% Mahabharata: Adiparvan % Last updated: Fri Dec 1 2023 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 01001000a नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 01001000c देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् 01001001A लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर् द्वादशवार्षिके सत्रे 01001002a समासीनान् अभ्यगच्छद् ब्रह्मर्षीन् संशितव्रतान् 01001002c विनयावनतो भूत्वा कदा चित् सूतनन्दनः 01001003a तम् आश्रमम् अनुप्राप्तं नैमिषारण्यवासिनः 01001003c चित्राः श्रोतुं कथास् तत्र परिवव्रुस् तपस्विनः 01001004a अभिवाद्य मुनींस् तांस् तु सर्वान् एव कृताञ्जलिः 01001004c अपृच्छत् स तपोवृद्धिं सद्भिश् चैवाभिनन्दितः 01001005a अथ तेषूपविष्टेषु सर्वेष्व् एव तपस्विषु 01001005c निर्दिष्टम् आसनं भेजे विनयाल् लोमहर्षणिः 01001006a सुखासीनं ततस् तं तु विश्रान्तम् उपलक्ष्य च 01001006c अथापृच्छद् ऋषिस् तत्र कश् चित् प्रस्तावयन् कथाः 01001007a कुत आगम्यते सौते क्व चायं विहृतस् त्वया 01001007c कालः कमलपत्राक्ष शंसैतत् पृच्छतो मम 01001008 सूत उवाच 01001008a जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः 01001008c समीपे पार्थिवेन्द्रस्य सम्यक् पारिक्षितस्य च 01001009a कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः 01001009c कथिताश् चापि विधिवद् या वैशंपायनेन वै 01001010a श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः 01001010c बहूनि संपरिक्रम्य तीर्थान्य् आयतनानि च 01001011a समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् 01001011c गतवान् अस्मि तं देशं युद्धं यत्राभवत् पुरा 01001011e पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् 01001012a दिदृक्षुर् आगतस् तस्मात् समीपं भवताम् इह 01001012c आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः 01001013a अस्मिन् यज्ञे महाभागाः सूर्यपावकवर्चसः 01001013c कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः 01001013e भवन्त आसते स्वस्था ब्रवीमि किम् अहं द्विजाः 01001014a पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः 01001014c इतिवृत्तं नरेन्द्राणाम् RSINAM च महात्मनाम् 01001015 ऋषय ऊचुः 01001015a द्वैपायनेन यत् प्रोक्तं पुराणं परमर्षिणा 01001015c सुरैर् ब्रह्मर्षिभिश् चैव श्रुत्वा यद् अभिपूजितम् 01001016a तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः 01001016c सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर् भूषितस्य च 01001017a भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् 01001017c संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् 01001018a जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् 01001018c यथावत् स ऋषिस् तुष्ट्या सत्रे द्वैपायनाज्ञया 01001019a वेदैश् चतुर्भिः समितां व्यासस्याद्भुतकर्मणः 01001019c संहितां श्रोतुम् इच्छामो धर्म्यां पापभयापहाम् 01001020 सूत उवाच 01001020a आद्यं पुरुषम् ईशानं पुरुहूतं पुरुष्टुतम् 01001020c ऋतम् एकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् 01001021a असच् च सच् चैव च यद् विश्वं सदसतः परम् 01001021c परावराणां स्रष्टारं पुराणं परम् अव्ययम् 01001022a मङ्गल्यं मङ्गलं विष्णुं वरेण्यम् अनघं शुचिम् 01001022c नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् 01001023a महर्षेः पूजितस्येह सर्वलोके महात्मनः 01001023c प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः 01001024a आचख्युः कवयः के चित् संप्रत्य् आचक्षते परे 01001024c आख्यास्यन्ति तथैवान्ये इतिहासम् इमं भुवि 01001025a इदं तु त्रिषु लोकेषु महज् ज्ञानं प्रतिष्ठितम् 01001025c विस्तरैश् च समासैश् च धार्यते यद् द्विजातिभिः 01001026a अलंकृतं शुभैः शब्दैः समयैर् दिव्यमानुषैः 01001026c छन्दोवृत्तैश् च विविधैर् अन्वितं विदुषां प्रियम् 01001027a निष्प्रभे ऽस्मिन् निरालोके सर्वतस् तमसावृते 01001027c बृहद् अण्डम् अभूद् एकं प्रजानां बीजम् अक्षयम् 01001028a युगस्यादौ निमित्तं तन् महद् दिव्यं प्रचक्षते 01001028c यस्मिंस् तच् छ्रूयते सत्यं ज्योतिर् ब्रह्म सनातनम् 01001029a अद्भुतं चाप्य् अचिन्त्यं च सर्वत्र समतां गतम् 01001029c अव्यक्तं कारणं सूक्ष्मं यत् तत् सदसदात्मकम् 01001030a यस्मात् पितामहो जज्ञे प्रभुर् एकः प्रजापतिः 01001030c ब्रह्मा सुरगुरुः स्थाणुर् मनुः कः परमेष्ठ्य् अथ 01001031a प्राचेतसस् तथा दक्षो दक्षपुत्राश् च सप्त ये 01001031c ततः प्रजानां पतयः प्राभवन्न् एकविंशतिः 01001032a पुरुषश् चाप्रमेयात्मा यं सर्वम् ऋषयो विदुः 01001032c विश्वेदेवास् तथादित्या वसवो ऽथाश्विनाव् अपि 01001033a यक्षाः साध्याः पिशाचाश् च गुह्यकाः पितरस् तथा 01001033c ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयो ऽमलाः 01001034a राजर्षयश् च बहवः सर्वैः समुदिता गुणैः 01001034c आपो द्यौः पृथिवी वायुर् अन्तरिक्षं दिशस् तथा 01001035a संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् 01001035c यच् चान्यद् अपि तत् सर्वं संभूतं लोकसाक्षिकम् 01001036a यद् इदं दृश्यते किं चिद् भूतं स्थावरजङ्गमम् 01001036c पुनः संक्षिप्यते सर्वं जगत् प्राप्ते युगक्षये 01001037a यथर्ताव् ऋतुलिङ्गानि नानारूपाणि पर्यये 01001037c दृश्यन्ते तानि तान्य् एव तथा भावा युगादिषु 01001038a एवम् एतद् अनाद्यन्तं भूतसंहारकारकम् 01001038c अनादिनिधनं लोके चक्रं संपरिवर्तते 01001039a त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च 01001039c त्रयस्त्रिंशच् च देवानां सृष्टिः संक्षेपलक्षणा 01001040a दिवस्पुत्रो बृहद्भानुश् चक्षुर् आत्मा विभावसुः 01001040c सविता च ऋचीको ऽर्को भानुर् आशावहो रविः 01001041a पुत्रा विवस्वतः सर्वे मह्यस् तेषां तथावरः 01001041c देवभ्राट् तनयस् तस्य तस्मात् सुभ्राड् इति स्मृतः 01001042a सुभ्राजस् तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः 01001042c दशज्योतिः शतज्योतिः सहस्रज्योतिर् आत्मवान् 01001043a दश पुत्रसहस्राणि दशज्योतेर् महात्मनः 01001043c ततो दशगुणाश् चान्ये शतज्योतेर् इहात्मजाः 01001044a भूयस् ततो दशगुणाः सहस्रज्योतिषः सुताः 01001044c तेभ्यो ऽयं कुरुवंशश् च यदूनां भरतस्य च 01001045a ययातीक्ष्वाकुवंशश् च राजर्षीणां च सर्वशः 01001045c संभूता बहवो वंशा भूतसर्गाः सविस्तराः 01001046a भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् 01001046c वेदयोगं सविज्ञानं धर्मो ऽर्थः काम एव च 01001047a धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च 01001047c लोकयात्राविधानं च संभूतं दृष्टवान् ऋषिः 01001048a इतिहासाः सवैयाख्या विविधाः श्रुतयो ऽपि च 01001048c इह सर्वम् अनुक्रान्तम् उक्तं ग्रन्थस्य लक्षणम् 01001049a विस्तीर्यैतन् महज् ज्ञानम् ऋषिः संक्षेपम् अब्रवीत् 01001049c इष्टं हि विदुषां लोके समासव्यासधारणम् 01001050a मन्वादि भारतं के चिद् आस्तीकादि तथापरे 01001050c तथोपरिचराद्य् अन्ये विप्राः सम्यग् अधीयते 01001051a विविधं संहिताज्ञानं दीपयन्ति मनीषिणः 01001051c व्याख्यातुं कुशलाः के चिद् ग्रन्थं धारयितुं परे 01001052a तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् 01001052c इतिहासम् इमं चक्रे पुण्यं सत्यवतीसुतः 01001053a पराशरात्मजो विद्वान् ब्रह्मर्षिः संशितव्रतः 01001053c मातुर् नियोगाद् धर्मात्मा गाङ्गेयस्य च धीमतः 01001054a क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा 01001054c त्रीन् अग्नीन् इव कौरव्याञ् जनयाम् आस वीर्यवान् 01001055a उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरम् एव च 01001055c जगाम तपसे धीमान् पुनर् एवाश्रमं प्रति 01001056a तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् 01001056c अब्रवीद् भारतं लोके मानुषे ऽस्मिन् महान् ऋषिः 01001057a जनमेजयेन पृष्टः सन् ब्राह्मणैश् च सहस्रशः 01001057c शशास शिष्यम् आसीनं वैशंपायनम् अन्तिके 01001058a स सदस्यैः सहासीनः श्रावयाम् आस भारतम् 01001058c कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः 01001059a विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् 01001059c क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग् द्वैपायनो ऽब्रवीत् 01001060a वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् 01001060c दुर्वृत्तं धार्तराष्ट्राणाम् उक्तवान् भगवान् ऋषिः 01001061a चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् 01001061c उपाख्यानैर् विना तावद् भारतं प्रोच्यते बुधैः 01001062a ततो ऽध्यर्धशतं भूयः संक्षेपं कृतवान् ऋषिः 01001062c अनुक्रमणिम् अध्यायं वृत्तान्तानां सपर्वणाम् 01001063a इदं द्वैपायनः पूर्वं पुत्रम् अध्यापयच् छुकम् 01001063c ततो ऽन्येभ्यो ऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः 01001064a नारदो ऽश्रावयद् देवान् असितो देवलः pitqn 01001064c गन्धर्वयक्षरक्षांसि श्रावयाम् आस वै शुकः 01001065a दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस् तस्य शाखाः 01001065c दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रो ऽमनीषी 01001066a युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धो ऽर्जुनो भीमसेनो ऽस्य शाखाः 01001066c माद्रीसुतौ पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश् च 01001067a पाण्डुर् जित्वा बहून् देशान् युधा विक्रमणेन च 01001067c अरण्ये मृगयाशीलो न्यवसत् सजनस् तदा 01001068a मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् 01001068c जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः 01001069a मात्रोर् अभ्युपपत्तिश् च धर्मोपनिषदं प्रति 01001069c धर्मस्य वायोः शक्रस्य देवयोश् च तथाश्विनोः 01001070a तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः 01001070c मेध्यारण्येषु पुण्येषु महताम् आश्रमेषु च 01001071a ऋषिभिश् च तदानीता धार्तराष्ट्रान् प्रति स्वयम् 01001071c शिशवश् चाभिरूपाश् च जटिला ब्रह्मचारिणः 01001072a पुत्राश् च भ्रातरश् चेमे शिष्याश् च सुहृदश् च वः 01001072c पाण्डवा एत इत्य् उक्त्वा मुनयो ऽन्तर्हितास् ततः 01001073a तांस् तैर् निवेदितान् दृष्ट्वा पाण्डवान् कौरवास् तदा 01001073c शिष्टाश् च वर्णाः पौरा ये ते हर्षाच् चुक्रुशुर् भृशम् 01001074a आहुः के चिन् न तस्यैते तस्यैत इति चापरे 01001074c यदा चिरमृतः पाण्डुः कथं तस्येति चापरे 01001075a स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम् 01001075c उच्यतां स्वागतम् इति वाचो ऽश्रूयन्त सर्वशः 01001076a तस्मिन्न् उपरते शब्दे दिशः सर्वा विनादयन् 01001076c अन्तर्हितानां भूतानां निस्वनस् तुमुलो ऽभवत् 01001077a पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः 01001077c आसन् प्रवेशे पार्थानां तद् अद्भुतम् इवाभवत् 01001078a तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः 01001078c शब्द आसीन् महांस् तत्र दिवस्पृक् कीर्तिवर्धनः 01001079a ते ऽप्य् अधीत्याखिलान् वेदाञ् शास्त्राणि विविधानि च 01001079c न्यवसन् पाण्डवास् तत्र पूजिता अकुतोभयाः 01001080a युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयो ऽभवन् 01001080c धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च 01001081a गुरुशुश्रूषया कुन्त्या यमयोर् विनयेन च 01001081c तुतोष लोकः सकलस् तेषां शौर्यगुणेन च 01001082a समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् 01001082c प्राप्तवान् अर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् 01001083a ततः प्रभृति लोके ऽस्मिन् पूज्यः सर्वधनुष्मताम् 01001083c आदित्य इव दुष्प्रेक्ष्यः समरेष्व् अपि चाभवत् 01001084a स सर्वान् पार्थिवाञ् जित्वा सर्वांश् च महतो गणान् 01001084c आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् 01001085a अन्नवान् दक्षिणावांश् च सर्वैः समुदितो गुणैः 01001085c युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः 01001086a सुनयाद् वासुदेवस्य भीमार्जुनबलेन च 01001086c घातयित्वा जरासंधं चैद्यं च बलगर्वितम् 01001087a दुर्योधनम् उपागच्छन्न् अर्हणानि ततस् ततः 01001087c मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च 01001088a समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् 01001088c ईर्ष्यासमुत्थः सुमहांस् तस्य मन्युर् अजायत 01001089a विमानप्रतिमां चापि मयेन सुकृतां सभाम् 01001089c पाण्डवानाम् उपहृतां स दृष्ट्वा पर्यतप्यत 01001090a यत्रावहसितश् चासीत् प्रस्कन्दन्न् इव संभ्रमात् 01001090c प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् 01001091a स भोगान् विविधान् भुञ्जन् रत्नानि विविधानि च 01001091c कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः 01001092a अन्वजानात् ततो द्यूतं धृतराष्ट्रः सुतप्रियः 01001092c तच् छ्रुत्वा वासुदेवस्य कोपः समभवन् महान् 01001093a नातिप्रीतमनाश् चासीद् विवादांश् चान्वमोदत 01001093c द्यूतादीन् अनयान् घोरान् प्रवृद्धांश् चाप्य् उपैक्षत 01001094a निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् 01001094c विग्रहे तुमुले तस्मिन्न् अहन् क्षत्रं परस्परम् 01001095a जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहद् अप्रियम् 01001095c दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस् तथा 01001095e धृतराष्ट्रश् चिरं ध्यात्वा संजयं वाक्यम् अब्रवीत् 01001096a शृणु संजय मे सर्वं न मे ऽसूयितुम् अर्हसि 01001096c श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञसंमतः 01001097a न विग्रहे मम मतिर् न च प्रीये कुरुक्षये 01001097c न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च 01001098a वृद्धं माम् अभ्यसूयन्ति पुत्रा मन्युपरायणाः 01001098c अहं त्व् अचक्षुः कार्पण्यात् पुत्रप्रीत्या सहामि तत् 01001098e मुह्यन्तं चानुमुह्यामि दुर्योधनम् अचेतनम् 01001099a राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः 01001099c तच् चावहसनं प्राप्य सभारोहणदर्शने 01001100a अमर्षितः स्वयं जेतुम् अशक्तः पाण्डवान् रणे 01001100c निरुत्साहश् च संप्राप्तुं श्रियम् अक्षत्रियो यथा 01001100e गान्धारराजसहितश् छद्मद्यूतम् अमन्त्रयत् 01001101a तत्र यद् यद् यथा ज्ञातं मया संजय तच् छृणु 01001101c श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः 01001101e ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषम् इत्य् उत 01001102a यदाश्रौषं धनुर् आयम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम् 01001102c कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय संजय 01001103a यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीम् अर्जुनेन 01001103c इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय संजय 01001104a यदाश्रौषं देवराजं प्रवृष्टं; शरैर् दिव्यैर् वारितं चार्जुनेन 01001104c अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय संजय 01001105a यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम् 01001105c अन्वागतं भ्रातृभिर् अप्रमेयैस्; तदा नाशंसे विजयाय संजय 01001106a यदाश्रौषं द्रौपदीम् अश्रुकण्ठीं; सभां नीतां दुःखिताम् एकवस्त्राम् 01001106c रजस्वलां नाथवतीम् अनाथवत्; तदा नाशंसे विजयाय संजय 01001107a यदाश्रौषं विविधास् तात चेष्टा; धर्मात्मनां प्रस्थितानां वनाय 01001107c ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय संजय 01001108a यदाश्रौषं स्नातकानां सहस्रैर्; अन्वागतं धर्मराजं वनस्थम् 01001108c भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय संजय 01001109a यदाश्रौषम् अर्जुनो देवदेवं; किरातरूपं त्र्यम्बकं तोष्य युद्धे 01001109c अवाप तत् पाशुपतं महास्त्रं; तदा नाशंसे विजयाय संजय 01001110a यदाश्रौषं त्रिदिवस्थं धनंजयं; शक्रात् साक्षाद् दिव्यम् अस्त्रं यथावत् 01001110c अधीयानं शंसितं सत्यसंधं; तदा नाशंसे विजयाय संजय 01001111a यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीमम् अन्यांश् च पार्थान् 01001111c तस्मिन् देशे मानुषाणाम् अगम्ये; तदा नाशंसे विजयाय संजय 01001112a यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैर् मोक्षणं चार्जुनेन 01001112c स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय संजय 01001113a यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत 01001113c प्रश्नान् उक्तान् विब्रुवन्तं च सम्यक्; तदा नाशंसे विजयाय संजय 01001114a यदाश्रौषं मामकानां वरिष्ठान्; धनंजयेनैकरथेन भग्नान् 01001114c विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय संजय 01001115a यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्ताम् उत्तराम् अर्जुनाय 01001115c तां चार्जुनः प्रत्यगृह्णात् सुतार्थे; तदा नाशंसे विजयाय संजय 01001116a यदाश्रौषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात् प्रच्युतस्य 01001116c अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय संजय 01001117a यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतो नारदस्य 01001117c अहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय संजय 01001118a यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम् 01001118c यस्येमां गां विक्रमम् एकम् आहुस्; तदा नाशंसे विजयाय संजय 01001119a यदाश्रौषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य 01001119c तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय संजय 01001120a यदाश्रौषं वासुदेवे प्रयाते; रथस्यैकाम् अग्रतस् तिष्ठमानाम् 01001120c आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय संजय 01001121a यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शांतनवं च तेषाम् 01001121c भारद्वाजं चाशिषो ऽनुब्रुवाणं; तदा नाशंसे विजयाय संजय 01001122a यदाश्रौषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीति 01001122c हित्वा सेनाम् अपचक्राम चैव; तदा नाशंसे विजयाय संजय 01001123a यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर् गाण्डिवम् अप्रमेयम् 01001123c त्रीण्य् उग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय संजय 01001124a यदाश्रौषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमाने ऽर्जुने वै 01001124c कृष्णं लोकान् दर्शयानं शरीरे; तदा नाशंसे विजयाय संजय 01001125a यदाश्रौषं भीष्मम् अमित्रकर्शनं; निघ्नन्तम् आजाव् अयुतं रथानाम् 01001125c नैषां कश् चिद् वध्यते दृश्यरूपस्; तदा नाशंसे विजयाय संजय 01001126a यदाश्रौषं भीष्मम् अत्यन्तशूरं; हतं पार्थेनाहवेष्व् अप्रधृष्यम् 01001126c शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय संजय 01001127a यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः 01001127c भीष्मं कृत्वा सोमकान् अल्पशेषांस्; तदा नाशंसे विजयाय संजय 01001128a यदाश्रौषं शांतनवे शयाने; पानीयार्थे चोदितेनार्जुनेन 01001128c भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय संजय 01001129a यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानाम् अनुलोमौ जयाय 01001129c नित्यं चास्माञ् श्वापदा व्याभषन्तस्; तदा नाशंसे विजयाय संजय 01001130a यदा द्रोणो विविधान् अस्त्रमार्गान्; विदर्शयन् समरे चित्रयोधी 01001130c न पाण्डवाञ् श्रेष्ठतमान् निहन्ति; तदा नाशंसे विजयाय संजय 01001131a यदाश्रौषं चास्मदीयान् महारथान्; व्यवस्थितान् अर्जुनस्यान्तकाय 01001131c संशप्तकान् निहतान् अर्जुनेन; तदा नाशंसे विजयाय संजय 01001132a यदाश्रौषं व्यूहम् अभेद्यम् अन्यैर्; भारद्वाजेनात्तशस्त्रेण गुप्तम् 01001132c भित्त्वा सौभद्रं वीरम् एकं प्रविष्टं; तदा नाशंसे विजयाय संजय 01001133a यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः 01001133c महारथाः पार्थम् अशक्नुवन्तस्; तदा नाशंसे विजयाय संजय 01001134a यदाश्रौषम् अभिमन्युं निहत्य; हर्षान् मूढान् क्रोशतो धार्तराष्ट्रान् 01001134c क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय संजय 01001135a यदाश्रौषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद्वधायार्जुनेन 01001135c सत्यां निस्तीर्णां शत्रुमध्ये च तेन; तदा नाशंसे विजयाय संजय 01001136a यदाश्रौषं श्रान्तहये धनंजये; मुक्त्वा हयान् पाययित्वोपवृत्तान् 01001136c पुनर् युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय संजय 01001137a यदाश्रौषं वाहनेष्व् आश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन 01001137c सर्वान् योधान् वारितान् अर्जुनेन; तदा नाशंसे विजयाय संजय 01001138a यदाश्रौषं नागबलैर् दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्य 01001138c यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ; तदा नाशंसे विजयाय संजय 01001139a यदाश्रौषं कर्णम् आसाद्य मुक्तं; वधाद् भीमं कुत्सयित्वा वचोभिः 01001139c धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय संजय 01001140a यदा द्रोणः कृतवर्मा कृपश् च; कर्णो द्रौणिर् मद्रराजश् च शूरः 01001140c अमर्षयन् सैन्धवं वध्यमानं; तदा नाशंसे विजयाय संजय 01001141a यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन 01001141c घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय संजय 01001142a यदाश्रौषं कर्णघटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम् 01001142c यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय संजय 01001143a यदाश्रौषं द्रोणम् आचार्यम् एकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् 01001143c रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय संजय 01001144a यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये 01001144c समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय संजय 01001145a यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यम् अस्त्रं विकुर्वन् 01001145c नैषाम् अन्तं गतवान् पाण्डवानां; तदा नाशंसे विजयाय संजय 01001146a यदाश्रौषं कर्णम् अत्यन्तशूरं; हतं पार्थेनाहवेष्व् अप्रधृष्यम् 01001146c तस्मिन् bhrAtqNAM विग्रहे देवगुह्ये; तदा नाशंसे विजयाय संजय 01001147a यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणम् उग्रम् 01001147c युधिष्ठिरं शून्यम् अधर्षयन्तं; तदा नाशंसे विजयाय संजय 01001148a यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत 01001148c सदा संग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय संजय 01001149a यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन 01001149c हतं संग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय संजय 01001150a यदाश्रौषं श्रान्तम् एकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तद् अम्भः 01001150c दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय संजय 01001151a यदाश्रौषं पाण्डवांस् तिष्ठमानान्; गङ्गाह्रदे वासुदेवेन सार्धम् 01001151c अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय संजय 01001152a यदाश्रौषं विविधांस् तात मार्गान्; गदायुद्धे मण्डलं संचरन्तम् 01001152c मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय संजय 01001153a यदाश्रौषं द्रोणपुत्रादिभिस् तैर्; हतान् पाञ्चालान् द्रौपदेयांश् च सुप्तान् 01001153c कृतं बीभत्सम् अयशस्यं च कर्म; तदा नाशंसे विजयाय संजय 01001154a यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् 01001154c क्रुद्धेनैषीकम् अवधीद् येन गर्भं; तदा नाशंसे विजयाय संजय 01001155a यदाश्रौषं ब्रह्मशिरो ऽर्जुनेन; मुक्तं स्वस्तीत्य् अस्त्रम् अस्त्रेण शान्तम् 01001155c अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय संजय 01001156a यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे 01001156c द्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप 01001157a शोच्या गान्धारी पुत्रपौत्रैर् विहीना; तथा वध्वः पितृभिर् भ्रातृभिश् च 01001157c कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यम् असपत्नं पुनस् तैः 01001158a कष्टं युद्धे दश शेषाः श्रुता मे; त्रयो ऽस्माकं पाण्डवानां च सप्त 01001158c द्व्यूना विंशतिर् आहताक्षौहिणीनां; तस्मिन् संग्रामे विग्रहे क्षत्रियाणाम् 01001159a तमसा त्व् अभ्यवस्तीर्णो मोह आविशतीव माम् 01001159c संज्ञां नोपलभे सूत मनो विह्वलतीव मे 01001160a इत्य् उक्त्वा धृतराष्ट्रो ऽथ विलप्य बहुदुःखितः 01001160c मूर्च्छितः पुनर् आश्वस्तः संजयं वाक्यम् अब्रवीत् 01001161a संजयैवंगते प्राणांस् त्यक्तुम् इच्छामि माचिरम् 01001161c स्तोकं ह्य् अपि न पश्यामि फलं जीवितधारणे 01001162a तं तथावादिनं दीनं विलपन्तं महीपतिम् 01001162c गावल्गणिर् इदं धीमान् महार्थं वाक्यम् अब्रवीत् 01001163a श्रुतवान् असि वै राज्ञो महोत्साहान् महाबलान् 01001163c द्वैपायनस्य वदतो नारदस्य च धीमतः 01001164a महत्सु राजवंशेषु गुणैः समुदितेषु च 01001164c जातान् दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः 01001165a धर्मेण पृथिवीं जित्वा यज्ञैर् इष्ट्वाप्तदक्षिणैः 01001165c अस्मि&l लोके यशः प्राप्य ततः कालवशं गताः 01001166a वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् 01001166c सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् 01001167a बाह्लीकं दमनं शैब्यं शर्यातिम् अजितं जितम् 01001167c विश्वामित्रम् अमित्रघ्नम् अम्बरीषं महाबलम् 01001168a मरुत्तं मनुम् इक्ष्वाकुं गयं भरतम् एव च 01001168c रामं दाशरथिं चैव शशबिन्दुं भगीरथम् 01001169a ययातिं शुभकर्माणं देवैर् यो याजितः स्वयम् 01001169c चैत्ययूपाङ्किता भूमिर् यस्येयं सवनाकरा 01001170a इति राज्ञां चतुर्विंशन् नारदेन सुरर्षिणा 01001170c पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः 01001171a तेभ्यश् चान्ये गताः पूर्वं राजानो बलवत्तराः 01001171c महारथा महात्मानः सर्वैः समुदिता गुणैः 01001172a पूरुः कुरुर् यदुः शूरो विष्वगश्वो महाधृतिः 01001172c अनेना युवनाश्वश् च ककुत्स्थो विक्रमी रघुः 01001173a विजिती वीतिहोत्रश् च भवः श्वेतो बृहद्गुरुः 01001173c उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः 01001174a दम्भोद्भवः परो वेनः सगरः संकृतिर् निमिः 01001174c अजेयः परशुः पुण्ड्रः शंभुर् देवावृधो ऽनघः 01001175a देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः 01001175c महोत्साहो विनीतात्मा सुक्रतुर् नैषधो नलः 01001176a सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः 01001176c जानुजङ्घो ऽनरण्यो ऽर्कः प्रियभृत्यः शुभव्रतः 01001177a बलबन्धुर् निरामर्दः केतुशृङ्गो बृहद्बलः 01001177c धृष्टकेतुर् बृहत्केतुर् दीप्तकेतुर् निरामयः 01001178a अविक्षित् प्रबलो धूर्तः कृतबन्धुर् दृढेषुधिः 01001178c महापुराणः संभाव्यः प्रत्यङ्गः परहा श्रुतिः 01001179a एते चान्ये च बहवः शतशो ऽथ सहस्रशः 01001179c श्रूयन्ते ऽयुतशश् चान्ये संख्याताश् चापि पद्मशः 01001180a हित्वा सुविपुलान् भोगान् बुद्धिमन्तो महाबलाः 01001180c राजानो निधनं प्राप्तास् तव पुत्रैर् महत्तमाः 01001181a येषां दिव्यानि कर्माणि विक्रमस् त्याग एव च 01001181c माहात्म्यम् अपि चास्तिक्यं सत्यता शौचम् आर्जवम् 01001182a विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः 01001182c सर्वर्द्धिगुणसंपन्नास् ते चापि निधनं गताः 01001183a तव पुत्रा दुरात्मानः प्रतप्ताश् चैव मन्युना 01001183c लुब्धा दुर्वृत्तभूयिष्ठा न ताञ् शोचितुम् अर्हसि 01001184a श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञसंमतः 01001184c येषां शास्त्रानुगा बुद्धिर् न ते मुह्यन्ति भारत 01001185a निग्रहानुग्रहौ चापि विदितौ ते नराधिप 01001185c नात्यन्तम् एवानुवृत्तिः श्रूयते पुत्ररक्षणे 01001186a भवितव्यं तथा तच् च नातः शोचितुम् अर्हसि 01001186c दैवं प्रज्ञाविशेषेण को निवर्तितुम् अर्हति 01001187a विधातृविहितं मार्गं न कश् चिद् अतिवर्तते 01001187c कालमूलम् इदं सर्वं भावाभावौ सुखासुखे 01001188a कालः पचति भूतानि कालः संहरति प्रजाः 01001188c निर्दहन्तं प्रजाः कालं कालः शमयते पुनः 01001189a कालो विकुरुते भावान् सर्वा&l लोके शुभाशुभान् 01001189c कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः 01001189e कालः सर्वेषु भूतेषु चरत्य् अविधृतः समः 01001190a अतीतानागता भावा ये च वर्तन्ति सांप्रतम् 01001190c तान् कालनिर्मितान् बुद्ध्वा न संज्ञां हातुम् अर्हसि 01001191 सूत उवाच 01001191a अत्रोपनिषदं पुण्यां कृष्णद्वैपायनो ऽब्रवीत् 01001191c भारताध्ययनात् पुण्याद् अपि पादम् अधीयतः 01001191e श्रद्दधानस्य पूयन्ते सर्वपापान्य् अशेषतः 01001192a देवर्षयो ह्य् अत्र पुण्या ब्रह्मराजर्षयस् तथा 01001192c कीर्त्यन्ते शुभकर्माणस् तथा यक्षमहोरगाः 01001193a भगवान् वासुदेवश् च कीर्त्यते ऽत्र सनातनः 01001193c स हि सत्यम् ऋतं चैव पवित्रं पुण्यम् एव च 01001194a शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् 01001194c यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः 01001195a असत् सत् सदसच् चैव यस्माद् देवात् प्रवर्तते 01001195c संततिश् च प्रवृत्तिश् च जन्म मृत्युः पुनर्भवः 01001196a अध्यात्मं श्रूयते यच् च पञ्चभूतगुणात्मकम् 01001196c अव्यक्तादि परं यच् च स एव परिगीयते 01001197a यत् तद् यतिवरा युक्ता ध्यानयोगबलान्विताः 01001197c प्रतिबिम्बम् इवादर्शे पश्यन्त्य् आत्मन्य् अवस्थितम् 01001198a श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः 01001198c आसेवन्न् इमम् अध्यायं नरः पापात् प्रमुच्यते 01001199a अनुक्रमणिम् अध्यायं भारतस्येमम् आदितः 01001199c आस्तिकः सततं शृण्वन् न कृच्छ्रेष्व् अवसीदति 01001200a उभे संध्ये जपन् किं चित् सद्यो मुच्येत किल्बिषात् 01001200c अनुक्रमण्या यावत् स्याद् अह्ना रात्र्या च संचितम् 01001201a भारतस्य वपुर् ह्य् एतत् सत्यं चामृतम् एव च 01001201c नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा 01001202a ह्रदानाम् उदधिः श्रेष्ठो गौर् वरिष्ठा चतुष्पदाम् 01001202c यथैतानि वरिष्ठानि तथा भारतम् उच्यते 01001203a यश् चैनं श्रावयेच् छ्राद्धे ब्राह्मणान् पादम् अन्ततः 01001203c अक्षय्यम् अन्नपानं तत् pitqMs तस्योपतिष्ठति 01001204a इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् 01001204c बिभेत्य् अल्पश्रुताद् वेदो माम् अयं प्रतरिष्यति 01001205a कार्ष्णं वेदम् इमं विद्वाञ् श्रावयित्वार्थम् अश्नुते 01001205c भ्रूणहत्याकृतं चापि पापं जह्यान् न संशयः 01001206a य इमं शुचिर् अध्यायं पठेत् पर्वणि पर्वणि 01001206c अधीतं भारतं तेन कृत्स्नं स्याद् इति मे मतिः 01001207a यश् चेमं शृणुयान् नित्यम् आर्षं श्रद्धासमन्वितः 01001207c स दीर्घम् आयुः कीर्तिं च स्वर्गतिं चाप्नुयान् नरः 01001208a चत्वार एकतो वेदा भारतं चैकम् एकतः 01001208c समागतैः सुरर्षिभिस् तुलाम् आरोपितं पुरा 01001208e महत्त्वे च गुरुत्वे च ध्रियमाणं ततो ऽधिकम् 01001209a महत्त्वाद् भारवत्त्वाच् च महाभारतम् उच्यते 01001209c निरुक्तम् अस्य यो वेद सर्वपापैः प्रमुच्यते 01001210a तपो न कल्को ऽध्ययनं न कल्कः; स्वाभाविको वेदविधिर् न कल्कः 01001210c प्रसह्य वित्ताहरणं न कल्कस्; तान्य् एव भावोपहतानि कल्कः 01002001 ऋषय ऊचुः 01002001a समन्तपञ्चकम् इति यद् उक्तं सूतनन्दन 01002001c एतत् सर्वं यथान्यायं श्रोतुम् इच्छामहे वयम् 01002002 सूत उवाच 01002002a शुश्रूषा यदि वो विप्रा ब्रुवतश् च कथाः शुभाः 01002002c समन्तपञ्चकाख्यं च श्रोतुम् अर्हथ सत्तमाः 01002003a त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः 01002003c असकृत् पार्थिवं क्षत्रं जघानामर्षचोदितः 01002004a स सर्वं क्षत्रम् उत्साद्य स्ववीर्येणानलद्युतिः 01002004c समन्तपञ्चके पञ्च चकार रुधिरह्रदान् 01002005a स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः 01002005c pitqn संतर्पयाम् आस रुधिरेणेति नः श्रुतम् 01002006a अथर्चीकादयो ऽभ्येत्य पितरो ब्राह्मणर्षभम् 01002006c तं क्षमस्वेति सिषिधुस् ततः स विरराम ह 01002007a तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् 01002007c समन्तपञ्चकम् इति पुण्यं तत्परिकीर्तितम् 01002008a येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते 01002008c तेनैव नाम्ना तं देशं वाच्यम् आहुर् मनीषिणः 01002009a अन्तरे चैव संप्राप्ते कलिद्वापरयोर् अभूत् 01002009c समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः 01002010a तस्मिन् परमधर्मिष्ठे देशे भूदोषवर्जिते 01002010c अष्टादश समाजग्मुर् अक्षौहिण्यो युयुत्सया 01002011a एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः 01002011c पुण्यश् च रमणीयश् च स देशो वः प्रकीर्तितः 01002012a तद् एतत् कथितं सर्वं मया वो मुनिसत्तमाः 01002012c यथा देशः स विख्यातस् त्रिषु लोकेषु विश्रुतः 01002013 ऋषय ऊचुः 01002013a अक्षौहिण्य इति प्रोक्तं यत् त्वया सूतनन्दन 01002013c एतद् इच्छामहे श्रोतुं सर्वम् एव यथातथम् 01002014a अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् 01002014c यथावच् चैव नो ब्रूहि सर्वं हि विदितं तव 01002015 सूत उवाच 01002015a एको रथो गजश् चैको नराः पञ्च पदातयः 01002015c त्रयश् च तुरगास् तज्ज्ञैः पत्तिर् इत्य् अभिधीयते 01002016a पत्तिं तु त्रिगुणाम् एताम् आहुः सेनामुखं बुधाः 01002016c त्रीणि सेनामुखान्य् एको गुल्म इत्य् अभिधीयते 01002017a त्रयो गुल्मा गणो नाम वाहिनी तु गणास् त्रयः 01002017c स्मृतास् तिस्रस् तु वाहिन्यः पृतनेति विचक्षणैः 01002018a चमूस् तु पृतनास् तिस्रस् तिस्रश् चम्वस् त्व् अनीकिनी 01002018c अनीकिनीं दशगुणां प्राहुर् अक्षौहिणीं बुधाः 01002019a अक्षौहिण्याः प्रसंख्यानं रथानां द्विजसत्तमाः 01002019c संख्यागणिततत्त्वज्ञैः सहस्राण्य् एकविंशतिः 01002020a शतान्य् उपरि चैवाष्टौ तथा भूयश् च सप्ततिः 01002020c गजानां तु परीमाणम् एतद् एवात्र निर्दिशेत् 01002021a ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव 01002021c नराणाम् अपि पञ्चाशच् छतानि त्रीणि चानघाः 01002022a पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च 01002022c दशोत्तराणि षट् प्राहुर् यथावद् इह संख्यया 01002023a एताम् अक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः 01002023c यां वः कथितवान् अस्मि विस्तरेण द्विजोत्तमाः 01002024a एतया संख्यया ह्य् आसन् कुरुपाण्डवसेनयोः 01002024c अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः 01002025a समेतास् तत्र वै देशे तत्रैव निधनं गताः 01002025c कौरवान् कारणं कृत्वा कालेनाद्भुतकर्मणा 01002026a अहानि युयुधे भीष्मो दशैव परमास्त्रवित् 01002026c अहानि पञ्च द्रोणस् तु ररक्ष कुरुवाहिनीम् 01002027a अहनी युयुधे द्वे तु कर्णः परबलार्दनः 01002027c शल्यो ऽर्धदिवसं त्व् आसीद् गदायुद्धम् अतः परम् 01002028a तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः 01002028c प्रसुप्तं निशि विश्वस्तं जघ्नुर् यौधिष्ठिरं बलम् 01002029a यत् तु शौनकसत्रे ते भारताख्यानविस्तरम् 01002029c आख्यास्ये तत्र पौलोमम् आख्यानं चादितः परम् 01002030a विचित्रार्थपदाख्यानम् अनेकसमयान्वितम् 01002030c अभिपन्नं नरैः प्राज्ञैर् वैराग्यम् इव मोक्षिभिः 01002031a आत्मेव वेदितव्येषु प्रियेष्व् इव च जीवितम् 01002031c इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्व् अयम् 01002032a इतिहासोत्तमे ह्य् अस्मिन्न् अर्पिता बुद्धिर् उत्तमा 01002032c स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् 01002033a अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः 01002033c भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः 01002034a पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसंग्रहः 01002034c पौष्यं पौलोमम् आस्तीकम् आदिवंशावतारणम् 01002035a ततः संभवपर्वोक्तम् अद्भुतं देवनिर्मितम् 01002035c दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते 01002036a ततो बकवधः पर्व पर्व चैत्ररथं ततः 01002036c ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते 01002037a क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् 01002037c विदुरागमनं पर्व राज्यलम्भस् तथैव च 01002038a अर्जुनस्य वने वासः सुभद्राहरणं ततः 01002038c सुभद्राहरणाद् ऊर्ध्वं ज्ञेयं हरणहारिकम् 01002039a ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् 01002039c सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् 01002040a जरासंधवधः पर्व पर्व दिग्विजयस् तथा 01002040c पर्व दिग्विजयाद् ऊर्ध्वं राजसूयिकम् उच्यते 01002041a ततश् चार्घाभिहरणं शिशुपालवधस् ततः 01002041c द्यूतपर्व ततः प्रोक्तम् अनुद्यूतम् अतः परम् 01002042a तत आरण्यकं पर्व किर्मीरवध एव च 01002042c ईश्वरार्जुनयोर् युद्धं पर्व कैरातसंज्ञितम् 01002043a इन्द्रलोकाभिगमनं पर्व ज्ञेयम् अतः परम् 01002043c तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः 01002044a जटासुरवधः पर्व यक्षयुद्धम् अतः परम् 01002044c तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् 01002045a मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् 01002045c संवादश् च ततः पर्व द्रौपदीसत्यभामयोः 01002046a घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः 01002046c व्रीहिद्रौणिकम् आख्यानं ततो ऽनन्तरम् उच्यते 01002047a द्रौपदीहरणं पर्व सैन्धवेन वनात् ततः 01002047c कुण्डलाहरणं पर्व ततः परम् इहोच्यते 01002048a आरणेयं ततः पर्व वैराटं तदनन्तरम् 01002048c कीचकानां वधः पर्व पर्व गोग्रहणं ततः 01002049a अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् 01002049c उद्योगपर्व विज्ञेयम् अत ऊर्ध्वं महाद्भुतम् 01002050a ततः संजययानाख्यं पर्व ज्ञेयम् अतः परम् 01002050c प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया 01002051a पर्व सानत्सुजातं च गुह्यम् अध्यात्मदर्शनम् 01002051c यानसंधिस् ततः पर्व भगवद् यानम् एव च 01002052a ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः 01002052c निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः 01002053a रथातिरथसंख्या च पर्वोक्तं तदनन्तरम् 01002053c उलूकदूतागमनं पर्वामर्षविवर्धनम् 01002054a अम्बोपाख्यानम् अपि च पर्व ज्ञेयम् अतः परम् 01002054c भीष्माभिषेचनं पर्व ज्ञेयम् अद्भुतकारणम् 01002055a जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् 01002055c भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् 01002056a पर्वोक्तं भगवद्गीता पर्व भीष्मवधस् ततः 01002056c द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस् ततः 01002057a अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते 01002057c जयद्रथवधः पर्व घटोत्कचवधस् ततः 01002058a ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् 01002058c मोक्षो नारायणास्त्रस्य पर्वानन्तरम् उच्यते 01002059a कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् 01002059c ह्रदप्रवेशनं पर्व गदायुद्धम् अतः परम् 01002060a सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् 01002060c अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकम् उच्यते 01002061a ऐषीकं पर्व निर्दिष्टम् अत ऊर्ध्वं सुदारुणम् 01002061c जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् 01002062a श्राद्धपर्व ततो ज्ञेयं कुरूणाम् और्ध्वदेहिकम् 01002062c आभिषेचनिकं पर्व धर्मराजस्य धीमतः 01002063a चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः 01002063c प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् 01002064a शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् 01002064c आपद्धर्मश् च पर्वोक्तं मोक्षधर्मस् ततः परम् 01002065a ततः पर्व परिज्ञेयम् आनुशासनिकं परम् 01002065c स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः 01002066a ततो ऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् 01002066c अनुगीता ततः पर्व ज्ञेयम् अध्यात्मवाचकम् 01002067a पर्व चाश्रमवासाख्यं पुत्रदर्शनम् एव च 01002067c नारदागमनं पर्व ततः परम् इहोच्यते 01002068a मौसलं पर्व च ततो घोरं समनुवर्ण्यते 01002068c महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः 01002069a हरिवंशस् ततः पर्व पुराणं खिलसंज्ञितम् 01002069c भविष्यत्पर्व चाप्य् उक्तं खिलेष्व् एवाद्भुतं महत् 01002070a एतत् पर्वशतं पूर्णं व्यासेनोक्तं महात्मना 01002070c यथावत् सूतपुत्रेण लोमहर्षणिना पुनः 01002071a कथितं नैमिषारण्ये पर्वाण्य् अष्टादशैव तु 01002071c समासो भारतस्यायं तत्रोक्तः पर्वसंग्रहः 01002072a पौष्ये पर्वणि माहात्म्यम् उत्तङ्कस्योपवर्णितम् 01002072c पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः 01002073a आस्तीके सर्वनागानां गरुडस्य च संभवः 01002073c क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस् तथा 01002074a यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च 01002074c कथेयम् अभिनिर्वृत्ता भारतानां महात्मनाम् 01002075a विविधाः संभवा राज्ञाम् उक्ताः संभवपर्वणि 01002075c अन्येषां चैव विप्राणाम् ऋषेर् द्वैपायनस्य च 01002076a अंशावतरणं चात्र देवानां परिकीर्तितम् 01002076c दैत्यानां दानवानां च यक्षाणां च महौजसाम् 01002077a नागानाम् अथ सर्पाणां गन्धर्वाणां पतत्रिणाम् 01002077c अन्येषां चैव भूतानां विविधानां समुद्भवः 01002078a वसूनां पुनर् उत्पत्तिर् भागीरथ्यां महात्मनाम् 01002078c शंतनोर् वेश्मनि पुनस् तेषां चारोहणं दिवि 01002079a तेजोंशानां च संघाताद् भीष्मस्याप्य् अत्र संभवः 01002079c राज्यान् निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः 01002080a प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च 01002080c हते चित्राङ्गदे चैव रक्षा भ्रातुर् यवीयसः 01002081a विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम् 01002081c धर्मस्य नृषु संभूतिर् अणीमाण्डव्यशापजा 01002082a कृष्णद्वैपायनाच् चैव प्रसूतिर् वरदानजा 01002082c धृतराष्ट्रस्य पाण्डोश् च पाण्डवानां च संभवः 01002083a वारणावतयात्रा च मन्त्रो दुर्योधनस्य च 01002083c विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया 01002084a पाण्डवानां वने घोरे हिडिम्बायाश् च दर्शनम् 01002084c घटोत्कचस्य चोत्पत्तिर् अत्रैव परिकीर्तिता 01002085a अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि 01002085c बकस्य निधनं चैव नागराणां च विस्मयः 01002086a अङ्गारपर्णं निर्जित्य गङ्गाकूले ऽर्जुनस् तदा 01002086c भ्रातृभिः सहितः सर्वैः पाञ्चालान् अभितो ययौ 01002087a तापत्यम् अथ वासिष्ठम् और्वं चाख्यानम् उत्तमम् 01002087c पञ्चेन्द्राणाम् उपाख्यानम् अत्रैवाद्भुतम् उच्यते 01002088a पञ्चानाम् एकपत्नीत्वे विमर्शो द्रुपदस्य च 01002088c द्रौपद्या देवविहितो विवाहश् चाप्य् अमानुषः 01002089a विदुरस्य च संप्राप्तिर् दर्शनं केशवस्य च 01002089c खाण्डवप्रस्थवासश् च तथा राज्यार्धशासनम् 01002090a नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया 01002090c सुन्दोपसुन्दयोस् तत्र उपाख्यानं प्रकीर्तितम् 01002091a पार्थस्य वनवासश् च उलूप्या पथि संगमः 01002091c पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च 01002092a द्वारकायां सुभद्रा च कामयानेन कामिनी 01002092c वासुदेवस्यानुमते प्राप्ता चैव किरीटिना 01002093a हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने 01002093c संप्राप्तिश् चक्रधनुषोः खाण्डवस्य च दाहनम् 01002094a अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः 01002094c मयस्य मोक्षो ज्वलनाद् भुजंगस्य च मोक्षणम् 01002094e महर्षेर् मन्दपालस्य शार्ङ्ग्यं तनयसंभवः 01002095a इत्य् एतद् आदिपर्वोक्तं प्रथमं बहुविस्तरम् 01002095c अध्यायानां शते द्वे तु संख्याते परमर्षिणा 01002095e अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा 01002096a सप्त श्लोकसहस्राणि तथा नव शतानि च 01002096c श्लोकाश् च चतुराशीतिर् दृष्टो ग्रन्थो महात्मना 01002097a द्वितीयं तु सभापर्व बहुवृत्तान्तम् उच्यते 01002097c सभाक्रिया पाण्डवानां किंकराणां च दर्शनम् 01002098a लोकपालसभाख्यानं नारदाद् देवदर्शनात् 01002098c राजसूयस्य चारम्भो जरासंधवधस् तथा 01002099a गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् 01002099c राजसूये ऽर्घसंवादे शिशुपालवधस् तथा 01002100a यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च 01002100c दुर्योधनस्यावहासो भीमेन च सभातले 01002101a यत्रास्य मन्युर् उद्भूतो येन द्यूतम् अकारयत् 01002101c यत्र धर्मसुतं द्यूते शकुनिः कितवो ऽजयत् 01002102a यत्र द्यूतार्णवे मग्नान् द्रौपदी नौर् इवार्णवात् 01002102c तारयाम् आस तांस् तीर्णाञ् ज्ञात्वा दुर्योधनो नृपः 01002102e पुनर् एव ततो द्यूते समाह्वयत पाण्डवान् 01002103a एतत् सर्वं सभापर्व समाख्यातं महात्मना 01002103c अध्यायाः सप्ततिर् ज्ञेयास् तथा द्वौ चात्र संख्यया 01002104a श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च 01002104c श्लोकाश् चैकादश ज्ञेयाः पर्वण्य् अस्मिन् प्रकीर्तिताः 01002105a अतः परं तृतीयं तु ज्ञेयम् आरण्यकं महत् 01002105c पौरानुगमनं चैव धर्मपुत्रस्य धीमतः 01002106a वृष्णीनाम् आगमो यत्र पाञ्चालानां च सर्वशः 01002106c यत्र सौभवधाख्यानं किर्मीरवध एव च 01002106e अस्त्रहेतोर् विवासश् च पार्थस्यामिततेजसः 01002107a महादेवेन युद्धं च किरातवपुषा सह 01002107c दर्शनं लोकपालानां स्वर्गारोहणम् एव च 01002108a दर्शनं बृहदश्वस्य महर्षेर् भावितात्मनः 01002108c युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् 01002109a नलोपाख्यानम् अत्रैव धर्मिष्ठं करुणोदयम् 01002109c दमयन्त्याः स्थितिर् यत्र नलस्य व्यसनागमे 01002110a वनवासगतानां च पाण्डवानां महात्मनाम् 01002110c स्वर्गे प्रवृत्तिर् आख्याता लोमशेनार्जुनस्य वै 01002111a तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् 01002111c जटासुरस्य तत्रैव वधः समुपवर्ण्यते 01002112a नियुक्तो भीमसेनश् च द्रौपद्या गन्धमादने 01002112c यत्र मन्दारपुष्पार्थं नलिनीं ताम् अधर्षयत् 01002113a यत्रास्य सुमहद् युद्धम् अभवत् सह राक्षसैः 01002113c यक्षैश् चापि महावीर्यैर् मणिमत्प्रमुखैस् तथा 01002114a आगस्त्यम् अपि चाख्यानं यत्र वातापिभक्षणम् 01002114c लोपामुद्राभिगमनम् अपत्यार्थम् ऋषेर् अपि 01002115a ततः श्येनकपोतीयम् उपाख्यानम् अनन्तरम् 01002115c इन्द्रो ऽग्निर् यत्र धर्मश् च अजिज्ञासञ् शिबिं नृपम् 01002116a ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः 01002116c जामदग्न्यस्य रामस्य चरितं भूरितेजसः 01002117a कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते 01002117c सौकन्यम् अपि चाख्यानं च्यवनो यत्र भार्गवः 01002118a शर्यातियज्ञे नासत्यौ कृतवान् सोमपीथिनौ 01002118c ताभ्यां च यत्र स मुनिर् यौवनं प्रतिपादितः 01002119a जन्तूपाख्यानम् अत्रैव यत्र पुत्रेण सोमकः 01002119c पुत्रार्थम् अयजद् राजा लेभे पुत्रशतं च सः 01002120a अष्टावक्रीयम् अत्रैव विवादे यत्र बन्दिनम् 01002120c विजित्य सागरं प्राप्तं पितरं लब्धवान् ऋषिः 01002121a अवाप्य दिव्यान्य् अस्त्राणि गुर्वर्थे सव्यसाचिना 01002121c निवातकवचैर् युद्धं हिरण्यपुरवासिभिः 01002122a समागमश् च पार्थस्य भ्रातृभिर् गन्धमादने 01002122c घोषयात्रा च गन्धर्वैर् यत्र युद्धं किरीटिनः 01002123a पुनरागमनं चैव तेषां द्वैतवनं सरः 01002123c जयद्रथेनापहारो द्रौपद्याश् चाश्रमान्तरात् 01002124a यत्रैनम् अन्वयाद् भीमो वायुवेगसमो जवे 01002124c मार्कण्डेयसमस्यायाम् उपाख्यानानि भागशः 01002125a संदर्शनं च कृष्णस्य संवादश् चैव सत्यया 01002125c व्रीहिद्रौणिकम् आख्यानम् ऐन्द्रद्युम्नं तथैव च 01002126a सावित्र्यौद्दालकीयं च वैन्योपाख्यानम् एव च 01002126c रामायणम् उपाख्यानम् अत्रैव बहुविस्तरम् 01002127a कर्णस्य परिमोषो ऽत्र कुण्डलाभ्यां पुरंदरात् 01002127c आरणेयम् उपाख्यानं यत्र धर्मो ऽन्वशात् सुतम् 01002127e जग्मुर् लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् 01002128a एतद् आरण्यकं पर्व तृतीयं परिकीर्तितम् 01002128c अत्राध्यायशते द्वे तु संख्याते परमर्षिणा 01002128e एकोनसप्ततिश् चैव तथाध्यायाः प्रकीर्तिताः 01002129a एकादश सहस्राणि श्लोकानां षट्शतानि च 01002129c चतुःषष्टिस् तथा श्लोकाः पर्वैतत् परिकीर्तितम् 01002130a अतः परं निबोधेदं वैराटं पर्वविस्तरम् 01002130c विराटनगरं गत्वा श्मशाने विपुलां शमीम् 01002130e दृष्ट्वा संनिदधुस् तत्र पाण्डवा आयुधान्य् उत 01002131a यत्र प्रविश्य नगरं छद्मभिर् न्यवसन्त ते 01002131c दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् 01002132a गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि 01002132c गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः 01002133a विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः 01002133c अभिमन्युं समुद्दिश्य सौभद्रम् अरिघातिनम् 01002134a चतुर्थम् एतद् विपुलं वैराटं पर्व वर्णितम् 01002134c अत्रापि परिसंख्यातम् अध्यायानां महात्मना 01002135a सप्तषष्टिर् अथो पूर्णा श्लोकाग्रम् अपि मे शृणु 01002135c श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशद् एव तु 01002135e पर्वण्य् अस्मिन् समाख्याताः संख्यया परमर्षिणा 01002136a उद्योगपर्व विज्ञेयं पञ्चमं शृण्व् अतः परम् 01002136c उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया 01002136e दुर्योधनो ऽर्जुनश् चैव वासुदेवम् उपस्थितौ 01002137a साहाय्यम् अस्मिन् समरे भवान् नौ कर्तुम् अर्हति 01002137c इत्य् उक्ते वचने कृष्णो यत्रोवाच महामतिः 01002138a अयुध्यमानम् आत्मानं मन्त्रिणं पुरुषर्षभौ 01002138c अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्य् अहम् 01002139a वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः 01002139c अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः 01002140a संजयं प्रेषयाम् आस शमार्थं पाण्डवान् प्रति 01002140c यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् 01002141a श्रुत्वा च पाण्डवान् यत्र वासुदेवपुरोगमान् 01002141c प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया 01002142a विदुरो यत्र वाक्यानि विचित्राणि हितानि च 01002142c श्रावयाम् आस राजानं धृतराष्ट्रं मनीषिणम् 01002143a तथा सनत्सुजातेन यत्राध्यात्मम् अनुत्तमम् 01002143c मनस्तापान्वितो राजा श्रावितः शोकलालसः 01002144a प्रभाते राजसमितौ संजयो यत्र चाभिभोः 01002144c ऐकात्म्यं वासुदेवस्य प्रोक्तवान् अर्जुनस्य च 01002145a यत्र कृष्णो दयापन्नः संधिम् इच्छन् महायशाः 01002145c स्वयम् आगाच् छमं कर्तुं नगरं नागसाह्वयम् 01002146a प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै 01002146c शमार्थं याचमानस्य पक्षयोर् उभयोर् हितम् 01002147a कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् 01002147c योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् 01002148a रथम् आरोप्य कृष्णेन यत्र कर्णो ऽनुमन्त्रितः 01002148c उपायपूर्वं शौण्डीर्यात् प्रत्याख्यातश् च तेन सः 01002149a ततश् चाप्य् अभिनिर्यात्रा रथाश्वनरदन्तिनाम् 01002149c नगराद् धास्तिनपुराद् बलसंख्यानम् एव च 01002150a यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान् प्रति 01002150c श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना 01002150e रथातिरथसंख्यानम् अम्बोपाख्यानम् एव च 01002151a एतत् सुबहुवृत्तान्तं पञ्चमं पर्व भारते 01002151c उद्योगपर्व निर्दिष्टं संधिविग्रहसंश्रितम् 01002152a अध्यायाः संख्यया त्व् अत्र षडशीतिशतं स्मृतम् 01002152c श्लोकानां षट् सहस्राणि तावन्त्य् एव शतानि च 01002153a श्लोकाश् च नवतिः प्रोक्तास् तथैवाष्टौ महात्मना 01002153c व्यासेनोदारमतिना पर्वण्य् अस्मिंस् तपोधनाः 01002154a अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते 01002154c जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह 01002155a यत्र युद्धम् अभूद् घोरं दशाहान्य् अतिदारुणम् 01002155c यत्र यौधिष्ठिरं सैन्यं विषादम् अगमत् परम् 01002156a कश्मलं यत्र पार्थस्य वासुदेवो महामतिः 01002156c मोहजं नाशयाम् आस हेतुभिर् मोक्षदर्शनैः 01002157a शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः 01002157c विनिघ्नन् निशितैर् बाणइ रथाद् भीष्मम् अपातयत् 01002158a षष्ठम् एतन् महापर्व भारते परिकीर्तितम् 01002158c अध्यायानां शतं प्रोक्तं सप्तदश तथापरे 01002159a पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च 01002159c श्लोकाश् च चतुराशीतिः पर्वण्य् अस्मिन् प्रकीर्तिताः 01002159e व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि 01002160a द्रोणपर्व ततश् चित्रं बहुवृत्तान्तम् उच्यते 01002160c यत्र संशप्तकाः पार्थम् अपनिन्यू रणाजिरात् 01002161a भगदत्तो महाराजो यत्र शक्रसमो युधि 01002161c सुप्रतीकेन नागेन सह शस्तः किरीटिना 01002162a यत्राभिमन्युं बहवो जघ्नुर् लोकमहारथाः 01002162c जयद्रथमुखा बालं शूरम् अप्राप्तयौवनम् 01002163a हते ऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे 01002163c अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः 01002163e संशप्तकावशेषं च कृतं निःशेषम् आहवे 01002164a अलम्बुसः श्रुतायुश् च जलसंधश् च वीर्यवान् 01002164c सौमदत्तिर् विराटश् च द्रुपदश् च महारथः 01002164e घटोत्कचादयश् चान्ये निहता द्रोणपर्वणि 01002165a अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते 01002165c अस्त्रं प्रादुश्चकारोग्रं नारायणम् अमर्षितः 01002166a सप्तमं भारते पर्व महद् एतद् उदाहृतम् 01002166c अत्र ते पृथिवीपालाः प्रायशो निधनं गताः 01002166e द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः 01002167a अध्यायानां शतं प्रोक्तम् अध्यायाः सप्ततिस् तथा 01002167c अष्टौ श्लोकसहस्राणि तथा नव शतानि च 01002168a श्लोका नव तथैवात्र संख्यातास् तत्त्वदर्शिना 01002168c पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि 01002169a अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् 01002169c सारथ्ये विनियोगश् च मद्रराजस्य धीमतः 01002169e आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् 01002170a प्रयाणे परुषश् चात्र संवादः कर्णशल्ययोः 01002170c हंसकाकीयम् आख्यानम् अत्रैवाक्षेपसंहितम् 01002171a अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः 01002171c द्वैरथे यत्र पार्थेन हतः कर्णो महारथः 01002172a अष्टमं पर्व निर्दिष्टम् एतद् भारतचिन्तकैः 01002172c एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि 01002172e चत्वार्य् एव सहस्राणि नव श्लोकशतानि च 01002173a अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् 01002173c हतप्रवीरे सैन्ये तु नेता मद्रेश्वरो ऽभवत् 01002174a वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः 01002174c विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते 01002175a शल्यस्य निधनं चात्र धर्मराजान् महारथात् 01002175c गदायुद्धं तु तुमुलम् अत्रैव परिकीर्तितम् 01002175e सरस्वत्याश् च तीर्थानां पुण्यता परिकीर्तिता 01002176a नवमं पर्व निर्दिष्टम् एतद् अद्भुतम् अर्थवत् 01002176c एकोनषष्टिर् अध्यायास् तत्र संख्याविशारदैः 01002177a संख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते 01002177c त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस् तथा 01002177e मुनिना संप्रणीतानि कौरवाणां यशोभृताम् 01002178a अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् 01002178c भग्नोरुं यत्र राजानं दुर्योधनम् अमर्षणम् 01002179a व्यपयातेषु पार्थेषु त्रयस् ते ऽभ्याययू रथाः 01002179c कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः 01002180a प्रतिजज्ञे दृढक्रोधो द्रौणिर् यत्र महारथः 01002180c अहत्वा सर्वपाञ्चालान् धृष्टद्युम्नपुरोगमान् 01002180e पाण्डवांश् च सहामात्यान् न विमोक्ष्यामि दंशनम् 01002181a प्रसुप्तान् निशि विश्वस्तान् यत्र ते पुरुषर्षभाः 01002181c पाञ्चालान् सपरीवाराञ् जघ्नुर् द्रौणिपुरोगमाः 01002182a यत्रामुच्यन्त पार्थास् ते पञ्च कृष्णबलाश्रयात् 01002182c सात्यकिश् च महेष्वासः शेषाश् च निधनं गताः 01002183a द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता 01002183c कृतानशनसंकल्पा यत्र bhartqn उपाविशत् 01002184a द्रौपदीवचनाद् यत्र भीमो भीमपराक्रमः 01002184c अन्वधावत संक्रुद्धो भारद्वाजं गुरोः सुतम् 01002185a भीमसेनभयाद् यत्र दैवेनाभिप्रचोदितः 01002185c अपाण्डवायेति रुषा द्रौणिर् अस्त्रम् अवासृजत् 01002186a मैवम् इत्य् अब्रवीत् कृष्णः शमयंस् तस्य तद् वचः 01002186c यत्रास्त्रम् अस्त्रेण च तच् छमयाम् आस फाल्गुनः 01002187a द्रौणिद्वैपायनादीनां शापाश् चान्योन्यकारिताः 01002187c तोयकर्मणि सर्वेषां राज्ञाम् उदकदानिके 01002188a गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः 01002188c सुतस्यैतद् इह प्रोक्तं दशमं पर्व सौप्तिकम् 01002189a अष्टादशास्मिन्न् अध्यायाः पर्वण्य् उक्ता महात्मना 01002189c श्लोकाग्रम् अत्र कथितं शतान्य् अष्टौ तथैव च 01002190a श्लोकाश् च सप्ततिः प्रोक्ता यथावद् अभिसंख्यया 01002190c सौप्तिकैषीकसंबन्धे पर्वण्य् अमितबुद्धिना 01002191a अत ऊर्ध्वम् इदं प्राहुः स्त्रीपर्व करुणोदयम् 01002191c विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः 01002191e क्रोधावेशः प्रसादश् च गान्धारीधृतराष्ट्रयोः 01002192a यत्र तान् क्षत्रियाञ् शूरान् दिष्टान्तान् अनिवर्तिनः 01002192c पुत्रान् bhrAtqn pitqMz चैव ददृशुर् निहतान् रणे 01002193a यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः 01002193c राज्ञां तानि शरीराणि दाहयाम् आस शास्त्रतः 01002194a एतद् एकादशं प्रोक्तं पर्वातिकरुणं महत् 01002194c सप्तविंशतिर् अध्यायाः पर्वण्य् अस्मिन्न् उदाहृताः 01002195a श्लोकाः सप्तशतं चात्र पञ्चसप्ततिर् उच्यते 01002195c संख्यया भारताख्यानं कर्त्रा ह्य् अत्र महात्मना 01002195e प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् 01002196a अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् 01002196c यत्र निर्वेदम् आपन्नो धर्मराजो युधिष्ठिरः 01002196e घातयित्वा pitqn bhrAtqn पुत्रान् संबन्धिबान्धवान् 01002197a शान्तिपर्वणि धर्माश् च व्याख्याताः शरतल्पिकाः 01002197c राजभिर् वेदितव्या ये सम्यङ् नयबुभुत्सुभिः 01002198a आपद्धर्माश् च तत्रैव कालहेतुप्रदर्शकाः 01002198c यान् बुद्ध्वा पुरुषः सम्यक् सर्वज्ञत्वम् अवाप्नुयात् 01002198e मोक्षधर्माश् च कथिता विचित्रा बहुविस्तराः 01002199a द्वादशं पर्व निर्दिष्टम् एतत् प्राज्ञजनप्रियम् 01002199c पर्वण्य् अत्र परिज्ञेयम् अध्यायानां शतत्रयम् 01002199e त्रिंशच् चैव तथाध्याया नव चैव तपोधनाः 01002200a श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश 01002200c पञ्च चैव शतान्य् आहुः पञ्चविंशतिसंख्यया 01002201a अत ऊर्ध्वं तु विज्ञेयम् आनुशासनम् उत्तमम् 01002201c यत्र प्रकृतिम् आपन्नः श्रुत्वा धर्मविनिश्चयम् 01002201e भीष्माद् भागीरथीपुत्रात् कुरुराजो युधिष्ठिरः 01002202a व्यवहारो ऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः 