पयिता तवोरसि; तदा मनस् ते किम् इवाभविष्यत् 03252019a गदाहस्तं भीमम् अभिद्रवन्तं; माद्रीपुत्रौ संपतन्तौ दिशश् च 03252019c अमर्षजं क्रोधविषं वमन्तौ; दृष्ट्वा चिरं तापम् उपैष्यसे ऽधम 03252020a यथा चाहं नातिचरे कथं चित्; पतीन् महार्हान् मनसापि जातु 03252020c तेनाद्य सत्येन वशीकृतं त्वां; द्रष्टास्मि पार्थैः परिकृष्यमाणम् 03252021a न संभ्रमं गन्तुम् अहं हि शक्ष्ये; त्वया नृशंसेन विकृष्यमाणा 03252021c समागताहं हि कुरुप्रवीरैः; पुनर् वनं काम्यकम् आगता च 03252022 वैशंपायन उवाच 03252022a सा तान् अनुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणान् अवभर्त्सयन्ती 03252022c प्रोवाच मा मा स्पृशतेति भीता; धौम्यं प्रचुक्रोश पुरोहितं सा 03252023a जग्राह ताम् उत्तरवस्त्रदेशे; जयद्रथस् तं समवाक्षिपत् सा 03252023c तया समाक्षिप्ततनुः स पापः; पपात शाखीव निकृत्तमूलः 03252024a प्रगृह्यमाणा तु महाजवेन; मुहुर् विनिःश्वस्य च राजपुत्री 03252024c सा कृष्यमाणा रथम् आरुरोह; धौम्यस्य पादाव् अभिवाद्य कृष्णा 03252025 धौम्य उवाच 03252025a नेयं शक्या त्वया नेतुम् अविजित्य महारथान् 03252025c धर्मं क्षत्रस्य पौराणम् अवेक्षस्व जयद्रथ 03252026a क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वम् असंशयम् 03252026c आसाद्य पाण्डवान् वीरान् धर्मराजपुरोगमान् 03252027 वैशंपायन उवाच 03252027a इत्य् उक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम् 03252027c अन्वगच्छत् तदा धौम्यः पदातिगणमध्यगः 03253001 वैशंपायन उवाच 03253001a ततो दिशः संप्रविहृत्य पार्था; मृगान् वराहान् महिषांश् च हत्वा 03253001c धनुर्धराः श्रेष्ठतमाः पृथिव्यां; पृथक् चरन्तः सहिता बभूवुः 03253002a ततो मृगव्यालगणानुकीर्णं; महावनं तद् विहगोपघुष्टम् 03253002c bhrAtqMz च तान् अभ्यवदद् युधिष्ठिरः; श्रुत्वा गिरो व्याहरतां मृगाणाम् 03253003a आदित्यदीप्तां दिशम् अभ्युपेत्य; मृगद्विजाः क्रूरम् इमे वदन्ति 03253003c आयासम् उग्रं प्रतिवेदयन्तो; महाहवं शत्रुभिर् वावमानम् 03253004a क्षिप्रं निवर्तध्वम् अलं मृगैर् नो; मनो हि मे दूयति दह्यते च 03253004c बुद्धिं समाच्छाद्य च मे समन्युर्; उद्धूयते प्राणपतिः शरीरे 03253005a सरः सुपर्णेन हृतोरगं यथा; राष्ट्रं यथाराजकम् आत्तलक्ष्मि 03253005c एवंविधं मे प्रतिभाति काम्यकं; शौण्डैर् यथा पीतरसश् च कुम्भः 03253006a ते सैन्धवैर् अत्यनिलौघवेगैर्; महाजवैर् वाजिभिर् उह्यमानाः 03253006c युक्तैर् बृहद्भिः सुरथैर् नृवीरास्; तदाश्रमायाभिमुखा बभूवुः 03253007a तेषां तु गोमायुर् अनल्पघोषो; निवर्ततां वामम् उपेत्य पार्श्वम् 03253007c प्रव्याहरत् तं प्रविमृश्य राजा; प्रोवाच भीमं च धनंजयं च 03253008a यथा वदत्य् एष विहीनयोनिः; शालावृको वामम् उपेत्य पार्श्वम् 03253008c सुव्यक्तम् अस्मान् अवमन्य पापैः; कृतो ऽभिमर्दः कुरुभिः प्रसह्य 03253009a इत्य् एव ते तद् वनम् आविशन्तो; महत्य् अरण्ये मृगयां चरित्वा 03253009c बालाम् अपश्यन्त तदा रुदन्तीं; धात्रेयिकां प्रेष्यवधूं प्रियायाः 03253010a ताम् इन्द्रसेनस् त्वरितो ऽभिसृत्य; रथाद् अवप्लुत्य ततो ऽभ्यधावत् 03253010c प्रोवाच चैनां वचनं नरेन्द्र; धात्रेयिकाम् आर्ततरस् तदानीम् 03253011a किं रोदिषि त्वं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम् 03253011c कच्चिन् न पापैः सुनृशंसकृद्भिः; प्रमाथिता द्रौपदी राजपुत्री 03253011e अनिन्द्यरूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुंगवानाम् 03253012a यद्य् एव देवी पृथिवीं प्रविष्टा; दिवं प्रपन्नाप्य् अथ वा समुद्रम् 03253012c तस्या गमिष्यन्ति पदं हि पार्थास्; तथा हि संतप्यति धर्मराजः 03253013a को हीदृशानाम् अरिमर्दनानां; क्लेशक्षमाणाम् अपराजितानाम् 03253013c प्राणैः समाम् इष्टतमां जिहीर्षेद्; अनुत्तमं रत्नम् इव प्रमूढः 03253013e न बुध्यते नाथवतीम् इहाद्य; बहिश्चरं हृदयं पाण्डवानाम् 03253014a कस्याद्य कायं प्रतिभिद्य घोरा; महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः 03253014c मा त्वं शुचस् तां प्रति भीरु विद्धि; यथाद्य कृष्णा पुनर् एष्यतीति 03253014e निहत्य सर्वान् द्विषतः समग्रान्; पार्थाः समेष्यन्त्य् अथ याज्ञसेन्या 03253015a अथाब्रवीच् चारुमुखं प्रमृज्य; धात्रेयिका सारथिम् इन्द्रसेनम् 03253015c जयद्रथेनापहृता प्रमथ्य; पञ्चेन्द्रकल्पान् परिभूय कृष्णा 03253016a तिष्ठन्ति वर्त्मानि नवान्य् अमूनि; वृक्षाश् च न म्लान्ति तथैव भग्नाः 03253016c आवर्तयध्वं ह्य् अनुयात शीघ्रं; न दूरयातैव हि राजपुत्री 03253017a संनह्यध्वं सर्व एवेन्द्रकल्पा; महान्ति चारूणि च दंशनानि 03253017c गृह्णीत चापानि महाधनानि; शरांश् च शीघ्रं पदवीं व्रजध्वम् 03253018a पुरा हि निर्भर्त्सनदण्डमोहिता; प्रमूढचित्ता वदनेन शुष्यता 03253018c ददाति कस्मै चिद् अनर्हते तनुं; वराज्यपूर्णाम् इव भस्मनि स्रुचम् 03253019a पुरा तुषाग्नाव् इव हूयते हविः; पुरा श्मशाने स्रग् इवापविध्यते 03253019c पुरा च सोमो ऽध्वरगो ऽवलिह्यते; शुना यथा विप्रजने प्रमोहिते 03253019e महत्य् अरण्ये मृगयां चरित्वा; पुरा शृगालो नलिनीं विगाहते 03253020a मा वः प्रियायाः सुनसं सुलोचनं; चन्द्रप्रभाच्छं वदनं प्रसन्नम् 03253020c स्पृश्याच् छुभं कश् चिद् अकृत्यकारी; श्वा वै पुरोडाशम् इवोपयुङ्क्षीत् 03253020e एतानि वर्त्मान्य् अनुयात शीघ्रं; मा वः कालः क्षिप्रम् इहात्यगाद् वै 03253021 युधिष्ठिर उवाच 03253021a भद्रे तूष्णीम् आस्स्व नियच्छ वाचं; मास्मत्सकाशे परुषाण्य् अवोचः 03253021c राजानो वा यदि वा राजपुत्रा; बलेन मत्ता वञ्चनां प्राप्नुवन्ति 03253022 वैशंपायन उवाच 03253022a एतावद् उक्त्वा प्रययुर् हि शीघ्रं; तान्य् एव वर्त्मान्य् अनुवर्तमानाः 03253022c मुहुर् मुहुर् व्यालवद् उच्छ्वसन्तो; ज्यां विक्षिपन्तश् च महाधनुर्भ्यः 03253023a ततो ऽपश्यंस् तस्य सैन्यस्य रेणुम्; उद्धूतं वै वाजिखुरप्रणुन्नम् 03253023c पदातीनां मध्यगतं च धौम्यं; विक्रोशन्तं भीमम् अभिद्रवेति 03253024a ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवान् एत्व् इति राजपुत्राः 03253024c श्येना यथैवामिषसंप्रयुक्ता; जवेन तत् सैन्यम् अथाभ्यधावन् 03253025a तेषां महेन्द्रोपमविक्रमाणां; संरब्धानां धर्षणाद् याज्ञसेन्याः 03253025c क्रोधः प्रजज्वाल जयद्रथं च; दृष्ट्वा प्रियां तस्य रथे स्थितां च 03253026a प्रचुक्रुशुश् चाप्य् अथ सिन्धुराजं; वृकोदरश् चैव धनंजयश् च 03253026c यमौ च राजा च महाधनुर्धरास्; ततो दिशः संमुमुहुः परेषाम् 03254001 वैशंपायन उवाच 03254001a ततो घोरतरः शब्दो वने समभवत् तदा 03254001c भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाम् अमर्षिणाम् 03254002a तेषां ध्वजाग्राण्य् अभिवीक्ष्य राजा; स्वयं दुरात्मा कुरुपुंगवानाम् 03254002c जयद्रथो याज्ञसेनीम् उवाच; रथे स्थितां भानुमतीं हतौजाः 03254003a आयान्तीमे पञ्च रथा महान्तो; मन्ये च कृष्णे पतयस् तवैते 03254003c सा जानती ख्यापय नः सुकेशि; परं परं पाण्डवानां रथस्थम् 03254004 द्रौपद्य् उवाच 03254004a किं ते ज्ञातैर् मूढ महाधनुर्धरैर्; अनायुष्यं कर्म कृत्वातिघोरम् 03254004c एते वीराः पतयो मे समेता; न वः शेषः कश् चिद् इहास्ति युद्धे 03254005a आख्यातव्यं त्व् एव सर्वं मुमूर्षोर्; मया तुभ्यं पृष्टया धर्म एषः 03254005c न मे व्यथा विद्यते त्वद्भयं वा; संपश्यन्त्याः सानुजं धर्मराजम् 03254006a यस्य ध्वजाग्रे नदतो मृदङ्गौ; नन्दोपनन्दौ मधुरौ युक्तरूपौ 03254006c एतं स्वधर्मार्थविनिश्चयज्ञं; सदा जनाः कृत्यवन्तो ऽनुयान्ति 03254007a य एष जाम्बूनदशुद्धगौरः; प्रचण्डघोणस् तनुर् आयताक्षः 03254007c एतं कुरुश्रेष्ठतमं वदन्ति; युधिष्ठिरं धर्मसुतं पतिं मे 03254008a अप्य् एष शत्रोः शरणागतस्य; दद्यात् प्राणान् धर्मचारी नृवीरः 03254008c परैह्य् एनं मूढ जवेन भूतये; त्वम् आत्मनः प्राञ्जलिर् न्यस्तशस्त्रः 03254009a अथाप्य् एनं पश्यसि यं रथस्थं; महाभुजं शालम् इव प्रवृद्धम् 03254009c संदष्टोष्ठं भ्रुकुटीसंहतभ्रुवं; वृकोदरो नाम पतिर् ममैषः 03254010a आजानेया बलिनः साधु दान्ता; महाबलाः शूरम् उदावहन्ति 03254010c एतस्य कर्माण्य् अतिमानुषाणि; भीमेति शब्दो ऽस्य गतः पृथिव्याम् 03254011a नास्यापराद्धाः शेषम् इहाप्नुवन्ति; नाप्य् अस्य वैरं विस्मरते कदा चित् 03254011c वैरस्यान्तं संविधायोपयाति; पश्चाच् छान्तिं न च गच्छत्य् अतीव 03254012a मृदुर् वदान्यो धृतिमान् यशस्वी; जितेन्द्रियो वृद्धसेवी नृवीरः 03254012c भ्राता च शिष्यश् च युधिष्ठिरस्य; धनंजयो नाम पतिर् ममैषः 03254013a यो वै न कामान् न भयान् न लोभात्; त्यजेद् धर्मं न नृशंसं च कुर्यात् 03254013c स एष वैश्वानरतुल्यतेजाः; कुन्तीसुतः शत्रुसहः प्रमाथी 03254014a यः सर्वधर्मार्थविनिश्चयज्ञो; भयार्तानां भयहर्ता मनीषी 03254014c यस्योत्तमं रूपम् आहुः पृथिव्यां; यं पाण्डवाः परिरक्षन्ति सर्वे 03254015a प्राणैर् गरीयांसम् अनुव्रतं वै; स एष वीरो नकुलः पतिर् मे 03254015c यः खड्गयोधी लघुचित्रहस्तो; महांश् च धीमान् सहदेवो ऽद्वितीयः 03254016a यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व; शतक्रतोर् वा दैत्यसेनासु संख्ये 03254016c शूरः कृतास्त्रो मतिमान् मनीषी; प्रियंकरो धर्मसुतस्य राज्ञः 03254017a य एष चन्द्रार्कसमानतेजा; जघन्यजः पाण्डवानां प्रियश् च 03254017c बुद्ध्या समो यस्य नरो न विद्यते; वक्ता तथा सत्सु विनिश्चयज्ञः 03254018a स एष शूरो नित्यम् अमर्षणश् च; धीमान् प्राज्ञः सहदेवः पतिर् मे 03254018c त्यजेत् प्राणान् प्रविशेद् धव्यवाहं; न त्व् एवैष व्याहरेद् धर्मबाह्यम् 03254018e सदा मनस्वी क्षत्रधर्मे निविष्टः; कुन्त्याः प्राणैर् इष्टतमो नृवीरः 03254019a विशीर्यन्तीं नावम् इवार्णवान्ते; रत्नाभिपूर्णां मकरस्य पृष्ठे 03254019c सेनां तवेमां हतसर्वयोधां; विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः 03254020a इत्य् एते वै कथिताः पाण्डुपुत्रा; यांस् त्वं मोहाद् अवमन्य प्रवृत्तः 03254020c यद्य् एतैस् त्वं मुच्यसे ऽरिष्टदेहः; पुनर्जन्म प्राप्स्यसे जीव एव 03254021 वैशंपायन उवाच 03254021a ततः पार्थाः पञ्च पञ्चेन्द्रकल्पास्; त्यक्त्वा त्रस्तान् प्राञ्जलींस् तान् पदातीन् 03254021c रथानीकं शरवर्षान्धकारं; चक्रुः क्रुद्धाः सर्वतः संनिगृह्य 03255001 वैशंपायन उवाच 03255001a संतिष्ठत प्रहरत तूर्णं विपरिधावत 03255001c इति स्म सैन्धवो राजा चोदयाम् आस तान् नृपान् 03255002a ततो घोरतरः शब्दो रणे समभवत् तदा 03255002c भीमार्जुनयमान् दृष्ट्वा सैन्यानां सयुधिष्ठिरान् 03255003a शिबिसिन्धुत्रिगर्तानां विषादश् चाप्य् अजायत 03255003c तान् दृष्ट्वा पुरुषव्याघ्रान् व्याघ्रान् इव बलोत्कटान् 03255004a हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम् 03255004c प्रगृह्याभ्यद्रवद् भीमः सैन्धवं कालचोदितम् 03255005a तदन्तरम् अथावृत्य कोटिकाश्यो ऽभ्यहारयत् 03255005c महता रथवंशेन परिवार्य वृकोदरम् 03255006a शक्तितोमरनाराचैर् वीरबाहुप्रचोदितैः 03255006c कीर्यमाणो ऽपि बहुभिर् न स्म भीमो ऽभ्यकम्पत 03255007a गजं तु सगजारोहं पदातींश् च चतुर्दश 03255007c जघान गदया भीमः सैन्धवध्वजिनीमुखे 03255008a पार्थः पञ्चशताञ् शूरान् पार्वतीयान् महारथान् 03255008c परीप्समानः सौवीरं जघान ध्वजिनीमुखे 03255009a राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम् 03255009c निमेषमात्रेण शतं जघान समरे तदा 03255010a ददृशे नकुलस् तत्र रथात् प्रस्कन्द्य खड्गधृक् 03255010c शिरांसि पादरक्षाणां बीजवत् प्रवपन् मुहुः 03255011a सहदेवस् तु संयाय रथेन गजयोधिनः 03255011c पातयाम् आस नाराचैर् द्रुमेभ्य इव बर्हिणः 03255012a ततस् त्रिगर्तः सधनुर् अवतीर्य महारथात् 03255012c गदया चतुरो वाहान् राज्ञस् तस्य तदावधीत् 03255013a तम् अभ्याशगतं राजा पदातिं कुन्तिनन्दनः 03255013c अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट् 03255014a स भिन्नहृदयो वीरो वक्त्राच् छोणितम् उद्वमन् 03255014c पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः 03255015a इन्द्रसेनद्वितीयस् तु रथात् प्रस्कन्द्य धर्मराट् 03255015c हताश्वः सहदेवस्य प्रतिपेदे महारथम् 03255016a नकुलं त्व् अभिसंधाय क्षेमंकरमहामुखौ 03255016c उभाव् उभयतस् तीक्ष्णैः शरवर्षैर् अवर्षताम् 03255017a तौ शरैर् अभिवर्षन्तौ जीमूताव् इव वार्षिकौ 03255017c एकैकेन विपाठेन जघ्ने माद्रवतीसुतः 03255018a त्रिगर्तराजः सुरथस् तस्याथ रथधूर्गतः 03255018c रथम् आक्षेपयाम् आस गजेन गजयानवित् 03255019a नकुलस् त्व् अपभीस् तस्माद् रथाच् चर्मासिपाणिमान् 03255019c उद्भ्रान्तं स्थानम् आस्थाय तस्थौ गिरिर् इवाचलः 03255020a सुरथस् तं गजवरं वधाय नकुलस्य तु 03255020c प्रेषयाम् आस सक्रोधम् अभ्युच्छ्रितकरं ततः 03255021a नकुलस् तस्य नागस्य समीपपरिवर्तिनः 03255021c सविषाणं भुजं मूले खड्गेन निरकृन्तत 03255022a स विनद्य महानादं गजः कङ्कणभूषणः 03255022c पतन्न् अवाक्शिरा भूमौ हस्त्यारोहान् अपोथयत् 03255023a स तत् कर्म महत् कृत्वा शूरो माद्रवतीसुतः 03255023c भीमसेनरथं प्राप्य शर्म लेभे महारथः 03255024a भीमस् त्व् आपततो राज्ञः कोटिकाश्यस्य संगरे 03255024c सूतस्य नुदतो वाहान् क्षुरेणापाहरच् छिरः 03255025a न बुबोध हतं सूतं स राजा बाहुशालिना 03255025c तस्याश्वा व्यद्रवन् संख्ये हतसूतास् ततस् ततः 03255026a विमुखं हतसूतं तं भीमः प्रहरतां वरः 03255026c जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः 03255027a द्वादशानां तु सर्वेषां सौवीराणां धनंजयः 03255027c चकर्त निषितैर् भल्लैर् धनूंषि च शिरांसि च 03255028a शिबीन् इक्ष्वाकुमुख्यांश् च त्रिगर्तान् सैन्धवान् अपि 03255028c जघानातिरथः संख्ये बाणगोचरम् आगतान् 03255029a सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना 03255029c सपताकाश् च मातङ्गाः सध्वजाश् च महारथाः 03255030a प्रच्छाद्य पृथिवीं तस्थुः सर्वम् आयोधनं प्रति 03255030c शरीराण्य् अशिरस्कानि विदेहानि शिरांसि च 03255031a श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः 03255031c अतृप्यंस् तत्र वीराणां हतानां मांसशोणितैः 03255032a हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः 03255032c विमुच्य कृष्णां संत्रस्तः पलायनपरो ऽभवत् 03255033a स तस्मिन् संकुले सैन्ये द्रौपदीम् अवतार्य वै 03255033c प्राणप्रेप्सुर् उपाधावद् वनं येन नराधमः 03255034a द्रौपदीं धर्मराजस् तु दृष्ट्वा धौम्यपुरस्कृताम् 03255034c माद्रीपुत्रेण वीरेण रथम् आरोपयत् तदा 03255035a ततस् तद् विद्रुतं सैन्यम् अपयाते जयद्रथे 03255035c आदिश्यादिश्य नाराचैर् आजघान वृकोदरः 03255036a सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम् 03255036c वारयाम् आस निघ्नन्तं भीमं सैन्धवसैनिकान् 03255037 अर्जुन उवाच 03255037a यस्यापचारात् प्राप्तो ऽयम् अस्मान् क्लेशो दुरासदः 03255037c तम् अस्मिन् समरोद्देशे न पश्यामि जयद्रथम् 03255038a तम् एवान्विष भद्रं ते किं ते योधैर् निपातितैः 03255038c अनामिषम् इदं कर्म कथं वा मन्यते भवान् 03255039 वैशंपायन उवाच 03255039a इत्य् उक्तो भीमसेनस् तु गुडाकेशेन धीमता 03255039c युधिष्ठिरम् अभिप्रेक्ष्य वाग्मी वचनम् अब्रवीत् 03255040a हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः 03255040c गृहीत्वा द्रौपदीं राजन् निवर्ततु भवान् इतः 03255041a यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना 03255041c प्राप्याश्रमपदं राजन् द्रौपदीं परिसान्त्वय 03255042a न हि मे मोक्ष्यते जीवन् मूढः सैन्धवको नृपः 03255042c पातालतलसंस्थो ऽपि यदि शक्रो ऽस्य सारथिः 03255043 युधिष्ठिर उवाच 03255043a न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः 03255043c दुःशलाम् अभिसंस्मृत्य गान्धारीं च यशस्विनीम् 03255044 वैशंपायन उवाच 03255044a तच् छ्रुत्वा द्रौपदी भीमम् उवाच व्याकुलेन्द्रिया 03255044c कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनाव् उभौ 03255045a कर्तव्यं चेत् प्रियं मह्यं वध्यः स पुरुषाधमः 03255045c सैन्धवापसदः पापो दुर्मतिः कुलपांसनः 03255046a भार्याभिहर्ता निर्वैरो यश् च राज्यहरो रिपुः 03255046c याचमानो ऽपि संग्रामे न स जीवितुम् अर्हति 03255047a इत्य् उक्तौ तौ नरव्याघ्रौ ययतुर् यत्र सैन्धवः 03255047c राजा निववृते कृष्णाम् आदाय सपुरोहितः 03255048a स प्रविश्याश्रमपदं व्यपविद्धबृसीघटम् 03255048c मार्कण्डेयादिभिर् विप्रैर् अनुकीर्णं ददर्श ह 03255049a द्रौपदीम् अनुशोचद्भिर् ब्राह्मणैस् तैः समागतैः 03255049c समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः 03255050a ते स्म तं मुदिता दृष्ट्वा पुनर् अभ्यागतं नृपम् 03255050c जित्वा तान् सिन्धुसौवीरान् द्रौपदीं चाहृतां पुनः 03255051a स तैः परिवृतो राजा तत्रैवोपविवेश ह 03255051c प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी 03255052a भीमार्जुनाव् अपि श्रुत्वा क्रोशमात्रगतं रिपुम् 03255052c स्वयम् अश्वांस् तुदन्तौ तौ जवेनैवाभ्यधावताम् 03255053a इदम् अत्यद्भुतं चात्र चकार पुरुषो ऽर्जुनः 03255053c क्रोशमात्रगतान् अश्वान् सैन्धवस्य जघान यत् 03255054a स हि दिव्यास्त्रसंपन्नः कृच्छ्रकाले ऽप्य् असंभ्रमः 03255054c अकरोद् दुष्करं कर्म शरैर् अस्त्रानुमन्त्रितैः 03255055a ततो ऽभ्यधावतां वीराव् उभौ भीमधनंजयौ 03255055c हताश्वं सैन्धवं भीतम् एकं व्याकुलचेतसम् 03255056a सैन्धवस् तु हतान् दृष्ट्वा तथाश्वान् स्वान् सुदुःखितः 03255056c दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनंजयम् 03255056e पलायनकृतोत्साहः प्राद्रवद् येन वै वनम् 03255057a सैन्धवं त्वभिसंप्रेक्ष्य पराक्रान्तं पलायने 03255057c अनुयाय महाबाहुः फल्गुनो वाक्यम् अब्रवीत् 03255058a अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात् 03255058c राजपुत्र निवर्तस्व न ते युक्तं पलायनम् 03255058e कथं चानुचरान् हित्वा शत्रुमध्ये पलायसे 03255059a इत्य् उच्यमानः पार्थेन सैन्धवो न न्यवर्तत 03255059c तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद् बली 03255059e मा वधीर् इति पार्थस् तं दयावान् अभ्यभाषत 03256001 वैशंपायन उवाच 03256001a जयद्रथस् तु संप्रेक्ष्य भ्रातराव् उद्यतायुधौ 03256001c प्राद्रवत् तूर्णम् अव्यग्रो जीवितेप्सुः सुदुःखितः 03256002a तं भीमसेनो धावन्तम् अवतीर्य रथाद् बली 03256002c अभिद्रुत्य निजग्राह केशपक्षे ऽत्यमर्षणः 03256003a समुद्यम्य च तं रोषान् निष्पिपेष महीतले 03256003c गले गृहीत्वा राजानं ताडयाम् आस चैव ह 03256004a पुनः संजीवमानस्य तस्योत्पतितुम् इच्छतः 03256004c पदा मूर्ध्नि महाबाहुः प्राहरद् विलपिष्यतः 03256005a तस्य जानुं ददौ भीमो जघ्ने चैनम् अरत्निना 03256005c स मोहम् अगमद् राजा प्रहारवरपीडितः 03256006a विरोषं भीमसेनं तु वारयाम् आस फल्गुनः 03256006c दुःशलायाः कृते राजा यत् तद् आहेति कौरव 03256007 भीमसेन उवाच 03256007a नायं पापसमाचारो मत्तो जीवितुम् अर्हति 03256007c द्रौपद्यास् तदनर्हायाः परिक्लेष्टा नराधमः 03256008a किं नु शक्यं मया कर्तुं यद् राजा सततं घृणी 03256008c त्वं च बालिशया बुद्ध्या सदैवास्मान् प्रबाधसे 03256009a एवम् उक्त्वा सटास् तस्य पञ्च चक्रे वृकोदरः 03256009c अर्धचन्द्रेण बाणेन किं चिद् अब्रुवतस् तदा 03256010a विकल्पयित्वा राजानं ततः प्राह वृकोदरः 03256010c जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु 03256011a दासो ऽस्मीति त्वया वाच्यं संसत्सु च सभासु च 03256011c एवं ते जीवितं दद्याम् एष युद्धजितो विधिः 03256012a एवम् अस्त्व् इति तं राजा कृच्छ्रप्राणो जयद्रथः 03256012c प्रोवाच पुरुषव्याघ्रं भीमम् आहवशोभिनम् 03256013a तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः 03256013c रथम् आरोपयाम् आस विसंज्ञं पांसुगुण्ठितम् 03256014a ततस् तं रथम् आस्थाय भीमः पार्थानुगस् तदा 03256014c अभ्येत्याश्रममध्यस्थम् अभ्यगच्छद् युधिष्ठिरम् 03256015a दर्शयाम् आस भीमस् तु तदवस्थं जयद्रथम् 03256015c तं राजा प्राहसद् दृष्ट्वा मुच्यताम् इति चाब्रवीत् 03256016a राजानं चाब्रवीद् भीमो द्रौपद्यै कथयेति वै 03256016c दासभावं गतो ह्य् एष पाण्डूनां पापचेतनः 03256017a तम् उवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः 03256017c मुञ्चैनम् अधमाचारं प्रमाणं यदि ते वयम् 03256018a द्रौपदी चाब्रवीद् भीमम् अभिप्रेक्ष्य युधिष्ठिरम् 03256018c दासो ऽयं मुच्यतां राज्ञस् त्वया पञ्चसटः कृतः 03256019a स मुक्तो ऽभ्येत्य राजानम् अभिवाद्य युधिष्ठिरम् 03256019c ववन्दे विह्वलो राजा तांश् च सर्वान् मुनींस् तदा 03256020a तम् उवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः 03256020c तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना 03256021a अदासो गच्छ मुक्तो ऽसि मैवं कार्षीः पुनः क्व चित् 03256021c स्त्रीकामुक धिग् अस्तु त्वां क्षुद्रः क्षुद्रसहायवान् 03256021e एवंविधं हि कः कुर्यात् त्वद् अन्यः पुरुषाधमः 03256022a गतसत्त्वम् इव ज्ञात्वा कर्तारम् अशुभस्य तम् 03256022c संप्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः 03256023a धर्मे ते वर्धतां बुद्धिर् मा चाधर्मे मनः कृथाः 03256023c साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ 03256024a एवम् उक्तस् तु सव्रीडं तूष्णीं किं चिद् अवाङ्मुखः 03256024c जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत 03256025a स देवं शरणं गत्वा विरूपाक्षम् उमापतिम् 03256025c तपश् चचार विपुलं तस्य प्रीतो वृषध्वजः 03256026a बलिं स्वयं प्रत्यगृह्णात् प्रीयमाणस् त्रिलोचनः 03256026c वरं चास्मै ददौ देवः स च जग्राह तच् छृणु 03256027a समस्तान् सरथान् पञ्च जयेयं युधि पाण्डवान् 03256027c इति राजाब्रवीद् देवं नेति देवस् तम् अब्रवीत् 03256028a अजय्यांश् चाप्य् अवध्यांश् च वारयिष्यसि तान् युधि 03256028c ऋते ऽर्जुनं महाबाहुं देवैर् अपि दुरासदम् 03256029a यम् आहुर् अजितं देवं शङ्खचक्रगदाधरम् 03256029c प्रधानः सो ऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते 03256030a एवम् उक्तस् तु नृपतिः स्वम् एव भवनं ययौ 03256030c पाण्डवाश् च वने तस्मिन् न्यवसन् काम्यके तदा 03257001 जनमेजय उवाच 03257001a एवं हृतायां कृष्णायां प्राप्य क्लेशम् अनुत्तमम् 03257001c अत ऊर्ध्वं नरव्याघ्राः किम् अकुर्वत पाण्डवाः 03257002 वैशंपायन उवाच 03257002a एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् 03257002c आसां चक्रे मुनिगणैर् धर्मराजो युधिष्ठिरः 03257003a तेषां मध्ये महर्षीणां शृण्वताम् अनुशोचताम् 03257003c मार्कण्डेयम् इदं वाक्यम् अब्रवीत् पाण्डुनन्दनः 03257004a मन्ये कालश् च बलवान् दैवं च विधिनिर्मितम् 03257004c भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः 03257005a कथं हि पत्नीम् अस्माकं धर्मज्ञां धर्मचारिणीम् 03257005c संस्पृशेद् ईदृशो भावः शुचिं स्तैन्यम् इवानृतम् 03257006a न हि पापं कृतं किं चित् कर्म वा निन्दितं क्व चित् 03257006c द्रौपद्या ब्राह्मणेष्व् एव धर्मः सुचरितो महान् 03257007a तां जहार बलाद् राजा मूढबुद्धिर् जयद्रथः 03257007c तस्याः संहरणात् प्राप्तः शिरसः केशवापनम् 03257007e पराजयं च संग्रामे ससहायः समाप्तवान् 03257008a प्रत्याहृता तथास्माभिर् हत्वा तत् सैन्धवं बलम् 03257008c तद् दारहरणं प्राप्तम् अस्माभिर् अवितर्कितम् 03257009a दुःखश् चायं वने वासो मृगयायां च जीविका 03257009c हिंसा च मृगजातीनां वनौकोभिर् वनौकसाम् 03257009e ज्ञातिभिर् विप्रवासश् च मिथ्या व्यवसितैर् अयम् 03257010a अस्ति नूनं मया कश् चिद् अल्पभाग्यतरो नरः 03257010c भवता दृष्टपूर्वो वा श्रुतपूर्वो ऽपि वा भवेत् 03258001 मार्कण्डेय उवाच 03258001a प्राप्तम् अप्रतिमं दुःखं रामेण भरतर्षभ 03258001c रक्षसा जानकी तस्य हृता भार्या बलीयसा 03258002a आश्रमाद् राक्षसेन्द्रेण रावणेन विहायसा 03258002c मायाम् आस्थाय तरसा हत्वा गृध्रं जटायुषम् 03258003a प्रत्याजहार तां रामः सुग्रीवबलम् आश्रितः 03258003c बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः 03258004 युधिष्ठिर उवाच 03258004a कस्मिन् रामः कुले जातः किंवीर्यः किंपराक्रमः 03258004c रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह 03258005a एतन् मे भगवन् सर्वं सम्यग् आख्यातुम् अर्हसि 03258005c श्रोतुम् इच्छामि चरितं रामस्याक्लिष्टकर्मणः 03258006 मार्कण्डेय उवाच 03258006a अजो नामाभवद् राजा महान् इक्ष्वाकुवंशजः 03258006c तस्य पुत्रो दशरथः शश्वत् स्वाध्यायवाञ् शुचिः 03258007a अभवंस् तस्य चत्वारः पुत्रा धर्मार्थकोविदाः 03258007c रामलक्ष्मणशत्रुघ्ना भरतश् च महाबलः 03258008a रामस्य माता कौसल्या कैकेयी भरतस्य तु 03258008c सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ 03258009a विदेहराजो जनकः सीता तस्यात्मजा विभो 03258009c यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् 03258010a एतद् रामस्य ते जन्म सीतायाश् च प्रकीर्तितम् 03258010c रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर 03258011a पितामहो रावणस्य साक्षाद् देवः प्रजापतिः 03258011c स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः 03258012a पुलस्त्यो नाम तस्यासीन् मानसो दयितः सुतः 03258012c तस्य वैश्रवणो नाम गवि पुत्रो ऽभवत् प्रभुः 03258013a पितरं स समुत्सृज्य पितामहम् उपस्थितः 03258013c तस्य कोपात् पिता राजन् ससर्जात्मानम् आत्मना 03258014a स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः 03258014c प्रतीकाराय सक्रोधस् ततो वैश्रवणस्य वै 03258015a पितामहस् तु प्रीतात्मा ददौ वैश्रवणस्य ह 03258015c अमरत्वं धनेशत्वं लोकपालत्वम् एव च 03258016a ईशानेन तथा सख्यं पुत्रं च नलकूबरम् 03258016c राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम् 03259001 मार्कण्डेय उवाच 03259001a पुलस्त्यस्य तु यः क्रोधाद् अर्धदेहो ऽभवन् मुनिः 03259001c विश्रवा नाम सक्रोधः स वैश्रवणम् ऐक्षत 03259002a बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः 03259002c कुबेरस् तत्प्रसादार्थं यतते स्म सदा नृप 03259003a स राजराजो लङ्कायां निवसन् नरवाहनः 03259003c राक्षसीः प्रददौ तिस्रः पितुर् वै परिचारिकाः 03259004a तास् तदा तं महात्मानं संतोषयितुम् उद्यताः 03259004c ऋषिं भरतशार्दूल नृत्तगीतविशारदाः 03259005a पुष्पोत्कटा च राका च मालिनी च विशां पते 03259005c अन्योन्यस्पर्धया राजञ् श्रेयस्कामाः सुमध्यमाः 03259006a तासां स भगवांस् तुष्टो महात्मा प्रददौ वरान् 03259006c लोकपालोपमान् पुत्रान् एकैकस्या यथेप्सितान् 03259007a पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ 03259007c कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि 03259008a मालिनी जनयाम् आस पुत्रम् एकं विभीषणम् 03259008c राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा 03259009a विभीषणस् तु रूपेण सर्वेभ्यो ऽभ्यधिको ऽभवत् 03259009c स बभूव महाभागो धर्मगोप्ता क्रियारतिः 03259010a दशग्रीवस् तु सर्वेषां ज्येष्ठो राक्षसपुंगवः 03259010c महोत्साहो महावीर्यो महासत्त्वपराक्रमः 03259011a कुम्भकर्णो बलेनासीत् सर्वेभ्यो ऽभ्यधिकस् तदा 03259011c मायावी रणशौण्डश् च रौद्रश् च रजनीचरः 03259012a खरो धनुषि विक्रान्तो ब्रह्मद्विट् पिशिताशनः 03259012c सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा 03259013a सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः 03259013c ऊषुः पित्रा सह रता गन्धमादनपर्वते 03259014a ततो वैश्रवणं तत्र ददृशुर् नरवाहनम् 03259014c पित्रा सार्धं समासीनम् ऋद्ध्या परमया युतम् 03259015a जातस्पर्धास् ततस् ते तु तपसे धृतनिश्चयाः 03259015c ब्रह्माणं तोषयाम् आसुर् घोरेण तपसा तदा 03259016a अतिष्ठद् एकपादेन सहस्रं परिवत्सरान् 03259016c वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः 03259017a अधःशायी कुम्भकर्णो यताहारो यतव्रतः 03259017c विभीषणः शीर्णपर्णम् एकम् अभ्यवहारयत् 03259018a उपवासरतिर् धीमान् सदा जप्यपरायणः 03259018c तम् एव कालम् आतिष्ठत् तीव्रं तप उदारधीः 03259019a खरः शूर्पणखा चैव तेषां वै तप्यतां तपः 03259019c परिचर्यां च रक्षां च चक्रतुर् हृष्टमानसौ 03259020a पूर्णे वर्षसहस्रे तु शिरश् छित्त्वा दशाननः 03259020c जुहोत्य् अग्नौ दुराधर्षस् तेनातुष्यज् जगत्प्रभुः 03259021a ततो ब्रह्मा स्वयं गत्वा तपसस् तान् न्यवारयत् 03259021c प्रलोभ्य वरदानेन सर्वान् एव पृथक् पृथक् 03259022 ब्रह्मोवाच 03259022a प्रीतो ऽस्मि वो निवर्तध्वं वरान् वृणुत पुत्रकाः 03259022c यद् यद् इष्टम् ऋते त्व् एकम् अमरत्वं तथास्तु तत् 03259023a यद् यद् अग्नौ हुतं सर्वं शिरस् ते महद् ईप्सया 03259023c तथैव तानि ते देहे भविष्यन्ति यथेप्सितम् 03259024a वैरूप्यं च न ते देहे कामरूपधरस् तथा 03259024c भविष्यसि रणे ऽरीणां विजेतासि न संशयः 03259025 रावण उवाच 03259025a गन्धर्वदेवासुरतो यक्षराक्षसतस् तथा 03259025c सर्पकिंनरभूतेभ्यो न मे भूयात् पराभवः 03259026 ब्रह्मोवाच 03259026a य एते कीर्तिताः सर्वे न तेभ्यो ऽस्ति भयं तव 03259026c ऋते मनुष्याद् भद्रं ते तथा तद् विहितं मया 03259027 मार्कण्डेय उवाच 03259027a एवम् उक्तो दशग्रीवस् तुष्टः समभवत् तदा 03259027c अवमेने हि दुर्बुद्धिर् मनुष्यान् पुरुषादकः 03259028a कुम्भकर्णम् अथोवाच तथैव प्रपितामहः 03259028c स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः 03259029a तथा भविष्यतीत्य् उक्त्वा विभीषणम् उवाच ह 03259029c वरं वृणीष्व पुत्र त्वं प्रीतो ऽस्मीति पुनः पुनः 03259030 विभीषण उवाच 03259030a परमापद्गतस्यापि नाधर्मे मे मतिर् भवेत् 03259030c अशिक्षितं च भगवन् ब्रह्मास्त्रं प्रतिभातु मे 03259031 ब्रह्मोवाच 03259031a यस्माद् राक्षसयोनौ ते जातस्यामित्रकर्शन 03259031c नाधर्मे रमते बुद्धिर् अमरत्वं ददामि ते 03259032 मार्कण्डेय उवाच 03259032a राक्षसस् तु वरं लब्ध्वा दशग्रीवो विशां पते 03259032c लङ्कायाश् च्यावयाम् आस युधि जित्वा धनेश्वरम् 03259033a हित्वा स भगवा&l लङ्काम् आविशद् गन्धमादनम् 03259033c गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह 03259034a विमानं पुष्पकं तस्य जहाराक्रम्य रावणः 03259034c शशाप तं वैश्रवणो न त्वाम् एतद् वहिष्यति 03259035a यस् तु त्वां समरे हन्ता तम् एवैतद् वहिष्यति 03259035c अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि 03259036a विभीषणस् तु धर्मात्मा सतां धर्मम् अनुस्मरन् 03259036c अन्वगच्छन् महाराज श्रिया परमया युतः 03259037a तस्मै स भगवांस् तुष्टो भ्राता भ्रात्रे धनेश्वरः 03259037c सेनापत्यं ददौ धीमान् यक्षराक्षससेनयोः 03259038a राक्षसाः पुरुषादाश् च पिशाचाश् च महाबलाः 03259038c सर्वे समेत्य राजानम् अभ्यषिञ्चद् दशाननम् 03259039a दशग्रीवस् तु दैत्यानां देवानां च बलोत्कटः 03259039c आक्रम्य रत्नान्य् अहरत् कामरूपी विहंगमः 03259040a रावयाम् आस लोकान् यत् तस्माद् रावण उच्यते 03259040c दशग्रीवः कामबलो देवानां भयम् आदधत् 03260001 मार्कण्डेय उवाच 03260001a ततो ब्रह्मर्षयः सिद्धा देवराजर्षयस् तथा 03260001c हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः 03260002 अग्निर् उवाच 03260002a यः स विश्रवसः पुत्रो दशग्रीवो महाबलः 03260002c अवध्यो वरदानेन कृतो भगवता पुरा 03260003a स बाधते प्रजाः सर्वा विप्रकारैर् महाबलः 03260003c ततो नस् त्रातु भगवन् नान्यस् त्राता हि विद्यते 03260004 ब्रह्मोवाच 03260004a न स देवासुरैः शक्यो युद्धे जेतुं विभावसो 03260004c विहितं तत्र यत् कार्यम् अभितस् तस्य निग्रहे 03260005a तदर्थम् अवतीर्णो ऽसौ मन्नियोगाच् चतुर्भुजः 03260005c विष्णुः प्रहरतां श्रेष्ठः स कर्मैतत् करिष्यति 03260006 मार्कण्डेय उवाच 03260006a पितामहस् ततस् तेषां संनिधौ वाक्यम् अब्रवीत् 03260006c सर्वैर् देवगणैः सार्धं संभवध्वं महीतले 03260007a विष्णोः सहायान् ऋक्षीषु वानरीषु च सर्वशः 03260007c जनयध्वं सुतान् वीरान् कामरूपबलान्वितान् 03260008a ततो भागानुभागेन देवगन्धर्वदानवाः 03260008c अवतर्तुं महीं सर्वे रञ्जयाम् आसुर् अञ्जसा 03260009a तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः 03260009c शशास वरदो देवो देवकार्यार्थसिद्धये 03260010a पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः 03260010c मन्थरा मानुषे लोके कुब्जा समभवत् तदा 03260011a शक्रप्रभृतयश् चैव सर्वे ते सुरसत्तमाः 03260011c वानरर्क्षवरस्त्रीषु जनयाम् आसुर् आत्मजान् 03260011e ते ऽन्ववर्तन् pitqn सर्वे यशसा च बलेन च 03260012a भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः 03260012c वज्रसंहननाः सर्वे सर्वे चौघबलास् तथा 03260013a कामवीर्यधराश् चैव सर्वे युद्धविशारदाः 03260013c नागायुतसमप्राणा वायुवेगसमा जवे 03260013e यत्रेच्छकनिवासाश् च के चिद् अत्र वनौकसः 03260014a एवं विधाय तत् सर्वं भगवा&l लोकभावनः 03260014c मन्थरां बोधयाम् आस यद् यत् कार्यं यथा यथा 03260015a सा तद्वचनम् आज्ञाय तथा चक्रे मनोजवा 03260015c इतश् चेतश् च गच्छन्ती वैरसंधुक्षणे रता 03261001 युधिष्ठिर उवाच 03261001a उक्तं भगवता जन्म रामादीनां पृथक् पृथक् 03261001c प्रस्थानकारणं ब्रह्मञ् श्रोतुम् इच्छामि कथ्यताम् 03261002a कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ 03261002c प्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी 03261003 मार्कण्डेय उवाच 03261003a जातपुत्रो दशरथः प्रीतिमान् अभवन् नृपः 03261003c क्रियारतिर् धर्मपरः सततं वृद्धसेविता 03261004a क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः 03261004c वेदेषु सरहस्येषु धनुर्वेदे च पारगाः 03261005a चरितब्रह्मचर्यास् ते कृतदाराश् च पार्थिव 03261005c यदा तदा दशरथः प्रीतिमान् अभवत् सुखी 03261006a ज्येष्ठो रामो ऽभवत् तेषां रमयाम् आस हि प्रजाः 03261006c मनोहरतया धीमान् पितुर् हृदयतोषणः 03261007a ततः स राजा मतिमान् मत्वात्मानं वयो ऽधिकम् 03261007c मन्त्रयाम् आस सचिवैर् धर्मज्ञैश् च पुरोहितैः 03261008a अभिषेकाय रामस्य यौवराज्येन भारत 03261008c प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः 03261009a लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् 03261009c दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम् 03261010a दीप्यमानं श्रिया वीरं शक्राद् अनवमं बले 03261010c पारगं सर्वधर्माणां बृहस्पतिसमं मतौ 03261011a सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् 03261011c जितेन्द्रियम् अमित्राणाम् अपि दृष्टिमनोहरम् 03261012a नियन्तारम् असाधूनां गोप्तारं धर्मचारिणाम् 03261012c धृतिमन्तम् अनाधृष्यं जेतारम् अपराजितम् 03261013a पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् 03261013c संदृश्य परमां प्रीतिम् अगच्छत् कुरुनन्दन 03261014a चिन्तयंश् च महातेजा गुणान् रामस्य वीर्यवान् 03261014c अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् 03261015a अद्य पुष्यो निशि ब्रह्मन् पुण्यं योगम् उपैष्यति 03261015c संभाराः संभ्रियन्तां मे रामश् चोपनिमन्त्र्यताम् 03261016a इति तद् राजवचनं प्रतिश्रुत्याथ मन्थरा 03261016c कैकेयीम् अभिगम्येदं काले वचनम् अब्रवीत् 03261017a अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् 03261017c आशीविषस् त्वां संक्रुद्धश् चण्डो दशति दुर्भगे 03261018a सुभगा खलु कौसल्या यस्याः पुत्रो ऽभिषेक्ष्यते 03261018c कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् 03261019a सा तद् वचनम् आज्ञाय सर्वाभरणभूषिता 03261019c वेदीविलग्नमध्येव बिभ्रती रूपम् उत्तमम् 03261020a विविक्ते पतिम् आसाद्य हसन्तीव शुचिस्मिता 03261020c प्रणयं व्यञ्जयन्तीव मधुरं वाक्यम् अब्रवीत् 03261021a सत्यप्रतिज्ञ यन् मे त्वं कामम् एकं निसृष्टवान् 03261021c उपाकुरुष्व तद् राजंस् तस्मान् मुच्यस्व संकटात् 03261022 राजोवाच 03261022a वरं ददानि ते हन्त तद् गृहाण यद् इच्छसि 03261022c अवध्यो वध्यतां को ऽद्य वध्यः को ऽद्य विमुच्यताम् 03261023a धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः 03261023c ब्राह्मणस्वाद् इहान्यत्र यत् किं चिद् वित्तम् अस्ति मे 03261024 मार्कण्डेय उवाच 03261024a सा तद् वचनम् आज्ञाय परिगृह्य नराधिपम् 03261024c आत्मनो बलम् आज्ञाय तत एनम् उवाच ह 03261025a आभिषेचनिकं यत् ते रामार्थम् उपकल्पितम् 03261025c भरतस् तद् अवाप्नोतु वनं गच्छतु राघवः 03261026a स तद् राजा वचः श्रुत्वा विप्रियं दारुणोदयम् 03261026c दुःखार्तो भरतश्रेष्ठ न किं चिद् व्याजहार ह 03261027a ततस् तथोक्तं पितरं रामो विज्ञाय वीर्यवान् 03261027c वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्व् इति 03261028a तम् अन्वगच्छल् लक्ष्मीवान् धनुष्मा&l लक्ष्मणस् तदा 03261028c सीता च भार्या भद्रं ते वैदेही जनकात्मजा 03261029a ततो वनं गते रामे राजा दशरथस् तदा 03261029c समयुज्यत देहस्य कालपर्यायधर्मणा 03261030a रामं तु गतम् आज्ञाय राजानं च तथागतम् 03261030c आनाय्य भरतं देवी कैकेयी वाक्यम् अब्रवीत् 03261031a गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ 03261031c गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम् 03261032a ताम् उवाच स धर्मात्मा नृशंसं बत ते कृतम् 03261032c पतिं हत्वा कुलं चेदम् उत्साद्य धनलुब्धया 03261033a अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने 03261033c सकामा भव मे मातर् इत्य् उक्त्वा प्ररुरोद ह 03261034a स चारित्रं विशोध्याथ सर्वप्रकृतिसंनिधौ 03261034c अन्वयाद् भ्रातरं रामं विनिवर्तनलालसः 03261035a कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः 03261035c अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ 03261036a वसिष्ठवामदेवाभ्यां विप्रैश् चान्यैः सहस्रशः 03261036c पौरजानपदैः सार्धं रामानयनकाङ्क्षया 03261037a ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम् 03261037c तापसानाम् अलंकारं धारयन्तं धनुर्धरम् 03261038a विसर्जितः स रामेण पितुर् वचनकारिणा 03261038c नन्दिग्रामे ऽकरोद् राज्यं पुरस्कृत्यास्य पादुके 03261039a रामस् तु पुनर् आशङ्क्य पौरजानपदागमम् 03261039c प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति 03261040a सत्कृत्य शरभङ्गं स दण्डकारण्यम् आश्रितः 03261040c नदीं गोदावरीं रम्याम् आश्रित्य न्यवसत् तदा 03261041a वसतस् तस्य रामस्य ततः शूर्पणखाकृतम् 03261041c खरेणासीन् महद् वैरं जनस्थाननिवासिना 03261042a रक्षार्थं तापसानां च राघवो धर्मवत्सलः 03261042c चतुर्दश सहस्राणि जघान भुवि रक्षसाम् 03261043a दूषणं च खरं चैव निहत्य सुमहाबलौ 03261043c चक्रे क्षेमं पुनर् धीमान् धर्मारण्यं स राघवः 03261044a हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः 03261044c ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर् निवेशनम् 03261045a ततो रावणम् अभ्येत्य राक्षसी दुःखमूर्छिता 03261045c पपात पादयोर् भ्रातुः संशुष्करुधिरानना 03261046a तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितः 03261046c उत्पपातासनात् क्रुद्धो दन्तैर् दन्तान् उपस्पृशन् 03261047a स्वान् अमात्यान् विसृज्याथ विविक्ते ताम् उवाच सः 03261047c केनास्य् एवं कृता भद्रे माम् अचिन्त्यावमन्य च 03261048a कः शूलं तीक्ष्णम् आसाद्य सर्वगात्रैर् निषेवते 03261048c कः शिरस्य् अग्निम् आदाय विश्वस्तः स्वपते सुखम् 03261049a आशीविषं घोरतरं पादेन स्पृशतीह कः 03261049c सिंहं केसरिणं कश् च दंष्ट्रासु स्पृश्य तिष्ठति 03261050a इत्य् एवं ब्रुवतस् तस्य स्रोतोभ्यस् तेजसो ऽर्चिषः 03261050c निश्चेरुर् दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः 03261051a तस्य तत् सर्वम् आचख्यौ भगिनी रामविक्रमम् 03261051c खरदूषणसंयुक्तं राक्षसानां पराभवम् 03261052a स निश्चित्य ततः कृत्यं स्वसारम् उपसान्त्व्य च 03261052c ऊर्ध्वम् आचक्रमे राजा विधाय नगरे विधिम् 03261053a त्रिकूटं समतिक्रम्य कालपर्वतम् एव च 03261053c ददर्श मकरावासं गम्भीरोदं महोदधिम् 03261054a तम् अतीत्याथ गोकर्णम् अभ्यगच्छद् दशाननः 03261054c दयितं स्थानम् अव्यग्रं शूलपाणेर् महात्मनः 03261055a तत्राभ्यगच्छन् मारीचं पूर्वामात्यं दशाननः 03261055c पुरा रामभयाद् एव तापस्यं समुपाश्रितम् 03262001 मार्कण्डेय उवाच 03262001a मारीचस् त्व् अथ संभ्रान्तो दृष्ट्वा रावणम् आगतम् 03262001c पूजयाम् आस सत्कारैः फलमूलादिभिस् तथा 03262002a विश्रान्तं चैनम् आसीनम् अन्वासीनः स राक्षसः 03262002c उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् 03262003a न ते प्रकृतिमान् वर्णः कच्चित् क्षेमं पुरे तव 03262003c कच्चित् प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा 03262004a किम् इहागमने चापि कार्यं ते राक्षसेश्वर 03262004c कृतम् इत्य् एव तद् विद्धि यद्य् अपि स्यात् सुदुष्करम् 03262005a शशंस रावणस् तस्मै तत् सर्वं रामचेष्टितम् 03262005c मारीचस् त्व् अब्रवीच् छ्रुत्वा समासेनैव रावणम् 03262006a अलं ते रामम् आसाद्य वीर्यज्ञो ह्य् अस्मि तस्य वै 03262006c बाणवेगं हि कस् तस्य शक्तः सोढुं महात्मनः 03262007a प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः 03262007c विनाशमुखम् एतत् ते केनाख्यातं दुरात्मना 03262008a तम् उवाचाथ सक्रोधो रावणः परिभर्त्सयन् 03262008c अकुर्वतो ऽस्मद्वचनं स्यान् मृत्युर् अपि ते ध्रुवम् 03262009a मारीचश् चिन्तयाम् आस विशिष्टान् मरणं वरम् 03262009c अवश्यं मरणे प्राप्ते करिष्याम्य् अस्य यन् मतम् 03262010a ततस् तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम् 03262010c किं ते साह्यं मया कार्यं करिष्याम्य् अवशो ऽपि तत् 03262011a तम् अब्रवीद् दशग्रीवो गच्छ सीतां प्रलोभय 03262011c रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः 03262012a ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति 03262012c अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति 03262013a ताम् आदायापनेष्यामि ततः स न भविष्यति 03262013c भार्यावियोगाद् दुर्बुद्धिर् एतत् साह्यं कुरुष्व मे 03262014a इत्य् एवम् उक्तो मारीचः कृत्वोदकम् अथात्मनः 03262014c रावणं पुरतो यान्तम् अन्वगच्छत् सुदुःखितः 03262015a ततस् तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः 03262015c चक्रतुस् तत् तथा सर्वम् उभौ यत् पूर्वमन्त्रितम् 03262016a रावणस् तु यतिर् भूत्वा मुण्डः कुण्डी त्रिदण्डधृक् 03262016c मृगश् च भूत्वा मारीचस् तं देशम् उपजग्मतुः 03262017a दर्शयाम् आस वैदेहीं मारीचो मृगरूपधृक् 03262017c चोदयाम् आस तस्यार्थे सा रामं विधिचोदिता 03262018a रामस् तस्याः प्रियं कुर्वन् धनुर् आदाय सत्वरः 03262018c रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया 03262019a स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान् 03262019c अन्वधावन् मृगं रामो रुद्रस् तारामृगं यथा 03262020a सो ऽन्तर्हितः पुनस् तस्य दर्शनं राक्षसो व्रजन् 03262020c चकर्ष महद् अध्वानं रामस् तं बुबुधे ततः 03262021a निशाचरं विदित्वा तं राघवः प्रतिभानवान् 03262021c अमोघं शरम् आदाय जघान मृगरूपिणम् 03262022a स रामबाणाभिहतः कृत्वा रामस्वरं तदा 03262022c हा सीते लक्ष्मणेत्य् एवं चुक्रोशार्तस्वरेण ह 03262023a शुश्राव तस्य वैदेही ततस् तां करुणां गिरम् 03262023c सा प्राद्रवद् यतः शब्दस् ताम् उवाचाथ लक्ष्मणः 03262024a अलं ते शङ्कया भीरु को रामं विषहिष्यति 03262024c मुहूर्ताद् द्रक्ष्यसे रामम् आगतं तं शुचिस्मिते 03262025a इत्य् उक्त्वा सा प्ररुदती पर्यशङ्कत देवरम् 03262025c हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणम् 03262026a सा तं परुषम् आरब्धा वक्तुं साध्वी पतिव्रता 03262026c नैष कालो भवेन् मूढ यं त्वं प्रार्थयसे हृदा 03262027a अप्य् अहं शस्त्रम् आदाय हन्याम् आत्मानम् आत्मना 03262027c पतेयं गिरिशृङ्गाद् वा विशेयं वा हुताशनम् 03262028a रामं भर्तारम् उत्सृज्य न त्व् अहं त्वां कथं चन 03262028c निहीनम् उपतिष्ठेयं शार्दूली क्रोष्टुकं यथा 03262029a एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः 03262029c पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः 03262029e स रामस्य पदं गृह्य प्रससार धनुर्धरः 03262030a एतस्मिन्न् अन्तरे रक्षो रावणः प्रत्यदृश्यत 03262030c अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः 03262030e यतिवेषप्रतिच्छन्नो जिहीर्षुस् ताम् अनिन्दिताम् 03262031a सा तम् आलक्ष्य संप्राप्तं धर्मज्ञा जनकात्मजा 03262031c निमन्त्रयाम् आस तदा फलमूलाशनादिभिः 03262032a अवमन्य स तत् सर्वं स्वरूपं प्रतिपद्य च 03262032c सान्त्वयाम् आस वैदेहीम् इति राक्षसपुंगवः 03262033a सीते राक्षसराजो ऽहं रावणो नाम विश्रुतः 03262033c मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः 03262034a तत्र त्वं वरनारीषु शोभिष्यसि मया सह 03262034c भार्या मे भव सुश्रोणि तापसं त्यज राघवम् 03262035a एवमादीनि वाक्यानि श्रुत्वा सीताथ जानकी 03262035c पिधाय कर्णौ सुश्रोणी मैवम् इत्य् अब्रवीद् वचः 03262036a प्रपतेद् द्यौः सनक्षत्रा पृथिवी शकलीभवेत् 03262036c शैत्यम् अग्निर् इयान् नाहं त्यजेयं रघुनन्दनम् 03262037a कथं हि भिन्नकरटं पद्मिनं वनगोचरम् 03262037c उपस्थाय महानागं करेणुः सूकरं स्पृशेत् 03262038a कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम् 03262038c लोभं सौवीरके कुर्यान् नारी का चिद् इति स्मरे 03262039a इति सा तं समाभाष्य प्रविवेशाश्रमं पुनः 03262039c ताम् अनुद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् 03262040a भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम् 03262040c मूर्धजेषु निजग्राह खम् उपाचक्रमे ततः 03262041a तां ददर्श तदा गृध्रो जटायुर् गिरिगोचरः 03262041c रुदतीं राम रामेति ह्रियमाणां तपस्विनीम् 03263001 मार्कण्डेय उवाच 03263001a सखा दशरथस्यासीज् जटायुर् अरुणात्मजः 03263001c गृध्रराजो महावीर्यः संपातिर् यस्य सोदरः 03263002a स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् 03263002c क्रोधाद् अभ्यद्रवत् पक्षी रावणं राक्षसेश्वरम् 03263003a अथैनम् अब्रवीद् गृध्रो मुञ्च मुञ्चेति मैथिलीम् 03263003c ध्रियमाणे मयि कथं हरिष्यसि निशाचर 03263003e न हि मे मोक्ष्यसे जीवन् यदि नोत्सृजसे वधूम् 03263004a उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर् भृशम् 03263004c पक्षतुण्डप्रहारैश् च बहुशो जर्जरीकृतः 03263004e चक्षार रुधिरं भूरि गिरिः प्रस्रवणैर् इव 03263005a स वध्यमानो गृध्रेण रामप्रियहितैषिणा 03263005c खड्गम् आदाय चिच्छेद भुजौ तस्य पतत्रिणः 03263006a निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम् 03263006c ऊर्ध्वम् आचक्रमे सीतां गृहीत्वाङ्केन राक्षसः 03263007a यत्र यत्र तु वैदेही पश्यत्य् आश्रममण्डलम् 03263007c सरो वा सरितं वापि तत्र मुञ्चति भूषणम् 03263008a सा ददर्श गिरिप्रस्थे पञ्च वानरपुंगवान् 03263008c तत्र वासो महद् दिव्यम् उत्ससर्ज मनस्विनी 03263009a तत् तेषां वानरेन्द्राणां पपात पवनोद्धुतम् 03263009c मध्ये सुपीतं पञ्चानां विद्युन् मेघान्तरे यथा 03263010a एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् 03263010c निवृत्तो ददृशे धीमान् भ्रातरं लक्ष्मणं तदा 03263011a कथम् उत्सृज्य वैदेहीं वने राक्षससेविते 03263011c इत्य् एवं भ्रातरं दृष्ट्वा प्राप्तो ऽसीति व्यगर्हयत् 03263012a मृगरूपधरेणाथ रक्षसा सो ऽपकर्षणम् 03263012c भ्रातुर् आगमनं चैव चिन्तयन् पर्यतप्यत 03263013a गर्हयन्न् एव रामस् तु त्वरितस् तं समासदत् 03263013c अपि जीवति वैदेही नेति पश्यामि लक्ष्मण 03263014a तस्य तत् सर्वम् आचख्यौ सीताया लक्ष्मणो वचः 03263014c यद् उक्तवत्य् असदृशं वैदेही पश्चिमं वचः 03263015a दह्यमानेन तु हृदा रामो ऽभ्यपतद् आश्रमम् 03263015c स ददर्श तदा गृध्रं निहतं पर्वतोपमम् 03263016a राक्षसं शङ्कमानस् तु विकृष्य बलवद् धनुः 03263016c अभ्यधावत काकुत्स्थस् ततस् तं सहलक्ष्मणः 03263017a स ताव् उवाच तेजस्वी सहितौ रामलक्ष्मणौ 03263017c गृध्रराजो ऽस्मि भद्रं वां सखा दशरथस्य ह 03263018a तस्य तद् वचनं श्रुत्वा संगृह्य धनुषी शुभे 03263018c को ऽयं पितरम् अस्माकं नाम्नाहेत्य् ऊचतुश् च तौ 03263019a ततो ददृशतुस् तौ तं छिन्नपक्षद्वयं तथा 03263019c तयोः शशंस गृध्रस् तु सीतार्थे रावणाद् वधम् 03263020a अपृच्छद् राघवो गृध्रं रावणः कां दिशं गतः 03263020c तस्य गृध्रः शिरःकम्पैर् आचचक्षे ममार च 03263021a दक्षिणाम् इति काकुत्स्थो विदित्वास्य तद् इङ्गितम् 03263021c संस्कारं लम्भयाम् आस सखायं पूजयन् पितुः 03263022a ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम् 03263022c विध्वस्तकलशं शून्यं गोमायुबलसेवितम् 03263023a दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ 03263023c जग्मतुर् दण्डकारण्यं दक्षिणेन परंतपौ 03263024a वने महति तस्मिंस् तु रामः सौमित्रिणा सह 03263024c ददर्श मृगयूथानि द्रवमाणानि सर्वशः 03263024e शब्दं च घोरं सत्त्वानां दावाग्नेर् इव वर्धतः 03263025a अपश्येतां मुहूर्ताच् च कबन्धं घोरदर्शनम् 03263025c मेघपर्वतसंकाशं शालस्कन्धं महाभुजम् 03263025e उरोगतविशालाक्षं महोदरमहामुखम् 03263026a यदृच्छयाथ तद् रक्षः करे जग्राह लक्ष्मणम् 03263026c विषादम् अगमत् सद्यः सौमित्रिर् अथ भारत 03263027a स रामम् अभिसंप्रेक्ष्य कृष्यते येन तन्मुखम् 03263027c विषण्णश् चाब्रवीद् रामं पश्यावस्थाम् इमां मम 03263028a हरणं चैव वैदेह्या मम चायम् उपप्लवः 03263028c राज्यभ्रंशश् च भवतस् तातस्य मरणं तथा 03263029a नाहं त्वां सह वैदेह्या समेतं कोसलागतम् 03263029c द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम् 03263030a द्रक्ष्यन्त्य् आर्यस्य धन्या ये कुशलाजशमीलवैः 03263030c अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा 03263031a एवं बहुविधं धीमान् विललाप स लक्ष्मणः 03263031c तम् उवाचाथ काकुत्स्थः संभ्रमेष्व् अप्य् असंभ्रमः 03263032a मा विषीद नरव्याघ्र नैष कश् चिन् मयि स्थिते 03263032c छिन्ध्य् अस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः 03263033a इत्य् एवं वदता तस्य भुजो रामेण पातितः 03263033c खड्गेन भृशतीक्ष्णेन निकृत्तस् तिलकाण्डवत् 03263034a ततो ऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान् बली 03263034c सौमित्रिर् अपि संप्रेक्ष्य भ्रातरं राघवं स्थितम् 03263035a पुनर् अभ्याहनत् पार्श्वे तद् रक्षो लक्ष्मणो भृशम् 03263035c गतासुर् अपतद् भूमौ कबन्धः सुमहांस् ततः 03263036a तस्य देहाद् विनिःसृत्य पुरुषो दिव्यदर्शनः 03263036c ददृशे दिवम् आस्थाय दिवि सूर्य इव ज्वलन् 03263037a पप्रच्छ रामस् तं वाग्मी कस् त्वं प्रब्रूहि पृच्छतः 03263037c कामया किम् इदं चित्रम् आश्चर्यं प्रतिभाति मे 03263038a तस्याचचक्षे गन्धर्वो विश्वावसुर् अहं नृप 03263038c प्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम् 03263039a रावणेन हृता सीता राज्ञा लङ्कानिवासिना 03263039c सुग्रीवम् अभिगच्छस्व स ते साह्यं करिष्यति 03263040a एषा पम्पा शिवजला हंसकारण्डवायुता 03263040c ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी 03263041a संवसत्य् अत्र सुग्रीवश् चतुर्भिः सचिवैः सह 03263041c भ्राता वानरराजस्य वालिनो हेममालिनः 03263042a एतावच् छक्यम् अस्माभिर् वक्तुं द्रष्टासि जानकीम् 03263042c ध्रुवं वानरराजस्य विदितो रावणालयः 03263043a इत्य् उक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः 03263043c विस्मयं जग्मतुश् चोभौ तौ वीरौ रामलक्ष्मणौ 03264001 मार्कण्डेय उवाच 03264001a ततो ऽविदूरे नलिनीं प्रभूतकमलोत्पलाम् 03264001c सीताहरणदुःखार्तः पम्पां रामः समासदत् 03264002a मारुतेन सुशीतेन सुखेनामृतगन्धिना 03264002c सेव्यमानो वने तस्मिञ् जगाम मनसा प्रियाम् 03264003a विललाप स राजेन्द्रस् तत्र कान्ताम् अनुस्मरन् 03264003c कामबाणाभिसंतप्तः सौमित्रिस् तम् अथाब्रवीत् 03264004a न त्वाम् एवंविधो भावः स्प्रष्टुम् अर्हति मानद 03264004c आत्मवन्तम् इव व्याधिः पुरुषं वृद्धशीलिनम् 03264005a प्रवृत्तिर् उपलब्धा ते वैदेह्या रावणस्य च 03264005c तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय 03264006a अभिगच्छाव सुग्रीवं शैलस्थं हरिपुंगवम् 03264006c मयि शिष्ये च भृत्ये च सहाये च समाश्वस 03264007a एवं बहुविधैर् वाक्यैर् लक्ष्मणेन स राघवः 03264007c उक्तः प्रकृतिम् आपेदे कार्ये चानन्तरो ऽभवत् 03264008a निषेव्य वारि पम्पायास् तर्पयित्वा pitqn अपि 03264008c प्रतस्थतुर् उभौ वीरौ भ्रातरौ रामलक्ष्मणौ 03264009a ताव् ऋश्यमूकम् अभ्येत्य बहुमूलफलं गिरिम् 03264009c गिर्यग्रे वानरान् पञ्च वीरौ ददृशतुस् तदा 03264010a सुग्रीवः प्रेषयाम् आस सचिवं वानरं तयोः 03264010c बुद्धिमन्तं हनूमन्तं हिमवन्तम् इव स्थितम् 03264011a तेन संभाष्य पूर्वं तौ सुग्रीवम् अभिजग्मतुः 03264011c सख्यं वानरराजेन चक्रे रामस् ततो नृप 03264012a तद् वासो दर्शयाम् आसुस् तस्य कार्ये निवेदिते 03264012c वानराणां तु यत् सीता ह्रियमाणाभ्यवासृजत् 03264013a तत् प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् 03264013c पृथिव्यां वानरैश्वर्ये स्वयं रामो ऽभ्यषेचयत् 03264014a प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम् 03264014c सुग्रीवश् चापि वैदेह्याः पुनरानयनं नृप 03264015a इत्य् उक्त्वा समयं कृत्वा विश्वास्य च परस्परम् 03264015c अभ्येत्य सर्वे किष्किन्धां तस्थुर् युद्धाभिकाङ्क्षिणः 03264016a सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः 03264016c नास्य तन् ममृषे वाली तं तारा प्रत्यषेधयत् 03264017a यथा नदति सुग्रीवो बलवान् एष वानरः 03264017c मन्ये चाश्रयवान् प्राप्तो न त्वं निर्गन्तुम् अर्हसि 03264018a हेममाली ततो वाली तारां ताराधिपाननाम् 03264018c प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः 03264019a सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता 03264019c केनापाश्रयवान् प्राप्तो ममैष भ्रातृगन्धिकः 03264020a चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा 03264020c पतिम् इत्य् अब्रवीत् प्राज्ञा शृणु सर्वं कपीश्वर 03264021a हृतदारो महासत्त्वो रामो दशरथात्मजः 03264021c तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः 03264022a भ्राता चास्य महाबाहुः सौमित्रिर् अपराजितः 03264022c लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये 03264023a मैन्दश् च द्विविदश् चैव हनूमांश् चानिलात्मजः 03264023c जाम्बवान् ऋक्षराजश् च सुग्रीवसचिवाः स्थिताः 03264024a सर्व एते महात्मानो बुद्धिमन्तो महाबलाः 03264024c अलं तव विनाशाय रामवीर्यव्यपाश्रयात् 03264025a तस्यास् तद् आक्षिप्य वचो हितम् उक्तं कपीश्वरः 03264025c पर्यशङ्कत ताम् ईर्षुः सुग्रीवगतमानसाम् 03264026a तारां परुषम् उक्त्वा स निर्जगाम गुहामुखात् 03264026c स्थितं माल्यवतो ऽभ्याशे सुग्रीवं सो ऽभ्यभाषत 03264027a असकृत् त्वं मया मूढ निर्जितो जीवितप्रियः 03264027c मुक्तो ज्ञातिर् इति ज्ञात्वा का त्वरा मरणे पुनः 03264028a इत्य् उक्तः प्राह सुग्रीवो भ्रातरं हेतुमद् वचः 03264028c प्राप्तकालम् अमित्रघ्नो रामं संबोधयन्न् इव 03264029a हृतदारस्य मे राजन् हृतराज्यस्य च त्वया 03264029c किं नु जीवितसामर्थ्यम् इति विद्धि समागतम् 03264030a एवम् उक्त्वा बहुविधं ततस् तौ संनिपेततुः 03264030c समरे वालिसुग्रीवौ शालतालशिलायुधौ 03264031a उभौ जघ्नतुर् अन्योन्यम् उभौ भूमौ निपेततुः 03264031c उभौ ववल्गतुश् चित्रं मुष्टिभिश् च निजघ्नतुः 03264032a उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ 03264032c शुशुभाते तदा वीरौ पुष्पिताव् इव किंशुकौ 03264033a न विशेषस् तयोर् युद्धे तदा कश् चन दृश्यते 03264033c सुग्रीवस्य तदा मालां हनूमान् कण्ठ आसजत् 03264034a स मालया तदा वीरः शुशुभे कण्ठसक्तया 03264034c श्रीमान् इव महाशैलो मलयो मेघमालया 03264035a कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः 03264035c विचकर्ष धनुःश्रेष्ठं वालिम् उद्दिश्य लक्ष्यवत् 03264036a विस्फारस् तस्य धनुषो यन्त्रस्येव तदा बभौ 03264036c वितत्रास तदा वाली शरेणाभिहतो हृदि 03264037a स भिन्नमर्माभिहतो वक्त्राच् छोणितम् उद्वमन् 03264037c ददर्शावस्थितं रामम् आरात् सौमित्रिणा सह 03264038a गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः 03264038c तारा ददर्श तं भूमौ तारापतिम् इव च्युतम् 03264039a हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत 03264039c तां च तारापतिमुखीं तारां निपतितेश्वराम् 03264040a रामस् तु चतुरो मासान् पृष्ठे माल्यवतः शुभे 03264040c निवासम् अकरोद् धीमान् सुग्रीवेणाभ्युपस्थितः 03264041a रावणो ऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः 03264041c सीतां निवेशयाम् आस भवने नन्दनोपमे 03264041e अशोकवनिकाभ्याशे तापसाश्रमसंनिभे 03264042a भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी 03264042c उपवासतपःशीला तत्र सा पृथुलेक्षणा 03264042e उवास दुःखवसतीः फलमूलकृताशना 03264043a दिदेश राक्षसीस् तत्र रक्षणे राक्षसाधिपः 03264043c प्रासासिशूलपरशुमुद्गरालातधारिणीः 03264044a द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वाम् अजिह्विकाम् 03264044c त्रिस्तनीम् एकपादां च त्रिजटाम् एकलोचनाम् 03264045a एताश् चान्याश् च दीप्ताक्ष्यः करभोत्कटमूर्धजाः 03264045c परिवार्यासते सीतां दिवारात्रम् अतन्द्रिताः 03264046a तास् तु ताम् आयतापाङ्गीं पिशाच्यो दारुणस्वनाः 03264046c तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः 03264047a खादाम पाटयामैनां तिलशः प्रविभज्य ताम् 03264047c येयं