01002202c विविधानां च दानानां फलयोगाः पृथग्विधाः 01002203a तथा पात्रविशेषाश् च दानानां च परो विधिः 01002203c आचारविधियोगश् च सत्यस्य च परा गतिः 01002204a एतत् सुबहुवृत्तान्तम् उत्तमं चानुशासनम् 01002204c भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता 01002205a एतत् त्रयोदशं पर्व धर्मनिश्चयकारकम् 01002205c अध्यायानां शतं चात्र षट्चत्वारिंशद् एव च 01002205e श्लोकानां तु सहस्राणि षट् सप्तैव शतानि च 01002206a ततो ऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् 01002206c तत् संवर्तमरुत्तीयं यत्राख्यानम् अनुत्तमम् 01002207a सुवर्णकोशसंप्राप्तिर् जन्म चोक्तं परिक्षितः 01002207c दग्धस्यास्त्राग्निना पूर्वं कृष्णात् संजीवनं पुनः 01002208a चर्यायां हयम् उत्सृष्टं पाण्डवस्यानुगच्छतः 01002208c तत्र तत्र च युद्धानि राजपुत्रैर् अमर्षणैः 01002209a चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः 01002209c संग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः 01002209e अश्वमेधे महायज्ञे नकुलाख्यानम् एव च 01002210a इत्य् आश्वमेधिकं पर्व प्रोक्तम् एतन् महाद्भुतम् 01002210c अत्राध्यायशतं त्रिंशत् त्रयो ऽध्यायाश् च शब्दिताः 01002211a त्रीणि श्लोकसहस्राणि तावन्त्य् एव शतानि च 01002211c विंशतिश् च तथा श्लोकाः संख्यातास् तत्त्वदर्शिना 01002212a तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् 01002212c यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः 01002212e धृतराष्ट्राश्रमपदं विदुरश् च जगाम ह 01002213a यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्य् अनुययौ तदा 01002213c पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता 01002214a यत्र राजा हतान् पुत्रान् पौत्रान् अन्यांश् च पार्थिवान् 01002214c लोकान्तरगतान् वीरान् अपश्यत् पुनरागतान् 01002215a ऋषेः प्रसादात् कृष्णस्य दृष्ट्वाश्चर्यम् अनुत्तमम् 01002215c त्यक्त्वा शोकं सदारश् च सिद्धिं परमिकां गतः 01002216a यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः 01002216c संजयश् च महामात्रो विद्वान् गावल्गणिर् वशी 01002217a ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः 01002217c नारदाच् चैव शुश्राव वृष्णीनां कदनं महत् 01002218a एतद् आश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् 01002218c द्विचत्वारिंशद् अध्यायाः पर्वैतद् अभिसंख्यया 01002219a सहस्रम् एकं श्लोकानां पञ्च श्लोकशतानि च 01002219c षड् एव च तथा श्लोकाः संख्यातास् तत्त्वदर्शिना 01002220a अतः परं निबोधेदं मौसलं पर्व दारुणम् 01002220c यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि 01002220e ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः 01002221a आपाने पानगलिता दैवेनाभिप्रचोदिताः 01002221c एरकारूपिभिर् वज्रैर् निजघ्नुर् इतरेतरम् 01002222a यत्र सर्वक्षयं कृत्वा ताव् उभौ रामकेशवौ 01002222c नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् 01002223a यत्रार्जुनो द्वारवतीम् एत्य वृष्णिविनाकृताम् 01002223c दृष्ट्वा विषादम् अगमत् परां चार्तिं नरर्षभः 01002224a स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिम् आत्मनः 01002224c ददर्श यदुवीराणाम् आपाने वैशसं महत् 01002225a शरीरं वासुदेवस्य रामस्य च महात्मनः 01002225c संस्कारं लम्भयाम् आस वृष्णीनां च प्रधानतः 01002226a स वृद्धबालम् आदाय द्वारवत्यास् ततो जनम् 01002226c ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् 01002227a सर्वेषां चैव दिव्यानाम् अस्त्राणाम् अप्रसन्नताम् 01002227c नाशं वृष्णिकलत्राणां प्रभावानाम् अनित्यताम् 01002228a दृष्ट्वा निर्वेदम् आपन्नो व्यासवाक्यप्रचोदितः 01002228c धर्मराजं समासाद्य संन्यासं समरोचयेत् 01002229a इत्य् एतन् मौसलं पर्व षोडशं परिकीर्तितम् 01002229c अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् 01002230a महाप्रस्थानिकं तस्माद् ऊर्ध्वं सप्तदशं स्मृतम् 01002230c यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः 01002230e द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः 01002231a अत्राध्यायास् त्रयः प्रोक्ताः श्लोकानां च शतं तथा 01002231c विंशतिश् च तथा श्लोकाः संख्यातास् तत्त्वदर्शिना 01002232a स्वर्गपर्व ततो ज्ञेयं दिव्यं यत् तद् अमानुषम् 01002232c अध्यायाः पञ्च संख्याताः पर्वैतद् अभिसंख्यया 01002232e श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः 01002233a अष्टादशैवम् एतानि पर्वाण्य् उक्तान्य् अशेषतः 01002233c खिलेषु हरिवंशश् च भविष्यच् च प्रकीर्तितम् 01002234a एतद् अखिलम् आख्यातं भारतं पर्वसंग्रहात् 01002234c अष्टादश समाजग्मुर् अक्षौहिण्यो युयुत्सया 01002234e तन् महद् दारुणं युद्धम् अहान्य् अष्टादशाभवत् 01002235a यो विद्याच् चतुरो वेदान् साङ्गोपनिषदान् द्विजः 01002235c न चाख्यानम् इदं विद्यान् नैव स स्याद् विचक्षणः 01002236a श्रुत्वा त्व् इदम् उपाख्यानं श्राव्यम् अन्यन् न रोचते 01002236c पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वाग् इव 01002237a इतिहासोत्तमाद् अस्माज् जायन्ते कविबुद्धयः 01002237c पञ्चभ्य इव भूतेभ्यो लोकसंविधयस् त्रयः 01002238a अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः 01002238c अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः 01002239a क्रियागुणानां सर्वेषाम् इदम् आख्यानम् आश्रयः 01002239c इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः 01002240a अनाश्रित्यैतद् आख्यानं कथा भुवि न विद्यते 01002240c आहारम् अनपाश्रित्य शरीरस्येव धारणम् 01002241a इदं सर्वैः कविवरैर् आख्यानम् उपजीव्यते 01002241c उदयप्रेप्सुभिर् भृत्यैर् अभिजात इवेश्वरः 01002242a द्वैपायनौष्ठपुटनिःसृतम् अप्रमेयं; पुण्यं पवित्रम् अथ पापहरं शिवं च 01002242c यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैर् अभिषेचनेन 01002243a आख्यानं तद् इदम् अनुत्तमं महार्थं; विन्यस्तं महद् इह पर्वसंग्रहेण 01002243c श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन 01003001 सूत उवाच 01003001A जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रम् उपास्ते 01003001B तस्य भ्रातरस् त्रयः श्रुतसेन उग्रसेनो भीमसेन इति 01003002A तेषु तत् सत्रम् उपासीनेषु तत्र श्वाभ्यागच्छत् सारमेयः 01003002B स जनमेजयस्य भ्रातृभिर् अभिहतो रोरूयमाणो मातुः समीपम् उपागच्छत् 01003003A तं माता रोरूयमाणम् उवाच 01003003B किं रोदिषि 01003003C केनास्य् अभिहत इति 01003004A स एवम् उक्तो मातरं प्रत्युवाच 01003004B जनमेजयस्य भ्रातृभिर् अभिहतो ऽस्मीति 01003005A तं माता प्रत्युवाच 01003005B व्यक्तं त्वया तत्रापराद्धं येनास्य् अभिहत इति 01003006A स तां पुनर् उवाच 01003006B नापराध्यामि किं चित् 01003006C नावेक्षे हवींषि नावलिह इति 01003007A तच् छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत् सत्रम् उपागच्छद् यत्र स जनमेजयः सह भ्रातृभिर् दीर्घसत्रम् उपास्ते 01003008A स तया क्रुद्धया तत्रोक्तः 01003008B अयं मे पुत्रो न किं चिद् अपराध्यति 01003008C किमर्थम् अभिहत इति 01003008D यस्माच् चायम् अभिहतो ऽनपकारी तस्माद् अदृष्टं त्वां भयम् आगमिष्यतीति 01003009A स जनमेजय एवम् उक्तो देवशुन्या सरमया दृढं संभ्रान्तो विषण्णश् चासीत् 01003010A स तस्मिन् सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितम् अनुरूपम् अन्विच्छमानः परं यत्नम् अकरोद् यो मे पापकृत्यां शमयेद् इति 01003011A स कदा चिन् मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश् चित् स्वविषयोद्देशे आश्रमम् अपश्यत् 01003012A तत्र कश् चिद् ऋषिर् आसां चक्रे श्रुतश्रवा नाम 01003012B तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम 01003013A तस्य तं पुत्रम् अभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे 01003014A स नमस्कृत्य तम् ऋषिम् उवाच 01003014B भगवन्न् अयं तव पुत्रो मम पुरोहितो ऽस्त्व् इति 01003015A स एवम् उक्तः प्रत्युवाच 01003015B भो जनमेजय पुत्रो ऽयं मम सर्प्यां जातः 01003015C महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास् तस्याः कुक्षौ संवृद्धः 01003015D समर्थो ऽयं भवतः सर्वाः पापकृत्याः शमयितुम् अन्तरेण महादेवकृत्याम् 01003015E अस्य त्व् एकम् उपांशुव्रतम् 01003015F यद् एनं कश् चिद् ब्राह्मणः कं चिद् अर्थम् अभियाचेत् तं तस्मै दद्याद् अयम् 01003015G यद्य् एतद् उत्सहसे ततो नयस्वैनम् इति 01003016A तेनैवम् उक्तो जनमेजयस् तं प्रत्युवाच 01003016B भगवंस् तथा भविष्यतीति 01003017A स तं पुरोहितम् उपादायोपावृत्तो bhrAtqn उवाच 01003017B मयायं वृत उपाध्यायः 01003017C यद् अयं ब्रूयात् तत् कार्यम् अविचारयद्भिर् इति 01003018A तेनैवम् उक्ता भ्रातरस् तस्य तथा चक्रुः 01003018B स तथा bhrAtqn संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे 01003018C तं च देशं वशे स्थापयाम् आस 01003019A एतस्मिन्न् अन्तरे कश् चिद् ऋषिर् धौम्यो नामायोदः 01003019B तस्य शिष्यास् त्रयो बभूवुर् उपमन्युर् आरुणिर् वेदश् चेति 01003020A स एकं शिष्यम् आरुणिं पाञ्चाल्यं प्रेषयाम् आस 01003020B गच्छ केदारखण्डं बधानेति 01003021A स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस् तत्र गत्वा तत् केदारखण्डं बद्धुं नाशक्नोत् 01003022A स क्लिश्यमानो ऽपश्यद् उपायम् 01003022B भवत्व् एवं करिष्यामीति 01003023A स तत्र संविवेश केदारखण्डे 01003023B शयाने तस्मिंस् तद् उदकं तस्थौ 01003024A ततः कदा चिद् उपाध्याय आयोदो धौम्यः शिष्यान् अपृच्छत् 01003024B क्व आरुणिः पाञ्चाल्यो गत इति 01003025A ते प्रत्यूचुः 01003025B भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति 01003026A स एवम् उक्तस् ताञ् शिष्यान् प्रत्युवाच 01003026B तस्मात् सर्वे तत्र गच्छामो यत्र स इति 01003027A स तत्र गत्वा तस्याह्वानाय शब्दं चकार 01003027B भो आरुणे पाञ्चाल्य क्वासि 01003027C वत्सैहीति 01003028A स तच् छ्रुत्वा आरुणिर् उपाध्यायवाक्यं तस्मात् केदारखण्डात् सहसोत्थाय तम् उपाध्यायम् उपतस्थे 01003028B प्रोवाच चैनम् 01003028C अयम् अस्म्य् अत्र केदारखण्डे निःसरमाणम् उदकम् अवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तम् उपस्थितः 01003028D तद् अभिवादये भगवन्तम् 01003028E आज्ञापयतु भवान् 01003028F किं करवाणीति 01003029A तम् उपाध्यायो ऽब्रवीत् 01003029B यस्माद् भवान् केदारखण्डम् अवदार्योत्थितस् तस्माद् भवान् उद्दालक एव नाम्ना भविष्यतीति 01003030A स उपाध्यायेनानुगृहीतः 01003030B यस्मात् त्वया मद्वचो ऽनुष्ठितं तस्माच् छ्रेयो ऽवाप्स्यसीति 01003030C सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति 01003031A स एवम् उक्त उपाध्यायेनेष्टं देशं जगाम 01003032A अथापरः शिष्यस् तस्यैवायोदस्य धौम्यस्योपमन्युर् नाम 01003033A तम् उपाध्यायः प्रेषयाम् आस 01003033B वत्सोपमन्यो गा रक्षस्वेति 01003034A स उपाध्यायवचनाद् अरक्षद् गाः 01003034B स चाहनि गा रक्षित्वा दिवसक्षये ऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे 01003035A तम् उपाध्यायः पीवानम् अपश्यत् 01003035B उवाच चैनम् 01003035C वत्सोपमन्यो केन वृत्तिं कल्पयसि 01003035D पीवान् असि दृढम् इति 01003036A स उपाध्यायं प्रत्युवाच 01003036B भैक्षेण वृत्तिं कल्पयामीति 01003037A तम् उपाध्यायः प्रत्युवाच 01003037B ममानिवेद्य भैक्षं नोपयोक्तव्यम् इति 01003038A स तथेत्य् उक्त्वा पुनर् अरक्षद् गाः 01003038B रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे 01003039A तम् उपाध्यायस् तथापि पीवानम् एव दृष्ट्वोवाच 01003039B वत्सोपमन्यो सर्वम् अशेषतस् ते भैक्षं गृह्णामि 01003039C केनेदानीं वृत्तिं कल्पयसीति 01003040A स एवम् उक्त उपाध्यायेन प्रत्युवाच 01003040B भगवते निवेद्य पूर्वम् अपरं चरामि 01003040C तेन वृत्तिं कल्पयामीति 01003041A तम् उपाध्यायः प्रत्युवाच 01003041B नैषा न्याय्या गुरुवृत्तिः 01003041C अन्येषाम् अपि वृत्त्युपरोधं करोष्य् एवं वर्तमानः 01003041D लुब्धो ऽसीति 01003042A स तथेत्य् उक्त्वा गा अरक्षत् 01003042B रक्षित्वा च पुनर् उपाध्यायगृहम् आगम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे 01003043A तम् उपाध्यायस् तथापि पीवानम् एव दृष्ट्वा पुनर् उवाच 01003043B अहं ते सर्वं भैक्षं गृह्णामि न चान्यच् चरसि 01003043C पीवान् असि 01003043D केन वृत्तिं कल्पयसीति 01003044A स उपाध्यायं प्रत्युवाच 01003044B भो एतासां गवां पयसा वृत्तिं कल्पयामीति 01003045A तम् उपाध्यायः प्रत्युवाच 01003045B नैतन् न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातम् इति 01003046A स तथेति प्रतिज्ञाय गा रक्षित्वा पुनर् उपाध्यायगृहान् एत्य गुरोर् अग्रतः स्थित्वा नमश्चक्रे 01003047A तम् उपाध्यायः पीवानम् एवापश्यत् 01003047B उवाच चैनम् 01003047C भैक्षं नाश्नासि न चान्यच् चरसि 01003047D पयो न पिबसि 01003047E पीवान् असि 01003047F केन वृत्तिं कल्पयसीति 01003048A स एवम् उक्त उपाध्यायं प्रत्युवाच 01003048B भोः फेनं पिबामि यम् इमे वत्सा mAtqNAM स्तनं पिबन्त उद्गिरन्तीति 01003049A तम् उपाध्यायः प्रत्युवाच 01003049B एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनम् उद्गिरन्ति 01003049C तद् एवम् अपि वत्सानां वृत्त्युपरोधं करोष्य् एवं वर्तमानः 01003049D फेनम् अपि भवान् न पातुम् अर्हतीति 01003050A स तथेति प्रतिज्ञाय निराहारस् ता गा अरक्षत् 01003050B तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच् चरति 01003050C पयो न पिबति 01003050D फेनं नोपयुङ्क्ते 01003051A स कदा चिद् अरण्ये क्षुधार्तो ऽर्कपत्राण्य् अभक्षयत् 01003052A स तैर् अर्कपत्रैर् भक्षितैः क्षारकटूष्णविपाकिभिश् चक्षुष्य् उपहतो ऽन्धो ऽभवत् 01003052B सो ऽन्धो ऽपि चङ्क्रम्यमाणः कूपे ऽपतत् 01003053A अथ तस्मिन्न् अनागच्छत्य् उपाध्यायः शिष्यान् अवोचत् 01003053B मयोपमन्युः सर्वतः प्रतिषिद्धः 01003053C स नियतं कुपितः 01003053D ततो नागच्छति चिरगतश् चेति 01003054A स एवम् उक्त्वा गत्वारण्यम् उपमन्योर् आह्वानं चक्रे 01003054B भो उपमन्यो क्वासि 01003054C वत्सैहीति 01003055A स तदाह्वानम् उपाध्यायाच् छ्रुत्वा प्रत्युवाचोच्चैः 01003055B अयम् अस्मि भो उपाध्याय कूपे पतित इति 01003056A तम् उपाध्यायः प्रत्युवाच 01003056B कथम् असि कूपे पतित इति 01003057A स तं प्रत्युवाच 01003057B अर्कपत्राणि भक्षयित्वान्धीभूतो ऽस्मि 01003057C अतः कूपे पतित इति 01003058A तम् उपाध्यायः प्रत्युवाच 01003058B अश्विनौ स्तुहि 01003058C तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाव् इति 01003059A स एवम् उक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवाव् अश्विनौ वाग्भिर् ऋग्भिः 01003060a प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनाव् अनन्तौ 01003060c दिव्यौ सुपर्णौ विरजौ विमानाव्; अधिक्षियन्तौ भुवनानि विश्वा 01003061a हिरण्मयौ शकुनी सांपरायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ 01003061c शुक्रं वयन्तौ तरसा सुवेमाव्; अभि व्ययन्ताव् असितं विवस्वत् 01003062a ग्रस्तां सुपर्णस्य बलेन वर्तिकाम्; अमुञ्चताम् अश्विनौ सौभगाय 01003062c तावत् सुवृत्ताव् अनमन्त मायया; सत्तमा गा अरुणा उदावहन् 01003063a षष्टिश् च गावस् त्रिशताश् च धेनव; एकं वत्सं सुवते तं दुहन्ति 01003063c नानागोष्ठा विहिता एकदोहनास्; ताव् अश्विनौ दुहतो घर्मम् उक्थ्यम् 01003064a एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्व् अन्या विंशतिर् अर्पिता अराः 01003064c अनेमि चक्रं परिवर्तते ऽजरं; मायाश्विनौ समनक्ति चर्षणी 01003065a एकं चक्रं वर्तते द्वादशारं pradhi;SaNNAbhim एकाक्षम् अमृतस्य धारणम् 01003065c यस्मिन् देवा अधि विश्वे विषक्तास्; ताव् अश्विनौ मुञ्चतो मा विषीदतम् 01003066a अश्विनाव् इन्द्रम् अमृतं वृत्तभूयौ; तिरोधत्ताम् अश्विनौ दासपत्नी 01003066c भित्त्वा गिरिम् अश्विनौ गाम् उदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य 01003067a युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति 01003067c तासां यातम् ऋषयो ऽनुप्रयान्ति; देवा मनुष्याः क्षितिम् आचरन्ति 01003068a युवां वर्णान् विकुरुथो विश्वरूपांस्; ते ऽधिक्षियन्ति भुवनानि विश्वा 01003068c ते भानवो ऽप्य् अनुसृताश् चरन्ति; देवा मनुष्याः क्षितिम् आचरन्ति 01003069a तौ नासत्याव् अश्विनाव् आमहे वां; स्रजं च यां बिभृथः पुष्करस्य 01003069c तौ नासत्याव् अमृतावृतावृधाव्; ऋते देवास् तत् प्रपदेन सूते 01003070a मुखेन गर्भं लभतां युवानौ; गतासुर् एतत् प्रपदेन सूते 01003070c सद्यो जातो मातरम् अत्ति गर्भस्; ताव् अश्विनौ मुञ्चथो जीवसे गाः 01003071A एवं तेनाभिष्टुताव् अश्विनाव् आजग्मतुः 01003071B आहतुश् चैनम् 01003071C प्रीतौ स्वः 01003071D एष ते ऽपूपः 01003071E अशानैनम् इति 01003072A स एवम् उक्तः प्रत्युवाच 01003072B नानृतम् ऊचतुर् भवन्तौ 01003072C न त्व् अहम् एतम् अपूपम् उपयोक्तुम् उत्सहे अनिवेद्य गुरव इति 01003073A ततस् तम् अश्विनाव् ऊचतुः 01003073B आवाभ्यां पुरस्ताद् भवत उपाध्यायेनैवम् एवाभिष्टुताभ्याम् अपूपः प्रीताभ्यां दत्तः 01003073C उपयुक्तश् च स तेनानिवेद्य गुरवे 01003073D त्वम् अपि तथैव कुरुष्व यथा कृतम् उपाध्यायेनेति 01003074A स एवम् उक्तः पुनर् एव प्रत्युवाचैतौ 01003074B प्रत्यनुनये भवन्ताव् अश्विनौ 01003074C नोत्सहे ऽहम् अनिवेद्योपाध्यायायोपयोक्तुम् इति 01003075A तम् अश्विनाव् आहतुः 01003075B प्रीतौ स्वस् तवानया गुरुवृत्त्या 01003075C उपाध्यायस्य ते कार्ष्णायसा दन्ताः 01003075D भवतो हिरण्मया भविष्यन्ति 01003075E चक्षुष्मांश् च भविष्यसि 01003075F श्रेयश् चावाप्स्यसीति 01003076A स एवम् उक्तो ऽश्विभ्यां लब्धचक्षुर् उपाध्यायसकाशम् आगम्योपाध्यायम् अभिवाद्याचचक्षे 01003076B स चास्य प्रीतिमान् अभूत् 01003077A आह चैनम् 01003077B यथाश्विनाव् आहतुस् तथा त्वं श्रेयो ऽवाप्स्यसीति 01003077C सर्वे च ते वेदाः प्रतिभास्यन्तीति 01003078A एषा तस्यापि परीक्षोपमन्योः 01003079A अथापरः शिष्यस् तस्यैवायोदस्य धौम्यस्य वेदो नाम 01003080A तम् उपाध्यायः संदिदेश 01003080B वत्स वेद इहास्यताम् 01003080C भवता मद्गृहे कं चित् कालं शुश्रूषमाणेन भवितव्यम् 01003080D श्रेयस् ते भविष्यतीति 01003081A स तथेत्य् उक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरो ऽवसत् 01003081B गौर् इव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः 01003082A तस्य महता कालेन गुरुः परितोषं जगाम 01003082B तत्परितोषाच् च श्रेयः सर्वज्ञतां चावाप 01003082C एषा तस्यापि परीक्षा वेदस्य 01003083A स उपाध्यायेनानुज्ञातः समावृत्तस् तस्माद् गुरुकुलवासाद् गृहाश्रमं प्रत्यपद्यत 01003083B तस्यापि स्वगृहे वसतस् त्रयः शिष्या बभूवुः 01003084A स शिष्यान् न किं चिद् उवाच 01003084B कर्म वा क्रियतां गुरुशुश्रूषा वेति 01003084C दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान् परिक्लेशेन योजयितुं नेयेष 01003085A अथ कस्य चित् कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश् च क्षत्रियाव् उपेत्योपाध्यायं वरयां चक्रतुः 01003086A स कदा चिद् याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयाम् आस 01003086B भो उत्तङ्क यत् किं चिद् अस्मद्गृहे परिहीयते तद् इच्छाम्य् अहम् अपरिहीणं भवता क्रियमाणम् इति 01003087A स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम 01003088A अथोत्तङ्को गुरुशुश्रूषुर् गुरुनियोगम् अनुतिष्ठमानस् तत्र गुरुकुले वसति स्म 01003089A स वसंस् तत्रोपाध्यायस्त्रीभिः सहिताभिर् आहूयोक्तः 01003089B उपाध्यायिनी ते ऋतुमती 01003089C उपाध्यायश् च प्रोषितः 01003089D अस्या यथायम् ऋतुर् वन्ध्यो न भवति तथा क्रियताम् 01003089E एतद् विषीदतीति 01003090A स एवम् उक्तस् ताः स्त्रियः प्रत्युवाच 01003090B न मया स्त्रीणां वचनाद् इदम् अकार्यं कार्यम् 01003090C न ह्य् अहम् उपाध्यायेन संदिष्टः 01003090D अकार्यम् अपि त्वया कार्यम् इति 01003091A तस्य पुनर् उपाध्यायः कालान्तरेण गृहान् उपजगाम तस्मात् प्रवासात् 01003091B स तद्वृत्तं तस्याशेषम् उपलभ्य प्रीतिमान् अभूत् 01003092A उवाच चैनम् 01003092B वत्सोत्तङ्क किं ते प्रियं करवाणीति 01003092C धर्मतो हि शुश्रूषितो ऽस्मि भवता 01003092D तेन प्रीतिः परस्परेण नौ संवृद्धा 01003092E तद् अनुजाने भवन्तम् 01003092F सर्वाम् एव सिद्धिं प्राप्स्यसि 01003092G गम्यताम् इति 01003093A स एवम् उक्तः प्रत्युवाच 01003093B किं ते प्रियं करवाणीति 01003093C एवं ह्य् आहुः 01003094a यश् चाधर्मेण विब्रूयाद् यश् चाधर्मेण पृच्छति 01003094c तयोर् अन्यतरः प्रइति विद्वेषं चाधिगच्छति 01003095A सो ऽहम् अनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थम् उपहर्तुम् इति 01003096A तेनैवम् उक्त उपाध्यायः प्रत्युवाच 01003096B वत्सोत्तङ्क उष्यतां तावद् इति 01003097A स कदा चित् तम् उपाध्यायम् आहोत्तङ्कः 01003097B आज्ञापयतु भवान् 01003097C किं ते प्रियम् उपहरामि गुर्वर्थम् इति 01003098A तम् उपाध्यायः प्रत्युवाच 01003098B वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थम् उपहरेयम् इति 01003098C तद् गच्छ 01003098D एनां प्रविश्योपाध्यायिनीं पृच्छ किम् उपहरामीति 01003098E एषा यद् ब्रवीति तद् उपहरस्वेति 01003099A स एवम् उक्त उपाध्यायेनोपाध्यायिनीम् अपृच्छत् 01003099B भवत्य् उपाध्यायेनास्म्य् अनुज्ञातो गृहं गन्तुम् 01003099C तद् इच्छामीष्टं ते गुर्वर्थम् उपहृत्यानृणो गन्तुम् 01003099D तद् आज्ञापयतु भवती 01003099E किम् उपहरामि गुर्वर्थम् इति 01003100A सैवम् उक्तोपाध्यायिन्य् उत्तङ्कं प्रत्युवाच 01003100B गच्छ पौष्यं राजानम् 01003100C भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले 01003100D ते आनयस्व 01003100E इतश् चतुर्थे ऽहनि पुण्यकं भविता 01003100F ताभ्याम् आबद्धाभ्यां ब्राह्मणान् परिवेष्टुम् इच्छामि 01003100G शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्न् अहनि संपादयस्व 01003100H श्रेयो हि ते स्यात् क्षणं कुर्वत इति 01003101A स एवम् उक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः 01003101B स पथि गच्छन्न् अपश्यद् ऋषभम् अतिप्रमाणं तम् अधिरूढं च पुरुषम् अतिप्रमाणम् एव 01003102A स पुरुष उत्तङ्कम् अभ्यभाषत 01003102B उत्तङ्कैतत् पुरीषम् अस्य ऋषभस्य भक्षयस्वेति 01003103A स एवम् उक्तो नैच्छत् 01003104A तम् आह पुरुषो भूयः 01003104B भक्षयस्वोत्तङ्क 01003104C मा विचारय 01003104D उपाध्यायेनापि ते भक्षितं पूर्वम् इति 01003105A स एवम् उक्तो बाढम् इत्य् उक्त्वा तदा तद् ऋषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः 01003106A तम् उपेत्यापश्यद् उत्तङ्क आसीनम् 01003106B स तम् उपेत्याशीर्भिर् अभिनन्द्योवाच 01003106C अर्थी भवन्तम् उपगतो ऽस्मीति 01003107A स एनम् अभिवाद्योवाच 01003107B भगवन् पौष्यः खल्व् अहम् 01003107C किं करवाणीति 01003108A तम् उवाचोत्तङ्कः 01003108B गुर्वर्थे कुण्डलाभ्याम् अर्थ्य् आगतो ऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान् दातुम् अर्हतीति 01003109A तं पौष्यः प्रत्युवाच 01003109B प्रविश्यान्तःपुरं क्षत्रिया याच्यताम् इति 01003110A स तेनैवम् उक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् 01003111A स पौष्यं पुनर् उवाच 01003111B न युक्तं भवता वयम् अनृतेनोपचरितुम् 01003111C न हि ते क्षत्रियान्तःपुरे संनिहिता 01003111D नैनां पश्यामीति 01003112A स एवम् उक्तः पौष्यस् तं प्रत्युवाच 01003112B संप्रति भवान् उच्छिष्टः 01003112C स्मर तावत् 01003112D न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् 01003112E पतिव्रतात्वाद् एषा नाशुचेर् दर्शनम् उपैतीति 01003113A अथैवम् उक्त उत्तङ्कः स्मृत्वोवाच 01003113B अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति 01003114A तं पौष्यः प्रत्युवाच 01003114B एतत् तद् एवं हि 01003114C न गच्छतोपस्पृष्टं भवति न स्थितेनेति 01003115A अथोत्तङ्कस् तथेत्य् उक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनो ऽशब्दाभिर् हृदयंगमाभिर् अद्भिर् उपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्य् अद्भिर् उपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियाम् अपश्यत् 01003116A सा च दृष्ट्वैवोत्तङ्कम् अभ्युत्थायाभिवाद्योवाच 01003116B स्वागतं ते भगवन् 01003116C आज्ञापय किं करवाणीति 01003117A स ताम् उवाच 01003117B एते कुण्डले गुर्वर्थं मे भिक्षिते दातुम् अर्हसीति 01003118A सा प्रीता तेन तस्य सद्भावेन पात्रम् अयम् अनतिक्रमणीयश् चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् 01003119A आह चैनम् 01003119B एते कुण्डले तक्षको नागराजः प्रार्थयति 01003119C अप्रमत्तो नेतुम् अर्हसीति 01003120A स एवम् उक्तस् तां क्षत्रियां प्रत्युवाच 01003120B भवति सुनिर्वृता भव 01003120C न मां शक्तस् तक्षको नागराजो धर्षयितुम् इति 01003121A स एवम् उक्त्वा तां क्षत्रियाम् आमन्त्र्य पौष्यसकाशम् आगच्छत् 01003122A स तं दृष्ट्वोवाच 01003122B भोः पौष्य प्रीतो ऽस्मीति 01003123A तं पौष्यः प्रत्युवाच 01003123B भगवंश् चिरस्य पात्रम् आसाद्यते 01003123C भवांश् च गुणवान् अतिथिः 01003123D तत् करिष्ये श्राद्धम् 01003123E क्षणः क्रियताम् इति 01003124A तम् उत्तङ्कः प्रत्युवाच 01003124B कृतक्षण एवास्मि 01003124C शीघ्रम् इच्छामि यथोपपन्नम् अन्नम् उपहृतं भवतेति 01003125A स तथेत्य् उक्त्वा यथोपपन्नेनान्नेनैनं भोजयाम् आस 01003126A अथोत्तङ्कः शीतम् अन्नं सकेशं दृष्ट्वा अशुच्य् एतद् इति मत्वा पौष्यम् उवाच 01003126B यस्मान् मे अशुच्य् अन्नं ददासि तस्मद् अन्धो भविष्यसीति 01003127A तं पौष्यः प्रत्युवाच 01003127B यस्मात् त्वम् अप्य् अदुष्टम् अन्नं दूषयसि तस्माद् अनपत्यो भविष्यसीति 01003128A सो ऽथ पौष्यस् तस्याशुचिभावम् अन्नस्यागमयाम् आस 01003129A अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशम् अशुचि मत्वोत्तङ्कं प्रसादयाम् आस 01003129B भगवन्न् अज्ञानाद् एतद् अन्नं सकेशम् उपहृतं शीतं च 01003129C तत् क्षामये भवन्तम् 01003129D न भवेयम् अन्ध इति 01003130A तम् उत्तङ्कः प्रत्युवाच 01003130B न मृषा ब्रवीमि 01003130C भूत्वा त्वम् अन्धो नचिराद् अनन्धो भविष्यसीति 01003130D ममापि शापो न भवेद् भवता दत्त इति 01003131A तं पौष्यः प्रत्युवाच 01003131B नाहं शक्तः शापं प्रत्यादातुम् 01003131C न हि मे मन्युर् अद्याप्य् उपशमं गच्छति 01003131D किं चैतद् भवता न ज्ञायते यथा 01003132a नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस् तीक्ष्णधारः 01003132c विपरीतम् एतद् उभयं क्षत्रियस्य; वाङ् नावनीती हृदयं तीक्ष्णधारम् 01003133A इति 01003133B तद् एवं गते न शक्तो ऽहं तीक्ष्णहृदयत्वात् तं शापम् अन्यथा कर्तुम् 01003133C गम्यताम् इति 01003134A तम् उत्तङ्कः प्रत्युवाच 01003134B भवताहम् अन्नस्याशुचिभावम् आगमय्य प्रत्यनुनीतः 01003134C प्राक् च ते ऽभिहितम् 01003134D यस्माद् अदुष्टम् अन्नं दूषयसि तस्माद् अनपत्यो भविष्यसीति 01003134E दुष्टे चान्ने नैष मम शापो भविष्यतीति 01003135A साधयामस् तावद् इत्य् उक्त्वा प्रातिष्ठतोत्तङ्कस् ते कुण्डले गृहीत्वा 01003136A सो ऽपश्यत् पथि नग्नं श्रमणम् आगच्छन्तं मुहुर् मुहुर् दृश्यमानम् अदृश्यमानं च 01003136B अथोत्तङ्कस् ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे 01003137A एतस्मिन्न् अन्तरे स श्रमणस् त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् 01003137B तम् उत्तङ्को ऽभिसृत्य जग्राह 01003137C स तद् रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश 01003138A प्रविश्य च नागलोकं स्वभवनम् अगच्छत् 01003138B तम् उत्तङ्को ऽन्वाविवेश तेनैव बिलेन 01003138C प्रविश्य च नागान् अस्तुवद् एभिः श्लोकैः 01003139a य ऐरावतराजानः सर्पाः समितिशोभनाः 01003139c वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः 01003140a सुरूपाश् च विरूपाश् च तथा कल्माषकुण्डलाः 01003140c आदित्यवन् नाकपृष्ठे रेजुर् ऐरावतोद्भवाः 01003141a बहूनि नागवर्त्मानि गङ्गायास् तीर उत्तरे 01003141c इच्छेत् को ऽर्कांशुसेनायां चर्तुम् ऐरावतं विना 01003142a शतान्य् अशीतिर् अष्टौ च सहस्राणि च विंशतिः 01003142c सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यद् एजति 01003143a ये चैनम् उपसर्पन्ति ये च दूरं परं गताः 01003143c अहम् ऐरावतज्येष्ठभ्रातृभ्यो ऽकरवं नमः 01003144a यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत् सदा 01003144c तं काद्रवेयम् अस्तौषं कुण्डलार्थाय तक्षकम् 01003145a तक्षकश् चाश्वसेनश् च नित्यं सहचराव् उभौ 01003145c कुरुक्षेत्रे निवसतां नदीम् इक्षुमतीम् अनु 01003146a जघन्यजस् तक्षकस्य श्रुतसेनेति यः श्रुतः 01003146c अवसद्यो महद् द्युम्नि प्रार्थयन् नागमुख्यताम् 01003146e करवाणि सदा चाहं नमस् तस्मै महात्मने 01003147A एवं स्तुवन्न् अपि नागान् यदा ते कुण्डले नालभद् अथापश्यत् स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ 01003148A तस्मिंश् च तन्त्रे कृष्णाः सिताश् च तन्तवः 01003148B चक्रं चापश्यत् षड्भिः कुमारैः परिवर्त्यमानम् 01003148C पुरुषं चापश्यद् दर्शनीयम् 01003149A स तान् सर्वांस् तुष्टाव एभिर् मन्त्रवादश्लोकैः 01003150a त्रीण्य् अर्पितान्य् अत्र शतानि मध्ये; षष्टिश् च नित्यं चरति ध्रुवे ऽस्मिन् 01003150c चक्रे चतुर्विंशतिपर्वयोगे; षड् यत् कुमाराः परिवर्तयन्ति 01003151a तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस् तन्तून् सततं वर्तयन्त्यौ 01003151c कृष्णान् सितांश् चैव विवर्तयन्त्यौ; भूतान्य् अजस्रं भुवनानि चैव 01003152a वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर् निहन्ता 01003152c कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके 01003153a यो वाजिनं गर्भम् अपां पुराणं; वैश्वानरं वाहनम् अभ्युपेतः 01003153c नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय 01003154A ततः स एनं पुरुषः प्राह 01003154B प्रीतो ऽस्मि ते ऽहम् अनेन स्तोत्रेण 01003154C किं ते प्रियं करवाणीति 01003155A स तम् उवाच 01003155B नागा मे वशम् ईयुर् इति 01003156A स एनं पुरुषः पुनर् उवाच 01003156B एतम् अश्वम् अपाने धमस्वेति 01003157A स तम् अश्वम् अपाने ऽधमत् 01003157B अथाश्वाद् धम्यमानात् सर्वस्रोतोभ्यः सधूमा अर्चिषो ऽग्नेर् निष्पेतुः 01003158A ताभिर् नागलोको धूपितः 01003159A अथ ससंभ्रमस् तक्षको ऽग्नितेजोभयविषण्णस् ते कुण्डले गृहीत्वा सहसा स्वभवनान् निष्क्रम्योत्तङ्कम् उवाच 01003159B एते कुण्डले प्रतिगृह्णातु भवान् इति 01003160A स ते प्रतिजग्राहोत्तङ्कः 01003160B कुण्डले प्रतिगृह्याचिन्तयत् 01003160C अद्य तत् पुण्यकम् उपाध्यायिन्याः 01003160D दूरं चाहम् अभ्यागतः 01003160E कथं नु खलु संभावयेयम् इति 01003161A तत एनं चिन्तयानम् एव स पुरुष उवाच 01003161B उत्तङ्क एनम् अश्वम् अधिरोह 01003161C एष त्वां क्षणाद् एवोपाध्यायकुलं प्रापयिष्यतीति 01003162A स तथेत्य् उक्त्वा तम् अश्वम् अधिरुह्य प्रत्याजगामोपाध्यायकुलम् 01003162B उपाध्यायिनी च स्नाता केशान् आवपयन्त्य् उपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे 01003163A अथोत्तङ्कः प्रविश्य उपाध्यायिनीम् अभ्यवादयत् 01003163B ते चास्यै कुण्डले प्रायच्छत् 01003164A सा चैनं प्रत्युवाच 01003164B उत्तङ्क देशे काले ऽभ्यागतः 01003164C स्वागतं ते वत्स 01003164D मनाग् असि मया न शप्तः 01003164E श्रेयस् तवोपस्थितम् 01003164F सिद्धिम् आप्नुहीति 01003165A अथोत्तङ्क उपाध्यायम् अभ्यवादयत् 01003165B तम् उपाध्यायः प्रत्युवाच 01003165C वत्सोत्तङ्क स्वागतं ते 01003165D किं चिरं कृतम् इति 01003166A तम् उत्तङ्क उपाध्यायं प्रत्युवाच 01003166B भोस् तक्षकेण नागराजेन विघ्नः कृतो ऽस्मिन् कर्मणि 01003166C तेनास्मि नागलोकं नीतः 01003167A तत्र च मया दृष्टे स्त्रियौ तन्त्रे ऽधिरोप्य पटं वयन्त्यौ 01003167B तस्मिंश् च तन्त्रे कृष्णाः सिताश् च तन्तवः 01003167C किं तत् 01003168A तत्र च मया चक्रं दृष्टं द्वादशारम् 01003168B षट् चैनं कुमाराः परिवर्तयन्ति 01003168C तद् अपि किम् 01003169A पुरुषश् चापि मया दृष्टः 01003169B स पुनः कः 01003170A अश्वश् चातिप्रमाणयुक्तः 01003170B स चापि कः 01003171A पथि गच्छता मया ऋषभो दृष्टः 01003171B तं च पुरुषो ऽधिरूढः 01003171C तेनास्मि सोपचारम् उक्तः 01003171D उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय 01003171E उपाध्यायेनापि ते भक्षितम् इति 01003171F ततस् तद्वचनान् मया तदृषभस्य पुरीषम् उपयुक्तम् 01003171G तद् इच्छामि भवतोपदिष्टं किं तद् इति 01003172A तेनैवम् उक्त उपाध्यायः प्रत्युवाच 01003172B ये ते स्त्रियौ धाता विधाता च 01003172C ये च ते कृष्णाः सिताश् च तन्तवस् ते रात्र्यहनी 01003173A यद् अपि तच् चक्रं द्वादशारं षट् कुमाराः परिवर्तयन्ति ते ऋतवः षट् संवत्सरश् चक्रम् 01003173B यः पुरुषः स पर्जन्यः 01003173C यो ऽश्वः सो ऽग्निः 01003174A य ऋषभस् त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः 01003174B यश् चैनम् अधिरूढः स इन्द्रः 01003174C यद् अपि ते पुरीषं भक्षितं तस्य ऋषभस्य तद् अमृतम् 01003175A तेन खल्व् असि न व्यापन्नस् तस्मिन् नागभवने 01003175B स चापि मम सखा इन्द्रः 01003176A तदनुग्रहात् कुण्डले गृहीत्वा पुनर् अभ्यागतो ऽसि 01003176B तत् सौम्य गम्यताम् 01003176C अनुजाने भवन्तम् 01003176D श्रेयो ऽवाप्स्यसीति 01003177A स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस् तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे 01003178a स हास्तिनपुरं प्राप्य नचिराद् द्विजसत्तमः 01003178c समागच्छत राजानम् उत्तङ्को जनमेजयम् 01003179a पुरा तक्षशिलातस् तं निवृत्तम् अपराजितम् 01003179c सम्यग् विजयिनं दृष्ट्वा समन्तान् मन्त्रिभिर् वृतम् 01003180a तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः 01003180c उवाचैनं वचः काले शब्दसंपन्नया गिरा 01003181a अन्यस्मिन् करणीये त्वं कार्ये पार्थिवसत्तम 01003181c बाल्याद् इवान्यद् एव त्वं कुरुषे नृपसत्तम 01003182a एवम् उक्तस् तु विप्रेण स राजा प्रत्युवाच ह 01003182c जनमेजयः प्रसन्नात्मा सम्यक् संपूज्य तं मुनिम् 01003183a आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि 01003183c प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुर् अस्म्य् अद्य वचस् त्वदीयम् 01003184a स एवम् उक्तस् तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः 01003184c उवाच राजानम् अदीनसत्त्वं; स्वम् एव कार्यं नृपतेश् च यत् तत् 01003185a तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता 01003185c तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने 01003186a कार्यकालं च मन्ये ऽहं विधिदृष्टस्य कर्मणः 01003186c तद् गच्छापचितिं राजन् पितुस् तस्य महात्मनः 01003187a तेन ह्य् अनपराधी स दष्टो दुष्टान्तरात्मना 01003187c पञ्चत्वम् अगमद् राजा वज्राहत इव द्रुमः 01003188a बलदर्पसमुत्सिक्तस् तक्षकः पन्नगाधमः 01003188c अकार्यं कृतवान् पापो यो ऽदशत् पितरं तव 01003189a राजर्षिवंशगोप्तारम् अमरप्रतिमं नृपम् 01003189c जघान काश्यपं चैव न्यवर्तयत पापकृत् 01003190a दग्धुम् अर्हसि तं पापं ज्वलिते हव्यवाहने 01003190c सर्पसत्रे महाराज त्वयि तद् धि विधीयते 01003191a एवं पितुश् चापचितिं गतवांस् त्वं भविष्यसि 01003191c मम प्रियं च सुमहत् कृतं राजन् भविष्यति 01003192a कर्मणः पृथिवीपाल मम येन दुरात्मना 01003192c विघ्नः कृतो महाराज गुर्वर्थं चरतो ऽनघ 01003193a एतच् छ्रुत्वा तु नृपतिस् तक्षकस्य चुकोप ह 01003193c उत्तङ्कवाक्यहविषा दीप्तो ऽग्निर् हविषा यथा 01003194a अपृच्छच् च तदा राजा मन्त्रिणः स्वान् सुदुःखितः 01003194c उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति 01003195a तदैव हि स राजेन्द्रो दुःखशोकाप्लुतो ऽभवत् 01003195c यदैव पितरं वृत्तम् उत्तङ्काद् अशृणोत् तदा 01004001A लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर् द्वादशवार्षिके सत्रे ऋषीन् अभ्यागतान् उपतस्थे 01004002A पौराणिकः पुराणे कृतश्रमः स तान् कृताञ्जलिर् उवाच 01004002B किं भवन्तः श्रोतुम् इच्छन्ति 01004002C किम् अहं ब्रुवाणीति 01004003A तम् ऋषय ऊचुः 01004003B परमं लोमहर्षणे प्रक्ष्यामस् त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् 01004003C तद् भगवांस् तु तावच् छौनको ऽग्निशरणम् अध्यास्ते 01004004a यो ऽसौ दिव्याः कथा वेद देवतासुरसंकथाः 01004004c मनुष्योरगगन्धर्वकथा वेद च सर्वशः 01004005a स चाप्य् अस्मिन् मखे सौते विद्वान् कुलपतिर् द्विजः 01004005c दक्षो धृतव्रतो धीमाञ् शास्त्रे चारण्यके गुरुः 01004006a सत्यवादी शमपरस् तपस्वी नियतव्रतः 01004006c सर्वेषाम् एव नो मान्यः स तावत् प्रतिपाल्यताम् 01004007a तस्मिन्न् अध्यासति गुराव् आसनं परमार्चितम् 01004007c ततो वक्ष्यसि यत् त्वां स प्रक्ष्यति द्विजसत्तमः 01004008 सूत उवाच 01004008a एवम् अस्तु गुरौ तस्मिन्न् उपविष्टे महात्मनि 01004008c तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः 01004009a सो ऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् 01004009c देवान् वाग्भिः pitqn अद्भिस् तर्पयित्वाजगाम ह 01004010a यत्र ब्रह्मर्षयः सिद्धास् त आसीना यतव्रताः 01004010c यज्ञायतनम् आश्रित्य सूतपुत्रपुरःसराः 01004011a ऋत्विक्ष्व् अथ सदस्येषु स वै गृहपतिस् ततः 01004011c उपविष्टेषूपविष्टः शौनको ऽथाब्रवीद् इदम् 01005001 शौनक उवाच 01005001a पुराणम् अखिलं तात पिता ते ऽधीतवान् पुरा 01005001c कच्चित् त्वम् अपि तत् सर्वम् अधीषे लोमहर्षणे 01005002a पुराणे हि कथा दिव्या आदिवंशाश् च धीमताम् 01005002c कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस् तव 01005003a तत्र वंशम् अहं पूर्वं श्रोतुम् इच्छामि भार्गवम् 01005003c कथयस्व कथाम् एतां कल्याः स्म श्रवणे तव 01005004 सूत उवाच 01005004a यद् अधीतं पुरा सम्यग् द्विजश्रेष्ठ महात्मभिः 01005004c वैशंपायनविप्राद्यैस् तैश् चापि कथितं पुरा 01005005a यद् अधीतं च पित्रा मे सम्यक् चैव ततो मया 01005005c तत् तावच् छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः 01005005e पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन 01005006a इमं वंशम् अहं ब्रह्मन् भार्गवं ते महामुने 01005006c निगदामि कथायुक्तं पुराणाश्रयसंयुतम् 01005007a भृगोः सुदयितः पुत्रश् च्यवनो नाम भार्गवः 01005007c च्यवनस्यापि दायादः प्रमतिर् नाम धार्मिकः 01005007e प्रमतेर् अप्य् अभूत् पुत्रो घृताच्यां रुरुर् इत्य् उत 01005008a रुरोर् अपि सुतो जज्ञे शुनको वेदपारगः 01005008c प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् 01005009a तपस्वी च यशस्वी च श्रुतवान् ब्रह्मवित्तमः 01005009c धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः 01005010 शौनक उवाच 01005010a सूतपुत्र यथा तस्य भार्गवस्य महात्मनः 01005010c च्यवनत्वं परिख्यातं तन् ममाचक्ष्व पृच्छतः 01005011 सूत उवाच 01005011a भृगोः सुदयिता भार्या पुलोमेत्य् अभिविश्रुता 01005011c तस्यां गर्भः समभवद् भृगोर् वीर्यसमुद्भवः 01005012a तस्मिन् गर्भे संभृते ऽथ पुलोमायां भृगूद्वह 01005012c समये समशीलिन्यां धर्मपत्न्यां यशस्विनः 01005013a अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे 01005013c आश्रमं तस्य रक्षो ऽथ पुलोमाभ्याजगाम ह 01005014a तं प्रविश्याश्रमं दृष्ट्वा भृगोर् भार्याम् अनिन्दिताम् 01005014c हृच्छयेन समाविष्टो विचेताः समपद्यत 01005015a अभ्यागतं तु तद् रक्षः पुलोमा चारुदर्शना 01005015c न्यमन्त्रयत वन्येन फलमूलादिना तदा 01005016a तां तु रक्षस् ततो ब्रह्मन् हृच्छयेनाभिपीडितम् 01005016c दृष्ट्वा हृष्टम् अभूत् तत्र जिहीर्षुस् ताम् अनिन्दिताम् 01005017a अथाग्निशरणे ऽपश्यज् ज्वलितं जातवेदसम् 01005017c तम् अपृच्छत् ततो रक्षः पावकं ज्वलितं तदा 01005018a शंस मे कस्य भार्येयम् अग्ने पृष्ट ऋतेन वै 01005018c सत्यस् त्वम् असि सत्यं मे वद पावक पृच्छते 01005019a मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी 01005019c पश्चात् त्व् इमां पिता प्रादाद् भृगवे ऽनृतकारिणे 01005020a सेयं यदि वरारोहा भृगोर् भार्या रहोगता 01005020c तथा सत्यं समाख्याहि जिहीर्षाम्य् आश्रमाद् इमाम् 01005021a मन्युर् हि हृदयं मे ऽद्य प्रदहन्न् इव तिष्ठति 01005021c मत्पूर्वभार्यां यद् इमां भृगुः प्राप सुमध्यमाम् 01005022a तद् रक्ष एवम् आमन्त्र्य ज्वलितं जातवेदसम् 01005022c शङ्कमानो भृगोर् भार्यां पुनः पुनर् अपृच्छत 01005023a त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि नित्यदा 01005023c साक्षिवत् पुण्यपापेषु सत्यं ब्रूहि कवे वचः 01005024a मत्पूर्वभार्यापहृता भृगुणानृतकारिणा 01005024c सेयं यदि तथा मे त्वं सत्यम् आख्यातुम् अर्हसि 01005025a श्रुत्वा त्वत्तो भृगोर् भार्यां हरिष्याम्य् अहम् आश्रमात् 01005025c जातवेदः पश्यतस् ते वद सत्यां गिरं मम 01005026a तस्य तद् वचनं श्रुत्वा सप्तार्चिर् दुःखितो भृशम् 01005026c भीतो ऽनृताच् च शापाच् च भृगोर् इत्य् अब्रवीच् छनैः 01006001 सूत उवाच 01006001a अग्नेर् अथ वचः श्रुत्वा तद् रक्षः प्रजहार ताम् 01006001c ब्रह्मन् वराहरूपेण मनोमारुतरंहसा 01006002a ततः स गर्भो निवसन् कुक्षौ भृगुकुलोद्वह 01006002c रोषान् मातुश् च्युतः कुक्षेश् च्यवनस् तेन सो ऽभवत् 01006003a तं दृष्ट्वा मातुर् उदराच् च्युतम् आदित्यवर्चसम् 01006003c तद् रक्षो भस्मसाद् भूतं पपात परिमुच्य ताम् 01006004a सा तम् आदाय सुश्रोणी ससार भृगुनन्दनम् 01006004c च्यवनं भार्गवं ब्रह्मन् पुलोमा दुःखमूर्च्छिता 01006005a तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः 01006005c रुदतीं बाष्पपूर्णाक्षीं भृगोर् भार्याम् अनिन्दिताम् 01006005e सान्त्वयाम् आस भगवान् वधूं ब्रह्मा पितामहः 01006006a अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी 01006006c अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः 01006007a तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा 01006007c नाम तस्यास् तदा नद्याश् चक्रे लोकपितामहः 01006007e वधूसरेति भगवांश् च्यवनस्याश्रमं प्रति 01006008a स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् 01006008c तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् 01006009a स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः 01006009c केनासि रक्षसे तस्मै कथितेह जिहीर्षवे 01006009e न हि त्वां वेद तद् रक्षो मद्भार्यां चारुहासिनीम् 01006010a तत् त्वम् आख्याहि तं ह्य् अद्य शप्तुम् इच्छाम्य् अहं रुषा 01006010c बिभेति को न शापान् मे कस्य चायं व्यतिक्रमः 01006011 पुलोमोवाच 01006011a अग्निना भगवंस् तस्मै रक्षसे ऽहं निवेदिता 01006011c ततो माम् अनयद् रक्षः क्रोशन्तीं कुररीम् इव 01006012a साहं तव सुतस्यास्य तेजसा परिमोक्षिता 01006012c भस्मीभूतं च तद् रक्षो माम् उत्सृज्य पपात वै 01006013 सूत उवाच 01006013a इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् 01006013c शशापाग्निम् अभिक्रुद्धः सर्वभक्षो भविष्यसि 01007001 सूत उवाच 01007001a शप्तस् तु भृगुणा वह्निः क्रुद्धो वाक्यम् अथाब्रवीत् 01007001c किम् इदं साहसं ब्रह्मन् कृतवान् असि सांप्रतम् 01007002a धर्मे प्रयतमानस्य सत्यं च वदतः समम् 01007002c पृष्टो यद् अब्रुवं सत्यं व्यभिचारो ऽत्र को मम 01007003a पृष्टो हि साक्षी यः साक्ष्यं जानमानो ऽन्यथा वदेत् 01007003c स पूर्वान् आत्मनः सप्त कुले हन्यात् तथा परान् 01007004a यश् च कार्यार्थतत्त्वज्ञो जानमानो न भाषते 01007004c सो ऽपि तेनैव पापेन लिप्यते नात्र संशयः 01007005a शक्तो ऽहम् अपि शप्तुं त्वां मान्यास् तु ब्राह्मणा मम 01007005c जानतो ऽपि च ते व्यक्तं कथयिष्ये निबोध तत् 01007006a योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु 01007006c अग्निहोत्रेषु सत्रेषु क्रियास्व् अथ मखेषु च 01007007a वेदोक्तेन विधानेन मयि यद् धूयते हविः 01007007c देवताः पितरश् चैव तेन तृप्ता भवन्ति वै 01007008a आपो देवगणाः सर्वे आपः पितृगणास् तथा 01007008c दर्शश् च पौर्णमासश् च देवानां पितृभिः सह 01007009a देवताः पितरस् तस्मात् पितरश् चापि देवताः 01007009c एकीभूताश् च पूज्यन्ते पृथक्त्वेन च पर्वसु 01007010a देवताः पितरश् चैव जुह्वते मयि यत् सदा 01007010c त्रिदशानां pitqNAM च मुखम् एवम् अहं स्मृतः 01007011a अमावास्यां च पितरः पौर्णमास्यां च देवताः 01007011c मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः 01007011e सर्वभक्षः कथं तेषां भविष्यामि मुखं त्व् अहम् 01007012a चिन्तयित्वा ततो वह्निश् चक्रे संहारम् आत्मनः 01007012c द्विजानाम् अग्निहोत्रेषु यज्ञसत्रक्रियासु च 01007013a निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः 01007013c विनाग्निना प्रजाः सर्वास् तत आसन् सुदुःखिताः 01007014a अथर्षयः समुद्विग्ना देवान् गत्वाब्रुवन् वचः 01007014c अग्निनाशात् क्रियाभ्रंशाद् भ्रान्ता लोकास् त्रयो ऽनघाः 01007014e विधध्वम् अत्र यत् कार्यं न स्यात् कालात्ययो यथा 01007015a अथर्षयश् च देवाश् च ब्रह्माणम् उपगम्य तु 01007015c अग्नेर् आवेदयञ् शापं क्रियासंहारम् एव च 01007016a भृगुणा वै महाभाग शप्तो ऽग्निः कारणान्तरे 01007016c कथं देवमुखो भूत्वा यज्ञभागाग्रभुक् तथा 01007016e हुतभुक् सर्वलोकेषु सर्वभक्षत्वम् एष्यति 01007017a श्रुत्वा तु तद् वचस् तेषाम् अग्निम् आहूय लोककृत् 01007017c उवाच वचनं श्लक्ष्णं भूतभावनम् अव्ययम् 01007018a लोकानाम् इह सर्वेषां त्वं कर्ता चान्त एव च 01007018c त्वं धारयसि लोकांस् त्रीन् क्रियाणां च प्रवर्तकः 01007018e स तथा कुरु लोकेश नोच्छिद्येरन् क्रिया यथा 01007019a कस्माद् एवं विमूढस् त्वम् ईश्वरः सन् हुताशनः 01007019c त्वं पवित्रं यदा लोके सर्वभूतगतश् च ह 01007020a न त्वं सर्वशरीरेण सर्वभक्षत्वम् एष्यसि 01007020c उपादाने ऽर्चिषो यास् ते सर्वं धक्ष्यन्ति ताः शिखिन् 01007021a यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते 01007021c तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति 01007022a तद् अग्ने त्वं महत् तेजः स्वप्रभावाद् विनिर्गतम् 01007022c स्वतेजसैव तं शापं कुरु सत्यम् ऋषेर् विभो 01007022e देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् 01007023a एवम् अस्त्व् इति तं वह्निः प्रत्युवाच पितामहम् 01007023c जगाम शासनं कर्तुं देवस्य परमेष्ठिनः 01007024a देवर्षयश् च मुदितास् ततो जग्मुर् यथागतम् 01007024c ऋषयश् च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे 01007025a दिवि देवा मुमुदिरे भूतसंघाश् च लौकिकाः 01007025c अग्निश् च परमां प्रीतिम् अवाप हतकल्मषः 01007026a एवम् एष पुरावृत्त इतिहासो ऽग्निशापजः 01007026c पुलोमस्य विनाशश् च च्यवनस्य च संभवः 01008001 सूत उवाच 01008001a स चापि च्यवनो ब्रह्मन् भार्गवो ऽजनयत् सुतम् 01008001c सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् 01008002a प्रमतिस् तु रुरुं नाम घृताच्यां समजीजनत् 01008002c रुरुः प्रमद्वरायां तु शुनकं समजीजनत् 01008003a तस्य ब्रह्मन् रुरोः सर्वं चरितं भूरितेजसः 01008003c विस्तरेण प्रवक्ष्यामि तच् छृणु त्वम् अशेषतः 01008004a ऋषिर् आसीन् महान् पूर्वं तपोविद्यासमन्वितः 01008004c स्थूलकेश इति ख्यातः सर्वभूतहिते रतः 01008005a एतस्मिन्न् एव काले तु मेनकायां प्रजज्ञिवान् 01008005c गन्धर्वराजो विप्रर्षे विश्वावसुर् इति श्रुतः 01008006a अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन 01008006c उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति 01008007a उत्सृज्य चैव तं गर्भं नद्यास् तीरे जगाम ह 01008007c कन्याम् अमरगर्भाभां ज्वलन्तीम् इव च श्रिया 01008008a तां ददर्श समुत्सृष्टां नदीतीरे महान् ऋषिः 01008008c स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् 01008009a स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः 01008009c जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च 01008009e ववृधे सा वरारोहा तस्याश्रमपदे शुभा 01008010a प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता 01008010c ततः प्रमद्वरेत्य् अस्या नाम चक्रे महान् ऋषिः 01008011a ताम् आश्रमपदे तस्य रुरुर् दृष्ट्वा प्रमद्वराम् 01008011c बभूव किल धर्मात्मा मदनानुगतात्मवान् 01008012a पितरं सखिभिः सो ऽथ वाचयाम् आस भार्गवः 01008012c प्रमतिश् चाभ्ययाच् छ्रुत्वा स्थूलकेशं यशस्विनम् 01008013a ततः प्रादात् पिता कन्यां रुरवे तां प्रमद्वराम् 01008013c विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते 01008014a ततः कतिपयाहस्य विवाहे समुपस्थिते 01008014c सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी 01008015a नापश्यत प्रसुप्तं वै भुजगं तिर्यग् आयतम् 01008015c पदा चैनं समाक्रामन् मुमूर्षुः कालचोदिता 01008016a स तस्याः संप्रमत्तायाश् चोदितः कालधर्मणा 01008016c विषोपलिप्तान् दशनान् भृशम् अङ्गे न्यपातयत् 01008017a सा दष्टा सहसा भूमौ पतिता गतचेतना 01008017c व्यसुर् अप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः 01008018a प्रसुप्तेवाभवच् चापि भुवि सर्पविषार्दिता 01008018c भूयो मनोहरतरा बभूव तनुमध्यमा 01008019a ददर्श तां पिता चैव ते चैवान्ये तपस्विनः 01008019c विचेष्टमानां पतितां भूतले पद्मवर्चसम् 01008020a ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः 01008020c स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः 01008021a भारद्वाजः कौणकुत्स आर्ष्टिषेणो ऽथ गौतमः 01008021c प्रमतिः सह पुत्रेण तथान्ये वनवासिनः 01008022a तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् 01008022c रुरुदुः कृपयाविष्टा रुरुस् त्व् आर्तो बहिर् ययौ 01009001 सूत उवाच 01009001a तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः 01009001c रुरुश् चुक्रोश गहनं वनं गत्वा सुदुःखितः 01009002a शोकेनाभिहतः सो ऽथ विलपन् करुणं बहु 01009002c अब्रवीद् वचनं शोचन् प्रियां चिन्त्य प्रमद्वराम् 01009003a शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी 01009003c बान्धवानां च सर्वेषां किं नु दुःखम् अतः परम् 01009004a यदि दत्तं तपस् तप्तं गुरवो वा मया यदि 01009004c सम्यग् आराधितास् तेन संजीवतु मम प्रिया 01009005a यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः 01009005c प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी 01009006 देवदूत उवाच 01009006a अभिधत्से ह यद् वाचा रुरो दुःखेन तन् मृषा 01009006c न तु मर्त्यस्य धर्मात्मन्न् आयुर् अस्ति गतायुषः 01009007a गतायुर् एषा कृपणा गन्धर्वाप्सरसोः सुता 01009007c तस्माच् छोके मनस् तात मा कृथास् त्वं कथं चन 01009008a उपायश् चात्र विहितः पूर्वं देवैर् महात्मभिः 01009008c तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् 01009009 रुरुर् उवाच 01009009a क उपायः कृतो देवैर् ब्रूहि तत्त्वेन खेचर 01009009c करिष्ये तं तथा श्रुत्वा त्रातुम् अर्हति मां भवान् 01009010 देवदूत उवाच 01009010a आयुषो ऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन 01009010c एवम् उत्थास्यति रुरो तव भार्या प्रमद्वरा 01009011 रुरुर् उवाच 01009011a आयुषो ऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम 01009011c शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया 01009012 सूत उवाच 01009012a ततो गन्धर्वराजश् च देवदूतश् च सत्तमौ 01009012c धर्मराजम् उपेत्येदं वचनं प्रत्यभाषताम् 01009013a धर्मराजायुषो ऽर्धेन रुरोर् भार्या प्रमद्वरा 01009013c समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे 01009014 धर्मराज उवाच 01009014a प्रमद्वरा रुरोर् भार्या देवदूत यदीच्छसि 01009014c उत्तिष्ठत्व् आयुषो ऽर्धेन रुरोर् एव समन्विता 01009015 सूत उवाच 01009015a एवम् उक्ते ततः कन्या सोदतिष्ठत् प्रमद्वरा 01009015c रुरोस् तस्यायुषो ऽर्धेन सुप्तेव वरवर्णिनी 01009016a एतद् दृष्टं भविष्ये हि रुरोर् उत्तमतेजसः 01009016c आयुषो ऽतिप्रवृद्धस्य भार्यार्थे ऽर्धं ह्रसत्व् इति 01009017a तत इष्टे ऽहनि तयोः पितरौ चक्रतुर् मुदा 01009017c विवाहं तौ च रेमाते परस्परहितैषिणौ 01009018a स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् 01009018c व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः 01009019a स दृष्ट्वा जिह्मगान् सर्वांस् तीव्रकोपसमन्वितः 01009019c अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा 01009020a स कदा चिद् वनं विप्रो रुरुर् अभ्यागमन् महत् 01009020c शयानं तत्र चापश्यड् डुण्डुभं वयसान्वितम् 01009021a तत उद्यम्य दण्डं स कालदण्डोपमं तदा 01009021c अभ्यघ्नद् रुषितो विप्रस् तम् उवाचाथ डुण्डुभः 01009022a नापराध्यामि ते किं चिद् अहम् अद्य तपोधन 01009022c संरम्भात् तत् किमर्थं माम् अभिहंसि रुषान्वितः 01010001 रुरुर् उवाच 01010001a मम प्राणसमा भार्या दष्टासीद् भुजगेन ह 01010001c तत्र मे समयो घोर आत्मनोरग वै कृतः 01010002a हन्यां सदैव भुजगं यं यं पश्येयम् इत्य् उत 01010002c ततो ऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे 01010003 डुण्डुभ उवाच 01010003a अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् 01010003c डुण्डुभान् अहिगन्धेन न त्वं हिंसितुम् अर्हसि 01010004a एकानर्थान् पृथगर्थान् एकदुःखान् पृथक्सुखान् 01010004c डुण्डुभान् धर्मविद् भूत्वा न त्वं हिंसितुम् अर्हसि 01010005 सूत उवाच 01010005a इति श्रुत्वा वचस् तस्य भुजगस्य रुरुस् तदा 01010005c नावधीद् भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् 01010006a उवाच चैनं भगवान् रुरुः संशमयन्न् इव 01010006c कामया भुजग ब्रूहि को ऽसीमां विक्रियां गतः 01010007 डुण्डुभ उवाच 01010007a अहं पुरा रुरो नाम्ना ऋषिर् आसं सहस्रपात् 01010007c सो ऽहं शापेन विप्रस्य भुजगत्वम् उपागतः 01010008 रुरुर् उवाच 01010008a किमर्थं शप्तवान् क्रुद्धो द्विजस् त्वां भुजगोत्तम 01010008c कियन्तं चैव कालं ते वपुर् एतद् भविष्यति 01011001 डुण्डुभ उवाच 01011001a सखा बभूव मे पूर्वं खगमो नाम वै द्विजः 01011001c भृशं संशितवाक् तात तपोबलसमन्वितः 01011002a स मया क्रीडता बाल्ये कृत्वा तार्णम् अथोरगम् 01011002c अग्निहोत्रे प्रसक्तः सन् भीषितः प्रमुमोह वै 01011003a लब्ध्वा च स पुनः संज्ञां माम् उवाच तपोधनः 01011003c निर्दहन्न् इव कोपेन सत्यवाक् संशितव्रतः 01011004a यथावीर्यस् त्वया सर्पः कृतो ऽयं मद्बिभीषया 01011004c तथावीर्यो भुजंगस् त्वं मम कोपाद् भविष्यसि 01011005a तस्याहं तपसो वीर्यं जानमानस् तपोधन 01011005c भृशम् उद्विग्नहृदयस् तम् अवोचं वनौकसम् 01011006a प्रयतः संभ्रमाच् चैव प्राञ्जलिः प्रणतः स्थितः 01011006c सखेति हसतेदं ते नर्मार्थं वै कृतं मया 01011007a क्षन्तुम् अर्हसि मे ब्रह्मञ् शापो ऽयं विनिवर्त्यताम् 01011007c सो ऽथ माम् अब्रवीद् दृष्ट्वा भृशम् उद्विग्नचेतसम् 01011008a मुहुर् उष्णं विनिःश्वस्य सुसंभ्रान्तस् तपोधनः 01011008c नानृतं वै मया प्रोक्तं भवितेदं कथं चन 01011009a यत् तु वक्ष्यामि ते वाक्यं शृणु तन् मे धृतव्रत 01011009c श्रुत्वा च हृदि ते वाक्यम् इदम् अस्तु तपोधन 01011010a उत्पत्स्यति रुरुर् नाम प्रमतेर् आत्मजः शुचिः 01011010c तं दृष्ट्वा शापमोक्षस् ते भविता नचिराद् इव 01011011a स त्वं रुरुर् इति ख्यातः प्रमतेर् आत्मजः शुचिः 01011011c स्वरूपं प्रतिलभ्याहम् अद्य वक्ष्यामि ते हितम् 01011012a अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः 01011012c तस्मात् प्राणभृतः सर्वान् न हिंस्याद् ब्राह्मणः क्व चित् 01011013a ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः 01011013c वेदवेदाङ्गवित् तात सर्वभूताभयप्रदः 01011014a अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् 01011014c ब्राह्मणस्य परो धर्मो वेदानां धरणाद् अपि 01011015a क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव 01011015c दण्डधारणम् उग्रत्वं प्रजानां परिपालनम् 01011016a तद् इदं क्षत्रियस्यासीत् कर्म वै शृणु मे रुरो 01011016c जनमेजयस्य धर्मात्मन् सर्पाणां हिंसनं पुरा 01011017a परित्राणं च भीतानां सर्पाणां ब्राह्मणाद् अपि 01011017c तपोवीर्यबलोपेताद् वेदवेदाङ्गपारगात् 01011017e आस्तीकाद् द्विजमुख्याद् वै सर्पसत्रे द्विजोत्तम 01012001 रुरुर् उवाच 01012001a कथं हिंसितवान् सर्पान् क्षत्रियो जनमेजयः 01012001c सर्पा वा हिंसितास् तात किमर्थं द्विजसत्तम 01012002a किमर्थं मोक्षिताश् चैव पन्नगास् तेन शंस मे 01012002c आस्तीकेन तद् आचक्ष्व श्रोतुम् इच्छाम्य् अशेषतः 01012003 ऋषिर् उवाच 01012003a श्रोष्यसि त्वं रुरो सर्वम् आस्तीकचरितं महत् 01012003c ब्राह्मणानां कथयताम् इत्य् उक्त्वान्तरधीयत 01012004 सूत उवाच 01012004a रुरुश् चापि वनं सर्वं पर्यधावत् समन्ततः 01012004c तम् ऋषिं द्रष्टुम् अन्विच्छन् संश्रान्तो न्यपतद् भुवि 01012005a लब्धसंज्ञो रुरुश् चायात् तच् चाचख्यौ पितुस् तदा 01012005c पिता चास्य तद् आख्यानं पृष्टः सर्वं न्यवेदयत् 01013001 शौनक उवाच 01013001a किमर्थं राजशार्दूलः स राजा जनमेजयः 01013001c सर्पसत्रेण सर्पाणां गतो ऽन्तं तद् वदस्व मे 01013002a आस्तीकश् च द्विजश्रेष्ठः किमर्थं जपतां वरः 01013002c मोक्षयाम् आस भुजगान् दीप्तात् तस्माद् धुताशनात् 01013003a कस्य पुत्रः स राजासीत् सर्पसत्रं य आहरत् 01013003c स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे 01013004 सूत उवाच 01013004a महद् आख्यानम् आस्तीकं यत्रैतत् प्रोच्यते द्विज 01013004c सर्वम् एतद् अशेषेण शृणु मे वदतां वर 01013005 शौनक उवाच 01013005a श्रोतुम् इच्छाम्य् अशेषेण कथाम् एतां मनोरमाम् 01013005c आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः 01013006 सूत उवाच 01013006a इतिहासम् इमं वृद्धाः पुराणं परिचक्षते 01013006c कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः 01013007a पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः 01013007c शिष्यो व्यासस्य मेधावी ब्राह्मणैर् इदम् उक्तवान् 01013008a तस्माद् अहम् उपश्रुत्य प्रवक्ष्यामि यथातथम् 01013008c इदम् आस्तीकम् आख्यानं तुभ्यं शौनक पृच्छते 01013009a आस्तीकस्य पिता ह्य् आसीत् प्रजापतिसमः प्रभुः 01013009c ब्रह्मचारी यताहारस् तपस्य् उग्रे रतः सदा 01013010a जरत्कारुर् इति ख्यात ऊर्ध्वरेता महान् ऋषिः 01013010c यायावराणां धर्मज्ञः प्रवरः संशितव्रतः 01013011a अटमानः कदा चित् स स्वान् ददर्श पितामहान् 01013011c लम्बमानान् महागर्ते पादैर् ऊर्ध्वैर् अधोमुखान् 01013012a तान् अब्रवीत् स दृष्ट्वैव जरत्कारुः पितामहान् 01013012c के भवन्तो ऽवलम्बन्ते गर्ते ऽस्मिन् वा अधोमुखाः 01013013a वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते 01013013c मूषकेन निगूढेन गर्ते ऽस्मिन् नित्यवासिना 01013014 पितर ऊचुः 01013014a यायावरा नाम वयम् ऋषयः संशितव्रताः 01013014c संतानप्रक्षयाद् ब्रह्मन्न् अधो गच्छाम मेदिनीम् 01013015a अस्माकं संततिस् त्व् एको जरत्कारुर् इति श्रुतः 01013015c मन्दभाग्यो ऽल्पभाग्यानां तप एव समास्थितः 01013016a न स पुत्राञ् जनयितुं दारान् मूढश् चिकीर्षति 01013016c तेन लम्बामहे गर्ते संतानप्रक्षयाद् इह 01013017a अनाथास् तेन नाथेन यथा दुष्कृतिनस् तथा 01013017c कस् त्वं बन्धुर् इवास्माकम् अनुशोचसि सत्तम 01013018a