भर्तारम् अस्माकम् अवमन्येह जीवति 03264048a इत्य् एवं परिभर्त्सन्तीस् त्रास्यमाना पुनः पुनः 03264048c भर्तृशोकसमाविष्टा निःश्वस्येदम् उवाच ताः 03264049a आर्याः खादत मां शीघ्रं न मे लोभो ऽस्ति जीविते 03264049c विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् 03264050a अप्य् एवाहं निराहारा जीवितप्रियवर्जिता 03264050c शोषयिष्यामि गात्राणि व्याली तालगता यथा 03264051a न त्व् अन्यम् अभिगच्छेयं पुमांसं राघवाद् ऋते 03264051c इति जानीत सत्यं मे क्रियतां यद् अनन्तरम् 03264052a तस्यास् तद् वचनं श्रुत्वा राक्षस्यस् ताः खरस्वनाः 03264052c आख्यातुं राक्षसेन्द्राय जग्मुस् तत् सर्वम् आदितः 03264053a गतासु तासु सर्वासु त्रिजटा नाम राक्षसी 03264053c सान्त्वयाम् आस वैदेहीं धर्मज्ञा प्रियवादिनी 03264054a सीते वक्ष्यामि ते किं चिद् विश्वासं कुरु मे सखि 03264054c भयं ते व्येतु वामोरु शृणु चेदं वचो मम 03264055a अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुंगवः 03264055c स रामस्य हितान्वेषी त्वदर्थे हि स मावदत् 03264056a सीता मद्वचनाद् वाच्या समाश्वास्य प्रसाद्य च 03264056c भर्ता ते कुशली रामो लक्ष्मणानुगतो बली 03264057a सख्यं वानरराजेन शक्रप्रतिमतेजसा 03264057c कृतवान् राघवः श्रीमांस् त्वदर्थे च समुद्यतः 03264058a मा च ते ऽस्तु भयं भीरु रावणाल् लोकगर्हितात् 03264058c नलकूबरशापेन रक्षिता hy asy anindite 03264059a zapto hy एष पुरा पापो वधूं रम्भां परामृशन् 03264059c न शक्तो विवशां नारीम् उपैतुम् अजितेन्द्रियः 03264060a क्षिप्रम् एष्यति ते भर्ता सुग्रीवेणाभिरक्षितः 03264060c सौमित्रिसहितो धीमांस् त्वां चेतो मोक्षयिष्यति 03264061a स्वप्ना हि सुमहाघोरा दृष्टा मे ऽनिष्टदर्शनाः 03264061c विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः 03264062a दारुणो ह्य् एष दुष्टात्मा क्षुद्रकर्मा निशाचरः 03264062c स्वभावाच् छीलदोषेण सर्वेषां भयवर्धनः 03264063a स्पर्धते सर्वदेवैर् यः कालोपहतचेतनः 03264063c मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै 03264064a तैलाभिषिक्तो विकचो मज्जन् पङ्के दशाननः 03264064c असकृत् खरयुक्ते तु रथे नृत्यन्न् इव स्थितः 03264065a कुम्भकर्णादयश् चेमे नग्नाः पतितमूर्धजाः 03264065c कृष्यन्ते दक्षिणाम् आशां रक्तमाल्यानुलेपनाः 03264066a श्वेतातपत्रः सोष्णीषः शुक्लमाल्यविभूषणः 03264066c श्वेतपर्वतम् आरूढ एक एव विभीषणः 03264067a सचिवाश् चास्य चत्वारः शुक्लमाल्यानुलेपनाः 03264067c श्वेतपर्वतम् आरूढा मोक्ष्यन्ते ऽस्मान् महाभयात् 03264068a रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा 03264068c यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः 03264069a अस्थिसंचयम् आरूढो भुञ्जानो मधुपायसम् 03264069c लक्ष्मणश् च मया दृष्टो निरीक्षन् सर्वतो दिशः 03264070a रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता 03264070c असकृत् त्वं मया दृष्टा गच्छन्ती दिशम् उत्तराम् 03264071a हर्षम् एष्यसि वैदेहि क्षिप्रं भर्तृसमन्विता 03264071c राघवेण सह भ्रात्रा सीते त्वम् अचिराद् इव 03264072a इति सा मृगशावाक्षी तच् छ्रुत्वा त्रिजटावचः 03264072c बभूवाशावती बाला पुनर् भर्तृसमागमे 03264073a यावद् अभ्यागता रौद्राः पिशाच्यस् ताः सुदारुणाः 03264073c ददृशुस् तां त्रिजटया सहासीनां यथा पुरा 03265001 मार्कण्डेय उवाच 03265001a ततस् तां भर्तृशोकार्तां दीनां मलिनवाससम् 03265001c मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम् 03265002a राक्षसीभिर् उपास्यन्तीं समासीनां शिलातले 03265002c रावणः कामबाणार्तो ददर्शोपससर्प च 03265003a देवदानवगन्धर्वयक्षकिंपुरुषैर् युधि 03265003c अजितो ऽशोकवनिकां ययौ कन्दर्पमोहितः 03265004a दिव्याम्बरधरः श्रीमान् सुमृष्टमणिकुण्डलः 03265004c विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् 03265005a स कल्पवृक्षसदृशो यत्नाद् अपि विभूषितः 03265005c श्मशानचैत्यद्रुमवद् भूषितो ऽपि भयंकरः 03265006a स तस्यास् तनुमध्यायाः समीपे रजनीचरः 03265006c ददृशे रोहिणीम् एत्य शनैश्चर इव ग्रहः 03265007a स ताम् आमन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः 03265007c इदम् इत्य् अब्रवीद् बालां त्रस्तां रौहीम् इवाबलाम् 03265008a सीते पर्याप्तम् एतावत् कृतो भर्तुर् अनुग्रहः 03265008c प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते 03265009a भजस्व मां वरारोहे महार्हाभरणाम्बरा 03265009c भव मे सर्वनारीणाम् उत्तमा वरवर्णिनि 03265010a सन्ति मे देवकन्याश् च राजर्षीणां तथाङ्गनाः 03265010c सन्ति दानवकन्याश् च दैत्यानां चापि योषितः 03265011a चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः 03265011c द्विस् तावत् पुरुषादानां रक्षसां भीमकर्मणाम् 03265012a ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः 03265012c के चिद् एव धनाध्यक्षं भ्रातरं मे समाश्रिताः 03265013a गन्धर्वाप्सरसो भद्रे माम् आपानगतं सदा 03265013c उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम 03265014a पुत्रो ऽहम् अपि विप्रर्षेः साक्षाद् विश्रवसो मुनेः 03265014c पञ्चमो लोकपालानाम् इति मे प्रथितं यशः 03265015a दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च 03265015c यथैव त्रिदशेशस्य तथैव मम भामिनि 03265016a क्षीयतां दुष्कृतं कर्म वनवासकृतं तव 03265016c भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा 03265017a इत्य् उक्ता तेन वैदेही परिवृत्य शुभानना 03265017c तृणम् अन्तरतः कृत्वा तम् उवाच निशाचरम् 03265018a अशिवेनातिवामोरूर् अजस्रं नेत्रवारिणा 03265018c स्तनाव् अपतितौ बाला सहिताव् अभिवर्षती 03265018e उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता 03265019a असकृद् वदतो वाक्यम् ईदृशं राक्षसेश्वर 03265019c विषादयुक्तम् एतत् ते मया श्रुतम् अभाग्यया 03265020a तद् भद्रसुख भद्रं ते मानसं विनिवर्त्यताम् 03265020c परदारास्म्य् अलभ्या च सततं च पतिव्रता 03265021a न चैवोपयिकी भार्या मानुषी कृपणा तव 03265021c विवशां धर्षयित्वा च कां त्वं प्रीतिम् अवाप्स्यसि 03265022a प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव 03265022c न च पालयसे धर्मं लोकपालसमः कथम् 03265023a भ्रातरं राजराजानं महेश्वरसखं प्रभुम् 03265023c धनेश्वरं व्यपदिशन् कथं त्व् इह न लज्जसे 03265024a इत्य् उक्त्वा प्रारुदत् सीता कम्पयन्ती पयोधरौ 03265024c शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा 03265025a तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता 03265025c ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि 03265026a तच् छ्रुत्वा रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम् 03265026c प्रत्याख्यातो ऽपि दुर्मेधाः पुनर् एवाब्रवीद् वचः 03265027a कामम् अङ्गानि मे सीते दुनोतु मकरध्वजः 03265027c न त्वाम् अकामां सुश्रोणीं समेष्ये चारुहासिनीम् 03265028a किं नु शक्यं मया कर्तुं यत् त्वम् अद्यापि मानुषम् 03265028c आहारभूतम् अस्माकं रामम् एवानुरुध्यसे 03265029a इत्य् उक्त्वा ताम् अनिन्द्याङ्गीं स राक्षसगणेश्वरः 03265029c तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् 03265030a राक्षसीभिः परिवृता वैदेही शोककर्शिता 03265030c सेव्यमाना त्रिजटया तत्रैव न्यवसत् तदा 03266001 मार्कण्डेय उवाच 03266001a राघवस् तु ससौमित्रिः सुग्रीवेणाभिपालितः 03266001c वसन् माल्यवतः पृष्ठे ददर्श विमलं नभः 03266002a स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम् 03266002c ग्रहनक्षत्रताराभिर् अनुयातम् अमित्रहा 03266003a कुमुदोत्पलपद्मानां गन्धम् आदाय वायुना 03266003c महीधरस्थः शीतेन सहसा प्रतिबोधितः 03266004a प्रभाते लक्ष्मणं वीरम् अभ्यभाषत दुर्मनाः 03266004c सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि 03266005a गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम् 03266005c प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम् 03266006a यो ऽसौ कुलाधमो मूढो मया राज्ये ऽभिषेचितः 03266006c सर्ववानरगोपुच्छा यम् ऋक्षाश् च भजन्ति वै 03266007a यदर्थं निहतो वाली मया रघुकुलोद्वह 03266007c त्वया सह महाबाहो किष्किन्धोपवने तदा 03266008a कृतघ्नं तम् अहं मन्ये वानरापसदं भुवि 03266008c यो माम् एवंगतो मूढो न जानीते ऽद्य लक्ष्मण 03266009a असौ मन्ये न जानीते समयप्रतिपादनम् 03266009c कृतोपकारं मां नूनम् अवमन्याल्पया धिया 03266010a यदि तावद् अनुद्युक्तः शेते कामसुखात्मकः 03266010c नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया 03266011a अथापि घटते ऽस्माकम् अर्थे वानरपुंगवः 03266011c तम् आदायैहि काकुत्स्थ त्वरावान् भव मा चिरम् 03266012a इत्य् उक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः 03266012c प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः 03266012e किष्किन्धाद्वारम् आसाद्य प्रविवेशानिवारितः 03266013a सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः 03266013c तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः 03266013e पूजया प्रतिजग्राह प्रीयमाणस् तदर्हया 03266014a तम् अब्रवीद् रामवचः सौमित्रिर् अकुतोभयः 03266014c स तत् सर्वम् अशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः 03266015a सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः 03266015c इदम् आह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् 03266016a नास्मि लक्ष्मण दुर्मेधा न कृतघ्नो न निर्घृणः 03266016c श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः 03266017a दिशः प्रस्थापिताः सर्वे विनीता हरयो मया 03266017c सर्वेषां च कृतः कालो मासेनागमनं पुनः 03266018a यैर् इयं सवना साद्रिः सपुरा सागराम्बरा 03266018c विचेतव्या मही वीर सग्रामनगराकरा 03266019a स मासः पञ्चरात्रेण पूर्णो भवितुम् अर्हति 03266019c ततः श्रोष्यसि रामेण सहितः सुमहत् प्रियम् 03266020a इत्य् उक्तो लक्ष्मणस् तेन वानरेन्द्रेण धीमता 03266020c त्यक्त्वा रोषम् अदीनात्मा सुग्रीवं प्रत्यपूजयत् 03266021a स रामं सहसुग्रीवो माल्यवत्पृष्ठम् आस्थितम् 03266021c अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् 03266022a इत्य् एवं वानरेन्द्रास् ते समाजग्मुः सहस्रशः 03266022c दिशस् तिस्रो विचित्याथ न तु ये दक्षिणां गताः 03266023a आचख्युस् ते तु रामाय महीं सागरमेखलाम् 03266023c विचितां न तु वैदेह्या दर्शनं रावणस्य वा 03266024a गतास् तु दक्षिणाम् आशां ये वै वानरपुंगवाः 03266024c आशावांस् तेषु काकुत्स्थः प्राणान् आर्तो ऽप्य् अधारयत् 03266025a द्विमासोपरमे काले व्यतीते प्लवगास् ततः 03266025c सुग्रीवम् अभिगम्येदं त्वरिता वाक्यम् अब्रुवन् 03266026a रक्षितं वालिना यत् तत् स्फीतं मधुवनं महत् 03266026c त्वया च प्लवगश्रेष्ठ तद् भुङ्क्ते पवनात्मजः 03266027a वालिपुत्रो ऽङ्गदश् चैव ये चान्ये प्लवगर्षभाः 03266027c विचेतुं दक्षिणाम् आशां राजन् प्रस्थापितास् त्वया 03266028a तेषां तं प्रणयं श्रुत्वा मेने स कृतकृत्यताम् 03266028c कृतार्थानां हि भृत्यानाम् एतद् भवति चेष्टितम् 03266029a स तद् रामाय मेधावी शशंस प्लवगर्षभः 03266029c रामश् चाप्य् अनुमानेन मेने दृष्टां तु मैथिलीम् 03266030a हनूमत्प्रमुखाश् चापि विश्रान्तास् ते प्लवंगमाः 03266030c अभिजग्मुर् हरीन्द्रं तं रामलक्ष्मणसंनिधौ 03266031a गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः 03266031c अगमत् प्रत्ययं भूयो दृष्टा सीतेति भारत 03266032a हनूमत्प्रमुखास् ते तु वानराः पूर्णमानसाः 03266032c प्रणेमुर् विधिवद् रामं सुग्रीवं लक्ष्मणं तथा 03266033a तान् उवाचागतान् रामः प्रगृह्य सशरं धनुः 03266033c अपि मां जीवयिष्यध्वम् अपि वः कृतकृत्यता 03266034a अपि राज्यम् अयोध्यायां कारयिष्याम्य् अहं पुनः 03266034c निहत्य समरे शत्रून् आहृत्य जनकात्मजाम् 03266035a अमोक्षयित्वा वैदेहीम् अहत्वा च रिपून् रणे 03266035c हृतदारो ऽवधूतश् च नाहं जीवितुम् उत्सहे 03266036a इत्य् उक्तवचनं रामं प्रत्युवाचानिलात्मजः 03266036c प्रियम् आख्यामि ते राम दृष्टा सा जानकी मया 03266037a विचित्य दक्षिणाम् आशां सपर्वतवनाकराम् 03266037c श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम् 03266038a प्रविशामो वयं तां तु बहुयोजनम् आयताम् 03266038c अन्धकारां सुविपिनां गहनां कीटसेविताम् 03266039a गत्वा सुमहद् अध्वानम् आदित्यस्य प्रभां ततः 03266039c दृष्टवन्तः स्म तत्रैव भवनं दिव्यम् अन्तरा 03266040a मयस्य किल दैत्यस्य तदासीद् वेश्म राघव 03266040c तत्र प्रभावती नाम तपो ऽतप्यत तापसी 03266041a तया दत्तानि भोज्यानि पानानि विविधानि च 03266041c भुक्त्वा लब्धबलाः सन्तस् तयोक्तेन पथा ततः 03266042a निर्याय तस्माद् उद्देशात् पश्यामो लवणाम्भसः 03266042c समीपे सह्यमलयौ दर्दुरं च महागिरिम् 03266043a ततो मलयम् आरुह्य पश्यन्तो वरुणालयम् 03266043c विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् 03266044a अनेकशतविस्तीर्णं योजनानां महोदधिम् 03266044c तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः 03266045a तत्रानशनसंकल्पं कृत्वासीना वयं तदा 03266045c ततः कथान्ते गृध्रस्य जटायोर् अभवत् कथा 03266046a ततः पर्वतशृङ्गाभं घोररूपं भयावहम् 03266046c पक्षिणं दृष्टवन्तः स्म वैनतेयम् इवापरम् 03266047a सो ऽस्मान् अतर्कयद् भोक्तुम् अथाभ्येत्य वचो ऽब्रवीत् 03266047c भोः क एष मम भ्रातुर् जटायोः कुरुते कथाम् 03266048a संपातिर् नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः 03266048c अन्योन्यस्पर्धयारूढाव् आवाम् आदित्यसंसदम् 03266049a ततो दग्धाव् इमौ पक्षौ न दग्धौ तु जटायुषः 03266049c तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः 03266049e निर्दग्धपक्षः पतितो ह्य् अहम् अस्मिन् महागिरौ 03266050a तस्यैवं वदतो ऽस्माभिर् हतो भ्राता निवेदितः 03266050c व्यसनं भवतश् चेदं संक्षेपाद् वै निवेदितम् 03266051a स संपातिस् तदा राजञ् श्रुत्वा सुमहद् अप्रियम् 03266051c विषण्णचेताः पप्रच्छ पुनर् अस्मान् अरिंदम 03266052a कः स रामः कथं सीता जटायुश् च कथं हतः 03266052c इच्छामि सर्वम् एवैतच् छ्रोतुं प्लवगसत्तमाः 03266053a तस्याहं सर्वम् एवैतं भवतो व्यसनागमम् 03266053c प्रायोपवेशने चैव हेतुं विस्तरतो ऽब्रुवम् 03266054a सो ऽस्मान् उत्थापयाम् आस वाक्येनानेन पक्षिराट् 03266054c रावणो विदितो मह्यं लङ्का चास्य महापुरी 03266055a दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे 03266055c भवित्री तत्र वैदेही न मे ऽस्त्य् अत्र विचारणा 03266056a इति तस्य वचः श्रुत्वा वयम् उत्थाय सत्वराः 03266056c सागरप्लवने मन्त्रं मन्त्रयामः परंतप 03266057a नाध्यवस्यद् यदा कश् चित् सागरस्य विलङ्घने 03266057c ततः पितरम् आविश्य पुप्लुवे ऽहं महार्णवम् 03266057e शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् 03266058a तत्र सीता मया दृष्टा रावणान्तःपुरे सती 03266058c उपवासतपःशीला भर्तृदर्शनलालसा 03266058e जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी 03266059a निमित्तैस् ताम् अहं सीताम् उपलभ्य पृथग्विधैः 03266059c उपसृत्याब्रुवं चार्याम् अभिगम्य रहोगताम् 03266060a सीते रामस्य दूतो ऽहं वानरो मारुतात्मजः 03266060c त्वद्दर्शनम् अभिप्रेप्सुर् इह प्राप्तो विहायसा 03266061a राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ 03266061c सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ 03266062a कुशलं त्वाब्रवीद् रामः सीते सौमित्रिणा सह 03266062c सखिभावाच् च सुग्रीवः कुशलं त्वानुपृच्छति 03266063a क्षिप्रम् एष्यति ते भर्ता सर्वशाखामृगैः सह 03266063c प्रत्ययं कुरु मे देवि वानरो ऽस्मि न राक्षसः 03266064a मुहूर्तम् इव च ध्यात्वा सीता मां प्रत्युवाच ह 03266064c अवैमि त्वां हनूमन्तम् अविन्ध्यवचनाद् अहम् 03266065a अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः 03266065c कथितस् तेन सुग्रीवस् त्वद्विधैः सचिवैर् वृतः 03266066a गम्यताम् इति चोक्त्वा मां सीता प्रादाद् इमं मणिम् 03266066c धारिता येन वैदेही कालम् एतम् अनिन्दिता 03266067a प्रत्ययार्थं कथां चेमां कथयाम् आस जानकी 03266067c क्षिप्ताम् इषीकां काकस्य चित्रकूटे महागिरौ 03266067e भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात् 03266068a श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीम् 03266068c संप्राप्त इति तं रामः प्रियवादिनम् अर्चयत् 03267001 मार्कण्डेय उवाच 03267001a ततस् तत्रैव रामस्य समासीनस्य तैः सह 03267001c समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात् तदा 03267002a वृतः कोटिसहस्रेण वानराणां तरस्विनाम् 03267002c श्वशुरो वालिनः श्रीमान् सुषेणो रामम् अभ्ययात् 03267003a कोटीशतवृतौ चापि गजो गवय एव च 03267003c वानरेन्द्रौ महावीर्यौ पृथक् पृथग् अदृश्यताम् 03267004a षष्टिकोटिसहस्राणि प्रकर्षन् प्रत्यदृश्यत 03267004c गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः 03267005a गन्धमादनवासी तु प्रथितो गन्धमादनः 03267005c कोटीसहस्रम् उग्राणां हरीणां समकर्षत 03267006a पनसो नाम मेधावी वानरः सुमहाबलः 03267006c कोटीर् दश द्वादश च त्रिंशत्पञ्च प्रकर्षति 03267007a श्रीमान् दधिमुखो नाम हरिवृद्धो ऽपि वीर्यवान् 03267007c प्रचकर्ष महत् सैन्यं हरीणां भीमतेजसाम् 03267008a कृष्णानां मुखपुण्ड्राणाम् ऋक्षाणां भीमकर्मणाम् 03267008c कोटीशतसहस्रेण जाम्बवान् प्रत्यदृश्यत 03267009a एते चान्ये च बहवो हरियूथपयूथपाः 03267009c असंख्येया महाराज समीयू रामकारणात् 03267010a शिरीषकुसुमाभानां सिंहानाम् इव नर्दताम् 03267010c श्रूयते तुमुलः शब्दस् तत्र तत्र प्रधावताम् 03267011a गिरिकूटनिभाः के चित् के चिन् महिषसंनिभाः 03267011c शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः 03267012a उत्पतन्तः पतन्तश् च प्लवमानाश् च वानराः 03267012c उद्धुन्वन्तो ऽपरे रेणून् समाजग्मुः समन्ततः 03267013a स वानरमहालोकः पूर्णसागरसंनिभः 03267013c निवेशम् अकरोत् तत्र सुग्रीवानुमते तदा 03267014a ततस् तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः 03267014c तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते 03267015a तेन व्यूढेन सैन्येन लोकान् उद्वर्तयन्न् इव 03267015c प्रययौ राघवः श्रीमान् सुग्रीवसहितस् तदा 03267016a मुखम् आसीत् तु सैन्यस्य हनूमान् मारुतात्मजः 03267016c जघनं पालयाम् आस सौमित्रिर् अकुतोभयः 03267017a बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः 03267017c वृतौ हरिमहामात्रैश् चन्द्रसूर्यौ ग्रहैर् इव 03267018a प्रबभौ हरिसैन्यं तच् छालतालशिलायुधम् 03267018c सुमहच् छालिभवनं यथा सूर्योदयं प्रति 03267019a नलनीलाङ्गदक्राथमैन्दद्विविदपालिता 03267019c ययौ सुमहती सेना राघवस्यार्थसिद्धये 03267020a विधिवत् सुप्रशस्तेषु बहुमूलफलेषु च 03267020c प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च 03267021a निवसन्ती निराबाधा तथैव गिरिसानुषु 03267021c उपायाद् धरिसेना सा क्षारोदम् अथ सागरम् 03267022a द्वितीयसागरनिभं तद् बलं बहुलध्वजम् 03267022c वेलावनं समासाद्य निवासम् अकरोत् तदा 03267023a ततो दाशरथिः श्रीमान् सुग्रीवं प्रत्यभाषत 03267023c मध्ये वानरमुख्यानां प्राप्तकालम् इदं वचः 03267024a उपायः को नु भवतां मतः सागरलङ्घने 03267024c इयं च महती सेना सागरश् चापि दुस्तरः 03267025a तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः 03267025c समर्था लङ्घने सिन्धोर् न तु कृत्स्नस्य वानराः 03267026a के चिन् नौभिर् व्यवस्यन्ति के चिच् च विविधैः प्लवैः 03267026c नेति रामश् च तान् सर्वान् सान्त्वयन् प्रत्यभाषत 03267027a शतयोजनविस्तारं न शक्ताः सर्ववानराः 03267027c क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः 03267028a नावो न सन्ति सेनाया बह्व्यस् तारयितुं तथा 03267028c वणिजाम् उपघातं च कथम् अस्मद्विधश् चरेत् 03267029a विस्तीर्णं चैव नः सैन्यं हन्याच् छिद्रेषु वै परः 03267029c प्लवोडुपप्रतारश् च नैवात्र मम रोचते 03267030a अहं त्व् इमं जलनिधिं समारप्स्याम्य् उपायतः 03267030c प्रतिशेष्याम्य् उपवसन् दर्शयिष्यति मां ततः 03267031a न चेद् दर्शयिता मार्गं धक्ष्याम्य् एनम् अहं ततः 03267031c महास्त्रैर् अप्रतिहतैर् अत्यग्निपवनोज्ज्वलैः 03267032a इत्य् उक्त्वा सहसौमित्रिर् उपस्पृश्याथ राघवः 03267032c प्रतिशिश्ये जलनिधिं विधिवत् कुशसंस्तरे 03267033a सागरस् तु ततः स्वप्ने दर्शयाम् आस राघवम् 03267033c देवो नदनदीभर्ता श्रीमान् यादोगणैर् वृतः 03267034a कौसल्यामातर् इत्य् एवम् आभाष्य मधुरं वचः 03267034c इदम् इत्य् आह रत्नानाम् आकरैः शतशो वृतः 03267035a ब्रूहि किं ते करोम्य् अत्र साहाय्यं पुरुषर्षभ 03267035c इक्ष्वाकुर् अस्मि ते ज्ञातिर् इति रामस् तम् अब्रवीत् 03267036a मार्गम् इच्छामि सैन्यस्य दत्तं नदनदीपते 03267036c येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम् 03267037a यद्य् एवं याचतो मार्गं न प्रदास्यति मे भवान् 03267037c शरैस् त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः 03267038a इत्य् एवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः 03267038c उवाच व्यथितो वाक्यम् इति बद्धाञ्जलिः स्थितः 03267039a नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस् तव 03267039c शृणु चेदं वचो राम श्रुत्वा कर्तव्यम् आचर 03267040a यदि दास्यामि ते मार्गं सैन्यस्य व्रजतो ''ज्ञया 03267040c अन्ये ऽप्य् आज्ञापयिष्यन्ति माम् एवं धनुषो बलात् 03267041a अस्ति त्व् अत्र नलो नाम वानरः शिल्पिसंमतः 03267041c त्वष्टुर् देवस्य तनयो बलवान् विश्वकर्मणः 03267042a स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि 03267042c सर्वं तद् धारयिष्यामि स ते सेतुर् भविष्यति 03267043a इत्य् उक्त्वान्तर्हिते तस्मिन् रामो नलम् उवाच ह 03267043c कुरु सेतुं समुद्रे त्वं शक्तो ह्य् असि मतो मम 03267044a तेनोपायेन काकुत्स्थः सेतुबन्धम् अकारयत् 03267044c दशयोजनविस्तारम् आयतं शतयोजनम् 03267045a नलसेतुर् इति ख्यातो यो ऽद्यापि प्रथितो भुवि 03267045c रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः 03267046a तत्रस्थं स तु धर्मात्मा समागच्छद् विभीषणः 03267046c भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह 03267047a प्रतिजग्राह रामस् तं स्वागतेन महामनाः 03267047c सुग्रीवस्य तु शङ्काभूत् प्रणिधिः स्याद् इति स्म ह 03267048a राघवस् तस्य चेष्टाभिः सम्यक् च चरितेङ्गितैः 03267048c यदा तत्त्वेन तुष्टो ऽभूत् तत एनम् अपूजयत् 03267049a सर्वराक्षसराज्ये चाप्य् अभ्यषिञ्चद् विभीषणम् 03267049c चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च 03267050a विभीषणमते चैव सो ऽत्यक्रामन् महार्णवम् 03267050c ससैन्यः सेतुना तेन मासेनैव नराधिप 03267051a ततो गत्वा समासाद्य लङ्कोद्यानान्य् अनेकशः 03267051c भेदयाम् आस कपिभिर् महान्ति च बहूनि च 03267052a तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ 03267052c चारौ वानररूपेण तौ जग्राह विभीषणः 03267053a प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ 03267053c दर्शयित्वा ततः सैन्यं रामः पश्चाद् अवासृजत् 03267054a निवेश्योपवने सैन्यं तच् छूरः प्राज्ञवानरम् 03267054c प्रेषयाम् आस दौत्येन रावणस्य ततो ऽङ्गदम् 03268001 मार्कण्डेय उवाच 03268001a प्रभूतान्नोदके तस्मिन् बहुमूलफले वने 03268001c सेनां निवेश्य काकुत्स्थो विधिवत् पर्यरक्षत 03268002a रावणश् च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम् 03268002c प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा 03268003a अगाधतोयाः परिखा मीननक्रसमाकुलाः 03268003c बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश् चिताः 03268004a कर्णाट्टयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः 03268004c साशीविषघटायोधाः ससर्जरसपांसवः 03268005a मुसलालातनाराचतोमरासिपरश्वधैः 03268005c अन्विताश् च शतघ्नीभिः समधूच्छिष्टमुद्गराः 03268006a पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः 03268006c बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः 03268007a अङ्गदस् त्व् अथ लङ्काया द्वारदेशम् उपागतः 03268007c विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः 03268008a मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः 03268008c शुशुभे मेघमालाभिर् आदित्य इव संवृतः 03268009a स समासाद्य पौलस्त्यम् अमात्यैर् अभिसंवृतम् 03268009c रामसंदेशम् आमन्त्र्य वाग्मी वक्तुं प्रचक्रमे 03268010a आह त्वां राघवो राजन् कोसलेन्द्रो महायशाः 03268010c प्राप्तकालम् इदं वाक्यं तद् आदत्स्व कुरुष्व च 03268011a अकृतात्मानम् आसाद्य राजानम् अनये रतम् 03268011c विनश्यन्त्य् अनयाविष्टा देशाश् च नगराणि च 03268012a त्वयैकेनापराद्धं मे सीताम् आहरता बलात् 03268012c वधायानपराद्धानाम् अन्येषां तद् भविष्यति 03268013a ये त्वया बलदर्पाभ्याम् आविष्टेन वनेचराः 03268013c ऋषयो हिंसिताः पूर्वं देवाश् चाप्य् अवमानिताः 03268014a राजर्षयश् च निहता रुदन्त्यश् चाहृताः स्त्रियः 03268014c तद् इदं समनुप्राप्तं फलं तस्यानयस्य ते 03268015a हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भव 03268015c पश्य मे धनुषो वीर्यं मानुषस्य निशाचर 03268016a मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हि चित् 03268016c अराक्षसम् इमं लोकं कर्तास्मि निशितैः शरैः 03268017a इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः 03268017c श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः 03268018a इङ्गितज्ञास् ततो भर्तुश् चत्वारो रजनीचराः 03268018c चतुर्ष्व् अङ्गेषु जगृहुः शार्दूलम् इव पक्षिणः 03268019a तांस् तथाङ्गेषु संसक्तान् अङ्गदो रजनीचरान् 03268019c आदायैव खम् उत्पत्य प्रासादतलम् आविशत् 03268020a वेगेनोत्पततस् तस्य पेतुस् ते रजनीचराः 03268020c भुवि संभिन्नहृदयाः प्रहारपरिपीडिताः 03268021a स मुक्तो हर्म्यशिखरात् तस्मात् पुनर् अवापतत् 03268021c लङ्घयित्वा पुरीं लङ्कां स्वबलस्य समीपतः 03268022a कोसलेन्द्रम् अथाभ्येत्य सर्वम् आवेद्य चाङ्गदः 03268022c विशश्राम स तेजस्वी राघवेणाभिनन्दितः 03268023a ततः सर्वाभिसारेण हरीणां वातरंहसाम् 03268023c भेदयाम् आस लङ्कायाः प्राकारं रघुनन्दनः 03268024a विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः 03268024c दक्षिणं नगरद्वारम् अवामृद्नाद् दुरासदम् 03268025a करभारुणगात्राणां हरीणां युद्धशालिनाम् 03268025c कोटीशतसहस्रेण लङ्काम् अभ्यपतत् तदा 03268026a उत्पतद्भिः पतद्भिश् च निपतद्भिश् च वानरैः 03268026c नादृश्यत तदा सूर्यो रजसा नाशितप्रभः 03268027a शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः 03268027c तरुणादित्यसदृशैः शरगौरैश् च वानरैः 03268028a प्राकारं ददृशुस् ते तु समन्तात् कपिलीकृतम् 03268028c राक्षसा विस्मिता राजन् सस्त्रीवृद्धाः समन्ततः 03268029a बिभिदुस् ते मणिस्तम्भान् कर्णाट्टशिखराणि च 03268029c भग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः 03268030a परिगृह्य शतघ्नीश् च सचक्राः सहुडोपलाः 03268030c चिक्षिपुर् भुजवेगेन लङ्कामध्ये महाबलाः 03268031a प्राकारस्थाश् च ये के चिन् निशाचरगणास् तदा 03268031c प्रदुद्रुवुस् ते शतशः कपिभिः समभिद्रुताः 03268032a ततस् तु राजवचनाद् राक्षसाः कामरूपिणः 03268032c निर्ययुर् विकृताकाराः सहस्रशतसंघशः 03268033a शस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसः 03268033c प्राकारं शोधयन्तस् ते परं विक्रमम् आस्थिताः 03268034a स माषराशिसदृशैर् बभूव क्षणदाचरैः 03268034c कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः 03268035a पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः 03268035c स्तम्भतोरणभग्नाश् च पेतुस् तत्र निशाचराः 03268036a केशाकेश्य् अभवद् युद्धं रक्षसां वानरैः सह 03268036c नखैर् दन्तैश् च वीराणां खादतां वै परस्परम् 03268037a निष्टनन्तो ह्य् उभयतस् तत्र वानरराक्षसाः 03268037c हता निपतिता भूमौ न मुञ्चन्ति परस्परम् 03268038a रामस् तु शरजालानि ववर्ष जलदो यथा 03268038c तानि लङ्कां समासाद्य जघ्नुस् तान् रजनीचरान् 03268039a सौमित्रिर् अपि नाराचैर् दृढधन्वा जितक्लमः 03268039c आदिश्यादिश्य दुर्गस्थान् पातयाम् आस राक्षसान् 03268040a ततः प्रत्यवहारो ऽभूत् सैन्यानां राघवाज्ञया 03268040c कृते विमर्दे लङ्कायां लब्धलक्षो जयोत्तरः 03269001 मार्कण्डेय उवाच 03269001a ततो निविशमानांस् तान् सैनिकान् रावणानुगाः 03269001c अभिजग्मुर् गणान् एके पिशाचक्षुद्ररक्षसाम् 03269002a पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिः 03269002c प्ररुजश् चारुजश् चैव प्रघसश् चैवम् आदयः 03269003a ततो ऽभिपततां तेषाम् अदृश्यानां दुरात्मनाम् 03269003c अन्तर्धानवधं तज्ज्ञश् चकार स विभीषणः 03269004a ते दृश्यमाना हरिभिर् बलिभिर् दूरपातिभिः 03269004c निहताः सर्वशो राजन् महीं जग्मुर् गतासवः 03269005a अमृष्यमाणः सबलो रावणो निर्ययाव् अथ 03269005c व्यूह्य चौशनसं व्यूहं हरीन् सर्वान् अहारयत् 03269006a राघवस् त्व् अभिनिर्याय व्यूढानीकं दशाननम् 03269006c बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन् निशाचरम् 03269007a समेत्य युयुधे तत्र ततो रामेण रावणः 03269007c युयुधे लक्ष्मणश् चैव तथैवेन्द्रजिता सह 03269008a विरूपाक्षेण सुग्रीवस् तारेण च निखर्वटः 03269008c तुण्डेन च नलस् तत्र पटुशः पनसेन च 03269009a विषह्यं यं हि यो मेने स स तेन समेयिवान् 03269009c युयुधे युद्धवेलायां स्वबाहुबलम् आश्रितः 03269010a स संप्रहारो ववृधे भीरूणां भयवर्धनः 03269010c लोमसंहर्षणो घोरः पुरा देवासुरे यथा 03269011a रावणो रामम् आनर्छच् छक्तिशूलासिवृष्टिभिः 03269011c निशितैर् आयसैस् तीक्ष्णइ रावणं चापि राघवः 03269012a तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः 03269012c इन्द्रजिच् चापि सौमित्रिं बिभेद बहुभिः शरैः 03269013a विभीषणः प्रहस्तं च प्रहस्तश् च विभीषणम् 03269013c खगपत्रैः शरैस् तीक्ष्णैर् अभ्यवर्षद् गतव्यथः 03269014a तेषां बलवताम् आसीन् महास्त्राणां समागमः 03269014c विव्यथुः सकला येन त्रयो लोकाश् चराचराः 03270001 मार्कण्डेय उवाच 03270001a ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् 03270001c गदया ताडयाम् आस विनद्य रणकर्कशः 03270002a स तयाभिहतो धीमान् गदया भीमवेगया 03270002c नाकम्पत महाबाहुर् हिमवान् इव सुस्थिरः 03270003a ततः प्रगृह्य विपुलां शतघण्टां विभीषणः 03270003c अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति 03270004a पतन्त्या स तया वेगाद् राक्षसो ऽशनिनादया 03270004c हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः 03270005a तं दृष्ट्वा निहतं संख्ये प्रहस्तं क्षणदाचरम् 03270005c अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् 03270006a तस्य मेघोपमं सैन्यम् आपतद् भीमदर्शनम् 03270006c दृष्ट्वैव सहसा दीर्णा रणे वानरपुंगवाः 03270007a ततस् तान् सहसा दीर्णान् दृष्ट्वा वानरपुंगवान् 03270007c निर्याय कपिशार्दूलो हनूमान् पर्यवस्थितः 03270008a तं दृष्ट्वावस्थितं संख्ये हरयः पवनात्मजम् 03270008c वेगेन महता राजन् संन्यवर्तन्त सर्वशः 03270009a ततः शब्दो महान् आसीत् तुमुलो लोमहर्षणः 03270009c रामरावणसैन्यानाम् अन्योन्यम् अभिधावताम् 03270010a तस्मिन् प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे 03270010c धूम्राक्षः कपिसैन्यं तद् द्रावयाम् आस पत्रिभिः 03270011a तं राक्षसमहामात्रम् आपतन्तं सपत्नजित् 03270011c तरसा प्रतिजग्राह हनूमान् पवनात्मजः 03270012a तयोर् युद्धम् अभूद् घोरं हरिराक्षसवीरयोः 03270012c जिगीषतोर् युधान्योन्यम् इन्द्रप्रह्लादयोर् इव 03270013a गदाभिः परिघैश् चैव राक्षसो जघ्निवान् कपिम् 03270013c कपिश् च जघ्निवान् रक्षः सस्कन्धविटपैर् द्रुमैः 03270014a ततस् तम् अतिकायेन साश्वं सरथसारथिम् 03270014c धूम्राक्षम् अवधीद् धीमान् हनूमान् मारुतात्मजः 03270015a ततस् तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् 03270015c हरयो जातविस्रम्भा जघ्नुर् अभ्येत्य सैनिकान् 03270016a ते वध्यमाना बलिभिर् हरिभिर् जितकाशिभिः 03270016c राक्षसा भग्नसंकल्पा लङ्काम् अभ्यपतन् भयात् 03270017a ते ऽभिपत्य पुरं भग्ना हतशेषा निशाचराः 03270017c सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् 03270018a श्रुत्वा तु रावणस् तेभ्यः प्रहस्तं निहतं युधि 03270018c धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः 03270019a सुदीर्घम् इव निःश्वस्य समुत्पत्य वरासनात् 03270019c उवाच कुम्भकर्णस्य कर्मकालो ऽयम् आगतः 03270020a इत्य् एवम् उक्त्वा विविधैर् वादित्रैः सुमहास्वनैः 03270020c शयानम् अतिनिद्रालुं कुम्भकर्णम् अबोधयत् 03270021a प्रबोध्य महता चैनं यत्नेनागतसाध्वसः 03270021c स्वस्थम् आसीनम् अव्यग्रं विनिद्रं राक्षसाधिपः 03270021e ततो ऽब्रवीद् दशग्रीवः कुम्भकर्णं महाबलम् 03270022a धन्यो ऽसि यस्य ते निद्रा कुम्भकर्णेयम् ईदृशी 03270022c य इमं दारुणं कालं न जानीषे महाभयम् 03270023a एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह 03270023c अवमन्येह नः सर्वान् करोति कदनं महत् 03270024a मया ह्य् अपहृता भार्या सीता नामास्य जानकी 03270024c तां मोक्षयिषुर् आयातो बद्ध्वा सेतुं महार्णवे 03270025a तेन चैव प्रहस्तादिर् महान् नः स्वजनो हतः 03270025c तस्य नान्यो निहन्तास्ति त्वद् ऋते शत्रुकर्शन 03270026a स दंशितो ऽभिनिर्याय त्वम् अद्य बलिनां वर 03270026c रामादीन् समरे सर्वाञ् जहि शत्रून् अरिंदम 03270027a दूषणावरजौ चैव वज्रवेगप्रमाथिनौ 03270027c तौ त्वां बलेन महता सहिताव् अनुयास्यतः 03270028a इत्य् उक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम् 03270028c संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ 03270029a तथेत्य् उक्त्वा तु तौ वीरौ रावणं दूषणानुजौ 03270029c कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् 03271001 मार्कण्डेय उवाच 03271001a ततो विनिर्याय पुरात् कुम्भकर्णः सहानुगः 03271001c अपश्यत् कपिसैन्यं तज् जितकाश्य् अग्रतः स्थितम् 03271002a तम् अभ्येत्याशु हरयः परिवार्य समन्ततः 03271002c अभ्यघ्नंश् च महाकायैर् बहुभिर् जगतीरुहैः 03271002e करजैर् अतुदंश् चान्ये विहाय भयम् उत्तमम् 03271003a बहुधा युध्यमानास् ते युद्धमार्गैः प्लवंगमाः 03271003c नानाप्रहरणैर् भीमं राक्षसेन्द्रम् अताडयन् 03271004a स ताड्यमानः प्रहसन् भक्षयाम् आस वानरान् 03271004c पनसं च गवाक्षं च वज्रबाहुं च वानरम् 03271005a तद् दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः 03271005c उदक्रोशन् परित्रस्तास् तारप्रभृतयस् तदा 03271006a तं तारम् उच्चैः क्रोशन्तम् अन्यांश् च हरियूथपान् 03271006c अभिदुद्राव सुग्रीवः कुम्भकर्णम् अपेतभीः 03271007a ततो ऽभिपत्य वेगेन कुम्भकर्णं महामनाः 03271007c शालेन जघ्निवान् मूर्ध्नि बलेन कपिकुञ्जरः 03271008a स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि 03271008c बिभेद शालं सुग्रीवो न चैवाव्यथयत् कपिः 03271009a ततो विनद्य प्रहसञ् शालस्पर्शविबोधितः 03271009c दोर्भ्याम् आदाय सुग्रीवं कुम्भकर्णो ऽहरद् बलात् 03271010a ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा 03271010c अवेक्ष्याभ्यद्रवद् वीरः सौमित्रिर् मित्रनन्दनः 03271011a सो ऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम् 03271011c प्राहिणोत् कुम्भकर्णाय लक्ष्मणः परवीरहा 03271012a स तस्य देहावरणं भित्त्वा देहं च सायकः 03271012c जगाम दारयन् भूमिं रुधिरेण समुक्षितः 03271013a तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम् 03271013c कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः 03271013e अभिदुद्राव सौमित्रिम् उद्यम्य महतीं शिलाम् 03271014a तस्याभिद्रवतस् तूर्णं क्षुराभ्याम् उच्छ्रितौ करौ 03271014c चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः 03271015a तान् अप्य् अस्य भुजान् सर्वान् प्रगृहीतशिलायुधान् 03271015c क्षुरैश् चिच्छेद लघ्व् अस्त्रं सौमित्रिः प्रतिदर्शयन् 03271016a स बभूवातिकायश् च बहुपादशिरोभुजः 03271016c तं ब्रह्मास्त्रेण सौमित्रिर् ददाहाद्रिचयोपमम् 03271017a स पपात महावीर्यो दिव्यास्त्राभिहतो रणे 03271017c महाशनिविनिर्दग्धः पादपो ऽङ्कुरवान् इव 03271018a तं दृष्ट्वा वृत्रसंकाशं कुम्भकर्णं तरस्विनम् 03271018c गतासुं पतितं भूमौ राक्षसाः प्राद्रवन् भयात् 03271019a तथा तान् द्रवतो योधान् दृष्ट्वा तौ दूषणानुजौ 03271019c अवस्थाप्याथ सौमित्रिं संक्रुद्धाव् अभ्यधावताम् 03271020a ताव् आद्रवन्तौ संक्रुद्धौ वज्रवेगप्रमाथिनौ 03271020c प्रतिजग्राह सौमित्रिर् विनद्योभौ पतत्रिभिः 03271021a ततः सुतुमुलं युद्धम् अभवल् लोमहर्षणम् 03271021c दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः 03271022a महता शरवर्षेण राक्षसौ सो ऽभ्यवर्षत 03271022c तौ चापि वीरौ संक्रुद्धाव् उभौ तौ समवर्षताम् 03271023a मुहूर्तम् एवम् अभवद् वज्रवेगप्रमाथिनोः 03271023c सौमित्रेश् च महाबाहोः संप्रहारः सुदारुणः 03271024a अथाद्रिशृङ्गम् आदाय हनूमान् मारुतात्मजः 03271024c अभिद्रुत्याददे प्राणान् वज्रवेगस्य रक्षसः 03271025a नीलश् च महता ग्राव्णा दूषणावरजं हरिः 03271025c प्रमाथिनम् अभिद्रुत्य प्रममाथ महाबलः 03271026a ततः प्रावर्तत पुनः संग्रामः कटुकोदयः 03271026c रामरावणसैन्यानाम् अन्योन्यम् अभिधावताम् 03271027a शतशो नैरृतान् वन्या जघ्नुर् वन्यांश् च नैरृताः 03271027c नैरृतास् तत्र वध्यन्ते प्रायशो न तु वानराः 03272001 मार्कण्डेय उवाच 03272001a ततः श्रुत्वा हतं संख्ये कुम्भकर्णं सहानुगम् 03272001c प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् 03272002a पुत्रम् इन्द्रजितं शूरं रावणः प्रत्यभाषत 03272002c जहि रामम् अमित्रघ्न सुग्रीवं च सलक्ष्मणम् 03272003a त्वया हि मम सत्पुत्र यशो दीप्तम् उपार्जितम् 03272003c जित्वा वज्रधरं संख्ये सहस्राक्षं शचीपतिम् 03272004a अन्तर्हितः प्रकाशो वा दिव्यैर् दत्तवरैः शरैः 03272004c जहि शत्रून् अमित्रघ्न मम शस्त्रभृतां वर 03272005a रामलक्ष्मणसुग्रीवाः शरस्पर्शं न ते ऽनघ 03272005c समर्थाः प्रतिसंसोढुं कुतस् तदनुयायिनः 03272006a अकृता या प्रहस्तेन कुम्भकर्णेन चानघ 03272006c खरस्यापचितिः संख्ये तां गच्छस्व महाभुज 03272007a त्वम् अद्य निशितैर् बाणैर् हत्वा शत्रून् ससैनिकान् 03272007c प्रतिनन्दय मां पुत्र पुरा बद्ध्वेव वासवम् 03272008a इत्य् उक्तः स तथेत्य् उक्त्वा रथम् आस्थाय दंशितः 03272008c प्रययाव् इन्द्रजिद् राजंस् तूर्णम् आयोधनं प्रति 03272009a तत्र विश्राव्य विस्पष्टं नाम राक्षसपुंगवः 03272009c आह्वयाम् आस समरे लक्ष्मणं शुभलक्षणम् 03272010a तं लक्ष्मणो ऽप्य् अभ्यधावत् प्रगृह्य सशरं धनुः 03272010c त्रासयंस् तलघोषेण सिंहः क्षुद्रमृगं यथा 03272011a तयोः समभवद् युद्धं सुमहज् जयगृद्धिनोः 03272011c दिव्यास्त्रविदुषोस् तीव्रम् अन्योन्यस्पर्धिनोस् तदा 03272012a रावणिस् तु यदा नैनं विशेषयति सायकैः 03272012c ततो गुरुतरं यत्नम् आतिष्ठद् बलिनां वरः 03272013a तत एनं महावेगैर् अर्दयाम् आस तोमरैः 03272013c तान् आगतान् स चिच्छेद सौमित्रिर् निशितैः शरैः 03272013e ते निकृत्ताः शरैस् तीक्ष्णैर् न्यपतन् वसुधातले 03272014a तम् अङ्गदो वालिसुतः श्रीमान् उद्यम्य पादपम् 03272014c अभिद्रुत्य महावेगस् ताडयाम् आस मूर्धनि 03272015a तस्येन्द्रजिद् असंभ्रान्तः प्रासेनोरसि वीर्यवान् 03272015c प्रहर्तुम् ऐच्छत् तं चास्य प्रासं चिच्छेद लक्ष्मणः 03272016a तम् अभ्याशगतं वीरम् अङ्गदं रावणात्मजः 03272016c गदयाताडयत् सव्ये पार्श्वे वानरपुंगवम् 03272017a तम् अचिन्त्य प्रहारं स बलवान् वालिनः सुतः 03272017c ससर्जेन्द्रजितः क्रोधाच् छालस्कन्धम् अमित्रजित् 03272018a सो ऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस् तरुः 03272018c जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् 03272019a ततो हताश्वात् प्रस्कन्द्य रथात् स हतसारथिः 03272019c तत्रैवान्तर्दधे राजन् मायया रावणात्मजः 03272020a अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम् 03272020c रामस् तं देशम् आगम्य तत् सैन्यं पर्यरक्षत 03272021a स रामम् उद्दिश्य शरैस् ततो दत्तवरैस् तदा 03272021c विव्याध सर्वगात्रेषु लक्ष्मणं च महारथम् 03272022a तम् अदृश्यं शरैः शूरौ माययान्तर्हितं तदा 03272022c योधयाम् आसतुर् उभौ रावणिं रामलक्ष्मणौ 03272023a स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः 03272023c व्यसृजत् सायकान् भूयः शतशो ऽथ सहस्रशः 03272024a तम् अदृश्यं विचिन्वन्तः सृजन्तम् अनिशं शरान् 03272024c हरयो विविशुर् व्योम प्रगृह्य महतीः शिलाः 03272025a तांश् च तौ चाप्य् अदृश्यः स शरैर् विव्याध राक्षसः 03272025c स भृशं ताडयन् वीरो रावणिर् माययावृतः 03272026a तौ शरैर् आचितौ वीरौ भ्रातरौ रामलक्ष्मणौ 03272026c पेततुर् गगनाद् भूमिं सूर्याचन्द्रमसाव् इव 03273001 मार्कण्डेय उवाच 03273001a ताव् उभौ पतितौ दृष्ट्वा भ्रातराव् अमितौजसौ 03273001c बबन्ध रावणिर् भूयः शरैर् दत्तवरैस् तदा 03273002a तौ वीरौ शरजालेन बद्धाव् इन्द्रजिता रणे 03273002c रेजतुः पुरुषव्याघ्रौ शकुन्ताव् इव पञ्जरे 03273003a तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश् चितौ 03273003c सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः 03273004a सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च 03273004c हनूमन्नीलतारैश् च नलेन च कपीश्वरः 03273005a ततस् तं देशम् आगम्य कृतकर्मा विभीषणः 03273005c बोधयाम् आस तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ 03273006a विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ 03273006c विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया 03273007a तौ लब्धसंज्ञौ नृवरौ विशल्याव् उदतिष्ठताम् 03273007c गततन्द्रीक्लमौ चास्तां क्षणेनोभौ महारथौ 03273008a ततो विभीषणः पार्थ रामम् इक्ष्वाकुनन्दनम् 03273008c उवाच विज्वरं दृष्ट्वा कृताञ्जलिर् इदं वचः 03273009a अयम् अम्भो गृहीत्वा तु राजराजस्य शासनात् 03273009c गुह्यको ऽभ्यागतः श्वेतात् त्वत्सकाशम् अरिंदम 03273010a इदम् अम्भः कुबेरस् ते महाराजः प्रयच्छति 03273010c अन्तर्हितानां भूतानां दर्शनार्थं परंतप 03273011a अनेन स्पृष्टनयनो भूतान्य् अन्तर्हितान्य् उत 03273011c भवान् द्रक्ष्यति यस्मै च भवान् एतत् प्रदास्यति 03273012a तथेति रामस् तद् वारि प्रतिगृह्याथ सत्कृतम् 03273012c चकार नेत्रयोः शौचं लक्ष्मणश् च महामनाः 03273013a सुग्रीवजाम्बवन्तौ च हनूमान् अङ्गदस् तथा 03273013c मैन्दद्विविदनीलाश् च प्रायः प्लवगसत्तमाः 03273014a तथा समभवच् चापि यद् उवाच विभीषणः 03273014c क्षणेनातीन्द्रियाण्य् एषां चक्षूंष्य् आसन् युधिष्ठिर 03273015a इन्द्रजित् कृतकर्मा तु पित्रे कर्म तदात्मनः 03273015c निवेद्य पुनर् आगच्छत् त्वरयाजिशिरः प्रति 03273016a तम् आपतन्तं संक्रुद्धं पुनर् एव युयुत्सया 03273016c अभिदुद्राव सौमित्रिर् विभीषणमते स्थितः 03273017a अकृताह्निकम् एवैनं जिघांसुर् जितकाशिनम् 03273017c शरैर् जघान संक्रुद्धः कृतसंज्ञो ऽथ लक्ष्मणः 03273018a तयोः समभवद् युद्धं तदान्योन्यं जिगीषतोः 03273018c अतीव चित्रम् आश्चर्यं शक्रप्रह्लादयोर् इव 03273019a अविध्यद् इन्द्रजित् तीक्ष्णैः सौमित्रिं मर्मभेदिभिः 03273019c सौमित्रिश् चानलस्पर्शैर् अविध्यद् रावणिं शरैः 03273020a सौमित्रिशरसंस्पर्शाद् रावणिः क्रोधमूर्छितः 03273020c असृजल् लक्ष्मणायाष्टौ शरान् आशीविषोपमान् 03273021a तस्यासून् पावकस्पर्शैः सौमित्रिः पत्रिभिस् त्रिभिः 03273021c यथा निरहरद् वीरस् तन् मे निगदतः शृणु 03273022a एकेनास्य धनुष्मन्तं बाहुं देहाद् अपातयत् 03273022c द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत् 03273023a तृतीयेन तु बाणेन पृथुधारेण भास्वता 03273023c जहार सुनसं चारु शिरो भ्राजिष्णुकुण्डलम् 03273024a विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम् 03273024c तं हत्वा सूतम् अप्य् अस्त्रैर् जघान बलिनां वरः 03273025a लङ्कां प्रवेशयाम् आसुर् वाजिनस् तं रथं तदा 03273025c ददर्श रावणस् तं च रथं पुत्रविनाकृतम् 03273026a स पुत्रं निहतं दृष्ट्वा त्रासात् संभ्रान्तलोचनः 03273026c रावणः शोकमोहार्तो वैदेहीं हन्तुम् उद्यतः 03273027a अशोकवनिकास्थां तां रामदर्शनलालसाम् 03273027c खड्गम् आदाय दुष्टात्मा जवेनाभिपपात ह 03273028a तं दृष्ट्वा तस्य दुर्बुद्धेर् अविन्ध्यः पापनिश्चयम् 03273028c शमयाम् आस संक्रुद्धं श्रूयतां येन हेतुना 03273029a महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुम् अर्हसि 03273029c हतैवैषा यदा स्त्री च बन्धनस्था च ते गृहे 03273030a न चैषा देहभेदेन हता स्याद् इति मे मतिः 03273030c जहि भर्तारम् एवास्या हते तस्मिन् हता भवेत् 03273031a न हि ते विक्रमे तुल्यः साक्षाद् अपि शतक्रतुः 03273031c असकृद् धि त्वया सेन्द्रास् त्रासितास् त्रिदशा युधि 03273032a एवं बहुविधैर् वाक्यैर् अविन्ध्यो रावणं तदा 03273032c क्रुद्धं संशमयाम् आस जगृहे च स तद्वचः 03273033a निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः 03273033c आज्ञापयाम् आस तदा रथो मे कल्प्यताम् इति 03274001 मार्कण्डेय उवाच 03274001a ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते 03274001c निर्ययौ रथम् आस्थाय हेमरत्नविभूषितम् 03274002a संवृतो राक्षसैर् घोरैर् विविधायुधपाणिभिः 03274002c अभिदुद्राव रामं स पोथयन् हरियूथपान् 03274003a तम् आद्रवन्तं संक्रुद्धं मैन्दनीलनलाङ्गदाः 03274003c हनूमाञ् जाम्बवांश् चैव ससैन्याः पर्यवारयन् 03274004a ते दशग्रीवसैन्यं तद् ऋक्षवानरयूथपाः 03274004c द्रुमैर् विध्वंसयां चक्रुर् दशग्रीवस्य पश्यतः 03274005a ततः स्वसैन्यम् आलोक्य वध्यमानम् अरातिभिः 03274005c मायावी व्यदधान् मायां रावणो राक्षसेश्वरः 03274006a तस्य देहाद् विनिष्क्रान्ताः शतशो ऽथ सहस्रशः 03274006c राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः 03274007a तान् रामो जघ्निवान् सर्वान् दिव्येनास्त्रेण राक्षसान् 03274007c अथ भूयो ऽपि मायां स व्यदधाद् राक्षसाधिपः 03274008a कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत 03274008c अभिदुद्राव रामं च लक्ष्मणं च दशाननः 03274009a ततस् ते रामम् अर्छन्तो लक्ष्मणं च क्षपाचराः 03274009c अभिपेतुस् तदा राजन् प्रगृहीतोच्चकार्मुकाः 03274010a तां दृष्ट्वा राक्षसेन्द्रस्य मायाम् इक्ष्वाकुनन्दनः 03274010c उवाच रामं सौमित्रिर् असंभ्रान्तो बृहद् वचः 03274011a जहीमान् राक्षसान् पापान् आत्मनः प्रतिरूपकान् 03274011c जघान रामस् तांश् चान्यान् आत्मनः प्रतिरूपकान् 03274012a ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा 03274012c उपतस्थे रणे रामं मातलिः शक्रसारथिः 03274013 मातलिर् उवाच 03274013a अयं हर्यश्वयुग् जैत्रो मघोनः स्यन्दनोत्तमः 03274013c अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् 03274013e शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् 03274014a तद् अनेन नरव्याघ्र मया यत् तेन संयुगे 03274014c स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः 03274015a इत्य् उक्तो राघवस् तथ्यं वचो ऽशङ्कत मातलेः 03274015c मायेयं राक्षसस्येति तम् उवाच विभीषणः 03274016a नेयं माया नरव्याघ्र रावणस्य दुरात्मनः 03274016c तद् आतिष्ठ रथं शीघ्रम् इमम् ऐन्द्रं महाद्युते 03274017a ततः प्रहृष्टः काकुत्स्थस् तथेत्य् उक्त्वा विभीषणम् 03274017c रथेनाभिपपाताशु दशग्रीवं रुषान्वितः 03274018a हाहाकृतानि भूतानि रावणे समभिद्रुते 03274018c सिंहनादाः सपटहा दिवि दिव्याश् च नानदन् 03274019a स रामाय महाघोरं विससर्ज निशाचरः 03274019c शूलम् इन्द्राशनिप्रख्यं ब्रह्मदण्डम् इवोद्यतम् 03274020a तच् छूलम् अन्तरा रामश् चिच्छेद निशितैः शरैः 03274020c तद् दृष्ट्वा दुष्करं कर्म रावणं भयम् आविशत् 03274021a ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ् शरान् 03274021c सहस्रायुतशो रामे शस्त्राणि विविधानि च 03274022a ततो भुशुण्डीः शूलांश् च मुसलानि परश्वधान् 03274022c शक्तीश् च विविधाकाराः शतघ्नीश् च शितक्षुराः 03274023a तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः 03274023c भयात् प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् 03274024a ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम् 03274024c तूणाद् आदाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह 03274025a तं बाणवर्यं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम् 03274025c जहृषुर् देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः 03274026a अल्पावशेषम् आयुश् च ततो ऽमन्यन्त रक्षसः 03274026c ब्रह्मास्त्रोदीरणाच् छत्रोर् देवगन्धर्वकिंनराः 03274027a ततः ससर्ज तं रामः शरम् अप्रतिमौजसम् 03274027c रावणान्तकरं घोरं ब्रह्मदण्डम् इवोद्यतम् 03274028a स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः 03274028c प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः 03274029a ततः प्रहृष्टास् त्रिदशाः सगन्धर्वाः सचारणाः 03274029c निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा 03274030a तत्यजुस् तं महाभागं पञ्च भूतानि रावणम् 03274030c भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा 03274031a शरीरधातवो ह्य् अस्य मांसं रुधिरम् एव च 03274031c नेशुर् ब्रह्मास्त्रनिर्दग्धा न च भस्माप्य् अदृश्यत 03275001 मार्कण्डेय उवाच 03275001a स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम् 03275001c बभूव हृष्टः ससुहृद् रामः सौमित्रिणा सह 03275002a ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः 03275002c आशीर्भिर् जययुक्ताभिर् Anarcus तं महाभुजम् 03275003a रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः 03275003c गन्धर्वाः पुष्पवर्षैश् च वाग्भिश् च त्रिदशालयाः 03275004a पूजयित्वा यथा रामं प्रतिजग्मुर् यथागतम् 03275004c तन् महोत्सवसंकाशम् आसीद् आकाशम् अच्युत 03275005a ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः 03275005c विभीषणाय प्रददौ प्रभुः परपुरंजयः 03275006a ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम् 03275006c अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ 03275007a उवाच च महात्मानं काकुत्स्थं दैन्यम् आस्थितम् 03275007c प्रतीच्छ देवीं सद्वृत्तां महात्मञ् जानकीम् इति 03275008a एतच् छ्रुत्वा वचस् तस्माद् अवतीर्य रथोत्तमात् 03275008c बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः 03275009a तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम् 03275009c मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम् 03275010a उवाच रामो वैदेहीं परामर्शविशङ्कितः 03275010c गच्छ वैदेहि मुक्ता त्वं यत् कार्यं तन् मया कृतम् 03275011a माम् आसाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि 03275011c जरां व्रजेथा इति मे निहतो ऽसौ निशाचरः 03275012a कथं ह्य् अस्मद्विधो जातु जानन् धर्मविनिश्चयम् 03275012c परहस्तगतां नारीं मुहूर्तम् अपि धारयेत् 03275013a सुवृत्ताम् असुवृत्तां वाप्य् अहं त्वाम् अद्य मैथिलि 03275013c नोत्सहे परिभोगाय श्वावलीढं हविर् यथा 03275014a ततः सा सहसा बाला तच् छ्रुत्वा दारुणं वचः 03275014c पपात देवी व्यथिता निकृत्ता कदली यथा 03275015a यो ह्य् अस्या हर्षसंभूतो मुखरागस् तदाभवत् 03275015c क्षणेन स पुनर् भ्रष्टो निःश्वासाद् इव दर्पणे 03275016a ततस् ते हरयः सर्वे तच् छ्रुत्वा रामभाषितम् 03275016c गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः 03275017a ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः 03275017c पितामहो जगत्स्रष्टा दर्शयाम् आस राघवम् 03275018a शक्रश् चाग्निश् च वायुश् च यमो वरुण एव च 03275018c यक्षाधिपश् च भगवांस् तथा सप्तर्षयो ऽमलाः 03275019a राजा दशरथश् चैव दिव्यभास्वरमूर्तिमान् 03275019c विमानेन महार्हेण हंसयुक्तेन भास्वता 03275020a ततो ऽन्तरिक्षं तत् सर्वं देवगन्धर्वसंकुलम् 03275020c शुशुभे तारकाचित्रं शरदीव नभस्तलम् 03275021a तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी 03275021c उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् 03275022a राजपुत्र न ते कोपं करोमि विदिता हि मे 03275022c गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम 03275023a अन्तश् चरति भूतानां मातरिश्वा सदागतिः 03275023c स मे विमुञ्चतु प्राणान् यदि पापं चराम्य् अहम् 03275024a अग्निर् आपस् तथाकाशं पृथिवी वायुर् एव च 03275024c विमुञ्चन्तु मम प्राणान् यदि पापं चराम्य् अहम् 03275025a ततो ऽन्तरिक्षे वाग् आसीत् सर्वा विश्रावयन् दिशः 03275025c पुण्या संहर्षणी तेषां वानराणां महात्मनाम् 03275026 वायुर् उवाच 03275026a भो भो राघव सत्यं वै वायुर् अस्मि सदागतिः 03275026c अपापा मैथिली राजन् संगच्छ सह भार्यया 03275027 अग्निर् उवाच 03275027a अहम् अन्तःशरीरस्थो भूतानां रघुनन्दन 03275027c सुसूक्ष्मम् अपि काकुत्स्थ मैथिली नापराध्यति 03275028 वरुण उवाच 03275028a रसा वै मत्प्रसूता हि भूतदेहेषु राघव 03275028c अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् 03275029 ब्रह्मोवाच 03275029a पुत्र नैतद् इहाश्चर्यं त्वयि राजर्षिधर्मिणि 03275029c साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम 03275030a शत्रुर् एष त्वया वीर देवगन्धर्वभोगिनाम् 03275030c यक्षाणां दानवानां च महर्षीणां च पातितः 03275031a अवध्यः सर्वभूतानां मत्प्रसादात् पुराभवत् 03275031c कस्माच् चित् कारणात् पापः कं चित् कालम् उपेक्षितः 03275032a वधार्थम् आत्मनस् तेन हृता सीता दुरात्मना 03275032c नलकूबरशापेन रक्षा चास्याः कृता मया 03275033a यदि ह्य् अकामाम् आसेवेत् स्त्रियम् अन्याम् अपि ध्रुवम् 03275033c शतधास्य फलेद् देह इत्य् उक्तः सो ऽभवत् पुरा 03275034a नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते 03275034c कृतं त्वया महत् कार्यं देवानाम् अमरप्रभ 03275035 दशरथ उवाच 03275035a प्रीतो ऽस्मि वत्स भद्रं ते पिता दशरथो ऽस्मि ते 03275035c अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम 03275036 राम उवाच 03275036a अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम 03275036c गमिष्यामि पुरीं रम्याम् अयोध्यां शासनात् तव 03275037 मार्कण्डेय उवाच 03275037a तम् उवाच पिता भूयः प्रहृष्टो मनुजाधिप 03275037c गच्छायोध्यां प्रशाधि त्वं राम रक्तान्तलोचन 03275038a ततो देवान् नमस्कृत्य सुहृद्भिर् अभिनन्दितः 03275038c महेन्द्र इव पौलोम्या भार्यया स समेयिवान् 03275039a ततो वरं ददौ तस्मै अविन्ध्याय परंतपः 03275039c त्रिजटां चार्थमानाभ्यां योजयाम् आस राक्षसीम् 03275040a तम् उवाच ततो ब्रह्मा देवैः शक्रमुखैर् वृतः 03275040c कौसल्यामातर् इष्टांस् ते वरान् अद्य ददानि कान् 03275041a वव्रे रामः स्थितिं धर्मे शत्रुभिश् चापराजयम् 03275041c राक्षसैर् निहतानां च वानराणां समुद्भवम् 03275042a ततस् ते ब्रह्मणा प्रोक्ते तथेति वचने तदा 03275042c समुत्तस्थुर् महाराज वानरा लब्धचेतसः 03275043a सीता चापि महाभागा वरं हनुमते ददौ 03275043c रामकीर्त्या समं पुत्र जीवितं ते भविष्यति 03275044a दिव्यास् त्वाम् उपभोगाश् च मत्प्रसादकृताः सदा 03275044c उपस्थास्यन्ति हनुमन्न् इति स्म हरिलोचन 03275045a ततस् ते प्रेक्षमाणानां तेषाम् अक्लिष्टकर्मणाम् 03275045c अन्तर्धानं ययुर् देवाः सर्वे शक्रपुरोगमाः 03275046a दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः 03275046c उवाच परमप्रीतः सुहृन्मध्य इदं वचः 03275047a देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम् 03275047c अपनीतं त्वया दुःखम् इदं सत्यपराक्रम 03275048a सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः 03275048c कथयिष्यन्ति लोकास् त्वां यावद् भूमिर् धरिष्यति 03275049a इत्य् एवम् उक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम् 03275049c संपूज्यापाक्रमत् तेन रथेनादित्यवर्चसा 03275050a ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह 03275050c सुग्रीवप्रमुखैश् चैव सहितः सर्ववानरैः 03275051a विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः 03275051c संततार पुनस् तेन सेतुना मकरालयम् 03275052a पुष्पकेण विमानेन खेचरेण विराजता 03275052c कामगेन यथा मुख्यैर् अमात्यैः संवृतो वशी 03275053a ततस् तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः 03275053c तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः 03275054a अथैनान् राघवः काले समानीयाभिपूज्य च 03275054c विसर्जयाम् आस तदा रत्नैः संतोष्य सर्वशः 03275055a गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च 03275055c सुग्रीवसहितो रामः किष्किन्धां पुनर् आगमत् 03275056a विभीषणेनानुगतः सुग्रीवसहितस् तदा 03275056c पुष्पकेण विमानेन वैदेह्या दर्शयन् वनम् 03275057a किष्किन्धां तु समासाद्य रामः प्रहरतां वरः 03275057c अङ्गदं कृतकर्माणं यौवराज्ये ऽभ्यषेचयत् 03275058a ततस् तैर् एव सहितो रामः सौमित्रिणा सह 03275058c यथागतेन मार्गेण प्रययौ स्वपुरं प्रति 03275059a अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस् ततः 03275059c