ज्ञातुम् इच्छामहे ब्रह्मन् को भवान् इह धिष्ठितः 01013018c किमर्थं चैव नः शोच्यान् अनुकम्पितुम् अर्हसि 01013019 जरत्कारुर् उवाच 01013019a मम पूर्वे भवन्तो वै पितरः सपितामहाः 01013019c ब्रूत किं करवाण्य् अद्य जरत्कारुर् अहं स्वयम् 01013020 पितर ऊचुः 01013020a यतस्व यत्नवांस् तात संतानाय कुलस्य नः 01013020c आत्मनो ऽर्थे ऽस्मदर्थे च धर्म इत्य् एव चाभिभो 01013021a न हि धर्मफलैस् तात न तपोभिः सुसंचितैः 01013021c तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह 01013022a तद् दारग्रहणे यत्नं संतत्यां च मनः कुरु 01013022c पुत्रकास्मन्नियोगात् त्वम् एतन् नः परमं हितम् 01013023 जरत्कारुर् उवाच 01013023a न दारान् वै करिष्यामि सदा मे भावितं मनः 01013023c भवतां तु हितार्थाय करिष्ये दारसंग्रहम् 01013024a समयेन च कर्ताहम् अनेन विधिपूर्वकम् 01013024c तथा यद्य् उपलप्स्यामि करिष्ये नान्यथा त्व् अहम् 01013025a सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः 01013025c भैक्षवत् ताम् अहं कन्याम् उपयंस्ये विधानतः 01013026a दरिद्राय हि मे भार्यां को दास्यति विशेषतः 01013026c प्रतिग्रहीष्ये भिक्षां तु यदि कश् चित् प्रदास्यति 01013027a एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः 01013027c अनेन विधिना शश्वन् न करिष्ये ऽहम् अन्यथा 01013028a तत्र चोत्पत्स्यते जन्तुर् भवतां तारणाय वै 01013028c शाश्वतं स्थानम् आसाद्य मोदन्तां पितरो मम 01013029 सूत उवाच 01013029a ततो निवेशाय तदा स विप्रः संशितव्रतः 01013029c महीं चचार दारार्थी न च दारान् अविन्दत 01013030a स कदा चिद् वनं गत्वा विप्रः पितृवचः स्मरन् 01013030c चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैर् इव 01013031a तं वासुकिः प्रत्यगृह्णाद् उद्यम्य भगिनीं तदा 01013031c न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् 01013032a सनाम्नीम् उद्यतां भार्यां गृह्णीयाम् इति तस्य हि 01013032c मनो निविष्टम् अभवज् जरत्कारोर् महात्मनः 01013033a तम् उवाच महाप्राज्ञो जरत्कारुर् महातपाः 01013033c किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम 01013034 वासुकिर् उवाच 01013034a जरत्कारो जरत्कारुः स्वसेयम् अनुजा मम 01013034c त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम 01013035 सूत उवाच 01013035a मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर 01013035c जनमेजयस्य वो यज्ञे धक्ष्यत्य् अनिलसारथिः 01013036a तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः 01013036c स्वसारम् ऋषये तस्मै सुव्रताय तपस्विने 01013037a स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा 01013037c आस्तीको नाम पुत्रश् च तस्यां जज्ञे महात्मनः 01013038a तपस्वी च महात्मा च वेदवेदाङ्गपारगः 01013038c समः सर्वस्य लोकस्य पितृमातृभयापहः 01013039a अथ कालस्य महतः पाण्डवेयो नराधिपः 01013039c आजहार महायज्ञं सर्पसत्रम् इति श्रुतिः 01013040a तस्मिन् प्रवृत्ते सत्रे तु सर्पाणाम् अन्तकाय वै 01013040c मोचयाम् आस तं शापम् आस्तीकः सुमहायशाः 01013041a नागांश् च मातुलांश् चैव तथा चान्यान् स बान्धवान् 01013041c pitqMz च तारयाम् आस संतत्या तपसा तथा 01013041e व्रतैश् च विविधैर् ब्रह्मन् स्वाध्यायैश् चानृणो ऽभवत् 01013042a देवांश् च तर्पयाम् आस यज्ञैर् विविधदक्षिणैः 01013042c ऋषींश् च ब्रह्मचर्येण संतत्या च पितामहान् 01013043a अपहृत्य गुरुं भारं pitqNAM संशितव्रतः 01013043c जरत्कारुर् गतः स्वर्गं सहितः स्वैः पितामहैः 01013044a आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः 01013044c जरत्कारुः सुमहता कालेन स्वर्गम् ईयिवान् 01013045a एतद् आख्यानम् आस्तीकं यथावत् कीर्तितं मया 01013045c प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यताम् इति 01014001 शौनक उवाच 01014001a सौते कथय ताम् एतां विस्तरेण कथां पुनः 01014001c आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः 01014002a मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया 01014002c प्रीयामहे भृशं तात पितेवेदं प्रभाषसे 01014003a अस्मच्छुश्रूषणे नित्यं पिता हि निरतस् तव 01014003c आचष्टैतद् यथाख्यानं पिता ते त्वं तथा वद 01014004 सूत उवाच 01014004a आयुष्यम् इदम् आख्यानम् आस्तीकं कथयामि ते 01014004c यथा श्रुतं कथयतः सकाशाद् वै पितुर् मया 01014005a पुरा देवयुगे ब्रह्मन् प्रजापतिसुते शुभे 01014005c आस्तां भगिन्यौ रूपेण समुपेते ऽद्भुते ऽनघे 01014006a ते भार्ये कश्यपस्यास्तां कद्रूश् च विनता च ह 01014006c प्रादात् ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः 01014006e कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः 01014007a वरातिसर्गं श्रुत्वैव कश्यपाद् उत्तमं च ते 01014007c हर्षाद् अप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ 01014008a वव्रे कद्रूः सुतान् नागान् सहस्रं तुल्यतेजसः 01014008c द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले 01014008e ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ 01014009a तस्यै भर्ता वरं प्रादाद् अध्यर्धं पुत्रम् ईप्सितम् 01014009c एवम् अस्त्व् इति तं चाह कश्यपं विनता तदा 01014010a कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ 01014010c कद्रूश् च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् 01014011a धार्यौ प्रयत्नतो गर्भाव् इत्य् उक्त्वा स महातपाः 01014011c ते भार्ये वरसंहृष्टे कश्यपो वनम् आविशत् 01014012a कालेन महता कद्रूर् अण्डानां दशतीर् दश 01014012c जनयाम् आस विप्रेन्द्र द्वे अण्डे विनता तदा 01014013a तयोर् अण्डानि निदधुः प्रहृष्टाः परिचारिकाः 01014013c सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च 01014014a ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः 01014014c अण्डाभ्यां विनतायास् तु मिथुनं न व्यदृश्यत 01014015a ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी 01014015c अण्डं बिभेद विनता तत्र पुत्रम् अदृक्षत 01014016a पूर्वार्धकायसंपन्नम् इतरेणाप्रकाशता 01014016c स पुत्रो रोषसंपन्नः शशापैनाम् इति श्रुतिः 01014017a यो ऽहम् एवं कृतो मातस् त्वया लोभपरीतया 01014017c शरीरेणासमग्रो ऽद्य तस्माद् दासी भविष्यसि 01014018a पञ्च वर्षशतान्य् अस्या यया विस्पर्धसे सह 01014018c एष च त्वां सुतो मातर् दास्यत्वान् मोक्षयिष्यति 01014019a यद्य् एनम् अपि मातस् त्वं माम् इवाण्डविभेदनात् 01014019c न करिष्यस्य् अदेहं वा व्यङ्गं वापि तपस्विनम् 01014020a प्रतिपालयितव्यस् ते जन्मकालो ऽस्य धीरया 01014020c विशिष्टबलम् ईप्सन्त्या पञ्चवर्षशतात् परः 01014021a एवं शप्त्वा ततः पुत्रो विनताम् अन्तरिक्षगः 01014021c अरुणो दृश्यते ब्रह्मन् प्रभातसमये सदा 01014022a गरुडो ऽपि यथाकालं जज्ञे पन्नगसूदनः 01014022c स जातमात्रो विनतां परित्यज्य खम् आविशत् 01014023a आदास्यन्न् आत्मनो भोज्यम् अन्नं विहितम् अस्य यत् 01014023c विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः 01015001 सूत उवाच 01015001a एतस्मिन्न् एव काले तु भगिन्यौ ते तपोधन 01015001c अपश्यतां समायान्तम् उच्चैःश्रवसम् अन्तिकात् 01015002a यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् 01015002c मथ्यमाने ऽमृते जातम् अश्वरत्नम् अनुत्तमम् 01015003a महौघबलम् अश्वानाम् उत्तमं जवतां वरम् 01015003c श्रीमन्तम् अजरं दिव्यं सर्वलक्षणलक्षितम् 01015004 शौनक उवाच 01015004a कथं तद् अमृतं देवैर् मथितं क्व च शंस मे 01015004c यत्र जज्ञे महावीर्यः सो ऽश्वराजो महाद्युतिः 01015005 सूत उवाच 01015005a ज्वलन्तम् अचलं मेरुं तेजोराशिम् अनुत्तमम् 01015005c आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः 01015006a काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् 01015006c अप्रमेयम् अनाधृष्यम् अधर्मबहुलैर् जनैः 01015007a व्यालैर् आचरितं घोरैर् दिव्यौषधिविदीपितम् 01015007c नाकम् आवृत्य तिष्ठन्तम् उच्छ्रयेण महागिरिम् 01015008a अगम्यं मनसाप्य् अन्यैर् नदीवृक्षसमन्वितम् 01015008c नानापतगसंघैश् च नादितं सुमनोहरैः 01015009a तस्य पृष्ठम् उपारुह्य बहुरत्नाचितं शुभम् 01015009c अनन्तकल्पम् उद्विद्धं सुराः सर्वे महौजसः 01015010a ते मन्त्रयितुम् आरब्धास् तत्रासीना दिवौकसः 01015010c अमृतार्थे समागम्य तपोनियमसंस्थिताः 01015011a तत्र नारायणो देवो ब्रह्माणम् इदम् अब्रवीत् 01015011c चिन्तयत्सु सुरेष्व् एवं मन्त्रयत्सु च सर्वशः 01015012a देवैर् असुरसंघैश् च मथ्यतां कलशोदधिः 01015012c भविष्यत्य् अमृतं तत्र मथ्यमाने महोदधौ 01015013a सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि 01015013c मन्थध्वम् उदधिं देवा वेत्स्यध्वम् अमृतं ततः 01016001 सूत उवाच 01016001a ततो ऽभ्रशिखराकारैर् गिरिशृङ्गैर् अलंकृतम् 01016001c मन्दरं पर्वतवरं लताजालसमावृतम् 01016002a नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम् 01016002c किंनरैर् अप्सरोभिश् च देवैर् अपि च सेवितम् 01016003a एकादश सहस्राणि योजनानां समुच्छ्रितम् 01016003c अधो भूमेः सहस्रेषु तावत्स्व् एव प्रतिष्ठितम् 01016004a तम् उद्धर्तुं न शक्ता वै सर्वे देवगणास् तदा 01016004c विष्णुम् आसीनम् अभ्येत्य ब्रह्माणं चेदम् अब्रुवन् 01016005a भवन्ताव् अत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् 01016005c मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः 01016006a तथेति चाब्रवीद् विष्णुर् ब्रह्मणा सह भार्गव 01016006c ततो ऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः 01016006e नारायणेन चाप्य् उक्तस् तस्मिन् कर्मणि वीर्यवान् 01016007a अथ पर्वतराजानं तम् अनन्तो महाबलः 01016007c उज्जहार बलाद् ब्रह्मन् सवनं सवनौकसम् 01016008a ततस् तेन सुराः सार्धं समुद्रम् उपतस्थिरे 01016008c तम् ऊचुर् अमृतार्थाय निर्मथिष्यामहे जलम् 01016009a अपांपतिर् अथोवाच ममाप्य् अंशो भवेत् ततः 01016009c सोढास्मि विपुलं मर्दं मन्दरभ्रमणाद् इति 01016010a ऊचुश् च कूर्मराजानम् अकूपारं सुरासुराः 01016010c गिरेर् अधिष्ठानम् अस्य भवान् भवितुम् अर्हति 01016011a कूर्मेण तु तथेत्य् उक्त्वा पृष्ठम् अस्य समर्पितम् 01016011c तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रो ऽभ्यपीडयत् 01016012a मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् 01016012c देवा मथितुम् आरब्धाः समुद्रं निधिम् अम्भसाम् 01016012e अमृतार्थिनस् ततो ब्रह्मन् सहिता दैत्यदानवाः 01016013a एकम् अन्तम् उपाश्लिष्टा नागराज्ञो महासुराः 01016013c विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः 01016014a अनन्तो भगवान् देवो यतो नारायणस् ततः 01016014c शिर उद्यम्य नागस्य पुनः पुनर् अवाक्षिपत् 01016015a वासुकेर् अथ नागस्य सहसाक्षिप्यतः सुरैः 01016015c सधूमाः सार्चिषो वाता निष्पेतुर् असकृन् मुखात् 01016016a ते धूमसंघाः संभूता मेघसंघाः सविद्युतः 01016016c अभ्यवर्षन् सुरगणाञ् श्रमसंतापकर्शितान् 01016017a तस्माच् च गिरिकूटाग्रात् प्रच्युताः पुष्पवृष्टयः 01016017c सुरासुरगणान् माल्यैः सर्वतः समवाकिरन् 01016018a बभूवात्र महाघोषो महामेघरवोपमः 01016018c उदधेर् मथ्यमानस्य मन्दरेण सुरासुरैः 01016019a तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा 01016019c विलयं समुपाजग्मुः शतशो लवणाम्भसि 01016020a वारुणानि च भूतानि विविधानि महीधरः 01016020c पातालतलवासीनि विलयं समुपानयत् 01016021a तस्मिंश् च भ्राम्यमाणे ऽद्रौ संघृष्यन्तः परस्परम् 01016021c न्यपतन् पतगोपेताः पर्वताग्रान् महाद्रुमाः 01016022a तेषां संघर्षजश् चाग्निर् अर्चिर्भिः प्रज्वलन् मुहुः 01016022c विद्युद्भिर् इव नीलाभ्रम् आवृणोन् मन्दरं गिरिम् 01016023a ददाह कुञ्जरांश् चैव सिंहांश् चैव विनिःसृतान् 01016023c विगतासूनि सर्वाणि सत्त्वानि विविधानि च 01016024a तम् अग्निम् अमरश्रेष्ठः प्रदहन्तं ततस् ततः 01016024c वारिणा मेघजेनेन्द्रः शमयाम् आस सर्वतः 01016025a ततो नानाविधास् तत्र सुस्रुवुः सागराम्भसि 01016025c महाद्रुमाणां निर्यासा बहवश् चौषधीरसाः 01016026a तेषाम् अमृतवीर्याणां रसानां पयसैव च 01016026c अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् 01016027a अथ तस्य समुद्रस्य तज् जातम् उदकं पयः 01016027c रसोत्तमैर् विमिश्रं च ततः क्षीराद् अभूद् घृतम् 01016028a ततो ब्रह्माणम् आसीनं देवा वरदम् अब्रुवन् 01016028c श्रान्ताः स्म सुभृशं ब्रह्मन् नोद्भवत्य् अमृतं च तत् 01016029a ऋते नारायणं देवं दैत्या नागोत्तमास् तथा 01016029c चिरारब्धम् इदं चापि सागरस्यापि मन्थनम् 01016030a ततो नारायणं देवं ब्रह्मा वचनम् अब्रवीत् 01016030c विधत्स्वैषां बलं विष्णो भवान् अत्र परायणम् 01016031 विष्णुर् उवाच 01016031a बलं ददामि सर्वेषां कर्मैतद् ये समास्थिताः 01016031c क्षोभ्यतां कलशः सर्वैर् मन्दरः परिवर्त्यताम् 01016032 सूत उवाच 01016032a नारायणवचः श्रुत्वा बलिनस् ते महोदधेः 01016032c तत् पयः सहिता भूयश् चक्रिरे भृशम् आकुलम् 01016033a ततः शतसहस्रांशुः समान इव सागरात् 01016033c प्रसन्नभाः समुत्पन्नः सोमः शीतांशुर् उज्ज्वलः 01016034a श्रीर् अनन्तरम् उत्पन्ना घृतात् पाण्डुरवासिनी 01016034c सुरा देवी समुत्पन्ना तुरगः पाण्डुरस् तथा 01016035a कौस्तुभश् च मणिर् दिव्य उत्पन्नो ऽमृतसंभवः 01016035c मरीचिविकचः श्रीमान् नारायण:उरोगतः 01016036a श्रीः सुरा चैव सोमश् च तुरगश् च मनोजवः 01016036c यतो देवास् ततो जग्मुर् आदित्यपथम् आश्रिताः 01016037a धन्वन्तरिस् ततो देवो वपुष्मान् उदतिष्ठत 01016037c श्वेतं कमण्डलुं बिभ्रद् अमृतं यत्र तिष्ठति 01016038a एतद् अत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः 01016038c अमृतार्थे महान् नादो ममेदम् इति जल्पताम् 01016039a ततो नारायणो मायाम् आस्थितो मोहिनीं प्रभुः 01016039c स्त्रीरूपम् अद्भुतं कृत्वा दानवान् अभिसंश्रितः 01016040a ततस् तद् अमृतं तस्यै ददुस् ते मूढचेतसः 01016040c स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः 01017001 सूत उवाच 01017001a अथावरणमुख्यानि नानाप्रहरणानि च 01017001c प्रगृह्याभ्यद्रवन् देवान् सहिता दैत्यदानवाः 01017002a ततस् तद् अमृतं देवो विष्णुर् आदाय वीर्यवान् 01017002c जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः 01017003a ततो देवगणाः सर्वे पपुस् तद् अमृतं तदा 01017003c विष्णोः सकाशात् संप्राप्य संभ्रमे तुमुले सति 01017004a ततः पिबत्सु तत्कालं देवेष्व् अमृतम् ईप्सितम् 01017004c राहुर् विबुधरूपेण दानवः प्रापिबत् तदा 01017005a तस्य कण्ठम् अनुप्राप्ते दानवस्यामृते तदा 01017005c आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया 01017006a ततो भगवता तस्य शिरश् छिन्नम् अलंकृतम् 01017006c चक्रायुधेन चक्रेण पिबतो ऽमृतम् ओजसा 01017007a तच् छैलशृङ्गप्रतिमं दानवस्य शिरो महत् 01017007c चक्रेणोत्कृत्तम् अपतच् चालयद् वसुधातलम् 01017008a ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै 01017008c शाश्वतश् चन्द्रसूर्याभ्यां ग्रसत्य् अद्यापि चैव तौ 01017009a विहाय भगवांश् चापि स्त्रीरूपम् अतुलं हरिः 01017009c नानाप्रहरणैर् भीमैर् दानवान् समकम्पयत् 01017010a ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः 01017010c सुराणाम् असुराणां च सर्वघोरतरो महान् 01017011a प्रासाः सुविपुलास् तीक्ष्णा न्यपतन्त सहस्रशः 01017011c तोमराश् च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च 01017012a ततो ऽसुराश् चक्रभिन्ना वमन्तो रुधिरं बहु 01017012c असिशक्तिगदारुग्णा निपेतुर् धरणीतले 01017013a छिन्नानि पट्टिशैश् चापि शिरांसि युधि दारुणे 01017013c तप्तकाञ्चनजालानि निपेतुर् अनिशं तदा 01017014a रुधिरेणावलिप्ताङ्गा निहताश् च महासुराः 01017014c अद्रीणाम् इव कूटानि धातुरक्तानि शेरते 01017015a हाहाकारः समभवत् तत्र तत्र सहस्रशः 01017015c अन्योन्यं छिन्दतां शस्त्रैर् आदित्ये लोहितायति 01017016a परिघैश् चायसैः पीतैः संनिकर्षे च मुष्टिभिः 01017016c निघ्नतां समरे ऽन्योन्यं शब्दो दिवम् इवास्पृशत् 01017017a छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च 01017017c व्यश्रूयन्त महाघोराः शब्दास् तत्र समन्ततः 01017018a एवं सुतुमुले युद्धे वर्तमाने भयावहे 01017018c नरनारायणौ देवौ समाजग्मतुर् आहवम् 01017019a तत्र दिव्यं धनुर् दृष्ट्वा नरस्य भगवान् अपि 01017019c चिन्तयाम् आस वै चक्रं विष्णुर् दानवसूदनम् 01017020a ततो ऽम्बराच् चिन्तितमात्रम् आगतं; महाप्रभं चक्रम् अमित्रतापनम् 01017020c विभावसोस् तुल्यम् अकुण्ठमण्डलं; सुदर्शनं भीमम् अजय्यम् उत्तमम् 01017021a तद् आगतं ज्वलितहुताशनप्रभं; भयंकरं करिकरबाहुर् अच्युतः 01017021c मुमोच वै चपलम् उदग्रवेगवन्; महाप्रभं परनगरावदारणम् 01017022a तद् अन्तकज्वलनसमानवर्चसं; पुनः पुनर् न्यपतत वेगवत् तदा 01017022c विदारयद् दितिदनुजान् सहस्रशः; करेरितं पुरुषवरेण संयुगे 01017023a दहत् क्व चिज् ज्वलन इवावलेलिहत्; प्रसह्य तान् असुरगणान् न्यकृन्तत 01017023c प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरम् अथो पिशाचवत् 01017024a अथासुरा गिरिभिर् अदीनचेतसो; मुहुर् मुहुः सुरगणम् अर्दयंस् तदा 01017024c महाबला विगलितमेघवर्चसः; सहस्रशो गगनम् अभिप्रपद्य ह 01017025a अथाम्बराद् भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः 01017025c महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतम् अभिहत्य सस्वनाः 01017026a ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः 01017026c परस्परं भृशम् अभिगर्जतां मुहू; रणाजिरे भृशम् अभिसंप्रवर्तिते 01017027a नरस् ततो वरकनकाग्रभूषणैर्; महेषुभिर् गगनपथं समावृणोत् 01017027c विदारयन् गिरिशिखराणि पत्रिभिर्; महाभये ऽसुरगणविग्रहे तदा 01017028a ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुर् अर्दिताः सुरैः 01017028c वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च 01017029a ततः सुरैर् विजयम् अवाप्य मन्दरः; स्वम् एव देशं गमितः सुपूजितः 01017029c विनाद्य खं दिवम् अपि चैव सर्वशस्; ततो गताः सलिलधरा यथागतम् 01017030a ततो ऽमृतं सुनिहितम् एव चक्रिरे; सुराः परां मुदम् अभिगम्य पुष्कलाम् 01017030c ददौ च तं निधिम् अमृतस्य रक्षितुं; किरीटिने बलभिद् अथामरैः सह 01018001 सूत उवाच 01018001a एतत् ते सर्वम् आख्यातम् अमृतं मथितं यथा 01018001c यत्र सो ऽश्वः समुत्पन्नः श्रीमान् अतुलविक्रमः 01018002a यं निशाम्य तदा कद्रूर् विनताम् इदम् अब्रवीत् 01018002c उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् 01018003 विनतोवाच 01018003a श्वेत एवाश्वराजो ऽयं किं वा त्वं मन्यसे शुभे 01018003c ब्रूहि वर्णं त्वम् अप्य् अस्य ततो ऽत्र विपणावहे 01018004 कद्रूर् उवाच 01018004a कृष्णवालम् अहं मन्ये हयम् एनं शुचिस्मिते 01018004c एहि सार्धं मया दीव्य दासीभावाय भामिनि 01018005 सूत उवाच 01018005a एवं ते समयं कृत्वा दासीभावाय वै मिथः 01018005c जग्मतुः स्वगृहान् एव श्वो द्रक्ष्याव इति स्म ह 01018006a ततः पुत्रसहस्रं तु कद्रूर् जिह्मं चिकीर्षती 01018006c आज्ञापयाम् आस तदा वाला भूत्वाञ्जनप्रभाः 01018007a आविशध्वं हयं क्षिप्रं दासी न स्याम् अहं यथा 01018007c तद् वाक्यं नान्वपद्यन्त ताञ् शशाप भुजंगमान् 01018008a सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति 01018008c जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः 01018009a शापम् एनं तु शुश्राव स्वयम् एव पितामहः 01018009c अतिक्रूरं समुद्दिष्टं कद्र्वा दैवाद् अतीव हि 01018010a सार्धं देवगणैः सर्वैर् वाचं ताम् अन्वमोदत 01018010c बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया 01018011a तिग्मवीर्यविषा ह्य् एते दन्दशूका महाबलाः 01018011c तेषां तीक्ष्णविषत्वाद् धि प्रजानां च हिताय वै 01018011e प्रादाद् विषहणीं विद्यां काश्यपाय महात्मने 01019001 सूत उवाच 01019001a ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ 01019001c कद्रूश् च विनता चैव भगिन्यौ ते तपोधन 01019002a अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा 01019002c जग्मतुस् तुरगं द्रष्टुम् उच्चैःश्रवसम् अन्तिकात् 01019003a ददृशाते तदा तत्र समुद्रं निधिम् अम्भसाम् 01019003c तिमिंगिलझषाकीर्णं मकरैर् आवृतं तथा 01019004a सत्त्वैश् च बहुसाहस्रैर् नानारूपैः समावृतम् 01019004c उग्रैर् नित्यम् अनाधृष्यं कूर्मग्राहसमाकुलम् 01019005a आकरं सर्वरत्नानाम् आलयं वरुणस्य च 01019005c नागानाम् आलयं रम्यम् उत्तमं सरितां पतिम् 01019006a पातालज्वलनावासम् असुराणां च बन्धनम् 01019006c भयंकरं च सत्त्वानां पयसां निधिम् अर्णवम् 01019007a शुभं दिव्यम् अमर्त्यानाम् अमृतस्याकरं परम् 01019007c अप्रमेयम् अचिन्त्यं च सुपुण्यजलम् अद्भुतम् 01019008a घोरं जलचरारावरौद्रं भैरवनिस्वनम् 01019008c गम्भीरावर्तकलिलं सर्वभूतभयंकरम् 01019009a वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् 01019009c वीचीहस्तैः प्रचलितैर् नृत्यन्तम् इव सर्वशः 01019010a चन्द्रवृद्धिक्षयवशाद् उद्वृत्तोर्मिदुरासदम् 01019010c पाञ्चजन्यस्य जननं रत्नाकरम् अनुत्तमम् 01019011a गां विन्दता भगवता गोविन्देनामितौजसा 01019011c वराहरूपिणा चान्तर्विक्षोभितजलाविलम् 01019012a ब्रह्मर्षिणा च तपता वर्षाणां शतम् अत्रिणा 01019012c अनासादितगाधं च पातालतलम् अव्ययम् 01019013a अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः 01019013c युगादिकालशयनं विष्णोर् अमिततेजसः 01019014a वडवामुखदीप्ताग्नेस् तोयहव्यप्रदं शुभम् 01019014c अगाधपारं विस्तीर्णम् अप्रमेयं सरित्पतिम् 01019015a महानदीभिर् बह्वीभिः स्पर्धयेव सहस्रशः 01019015c अभिसार्यमाणम् अनिशं ददृशाते महार्णवम् 01019016a गम्भीरं तिमिमकरोग्रसंकुलं तं; गर्जन्तं जलचररावरौद्रनादैः 01019016c विस्तीर्णं ददृशतुर् अम्बरप्रकाशं; ते ऽगाधं निधिम् उरुम् अम्भसाम् अनन्तम् 01019017a इत्य् एवं झषमकरोर्मिसंकुलं तं; गम्भीरं विकसितम् अम्बरप्रकाशम् 01019017c पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतम् अभिपेततुस् तदानीम् 01020001 सूत उवाच 01020001a तं समुद्रम् अतिक्रम्य कद्रूर् विनतया सह 01020001c न्यपतत् तुरगाभ्याशे नचिराद् इव शीघ्रगा 01020002a निशाम्य च बहून् वालान् कृष्णान् पुच्छं समाश्रितान् 01020002c विनतां विषण्णवदनां कद्रूर् दास्ये न्ययोजयत् 01020003a ततः सा विनता तस्मिन् पणितेन पराजिता 01020003c अभवद् दुःखसंतप्ता दासीभावं समास्थिता 01020004a एतस्मिन्न् अन्तरे चैव गरुडः काल आगते 01020004c विना मात्रा महातेजा विदार्याण्डम् अजायत 01020005a अग्निराशिर् इवोद्भासन् समिद्धो ऽतिभयंकरः 01020005c प्रवृद्धः सहसा पक्षी महाकायो नभोगतः 01020006a तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् 01020006c प्रणिपत्याब्रुवंश् चैनम् आसीनं विश्वरूपिणम् 01020007a अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन् नो न दिधक्षसि 01020007c असौ हि राशिः सुमहान् समिद्धस् तव सर्पति 01020008 अग्निर् उवाच 01020008a नैतद् एवं यथा यूयं मन्यध्वम् असुरार्दनाः 01020008c गरुडो बलवान् एष मम तुल्यः स्वतेजसा 01020009 सूत उवाच 01020009a एवम् उक्तास् ततो गत्वा गरुडं वाग्भिर् अस्तुवन् 01020009c अदूराद् अभ्युपेत्यैनं देवाः सर्षिगणास् तदा 01020010a त्वम् ऋषिस् त्वं महाभागस् त्वं देवः पतगेश्वरः 01020010c त्वं प्रभुस् तपनप्रख्यस् त्वं नस् त्राणम् अनुत्तमम् 01020011a बलोर्मिमान् साधुर् अदीनसत्त्वः; समृद्धिमान् दुष्प्रसहस् त्वम् एव 01020011c तपः श्रुतं सर्वम् अहीनकीर्ते; अनागतं चोपगतं च सर्वम् 01020012a त्वम् उत्तमः सर्वम् इदं चराचरं; गभस्तिभिर् भानुर् इवावभाससे 01020012c समाक्षिपन् भानुमतः प्रभां मुहुस्; त्वम् अन्तकः सर्वम् इदं ध्रुवाध्रुवम् 01020013a दिवाकरः परिकुपितो यथा दहेत्; प्रजास् तथा दहसि हुताशनप्रभ 01020013c भयंकरः प्रलय इवाग्निर् उत्थितो; विनाशयन् युगपरिवर्तनान्तकृत् 01020014a खगेश्वरं शरणम् उपस्थिता वयं; महौजसं वितिमिरम् अभ्रगोचरम् 01020014c महाबलं गरुडम् उपेत्य खेचरं; परावरं वरदम् अजय्यविक्रमम् 01020015a एवं स्तुतः सुपर्णस् तु देवैः सर्षिगणैस् तदा 01020015c तेजसः प्रतिसंहारम् आत्मनः स चकार ह 01021001 सूत उवाच 01021001a ततः कामगमः पक्षी महावीर्यो महाबलः 01021001c मातुर् अन्तिकम् आगच्छत् परं तीरं महोदधेः 01021002a यत्र सा विनता तस्मिन् पणितेन पराजिता 01021002c अतीव दुःखसंतप्ता दासीभावम् उपागता 01021003a ततः कदा चिद् विनतां प्रवणां पुत्रसंनिधौ 01021003c काल आहूय वचनं कद्रूर् इदम् अभाषत 01021004a नागानाम् आलयं भद्रे सुरम्यं रमणीयकम् 01021004c समुद्रकुक्षाव् एकान्ते तत्र मां विनते वह 01021005a ततः सुपर्णमाता ताम् अवहत् सर्पमातरम् 01021005c पन्नगान् गरुडश् चापि मातुर् वचनचोदितः 01021006a स सूर्यस्याभितो याति वैनतेयो विहंगमः 01021006c सूर्यरश्मिपरीताश् च मूर्च्छिताः पन्नगाभवन् 01021006e तदवस्थान् सुतान् दृष्ट्वा कद्रूः शक्रम् अथास्तुवत् 01021007a नमस् ते देवदेवेश नमस् ते बलसूदन 01021007c नमुचिघ्न नमस् ते ऽस्तु सहस्राक्ष शचीपते 01021008a सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव 01021008c त्वम् एव परमं त्राणम् अस्माकम् अमरोत्तम 01021009a ईशो ह्य् असि पयः स्रष्टुं त्वम् अनल्पं पुरंदर 01021009c त्वम् एव मेघस् त्वं वायुस् त्वम् अग्निर् वैद्युतो ऽम्बरे 01021010a त्वम् अभ्रघनविक्षेप्ता त्वाम् एवाहुः पुनर् घनम् 01021010c त्वं वज्रम् अतुलं घोरं घोषवांस् त्वं बलाहकः 01021011a स्रष्टा त्वम् एव लोकानां संहर्ता चापराजितः 01021011c त्वं ज्योतिः सर्वभूतानां त्वम् आदित्यो विभावसुः 01021012a त्वं महद् भूतम् आश्चर्यं त्वं राजा त्वं सुरोत्तमः 01021012c त्वं विष्णुस् त्वं सहस्राक्षस् त्वं देवस् त्वं परायणम् 01021013a त्वं सर्वम् अमृतं देव त्वं सोमः परमार्चितः 01021013c त्वं मुहूर्तस् तिथिश् च त्वं लवस् त्वं वै पुनः क्षणः 01021014a शुक्लस् त्वं बहुलश् चैव कला काष्ठा त्रुटिस् तथा 01021014c संवत्सरर्तवो मासा रजन्यश् च दिनानि च 01021015a त्वम् उत्तमा सगिरिवना वसुंधरा; सभास्करं वितिमिरम् अम्बरं तथा 01021015c महोदधिः सतिमितिमिंगिलस् तथा; महोर्मिमान् बहुमकरो झषालयः 01021016a महद् यशस् त्वम् इति सदाभिपूज्यसे; मनीषिभिर् मुदितमना महर्षिभिः 01021016c अभिष्टुतः पिबसि च सोमम् अध्वरे; वषट्कृतान्य् अपि च हवींषि भूतये 01021017a त्वं विप्रैः सततम् इहेज्यसे फलार्थं; वेदाङ्गेष्व् अतुलबलौघ गीयसे च 01021017c त्वद्धेतोर् यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्य् अभिगमयन्ति सर्ववेदैः 01022001 सूत उवाच 01022001a एवं स्तुतस् तदा कद्र्वा भगवान् हरिवाहनः 01022001c नीलजीमूतसंघातैर् व्योम सर्वं समावृणोत् 01022002a ते मेघा मुमुचुस् तोयं प्रभूतं विद्युदुज्ज्वलाः 01022002c परस्परम् इवात्यर्थं गर्जन्तः सततं दिवि 01022003a संघातितम् इवाकाशं जलदैः सुमहाद्भुतैः 01022003c सृजद्भिर् अतुलं तोयम् अजस्रं सुमहारवैः 01022004a संप्रनृत्तम् इवाकाशं धारोर्मिभिर् अनेकशः 01022004c मेघस्तनितनिर्घोषम् अम्बरं समपद्यत 01022005a नागानाम् उत्तमो हर्षस् तदा वर्षति वासवे 01022005c आपूर्यत मही चापि सलिलेन समन्ततः 01023001 सूत उवाच 01023001a सुपर्णेनोह्यमानास् ते जग्मुस् तं देशम् आशु वै 01023001c सागराम्बुपरिक्षिप्तं पक्षिसंघनिनादितम् 01023002a विचित्रफलपुष्पाभिर् वनराजिभिर् आवृतम् 01023002c भवनैर् आवृतं रम्यैस् तथा पद्माकरैर् अपि 01023003a प्रसन्नसलिलैश् चापि ह्रदैश् चित्रैर् विभूषितम् 01023003c दिव्यगन्धवहैः पुण्यैर् मारुतैर् उपवीजितम् 01023004a उपजिघ्रद्भिर् आकाशं वृक्षैर् मलयजैर् अपि 01023004c शोभितं पुष्पवर्षाणि मुञ्चद्भिर् मारुतोद्धुतैः 01023005a किरद्भिर् इव तत्रस्थान् नागान् पुष्पाम्बुवृष्टिभिः 01023005c मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् 01023005e नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् 01023006a तत् ते वनं समासाद्य विजह्रुः पन्नगा मुदा 01023006c अब्रुवंश् च महावीर्यं सुपर्णं पतगोत्तमम् 01023007a वहास्मान् अपरं द्वीपं सुरम्यं विपुलोदकम् 01023007c त्वं हि देशान् बहून् रम्यान् पतन् पश्यसि खेचर 01023008a स विचिन्त्याब्रवीत् पक्षी मातरं विनतां तदा 01023008c किं कारणं मया मातः कर्तव्यं सर्पभाषितम् 01023009 विनतोवाच 01023009a दासीभूतास्म्य् अनार्याया भगिन्याः पतगोत्तम 01023009c पणं वितथम् आस्थाय सर्पैर् उपधिना कृतम् 01023010 सूत उवाच 01023010a तस्मिंस् तु कथिते मात्रा कारणे गगनेचरः 01023010c उवाच वचनं सर्पांस् तेन दुःखेन दुःखितः 01023011a किम् आहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् 01023011c दास्याद् वो विप्रमुच्येयं सत्यं शंसत लेलिहाः 01023012a श्रुत्वा तम् अब्रुवन् सर्पा आहरामृतम् ओजसा 01023012c ततो दास्याद् विप्रमोक्षो भविता तव खेचर 01024001 सूत उवाच 01024001a इत्य् उक्तो गरुडः सर्पैस् ततो मातरम् अब्रवीत् 01024001c गच्छाम्य् अमृतम् आहर्तुं भक्ष्यम् इच्छामि वेदितुम् 01024002 विनतोवाच 01024002a समुद्रकुक्षाव् एकान्ते निषादालयम् उत्तमम् 01024002c सहस्राणाम् अनेकानां तान् भुक्त्वामृतम् आनय 01024003a न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथं चन 01024003c अवध्यः सर्वभूतानां ब्राह्मणो ह्य् अनलोपमः 01024004a अग्निर् अर्को विषं शस्त्रं विप्रो भवति कोपितः 01024004c भूतानाम् अग्रभुग् विप्रो वर्णश्रेष्ठः पिता गुरुः 01024005 गरुड उवाच 01024005a यथाहम् अभिजानीयां ब्राह्मणं लक्षणैः शुभैः 01024005c तन् मे कारणतो मातः पृच्छतो वक्तुम् अर्हसि 01024006 विनतोवाच 01024006a यस् ते कण्ठम् अनुप्राप्तो निगीर्णं बडिशं यथा 01024006c दहेद् अङ्गारवत् पुत्र तं विद्याद् ब्राह्मणर्षभम् 01024007 सूत उवाच 01024007a प्रोवाच चैनं विनता पुत्रहार्दाद् इदं वचः 01024007c जानन्त्य् अप्य् अतुलं वीर्यम् आशीर्वादसमन्वितम् 01024008a पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक 01024008c शिरस् तु पातु ते वह्निर् भास्करः सर्वम् एव तु 01024009a अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा 01024009c अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये 01024010a ततः स मातुर् वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात 01024010c ततो निषादान् बलवान् उपागमद्; बुभुक्षितः काल इवान्तको महान् 01024011a स तान् निषादान् उपसंहरंस् तदा; रजः समुद्धूय नभःस्पृशं महत् 01024011c समुद्रकुक्षौ च विशोषयन् पयः; समीपगान् भूमिधरान् विचालयन् 01024012a ततः स चक्रे महद् आननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट् 01024012c ततो निषादास् त्वरिताः प्रवव्रजुर्; यतो मुखं तस्य भुजंगभोजिनः 01024013a तदाननं विवृतम् अतिप्रमाणवत्; समभ्ययुर् गगनम् इवार्दिताः खगाः 01024013c सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने 01024014a ततः खगो वदनम् अमित्रतापनः; समाहरत् परिचपलो महाबलः 01024014c निषूदयन् बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस् तदा 01025001 सूत उवाच 01025001a तस्य कण्ठम् अनुप्राप्तो ब्राह्मणः सह भार्यया 01025001c दहन् दीप्त इवाङ्गारस् तम् उवाचान्तरिक्षगः 01025002a द्विजोत्तम विनिर्गच्छ तूर्णम् आस्याद् अपावृतात् 01025002c न हि मे ब्राह्मणो वध्यः पापेष्व् अपि रतः सदा 01025003a ब्रुवाणम् एवं गरुडं ब्राह्मणः समभाषत 01025003c निषादी मम भार्येयं निर्गच्छतु मया सह 01025004 गरुड उवाच 01025004a एताम् अपि निषादीं त्वं परिगृह्याशु निष्पत 01025004c तूर्णं संभावयात्मानम् अजीर्णं मम तेजसा 01025005 सूत उवाच 01025005a ततः स विप्रो निष्क्रान्तो निषादीसहितस् तदा 01025005c वर्धयित्वा च गरुडम् इष्टं देशं जगाम ह 01025006a सहभार्ये विनिष्क्रान्ते तस्मिन् विप्रे स पक्षिराट् 01025006c वितत्य पक्षाव् आकाशम् उत्पपात मनोजवः 01025007a ततो ऽपश्यत् स पितरं पृष्टश् चाख्यातवान् पितुः 01025007c अहं हि सर्पैः प्रहितः सोमम् आहर्तुम् उद्यतः 01025007e मातुर् दास्यविमोक्षार्थम् आहरिष्ये तम् अद्य वै 01025008a मात्रा चास्मि समादिष्टो निषादान् भक्षयेति वै 01025008c न च मे तृप्तिर् अभवद् भक्षयित्वा सहस्रशः 01025009a तस्माद् भोक्तव्यम् अपरं भगवन् प्रदिशस्व मे 01025009c यद् भुक्त्वामृतम् आहर्तुं समर्थः स्याम् अहं प्रभो 01025010 कश्यप उवाच 01025010a आसीद् विभावसुर् नाम महर्षिः कोपनो भृशम् 01025010c भ्राता तस्यानुजश् चासीत् सुप्रतीको महातपाः 01025011a स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः 01025011c विभागं कीर्तयत्य् एव सुप्रतीको ऽथ नित्यशः 01025012a अथाब्रवीच् च तं भ्राता सुप्रतीकं विभावसुः 01025012c विभागं बहवो मोहात् कर्तुम् इच्छन्ति नित्यदा 01025012e ततो विभक्ता अन्योन्यं नाद्रियन्ते ऽर्थमोहिताः 01025013a ततः स्वार्थपरान् मूढान् पृथग् भूतान् स्वकैर् धनैः 01025013c विदित्वा भेदयन्त्य् एतान् अमित्रा मित्ररूपिणः 01025014a विदित्वा चापरे भिन्नान् अन्तरेषु पतन्त्य् अथ 01025014c भिन्नानाम् अतुलो नाशः क्षिप्रम् एव प्रवर्तते 01025015a तस्माच् चैव विभागार्थं न प्रशंसन्ति पण्डिताः 01025015c गुरुशास्त्रे निबद्धानाम् अन्योन्यम् अभिशङ्किनाम् 01025016a नियन्तुं न हि शक्यस् त्वं भेदतो धनम् इच्छसि 01025016c यस्मात् तस्मात् सुप्रतीक हस्तित्वं समवाप्स्यसि 01025017a शप्तस् त्व् एवं सुप्रतीको विभावसुम् अथाब्रवीत् 01025017c त्वम् अप्य् अन्तर्जलचरः कच्छपः संभविष्यसि 01025018a एवम् अन्योन्यशापात् तौ सुप्रतीकविभावसू 01025018c गजकच्छपतां प्राप्ताव् अर्थार्थं मूढचेतसौ 01025019a रोषदोषानुषङ्गेण तिर्यग्योनिगताव् अपि 01025019c परस्परद्वेषरतौ प्रमाणबलदर्पितौ 01025020a सरस्य् अस्मिन् महाकायौ पूर्ववैरानुसारिणौ 01025020c तयोर् एकतरः श्रीमान् समुपैति महागजः 01025021a तस्य बृंहितशब्देन कूर्मो ऽप्य् अन्तर्जलेशयः 01025021c उत्थितो ऽसौ महाकायः कृत्स्नं संक्षोभयन् सरः 01025022a तं दृष्ट्वावेष्टितकरः पतत्य् एष गजो जलम् 01025022c दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् 01025023a तं विक्षोभयमाणं तु सरो बहुझषाकुलम् 01025023c कूर्मो ऽप्य् अभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् 01025024a षड् उच्छ्रितो योजनानि गजस् तद् द्विगुणायतः 01025024c कूर्मस् त्रियोजनोत्सेधो दशयोजनमण्डलः 01025025a ताव् एतौ युद्धसंमत्तौ परस्परजयैषिणौ 01025025c उपयुज्याशु कर्मेदं साधयेप्सितम् आत्मनः 01025026 सूत उवाच 01025026a स तच् छ्रुत्वा पितुर् वाक्यं भीमवेगो ऽन्तरिक्षगः 01025026c नखेन गजम् एकेन कूर्मम् एकेन चाक्षिपत् 01025027a समुत्पपात चाकाशं तत उच्चैर् विहंगमः 01025027c सो ऽलम्बतीर्थम् आसाद्य देववृक्षान् उपागमत् 01025028a ते भीताः समकम्पन्त तस्य पक्षानिलाहताः 01025028c न नो भञ्ज्याद् इति तदा दिव्याः कनकशाखिनः 01025029a प्रचलाङ्गान् स तान् दृष्ट्वा मनोरथफलाङ्कुरान् 01025029c अन्यान् अतुलरूपाङ्गान् उपचक्राम खेचरः 01025030a काञ्चनै राजतैश् चैव फलैर् वैडूर्यशाखिनः 01025030c सागराम्बुपरिक्षिप्तान् भ्राजमानान् महाद्रुमान् 01025031a तम् उवाच खगश्रेष्ठं तत्र रोहिणपादपः 01025031c अतिप्रवृद्धः सुमहान् आपतन्तं मनोजवम् 01025032a यैषा मम महाशाखा शतयोजनम् आयता 01025032c एताम् आस्थाय शाखां त्वं खादेमौ गजकच्छपौ 01025033a ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन् 01025033c खगोत्तमो द्रुतम् अभिपत्य वेगवान्; बभञ्ज ताम् अविरलपत्रसंवृताम् 01026001 सूत उवाच 01026001a स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा 01026001c अभज्यत तरोः शाखा भग्नां चैनाम् अधारयत् 01026002a तां भग्नां स महाशाखां स्मयन् समवलोकयन् 01026002c अथात्र लम्बतो ऽपश्यद् वालखिल्यान् अधोमुखान् 01026003a स तद्विनाशसंत्रासाद् अनुपत्य खगाधिपः 01026003c शाखाम् आस्येन जग्राह तेषाम् एवान्ववेक्षया 01026003e शनैः पर्यपतत् पक्षी पर्वतान् प्रविशातयन् 01026004a एवं सो ऽभ्यपतद् देशान् बहून् सगजकच्छपः 01026004c दयार्थं वालखिल्यानां न च स्थानम् अविन्दत 01026005a स गत्वा पर्वतश्रेष्ठं गन्धमादनम् अव्ययम् 01026005c ददर्श कश्यपं तत्र पितरं तपसि स्थितम् 01026006a ददर्श तं पिता चापि दिव्यरूपं विहंगमम् 01026006c तेजोवीर्यबलोपेतं मनोमारुतरंहसम् 01026007a शैलशृङ्गप्रतीकाशं ब्रह्मदण्डम् इवोद्यतम् 01026007c अचिन्त्यम् अनभिज्ञेयं सर्वभूतभयंकरम् 01026008a मायावीर्यधरं साक्षाद् अग्निम् इद्धम् इवोद्यतम् 01026008c अप्रधृष्यम् अजेयं च देवदानवराक्षसैः 01026009a भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् 01026009c लोकसंलोडनं घोरं कृतान्तसमदर्शनम् 01026010a तम् आगतम् अभिप्रेक्ष्य भगवान् कश्यपस् तदा 01026010c विदित्वा चास्य संकल्पम् इदं वचनम् अब्रवीत् 01026011a पुत्र मा साहसं कार्षीर् मा सद्यो लप्स्यसे व्यथाम् 01026011c मा त्वा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः 01026012a प्रसादयाम् आस स तान् कश्यपः पुत्रकारणात् 01026012c वालखिल्यांस् तपःसिद्धान् इदम् उद्दिश्य कारणम् 01026013a प्रजाहितार्थम् आरम्भो गरुडस्य तपोधनाः 01026013c चिकीर्षति महत् कर्म तद् अनुज्ञातुम् अर्हथ 01026014a एवम् उक्ता भगवता मुनयस् ते समभ्ययुः 01026014c मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः 01026015a ततस् तेष्व् अपयातेषु पितरं विनतात्मजः 01026015c शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् 01026016a भगवन् क्व विमुञ्चामि तरुशाखाम् इमाम् अहम् 01026016c वर्जितं ब्राह्मणैर् देशम् आख्यातु भगवान् मम 01026017a ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् 01026017c अगम्यं मनसाप्य् अन्यैस् तस्याचख्यौ स कश्यपः 01026018a तं पर्वतमहाकुक्षिम् आविश्य मनसा खगः 01026018c जवेनाभ्यपतत् तार्क्ष्यः सशाखागजकच्छपः 01026019a न तां वध्रः परिणहेच् छतचर्मा महान् अणुः 01026019c शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः 01026020a ततः स शतसाहस्रं योजनान्तरम् आगतः 01026020c कालेन नातिमहता गरुडः पततां वरः 01026021a स तं गत्वा क्षणेनैव पर्वतं वचनात् पितुः 01026021c अमुञ्चन् महतीं शाखां सस्वनां तत्र खेचरः 01026022a पक्षानिलहतश् चास्य प्राकम्पत स शैलराट् 01026022c मुमोच पुष्पवर्षं च समागलितपादपः 01026023a शृङ्गाणि च व्यशीर्यन्त गिरेस् तस्य समन्ततः 01026023c मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् 01026024a शाखिनो बहवश् चापि शाखयाभिहतास् तया 01026024c काञ्चनैः कुसुमैर् भान्ति विद्युत्वन्त इवाम्बुदाः 01026025a ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः 01026025c व्यराजञ् शाखिनस् तत्र सूर्यांशुप्रतिरञ्जिताः 01026026a ततस् तस्य गिरेः शृङ्गम् आस्थाय स खगोत्तमः 01026026c भक्षयाम् आस गरुडस् ताव् उभौ गजकच्छपौ 01026027a ततः पर्वतकूटाग्राद् उत्पपात मनोजवः 01026027c प्रावर्तन्ताथ देवानाम् उत्पाता भयवेदिनः 01026028a इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् 01026028c सधूमा चापतत् सार्चिर् दिवोल्का नभसश् च्युता 01026029a तथा वसूनां रुद्राणाम् आदित्यानां च सर्वशः 01026029c साध्यानां मरुतां चैव ये चान्ये देवतागणाः 01026029e स्वं स्वं प्रहरणं तेषां परस्परम् उपाद्रवत् 01026030a अभूतपूर्वं संग्रामे तदा देवासुरे ऽपि च 01026030c ववुर् वाताः सनिर्घाताः पेतुर् उल्काः समन्ततः 01026031a निरभ्रम् अपि चाकाशं प्रजगर्ज महास्वनम् 01026031c देवानाम् अपि यो देवः सो ऽप्य् अवर्षद् असृक् तदा 01026032a मम्लुर् माल्यानि देवानां शेमुस् तेजांसि चैव हि 01026032c उत्पातमेघा रौद्राश् च ववर्षुः शोणितं बहु 01026032e रजांसि मुकुटान्य् एषाम् उत्थितानि व्यधर्षयन् 01026033a ततस् त्राससमुद्विग्नः सह देवैः शतक्रतुः 01026033c उत्पातान् दारुणान् पश्यन्न् इत्य् उवाच बृहस्पतिम् 01026034a किमर्थं भगवन् घोरा महोत्पाताः समुत्थिताः 01026034c न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् 01026035 बृहस्पतिर् उवाच 01026035a तवापराधाद् देवेन्द्र प्रमादाच् च शतक्रतो 01026035c तपसा वालखिल्यानां भूतम् उत्पन्नम् अद्भुतम् 01026036a कश्यपस्य मुनेः पुत्रो विनतायाश् च खेचरः 01026036c हर्तुं सोमम् अनुप्राप्तो बलवान् कामरूपवान् 01026037a समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः 01026037c सर्वं संभावयाम्य् अस्मिन्न् असाध्यम् अपि साधयेत् 01026038 सूत उवाच 01026038a श्रुत्वैतद् वचनं शक्रः प्रोवाचामृतरक्षिणः 01026038c महावीर्यबलः पक्षी हर्तुं सोमम् इहोद्यतः 01026039a युष्मान् संबोधयाम्य् एष यथा स न हरेद् बलात् 01026039c अतुलं हि बलं तस्य बृहस्पतिर् उवाच मे 01026040a तच् छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नम् आस्थिताः 01026040c परिवार्यामृतं तस्थुर् वज्री चेन्द्रः शतक्रतुः 01026041a धारयन्तो महार्हाणि कवचानि मनस्विनः 01026041c काञ्चनानि विचित्राणि वैडूर्यविकृतानि च 01026042a विविधानि च शस्त्राणि घोररूपाण्य् अनेकशः 01026042c शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः 01026043a सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः 01026043c चक्राणि परिघांश् चैव त्रिशूलानि परश्वधान् 01026044a शक्तीश् च विविधास् तीक्ष्णाः करवालांश् च निर्मलान् 01026044c स्वदेहरूपाण्य् आदाय गदाश् चोग्रप्रदर्शनाः 01026045a तैः शस्त्रैर् भानुमद्भिस् ते दिव्याभरणभूषिताः 01026045c भानुमन्तः सुरगणास् तस्थुर् विगतकल्मषाः 01026046a अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणे ऽमृतस्य 01026046c असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः 01026047a इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम् 01026047c विगलितम् इव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ 01027001 शौनक उवाच 01027001a को ऽपराधो महेन्द्रस्य कः प्रमादश् च सूतज 01027001c तपसा वालखिल्यानां संभूतो गरुडः कथम् 01027002a कश्यपस्य द्विजातेश् च कथं वै पक्षिराट् सुतः 01027002c अधृष्यः सर्वभूतानाम् अवध्यश् चाभवत् कथम् 01027003a कथं च कामचारी स कामवीर्यश् च खेचरः 01027003c एतद् इच्छाम्य् अहं श्रोतुं पुराणे यदि पठ्यते 01027004 सूत उवाच 01027004a विषयो ऽयं पुराणस्य यन् मां त्वं परिपृच्छसि 01027004c शृणु मे वदतः सर्वम् एतत् संक्षेपतो द्विज 01027005a यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः 01027005c साहाय्यम् ऋषयो देवा गन्धर्वाश् च ददुः किल 01027006a तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह 01027006c मुनयो वालखिल्याश् च ये चान्ये देवतागणाः 01027007a शक्रस् तु वीर्यसदृशम् इध्मभारं गिरिप्रभम् 01027007c समुद्यम्यानयाम् आस नातिकृच्छ्राद् इव प्रभुः 01027008a अथापश्यद् ऋषीन् ह्रस्वान् अङ्गुष्ठोदरपर्वणः 01027008c पलाशवृन्तिकाम् एकां सहितान् वहतः पथि 01027009a प्रलीनान् स्वेष्व् इवाङ्गेषु निराहारांस् तपोधनान् 01027009c क्लिश्यमानान् मन्दबलान् गोष्पदे संप्लुतोदके 01027010a तांश् च सर्वान् स्मयाविष्टो वीर्योन्मत्तः पुरंदरः 01027010c अवहस्यात्यगाच् छीघ्रं लङ्घयित्वावमन्य च 01027011a ते ऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः 01027011c आरेभिरे महत् कर्म तदा शक्रभयंकरम् 01027012a जुहुवुस् ते सुतपसो विधिवज् जातवेदसम् 01027012c मन्त्रैर् उच्चावचैर् विप्रा येन कामेन तच् छृणु 01027013a कामवीर्यः कामगमो देवराजभयप्रदः 01027013c इन्द्रो ऽन्यः सर्वदेवानां भवेद् इति यतव्रताः 01027014a इन्द्राच् छतगुणः शौर्ये वीर्ये चैव मनोजवः 01027014c तपसो नः फलेनाद्य दारुणः संभवत्व् इति 01027015a तद् बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः 01027015c जगाम शरणं तत्र कश्यपं संशितव्रतम् 01027016a तच् छ्रुत्वा देवराजस्य कश्यपो ऽथ प्रजापतिः 01027016c वालखिल्यान् उपागम्य कर्मसिद्धिम् अपृच्छत 01027017a एवम् अस्त्व् इति तं चापि प्रत्यूचुः सत्यवादिनः 01027017c तान् कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः 01027018a अयम् इन्द्रस् त्रिभुवने नियोगाद् ब्रह्मणः कृतः 01027018c इन्द्रार्थं च भवन्तो ऽपि यत्नवन्तस् तपोधनाः 01027019a न मिथ्या ब्रह्मणो वाक्यं कर्तुम् अर्हथ सत्तमाः 01027019c भवतां च न मिथ्यायं संकल्पो मे चिकीर्षितः 01027020a भवत्व् एष पतत्रीणाम् इन्द्रो ऽतिबलसत्त्ववान् 01027020c प्रसादः क्रियतां चैव देवराजस्य याचतः 01027021a एवम् उक्ताः कश्यपेन वालखिल्यास् तपोधनाः 01027021c प्रत्यूचुर् अभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम् 01027022a इन्द्रार्थो ऽयं समारम्भः सर्वेषां नः प्रजापते 01027022c अपत्यार्थं समारम्भो भवतश् चायम् ईप्सितः 01027023a तद् इदं सफलं कर्म त्वया वै प्रतिगृह्यताम् 01027023c तथा चैव विधत्स्वात्र यथा श्रेयो ऽनुपश्यसि 01027024a एतस्मिन्न् एव काले तु देवी दाक्षायणी शुभा 01027024c विनता नाम कल्याणी पुत्रकामा यशस्विनी 01027025a तपस् तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः 01027025c उपचक्राम भर्तारं ताम् उवाचाथ कश्यपः 01027026a आरम्भः सफलो देवि भवितायं तवेप्सितः 01027026c जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ 01027027a तपसा वालखिल्यानां मम संकल्पजौ तथा 01027027c भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ 01027028a उवाच चैनां भगवान् मारीचः पुनर् एव ह 01027028c धार्यताम् अप्रमादेन गर्भो ऽयं सुमहोदयः 01027029a एकः सर्वपतत्रीणाम् इन्द्रत्वं कारयिष्यति 01027029c लोकसंभावितो वीरः कामवीर्यो विहंगमः 01027030a शतक्रतुम् अथोवाच प्रीयमाणः प्रजापतिः 01027030c त्वत्सहायौ खगाव् एतौ भ्रातरौ ते भविष्यतः 01027031a नैताभ्यां भविता दोषः सकाशात् ते पुरंदर 01027031c व्येतु ते शक्र संतापस् त्वम् एवेन्द्रो भविष्यसि 01027032a न चाप्य् एवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः 01027032c न चावमान्या दर्पात् ते वाग्विषा भृशकोपनाः 01027033a एवम् उक्तो जगामेन्द्रो निर्विशङ्कस् त्रिविष्टपम् 01027033c विनता चापि सिद्धार्था बभूव मुदिता तदा 01027034a जनयाम् आस पुत्रौ द्वाव् अरुणं गरुडं तथा 01027034c अरुणस् तयोस् तु विकल आदित्यस्य पुरःसरः 01027035a पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत 01027035c तस्यैतत् कर्म सुमहच् छ्रूयतां भृगुनन्दन 01028001 सूत उवाच 01028001a ततस् तस्मिन् द्विजश्रेष्ठ समुदीर्णे तथाविधे 01028001c गरुत्मान् पक्षिराट् तूर्णं संप्राप्तो विबुधान् प्रति 01028002a तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः 01028002c परस्परं च प्रत्यघ्नन् सर्वप्रहरणान्य् अपि 01028003a तत्र चासीद् अमेयात्मा विद्युदग्निसमप्रभः 01028003c भौवनः सुमहावीर्यः सोमस्य परिरक्षिता 01028004a स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः 01028004c मुहूर्तम् अतुलं युद्धं कृत्वा विनिहतो युधि 01028005a रजश् चोद्धूय सुमहत् पक्षवातेन खेचरः 01028005c कृत्वा लोकान् निरालोकांस् तेन देवान् अवाकिरत् 01028006a तेनावकीर्णा रजसा देवा मोहम् उपागमन् 01028006c न चैनं ददृशुश् छन्ना रजसामृतरक्षिणः 01028007a एवं संलोडयाम् आस गरुडस् त्रिदिवालयम् 01028007c पक्षतुण्डप्रहारैश् च देवान् स विददार ह 01028008a ततो देवः सहस्राक्षस् तूर्णं वायुम् अचोदयत् 01028008c विक्षिपेमां रजोवृष्टिं तवैतत् कर्म मारुत 01028009a अथ वायुर् अपोवाह तद् रजस् तरसा बली 01028009c ततो वितिमिरे जाते देवाः शकुनिम् आर्दयन् 01028010a ननाद चोच्चैर् बलवान् महामेघरवः खगः 01028010c वध्यमानः सुरगणैः सर्वभूतानि भीषयन् 01028010e उत्पपात महावीर्यः पक्षिराट् परवीरहा 01028011a तम् उत्पत्यान्तरिक्षस्थं देवानाम् उपरि स्थितम् 01028011c वर्मिणो विबुधाः सर्वे नानाशस्त्रैर् अवाकिरन् 01028012a पट्टिशैः परिघैः शूलैर् गदाभिश् च सवासवाः 01028012c क्षुरान्तैर् ज्वलितैश् चापि चक्रैर् आदित्यरूपिभिः 01028013a नानाशस्त्रविसर्गैश् च वध्यमानः समन्ततः 01028013c कुर्वन् सुतुमुलं युद्धं पक्षिरां न व्यकम्पत 01028014a विनर्दन्न् इव चाकाशे वैनतेयः प्रतापवान् 01028014c पक्षाभ्याम् उरसा चैव समन्ताद् व्याक्षिपत् सुरान् 01028015a ते विक्षिप्तास् ततो देवाः प्रजग्मुर् गरुडार्दिताः 01028015c नखतुण्डक्षताश् चैव सुस्रुवुः शोणितं बहु 01028016a साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् 01028016c प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः 01028017a दिशं प्रतीचीम् आदित्या नासत्या उत्तरां दिशम् 01028017c मुहुर् मुहुः प्रेक्षमाणा युध्यमाना महौजसम् 01028018a अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा 01028018c क्रथनेन च शूरेण तपनेन च खेचरः 01028019a उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा 01028019c प्ररुजेन च संयुद्धं चकार प्रलिहेन च 01028020a तान् पक्षनखतुण्डाग्रैर् अभिनद् विनतासुतः 01028020c युगान्तकाले संक्रुद्धः पिनाकीव महाबलः 01028021a महावीर्या महोत्साहास् तेन ते बहुधा क्षताः 01028021c रेजुर् अभ्रघनप्रख्या रुधिरौघप्रवर्षिणः 01028022a तान् कृत्वा पतगश्रेष्ठः सर्वान् उत्क्रान्तजीवितान् 01028022c अतिक्रान्तो ऽमृतस्यार्थे सर्वतो ऽग्निम् अपश्यत 01028023a आवृण्वानं महाज्वालम् अर्चिर्भिः सर्वतो ऽम्बरम् 01028023c दहन्तम् इव तीक्ष्णांशुं घोरं वायुसमीरितम् 01028024a ततो नवत्या नवतीर् मुखानां; कृत्वा तरस्वी गरुडो महात्मा 01028024c नदीः समापीय मुखैस् ततस् तैः; सुशीघ्रम् आगम्य पुनर् जवेन 01028025a ज्वलन्तम् अग्निं तम् अमित्रतापनः; समास्तरत् पत्ररथो नदीभिः 01028025c ततः प्रचक्रे वपुर् अन्यद् अल्पं; प्रवेष्टुकामो ऽग्निम् अभिप्रशाम्य 01029001 सूत उवाच 01029001a जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः 01029001c प्रविवेश बलात् पक्षी वारिवेग इवार्णवम् 01029002a स चक्रं क्षुरपर्यन्तम् अपश्यद् अमृतान्तिके 01029002c परिभ्रमन्तम् अनिशं तीक्ष्णधारम् अयस्मयम् 01029003a ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् 01029003c घोररूपं तद् अत्यर्थं यन्त्रं देवैः सुनिर्मितम् 01029004a तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः 01029004c अरान्तरेणाभ्यपतत् संक्षिप्याङ्गं क्षणेन ह 01029005a अधश् चक्रस्य चैवात्र दीप्तानलसमद्युती 01029005c विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ 01029006a चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ 01029006c रक्षार्थम् एवामृतस्य ददर्श भुजगोत्तमौ 01029007a सदा संरब्धनयनौ सदा चानिमिषेक्षणौ 01029007c तयोर् एको ऽपि यं पश्येत् स तूर्णं भस्मसाद् भवेत् 01029008a तयोश् चक्षूंषि रजसा सुपर्णस् तूर्णम् आवृणोत् 01029008c अदृष्टरूपस् तौ चापि सर्वतः पर्यकालयत् 01029009a तयोर् अङ्गे समाक्रम्य वैनतेयो ऽन्तरिक्षगः 01029009c आच्छिनत् तरसा मध्ये सोमम् अभ्यद्रवत् ततः 01029010a समुत्पाट्यामृतं तत् तु वैनतेयस् ततो बली 01029010c उत्पपात जवेनैव यन्त्रम् उन्मथ्य वीर्यवान् 01029011a अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् 01029011c अगच्छद् अपरिश्रान्त आवार्यार्कप्रभां खगः 01029012a विष्णुना तु तदाकाशे वैनतेयः समेयिवान् 01029012c तस्य नारायणस् तुष्टस् तेनालौल्येन कर्मणा 01029013a तम् उवाचाव्ययो देवो वरदो ऽस्मीति खेचरम् 01029013c स वव्रे तव तिष्ठेयम् उपरीत्य् अन्तरिक्षगः 01029014a उवाच चैनं भूयो ऽपि नारायणम् इदं वचः 01029014c अजरश् चामरश् च स्याम् अमृतेन विनाप्य् अहम् 01029015a प्रतिगृह्य वरौ तौ च गरुडो विष्णुम् अब्रवीत् 01029015c भवते ऽपि वरं दद्मि वृणीतां भगवान् अपि 01029016a तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् 01029016c ध्वजं च चक्रे भगवान् उपरि स्थास्यसीति तम् 01029017a अनुपत्य खगं त्व् इन्द्रो वज्रेणाङ्गे ऽभ्यताडयत् 01029017c विहंगमं सुरामित्रं हरन्तम् अमृतं बलात् 01029018a तम् उवाचेन्द्रम् आक्रन्दे गरुडः पततां वरः 01029018c प्रहसञ् श्लक्ष्णया वाचा तथा वज्रसमाहतः 01029019a ऋषेर् मानं करिष्यामि वज्रं यस्यास्थिसंभवम् 01029019c वज्रस्य च करिष्यामि तव चैव शतक्रतो 01029020a एष पत्रं त्यजाम्य् एकं यस्यान्तं नोपलप्स्यसे 01029020c न हि वज्रनिपातेन रुजा मे ऽस्ति कदा चन 01029021a तत्र तं सर्वभूतानि विस्मितान्य् अब्रुवंस् तदा 01029021c सुरूपं पत्रम् आलक्ष्य सुपर्णो ऽयं भवत्व् इति 01029022a दृष्ट्वा तद् अद्भुतं चापि सहस्राक्षः पुरंदरः 01029022c खगो महद् इदं भूतम् इति मत्वाभ्यभाषत 01029023a बलं विज्ञातुम् इच्छामि यत् ते परम् अनुत्तमम् 01029023c सख्यं चानन्तम् इच्छामि त्वया सह खगोत्तम 01030001 गरुड उवाच 01030001a सख्यं मे ऽस्तु त्वया देव यथेच्छसि पुरंदर 01030001c बलं तु मम जानीहि महच् चासह्यम् एव च 01030002a कामं नैतत् प्रशंसन्ति सन्तः स्वबलसंस्तवम् 01030002c गुणसंकीर्तनं चापि स्वयम् एव शतक्रतो 01030003a सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्य् अहं त्वया 01030003c न ह्य् आत्मस्तवसंयुक्तं वक्तव्यम् अनिमित्ततः 01030004a सपर्वतवनाम् उर्वीं ससागरवनाम् इमाम् 01030004c पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् 01030005a सर्वान् संपिण्डितान् वापि लोकान् सस्थाणुजङ्गमान् 01030005c वहेयम् अपरिश्रान्तो विद्धीदं मे महद् बलम् 01030006 सूत उवाच 01030006a इत्य् उक्तवचनं वीरं किरीटी श्रीमतां वरः 01030006c आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः 01030007a प्रतिगृह्यताम् इदानीं मे सख्यम् आनन्त्यम् उत्तमम् 01030007c न कार्यं तव सोमेन मम सोमः प्रदीयताम् 01030007e अस्मांस् ते हि प्रबाधेयुर् येभ्यो दद्याद् भवान् इमम् 01030008 गरुड उवाच 01030008a किं चित् कारणम् उद्दिश्य सोमो ऽयं नीयते मया 01030008c न दास्यामि समादातुं सोमं कस्मै चिद् अप्य् अहम् 01030009a यत्रेमं तु सहस्राक्ष निक्षिपेयम् अहं स्वयम् 01030009c त्वम् आदाय ततस् तूर्णं हरेथास् त्रिदशेश्वर 01030010 शक्र उवाच 01030010a वाक्येनानेन तुष्टो ऽहं यत् त्वयोक्तम् इहाण्डज 01030010c यद् इच्छसि वरं मत्तस् तद् गृहाण खगोत्तम 01030011 सूत उवाच 01030011a इत्य् उक्तः प्रत्युवाचेदं कद्रूपुत्रान् अनुस्मरन् 01030011c स्मृत्वा चैवोपधिकृतं मातुर् दास्यनिमित्ततः 01030012a ईशो ऽहम् अपि सर्वस्य करिष्यामि तु ते ऽर्थिताम् 01030012c भवेयुर् भुजगाः शक्र मम भक्ष्या महाबलाः 01030013a तथेत्य् उक्त्वान्वगच्छत् तं ततो दानवसूदनः 01030013c हरिष्यामि विनिक्षिप्तं सोमम् इत्य् अनुभाष्य तम् 01030014a आजगाम ततस् तूर्णं सुपर्णो मातुर् अन्तिकम् 01030014c अथ सर्पान् उवाचेदं सर्वान् परमहृष्टवत् 01030015a इदम् आनीतम् अमृतं निक्षेप्स्यामि कुशेषु वः 01030015c स्नाता मङ्गलसंयुक्तास् ततः प्राश्नीत पन्नगाः 01030016a अदासी चैव मातेयम् अद्यप्रभृति चास्तु मे 01030016c यथोक्तं भवताम् एतद् वचो मे प्रतिपादितम् 01030017a ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्य् उत 01030017c शक्रो ऽप्य् अमृतम् आक्षिप्य जगाम त्रिदिवं पुनः 01030018a अथागतास् तम् उद्देशं सर्पाः सोमार्थिनस् तदा 01030018c स्नाताश् च कृतजप्याश् च प्रहृष्टाः कृतमङ्गलाः 01030019a तद् विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् 01030019c सोमस्थानम् इदं चेति दर्भांस् ते लिलिहुस् तदा 01030020a ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा 01030020c अभवंश् चामृतस्पर्शाद् दर्भास् ते ऽथ पवित्रिणः 01030021a ततः सुपर्णः परमप्रहृष्टवान्; विहृत्य मात्रा सह तत्र कानने 01030021c भुजंगभक्षः परमार्चितः खगैर्; अहीनकीर्तिर् विनताम् अनन्दयत् 01030022a इमां कथां यः शृणुयान् नरः सदा; पठेत वा द्विजजनमुख्यसंसदि 01030022c असंशयं त्रिदिवम् इयात् स पुण्यभाङ्; महात्मनः पतगपतेः प्रकीर्तनात् 01031001 शौनक उवाच 01031001a भुजंगमानां शापस्य मात्रा चैव सुतेन च 01031001c विनतायास् त्वया प्रोक्तं कारणं सूतनन्दन 01031002a वरप्रदानं भर्त्रा च कद्रूविनतयोस् तथा 01031002c नामनी चैव ते प्रोक्ते पक्षिणोर् वैनतेययोः 01031003a पन्नगानां तु नामानि न कीर्तयसि सूतज 01031003c प्राधान्येनापि नामानि श्रोतुम् इच्छामहे वयम् 01031004 सूत उवाच 01031004a बहुत्वान् नामधेयानि भुजगानां तपोधन 01031004c न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु 01031005a शेषः प्रथमतो जातो वासुकिस् तदनन्तरम् 01031005c ऐरावतस् तक्षकश् च कर्कोटकधनंजयौ 01031006a कालियो मणिनागश् च नागश् चापूरणस् तथा 01031006c नागस् तथा पिञ्जरक एलापत्रो ऽथ वामनः 01031007a नीलानीलौ तथा नागौ कल्माषशबलौ तथा 01031007c आर्यकश् चादिकश् चैव नागश् च शलपोतकः 01031008a सुमनोमुखो दधिमुखस् तथा विमलपिण्डकः 01031008c आप्तः कोटनकश् चैव शङ्खो वालशिखस् तथा 01031009a निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस् तथा 01031009c बाह्यकर्णो हस्तिपदस् तथा मुद्गरपिण्डकः 01031010a कम्बलाश्वतरौ चापि नागः कालीयकस् तथा 01031010c वृत्तसंवर्तकौ नागौ द्वौ च पद्माव् इति श्रुतौ 01031011a नागः शङ्खनकश् चैव तथा च स्फण्डको ऽपरः 01031011c क्षेमकश् च महानागो नागः पिण्डारकस् तथा 01031012a करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः 01031012c मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः 01031013a अपराजितो ज्योतिकश् च पन्नगः श्रीवहस् तथा 01031013c कौरव्यो धृतराष्ट्रश् च पुष्करः शल्यकस् तथा 01031014a विरजाश् च सुबाहुश् च शालिपिण्डश् च वीर्यवान् 01031014c हस्तिभद्रः पिठरको मुखरः कोणवासनः 01031015a कुञ्जरः कुररश् चैव तथा नागः प्रभाकरः 01031015c कुमुदः कुमुदाक्षश् च तित्तिरिर् हलिकस् तथा 01031015e कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ 01031016a एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम 01031016c बहुत्वान् नामधेयानाम् इतरे न प्रकीर्तिताः 01031017a एतेषां प्रसवो यश् च प्रसवस्य च संततिः 01031017c असंख्येयेति मत्वा तान् न ब्रवीमि द्विजोत्तम 01031018a बहूनीह सहस्राणि प्रयुतान्य् अर्बुदानि च 01031018c अशक्यान्य् एव संख्यातुं भुजगानां तपोधन 01032001 शौनक उवाच 01032001a जाता वै भुजगास् तात वीर्यवन्तो दुरासदाः 01032001c शापं तं त्व् अथ विज्ञाय कृतवन्तो नु किं परम् 01032002 सूत उवाच 01032002a तेषां तु भगवाञ् शेषस् त्यक्त्वा कद्रूं महायशाः 01032002c तपो विपुलम् आतस्थे वायुभक्षो यतव्रतः 01032003a गन्धमादनम् आसाद्य बदर्यां च तपोरतः 01032003c गोकर्णे पुष्करारण्ये तथा हिमवतस् तटे 01032004a तेषु तेषु च पुण्येषु तीर्थेष्व् आयतनेषु च 01032004c एकान्तशीली नियतः सततं विजितेन्द्रियः 01032005a तप्यमानं तपो घोरं तं ददर्श पितामहः 01032005c परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् 01032006a तम् अब्रवीत् सत्यधृतिं तप्यमानं पितामहः 01032006c किम् इदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु 01032007a त्वं हि तीव्रेण तपसा प्रजास् तापयसे ऽनघ 01032007c ब्रूहि कामं च मे शेष यत् ते हृदि चिरं स्थितम् 01032008 शेष उवाच 01032008a सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः 01032008c सह तैर् नोत्सहे वस्तुं तद् भवान् अनुमन्यताम् 01032009a अभ्यसूयन्ति सततं परस्परम् अमित्रवत् 01032009c ततो ऽहं तप आतिष्ठे नैतान् पश्येयम् इत्य् उत 01032010a न मर्षयन्ति सततं विनतां ससुतां च ते 01032010c अस्माकं चापरो भ्राता वैनतेयः पितामह 01032011a तं च द्विषन्ति ते ऽत्यर्थं स चापि सुमहाबलः 01032011c वरप्रदानात् स पितुः कश्यपस्य महात्मनः 01032012a सो ऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् 01032012c कथं मे प्रेत्यभावे ऽपि न तैः स्यात् सह