भरताय हनूमन्तं दूतं प्रस्थापयत् तदा 03275060a लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य च 03275060c वायुपुत्रे पुनः प्राप्ते नन्दिग्रामम् उपागमत् 03275061a स तत्र मलदिग्धाङ्गं भरतं चीरवाससम् 03275061c अग्रतः पादुके कृत्वा ददर्शासीनम् आसने 03275062a समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान् 03275062c राघवः सहसौमित्रिर् मुमुदे भरतर्षभ 03275063a तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा 03275063c वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः 03275064a तस्मै तद् भरतो राज्यम् आगतायाभिसत्कृतम् 03275064c न्यासं निर्यातयाम् आस युक्तः परमया मुदा 03275065a ततस् तं वैष्णवे शूरं नक्षत्रे ऽभिमते ऽहनि 03275065c वसिष्ठो वामदेवश् च सहिताव् अभ्यषिञ्चताम् 03275066a सो ऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् 03275066c विभीषणं च पौलस्त्यम् अन्वजानाद् गृहान् प्रति 03275067a अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ 03275067c समाधायेतिकर्तव्यं दुःखेन विससर्ज ह 03275068a पुष्पकं च विमानं तत् पूजयित्वा स राघवः 03275068c प्रादाद् वैश्रवणायैव प्रीत्या स रघुनन्दनः 03275069a ततो देवर्षिसहितः सरितं गोमतीम् अनु 03275069c दशाश्वमेधान् आजह्रे जारूथ्यान् स निरर्गलान् 03276001 मार्कण्डेय उवाच 03276001a एवम् एतन् महाबाहो रामेणामिततेजसा 03276001c प्राप्तं व्यसनम् अत्युग्रं वनवासकृतं पुरा 03276002a मा शुचः पुरुषव्याघ्र क्षत्रियो ऽसि परंतप 03276002c बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये 03276003a न हि ते वृजिनं किं चिद् दृश्यते परम् अण्व् अपि 03276003c अस्मिन् मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः 03276004a संहत्य निहतो वृत्रो मरुद्भिर् वज्रपाणिना 03276004c नमुचिश् चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी 03276005a सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः 03276005c किं नु तस्याजितं संख्ये भ्राता यस्य धनंजयः 03276006a अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः 03276006c युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ 03276006e एभिः सहायैः कस्मात् त्वं विषीदसि परंतप 03276007a य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम् 03276007c त्वम् अप्य् एभिर् महेष्वासैः सहायैर् देवरूपिभिः 03276007e विजेष्यसि रणे सर्वान् अमित्रान् भरतर्षभ 03276008a इतश् च त्वम् इमां पश्य सैन्धवेन दुरात्मना 03276008c बलिना वीर्यमत्तेन हृताम् एभिर् महात्मभिः 03276009a आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम् 03276009c जयद्रथं च राजानं विजितं वशम् आगतम् 03276010a असहायेन रामेण वैदेही पुनर् आहृता 03276010c हत्वा संख्ये दशग्रीवं राक्षसं भीमविक्रमम् 03276011a यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास् तथा 03276011c जात्यन्तरगता राजन्न् एतद् बुद्ध्यानुचिन्तय 03276012a तस्मात् त्वं कुरुशार्दूल मा शुचो भरतर्षभ 03276012c त्वद्विधा हि महात्मानो न शोचन्ति परंतप 03276013 वैशंपायन उवाच 03276013a एवम् आश्वासितो राजा मार्कण्डेयेन धीमता 03276013c त्यक्त्वा दुःखम् अदीनात्मा पुनर् एवेदम् अब्रवीत् 03277001 युधिष्ठिर उवाच 03277001a नात्मानम् अनुशोचामि नेमान् bhrAtqn महामुने 03277001c हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् 03277002a द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् 03277002c जयद्रथेन च पुनर् वनाद् अपहृता बलात् 03277003a अस्ति सीमन्तिनी का चिद् दृष्टपूर्वाथ वा श्रुता 03277003c पतिव्रता महाभागा यथेयं द्रुपदात्मजा 03277004 मार्कण्डेय उवाच 03277004a शृणु राजन् कुलस्त्रीणां महाभाग्यं युधिष्ठिर 03277004c सर्वम् एतद् यथा प्राप्तं सावित्र्या राजकन्यया 03277005a आसीन् मद्रेषु धर्मात्मा राजा परमधार्मिकः 03277005c ब्रह्मण्यश् च शरण्यश् च सत्यसंधो जितेन्द्रियः 03277006a यज्वा दानपतिर् दक्षः पौरजानपदप्रियः 03277006c पार्थिवो ऽश्वपतिर् नाम सर्वभूतहिते रतः 03277007a क्षमावान् अनपत्यश् च सत्यवाग् विजितेन्द्रियः 03277007c अतिक्रान्तेन वयसा संतापम् उपजग्मिवान् 03277008a अपत्योत्पादनार्थं स तीव्रं नियमम् आस्थितः 03277008c काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः 03277009a हुत्वा शतसहस्रं स सावित्र्या राजसत्तम 03277009c षष्ठे षष्ठे तदा काले बभूव मितभोजनः 03277010a एतेन नियमेनासीद् वर्षाण्य् अष्टादशैव तु 03277010c पूर्णे त्व् अष्टादशे वर्षे सावित्री तुष्टिम् अभ्यगात् 03277010e स्वरूपिणी तदा राजन् दर्शयाम् आस तं नृपम् 03277011a अग्निहोत्रात् समुत्थाय हर्षेण महतान्विता 03277011c उवाच चैनं वरदा वचनं पार्थिवं तदा 03277012a ब्रह्मचर्येण शुद्धेन दमेन नियमेन च 03277012c सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव 03277013a वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम् 03277013c न प्रमादश् च धर्मेषु कर्तव्यस् ते कथं चन 03277014 अश्वपतिर् उवाच 03277014a अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया 03277014c पुत्रा मे बहवो देवि भवेयुः कुलभावनाः 03277015a तुष्टासि यदि मे देवि कामम् एतं वृणोम्य् अहम् 03277015c संतानं हि परो धर्म इत्य् आहुर् मां द्विजातयः 03277016 सावित्र्य् उवाच 03277016a पूर्वम् एव मया राजन्न् अभिप्रायम् इमं तव 03277016c ज्ञात्वा पुत्रार्थम् उक्तो वै तव हेतोः पितामहः 03277017a प्रसादाच् चैव तस्मात् ते स्वयंभुविहिताद् भुवि 03277017c कन्या तेजस्विनी सौम्य क्षिप्रम् एव भविष्यति 03277018a उत्तरं च न ते किं चिद् व्याहर्तव्यं कथं चन 03277018c पितामहनिसर्गेण तुष्टा ह्य् एतद् ब्रवीमि ते 03277019 मार्कण्डेय उवाच 03277019a स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः 03277019c प्रसादयाम् आस पुनः क्षिप्रम् एवं भवेद् इति 03277020a अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः 03277020c स्वराज्ये चावसत् प्रीतः प्रजा धर्मेण पालयन् 03277021a कस्मिंश् चित् तु गते काले स राजा नियतव्रतः 03277021c ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भम् आदधे 03277022a राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ 03277022c व्यवर्धत यथा शुक्ले तारापतिर् इवाम्बरे 03277023a प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम् 03277023c क्रियाश् च तस्या मुदितश् चक्रे स नृपतिस् तदा 03277024a सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्य् अपि 03277024c सावित्रीत्य् एव नामास्याश् चक्रुर् विप्रास् तथा पिता 03277025a सा विग्रहवतीव श्रीर् व्यवर्धत नृपात्मजा 03277025c कालेन चापि सा कन्या यौवनस्था बभूव ह 03277026a तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीम् इव 03277026c प्राप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः 03277027a तां तु पद्मपलाशाक्षीं ज्वलन्तीम् इव तेजसा 03277027c न कश् चिद् वरयाम् आस तेजसा प्रतिवारितः 03277028a अथोपोष्य शिरःस्नाता दैवतान्य् अभिगम्य सा 03277028c हुत्वाग्निं विधिवद् विप्रान् वाचयाम् आस पर्वणि 03277029a ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः 03277029c पितुः सकाशम् अगमद् देवी श्रीर् इव रूपिणी 03277030a साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च 03277030c कृताञ्जलिर् वरारोहा नृपतेः पार्श्वतः स्थिता 03277031a यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् 03277031c अयाच्यमानां च वरैर् नृपतिर् दुःखितो ऽभवत् 03277032 राजोवाच 03277032a पुत्रि प्रदानकालस् ते न च कश् चिद् वृणोति माम् 03277032c स्वयम् अन्विच्छ भर्तारं गुणैः सदृशम् आत्मनः 03277033a प्रार्थितः पुरुषो यश् च स निवेद्यस् त्वया मम 03277033c विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् 03277034a श्रुतं हि धर्मशास्त्रे मे पठ्यमानं द्विजातिभिः 03277034c तथा त्वम् अपि कल्याणि गदतो मे वचः शृणु 03277035a अप्रदाता पिता वाच्यो वाच्यश् चानुपयन् पतिः 03277035c मृते भर्तरि पुत्रश् च वाच्यो मातुर् अरक्षिता 03277036a इदं मे वचनं श्रुत्वा भर्तुर् अन्वेषणे त्वर 03277036c देवतानां यथा वाच्यो न भवेयं तथा कुरु 03277037 मार्कण्डेय उवाच 03277037a एवम् उक्त्वा दुहितरं तथा वृद्धांश् च मन्त्रिणः 03277037c व्यादिदेशानुयात्रं च गम्यताम् इत्य् अचोदयत् 03277038a साभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी 03277038c पितुर् वचनम् आज्ञाय निर्जगामाविचारितम् 03277039a सा हैमं रथम् आस्थाय स्थविरैः सचिवैर् वृता 03277039c तपोवनानि रम्याणि राजर्षीणां जगाम ह 03277040a मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् 03277040c वनानि क्रमशस् तात सर्वाण्य् एवाभ्यगच्छत 03277041a एवं सर्वेषु तीर्थेषु धनोत्सर्गं नृपात्मजा 03277041c कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह 03278001 मार्कण्डेय उवाच 03278001a अथ मद्राधिपो राजा नारदेन समागतः 03278001c उपविष्टः सभामध्ये कथायोगेन भारत 03278002a ततो ऽभिगम्य तीर्थानि सर्वाण्य् एवाश्रमांस् तथा 03278002c आजगाम पितुर् वेश्म सावित्री सह मन्त्रिभिः 03278003a नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा 03278003c उभयोर् एव शिरसा चक्रे पादाभिवन्दनम् 03278004 नारद उवाच 03278004a क्व गताभूत् सुतेयं ते कुतश् चैवागता नृप 03278004c किमर्थं युवतीं भर्त्रे न चैनां संप्रयच्छसि 03278005 अश्वपतिर् उवाच 03278005a कार्येण खल्व् अनेनैव प्रेषिताद्यैव चागता 03278005c तद् अस्याः शृणु देवर्षे भर्तारं यो ऽनया वृतः 03278006 मार्कण्डेय उवाच 03278006a सा ब्रूहि विस्तरेणेति पित्रा संचोदिता शुभा 03278006c दैवतस्येव वचनं प्रतिगृह्येदम् अब्रवीत् 03278007a आसीच् छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः 03278007c द्युमत्सेन इति ख्यातः पश्चाद् अन्धो बभूव ह 03278008a विनष्टचक्षुषस् तस्य बालपुत्रस्य धीमतः 03278008c सामीप्येन हृतं राज्यं छिद्रे ऽस्मिन् पूर्ववैरिणा 03278009a स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् 03278009c महारण्यगतश् चापि तपस् तेपे महाव्रतः 03278010a तस्य पुत्रः पुरे जातः संवृद्धश् च तपोवने 03278010c सत्यवान् अनुरूपो मे भर्तेति मनसा वृतः 03278011 नारद उवाच 03278011a अहो बत महत् पापं सावित्र्या नृपते कृतम् 03278011c अजानन्त्या यद् अनया गुणवान् सत्यवान् वृतः 03278012a सत्यं वदत्य् अस्य पिता सत्यं माता प्रभाषते 03278012c ततो ऽस्य ब्राह्मणाश् चक्रुर् नामैतत् सत्यवान् इति 03278013a बालस्याश्वाः प्रियाश् चास्य करोत्य् अश्वांश् च मृन्मयान् 03278013c चित्रे ऽपि च लिखत्य् अश्वांश् चित्राश्व इति चोच्यते 03278014 राजोवाच 03278014a अपीदानीं स तेजस्वी बुद्धिमान् वा नृपात्मजः 03278014c क्षमावान् अपि वा शूरः सत्यवान् पितृनन्दनः 03278015 नारद उवाच 03278015a विवस्वान् इव तेजस्वी बृहस्पतिसमो मतौ 03278015c महेन्द्र इव शूरश् च वसुधेव क्षमान्वितः 03278016 अश्वपतिर् उवाच 03278016a अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान् 03278016c रूपवान् अप्य् उदारो वाप्य् अथ वा प्रियदर्शनः 03278017 नारद उवाच 03278017a साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः 03278017c ब्रह्मण्यः सत्यवादी च शिबिर् औशीनरो यथा 03278018a ययातिर् इव चोदारः सोमवत् प्रियदर्शनः 03278018c रूपेणान्यतमो ऽश्विभ्यां द्युमत्सेनसुतो बली 03278019a स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः 03278019c स मैत्रः सो ऽनसूयश् च स ह्रीमान् धृतिमांश् च सः 03278020a नित्यशश् चार्जवं तस्मिन् स्थितिस् तस्यैव च ध्रुवा 03278020c संक्षेपतस् तपोवृद्धैः शीलवृद्धैश् च कथ्यते 03278021 अश्वपतिर् उवाच 03278021a गुणैर् उपेतं सर्वैस् तं भगवन् प्रब्रवीषि मे 03278021c दोषान् अप्य् अस्य मे ब्रूहि यदि सन्तीह के चन 03278022 नारद उवाच 03278022a एको दोषो ऽस्य नान्यो ऽस्ति सो ऽद्य प्रभृति सत्यवान् 03278022c संवत्सरेण क्षीणायुर् देहन्यासं करिष्यति 03278023 राजोवाच 03278023a एहि सावित्रि गच्छ त्वम् अन्यं वरय शोभने 03278023c तस्य दोषो महान् एको गुणान् आक्रम्य तिष्ठति 03278024a यथा मे भगवान् आह नारदो देवसत्कृतः 03278024c संवत्सरेण सो ऽल्पायुर् देहन्यासं करिष्यति 03278025 सावित्र्य् उवाच 03278025a सकृद् अंशो निपतति सकृत् कन्या प्रदीयते 03278025c सकृद् आह ददानीति त्रीण्य् एतानि सकृत् सकृत् 03278026a दीर्घायुर् अथ वाल्पायुः सगुणो निर्गुणो ऽपि वा 03278026c सकृद् वृतो मया भर्ता न द्वितीयं वृणोम्य् अहम् 03278027a मनसा निश्चयं कृत्वा ततो वाचाभिधीयते 03278027c क्रियते कर्मणा पश्चात् प्रमाणं मे मनस् ततः 03278028 नारद उवाच 03278028a स्थिरा बुद्धिर् नरश्रेष्ठ सावित्र्या दुहितुस् तव 03278028c नैषा चालयितुं शक्या धर्माद् अस्मात् कथं चन 03278029a नान्यस्मिन् पुरुषे सन्ति ये सत्यवति वै गुणाः 03278029c प्रदानम् एव तस्मान् मे रोचते दुहितुस् तव 03278030 राजोवाच 03278030a अविचार्यम् एतद् उक्तं हि तथ्यं भगवता वचः 03278030c करिष्याम्य् एतद् एवं च गुरुर् हि भगवान् मम 03278031 नारद उवाच 03278031a अविघ्नम् अस्तु सावित्र्याः प्रदाने दुहितुस् तव 03278031c साधयिष्यामहे तावत् सर्वेषां भद्रम् अस्तु वः 03278032 मार्कण्डेय उवाच 03278032a एवम् उक्त्वा खम् उत्पत्य नारदस् त्रिदिवं गतः 03278032c राजापि दुहितुः सर्वं वैवाहिकम् अकारयत् 03279001 मार्कण्डेय उवाच 03279001a अथ कन्याप्रदाने स तम् एवार्थं विचिन्तयन् 03279001c समानिन्ये च तत् सर्वं भाण्डं वैवाहिकं नृपः 03279002a ततो वृद्धान् द्विजान् सर्वान् ऋत्विजः सपुरोहितान् 03279002c समाहूय तिथौ पुण्ये प्रययौ सह कन्यया 03279003a मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः 03279003c पद्भ्याम् एव द्विजैः सार्धं राजर्षिं तम् उपागमत् 03279004a तत्रापश्यन् महाभागं शालवृक्षम् उपाश्रितम् 03279004c कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा 03279005a स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः 03279005c वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् 03279006a तस्यार्घ्यम् आसनं चैव गां चावेद्य स धर्मवित् 03279006c किम् आगमनम् इत्य् एवं राजा राजानम् अब्रवीत् 03279007a तस्य सर्वम् अभिप्रायम् इतिकर्तव्यतां च ताम् 03279007c सत्यवन्तं समुद्दिश्य सर्वम् एव न्यवेदयत् 03279008 अश्वपतिर् उवाच 03279008a सावित्री नाम राजर्षे कन्येयं मम शोभना 03279008c तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे 03279009 द्युमत्सेन उवाच 03279009a च्युताः स्म राज्याद् वनवासम् आश्रिताश्; चराम धर्मं नियतास् तपस्विनः 03279009c कथं त्व् अनर्हा वनवासम् आश्रमे; सहिष्यते क्लेशम् इमं सुता तव 03279010 अश्वपतिर् उवाच 03279010a सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहम् एव च 03279010c न मद्विधे युज्यति वाक्यम् ईदृशं; विनिश्चयेनाभिगतो ऽस्मि ते नृप 03279011a आशां नार्हसि मे हन्तुं सौहृदात् प्रणयेन च 03279011c अभितश् चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि 03279012a अनुरूपो हि संयोगे त्वं ममाहं तवापि च 03279012c स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् 03279013 द्युमत्सेन उवाच 03279013a पूर्वम् एवाभिलषितः संबन्धो मे त्वया सह 03279013c भ्रष्टराज्यस् त्व् अहम् इति तत एतद् विचारितम् 03279014a अभिप्रायस् त्व् अयं यो मे पूर्वम् एवाभिकाङ्क्षितः 03279014c स निर्वर्ततु मे ऽद्यैव काङ्क्षितो ह्य् असि मे ऽतिथिः 03279015 मार्कण्डेय उवाच 03279015a ततः सर्वान् समानीय द्विजान् आश्रमवासिनः 03279015c यथाविधि समुद्वाहं कारयाम् आसतुर् नृपौ 03279016a दत्त्वा त्व् अश्वपतिः कन्यां यथार्हं च परिच्छदम् 03279016c ययौ स्वम् एव भवनं युक्तः परमया मुदा 03279017a सत्यवान् अपि भार्यां तां लब्ध्वा सर्वगुणान्विताम् 03279017c मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् 03279018a गते पितरि सर्वाणि संन्यस्याभरणानि सा 03279018c जगृहे वल्कलान्य् एव वस्त्रं काषायम् एव च 03279019a परिचारैर् गुणैश् चैव प्रश्रयेण दमेन च 03279019c सर्वकामक्रियाभिश् च सर्वेषां तुष्टिम् आवहत् 03279020a श्वश्रूं शरीरसत्कारैः सर्वैर् आच्छादनादिभिः 03279020c श्वशुरं देवकार्यैश् च वाचः संयमनेन च 03279021a तथैव प्रियवादेन नैपुणेन शमेन च 03279021c रहश् चैवोपचारेण भर्तारं पर्यतोषयत् 03279022a एवं तत्राश्रमे तेषां तदा निवसतां सताम् 03279022c कालस् तपस्यतां कश् चिद् अतिचक्राम भारत 03279023a सावित्र्यास् तु शयानायास् तिष्ठन्त्याश् च दिवानिशम् 03279023c नारदेन यद् उक्तं तद् वाक्यं मनसि वर्तते 03280001 मार्कण्डेय उवाच 03280001a ततः काले बहुतिथे व्यतिक्रान्ते कदा चन 03280001c प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप 03280002a गणयन्त्याश् च सावित्र्या दिवसे दिवसे गते 03280002c तद् वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः 03280003a चतुर्थे ऽहनि मर्तव्यम् इति संचिन्त्य भामिनी 03280003c व्रतं त्रिरात्रम् उद्दिश्य दिवारात्रं स्थिताभवत् 03280004a तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः 03280004c उत्थाय वाक्यं सावित्रीम् अब्रवीत् परिसान्त्वयन् 03280005a अतितीव्रो ऽयम् आरम्भस् त्वयारब्धो नृपात्मजे 03280005c तिसृणां वसतीनां हि स्थानं परमदुष्करम् 03280006 सावित्र्य् उवाच 03280006a न कार्यस् तात संतापः पारयिष्याम्य् अहं व्रतम् 03280006c व्यवसायकृतं हीदं व्यवसायश् च कारणम् 03280007 द्युमत्सेन उवाच 03280007a व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथं चन 03280007c पारयस्वेति वचनं युक्तम् अस्मद्विधो वदेत् 03280008 मार्कण्डेय उवाच 03280008a एवम् उक्त्वा द्युमत्सेनो विरराम महामनाः 03280008c तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते 03280009a श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ 03280009c दुःखान्वितायास् तिष्ठन्त्याः सा रात्रिर् व्यत्यवर्तत 03280010a अद्य तद् दिवसं चेति हुत्वा दीप्तं हुताशनम् 03280010c युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः 03280011a ततः सर्वान् द्विजान् वृद्धाञ् श्वश्रूं श्वशुरम् एव च 03280011c अभिवाद्यानुपूर्व्येण प्राञ्जलिर् नियता स्थिता 03280012a अवैधव्याशिषस् ते तु सावित्र्यर्थं हिताः शुभाः 03280012c ऊचुस् तपस्विनः सर्वे तपोवननिवासिनः 03280013a एवम् अस्त्व् इति सावित्री ध्यानयोगपरायणा 03280013c मनसा ता गिरः सर्वाः प्रत्यगृह्णात् तपस्विनाम् 03280014a तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा 03280014c यथोक्तं नारदवचश् चिन्तयन्ती सुदुःखिता 03280015a ततस् तु श्वश्रूश्वशुराव् ऊचतुस् तां नृपात्मजाम् 03280015c एकान्तस्थाम् इदं वाक्यं प्रीत्या भरतसत्तम 03280016 श्वशुराव् ऊचतुः 03280016a व्रतो यथोपदिष्टो ऽयं यथावत् पारितस् त्वया 03280016c आहारकालः संप्राप्तः क्रियतां यद् अनन्तरम् 03280017 सावित्र्य् उवाच 03280017a अस्तं गते मयादित्ये भोक्तव्यं कृतकामया 03280017c एष मे हृदि संकल्पः समयश् च कृतो मया 03280018 मार्कण्डेय उवाच 03280018a एवं संभाषमाणायाः सावित्र्या भोजनं प्रति 03280018c स्कन्धे परशुम् आदाय सत्यवान् प्रस्थितो वनम् 03280019a सावित्री त्व् आह भर्तारं नैकस् त्वं गन्तुम् अर्हसि 03280019c सह त्वयागमिष्यामि न हि त्वां हातुम् उत्सहे 03280020 सत्यवान् उवाच 03280020a वनं न गतपूर्वं ते दुःखः पन्थाश् च भामिनि 03280020c व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि 03280021 सावित्र्य् उवाच 03280021a उपवासान् न मे ग्लानिर् नास्ति चापि परिश्रमः 03280021c गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि 03280022 सत्यवान् उवाच 03280022a यदि ते गमनोत्साहः करिष्यामि तव प्रियम् 03280022c मम त्व् आमन्त्रय गुरून् न मां दोषः स्पृशेद् अयम् 03280023 मार्कण्डेय उवाच 03280023a साभिगम्याब्रवीच् छ्वश्रूं श्वशुरं च महाव्रता 03280023c अयं गच्छति मे भर्ता फलाहारो महावनम् 03280024a इच्छेयम् अभ्यनुज्ञातुम् आर्यया श्वशुरेण च 03280024c अनेन सह निर्गन्तुं न हि मे विरहः क्षमः 03280025a गुर्वग्निहोत्रार्थकृते प्रस्थितश् च सुतस् तव 03280025c न निवार्यो निवार्यः स्याद् अन्यथा प्रस्थितो वनम् 03280026a संवत्सरः किं चिद् ऊनो न निष्क्रान्ताहम् आश्रमात् 03280026c वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे 03280027 द्युमत्सेन उवाच 03280027a यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम 03280027c नानयाभ्यर्थनायुक्तम् उक्तपूर्वं स्मराम्य् अहम् 03280028a तद् एषा लभतां कामं यथाभिलषितं वधूः 03280028c अप्रमादश् च कर्तव्यः पुत्रि सत्यवतः पथि 03280029 मार्कण्डेय उवाच 03280029a उभाभ्याम् अभ्यनुज्ञाता सा जगाम यशस्विनी 03280029c सह भर्त्रा हसन्तीव हृदयेन विदूयता 03280030a सा वनानि विचित्राणि रमणीयानि सर्वशः 03280030c मयूररवघुष्टानि ददर्श विपुलेक्षणा 03280031a नदीः पुण्यवहाश् चैव पुष्पितांश् च नगोत्तमान् 03280031c सत्यवान् आह पश्येति सावित्रीं मधुराक्षरम् 03280032a निरीक्षमाणा भर्तारं सर्वावस्थम् अनिन्दिता 03280032c मृतम् एव हि तं मेने काले मुनिवचः स्मरन् 03280033a अनुवर्तती तु भर्तारं जगाम मृदुगामिनी 03280033c द्विधेव हृदयं कृत्वा तं च कालम् अवेक्षती 03281001 मार्कण्डेय उवाच 03281001a अथ भार्यासहायः स फलान्य् आदाय वीर्यवान् 03281001c कठिनं पूरयाम् आस ततः काष्ठान्य् अपाटयत् 03281002a तस्य पाटयतः काष्ठं स्वेदो वै समजायत 03281002c व्यायामेन च तेनास्य जज्ञे शिरसि वेदना 03281003a सो ऽभिगम्य प्रियां भार्याम् उवाच श्रमपीडितः 03281003c व्यायामेन ममानेन जाता शिरसि वेदना 03281004a अङ्गानि चैव सावित्रि हृदयं दूयतीव च 03281004c अस्वस्थम् इव चात्मानं लक्षये मितभाषिणि 03281005a शूलैर् इव शिरो विद्धम् इदं संलक्षयाम्य् अहम् 03281005c तत् स्वप्तुम् इच्छे कल्याणि न स्थातुं शक्तिर् अस्ति मे 03281006a समासाद्याथ सावित्री भर्तारम् उपगूह्य च 03281006c उत्सङ्गे ऽस्य शिरः कृत्वा निषसाद महीतले 03281007a ततः सा नारदवचो विमृशन्ती तपस्विनी 03281007c तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह 03281008a मुहूर्ताद् इव चापश्यत् पुरुषं पीतवाससम् 03281008c बद्धमौलिं वपुष्मन्तम् आदित्यसमतेजसम् 03281009a श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् 03281009c स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तम् एव च 03281010a तं दृष्ट्वा सहसोत्थाय भर्तुर् न्यस्य शनैः शिरः 03281010c कृताञ्जलिर् उवाचार्ता हृदयेन प्रवेपता 03281011a दैवतं त्वाभिजानामि वपुर् एतद् ध्य् अमानुषम् 03281011c कामया ब्रूहि मे देव कस् त्वं किं च चिकीर्षसि 03281012 यम उवाच 03281012a पतिव्रतासि सावित्रि तथैव च तपोन्विता 03281012c अतस् त्वाम् अभिभाषामि विद्धि मां त्वं शुभे यमम् 03281013a अयं ते सत्यवान् भर्ता क्षीणायुः पार्थिवात्मजः 03281013c नेष्याम्य् एनम् अहं बद्ध्वा विद्ध्य् एतन् मे चिकीर्षितम् 03281014 मार्कण्डेय उवाच 03281014a इत्य् उक्त्वा पितृराजस् तां भगवान् स्वं चिकीर्षितम् 03281014c यथावत् सर्वम् आख्यातुं तत्प्रियार्थं प्रचक्रमे 03281015a अयं हि धर्मसंयुक्तो रूपवान् गुणसागरः 03281015c नार्हो मत्पुरुषैर् नेतुम् अतो ऽस्मि स्वयम् आगतः 03281016a ततः सत्यवतः कायात् पाशबद्धं वशं गतम् 03281016c अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् 03281017a ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् 03281017c निर्विचेष्टं शरीरं तद् बभूवाप्रियदर्शनम् 03281018a यमस् तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः 03281018c सावित्री चापि दुःखार्ता यमम् एवान्वगच्छत 03281018e नियमव्रतसंसिद्धा महाभागा पतिव्रता 03281019 यम उवाच 03281019a निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम् 03281019c कृतं भर्तुस् त्वयानृण्यं यावद् गम्यं गतं त्वया 03281020 सावित्र्य् उवाच 03281020a यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति 03281020c मयापि तत्र गन्तव्यम् एष धर्मः सनातनः 03281021a तपसा गुरुवृत्त्या च भर्तुः स्नेहाद् व्रतेन च 03281021c तव चैव प्रसादेन न मे प्रतिहता गतिः 03281022a प्राहुः सप्तपदं मित्रं बुधास् तत्त्वार्थदर्शिनः 03281022c मित्रतां च पुरस्कृत्य किं चिद् वक्ष्यामि तच् छृणु 03281023a नानात्मवन्तस् तु वने चरन्ति; धर्मं च वासं च परिश्रमं च 03281023c विज्ञानतो धर्मम् उदाहरन्ति; तस्मात् सन्तो धर्मम् आहुः प्रधानम् 03281024a एकस्य धर्मेण सतां मतेन; सर्वे स्म तं मार्गम् अनुप्रपन्नाः 03281024c मा वै द्वितीयं मा तृतीयं च वाञ्छे; तस्मात् सन्तो धर्मम् आहुः प्रधानम् 03281025 यम उवाच 03281025a निवर्त तुष्टो ऽस्मि तवानया गिरा; स्वराक्षरव्यञ्जनहेतुयुक्तया 03281025c वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वम् अनिन्दिते वरम् 03281026 सावित्र्य् उवाच 03281026a च्युतः स्वराज्याद् वनवासम् आश्रितो; विनष्टचक्षुः श्वशुरो ममाश्रमे 03281026c स लब्धचक्षुर् बलवान् भवेन् नृपस्; तव प्रसादाज् ज्वलनार्कसंनिभः 03281027 यम उवाच 03281027a ददानि ते सर्वम् अनिन्दिते वरं; यथा त्वयोक्तं भविता च तत् तथा 03281027c तवाध्वना ग्लानिम् इवोपलक्षये; निवर्त गच्छस्व न ते श्रमो भवेत् 03281028 सावित्र्य् उवाच 03281028a कुतः श्रमो भर्तृसमीपतो हि मे; यतो हि भर्ता मम सा गतिर् ध्रुवा 03281028c यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयश् च वचो निबोध मे 03281029a सतां सकृत् संगतम् ईप्सितं परं; ततः परं मित्रम् इति प्रचक्षते 03281029c न चाफलं सत्पुरुषेण संगतं; ततः सतां संनिवसेत् समागमे 03281030 यम उवाच 03281030a मनोनुकूलं बुधबुद्धिवर्धनं; त्वयाहम् उक्तो वचनं हिताश्रयम् 03281030c विना पुनः सत्यवतो ऽस्य जीवितं; वरं द्वितीयं वरयस्व भामिनि 03281031 सावित्र्य् उवाच 03281031a हृतं पुरा मे श्वशुरस्य धीमतः; स्वम् एव राज्यं स लभेत पार्थिवः 03281031c जह्यात् स्वधर्मं न च मे गुरुर् यथा; द्वितीयम् एतं वरयामि ते वरम् 03281032 यम उवाच 03281032a स्वम् एव राज्यं प्रतिपत्स्यते ऽचिरान्; न च स्वधर्मात् परिहास्यते नृपः 03281032c कृतेन कामेन मया नृपात्मजे; निवर्त गच्छस्व न ते श्रमो भवेत् 03281033 सावित्र्य् उवाच 03281033a प्रजास् त्वयेमा नियमेन संयता; नियम्य चैता नयसे न कामया 03281033c अतो यमत्वं तव देव विश्रुतं; निबोध चेमां गिरम् ईरितां मया 03281034a अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा 03281034c अनुग्रहश् च दानं च सतां धर्मः सनातनः 03281035a एवंप्रायश् च लोको ऽयं मनुष्याः शक्तिपेशलाः 03281035c सन्तस् त्व् एवाप्य् अमित्रेषु दयां प्राप्तेषु कुर्वते 03281036 यम उवाच 03281036a पिपासितस्येव यथा भवेत् पयस्; तथा त्वया वाक्यम् इदं समीरितम् 03281036c विना पुनः सत्यवतो ऽस्य जीवितं; वरं वृणीष्वेह शुभे यद् इच्छसि 03281037 सावित्र्य् उवाच 03281037a ममानपत्यः पृथिवीपतिः पिता; भवेत् पितुः पुत्रशतं ममौरसम् 03281037c कुलस्य संतानकरं च यद् भवेत्; तृतीयम् एतं वरयामि ते वरम् 03281038 यम उवाच 03281038a कुलस्य संतानकरं सुवर्चसं; शतं सुतानां पितुर् अस्तु ते शुभे 03281038c कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस् त्वम् आगता 03281039 सावित्र्य् उवाच 03281039a न दूरम् एतन् मम भर्तृसंनिधौ; मनो हि मे दूरतरं प्रधावति 03281039c तथा व्रजन्न् एव गिरं समुद्यतां; मयोच्यमानां शृणु भूय एव च 03281040a विवस्वतस् त्वं तनयः प्रतापवांस्; ततो हि वैवस्वत उच्यसे बुधैः 03281040c शमेन धर्मेण च रञ्जिताः प्रजास्; ततस् तवेहेश्वर धर्मराजता 03281041a आत्मन्य् अपि न विश्वासस् तावान् भवति सत्सु यः 03281041c तस्मात् सत्सु विशेषेण सर्वः प्रणयम् इच्छति 03281042a सौहृदात् सर्वभूतानां विश्वासो नाम जायते 03281042c तस्मात् सत्सु विशेषेण विश्वासं कुरुते जनः 03281043 यम उवाच 03281043a उदाहृतं ते वचनं यद् अङ्गने; शुभे न तादृक् त्वद् ऋते मया श्रुतम् 03281043c अनेन तुष्टो ऽस्मि विनास्य जीवितं; वरं चतुर्थं वरयस्व गच्छ च 03281044 सावित्र्य् उवाच 03281044a ममात्मजं सत्यवतस् तथौरसं; भवेद् उभाभ्याम् इह यत् कुलोद्वहम् 03281044c शतं सुतानां बलवीर्यशालिनाम्; इदं चतुर्थं वरयामि ते वरम् 03281045 यम उवाच 03281045a शतं सुतानां बलवीर्यशालिनां; भविष्यति प्रीतिकरं तवाबले 03281045c परिश्रमस् ते न भवेन् नृपात्मजे; निवर्त दूरं हि पथस् त्वम् आगता 03281046 सावित्र्य् उवाच 03281046a सतां सदा शाश्वती धर्मवृत्तिः; सन्तो न सीदन्ति न च व्यथन्ति 03281046c सतां सद्भिर् नाफलः संगमो ऽस्ति; सद्भ्यो भयं नानुवर्तन्ति सन्तः 03281047a सन्तो हि सत्येन नयन्ति सूर्यं; सन्तो भूमिं तपसा धारयन्ति 03281047c सन्तो गतिर् भूतभव्यस्य राजन्; सतां मध्ये नावसीदन्ति सन्तः 03281048a आर्यजुष्टम् इदं वृत्तम् इति विज्ञाय शाश्वतम् 03281048c सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् 03281049a न च प्रसादः सत्पुरुषेषु मोघो; न चाप्य् अर्थो नश्यति नापि मानः 03281049c यस्माद् एतन् नियतं सत्सु नित्यं; तस्मात् सन्तो रक्षितारो भवन्ति 03281050 यम उवाच 03281050a यथा यथा भाषसि धर्मसंहितं; मनोनुकूलं सुपदं महार्थवत् 03281050c तथा तथा मे त्वयि भक्तिर् उत्तमा; वरं वृणीष्वाप्रतिमं यतव्रते 03281051 सावित्र्य् उवाच 03281051a न ते ऽपवर्गः सुकृताद् विनाकृतस्; तथा यथान्येषु वरेषु मानद 03281051c वरं वृणे जीवतु सत्यवान् अयं; यथा मृता ह्य् एवम् अहं विना पतिम् 03281052a न कामये भर्तृविनाकृता सुखं; न कामये भर्तृविनाकृता दिवम् 03281052c न कामये भर्तृविनाकृता श्रियं; न भर्तृहीना व्यवसामि जीवितुम् 03281053a वरातिसर्गः शतपुत्रता मम; त्वयैव दत्तो ह्रियते च मे पतिः 03281053c वरं वृणे जीवतु सत्यवान् अयं; तवैव सत्यं वचनं भविष्यति 03281054 मार्कण्डेय उवाच 03281054a तथेत्य् उक्त्वा तु तान् पाशान् मुक्त्वा वैवस्वतो यमः 03281054c धर्मराजः प्रहृष्टात्मा सावित्रीम् इदम् अब्रवीत् 03281055a एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि 03281055c अरोगस् तव नेयश् च सिद्धार्थश् च भविष्यति 03281056a चतुर्वर्षशतं चायुस् त्वया सार्धम् अवाप्स्यति 03281056c इष्ट्वा यज्ञैश् च धर्मेण ख्यातिं लोके गमिष्यति 03281057a त्वयि पुत्रशतं चैव सत्यवाञ् जनयिष्यति 03281057c ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः 03281057e ख्यातास् त्वन्नामधेयाश् च भविष्यन्तीह शाश्वताः 03281058a पितुश् च ते पुत्रशतं भविता तव मातरि 03281058c मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः 03281058e भ्रातरस् ते भविष्यन्ति क्षत्रियास् त्रिदशोपमाः 03281059a एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् 03281059c निवर्तयित्वा सावित्रीं स्वम् एव भवनं ययौ 03281060a सावित्र्य् अपि यमे याते भर्तारं प्रतिलभ्य च 03281060c जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् 03281061a सा भूमौ प्रेक्ष्य भर्तारम् उपसृत्योपगूह्य च 03281061c उत्सङ्गे शिर आरोप्य भूमाव् उपविवेश ह 03281062a संज्ञां च सत्यवा&l लब्ध्वा सावित्रीम् अभ्यभाषत 03281062c प्रोष्यागत इव प्रेम्णा पुनः पुनर् उदीक्ष्य वै 03281063 सत्यवान् उवाच 03281063a सुचिरं बत सुप्तो ऽस्मि किमर्थं नावबोधितः 03281063c क्व चासौ पुरुषः श्यामो यो ऽसौ मां संचकर्ष ह 03281064 सावित्र्य् उवाच 03281064a सुचिरं बत सुप्तो ऽसि ममाङ्के पुरुषर्षभ 03281064c गतः स भगवान् देवः प्रजासंयमनो यमः 03281065a विश्रान्तो ऽसि महाभाग विनिद्रश् च नृपात्मज 03281065c यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् 03281066 मार्कण्डेय उवाच 03281066a उपलभ्य ततः संज्ञां सुखसुप्त इवोत्थितः 03281066c दिशः सर्वा वनान्तांश् च निरीक्ष्योवाच सत्यवान् 03281067a फलाहारो ऽस्मि निष्क्रान्तस् त्वया सह सुमध्यमे 03281067c ततः पाटयतः काष्ठं शिरसो मे रुजाभवत् 03281068a शिरोभितापसंतप्तः स्थातुं चिरम् अशक्नुवन् 03281068c तवोत्सङ्गे प्रसुप्तो ऽहम् इति सर्वं स्मरे शुभे 03281069a त्वयोपगूढस्य च मे निद्रयापहृतं मनः 03281069c ततो ऽपश्यं तमो घोरं पुरुषं च महौजसम् 03281070a तद् यदि त्वं विजानासि किं तद् ब्रूहि सुमध्यमे 03281070c स्वप्नो मे यदि वा दृष्टो यदि वा सत्यम् एव तत् 03281071a तम् उवाचाथ सावित्री रजनी व्यवगाहते 03281071c श्वस् ते सर्वं यथावृत्तम् आख्यास्यामि नृपात्मज 03281072a उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत 03281072c विगाढा रजनी चेयं निवृत्तश् च दिवाकरः 03281073a नक्तंचराश् चरन्त्य् एते हृष्टाः क्रूराभिभाषिणः 03281073c श्रूयन्ते पर्णशब्दाश् च मृगाणां चरतां वने 03281074a एताः शिवा घोरनादा दिशं दक्षिणपश्चिमाम् 03281074c आस्थाय विरुवन्त्य् उग्राः कम्पयन्त्यो मनो मम 03281075 सत्यवान् उवाच 03281075a वनं प्रतिभयाकारं घनेन तमसा वृतम् 03281075c न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि 03281076 सावित्र्य् उवाच 03281076a अस्मिन्न् अद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन् 03281076c वायुना धम्यमानो ऽग्निर् दृश्यते ऽत्र क्व चित् क्व चित् 03281077a ततो ऽग्निम् आनयित्वेह ज्वालयिष्यामि सर्वतः 03281077c काष्ठानीमानि सन्तीह जहि संतापम् आत्मनः 03281078a यदि नोत्सहसे गन्तुं सरुजं त्वाभिलक्षये 03281078c न च ज्ञास्यसि पन्थानं तमसा संवृते वने 03281079a श्वः प्रभाते वने दृश्ये यास्यावो ऽनुमते तव 03281079c वसावेह क्षपाम् एतां रुचितं यदि ते ऽनघ 03281080 सत्यवान् उवाच 03281080a शिरोरुजा निवृत्ता मे स्वस्थान्य् अङ्गानि लक्षये 03281080c मातापितृभ्याम् इच्छामि संगमं त्वत्प्रसादजम् 03281081a न कदा चिद् विकाले हि गतपूर्वो मयाश्रमः 03281081c अनागतायां संध्यायां माता मे प्ररुणद्धि माम् 03281082a दिवापि मयि निष्क्रान्ते संतप्येते गुरू मम 03281082c विचिनोति च मां तातः सहैवाश्रमवासिभिः 03281083a मात्रा पित्रा च सुभृशं दुःखिताभ्याम् अहं पुरा 03281083c उपालब्धः सुबहुशश् चिरेणागच्छसीति ह 03281084a का त्व् अवस्था तयोर् अद्य मदर्थम् इति चिन्तये 03281084c तयोर् अदृश्ये मयि च महद् दुःखं भविष्यति 03281085a पुरा माम् ऊचतुश् चैव रात्राव् अस्रायमाणकौ 03281085c भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ 03281086a त्वया हीनौ न जीवाव मुहूर्तम् अपि पुत्रक 03281086c यावद् धरिष्यसे पुत्र तावन् नौ जीवितं ध्रुवम् 03281087a वृद्धयोर् अन्धयोर् यष्टिस् त्वयि वंशः प्रतिष्ठितः 03281087c त्वयि पिण्डश् च कीर्तिश् च संतानं चावयोर् इति 03281088a माता वृद्धा पिता वृद्धस् तयोर् यष्टिर् अहं किल 03281088c तौ रात्रौ माम् अपश्यन्तौ काम् अवस्थां गमिष्यतः 03281089a निद्रायाश् चाभ्यसूयामि यस्या हेतोः पिता मम 03281089c माता च संशयं प्राप्ता मत्कृते ऽनपकारिणी 03281090a अहं च संशयं प्राप्तः कृच्छ्राम् आपदम् आस्थितः 03281090c मातापितृभ्यां हि विना नाहं जीवितुम् उत्सहे 03281091a व्यक्तम् आकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम 03281091c एकैकम् अस्यां वेलायां पृच्छत्य् आश्रमवासिनम् 03281092a नात्मानम् अनुशोचामि यथाहं पितरं शुभे 03281092c भर्तारं चाप्य् अनुगतां मातरं परिदुर्बलाम् 03281093a मत्कृतेन हि ताव् अद्य संतापं परम् एष्यतः 03281093c जीवन्ताव् अनुजीवामि भर्तव्यौ तौ मयेति ह 03281093e तयोः प्रियं मे कर्तव्यम् इति जीवामि चाप्य् अहम् 03281094 मार्कण्डेय उवाच 03281094a एवम् उक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः 03281094c उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह 03281095a ततो ऽब्रवीत् तथा दृष्ट्वा भर्तारं शोककर्शितम् 03281095c प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी 03281096a यदि मे ऽस्ति तपस् तप्तं यदि दत्तं हुतं यदि 03281096c zvazrUzvazurabhartqNAM मम पुण्यास्तु शर्वरी 03281097a न स्मराम्य् उक्तपूर्वां वै स्वैरेष्व् अप्य् अनृतां गिरम् 03281097c तेन सत्येन ताव् अद्य ध्रियेतां श्वशुरौ मम 03281098 सत्यवान् उवाच 03281098a कामये दर्शनं पित्रोर् याहि सावित्रि माचिरम् 03281098c पुरा मातुः पितुर् वापि यदि पश्यामि विप्रियम् 03281098e न जीविष्ये वरारोहे सत्येनात्मानम् आलभे 03281099a यदि धर्मे च ते बुद्धिर् मां चेज् जीवन्तम् इच्छसि 03281099c मम प्रियं वा कर्तव्यं गच्छस्वाश्रमम् अन्तिकात् 03281100 मार्कण्डेय उवाच 03281100a सावित्री तत उत्थाय केशान् संयम्य भामिनी 03281100c पतिम् उत्थापयाम् आस बाहुभ्यां परिगृह्य वै 03281101a उत्थाय सत्यवांश् चापि प्रमृज्याङ्गानि पाणिना 03281101c दिशः सर्वाः समालोक्य कठिने दृष्टिम् आदधे 03281102a तम् उवाचाथ सावित्री श्वः फलानीह नेष्यसि 03281102c योगक्षेमार्थम् एतत् ते नेष्यामि परशुं त्व् अहम् 03281103a कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम् 03281103c गृहीत्वा परशुं भर्तुः सकाशं पुनर् आगमत् 03281104a वामे स्कन्धे तु वामोरूर् भर्तुर् बाहुं निवेश्य सा 03281104c दक्षिणेन परिष्वज्य जगाम मृदुगामिनी 03281105 सत्यवान् उवाच 03281105a अभ्यासगमनाद् भीरु पन्थानो विदिता मम 03281105c वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये 03281106a आगतौ स्वः पथा येन फलान्य् अवचितानि च 03281106c यथागतं शुभे गच्छ पन्थानं मा विचारय 03281107a पलाशषण्डे चैतस्मिन् पन्था व्यावर्तते द्विधा 03281107c तस्योत्तरेण यः पन्थास् तेन गच्छ त्वरस्व च 03281107e स्वस्थो ऽस्मि बलवान् अस्मि दिदृक्षुः पितराव् उभौ 03281108 मार्कण्डेय उवाच 03281108a ब्रुवन्न् एवं त्वरायुक्तः स प्रायाद् आश्रमं प्रति 03282001 मार्कण्डेय उवाच 03282001a एतस्मिन्न् एव काले तु द्युमत्सेनो महावने 03282001c लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह 03282002a स सर्वान् आश्रमान् गत्वा शैब्यया सह भार्यया 03282002c पुत्रहेतोः पराम् आर्तिं जगाम मनुजर्षभ 03282003a ताव् आश्रमान् नदीश् चैव वनानि च सरांसि च 03282003c तांस् तान् देशान् विचिन्वन्तौ दम्पती परिजग्मतुः 03282004a श्रुत्वा शब्दं तु यत् किं चिद् उन्मुखौ सुतशङ्कया 03282004c सावित्रीसहितो ऽभ्येति सत्यवान् इत्य् अधावताम् 03282005a भिन्नैश् च परुषैः पादैः सव्रणैः शोणितोक्षितैः 03282005c कुशकण्टकविद्धाङ्गाव् उन्मत्ताव् इव धावतः 03282006a ततो ऽभिसृत्य तैर् विप्रैः सर्वैर् आश्रमवासिभिः 03282006c परिवार्य समाश्वास्य समानीतौ स्वम् आश्रमम् 03282007a तत्र भार्यासहायः स वृतो वृद्धैस् तपोधनैः 03282007c आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः 03282008a ततस् तौ पुनर् आश्वस्तौ वृद्धौ पुत्रदिदृक्षया 03282008c बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ 03282009a पुनर् उक्त्वा च करुणां वाचं तौ शोककर्शितौ 03282009c हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्य् अरोदताम् 03282010 सुवर्चा उवाच 03282010a यथास्य भार्या सावित्री तपसा च दमेन च 03282010c आचारेण च संयुक्ता तथा जीवति सत्यवान् 03282011 गौतम उवाच 03282011a वेदाः साङ्गा मयाधीतास् तपो मे संचितं महत् 03282011c कौमारं ब्रह्मचर्यं मे गुरवो ऽग्निश् च तोषिताः 03282012a समाहितेन चीर्णानि सर्वाण्य् एव व्रतानि मे 03282012c वायुभक्षोपवासश् च कुशलानि च यानि मे 03282013a अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम् 03282013c सत्यम् एतन् निबोध त्वं ध्रियते सत्यवान् इति 03282014 शिष्य उवाच 03282014a उपाध्यायस्य मे वक्त्राद् यथा वाक्यं विनिःसृतम् 03282014c नैतज् जातु भवेन् मिथ्या तथा जीवति सत्यवान् 03282015 ऋषय ऊचुः 03282015a यथास्य भार्या सावित्री सर्वैर् एव सुलक्षणैः 03282015c अवैधव्यकरैर् युक्ता तथा जीवति सत्यवान् 03282016 भारद्वाज उवाच 03282016a यथास्य भार्या सावित्री तपसा च दमेन च 03282016c आचारेण च संयुक्ता तथा जीवति सत्यवान् 03282017 दाल्भ्य उवाच 03282017a यथा दृष्टिः प्रवृत्ता ते सावित्र्याश् च यथा व्रतम् 03282017c गताहारम् अकृत्वा च तथा जीवति सत्यवान् 03282018 माण्डव्य उवाच 03282018a यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः 03282018c पार्थिवी च प्रवृत्तिस् ते तथा जीवति सत्यवान् 03282019 धौम्य उवाच 03282019a सर्वैर् गुणैर् उपेतस् ते यथा पुत्रो जनप्रियः 03282019c दीर्घायुर्लक्षणोपेतस् तथा जीवति सत्यवान् 03282020 मार्कण्डेय उवाच 03282020a एवम् आश्वासितस् तैस् तु सत्यवाग्भिस् तपस्विभिः 03282020c तांस् तान् विगणयन्न् अर्थान् अवस्थित इवाभवत् 03282021a ततो मुहूर्तात् सावित्री भर्त्रा सत्यवता सह 03282021c आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह 03282022 ब्राह्मणा ऊचुः 03282022a पुत्रेण संगतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च 03282022c सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते 03282023a समागमेन पुत्रस्य सावित्र्या दर्शनेन च 03282023c चक्षुषश् चात्मनो लाभात् त्रिभिर् दिष्ट्या विवर्धसे 03282024a सर्वैर् अस्माभिर् उक्तं यत् तथा तन् नात्र संशयः 03282024c भूयो भूयश् च वृद्धिस् ते क्षिप्रम् एव भविष्यति 03282025 मार्कण्डेय उवाच 03282025a ततो ऽग्निं तत्र संज्वाल्य द्विजास् ते सर्व एव हि 03282025c उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् 03282026a शैब्या च सत्यवांश् चैव सावित्री चैकतः स्थिताः 03282026c सर्वैस् तैर् अभ्यनुज्ञाता विशोकाः समुपाविशन् 03282027a ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः 03282027c जातकौतूहलाः पार्थ पप्रच्छुर् नृपतेः सुतम् 03282028a प्राग् एव नागतं कस्मात् सभार्येण त्वया विभो 03282028c विरात्रे चागतं कस्मात् को ऽनुबन्धश् च ते ऽभवत् 03282029a संतापितः पिता माता वयं चैव नृपात्मज 03282029c नाकस्माद् इति जानीमस् तत् सर्वं वक्तुम् अर्हसि 03282030 सत्यवान् उवाच 03282030a पित्राहम् अभ्यनुज्ञातः सावित्रीसहितो गतः 03282030c अथ मे ऽभूच् छिरोदुःखं वने काष्ठानि भिन्दतः 03282031a सुप्तश् चाहं वेदनया चिरम् इत्य् उपलक्षये 03282031c तावत् कालं च न मया सुप्तपूर्वं कदा चन 03282032a सर्वेषाम् एव भवतां संतापो मा भवेद् इति 03282032c अतो विरात्रागमनं नान्यद् अस्तीह कारणम् 03282033 गौतम उवाच 03282033a अकस्माच् चक्षुषः प्राप्तिर् द्युमत्सेनस्य ते पितुः 03282033c नास्य त्वं कारणं वेत्थ सावित्री वक्तुम् अर्हति 03282034a श्रोतुम् इच्छामि सावित्रि त्वं हि वेत्थ परावरम् 03282034c त्वां हि जानामि सावित्रि सावित्रीम् इव तेजसा 03282035a त्वम् अत्र हेतुं जानीषे तस्मात् सत्यं निरुच्यताम् 03282035c रहस्यं यदि ते नास्ति किं चिद् अत्र वदस्व नः 03282036 सावित्र्य् उवाच 03282036a एवम् एतद् यथा वेत्थ संकल्पो नान्यथा हि वः 03282036c न च किं चिद् रहस्यं मे श्रूयतां तथ्यम् अत्र यत् 03282037a मृत्युर् मे भर्तुर् आख्यातो नारदेन महात्मना 03282037c स चाद्य दिवसः प्राप्तस् ततो नैनं जहाम्य् अहम् 03282038a सुप्तं चैनं यमः साक्षाद् उपागच्छत् सकिंकरः 03282038c स एनम् अनयद् बद्ध्वा दिशं पितृनिषेविताम् 03282039a अस्तौषं तम् अहं देवं सत्येन वचसा विभुम् 03282039c पञ्च वै तेन मे दत्ता वराः शृणुत तान् मम 03282040a चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे 03282040c लब्धं पितुः पुत्रशतं पुत्राणाम् आत्मनः शतम् 03282041a चतुर्वर्षशतायुर् मे भर्ता लब्धश् च सत्यवान् 03282041c भर्तुर् हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् 03282042a एतत् सत्यं मयाख्यातं कारणं विस्तरेण वः 03282042c यथा वृत्तं सुखोदर्कम् इदं दुःखं महन् मम 03282043 ऋषय ऊचुः 03282043a निमज्जमानं व्यसनैर् अभिद्रुतं; कुलं नरेन्द्रस्य तमोमये ह्रदे 03282043c त्वया सुशीले धृतधर्मपुण्यया; समुद्धृतं साध्वि पुनः कुलीनया 03282044 मार्कण्डेय उवाच 03282044a तथा प्रशस्य ह्य् अभिपूज्य चैव ते; वरस्त्रियं ताम् ऋषयः समागताः 03282044c नरेन्द्रम् आमन्त्र्य सपुत्रम् अञ्जसा; शिवेन जग्मुर् मुदिताः स्वम् आलयम् 03283001 मार्कण्डेय उवाच 03283001a तस्यां रात्र्यां व्यतीतायाम् उदिते सूर्यमण्डले 03283001c कृतपूर्वाह्णिकाः सर्वे समेयुस् ते तपोधनाः 03283002a तद् एव सर्वं सावित्र्या महाभाग्यं महर्षयः 03283002c द्युमत्सेनाय नातृप्यन् कथयन्तः पुनः पुनः 03283003a ततः प्रकृतयः सर्वाः शाल्वेभ्यो ऽभ्यागता नृप 03283003c आचख्युर् निहतं चैव स्वेनामात्येन तं नृपम् 03283004a तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम् 03283004c न्यवेदयन् यथातत्त्वं विद्रुतं च द्विषद्बलम् 03283005a ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति 03283005c सचक्षुर् वाप्य् अचक्षुर् वा स नो राजा भवत्व् इति 03283006a अनेन निश्चयेनेह वयं प्रस्थापिता नृप 03283006c प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् 03283007a प्रयाहि राजन् भद्रं ते घुष्टस् ते नगरे जयः 03283007c अध्यास्स्व चिररात्राय पितृपैतामहं पदम् 03283008a चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम् 03283008c मूर्धभिः पतिताः सर्वे विस्मयोत्फुल्ललोचनाः 03283009a ततो ऽभिवाद्य तान् वृद्धान् द्विजान् आश्रमवासिनः 03283009c तैश् चाभिपूजितः सर्वैः प्रययौ नगरं प्रति 03283010a शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा 03283010c नरयुक्तेन यानेन प्रययौ सेनया वृता 03283011a ततो ऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः 03283011c पुत्रं चास्य महात्मानं यौवराज्ये ऽभ्यषेचयन् 03283012a ततः कालेन महता सावित्र्याः कीर्तिवर्धनम् 03283012c तद् वै पुत्रशतं जज्ञे शूराणाम् अनिवर्तिनाम् 03283013a bhrAtqNAM सोदराणां च तथैवास्याभवच् छतम् 03283013c मद्राधिपस्याश्वपतेर् मालव्यां सुमहाबलम् 03283014a एवम् आत्मा पिता माता श्वश्रूः श्वशुर एव च 03283014c भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात् समुद्धृतम् 03283015a तथैवैषापि कल्याणी द्रौपदी शीलसंमता 03283015c तारयिष्यति वः सर्वान् सावित्रीव कुलाङ्गना 03283016 वैशंपायन उवाच 03283016a एवं स पाण्डवस् तेन अनुनीतो महात्मना 03283016c विशोको विज्वरो राजन् काम्यके न्यवसत् तदा 03284001 जनमेजय उवाच 03284001a यत् तत् तदा महाब्रह्म&l लोमशो वाक्यम् अब्रवीत् 03284001c इन्द्रस्य वचनाद् एत्य पाण्डुपुत्रं युधिष्ठिरम् 03284002a यच् चापि ते भयं तीव्रं न च कीर्तयसे क्व चित् 03284002c तच् चाप्य् अपहरिष्यामि सव्यसाचाव् इहागते 03284003a किं नु तद् विदुषां श्रेष्ठ कर्णं प्रति महद् भयम् 03284003c आसीन् न च स धर्मात्मा कथयाम् आस कस्य चित् 03284004 वैशंपायन उवाच 03284004a अहं ते राजशार्दूल कथयामि कथाम् इमाम् 03284004c पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम 03284005a द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे 03284005c पाण्डूनां हितकृच् छक्रः कर्णं भिक्षितुम् उद्यतः 03284006a अभिप्रायम् अथो ज्ञात्वा महेन्द्रस्य विभावसुः 03284006c कुण्डलार्थे महाराज सूर्यः कर्णम् उपागमत् 03284007a महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते 03284007c शयानम् अभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम् 03284008a स्वप्नान्ते निशि राजेन्द्र दर्शयाम् आस रश्मिवान् 03284008c कृपया परयाविष्टः पुत्रस्नेहाच् च भारत 03284009a ब्राह्मणो वेदविद् भूत्वा सूर्यो योगाद् धि रूपवान् 03284009c हितार्थम् अब्रवीत् कर्णं सान्त्वपूर्वम् इदं वचः 03284010a कर्ण मद्वचनं तात शृणु सत्यभृतां वर 03284010c ब्रुवतो ऽद्य महाबाहो सौहृदात् परमं हितम् 03284011a उपायास्यति शक्रस् त्वां पाण्डवानां हितेप्सया 03284011c ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया 03284012a विदितं तेन शीलं ते सर्वस्य जगतस् तथा 03284012c यथा त्वं भिक्षितः सद्भिर् ददास्य् एव न याचसे 03284013a त्वं हि तात ददास्य् एव ब्राह्मणेभ्यः प्रयाचितः 03284013c वित्तं यच् चान्यद् अप्य् आहुर् न प्रत्याख्यासि कर्हि चित् 03284014a तं त्वाम् एवंविधं ज्ञात्वा स्वयं वै पाकशासनः 03284014c आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम् 03284015a तस्मै प्रयाचमानाय न देये कुण्डले त्वया 03284015c अनुनेयः परं शक्त्या श्रेय एतद् धि ते परम् 03284016a कुण्डलार्थे ब्रुवंस् तात कारणैर् बहुभिस् त्वया 03284016c अन्यैर् बहुविधैर् वित्तैः स निवार्यः पुनः पुनः 03284017a रत्नैः स्त्रीभिस् तथा भोगैर् धनैर् बहुविधैर् अपि 03284017c निदर्शनैश् च बहुभिः कुण्डलेप्सुः पुरंदरः 03284018a यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे 03284018c आयुषः प्रक्षयं गत्वा मृत्योर् वशम् उपेष्यसि 03284019a कवचेन च संयुक्तः कुण्डलाभ्यां च मानद 03284019c अवध्यस् त्वं रणे ऽरीणाम् इति विद्धि वचो मम 03284020a अमृताद् उत्थितं ह्य् एतद् उभयं रत्नसंभवम् 03284020c तस्माद् रक्ष्यं त्वया कर्ण जीवितं चेत् प्रियं तव 03284021 कर्ण उवाच 03284021a को माम् एवं भवान् प्राह दर्शयन् सौहृदं परम् 03284021c कामया भगवन् ब्रूहि को भवान् द्विजवेषधृक् 03284022 ब्राह्मण उवाच 03284022a अहं तात सहस्रांशुः सौहृदात् त्वां निदर्शये 03284022c कुरुष्वैतद् वचो मे त्वम् एतच् छ्रेयः परं हि ते 03284023 कर्ण उवाच 03284023a श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः 03284023c प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम 03284024a प्रसादये त्वां वरदं प्रणयाच् च ब्रवीम्य् अहम् 03284024c न निवार्यो व्रताद् अस्माद् अहं यद्य् अस्मि ते प्रियः 03284025a व्रतं वै मम लोको ऽयं वेत्ति कृत्स्नो विभावसो 03284025c यथाहं द्विजमुख्येभ्यो दद्यां प्राणान् अपि ध्रुवम् 03284026a यद्य् आगच्छति शक्रो मां ब्राह्मणच्छद्मनावृतः 03284026c हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम् 03284027a दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम् 03284027c न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता 03284028a मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम् 03284028c युक्तं हि यशसा युक्तं मरणं लोकसंमतम् 03284029a सो ऽहम् इन्द्राय दास्यामि कुण्डले सह वर्मणा 03284029c यदि मां बलवृत्रघ्नो भिक्षार्थम् उपयास्यति 03284030a हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम् 03284030c तन् मे कीर्तिकरं लोके तस्याकीर्तिर् भविष्यति 03284031a वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन् 03284031c कीर्तिमान् अश्नुते स्वर्गं हीनकीर्तिस् तु नश्यति 03284032a कीर्तिर् हि पुरुषं लोके संजीवयति मातृवत् 03284032c अकीर्तिर् जीवितं हन्ति जीवतो ऽपि शरीरिणः 03284033a अयं पुराणः श्लोको हि स्वयं गीतो विभावसो 03284033c धात्रा लोकेश्वर यथा कीर्तिर् आयुर् नरस्य वै 03284034a पुरुषस्य परे लोके कीर्तिर् एव परायणम् 03284034c इह लोके विशुद्धा च कीर्तिर् आयुर्विवर्धनी 03284035a सो ऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम् 03284035c दत्त्वा च विधिवद् दानं ब्राह्मणेभ्यो यथाविधि 03284036a हुत्वा शरीरं संग्रामे कृत्वा कर्म सुदुष्करम् 03284036c विजित्य वा परान् आजौ यशः प्राप्स्यामि केवलम् 03284037a भीतानाम् अभयं दत्त्वा संग्रामे जीवितार्थिनाम् 03284037c वृद्धान् बालान् द्विजातींश् च मोक्षयित्वा महाभयात् 03284038a प्राप्स्यामि परमं लोके यशः स्वर्भानुसूदन 03284038c जीवितेनापि मे रक्ष्या कीर्तिस् तद् विद्धि मे व्रतम् 03284039a सो ऽहं दत्त्वा मघवते भिक्षाम् एताम् अनुत्तमाम् 03284039c ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम् 03285001 सूर्य उवाच 03285001a माहितं कर्ण कार्षीस् त्वम् आत्मनः सुहृदां तथा 03285001c पुत्राणाम् अथ भार्याणाम् अथो मातुर् अथो पितुः 03285002a शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर 03285002c इष्यते यशसः प्राप्तिः कीर्तिश् च त्रिदिवे स्थिरा 03285003a यस् त्वं प्राणविरोधेन कीर्तिम् इच्छसि शाश्वतीम् 03285003c सा ते प्राणान् समादाय गमिष्यति न संशयः 03285004a जीवतां कुरुते कार्यं पिता माता सुतास् तथा 03285004c ये चान्ये बान्धवाः के चिल् लोके ऽस्मिन् पुरुषर्षभ 03285004e राजानश् च नरव्याघ्र पौरुषेण निबोध तत् 03285005a कीर्तिश् च जीवतः साध्वी पुरुषस्य महाद्युते 03285005c मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः 03285005e मृतः कीर्तिं न जानाति जीवन् कीर्तिं समश्नुते 03285006a मृतस्य कीर्तिर् मर्त्यस्य यथा माला गतायुषः 03285006c अहं तु त्वां ब्रवीम्य् एतद् भक्तो ऽसीति हितेप्सया 03285007a भक्तिमन्तो हि मे रक्ष्या इत्य् एतेनापि हेतुना 03285007c भक्तो ऽयं परया भक्त्या माम् इत्य् एव महाभुज 03285007e ममापि भक्तिर् उत्पन्ना स त्वं कुरु वचो मम 03285008a अस्ति चात्र परं किं चिद् अध्यात्मं देवनिर्मितम् 03285008c अतश् च त्वां ब्रवीम्य् एतत् क्रियताम् अविशङ्कया 03285009a देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ 03285009c तस्मान् नाख्यामि ते गुह्यं काले वेत्स्यति तद् भवान् 03285010a पुनर् उक्तं च वक्ष्यामि त्वं राधेय निबोध तत् 03285010c मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये 03285011a शोभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते 03285011c विशाखयोर् मध्यगतः शशीव विमलो दिवि 03285012a कीर्तिश् च जीवतः साध्वी पुरुषस्येति विद्धि तत् 03285012c प्रत्याख्येयस् त्वया तात कुण्डलार्थे पुरंदरः 03285013a शक्या बहुविधैर् वाक्यैः कुण्डलेप्सा त्वयानघ 03285013c विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः 03285014a उपपत्त्युपपन्नार्थैर् माधुर्यकृतभूषणैः 03285014c पुरंदरस्य कर्ण त्वं बुद्धिम् एताम् अपानुद 03285015a त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना 03285015c सव्यसाची त्वया चैव युधि शूरः समेष्यति 03285016a न तु त्वाम् अर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् 03285016c विजेतुं युधि यद्य् अस्य स्वयम् इन्द्रः शरो भवेत् 03285017a तस्मान् न देये शक्राय त्वयैते कुण्डले शुभे 03285017c संग्रामे यदि निर्जेतुं कर्ण कामयसे ऽर्जुनम् 03286001 कर्ण उवाच 03286001a भगवन्तम् अहं भक्तो यथा मां वेत्थ गोपते 03286001c तथा परमतिग्मांशो नान्यं देवं कथं चन 03286002a न मे दारा न मे पुत्रा न चात्मा सुहृदो न च 03286002c तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम 03286003a इष्टानां च महात्मानो भक्तानां च न संशयः 03286003c कुर्वन्ति भक्तिम् इष्टां च जानीषे त्वं च भास्कर 03286004a इष्टो भक्तश् च मे कर्णो न चान्यद् दैवतं दिवि 03286004c जानीत इति वै कृत्वा भगवान् आह मद्धितम् 03286005a भूयश् च शिरसा याचे प्रसाद्य च पुनः पुनः 03286005c इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुम् अर्हसि 03286006a बिभेमि न तथा मृत्योर् यथा बिभ्ये ऽनृताद् अहम् 03286006c विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् 03286006e प्रदाने जीवितस्यापि न मे ऽत्रास्ति विचारणा 03286007a यच् च माम् आत्थ देव त्वं पाण्डवं फल्गुनं प्रति 03286007c व्येतु संतापजं दुःखं तव भास्कर मानसम् 03286007e अर्जुनं प्रति मां चैव विजेष्यामि रणे ऽर्जुनम् 03286008a तवापि विदितं देव ममाप्य् अस्त्रबलं महत् 03286008c जामदग्न्याद् उपात्तं यत् तथा द्रोणान् महात्मनः 03286009a इदं त्वम् अनुजानीहि सुरश्रेष्ठ व्रतं मम 03286009c भिक्षते वज्रिणे दद्याम् अपि जीवितम् आत्मनः 03286010 सूर्य उवाच 03286010a यदि तात ददास्य् एते वज्रिणे कुण्डले शुभे 03286010c त्वम् अप्य् एनम् अथो ब्रूया विजयार्थं महाबल 03286011a नियमेन प्रदद्यास् त्वं कुण्डले वै शतक्रतोः 03286011c अवध्यो ह्य् असि भूतानां कुण्डलाभ्यां समन्वितः 03286012a अर्जुनेन विनाशं हि तव दानवसूदनः 03286012c प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति 03286013a स त्वम् अप्य् एनम् आराध्य सूनृताभिः पुनः पुनः 03286013c अभ्यर्थयेथा देवेशम् अमोघार्थं पुरंदरम् 03286014a अमोघां देहि मे शक्तिम् अमित्रविनिबर्हिणीम् 03286014c दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् 03286015a इत्य् एवं नियमेन त्वं दद्याः शक्राय कुण्डले 03286015c तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून् 03286016a नाहत्वा हि महाबाहो शत्रून् एति करं पुनः 03286016c सा शक्तिर् देवराजस्य शतशो ऽथ सहस्रशः 03286017 वैशंपायन उवाच 03286017a एवम् उक्त्वा सहस्रांशुः सहसान्तरधीयत 03286017c ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् 03286018a यथादृष्टं यथातत्त्वं यथोक्तम् उभयोर् निशि 03286018c तत् सर्वम् आनुपूर्व्येण शशंसास्मै वृषस् तदा 03286019a तच् छ्रुत्वा भगवान् देवो भानुः स्वर्भानुसूदनः 03286019c उवाच तं तथेत्य् एव कर्णं सूर्यः स्मयन्न् इव 03286020a ततस् तत्त्वम् इति ज्ञात्वा राधेयः परवीरहा 03286020c शक्तिम् एवाभिकाङ्क्षन् वै वासवं प्रत्यपालयत् 03287001 जनमेजय उवाच 03287001a किं तद् गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना 03287001c कीदृशे कुण्डले ते च कवचं चैव कीदृशम् 03287002a कुतश् च कवचं तस्य कुण्डले चैव सत्तम 03287002c एतद् इच्छाम्य् अहं श्रोतुं तन् मे ब्रूहि तपोधन 03287003 वैशंपायन उवाच 03287003a अयं राजन् ब्रवीम्य् एतद् यत् तद् गुह्यं विभावसोः 03287003c यादृशे कुण्डले चैव कवचं चैव यादृशम् 03287004a कुन्तिभोजं पुरा राजन् ब्राह्मणः समुपस्थितः 03287004c तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः 03287005a दर्शनीयो ऽनवद्याङ्गस् तेजसा