संगमः 01032013 ब्रह्मोवाच 01032013a जानामि शेष सर्वेषां bhrAtqNAM ते विचेष्टितम् 01032013c मातुश् चाप्य् अपराधाद् वै bhrAtqNAM ते महद् भयम् 01032014a कृतो ऽत्र परिहारश् च पूर्वम् एव भुजंगम 01032014c bhrAtqNAM तव सर्वेषां न शोकं कर्तुम् अर्हसि 01032015a वृणीष्व च वरं मत्तः शेष यत् ते ऽभिकाङ्क्षितम् 01032015c दित्सामि हि वरं ते ऽद्य प्रीतिर् मे परमा त्वयि 01032016a दिष्ट्या च बुद्धिर् धर्मे ते निविष्टा पन्नगोत्तम 01032016c अतो भूयश् च ते बुद्धिर् धर्मे भवतु सुस्थिरा 01032017 शेष उवाच 01032017a एष एव वरो मे ऽद्य काङ्क्षितः प्रपितामह 01032017c धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर 01032018 ब्रह्मोवाच 01032018a प्रीतो ऽस्म्य् अनेन ते शेष दमेन प्रशमेन च 01032018c त्वया त्व् इदं वचः कार्यं मन्नियोगात् प्रजाहितम् 01032019a इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च 01032019c त्वं शेष सम्यक् चलितां यथावत्; संगृह्य तिष्ठस्व यथाचला स्यात् 01032020 शेष उवाच 01032020a यथाह देवो वरदः प्रजापतिर्; महीपतिर् भूतपतिर् जगत्पतिः 01032020c तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते 01032021 ब्रह्मोवाच 01032021a अधो महीं गच्छ भुजंगमोत्तम; स्वयं तवैषा विवरं प्रदास्यति 01032021c इमां धरां धारयता त्वया हि मे; महत् प्रियं शेष कृतं भविष्यति 01032022 सूत उवाच 01032022a तथेति कृत्वा विवरं प्रविश्य स; प्रभुर् भुवो भुजगवराग्रजः स्थितः 01032022c बिभर्ति देवीं शिरसा महीम् इमां; समुद्रनेमिं परिगृह्य सर्वतः 01032023 ब्रह्मोवाच 01032023a शेषो ऽसि नागोत्तम धर्मदेवो; महीम् इमां धारयसे यद् एकः 01032023c अनन्तभोगः परिगृह्य सर्वां; यथाहम् एवं बलभिद् यथा वा 01032024 सूत उवाच 01032024a अधो भूमेर् वसत्य् एवं नागो ऽनन्तः प्रतापवान् 01032024c धारयन् वसुधाम् एकः शासनाद् ब्रह्मणो विभुः 01032025a सुपर्णं च सखायं वै भगवान् अमरोत्तमः 01032025c प्रादाद् अनन्ताय तदा वैनतेयं पितामहः 01033001 सूत उवाच 01033001a मातुः सकाशात् तं शापं श्रुत्वा पन्नगसत्तमः 01033001c वासुकिश् चिन्तयाम् आस शापो ऽयं न भवेत् कथम् 01033002a ततः स मन्त्रयाम् आस भ्रातृभिः सह सर्वशः 01033002c ऐरावतप्रभृतिभिर् ये स्म धर्मपरायणाः 01033003 वासुकिर् उवाच 01033003a अयं शापो यथोद्दिष्टो विदितं वस् तथानघाः 01033003c तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे 01033004a सर्वेषाम् एव शापानां प्रतिघातो हि विद्यते 01033004c न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः 01033005a अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः 01033005c शप्ता इत्य् एव मे श्रुत्वा जायते हृदि वेपथुः 01033006a नूनं सर्वविनाशो ऽयम् अस्माकं समुदाहृतः 01033006c न ह्य् एनां सो ऽव्ययो देवः शपन्तीं प्रत्यषेधयत् 01033007a तस्मात् संमन्त्रयामो ऽत्र भुजगानाम् अनामयम् 01033007c यथा भवेत सर्वेषां मा नः कालो ऽत्यगाद् अयम् 01033008a अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे 01033008c यथा नष्टं पुरा देवा गूढम् अग्निं गुहागतम् 01033009a यथा स यज्ञो न भवेद् यथा वापि पराभवेत् 01033009c जनमेजयस्य सर्पाणां विनाशकरणाय हि 01033010 सूत उवाच 01033010a तथेत्य् उक्त्वा तु ते सर्वे काद्रवेयाः समागताः 01033010c समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः 01033011a एके तत्राब्रुवन् नागा वयं भूत्वा द्विजर्षभाः 01033011c जनमेजयं तं भिक्षामो यज्ञस् ते न भवेद् इति 01033012a अपरे त्व् अब्रुवन् नागास् तत्र पण्डितमानिनः 01033012c मन्त्रिणो ऽस्य वयं सर्वे भविष्यामः सुसंमताः 01033013a स नः प्रक्ष्यति सर्वेषु कार्येष्व् अर्थविनिश्चयम् 01033013c तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते 01033014a स नो बहुमतान् राजा बुद्ध्वा बुद्धिमतां वरः 01033014c यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् 01033015a दर्शयन्तो बहून् दोषान् प्रेत्य चेह च दारुणान् 01033015c हेतुभिः कारणैश् चैव यथा यज्ञो भवेन् न सः 01033016a अथ वा य उपाध्यायः क्रतौ तस्मिन् भविष्यति 01033016c सर्पसत्रविधानज्ञो राजकार्यहिते रतः 01033017a तं गत्वा दशतां कश् चिद् भुजगः स मरिष्यति 01033017c तस्मिन् हते यज्ञकरे क्रतुः स न भविष्यति 01033018a ये चान्ये सर्पसत्रज्ञा भविष्यन्त्य् अस्य ऋत्विजः 01033018c तांश् च सर्वान् दशिष्यामः कृतम् एवं भविष्यति 01033019a तत्रापरे ऽमन्त्रयन्त धर्मात्मानो भुजंगमाः 01033019c अबुद्धिर् एषा युष्माकं ब्रह्महत्या न शोभना 01033020a सम्यक् सद्धर्ममूला हि व्यसने शान्तिर् उत्तमा 01033020c अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज् जगत् 01033021a अपरे त्व् अब्रुवन् नागाः समिद्धं जातवेदसम् 01033021c वर्षैर् निर्वापयिष्यामो मेघा भूत्वा सविद्युतः 01033022a स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः 01033022c प्रमत्तानां हरन्त्व् आशु विघ्न एवं भविष्यति 01033023a यज्ञे वा भुजगास् तस्मिञ् शतशो ऽथ सहस्रशः 01033023c जनं दशन्तु वै सर्वम् एवं त्रासो भविष्यति 01033024a अथ वा संस्कृतं भोज्यं दूषयन्तु भुजंगमाः 01033024c स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना 01033025a अपरे त्व् अब्रुवंस् तत्र ऋत्विजो ऽस्य भवामहे 01033025c यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति 01033025e वश्यतां च गतो ऽसौ नः करिष्यति यथेप्षितम् 01033026a अपरे त्व् अब्रुवंस् तत्र जले प्रक्रीडितं नृपम् 01033026c गृहम् आनीय बध्नीमः क्रतुर् एवं भवेन् न सः 01033027a अपरे त्व् अब्रुवंस् तत्र नागाः सुकृतकारिणः 01033027c दशामैनं प्रगृह्याशु कृतम् एवं भविष्यति 01033027e छिन्नं मूलम् अनर्थानां मृते तस्मिन् भविष्यति 01033028a एषा वै नैष्ठिकी बुद्धिः सर्वेषाम् एव संमता 01033028c यथा वा मन्यसे राजंस् तत् क्षिप्रं संविधीयताम् 01033029a इत्य् उक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् 01033029c वासुकिश् चापि संचिन्त्य तान् उवाच भुजंगमान् 01033030a नैषा वो नैष्ठिकी बुद्धिर् मता कर्तुं भुजंगमाः 01033030c सर्वेषाम् एव मे बुद्धिः पन्नगानां न रोचते 01033031a किं त्व् अत्र संविधातव्यं भवतां यद् भवेद् धितम् 01033031c अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ 01034001 सूत उवाच 01034001a श्रुत्वा तु वचनं तेषां सर्वेषाम् इति चेति च 01034001c वासुकेश् च वचः श्रुत्वा एलापत्रो ऽब्रवीद् इदम् 01034002a न स यज्ञो न भविता न स राजा तथाविधः 01034002c जनमेजयः पाण्डवेयो यतो ऽस्माकं महाभयम् 01034003a दैवेनोपहतो राजन् यो भवेद् इह पूरुषः 01034003c स दैवम् एवाश्रयते नान्यत् तत्र परायणम् 01034004a तद् इदं दैवम् अस्माकं भयं पन्नगसत्तमाः 01034004c दैवम् एवाश्रयामो ऽत्र शृणुध्वं च वचो मम 01034005a अहं शापे समुत्सृष्टे समश्रौषं वचस् तदा 01034005c मातुर् उत्सङ्गम् आरूढो भयात् पन्नगसत्तमाः 01034006a देवानां पन्नगश्रेष्ठास् तीक्ष्णास् तीक्ष्णा इति प्रभो 01034006c पितामहम् उपागम्य दुःखार्तानां महाद्युते 01034007 देवा ऊचुः 01034007a का हि लब्ध्वा प्रियान् पुत्राञ् शपेद् एवं पितामह 01034007c ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः 01034008a तथेति च वचस् तस्यास् त्वयाप्य् उक्तं पितामह 01034008c एतद् इच्छाम विज्ञातुं कारणं यन् न वारिता 01034009 ब्रह्मोवाच 01034009a बहवः पन्नगास् तीक्ष्णा भीमवीर्या विषोल्बणाः 01034009c प्रजानां हितकामो ऽहं न निवारितवांस् तदा 01034010a ये दन्दशूकाः क्षुद्राश् च पापचारा विषोल्बणाः 01034010c तेषां विनाशो भविता न तु ये धर्मचारिणः 01034011a यन्निमित्तं च भविता मोक्षस् तेषां महाभयात् 01034011c पन्नगानां निबोधध्वं तस्मिन् काले तथागते 01034012a यायावरकुले धीमान् भविष्यति महान् ऋषिः 01034012c जरत्कारुर् इति ख्यातस् तेजस्वी नियतेन्द्रियः 01034013a तस्य पुत्रो जरत्कारोर् उत्पत्स्यति महातपाः 01034013c आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा 01034013e तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः 01034014 देवा ऊचुः 01034014a स मुनिप्रवरो देव जरत्कारुर् महातपाः 01034014c कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् 01034015 ब्रह्मोवाच 01034015a सनामायां सनामा स कन्यायां द्विजसत्तमः 01034015c अपत्यं वीर्यवान् देवा वीर्यवज् जनयिष्यति 01034016 एलापत्र उवाच 01034016a एवम् अस्त्व् इति तं देवाः पितामहम् अथाब्रुवन् 01034016c उक्त्वा चैवं गता देवाः स च देवः पितामहः 01034017a सो ऽहम् एवं प्रपश्यामि वासुके भगिनीं तव 01034017c जरत्कारुर् इति ख्यातां तां तस्मै प्रतिपादय 01034018a भैक्षवद् भिक्षमाणाय नागानां भयशान्तये 01034018c ऋषये सुव्रताय त्वम् एष मोक्षः श्रुतो मया 01035001 सूत उवाच 01035001a एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम 01035001c सर्वे प्रहृष्टमनसः साधु साध्व् इत्य् अपूजयन् 01035002a ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत 01035002c जरत्कारुं स्वसारं वै परं हर्षम् अवाप च 01035003a ततो नातिमहान् कालः समतीत इवाभवत् 01035003c अथ देवासुराः सर्वे ममन्थुर् वरुणालयम् 01035004a तत्र नेत्रम् अभून् नागो वासुकिर् बलिनां वरः 01035004c समाप्यैव च तत् कर्म पितामहम् उपागमन् 01035005a देवा वासुकिना सार्धं पितामहम् अथाब्रुवन् 01035005c भगवञ् शापभीतो ऽयं वासुकिस् तप्यते भृशम् 01035006a तस्येदं मानसं शल्यं समुद्धर्तुं त्वम् अर्हसि 01035006c जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः 01035007a हितो ह्य् अयं सदास्माकं प्रियकारी च नागराट् 01035007c कुरु प्रसादं देवेश शमयास्य मनोज्वरम् 01035008 ब्रह्मोवाच 01035008a मयैवैतद् वितीर्णं वै वचनं मनसामराः 01035008c एलापत्रेण नागेन यद् अस्याभिहितं पुरा 01035009a तत् करोत्व् एष नागेन्द्रः प्राप्तकालं वचस् तथा 01035009c विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः 01035010a उत्पन्नः स जरत्कारुस् तपस्य् उग्रे रतो द्विजः 01035010c तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु 01035011a यद् एलापत्रेण वचस् तदोक्तं भुजगेन ह 01035011c पन्नगानां हितं देवास् तत् तथा न तद् अन्यथा 01035012 सूत उवाच 01035012a एतच् छ्रुत्वा स नागेन्द्रः पितामहवचस् तदा 01035012c सर्पान् बहूञ् जरत्कारौ नित्ययुक्तान् समादधत् 01035013a जरत्कारुर् यदा भार्याम् इच्छेद् वरयितुं प्रभुः 01035013c शीघ्रम् एत्य ममाख्येयं तन् नः श्रेयो भविष्यति 01036001 शौनक उवाच 01036001a जरत्कारुर् इति प्रोक्तं यत् त्वया सूतनन्दन 01036001c इच्छाम्य् एतद् अहं तस्य ऋषेः श्रोतुं महात्मनः 01036002a किं कारणं जरत्कारोर् नामैतत् प्रथितं भुवि 01036002c जरत्कारुनिरुक्तं त्वं यथावद् वक्तुम् अर्हसि 01036003 सूत उवाच 01036003a जरेति क्षयम् आहुर् वै दारुणं कारुसंज्ञितम् 01036003c शरीरं कारु तस्यासीत् तत् स धीमाञ् शनैः शनैः 01036004a क्षपयाम् आस तीव्रेण तपसेत्य् अत उच्यते 01036004c जरत्कारुर् इति ब्रह्मन् वासुकेर् भगिनी तथा 01036005a एवम् उक्तस् तु धर्मात्मा शौनकः प्राहसत् तदा 01036005c उग्रश्रवसम् आमन्त्र्य उपपन्नम् इति ब्रुवन् 01036006 सूत उवाच 01036006a अथ कालस्य महतः स मुनिः संशितव्रतः 01036006c तपस्य् अभिरतो धीमान् न दारान् अभ्यकाङ्क्षत 01036007a स ऊर्ध्वरेतास् तपसि प्रसक्तः; स्वाध्यायवान् वीतभयक्लमः सन् 01036007c चचार सर्वां पृथिवीं महात्मा; न चापि दारान् मनसाप्य् अकाङ्क्षत् 01036008a ततो ऽपरस्मिन् संप्राप्ते काले कस्मिंश् चिद् एव तु 01036008c परिक्षिद् इति विख्यातो राजा कौरववंशभृत् 01036009a यथा पाण्डुर् महाबाहुर् धनुर्धरवरो भुवि 01036009c बभूव मृगयाशीलः पुरास्य प्रपितामहः 01036010a मृगान् विध्यन् वराहांश् च तरक्षून् महिषांस् तथा 01036010c अन्यांश् च विविधान् वन्यांश् चचार पृथिवीपतिः 01036011a स कदा चिन् मृगं विद्ध्वा बाणेन नतपर्वणा 01036011c पृष्ठतो धनुर् आदाय ससार गहने वने 01036012a यथा हि भगवान् रुद्रो विद्ध्वा यज्ञमृगं दिवि 01036012c अन्वगच्छद् धनुष्पाणिः पर्यन्वेषंस् ततस् ततः 01036013a न हि तेन मृगो विद्धो जीवन् गच्छति वै वनम् 01036013c पूर्वरूपं तु तन् नूनम् आसीत् स्वर्गगतिं प्रति 01036013e परिक्षितस् तस्य राज्ञो विद्धो यन् नष्टवान् मृगः 01036014a दूरं चापहृतस् तेन मृगेण स महीपतिः 01036014c परिश्रान्तः पिपासार्त आससाद मुनिं वने 01036015a गवां प्रचारेष्व् आसीनं वत्सानां मुखनिःसृतम् 01036015c भूयिष्ठम् उपयुञ्जानं फेनम् आपिबतां पयः 01036016a तम् अभिद्रुत्य वेगेन स राजा संशितव्रतम् 01036016c अपृच्छद् धनुर् उद्यम्य तं मुनिं क्षुच्छ्रमान्वितः 01036017a भो भो ब्रह्मन्न् अहं राजा परिक्षिद् अभिमन्युजः 01036017c मया विद्धो मृगो नष्टः कच्चित् त्वं दृष्टवान् असि 01036018a स मुनिस् तस्य नोवाच किं चिन् मौनव्रते स्थितः 01036018c तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् 01036019a धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत 01036019c न च किं चिद् उवाचैनं शुभं वा यदि वाशुभम् 01036020a स राजा क्रोधम् उत्सृज्य व्यथितस् तं तथागतम् 01036020c दृष्ट्वा जगाम नगरम् ऋषिस् त्व् आस्ते तथैव सः 01036021a तरुणस् तस्य पुत्रो ऽभूत् तिग्मतेजा महातपाः 01036021c शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः 01036022a स देवं परम् ईशानं सर्वभूतहिते रतम् 01036022c ब्रह्माणम् उपतस्थे वै काले काले सुसंयतः 01036022e स तेन समनुज्ञातो ब्रह्मणा गृहम् एयिवान् 01036023a सख्योक्तः क्रीडमानेन स तत्र हसता किल 01036023c संरम्भी कोपनो ऽतीव विषकल्प ऋषेः सुतः 01036023e ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम 01036024a तेजस्विनस् तव पिता तथैव च तपस्विनः 01036024c शवं स्कन्धेन वहति मा शृङ्गिन् गर्वितो भव 01036025a व्याहरत्स्व् ऋषिपुत्रेषु मा स्म किं चिद् वचो वदीः 01036025c अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु 01036026a क्व ते पुरुषमानित्वं क्व ते वाचस् तथाविधाः 01036026c दर्पजाः पितरं यस् त्वं द्रष्टा शवधरं तथा 01037001 सूत उवाच 01037001a एवम् उक्तः स तेजस्वी शृङ्गी कोपसमन्वितः 01037001c मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना 01037002a स तं कृशम् अभिप्रेष्क्य सूनृतां वाचम् उत्सृजन् 01037002c अपृच्छत कथं तातः स मे ऽद्य मृतधारकः 01037003 कृश उवाच 01037003a राज्ञा परिक्षिता तात मृगयां परिधावता 01037003c अवसक्तः पितुस् ते ऽद्य मृतः स्कन्धे भुजंगमः 01037004 शृङ्ग्य् उवाच 01037004a किं मे पित्रा कृतं तस्य राज्ञो ऽनिष्टं दुरात्मनः 01037004c ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् 01037005 कृश उवाच 01037005a स राजा मृगयां यातः परिक्षिद् अभिमन्युजः 01037005c ससार मृगम् एकाकी विद्ध्वा बाणेन पत्रिणा 01037006a न चापश्यन् मृगं राजा चरंस् तस्मिन् महावने 01037006c पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् 01037007a तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः 01037007c पुनः पुनर् मृगं नष्टं पप्रच्छ पितरं तव 01037008a स च मौनव्रतोपेतो नैव तं प्रत्यभाषत 01037008c तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् 01037009a शृङ्गिंस् तव पिताद्यासौ तथैवास्ते यतव्रतः 01037009c सो ऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् 01037010 सूत उवाच 01037010a श्रुत्वैवम् ऋषिपुत्रस् तु दिवं स्तब्ध्वेव विष्ठितः 01037010c कोपसंरक्तनयनः प्रज्वलन्न् इव मन्युना 01037011a आविष्टः स तु कोपेन शशाप नृपतिं तदा 01037011c वार्य् उपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः 01037012 शृङ्ग्य् उवाच 01037012a यो ऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च 01037012c स्कन्धे मृतम् अवास्राक्षीत् पन्नगं राजकिल्बिषी 01037013a तं पापम् अतिसंक्रुद्धस् तक्षकः पन्नगोत्तमः 01037013c आशीविषस् तिग्मतेजा मद्वाक्यबलचोदितः 01037014a सप्तरात्रादितो नेता यमस्य सदनं प्रति 01037014c द्विजानाम् अवमन्तारं कुरूणाम् अयशस्करम् 01037015 सूत उवाच 01037015a इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरम् अभ्ययात् 01037015c आसीनं गोचरे तस्मिन् वहन्तं शवपन्नगम् 01037016a स तम् आलक्ष्य पितरं शृङ्गी स्कन्धगतेन वै 01037016c शवेन भुजगेनासीद् भूयः क्रोधसमन्वितः 01037017a दुःखाच् चाश्रूणि मुमुचे पितरं चेदम् अब्रवीत् 01037017c श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना 01037018a राज्ञा परिक्षिता कोपाद् अशपं तम् अहं नृपम् 01037018c यथार्हति स एवोग्रं शापं कुरुकुलाधमः 01037019a सप्तमे ऽहनि तं पापं तक्षकः पन्नगोत्तमः 01037019c वैवस्वतस्य भवनं नेता परमदारुणम् 01037020a तम् अब्रवीत् पिता ब्रह्मंस् तथा कोपसमन्वितम् 01037020c न मे प्रियं कृतं तात नैष धर्मस् तपस्विनाम् 01037021a वयं तस्य नरेन्द्रस्य विषये निवसामहे 01037021c न्यायतो रक्षितास् तेन तस्य पापं न रोचये 01037022a सर्वथा वर्तमानस्य राज्ञो ह्य् अस्मद्विधैः सदा 01037022c क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः 01037023a यदि राजा न रक्षेत पीडा वै नः परा भवेत् 01037023c न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् 01037024a रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः 01037024c चरामो विपुलं धर्मं तेषां चांशो ऽस्ति धर्मतः 01037025a परिक्षित् तु विशेषेण यथास्य प्रपितामहः 01037025c रक्षत्य् अस्मान् यथा राज्ञा रक्षितव्याः प्रजास् तथा 01037026a तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना 01037026c अजानता व्रतम् इदं कृतम् एतद् असंशयम् 01037027a तस्माद् इदं त्वया बाल्यात् सहसा दुष्कृतं कृतम् 01037027c न ह्य् अर्हति नृपः शापम् अस्मत्तः पुत्र सर्वथा 01038001 शृङ्ग्य् उवाच 01038001a यद्य् एतत् साहसं तात यदि वा दुष्कृतं कृतम् 01038001c प्रियं वाप्य् अप्रियं वा ते वाग् उक्ता न मृषा मया 01038002a नैवान्यथेदं भविता पितर् एष ब्रवीमि ते 01038002c नाहं मृषा प्रब्रवीमि स्वैरेष्व् अपि कुतः शपन् 01038003 शमीक उवाच 01038003a जानाम्य् उग्रप्रभावं त्वां पुत्र सत्यगिरं तथा 01038003c नानृतं ह्य् उक्तपूर्वं ते नैतन् मिथ्या भविष्यति 01038004a पित्रा पुत्रो वयःस्थो ऽपि सततं वाच्य एव तु 01038004c यथा स्याद् गुणसंयुक्तः प्राप्नुयाच् च महद् यशः 01038005a किं पुनर् बाल एव त्वं तपसा भावितः प्रभो 01038005c वर्धते च प्रभवतां कोपो ऽतीव महात्मनाम् 01038006a सो ऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर 01038006c पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् 01038007a स त्वं शमयुतो भूत्वा वन्यम् आहारम् आहरन् 01038007c चर क्रोधम् इमं त्यक्त्वा नैवं धर्मं प्रहास्यसि 01038008a क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम् 01038008c ततो धर्मविहीनानां गतिर् इष्टा न विद्यते 01038009a शम एव यतीनां हि क्षमिणां सिद्धिकारकः 01038009c क्षमावताम् अयं लोकः परश् चैव क्षमावताम् 01038010a तस्माच् चरेथाः सततं क्षमाशीलो जितेन्द्रियः 01038010c क्षमया प्राप्स्यसे लोकान् ब्रह्मणः समनन्तरान् 01038011a मया तु शमम् आस्थाय यच् छक्यं कर्तुम् अद्य वै 01038011c तत् करिष्ये ऽद्य ताताहं प्रेषयिष्ये नृपाय वै 01038012a मम पुत्रेण शप्तो ऽसि बालेनाकृतबुद्धिना 01038012c ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्न् अमर्षिणा 01038013 सूत उवाच 01038013a एवमादिश्य शिष्यं स प्रेषयाम् आस सुव्रतः 01038013c परिक्षिते नृपतये दयापन्नो महातपाः 01038014a संदिश्य कुशलप्रश्नं कार्यवृत्तान्तम् एव च 01038014c शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् 01038015a सो ऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् 01038015c विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर् निवेदितः 01038016a पूजितश् च नरेन्द्रेण द्विजो गौरमुखस् ततः 01038016c आचख्यौ परिविश्रान्तो राज्ञे सर्वम् अशेषतः 01038016e शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ 01038017a शमीको नाम राजेन्द्र विषये वर्तते तव 01038017c ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः 01038018a तस्य त्वया नरव्याघ्र सर्पः प्राणैर् वियोजितः 01038018c अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम 01038018e क्षान्तवांस् तव तत् कर्म पुत्रस् तस्य न चक्षमे 01038019a तेन शप्तो ऽसि राजेन्द्र पितुर् अज्ञातम् अद्य वै 01038019c तक्षकः सप्तरात्रेण मृत्युस् ते वै भविष्यति 01038020a तत्र रक्षां कुरुष्वेति पुनः पुनर् अथाब्रवीत् 01038020c तद् अन्यथा न शक्यं च कर्तुं केन चिद् अप्य् उत 01038021a न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् 01038021c ततो ऽहं प्रेषितस् तेन तव राजन् हितार्थिना 01038022a इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः 01038022c पर्यतप्यत तत् पापं कृत्वा राजा महातपाः 01038023a तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा 01038023c भूय एवाभवद् राजा शोकसंतप्तमानसः 01038024a अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु 01038024c पर्यतप्यत भूयो ऽपि कृत्वा तत् किल्बिषं मुनेः 01038025a न हि मृत्युं तथा राजा श्रुत्वा वै सो ऽन्वतप्यत 01038025c अशोचद् अमरप्रख्यो यथा कृत्वेह कर्म तत् 01038026a ततस् तं प्रेषयाम् आस राजा गौरमुखं तदा 01038026c भूयः प्रसादं भगवान् करोत्व् इति ममेति वै 01038027a तस्मिंश् च गतमात्रे वै राजा गौरमुखे तदा 01038027c मन्त्रिभिर् मन्त्रयाम् आस सह संविग्नमानसः 01038028a निश्चित्य मन्त्रिभिश् चैव सहितो मन्त्रतत्त्ववित् 01038028c प्रासादं कारयाम् आस एकस्तम्भं सुरक्षितम् 01038029a रक्षां च विदधे तत्र भिषजश् चौषधानि च 01038029c ब्राह्मणान् सिद्धमन्त्रांश् च सर्वतो वै न्यवेशयत् 01038030a राजकार्याणि तत्रस्थः सर्वाण्य् एवाकरोच् च सः 01038030c मन्त्रिभिः सह धर्मज्ञः समन्तात् परिरक्षितः 01038031a प्राप्ते तु दिवसे तस्मिन् सप्तमे द्विजसत्तम 01038031c काश्यपो ऽभ्यागमद् विद्वांस् तं राजानं चिकित्सितुम् 01038032a श्रुतं हि तेन तद् अभूद् अद्य तं राजसत्तमम् 01038032c तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् 01038033a तं दष्टं पन्नगेन्द्रेण करिष्ये ऽहम् अपज्वरम् 01038033c तत्र मे ऽर्थश् च धर्मश् च भवितेति विचिन्तयन् 01038034a तं ददर्श स नागेन्द्रस् तक्षकः काश्यपं पथि 01038034c गच्छन्तम् एकमनसं द्विजो भूत्वा वयोतिगः 01038035a तम् अब्रवीत् पन्नगेन्द्रः काश्यपं मुनिपुंगवम् 01038035c क्व भवांस् त्वरितो याति किं च कार्यं चिकीर्षति 01038036 काश्यप उवाच 01038036a नृपं कुरुकुलोत्पन्नं परिक्षितम् अरिंदमम् 01038036c तक्षकः पन्नगश्रेष्ठस् तेजसाद्य प्रधक्ष्यति 01038037a तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा 01038037c पाण्डवानां कुलकरं राजानम् अमितौजसम् 01038037e गच्छामि सौम्य त्वरितं सद्यः कर्तुम् अपज्वरम् 01038038 तक्षक उवाच 01038038a अहं स तक्षको ब्रह्मंस् तं धक्ष्यामि महीपतिम् 01038038c निवर्तस्व न शक्तस् त्वं मया दष्टं चिकित्सितुम् 01038039 काश्यप उवाच 01038039a अहं तं नृपतिं नाग त्वया दष्टम् अपज्वरम् 01038039c करिष्य इति मे बुद्धिर् विद्याबलम् उपाश्रितः 01039001 तक्षक उवाच 01039001a दष्टं यदि मयेह त्वं शक्तः किं चिच् चिकित्सितुम् 01039001c ततो वृक्षं मया दष्टम् इमं जीवय काश्यप 01039002a परं मन्त्रबलं यत् ते तद् दर्शय यतस्व च 01039002c न्यग्रोधम् एनं धक्ष्यामि पश्यतस् ते द्विजोत्तम 01039003 काश्यप उवाच 01039003a दश नागेन्द्र वृक्षं त्वं यम् एनम् अभिमन्यसे 01039003c अहम् एनं त्वया दष्टं जीवयिष्ये भुजंगम 01039004 सूत उवाच 01039004a एवम् उक्तः स नागेन्द्रः काश्यपेन महात्मना 01039004c अदशद् वृक्षम् अभ्येत्य न्यग्रोधं पन्नगोत्तमः 01039005a स वृक्षस् तेन दष्टः सन् सद्य एव महाद्युते 01039005c आशीविषविषोपेतः प्रजज्वाल समन्ततः 01039006a तं दग्ध्वा स नगं नागः काश्यपं पुनर् अब्रवीत् 01039006c कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् 01039007a भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा 01039007c भस्म सर्वं समाहृत्य काश्यपो वाक्यम् अब्रवीत् 01039008a विद्याबलं पन्नगेन्द्र पश्य मे ऽस्मिन् वनस्पतौ 01039008c अहं संजीवयाम्य् एनं पश्यतस् ते भुजंगम 01039009a ततः स भगवान् विद्वान् काश्यपो द्विजसत्तमः 01039009c भस्मराशीकृतं वृक्षं विद्यया समजीवयत् 01039010a अङ्कुरं तं स कृतवांस् ततः पर्णद्वयान्वितम् 01039010c पलाशिनं शाखिनं च तथा विटपिनं पुनः 01039011a तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना 01039011c उवाच तक्षको ब्रह्मन्न् एतद् अत्यद्भुतं त्वयि 01039012a विप्रेन्द्र यद् विषं हन्या मम वा मद्विधस्य वा 01039012c कं त्वम् अर्थम् अभिप्रेप्सुर् यासि तत्र तपोधन 01039013a यत् ते ऽभिलषितं प्राप्तुं फलं तस्मान् नृपोत्तमात् 01039013c अहम् एव प्रदास्यामि तत् ते यद्य् अपि दुर्लभम् 01039014a विप्रशापाभिभूते च क्षीणायुषि नराधिपे 01039014c घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् 01039015a ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् 01039015c विरश्मिर् इव घर्मांशुर् अन्तर्धानम् इतो व्रजेत् 01039016 काश्यप उवाच 01039016a धनार्थी याम्य् अहं तत्र तन् मे दित्स भुजंगम 01039016c ततो ऽहं विनिवर्तिष्ये गृहायोरगसत्तम 01039017 तक्षक उवाच 01039017a यावद् धनं प्रार्थयसे तस्माद् राज्ञस् ततो ऽधिकम् 01039017c अहं ते ऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम 01039018 सूत उवाच 01039018a तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः 01039018c प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् 01039019a दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा 01039019c क्षीणायुषं पाण्डवेयम् अपावर्तत काश्यपः 01039019e लब्ध्वा वित्तं मुनिवरस् तक्षकाद् यावद् ईप्सितम् 01039020a निवृत्ते काश्यपे तस्मिन् समयेन महात्मनि 01039020c जगाम तक्षकस् तूर्णं नगरं नागसाह्वयम् 01039021a अथ शुश्राव गच्छन् स तक्षको जगतीपतिम् 01039021c मन्त्रागदैर् विषहरै रक्ष्यमाणं प्रयत्नतः 01039022a स चिन्तयाम् आस तदा मायायोगेन पार्थिवः 01039022c मया वञ्चयितव्यो ऽसौ क उपायो भवेद् इति 01039023a ततस् तापसरूपेण प्राहिणोत् स भुजंगमान् 01039023c फलपत्रोदकं गृह्य राज्ञे नागो ऽथ तक्षकः 01039024 तक्षक उवाच 01039024a गच्छध्वं यूयम् अव्यग्रा राजानं कार्यवत्तया 01039024c फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् 01039025 सूत उवाच 01039025a ते तक्षकसमादिष्टास् तथा चक्रुर् भुजंगमाः 01039025c उपनिन्युस् तथा राज्ञे दर्भान् आपः फलानि च 01039026a तच् च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् 01039026c कृत्वा च तेषां कार्याणि गम्यताम् इत्य् उवाच तान् 01039027a गतेषु तेषु नागेषु तापसच्छद्मरूपिषु 01039027c अमात्यान् सुहृदश् चैव प्रोवाच स नराधिपः 01039028a भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः 01039028c तापसैर् उपनीतानि फलानि सहिता मया 01039029a ततो राजा ससचिवः फलान्य् आदातुम् ऐच्छत 01039029c यद् गृहीतं फलं राज्ञा तत्र कृमिर् अभूद् अणुः 01039029e ह्रस्वकः कृष्णनयनस् ताम्रो वर्णेन शौनक 01039030a स तं गृह्य नृपश्रेष्ठः सचिवान् इदम् अब्रवीत् 01039030c अस्तम् अभ्येति सविता विषाद् अद्य न मे भयम् 01039031a सत्यवाग् अस्तु स मुनिः कृमिको मां दशत्व् अयम् 01039031c तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् 01039032a ते चैनम् अन्ववर्तन्त मन्त्रिणः कालचोदिताः 01039032c एवम् उक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह 01039032e कृमिकं प्राहसत् तूर्णं मुमूर्षुर् नष्टचेतनः 01039033a हसन्न् एव च भोगेन तक्षकेणाभिवेष्टितः 01039033c तस्मात् फलाद् विनिष्क्रम्य यत् तद् राज्ञे निवेदितम् 01040001 सूत उवाच 01040001a तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् 01040001c विवर्णवदनाः सर्वे रुरुदुर् भृशदुःखिताः 01040002a तं तु नादं ततः श्रुत्वा मन्त्रिणस् ते प्रदुद्रुवुः 01040002c अपश्यंश् चैव ते यान्तम् आकाशे नागम् अद्भुतम् 01040003a सीमन्तम् इव कुर्वाणं नभसः पद्मवर्चसम् 01040003c तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः 01040004a ततस् तु ते तद् गृहम् अग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः 01040004c भयात् परित्यज्य दिशः प्रपेदिरे; पपात तच् चाशनिताडितं यथा 01040005a ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः 01040005c शुचिर् द्विजो राजपुरोहितस् तदा; तथैव ते तस्य नृपस्य मन्त्रिणः 01040006a नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः 01040006c नृपं यम् आहुस् तम् अमित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः 01040007a स बाल एवार्यमतिर् नृपोत्तमः; सहैव तैर् मन्त्रिपुरोहितैस् तदा 01040007c शशास राज्यं कुरुपुंगवाग्रजो; यथास्य वीरः प्रपितामहस् तथा 01040008a ततस् तु राजानम् अमित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः 01040008c सुवर्णवर्माणम् उपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः 01040009a ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः 01040009c स चापि तां प्राप्य मुदा युतो ऽभवन्; न चान्यनारीषु मनो दधे क्व चित् 01040010a सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान् 01040010c तथा स राजन्यवरो विजह्रिवान्; यथोर्वशीं प्राप्य पुरा पुरूरवाः 01040011a वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम् 01040011c भावेन रामा रमयां बभूव वै; विहारकालेष्व् अवरोधसुन्दरी 01041001 सूत उवाच 01041001a एतस्मिन्न् एव काले तु जरत्कारुर् महातपाः 01041001c चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः 01041002a चरन् दीक्षां महातेजा दुश्चराम् अकृतात्मभिः 01041002c तीर्थेष्व् आप्लवनं कुर्वन् पुण्येषु विचचार ह 01041003a वायुभक्षो निराहारः शुष्यन्न् अहरहर् मुनिः 01041003c स ददर्श pitqn गर्ते लम्बमानान् अधोमुखान् 01041004a एकतन्त्ववशिष्टं वै वीरणस्तम्बम् आश्रितान् 01041004c तं च तन्तुं शनैर् आखुम् आददानं बिलाश्रयम् 01041005a निराहारान् कृशान् दीनान् गर्ते ''र्तांस् त्राणम् इच्छतः 01041005c उपसृत्य स तान् दीनान् दीनरूपो ऽभ्यभाषत 01041006a के भवन्तो ऽवलम्बन्ते वीरणस्तम्बम् आश्रिताः 01041006c दुर्बलं खादितैर् मूलैर् आखुना बिलवासिना 01041007a वीरणस्तम्बके मूलं यद् अप्य् एकम् इह स्थितम् 01041007c तद् अप्य् अयं शनैर् आखुर् आदत्ते दशनैः शितैः 01041008a छेत्स्यते ऽल्पावशिष्टत्वाद् एतद् अप्य् अचिराद् इव 01041008c ततः स्थ पतितारो ऽत्र गर्ते अस्मिन्न् अधोमुखाः 01041009a ततो मे दुःखम् उत्पन्नं दृष्ट्वा युष्मान् अधोमुखान् 01041009c कृच्छ्राम् आपदम् आपन्नान् प्रियं किं करवाणि वः 01041010a तपसो ऽस्य चतुर्थेन तृतीयेनापि वा पुनः 01041010c अर्धेन वापि निस्तर्तुम् आपदं ब्रूत माचिरम् 01041011a अथ वापि समग्रेण तरन्तु तपसा मम 01041011c भवन्तः सर्व एवास्मात् कामम् एवं विधीयताम् 01041012 पितर ऊचुः 01041012a ऋद्धो भवान् ब्रह्मचारी यो नस् त्रातुम् इहेच्छति 01041012c न तु विप्राग्र्य तपसा शक्यम् एतद् व्यपोहितुम् 01041013a अस्ति नस् तात तपसः फलं प्रवदतां वर 01041013c संतानप्रक्षयाद् ब्रह्मन् पतामो निरये ऽशुचौ 01041014a लम्बताम् इह नस् तात न ज्ञानं प्रतिभाति वै 01041014c येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् 01041015a ऋद्धो भवान् महाभागो यो नः शोच्यान् सुदुःखितान् 01041015c शोचस्य् उपेत्य कारुण्याच् छृणु ये वै वयं द्विज 01041016a यायावरा नाम वयम् ऋषयः संशितव्रताः 01041016c लोकात् पुण्याद् इह भ्रष्टाः संतानप्रक्षयाद् विभो 01041017a प्रनष्टं नस् तपः पुण्यं न हि नस् तन्तुर् अस्ति वै 01041017c अस्ति त्व् एको ऽद्य नस् तन्तुः सो ऽपि नास्ति यथा तथा 01041018a मन्दभाग्यो ऽल्पभाग्यानां बन्धुः स किल नः कुले 01041018c जरत्कारुर् इति ख्यातो वेदवेदाङ्गपारगः 01041018e नियतात्मा महात्मा च सुव्रतः सुमहातपाः 01041019a तेन स्म तपसो लोभात् कृच्छ्रम् आपादिता वयम् 01041019c न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश् चन 01041020a तस्माल् लम्बामहे गर्ते नष्टसंज्ञा ह्य् अनाथवत् 01041020c स वक्तव्यस् त्वया दृष्ट्वा अस्माकं नाथवत्तया 01041021a पितरस् ते ऽवलम्बन्ते गर्ते दीना अधोमुखाः 01041021c साधु दारान् कुरुष्वेति प्रजायस्वेति चाभिभो 01041021e कुलतन्तुर् हि नः शिष्टस् त्वम् एवैकस् तपोधन 01041022a यं तु पश्यसि नो ब्रह्मन् वीरणस्तम्बम् आश्रितान् 01041022c एषो ऽस्माकं कुलस्तम्ब आसीत् स्वकुलवर्धनः 01041023a यानि पश्यसि वै ब्रह्मन् मूलानीहास्य वीरुधः 01041023c एते नस् तन्तवस् तात कालेन परिभक्षिताः 01041024a यत् त्व् एतत् पश्यसि ब्रह्मन् मूलम् अस्यार्धभक्षितम् 01041024c तत्र लम्बामहे सर्वे सो ऽप्य् एकस् तप आस्थितः 01041025a यम् आखुं पश्यसि ब्रह्मन् काल एष महाबलः 01041025c स तं तपोरतं मन्दं शनैः क्षपयते तुदन् 01041025e जरत्कारुं तपोलुब्धं मन्दात्मानम् अचेतसम् 01041026a न हि नस् तत् तपस् तस्य तारयिष्यति सत्तम 01041026c छिन्नमूलान् परिभ्रष्टान् कालोपहतचेतसः 01041026e नरकप्रतिष्ठान् पश्यास्मान् यथा दुष्कृतिनस् तथा 01041027a अस्मासु पतितेष्व् अत्र सह पूर्वैः पितामहैः 01041027c छिन्नः कालेन सो ऽप्य् अत्र गन्ता वै नरकं ततः 01041028a तपो वाप्य् अथ वा यज्ञो यच् चान्यत् पावनं महत् 01041028c तत् सर्वं न समं तात संतत्येति सतां मतम् 01041029a स तात दृष्ट्वा ब्रूयास् त्वं जरत्कारुं तपस्विनम् 01041029c यथादृष्टम् इदं चास्मै त्वयाख्येयम् अशेषतः 01041030a यथा दारान् प्रकुर्यात् स पुत्रांश् चोत्पादयेद् यथा 01041030c तथा ब्रह्मंस् त्वया वाच्यः सो ऽस्माकं नाथवत्तया 01042001 सूत उवाच 01042001a एतच् छ्रुत्वा जरत्कारुर् दुःखशोकपरायणः 01042001c उवाच स्वान् pitqn दुःखाद् बाष्पसंदिग्धया गिरा 01042002a अहम् एव जरत्कारुः किल्बिषी भवतां सुतः 01042002c तद् दण्डं धारयत मे दुष्कृतेर् अकृतात्मनः 01042003 पितर ऊचुः 01042003a पुत्र दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया 01042003c किमर्थं च त्वया ब्रह्मन् न कृतो दारसंग्रहः 01042004 जरत्कारुर् उवाच 01042004a ममायं पितरो नित्यं हृद्य् अर्थः परिवर्तते 01042004c ऊर्ध्वरेताः शरीरं वै प्रापयेयम् अमुत्र वै 01042005a एवं दृष्ट्वा तु भवतः शकुन्तान् इव लम्बतः 01042005c मया निवर्तिता बुद्धिर् ब्रह्मचर्यात् पितामहाः 01042006a करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः 01042006c सनाम्नीं यद्य् अहं कन्याम् उपलप्स्ये कदा चन 01042007a भविष्यति च या का चिद् भैक्षवत् स्वयम् उद्यता 01042007c प्रतिग्रहीता ताम् अस्मि न भरेयं च याम् अहम् 01042008a एवंविधम् अहं कुर्यां निवेशं प्राप्नुयां यदि 01042008c अन्यथा न करिष्ये तु सत्यम् एतत् पितामहाः 01042009 सूत उवाच 01042009a एवम् उक्त्वा तु स pitqMz चचार पृथिवीं मुनिः 01042009c न च स्म लभते भार्यां वृद्धो ऽयम् इति शौनक 01042010a यदा निर्वेदम् आपन्नः पितृभिश् चोदितस् तथा 01042010c तदारण्यं स गत्वोच्चैश् चुक्रोश भृशदुःखितः 01042011a यानि भूतानि सन्तीह स्थावराणि चराणि च 01042011c अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः 01042012a उग्रे तपसि वर्तन्तं पितरश् चोदयन्ति माम् 01042012c निविशस्वेति दुःखार्तास् तेषां प्रियचिकीर्षया 01042013a निवेशार्थ्य् अखिलां भूमिं कन्याभैक्षं चरामि भोः 01042013c दरिद्रो दुःखशीलश् च पितृभिः संनियोजितः 01042014a यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः 01042014c ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् 01042015a मम कन्या सनाम्नी या भैक्षवच् चोद्यता भवेत् 01042015c भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत 01042016a ततस् ते पन्नगा ये वै जरत्कारौ समाहिताः 01042016c ताम् आदाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् 01042017a तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलंकृताम् 01042017c प्रगृह्यारण्यम् अगमत् समीपं तस्य पन्नगः 01042018a तत्र तां भैक्षवत् कन्यां प्रादात् तस्मै महात्मने 01042018c नागेन्द्रो वासुकिर् ब्रह्मन् न स तां प्रत्यगृह्णत 01042019a असनामेति वै मत्वा भरणे चाविचारिते 01042019c मोक्षभावे स्थितश् चापि द्वन्द्वीभूतः परिग्रहे 01042020a ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन 01042020c वासुके भरणं चास्या न कुर्याम् इत्य् उवाच ह 01043001 सूत उवाच 01043001a वासुकिस् त्व् अब्रवीद् वाक्यं जरत्कारुम् ऋषिं तदा 01043001c सनामा तव कन्येयं स्वसा मे तपसान्विता 01043002a भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम 01043002c रक्षणं च करिष्ये ऽस्याः सर्वशक्त्या तपोधन 01043003a प्रतिश्रुते तु नागेन भरिष्ये भगिनीम् इति 01043003c जरत्कारुस् तदा वेश्म भुजगस्य जगाम ह 01043004a तत्र मन्त्रविदां श्रेष्ठस् तपोवृद्धो महाव्रतः 01043004c जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् 01043005a ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् 01043005c जगाम भार्याम् आदाय स्तूयमानो महर्षिभिः 01043006a शयनं तत्र वै क्ळ्प्तं स्पर्ध्यास्तरणसंवृतम् 01043006c तत्र भार्यासहायः स जरत्कारुर् उवास ह 01043007a स तत्र समयं चक्रे भार्यया सह सत्तमः 01043007c विप्रियं मे न कर्तव्यं न च वाच्यं कदा चन 01043008a त्यजेयम् अप्रिये हि त्वां कृते वासं च ते गृहे 01043008c एतद् गृहाण वचनं मया यत् समुदीरितम् 01043009a ततः परमसंविग्ना स्वसा नागपतेस् तु सा 01043009c अतिदुःखान्विता वाचं तम् उवाचैवम् अस्त्व् इति 01043010a तथैव सा च भर्तारं दुःखशीलम् उपाचरत् 01043010c उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी 01043011a ऋतुकाले ततः स्नाता कदा चिद् वासुकेः स्वसा 01043011c भर्तारं तं यथान्यायम् उपतस्थे महामुनिम् 01043012a तत्र तस्याः समभवद् गर्भो ज्वलनसंनिभः 01043012c अतीव तपसा युक्तो वैश्वानरसमद्युतिः 01043012e शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः 01043013a ततः कतिपयाहस्य जरत्कारुर् महातपाः 01043013c उत्सङ्गे ऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् 01043014a तस्मिंश् च सुप्ते विप्रेन्द्रे सवितास्तम् इयाद् गिरिम् 01043014c अह्नः परिक्षये ब्रह्मंस् ततः साचिन्तयत् तदा 01043014e वासुकेर् भगिनी भीता धर्मलोपान् मनस्विनी 01043015a किं नु मे सुकृतं भूयाद् भर्तुर् उत्थापनं न वा 01043015c दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् 01043016a कोपो वा धर्मशीलस्य धर्मलोपो ऽथ वा पुनः 01043016c धर्मलोपो गरीयान् वै स्याद् अत्रेत्य् अकरोन् मनः 01043017a उत्थापयिष्ये यद्य् एनं ध्रुवं कोपं करिष्यति 01043017c धर्मलोपो भवेद् अस्य संध्यातिक्रमणे ध्रुवम् 01043018a इति निश्चित्य मनसा जरत्कारुर् भुजंगमा 01043018c तम् ऋषिं दीप्ततपसं शयानम् अनलोपमम् 01043018e उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी 01043019a उत्तिष्ठ त्वं महाभाग सूर्यो ऽस्तम् उपगच्छति 01043019c संध्याम् उपास्स्व भगवन्न् अपः स्पृष्ट्वा यतव्रतः 01043020a प्रादुष्कृताग्निहोत्रो ऽयं मुहूर्तो रम्यदारुणः 01043020c संध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो 01043021a एवम् उक्तः स भगवाञ् जरत्कारुर् महातपाः 01043021c भार्यां प्रस्फुरमाणोष्ठ इदं वचनम् अब्रवीत् 01043022a अवमानः प्रयुक्तो ऽयं त्वया मम भुजंगमे 01043022c समीपे ते न वत्स्यामि गमिष्यामि यथागतम् 01043023a न हि तेजो ऽस्ति वामोरु मयि सुप्ते विभावसोः 01043023c अस्तं गन्तुं यथाकालम् इति मे हृदि वर्तते 01043024a न चाप्य् अवमतस्येह वस्तुं रोचेत कस्य चित् 01043024c किं पुनर् धर्मशीलस्य मम वा मद्विधस्य वा 01043025a एवम् उक्ता जरत्कारुर् भर्त्रा हृदयकम्पनम् 01043025c अब्रवीद् भगिनी तत्र वासुकेः संनिवेशने 01043026a नावमानात् कृतवती तवाहं प्रतिबोधनम् 01043026c धर्मलोपो न ते विप्र स्याद् इत्य् एतत् कृतं मया 01043027a उवाच भार्याम् इत्य् उक्तो जरत्कारुर् महातपाः 01043027c ऋषिः कोपसमाविष्टस् त्यक्तुकामो भुजंगमाम् 01043028a न मे वाग् अनृतं प्राह गमिष्ये ऽहं भुजंगमे 01043028c समयो ह्य् एष मे पूर्वं त्वया सह मिथः कृतः 01043029a सुखम् अस्म्य् उषितो भद्रे ब्रूयास् त्वं भ्रातरं शुभे 01043029c इतो मयि गते भीरु गतः स भगवान् इति 01043029e त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुम् अर्हसि 01043030a इत्य् उक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा 01043030c जरत्कारुं जरत्कारुश् चिन्ताशोकपरायणा 01043031a बाष्पगद्गदया वाचा मुखेन परिशुष्यता 01043031c कृताञ्जलिर् वरारोहा पर्यश्रुनयना ततः 01043031e धैर्यम् आलम्ब्य वामोरूर् हृदयेन प्रवेपता 01043032a न माम् अर्हसि धर्मज्ञ परित्यक्तुम् अनागसम् 01043032c धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् 01043033a प्रदाने कारणं यच् च मम तुभ्यं द्विजोत्तम 01043033c तद् अलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः 01043034a मातृशापाभिभूतानां ज्ञातीनां मम सत्तम 01043034c अपत्यम् ईप्षितं त्वत्तस् तच् च तावन् न दृश्यते 01043035a त्वत्तो ह्य् अपत्यलाभेन ज्ञातीनां मे शिवं भवेत् 01043035c संप्रयोगो भवेन् नायं मम मोघस् त्वया द्विज 01043036a ज्ञातीनां हितम् इच्छन्ती भगवंस् त्वां प्रसादये 01043036c इमम् अव्यक्तरूपं मे गर्भम् आधाय सत्तम 01043036e कथं त्यक्त्वा महात्मा सन् गन्तुम् इच्छस्य् अनागसम् 01043037a एवम् उक्तस् तु स मुनिर् भार्यां वचनम् अब्रवीत् 01043037c यद् युक्तम् अनुरूपं च जरत्कारुस् तपोधनः 01043038a अस्त्य् एष गर्भः सुभगे तव वैश्वानरोपमः 01043038c ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः 01043039a एवम् उक्त्वा स धर्मात्मा जरत्कारुर् महान् ऋषिः 01043039c उग्राय तपसे भूयो जगाम कृतनिश्चयः 01044001 सूत उवाच 01044001a गतमात्रं तु भर्तारं जरत्कारुर् अवेदयत् 01044001c भ्रातुस् त्वरितम् आगम्य यथातथ्यं तपोधन 01044002a ततः स भुजगश्रेष्ठः श्रुत्वा सुमहद् अप्रियम् 01044002c उवाच भगिनीं दीनां तदा दीनतरः स्वयम् 01044003a जानासि भद्रे यत् कार्यं प्रदाने कारणं च यत् 01044003c पन्नगानां हितार्थाय पुत्रस् ते स्यात् ततो यदि 01044004a स सर्पसत्रात् किल नो मोक्षयिष्यति वीर्यवान् 01044004c एवं पितामहः पूर्वम् उक्तवान् मां सुरैः सह 01044005a अप्य् अस्ति गर्भः सुभगे तस्मात् ते मुनिसत्तमात् 01044005c न चेच्छाम्य् अफलं तस्य दारकर्म मनीषिणः 01044006a कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यम् ईदृशम् 01044006c किं तु कार्यगरीयस्त्वात् ततस् त्वाहम् अचूचुदम् 01044007a दुर्वासतां विदित्वा च भर्तुस् ते ऽतितपस्विनः 01044007c नैनम् अन्वागमिष्यामि कदा चिद् धि शपेत् स माम् 01044008a आचक्ष्व भद्रे भर्तुस् त्वं सर्वम् एव विचेष्टितम् 01044008c शल्यम् उद्धर मे घोरं भद्रे हृदि चिरस्थितम् 01044009a जरत्कारुस् ततो वाक्यम् इत्य् उक्ता प्रत्यभाषत 01044009c आश्वासयन्ती संतप्तं वासुकिं पन्नगेश्वरम् 01044010a पृष्टो मयापत्यहेतोः स महात्मा महातपाः 01044010c अस्तीत्य् उदरम् उद्दिश्य ममेदं गतवांश् च सः 01044011a स्वैरेष्व् अपि न तेनाहं स्मरामि वितथं क्व चित् 01044011c उक्तपूर्वं कुतो राजन् सांपराये स वक्ष्यति 01044012a न संतापस् त्वया कार्यः कार्यं प्रति भुजंगमे 01044012c उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः 01044013a इत्य् उक्त्वा हि स मां भ्रातर् गतो भर्ता तपोवनम् 01044013c तस्माद् व्येतु परं दुःखं तवेदं मनसि स्थितम् 01044014a एतच् छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा 01044014c एवम् अस्त्व् इति तद् वाक्यं भगिन्याः प्रत्यगृह्णत 01044015a सान्त्वमानार्थदानैश् च पूजया चानुरूपया 01044015c सोदर्यां पूजयाम् आस स्वसारं पन्नगोत्तमः 01044016a ततः स ववृधे गर्भो महातेजा रविप्रभः 01044016c यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि 01044017a यथाकालं तु सा ब्रह्मन् प्रजज्ञे भुजगस्वसा 01044017c कुमारं देवगर्भाभं पितृमातृभयापहम् 01044018a ववृधे स च तत्रैव नागराजनिवेशने 01044018c वेदांश् चाधिजगे साङ्गान् भार्गवाच् च्यवनात्मजात् 01044019a चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः 01044019c नाम चास्याभवत् ख्यातं लोकेष्व् आस्तीक इत्य् उत 01044020a अस्तीत्य् उक्त्वा गतो यस्मात् पिता गर्भस्थम् एव तम् 01044020c वनं तस्माद् इदं तस्य नामास्तीकेति विश्रुतम् 01044021a स बाल एव तत्रस्थश् चरन्न् अमितबुद्धिमान् 01044021c गृहे पन्नगराजस्य प्रयत्नात् पर्यरक्ष्यत 01044022a भगवान् इव देवेशः शूलपाणिर् हिरण्यदः 01044022c विवर्धमानः सर्वांस् तान् पन्नगान् अभ्यहर्षयत् 01045001 शौनक उवाच 01045001a यद् अपृच्छत् तदा राजा मन्त्रिणो जनमेजयः 01045001c पितुः स्वर्गगतिं तन् मे विस्तरेण पुनर् वद 01045002 सूत उवाच 01045002a शृणु ब्रह्मन् यथा पृष्टा मन्त्रिणो नृपतेस् तदा 01045002c आख्यातवन्तस् ते सर्वे निधनं तत् परिक्षितः 01045003 जनमेजय उवाच 01045003a जानन्ति तु भवन्तस् तद् यथावृत्तः पिता मम 01045003c आसीद् यथा च निधनं गतः काले महायशाः 01045004a श्रुत्वा भवत्सकाशाद् धि पितुर् वृत्तम् अशेषतः 01045004c कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् 01045005 सूत उवाच 01045005a मन्त्रिणो ऽथाब्रुवन् वाक्यं पृष्टास् तेन महात्मना 01045005c सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् 01045006a धर्मात्मा च महात्मा च प्रजापालः पिता तव 01045006c आसीद् इह यथावृत्तः स महात्मा शृणुष्व तत् 01045007a चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत 01045007c धर्मतो धर्मविद् राजा धर्मो विग्रहवान् इव 01045008a ररक्ष पृथिवीं देवीं श्रीमान् अतुलविक्रमः 01045008c द्वेष्टारस् तस्य नैवासन् स च न द्वेष्टि कं चन 01045008e समः सर्वेषु भूतेषु प्रजापतिर् इवाभवत् 01045009a ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव स्वकर्मसु 01045009c स्थिताः सुमनसो राजंस् तेन राज्ञा स्वनुष्ठिताः 01045010a विधवानाथकृपणान् विकलांश् च बभार सः 01045010c सुदर्शः सर्वभूतानाम् आसीत् सोम इवापरः 01045011a तुष्टपुष्टजनः श्रीमान् सत्यवाग् दृढविक्रमः 01045011c धनुर्वेदे च शिष्यो ऽभून् नृपः शारद्वतस्य सः 01045012a गोविन्दस्य प्रियश् चासीत् पिता ते जनमेजय 01045012c लोकस्य चैव सर्वस्य प्रिय आसीन् महायशाः 01045013a परिक्षीणेषु कुरुषु उत्तरायाम् अजायत 01045013c परिक्षिद् अभवत् तेन सौभद्रस्यात्मजो बली 01045014a राजधर्मार्थकुशलो युक्तः सर्वगुणैर् नृपः 01045014c जितेन्द्रियश् चात्मवांश् च मेधावी वृद्धसेवितः 01045015a षड्वर्गविन् महाबुद्धिर् नीतिधर्मविद् उत्तमः 01045015c प्रजा इमास् तव पिता षष्टिं वर्षाण्य् अपालयत् 01045015e ततो दिष्टान्तम् आपन्नः सर्पेणानतिवर्तितम् 01045016a ततस् त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् 01045016c इदं वर्षसहस्राय राज्यं कुरुकुलागतम् 01045016e बाल एवाभिजातो ऽसि सर्वभूतानुपालकः 01045017 जनमेजय उवाच 01045017a नास्मिन् कुले जातु बभूव राजा; यो न प्रजानां हितकृत् प्रियश् च 01045017c विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद् वृत्तपरायणानाम् 01045018a कथं निधनम् आपन्नः पिता मम तथाविधः 01045018c आचक्षध्वं यथावन् मे श्रोतुम् इच्छामि तत्त्वतः 01045019 सूत उवाच 01045019a एवं संचोदिता राज्ञा मन्त्रिणस् ते नराधिपम् 01045019c ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः 01045020a बभूव मृगयाशीलस् तव राजन् पिता सदा 01045020c यथा पाण्डुर् महाभागो धनुर्धरवरो युधि 01045020e अस्मास्व् आसज्य सर्वाणि राजकार्याण्य् अशेषतः 01045021a स कदा चिद् वनचरो मृगं विव्याध पत्रिणा 01045021c विद्ध्वा चान्वसरत् तूर्णं तं मृगं गहने वने 01045022a पदातिर् बद्धनिस्त्रिंशस् ततायुधकलापवान् 01045022c न चाससाद गहने मृगं नष्टं पिता तव 01045023a परिश्रान्तो वयःस्थश् च षष्टिवर्षो जरान्वितः 01045023c क्षुधितः स महारण्ये ददर्श मुनिम् अन्तिके 01045024a स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम् 01045024c न च किं चिद् उवाचैनं स मुनिः पृच्छतो ऽपि सन् 01045025a ततो राजा क्षुच्छ्रमार्तस् तं मुनिं स्थाणुवत् स्थितम् 01045025c मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ 01045026a न बुबोध हि तं राजा मौनव्रतधरं मुनिम् 01045026c स तं मन्युसमाविष्टो धर्षयाम् आस ते पिता 01045027a मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् 01045027c तस्य शुद्धात्मनः प्रादात् स्कन्धे भरतसत्तम 01045028a न चोवाच स मेधावी तम् अथो साध्व् असाधु वा 01045028c तस्थौ तथैव चाक्रुध्यन् सर्पं स्कन्धेन धारयन् 01046001 मन्त्रिण ऊचुः 01046001a ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम् 01046001c मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनर् आययौ 01046002a ऋषेस् तस्य तु पुत्रो ऽभूद् गवि जातो महायशाः 01046002c शृङ्गी नाम महातेजास् तिग्मवीर्यो ऽतिकोपनः 01046003a ब्रह्माणं सो ऽभ्युपागम्य मुनिः पूजां चकार ह 01046003c अनुज्ञातो गतस् तत्र शृङ्गी शुश्राव तं तदा 01046003e सख्युः सकाशात् पितरं पित्रा ते धर्षितं तथा 01046004a मृतं सर्पं समासक्तं पित्रा ते जनमेजय 01046004c वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् 01046005a तपस्विनम् अतीवाथ तं मुनिप्रवरं नृप 01046005c जितेन्द्रियं विशुद्धं च स्थितं कर्मण्य् अथाद्भुते 01046006a तपसा द्योतितात्मानं स्वेष्व् अङ्गेषु यतं तथा 01046006c शुभाचारं शुभकथं सुस्थिरं तम् अलोलुपम् 01046007a अक्षुद्रम् अनसूयं च वृद्धं मौनव्रते स्थितम् 01046007c शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव 01046008a शशापाथ स तच् छ्रुत्वा पितरं ते रुषान्वितः 01046008c ऋषेः पुत्रो महातेजा बालो ऽपि स्थविरैर् वरः 01046009a स क्षिप्रम् उदकं स्पृष्ट्वा रोषाद् इदम् उवाच ह 01046009c पितरं ते ऽभिसंधाय तेजसा प्रज्वलन्न् इव 01046010a अनागसि गुरौ यो मे मृतं सर्पम् अवासृजत् 01046010c तं नागस् तक्षकः क्रुद्धस् तेजसा सादयिष्यति 01046010e सप्तरात्राद् इतः पापं पश्य मे तपसो बलम् 01046011a इत्य् उक्त्वा प्रययौ तत्र पिता यत्रास्य सो ऽभवत् 01046011c दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् 01046012a स चापि मुनिशार्दूलः प्रेषयाम् आस ते पितुः 01046012c शप्तो ऽसि मम पुत्रेण यत्तो भव महीपते 01046012e तक्षकस् त्वां महाराज तेजसा सादयिष्यति 01046013a श्रुत्वा तु तद् वचो घोरं पिता ते जनमेजय 01046013c यत्तो ऽभवत् परित्रस्तस् तक्षकात् पन्नगोत्तमात् 01046014a ततस् तस्मिंस् तु दिवसे सप्तमे समुपस्थिते 01046014c राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुम् ऐच्छत 01046015a तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस् तदा 01046015c तम् अब्रवीत् पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् 01046015e क्व भवांस् त्वरितो याति किं च कार्यं चिकीर्षति 01046016 काश्यप उवाच 01046016a यत्र राजा कुरुश्रेष्ठः परिक्षिन् नाम वै द्विज 01046016c तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै 01046017a गच्छाम्य् अहं तं त्वरितः सद्यः कर्तुम् अपज्वरम् 01046017c मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति 01046018 तक्षक उवाच 01046018a किमर्थं तं मया दष्टं संजीवयितुम् इच्छसि 01046018c ब्रूहि कामम् अहं ते ऽद्य दद्मि स्वं वेश्म गम्यताम् 01046019 मन्त्रिण ऊचुः 01046019a धनलिप्सुर् अहं तत्र यामीत्य् उक्तश् च तेन सः 01046019c तम् उवाच महात्मानं मानयञ् श्लक्ष्णया गिरा 01046020a यावद् धनं प्रार्थयसे तस्माद् राज्ञस् ततो ऽधिकम् 01046020c गृहाण मत्त एव त्वं संनिवर्तस्व चानघ 01046021a स एवम् उक्तो नागेन काश्यपो द्विपदां वरः 01046021c लब्ध्वा वित्तं निववृते तक्षकाद् यावद् ईप्सितम् 01046022a तस्मिन् प्रतिगते विप्रे छद्मनोपेत्य तक्षकः 01046022c तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव 01046023a प्रासादस्थं यत्तम् अपि दग्धवान् विषवह्निना 01046023c ततस् त्वं पुरुषव्याघ्र विजयायाभिषेचितः 01046024a एतद् दृष्टं श्रुतं चापि यथावन् नृपसत्तम 01046024c अस्माभिर् निखिलं सर्वं कथितं ते सुदारुणम् 01046025a श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् 01046025c अस्य चर्षेर् उत्तङ्कस्य विधत्स्व यद् अनन्तरम् 01046026 जनमेजय उवाच 01046026a एतत् तु श्रोतुम् इच्छामि अटव्यां निर्जने वने 01046026c संवादं पन्नगेन्द्रस्य काश्यपस्य च यत् तदा 01046027a केन दृष्टं श्रुतं चापि भवतां श्रोत्रम् आगतम् 01046027c श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् 01046028 मन्त्रिण ऊचुः 01046028a शृणु राजन् यथास्माकं येनैतत् कथितं पुरा 01046028c समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि 01046029a तस्मिन् वृक्षे नरः कश् चिद् इन्धनार्थाय पार्थिव 01046029c विचिन्वन् पूर्वम् आरूढः शुष्कशाखं वनस्पतिम् 01046029e अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ 01046030a स तु तेनैव वृक्षेण भस्मीभूतो ऽभवत् तदा 01046030c द्विजप्रभावाद् राजेन्द्र जीवितः सवनस्पतिः 01046031a तेन गत्वा नृपश्रेष्ठ नगरे ऽस्मिन् निवेदितम् 01046031c यथावृत्तं तु तत् सर्वं तक्षकस्य द्विजस्य च 01046032a एतत् ते कथितं राजन् यथावृत्तं यथाश्रुतम् 01046032c श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् 01046033 सूत उवाच 01046033a मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः 01046033c पर्यतप्यत दुःखार्तः प्रत्यपिंषत् करे करम् 01046034a निःश्वासम् उष्णम् असकृद् दीर्घं राजीवलोचनः 01046034c मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः 01046034e उवाच च महीपालो दुःखशोकसमन्वितः 01046035a श्रुत्वैतद् भवतां वाक्यं पितुर् मे स्वर्गतिं प्रति 01046035c निश्चितेयं मम मतिर् या वै तां मे निबोधत 01046036a अनन्तरम् अहं मन्ये तक्षकाय दुरात्मने 01046036c प्रतिकर्तव्यम् इत्य् एव येन मे हिंसितः पिता 01046037a ऋषेर् हि शृङ्गेर् वचनं कृत्वा दग्ध्वा च पार्थिवम् 01046037c यदि गच्छेद् असौ पापो ननु जीवेत् पिता मम 01046038a परिहीयेत किं तस्य यदि जीवेत् स पार्थिवः 01046038c काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च 01046039a स तु वारितवान् मोहात् काश्यपं द्विजसत्तमम् 01046039c संजिजीवयिषुं प्राप्तं राजानम् अपराजितम् 01046040a महान् अतिक्रमो ह्य् एष तक्षकस्य दुरात्मनः 01046040c द्विजस्य यो ऽददद् द्रव्यं मा नृपं जीवयेद् इति 01046041a उत्तङ्कस्य प्रियं कुर्वन्न् आत्मनश् च महत् प्रियम् 01046041c भवतां चैव सर्वेषां यास्याम्य् अपचितिं पितुः 01047001 सूत उवाच 01047001a एवम् उक्त्वा ततः श्रीमान् मन्त्रिभिश् चानुमोदितः 01047001c आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः 01047001e ब्रह्मन् भरतशार्दूलो राजा पारिक्षितस् तदा 01047002a पुरोहितम् अथाहूय ऋत्विजं वसुधाधिपः 01047002c अब्रवीद् वाक्यसंपन्नः संपदर्थकरं वचः 01047003a यो मे हिंसितवांस् तातं तक्षकः स दुरात्मवान् 01047003c प्रतिकुर्यां यथा तस्य तद् भवन्तो ब्रुवन्तु मे 01047004a अपि तत् कर्म विदितं भवतां येन पन्नगम् 01047004c तक्षकं संप्रदीप्ते ऽग्नौ प्राप्स्ये ऽहं सहबान्धवम् 01047005a यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना 01047005c तथाहम् अपि तं पापं दग्धुम् इच्छामि पन्नगम् 01047006 ऋत्विज ऊचुः 01047006a अस्ति राजन् महत् सत्रं त्वदर्थं देवनिर्मितम् 01047006c सर्पसत्रम् इति ख्यातं पुराणे कथ्यते नृप 01047007a आहर्ता तस्य सत्रस्य त्वन् नान्यो ऽस्ति नराधिप 01047007c इति पौराणिकाः प्राहुर् अस्माकं चास्ति स क्रतुः 01047008 सूत उवाच 01047008a एवम् उक्तः स राजर्षिर् मेने सर्पं हि तक्षकम् 01047008c हुताशनमुखं दीप्तं प्रविष्टम् इति सत्तम 01047009a ततो ऽब्रवीन् मन्त्रविदस् तान् राजा ब्राह्मणांस् तदा 01047009c आहरिष्यामि तत् सत्रं संभाराः संभ्रियन्तु मे 01047010a ततस् ते ऋत्विजस् तस्य शास्त्रतो द्विजसत्तम 01047010c देशं तं मापयाम् आसुर् यज्ञायतनकारणात् 01047010e यथावज् ज्ञानविदुषः सर्वे बुद्ध्या परं गताः 01047011a ऋद्ध्या परमया युक्तम् इष्टं द्विजगणायुतम् 01047011c प्रभूतधनधान्याढ्यम् ऋत्विग्भिः सुनिवेशितम् 01047012a निर्माय चापि विधिवद् यज्ञायतनम् ईप्सितम् 01047012c राजानं दीक्षयाम् आसुः सर्पसत्राप्तये तदा 01047013a इदं चासीत् तत्र पूर्वं सर्पसत्रे भविष्यति 01047013c निमित्तं महद् उत्पन्नं यज्ञविघ्नकरं तदा 01047014a यज्ञस्यायतने तस्मिन् क्रियमाणे वचो ऽब्रवीत् 01047014c स्थपतिर् बुद्धिसंपन्नो वास्तुविद्याविशारदः 01047015a इत्य् अब्रवीत् सूत्रधारः सूतः पौराणिकस् तदा 01047015c यस्मिन् देशे च काले च मापनेयं प्रवर्तिता 01047015e ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः 01047016a एतच् छ्रुत्वा तु राजा स प्राग्दीक्षाकालम् अब्रवीत् 01047016c क्षत्तारं नेह मे कश् चिद् अज्ञातः प्रविशेद् इति 01047017a ततः कर्म प्रववृते सर्पसत्रे विधानतः 01047017c पर्यक्रामंश् च विधिवत् स्वे स्वे कर्मणि याजकाः 01047018a परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः 01047018c जुहुवुर् मन्त्रवच् चैव समिद्धं जातवेदसम् 01047019a कम्पयन्तश् च सर्वेषाम् उरगाणां मनांसि ते 01047019c सर्पान् आजुहुवुस् तत्र सर्वान् अग्निमुखे तदा 01047020a ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने 01047020c विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् 01047021a विस्फुरन्तः श्वसन्तश् च वेष्टयन्तस् तथा परे 01047021c पुच्छैः शिरोभिश् च भृशं चित्रभानुं प्रपेदिरे 01047022a श्वेताः कृष्णाश् च नीलाश् च स्थविराः शिशवस् तथा 01047022c रुवन्तो भैरवान् नादान् पेतुर् दीप्ते विभावसौ 01047023a एवं शतसहस्राणि प्रयुतान्य् अर्बुदानि च 01047023c अवशानि विनष्टानि पन्नगानां द्विजोत्तम 01047024a इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे 01047024c मत्ता इव च मातङ्गा महाकाया महाबलाः 01047025a उच्चावचाश् च बहवो नानावर्णा विषोल्बणाः 01047025c घोराश् च परिघप्रख्या दन्दशूका महाबलाः 01047025e प्रपेतुर् अग्नाव् उरगा मातृवाग्दण्डपीडिताः 01048001 शौनक उवाच 01048001a सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः 01048001c जनमेजयस्य के त्व् आसन्न् ऋत्विजः परमर्षयः 01048002a के सदस्या बभूवुश् च सर्पसत्रे सुदारुणे 01048002c विषादजनने ऽत्यर्थं पन्नगानां महाभये 01048003a सर्वं विस्तरतस् तात भवाञ् शंसितुम् अर्हति 01048003c सर्पसत्रविधानज्ञा विज्ञेयास् ते हि सूतज 01048004 सूत उवाच 01048004a हन्त ते कथयिष्यामि नामानीह मनीषिणाम् 01048004c ये ऋत्विजः सदस्याश् च तस्यासन् नृपतेस् तदा 01048005a तत्र होता बभूवाथ ब्राह्मणश् चण्डभार्गवः 01048005c च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः 01048006a उद्गाता ब्राह्मणो वृद्धो विद्वान् कौत्सार्यजैमिनिः 01048006c ब्रह्माभवच् छार्ङ्गरवो अध्वर्युर् बोधपिङ्गलः 01048007a सदस्यश् चाभवद् व्यासः पुत्रशिष्यसहायवान् 01048007c उद्दालकः शमठकः श्वेतकेतुश् च पञ्चमः 01048008a असितो देवलश् चैव नारदः पर्वतस् तथा 01048008c आत्रेयः कुण्डजठरो द्विजः कुटिघटस् तथा 01048009a वात्स्यः श्रुतश्रवा वृद्धस् तपःस्वाध्यायशीलवान् 01048009c कहोडो देवशर्मा च मौद्गल्यः शमसौभरः 01048010a एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः 01048010c सदस्या अभवंस् तत्र सत्रे पारिक्षितस्य ह 01048011a जुह्वत्स्व् ऋत्विक्ष्व् अथ तदा सर्पसत्रे महाक्रतौ 01048011c अहयः प्रापतंस् तत्र घोराः प्राणिभयावहाः 01048012a वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः 01048012c ववौ गन्धश् च तुमुलो दह्यताम् अनिशं तदा 01048013a पततां चैव नागानां धिष्ठितानां तथाम्बरे 01048013c अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् 01048014a तक्षकस् तु स नागेन्द्रः पुरंदरनिवेशनम् 01048014c गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् 01048015a ततः सर्वं यथावृत्तम् आख्याय भुजगोत्तमः 01048015c अगच्छच् छरणं भीत आगस्कृत्वा पुरंदरम् 01048016a तम् इन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक 01048016c भयं नागेन्द्र तस्माद् वै सर्पसत्रात् कथं चन 01048017a प्रसादितो मया पूर्वं तवार्थाय पितामहः 01048017c तस्मात् तव भयं नास्ति व्येतु ते मानसो ज्वरः 01048018a एवम् आश्वासितस् तेन ततः स भुजगोत्तमः 01048018c उवास भवने तत्र शक्रस्य मुदितः सुखी 01048019a अजस्रं निपतत्स्व् अग्नौ नागेषु भृशदुःखितः 01048019c अल्पशेषपरीवारो वासुकिः पर्यतप्यत 01048020a कश्मलं चाविशद् घोरं वासुकिं पन्नगेश्वरम् 01048020c स घूर्णमानहृदयो भगिनीम् इदम् अब्रवीत् 01048021a दह्यन्ते ऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च 01048021c सीदामीव च संमोहाद् घूर्णतीव च मे मनः 01048022a दृष्टिर् भ्रमति मे ऽतीव हृदयं दीर्यतीव च 01048022c पतिष्याम्य् अवशो ऽद्याहं तस्मिन् दीप्ते विभावसौ 01048023a पारिक्षितस्य यज्ञो ऽसौ वर्तते ऽस्मज्जिघांसया 01048023c व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् 01048024a अयं स कालः संप्राप्तो यदर्थम् असि मे स्वसः 01048024c जरत्कारोः पुरा दत्ता सा त्राह्य् अस्मान् सबान्धवान् 01048025a आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे 01048025c प्रतिषेत्स्यति मां पूर्वं स्वयम् आह पितामहः 01048026a तद् वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् 01048026c ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् 01049001 सूत उवाच 01049001a तत आहूय पुत्रं स्वं जरत्कारुर् भुजंगमा 01049001c वासुकेर् नागराजस्य वचनाद् इदम् अब्रवीत् 01049002a अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः 01049002c कालः स चायं संप्राप्तस् तत् कुरुष्व यथातथम् 01049003 आस्तीक उवाच 01049003a किंनिमित्तं मम पितुर् दत्ता त्वं मातुलेन मे 01049003c तन् ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत् तथा 01049004 सूत उवाच 01049004a तत आचष्ट सा तस्मै बान्धवानां हितैषिणी 01049004c भगिनी नागराजस्य जरत्कारुर् अविक्लवा 01049005a भुजगानाम् अशेषाणां माता कद्रूर् इति श्रुतिः 01049005c तया शप्ता रुषितया सुता यस्मान् निबोध तत् 01049006a उच्चैःश्रवाः सो ऽश्वराजो यन् मिथ्या न कृतो मम 01049006c विनतानिमित्तं पणिते दासभावाय पुत्रकाः 01049007a जनमेजयस्य वो यज्ञे धक्ष्यत्य् अनिलसारथिः 01049007c तत्र पञ्चत्वम् आपन्नाः प्रेतलोकं गमिष्यथ 01049008a तां च शप्तवतीम् एवं साक्षाल् लोकपितामहः 01049008c एवम् अस्त्व् इति तद् वाक्यं प्रोवाचानुमुमोद च 01049009a वासुकिश् चापि तच् छ्रुत्वा पितामहवचस् तदा 01049009c अमृते मथिते तात देवाञ् शरणम् ईयिवान् 01049010a सिद्धार्थाश् च सुराः सर्वे प्राप्यामृतम् अनुत्तमम् 01049010c भ्रातरं मे पुरस्कृत्य प्रजापतिम् उपागमन् 01049011a ते तं प्रसादयाम् आसुर् देवाः सर्वे पितामहम् 01049011c राज्ञा वासुकिना सार्धं स शापो न भवेद् इति 01049012a वासुकिर् नागराजो ऽयं दुःखितो ज्ञातिकारणात् 01049012c अभिशापः स मात्रास्य भगवन् न भवेद् इति 01049013 ब्रह्मोवाच 01049013a जरत्कारुर् जरत्कारुं यां भार्यां समवाप्स्यति 01049013c तत्र जातो द्विजः शापाद् भुजगान् मोक्षयिष्यति 01049014 जरत्कारुर् उवाच 01049014a एतच् छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः 01049014c प्रादान् माम् अमरप्रख्य तव पित्रे महात्मने 01049014e प्राग् एवानागते काले तत्र त्वं मय्य् अजायथाः 01049015a अयं स कालः संप्राप्तो भयान् नस् त्रातुम् अर्हसि 01049015c भ्रातरं चैव मे तस्मात् त्रातुम् अर्हसि पावकात् 01049016a अमोघं नः कृतं तत् स्याद् यद् अहं तव धीमते 01049016c पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे 01049017 सूत उवाच 01049017a एवम् उक्तस् तथेत्य् उक्त्वा सो ऽस्तीको मातरं तदा 01049017c अब्रवीद् दुःखसंतप्तं वासुकिं जीवयन्न् इव 01049018a अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम 01049018c तस्माच् छापान् महासत्त्व सत्यम् एतद् ब्रवीमि ते 01049019a भव स्वस्थमना नाग न हि ते विद्यते भयम् 01049019c प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति 01049019e न मे वाग् अनृतं प्राह स्वैरेष्व् अपि कुतो ऽन्यथा 01049020a तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् 01049020c वाग्भिर् मङ्गलयुक्ताभिस् तोषयिष्ये ऽद्य मातुल 01049020e यथा स यज्ञो नृपतेर् निर्वर्तिष्यति सत्तम 01049021a स संभावय नागेन्द्र मयि सर्वं महामते 01049021c न ते मयि मनो जातु मिथ्या भवितुम् अर्हति 01049022 वासुकिर् उवाच 01049022a आस्तीक परिघूर्णामि हृदयं मे विदीर्यते 01049022c दिशश् च न प्रजानामि ब्रह्मदण्डनिपीडितः 01049023 आस्तीक उवाच 01049023a न संतापस् त्वया कार्यः कथं चित् पन्नगोत्तम 01049023c दीप्ताद् अग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् 01049024a ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् 01049024c नाशयिष्यामि मात्र त्वं भयं कार्षीः कथं चन 01049025 सूत उवाच 01049025a ततः स वासुकेर् घोरम् अपनीय मनोज्वरम् 01049025c आधाय चात्मनो ऽङ्गेषु जगाम त्वरितो भृशम् 01049026a जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः 01049026c मोक्षाय भुजगेन्द्राणाम् आस्तीको द्विजसत्तमः 01049027a स गत्वापश्यद् आस्तीको यज्ञायतनम् उत्तमम् 01049027c वृतं सदस्यैर् बहुभिः सूर्यवह्निसमप्रभैः 01049028a स तत्र वारितो द्वाःस्थैः प्रविशन् द्विजसत्तमः 01049028c अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः 01050001 आस्तीक उवाच 01050001a सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर् यज्ञ आसीत् प्रयागे 01050001c तथा यज्ञो ऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः 01050002a शक्रस्य यज्ञः शतसंख्य उक्तस्; तथापरस् तुल्यसंख्यः शतं वै 01050002c तथा यज्ञो ऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः 01050003a यमस्य यज्ञो हरिमेधसश् च; यथा यज्ञो रन्तिदेवस्य राज्ञः 01050003c तथा यज्ञो ऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः 01050004a गयस्य यज्ञः शशबिन्दोश् च राज्ञो; यज्ञस् तथा वैश्रवणस्य राज्ञः 01050004c तथा यज्ञो ऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः 01050005a नृगस्य यज्ञस् त्व् अजमीढस्य चासीद्; यथा यज्ञो दाशरथेश् च राज्ञः 01050005c तथा यज्ञो ऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः 01050006a यज्ञः श्रुतो नो दिवि देवसूनोर्; युधिष्ठिरस्याजमीढस्य राज्ञः 01050006c तथा यज्ञो ऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः 01050007a कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र 01050007c तथा यज्ञो ऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नो ऽस्तु प्रियेभ्यः 01050008a इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा 01050008c नैषां ज्ञानं विद्यते ज्ञातुम् अद्य; दत्तं येभ्यो न प्रणश्येत् कथं चित् 01050009a ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे 01050009c एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः 01050010a विभावसुश् चित्रभानुर् महात्मा; हिरण्यरेता विश्वभुक् कृष्णवर्त्मा 01050010c प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग् वष्टि देवः 01050011a नेह त्वद् अन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम् 01050011c धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा 01050012a शक्रः साक्षाद् वज्रपाणिर् यथेह; त्राता लोके ऽस्मिंस् त्वं तथेह प्रजानाम् 01050012c मतस् त्वं नः पुरुषेन्द्रेह लोके; न च त्वद् अन्यो गृहपतिर् अस्ति यज्ञे 01050013a खट्वाङ्गनाभागदिलीपकल्पो; ययातिमान्धातृसमप्रभावः 01050013c आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस् त्वम् 01050014a वाल्मीकिवत् ते निभृतं सुधैर्यं; वसिष्ठवत् ते नियतश् च कोपः 01050014c प्रभुत्वम् इन्द्रेण समं मतं मे; द्युतिश् च नारायणवद् विभाति 01050015a यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः 01050015c श्रियां निवासो ऽसि यथा वसूनां; निधानभूतो ऽसि तथा क्रतूनाम् 01050016a दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविद् अस्त्रविच् च 01050016c और्वत्रिताभ्याम् असि तुल्यतेजा; दुष्प्रेक्षणीयो ऽसि भगीरथो वा 01050017 सूत उवाच 01050017a एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः 01050017c तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयो ऽथ 01051001 जनमेजय उवाच 01051001a बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरो ऽयं मतो मे 01051001c इच्छाम्य् अहं वरम् अस्मै प्रदातुं; तन् मे विप्रा वितरध्वं समेताः 01051002 सदस्या ऊचुः 01051002a बालो ऽपि विप्रो मान्य एवेह राज्ञां; यश् चाविद्वान् यश् च विद्वान् यथावत् 01051002c सर्वान् कामांस् त्वत्त एषो ऽर्हते ऽद्य; यथा च नस् तक्षक एति शीघ्रम् 01051003 सूत उवाच 01051003a व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततो ऽभ्युवाच 01051003c होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्य् अस्मिंस् तक्षको नैति तावत् 01051004 जनमेजय उवाच 01051004a यथा चेदं कर्म समाप्यते मे; यथा च नस् तक्षक एति शीघ्रम् 01051004c तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः 01051005 ऋत्विज ऊचुः 01051005a यथा शास्त्राणि नः प्राहुर् यथा शंसति पावकः 01051005c इन्द्रस्य भवने राजंस् तक्षको भयपीडितः 01051006 सूत उवाच 01051006a यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान् पुरस्तात् 01051006c स राजानं प्राह पृष्टस् तदानीं; यथाहुर् विप्रास् तद्वद् एतन् नृदेव 01051007a पुराणम् आगम्य ततो ब्रवीम्य् अहं; दत्तं तस्मै वरम् इन्द्रेण राजन् 01051007c वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस् त्वां प्रदहिष्यतीति 01051008a एतच् छ्रुत्वा दीक्षितस् तप्यमान; आस्ते होतारं चोदयन् कर्मकाले 01051008c होता च यत्तः स जुहाव मन्त्रैर्; अथो इन्द्रः स्वयम् एवाजगाम 01051009a विमानम् आरुह्य महानुभावः; सर्वैर् देवैः परिसंस्तूयमानः 01051009c बलाहकैश् चाप्य् अनुगम्यमानो; विद्याधरैर् अप्सरसां गणैश् च 01051010a तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत् 01051010c ततो राजा मन्त्रविदो ऽब्रवीत् पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तम् इच्छन् 01051011a इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः 01051011c तम् इन्द्रेणैव सहितं पातयध्वं विभावसौ 01051012 ऋत्विज ऊचुः 01051012a अयम् आयाति वै तूर्णं तक्षकस् ते वशं नृप 01051012c श्रूयते ऽस्य महान् नादो रुवतो भैरवं भयात् 01051013a नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश् चाङ्कान् मन्त्रविस्रस्तकायः 01051013c घूर्णन्न् आकाशे नष्टसंज्ञो ऽभ्युपैति; तीव्रान् निःश्वासान् निःश्वसन् पन्नगेन्द्रः 01051014a वर्तते तव राजेन्द्र कर्मैतद् विधिवत् प्रभो 01051014c अस्मै तु द्विजमुख्याय वरं त्वं दातुम् अर्हसि 01051015 जनमेजय उवाच 01051015a बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम् 01051015c वृणीष्व यत् ते ऽभिमतं हृदि स्थितं; तत् ते प्रदास्याम्य् अपि चेद् अदेयम् 01051016 सूत उवाच 01051016a पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि 01051016c इदम् अन्तरम् इत्य् एवं तदास्तीको ऽभ्यचोदयत् 01051017a वरं ददासि चेन् मह्यं वृणोमि जनमेजय 01051017c सत्रं ते विरमत्व् एतन् न पतेयुर् इहोरगाः 01051018a एवम् उक्तस् ततो राजा ब्रह्मन् पारिक्षितस् तदा 01051018c नातिहृष्टमना वाक्यम् आस्तीकम् इदम् अब्रवीत् 01051019a सुवर्णं रजतं गाश् च यच् चान्यन् मन्यसे विभो 01051019c तत् ते दद्यां वरं विप्र न निवर्तेत् क्रतुर् मम 01051020 आस्तीक उवाच 01051020a सुवर्णं रजतं गाश् च न त्वां राजन् वृणोम्य् अहम् 01051020c सत्रं ते विरमत्व् एतत् स्वस्ति मातृकुलस्य नः 01051021 सूत उवाच 01051021a आस्तीकेनैवम् उक्तस् तु राजा पारिक्षितस् तदा 01051021c पुनः पुनर् उवाचेदम् आस्तीकं वदतां वरम् 01051022a अन्यं वरय भद्रं ते वरं द्विजवरोत्तम 01051022c अयाचत न चाप्य् अन्यं वरं स भृगुनन्दन 01051023a ततो वेदविदस् तत्र सदस्याः सर्व एव तम् 01051023c राजानम् ऊचुः सहिता लभतां ब्राह्मणो वरम् 01052001 शौनक उवाच 01052001a ये सर्पाः सर्पसत्रे ऽस्मिन् पतिता हव्यवाहने 01052001c तेषां नामानि सर्वेषां श्रोतुम् इच्छामि सूतज 01052002 सूत उवाच 01052002a सहस्राणि बहून्य् अस्मिन् प्रयुतान्य् अर्बुदानि च 01052002c न शक्यं परिसंख्यातुं बहुत्वाद् वेदवित्तम 01052003a यथास्मृति तु नामानि पन्नगानां निबोध मे 01052003c उच्यमानानि मुख्यानां हुतानां जातवेदसि 01052004a वासुकेः कुलजांस् तावत् प्राधान्येन निबोध मे 01052004c नीलरक्तान् सितान् घोरान् महाकायान् विषोल्बणान् 01052005a कोटिको मानसः पूर्णः सहः पैलो हलीसकः 01052005c पिच्छिलः कोणपश् चक्रः कोणवेगः प्रकालनः 01052006a हिरण्यवाहः शरणः कक्षकः कालदन्तकः 01052006c एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् 01052007a तक्षकस्य कुले जातान् प्रवक्ष्यामि निबोध तान् 01052007c पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः 01052008a उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः 01052008c शिलीशलकरो मूकः सुकुमारः प्रवेपनः 01052009a मुद्गरः शशरोमा च सुमना वेगवाहनः 01052009c एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् 01052010a पारावतः पारियात्रः पाण्डरो हरिणः कृशः 01052010c विहंगः शरभो मोदः प्रमोदः संहताङ्गदः 01052011a ऐरावतकुलाद् एते प्रविष्टा हव्यवाहनम् 01052011c कौरव्यकुलजान् नागाञ् शृणु मे द्विजसत्तम 01052012a ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः 01052012c बाहुकः शृङ्गवेगश् च धूर्तकः पातपातरौ 01052013a धृतराष्ट्रकुले जाताञ् शृणु नागान् यथातथम् 01052013c कीर्त्यमानान् मया ब्रह्मन् वातवेगान् विषोल्बणान् 01052014a शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ 01052014c पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर् हरिः 01052015a आमाहठः कोमठकः श्वसनो मानवो वटः 01052015c भैरवो मुण्डवेदाङ्गः पिशङ्गश् चोद्रपारगः 01052016a ऋषभो वेगवान् नाम पिण्डारकमहाहनू 01052016c रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ 01052017a वराहको वारणकः सुमित्रश् चित्रवेदिकः 01052017c पराशरस् तरुणको मणिस्कन्धस् तथारुणिः 01052018a इति नागा मया ब्रह्मन् कीर्तिताः कीर्तिवर्धनाः 01052018c प्राधान्येन बहुत्वात् तु न सर्वे परिकीर्तिताः 01052019a एतेषां पुत्रपौत्रास् तु प्रसवस्य च संततिः 01052019c न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः 01052020a सप्तशीर्षा द्विशीर्षाश् च पञ्चशीर्षास् तथापरे 01052020c कालानलविषा घोरा हुताः शतसहस्रशः 01052021a महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः 01052021c योजनायामविस्तारा द्वियोजनसमायताः 01052022a कामरूपाः कामगमा दीप्तानलविषोल्बणाः 01052022c दग्धास् तत्र महासत्रे ब्रह्मदण्डनिपीडिताः 01053001 सूत उवाच 01053001a इदम् अत्यद्भुतं चान्यद् आस्तीकस्यानुशुश्रुमः 01053001c तथा वरैश् छन्द्यमाने राज्ञा पारिक्षितेन ह 01053002a इन्द्रहस्ताच् च्युतो नागः ख एव यद् अतिष्ठत 01053002c ततश् चिन्तापरो राजा बभूव जनमेजयः 01053003a हूयमाने भृशं दीप्ते विधिवत् पावके तदा 01053003c न स्म स प्रापतद् वह्नौ तक्षको भयपीडितः 01053004 शौनक उवाच 01053004a किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् 01053004c न प्रत्यभात् तदाग्नौ यन् न पपात स तक्षकः 01053005 सूत उवाच 01053005a तम् इन्द्रहस्ताद् विस्रस्तं विसंज्ञं पन्नगोत्तमम् 01053005c आस्तीकस् तिष्ठ तिष्ठेति वाचस् तिस्रो ऽभ्युदैरयत् 01053006a वितस्थे सो ऽन्तरिक्षे ऽथ हृदयेन विदूयता 01053006c यथा तिष्ठेत वै कश् चिद् गोचक्रस्यान्तरा नरः 01053007a ततो राजाब्रवीद् वाक्यं सदस्यैश् चोदितो भृशम् 01053007c कामम् एतद् भवत्व् एवं यथास्तीकस्य भाषितम् 01053008a समाप्यताम् इदं कर्म पन्नगाः सन्त्व् अनामयाः 01053008c प्रीयताम् अयम् आस्तीकः सत्यं सूतवचो ऽस्तु तत् 01053009a ततो हलहलाशब्दः प्रीतिजः समवर्तत 01053009c आस्तीकस्य वरे दत्ते तथैवोपरराम च 01053010a स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह 01053010c प्रीतिमांश् चाभवद् राजा भारतो जनमेजयः 01053011a ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन् समागताः 01053011c तेभ्यश् च प्रददौ वित्तं शतशो ऽथ सहस्रशः 01053012a लोहिताक्षाय सूताय तथा स्थपतये विभुः 01053012c येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् 01053013a निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु 01053013c ततश् चकारावभृथं विधिदृष्टेन कर्मणा 01053014a आस्तीकं प्रेषयाम् आस गृहान् एव सुसत्कृतम् 01053014c राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् 01053015a पुनरागमनं कार्यम् इति चैनं वचो ऽब्रवीत् 01053015c भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ 01053016a तथेत्य् उक्त्वा प्रदुद्राव स चास्तीको मुदा युतः 01053016c कृत्वा स्वकार्यम् अतुलं तोषयित्वा च पार्थिवम् 01053017a स गत्वा परमप्रीतो मातरं मातुलं च तम् 01053017c अभिगम्योपसंगृह्य यथावृत्तं न्यवेदयत् 01053018a एतच् छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन् पन्नगा वीतमोहाः 01053018c ते ''स्तीके वै प्रीतिमन्तो बभूवुर्; ऊचुश् चैनं वरम् इष्टं वृणीष्व 01053019a भूयो भूयः सर्वशस् ते ऽब्रुवंस् तं; किं ते प्रियं करवामो ऽद्य विद्वन् 01053019c प्रीता वयं मोक्षिताश् चैव सर्वे; कामं किं ते करवामो ऽद्य वत्स 01053020 आस्तीक उवाच 01053020a सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश् चेतरे ऽपि 01053020c धर्माख्यानं ये वदेयुर् ममेदं; तेषां युष्मद्भ्यो नैव किं चिद् भयं स्यात् 01053021 सूत उवाच 01053021a तैश् चाप्य् उक्तो भागिनेयः प्रसन्नैर्; एतत् सत्यं कामम् एवं चरन्तः 01053021c प्रीत्या युक्ता ईप्सितं सर्वशस् ते; कर्तारः स्म प्रवणा भागिनेय 01053022a जरत्कारोर् जरत्कार्वां समुत्पन्नो महायशाः 01053022c आस्तीकः सत्यसंधो मां पन्नगेभ्यो ऽभिरक्षतु 01053023a असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् 01053023c दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् 01053024 सूत उवाच 01053024a मोक्षयित्वा स भुजगान् सर्पसत्राद् द्विजोत्तमः 01053024c जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् 01053025a इत्य् आख्यानं मयास्तीकं यथावत् कीर्तितं तव 01053025c यत् कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्व चित् 01053026a श्रुत्वा धर्मिष्ठम् आख्यानम् आस्तीकं पुण्यवर्धनम् 01053026c आस्तीकस्य कवेर् विप्र श्रीमच्चरितम् आदितः 01053027 शौनक उवाच 01053027a भृगुवंशात् प्रभृत्य् एव त्वया मे कथितं महत् 01053027c आख्यानम् अखिलं तात सौते प्रीतो ऽस्मि तेन ते 01053028a प्रक्ष्यामि चैव भूयस् त्वां यथावत् सूतनन्दन 01053028c यां कथां व्याससंपन्नां तां च भूयः प्रचक्ष्व मे 01053029a तस्मिन् परमदुष्प्रापे सर्पसत्रे महात्मनाम् 01053029c कर्मान्तरेषु विधिवत् सदस्यानां महाकवे 01053030a या बभूवुः कथाश् चित्रा येष्व् अर्थेषु यथातथम् 01053030c त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः 01053031 सूत उवाच 01053031a कर्मान्तरेष्व् अकथयन् द्विजा वेदाश्रयाः कथाः 01053031c व्यासस् त्व् अकथयन् नित्यम् आख्यानं भारतं महत् 01053032 शौनक उवाच 01053032a महाभारतम् आख्यानं पाण्डवानां यशस्करम् 01053032c जनमेजयेन यत् पृष्टः कृष्णद्वैपायनस् तदा 01053033a श्रावयाम् आस विधिवत् तदा कर्मान्तरेषु सः 01053033c ताम् अहं विधिवत् पुण्यां श्रोतुम् इच्छामि वै कथाम् 01053034a मनःसागरसंभूतां महर्षेः पुण्यकर्मणः 01053034c कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज 01053035 सूत उवाच 01053035a हन्त ते कथयिष्यामि महद् आख्यानम् उत्तमम् 01053035c कृष्णद्वैपायनमतं महाभारतम् आदितः 01053036a तज् जुषस्वोत्तममते कथ्यमानं मया द्विज 01053036c शंसितुं तन् मनोहर्षो ममापीह प्रवर्तते 01054001 सूत उवाच 01054001a श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् 01054001c अभ्यागच्छद् ऋषिर् विद्वान् कृष्णद्वैपायनस् तदा 01054002a जनयाम् आस यं काली शक्तेः पुत्रात् पराशरात् 01054002c कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् 01054003a जातमात्रश् च यः सद्य इष्ट्या देहम् अवीवृधत् 01054003c वेदांश् चाधिजगे साङ्गान् सेतिहासान् महायशाः 01054004a यं नातितपसा कश् चिन् न वेदाध्ययनेन च 01054004c न व्रतैर् नोपवासैश् च न प्रसूत्या न मन्युना 01054005a विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः 01054005c परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः 01054006a यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्य् अजीजनत् 01054006c शंतनोः संततिं तन्वन् पुण्यकीर्तिर् महायशाः 01054007a जनमेजयस्य राजर्षेः स तद् यज्ञसदस् तदा 01054007c विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः 01054008a तत्र राजानम् आसीनं ददर्श जनमेजयम् 01054008c वृतं सदस्यैर् बहुभिर् देवैर् इव पुरंदरम् 01054009a तथा मूर्धावसिक्तैश् च नानाजनपदेश्वरैः 01054009c ऋत्विग्भिर् देवकल्पैश् च कुशलैर् यज्ञसंस्तरे 01054010a जनमेजयस् तु राजर्षिर् दृष्ट्वा तम् ऋषिम् आगतम् 01054010c सगणो ऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः 01054011a काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः 01054011c आसनं कल्पयाम् आस यथा शक्रो बृहस्पतेः 01054012a तत्रोपविष्टं वरदं देवर्षिगणपूजितम् 01054012c पूजयाम् आस राजेन्द्रः शास्त्रदृष्टेन कर्मणा 01054013a पाद्यम् आचमनीयं च अर्घ्यं गां च विधानतः 01054013c पितामहाय कृष्णाय तदर्हाय न्यवेदयत् 01054014a प्रतिगृह्य च तां पूजां पाण्डवाज् जनमेजयात् 01054014c गां चैव समनुज्ञाय व्यासः प्रीतो ऽभवत् तदा 01054015a तथा संपूजयित्वा तं यत्नेन प्रपितामहम् 01054015c उपोपविश्य प्रीतात्मा पर्यपृच्छद् अनामयम् 01054016a भगवान् अपि तं दृष्ट्वा कुशलं प्रतिवेद्य च 01054016c सदस्यैः पूजितः सर्वैः सदस्यान् अभ्यपूजयत् 01054017a ततस् तं सत्कृतं सर्वैः सदस्यैर् जनमेजयः 01054017c इदं पश्चाद् द्विजश्रेष्ठं पर्यपृच्छत् कृताञ्जलिः 01054018a कुरूणां पाण्डवानां च भवान् प्रत्यक्षदर्शिवान् 01054018c तेषां चरितम् इच्छामि कथ्यमानं त्वया द्विज 01054019a कथं समभवद् भेदस् तेषाम् अक्लिष्टकर्मणाम् 01054019c तच् च युद्धं कथं वृत्तं भूतान्तकरणं महत् 01054020a पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् 01054020c कार्त्स्न्येनैतत् समाचक्ष्व भगवन् कुशलो ह्य् असि 01054021a तस्य तद् वचनं श्रुत्वा कृष्णद्वैपायनस् तदा 01054021c शशास शिष्यम् आसीनं वैशंपायनम् अन्तिके 01054022a कुरूणां पाण्डवानां च यथा भेदो ऽभवत् पुरा 01054022c तद् अस्मै सर्वम् आचक्ष्व यन् मत्तः श्रुतवान् असि 01054023a गुरोर् वचनम् आज्ञाय स तु विप्रर्षभस् तदा 01054023c आचचक्षे ततः सर्वम् इतिहासं पुरातनम् 01054024a तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश् च सर्वशः 01054024c भेदं राज्यविनाशं च कुरुपाण्डवयोस् तदा 01055001 वैशंपायन उवाच 01055001a गुरवे प्राङ् नमस्कृत्य मनोबुद्धिसमाधिभिः 01055001c संपूज्य च द्विजान् सर्वांस् तथान्यान् विदुषो जनान् 01055002a महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः 01055002c प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः 01055003a श्रोतुं पात्रं च राजंस् त्वं प्राप्येमां भारतीं कथाम् 01055003c गुरोर् वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् 01055004a शृणु राजन् यथा भेदः कुरुपाण्डवयोर् अभूत् 01055004c राज्यार्थे द्यूतसंभूतो वनवासस् तथैव च 01055005a यथा च युद्धम् अभवत् पृथिवीक्षयकारकम् 01055005c तत् ते ऽहं संप्रवक्ष्यामि पृच्छते भरतर्षभ 01055006a मृते पितरि ते वीरा वनाद् एत्य स्वमन्दिरम् 01055006c नचिराद् इव विद्वांसो वेदे धनुषि चाभवन् 01055007a तांस् तथा रूपवीर्यौजःसंपन्नान् पौरसंमतान् 01055007c नामृष्यन् कुरवो दृष्ट्वा पाण्डवाञ् श्रीयशोभृतः 01055008a ततो दुर्योधनः क्रूरः कर्णश् च सहसौबलः 01055008c तेषां निग्रहनिर्वासान् विविधांस् ते समाचरन् 01055009a ददाव् अथ विषं पापो भीमाय धृतराष्ट्रजः 01055009c जरयाम् आस तद् वीरः सहान्नेन वृकोदरः 01055010a प्रमाणकोट्यां संसुप्तं पुनर् बद्ध्वा वृकोदरम् 01055010c तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरम् आव्रजत् 01055011a यदा प्रबुद्धः कौन्तेयस् तदा संछिद्य बन्धनम् 01055011c उदतिष्ठन् महाराज भीमसेनो गतव्यथः 01055012a आशीविषैः कृष्णसर्पैः सुप्तं चैनम् अदंशयत् 01055012c सर्वेष्व् एवाङ्गदेशेषु न ममार च शत्रुहा 01055013a तेषां तु विप्रकारेषु तेषु तेषु महामतिः 01055013c मोक्षणे प्रतिघाते च विदुरो ऽवहितो ऽभवत् 01055014a स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः 01055014c पाण्डवानां तथा नित्यं विदुरो ऽपि सुखावहः 01055015a यदा तु विविधोपायैः संवृतैर् विवृतैर् अपि 01055015c नाशक्नोद् विनिहन्तुं तान् दैवभाव्यर्थरक्षितान् 01055016a ततः संमन्त्र्य सचिवैर् वृषदुःशासनादिभिः 01055016c धृतराष्ट्रम् अनुज्ञाप्य जातुषं गृहम् आदिशत् 01055017a तत्र तान् वासयाम् आस पाण्डवान् अमितौजसः 01055017c अदाहयच् च विस्रब्धान् पावकेन पुनस् तदा 01055018a विदुरस्यैव वचनात् खनित्री विहिता ततः 01055018c मोक्षयाम् आस योगेन ते मुक्ताः प्राद्रवन् भयात् 01055019a ततो महावने घोरे हिडिम्बं नाम राक्षसम् 01055019c भीमसेनो ऽवधीत् क्रुद्धो भुवि भीमपराक्रमः 01055020a अथ संधाय ते वीरा एकचक्रां व्रजंस् तदा 01055020c ब्रह्मरूपधरा भूत्वा मात्रा सह परंतपाः 01055021a तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् 01055021c ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः 01055022a ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः 01055022c विदिता हास्तिनपुरं प्रत्याजग्मुर् अरिंदमाः 01055023a त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च 01055023c भ्रातृभिर् विग्रहस् तात कथं वो न भवेद् इति 01055023e अस्माभिः खाण्डवप्रस्थे युष्मद्वासो ऽनुचिन्तितः 01055024a तस्माज् जनपदोपेतं सुविभक्तमहापथम् 01055024c वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः 01055025a तयोस् ते वचनाज् जग्मुः सह सर्वैः सुहृज्जनैः 01055025c नगरं खाण्डवप्रस्थं रत्नान्य् आदाय सर्वशः 01055026a तत्र ते न्यवसन् राजन् संवत्सरगणान् बहून् 01055026c वशे शस्त्रप्रतापेन कुर्वन्तो ऽन्यान् महीक्षितः 01055027a एवं धर्मप्रधानास् ते सत्यव्रतपरायणाः 01055027c अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तो ऽहितांस् तदा 01055028a अजयद् भीमसेनस् तु दिशं प्राचीं महाबलः 01055028c उदीचीम् अर्जुनो वीरः प्रतीचीं नकुलस् तथा 01055029a दक्षिणां सहदेवस् तु विजिग्ये परवीरहा 01055029c एवं चक्रुर् इमां सर्वे वशे कृत्स्नां वसुंधराम् 01055030a पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता 01055030c षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः 01055031a ततो निमित्ते कस्मिंश् चिद् धर्मराजो युधिष्ठिरः 01055031c वनं प्रस्थापयाम् आस भ्रातरं वै धनंजयम् 01055032a स वै संवत्सरं पूर्णं मासं चैकं वने ऽवसत् 01055032c ततो ऽगच्छद् धृषीकेशं द्वारवत्यां कदा चन 01055033a लब्धवांस् तत्र बीभत्सुर् भार्यां राजीवलोचनाम् 01055033c अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् 01055034a सा शचीव महेन्द्रेण श्रीः कृष्णेनेव संगता 01055034c सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह 01055035a अतर्पयच् च कौन्तेयः खाण्डवे हव्यवाहनम् 01055035c बीभत्सुर् वासुदेवेन सहितो नृपसत्तम 01055036a नातिभारो हि पार्थस्य केशवेनाभवत् सह 01055036c व्यवसायसहायस्य विष्णोः शत्रुवधेष्व् इव 01055037a पार्थायाग्निर् ददौ चापि गाण्डीवं धनुर् उत्तमम् 01055037c इषुधी चाक्षयैर् बाणइ रथं च कपिलक्षणम् 01055038a मोक्षयाम् आस बीभत्सुर् मयं तत्र महासुरम् 01055038c स चकार सभां दिव्यां सर्वरत्नसमाचिताम् 01055039a तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः 01055039c ततो ऽक्षैर् वञ्चयित्वा च सौबलेन युधिष्ठिरम् 01055040a वनं प्रस्थापयाम् आस सप्त वर्षाणि पञ्च च 01055040c अज्ञातम् एकं राष्ट्रे च तथा वर्षं त्रयोदशम् 01055041a ततश् चतुर्दशे वर्षे याचमानाः स्वकं वसु 01055041c नालभन्त महाराज ततो युद्धम् अवर्तत 01055042a ततस् ते सर्वम् उत्साद्य हत्वा दुर्योधनं नृपम् 01055042c राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः 01055043a एवम् एतत् पुरावृत्तं तेषाम् अक्लिष्टकर्मणाम् 01055043c भेदो राज्यविनाशश् च जयश् च जयतां वर 01056001 जनमेजय उवाच 01056001a कथितं वै समासेन त्वया सर्वं द्विजोत्तम 01056001c महाभारतम् आख्यानं कुरूणां चरितं महत् 01056002a कथां त्व् अनघ चित्रार्थाम् इमां कथयति त्वयि 01056002c विस्तरश्रवणे जातं कौतूहलम् अतीव मे 01056003a स भवान् विस्तरेणेमां पुनर् आख्यातुम् अर्हति 01056003c न हि तृप्यामि पूर्वेषां शृण्वानश् चरितं महत् 01056004a न तत् कारणम् अल्पं हि धर्मज्ञा यत्र पाण्डवाः 01056004c अवध्यान् सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः 01056005a किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्य् अनागसः 01056005c प्रयुज्यमानान् संक्लेशान् क्षान्तवन्तो दुरात्मनाम् 01056006a कथं नागायुतप्राणो बाहुशाली वृकोदरः 01056006c परिक्लिश्यन्न् अपि क्रोधं धृतवान् वै द्विजोत्तम 01056007a कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः 01056007c शक्ता सती धार्तराष्ट्रान् नादहद् घोरचक्षुषा 01056008a कथं व्यतिक्रमन् द्यूते पार्थौ माद्रीसुतौ तथा 01056008c अनुव्रजन् नरव्याघ्रं वञ्च्यमानं दुरात्मभिः 01056009a कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् 01056009c अनर्हः परमं क्लेशं सोढवान् स युधिष्ठिरः 01056010a कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः 01056010c अस्यन्न् एको ऽनयत् सर्वाः पितृलोकं धनंजयः 01056011a एतद् आचक्ष्व मे सर्वं यथावृत्तं तपोधन 01056011c यद् यच् च कृतवन्तस् ते तत्र तत्र महारथाः 01056012 वैशंपायन उवाच 01056012a महर्षेः सर्वलोकेषु पूजितस्य महात्मनः 01056012c प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः 01056013a इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् 01056013c सत्यवत्यात्मजेनेह व्याख्यातम् अमितौजसा 01056014a य इदं श्रावयेद् विद्वान् यश् चेदं शृणुयान् नरः 01056014c ते ब्रह्मणः स्थानम् एत्य प्राप्नुयुर् देवतुल्यताम् 01056015a इदं हि वेदैः समितं पवित्रम् अपि चोत्तमम् 01056015c श्राव्याणाम् उत्तमं चेदं पुराणम् ऋषिसंस्तुतम् 01056016a अस्मिन्न् अर्थश् च धर्मश् च निखिलेनोपदिश्यते 01056016c इतिहासे महापुण्ये बुद्धिश् च परिनैष्ठिकी 01056017a अक्षुद्रान् दानशीलांश् च सत्यशीलान् अनास्तिकान् 01056017c कार्ष्णं वेदम् इमं विद्वाञ् श्रावयित्वार्थम् अश्नुते 01056018a भ्रूणहत्याकृतं चापि पापं जह्याद् असंशयम् 01056018c इतिहासम् इमं श्रुत्वा पुरुषो ऽपि सुदारुणः 01056019a जयो नामेतिहासो ऽयं श्रोतव्यो विजिगीषुणा 01056019c महीं विजयते सर्वां शत्रूंश् चापि पराजयेत् 01056020a इदं पुंसवनं श्रेष्ठम् इदं स्वस्त्ययनं महत् 01056020c महिषीयुवराजाभ्यां श्रोतव्यं बहुशस् तथा 01056021a अर्थशास्त्रम् इदं पुण्यं धर्मशास्त्रम् इदं परम् 01056021c मोक्षशास्त्रम् इदं प्रोक्तं व्यासेनामितबुद्धिना 01056022a संप्रत्य् आचक्षते चैव आख्यास्यन्ति तथापरे 01056022c पुत्राः शुश्रूषवः सन्ति प्रेष्याश् च प्रियकारिणः 01056023a शरीरेण कृतं पापं वाचा च मनसैव च 01056023c सर्वं तत् त्यजति क्षिप्रम् इदं शृण्वन् नरः सदा 01056024a भारतानां महज् जन्म शृण्वताम् अनसूयताम् 01056024c नास्ति व्याधिभयं तेषां परलोकभयं कुतः 01056025a धन्यं यशस्यम् आयुष्यं स्वर्ग्यं पुण्यं तथैव च 01056025c कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा 01056026a कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् 01056026c अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् 01056027a यथा समुद्रो भगवान् यथा च हिमवान् गिरिः 01056027c ख्याताव् उभौ रत्ननिधी तथा भारतम् उच्यते 01056028a य इदं श्रावयेद् विद्वान् ब्राह्मणान् इह पर्वसु 01056028c धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति 01056029a यश् चेदं श्रावयेच् छ्राद्धे ब्राह्मणान् पादम् अन्ततः 01056029c अक्षय्यं तस्य तच् छ्राद्धम् उपतिष्ठेत् pitqn अपि 01056030a अह्ना यद् एनश् चाज्ञानात् प्रकरोति नरश् चरन् 01056030c तन् महाभारताख्यानं श्रुत्वैव प्रविलीयते 01056031a भारतानां महज् जन्म महाभारतम् उच्यते 01056031c निरुक्तम् अस्य यो वेद सर्वपापैः प्रमुच्यते 01056032a त्रिभिर् वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः 01056032c महाभारतम् आख्यानं कृतवान् इदम् उत्तमम् 01056033a धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ 01056033c यद् इहास्ति तद् अन्यत्र यन् नेहास्ति न तत् क्व चित् 01057001 वैशंपायन उवाच 01057001a राजोपरिचरो नाम धर्मनित्यो महीपतिः 01057001c बभूव मृगयां गन्तुं स कदा चिद् धृतव्रतः 01057002a स चेदिविषयं रम्यं वसुः पौरवनन्दनः 01057002c इन्द्रोपदेशाज् जग्राह ग्रहणीयं महीपतिः 01057003a तम् आश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् 01057003c देवः साक्षात् स्वयं वज्री समुपायान् महीपतिम् 01057004a इन्द्रत्वम् अर्हो राजायं तपसेत्य् अनुचिन्त्य वै 01057004c तं सान्त्वेन नृपं साक्षात् तपसः संन्यवर्तयत् 01057005 इन्द्र उवाच 01057005a न संकीर्येत धर्मो ऽयं पृथिव्यां पृथिवीपते 01057005c तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् 01057006a लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः 01057006c धर्मयुक्तस् ततो लोकान् पुण्यान् आप्स्यसि शाश्वतान् 01057007a दिविष्ठस्य भुविष्ठस् त्वं सखा भूत्वा मम प्रियः 01057007c ऊधः पृथिव्या यो देशस् तम् आवस नराधिप 01057008a पशव्यश् चैव पुण्यश् च सुस्थिरो धनधान्यवान् 01057008c स्वारक्ष्यश् चैव सौम्यश् च भोग्यैर् भूमिगुणैर् युतः 01057009a अत्य् अन्यान् एष देशो हि धनरत्नादिभिर् युतः 01057009c वसुपूर्णा च वसुधा वस चेदिषु चेदिप 01057010a धर्मशीला जनपदाः सुसंतोषाश् च साधवः 01057010c न च मिथ्याप्रलापो ऽत्र स्वैरेष्व् अपि कुतो ऽन्यथा 01057011a न च पित्रा विभज्यन्ते नरा गुरुहिते रताः 01057011c युञ्जते धुरि नो गाश् च कृशाः संधुक्षयन्ति च 01057012a सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद 01057012c न ते ऽस्त्य् अविदितं किं चित् त्रिषु लोकेषु यद् भवेत् 01057013a देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् 01057013c आकाशगं त्वां मद्दत्तं विमानम् उपपत्स्यते 01057014a त्वम् एकः सर्वमर्त्येषु विमानवरम् आस्थितः 01057014c चरिष्यस्य् उपरिस्थो वै देवो विग्रहवान् इव 01057015a ददामि ते वैजयन्तीं मालाम् अम्लानपङ्कजाम् 01057015c धारयिष्यति संग्रामे या त्वां शस्त्रैर् अविक्षतम् 01057016a लक्षणं चैतद् एवेह भविता ते नराधिप 01057016c इन्द्रमालेति विख्यातं धन्यम् अप्रतिमं महत् 01057017 वैशंपायन उवाच 01057017a यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः 01057017c इष्टप्रदानम् उद्दिश्य शिष्टानां परिपालिनीम् 01057018a तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस् तदा 01057018c प्रवेशं कारयाम् आस गते संवत्सरे तदा 01057019a ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः 01057019c प्रवेशः क्रियते राजन् यथा तेन प्रवर्तितः 01057020a अपरेद्युस् तथा चास्याः क्रियते उच्छ्रयो नृपैः 01057020c अलंकृतायाः पिटकैर् गन्धैर् माल्यैश् च भूषणैः 01057020e माल्यदामपरिक्षिप्ता विधिवत् क्रियते ऽपि च 01057021a भगवान् पूज्यते चात्र हास्यरूपेण शंकरः 01057021c स्वयम् एव गृहीतेन वसोः प्रीत्या महात्मनः 01057022a एतां पूजां महेन्द्रस् तु दृष्ट्वा देव कृतां शुभाम् 01057022c वसुना राजमुख्येन प्रीतिमान् अब्रवीद् विभुः 01057023a ये पूजयिष्यन्ति नरा राजानश् च महं मम 01057023c कारयिष्यन्ति च मुदा यथा चेदिपतिर् नृपः 01057024a तेषां श्रीर् विजयश् चैव सराष्ट्राणां भविष्यति 01057024c तथा स्फीतो जनपदो मुदितश् च भविष्यति 01057025a एवं महात्मना तेन महेन्द्रेण नराधिप 01057025c वसुः प्रीत्या मघवता महाराजो ऽभिसत्कृतः 01057026a उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः 01057026c भूमिदानादिभिर् दानैर् यथा पूता भवन्ति वै 01057026e वरदानमहायज्ञैस् तथा शक्रोत्सवेन ते 01057027a संपूजितो मघवता वसुश् चेदिपतिस् तदा 01057027c पालयाम् आस धर्मेण चेदिस्थः पृथिवीम् इमाम् 01057027e इन्द्रप्रीत्या भूमिपतिश् चकारेन्द्रमहं वसुः 01057028a पुत्राश् चास्य महावीर्याः पञ्चासन्न् अमितौजसः 01057028c नानाराज्येषु च सुतान् स सम्राड् अभ्यषेचयत् 01057029a महारथो मगधराड् विश्रुतो यो बृहद्रथः 01057029c प्रत्यग्रहः कुशाम्बश् च यम् आहुर् मणिवाहनम् 01057029e मच्छिल्लश् च यदुश् चैव राजन्यश् चापराजितः 01057030a एते तस्य सुता राजन् राजर्षेर् भूरितेजसः 01057030c न्यवेशयन् नामभिः स्वैस् ते देशांश् च पुराणि च 01057030e वासवाः पञ्च राजानः पृथग्वंशाश् च शाश्वताः 01057031a वसन्तम् इन्द्रप्रासादे आकाशे स्फाटिके च तम् 01057031c उपतस्थुर् महात्मानं गन्धर्वाप्सरसो नृपम् 01057031e राजोपरिचरेत्य् एवं नाम तस्याथ विश्रुतम् 01057032a पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः 01057032c अरौत्सीच् चेतनायुक्तः कामात् कोलाहलः किल 01057033a गिरिं कोलाहलं तं तु पदा वसुर् अताडयत् 01057033c निश्चक्राम नदी तेन प्रहारविवरेण सा 01057034a तस्यां नद्याम् अजनयन् मिथुनं पर्वतः स्वयम् 01057034c तस्माद् विमोक्षणात् प्रीता नदी राज्ञे न्यवेदयत् 01057035a यः पुमान् अभवत् तत्र तं स राजर्षिसत्तमः 01057035c वसुर् वसुप्रदश् चक्रे सेनापतिम् अरिंदमम् 01057035e चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः 01057036a वसोः पत्नी तु गिरिका कामात् काले न्यवेदयत् 01057036c ऋतुकालम् अनुप्राप्तं स्नाता पुंसवने शुचिः 01057037a तदहः पितरश् चैनम् ऊचुर् जहि मृगान् इति 01057037c तं राजसत्तमं प्रीतास् तदा मतिमतां वरम् 01057038a स pitqNAM नियोगं तम् अव्यतिक्रम्य पार्थिवः 01057038c चचार मृगयां कामी गिरिकाम् एव संस्मरन् 01057038e अतीव रूपसंपन्नां साक्षाच् छ्रियम् इवापराम् 01057039a तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने 01057039c स्कन्नमात्रं च तद् रेतो वृक्षपत्रेण भूमिपः 01057040a प्रतिजग्राह मिथ्या me na skanded reta ity uta 01057040c Rtuz ca तस्याः पत्न्या मे न मोघः स्याद् इति प्रभुः 01057041a संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः 01057041c अमोघत्वं च विज्ञाय रेतसो राजसत्तमः 01057042a शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः 01057042c अभिमन्त्र्याथ तच् छुक्रम् आरात् तिष्ठन्तम् आशुगम् 01057042e सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततो ऽब्रवीत् 01057043a मत्प्रियार्थम् इदं सौम्य शुक्रं मम गृहं नय 01057043c गिरिकायाः प्रयच्छाशु तस्या ह्य् आर्तवम् अद्य वै 01057044a गृहीत्वा तत् तदा श्येनस् तूर्णम् उत्पत्य वेगवान् 01057044c जवं परमम् आस्थाय प्रदुद्राव विहंगमः 01057045a तम् अपश्यद् अथायान्तं श्येनं श्येनस् तथापरः 01057045c अभ्यद्रवच् च तं सद्यो दृष्ट्वैवामिषशङ्कया 01057046a तुण्डयुद्धम् अथाकाशे ताव् उभौ संप्रचक्रतुः 01057046c युध्यतोर् अपतद् रेतस् तच् चापि यमुनाम्भसि 01057047a तत्राद्रिकेति विख्याता ब्रह्मशापाद् वराप्सराः 01057047c मीनभावम् अनुप्राप्ता बभूव यमुनाचरी 01057048a श्येनपादपरिभ्रष्टं तद् वीर्यम् अथ वासवम् 01057048c जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी 01057049a कदा चिद् अथ मत्सीं तां बबन्धुर् मत्स्यजीविनः 01057049c मासे च दशमे प्राप्ते तदा भरतसत्तम 01057049e उज्जह्रुर् उदरात् तस्याः स्त्रीपुमांसं च मानुषम् 01057050a आश्चर्यभूतं मत्वा तद् राज्ञस् ते प्रत्यवेदयन् 01057050c काये मत्स्या इमौ राजन् संभूतौ मानुषाव् इति 01057051a तयोः पुमांसं जग्राह राजोपरिचरस् तदा 01057051c स मत्स्यो नाम राजासीद् धार्मिकः सत्यसंगरः 01057052a साप्सरा मुक्तशापा च क्षणेन समपद्यत 01057052c पुरोक्ता या भगवता तिर्यग्योनिगता शुभे 01057052e मानुषौ जनयित्वा त्वं शापमोक्षम् अवाप्स्यसि 01057053a ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना 01057053c संत्यज्य मत्स्यरूपं सा दिव्यं रूपम् अवाप्य च 01057053e सिद्धर्षिचारणपथं जगामाथ वराप्सराः 01057054a या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी 01057054c राज्ञा दत्ताथ दाशाय इयं तव भवत्व् इति 01057054e रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः 01057055a सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् 01057055c आसीन् मत्स्यसगन्धैव कं चित् कालं शुचिस्मिता 01057056a शुश्रूषार्थं पितुर् नावं तां तु वाहयतीं जले 01057056c तीर्थयात्रां परिक्रामन्न् अपश्यद् वै पराशरः 01057057a अतीव रूपसंपन्नां सिद्धानाम् अपि काङ्क्षिताम् 01057057c दृष्ट्वैव च स तां धीमांश् चकमे चारुदर्शनाम् 01057057e विद्वांस् तां वासवीं कन्यां कार्यवान् मुनिपुंगवः 01057058a साब्रवीत् पश्य भगवन् पारावारे ऋषीन् स्थितान् 01057058c आवयोर् दृश्यतोर् एभिः कथं नु स्यात् समागमः 01057059a एवं तयोक्तो भगवान् नीहारम् असृजत् प्रभुः 01057059c येन देशः स सर्वस् तु तमोभूत इवाभवत् 01057060a दृष्ट्वा सृष्टं तु नीहारं ततस् तं परमर्षिणा 01057060c विस्मिता चाब्रवीत् कन्या व्रीडिता च मनस्विनी 01057061a विद्धि मां भगवन् कन्यां सदा पितृवशानुगाम् 01057061c त्वत्संयोगाच् च दुष्येत कन्याभावो ममानघ 01057062a कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम 01057062c गन्तुं गृहं गृहे चाहं धीमन् न स्थातुम् उत्सहे 01057062e एतत् संचिन्त्य भगवन् विधत्स्व यद् अनन्तरम् 01057063a एवम् उक्तवतीं तां तु प्रीतिमान् ऋषिसत्तमः 01057063c उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि 01057064a वृणीष्व च वरं भीरु यं त्वम् इच्छसि भामिनि 01057064c वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते 01057065a एवम् उक्ता वरं वव्रे गात्रसौगन्ध्यम् उत्तमम् 01057065c स चास्यै भगवान् प्रादान् मनसः काङ्क्षितं प्रभुः 01057066a ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता 01057066c जगाम सह संसर्गम् ऋषिणाद्भुतकर्मणा 01057067a तेन गन्धवतीत्य् एव नामास्याः प्रथितं भुवि 01057067c तस्यास् तु योजनाद् गन्धम् आजिघ्रन्ति नरा भुवि 01057068a ततो योजनगन्धेति तस्या नाम परिश्रुतम् 01057068c पराशरो ऽपि भगवाञ् जगाम स्वं निवेशनम् 01057069a इति सत्यवती हृष्टा लब्ध्वा वरम् अनुत्तमम् 01057069c पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा 01057069e जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् 01057070a स मातरम् उपस्थाय तपस्य् एव मनो दधे 01057070c स्मृतो ऽहं दर्शयिष्यामि कृत्येष्व् इति च सो ऽब्रवीत् 01057071a एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् 01057071c द्वीपे न्यस्तः स यद् बालस् तस्माद् द्वैपायनो ऽभवत् 01057072a पादापसारिणं धर्मं विद्वान् स तु युगे युगे 01057072c आयुः शक्तिं च मर्त्यानां युगानुगम् अवेक्ष्य च 01057073a ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया 01057073c विव्यास वेदान् यस्माच् च तस्माद् व्यास इति स्मृतः 01057074a वेदान् अध्यापयाम् आस महाभारतपञ्चमान् 01057074c सुमन्तुं जैमिनिं पैलं शुकं चैव स्वम् आत्मजम् 01057075a प्रभुर् वरिष्ठो वरदो वैशंपायनम् एव च 01057075c संहितास् तैः पृथक्त्वेन भारतस्य प्रकाशिताः 01057076a तथा भीष्मः शांतनवो गङ्गायाम् अमितद्युतिः 01057076c वसुवीर्यात् समभवन् महावीर्यो महायशाः 01057077a शूले प्रोतः पुराणर्षिर् अचोरश् चोरशङ्कया 01057077c अणीमाण्डव्य इति वै विख्यातः सुमहायशाः 01057078a स धर्मम् आहूय पुरा महर्षिर् इदम् उक्तवान् 01057078c इषीकया मया बाल्याद् एका विद्धा शकुन्तिका 01057079a तत् किल्बिषं स्मरे धर्म नान्यत् पापम् अहं स्मरे 01057079c तन् मे सहस्रसमितं कस्मान् नेहाजयत् तपः 01057080a गरीयान् ब्राह्मणवधः सर्वभूतवधाद् यतः 01057080c तस्मात् त्वं किल्बिषाद् अस्माच् छूद्रयोनौ जनिष्यसि 01057081a तेन शापेन धर्मो ऽपि शूद्रयोनाव् अजायत 01057081c विद्वान् विदुररूपेण धार्मी तनुर् अकिल्बिषी 01057082a संजयो मुनिकल्पस् तु जज्ञे सूतो गवल्गणात् 01057082c सूर्याच् च कुन्तिकन्यायां जज्ञे कर्णो महारथः 01057082e सहजं कवचं बिभ्रत् कुण्डलोद्द्योतिताननः 01057083a अनुग्रहार्थं लोकानां विष्णुर् लोकनमस्कृतः 01057083c वसुदेवात् तु देवक्यां प्रादुर्भूतो महायशाः 01057084a अनादिनिधनो देवः स कर्ता जगतः प्रभुः 01057084c अव्यक्तम् अक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् 01057085a आत्मानम् अव्ययं चैव प्रकृतिं प्रभवं परम् 01057085c पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् 01057086a अनन्तम् अचलं देवं हंसं नारायणं प्रभुम् 01057086c धातारम् अजरं नित्यं तम् आहुः परम् अव्ययम् 01057087a पुरुषः स विभुः कर्ता सर्वभूतपितामहः 01057087c धर्मसंवर्धनार्थाय प्रजज्ञे ऽन्धकवृष्णिषु 01057088a अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ 01057088c सात्यकिः कृतवर्मा च नारायणम् अनुव्रतौ 01057088e सत्यकाद् धृदिकाच् चैव जज्ञाते ऽस्त्रविशारदौ 01057089a भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रम् अवर्धत 01057089c महर्षेर् उग्रतपसस् तस्माद् द्रोणो व्यजायत 01057090a गौतमान् मिथुनं जज्ञे शरस्तम्बाच् छरद्वतः 01057090c अश्वत्थाम्नश् च जननी कृपश् चैव महाबलः 01057090e अश्वत्थामा ततो जज्ञे द्रोणाद् अस्त्रभृतां वरः 01057091a तथैव धृष्टद्युम्नो ऽपि साक्षाद् अग्निसमद्युतिः 01057091c वैताने कर्मणि तते पावकात् समजायत 01057091e वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् 01057092a तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा 01057092c विभ्राजमाना वपुषा बिभ्रती रूपम् उत्तमम् 01057093a प्रह्रादशिष्यो नग्नजित् सुबलश् चाभवत् ततः 01057093c तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् 01057094a गान्धारराजपुत्रो ऽभूच् छकुनिः सौबलस् तथा 01057094c दुर्योधनस्य माता च जज्ञाते ऽर्थविदाव् उभौ 01057095a कृष्णद्वैपायनाज् जज्ञे धृतराष्ट्रो जनेश्वरः 01057095c क्षेत्रे विचित्रवीर्यस्य पाण्डुश् चैव महाबलः 01057096a पाण्डोस् तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् 01057096c द्वयोः स्त्रियोर् गुणज्येष्ठस् तेषाम् आसीद् युधिष्ठिरः 01057097a धर्माद् युधिष्ठिरो जज्ञे मारुतात् तु वृकोदरः 01057097c इन्द्राद् धनंजयः श्रीमान् सर्वशस्त्रभृतां वरः 01057098a जज्ञाते रूपसंपन्नाव् अश्विभ्यां तु यमाव् उभौ 01057098c नकुलः सहदेवश् च गुरुशुश्रूषणे रतौ 01057099a तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः 01057099c दुर्योधनप्रभृतयो युयुत्सुः करणस् तथा 01057100a अभिमन्युः सुभद्रायाम् अर्जुनाद् अभ्यजायत 01057100c स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर् महात्मनः 01057101a पाण्डवेभ्यो ऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे 01057101c कुमारा रूपसंपन्नाः सर्वशस्त्रविशारदाः 01057102a प्रतिविन्ध्यो युधिष्ठिरात् सुतसोमो वृकोदरात् 01057102c अर्जुनाच् छ्रुतकीर्तिस् तु शतानीकस् तु नाकुलिः 01057103a तथैव सहदेवाच् च श्रुतसेनः प्रतापवान् 01057103c हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः 01057104a शिखण्डी द्रुपदाज् जज्ञे कन्या पुत्रत्वम् आगता 01057104c यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया 01057105a कुरूणां विग्रहे तस्मिन् समागच्छन् बहून्य् अथ 01057105c राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे 01057106a तेषाम् अपरिमेयानि नामधेयानि सर्वशः 01057106c न शक्यं परिसंख्यातुं वर्षाणाम् अयुतैर् अपि 01057106e एते तु कीर्तिता मुख्या यैर् आख्यानम् इदं ततम् 01058001 जनमेजय उवाच 01058001a य एते कीर्तिता ब्रह्मन् ये चान्ये नानुकीर्तिताः 01058001c सम्यक् ताञ् श्रोतुम् इच्छामि राज्ञश् चान्यान् सुवर्चसः 01058002a यदर्थम् इह संभूता देवकल्पा महारथाः 01058002c भुवि तन् मे महाभाग सम्यग् आख्यातुम् अर्हसि 01058003 वैशंपायन उवाच 01058003a रहस्यं खल्व् इदं राजन् देवानाम् इति नः श्रुतम् 01058003c तत् तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे 01058004a त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा 01058004c जामदग्न्यस् तपस् तेपे महेन्द्रे पर्वतोत्तमे 01058005a तदा निःक्षत्रिये लोके भार्गवेण कृते सति 01058005c ब्राह्मणान् क्षत्रिया राजन् गर्भार्थिन्यो ऽभिचक्रमुः 01058006a ताभिः सह समापेतुर् ब्राह्मणाः संशितव्रताः 01058006c ऋताव् ऋतौ नरव्याघ्र न कामान् नानृतौ तथा 01058007a तेभ्यस् तु लेभिरे गर्भान् क्षत्रियास् ताः सहस्रशः 01058007c ततः सुषुविरे राजन् क्षत्रियान् वीर्यसंमतान् 01058007e कुमारांश् च कुमारीश् च पुनः क्षत्राभिवृद्धये 01058008a एवं तद् ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः 01058008c जातम् ऋध्यत धर्मेण सुदीर्घेणायुषान्वितम् 01058008e चत्वारो ऽपि तदा वर्णा बभूवुर् ब्राह्मणोत्तराः 01058009a अभ्यगच्छन्न् ऋतौ नारीं न कामान् नानृतौ तथा 01058009c तथैवान्यानि भूतानि तिर्यग्योनिगतान्य् अपि 01058009e ऋतौ दारांश् च गच्छन्ति तदा स्म भरतर्षभ 01058010a ततो ऽवर्धन्त धर्मेण सहस्रशतजीविनः 01058010c ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः 01058010e आधिभिर् व्याधिभिश् चैव विमुक्ताः सर्वशो नराः 01058011a अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् 01058011c अध्यतिष्ठत् पुनः क्षत्रं सशैलवनकाननाम् 01058012a प्रशासति पुनः क्षत्रे धर्मेणेमां वसुंधराम् 01058012c ब्राह्मणाद्यास् तदा वर्णा लेभिरे मुदम् उत्तमाम् 01058013a कामक्रोधोद्भवान् दोषान् निरस्य च नराधिपाः 01058013c दण्डं दण्ड्येषु धर्मेण प्रणयन्तो ऽन्वपालयन् 01058014a तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः 01058014c स्वादु देशे च काले च ववर्षाप्याययन् प्रजाः 01058015a न बाल एव म्रियते तदा कश् चिन् नराधिप 01058015c न च स्त्रियं प्रजानाति कश् चिद् अप्राप्तयौवनः 01058016a एवम् आयुष्मतीभिस् तु प्रजाभिर् भरतर्षभ 01058016c इयं सागरपर्यन्ता समापूर्यत मेदिनी 01058017a ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः 01058017c साङ्गोपनिषदान् वेदान् विप्राश् चाधीयते तदा 01058018a न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप 01058018c न च शूद्रसमाभ्याशे वेदान् उच्चारयन्त्य् उत 01058019a कारयन्तः कृषिं गोभिस् तथा वैश्याः क्षिताव् इह 01058019c न गाम् अयुञ्जन्त धुरि कृशाङ्गाश् चाप्य् अजीवयन् 01058020a फेनपांश् च तथा वत्सान् न दुहन्ति स्म मानवाः 01058020c न कूटमानैर् वणिजः पण्यं विक्रीणते तदा 01058021a कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः 01058021c धर्मम् एवानुपश्यन्तश् चक्रुर् धर्मपरायणाः 01058022a स्वकर्मनिरताश् चासन् सर्वे वर्णा नराधिप 01058022c एवं तदा नरव्याघ्र धर्मो न ह्रसते क्व चित् 01058023a काले गावः प्रसूयन्ते नार्यश् च भरतर्षभ 01058023c फलन्त्य् ऋतुषु वृक्षाश् च पुष्पाणि च फलानि च 01058024a एवं कृतयुगे सम्यग् वर्तमाने तदा नृप 01058024c आपूर्यत मही कृत्स्ना प्राणिभिर् बहुभिर् भृशम् 01058025a ततः समुदिते लोके मानुषे भरतर्षभ 01058025c असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुंगव 01058026a आदित्यैर् हि तदा दैत्या बहुशो निर्जिता युधि 01058026c ऐश्वर्याद् भ्रंशिताश् चापि संबभूवुः क्षिताव् इह 01058027a इह देवत्वम् इच्छन्तो मानुषेषु मनस्विनः 01058027c जज्ञिरे भुवि भूतेषु तेषु तेष्व् असुरा विभो 01058028a गोष्व् अश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च 01058028c क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च 01058029a जातैर् इह महीपाल जायमानैश् च तैर् मही 01058029c न शशाकात्मनात्मानम् इयं धारयितुं धरा 01058030a अथ जाता महीपालाः के चिद् बलसमन्विताः 01058030c दितेः पुत्रा दनोश् चैव तस्माल् लोकाद् इह च्युताः 01058031a वीर्यवन्तो ऽवलिप्तास् ते नानारूपधरा महीम् 01058031c इमां सागरपर्यन्तां परीयुर् अरिमर्दनाः 01058032a ब्राह्मणान् क्षत्रियान् वैश्याञ् शूद्रांश् चैवाप्य् अपीडयन् 01058032c अन्यानि चैव भूतानि पीडयाम् आसुर् ओजसा 01058033a त्रासयन्तो विनिघ्नन्तस् तांस् तान् भूतगणांश् च ते 01058033c विचेरुः सर्वतो राजन् महीं शतसहस्रशः 01058034a आश्रमस्थान् महर्षींश् च धर्षयन्तस् ततस् ततः 01058034c अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च 01058035a एवं वीर्यबलोत्सिक्तैर् भूर् इयं तैर् महासुरैः 01058035c पीड्यमाना महीपाल ब्रह्माणम् उपचक्रमे 01058036a न हीमां पवनो राजन् न नागा न नगा महीम् 01058036c तदा धारयितुं शेकुर् आक्रान्तां दानवैर् बलात् 01058037a ततो मही महीपाल भारार्ता भयपीडिता 01058037c जगाम शरणं देवं सर्वभूतपितामहम् 01058038a सा संवृतं महाभागैर् देवद्विजमहर्षिभिः 01058038c ददर्श देवं ब्रह्माणं लोककर्तारम् अव्ययम् 01058039a गन्धर्वैर् अप्सरोभिश् च बन्दिकर्मसु निष्ठितैः 01058039c वन्द्यमानं मुदोपेतैर् ववन्दे चैनम् एत्य सा 01058040a अथ विज्ञापयाम् आस भूमिस् तं शरणार्थिनी 01058040c संनिधौ लोकपालानां सर्वेषाम् एव भारत 01058041a तत् प्रधानात्मनस् तस्य भूमेः कृत्यं स्वयंभुवः 01058041c पूर्वम् एवाभवद् राजन् विदितं परमेष्ठिनः 01058042a स्रष्टा हि जगतः कस्मान् न संबुध्येत भारत 01058042c सुरासुराणां लोकानाम् अशेषेण मनोगतम् 01058043a ताम् उवाच महाराज भूमिं भूमिपतिर् विभुः 01058043c प्रभवः सर्वभूतानाम् ईशः शंभुः प्रजापतिः 01058044a यदर्थम् असि संप्राप्ता मत्सकाशं वसुंधरे 01058044c तदर्थं संनियोक्ष्यामि सर्वान् एव दिवौकसः 01058045a इत्य् उक्त्वा स महीं देवो ब्रह्मा राजन् विसृज्य च 01058045c आदिदेश तदा सर्वान् विबुधान् भूतकृत् स्वयम् 01058046a अस्या भूमेर् निरसितुं भारं भागैः पृथक् पृथक् 01058046c अस्याम् एव प्रसूयध्वं विरोधायेति चाब्रवीत् 01058047a तथैव च समानीय गन्धर्वाप्सरसां गणान् 01058047c उवाच भगवान् सर्वान् इदं वचनम् उत्तमम् 01058047e स्वैर् अंशैः संप्रसूयध्वं यथेष्टं मानुषेष्व् इति 01058048a अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर् वचः 01058048c तथ्यम् अर्थ्यं च पथ्यं च तस्य ते जगृहुस् तदा 01058049a अथ ते सर्वशो ऽंशैः स्वैर् गन्तुं भूमिं कृतक्षणाः 01058049c नारायणम् अमित्रघ्नं वैकुण्ठम् उपचक्रमुः 01058050a यः स चक्रगदापाणिः पीतवासासितप्रभः 01058050c पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः 01058051a तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् 01058051c अंशेनावतरस्वेति तथेत्य् आह च तं हरिः 01059001 वैशंपायन उवाच 01059001a अथ नारायणेनेन्द्रश् चकार सह संविदम् 01059001c अवतर्तुं महीं स्वर्गाद् अंशतः सहितः सुरैः 01059002a आदिश्य च स्वयं शक्रः सर्वान् एव दिवौकसः 01059002c निर्जगाम पुनस् तस्मात् क्षयान् नारायणस्य ह 01059003a ते ऽमरारिविनाशाय सर्वलोकहिताय च 01059003c अवतेरुः क्रमेणेमां महीं स्वर्गाद् दिवौकसः 01059004a ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च 01059004c जज्ञिरे राजशार्दूल यथाकामं दिवौकसः 01059005a दानवान् राक्षसांश् चैव गन्धर्वान् पन्नगांस् तथा 01059005c पुरुषादानि चान्यानि जघ्नुः सत्त्वान्य् अनेकशः 01059006a दानवा राक्षसाश् चैव गन्धर्वाः पन्नगास् तथा 01059006c न तान् बलस्थान् बाल्ये ऽपि जघ्नुर् भरतसत्तम 01059007 जनमेजय उवाच 01059007a देवदानवसंघानां गन्धर्वाप्सरसां तथा 01059007c मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् 01059008a श्रोतुम् इच्छामि तत्त्वेन संभवं कृत्स्नम् आदितः 01059008c प्राणिनां चैव सर्वेषां सर्वशः सर्वविद् ध्य् असि 01059009 वैशंपायन उवाच 01059009a हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे 01059009c सुरादीनाम् अहं सम्यग् लोकानां प्रभवाप्ययम् 01059010a ब्रह्मणो मानसाः पुत्रा विदिताः षण् महर्षयः 01059010c मरीचिर् अत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 01059011a मरीचेः कश्यपः पुत्रः कश्यपात् तु इमाः प्रजाः 01059011c प्रजज्ञिरे महाभागा दक्षकन्यास् त्रयोदश 01059012a अदितिर् दितिर् दनुः काला अनायुः सिंहिका मुनिः 01059012c क्रोधा प्रावा अरिष्टा च विनता कपिला तथा 01059013a कद्रूश् च मनुजव्याघ्र दक्षकन्यैव भारत 01059013c एतासां वीर्यसंपन्नं पुत्रपौत्रम् अनन्तकम् 01059014a अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः 01059014c ये राजन् नामतस् तांस् ते कीर्तयिष्यामि भारत 01059015a धाता मित्रो ऽर्यमा शक्रो वरुणश् चांश एव च 01059015c भगो विवस्वान् पूषा च सविता दशमस् तथा 01059016a एकादशस् तथा त्वष्टा विष्णुर् द्वादश उच्यते 01059016c जघन्यजः स सर्वेषाम् आदित्यानां गुणाधिकः 01059017a एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः 01059017c नाम्ना ख्यातास् तु तस्येमे पुत्राः पञ्च महात्मनः 01059018a प्रह्रादः पूर्वजस् तेषां संह्रादस् तदनन्तरम् 01059018c अनुह्रादस् तृतीयो ऽभूत् तस्माच् च शिबिबाष्कलौ 01059019a प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत 01059019c विरोचनश् च कुम्भश् च निकुम्भश् चेति विश्रुताः 01059020a विरोचनस्य पुत्रो ऽभूद् बलिर् एकः प्रतापवान् 01059020c बलेश् च प्रथितः पुत्रो बाणो नाम महासुरः 01059021a चत्वारिंशद् दनोः पुत्राः ख्याताः सर्वत्र भारत 01059021c तेषां प्रथमजो राजा विप्रचित्तिर् महायशाः 01059022a शम्बरो नमुचिश् चैव पुलोमा चेति विश्रुतः 01059022c असिलोमा च केशी च दुर्जयश् चैव दानवः 01059023a अयःशिरा अश्वशिरा