प्रज्वलन्न् इव 03287005c मधुपिङ्गो मधुरवाक् तपःस्वाध्यायभूषणः 03287006a स राजानं कुन्तिभोजम् अब्रवीत् सुमहातपाः 03287006c भिक्षाम् इच्छाम्य् अहं भोक्तुं तव गेहे विमत्सर 03287007a न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः 03287007c एवं वत्स्यामि ते गेहे यदि ते रोचते ऽनघ 03287008a यथाकामं च गच्छेयम् आगच्छेयं तथैव च 03287008c शय्यासने च मे राजन् नापराध्येत कश् चन 03287009a तम् अब्रवीत् कुन्तिभोजः प्रीतियुक्तम् इदं वचः 03287009c एवम् अस्तु परं चेति पुनश् चैनम् अथाब्रवीत् 03287010a मम कन्या महाब्रह्मन् पृथा नाम यशस्विनी 03287010c शीलवृत्तान्विता साध्वी नियता न च मानिनी 03287011a उपस्थास्यति सा त्वां वै पूजयानवमन्य च 03287011c तस्याश् च शीलवृत्तेन तुष्टिं समुपयास्यसि 03287012a एवम् उक्त्वा तु तं विप्रम् अभिपूज्य यथाविधि 03287012c उवाच कन्याम् अभ्येत्य पृथां पृथुललोचनाम् 03287013a अयं वत्से महाभागो ब्राह्मणो वस्तुम् इच्छति 03287013c मम गेहे मया चास्य तथेत्य् एवं प्रतिश्रुतम् 03287014a त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम् 03287014c तन् मे वाक्यं न मिथ्या त्वं कर्तुम् अर्हसि कर्हि चित् 03287015a अयं तपस्वी भगवान् स्वाध्यायनियतो द्विजः 03287015c यद् यद् ब्रूयान् महातेजास् तत् तद् देयम् अमत्सरात् 03287016a ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः 03287016c ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते 03287017a अमानयन् हि मानार्हान् वातापिश् च महासुरः 03287017c निहतो ब्रह्मदण्डेन तालजङ्घस् तथैव च 03287018a सो ऽयं वत्से महाभार आहितस् त्वयि सांप्रतम् 03287018c त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् 03287019a जानामि प्रणिधानं ते बाल्यात् प्रभृति नन्दिनि 03287019c ब्राह्मणेष्व् इह सर्वेषु गुरुबन्धुषु चैव ह 03287020a तथा प्रेष्येषु सर्वेषु मित्रसंबन्धिमातृषु 03287020c मयि चैव यथावत् त्वं सर्वम् आदृत्य वर्तसे 03287021a न ह्य् अतुष्टो जनो ऽस्तीह पुरे चान्तःपुरे च ते 03287021c सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्व् अपि 03287022a संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति 03287022c पृथे बालेति कृत्वा वै सुता चासि ममेति च 03287023a वृष्णीनां त्वं कुले जाता शूरस्य दयिता सुता 03287023c दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम् 03287024a वसुदेवस्य भगिनी सुतानां प्रवरा मम 03287024c अग्र्यम् अग्रे प्रतिज्ञाय तेनासि दुहिता मम 03287025a तादृशे हि कुले जाता कुले चैव विवर्धिता 03287025c सुखात् सुखम् अनुप्राप्ता ह्रदाद् ध्रदम् इवागता 03287026a दौष्कुलेया विशेषेण कथं चित् प्रग्रहं गताः 03287026c बालभावाद् विकुर्वन्ति प्रायशः प्रमदाः शुभे 03287027a पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम् 03287027c तेन तेनासि संपन्ना समुपेता च भामिनी 03287028a सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि 03287028c आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे 03287029a एवं प्राप्स्यसि कल्याणि कल्याणम् अनघे ध्रुवम् 03287029c कोपिते तु द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम् 03288001 कुन्त्य् उवाच 03288001a ब्राह्मणं यन्त्रिता राजन् उपस्थास्यामि पूजया 03288001c यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्य् अहम् 03288002a एष चैव स्वभावो मे पूजयेयं द्विजान् इति 03288002c तव चैव प्रियं कार्यं श्रेयश् चैतत् परं मम 03288003a यद्य् एवैष्यति सायाह्ने यदि प्रातर् अथो निशि 03288003c यद्य् अर्धरात्रे भगवान् न मे कोपं करिष्यति 03288004a लाभो ममैष राजेन्द्र यद् वै पूजयती द्विजान् 03288004c आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम 03288005a विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः 03288005c वसन् प्राप्स्यति ते गेहे सत्यम् एतद् ब्रवीमि ते 03288006a यत् प्रियं च द्विजस्यास्य हितं चैव तवानघ 03288006c यतिष्यामि तथा राजन् व्येतु ते मानसो ज्वरः 03288007a ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते 03288007c तारणाय समर्थाः स्युर् विपरीते वधाय च 03288008a साहम् एतद् विजानन्ती तोषयिष्ये द्विजोत्तमम् 03288008c न मत्कृते व्यथां राजन् प्राप्स्यसि द्विजसत्तमात् 03288009a अपराधे हि राजेन्द्र राज्ञाम् अश्रेयसे द्विजाः 03288009c भवन्ति च्यवनो यद्वत् सुकन्यायाः कृते पुरा 03288010a नियमेन परेणाहम् उपस्थास्ये द्विजोत्तमम् 03288010c यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति 03288011 राजोवाच 03288011a एवम् एतत् त्वया भद्रे कर्तव्यम् अविशङ्कया 03288011c मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि 03288012 वैशंपायन उवाच 03288012a एवम् उक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः 03288012c पृथां परिददौ तस्मै द्विजाय सुतवत्सलः 03288013a इयं ब्रह्मन् मम सुता बाला सुखविवर्धिता 03288013c अपराध्येत यत् किं चिन् न तत् कार्यं हृदि त्वया 03288014a द्विजातयो महाभागा वृद्धबालतपस्विषु 03288014c भवन्त्य् अक्रोधनाः प्रायो विरुद्धेष्व् अपि नित्यदा 03288015a सुमहत्य् अपराधे ऽपि क्षान्तिः कार्या द्विजातिभिः 03288015c यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम 03288016a तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः 03288016c हंसचन्द्रांशुसंकाशं गृहम् अस्य न्यवेदयत् 03288017a तत्राग्निशरणे क्ळ्प्तम् आसनं तस्य भानुमत् 03288017c आहारादि च सर्वं तत् तथैव प्रत्यवेदयत् 03288018a निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च 03288018c आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने 03288019a तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती 03288019c विधिवत् परिचारार्हं देववत् पर्यतोषयत् 03289001 वैशंपायन उवाच 03289001a सा तु कन्या महाराज ब्राह्मणं संशितव्रतम् 03289001c तोषयाम् आस शुद्धेन मनसा संशितव्रता 03289002a प्रातर् आयास्य इत्य् उक्त्वा कदा चिद् द्विजसत्तमः 03289002c तत आयाति राजेन्द्र साये रात्राव् अथो पुनः 03289003a तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः 03289003c पूजयाम् आस सा कन्या वर्धमानैस् तु सर्वदा 03289004a अन्नादिसमुदाचारः शय्यासनकृतस् तथा 03289004c दिवसे दिवसे तस्य वर्धते न तु हीयते 03289005a निर्भर्त्सनापवादैश् च तथैवाप्रियया गिरा 03289005c ब्राह्मणस्य पृथा राजन् न चकाराप्रियं तदा 03289006a व्यस्ते काले पुनश् चैति न चैति बहुशो द्विजः 03289006c दुर्लभ्यम् अपि चैवान्नं दीयताम् इति सो ऽब्रवीत् 03289007a कृतम् एव च तत् सर्वं पृथा तस्मै न्यवेदयत् 03289007c शिष्यवत् पुत्रवच् चैव स्वसृवच् च सुसंयता 03289008a यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा 03289008c प्रीतिम् उत्पादयाम् आस कन्या यत्नैर् अनिन्दिता 03289009a तस्यास् तु शीलवृत्तेन तुतोष द्विजसत्तमः 03289009c अवधानेन भूयो ऽस्य परं यत्नम् अथाकरोत् 03289010a तां प्रभाते च साये च पिता पप्रच्छ भारत 03289010c अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया 03289011a तं सा परमम् इत्य् एव प्रत्युवाच यशस्विनी 03289011c ततः प्रीतिम् अवापाग्र्यां कुन्तिभोजो महामनाः 03289012a ततः संवत्सरे पूर्णे यदासौ जपतां वरः 03289012c नापश्यद् दुष्कृतं किं चित् पृथायाः सौहृदे रतः 03289013a ततः प्रीतमना भूत्वा स एनां ब्राह्मणो ऽब्रवीत् 03289013c प्रीतो ऽस्मि परमं भद्रे परिचारेण ते शुभे 03289014a वरान् वृणीष्व कल्याणि दुरापान् मानुषैर् इह 03289014c यैस् त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि 03289015 कुन्त्य् उवाच 03289015a कृतानि मम सर्वाणि यस्या मे वेदवित्तम 03289015c त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर् मम 03289016 ब्राह्मण उवाच 03289016a यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते 03289016c इमं मन्त्रं गृहाण त्वम् आह्वानाय दिवौकसाम् 03289017a यं यं देवं त्वम् एतेन मन्त्रेणावाहयिष्यसि 03289017c तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति 03289018a अकामो वा सकामो वा न स नैष्यति ते वशम् 03289018c विबुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः 03289019 वैशंपायन उवाच 03289019a न शशाक द्वितीयं सा प्रत्याख्यातुम् अनिन्दिता 03289019c तं वै द्विजातिप्रवरं तदा शापभयान् नृप 03289020a ततस् ताम् अनवद्याङ्गीं ग्राहयाम् आस वै द्विजः 03289020c मन्त्रग्रामं तदा राजन्न् अथर्वशिरसि श्रुतम् 03289021a तं प्रदाय तु राजेन्द्र कुन्तिभोजम् उवाच ह 03289021c उषितो ऽस्मि सुखं राजन् कन्यया परितोषितः 03289022a तव गेहे सुविहितः सदा सुप्रतिपूजितः 03289022c साधयिष्यामहे तावद् इत्य् उक्त्वान्तरधीयत 03289023a स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा 03289023c बभूव विस्मयाविष्टः पृथां च समपूजयत् 03290001 वैशंपायन उवाच 03290001a गते तस्मिन् द्विजश्रेष्ठे कस्मिंश् चित् कालपर्यये 03290001c चिन्तयाम् आस सा कन्या मन्त्रग्रामबलाबलम् 03290002a अयं वै कीदृशस् तेन मम दत्तो महात्मना 03290002c मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिराद् इव 03290003a एवं संचिन्तयन्ती सा ददर्शर्तुं यदृच्छया 03290003c व्रीडिता साभवद् बाला कन्याभावे रजस्वला 03290004a अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह 03290004c न ततर्प च रूपेण भानोः संध्यागतस्य सा 03290005a तस्या दृष्टिर् अभूद् दिव्या सापश्यद् दिव्यदर्शनम् 03290005c आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् 03290006a तस्याः कौतूहलं त्व् आसीन् मन्त्रं प्रति नराधिप 03290006c आह्वानम् अकरोत् साथ तस्य देवस्य भामिनी 03290007a प्राणान् उपस्पृश्य तदा आजुहाव दिवाकरम् 03290007c आजगाम ततो राजंस् त्वरमाणो दिवाकरः 03290008a मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्न् इव 03290008c अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्न् इव 03290009a योगात् कृत्वा द्विधात्मानम् आजगाम तताप च 03290009c आबभाषे ततः कुन्तीं साम्ना परमवल्गुना 03290010a आगतो ऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः 03290010c किं करोम्य् अवशो राज्ञि ब्रूहि कर्ता तद् अस्मि ते 03290011 कुन्त्य् उवाच 03290011a गम्यतां भगवंस् तत्र यतो ऽसि समुपागतः 03290011c कौतूहलात् समाहूतः प्रसीद भगवन्न् इति 03290012 सूर्य उवाच 03290012a गमिष्ये ऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे 03290012c न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा 03290013a तवाभिसंधिः सुभगे सूर्यात् पुत्रो भवेद् इति 03290013c वीर्येणाप्रतिमो लोके कवची कुण्डलीति च 03290014a सा त्वम् आत्मप्रदानं वै कुरुष्व गजगामिनि 03290014c उत्पत्स्यति हि पुत्रस् ते यथासंकल्पम् अङ्गने 03290015a अथ गच्छाम्य् अहं भद्रे त्वयासंगम्य सुस्मिते 03290015c शप्स्यामि त्वाम् अहं क्रुद्धो ब्राह्मणं पितरं च ते 03290016a त्वत्कृते तान् प्रधक्ष्यामि सर्वान् अपि न संशयः 03290016c पितरं चैव ते मूढं यो न वेत्ति तवानयम् 03290017a तस्य च ब्राह्मणस्याद्य यो ऽसौ मन्त्रम् अदात् तव 03290017c शीलवृत्तम् अविज्ञाय धास्यामि विनयं परम् 03290018a एते हि विबुधाः सर्वे पुरंदरमुखा दिवि 03290018c त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि 03290019a पश्य चैनान् सुरगणान् दिव्यं चक्षुर् इदं हि ते 03290019c पूर्वम् एव मया दत्तं दृष्टवत्य् असि येन माम् 03290020 वैशंपायन उवाच 03290020a ततो ऽपश्यत् त्रिदशान् राजपुत्री; सर्वान् एव स्वेषु धिष्ण्येषु खस्थान् 03290020c प्रभासन्तं भानुमन्तं महान्तं; यथादित्यं रोचमानं तथैव 03290021a सा तान् दृष्ट्वा व्रीडमानेव बाला; सूर्यं देवी वचनं प्राह भीता 03290021c गच्छ त्वं वै गोपते स्वं विमानं; कन्याभावाद् दुःख एषोपचारः 03290022a पिता माता गुरवश् चैव ये ऽन्ये; देहस्यास्य प्रभवन्ति प्रदाने 03290022c नाहं धर्मं लोपयिष्यामि लोके; स्त्रीणां वृत्तं पूज्यते देहरक्षा 03290023a मया मन्त्रबलं ज्ञातुम् आहूतस् त्वं विभावसो 03290023c बाल्याद् बालेति कृत्वा तत् क्षन्तुम् अर्हसि मे विभो 03290024 सूर्य उवाच 03290024a बालेति कृत्वानुनयं तवाहं; ददानि नान्यानुनयं लभेत 03290024c आत्मप्रदानं कुरु कुन्तिकन्ये; शान्तिस् तवैवं हि भवेच् च भीरु 03290025a न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै 03290025c गमिष्याम्य् अनवद्याङ्गि लोके समवहास्यताम् 03290025e सर्वेषां विबुधानां च वक्तव्यः स्याम् अहं शुभे 03290026a सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम् 03290026c विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि 03291001 वैशंपायन उवाच 03291001a सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः 03291001c अनुनेतुं सहस्रांशुं न शशाक मनस्विनी 03291002a न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम् 03291002c भीता शापात् ततो राजन् दध्यौ दीर्घम् अथान्तरम् 03291003a अनागसः पितुः शापो ब्राह्मणस्य तथैव च 03291003c मन्निमित्तः कथं न स्यात् क्रुद्धाद् अस्माद् विभावसोः 03291004a बालेनापि सता मोहाद् भृशं सापह्नवान्य् अपि 03291004c नात्यासादयितव्यानि तेजांसि च तपांसि च 03291005a साहम् अद्य भृशं भीता गृहीता च करे भृशम् 03291005c कथं त्व् अकार्यं कुर्यां वै प्रदानं ह्य् आत्मनः स्वयम् 03291006a सैवं शापपरित्रस्ता बहु चिन्तयती तदा 03291006c मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः 03291007a तं देवम् अब्रवीद् भीता बन्धूनां राजसत्तम 03291007c व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते 03291008 कुन्त्य् उवाच 03291008a पिता मे ध्रियते देव माता चान्ये च बान्धवाः 03291008c न तेषु ध्रियमाणेषु विधिलोपो भवेद् अयम् 03291009a त्वया मे संगमो देव यदि स्याद् विधिवर्जितः 03291009c मन्निमित्तं कुलस्यास्य लोके कीर्तिर् नशेत् ततः 03291010a अथ वा धर्मम् एतं त्वं मन्यसे तपतां वर 03291010c ऋते प्रदानाद् बन्धुभ्यस् तव कामं करोम्य् अहम् 03291011a आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्व् अहम् 03291011c त्वयि धर्मो यशश् चैव कीर्तिर् आयुश् च देहिनाम् 03291012 सूर्य उवाच 03291012a न ते पिता न ते माता गुरवो वा शुचिस्मिते 03291012c प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः 03291013a सर्वान् कामयते यस्मात् कनेर् धातोश् च भामिनि 03291013c तस्मात् कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि 03291014a नाधर्मश् चरितः कश् चित् त्वया भवति भामिनि 03291014c अधर्मं कुत एवाहं चरेयं लोककाम्यया 03291015a अनावृताः स्त्रियः सर्वा नराश् च वरवर्णिनि 03291015c स्वभाव एष लोकानां विकारो ऽन्य इति स्मृतः 03291016a सा मया सह संगम्य पुनः कन्या भविष्यसि 03291016c पुत्रश् च ते महाबाहुर् भविष्यति महायशाः 03291017 कुन्त्य् उवाच 03291017a यदि पुत्रो मम भवेत् त्वत्तः सर्वतमोपह 03291017c कुण्डली कवची शूरो महाबाहुर् महाबलः 03291018 सूर्य उवाच 03291018a भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत् 03291018c उभयं चामृतमयं तस्य भद्रे भविष्यति 03291019 कुन्त्य् उवाच 03291019a यद्य् एतद् अमृताद् अस्ति कुण्डले वर्म चोत्तमम् 03291019c मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि 03291020a अस्तु मे संगमो देव यथोक्तं भगवंस् त्वया 03291020c त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत् स च 03291021 सूर्य उवाच 03291021a अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि 03291021c ते ऽस्य दास्यामि वै भीरु वर्म चैवेदम् उत्तमम् 03291022 पृथोवाच 03291022a परमं भगवन् देव संगमिष्ये त्वया सह 03291022c यदि पुत्रो भवेद् एवं यथा वदसि गोपते 03291023 वैशंपायन उवाच 03291023a तथेत्य् उक्त्वा तु तां कुन्तीम् आविवेश विहंगमः 03291023c स्वर्भानुशत्रुर् योगात्मा नाभ्यां पस्पर्श चैव ताम् 03291024a ततः सा विह्वलेवासीत् कन्या सूर्यस्य तेजसा 03291024c पपाताथ च सा देवी शयने मूढचेतना 03291025 सूर्य उवाच 03291025a साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि 03291025c सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि 03291026 वैशंपायन उवाच 03291026a ततः सा व्रीडिता बाला तदा सूर्यम् अथाब्रवीत् 03291026c एवम् अस्त्व् इति राजेन्द्र प्रस्थितं भूरिवर्चसम् 03291027a इति स्मोक्ता कुन्तिराजात्मजा सा; विवस्वन्तं याचमाना सलज्जा 03291027c तस्मिन् पुण्ये शयनीये पपात; मोहाविष्टा भज्यमाना लतेव 03291028a तां तिग्मांशुस् तेजसा मोहयित्वा; योगेनाविश्यात्मसंस्थां चकार 03291028c न चैवैनां दूषयाम् आस भानुः; संज्ञां लेभे भूय एवाथ बाला 03292001 वैशंपायन उवाच 03292001a ततो गर्भः समभवत् पृथायाः पृथिवीपते 03292001c शुक्ले दशोत्तरे पक्षे तारापतिर् इवाम्बरे 03292002a सा बान्धवभयाद् बाला तं गर्भं विनिगूहती 03292002c धारयाम् आस सुश्रोणी न चैनां बुबुधे जनः 03292003a न हि तां वेद नार्य् अन्या का चिद् धात्रेयिकाम् ऋते 03292003c कन्यापुरगतां बालां निपुणां परिरक्षणे 03292004a ततः कालेन सा गर्भं सुषुवे वरवर्णिनी 03292004c कन्यैव तस्य देवस्य प्रसादाद् अमरप्रभम् 03292005a तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम् 03292005c हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा 03292006a जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी 03292006c मञ्जूषायाम् अवदधे स्वास्तीर्णायां समन्ततः 03292007a मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा 03292007c श्लक्ष्णायां सुपिधानायाम् अश्वनद्याम् अवासृजत् 03292008a जानती चाप्य् अकर्तव्यं कन्याया गर्भधारणम् 03292008c पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत् 03292009a समुत्सृजन्ती मञ्जूषाम् अश्वनद्यास् तदा जले 03292009c उवाच रुदती कुन्ती यानि वाक्यानि तच् छृणु 03292010a स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यः पार्थिवेभ्यश् च पुत्रक 03292010c दिव्येभ्यश् चैव भूतेभ्यस् तथा तोयचराश् च ये 03292011a शिवास् ते सन्तु पन्थानो मा च ते परिपन्थिनः 03292011c आगमाश् च तथा पुत्र भवन्त्व् अद्रोहचेतसः 03292012a पातु त्वां वरुणो राजा सलिले सलिलेश्वरः 03292012c अन्तरिक्षे ऽन्तरिक्षस्थः पवनः सर्वगस् तथा 03292013a पिता त्वां पातु सर्वत्र तपनस् तपतां वरः 03292013c येन दत्तो ऽसि मे पुत्र दिव्येन विधिना किल 03292014a आदित्या वसवो रुद्राः साध्या विश्वे च देवताः 03292014c मरुतश् च सहेन्द्रेण दिशश् च सदिगीश्वराः 03292015a रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च 03292015c वेत्स्यामि त्वां विदेशे ऽपि कवचेनोपसूचितम् 03292016a धन्यस् ते पुत्र जनको देवो भानुर् विभावसुः 03292016c यस् त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् 03292017a धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति 03292017c यस्यास् त्वं तृषितः पुत्र स्तनं पास्यसि देवज 03292018a को नु स्वप्नस् तया दृष्टो या त्वाम् आदित्यवर्चसम् 03292018c दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम् 03292019a पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम् 03292019c सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति 03292020a धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् 03292020c अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् 03292021a धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर् यौवनगे मुखे 03292021c हिमवद्वनसंभूतं सिंहं केसरिणं यथा 03292022a एवं बहुविधं राजन् विलप्य करुणं पृथा 03292022c अवासृजत मञ्जूषाम् अश्वनद्यास् तदा जले 03292023a रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा 03292023c धात्र्या सह पृथा राजन् पुत्रदर्शनलालसा 03292024a विसर्जयित्वा मञ्जूषां संबोधनभयात् पितुः 03292024c विवेश राजभवनं पुनः शोकातुरा ततः 03292025a मञ्जूषा त्व् अश्वनद्याः सा ययौ चर्मण्वतीं नदीम् 03292025c चर्मण्वत्याश् च यमुनां ततो गङ्गां जगाम ह 03292026a गङ्गायाः सूतविषयं चम्पाम् अभ्याययौ पुरीम् 03292026c स मञ्जूषागतो गर्भस् तरङ्गैर् उह्यमानकः 03292027a अमृताद् उत्थितं दिव्यं तत् तु वर्म सकुण्डलम् 03292027c धारयाम् आस तं गर्भं दैवं च विधिनिर्मितम् 03293001 वैशंपायन उवाच 03293001a एतस्मिन्न् एव काले तु धृतराष्ट्रस्य वै सखा 03293001c सूतो ऽधिरथ इत्य् एव सदारो जाह्नवीं ययौ 03293002a तस्य भार्याभवद् राजन् रूपेणासदृशी भुवि 03293002c राधा नाम महाभागा न सा पुत्रम् अविन्दत 03293002e अपत्यार्थे परं यत्नम् अकरोच् च विशेषतः 03293003a सा ददर्शाथ मञ्जूषाम् उह्यमानां यदृच्छया 03293003c दत्तरक्षाप्रतिसराम् अन्वालभनशोभिताम् 03293003e ऊर्मीतरङ्गैर् जाह्नव्याः समानीताम् उपह्वरम् 03293004a सा तां कौतूहलात् प्राप्तां ग्राहयाम् आस भामिनी 03293004c ततो निवेदयाम् आस सूतस्याधिरथस्य वै 03293005a स ताम् उद्धृत्य मञ्जूषाम् उत्सार्य जलम् अन्तिकात् 03293005c यन्त्रैर् उद्घाटयाम् आस सो ऽपश्यत् तत्र बालकम् 03293006a तरुणादित्यसंकाशं हेमवर्मधरं तथा 03293006c मृष्टकुण्डलयुक्तेन वदनेन विराजता 03293007a स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः 03293007c अङ्कम् आरोप्य तं बालं भार्यां वचनम् अब्रवीत् 03293008a इदम् अत्यद्भुतं भीरु यतो जातो ऽस्मि भामिनि 03293008c दृष्टवान् देवगर्भो ऽयं मन्ये ऽस्मान् समुपागतः 03293009a अनपत्यस्य पुत्रो ऽयं देवैर् दत्तो ध्रुवं मम 03293009c इत्य् उक्त्वा तं ददौ पुत्रं राधायै स महीपते 03293010a प्रतिजग्राह तं राधा विधिवद् दिव्यरूपिणम् 03293010c पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् 03293011a पुपोष चैनं विधिवद् ववृधे स च वीर्यवान् 03293011c ततः प्रभृति चाप्य् अन्ये प्राभवन्न् औरसाः सुताः 03293012a वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् 03293012c नामास्य वसुषेणेति ततश् चक्रुर् द्विजातयः 03293013a एवं स सूतपुत्रत्वं जगामामितविक्रमः 03293013c वसुषेण इति ख्यातो वृष इत्य् एव च प्रभुः 03293014a स ज्येष्ठपुत्रः सूतस्य ववृधे ऽङ्गेषु वीर्यवान् 03293014c चारेण विदितश् चासीत् पृथाया दिव्यवर्मभृत् 03293015a सूतस् त्व् अधिरथः पुत्रं विवृद्धं समये ततः 03293015c दृष्ट्वा प्रस्थापयाम् आस पुरं वारणसाह्वयम् 03293016a तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि 03293016c सख्यं दुर्योधनेनैवम् अगच्छत् स च वीर्यवान् 03293017a द्रोणात् कृपाच् च रामाच् च सो ऽस्त्रग्रामं चतुर्विधम् 03293017c लब्ध्वा लोके ऽभवत् ख्यातः परमेष्वासतां गतः 03293018a संधाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः 03293018c योद्धुम् आशंसते नित्यं फल्गुनेन महात्मना 03293019a सदा हि तस्य स्पर्धासीद् अर्जुनेन विशां पते 03293019c अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः 03293020a तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् 03293020c अवध्यं समरे मत्वा पर्यतप्यद् युधिष्ठिरः 03293021a यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम् 03293021c स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः 03293022a तत्रैनम् उपतिष्ठन्ति ब्राह्मणा धनहेतवः 03293022c नादेयं तस्य तत्काले किं चिद् अस्ति द्विजातिषु 03293023a तम् इन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्य् उपस्थितः 03293023c स्वागतं चेति राधेयस् तम् अथ प्रत्यभाषत 03294001 वैशंपायन उवाच 03294001a देवराजम् अनुप्राप्तं ब्राह्मणच्छद्मना वृषः 03294001c दृष्ट्वा स्वागतम् इत्य् आह न बुबोधास्य मानसम् 03294002a हिरण्यकण्ठीः प्रमदा ग्रामान् वा बहुगोकुलान् 03294002c किं ददानीति तं विप्रम् उवाचाधिरथिस् ततः 03294003 ब्राह्मण उवाच 03294003a हिरण्यकण्ठ्यः प्रमदा यच् चान्यत् प्रीतिवर्धनम् 03294003c नाहं दत्तम् इहेच्छामि तदर्थिभ्यः प्रदीयताम् 03294004a यद् एतत् सहजं वर्म कुण्डले च तवानघ 03294004c एतद् उत्कृत्य मे देहि यदि सत्यव्रतो भवान् 03294005a एतद् इच्छाम्य् अहं क्षिप्रं त्वया दत्तं परंतप 03294005c एष मे सर्वलाभानां लाभः परमको मतः 03294006 कर्ण उवाच 03294006a अवनिं प्रमदा गाश् च निर्वापं बहुवार्षिकम् 03294006c तत् ते विप्र प्रदास्यामि न तु वर्म न कुण्डले 03294007 वैशंपायन उवाच 03294007a एवं बहुविधैर् वाक्यैर् याच्यमानः स तु द्विजः 03294007c कर्णेन भरतश्रेष्ठ नान्यं वरम् अयाचत 03294008a सान्त्वितश् च यथाशक्ति पूजितश् च यथाविधि 03294008c नैवान्यं स द्विजश्रेष्ठः कामयाम् आस वै वरम् 03294009a यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः 03294009c तदैनम् अब्रवीद् भूयो राधेयः प्रहसन्न् इव 03294010a सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे 03294010c तेनावध्यो ऽस्मि लोकेषु ततो नैतद् ददाम्य् अहम् 03294011a विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् 03294011c प्रतिगृह्णीष्व मत्तस् त्वं साधु ब्राह्मणपुंगव 03294012a कुण्डलाभ्यां विमुक्तो ऽहं वर्मणा सहजेन च 03294012c गमनीयो भविष्यामि शत्रूणां द्विजसत्तम 03294013a यदा नान्यं वरं वव्रे भगवान् पाकशासनः 03294013c ततः प्रहस्य कर्णस् तं पुनर् इत्य् अब्रवीद् वचः 03294014a विदितो देवदेवेश प्राग् एवासि मम प्रभो 03294014c न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् 03294015a त्वं हि देवेश्वरः साक्षात् त्वया देयो वरो मम 03294015c अन्येषां चैव भूतानाम् ईश्वरो ह्य् असि भूतकृत् 03294016a यदि दास्यामि ते देव कुण्डले कवचं तथा 03294016c वध्यताम् उपयास्यामि त्वं च शक्रावहास्यताम् 03294017a तस्माद् विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् 03294017c हरस्व शक्र कामं मे न दद्याम् अहम् अन्यथा 03294018 शक्र उवाच 03294018a विदितो ऽहं रवेः पूर्वम् आयन्न् एव तवान्तिकम् 03294018c तेन ते सर्वम् आख्यातम् एवम् एतन् न संशयः 03294019a कामम् अस्तु तथा तात तव कर्ण यथेच्छसि 03294019c वर्जयित्वा तु मे वज्रं प्रवृणीष्व यद् इच्छसि 03294020 वैशंपायन उवाच 03294020a ततः कर्णः प्रहृष्टस् तु उपसंगम्य वासवम् 03294020c अमोघां शक्तिम् अभ्येत्य वव्रे संपूर्णमानसः 03294021 कर्ण उवाच 03294021a वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव 03294021c अमोघां शत्रुसंघानां घातनीं पृतनामुखे 03294022 वैशंपायन उवाच 03294022a ततः संचिन्त्य मनसा मुहूर्तम् इव वासवः 03294022c शक्त्यर्थं पृथिवीपाल कर्णं वाक्यम् अथाब्रवीत् 03294023a कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् 03294023c गृहाण कर्ण शक्तिं त्वम् अनेन समयेन मे 03294024a अमोघा हन्ति शतशः शत्रून् मम करच्युता 03294024c पुनश् च पाणिम् अभ्येति मम दैत्यान् विनिघ्नतः 03294025a सेयं तव करं प्राप्य हत्वैकं रिपुम् ऊर्जितम् 03294025c गर्जन्तं प्रतपन्तं च माम् एवैष्यति सूतज 03294026 कर्ण उवाच 03294026a एकम् एवाहम् इच्छामि रिपुं हन्तुं महाहवे 03294026c गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत् 03294027 इन्द्र उवाच 03294027a एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे 03294027c त्वं तु यं प्रार्थयस्य् एकं रक्ष्यते स महात्मना 03294028a यम् आहुर् वेदविद्वांसो वराहम् अजितं हरिम् 03294028c नारायणम् अचिन्त्यं च तेन कृष्णेन रक्ष्यते 03294029 कर्ण उवाच 03294029a एवम् अप्य् अस्तु भगवन्न् एकवीरवधे मम 03294029c अमोघा प्रवरा शक्तिर् येन हन्यां प्रतापिनम् 03294030a उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते 03294030c निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत् 03294031 इन्द्र उवाच 03294031a न ते बीभत्सता कर्ण भविष्यति कथं चन 03294031c व्रणश् चापि न गात्रेषु यस् त्वं नानृतम् इच्छसि 03294032a यादृशस् ते पितुर् वर्णस् तेजश् च वदतां वर 03294032c तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः 03294033a विद्यमानेषु शस्त्रेषु यद्य् अमोघाम् असंशये 03294033c प्रमत्तो मोक्ष्यसे चापि त्वय्य् एवैषा पतिष्यति 03294034 कर्ण उवाच 03294034a संशयं परमं प्राप्य विमोक्ष्ये वासवीम् इमाम् 03294034c यथा माम् आत्थ शक्र त्वं सत्यम् एतद् ब्रवीमि ते 03294035 वैशंपायन उवाच 03294035a ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते 03294035c शस्त्रं गृहीत्वा निशितं सर्वगात्राण्य् अकृन्तत 03294036a ततो देवा मानवा दानवाश् च; निकृन्तन्तं कर्णम् आत्मानम् एवम् 03294036c दृष्ट्वा सर्वे सिद्धसंघाश् च नेदुर्; न ह्य् अस्यासीद् दुःखजो वै विकारः 03294037a ततो दिव्या दुन्दुभयः प्रणेदुः; पपातोच्चैः पुष्पवर्षं