अयःशङ्कुश् च वीर्यवान् 01059023c तथा गगनमूर्धा च वेगवान् केतुमांश् च यः 01059024a स्वर्भानुर् अश्वो ऽश्वपतिर् वृषपर्वाजकस् तथा 01059024c अश्वग्रीवश् च सूक्ष्मश् च तुहुण्डश् च महासुरः 01059025a इसृपा एकचक्रश् च विरूपाक्षो हराहरौ 01059025c निचन्द्रश् च निकुम्भश् च कुपथः कापथस् तथा 01059026a शरभः शलभश् चैव सूर्याचन्द्रमसौ तथा 01059026c इति ख्याता दनोर् वंशे दानवाः परिकीर्तिताः 01059026e अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ 01059027a इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः 01059027c दनुपुत्रा महाराज दश दानवपुङ्गवाः 01059028a एकाक्षो मृतपा वीरः प्रलम्बनरकाव् अपि 01059028c वातापिः शत्रुतपनः शठश् चैव महासुरः 01059029a गविष्ठश् च दनायुश् च दीर्घजिह्वश् च दानवः 01059029c असंख्येयाः स्मृतास् तेषां पुत्राः पौत्राश् च भारत 01059030a सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् 01059030c सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् 01059031a क्रूरस्वभावं क्रूरायाः पुत्रपौत्रम् अनन्तकम् 01059031c गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः 01059032a अनायुषः पुनः पुत्राश् चत्वारो ऽसुरपुंगवाः 01059032c विक्षरो बलवीरौ च वृत्रश् चैव महासुरः 01059033a कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः 01059033c भुवि ख्याता महावीर्या दानवेषु परंतपाः 01059034a विनाशनश् च क्रोधश् च हन्ता क्रोधस्य चापरः 01059034c क्रोधशत्रुस् तथैवान्यः कालेया इति विश्रुताः 01059035a असुराणाम् उपाध्यायः शुक्रस् त्व् ऋषिसुतो ऽभवत् 01059035c ख्याताश् चोशनसः पुत्राश् चत्वारो ऽसुरयाजकाः 01059036a त्वष्टावरस् तथात्रिश् च द्वाव् अन्यौ मन्त्रकर्मिणौ 01059036c तेजसा सूर्यसंकाशा ब्रह्मलोकप्रभावनाः 01059037a इत्य् एष वंशप्रभवः कथितस् ते तरस्विनाम् 01059037c असुराणां सुराणां च पुराणे संश्रुतो मया 01059038a एतेषां यद् अपत्यं तु न शक्यं तद् अशेषतः 01059038c प्रसंख्यातुं महीपाल गुणभूतम् अनन्तकम् 01059039a तार्क्ष्यश् चारिष्टनेमिश् च तथैव गरुडारुणौ 01059039c आरुणिर् वारुणिश् चैव वैनतेया इति स्मृताः 01059040a शेषो ऽनन्तो वासुकिश् च तक्षकश् च भुजंगमः 01059040c कूर्मश् च कुलिकश् चैव काद्रवेया महाबलाः 01059041a भीमसेनोग्रसेनौ च सुपर्णो वरुणस् तथा 01059041c गोपतिर् धृतराष्ट्रश् च सूर्यवर्चाश् च सप्तमः 01059042a पत्रवान् अर्कपर्णश् च प्रयुतश् चैव विश्रुतः 01059042c भीमश् चित्ररथश् चैव विख्यातः सर्वविद् वशी 01059043a तथा शालिशिरा राजन् प्रद्युम्नश् च चतुर्दशः 01059043c कलिः पञ्चदशश् चैव नारदश् चैव षोडशः 01059043e इत्य् एते देवगन्धर्वा मौनेयाः परिकीर्तिताः 01059044a अतस् तु भूतान्य् अन्यानि कीर्तयिष्यामि भारत 01059044c अनवद्याम् अनुवशाम् अनूनाम् अरुणां प्रियाम् 01059044e अनूपां सुभगां भासीम् इति प्रावा व्यजायत 01059045a सिद्धः पूर्णश् च बर्ही च पूर्णाशश् च महायशाः 01059045c ब्रह्मचारी रतिगुणः सुपर्णश् चैव सप्तमः 01059046a विश्वावसुश् च भानुश् च सुचन्द्रो दशमस् तथा 01059046c इत्य् एते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः 01059047a इमं त्व् अप्सरसां वंशं विदितं पुण्यलक्षणम् 01059047c प्रावासूत महाभागा देवी देवर्षितः पुरा 01059048a अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा 01059048c अरुणा रक्षिता चैव रम्भा तद्वन् मनोरमा 01059049a असिता च सुबाहुश् च सुव्रता सुभुजा तथा 01059049c सुप्रिया चातिबाहुश् च विख्यातौ च हहाहुहू 01059049e तुम्बुरुश् चेति चत्वारः स्मृता गन्धर्वसत्तमाः 01059050a अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस् तथा 01059050c अपत्यं कपिलायास् तु पुराणे परिकीर्तितम् 01059051a इति ते सर्वभूतानां संभवः कथितो मया 01059051c यथावत् परिसंख्यातो गन्धर्वाप्सरसां तथा 01059052a भुजगानां सुपर्णानां रुद्राणां मरुतां तथा 01059052c गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् 01059053a आयुष्यश् चैव पुण्यश् च धन्यः श्रुतिसुखावहः 01059053c श्रोतव्यश् चैव सततं श्राव्यश् चैवानसूयता 01059054a इमं तु वंशं नियमेन यः पठेन्; महात्मनां ब्राह्मणदेवसंनिधौ 01059054c अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम् 01060001 वैशंपायन उवाच 01060001a ब्रह्मणो मानसाः पुत्रा विदिताः षण् महर्षयः 01060001c एकादश सुताः स्थाणोः ख्याताः परममानसाः 01060002a मृगव्याधश् च शर्वश् च निरृतिश् च महायशाः 01060002c अजैकपाद् अहिर्बुध्न्यः पिनाकी च परंतपः 01060003a दहनो ऽथेश्वरश् चैव कपाली च महाद्युतिः 01060003c स्थाणुर् भवश् च भगवान् रुद्रा एकादश स्मृताः 01060004a मरीचिर् अङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः 01060004c षड् एते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः 01060005a त्रयस् त्व् अङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः 01060005c बृहस्पतिर् उतथ्यश् च संवर्तश् च धृतव्रताः 01060006a अत्रेस् तु बहवः पुत्राः श्रूयन्ते मनुजाधिप 01060006c सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः 01060007a राक्षसास् तु पुलस्त्यस्य वानराः किंनरास् तथा 01060007c पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास् तथा 01060008a क्रतोः क्रतुसमाः पुत्राः पतंगसहचारिणः 01060008c विश्रुतास् त्रिषु लोकेषु सत्यव्रतपरायणाः 01060009a दक्षस् त्व् अजायताङ्गुष्ठाद् दक्षिणाद् भगवान् ऋषिः 01060009c ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः 01060010a वामाद् अजायताङ्गुष्ठाद् भार्या तस्य महात्मनः 01060010c तस्यां पञ्चाशतं कन्याः स एवाजनयन् मुनिः 01060011a ताः सर्वास् त्व् अनवद्याङ्ग्यः कन्याः कमललोचनाः 01060011c पुत्रिकाः स्थापयाम् आस नष्टपुत्रः प्रजापतिः 01060012a ददौ स दश धर्माय सप्तविंशतिम् इन्दवे 01060012c दिव्येन विधिना राजन् कश्यपाय त्रयोदश 01060013a नामतो धर्मपत्न्यस् ताः कीर्त्यमाना निबोध मे 01060013c कीर्तिर् लक्ष्मीर् धृतिर् मेधा पुष्टिः श्रद्धा क्रिया तथा 01060014a बुद्धिर् लज्जा मतिश् चैव पत्न्यो धर्मस्य ता दश 01060014c द्वाराण्य् एतानि धर्मस्य विहितानि स्वयंभुवा 01060015a सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः 01060015c कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः 01060015e सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः 01060016a पितामहो मुनिर् देवस् तस्य पुत्रः प्रजापतिः 01060016c तस्याष्टौ वसवः पुत्रास् तेषां वक्ष्यामि विस्तरम् 01060017a धरो ध्रुवश् च सोमश् च अहश् चैवानिलो ऽनलः 01060017c प्रत्यूषश् च प्रभासश् च वसवो ऽष्टाव् इति स्मृताः 01060018a धूम्रायाश् च धरः पुत्रो ब्रह्मविद्यो ध्रुवस् तथा 01060018c चन्द्रमास् तु मनस्विन्याः श्वसायाः श्वसनस् तथा 01060019a रतायाश् चाप्य् अहः पुत्रः शाण्डिल्याश् च हुताशनः 01060019c प्रत्यूषश् च प्रभासश् च प्रभातायाः सुतौ स्मृतौ 01060020a धरस्य पुत्रो द्रविणो हुतहव्यवहस् तथा 01060020c ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः 01060021a सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते 01060021c मनोहरायाः शिशिरः प्राणो ऽथ रमणस् तथा 01060022a अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस् तथा मुनिः 01060022c अग्नेः पुत्रः कुमारस् तु श्रीमाञ् शरवणालयः 01060023a तस्य शाखो विशाखश् च नैगमेशश् च पृष्ठजः 01060023c कृत्तिकाभ्युपपत्तेश् च कार्त्तिकेय इति स्मृतः 01060024a अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः 01060024c अविज्ञातगतिश् चैव द्वौ पुत्राव् अनिलस्य तु 01060025a प्रत्यूषस्य विदुः पुत्रम् ऋषिं नाम्नाथ देवलम् 01060025c द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ 01060026a बृहस्पतेस् तु भगिनी वरस्त्री ब्रह्मचारिणी 01060026c योगसिद्धा जगत् सर्वम् असक्तं विचरत्य् उत 01060026e प्रभासस्य तु भार्या सा वसूनाम् अष्टमस्य ह 01060027a विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः 01060027c कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः 01060028a भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः 01060028c यो दिव्यानि विमानानि देवतानां चकार ह 01060029a मनुष्याश् चोपजीवन्ति यस्य शिल्पं महात्मनः 01060029c पूजयन्ति च यं नित्यं विश्वकर्माणम् अव्ययम् 01060030a स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः 01060030c निःसृतो भगवान् धर्मः सर्वलोकसुखावहः 01060031a त्रयस् तस्य वराः पुत्राः सर्वभूतमनोहराः 01060031c शमः कामश् च हर्षश् च तेजसा लोकधारिणः 01060032a कामस्य तु रतिर् भार्या शमस्य प्राप्तिर् अङ्गना 01060032c नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः 01060033a मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः 01060033c जज्ञिरे नृपशार्दूल लोकानां प्रभवस् तु सः 01060034a त्वाष्ट्री तु सवितुर् भार्या वडवारूपधारिणी 01060034c असूयत महाभागा सान्तरिक्षे ऽश्विनाव् उभौ 01060035a द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप 01060035c तेषाम् अवरजो विष्णुर् यत्र लोकाः प्रतिष्ठिताः 01060036a त्रयस् त्रिंशत इत्य् एते देवास् तेषाम् अहं तव 01060036c अन्वयं संप्रवक्ष्यामि पक्षैश् च कुलतो गणान् 01060037a रुद्राणाम् अपरः पक्षः साध्यानां मरुतां तथा 01060037c वसूनां भार्गवं विद्याद् विश्वेदेवांस् तथैव च 01060038a वैनतेयस् तु गरुडो बलवान् अरुणस् तथा 01060038c बृहस्पतिश् च भगवान् आदित्येष्व् एव गण्यते 01060039a अश्विभ्यां गुह्यकान् विद्धि सर्वौषध्यस् तथा पशून् 01060039c एष देवगणो राजन् कीर्तितस् ते ऽनुपूर्वशः 01060039e यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते 01060040a ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान् भृगुः 01060040c भृगोः पुत्रः कविर् विद्वाञ् शुक्रः कविसुतो ग्रहः 01060041a त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये 01060041c स्वयंभुवा नियुक्तः सन् भुवनं परिधावति 01060042a योगाचार्यो महाबुद्धिर् दैत्यानाम् अभवद् गुरुः 01060042c सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः 01060043a तस्मिन् नियुक्ते विभुना योगक्षेमाय भार्गवे 01060043c अन्यम् उत्पादयाम् आस पुत्रं भृगुर् अनिन्दितम् 01060044a च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् 01060044c यः स रोषाच् च्युतो गर्भान् मातुर् मोक्षाय भारत 01060045a आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः 01060045c और्वस् तस्यां समभवद् ऊरुं भित्त्वा महायशाः 01060045e महातपा महातेजा बाल एव गुणैर् युतः 01060046a ऋचीकस् तस्य पुत्रस् तु जमदग्निस् ततो ऽभवत् 01060046c जमदग्नेस् तु चत्वार आसन् पुत्रा महात्मनः 01060047a रामस् तेषां जघन्यो ऽभूद् अजघन्यैर् गुणैर् युतः 01060047c सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी 01060048a और्वस्यासीत् पुत्रशतं जमदग्निपुरोगमम् 01060048c तेषां पुत्रसहस्राणि बभूवुर् भृगुविस्तरः 01060049a द्वौ पुत्रौ ब्रह्मणस् त्व् अन्यौ ययोस् तिष्ठति लक्षणम् 01060049c लोके धाता विधाता च यौ स्थितौ मनुना सह 01060050a तयोर् एव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा 01060050c तस्यास् तु मानसाः पुत्रास् तुरगा व्योमचारिणः 01060051a वरुणस्य भार्या ज्येष्ठा तु शुक्राद् देवी व्यजायत 01060051c तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् 01060052a प्रजानाम् अन्नकामानाम् अन्योन्यपरिभक्षणात् 01060052c अधर्मस् तत्र संजातः सर्वभूतविनाशनः 01060053a तस्यापि निरृतिर् भार्या नैरृता येन राक्षसाः 01060053c घोरास् तस्यास् त्रयः पुत्राः पापकर्मरताः सदा 01060053e भयो महाभयश् चैव मृत्युर् भूतान्तकस् तथा 01060054a काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् 01060054c ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः 01060055a उलूकान् सुषुवे काकी श्येनी श्येनान् व्यजायत 01060055c भासी भासान् अजनयद् गृध्रांश् चैव जनाधिप 01060056a धृतराष्ट्री तु हंसांश् च कलहंसांश् च सर्वशः 01060056c चक्रवाकांश् च भद्रं ते प्रजज्ञे सा तु भामिनी 01060057a शुकी विजज्ञे धर्मज्ञ शुकान् एव मनस्विनी 01060057c कल्याणगुणसंपन्ना सर्वलक्षणपूजिता 01060058a नव क्रोधवशा नारीः प्रजज्ञे ऽप्य् आत्मसंभवाः 01060058c मृगीं च मृगमन्दां च हरिं भद्रमनाम् अपि 01060059a मातङ्गीम् अथ शार्दूलीं श्वेतां सुरभिम् एव च 01060059c सर्वलक्षणसंपन्नां सुरसां च यशस्विनीम् 01060060a अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज 01060060c ऋक्षाश् च मृगमन्दायाः सृमराश् चमरा अपि 01060061a ततस् त्व् ऐरावतं नागं जज्ञे भद्रमना सुतम् 01060061c ऐरावतः सुतस् तस्या देवनागो महागजः 01060062a हर्याश् च हरयो ऽपत्यं वानराश् च तरस्विनः 01060062c गोलाङ्गूलांश् च भद्रं ते हर्याः पुत्रान् प्रचक्षते 01060063a प्रजज्ञे त्व् अथ शार्दूली सिंहान् व्याघ्रांश् च भारत 01060063c द्वीपिनश् च महाभाग सर्वान् एव न संशयः 01060064a मातङ्ग्यास् त्व् अथ मातङ्गा अपत्यानि नराधिप 01060064c दिशागजं तु श्वेताख्यं श्वेताजनयद् आशुगम् 01060065a तथा दुहितरौ राजन् सुरभिर् वै व्यजायत 01060065c रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् 01060065e रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः 01060066a सुरसाजनयन् नागान् राजन् कद्रूश् च पन्नगान् 01060066c सप्त पिण्डफलान् वृक्षान् अनलापि व्यजायत 01060066e अनलायाः शुकी पुत्री कद्र्वास् तु सुरसा सुता 01060067a अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ 01060067c संपातिं जनयाम् आस तथैव च जटायुषम् 01060067e द्वौ पुत्रौ विनतायास् तु विख्यातौ गरुडारुणौ 01060068a इत्य् एष सर्वभूतानां महतां मनुजाधिप 01060068c प्रभवः कीर्तितः सम्यङ् मया मतिमतां वर 01060069a यं श्रुत्वा पुरुषः सम्यक् पूतो भवति पाप्मनः 01060069c सर्वज्ञतां च लभते गतिम् अग्र्यां च विन्दति 01061001 जनमेजय उवाच 01061001a देवानां दानवानां च यक्षाणाम् अथ रक्षसाम् 01061001c अन्येषां चैव भूतानां सर्वेषां भगवन्न् अहम् 01061002a श्रोतुम् इच्छामि तत्त्वेन मानुषेषु महात्मनाम् 01061002c जन्म कर्म च भूतानाम् एतेषाम् अनुपूर्वशः 01061003 वैशंपायन उवाच 01061003a मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः 01061003c प्रथमं दानवांश् चैव तांस् ते वक्ष्यामि सर्वशः 01061004a विप्रचित्तिर् इति ख्यातो य आसीद् दानवर्षभः 01061004c जरासंध इति ख्यातः स आसीन् मनुजर्षभः 01061005a दितेः पुत्रस् तु यो राजन् हिरण्यकशिपुः स्मृतः 01061005c स जज्ञे मानुषे लोके शिशुपालो नरर्षभः 01061006a संह्राद इति विख्यातः प्रह्रादस्यानुजस् तु यः 01061006c स शल्य इति विख्यातो जज्ञे बाह्लीकपुंगवः 01061007a अनुह्रादस् तु तेजस्वी यो ऽभूत् ख्यातो जघन्यजः 01061007c धृष्टकेतुर् इति ख्यातः स आसीन् मनुजेश्वरः 01061008a यस् तु राजञ् शिबिर् नाम दैतेयः परिकीर्तितः 01061008c द्रुम इत्य् अभिविख्यातः स आसीद् भुवि पार्थिवः 01061009a बाष्कलो नाम यस् तेषाम् आसीद् असुरसत्तमः 01061009c भगदत्त इति ख्यातः स आसीन् मनुजेश्वरः 01061010a अयःशिरा अश्वशिरा अयःशङ्कुश् च वीर्यवान् 01061010c तथा गगनमूर्धा च वेगवांश् चात्र पञ्चमः 01061011a पञ्चैते जज्ञिरे राजन् वीर्यवन्तो महासुराः 01061011c केकयेषु महात्मानः पार्थिवर्षभसत्तमाः 01061012a केतुमान् इति विख्यातो यस् ततो ऽन्यः प्रतापवान् 01061012c अमितौजा इति ख्यातः पृथिव्यां सो ऽभवन् नृपः 01061013a स्वर्भानुर् इति विख्यातः श्रीमान् यस् तु महासुरः 01061013c उग्रसेन इति ख्यात उग्रकर्मा नराधिपः 01061014a यस् त्व् अश्व इति विख्यातः श्रीमान् आसीन् महासुरः 01061014c अशोको नाम राजासीन् महावीर्यपराक्रमः 01061015a तस्माद् अवरजो यस् तु राजन्न् अश्वपतिः स्मृतः 01061015c दैतेयः सो ऽभवद् राजा हार्दिक्यो मनुजर्षभः 01061016a वृषपर्वेति विख्यातः श्रीमान् यस् तु महासुरः 01061016c दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सो ऽभवन् नृपः 01061017a अजकस् त्व् अनुजो राजन् य आसीद् वृषपर्वणः 01061017c स मल्ल इति विख्यातः पृथिव्याम् अभवन् नृपः 01061018a अश्वग्रीव इति ख्यातः सत्त्ववान् यो महासुरः 01061018c रोचमान इति ख्यातः पृथिव्यां सो ऽभवन् नृपः 01061019a सूक्ष्मस् तु मतिमान् राजन् कीर्तिमान् यः प्रकीर्तितः 01061019c बृहन्त इति विख्यातः क्षिताव् आसीत् स पार्थिवः 01061020a तुहुण्ड इति विख्यातो य आसीद् असुरोत्तमः 01061020c सेनाबिन्दुर् इति ख्यातः स बभूव नराधिपः 01061021a इसृपा नाम यस् तेषाम् असुराणां बलाधिकः 01061021c पापजिन् नाम राजासीद् भुवि विख्यातविक्रमः 01061022a एकचक्र इति ख्यात आसीद् यस् तु महासुरः 01061022c प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ 01061023a विरूपाक्षस् तु दैतेयश् चित्रयोधी महासुरः 01061023c चित्रवर्मेति विख्यातः क्षिताव् आसीत् स पार्थिवः 01061024a हरस् त्व् अरिहरो वीर आसीद् यो दानवोत्तमः 01061024c सुवास्तुर् इति विख्यातः स जज्ञे मनुजर्षभः 01061025a अहरस् तु महातेजाः शत्रुपक्षक्षयंकरः 01061025c बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ 01061026a निचन्द्रश् चन्द्रवक्त्रश् च य आसीद् असुरोत्तमः 01061026c मुञ्जकेश इति ख्यातः श्रीमान् आसीत् स पार्थिवः 01061027a निकुम्भस् त्व् अजितः संख्ये महामतिर् अजायत 01061027c भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः 01061028a शरभो नाम यस् तेषां दैतेयानां महासुरः 01061028c पौरवो नाम राजर्षिः स बभूव नरेष्व् इह 01061029a द्वितीयः शलभस् तेषाम् असुराणां बभूव यः 01061029c प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः 01061030a चन्द्रस् तु दितिजश्रेष्ठो लोके ताराधिपोपमः 01061030c ऋषिको नाम राजर्षिर् बभूव नृपसत्तमः 01061031a मृतपा इति विख्यातो य आसीद् असुरोत्तमः 01061031c पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम 01061032a गविष्ठस् तु महातेजा यः प्रख्यातो महासुरः 01061032c द्रुमसेन इति ख्यातः पृथिव्यां सो ऽभवन् नृपः 01061033a मयूर इति विख्यातः श्रीमान् यस् तु महासुरः 01061033c स विश्व इति विख्यातो बभूव पृथिवीपतिः 01061034a सुपर्ण इति विख्यातस् तस्माद् अवरजस् तु यः 01061034c कालकीर्तिर् इति ख्यातः पृथिव्यां सो ऽभवन् नृपः 01061035a चन्द्रहन्तेति यस् तेषां कीर्तितः प्रवरो ऽसुरः 01061035c शुनको नाम राजर्षिः स बभूव नराधिपः 01061036a विनाशनस् तु चन्द्रस्य य आख्यातो महासुरः 01061036c जानकिर् नाम राजर्षिः स बभूव नराधिपः 01061037a दीर्घजिह्वस् तु कौरव्य य उक्तो दानवर्षभः 01061037c काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः 01061038a ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् 01061038c क्राथ इत्य् अभिविख्यातः सो ऽभवन् मनुजाधिपः 01061039a अनायुषस् तु पुत्राणां चतुर्णां प्रवरो ऽसुरः 01061039c विक्षरो नाम तेजस्वी वसुमित्रो ऽभवन् नृपः 01061040a द्वितीयो विक्षराद्यस् तु नराधिप महासुरः 01061040c पांसुराष्ट्राधिप इति विश्रुतः सो ऽभवन् नृपः 01061041a बलवीर इति ख्यातो यस् त्व् आसीद् असुरोत्तमः 01061041c पौण्ड्रमत्स्यक इत्य् एव स बभूव नराधिपः 01061042a वृत्र इत्य् अभिविख्यातो यस् तु राजन् महासुरः 01061042c मणिमान् नाम राजर्षिः स बभूव नराधिपः 01061043a क्रोधहन्तेति यस् तस्य बभूवावरजो ऽसुरः 01061043c दण्ड इत्य् अभिविख्यातः स आसीन् नृपतिः क्षितौ 01061044a क्रोधवर्धन इत्य् एव यस् त्व् अन्यः परिकीर्तितः 01061044c दण्डधार इति ख्यातः सो ऽभवन् मनुजेश्वरः 01061045a कालकायास् तु ये पुत्रास् तेषाम् अष्टौ नराधिपाः 01061045c जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः 01061046a मगधेषु जयत्सेनः श्रीमान् आसीत् स पार्थिवः 01061046c अष्टानां प्रवरस् तेषां कालेयानां महासुरः 01061047a द्वितीयस् तु ततस् तेषां श्रीमान् हरिहयोपमः 01061047c अपराजित इत्य् एव स बभूव नराधिपः 01061048a तृतीयस् तु महाराज महाबाहुर् महासुरः 01061048c निषादाधिपतिर् जज्ञे भुवि भीमपराक्रमः 01061049a तेषाम् अन्यतमो यस् तु चतुर्थः परिकीर्तितः 01061049c श्रेणिमान् इति विख्यातः क्षितौ राजर्षिसत्तमः 01061050a पञ्चमस् तु बभूवैषां प्रवरो यो महासुरः 01061050c महौजा इति विख्यातो बभूवेह परंतपः 01061051a षष्ठस् तु मतिमान् यो वै तेषाम् आसीन् महासुरः 01061051c अभीरुर् इति विख्यातः क्षितौ राजर्षिसत्तमः 01061052a समुद्रसेनश् च नृपस् तेषाम् एवाभवद् गणात् 01061052c विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् 01061053a बृहन् नामाष्टमस् तेषां कालेयानां परंतपः 01061053c बभूव राजन् धर्मात्मा सर्वभूतहिते रतः 01061054a गणः क्रोधवशो नाम यस् ते राजन् प्रकीर्तितः 01061054c ततः संजज्ञिरे वीराः क्षिताव् इह नराधिपाः 01061055a नन्दिकः कर्णवेष्टश् च सिद्धार्थः कीटकस् तथा 01061055c सुवीरश् च सुबाहुश् च महावीरो ऽथ बाह्लिकः 01061056a क्रोधो विचित्यः सुरसः श्रीमान् नीलश् च भूमिपः 01061056c वीरधामा च कौरव्य भूमिपालश् च नामतः 01061057a दन्तवक्त्रश् च नामासीद् दुर्जयश् चैव नामतः 01061057c रुक्मी च नृपशार्दूलो राजा च जनमेजयः 01061058a आषाढो वायुवेगश् च भूरितेजास् तथैव च 01061058c एकलव्यः सुमित्रश् च वाटधानो ऽथ गोमुखः 01061059a कारूषकाश् च राजानः क्षेमधूर्तिस् तथैव च 01061059c श्रुतायुर् उद्धवश् चैव बृहत्सेनस् तथैव च 01061060a क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः 01061060c मतिमांश् च मनुष्येन्द्र ईश्वरश् चेति विश्रुतः 01061061a गणात् क्रोधवशाद् एवं राजपूगो ऽभवत् क्षितौ 01061061c जातः पुरा महाराज महाकीर्तिर् महाबलः 01061062a यस् त्व् आसीद् देवको नाम देवराजसमद्युतिः 01061062c स गन्धर्वपतिर् मुख्यः क्षितौ जज्ञे नराधिपः 01061063a बृहस्पतेर् बृहत्कीर्तेर् देवर्षेर् विद्धि भारत 01061063c अंशाद् द्रोणं समुत्पन्नं भारद्वाजम् अयोनिजम् 01061064a धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः 01061064c बृहत्कीर्तिर् महातेजाः संजज्ञे मनुजेष्व् इह 01061065a धनुर्वेदे च वेदे च यं तं वेदविदो विदुः 01061065c वरिष्ठम् इन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् 01061066a महादेवान्तकाभ्यां च कामात् क्रोधाच् च भारत 01061066c एकत्वम् उपपन्नानां जज्ञे शूरः परंतपः 01061067a अश्वत्थामा महावीर्यः शत्रुपक्षक्षयंकरः 01061067c वीरः कमलपत्राक्षः क्षिताव् आसीन् नराधिप 01061068a जज्ञिरे वसवस् त्व् अष्टौ गङ्गायां शंतनोः सुताः 01061068c वसिष्ठस्य च शापेन नियोगाद् वासवस्य च 01061069a तेषाम् अवरजो भीष्मः कुरूणाम् अभयंकरः 01061069c मतिमान् वेदविद् वाग्मी शत्रुपक्षक्षयंकरः 01061070a जामदग्न्येन रामेण यः स सर्वविदां वरः 01061070c अयुध्यत महातेजा भार्गवेण महात्मना 01061071a यस् तु राजन् कृपो नाम ब्रह्मर्षिर् अभवत् क्षितौ 01061071c रुद्राणां तं गणाद् विद्धि संभूतम् अतिपौरुषम् 01061072a शकुनिर् नाम यस् त्व् आसीद् राजा लोके महारथः 01061072c द्वापरं विद्धि तं राजन् संभूतम् अरिमर्दनम् 01061073a सात्यकिः सत्यसंधस् तु यो ऽसौ वृष्णिकुलोद्वहः 01061073c पक्षात् स जज्ञे मरुतां देवानाम् अरिमर्दनः 01061074a द्रुपदश् चापि राजर्षिस् तत एवाभवद् गणात् 01061074c मानुषे नृप लोके ऽस्मिन् सर्वशस्त्रभृतां वरः 01061075a ततश् च कृतवर्माणं विद्धि राजञ् जनाधिपम् 01061075c जातम् अप्रतिकर्माणं क्षत्रियर्षभसत्तमम् 01061076a मरुतां तु गणाद् विद्धि संजातम् अरिमर्दनम् 01061076c विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् 01061077a अरिष्टायास् तु यः पुत्रो हंस इत्य् अभिविश्रुतः 01061077c स गन्धर्वपतिर् जज्ञे कुरुवंशविवर्धनः 01061078a धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनाद् अपि 01061078c दीर्घबाहुर् महातेजाः प्रज्ञाचक्षुर् नराधिपः 01061078e मातुर् दोषाद् ऋषेः कोपाद् अन्ध एव व्यजायत 01061079a अत्रेस् तु सुमहाभागं पुत्रं पुत्रवतां वरम् 01061079c विदुरं विद्धि लोके ऽस्मिञ् जातं बुद्धिमतां वरम् 01061080a कलेर् अंशात् तु संजज्ञे भुवि दुर्योधनो नृपः 01061080c दुर्बुद्धिर् दुर्मतिश् चैव कुरूणाम् अयशस्करः 01061081a जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः 01061081c यः सर्वां घातयाम् आस पृथिवीं पुरुषाधमः 01061081e येन वैरं समुद्दीप्तं भूतान्तकरणं महत् 01061082a पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्व् इह 01061082c शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् 01061083a दुर्मुखो दुःसहश् चैव ये चान्ये नानुशब्दिताः 01061083c दुर्योधनसहायास् ते पौलस्त्या भरतर्षभ 01061084a धर्मस्यांशं तु राजानं विद्धि राजन् युधिष्ठिरम् 01061084c भीमसेनं तु वातस्य देवराजस्य चार्जुनम् 01061085a अश्विनोस् तु तथैवांशौ रूपेणाप्रतिमौ भुवि 01061085c नकुलः सहदेवश् च सर्वलोकमनोहरौ 01061086a यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् 01061086c अभिमन्युर् बृहत्कीर्तिर् अर्जुनस्य सुतो ऽभवत् 01061087a अग्नेर् अंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् 01061087c शिखण्डिनम् अथो राजन् स्त्रीपुंसं विद्धि राक्षसम् 01061088a द्रौपदेयाश् च ये पञ्च बभूवुर् भरतर्षभ 01061088c विश्वेदेवगणान् राजंस् तान् विद्धि भरतर्षभ 01061089a आमुक्तकवचः कर्णो यस् तु जज्ञे महारथः 01061089c दिवाकरस्य तं विद्धि देवस्यांशम् अनुत्तमम् 01061090a यस् तु नारायणो नाम देवदेवः सनातनः 01061090c तस्यांशो मानुषेष्व् आसीद् वासुदेवः प्रतापवान् 01061091a शेषस्यांशस् तु नागस्य बलदेवो महाबलः 01061091c सनत्कुमारं प्रद्युम्नं विद्धि राजन् महौजसम् 01061092a एवम् अन्ये मनुष्येन्द्र बहवो ऽंशा दिवौकसाम् 01061092c जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः 01061093a गणस् त्व् अप्सरसां यो वै मया राजन् प्रकीर्तितः 01061093c तस्य भागः क्षितौ जज्ञे नियोगाद् वासवस्य च 01061094a तानि षोडश देवीनां सहस्राणि नराधिप 01061094c बभूवुर् मानुषे लोके नारायणपरिग्रहः 01061095a श्रियस् तु भागः संजज्ञे रत्यर्थं पृथिवीतले 01061095c द्रुपदस्य कुले कन्या वेदिमध्याद् अनिन्दिता 01061096a नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी 01061096c पद्मायताक्षी सुश्रोणी असितायतमूर्धजा 01061097a सर्वलक्षणसंपन्ना वैडूर्यमणिसंनिभा 01061097c पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः 01061098a सिद्धिर् धृतिश् च ये देव्यौ पञ्चानां मातरौ तु ते 01061098c कुन्ती माद्री च जज्ञाते मतिस् तु सुबलात्मजा 01061099a इति देवासुराणां ते गन्धर्वाप्सरसां तथा 01061099c अंशावतरणं राजन् राक्षसानां च कीर्तितम् 01061100a ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः 01061100c महात्मानो यदूनां च ये जाता विपुले कुले 01061101a धन्यं यशस्यं पुत्रीयम् आयुष्यं विजयावहम् 01061101c इदम् अंशावतरणं श्रोतव्यम् अनसूयता 01061102a अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् 01061102c प्रभवाप्ययवित् प्राज्ञो न कृच्छ्रेष्व् अवसीदति 01062001 जनमेजय उवाच 01062001a त्वत्तः श्रुतम् इदं ब्रह्मन् देवदानवरक्षसाम् 01062001c अंशावतरणं सम्यग् गन्धर्वाप्सरसां तथा 01062002a इमं तु भूय इच्छामि कुरूणां वंशम् आदितः 01062002c कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ 01062003 वैशंपायन उवाच 01062003a पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान् 01062003c पृथिव्याश् चतुरन्ताया गोप्ता भरतसत्तम 01062004a चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः 01062004c समुद्रावरणांश् चापि देशान् स समितिंजयः 01062005a आम्लेच्छाटविकान् सर्वान् स भुङ्क्ते रिपुमर्दनः 01062005c रत्नाकरसमुद्रान्तांश् चातुर्वर्ण्यजनावृतान् 01062006a न वर्णसंकरकरो नाकृष्यकरकृज्जनः 01062006c न पापकृत् कश् चिद् आसीत् तस्मिन् राजनि शासति 01062007a धर्म्यां रतिं सेवमाना धर्मार्थाव् अभिपेदिरे 01062007c तदा नरा नरव्याघ्र तस्मिञ् जनपदेश्वरे 01062008a नासीच् चोरभयं तात न क्षुधाभयम् अण्व् अपि 01062008c नासीद् व्याधिभयं चापि तस्मिञ् जनपदेश्वरे 01062009a स्वैर् धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः 01062009c तम् आश्रित्य महीपालम् आसंश् चैवाकुतोभयाः 01062010a कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च 01062010c सर्वरत्नसमृद्धा च मही वसुमती तदा 01062011a स चाद्भुतमहावीर्यो वज्रसंहननो युवा 01062011c उद्यम्य मन्दरं दोर्भ्यां हरेत् सवनकाननम् 01062012a धनुष्य् अथ गदायुद्धे त्सरुप्रहरणेषु च 01062012c नागपृष्ठे ऽश्वपृष्ठे च बभूव परिनिष्ठितः 01062013a बले विष्णुसमश् चासीत् तेजसा भास्करोपमः 01062013c अक्षुब्धत्वे ऽर्णवसमः सहिष्णुत्वे धरासमः 01062014a संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् 01062014c भूयो धर्मपरैर् भावैर् विदितं जनम् आवसत् 01063001 वैशंपायन उवाच 01063001a स कदा चिन् महाबाहुः प्रभूतबलवाहनः 01063001c वनं जगाम गहनं हयनागशतैर् वृतः 01063002a खड्गशक्तिधरैर् वीरैर् गदामुसलपाणिभिः 01063002c प्रासतोमरहस्तैश् च ययौ योधशतैर् वृतः 01063003a सिंहनादैश् च योधानां शङ्खदुन्दुभिनिस्वनैः 01063003c रथनेमिस्वनैश् चापि सनागवरबृंहितैः 01063004a हेषितस्वनमिश्रैश् च क्ष्वेडितास्फोटितस्वनैः 01063004c आसीत् किलकिलाशब्दस् तस्मिन् गच्छति पार्थिवे 01063005a प्रासादवरशृङ्गस्थाः परया नृपशोभया 01063005c ददृशुस् तं स्त्रियस् तत्र शूरम् आत्मयशस्करम् 01063006a शक्रोपमम् अमित्रघ्नं परवारणवारणम् 01063006c पश्यन्तः स्त्रीगणास् तत्र शस्त्रपाणिं स्म मेनिरे 01063007a अयं स पुरुषव्याघ्रो रणे ऽद्भुतपराक्रमः 01063007c यस्य बाहुबलं प्राप्य न भवन्त्य् असुहृद्गणाः 01063008a इति वाचो ब्रुवन्त्यस् ताः स्त्रियः प्रेम्णा नराधिपम् 01063008c तुष्टुवुः पुष्पवृष्टीश् च ससृजुस् तस्य मूर्धनि 01063009a तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः 01063009c निर्ययौ परया प्रीत्या वनं मृगजिघांसया 01063010a सुदूरम् अनुजग्मुस् तं पौरजानपदास् तदा 01063010c न्यवर्तन्त ततः पश्चाद् अनुज्ञाता नृपेण ह 01063011a सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः 01063011c महीम् आपूरयाम् आस घोषेण त्रिदिवं तथा 01063012a स गच्छन् ददृशे धीमान् नन्दनप्रतिमं वनम् 01063012c बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम् 01063013a विषमं पर्वतप्रस्थैर् अश्मभिश् च समावृतम् 01063013c निर्जलं निर्मनुष्यं च बहुयोजनम् आयतम् 01063013e मृगसंघैर् वृतं घोरैर् अन्यैश् चापि वनेचरैः 01063014a तद् वनं मनुजव्याघ्रः सभृत्यबलवाहनः 01063014c लोडयाम् आस दुःषन्तः सूदयन् विविधान् मृगान् 01063015a बाणगोचरसंप्राप्तांस् तत्र व्याघ्रगणान् बहून् 01063015c पातयाम् आस दुःषन्तो निर्बिभेद च सायकैः 01063016a दूरस्थान् सायकैः कांश् चिद् अभिनत् स नरर्षभः 01063016c अभ्याशम् आगतांश् चान्यान् खड्गेन निरकृन्तत 01063017a कांश् चिद् एणान् स निर्जघ्ने शक्त्या शक्तिमतां वरः 01063017c गदामण्डलतत्त्वज्ञश् चचारामितविक्रमः 01063018a तोमरैर् असिभिश् चापि गदामुसलकर्पणैः 01063018c चचार स विनिघ्नन् वै वन्यांस् तत्र मृगद्विजान् 01063019a राज्ञा चाद्भुतवीर्येण योधैश् च समरप्रियैः 01063019c लोड्यमानं महारण्यं तत्यजुश् च महामृगाः 01063020a तत्र विद्रुतसंघानि हतयूथपतीनि च 01063020c मृगयूथान्य् अथौत्सुक्याच् छब्दं चक्रुस् ततस् ततः 01063021a शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः 01063021c व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः 01063022a क्षुत्पिपासापरीताश् च श्रान्ताश् च पतिता भुवि 01063022c के चित् तत्र नरव्याघ्रैर् अभक्ष्यन्त बुभुक्षितैः 01063023a के चिद् अग्निम् अथोत्पाद्य समिध्य च वनेचराः 01063023c भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत् तदा 01063024a तत्र के चिद् गजा मत्ता बलिनः शस्त्रविक्षताः 01063024c संकोच्याग्रकरान् भीताः प्रद्रवन्ति स्म वेगिताः 01063025a शकृन्मूत्रं सृजन्तश् च क्षरन्तः शोणितं बहु 01063025c वन्या गजवरास् तत्र ममृदुर् मनुजान् बहून् 01063026a तद् वनं बलमेघेन शरधारेण संवृतम् 01063026c व्यरोचन् महिषाकीर्णं राज्ञा हतमहामृगम् 01064001 वैशंपायन उवाच 01064001a ततो मृगसहस्राणि हत्वा विपुलवाहनः 01064001c राजा मृगप्रसङ्गेन वनम् अन्यद् विवेश ह 01064002a एक एवोत्तमबलः क्षुत्पिपासासमन्वितः 01064002c स वनस्यान्तम् आसाद्य महद् ईरिणम् आसदत् 01064003a तच् चाप्य् अतीत्य नृपतिर् उत्तमाश्रमसंयुतम् 01064003c मनःप्रह्लादजननं दृष्टिकान्तम् अतीव च 01064003e शीतमारुतसंयुक्तं जगामान्यन् महद् वनम् 01064004a पुष्पितैः पादपैः कीर्णम् अतीव सुखशाद्वलम् 01064004c विपुलं मधुरारावैर् नादितं विहगैस् तथा 01064005a प्रवृद्धविटपैर् वृक्षैः सुखच्छायैः समावृतम् 01064005c षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् 01064006a नापुष्पः पादपः कश् चिन् नाफलो नापि कण्टकी 01064006c षट्पदैर् वाप्य् अनाकीर्णस् तस्मिन् वै कानने ऽभवत् 01064007a विहगैर् नादितं पुष्पैर् अलंकृतम् अतीव च 01064007c सर्वर्तुकुसुमैर् वृक्षैर् अतीव सुखशाद्वलम् 01064007e मनोरमं महेष्वासो विवेश वनम् उत्तमम् 01064008a मारुतागलितास् तत्र द्रुमाः कुसुमशालिनः 01064008c पुष्पवृष्टिं विचित्रां स्म व्यसृजंस् ते पुनः पुनः 01064009a दिवस्पृशो ऽथ संघुष्टाः पक्षिभिर् मधुरस्वरैः 01064009c विरेजुः पादपास् तत्र विचित्रकुसुमाम्बराः 01064010a तेषां तत्र प्रवालेषु पुष्पभारावनामिषु 01064010c रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु 01064011a तत्र प्रदेशांश् च बहून् कुसुमोत्करमण्डितान् 01064011c लतागृहपरिक्षिप्तान् मनसः प्रीतिवर्धनान् 01064011e संपश्यन् स महातेजा बभूव मुदितस् तदा 01064012a परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः 01064012c अशोभत वनं तत् तैर् महेन्द्रध्वजसंनिभैः 01064013a सुखशीतः सुगन्धी च पुष्परेणुवहो ऽनिलः 01064013c परिक्रामन् वने वृक्षान् उपैतीव रिरंसया 01064014a एवंगुणसमायुक्तं ददर्श स वनं नृपः 01064014c नदीकच्छोद्भवं कान्तम् उच्छ्रितध्वजसंनिभम् 01064015a प्रेक्षमाणो वनं तत् तु सुप्रहृष्टविहंगमम् 01064015c आश्रमप्रवरं रम्यं ददर्श च मनोरमम् 01064016a नानावृक्षसमाकीर्णं संप्रज्वलितपावकम् 01064016c यतिभिर् वालखिल्यैश् च वृतं मुनिगणान्वितम् 01064017a अग्न्यागारैश् च बहुभिः पुष्पसंस्तरसंस्तृतम् 01064017c महाकच्छैर् बृहद्भिश् च विभ्राजितम् अतीव च 01064018a मालिनीम् अभितो राजन् नदीं पुण्यां सुखोदकाम् 01064018c नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् 01064018e तत्र व्यालमृगान् सौम्यान् पश्यन् प्रीतिम् अवाप सः 01064019a तं चाप्य् अतिरथः श्रीमान् आश्रमं प्रत्यपद्यत 01064019c देवलोकप्रतीकाशं सर्वतः सुमनोहरम् 01064020a नदीम् आश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः 01064020c सर्वप्राणभृतां तत्र जननीम् इव विष्ठिताम् 01064021a सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् 01064021c सकिंनरगणावासां वानरर्क्षनिषेविताम् 01064022a पुण्यस्वाध्यायसंघुष्टां पुलिनैर् उपशोभिताम् 01064022c मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् 01064023a नदीम् आश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा 01064023c चकाराभिप्रवेशाय मतिं स नृपतिस् तदा 01064024a अलंकृतं द्वीपवत्या मालिन्या रम्यतीरया 01064024c नरनारायणस्थानं गङ्गयेवोपशोभितम् 01064024e मत्तबर्हिणसंघुष्टं प्रविवेश महद् वनम् 01064025a तत् स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः 01064025c अतीव गुणसंपन्नम् अनिर्देश्यं च वर्चसा 01064025e महर्षिं काश्यपं द्रष्टुम् अथ कण्वं तपोधनम् 01064026a रथिनीम् अश्वसंबाधां पदातिगणसंकुलाम् 01064026c अवस्थाप्य वनद्वारि सेनाम् इदम् उवाच सः 01064027a मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् 01064027c काश्यपं स्थीयताम् अत्र यावदागमनं मम 01064028a तद् वनं नन्दनप्रख्यम् आसाद्य मनुजेश्वरः 01064028c क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् 01064029a सामात्यो राजलिङ्गानि सो ऽपनीय नराधिपः 01064029c पुरोहितसहायश् च जगामाश्रमम् उत्तमम् 01064029e दिदृक्षुस् तत्र तम् ऋषिं तपोराशिम् अथाव्ययम् 01064030a ब्रह्मलोकप्रतीकाशम् आश्रमं सो ऽभिवीक्ष्य च 01064030c षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम् 01064031a ऋचो बह्वृचमुख्यैश् च प्रेर्यमाणाः पदक्रमैः 01064031c शुश्राव मनुजव्याघ्रो विततेष्व् इह कर्मसु 01064032a यज्ञविद्याङ्गविद्भिश् च क्रमद्भिश् च क्रमान् अपि 01064032c अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः 01064033a अथर्ववेदप्रवराः पूगयाज्ञिक संमताः 01064033c संहिताम् ईरयन्ति स्म पदक्रमयुतां तु ते 01064034a शब्दसंस्कारसंयुक्तं ब्रुवद्भिश् चापरैर् द्विजैः 01064034c नादितः स बभौ श्रीमान् ब्रह्मलोक इवाश्रमः 01064035a यज्ञसंस्कारविद्भिश् च क्रमशिक्षा विशारदैः 01064035c न्यायतत्त्वार्थविज्ञानसंपन्नैर् वेदपारगैः 01064036a नानावाक्यसमाहारसमवायविशारदैः 01064036c विशेषकार्यविद्भिश् च मोक्षधर्मपरायणैः 01064037a स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः 01064037c लोकायतिकमुख्यैश् च समन्ताद् अनुनादितम् 01064038a तत्र तत्र च विप्रेन्द्रान् नियतान् संशितव्रतान् 01064038c जपहोमपरान् सिद्धान् ददर्श परवीरहा 01064039a आसनानि विचित्राणि पुष्पवन्ति महीपतिः 01064039c प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयम् आगमत् 01064040a देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः 01064040c ब्रह्मलोकस्थम् आत्मानं मेने स नृपसत्तमः 01064041a स काश्यपतपोगुप्तम् आश्रमप्रवरं शुभम् 01064041c नातृप्यत् प्रेक्षमाणो वै तपोधनगणैर् युतम् 01064042a स काश्यपस्यायतनं महाव्रतैर्; वृतं समन्ताद् ऋषिभिस् तपोधनैः 01064042c विवेश सामात्यपुरोहितो ऽरिहा; विविक्तम् अत्यर्थमनोहरं शिवम् 01065001 वैशंपायन उवाच 01065001a ततो गच्छन् महाबाहुर् एको ऽमात्यान् विसृज्य तान् 01065001c नापश्यद् आश्रमे तस्मिंस् तम् ऋषिं संशितव्रतम् 01065002a सो ऽपश्यमानस् तम् ऋषिं शून्यं दृष्ट्वा तम् आश्रमम् 01065002c उवाच क इहेत्य् उच्चैर् वनं संनादयन्न् इव 01065003a श्रुत्वाथ तस्य तं शब्दं कन्या श्रीर् इव रूपिणी 01065003c निश्चक्रामाश्रमात् तस्मात् तापसीवेषधारिणी 01065004a सा तं दृष्ट्वैव राजानं दुःषन्तम् असितेक्षणा 01065004c स्वागतं त इति क्षिप्रम् उवाच प्रतिपूज्य च 01065005a आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि 01065005c पप्रच्छानामयं राजन् कुशलं च नराधिपम् 01065006a यथावद् अर्चयित्वा सा पृष्ट्वा चानामयं तदा 01065006c उवाच स्मयमानेव किं कार्यं क्रियताम् इति 01065007a ताम् अब्रवीत् ततो राजा कन्यां मधुरभाषिणीम् 01065007c दृष्ट्वा सर्वानवद्याङ्गीं यथावत् प्रतिपूजितः 01065008a आगतो ऽहं महाभागम् ऋषिं कण्वम् उपासितुम् 01065008c क्व गतो भगवान् भद्रे तन् ममाचक्ष्व शोभने 01065009 शकुन्तलोवाच 01065009a गतः पिता मे भगवान् फलान्य् आहर्तुम् आश्रमात् 01065009c मुहूर्तं संप्रतीक्षस्व द्रक्ष्यस्य् एनम् इहागतम् 01065010 वैशंपायन उवाच 01065010a अपश्यमानस् तम् ऋषिं तया चोक्तस् तथा नृपः 01065010c तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् 01065011a विभ्राजमानां वपुषा तपसा च दमेन च 01065011c रूपयौवनसंपन्नाम् इत्य् उवाच महीपतिः 01065012a कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् 01065012c एवंरूपगुणोपेता कुतस् त्वम् असि शोभने 01065013a दर्शनाद् एव हि शुभे त्वया मे ऽपहृतं मनः 01065013c इच्छामि त्वाम् अहं ज्ञातुं तन् ममाचक्ष्व शोभने 01065014a एवम् उक्ता तदा कन्या तेन राज्ञा तदाश्रमे 01065014c उवाच हसती वाक्यम् इदं सुमधुराक्षरम् 01065015a कण्वष्याहं भगवतो दुःषन्त दुहिता मता 01065015c तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः 01065016 दुःषन्त उवाच 01065016a ऊर्ध्वरेता महाभागो भगवा&l लोकपूजितः 01065016c चलेद् धि वृत्ताद् धर्मो ऽपि न चलेत् संशितव्रतः 01065017a कथं त्वं तस्य दुहिता संभूता वरवर्णिनी 01065017c संशयो मे महान् अत्र तं मे छेत्तुम् इहार्हसि 01065018 शकुन्तलोवाच 01065018a यथायम् आगमो मह्यं यथा चेदम् अभूत् पुरा 01065018c शृणु राजन् यथातत्त्वं यथास्मि दुहिता मुनेः 01065019a ऋषिः कश् चिद् इहागम्य मम जन्माभ्यचोदयत् 01065019c तस्मै प्रोवाच भगवान् यथा तच् छृणु पार्थिव 01065020a तप्यमानः किल पुरा विश्वामित्रो महत् तपः 01065020c सुभृशं तापयाम् आस शक्रं सुरगणेश्वरम् 01065021a तपसा दीप्तवीर्यो ऽयं स्थानान् मां च्यावयेद् इति 01065021c भीतः पुरंदरस् तस्मान् मेनकाम् इदम् अब्रवीत् 01065022a गुणैर् दिव्यैर् अप्सरसां मेनके त्वं विशिष्यसे 01065022c श्रेयो मे कुरु कल्याणि यत् त्वां वक्ष्यामि तच् छृणु 01065023a असाव् आदित्यसंकाशो विश्वामित्रो महातपाः 01065023c तप्यमानस् तपो घोरं मम कम्पयते मनः 01065024a मेनके तव भारो ऽयं विश्वामित्रः सुमध्यमे 01065024c संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते 01065025a स मां न च्यावयेत् स्थानात् तं वै गत्वा प्रलोभय 01065025c चर तस्य तपोविघ्नं कुरु मे प्रियम् उत्तमम् 01065026a रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः 01065026c लोभयित्वा वरारोहे तपसः संनिवर्तय 01065027 मेनकोवाच 01065027a महातेजाः स भगवान् सदैव च महातपाः 01065027c कोपनश् च तथा ह्य् एनं जानाति भगवान् अपि 01065028a तेजसस् तपसश् चैव कोपस्य च महात्मनः 01065028c त्वम् अप्य् उद्विजसे यस्य नोद्विजेयम् अहं कथम् 01065029a महाभागं वसिष्ठं यः पुत्रैर् इष्टैर् व्ययोजयत् 01065029c क्षत्रे जातश् च यः पूर्वम् अभवद् ब्राह्मणो बलात् 01065030a शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर् जलैः 01065030c यां तां पुण्यतमां लोके कौशिकीति विदुर् जनाः 01065031a बभार यत्रास्य पुरा काले दुर्गे महात्मनः 01065031c दारान् मतङ्गो धर्मात्मा राजर्षिर् व्याधतां गतः 01065032a अतीतकाले दुर्भिक्षे यत्रैत्य पुनर् आश्रमम् 01065032c मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः 01065033a मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम् 01065033c त्वं च सोमं भयाद् यस्य गतः पातुं शुरेश्वर 01065034a अति नक्षत्रवंशांश् च क्रुद्धो नक्षत्रसंपदा 01065034c प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः 01065035a एतानि यस्य कर्माणि तस्याहं भृशम् उद्विजे 01065035c यथा मां न दहेत् क्रुद्धस् तथाज्ञापय मां विभो 01065036a तेजसा निर्दहेल् लोकान् कम्पयेद् धरणीं पदा 01065036c संक्षिपेच् च महामेरुं तूर्णम् आवर्तयेत् तथा 01065037a तादृशं तपसा युक्तं प्रदीप्तम् इव पावकम् 01065037c कथम् अस्मद्विधा बाला जितेन्द्रियम् अभिस्पृशेत् 01065038a हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् 01065038c कालजिह्वं सुरश्रेष्ठ कथम् अस्मद्विधा स्पृशेत् 01065039a यमश् च सोमश् च महर्षयश् च; साध्या विश्वे वालखिल्याश् च सर्वे 01065039c एते ऽपि यस्योद्विजन्ते प्रभावात्; कस्मात् तस्मान् मादृशी नोद्विजेत 01065040a त्वयैवम् उक्ता च कथं समीपम्; ऋषेर् न गच्छेयम् अहं सुरेन्द्र 01065040c रक्षां तु मे चिन्तय देवराज; यथा त्वदर्थं रक्षिताहं चरेयम् 01065041a कामं तु मे मारुतस् तत्र वासः; प्रक्रीडिताया विवृणोतु देव 01065041c भवेच् च मे मन्मथस् तत्र कार्ये; सहायभूतस् तव देवप्रसादात् 01065042a वनाच् च वायुः सुरभिः प्रवायेत्; तस्मिन् काले तम् ऋषिं लोभयन्त्याः 01065042c तथेत्य् उक्त्वा विहिते चैव तस्मिंस्; ततो ययौ साश्रमं कौशिकस्य 01066001 शकुन्तलोवाच 01066001a एवम् उक्तस् तया शक्रः संदिदेश सदागतिम् 01066001c प्रातिष्ठत तदा काले मेनका वायुना सह 01066002a अथापश्यद् वरारोहा तपसा दग्धकिल्बिषम् 01066002c विश्वामित्रं तपस्यन्तं मेनका भीरुर् आश्रमे 01066003a अभिवाद्य ततः सा तं प्राक्रीडद् ऋषिसंनिधौ 01066003c अपोवाह च वासो ऽस्या मारुतः शशिसंनिभम् 01066004a सागच्छत् त्वरिता भूमिं वासस् तद् अभिलिङ्गती 01066004c उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी 01066005a गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः 01066005c अनिर्देश्यवयोरूपाम् अपश्यद् विवृतां तदा 01066006a तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस् तदा 01066006c चकार भावं संसर्गे तया कामवशं गतः 01066007a न्यमन्त्रयत चाप्य् एनां सा चाप्य् ऐच्छद् अनिन्दिता 01066007c तौ तत्र सुचिरं कालं वने व्यहरताम् उभौ 01066007e रममाणौ यथाकामं यथैकदिवसं तथा 01066008a जनयाम् आस स मुनिर् मेनकायां शकुन्तलाम् 01066008c प्रस्थे हिमवतो रम्ये मालिनीम् अभितो नदीम् 01066009a जातम् उत्सृज्य तं गर्भं मेनका मालिनीम् अनु 01066009c कृतकार्या ततस् तूर्णम् अगच्छच् छक्रसंसदम् 01066010a तं वने विजने गर्भं सिंहव्याघ्रसमाकुले 01066010c दृष्ट्वा शयानं शकुनाः समन्तात् पर्यवारयन् 01066011a नेमां हिंस्युर् वने बालां क्रव्यादा मांसगृद्धिनः 01066011c पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् 01066012a उपस्प्रष्टुं गतश् चाहम् अपश्यं शयिताम् इमाम् 01066012c निर्जने विपिने ऽरण्ये शकुन्तैः परिवारिताम् 01066012e आनयित्वा ततश् चैनां दुहितृत्वे न्ययोजयम् 01066013a शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते 01066013c क्रमेण ते त्रयो ऽप्य् उक्ताः पितरो धर्मनिश्चये 01066014a निर्जने च वने यस्माच् छकुन्तैः परिरक्षिता 01066014c शकुन्तलेति नामास्याः कृतं चापि ततो मया 01066015a एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् 01066015c शकुन्तला च पितरं मन्यते माम् अनिन्दिता 01066016a एतद् आचष्ट पृष्टः सन् मम जन्म महर्षये 01066016c सुतां कण्वस्य माम् एवं विद्धि त्वं मनुजाधिप 01066017a कण्वं हि पितरं मन्ये पितरं स्वम् अजानती 01066017c इति ते कथितं राजन् यथावृत्तं श्रुतं मया 01067001 दुःषन्त उवाच 01067001a सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे 01067001c भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते 01067002a सुवर्णमाला वासांसि कुण्डले परिहाटके 01067002c नानापत्तनजे शुभ्रे मणिरत्ने च शोभने 01067003a आहरामि तवाद्याहं निष्कादीन्य् अजिनानि च 01067003c सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने 01067004a गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि 01067004c विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते 01067005 शकुन्तलोवाच 01067005a फलाहारो गतो राजन् पिता मे इत आश्रमात् 01067005c तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति 01067006 दुःषन्त उवाच 01067006a इच्छामि त्वां वरारोहे भजमानाम् अनिन्दिते 01067006c त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम 01067007a आत्मनो बन्धुर् आत्मैव गतिर् आत्मैव चात्मनः 01067007c आत्मनैवात्मनो दानं कर्तुम् अर्हसि धर्मतः 01067008a अष्टाव् एव समासेन विवाहा धर्मतः स्मृताः 01067008c ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुरः 01067009a गान्धर्वो राक्षसश् चैव पैशाचश् चाष्टमः स्मृतः 01067009c तेषां धर्मान् यथापूर्वं मनुः स्वायंभुवो ऽब्रवीत् 01067010a प्रशस्तांश् चतुरः पूर्वान् ब्राह्मणस्योपधारय 01067010c षड् आनुपूर्व्या क्षत्रस्य विद्धि धर्म्यान् अनिन्दिते 01067011a राज्ञां तु राक्षसो ऽप्य् उक्तो विट्शूद्रेष्व् आसुरः स्मृतः 01067011c पञ्चानां तु त्रयो धर्म्या द्वाव् अधर्म्यौ स्मृताव् इह 01067012a पैशाचश् चासुरश् चैव न कर्तव्यौ कथं चन 01067012c अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता 01067013a गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः 01067013c पृथग् वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः 01067014a सा त्वं मम सकामस्य सकामा वरवर्णिनि 01067014c गान्धर्वेण विवाहेन भार्या भवितुम् अर्हसि 01067015 शकुन्तलोवाच 01067015a यदि धर्मपथस् त्व् एष यदि चात्मा प्रभुर् मम 01067015c प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो 01067016a सत्यं मे प्रतिजानीहि यत् त्वां वक्ष्याम्य् अहं रहः 01067016c मम जायेत यः पुत्रः स भवेत् त्वदनन्तरम् 01067017a युवराजो महाराज सत्यम् एतद् ब्रवीहि मे 01067017c यद्य् एतद् एवं दुःषन्त अस्तु मे संगमस् त्वया 01067018 वैशंपायन उवाच 01067018a एवम् अस्त्व् इति तां राजा प्रत्युवाचाविचारयन् 01067018c अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते 01067018e यथा त्वम् अर्हा सुश्रोणि सत्यम् एतद् ब्रवीमि ते 01067019a एवम् उक्त्वा स राजर्षिस् ताम् अनिन्दितगामिनीम् 01067019c जग्राह विधिवत् पाणाव् उवास च तया सह 01067020a विश्वास्य चैनां स प्रायाद् अब्रवीच् च पुनः पुनः 01067020c प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् 01067020e तया त्वाम् आनयिष्यामि निवासं स्वं शुचिस्मिते 01067021a इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय 01067021c मनसा चिन्तयन् प्रायात् काश्यपं प्रति पार्थिवः 01067022a भगवांस् तपसा युक्तः श्रुत्वा किं नु करिष्यति 01067022c एवं संचिन्तयन्न् एव प्रविवेश स्वकं पुरम् 01067023a मुहूर्तयाते तस्मिंस् तु कण्वो ऽप्य् आश्रमम् आगमत् 01067023c शकुन्तला च पितरं ह्रिया नोपजगाम तम् 01067024a विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः 01067024c उवाच भगवान् प्रीतः पश्यन् दिव्येन चक्षुषा 01067025a त्वयाद्य राजान्वयया माम् अनादृत्य यत्कृतः 01067025c पुंसा सह समायोगो न स धर्मोपघातकः 01067026a क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते 01067026c सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः 01067027a धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः 01067027c अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले 01067028a महात्मा जनिता लोके पुत्रस् तव महाबलः 01067028c य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् 01067029a परं चाभिप्रयातस्य चक्रं तस्य महात्मनः 01067029c भविष्यत्य् अप्रतिहतं सततं चक्रवर्तिनः 01067030a ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिम् अब्रवीत् 01067030c विनिधाय ततो भारं संनिधाय फलानि च 01067031a मया पतिर् वृतो यो ऽसौ दुःषन्तः पुरुषोत्तमः 01067031c तस्मै ससचिवाय त्वं प्रसादं कर्तुम् अर्हसि 01067032 कण्व उवाच 01067032a प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि 01067032c गृहाण च वरं मत्तस् तत्कृते यद् अभीप्सितम् 01067033 वैशंपायन उवाच 01067033a ततो धर्मिष्ठतां वव्रे राज्याच् चास्खलनं तथा 01067033c शकुन्तला पौरवाणां दुःषन्तहितकाम्यया 01068001 वैशंपायन उवाच 01068001a प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला 01068001c गर्भं सुषाव वामोरुः कुमारम् अमितौजसम् 01068002a त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम् 01068002c रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय 01068003a जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः 01068003c तस्याथ कारयाम् आस वर्धमानस्य धीमतः 01068004a दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा 01068004c चक्राङ्कितकरः श्रीमान् महामूर्धा महाबलः 01068004e कुमारो देवगर्भाभः स तत्राशु व्यवर्धत 01068005a षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति 01068005c व्याघ्रान् सिंहान् वराहांश् च गजांश् च महिषांस् तथा 01068006a बद्ध्वा वृक्षेषु बलवान् आश्रमस्य समन्ततः 01068006c आरोहन् दमयंश् चैव क्रीडंश् च परिधावति 01068007a ततो ऽस्य नाम चक्रुस् ते कण्वाश्रमनिवासिनः 01068007c अस्त्व् अयं सर्वदमनः सर्वं हि दमयत्य् अयम् 01068008a स सर्वदमनो नाम कुमारः समपद्यत 01068008c विक्रमेणौजसा चैव बलेन च समन्वितः 01068009a तं कुमारम् ऋषिर् दृष्ट्वा कर्म चास्यातिमानुषम् 01068009c समयो यौवराज्यायेत्य् अब्रवीच् च शकुन्तलाम् 01068010a तस्य तद् बलम् आज्ञाय कण्वः शिष्यान् उवाच ह 01068010c शकुन्तलाम् इमां शीघ्रं सहपुत्राम् इतो ''श्रमात् 01068010e भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् 01068011a नारीणां चिरवासो हि बान्धवेषु न रोचते 01068011c कीर्तिचारित्रधर्मघ्नस् तस्मान् नयत माचिरम् 01068012a तथेत्य् उक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः 01068012c शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् 01068013a गृहीत्वामरगर्भाभं पुत्रं कमललोचनम् 01068013c आजगाम ततः शुभ्रा दुःषन्तविदिताद् वनात् 01068014a अभिसृत्य च राजानं विदिता सा प्रवेशिता 01068014c सह तेनैव पुत्रेण तरुणादित्यवर्चसा 01068015a पूजयित्वा यथान्यायम् अब्रवीत् तं शकुन्तला 01068015c अयं पुत्रस् त्वया राजन् यौवराज्ये ऽभिषिच्यताम् 01068016a त्वया ह्य् अयं सुतो राजन् मय्य् उत्पन्नः सुरोपमः 01068016c यथासमयम् एतस्मिन् वर्तस्व पुरुषोत्तम 01068017a यथा समागमे पूर्वं कृतः स समयस् त्वया 01068017c तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति 01068018a सो ऽथ श्रुत्वैव तद् वाक्यं तस्या राजा स्मरन्न् अपि 01068018c अब्रवीन् न स्मरामीति कस्य त्वं दुष्टतापसि 01068019a धर्मकामार्थसंबन्धं न स्मरामि त्वया सह 01068019c गच्छ वा तिष्ठ वा कामं यद् वापीच्छसि तत् कुरु 01068020a सैवम् उक्ता वरारोहा व्रीडितेव मनस्विनी 01068020c विसंज्ञेव च दुःखेन तस्थौ स्थाणुर् इवाचला 01068021a संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसंपुटा 01068021c कटाक्षैर् निर्दहन्तीव तिर्यग् राजानम् ऐक्षत 01068022a आकारं गूहमाना च मन्युनाभिसमीरिता 01068022c तपसा संभृतं तेजो धारयाम् आस वै तदा 01068023a सा मुहूर्तम् इव ध्यात्वा दुःखामर्षसमन्विता 01068023c भर्तारम् अभिसंप्रेक्ष्य क्रुद्धा वचनम् अब्रवीत् 01068024a जानन्न् अपि महाराज कस्माद् एवं प्रभाषसे 01068024c न जानामीति निःसङ्गं यथान्यः प्राकृतस् तथा 01068025a अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च 01068025c कल्याण बत साक्षी त्वं मात्मानम् अवमन्यथाः 01068026a यो ऽन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते 01068026c किं तेन न कृतं पापं चोरेणात्मापहारिणा 01068027a एको ऽहम् अस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम् 01068027c यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि 01068028a मन्यते पापकं कृत्वा न कश् चिद् वेत्ति माम् इति 01068028c विदन्ति चैनं देवाश् च स्वश् चैवान्तरपूरुषः 01068029a आदित्यचन्द्राव् अनिलानलौ च; द्यौर् भूमिर् आपो हृदयं यमश् च 01068029c अहश् च रात्रिश् च उभे च संध्ये; धर्मश् च जानाति नरस्य वृत्तम् 01068030a यमो वैवस्वतस् तस्य निर्यातयति दुष्कृतम् 01068030c हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति 01068031a न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः 01068031c तं यमः पापकर्माणं निर्यातयति दुष्कृतम् 01068032a अवमन्यात्मनात्मानम् अन्यथा प्रतिपद्यते 01068032c देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् 01068033a स्वयं प्राप्तेति माम् एवं मावमंस्थाः पतिव्रताम् 01068033c अर्घ्यार्हां नार्चयसि मां स्वयं भार्याम् उपस्थिताम् 01068034a किमर्थं मां प्राकृतवद् उपप्रेक्षसि संसदि 01068034c न खल्व् अहम् इदं शून्ये रौमि किं न शृणोषि मे 01068035a यदि मे याचमानाया वचनं न करिष्यसि 01068035c दुःषन्त शतधा मूर्धा ततस् ते ऽद्य फलिष्यति 01068036a भार्यां पतिः संप्रविश्य स यस्माज् जायते पुनः 01068036c जायाया इति जायात्वं पुराणाः कवयो विदुः 01068037a यद् आगमवतः पुंसस् तद् अपत्यं प्रजायते 01068037c तत् तारयति संतत्या पूर्वप्रेतान् पितामहान् 01068038a पुन् नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः 01068038c तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयम्भुवा 01068039a सा भार्या या गृहे दक्षा सा भार्या या प्रजावती 01068039c सा भार्या या पतिप्राणा सा भार्या या पतिव्रता 01068040a अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा 01068040c भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः 01068041a भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः 01068041c भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः 01068042a सखायः प्रविविक्तेषु भवन्त्य् एताः प्रियंवदाः 01068042c पितरो धर्मकार्येषु भवन्त्य् आर्तस्य मातरः 01068043a कान्तारेष्व् अपि विश्रामो नरस्याध्वनिकस्य वै 01068043c यः सदारः स विश्वास्यस् तस्माद् दाराः परा गतिः 01068044a संसरन्तम् अपि प्रेतं विषमेष्व् एकपातिनम् 01068044c भार्यैवान्वेति भर्तारं सततं या पतिव्रता 01068045a प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते 01068045c पूर्वं मृतं च भर्तारं पश्चात् साध्व्य् अनुगच्छति 01068046a एतस्मात् कारणाद् राजन् पाणिग्रहणम् इष्यते 01068046c यद् आप्नोति पतिर् भार्याम् इह लोके परत्र च 01068047a आत्मात्मनैव जनितः पुत्र इत्य् उच्यते बुधैः 01068047c तस्माद् भार्यां नरः पश्येन् मातृवत् पुत्रमातरम् 01068048a भार्यायां जनितं पुत्रम् आदर्शे स्वम् इवाननम् 01068048c ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् 01068049a दह्यमाना मनोदुःखैर् व्याधिभिश् चातुरा नराः 01068049c ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्व् इव 01068050a सुसंरब्धो ऽपि रामाणां न ब्रूयाद् अप्रियं बुधः 01068050c रतिं प्रीतिं च धर्मं च तास्व् आयत्तम् अवेक्ष्य च 01068051a आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् 01068051c ऋषीणाम् अपि का शक्तिः स्रष्टुं रामाम् ऋते प्रजाः 01068052a परिपत्य यदा सूनुर् धरणीरेणुगुण्ठितः 01068052c पितुर् आश्लिष्यते ऽङ्गानि किम् इवास्त्य् अधिकं ततः 01068053a स त्वं स्वयम् अनुप्राप्तं साभिलाषम् इमं सुतम् 01068053c प्रेक्षमाणं च काक्षेण किमर्थम् अवमन्यसे 01068054a अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः 01068054c न भरेथाः कथं नु त्वं धर्मज्ञः सन् स्वम् आत्मजम् 01068055a न वाससां न रामाणां नापां स्पर्शस् तथा सुखः 01068055c शिशोर् आलिङ्ग्यमानस्य स्पर्शः सूनोर् यथा सुखः 01068056a ब्राह्मणो द्विपदां श्रेष्ठो गौर् वरिष्ठा चतुष्पदाम् 01068056c गुरुर् गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः 01068057a स्पृशतु त्वां समाश्लिष्य पुत्रो ऽयं प्रियदर्शनः 01068057c पुत्रस्पर्शात् सुखतरः स्पर्शो लोके न विद्यते 01068058a त्रिषु वर्षेषु पूर्णेषु प्रजाताहम् अरिंदम 01068058c इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् 01068059a आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव 01068059c इति वाग् अन्तरिक्षे मां सूतके ऽभ्यवदत् पुरा 01068060a ननु नामाङ्कम् आरोप्य स्नेहाद् ग्रामान्तरं गताः 01068060c मूर्ध्नि पुत्रान् उपाघ्राय प्रतिनन्दन्ति मानवाः 01068061a वेदेष्व् अपि वदन्तीमं मन्त्रवादं द्विजातयः 01068061c जातकर्मणि पुत्राणां तवापि विदितं तथा 01068062a अङ्गाद् अङ्गात् संभवसि हृदयाद् अभिजायसे 01068062c आत्मा वै पुत्रनामासि स जीव शरदः शतम् 01068063a पोषो हि त्वदधीनो मे संतानम् अपि चाक्षयम् 01068063c तस्मात् त्वं जीव मे वत्स सुसुखी शरदां शतम् 01068064a त्वदङ्गेभ्यः प्रसूतो