च दिव्यम् 03294037c दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं; मुहुश् चापि स्मयमानं नृवीरम् 03294038a ततश् छित्त्वा कवचं दिव्यम् अङ्गात्; तथैवार्द्रं प्रददौ वासवाय 03294038c तथोत्कृत्य प्रददौ कुण्डले ते; वैकर्तनः कर्मणा तेन कर्णः 03294039a ततः शक्रः प्रहसन् वञ्चयित्वा; कर्णं लोके यशसा योजयित्वा 03294039c कृतं कार्यं पाण्डवानां हि मेने; ततः पश्चाद् दिवम् एवोत्पपात 03294040a श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा; दीनाः सर्वे भग्नदर्पा इवासन् 03294040c तां चावस्थां गमितं सूतपुत्रं; श्रुत्वा पार्था जहृषुः काननस्थाः 03294041 जनमेजय उवाच 03294041a क्वस्था वीराः पाण्डवास् ते बभूवुः; कुतश् चैतच् छ्रुतवन्तः प्रियं ते 03294041c किं वाकार्षुर् द्वादशे ऽब्दे व्यतीते; तन् मे सर्वं भगवान् व्याकरोतु 03294042 वैशंपायन उवाच 03294042a लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा; विप्रैः सार्धं काम्यकाद् आश्रमात् ते 03294042c मार्कण्डेयाच् छ्रुतवन्तः पुराणं; देवर्षीणां चरितं विस्तरेण 03294043a प्रत्याजग्मुः सरथाः सानुयात्राः; सर्वैः सार्धं सूदपौरोगवैश् च 03294043c ततः पुण्यं द्वैतवनं नृवीरा; निस्तीर्योग्रं वनवासं समग्रम् 03295001 जनमेजय उवाच 03295001a एवं हृतायां कृष्णायां प्राप्य क्लेशम् अनुत्तमम् 03295001c प्रतिलभ्य ततः कृष्णां किम् अकुर्वत पाण्डवाः 03295002 वैशंपायन उवाच 03295002a एवं हृतायां कृष्णायां प्राप्य क्लेशम् अनुत्तमम् 03295002c विहाय काम्यकं राजा सह भ्रातृभिर् अच्युतः 03295003a पुनर् द्वैतवनं रम्यम् आजगाम युधिष्ठिरः 03295003c स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति 03295004a अनुगुप्तफलाहाराः सर्व एव मिताशनाः 03295004c न्यवसन् पाण्डवास् तत्र कृष्णया सह भारत 03295005a वसन् द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः 03295005c भीमसेनो ऽर्जुनश् चैव माद्रीपुत्रौ च पाण्डवौ 03295006a ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः 03295006c क्लेशम् आर्छन्त विपुलं सुखोदर्कं परंतपाः 03295007a अजातशत्रुम् आसीनं भ्रातृभिः सहितं वने 03295007c आगम्य ब्राह्मणस् तूर्णं संतप्त इदम् अब्रवीत् 03295008a अरणीसहितं मह्यं समासक्तं वनस्पतौ 03295008c मृगस्य घर्षमाणस्य विषाणे समसज्जत 03295009a तद् आदाय गतो राजंस् त्वरमाणो महामृगः 03295009c आश्रमात् त्वरितः शीघ्रं प्लवमानो महाजवः 03295010a तस्य गत्वा पदं शीघ्रम् आसाद्य च महामृगम् 03295010c अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः 03295011a ब्राह्मणस्य वचः श्रुत्वा संतप्तो ऽथ युधिष्ठिरः 03295011c धनुर् आदाय कौन्तेयः प्राद्रवद् भ्रातृभिः सह 03295012a सन्नद्धा धन्विनः सर्वे प्राद्रवन् नरपुंगवाः 03295012c ब्राह्मणार्थे यतन्तस् ते शीघ्रम् अन्वगमन् मृगम् 03295013a कर्णिनालीकनाराचान् उत्सृजन्तो महारथाः 03295013c नाविध्यन् पाण्डवास् तत्र पश्यन्तो मृगम् अन्तिकात् 03295014a तेषां प्रयतमानानां नादृश्यत महामृगः 03295014c अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः 03295015a शीतलच्छायम् आसाद्य न्यग्रोधं गहने वने 03295015c क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् 03295016a तेषां समुपविष्टानां नकुलो दुःखितस् तदा 03295016c अब्रवीद् भ्रातरं ज्येष्ठम् अमर्षात् कुरुसत्तम 03295017a नास्मिन् कुले जातु ममज्ज धर्मो; न चालस्याद् अर्थलोपो बभूव 03295017c अनुत्तराः सर्वभूतेषु भूयः; संप्राप्ताः स्मः संशयं केन राजन् 03296001 युधिष्ठिर उवाच 03296001a नापदाम् अस्ति मर्यादा न निमित्तं न कारणम् 03296001c धर्मस् तु विभजत्य् अत्र उभयोः पुण्यपापयोः 03296002 भीम उवाच 03296002a प्रातिकाम्य् अनयत् कृष्णां सभायां प्रेष्यवत् तदा 03296002c न मया निहतस् तत्र तेन प्राप्ताः स्म संशयम् 03296003 अर्जुन उवाच 03296003a वाचस् तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः 03296003c अतितीक्ष्णा मया क्षान्तास् तेन प्राप्ताः स्म संशयम् 03296004 सहदेव उवाच 03296004a शकुनिस् त्वां यदाजैषीद् अक्षद्यूतेन भारत 03296004c स मया न हतस् तत्र तेन प्राप्ताः स्म संशयम् 03296005 वैशंपायन उवाच 03296005a ततो युधिष्ठिरो राजा नकुलं वाक्यम् अब्रवीत् 03296005c आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश 03296006a पानीयम् अन्तिके पश्य वृक्षान् वाप्य् उदकाश्रयान् 03296006c इमे हि भ्रातरः श्रान्तास् तव तात पिपासिताः 03296007a नकुलस् तु तथेत्य् उक्त्वा शीघ्रम् आरुह्य पादपम् 03296007c अब्रवीद् भ्रातरं ज्येष्ठम् अभिवीक्ष्य समन्ततः 03296008a पश्यामि बहुलान् राजन् वृक्षान् उदकसंश्रयान् 03296008c सारसानां च निर्ह्रादम् अत्रोदकम् असंशयम् 03296009a ततो ऽब्रवीत् सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः 03296009c गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयम् आनय 03296010a नकुलस् तु तथेत्य् उक्त्वा भ्रातुर् ज्येष्ठस्य शासनात् 03296010c प्राद्रवद् यत्र पानीयं शीघ्रं चैवान्वपद्यत 03296011a स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् 03296011c पातुकामस् ततो वाचम् अन्तरिक्षात् स शुश्रुवे 03296012a मा तात साहसं कार्षीर् मम पूर्वपरिग्रहः 03296012c प्रश्नान् उक्त्वा तु माद्रेय ततः पिब हरस्व च 03296013a अनादृत्य तु तद् वाक्यं नकुलः सुपिपासितः 03296013c अपिबच् छीतलं तोयं पीत्वा च निपपात ह 03296014a चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः 03296014c अब्रवीद् भ्रातरं वीरं सहदेवम् अरिंदमम् 03296015a भ्राता चिरायते तात सहदेव तवाग्रजः 03296015c तं चैवानय सोदर्यं पानीयं च त्वम् आनय 03296016a सहदेवस् तथेत्य् उक्त्वा तां दिशं प्रत्यपद्यत 03296016c ददर्श च हतं भूमौ भ्रातरं नकुलं तदा 03296017a भ्रातृशोकाभिसंतप्तस् तृषया च प्रपीडितः 03296017c अभिदुद्राव पानीयं ततो वाग् अभ्यभाषत 03296018a मा तात साहसं कार्षीर् मम पूर्वपरिग्रहः 03296018c प्रश्नान् उक्त्वा यथाकामं ततः पिब हरस्व च 03296019a अनादृत्य तु तद् वाक्यं सहदेवः पिपासितः 03296019c अपिबच् छीतलं तोयं पीत्वा च निपपात ह 03296020a अथाब्रवीत् स विजयं कुन्तीपुत्रो युधिष्ठिरः 03296020c भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन 03296020e तौ चैवानय भद्रं ते पानीयं च त्वम् आनय 03296021a एवम् उक्तो गुडाकेशः प्रगृह्य सशरं धनुः 03296021c आमुक्तखड्गो मेधावी तत् सरः प्रत्यपद्यत 03296022a यतः पुरुषशार्दूलौ पानीयहरणे गतौ 03296022c तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः 03296023a प्रसुप्ताव् इव तौ दृष्ट्वा नरसिंहः सुदुःखितः 03296023c धनुर् उद्यम्य कौन्तेयो व्यलोकयत तद् वनम् 03296024a नापश्यत् तत्र किं चित् स भूतं तस्मिन् महावने 03296024c सव्यसाची ततः श्रान्तः पानीयं सो ऽभ्यधावत 03296025a अभिधावंस् ततो वाचम् अन्तरिक्षात् स शुश्रुवे 03296025c किम् आसीद् असि पानीयं नैतच् छक्यं बलात् त्वया 03296026a कौन्तेय यदि वै प्रश्नान् मयोक्तान् प्रतिपत्स्यसे 03296026c ततः पास्यसि पानीयं हरिष्यसि च भारत 03296027a वारितस् त्व् अब्रवीत् पार्थो दृश्यमानो निवारय 03296027c यावद् बाणैर् विनिर्भिन्नः पुनर् नैवं वदिष्यसि 03296028a एवम् उक्त्वा ततः पार्थः शरैर् अस्त्रानुमन्त्रितैः 03296028c ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् 03296029a कर्णिनालीकनाराचान् उत्सृजन् भरतर्षभ 03296029c अनेकैर् इषुसंघातैर् अन्तरिक्षं ववर्ष ह 03296030 यक्ष उवाच 03296030a किं विघातेन ते पार्थ प्रश्नान् उक्त्वा ततः पिब 03296030c अनुक्त्वा तु ततः प्रश्नान् पीत्वैव न भविष्यसि 03296031 वैशंपायन उवाच 03296031a स त्व् अमोघान् इषून् मुक्त्वा तृष्णयाभिप्रपीडितः 03296031c अविज्ञायैव तान् प्रश्नान् पीत्वैव निपपात ह 03296032a अथाब्रवीद् भीमसेनं कुन्तीपुत्रो युधिष्ठिरः 03296032c नकुलः सहदेवश् च बीभत्सुश् चापराजितः 03296033a चिरं गतास् तोयहेतोर् न चागच्छन्ति भारत 03296033c तांश् चैवानय भद्रं ते पानीयं च त्वम् आनय 03296034a भीमसेनस् तथेत्य् उक्त्वा तां दिशं प्रत्यपद्यत 03296034c यत्र ते पुरुषव्याघ्रा भ्रातरो ऽस्य निपातिताः 03296035a तान् दृष्ट्वा दुःखितो भीमस् तृषया च प्रपीडितः 03296035c अमन्यत महाबाहुः कर्म तद् यक्षरक्षसाम् 03296035e स चिन्तयाम् आस तदा योद्धव्यं ध्रुवम् अद्य मे 03296036a पास्यामि तावत् पानीयम् इति पार्थो वृकोदरः 03296036c ततो ऽभ्यधावत् पानीयं पिपासुः पुरुषर्षभः 03296037 यक्ष उवाच 03296037a मा तात साहसं कार्षीर् मम पूर्वपरिग्रहः 03296037c प्रश्नान् उक्त्वा तु कौन्तेय ततः पिब हरस्व च 03296038 वैशंपायन उवाच 03296038a एवम् उक्तस् ततो भीमो यक्षेणामिततेजसा 03296038c अविज्ञायैव तान् प्रश्नान् पीत्वैव निपपात ह 03296039a ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः 03296039c समुत्थाय महाबाहुर् दह्यमानेन चेतसा 03296040a अपेतजननिर्घोषं प्रविवेश महावनम् 03296040c रुरुभिश् च वराहैश् च पक्षिभिश् च निषेवितम् 03296041a नीलभास्वरवर्णैश् च पादपैर् उपशोभितम् 03296041c भ्रमरैर् उपगीतं च पक्षिभिश् च महायशाः 03296042a स गच्छन् कानने तस्मिन् हेमजालपरिष्कृतम् 03296042c ददर्श तत् सरः श्रीमान् विश्वकर्मकृतं यथा 03296043a उपेतं नलिनीजालैः सिन्धुवारैश् च वेतसैः 03296043c केतकैः करवीरैश् च पिप्पलैश् चैव संवृतम् 03296043e श्रमार्तस् तद् उपागम्य सरो दृष्ट्वाथ विस्मितः 03297001 वैशंपायन उवाच 03297001a स ददर्श हतान् bhrAtq&l लोकपालान् इव च्युतान् 03297001c युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् 03297002a विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतम् अर्जुनम् 03297002c भीमसेनं यमौ चोभौ निर्विचेष्टान् गतायुषः 03297003a स दीर्घम् उष्णं निःश्वस्य शोकबाष्पपरिप्लुतः 03297003c बुद्ध्या विचिन्तयाम् आस वीराः केन निपातिताः 03297004a नैषां शस्त्रप्रहारो ऽस्ति पदं नेहास्ति कस्य चित् 03297004c भूतं महद् इदं मन्ये भ्रातरो येन मे हताः 03297004e एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् 03297005a स्यात् तु दुर्योधनेनेदम् उपांशुविहितं कृतम् 03297005c गान्धारराजरचितं सततं जिह्मबुद्धिना 03297006a यस्य कार्यम् अकार्यं वा समम् एव भवत्य् उत 03297006c कस् तस्य विश्वसेद् वीरो दुर्मतेर् अकृतात्मनः 03297007a अथ वा पुरुषैर् गूढैः प्रयोगो ऽयं दुरात्मनः 03297007c भवेद् इति महाबाहुर् बहुधा समचिन्तयत् 03297008a तस्यासीन् न विषेणेदम् उदकं दूषितं यथा 03297008c मुखवर्णाः प्रसन्ना मे bhrAtqNAm इत्य् अचिन्तयत् 03297009a एकैकशश् चौघबलान् इमान् पुरुषसत्तमान् 03297009c को ऽन्यः प्रतिसमासेत कालान्तकयमाद् ऋते 03297010a एतेनाध्यवसायेन तत् तोयम् अवगाढवान् 03297010c गाहमानश् च तत् तोयम् अन्तरिक्षात् स शुश्रुवे 03297011 यक्ष उवाच 03297011a अहं बकः शैवलमत्स्यभक्षो; मया नीताः प्रेतवशं तवानुजाः 03297011c त्वं पञ्चमो भविता राजपुत्र; न चेत् प्रश्नान् पृच्छतो व्याकरोषि 03297012a मा तात साहसं कार्षीर् मम पूर्वपरिग्रहः 03297012c प्रश्नान् उक्त्वा तु कौन्तेय ततः पिब हरस्व च 03297013 युधिष्ठिर उवाच 03297013a रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् 03297013c पृच्छामि को भवान् देवो नैतच् छकुनिना कृतम् 03297014a हिमवान् पारियात्रश् च विन्ध्यो मलय एव च 03297014c चत्वारः पर्वताः केन पातिता भुवि तेजसा 03297015a अतीव ते महत् कर्म कृतं बलवतां वर 03297015c यन् न देवा न गन्धर्वा नासुरा न च राक्षसाः 03297015e विषहेरन् महायुद्धे कृतं ते तन् महाद्भुतम् 03297016a न ते जानामि यत् कार्यं नाभिजानामि काङ्क्षितम् 03297016c कौतूहलं महज् जातं साध्वसं चागतं मम 03297017a येनास्म्य् उद्विग्नहृदयः समुत्पन्नशिरोज्वरः 03297017c पृच्छामि भगवंस् तस्मात् को भवान् इह तिष्ठति 03297018 यक्ष उवाच 03297018a यक्षो ऽहम् अस्मि भद्रं ते नास्मि पक्षी जलेचरः 03297018c मयैते निहताः सर्वे भ्रातरस् ते महौजसः 03297019 वैशंपायन उवाच 03297019a ततस् ताम् अशिवां श्रुत्वा वाचं स परुषाक्षराम् 03297019c यक्षस्य ब्रुवतो राजन्न् उपक्रम्य तदा स्थितः 03297020a विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् 03297020c ज्वलनार्कप्रतीकाशम् अधृष्यं पर्वतोपमम् 03297021a सेतुम् आश्रित्य तिष्ठन्तं ददर्श भरतर्षभः 03297021c मेघगम्भीरया वाचा तर्जयन्तं महाबलम् 03297022 यक्ष उवाच 03297022a इमे ते भ्रातरो राजन् वार्यमाणा मयासकृत् 03297022c बलात् तोयं जिहीर्षन्तस् ततो वै सूदिता मया 03297023a न पेयम् उदकं राजन् प्राणान् इह परीप्सता 03297023c पार्थ मा साहसं कार्षीर् मम पूर्वपरिग्रहः 03297023e प्रश्नान् उक्त्वा तु कौन्तेय ततः पिब हरस्व च 03297024 युधिष्ठिर उवाच 03297024a नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् 03297024c कामं नैतत् प्रशंसन्ति सन्तो हि पुरुषाः सदा 03297025a यदात्मना स्वम् आत्मानं प्रशंसेत् पुरुषः प्रभो 03297025c यथाप्रज्ञं तु ते प्रश्नान् प्रतिवक्ष्यामि पृच्छ माम् 03297026 यक्ष उवाच 03297026a किं स्विद् आदित्यम् उन्नयति के च तस्याभितश् चराः 03297026c कश् चैनम् अस्तं नयति कस्मिंश् च प्रतितिष्ठति 03297027 युधिष्ठिर उवाच 03297027a ब्रह्मादित्यम् उन्नयति देवास् तस्याभितश् चराः 03297027c धर्मश् चास्तं नयति च सत्ये च प्रतितिष्ठति 03297028 यक्ष उवाच 03297028a केन स्विच् छ्रोत्रियो भवति केन स्विद् विन्दते महत् 03297028c केन द्वितीयवान् भवति राजन् केन च बुद्धिमान् 03297029 युधिष्ठिर उवाच 03297029a श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् 03297029c धृत्या द्वितीयवान् भवति बुद्धिमान् वृद्धसेवया 03297030 यक्ष उवाच 03297030a किं ब्राह्मणानां देवत्वं कश् च धर्मः सताम् इव 03297030c कश् चैषां मानुषो भावः किम् एषाम् असताम् इव 03297031 युधिष्ठिर उवाच 03297031a स्वाध्याय एषां देवत्वं तप एषां सताम् इव 03297031c मरणं मानुषो भावः परिवादो ऽसताम् इव 03297032 यक्ष उवाच 03297032a किं क्षत्रियाणां देवत्वं कश् च धर्मः सताम् इव 03297032c कश् चैषां मानुषो भावः किम् एषाम् असताम् इव 03297033 युधिष्ठिर उवाच 03297033a इष्वस्त्रम् एषां देवत्वं यज्ञ एषां सताम् इव 03297033c भयं वै मानुषो भावः परित्यागो ऽसताम् इव 03297034 यक्ष उवाच 03297034a किम् एकं यज्ञियं साम किम् एकं यज्ञियं यजुः 03297034c का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते 03297035 युधिष्ठिर उवाच 03297035a प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः 03297035c वाग् एका वृश्चते यज्ञं तां यज्ञो नातिवर्तते 03297036 यक्ष उवाच 03297036a किं स्विद् आपततां श्रेष्ठं किं स्विन् निपततां वरम् 03297036c किं स्वित् प्रतिष्ठमानानां किं स्वित् प्रवदतां वरम् 03297037 युधिष्ठिर उवाच 03297037a वर्षम् आपततां श्रेष्ठं बीजं निपततां वरम् 03297037c गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः 03297038 यक्ष उवाच 03297038a इन्द्रियार्थान् अनुभवन् बुद्धिमा&l लोकपूजितः 03297038c संमतः सर्वभूतानाम् उच्छ्वसन् को न जीवति 03297039 युधिष्ठिर उवाच 03297039a देवतातिथिभृत्यानां pitqNAm आत्मनश् च यः 03297039c न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति 03297040 यक्ष उवाच 03297040a किं स्विद् गुरुतरं भूमेः किं स्विद् उच्चतरं च खात् 03297040c किं स्विच् छीघ्रतरं वायोः किं स्विद् बहुतरं नृणाम् 03297041 युधिष्ठिर उवाच 03297041a माता गुरुतरा भूमेः पिता उच्चतरश् च खात् 03297041c मनः शीघ्रतरं वायोश् चिन्ता बहुतरी नृणाम् 03297042 यक्ष उवाच 03297042a किं स्वित् सुप्तं न निमिषति किं स्विज् जातं न चोपति 03297042c कस्य स्विद् धृदयं नास्ति किं स्विद् वेगेन वर्धते 03297043 युधिष्ठिर उवाच 03297043a मत्स्यः सुप्तो न निमिषत्य् अण्डं जातं न चोपति 03297043c अश्मनो हृदयं नास्ति नदी वेगेन वर्धते 03297044 यक्ष उवाच 03297044a किं स्वित् प्रवसतो मित्रं किं स्विन् मित्रं गृहे सतः 03297044c आतुरस्य च किं मित्रं किं स्विन् मित्रं मरिष्यतः 03297045 युधिष्ठिर उवाच 03297045a सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः 03297045c आतुरस्य भिषङ् मित्रं दानं मित्रं मरिष्यतः 03297046 यक्ष उवाच 03297046a किं स्विद् एको विचरति जातः को जायते पुनः 03297046c किं स्विद् धिमस्य भैषज्यं किं स्विद् आवपनं महत् 03297047 युधिष्ठिर उवाच 03297047a सूर्य एको विचरति चन्द्रमा जायते पुनः 03297047c अग्निर् हिमस्य भैषज्यं भूमिर् आवपनं महत् 03297048 यक्ष उवाच 03297048a किं स्विद् एकपदं धर्म्यं किं स्विद् एकपदं यशः 03297048c किं स्विद् एकपदं स्वर्ग्यं किं स्विद् एकपदं सुखम् 03297049 युधिष्ठिर उवाच 03297049a दाक्ष्यम् एकपदं धर्म्यं दानम् एकपदं यशः 03297049c सत्यम् एकपदं स्वर्ग्यं शीलम् एकपदं सुखम् 03297050 यक्ष उवाच 03297050a किं स्विद् आत्मा मनुष्यस्य किं स्विद् दैवकृतः सखा 03297050c उपजीवनं किं स्विद् अस्य किं स्विद् अस्य परायणम् 03297051 युधिष्ठिर उवाच 03297051a पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा 03297051c उपजीवनं च पर्जन्यो दानम् अस्य परायणम् 03297052 यक्ष उवाच 03297052a धन्यानाम् उत्तमं किं स्विद् धनानां किं स्विद् उत्तमम् 03297052c लाभानाम् उत्तमं किं स्वित् किं सुखानां तथोत्तमम् 03297053 युधिष्ठिर उवाच 03297053a धन्यानाम् उत्तमं दाक्ष्यं धनानाम् उत्तमं श्रुतम् 03297053c लाभानां श्रेष्ठम् आरोग्यं सुखानां तुष्टिर् उत्तमा 03297054 यक्ष उवाच 03297054a कश् च धर्मः परो लोके कश् च धर्मः सदाफलः 03297054c किं नियम्य न शोचन्ति कैश् च संधिर् न जीर्यते 03297055 युधिष्ठिर उवाच 03297055a आनृशंस्यं परो धर्मस् त्रयीधर्मः सदाफलः 03297055c मनो यम्य न शोचन्ति सद्भिः संधिर् न जीर्यते 03297056 यक्ष उवाच 03297056a किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति 03297056c किं नु हित्वार्थवान् भवति किं नु हित्वा सुखी भवेत् 03297057 युधिष्ठिर उवाच 03297057a मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति 03297057c कामं हित्वार्थवान् भवति लोभं हित्वा सुखी भवेत् 03297058 यक्ष उवाच 03297058a मृतः कथं स्यात् पुरुषः कथं राष्ट्रं मृतं भवेत् 03297058c श्राद्धं मृतं कथं च स्यात् कथं यज्ञो मृतो भवेत् 03297059 युधिष्ठिर उवाच 03297059a मृतो दरिद्रः पुरुषो मृतं राष्ट्रम् अराजकम् 03297059c मृतम् अश्रोत्रियं श्राद्धं मृतो यज्ञस् त्व् अदक्षिणः 03297060 यक्ष उवाच 03297060a का दिक् किम् उदकं प्रोक्तं किम् अन्नं पार्थ किं विषम् 03297060c श्राद्धस्य कालम् आख्याहि ततः पिब हरस्व च 03297061 युधिष्ठिर उवाच 03297061a सन्तो दिग् जलम् आकाशं गौर् अन्नं प्रार्थना विषम् 03297061c श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे 03297062 यक्ष उवाच 03297062a व्याख्याता मे त्वया प्रश्ना याथातथ्यं परंतप 03297062c पुरुषं त्व् इदानीम् आख्याहि यश् च सर्वधनी नरः 03297063 युधिष्ठिर उवाच 03297063a दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः 03297063c यावत् स शब्दो भवति तावत् पुरुष उच्यते 03297064a तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च 03297064c अतीतानागते चोभे स वै सर्वधनी नरः 03297065 यक्ष उवाच 03297065a व्याख्यातः पुरुषो राजन् यश् च सर्वधनी नरः 03297065c तस्मात् तवैको bhrAtqNAM यम् इच्छसि स जीवतु 03297066 युधिष्ठिर उवाच 03297066a श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः 03297066c व्यूढोरस्को महाबाहुर् नकुलो यक्ष जीवतु 03297067 यक्ष उवाच 03297067a प्रियस् ते भीमसेनो ऽयम् अर्जुनो वः परायणम् 03297067c स कस्मान् नकुलं राजन् सापत्नं जीवम् इच्छसि 03297068a यस्य नागसहस्रेण दशसंख्येन वै बलम् 03297068c तुल्यं तं भीमम् उत्सृज्य नकुलं जीवम् इच्छसि 03297069a तथैनं मनुजाः प्राहुर् भीमसेनं प्रियं तव 03297069c अथ केनानुभावेन सापत्नं जीवम् इच्छसि 03297070a यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः 03297070c अर्जुनं तम् अपाहाय नकुलं जीवम् इच्छसि 03297071 युधिष्ठिर उवाच 03297071a आनृशंस्यं परो धर्मः परमार्थाच् च मे मतम् 03297071c आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु 03297072a धर्मशीलः सदा राजा इति मां मानवा विदुः 03297072c स्वधर्मान् न चलिष्यामि नकुलो यक्ष जीवतु 03297073a यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः 03297073c मातृभ्यां समम् इच्छामि नकुलो यक्ष जीवतु 03297074 यक्ष उवाच 03297074a यस्य ते ऽर्थाच् च कामाच् च आनृशंस्यं परं मतम् 03297074c तस्मात् ते भ्रातरः सर्वे जीवन्तु भरतर्षभ 03298001 वैशंपायन उवाच 03298001a ततस् ते यक्षवचनाद् उदतिष्ठन्त पाण्डवाः 03298001c क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन् व्यगच्छताम् 03298002 युधिष्ठिर उवाच 03298002a सरस्य् एकेन पादेन तिष्ठन्तम् अपराजितम् 03298002c पृच्छामि को भवान् देवो न मे यक्षो मतो भवान् 03298003a वसूनां वा भवान् एको रुद्राणाम् अथ वा भवान् 03298003c अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः 03298004a मम हि भ्रातर इमे सहस्रशतयोधिनः 03298004c न तं योगं प्रपश्यामि येन स्युर् विनिपातिताः 03298005a सुखं प्रतिविबुद्धानाम् इन्द्रियाण्य् उपलक्षये 03298005c स भवान् सुहृद् अस्माकम् अथ वा नः पिता भवान् 03298006 यक्ष उवाच 03298006a अहं ते जनकस् तात धर्मो मृदुपराक्रम 03298006c त्वां दिदृक्षुर् अनुप्राप्तो विद्धि मां भरतर्षभ 03298007a यशः सत्यं दमः शौचम् आर्जवं ह्रीर् अचापलम् 03298007c दानं तपो ब्रह्मचर्यम् इत्य् एतास् तनवो मम 03298008a अहिंसा समता शान्तिस् तपः शौचम् अमत्सरः 03298008c द्वाराण्य् एतानि मे विद्धि प्रियो ह्य् असि सदा मम 03298009a दिष्ट्या पञ्चसु रक्तो ऽसि दिष्ट्या ते षट्पदी जिता 03298009c द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते सांपरायिके 03298010a धर्मो ऽहम् अस्मि भद्रं ते जिज्ञासुस् त्वाम् इहागतः 03298010c आनृशंस्येन तुष्टो ऽस्मि वरं दास्यामि ते ऽनघ 03298011a वरं वृणीष्व राजेन्द्र दाता ह्य् अस्मि तवानघ 03298011c ये हि मे पुरुषा भक्ता न तेषाम् अस्ति दुर्गतिः 03298012 युधिष्ठिर उवाच 03298012a अरणीसहितं यस्य मृग आदाय गच्छति 03298012c तस्याग्नयो न लुप्येरन् प्रथमो ऽस्तु वरो मम 03298013 धर्म उवाच 03298013a अरणीसहितं तस्य ब्राह्मणस्य हृतं मया 03298013c मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो 03298014 वैशंपायन उवाच 03298014a ददानीत्य् एव भगवान् उत्तरं प्रत्यपद्यत 03298014c अन्यं वरय भद्रं ते वरं त्वम् अमरोपम 03298015 युधिष्ठिर उवाच 03298015a वर्षाणि द्वादशारण्ये त्रयोदशम् उपस्थितम् 03298015c तत्र नो नाभिजानीयुर् वसतो मनुजाः क्व चित् 03298016 वैशंपायन उवाच 03298016a ददानीत्य् एव भगवान् उत्तरं प्रत्यपद्यत 03298016c भूयश् चाश्वासयाम् आस कौन्तेयं सत्यविक्रमम् 03298017a यद्य् अपि स्वेन रूपेण चरिष्यथ महीम् इमाम् 03298017c न वो विज्ञास्यते कश् चित् त्रिषु लोकेषु भारत 03298018a वर्षं त्रयोदशं चेदं मत्प्रसादात् कुरूद्वहाः 03298018c विराटनगरे गूढा अविज्ञाताश् चरिष्यथ 03298019a यद् वः संकल्पितं रूपं मनसा यस्य यादृशम् 03298019c तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ 03298020a अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत 03298020c जिज्ञासार्थं मया ह्य् एतद् आहृतं मृगरूपिणा 03298021a तृतीयं गृह्यतां पुत्र वरम् अप्रतिमं महत् 03298021c त्वं हि मत्प्रभवो राजन् विदुरश् च ममांशभाक् 03298022 युधिष्ठिर उवाच 03298022a देवदेवो मया दृष्टो भवान् साक्षात् सनातनः 03298022c यं ददासि वरं तुष्टस् तं ग्रहीष्याम्य् अहं पितः 03298023a जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो 03298023c दाने तपसि सत्ये च मनो मे सततं भवेत् 03298024 धर्म उवाच 03298024a उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव 03298024c भवान् धर्मः पुनश् चैव यथोक्तं ते भविष्यति 03298025 वैशंपायन उवाच 03298025a इत्य् उक्त्वान्तर्दधे धर्मो भगवा&l लोकभावनः 03298025c समेताः पाण्डवाश् चैव सुखसुप्ता मनस्विनः 03298026a अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः 03298026c आरणेयं ददुस् तस्मै ब्राह्मणाय तपस्विने 03298027a इदं समुत्थानसमागमं महत्; पितुश् च पुत्रस्य च कीर्तिवर्धनम् 03298027c पठन् नरः स्याद् विजितेन्द्रियो वशी; सपुत्रपौत्रः शतवर्षभाग् भवेत् 03298028a न चाप्य् अधर्मे न सुहृद्विभेदने; परस्वहारे परदारमर्शने 03298028c कदर्यभावे न रमेन् मनः सदा; नृणां सदाख्यानम् इदं विजानताम् 03299001 वैशंपायन उवाच 03299001a धर्मेण ते ऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः 03299001c अज्ञातवासं वत्स्यन्तश् छन्ना वर्षं त्रयोदशम् 03299001e उपोपविश्य विद्वांसः सहिताः संशितव्रताः 03299002a ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः 03299002c तान् अब्रुवन् महात्मानः शिष्टाः प्राञ्जलयस् तदा 03299002e अभ्यनुज्ञापयिष्यन्तस् तं निवासं धृतव्रताः 03299003a विदितं भवतां सर्वं धार्तराष्ट्रैर् यथा वयम् 03299003c छद्मना हृतराज्याश् च निःस्वाश् च बहुशः कृताः 03299004a उषिताश् च वने कृच्छ्रं यत्र द्वादश वत्सरान् 03299004c अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् 03299004e तद् वत्स्यामो वयं छन्नास् तद् अनुज्ञातुम् अर्हथ 03299005a सुयोधनश् च दुष्टात्मा कर्णश् च सहसौबलः 03299005c जानन्तो विषमं कुर्युर् अस्मास्व् अत्यन्तवैरिणः 03299005e युक्ताचाराश् च युक्ताश् च पौरस्य स्वजनस्य च 03299006a अपि नस् तद् भवेद् भूयो यद् वयं ब्राह्मणैः सह 03299006c समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि 03299007a इत्य् उक्त्वा दुःखशोकार्तः शुचिर् धर्मसुतस् तदा 03299007c संमूर्छितो ऽभवद् राजा साश्रुकण्ठो युधिष्ठिरः 03299008a तम् अथाश्वासयन् सर्वे ब्राह्मणा भ्रातृभिः सह 03299008c अथ धौम्यो ऽब्रवीद् वाक्यं महार्थं नृपतिं तदा 03299009a राजन् विद्वान् भवान् दान्तः सत्यसंधो जितेन्द्रियः 03299009c नैवंविधाः प्रमुह्यन्ति नराः कस्यां चिद् आपदि 03299010a देवैर् अप्य् आपदः प्राप्ताश् छन्नैश् च बहुशस् तथा 03299010c तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः 03299011a इन्द्रेण निषधान् प्राप्य गिरिप्रस्थाश्रमे तदा 03299011c छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे 03299012a विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता 03299012c गर्भे वधार्थं दैत्यानाम् अज्ञातेनोषितं चिरम् 03299013a प्राप्य वामनरूपेण प्रच्छन्नं ब्रह्मरूपिणा 03299013c बलेर् यथा हृतं राज्यं विक्रमैस् तच् च ते श्रुतम् 03299014a और्वेण वसता छन्नम् ऊरौ ब्रह्मर्षिणा तदा 03299014c यत्कृतं तात लोकेषु तच् च सर्वं श्रुतं त्वया 03299015a प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे 03299015c वज्रं प्रविश्य शक्रस्य यत्कृतं तच् च ते श्रुतम् 03299016a हुताशनेन यच् चापः प्रविश्य छन्नम् आसता 03299016c विबुधानां कृतं कर्म तच् च सर्वं श्रुतं त्वया 03299017a एवं विवस्वता तात छन्नेनोत्तमतेजसा 03299017c निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः 03299018a विष्णुना वसता चापि गृहे दशरथस्य वै 03299018c दशग्रीवो हतश् छन्नं संयुगे भीमकर्मणा 03299019a एवम् एते महात्मानः प्रच्छन्नास् तत्र तत्र ह 03299019c अजयञ् शात्रवान् युद्धे तथा त्वम् अपि जेष्यसि 03299020a तथा धौम्येन धर्मज्ञो वाक्यैः संपरितोषितः 03299020c शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः 03299021a अथाब्रवीन् महाबाहुर् भीमसेनो महाबलः 03299021c राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन् 03299022a अवेक्षया महाराज तव गाण्डीवधन्वना 03299022c धर्मानुगतया बुद्ध्या न किं चित् साहसं कृतम् 03299023a सहदेवो मया नित्यं नकुलश् च निवारितौ 03299023c शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ 03299024a न वयं तत् प्रहास्यामो यस्मिन् योक्ष्यति नो भवान् 03299024c भवान् विधत्तां तत् सर्वं क्षिप्रं जेष्यामहे परान् 03299025a इत्य् उक्ते भीमसेनेन ब्राह्मणाः परमाशिषः 03299025c प्रयुज्यापृच्छ्य भरतान् यथास्वान् स्वान् ययुर् गृहान् 03299026a सर्वे वेदविदो मुख्या यतयो मुनयस् तथा 03299026c आशीर् उक्त्वा यथान्यायं पुनर् दर्शनकाङ्क्षिणः 03299027a सह धौम्येन विद्वांसस् तथा ते पञ्च पाण्डवाः 03299027c उत्थाय प्रययुर् वीराः कृष्णाम् आदाय भारत 03299028a क्रोशमात्रम् अतिक्रम्य तस्माद् देशान् निमित्ततः 03299028c श्वोभूते मनुजव्याघ्राश् छन्नवासार्थम् उद्यताः 03299029a पृथक्शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः 03299029c संधिविग्रहकालज्ञा मन्त्राय समुपाविशन्