ऽयं पुरुषात् पुरुषो ऽपरः 01068064c सरसीवामले ''त्मानं द्वितीयं पश्य मे सुतम् 01068065a यथा ह्य् आहवनीयो ऽग्निर् गार्हपत्यात् प्रणीयते 01068065c तथा त्वत्तः प्रसूतो ऽयं त्वम् एकः सन् द्विधा कृतः 01068066a मृगापकृष्टेन हि ते मृगयां परिधावता 01068066c अहम् आसादिता राजन् कुमारी पितुर् आश्रमे 01068067a उर्वशी पूर्वचित्तिश् च सहजन्या च मेनका 01068067c विश्वाची च घृताची च षड् एवाप्सरसां वराः 01068068a तासां मां मेनका नाम ब्रह्मयोनिर् वराप्सराः 01068068c दिवः संप्राप्य जगतीं विश्वामित्राद् अजीजनत् 01068069a सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः 01068069c अवकीर्य च मां याता परात्मजम् इवासती 01068070a किं नु कर्माशुभं पूर्वं कृतवत्य् अस्मि जन्मनि 01068070c यद् अहं बान्धवैस् त्यक्ता बाल्ये संप्रति च त्वया 01068071a कामं त्वया परित्यक्ता गमिष्याम्य् अहम् आश्रमम् 01068071c इमं तु बालं संत्यक्तुं नार्हस्य् आत्मजम् आत्मना 01068072 दुःषन्त उवाच 01068072a न पुत्रम् अभिजानामि त्वयि जातं शकुन्तले 01068072c असत्यवचना नार्यः कस् ते श्रद्धास्यते वचः 01068073a मेनका निरनुक्रोशा बन्धकी जननी तव 01068073c यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता 01068074a स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव 01068074c विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः 01068075a मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता 01068075c तयोर् अपत्यं कस्मात् त्वं पुंश्चलीवाभिधास्यसि 01068076a अश्रद्धेयम् इदं वाक्यं कथयन्ती न लज्जसे 01068076c विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् 01068077a क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका 01068077c क्व च त्वम् एवं कृपणा तापसीवेषधारिणी 01068078a अतिकायश् च पुत्रस् ते बालो ऽपि बलवान् अयम् 01068078c कथम् अल्पेन कालेन शालस्कन्ध इवोद्गतः 01068079a सुनिकृष्टा च योनिस् ते पुंश्चली प्रतिभासि मे 01068079c यदृच्छया कामरागाज् जाता मेनकया ह्य् असि 01068080a सर्वम् एतत् परोक्षं मे यत् त्वं वदसि तापसि 01068080c नाहं त्वाम् अभिजानामि यथेष्टं गम्यतां त्वया 01069001 शकुन्तलोवाच 01069001a राजन् सर्षपमात्राणि परच्छिद्राणि पश्यसि 01069001c आत्मनो बिल्वमात्राणि पश्यन्न् अपि न पश्यसि 01069002a मेनका त्रिदशेष्व् एव त्रिदशाश् चानु मेनकाम् 01069002c ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः 01069003a क्षिताव् अटसि राजंस् त्वम् अन्तरिक्षे चराम्य् अहम् 01069003c आवयोर् अन्तरं पश्य मेरुसर्षपयोर् इव 01069004a महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च 01069004c भवनान्य् अनुसंयामि प्रभावं पश्य मे नृप 01069005a सत्यश् चापि प्रवादो ऽयं यं प्रवक्ष्यामि ते ऽनघ 01069005c निदर्शनार्थं न द्वेषात् तच् छ्रुत्वा क्षन्तुम् अर्हसि 01069006a विरूपो यावद् आदर्शे नात्मनः पश्यते मुखम् 01069006c मन्यते तावद् आत्मानम् अन्येभ्यो रूपवत्तरम् 01069007a यदा तु मुखम् आदर्शे विकृतं सो ऽभिवीक्षते 01069007c तदेतरं विजानाति आत्मानं नेतरं जनम् 01069008a अतीव रूपसंपन्नो न किं चिद् अवमन्यते 01069008c अतीव जल्पन् दुर्वाचो भवतीह विहेठकः 01069009a मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः 01069009c अशुभं वाक्यम् आदत्ते पुरीषम् इव सूकरः 01069010a प्राज्ञस् तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः 01069010c गुणवद् वाक्यम् आदत्ते हंसः क्षीरम् इवाम्भसः 01069011a अन्यान् परिवदन् साधुर् यथा हि परितप्यते 01069011c तथा परिवदन्न् अन्यांस् तुष्टो भवति दुर्जनः 01069012a अभिवाद्य यथा वृद्धान् सन्तो गच्छन्ति निर्वृतिम् 01069012c एवं सज्जनम् आक्रुश्य मूर्खो भवति निर्वृतः 01069013a सुखं जीवन्त्य् अदोषज्ञा मूर्खा दोषानुदर्शिनः 01069013c यत्र वाच्याः परैः सन्तः परान् आहुस् तथाविधान् 01069014a अतो हास्यतरं लोके किं चिद् अन्यन् न विद्यते 01069014c यत्र दुर्जन इत्य् आह दुर्जनः सज्जनं स्वयम् 01069015a सत्यधर्मच्युतात् पुंसः क्रुद्धाद् आशीविषाद् इव 01069015c अनास्तिको ऽप्य् उद्विजते जनः किं पुनर् आस्तिकः 01069016a स्वयम् उत्पाद्य वै पुत्रं सदृशं यो ऽवमन्यते 01069016c तस्य देवाः श्रियं घ्नन्ति न च लोकान् उपाश्नुते 01069017a कुलवंशप्रतिष्ठां हि पितरः पुत्रम् अब्रुवन् 01069017c उत्तमं सर्वधर्माणां तस्मात् पुत्रं न संत्यजेत् 01069018a स्वपत्नीप्रभवान् पञ्च लब्धान् क्रीतान् विवर्धितान् 01069018c कृतान् अन्यासु चोत्पन्नान् पुत्रान् वै मनुर् अब्रवीत् 01069019a धर्मकीर्त्यावहा nqNAM मनसः प्रीतिवर्धनाः 01069019c त्रायन्ते नरकाज् जाताः पुत्रा धर्मप्लवाः pitqn 01069020a स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुम् अर्हसि 01069020c आत्मानं सत्यधर्मौ च पालयानो महीपते 01069020e नरेन्द्रसिंह कपटं न वोढुं त्वम् इहार्हसि 01069021a वरं कूपशताद् वापी वरं वापीशतात् क्रतुः 01069021c वरं क्रतुशतात् पुत्रः सत्यं पुत्रशताद् वरम् 01069022a अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 01069022c अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते 01069023a सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् 01069023c सत्यं च वदतो राजन् समं वा स्यान् न वा समम् 01069024a नास्ति सत्यात् परो धर्मो न सत्याद् विद्यते परम् 01069024c न हि तीव्रतरं किं चिद् अनृताद् इह विद्यते 01069025a राजन् सत्यं परं ब्रह्म सत्यं च समयः परः 01069025c मा त्याक्षीः समयं राजन् सत्यं संगतम् अस्तु ते 01069026a अनृते चेत् प्रसङ्गस् ते श्रद्दधासि न चेत् स्वयम् 01069026c आत्मनो हन्त गच्छामि त्वादृशे नास्ति संगतम् 01069027a ऋते ऽपि त्वयि दुःषन्त शैलराजावतंसकाम् 01069027c चतुरन्ताम् इमाम् उर्वीं पुत्रो मे पालयिष्यति 01069028 वैशंपायन उवाच 01069028a एतावद् उक्त्वा वचनं प्रातिष्ठत शकुन्तला 01069028c अथान्तरिक्षे दुःषन्तं वाग् उवाचाशरीरिणी 01069028e ऋत्विक्पुरोहिताचार्यैर् मन्त्रिभिश् चावृतं तदा 01069029a भस्त्रा माता पितुः पुत्रो येन जातः स एव सः 01069029c भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् 01069030a रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् 01069030c त्वं चास्य धाता गर्भस्य सत्यम् आह शकुन्तला 01069031a जाया जनयते पुत्रम् आत्मनो ऽङ्गं द्विधा कृतम् 01069031c तस्माद् भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप 01069032a अभूतिर् एषा कस् त्यज्याज् जीवञ् जीवन्तम् आत्मजम् 01069032c शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव 01069033a भर्तव्यो ऽयं त्वया यस्माद् अस्माकं वचनाद् अपि 01069033c तस्माद् भवत्व् अयं नाम्ना भरतो नाम ते सुतः 01069034a तच् छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् 01069034c पुरोहितम् अमात्यांश् च संप्रहृष्टो ऽब्रवीद् इदम् 01069035a शृण्वन्त्व् एतद् भवन्तो ऽस्य देवदूतस्य भाषितम् 01069035c अहम् अप्य् एवम् एवैनं जानामि स्वयम् आत्मजम् 01069036a यद्य् अहं वचनाद् एव गृह्णीयाम् इमम् आत्मजम् 01069036c भवेद् धि शङ्का लोकस्य नैवं शुद्धो भवेद् अयम् 01069037a तं विशोध्य तदा राजा देवदूतेन भारत 01069037c हृष्टः प्रमुदितश् चापि प्रतिजग्राह तं सुतम् 01069038a मूर्ध्नि चैनम् उपाघ्राय सस्नेहं परिषस्वजे 01069038c सभाज्यमानो विप्रैश् च स्तूयमानश् च बन्दिभिः 01069038e स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः 01069039a तां चैव भार्यां धर्मज्ञः पूजयाम् आस धर्मतः 01069039c अब्रवीच् चैव तां राजा सान्त्वपूर्वम् इदं वचः 01069040a कृतो लोकपरोक्षो ऽयं संबन्धो वै त्वया सह 01069040c तस्माद् एतन् मया देवि त्वच्छुद्ध्यर्थं विचारितम् 01069041a मन्यते चैव लोकस् ते स्त्रीभावान् मयि संगतम् 01069041c पुत्रश् चायं वृतो राज्ये मया तस्माद् विचारितम् 01069042a यच् च कोपितयात्यर्थं त्वयोक्तो ऽस्म्य् अप्रियं प्रिये 01069042c प्रणयिन्या विशालाक्षि तत् क्षान्तं ते मया शुभे 01069043a ताम् एवम् उक्त्वा राजर्षिर् दुःषन्तो महिषीं प्रियाम् 01069043c वासोभिर् अन्नपानैश् च पूजयाम् आस भारत 01069044a दुःषन्तश् च ततो राजा पुत्रं शाकुन्तलं तदा 01069044c भरतं नामतः कृत्वा यौवराज्ये ऽभ्यषेचयत् 01069045a तस्य तत् प्रथितं चक्रं प्रावर्तत महात्मनः 01069045c भास्वरं दिव्यम् अजितं लोकसंनादनं महत् 01069046a स विजित्य महीपालांश् चकार वशवर्तिनः 01069046c चचार च सतां धर्मं प्राप चानुत्तमं यशः 01069047a स राजा चक्रवर्त्य् आसीत् सार्वभौमः प्रतापवान् 01069047c ईजे च बहुभिर् यज्ञैर् यथा शक्रो मरुत्पतिः 01069048a याजयाम् आस तं कण्वो दक्षवद् भूरिदक्षिणम् 01069048c श्रीमान् गोविततं नाम वाजिमेधम् अवाप सः 01069048e यस्मिन् सहस्रं पद्मानां कण्वाय भरतो ददौ 01069049a भरताद् भारती कीर्तिर् येनेदं भारतं कुलम् 01069049c अपरे ये च पूर्वे च भारता इति विश्रुताः 01069050a भरतस्यान्ववाये हि देवकल्पा महौजसः 01069050c बभूवुर् ब्रह्मकल्पाश् च बहवो राजसत्तमाः 01069051a येषाम् अपरिमेयानि नामधेयानि सर्वशः 01069051c तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत 01069051e महाभागान् देवकल्पान् सत्यार्जवपरायणान् 01070001 वैशंपायन उवाच 01070001a प्रजापतेस् तु दक्षस्य मनोर् वैवस्वतस्य च 01070001c भरतस्य कुरोः पूरोर् अजमीढस्य चान्वये 01070002a यादवानाम् इमं वंशं पौरवाणां च सर्वशः 01070002c तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् 01070002e धन्यं यशस्यम् आयुष्यं कीर्तयिष्यामि ते ऽनघ 01070003a तेजोभिर् उदिताः सर्वे महर्षिसमतेजसः 01070003c दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः 01070003e मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः 01070004a तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षाद् इमाः प्रजाः 01070004c संभूताः पुरुषव्याघ्र स हि लोकपितामहः 01070005a वीरिण्या सह संगम्य दक्षः प्राचेतसो मुनिः 01070005c आत्मतुल्यान् अजनयत् सहस्रं संशितव्रतान् 01070006a सहस्रसंख्यान् समितान् सुतान् दक्षस्य नारदः 01070006c मोक्षम् अध्यापयाम् आस सांख्यज्ञानम् अनुत्तमम् 01070007a ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे 01070007c प्रजापतिः प्रजा दक्षः सिसृक्षुर् जनमेजय 01070008a ददौ स दश धर्माय कश्यपाय त्रयोदश 01070008c कालस्य नयने युक्ताः सप्तविंशतिम् इन्दवे 01070009a त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा 01070009c मारीचः कश्यपस् तस्याम् आदित्यान् समजीजनत् 01070009e इन्द्रादीन् वीर्यसंपन्नान् विवस्वन्तम् अथापि च 01070010a विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः 01070010c मार्तण्डश् च यमस्यापि पुत्रो राजन्न् अजायत 01070011a मार्तण्डस्य मनुर् धीमान् अजायत सुतः प्रभुः 01070011c मनोर् वंशो मानवानां ततो ऽयं प्रथितो ऽभवत् 01070011e ब्रह्मक्षत्रादयस् तस्मान् मनोर् जातास् तु मानवाः 01070012a तत्राभवत् तदा राजन् ब्रह्म क्षत्रेण संगतम् 01070012c ब्राह्मणा मानवास् तेषां साङ्गं वेदम् अदीधरन् 01070013a वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुम् एव च 01070013c करूषम् अथ शर्यातिं तथैवात्राष्टमीम् इलाम् 01070014a पृषध्रनवमान् आहुः क्षत्रधर्मपरायणान् 01070014c नाभागारिष्टदशमान् मनोः पुत्रान् महाबलान् 01070015a पञ्चाशतं मनोः पुत्रास् तथैवान्ये ऽभवन् क्षितौ 01070015c अन्योन्यभेदात् ते सर्वे विनेशुर् इति नः श्रुतम् 01070016a पुरूरवास् ततो विद्वान् इलायां समपद्यत 01070016c सा वै तस्याभवन् माता पिता चेति हि नः श्रुतम् 01070017a त्रयोदश समुद्रस्य द्वीपान् अश्नन् पुरूरवाः 01070017c अमानुषैर् वृतः सत्त्वैर् मानुषः सन् महायशाः 01070018a विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः 01070018c जहार च स विप्राणां रत्नान्य् उत्क्रोशताम् अपि 01070019a सनत्कुमारस् तं राजन् ब्रह्मलोकाद् उपेत्य ह 01070019c अनुदर्शयां ततश् चक्रे प्रत्यगृह्णान् न चाप्य् असौ 01070020a ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत 01070020c लोभान्वितो मदबलान् नष्टसंज्ञो नराधिपः 01070021a स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् 01070021c आनिनाय क्रियार्थे ऽग्नीन् यथावद् विहितांस् त्रिधा 01070022a षट् पुत्रा जज्ञिरे ऽथैलाद् आयुर् धीमान् अमावसुः 01070022c दृढायुश् च वनायुश् च श्रुतायुश् चोर्वशीसुताः 01070023a नहुषं वृद्धशर्माणं रजिं रम्भम् अनेनसम् 01070023c स्वर्भानवीसुतान् एतान् आयोः पुत्रान् प्रचक्षते 01070024a आयुषो नहुषः पुत्रो धीमान् सत्यपराक्रमः 01070024c राज्यं शशास सुमहद् धर्मेण पृथिवीपतिः 01070025a pitqn देवान् ऋषीन् विप्रान् गन्धर्वोरगराक्षसान् 01070025c नहुषः पालयाम् आस ब्रह्मक्षत्रम् अथो विशः 01070026a स हत्वा दस्युसंघातान् ऋषीन् करम् अदापयत् 01070026c पशुवच् चैव तान् पृष्ठे वाहयाम् आस वीर्यवान् 01070027a कारयाम् आस चेन्द्रत्वम् अभिभूय दिवौकसः 01070027c तेजसा तपसा चैव विक्रमेणौजसा तथा 01070028a यतिं ययातिं संयातिम् आयातिं पाञ्चम् उद्धवम् 01070028c नहुषो जनयाम् आस षट् पुत्रान् प्रियवाससि 01070029a ययातिर् नाहुषः सम्राड् आसीत् सत्यपराक्रमः 01070029c स पालयाम् आस महीम् ईजे च विविधैः सवैः 01070030a अतिशक्त्या pitqn अर्चन् देवांश् च प्रयतः सदा 01070030c अन्वगृह्णात् प्रजाः सर्वा ययातिर् अपराजितः 01070031a तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः 01070031c देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे 01070032a देवयान्याम् अजायेतां यदुस् तुर्वसुर् एव च 01070032c द्रुह्युश् चानुश् च पूरुश् च शर्मिष्ठायां प्रजज्ञिरे 01070033a स शाश्वतीः समा राजन् प्रजा धर्मेण पालयन् 01070033c जराम् आर्छन् महाघोरां नाहुषो रूपनाशिनीम् 01070034a जराभिभूतः पुत्रान् स राजा वचनम् अब्रवीत् 01070034c यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत 01070035a यौवनेन चरन् कामान् युवा युवतिभिः सह 01070035c विहर्तुम् अहम् इच्छामि साह्यं कुरुत पुत्रकाः 01070036a तं पुत्रो देवयानेयः पूर्वजो यदुर् अब्रवीत् 01070036c किं कार्यं भवतः कार्यम् अस्माभिर् यौवनेन च 01070037a ययातिर् अब्रवीत् तं वै जरा मे प्रतिगृह्यताम् 01070037c यौवनेन त्वदीयेन चरेयं विषयान् अहम् 01070038a यजतो दीर्घसत्रैर् मे शापाच् चोशनसो मुनेः 01070038c कामार्थः परिहीणो मे तप्ये ऽहं तेन पुत्रकाः 01070039a मामकेन शरीरेण राज्यम् एकः प्रशास्तु वः 01070039c अहं तन्वाभिनवया युवा कामान् अवाप्नुयाम् 01070040a न ते तस्य प्रत्यगृह्णन् यदुप्रभृतयो जराम् 01070040c तम् अब्रवीत् ततः पूरुः कनीयान् सत्यविक्रमः 01070041a राजंश् चराभिनवया तन्वा यौवनगोचरः 01070041c अहं जरां समास्थाय राज्ये स्थास्यामि ते ''ज्ञया 01070042a एवम् उक्तः स राजर्षिस् तपोवीर्यसमाश्रयात् 01070042c संचारयाम् आस जरां तदा पुत्रे महात्मनि 01070043a पौरवेणाथ वयसा राजा यौवनम् आस्थितः 01070043c यायातेनापि वयसा राज्यं पूरुर् अकारयत् 01070044a ततो वर्षसहस्रान्ते ययातिर् अपराजितः 01070044c अतृप्त एव कामानां पूरुं पुत्रम् उवाच ह 01070045a त्वया दायादवान् अस्मि त्वं मे वंशकरः सुतः 01070045c पौरवो वंश इति ते ख्यातिं लोके गमिष्यति 01070046a ततः स नृपशार्दूलः पूरुं राज्ये ऽभिषिच्य च 01070046c कालेन महता पश्चात् कालधर्मम् उपेयिवान् 01071001 जनमेजय उवाच 01071001a ययातिः पूर्वको ऽस्माकं दशमो यः प्रजापतेः 01071001c कथं स शुक्रतनयां लेभे परमदुर्लभाम् 01071002a एतद् इच्छाम्य् अहं श्रोतुं विस्तरेण द्विजोत्तम 01071002c आनुपूर्व्या च मे शंस पूरोर् वंशकरान् पृथक् 01071003 वैशंपायन उवाच 01071003a ययातिर् आसीद् राजर्षिर् देवराजसमद्युतिः 01071003c तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा 01071004a तत् ते ऽहं संप्रवक्ष्यामि पृच्छतो जनमेजय 01071004c देवयान्याश् च संयोगं ययातेर् नाहुषस्य च 01071005a सुराणाम् असुराणां च समजायत वै मिथः 01071005c ऐश्वर्यं प्रति संघर्षस् त्रैलोक्ये सचराचरे 01071006a जिगीषया ततो देवा वव्रिरे ''ङ्गिरसं मुनिम् 01071006c पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे 01071006e ब्राह्मणौ ताव् उभौ नित्यम् अन्योन्यस्पर्धिनौ भृशम् 01071007a तत्र देवा निजघ्नुर् यान् दानवान् युधि संगतान् 01071007c तान् पुनर् जीवयाम् आस काव्यो विद्याबलाश्रयात् 01071007e ततस् ते पुनर् उत्थाय योधयां चक्रिरे सुरान् 01071008a असुरास् तु निजघ्नुर् यान् सुरान् समरमूर्धनि 01071008c न तान् संजीवयाम् आस बृहस्पतिर् उदारधीः 01071009a न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् 01071009c संजीवनीं ततो देवा विषादम् अगमन् परम् 01071010a ते तु देवा भयोद्विग्नाः काव्याद् उशनसस् तदा 01071010c ऊचुः कचम् उपागम्य ज्येष्ठं पुत्रं बृहस्पतेः 01071011a भजमानान् भजस्वास्मान् कुरु नः साह्यम् उत्तमम् 01071011c यासौ विद्या निवसति ब्राह्मणे ऽमिततेजसि 01071011e शुक्रे ताम् आहर क्षिप्रं भागभाङ् नो भविष्यसि 01071012a वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः 01071012c रक्षते दानवांस् तत्र न स रक्षत्य् अदानवान् 01071013a तम् आराधयितुं शक्तो भवान् पूर्ववयाः कविम् 01071013c देवयानीं च दयितां सुतां तस्य महात्मनः 01071014a त्वम् आराधयितुं शक्तो नान्यः कश् चन विद्यते 01071014c शीलदाक्षिण्यमाधुर्यैर् आचारेण दमेन च 01071014e देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् 01071015a तथेत्य् उक्त्वा ततः प्रायाद् बृहस्पतिसुतः कचः 01071015c तदाभिपूजितो देवैः समीपं वृषपर्वणः 01071016a स गत्वा त्वरितो राजन् देवैः संप्रेषितः कचः 01071016c असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यम् उवाच ह 01071017a ऋषेर् अङ्गिरसः पौत्रं पुत्रं साक्षाद् बृहस्पतेः 01071017c नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् 01071018a ब्रह्मचर्यं चरिष्यामि त्वय्य् अहं परमं गुरौ 01071018c अनुमन्यस्व मां ब्रह्मन् सहस्रं परिवत्सरान् 01071019 शुक्र उवाच 01071019a कच सुस्वागतं ते ऽस्तु प्रतिगृह्णामि ते वचः 01071019c अर्चयिष्ये ऽहम् अर्च्यं त्वाम् अर्चितो ऽस्तु बृहस्पतिः 01071020 वैशंपायन उवाच 01071020a कचस् तु तं तथेत्य् उक्त्वा प्रतिजग्राह तद् व्रतम् 01071020c आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् 01071021a व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत 01071021c आराधयन्न् उपाध्यायं देवयानीं च भारत 01071022a नित्यम् आराधयिष्यंस् तां युवा यौवनगो ''मुखे 01071022c गायन् नृत्यन् वादयंश् च देवयानीम् अतोषयत् 01071023a संशीलयन् देवयानीं कन्यां संप्राप्तयौवनाम् 01071023c पुष्पैः फलैः प्रेषणैश् च तोषयाम् आस भारत 01071024a देवयान्य् अपि तं विप्रं नियमव्रतचारिणम् 01071024c अनुगायमाना ललना रहः पर्यचरत् तदा 01071025a पञ्च वर्षशतान्य् एवं कचस्य चरतो व्रतम् 01071025c तत्रातीयुर् अथो बुद्ध्वा दानवास् तं ततः कचम् 01071026a गा रक्षन्तं वने दृष्ट्वा रहस्य् एकम् अमर्षिताः 01071026c जघ्नुर् बृहस्पतेर् द्वेषाद् विद्यारक्षार्थम् एव च 01071026e हत्वा शालावृकेभ्यश् च प्रायच्छंस् तिलशः कृतम् 01071027a ततो गावो निवृत्तास् ता अगोपाः स्वं निवेशनम् 01071027c ता दृष्ट्वा रहिता गास् तु कचेनाभ्यागता वनात् 01071027e उवाच वचनं काले देवयान्य् अथ भारत 01071028a अहुतं चाग्निहोत्रं ते सूर्यश् चास्तं गतः प्रभो 01071028c अगोपाश् चागता गावः कचस् तात न दृश्यते 01071029a व्यक्तं हतो मृतो वापि कचस् तात भविष्यति 01071029c तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते 01071030 शुक्र उवाच 01071030a अयम् एहीति शब्देन मृतं संजीवयाम्य् अहम् 01071031 वैशंपायन उवाच 01071031a ततः संजीवनीं विद्यां प्रयुज्य कचम् आह्वयत् 01071031c आहूतः प्रादुरभवत् कचो ऽरिष्टो ऽथ विद्यया 01071031e हतो ऽहम् इति चाचख्यौ पृष्टो ब्राह्मणकन्यया 01071032a स पुनर् देवयान्योक्तः पुष्पाहारो यदृच्छया 01071032c वनं ययौ ततो विप्रो ददृशुर् दानवाश् च तम् 01071033a ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः 01071033c प्रायच्छन् ब्राह्मणायैव सुरायाम् असुरास् तदा 01071034a देवयान्य् अथ भूयो ऽपि वाक्यं पितरम् अब्रवीत् 01071034c पुष्पाहारः प्रेषणकृत् कचस् तात न दृश्यते 01071035 शुक्र उवाच 01071035a बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः 01071035c विद्यया जीवितो ऽप्य् एवं हन्यते करवाणि किम् 01071036a मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यम् अनुप्रशोचेत् 01071036c सुराश् च विश्वे च जगच् च सर्वम्; उपस्थितां वैकृतिम् आनमन्ति 01071037 देवयान्य् उवाच 01071037a यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश् चापि पिता तपोधनः 01071037c ऋषेः पुत्रं तम् अथो वापि पौत्रं; कथं न शोचेयम् अहं न रुद्याम् 01071038a स ब्रह्मचारी च तपोधनश् च; सदोत्थितः कर्मसु चैव दक्षः 01071038c कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचो ऽभिरूपः 01071039 शुक्र उवाच 01071039a असंशयं माम् असुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति 01071039c अब्राह्मणं कर्तुम् इच्छन्ति रौद्रास्; ते मां यथा प्रस्तुतं दानवैर् हि 01071039e अप्य् अस्य पापस्य भवेद् इहान्तः; कं ब्रह्महत्या न दहेद् अपीन्द्रम् 01071040 वैशंपायन उवाच 01071040a संचोदितो देवयान्या महर्षिः पुनर् आह्वयत् 01071040c संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् 01071041a गुरोर् भीतो विद्यया चोपहूतः; शनैर् वाचं जठरे व्याजहार 01071041c तम् अब्रवीत् केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र 01071042 कच उवाच 01071042a भवत्प्रसादान् न जहाति मां स्मृतिः; स्मरे च सर्वं यच् च यथा च वृत्तम् 01071042c न त्व् एवं स्यात् तपसो व्ययो मे; ततः क्लेशं घोरम् इमं सहामि 01071043a असुरैः सुरायां भवतो ऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य 01071043c ब्राह्मीं मायाम् आसुरी चैव माया; त्वयि स्थिते कथम् एवातिवर्तेत् 01071044 शुक्र उवाच 01071044a किं ते प्रियं करवाण्य् अद्य वत्से; वधेन मे जीवितं स्यात् कचस्य 01071044c नान्यत्र कुक्षेर् मम भेदनेन; दृश्येत् कचो मद्गतो देवयानि 01071045 देवयान्य् उवाच 01071045a द्वौ मां शोकाव् अग्निकल्पौ दहेतां; कचस्य नाशस् तव चैवोपघातः 01071045c कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता 01071046 शुक्र उवाच 01071046a संसिद्धरूपो ऽसि बृहस्पतेः सुत; यत् त्वां भक्तं भजते देवयानी 01071046c विद्याम् इमां प्राप्नुहि जीवनीं त्वं; न चेद् इन्द्रः कचरूपी त्वम् अद्य 01071047a न निवर्तेत् पुनर् जीवन् कश् चिद् अन्यो ममोदरात् 01071047c ब्राह्मणं वर्जयित्वैकं तस्माद् विद्याम् अवाप्नुहि 01071048a पुत्रो भूत्वा भावय भावितो माम्; अस्माद् देहाद् उपनिष्क्रम्य तात 01071048c समीक्षेथा धर्मवतीम् अवेक्षां; गुरोः सकाशात् प्राप्य विद्यां सविद्यः 01071049 वैशंपायन उवाच 01071049a गुरोः सकाशात् समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः 01071049c कचो ऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्याम् इवेन्दुः 01071050a दृष्ट्वा च तं पतितं ब्रह्मराशिम्; उत्थापयाम् आस मृतं कचो ऽपि 01071050c विद्यां सिद्धां ताम् अवाप्याभिवाद्य; ततः कचस् तं गुरुम् इत्य् उवाच 01071051a ऋतस्य दातारम् अनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम् 01071051c ये नाद्रियन्ते गुरुम् अर्चनीयं; पापा&l लोकांस् ते व्रजन्त्य् अप्रतिष्ठान् 01071052 वैशंपायन उवाच 01071052a सुरापानाद् वञ्चनां प्रापयित्वा; संज्ञानाशं चैव तथातिघोरम् 01071052c दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन 01071053a समन्युर् उत्थाय महानुभावस्; तदोशना विप्रहितं चिकीर्षुः 01071053c काव्यः स्वयं वाक्यम् इदं जगाद; सुरापानं प्रति वै जातशङ्कः 01071054a यो ब्राह्मणो ऽद्य प्रभृतीह कश् चिन्; मोहात् सुरां पास्यति मन्दबुद्धिः 01071054c अपेतधर्मो ब्रह्महा चैव स स्याद्; अस्मि&l लोके गर्हितः स्यात् परे च 01071055a मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके 01071055c सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश् चोपशृण्वन्तु सर्वे 01071056a इतीदम् उक्त्वा स महानुभावस्; तपोनिधीनां निधिर् अप्रमेयः 01071056c तान् दानवान् दैवविमूढबुद्धीन्; इदं समाहूय वचो ऽभ्युवाच 01071057a आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे 01071057c संजीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः 01071058a गुरोर् उष्य सकाशे तु दश वर्षशतानि सः 01071058c अनुज्ञातः कचो गन्तुम् इयेष त्रिदशालयम् 01072001 वैशंपायन उवाच 01072001a समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा 01072001c प्रस्थितं त्रिदशावासं देवयान्य् अब्रवीद् इदम् 01072002a ऋषेर् अङ्गिरसः पौत्र वृत्तेनाभिजनेन च 01072002c भ्राजसे विद्यया चैव तपसा च दमेन च 01072003a ऋषिर् यथाङ्गिरा मान्यः पितुर् मम महायशाः 01072003c तथा मान्यश् च पूज्यश् च भूयो मम बृहस्पतिः 01072004a एवं ज्ञात्वा विजानीहि यद् ब्रवीमि तपोधन 01072004c व्रतस्थे नियमोपेते यथा वर्ताम्य् अहं त्वयि 01072005a स समावृत्तविद्यो मां भक्तां भजितुम् अर्हसि 01072005c गृहाण पाणिं विधिवन् मम मन्त्रपुरस्कृतम् 01072006 कच उवाच 01072006a पूज्यो मान्यश् च भगवान् यथा तव पिता मम 01072006c तथा त्वम् अनवद्याङ्गि पूजनीयतरा मम 01072007a आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः 01072007c त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम 01072008a यथा मम गुरुर् नित्यं मान्यः शुक्रः पिता तव 01072008c देवयानि तथैव त्वं नैवं मां वक्तुम् अर्हसि 01072009 देवयान्य् उवाच 01072009a गुरुपुत्रस्य पुत्रो वै न तु त्वम् असि मे पितुः 01072009c तस्मान् मान्यश् च पूज्यश् च ममापि त्वं द्विजोत्तम 01072010a असुरैर् हन्यमाने च कच त्वयि पुनः पुनः 01072010c तदा प्रभृति या प्रीतिस् तां त्वम् एव स्मरस्व मे 01072011a सौहार्दे चानुरागे च वेत्थ मे भक्तिम् उत्तमाम् 01072011c न माम् अर्हसि धर्मज्ञ त्यक्तुं भक्ताम् अनागसम् 01072012 कच उवाच 01072012a अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते 01072012c प्रसीद सुभ्रु त्वं मह्यं गुरोर् गुरुतरी शुभे 01072013a यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने 01072013c तत्राहम् उषितो भद्रे कुक्षौ काव्यस्य भामिनि 01072014a भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने 01072014c सुखम् अस्म्य् उषितो भद्रे न मन्युर् विद्यते मम 01072015a आपृच्छे त्वां गमिष्यामि शिवम् आशंस मे पथि 01072015c अविरोधेन धर्मस्य स्मर्तव्यो ऽस्मि कथान्तरे 01072015e अप्रमत्तोत्थिता नित्यम् आराधय गुरुं मम 01072016 देवयान्य् उवाच 01072016a यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः 01072016c ततः कच न ते विद्या सिद्धिम् एषा गमिष्यति 01072017 कच उवाच 01072017a गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः 01072017c गुरुणा चाभ्यनुज्ञातः कामम् एवं शपस्व माम् 01072018a आर्षं धर्मं ब्रुवाणो ऽहं देवयानि यथा त्वया 01072018c शप्तो नार्हो ऽस्मि शापस्य कामतो ऽद्य न धर्मतः 01072019a तस्माद् भवत्या यः कामो न तथा स भविष्यति 01072019c ऋषिपुत्रो न ते कश् चिज् जातु पाणिं ग्रहीष्यति 01072020a फलिष्यति न ते विद्या यत् त्वं माम् आत्थ तत् तथा 01072020c अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति 01072021 वैशंपायन उवाच 01072021a एवम् उक्त्वा द्विजश्रेष्ठो देवयानीं कचस् तदा 01072021c त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः 01072022a तम् आगतम् अभिप्रेक्ष्य देवा इन्द्रपुरोगमाः 01072022c बृहस्पतिं सभाज्येदं कचम् आहुर् मुदान्विताः 01072023a यत् त्वम् अस्मद्धितं कर्म चकर्थ परमाद्भुतम् 01072023c न ते यशः प्रणशिता भागभाङ् नो भविष्यसि 01073001 वैशंपायन उवाच 01073001a कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः 01073001c कचाद् अधीत्य तां विद्यां कृतार्था भरतर्षभ 01073002a सर्व एव समागम्य शतक्रतुम् अथाब्रुवन् 01073002c कालस् ते विक्रमस्याद्य जहि शत्रून् पुरंदर 01073003a एवम् उक्तस् तु सहितैस् त्रिदशैर् मघवांस् तदा 01073003c तथेत्य् उक्त्वोपचक्राम सो ऽपश्यत वने स्त्रियः 01073004a क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे 01073004c वायुभूतः स वस्त्राणि सर्वाण्य् एव व्यमिश्रयत् 01073005a ततो जलात् समुत्तीर्य कन्यास् ताः सहितास् तदा 01073005c वस्त्राणि जगृहुस् तानि यथासन्नान्य् अनेकशः 01073006a तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा 01073006c व्यतिमिश्रम् अजानन्ती दुहिता वृषपर्वणः 01073007a ततस् तयोर् मिथस् तत्र विरोधः समजायत 01073007c देवयान्याश् च राजेन्द्र शर्मिष्ठायाश् च तत्कृते 01073008 देवयान्य् उवाच 01073008a कस्माद् गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि 01073008c समुदाचारहीनाया न ते श्रेयो भविष्यति 01073009 शर्मिष्ठोवाच 01073009a आसीनं च शयानं च पिता ते पितरं मम 01073009c स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् 01073010a याचतस् त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः 01073010c सुताहं स्तूयमानस्य ददतो ऽप्रतिगृह्णतः 01073011a अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि 01073011c लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्य् अहम् 01073012 वैशंपायन उवाच 01073012a समुच्छ्रयं देवयानीं गतां सक्तां च वाससि 01073012c शर्मिष्ठा प्राक्षिपत् कूपे ततः स्वपुरम् आव्रजत् 01073013a हतेयम् इति विज्ञाय शर्मिष्ठा पापनिश्चया 01073013c अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा 01073014a अथ तं देशम् अभ्यागाद् ययातिर् नहुषात्मजः 01073014c श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः 01073015a स नाहुषः प्रेक्षमाण उदपानं गतोदकम् 01073015c ददर्श कन्यां तां तत्र दीप्ताम् अग्निशिखाम् इव 01073016a ताम् अपृच्छत् स दृष्ट्वैव कन्याम् अमरवर्णिनीम् 01073016c सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना 01073017a का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला 01073017c दीर्घं ध्यायसि चात्यर्थं कस्माच् छ्वसिषि चातुरा 01073018a कथं च पतितास्य् अस्मिन् कूपे वीरुत्तृणावृते 01073018c दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे 01073019 देवयान्य् उवाच 01073019a यो ऽसौ देवैर् हतान् दैत्यान् उत्थापयति विद्यया 01073019c तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते 01073020a एष मे दक्षिणो राजन् पाणिस् ताम्रनखाङ्गुलिः 01073020c समुद्धर गृहीत्वा मां कुलीनस् त्वं हि मे मतः 01073021a जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् 01073021c तस्मान् मां पतिताम् अस्मात् कूपाद् उद्धर्तुम् अर्हसि 01073022 वैशंपायन उवाच 01073022a ताम् अथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः 01073022c गृहीत्वा दक्षिणे पाणाव् उज्जहार ततो ऽवटात् 01073023a उद्धृत्य चैनां तरसा तस्मात् कूपान् नराधिपः 01073023c आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ 01073024 देवयान्य् उवाच 01073024a त्वरितं घूर्णिके गच्छ सर्वम् आचक्ष्व मे पितुः 01073024c नेदानीं हि प्रवक्ष्यामि नगरं वृषपर्वणः 01073025 वैशंपायन उवाच 01073025a सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् 01073025c दृष्ट्वा काव्यम् उवाचेदं संभ्रमाविष्टचेतना 01073026a आचक्षे ते महाप्राज्ञ देवयानी वने हता 01073026c शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः 01073027a श्रुत्वा दुहितरं काव्यस् तत्र शर्मिष्ठया हताम् 01073027c त्वरया निर्ययौ दुःखान् मार्गमाणः सुतां वने 01073028a दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने 01073028c बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यम् अब्रवीत् 01073029a आत्मदोषैर् नियच्छन्ति सर्वे दुःखसुखे जनाः 01073029c मन्ये दुश्चरितं ते ऽस्ति यस्येयं निष्कृतिः कृता 01073030 देवयान्य् उवाच 01073030a निष्कृतिर् मे ऽस्तु वा मास्तु शृणुष्वावहितो मम 01073030c शर्मिष्ठया यद् उक्तास्मि दुहित्रा वृषपर्वणः 01073030e सत्यं किलैतत् सा प्राह दैत्यानाम् असि गायनः 01073031a एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी 01073031c वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् 01073032a स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः 01073032c सुताहं स्तूयमानस्य ददतो ऽप्रतिगृह्णतः 01073033a इति माम् आह शर्मिष्ठा दुहिता वृषपर्वणः 01073033c क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः 01073034a यद्य् अहं स्तुवतस् तात दुहिता प्रतिगृह्णतः 01073034c प्रसादयिष्ये शर्मिष्ठाम् इत्य् उक्ता हि सखी मया 01073035 शुक्र उवाच 01073035a स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः 01073035c अस्तोतुः स्तूयमानस्य दुहिता देवयान्य् असि 01073036a वृषपर्वैव तद् वेद शक्रो राजा च नाहुषः 01073036c अचिन्त्यं ब्रह्म निर्द्वन्द्वम् ऐश्वरं हि बलं मम 01074001 शुक्र उवाच 01074001a यः परेषां नरो नित्यम् अतिवादांस् तितिक्षति 01074001c देवयानि विजानीहि तेन सर्वम् इदं जितम् 01074002a यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा 01074002c स यन्तेत्य् उच्यते सद्भिर् न यो रश्मिषु लम्बते 01074003a यः समुत्पतितं क्रोधम् अक्रोधेन निरस्यति 01074003c देवयानि विजानीहि तेन सर्वम् इदं जितम् 01074004a यः समुत्पतितं क्रोधं क्षमयेह निरस्यति 01074004c यथोरगस् त्वचं जीर्णां स वै पुरुष उच्यते 01074005a यः संधारयते मन्युं यो ऽतिवादांस् तितिक्षति 01074005c यश् च तप्तो न तपति दृढं सो ऽर्थस्य भाजनम् 01074006a यो यजेद् अपरिश्रान्तो मासि मासि शतं समाः 01074006c न क्रुध्येद् यश् च सर्वस्य तयोर् अक्रोधनो ऽधिकः 01074007a यत् कुमाराः कुमार्यश् च वैरं कुर्युर् अचेतसः 01074007c न तत् प्राज्ञो ऽनुकुर्वीत विदुस् ते न बलाबलम् 01074008 देवयान्य् उवाच 01074008a वेदाहं तात बालापि धर्माणां यद् इहान्तरम् 01074008c अक्रोधे चातिवादे च वेद चापि बलाबलम् 01074009a शिष्यस्याशिष्यवृत्तेर् हि न क्षन्तव्यं बुभूषता 01074009c तस्मात् संकीर्णवृत्तेषु वासो मम न रोचते 01074010a पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च 01074010c न तेषु निवसेत् प्राज्ञः श्रेयोर्थी पापबुद्धिषु 01074011a ये त्व् एनम् अभिजानन्ति वृत्तेनाभिजनेन च 01074011c तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते 01074012a वाग् दुरुक्तं महाघोरं दुहितुर् वृषपर्वणः 01074012c न ह्य् अतो दुष्करतरं मन्ये लोकेष्व् अपि त्रिषु 01074012e यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते 01075001 वैशंपायन उवाच 01075001a ततः काव्यो भृगुश्रेष्ठः समन्युर् उपगम्य ह 01075001c वृषपर्वाणम् आसीनम् इत्य् उवाचाविचारयन् 01075002a नाधर्मश् चरितो राजन् सद्यः फलति गौर् इव 01075002c पुत्रेषु वा नप्तृषु वा न चेद् आत्मनि पश्यति 01075002e फलत्य् एव ध्रुवं पापं गुरुभुक्तम् इवोदरे 01075003a यद् अघातयथा विप्रं कचम् आङ्गिरसं तदा 01075003c अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् 01075004a वधाद् अनर्हतस् तस्य वधाच् च दुहितुर् मम 01075004c वृषपर्वन् निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् 01075004e स्थातुं त्वद्विषये राजन् न शक्ष्यामि त्वया सह 01075005a अहो माम् अभिजानासि दैत्य मिथ्याप्रलापिनम् 01075005c यथेमम् आत्मनो दोषं न नियच्छस्य् उपेक्षसे 01075006 वृषपर्वोवाच 01075006a नाधर्मं न मृषावादं त्वयि जानामि भार्गव 01075006c त्वयि धर्मश् च सत्यं च तत् प्रसीदतु नो भवान् 01075007a यद्य् अस्मान् अपहाय त्वम् इतो गच्छसि भार्गव 01075007c समुद्रं संप्रवेक्ष्यामो नान्यद् अस्ति परायणम् 01075008 शुक्र उवाच 01075008a समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः 01075008c दुहितुर् नाप्रियं सोढुं शक्तो ऽहं दयिता हि मे 01075009a प्रसाद्यतां देवयानी जीवितं ह्य् अत्र मे स्थितम् 01075009c योगक्षेमकरस् ते ऽहम् इन्द्रस्येव बृहस्पतिः 01075010 वृषपर्वोवाच 01075010a यत् किं चिद् असुरेन्द्राणां विद्यते वसु भार्गव 01075010c भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः 01075011 शुक्र उवाच 01075011a यत् किं चिद् अस्ति द्रविणं दैत्येन्द्राणां महासुर 01075011c तस्येश्वरो ऽस्मि यदि ते देवयानी प्रसाद्यताम् 01075012 देवयान्य् उवाच 01075012a यदि त्वम् ईश्वरस् तात राज्ञो वित्तस्य भार्गव 01075012c नाभिजानामि तत् ते ऽहं राजा तु वदतु स्वयम् 01075013 वृषपर्वोवाच 01075013a यं कामम् अभिकामासि देवयानि शुचिस्मिते 01075013c तत् ते ऽहं संप्रदास्यामि यदि चेद् अपि दुर्लभम् 01075014 देवयान्य् उवाच 01075014a दासीं कन्यासहस्रेण शर्मिष्ठाम् अभिकामये 01075014c अनु मां तत्र गच्छेत् सा यत्र दास्यति मे पिता 01075015 वृषपर्वोवाच 01075015a उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रम् आनय 01075015c यं च कामयते कामं देवयानी करोतु तम् 01075016 वैशंपायन उवाच 01075016a ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यम् अब्रवीत् 01075016c उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखम् आवह 01075017a त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः 01075017c सा यं कामयते कामं स कार्यो ऽद्य त्वयानघे 01075018 शर्मिष्ठोवाच 01075018a सा यं कामयते कामं करवाण्य् अहम् अद्य तम् 01075018c मा त्व् एवापगमच् छुक्रो देवयानी च मत्कृते 01075019 वैशंपायन उवाच 01075019a ततः कन्यासहस्रेण वृता शिबिकया तदा 01075019c पितुर् नियोगात् त्वरिता निश्चक्राम पुरोत्तमात् 01075020 शर्मिष्ठोवाच 01075020a अहं कन्यासहस्रेण दासी ते परिचारिका 01075020c अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता 01075021 देवयान्य् उवाच 01075021a स्तुवतो दुहिता ते ऽहं बन्दिनः प्रतिगृह्णतः 01075021c स्तूयमानस्य दुहिता कथं दासी भविष्यसि 01075022 शर्मिष्ठोवाच 01075022a येन केन चिद् आर्तानां ज्ञातीनां सुखम् आवहेत् 01075022c अतस् त्वाम् अनुयास्यामि यत्र दास्यति ते पिता 01075023 वैशंपायन उवाच 01075023a प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः 01075023c देवयानी नृपश्रेष्ठ पितरं वाक्यम् अब्रवीत् 01075024a प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम 01075024c अमोघं तव विज्ञानम् अस्ति विद्याबलं च ते 01075025a एवम् उक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः 01075025c प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः 01076001 वैशंपायन उवाच 01076001a अथ दीर्घस्य कालस्य देवयानी नृपोत्तम 01076001c वनं तद् एव निर्याता क्रीडार्थं वरवर्णिनी 01076002a तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा 01076002c तम् एव देशं संप्राप्ता यथाकामं चचार सा 01076002e ताभिः सखीभिः सहिता सर्वाभिर् मुदिता भृशम् 01076003a क्रीडन्त्यो ऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् 01076003c खादन्त्यो विविधान् भक्ष्यान् विदशन्त्यः फलानि च 01076004a पुनश् च नाहुषो राजा मृगलिप्सुर् यदृच्छया 01076004c तम् एव देशं संप्राप्तो जलार्थी श्रमकर्शितः 01076005a ददृशे देवयानीं च शर्मिष्ठां ताश् च योषितः 01076005c पिबन्तीर् ललमानाश् च दिव्याभरणभूषिताः 01076006a उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् 01076006c रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् 01076006e शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः 01076007 ययातिर् उवाच 01076007a द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते 01076007c गोत्रे च नामनी चैव द्वयोः पृच्छामि वाम् अहम् 01076008 देवयान्य् उवाच 01076008a आख्यास्याम्य् अहम् आदत्स्व वचनं मे नराधिप 01076008c शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् 01076009a इयं च मे सखी दासी यत्राहं तत्र गामिनी 01076009c दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः 01076010 ययातिर् उवाच 01076010a कथं नु ते सखी दासी कन्येयं वरवर्णिनी 01076010c असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे 01076011 देवयान्य् उवाच 01076011a सर्व एव नरव्याघ्र विधानम् अनुवर्तते 01076011c विधानविहितं मत्वा मा विचित्राः कथाः कृथाः 01076012a राजवद् रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च 01076012c किंनामा त्वं कुतश् चासि कस्य पुत्रश् च शंस मे 01076013 ययातिर् उवाच 01076013a ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः 01076013c राजाहं राजपुत्रश् च ययातिर् इति विश्रुतः 01076014 देवयान्य् उवाच 01076014a केनास्य् अर्थेन नृपते इमं देशम् उपागतः 01076014c जिघृक्षुर् वारिजं किं चिद् अथ वा मृगलिप्सया 01076015 ययातिर् उवाच 01076015a मृगलिप्सुर् अहं भद्रे पानीयार्थम् उपागतः 01076015c बहु चाप्य् अनुयुक्तो ऽस्मि तन् मानुज्ञातुम् अर्हसि 01076016 देवयान्य् उवाच 01076016a द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह 01076016c त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव 01076017 ययातिर् उवाच 01076017a विद्ध्य् औशनसि भद्रं ते न त्वाम् अर्हो ऽस्मि भामिनि 01076017c अविवाह्या हि राजानो देवयानि पितुस् तव 01076018 देवयान्य् उवाच 01076018a संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम् 01076018c ऋषिश् च ऋषिपुत्रश् च नाहुषाङ्ग वहस्व माम् 01076019 ययातिर् उवाच 01076019a एकदेहोद्भवा वर्णाश् चत्वारो ऽपि वराङ्गने 01076019c पृथग्धर्माः पृथक्शौचास् तेषां तु ब्राह्मणो वरः 01076020 देवयान्य् उवाच 01076020a पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा 01076020c तं मे त्वम् अग्रहीर् अग्रे वृणोमि त्वाम् अहं ततः 01076021a कथं नु मे मनस्विन्याः पाणिम् अन्यः पुमान् स्पृशेत् 01076021c गृहीतम् ऋषिपुत्रेण स्वयं वाप्य् ऋषिणा त्वया 01076022 ययातिर् उवाच 01076022a क्रुद्धाद् आशीविषात् सर्पाज् ज्वलनात् सर्वतोमुखात् 01076022c दुराधर्षतरो विप्रः पुरुषेण विजानता 01076023 देवयान्य् उवाच 01076023a कथम् आशीविषात् सर्पाज् ज्वलनात् सर्वतोमुखात् 01076023c दुराधर्षतरो विप्र इत्य् आत्थ पुरुषर्षभ 01076024 ययातिर् उवाच 01076024a एकम् आशीविषो हन्ति शस्त्रेणैकश् च वध्यते 01076024c हन्ति विप्रः सराष्ट्राणि पुराण्य् अपि हि कोपितः 01076025a दुराधर्षतरो विप्रस् तस्माद् भीरु मतो मम 01076025c अतो ऽदत्तां च पित्रा त्वां भद्रे न विवहाम्य् अहम् 01076026 देवयान्य् उवाच 01076026a दत्तां वहस्व पित्रा मां त्वं हि राजन् वृतो मया 01076026c अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः 01076027 वैशंपायन उवाच 01076027a त्वरितं देवयान्याथ प्रेषितं पितुर् आत्मनः 01076027c श्रुत्वैव च स राजानं दर्शयाम् आस भार्गवः 01076028a दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः 01076028c ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः 01076029 देवयान्य् उवाच 01076029a राजायं नाहुषस् तात दुर्गे मे पाणिम् अग्रहीत् 01076029c नमस् ते देहि माम् अस्मै नान्यं लोके पतिं वृणे 01076030 शुक्र उवाच 01076030a वृतो ऽनया पतिर् वीर सुतया त्वं ममेष्टया 01076030c गृहाणेमां मया दत्तां महिषीं नहुषात्मज 01076031 ययातिर् उवाच 01076031a अधर्मो न स्पृशेद् एवं महान् माम् इह भार्गव 01076031c वर्णसंकरजो ब्रह्मन्न् इति त्वां प्रवृणोम्य् अहम् 01076032 शुक्र उवाच 01076032a अधर्मात् त्वां विमुञ्चामि वरयस्व यथेप्षितम् 01076032c अस्मिन् विवाहे मा ग्लासीर् अहं पापं नुदामि ते 01076033a वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् 01076033c अनया सह संप्रीतिम् अतुलां समवाप्स्यसि 01076034a इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी 01076034c संपूज्या सततं राजन् मा चैनां शयने ह्वयेः 01076035 वैशंपायन उवाच 01076035a एवम् उक्तो ययातिस् तु शुक्रं कृत्वा प्रदक्षिणम् 01076035c जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना 01077001 वैशंपायन उवाच 01077001a ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् 01077001c प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् 01077002a देवयान्याश् चानुमते तां सुतां वृषपर्वणः 01077002c अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् 01077003a वृतां दासीसहस्रेण शर्मिष्ठाम् आसुरायणीम् 01077003c वासोभिर् अन्नपानैश् च संविभज्य सुसत्कृताम् 01077004a देवयान्या तु सहितः स नृपो नहुषात्मजः 01077004c विजहार बहून् अब्दान् देववन् मुदितो भृशम् 01077005a ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना 01077005c लेभे गर्भं प्रथमतः कुमारं च व्यजायत 01077006a गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी 01077006c ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् 01077007a ऋतुकालश् च संप्राप्तो न च मे ऽस्ति पतिर् वृतः 01077007c किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् 01077008a देवयानी प्रजातासौ वृथाहं प्राप्तयौवना 01077008c यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् 01077009a राज्ञा पुत्रफलं देयम् इति मे निश्चिता मतिः 01077009c अपीदानीं स धर्मात्मा इयान् मे दर्शनं रहः 01077010a अथ निष्क्रम्य राजासौ तस्मिन् काले यदृच्छया 01077010c अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः 01077011a तम् एकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी 01077011c प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यम् अब्रवीत् 01077012a सोमस्येन्द्रस्य विष्णोर् वा यमस्य वरुणस्य वा 01077012c तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुम् अर्हति 01077013a रूपाभिजनशीलैर् हि त्वं राजन् वेत्थ मां सदा 01077013c सा त्वां याचे प्रसाद्याहम् ऋतुं देहि नराधिप 01077014 ययातिर् उवाच 01077014a वेद्मि त्वां शीलसंपन्नां दैत्यकन्याम् अनिन्दिताम् 01077014c रूपे च ते न पश्यामि सूच्यग्रम् अपि निन्दितम् 01077015a अब्रवीद् उशना काव्यो देवयानीं यदावहम् 01077015c नेयम् आह्वयितव्या ते शयने वार्षपर्वणी 01077016 शर्मिष्ठोवाच 01077016a न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन् न विवाहकाले 01077016c प्राणात्यये सर्वधनापहारे; पञ्चानृतान्य् आहुर् अपातकानि 01077017a पृष्टं तु साक्ष्ये प्रवदन्तम् अन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र 01077017c एकार्थतायां तु समाहितायां; मिथ्या वदन्तम् अनृतं हिनस्ति 01077018 ययातिर् उवाच 01077018a राजा प्रमाणं भूतानां स नश्येत मृषा वदन् 01077018c अर्थकृच्छ्रम् अपि प्राप्य न मिथ्या कर्तुम् उत्सहे 01077019 शर्मिष्ठोवाच 01077019a समाव् एतौ मतौ राजन् पतिः सख्याश् च यः पतिः 01077019c समं विवाहम् इत्य् आहुः सख्या मे ऽसि पतिर् वृतः 01077020 ययातिर् उवाच 01077020a दातव्यं याचमानेभ्य इति मे व्रतम् आहितम् 01077020c त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते 01077021 शर्मिष्ठोवाच 01077021a अधर्मात् त्राहि मां राजन् धर्मं च प्रतिपादय 01077021c त्वत्तो ऽपत्यवती लोके चरेयं धर्मम् उत्तमम् 01077022a त्रय एवाधना राजन् भार्या दासस् तथा सुतः 01077022c यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् 01077023a देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी 01077023c सा चाहं च त्वया राजन् भरणीये भजस्व माम् 01077024 वैशंपायन उवाच 01077024a एवम् उक्तस् तु राजा स तथ्यम् इत्य् एव जज्ञिवान् 01077024c पूजयाम् आस शर्मिष्ठां धर्मं च प्रत्यपादयत् 01077025a समागम्य च शर्मिष्ठां यथाकामम् अवाप्य च 01077025c अन्योन्यम् अभिसंपूज्य जग्मतुस् तौ यथागतम् 01077026a तस्मिन् समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी 01077026c लेभे गर्भं प्रथमतस् तस्मान् नृपतिसत्तमात् 01077027a प्रजज्ञे च ततः काले राजन् राजीवलोचना 01077027c कुमारं देवगर्भाभं राजीवनिभलोचनम् 01078001 वैशंपायन उवाच 01078001a श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता 01078001c चिन्तयाम् आस दुःखार्ता शर्मिष्ठां प्रति भारत 01078002a अभिगम्य च शर्मिष्ठां देवयान्य् अब्रवीद् इदम् 01078002c किम् इदं वृजिनं सुभ्रु कृतं ते कामलुब्धया 01078003 शर्मिष्ठोवाच 01078003a ऋषिर् अभ्यागतः कश् चिद् धर्मात्मा वेदपारगः 01078003c स मया वरदः कामं याचितो धर्मसंहितम् 01078004a नाहम् अन्यायतः कामम् आचरामि शुचिस्मिते 01078004c तस्माद् ऋषेर् ममापत्यम् इति सत्यं ब्रवीमि ते 01078005 देवयान्य् उवाच 01078005a शोभनं भीरु सत्यं चेद् अथ स ज्ञायते द्विजः 01078005c गोत्रनामाभिजनतो वेत्तुम् इच्छामि तं द्विजम् 01078006 शर्मिष्ठोवाच 01078006a ओजसा तेजसा चैव दीप्यमानं रविं यथा 01078006c तं दृष्ट्वा मम संप्रष्टुं शक्तिर् नासीच् छुचिस्मिते 01078007 देवयान्य् उवाच 01078007a यद्य् एतद् एवं शर्मिष्ठे न मन्युर् विद्यते मम 01078007c अपत्यं यदि ते लब्धं ज्येष्ठाच् छ्रेष्ठाच् च वै द्विजात् 01078008 वैशंपायन उवाच 01078008a अन्योन्यम् एवम् उक्त्वा च संप्रहस्य च ते मिथः 01078008c जगाम भार्गवी वेश्म तथ्यम् इत्य् एव जज्ञुषी 01078009a ययातिर् देवयान्यां तु पुत्राव् अजनयन् नृपः 01078009c यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ 01078010a तस्माद् एव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी 01078010c द्रुह्युं चानुं च पूरुं च त्रीन् कुमारान् अजीजनत् 01078011a ततः काले तु कस्मिंश् चिद् देवयानी शुचिस्मिता 01078011c ययातिसहिता राजन् निर्जगाम महावनम् 01078012a ददर्श च तदा तत्र कुमारान् देवरूपिणः 01078012c क्रीडमानान् सुविश्रब्धान् विस्मिता चेदम् अब्रवीत् 01078013a कस्यैते दारका राजन् देवपुत्रोपमाः शुभाः 01078013c वर्चसा रूपतश् चैव सदृशा मे मतास् तव 01078014a एवं पृष्ट्वा तु राजानं कुमारान् पर्यपृच्छत 01078014c किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता 01078014e विब्रूत मे यथातथ्यं श्रोतुम् इच्छामि तं ह्य् अहम् 01078015a ते ऽदर्शयन् प्रदेशिन्या तम् एव नृपसत्तमम् 01078015c शर्मिष्ठां मातरं चैव तस्याचख्युश् च दारकाः 01078016a इत्य् उक्त्वा सहितास् ते तु राजानम् उपचक्रमुः 01078016c नाभ्यनन्दत तान् राजा देवयान्यास् तदान्तिके 01078016e रुदन्तस् ते ऽथ शर्मिष्ठाम् अभ्ययुर् बालकास् ततः 01078017a दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति 01078017c बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठाम् इदम् अब्रवीत् 01078018a मदधीना सती कस्माद् अकार्षीर् विप्रियं मम 01078018c तम् एवासुरधर्मं त्वम् आस्थिता न बिभेषि किम् 01078019 शर्मिष्ठोवाच 01078019a यद् उक्तम् ऋषिर् इत्य् एव तत् सत्यं चारुहासिनि 01078019c न्यायतो धर्मतश् चैव चरन्ती न बिभेमि ते 01078020a यदा त्वया वृतो राजा वृत एव तदा मया 01078020c सखीभर्ता हि धर्मेण भर्ता भवति शोभने 01078021a पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी 01078021c त्वत्तो ऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् 01078022 वैशंपायन उवाच 01078022a श्रुत्वा तस्यास् ततो वाक्यं देवयान्य् अब्रवीद् इदम् 01078022c राजन् नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया 01078023a सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् 01078023c त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस् तदा 01078024a अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन् नृपः 01078024c न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना 01078025a अविब्रुवन्ती किं चित् तु राजानं चारुलोचना 01078025c अचिराद् इव संप्राप्ता काव्यस्योशनसो ऽन्तिकम् 01078026a सा तु दृष्ट्वैव पितरम् अभिवाद्याग्रतः स्थिता 01078026c अनन्तरं ययातिस् तु पूजयाम् आस भार्गवम् 01078027 देवयान्य् उवाच 01078027a अधर्मेण जितो धर्मः प्रवृत्तम् अधरोत्तरम् 01078027c शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः 01078028a त्रयो ऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना 01078028c दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते 01078029a धर्मज्ञ इति विख्यात एष राजा भृगूद्वह 01078029c अतिक्रान्तश् च मर्यादां काव्यैतत् कथयामि ते 01078030 शुक्र उवाच 01078030a धर्मज्ञः सन् महाराज यो ऽधर्मम् अकृथाः प्रियम् 01078030c तस्माज् जरा त्वाम् अचिराद् धर्षयिष्यति दुर्जया 01078031 ययातिर् उवाच 01078031a ऋतुं वै याचमानाया भगवन् नान्यचेतसा 01078031c दुहितुर् दानवेन्द्रस्य धर्म्यम् एतत् कृतं मया 01078032a ऋतुं वै याचमानाया न ददाति पुमान् वृतः 01078032c भ्रूणहेत्य् उच्यते ब्रह्मन् स इह ब्रह्मवादिभिः 01078033a अभिकामां स्त्रियं यस् तु गम्यां रहसि याचितः 01078033c नोपैति स च धर्मेषु भ्रूणहेत्य् उच्यते बुधैः 01078034a इत्य् एतानि समीक्ष्याहं कारणानि भृगूद्वह 01078034c अधर्मभयसंविग्नः शर्मिष्ठाम् उपजग्मिवान् 01078035 शुक्र उवाच 01078035a नन्व् अहं प्रत्यवेक्ष्यस् ते मदधीनो ऽसि पार्थिव 01078035c मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष 01078036 वैशंपायन उवाच 01078036a क्रुद्धेनोशनसा शप्तो ययातिर् नाहुषस् तदा 01078036c पूर्वं वयः परित्यज्य जरां सद्यो ऽन्वपद्यत 01078037 ययातिर् उवाच 01078037a अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह 01078037c प्रसादं कुरु मे ब्रह्मञ् जरेयं मा विशेत माम् 01078038 शुक्र उवाच 01078038a नाहं मृषा ब्रवीम्य् एतज् जरां प्राप्तो ऽसि भूमिप 01078038c जरां त्व् एतां त्वम् अन्यस्मै संक्रामय यदीच्छसि 01078039 ययातिर् उवाच 01078039a राज्यभाक् स भवेद् ब्रह्मन् पुण्यभाक् कीर्तिभाक् तथा 01078039c यो मे दद्याद् वयः पुत्रस् तद् भवान् अनुमन्यताम् 01078040 शुक्र उवाच 01078040a संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज 01078040c माम् अनुध्याय भावेन न च पापम् अवाप्स्यसि 01078041a वयो दास्यति ते पुत्रो यः स राजा भविष्यति 01078041c आयुष्मान् कीर्तिमांश् चैव बह्वपत्यस् तथैव च 01079001 वैशंपायन उवाच 01079001a जरां प्राप्य ययातिस् तु स्वपुरं प्राप्य चैव ह 01079001c पुत्रं ज्येष्ठं वरिष्ठं च यदुम् इत्य् अब्रवीद् वचः 01079002a जरा वली च मां तात पलितानि च पर्यगुः 01079002c काव्यस्योशनसः शापान् न च तृप्तो ऽस्मि यौवने 01079003a त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह 01079003c यौवनेन त्वदीयेन चरेयं विषयान् अहम् 01079004a पूर्णे वर्षसहस्रे तु पुनस् ते यौवनं त्व् अहम् 01079004c दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह 01079005 यदुर् उवाच 01079005a सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः 01079005c वलीसंततगात्रश् च दुर्दर्शो दुर्बलः कृशः 01079006a अशक्तः कार्यकरणे परिभूतः स यौवनैः 01079006c सहोपजीविभिश् चैव तां जरां नाभिकामये 01079007 ययातिर् उवाच 01079007a यत् त्वं मे हृदयाज् जातो वयः स्वं न प्रयच्छसि 01079007c तस्माद् अराज्यभाक् तात प्रजा ते वै भविष्यति 01079008a तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह 01079008c यौवनेन चरेयं वै विषयांस् तव पुत्रक 01079009a पूर्णे वर्षसहस्रे तु पुनर् दास्यामि यौवनम् 01079009c स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह 01079010 तुर्वसुर् उवाच 01079010a न कामये जरां तात कामभोगप्रणाशिनीम् 01079010c बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् 01079011 ययातिर् उवाच 01079011a यत् त्वं मे हृदयाज् जातो वयः स्वं न प्रयच्छसि 01079011c तस्मात् प्रजा समुच्छेदं तुर्वसो तव यास्यति 01079012a संकीर्णाचारधर्मेषु प्रतिलोमचरेषु च 01079012c पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि 01079013a गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च 01079013c पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि 01079014 वैशंपायन उवाच 01079014a एवं स तुर्वसुं शप्त्वा ययातिः सुतम् आत्मनः 01079014c शर्मिष्ठायाः सुतं द्रुह्युम् इदं वचनम् अब्रवीत् 01079015a द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् 01079015c जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च 01079016a पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् 01079016c स्वं चादास्यामि भूयो ऽहं पाप्मानं जरया सह 01079017 द्रुह्युर् उवाच 01079017a न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् 01079017c वाग्भङ्गश् चास्य भवति तज् जरां नाभिकामये 01079018 ययातिर् उवाच 01079018a यत् त्वं मे हृदयाज् जातो वयः स्वं न प्रयच्छसि 01079018c तस्माद् द्रुह्यो प्रियः कामो न ते संपत्स्यते क्व चित् 01079019a उडुपप्लवसंतारो यत्र नित्यं भविष्यति 01079019c अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः 01079020a अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह 01079020c एकं वर्षसहस्रं तु चरेयं यौवनेन ते 01079021 अनुर् उवाच 01079021a जीर्णः शिशुवद् आदत्ते ऽकाले ऽन्नम् अशुचिर् यथा 01079021c न जुहोति च काले ऽग्निं तां जरां नाभिकामये 01079022 ययातिर् उवाच 01079022a यत् त्वं मे हृदयाज् जातो वयः स्वं न प्रयच्छसि 01079022c जरादोषस् त्वयोक्तो ऽयं तस्मात् त्वं प्रतिपत्स्यसे 01079023a प्रजाश् च यौवनप्राप्ता विनशिष्यन्त्य् अनो तव 01079023c अग्निप्रस्कन्दनपरस् त्वं चाप्य् एवं भविष्यसि 01079024a पूरो त्वं मे प्रियः पुत्रस् त्वं वरीयान् भविष्यसि 01079024c जरा वली च मे तात पलितानि च पर्यगुः 01079024e काव्यस्योशनसः शापान् न च तृप्तो ऽस्मि यौवने 01079025a पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह 01079025c कं चित् कालं चरेयं वै विषयान् वयसा तव 01079026a पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् 01079026c स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह 01079027 वैशंपायन उवाच 01079027a एवम् उक्तः प्रत्युवाच पूरुः पितरम् अञ्जसा 01079027c यथात्थ मां महाराज तत् करिष्यामि ते वचः 01079028a प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह 01079028c गृहाण यौवनं मत्तश् चर कामान् यथेप्सितान् 01079029a जरयाहं प्रतिच्छन्नो वयोरूपधरस् तव 01079029c यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् 01079030 ययातिर् उवाच 01079030a पूरो प्रीतो ऽस्मि ते वत्स प्रीतश् चेदं ददामि ते 01079030c सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति 01080001 वैशंपायन उवाच 01080001a पौरवेणाथ वयसा ययातिर् नहुषात्मजः 01080001c प्रीतियुक्तो नृपश्रेष्ठश् चचार विषयान् प्रियान् 01080002a यथाकामं यथोत्साहं यथाकालं यथासुखम् 01080002c धर्माविरुद्धान् राजेन्द्रो यथार्हति स एव हि 01080003a देवान् अतर्पयद् यज्ञैः श्राद्धैस् तद्वत् pitqn अपि 01080003c दीनान् अनुग्रहैर् इष्टैः कामैश् च द्विजसत्तमान् 01080004a अतिथीन् अन्नपानैश् च विशश् च परिपालनैः 01080004c आनृशंस्येन शूद्रांश् च दस्यून् संनिग्रहेण च 01080005a धर्मेण च प्रजाः सर्वा यथावद् अनुरञ्जयन् 01080005c ययातिः पालयाम् आस साक्षाद् इन्द्र इवापरः 01080006a स राजा सिंहविक्रान्तो युवा विषयगोचरः 01080006c अविरोधेन धर्मस्य चचार सुखम् उत्तमम् 01080007a स संप्राप्य शुभान् कामांस् तृप्तः खिन्नश् च पार्थिवः 01080007c कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः 01080008a परिसंख्याय कालज्ञः कलाः काष्ठाश् च वीर्यवान् 01080008c पूर्णं मत्वा ततः कालं पूरुं पुत्रम् उवाच ह 01080009a यथाकामं यथोत्साहं यथाकालम् अरिंदम 01080009c सेविता विषयाः पुत्र यौवनेन मया तव 01080010a पूरो प्रीतो ऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् 01080010c राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत् सुतः 01080011a प्रतिपेदे जरां राजा ययातिर् नाहुषस् तदा 01080011c यौवनं प्रतिपेदे च पूरुः स्वं पुनर् आत्मनः 01080012a अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् 01080012c ब्राह्मणप्रमुखा वर्णा इदं वचनम् अब्रुवन् 01080013a कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो 01080013c ज्येष्ठं यदुम् अतिक्रम्य राज्यं पूरोः प्रदास्यसि 01080014a यदुर् ज्येष्ठस् तव सुतो जातस् तम् अनु तुर्वसुः 01080014c शर्मिष्ठायाः सुतो द्रुह्युस् ततो ऽनुः पूरुर् एव च 01080015a कथं ज्येष्ठान् अतिक्रम्य कनीयान् राज्यम् अर्हति 01080015c एतत् संबोधयामस् त्वां धर्मं त्वम् अनुपालय 01080016 ययातिर् उवाच 01080016a ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः 01080016c ज्येष्ठं प्रति यथा राज्यं न देयं मे कथं चन 01080017a मम ज्येष्ठेन यदुना नियोगो नानुपालितः 01080017c प्रतिकूलः पितुर् यश् च न स पुत्रः सतां मतः 01080018a मातापित्रोर् वचनकृद् धितः पथ्यश् च यः सुतः 01080018c स पुत्रः पुत्रवद् यश् च वर्तते पितृमातृषु 01080019a यदुनाहम् अवज्ञातस् तथा तुर्वसुनापि च 01080019c द्रुह्युना चानुना चैव मय्य् अवज्ञा कृता भृशम् 01080020a पूरुणा मे कृतं वाक्यं मानितश् च विशेषतः 01080020c कनीयान् मम दायादो जरा येन धृता मम 01080020e मम कामः स च कृतः पूरुणा पुत्ररूपिणा 01080021a शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् 01080021c पुत्रो यस् त्वानुवर्तेत स राजा पृथिवीपतिः 01080021e भवतो ऽनुनयाम्य् एवं पूरू राज्ये ऽभिषिच्यताम् 01080022 प्रकृतय ऊचुः 01080022a यः पुत्रो गुणसंपन्नो मातापित्रोर् हितः सदा 01080022c सर्वम् अर्हति कल्याणं कनीयान् अपि स प्रभो 01080023a अर्हः पूरुर् इदं राज्यं यः सुतः प्रियकृत् तव 01080023c वरदानेन शुक्रस्य न शक्यं वक्तुम् उत्तरम् 01080024 वैशंपायन उवाच 01080024a पौरजानपदैस् तुष्टैर् इत्य् उक्तो नाहुषस् तदा 01080024c अभ्यषिञ्चत् ततः पूरुं राज्ये स्वे सुतम् आत्मजम् 01080025a दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः 01080025c पुरात् स निर्ययौ राजा ब्राह्मणैस् तापसैः सह 01080026a यदोस् तु यादवा जातास् तुर्वसोर् यवनाः सुताः 01080026c द्रुह्योर् अपि सुता भोजा अनोस् तु म्लेच्छजातयः 01080027a पूरोस् तु पौरवो वंशो यत्र जातो ऽसि पार्थिव 01080027c इदं वर्षसहस्राय राज्यं कारयितुं वशी 01081001 वैशंपायन उवाच 01081001a एवं स नाहुषो राजा ययातिः पुत्रम् ईप्सितम् 01081001c राज्ये ऽभिषिच्य मुदितो वानप्रस्थो ऽभवन् मुनिः 01081002a उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः 01081002c फलमूलाशनो दान्तो यथा स्वर्गम् इतो गतः 01081003a स गतः सुरवासं तं निवसन् मुदितः सुखम् 01081003c कालस्य नातिमहतः पुनः शक्रेण पातितः 01081004a निपतन् प्रच्युतः स्वर्गाद् अप्राप्तो मेदिनीतलम् 01081004c स्थित आसीद् अन्तरिक्षे स तदेति श्रुतं मया 01081005a तत एव पुनश् चापि गतः स्वर्गम् इति श्रुतिः 01081005c राज्ञा वसुमता सार्धम् अष्टकेन च वीर्यवान् 01081005e प्रतर्दनेन शिबिना समेत्य किल संसदि 01081006 जनमेजय उवाच 01081006a कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः 01081006c सर्वम् एतद् अशेषेण श्रोतुम् इच्छामि तत्त्वतः 01081006e कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ 01081007a देवराजसमो ह्य् आसीद् ययातिः पृथिवीपतिः 01081007c वर्धनः कुरुवंशस्य विभावसुसमद्युतिः 01081008a तस्य विस्तीर्णयशसः सत्यकीर्तेर् महात्मनः 01081008c चरितं श्रोतुम् इच्छामि दिवि चेह च सर्वशः 01081009 वैशंपायन उवाच 01081009a हन्त ते कथयिष्यामि ययातेर् उत्तरां कथाम् 01081009c दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् 01081010a ययातिर् नाहुषो राजा पूरुं पुत्रं कनीयसम् 01081010c राज्ये ऽभिषिच्य मुदितः प्रवव्राज वनं तदा 01081011a अन्तेषु स विनिक्षिप्य पुत्रान् यदुपुरोगमान् 01081011c फलमूलाशनो राजा वने संन्यवसच् चिरम् 01081012a संशितात्मा जितक्रोधस् तर्पयन् पितृदेवताः 01081012c अग्नींश् च विधिवज् जुह्वन् वानप्रस्थविधानतः 01081013a अतिथीन् पूजयाम् आस वन्येन हविषा विभुः 01081013c शिलोञ्छवृत्तिम् आस्थाय शेषान्नकृतभोजनः 01081014a पूर्णं वर्षसहस्रं स एवंवृत्तिर् अभून् नृपः 01081014c अब्भक्षः शरदस् त्रिंशद् आसीन् नियतवाङ्मनाः 01081015a ततश् च वायुभक्षो ऽभूत् संवत्सरम् अतन्द्रितः 01081015c पञ्चाग्निमध्ये च तपस् तेपे संवत्सरं नृपः 01081016a एकपादस्थितश् चासीत् षण् मासान् अनिलाशनः 01081016c पुण्यकीर्तिस् ततः स्वर्गं जगामावृत्य रोदसी 01082001 वैशंपायन उवाच 01082001a स्वर्गतः स तु राजेन्द्रो निवसन् देवसद्मनि 01082001c पूजितस् त्रिदशैः साध्यैर् मरुद्भिर् वसुभिस् तथा 01082002a देवलोकाद् ब्रह्मलोकं संचरन् पुण्यकृद् वशी 01082002c अवसत् पृथिवीपालो दीर्घकालम् इति श्रुतिः 01082003a स कदा चिन् नृपश्रेष्ठो ययातिः शक्रम् आगमत् 01082003c कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः 01082004 शक्र उवाच 01082004a यदा स पूरुस् तव रूपेण राजञ्; जरां गृहीत्वा प्रचचार भूमौ 01082004c तदा राज्यं संप्रदायैव तस्मै; त्वया किम् उक्तः कथयेह सत्यम् 01082005 ययातिर् उवाच 01082005a गङ्गायमुनयोर् मध्ये कृत्स्नो ऽयं विषयस् तव 01082005c मध्ये पृथिव्यास् त्वं राजा भ्रातरो ऽन्त्याधिपास् तव 01082006a अक्रोधनः क्रोधनेभ्यो विशिष्टस्; तथा तितिक्षुर् अतितिक्षोर् विशिष्टः 01082006c अमानुषेभ्यो मानुषाश् च प्रधाना; विद्वांस् तथैवाविदुषः प्रधानः 01082007a आक्रुश्यमानो नाक्रोशेन् मन्युर् एव तितिक्षतः 01082007c आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति 01082008a नारुंतुदः स्यान् न नृशंसवादी; न हीनतः परम् अभ्याददीत 01082008c ययास्य वाचा पर उद्विजेत; न तां वदेद् रुशतीं पापलोक्याम् 01082009a अरुंतुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर् वितुदन्तं मनुष्यान् 01082009c विद्याद् अलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् 01082010a सद्भिः पुरस्ताद् अभिपूजितः स्यात्; सद्भिस् तथा पृष्ठतो रक्षितः स्यात् 01082010c सदासताम् अतिवादांस् तितिक्षेत्; सतां वृत्तं चाददीतार्यवृत्तः 01082011a वाक्सायका वदनान् निष्पतन्ति; यैर् आहतः शोचति रात्र्यहानि 01082011c परस्य वा मर्मसु ये पतन्ति; तान् पण्डितो नावसृजेत् परेषु 01082012a न हीदृशं संवननं त्रिषु लोकेषु विद्यते 01082012c यथा मैत्री च भूतेषु दानं च मधुरा च वाक् 01082013a तस्मात् सान्त्वं सदा वाच्यं न वाच्यं परुषं क्व चित् 01082013c पूज्यान् संपूजयेद् दद्यान् न च याचेत् कदा चन 01083001 इन्द्र उवाच 01083001a सर्वाणि कर्माणि समाप्य राजन्; गृहान् परित्यज्य वनं गतो ऽसि 01083001c तत् त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस् तपसा ययाते 01083002 ययातिर् उवाच 01083002a नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु 01083002c आत्मनस् तपसा तुल्यं कं चित् पश्यामि वासव 01083003 इन्द्र उवाच 01083003a यदावमंस्थाः सदृशः श्रेयसश् च; पापीयसश् चाविदितप्रभावः 01083003c तस्माल् लोका अन्तवन्तस् तवेमे; क्षीणे पुण्ये पतितास्य् अद्य राजन् 01083004 ययातिर् उवाच 01083004a सुरर्षिगन्धर्वनरावमानात्; क्षयं गता मे यदि शक्र लोकाः 01083004c इच्छेयं वै सुरलोकाद् विहीनः; सतां मध्ये पतितुं देवराज 01083005 इन्द्र उवाच 01083005a सतां सकाशे पतितासि राजंश्; च्युतः प्रतिष्ठां यत्र लब्धासि भूयः 01083005c एवं विदित्वा तु पुनर् ययाते; न ते ऽवमान्याः सदृशः श्रेयसश् च 01083006 वैशंपायन उवाच 01083006a ततः प्रहायामरराजजुष्टान्; पुण्या&l लोकान् पतमानं ययातिम् 01083006c संप्रेक्ष्य राजर्षिवरो ऽष्टकस् तम्; उवाच सद्धर्मविधानगोप्ता 01083007a कस् त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः 01083007c पतस्य् उदीर्णाम्बुधरान्धकारात्; खात् खेचराणां प्रवरो यथार्कः 01083008a दृष्ट्वा च त्वां सूर्यपथात् पतन्तं; वैश्वानरार्कद्युतिम् अप्रमेयम् 01083008c किं नु स्विद् एतत् पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः 01083009a दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम् 01083009c अभ्युद्गतास् त्वां वयम् अद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः 01083010a न चापि त्वां धृष्णुमः प्रष्टुम् अग्रे; न च त्वम् अस्मान् पृच्छसि ये वयं स्मः 01083010c तत् त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वम् आगाः 01083011a भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप 01083011c त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः 01083012a सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प 01083012c ते संगताः स्थावरजङ्गमेशाः; प्रतिष्ठितस् त्वं सदृशेषु सत्सु 01083013a प्रभुर् अग्निः प्रतपने भूमिर् आवपने प्रभुः 01083013c प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः 01084001 ययातिर् उवाच 01084001a अहं ययातिर् नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात् 01084001c प्रभ्रंशितः सुरसिद्धर्षिलोकात्; परिच्युतः प्रपताम्य् अल्पपुण्यः 01084002a अहं हि पूर्वो वयसा भवद्भ्यस्; तेनाभिवादं भवतां न प्रयुञ्जे 01084002c यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् 01084003 अष्टक उवाच 01084003a अवादीश् चेद् वयसा यः स वृद्ध; इति राजन् नाभ्यवदः कथं चित् 01084003c यो वै विद्वान् वयसा सन् स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् 01084004 ययातिर् उवाच 01084004a प्रतिकूलं कर्मणां पापम् आहुस्; तद् वर्तते ऽप्रवणे पापलोक्यम् 01084004c सन्तो ऽसतां नानुवर्तन्ति चैतद्; यथा आत्मैषाम् अनुकूलवादी 01084005a अभूद् धनं मे विपुलं महद् वै; विचेष्टमानो नाधिगन्ता तद् अस्मि 01084005c एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् 01084006a नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः 01084006c तत् तत् प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या 01084007a सुखं हि जन्तुर् यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या 01084007c तस्माद् दिष्टं बलवन् मन्यमानो; न संज्वरेन् नापि हृष्येत् कदा चित् 01084008a दुःखे न तप्येन् न सुखेन हृष्येत्; समेन वर्तेत सदैव धीरः 01084008c दिष्टं बलीय इति मन्यमानो; न संज्वरेन् नापि हृष्येत् कदा चित् 01084009a भये न मुह्याम्य् अष्टकाहं कदा चित्; संतापो मे मानसो नास्ति कश् चित् 01084009c धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा 01084010a संस्वेदजा अण्डजा उद्भिदाश् च; सरीसृपाः कृमयो ऽथाप्सु मत्स्याः 01084010c तथाश्मानस् तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते 01084011a अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात् संतापम् अष्टकाहं भजेयम् 01084011c किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात् संतापं वर्जयाम्य् अप्रमत्तः 01084012 अष्टक उवाच 01084012a ये ये लोकाः पार्थिवेन्द्र प्रधानास्; त्वया भुक्ता यं च कालं यथा च 01084012c तन् मे राजन् ब्रूहि सर्वं यथावत्; क्षेत्रज्ञवद् भाषसे त्वं हि धर्मान् 01084013 ययातिर् उवाच 01084013a राजाहम् आसम् इह सार्वभौमस्; ततो लोकान् महतो अजयं वै 01084013c तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परम् अस्म्य् अभ्युपेतः 01084014a ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम् 01084014c अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परम् अस्म्य् अभ्युपेतः 01084015a ततो दिव्यम् अजरं प्राप्य लोकं; प्रजापतेर् लोकपतेर् दुरापम् 01084015c तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परम् अस्म्य् अभ्युपेतः 01084016a देवस्य देवस्य निवेशने च; विजित्य लोकान् अवसं यथेष्टम् 01084016c संपूज्यमानस् त्रिदशैः समस्तैस्; तुल्यप्रभावद्युतिर् ईश्वराणाम् 01084017a तथावसं नन्दने कामरूपी; संवत्सराणाम् अयुतं शतानाम् 01084017c सहाप्सरोभिर् विहरन् पुण्यगन्धान्; पश्यन् नगान् पुष्पितांश् चारुरूपान् 01084018a तत्रस्थं मां देवसुखेषु सक्तं; काले ऽतीते महति ततो ऽतिमात्रम् 01084018c दूतो देवानाम् अब्रवीद् उग्ररूपो; ध्वंसेत्य् उच्चैस् त्रिः प्लुतेन स्वरेण 01084019a एतावन् मे विदितं राजसिंह; ततो भ्रष्टो ऽहं नन्दनात् क्षीणपुण्यः 01084019c वाचो ऽश्रौषं चान्तरिक्षे सुराणाम्; अनुक्रोशाच् छोचतां मानवेन्द्र 01084020a अहो कष्टं क्षीणपुण्यो ययातिः; पतत्य् असौ पुण्यकृत् पुण्यकीर्तिः 01084020c तान् अब्रुवं पतमानस् ततो ऽहं; सतां मध्ये निपतेयं कथं नु 01084021a तैर् आख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितम् उपागतो ऽस्मि 01084021c हविर्गन्धं देशिकं यज्ञभूमेर्; धूमापाङ्गं प्रतिगृह्य प्रतीतः 01085001 अष्टक उवाच 01085001a यदावसो नन्दने कामरूपी; संवत्सराणाम् अयुतं शतानाम् 01085001c किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधाम् अन्वपद्यः 01085002 ययातिर् उवाच 01085002a ज्ञातिः सुहृत् स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर् हि 01085002c तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसंघाः 01085003 अष्टक उवाच 01085003a कथं तस्मिन् क्षीणपुण्या भवन्ति; संमुह्यते मे ऽत्र मनो ऽतिमात्रम् 01085003c किंविशिष्टाः कस्य धामोपयान्ति; तद् वै ब्रूहि क्षेत्रवित् त्वं मतो मे 01085004 ययातिर् उवाच 01085004a इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे 01085004c ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति 01085005a तस्माद् एतद् वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म 01085005c आख्यातं ते पार्थिव सर्वम् एतद्; भूयश् चेदानीं वद किं ते वदामि 01085006 अष्टक उवाच 01085006a यदा तु तान् वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतंगाः 01085006c कथं भवन्ति कथम् आभवन्ति; न भौमम् अन्यं नरकं शृणोमि 01085007 ययातिर् उवाच 01085007a ऊर्ध्वं देहात् कर्मणो जृम्भमाणाद्; व्यक्तं पृथिव्याम् अनुसंचरन्ति 01085007c इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगान् अनेकान् 01085008a षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि 01085008c तान् वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास् तीक्ष्णदंष्ट्राः 01085009 अष्टक उवाच 01085009a यद् एनसस् ते पततस् तुदन्ति; भीमा भौमा राक्षसास् तीक्ष्णदंष्ट्राः 01085009c कथं भवन्ति कथम् आभवन्ति; कथंभूता गर्भभूता भवन्ति 01085010 ययातिर् उवाच 01085010a अस्रं रेतः पुष्पफलानुपृक्तम्; अन्वेति तद् वै पुरुषेण सृष्टम् 01085010c स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र 01085011a वनस्पतींश् चौषधीश् चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम् 01085011c चतुष्पदं द्विपदं चापि सर्वम्; एवंभूता गर्भभूता भवन्ति 01085012 अष्टक उवाच 01085012a अन्यद् वपुर् विदधातीह गर्भ; उताहोस्वित् स्वेन कामेन याति 01085012c आपद्यमानो नरयोनिम् एताम्; आचक्ष्व मे संशयात् प्रब्रवीमि 01085013a शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन संज्ञाम् 01085013c एतत् तत्त्वं सर्वम् आचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे 01085014 ययातिर् उवाच 01085014a वायुः समुत्कर्षति गर्भयोनिम्; ऋतौ रेतः पुष्परसानुपृक्तम् 01085014c स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम् 01085015a स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः 01085015c स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च 01085016a घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम् 01085016c इत्य् अष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे 01085017 अष्टक उवाच 01085017a यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा 01085017c अभावभूतः स विनाशम् एत्य; केनात्मानं चेतयते पुरस्तात् 01085018 ययातिर् उवाच 01085018a हित्वा सो ऽसून् सुप्तवन् निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च 01085018c अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह 01085019a पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति 01085019c कीटाः पतंगाश् च भवन्ति पापा; न मे विवक्षास्ति महानुभाव 01085020a चतुष्पदा द्विपदाः षट्पदाश् च; तथाभूता गर्भभूता भवन्ति 01085020c आख्यातम् एतन् निखिलेन सर्वं; भूयस् तु किं पृच्छसि राजसिंह 01085021 अष्टक उवाच 01085021a किं स्वित् कृत्वा लभते तात लोकान्; मर्त्यः श्रेष्ठांस् तपसा विद्यया वा 01085021c तन् मे पृष्टः शंस सर्वं यथावच्; छुभा&l लोकान् येन गच्छेत् क्रमेण 01085022 ययातिर् उवाच 01085022a तपश् च दानं च शमो दमश् च; ह्रीर् आर्जवं सर्वभूतानुकम्पा 01085022c नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः 01085023a अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् 01085023c तस्यान्तवन्तश् च भवन्ति लोका; न चास्य तद् ब्रह्म फलं ददाति 01085024a चत्वारि कर्माण्य् अभयंकराणि; भयं प्रयच्छन्त्य् अयथाकृतानि 01085024c मानाग्निहोत्रम् उत मानमौनं; मानेनाधीतम् उत मानयज्ञः 01085025a न मान्यमानो मुदम् आददीत; न संतापं प्राप्नुयाच् चावमानात् 01085025c सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते 01085026a इति दद्याद् इति यजेद् इत्य् अधीयीत मे व्रतम् 01085026c इत्य् अस्मिन्न् अभयान्य् आहुस् तानि वर्ज्यानि नित्यशः 01085027a येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम् 01085027c तन् निःश्रेयस् तैजसं रूपम् एत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह 01086001 अष्टक उवाच 01086001a चरन् गृहस्थः कथम् एति देवान्; कथं भिक्षुः कथम् आचार्यकर्मा 01086001c वानप्रस्थः सत्पथे संनिविष्टो; बहून्य् अस्मिन् संप्रति वेदयन्ति 01086002 ययातिर् उवाच 01086002a आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी 01086002c मृदुर् दान्तो धृतिमान् अप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी 01086003a धर्मागतं प्राप्य धनं यजेत; दद्यात् सदैवातिथीन् भोजयेच् च 01086003c अनाददानश् च परैर् अदत्तं; सैषा गृहस्थोपनिषत् पुराणी 01086004a स्ववीर्यजीवी वृजिनान् निवृत्तो; दाता परेभ्यो न परोपतापी 01086004c तादृङ् मुनिः सिद्धिम् उपैति मुख्यां; वसन्न् अरण्ये नियताहारचेष्टः 01086005a अशिल्पजीवी नगृहश् च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः 01086005c अनोकसारी लघुर् अल्पचारश्; चरन् देशान् एकचरः स भिक्षुः 01086006a रात्र्या यया चाभिजिताश् च लोका; भवन्ति कामा विजिताः सुखाश् च 01086006c ताम् एव रात्रिं प्रयतेत विद्वान्; अरण्यसंस्थो भवितुं यतात्मा 01086007a दशैव पूर्वान् दश चापरांस् तु; ज्ञातीन् सहात्मानम् अथैकविंशम् 01086007c अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् 01086008 अष्टक उवाच 01086008a कति स्विद् एव मुनयो मौनानि कति चाप्य् उत 01086008c भवन्तीति तद् आचक्ष्व श्रोतुम् इच्छामहे वयम् 01086009 ययातिर् उवाच 01086009a अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः 01086009c ग्रामे वा वसतो ऽरण्यं स मुनिः स्याज् जनाधिप 01086010 अष्टक उवाच 01086010a कथं स्विद् वसतो ऽरण्ये ग्रामो भवति पृष्ठतः 01086010c ग्रामे वा वसतो ऽरण्यं कथं भवति पृष्ठतः 01086011 ययातिर् उवाच 01086011a न ग्राम्यम् उपयुञ्जीत य आरण्यो मुनिर् भवेत् 01086011c तथास्य वसतो ऽरण्ये ग्रामो भवति पृष्ठतः 01086012a अनग्निर् अनिकेतश् च अगोत्रचरणो मुनिः 01086012c कौपीनाच्छादनं यावत् तावद् इच्छेच् च चीवरम् 01086013a यावत् प्राणाभिसंधानं तावद् इच्छेच् च भोजनम् 01086013c तथास्य वसतो ग्रामे ऽरण्यं भवति पृष्ठतः 01086014a यस् तु कामान् परित्यज्य त्यक्तकर्मा जितेन्द्रियः 01086014c आतिष्ठेत मुनिर् मौनं स लोके सिद्धिम् आप्नुयात् 01086015a धौतदन्तं कृत्तनखं सदा स्नातम् अलंकृतम् 01086015c असितं सितकर्मस्थं कस् तं नार्चितुम् अर्हति 01086016a तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः 01086016c यदा भवति निर्द्वन्द्वो मुनिर् मौनं समास्थितः 01086016e अथ लोकम् इमं जित्वा लोकं विजयते परम् 01086017a आस्येन तु यदाहारं गोवन् मृगयते मुनिः 01086017c अथास्य लोकः पूर्वो यः सो ऽमृतत्वाय कल्पते 01087001 अष्टक उवाच 01087001a कतरस् त्व् एतयोः पूर्वं देवानाम् एति सात्म्यताम् 01087001c उभयोर् धावतो राजन् सूर्याचन्द्रमसोर् इव 01087002 ययातिर् उवाच 01087002a अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः 01087002c ग्राम एव वसन् भिक्षुस् तयोः पूर्वतरं गतः 01087003a अप्राप्य दीर्घम् आयुस् तु यः प्राप्तो विकृतिं चरेत् 01087003c तप्येत यदि तत् कृत्वा चरेत् सो ऽन्यत् ततस् तपः 01087004a यद् वै नृशंसं तद् अपथ्यम् आहुर्; यः सेवते धर्मम् अनर्थबुद्धिः 01087004c अस्वो ऽप्य् अनीशश् च तथैव राजंस्; तदार्जवं स समाधिस् तदार्यम् 01087005 अष्टक उवाच 01087005a केनासि दूतः प्रहितो ऽद्य राजन्; युवा स्रग्वी दर्शनीयः सुवर्चाः 01087005c कुत आगतः कतरस्यां दिशि त्वम्; उताहोस्वित् पार्थिवं स्थानम् अस्ति 01087006 ययातिर् उवाच 01087006a इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुम् उर्वीं गगनाद् विप्रकीर्णः 01087006c उक्त्वाहं वः प्रपतिष्याम्य् अनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः 01087007a सतां सकाशे तु वृतः प्रपातस्; ते संगता गुणवन्तश् च सर्वे 01087007c शक्राच् च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र 01087008 अष्टक उवाच 01087008a पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मे ऽत्र 01087008c यद्य् अन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये 01087009 ययातिर् उवाच 01087009a यावत् पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश् च 01087009c तावल् लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह 01087010 अष्टक उवाच 01087010a तांस् ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति 01087010c यद्य् अन्तरिक्षे यदि वा दिवि श्रितास्; तान् आक्रम क्षिप्रम् अमित्रसाह 01087011 ययातिर् उवाच 01087011a नास्मद्विधो ऽब्राह्मणो ब्रह्मविच् च; प्रतिग्रहे वर्तते राजमुख्य 01087011c यथा प्रदेयं सततं द्विजेभ्यस्; तथाददं पूर्वम् अहं नरेन्द्र 01087012a नाब्राह्मणः कृपणो जातु जीवेद्; या चापि स्याद् ब्राह्मणी वीरपत्नी 01087012c सो ऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किम् उ तत्र साधु 01087013 प्रतर्दन उवाच 01087013a पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनो ऽहं यदि मे सन्ति लोकाः 01087013c यद्य् अन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये 01087014 ययातिर् उवाच 01087014a सन्ति लोका बहवस् ते नरेन्द्र; अप्य् एकैकः सप्त सप्ताप्य् अहानि 01087014c मधुच्युतो घृतपृक्ता विशोकास्; ते नान्तवन्तः प्रतिपालयन्ति 01087015 प्रतर्दन उवाच 01087015a तांस् ते ददामि मा प्रपत प्रपातं; ये मे लोकास् तव ते वै भवन्तु 01087015c यद्य् अन्तरिक्षे यदि वा दिवि श्रितास्; तान् आक्रम क्षिप्रम् अपेतमोहः 01087016 ययातिर् उवाच 01087016a न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन् 01087016c दैवादेशाद् आपदं प्राप्य विद्वांश्; चरेन् नृशंसं न हि जातु राजा 01087017a धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान् नृपो धर्मम् अवेक्षमाणः 01087017c न मद्विधो धर्मबुद्धिः प्रजानन्; कुर्याद् एवं कृपणं मां यथात्थ 01087018a कुर्याम् अपूर्वं न कृतं यद् अन्यैर्; विवित्समानः किम् उ तत्र साधु 01087018c ब्रुवाणम् एवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत् तम् 01088001 वसुमना उवाच 01088001a पृच्छामि त्वां वसुमना रौशदश्विर्; यद्य् अस्ति लोको दिवि मह्यं नरेन्द्र 01088001c यद्य् अन्तरिक्षे प्रथितो महात्मन्; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये 01088002 ययातिर् उवाच 01088002a यद् अन्तरिक्षं पृथिवी दिशश् च; यत् तेजसा तपते भानुमांश् च 01088002c लोकास् तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति 01088003 वसुमना उवाच 01088003a तांस् ते ददामि पत मा प्रपातं; ये मे लोकास् तव ते वै भवन्तु 01088003c क्रीणीष्वैनांस् तृणकेनापि राजन्; प्रतिग्रहस् ते यदि सम्यक् प्रदुष्टः 01088004 ययातिर् उवाच 01088004a न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच् छङ्कमानः 01088004c कुर्यां न चैवाकृतपूर्वम् अन्यैर्; विवित्समानः किम् उ तत्र साधु 01088005 वसुमना उवाच 01088005a तांस् त्वं लोकान् प्रतिपद्यस्व राजन्; मया दत्तान् यदि नेष्टः क्रयस् ते 01088005c अहं न तान् वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास् तव ते वै भवन्तु 01088006 शिबिर् उवाच 01088006a पृच्छामि त्वां शिबिर् औशीनरो ऽहं; ममापि लोका यदि सन्तीह तात 01088006c यद्य् अन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये 01088007 ययातिर् उवाच 01088007a न त्वं वाचा हृदयेनापि विद्वन्; परीप्समानान् नावमंस्था नरेन्द्र 01088007c तेनानन्ता दिवि लोकाः श्रितास् ते; विद्युद्रूपाः स्वनवन्तो महान्तः 01088008 शिबिर् उवाच 01088008a तांस् त्वं लोकान् प्रतिपद्यस्व राजन्; मया दत्तान् यदि नेष्टः क्रयस् ते 01088008c न चाहं तान् प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वम् उपास्से ह लोकान् 01088009 ययातिर् उवाच 01088009a यथा त्वम् इन्द्रप्रतिमप्रभावस्; ते चाप्य् अनन्ता नरदेव लोकाः 01088009c तथाद्य लोके न रमे ऽन्यदत्ते; तस्माच् छिबे नाभिनन्दामि दायम् 01088010 अष्टक उवाच 01088010a न चेद् एकैकशो राज&l लोकान् नः प्रतिनन्दसि 01088010c सर्वे प्रदाय भवते गन्तारो नरकं वयम् 01088011 ययातिर् उवाच 01088011a यद् अर्हाय ददध्वं तत् सन्तः सत्यानृशंस्यतः 01088011c अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा 01088012 अष्टक उवाच 01088012a कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः 01088012c उच्चैः सन्तः प्रकाशन्ते ज्वलन्तो ऽग्निशिखा इव 01088013 ययातिर् उवाच 01088013a युष्मान् एते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः 01088013c उच्चैः सन्तः प्रकाशन्ते ज्वलन्तो ऽग्निशिखा इव 01088014 अष्टक उवाच 01088014a आतिष्ठस्व रथं राजन् विक्रमस्व विहायसा 01088014c वयम् अप्य् अनुयास्यामो यदा कालो भविष्यति 01088015 ययातिर् उवाच 01088015a सर्वैर् इदानीं गन्तव्यं सहस्वर्गजितो वयम् 01088015c एष नो विरजाः पन्था दृश्यते देवसद्मनः 01088016 वैशंपायन उवाच 01088016a ते ऽधिरुह्य रथान् सर्वे प्रयाता नृपसत्तमाः 01088016c आक्रमन्तो दिवं भाभिर् धर्मेणावृत्य रोदसी 01088017 अष्टक उवाच 01088017a अहं मन्ये पूर्वम् एको ऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा 01088017c कस्माद् एवं शिबिर् औशीनरो ऽयम्; एको ऽत्यगात् सर्ववेगेन वाहान् 01088018 ययातिर् उवाच 01088018a अददाद् देवयानाय यावद् वित्तम् अविन्दत 01088018c उशीनरस्य पुत्रो ऽयं तस्माच् छ्रेष्ठो हि नः शिबिः 01088019a दानं तपः सत्यम् अथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा 01088019c राजन्न् एतान्य् अप्रतिमस्य राज्ञः; शिबेः स्थितान्य् अनृशंसस्य बुद्ध्या 01088019e एवंवृत्तो ह्रीनिषेधश् च यस्मात्; तस्माच् छिबिर् अत्यगाद् वै रथेन 01088020 वैशंपायन उवाच 01088020a अथाष्टकः पुनर् एवान्वपृच्छन्; मातामहं कौतुकाद् इन्द्रकल्पम् 01088020c पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश् च कस्यासि सुतश् च कस्य 01088020e कृतं त्वया यद् धि न तस्य कर्ता; लोके त्वद् अन्यः क्षत्रियो ब्राह्मणो वा 01088021 ययातिर् उवाच 01088021a ययातिर् अस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस् त्व् इहासम् 01088021c गुह्यम् अर्थं मामकेभ्यो ब्रवीमि; मातामहो ऽहं भवतां प्रकाशः 01088022a सर्वाम् इमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्य् अददं ब्राह्मणेभ्यः 01088022c मेध्यान् अश्वान् एकशफान् सुरूपांस्; तदा देवाः पुण्यभाजो भवन्ति 01088023a अदाम् अहं पृथिवीं ब्राह्मणेभ्यः; पूर्णाम् इमाम् अखिलां वाहनस्य 01088023c गोभिः सुवर्णेन धनैश् च मुख्यैस्; तत्रासन् गाः शतम् अर्बुदानि 01088024a सत्येन मे द्यौश् च वसुंधरा च; तथैवाग्निर् ज्वलते मानुषेषु 01088024c न मे वृथा व्याहृतम् एव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति 01088024e सर्वे च देवा मुनयश् च लोकाः; सत्येन पूज्या इति मे मनोगतम् 01088025a यो नः स्वर्गजितः सर्वान् यथावृत्तं निवेदयेत् 01088025c अनसूयुर् द्विजाग्रेभ्यः स लभेन् नः सलोकताम् 01088026 वैशंपायन उवाच 01088026a एवं राजा स महात्मा ह्य् अतीव; स्वैर् दौहित्रैस् तारितो ऽमित्रसाहः 01088026c त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर् व्याप्य पृथ्वीम् 01089001 जनमेजय उवाच 01089001a भगवञ् श्रोतुम् इच्छामि पूरोर् वंशकरान् नृपान् 01089001c यद्वीर्या यादृशाश् चैव यावन्तो यत्पराक्रमाः 01089002a न ह्य् अस्मिञ् शीलहीनो वा निर्वीर्यो वा नराधिपः 01089002c प्रजाविरहितो वापि भूतपूर्वः कदा चन 01089003a तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् 01089003c चरितं श्रोतुम् इच्छामि विस्तरेण तपोधन 01089004 वैशंपायन उवाच 01089004a हन्त ते कथयिष्यामि यन् मां त्वं परिपृच्छसि 01089004c पूरोर् वंशधरान् वीराञ् शक्रप्रतिमतेजसः 01089005a प्रवीरेश्वररौद्राश्वास् त्रयः पुत्रा महारथाः 01089005c पूरोः पौष्ट्याम् अजायन्त प्रवीरस् तत्र वंशकृत् 01089006a मनस्युर् अभवत् तस्माच् छूरः श्येनीसुतः प्रभुः 01089006c पृथिव्याश् चतुरन्ताया गोप्ता राजीवलोचनः 01089007a सुभ्रूः संहननो वाग्मी सौवीरीतनयास् त्रयः 01089007c मनस्योर् अभवन् पुत्राः शूराः सर्वे महारथाः 01089008a रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः 01089008c यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः 01089008e सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः 01089009a ऋचेपुर् अथ कक्षेपुः कृकणेपुश् च वीर्यवान् 01089009c स्थण्डिलेपुर् वनेपुश् च स्थलेपुश् च महारथः 01089010a तेजेपुर् बलवान् धीमान् सत्येपुश् चेन्द्रविक्रमः 01089010c धर्मेपुः संनतेपुश् च दशमो देवविक्रमः 01089010e अनाधृष्टिसुतास् तात राजसूयाश्वमेधिनः 01089011a मतिनारस् ततो राजा विद्वांश् चर्चेपुतो ऽभवत् 01089011c मतिनारसुता राजंश् चत्वारो ऽमितविक्रमाः 01089011e तंसुर् महान् अतिरथो द्रुह्युश् चाप्रतिमद्युतिः 01089012a तेषां तंसुर् महावीर्यः पौरवं वंशम् उद्वहन् 01089012c आजहार यशो दीप्तं जिगाय च वसुंधराम् 01089013a इलिनं तु सुतं तंसुर् जनयाम् आस वीर्यवान् 01089013c सो ऽपि कृत्स्नाम् इमां भूमिं विजिग्ये जयतां वरः 01089014a रथंतर्यां सुतान् पञ्च पञ्चभूतोपमांस् ततः 01089014c इलिनो जनयाम् आस दुःषन्तप्रभृतीन् नृप 01089015a दुःषन्तं शूरभीमौ च प्रपूर्वं वसुम् एव च 01089015c तेषां ज्येष्ठो ऽभवद् राजा दुःषन्तो जनमेजय 01089016a दुःषन्ताद् भरतो जज्ञे विद्वाञ् शाकुन्तलो नृपः 01089016c तस्माद् भरतवंशस्य विप्रतस्थे महद् यशः 01089017a भरतस् तिसृषु स्त्रीषु नव पुत्रान् अजीजनत् 01089017c नाभ्यनन्दन्त तान् राजा नानुरूपा ममेत्य् उत 01089018a ततो महद्भिः क्रतुभिर् ईजानो भरतस् तदा 01089018c लेभे पुत्रं भरद्वाजाद् भुमन्युं नाम भारत 01089019a ततः पुत्रिणम् आत्मानं ज्ञात्वा पौरवनन्दनः 01089019c भुमन्युं भरतश्रेष्ठ यौवराज्ये ऽभ्यषेचयत् 01089020a ततस् तस्य महीन्द्रस्य वितथः पुत्रको ऽभवत् 01089020c ततः स वितथो नाम भुमन्योर् अभवत् सुतः 01089021a सुहोत्रश् च सुहोता च सुहविः सुयजुस् तथा 01089021c पुष्करिण्याम् ऋचीकस्य भुमन्योर् अभवन् सुताः 01089022a तेषां ज्येष्ठः सुहोत्रस् तु राज्यम् आप महीक्षिताम् 01089022c राजसूयाश्वमेधाद्यैः सो ऽयजद् बहुभिः सवैः 01089023a सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् 01089023c पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् 01089024a ममज्जेव मही तस्य भूरिभारावपीडिता 01089024c हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम् 01089025a सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः 01089025c चैत्ययूपाङ्किता चासीद् भूमिः शतसहस्रशः 01089025e प्रवृद्धजनसस्या च सहदेवा व्यरोचत 01089026a ऐक्ष्वाकी जनयाम् आस सुहोत्रात् पृथिवीपतेः 01089026c अजमीढं सुमीढं च पुरुमीढं च भारत 01089027a अजमीढो वरस् तेषां तस्मिन् वंशः प्रतिष्ठितः 01089027c षट् पुत्रान् सो ऽप्य् अजनयत् तिसृषु स्त्रीषु भारत 01089028a ऋक्षं धूमिन्य् अथो नीली दुःषन्तपरमेष्ठिनौ 01089028c केशिन्य् अजनयज् जह्नुम् उभौ च जनरूपिणौ 01089029a तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः 01089029c अन्वयाः कुशिका राजञ् जह्नोर् अमिततेजसः 01089030a जनरूपिणयोर् ज्येष्ठम् ऋक्षम् आहुर् जनाधिपम् 01089030c ऋक्षात् संवरणो जज्ञे राजन् वंशकरस् तव 01089031a आर्क्षे संवरणे राजन् प्रशासति वसुंधराम् 01089031c संक्षयः सुमहान् आसीत् प्रजानाम् इति शुश्रुमः 01089032a व्यशीर्यत ततो राष्ट्रं क्षयैर् नानाविधैस् तथा 01089032c क्षुन्मृत्युभ्याम् अनावृष्ट्या व्याधिभिश् च समाहतम् 01089032e अभ्यघ्नन् भारतांश् चैव सपत्नानां बलानि च 01089033a चालयन् वसुधां चैव बलेन चतुरङ्गिणा 01089033c अभ्ययात् तं च पाञ्चाल्यो विजित्य तरसा महीम् 01089033e अक्षौहिणीभिर् दशभिः स एनं समरे ऽजयत् 01089034a ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः 01089034c राजा संवरणस् तस्मात् पलायत महाभयात् 01089035a सिन्धोर् नदस्य महतो निकुञ्जे न्यवसत् तदा 01089035c नदीविषयपर्यन्ते पर्वतस्य समीपतः 01089035e तत्रावसन् बहून् कालान् भारता दुर्गमाश्रिताः 01089036a तेषां निवसतां तत्र सहस्रं परिवत्सरान् 01089036c अथाभ्यगच्छद् भरतान् वसिष्ठो भगवान् ऋषिः 01089037a तम् आगतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च 01089037c अर्घ्यम् अभ्याहरंस् तस्मै ते सर्वे भारतास् तदा 01089037e निवेद्य सर्वम् ऋषये सत्कारेण सुवर्चसे 01089038a तं समाम् अष्टमीम् उष्टं राजा वव्रे स्वयं तदा 01089038c पुरोहितो भवान् नो ऽस्तु राज्याय प्रयतामहे 01089038e ओम् इत्य् एवं वसिष्ठो ऽपि भारतान् प्रत्यपद्यत 01089039a अथाभ्यषिञ्चत् साम्राज्ये सर्वक्षत्रस्य पौरवम् 01089039c विषाणभूतं सर्वस्यां पृथिव्याम् इति नः श्रुतम् 01089040a भरताध्युषितं पूर्वं सो ऽध्यतिष्ठत् पुरोत्तमम् 01089040c पुनर् बलिभृतश् चैव चक्रे सर्वमहीक्षितः 01089041a ततः स पृथिवीं प्राप्य पुनर् ईजे महाबलः 01089041c आजमीढो महायज्ञैर् बहुभिर् भूरिदक्षिणैः 01089042a ततः संवरणात् सौरी सुषुवे तपती कुरुम् 01089042c राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे 01089043a तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् 01089043c कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः 01089044a अश्ववन्तम् अभिष्वन्तं तथा चित्ररथं मुनिम् 01089044c जनमेजयं च विख्यातं पुत्रांश् चास्यानुशुश्रुमः 01089044e पञ्चैतान् वाहिनी पुत्रान् व्यजायत मनस्विनी 01089045a अभिष्वतः परिक्षित् तु शबलाश्वश् च वीर्यवान् 01089045c अभिराजो विराजश् च शल्मलश् च महाबलः 01089046a उच्चैःश्रवा भद्रकारो जितारिश् चाष्टमः स्मृतः 01089046c एतेषाम् अन्ववाये तु ख्यातास् ते कर्मजैर् गुणैः 01089047a जनमेजयादयः सप्त तथैवान्ये महाबलाः 01089047c परिक्षितो ऽभवन् पुत्राः सर्वे धर्मार्थकोविदाः 01089048a कक्षसेनोग्रसेनौ च चित्रसेनश् च वीर्यवान् 01089048c इन्द्रसेनः सुषेणश् च भीमसेनश् च नामतः 01089049a जनमेजयस्य तनया भुवि ख्याता महाबलाः 01089049c धृतराष्ट्रः प्रथमजः पाण्डुर् बाह्लीक एव च 01089050a निषधश् च महातेजास् तथा जाम्बूनदो बली 01089050c कुण्डोदरः पदातिश् च वसातिश् चाष्टमः स्मृतः 01089050e सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः 01089051a धृतराष्ट्रो ऽथ राजासीत् तस्य पुत्रो ऽथ कुण्डिकः 01089051c हस्ती वितर्कः क्राथश् च कुण्डलश् चापि पञ्चमः 01089051e हविःश्रवास् तथेन्द्राभः सुमन्युश् चापराजितः 01089052a प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ 01089052c देवापिः शंतनुश् चैव बाह्लीकश् च महारथः 01089053a देवापिस् तु प्रवव्राज तेषां धर्मपरीप्सया 01089053c शंतनुश् च महीं लेभे बाह्लीकश् च महारथः 01089054a भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः 01089054c देवर्षिकल्पा नृपते बहवो राजसत्तमाः 01089055a एवंविधाश् चाप्य् अपरे देवकल्पा महारथाः 01089055c जाता मनोर् अन्ववाये ऐलवंशविवर्धनाः 01090001 जनमेजय उवाच 01090001a श्रुतस् त्वत्तो मया विप्र पूर्वेषां संभवो महान् 01090001c उदाराश् चापि वंशे ऽस्मिन् राजानो मे परिश्रुताः 01090002a किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न माम् अति 01090002c प्रीणात्य् अतो भवान् भूयो विस्तरेण ब्रवीतु मे 01090003a एताम् एव कथां दिव्याम् आ प्रजापतितो मनोः 01090003c तेषाम् आजननं पुण्यं कस्य न प्रीतिम् आवहेत् 01090004a सद्धर्मगुणमाहात्म्यैर् अभिवर्धितम् उत्तमम् 01090004c विष्टभ्य लोकांस् त्रीन् एषां यशः स्फीतम् अवस्थितम् 01090005a गुणप्रभाववीर्यौजःसत्त्वोत्साहवताम् अहम् 01090005c न तृप्यामि कथां शृण्वन्न् अमृतास्वादसंमिताम् 01090006 वैशंपायन उवाच 01090006a शृणु राजन् पुरा सम्यङ् मया द्वैपायनाच् छ्रुतम् 01090006c प्रोच्यमानम् इदं कृत्स्नं स्ववंशजननं शुभम् 01090007A दक्षस्यादितिः 01090007B अदितेर् विवस्वान् 01090007C विवस्वतो मनुः 01090007D मनोर् इला 01090007E इलायाः पुरूरवाः 01090007F पुरूरवस आयुः 01090007G आयुषो नहुषः 01090007H नहुषस्य ययातिः 01090008A ययातेर् द्वे भार्ये बभूवतुः 01090008B उशनसो दुहिता देवयानी वृषपर्वणश् च दुहिता शर्मिष्ठा नाम 01090008C अत्रानुवंशो भवति 01090009a यदुं च तुर्वसुं चैव देवयानी व्यजायत 01090009c द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी 01090010A तत्र यदोर् यादवाः 01090010B पूरोः पौरवाः 01090011A पूरोर् भार्या कौसल्या नाम 01090011B तस्याम् अस्य जज्ञे जनमेजयो नाम 01090011C यस् त्रीन् अश्वमेधान् आजहार 01090011D विश्वजिता चेष्ट्वा वनं प्रविवेश 01090012A जनमेजयः खल्व् अनन्तां नामोपयेमे माधवीम् 01090012B तस्याम् अस्य जज्ञे प्राचिन्वान् 01090012C यः प्राचीं दिशं जिगाय यावत् सूर्योदयात् 01090012D ततस् तस्य प्राचिन्वत्वम् 01090013A प्राचिन्वान् खल्व् अश्मकीम् उपयेमे 01090013B तस्याम् अस्य जज्ञे संयातिः 01090014A संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे 01090014B तस्याम् अस्य जज्ञे अहंपातिः 01090015A अहंपातिस् तु खलु कृतवीर्यदुहितरम् उपयेमे भानुमतीं नाम 01090015B तस्याम् अस्य जज्ञे सार्वभौमः 01090016A सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम 01090016B तस्याम् अस्य जज्ञे जयत्सेनः 01090017A जयत्सेनः खलु वैदर्भीम् उपयेमे सुषुवां नाम 01090017B तस्याम् अस्य जज्ञे अराचीनः 01090018A अराचीनो ऽपि वैदर्भीम् एवापराम् उपयेमे मर्यादां नाम 01090018B तस्याम् अस्य जज्ञे महाभौमः 01090019A महाभौमः खलु प्रासेनजितीम् उपयेमे सुयज्ञां नाम 01090019B तस्याम् अस्य जज्ञे अयुतनायी 01090019C यः पुरुषमेधानाम् अयुतम् आनयत् 01090019D तद् अस्यायुतनायित्वम् 01090020A अयुतनायी खलु पृथुश्रवसो दुहितरम् उपयेमे भासां नाम 01090020B तस्याम् अस्य जज्ञे अक्रोधनः 01090021A अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे 01090021B तस्याम् अस्य जज्ञे देवातिथिः 01090022A देवातिथिः खलु वैदेहीम् उपयेमे मर्यादां नाम 01090022B तस्याम् अस्य जज्ञे ऋचः 01090023A ऋचः खल्व् आङ्गेयीम् उपयेमे सुदेवां नाम 01090023B तस्यां पुत्रम् अजनयद् ऋक्षम् 01090024A ऋक्षः खलु तक्षकदुहितरम् उपयेमे ज्वालां नाम 01090024B तस्यां पुत्रं मतिनारं नामोत्पादयाम् आस 01090025A मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रम् आजहार 01090026A निवृत्ते च सत्रे सरस्वत्य् अभिगम्य तं भर्तारं वरयाम् आस 01090026B तस्यां पुत्रम् अजनयत् तंसुं नाम 01090027A अत्रानुवंशो भवति 01090028a तंसुं सरस्वती पुत्रं मतिनाराद् अजीजनत् 01090028c इलिनं जनयाम् आस कालिन्द्यां तंसुर् आत्मजम् 01090029A इलिनस् तु रथंतर्यां दुःषन्ताद्यान् पञ्च पुत्रान् अजनयत् 01090030A दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे 01090030B तस्याम् अस्य जज्ञे भरतः 01090030C तत्र श्लोकौ भवतः 01090031a माता भस्त्रा पितुः पुत्रो येन जातः स एव सः 01090031c भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् 01090032a रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् 01090032c त्वं चास्य धाता गर्भस्य सत्यम् आह शकुन्तला 01090033A ततो ऽस्य भरतत्वम् 01090034A भरतः खलु काशेयीम् उपयेमे सार्वसेनीं सुनन्दां नाम 01090034B तस्याम् अस्य जज्ञे भुमन्युः 01090035A भुमन्युः खलु दाशार्हीम् उपयेमे जयां नाम 01090035B तस्याम् अस्य जज्ञे सुहोत्रः 01090036A सुहोत्रः खल्व् इक्ष्वाकुकन्याम् उपयेमे सुवर्णां नाम 01090036B तस्याम् अस्य जज्ञे हस्ती 01090036C य इदं हास्तिनपुरं मापयाम् आस 01090036D एतद् अस्य हास्तिनपुरत्वम् 01090037A हस्ती खलु त्रैगर्तीम् उपयेमे यशोधरां नाम 01090037B तस्याम् अस्य जज्ञे विकुण्ठनः 01090038A विकुण्ठनः खलु दाशार्हीम् उपयेमे सुदेवां नाम 01090038B तस्याम् अस्य जज्ञे ऽजमीढः 01090039A अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायाम् ऋक्षायां चेति 01090039B पृथक् पृथग् वंशकरा नृपतयः 01090039C तत्र वंशकरः संवरणः 01090040A संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे 01090040B तस्याम् अस्य जज्ञे कुरुः 01090041A कुरुः खलु दाशार्हीम् उपयेमे शुभाङ्गीं नाम 01090041B तस्याम् अस्य जज्ञे विडूरथः 01090042A विडूरथस् तु मागधीम् उपयेमे संप्रियां नाम 01090042B तस्याम् अस्य जज्ञे ऽरुग्वान् नाम 01090043A अरुग्वान् खलु मागधीम् उपयेमे ऽमृतां नाम 01090043B तस्याम् अस्य जज्ञे परिक्षित् 01090044A परिक्षित् खलु बाहुदाम् उपयेमे सुयशां नाम 01090044B तस्याम् अस्य जज्ञे भीमसेनः 01090045A भीमसेनः खलु कैकेयीम् उपयेमे सुकुमारीं नाम 01090045B तस्याम् अस्य जज्ञे पर्यश्रवाः 01090045C यम् आहुः प्रतीपं नाम 01090046A प्रतीपः खलु शैब्याम् उपयेमे सुनन्दां नाम 01090046B तस्यां पुत्रान् उत्पादयाम् आस देवापिं शंतनुं बाह्लीकं चेति 01090047A देवापिः खलु बाल एवारण्यं प्रविवेश 01090047B शंतनुस् तु महीपालो ऽभवत् 01090047C अत्रानुवंशो भवति 01090048a यं यं कराभ्यां स्पृशति जीर्णं स सुखम् अश्नुते 01090048c पुनर् युवा च भवति तस्मात् तं शंतनुं विदुः 01090049A तद् अस्य शंतनुत्वम् 01090050A शंतनुः खलु गङ्गां भागीरथीम् उपयेमे 01090050B तस्याम् अस्य जज्ञे देवव्रतः 01090050C यम् आहुर् भीष्म इति 01090051A भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीम् उदवहन् मातरम् 01090051B याम् आहुर् गन्धकालीति 01090052A तस्यां कानीनो गर्भः पराशराद् द्वैपायनः 01090052B तस्याम् एव शंतनोर् द्वौ पुत्रौ बभूवतुः 01090052C चित्राङ्गदो विचित्रवीर्यश् च 01090053A तयोर् अप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः 01090053B विचित्रवीर्यस् तु राजा समभवत् 01090054A विचित्रवीर्यः खलु कौसल्यात्मजे ऽम्बिकाम्बालिके काशिराजदुहितराव् उपयेमे 01090055A विचित्रवीर्यस् त्व् अनपत्य एव विदेहत्वं प्राप्तः 01090056A ततः सत्यवती चिन्तयाम् आस 01090056B दौःषन्तो वंश उच्छिद्यते इति 01090057A सा द्वैपायनम् ऋषिं चिन्तयाम् आस 01090058A स तस्याः पुरतः स्थितः किं करवाणीति 01090059A सा तम् उवाच 01090059B भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः 01090059C साध्व् अपत्यं तस्योत्पादयेति 01090060A स परम् इत्य् उक्त्वा त्रीन् पुत्रान् उत्पादयाम् आस धृतराष्ट्रं पाण्डुं विदुरं चेति 01090061A तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद् द्वैपायनस्य 01090062A तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर् दुर्योधनो दुःशासनो विकर्णश् चित्रसेन इति 01090063A पाण्डोस् तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्य् उभे स्त्रीरत्ने 01090064A अथ पाण्डुर् मृगयां चरन् मैथुनगतम् ऋषिम् अपश्यन् मृग्यां वर्तमानम् 01090064B तथैवाप्लुतम् अनासादितकामरसम् अतृप्तं बाणेनाभिजघान 01090065A स बाणविद्ध उवाच पाण्डुम् 01090065B चरता धर्मम् इमं येन त्वयाभिज्ञेन कामरसस्याहम् अनवाप्तकामरसो ऽभिहतस् तस्मात् त्वम् अप्य् एताम् अवस्थाम् आसाद्यानवाप्तकामरसः पञ्चत्वम् आप्स्यसि क्षिप्रम् एवेति 01090066A स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये 01090067A वाक्यं चोवाच 01090067B स्वचापल्याद् इदं प्राप्तवान् अहम् 01090067C शृणोमि च नानपत्यस्य लोका सन्तीति 01090068A सा त्वं मदर्थे पुत्रान् उत्पादयेति कुन्तीम् उवाच 01090069A सा तत्र पुत्रान् उत्पादयाम् आस धर्माद् युधिष्ठिरं मारुताद् भीमसेनं शक्राद् अर्जुनम् इति 01090070A स तां हृष्टरूपः पाण्डुर् उवाच 01090070B इयं ते सपत्न्यनपत्या 01090070C साध्व् अस्याम् अपत्यम् उत्पाद्यताम् इति 01090071A स एवम् अस्त्व् इत्य् उक्तः कुन्त्या 01090072A ततो माद्र्याम् अश्विभ्यां नकुलसहदेवाव् उत्पादितौ 01090073A माद्रीं खल्व् अलंकृतां दृष्ट्वा पाण्डुर् भावं चक्रे 01090074A स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः 01090075A तत्रैनं चितास्थं माद्री समन्वारुरोह 01090076A उवाच कुन्तीम् 01090076B यमयोर् आर्ययाप्रमत्तया भवितव्यम् इति 01090077A ततस् ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरम् आनीय तापसैर् भीष्मस्य विदुरस्य च निवेदिताः 01090078A तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन 01090079A ततश् च हिडिम्बम् अन्तरा हत्वा एकचक्रां गताः 01090080A तस्याम् अप्य् एकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरम् अभिगताः 01090081A तस्माद् द्रौपदीं भार्याम् अविन्दन् स्वविषयं चाजग्मुः कुशलिनः 01090082A पुत्रांश् चोत्पादयाम् आसुः 01090082B प्रतिविन्ध्यं युधिष्ठिरः 01090082C सुतसोमं वृकोदरः 01090082D श्रुतकीर्तिम् अर्जुनः 01090082E शतानीकं नकुलः 01090082F श्रुतकर्माणं सहदेव इति 01090083A युधिष्ठिरस् तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे 01090083B तस्यां पुत्रं जनयाम् आस यौधेयं नाम 01090084A भीमसेनो ऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् 01090084B तस्यां पुत्रं सर्वगं नामोत्पादयाम् आस 01090085A अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्याम् उदवहत् 01090085B तस्यां पुत्रम् अभिमन्युं नाम जनयाम् आस 01090086A नकुलस् तु चैद्यां करेणुवतीं नाम भार्याम् उदवहत् 01090086B तस्यां पुत्रं निरमित्रं नामाजनयत् 01090087A सहदेवो ऽपि माद्रीम् एव स्वयंवरे विजयां नामोपयेमे 01090087B तस्यां पुत्रम् अजनयत् सुहोत्रं नाम 01090088A भीमसेनस् तु पूर्वम् एव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयाम् आस 01090089A इत्य् एते एकादश पाण्डवानां पुत्राः 01090090A विराटस्य दुहितरम् उत्तरां नामाभिमन्युर् उपयेमे 01090090B तस्याम् अस्य परासुर् गर्भो ऽजायत 01090091A तम् उत्सङ्गेन प्रतिजग्राह पृथा नियोगात् पुरुषोत्तमस्य वासुदेवस्य 01090091B षाण्मासिकं गर्भम् अहम् एनं जीवयिष्यामीति 01090092A संजीवयित्वा चैनम् उवाच 01090092B परिक्षीणे कुले जातो भवत्व् अयं परिक्षिन् नामेति 01090093A परिक्षित् तु खलु माद्रवतीं नामोपयेमे 01090093B तस्याम् अस्य जनमेजयः 01090094A जनमेजयात् तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश् च 01090095A शतानीकस् तु खलु वैदेहीम् उपयेमे 01090095B तस्याम् अस्य जज्ञे पुत्रो ऽश्वमेधदत्तः 01090096a इत्य् एष पूरोर् वंशस् तु पाण्डवानां च कीर्तितः 01090096c पूरोर् वंशम् इमं श्रुत्वा सर्वपापैः प्रमुच्यते 01091001 वैशंपायन उवाच 01091001a इक्ष्वाकुवंशप्रभवो राजासीत् पृथिवीपतिः 01091001c महाभिष इति ख्यातः सत्यवाक् सत्यविक्रमः 01091002a सो ऽश्वमेधसहस्रेण वाजपेयशतेन च 01091002c तोषयाम् आस देवेन्द्रं स्वर्गं लेभे ततः प्रभुः 01091003a ततः कदा चिद् ब्रह्माणम् उपासां चक्रिरे सुराः 01091003c तत्र राजर्षयो आसन् स च राजा महाभिषः 01091004a अथ गङ्गा सरिच्छ्रेष्ठा समुपायात् पितामहम् 01091004c तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् 01091005a ततो ऽभवन् सुरगणाः सहसावाङ्मुखास् तदा 01091005c महाभिषस् तु राजर्षिर् अशङ्को दृष्टवान् नदीम् 01091006a अपध्यातो भगवता ब्रह्मणा स महाभिषः 01091006c उक्तश् च जातो मर्त्येषु पुनर् लोकान् अवाप्स्यसि 01091007a स चिन्तयित्वा नृपतिर् नृपान् सर्वांस् तपोधनान् 01091007c प्रतीपं रोचयाम् आस पितरं भूरिवर्चसम् 01091008a महाभिषं तु तं दृष्ट्वा नदी धैर्याच् च्युतं नृपम् 01091008c तम् एव मनसाध्यायम् उपावर्तत् सरिद्वरा 01091009a सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः 01091009c ददर्श पथि गच्छन्ती वसून् देवान् दिवौकसः 01091010a तथारूपांश् च तान् दृष्ट्वा पप्रच्छ सरितां वरा 01091010c किम् इदं नष्टरूपाः स्थ कच्चित् क्षेमं दिवौकसाम् 01091011a ताम् ऊचुर् वसवो देवाः शप्ताः स्मो वै महानदि 01091011c अल्पे ऽपराधे संरम्भाद् वसिष्ठेन महात्मना 01091012a विमूढा हि वयं सर्वे प्रच्छन्नम् ऋषिसत्तमम् 01091012c संध्यां वसिष्ठम् आसीनं तम् अत्यभिसृताः पुरा 01091013a तेन कोपाद् वयं शप्ता योनौ संभवतेति ह 01091013c न शक्यम् अन्यथा कर्तुं यद् उक्तं ब्रह्मवादिना 01091014a त्वं तस्मान् मानुषी भूत्वा सूष्व पुत्रान् वसून् भुवि 01091014c न मानुषीणां जठरं प्रविशेमाशुभं वयम् 01091015a इत्य् उक्ता तान् वसून् गङ्गा तथेत्य् उक्त्वाब्रवीद् इदम् 01091015c मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति 01091016 वसव ऊचुः 01091016a प्रतीपस्य सुतो राजा शंतनुर् नाम धार्मिकः 01091016c भविता मानुषे लोके स नः कर्ता भविष्यति 01091017 गङ्गोवाच 01091017a ममाप्य् एवं मतं देवा यथावदत मानघाः 01091017c प्रियं तस्य करिष्यामि युष्माकं चैतद् ईप्सितम् 01091018 वसव ऊचुः 01091018a जातान् कुमारान् स्वान् अप्सु प्रक्षेप्तुं वै त्वम् अर्हसि 01091018c यथा नचिरकालं नो निष्कृतिः स्यात् त्रिलोकगे 01091019 गङ्गोवाच 01091019a एवम् एतत् करिष्यामि पुत्रस् तस्य विधीयताम् 01091019c नास्य मोघः संगमः स्यात् पुत्रहेतोर् मया सह 01091020 वसव ऊचुः 01091020a तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् 01091020c तेन वीर्येण पुत्रस् ते भविता तस्य चेप्सितः 01091021a न संपत्स्यति मर्त्येषु पुनस् तस्य तु संततिः 01091021c तस्माद् अपुत्रः पुत्रस् ते भविष्यति स वीर्यवान् 01091022 वैशंपायन उवाच 01091022a एवं ते समयं कृत्वा गङ्गया वसवः सह 01091022c जग्मुः प्रहृष्टमनसो यथासंकल्पम् अञ्जसा 01092001 वैशंपायन उवाच 01092001a ततः प्रतीपो राजा स सर्वभूतहिते रतः 01092001c निषसाद समा बह्वीर् गङ्गातीरगतो जपन् 01092002a तस्य रूपगुणोपेता गङ्गा श्रीर् इव रूपिणी 01092002c उत्तीर्य सलिलात् तस्माल् लोभनीयतमाकृतिः 01092003a अधीयानस्य राजर्षेर् दिव्यरूपा मनस्विनी 01092003c दक्षिणं शालसंकाशम् ऊरुं भेजे शुभानना 01092004a प्रतीपस् तु महीपालस् ताम् उवाच मनस्विनीम् 01092004c करवाणि किं ते कल्याणि प्रियं यत् ते ऽभिकाङ्क्षितम् 01092005 stry उवाच 01092005a त्वाम् अहं कामये राजन् कुरुश्रेष्ठ भजस्व माम् 01092005c त्यागः कामवतीनां हि स्त्रीणां सद्भिर् विगर्हितः 01092006 प्रतीप उवाच 01092006a नाहं परस्त्रियं कामाद् गच्छेयं वरवर्णिनि 01092006c न चासवर्णां कल्याणि धर्म्यं tad viddhi me vratam 01092007 stry उवाच 01092007a नाश्रेयस्य् अस्मि नागम्या न वक्तव्या च कर्हि चित् 01092007c भज मां भजमानां त्वं राजन् कन्यां वरस्त्रियम् 01092008 प्रतीप उवाच 01092008a मयातिवृत्तम् एतत् ते यन् मां चोदयसि प्रियम् 01092008c अन्यथा प्रतिपन्नं मां नाशयेद् धर्मविप्लवः 01092009a प्राप्य दक्षिणम् ऊरुं मे त्वम् आश्लिष्टा वराङ्गने 01092009c अपत्यानां स्नुषाणां च भीरु विद्ध्य् एतद् आसनम् 01092010a सव्यतः कामिनीभागस् त्वया स च विवर्जितः 01092010c तस्माद् अहं नाचरिष्ये त्वयि कामं वराङ्गने 01092011a स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्य् अहम् 01092011c स्नुषापक्षं हि वामोरु त्वम् आगम्य समाश्रिता 01092012 stry उवाच 01092012a एवम् अप्य् अस्तु धर्मज्ञ संयुज्येयं सुतेन ते 01092012c त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् 01092013a पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् 01092013c गुणा न हि मया शक्या वक्तुं वर्षशतैर् अपि 01092013e कुलस्य ये वः प्रस्थितास् तत्साधुत्वम् अनुत्तमम् 01092014a स मे नाभिजनज्ञः स्याद् आचरेयं च यद् विभो 01092014c तत् सर्वम् एव पुत्रस् ते न मीमांसेत कर्हि चित् 01092015a एवं वसन्ती पुत्रे ते वर्धयिष्याम्य् अहं प्रियम् 01092015c पुत्रैः पुण्यैः प्रियैश् चापि स्वर्गं प्राप्स्यति ते सुतः 01092016 वैशंपायन उवाच 01092016a तथेत्य् उक्त्वा तु सा राजंस् तत्रैवान्तरधीयत 01092016c पुत्रजन्म प्रतीक्षंस् तु स राजा तद् अधारयत् 01092017a एतस्मिन्न् एव काले तु प्रतीपः क्षत्रियर्षभः 01092017c तपस् तेपे सुतस्यार्थे सभार्यः कुरुनन्दन 01092018a तयोः समभवत् पुत्रो वृद्धयोः स महाभिषः 01092018c शान्तस्य जज्ञे संतानस् तस्माद् आसीत् स शंतनुः 01092019a संस्मरंश् चाक्षया&l लोकान् विजितान् स्वेन कर्मणा 01092019c पुण्यकर्मकृद् एवासीच् छंतनुः कुरुसत्तम 01092020a प्रतीपः शंतनुं पुत्रं यौवनस्थं ततो ऽन्वशात् 01092020c पुरा मां स्त्री समभ्यागाच् छंतनो भूतये तव 01092021a त्वाम् आव्रजेद् यदि रहः सा पुत्र वरवर्णिनी 01092021c कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया 01092021e सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने 01092022a यच् च कुर्यान् न तत् कार्यं प्रष्टव्या सा त्वयानघ 01092022c मन्नियोगाद् भजन्तीं तां भजेथा इत्य् उवाच तम् 01092023a एवं संदिश्य तनयं प्रतीपः शंतनुं तदा 01092023c स्वे च राज्ये ऽभिषिच्यैनं वनं राजा विवेश ह 01092024a स राजा शंतनुर् धीमान् ख्यातः पृथ्व्यां धनुर्धरः 01092024c बभूव मृगयाशीलः सततं वनगोचरः 01092025a स मृगान् महिषांश् चैव विनिघ्नन् राजसत्तमः 01092025c गङ्गाम् अनुचचारैकः सिद्धचारणसेविताम् 01092026a स कदा चिन् महाराज ददर्श परमस्त्रियम् 01092026c जाज्वल्यमानां वपुषा साक्षात् पद्माम् इव श्रियम् 01092027a सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् 01092027c सूक्ष्माम्बरधराम् एकां पद्मोदरसमप्रभाम् 01092028a तां दृष्ट्वा हृष्टरोमाभूद् विस्मितो रूपसंपदा 01092028c पिबन्न् इव च नेत्राभ्यां नातृप्यत नराधिपः 01092029a सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् 01092029c स्नेहाद् आगतसौहार्दा नातृप्यत विलासिनी 01092030a ताम् उवाच ततो राजा सान्त्वयञ् श्लक्ष्णया गिरा 01092030c देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः 01092031a यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे 01092031c या वा त्वं सुरगर्भाभे भार्या मे भव शोभने 01092032a एतच् छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च 01092032c वसूनां समयं स्मृत्वा अभ्यगच्छद् अनिन्दिता 01092033a उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा 01092033c भविष्यामि महीपाल महिषी ते वशानुगा 01092034a यत् तु कुर्याम् अहं राजञ् शुभं वा यदि वाशुभम् 01092034c न तद् वारयितव्यास्मि न वक्तव्या तथाप्रियम् 01092035a एवं हि वर्तमाने ऽहं त्वयि वत्स्यामि पार्थिव 01092035c वारिता विप्रियं चोक्ता त्यजेयं त्वाम् असंशयम् 01092036a तथेति राज्ञा सा तूक्ता तदा भरतसत्तम 01092036c प्रहर्षम् अतुलं लेभे प्राप्य तं पार्थिवोत्तमम् 01092037a आसाद्य शंतनुस् तां च बुभुजे कामतो वशी 01092037c न प्रष्टव्येति मन्वानो न स तां किं चिद् ऊचिवान् 01092038a स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च 01092038c उपचारेण च रहस् तुतोष जगतीपतिः 01092039a दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी 01092039c मानुषं विग्रहं श्रीमत् कृत्वा सा वरवर्णिनी 01092040a भाग्योपनतकामस्य भार्येवोपस्थिताभवत् 01092040c शंतनो राजसिंहस्य देवराजसमद्युतेः 01092041a संभोगस्नेहचातुर्यैर् हावलास्यैर् मनोहरैः 01092041c राजानं रमयाम् आस यथा रेमे तथैव सः 01092042a स राजा रतिसक्तत्वाद् उत्तमस्त्रीगुणैर् हृतः 01092042c संवत्सरान् ऋतून् मासान् न बुबोध बहून् गतान् 01092043a रममाणस् तया सार्धं यथाकामं जनेश्वरः 01092043c अष्टाव् अजनयत् पुत्रांस् तस्याम् अमरवर्णिनः 01092044a जातं जातं च सा पुत्रं क्षिपत्य् अम्भसि भारत 01092044c प्रीणामि त्वाहम् इत्य् उक्त्वा गङ्गास्रोतस्य् अमज्जयत् 01092045a तस्य तन् न प्रियं राज्ञः शंतनोर् अभवत् तदा 01092045c न च तां किं चनोवाच त्यागाद् भीतो महीपतिः 01092046a अथ ताम् अष्टमे पुत्रे जाते प्रहसिताम् इव 01092046c उवाच राजा दुःखार्तः परीप्सन् पुत्रम् आत्मनः 01092047a मा वधीः कासि कस्यासि किं हिंससि सुतान् इति 01092047c पुत्रघ्नि सुमहत् पापं मा प्रापस् तिष्ठ garhite 01092048 stry उवाच 01092048a पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर 01092048c जीर्णस् तु मम वासो ऽयं यथा स समयः कृतः 01092049a अहं गङ्गा जह्नुसुता महर्षिगणसेविता 01092049c देवकार्यार्थसिद्ध्यर्थम् उषिटाहं त्वया सह 01092050a अष्टेमे वसवो देवा महाभागा महौजसः 01092050c वसिष्ठशापदोषेण मानुषत्वम् उपागताः 01092051a तेषां जनयिता नान्यस् त्वद् ऋते भुवि विद्यते 01092051c मद्विधा मानुषी धात्री न चैवास्तीह का चन 01092052a तस्मात् तज्जननीहेतोर् मानुषत्वम् उपागता 01092052c जनयित्वा वसून् अष्टौ जिता लोकास् त्वयाक्षयाः 01092053a देवानां समयस् त्व् एष वसूनां संश्रुतो मया 01092053c जातं जातं मोक्षयिष्ये जन्मतो मानुषाद् इति 01092054a तत् ते शापाद् विनिर्मुक्ता आपवस्य महात्मनः 01092054c स्वस्ति ते ऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् 01092055a एष पर्यायवासो मे वसूनां संनिधौ कृतः 01092055c मत्प्रसूतं विजानीहि गङ्गादत्तम् इमं सुतम् 01093001 शंतनुर् उवाच 01093001a आपवो नाम को न्व् एष वसूनां किं च दुष्कृतम् 01093001c यस्याभिशापात् ते सर्वे मानुषीं तनुम् आगताः 01093002a अनेन च कुमारेण गङ्गादत्तेन किं कृतम् 01093002c यस्य चैव कृतेनायं मानुषेषु निवत्स्यति 01093003a ईशानाः सर्वलोकस्य वसवस् ते च वै कथम् 01093003c मानुषेषूदपद्यन्त तन् ममाचक्ष्व जाह्नवि 01093004 वैशंपायन उवाच 01093004a सैवम् उक्ता ततो गङ्गा राजानम् इदम् अब्रवीत् 01093004c भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम् 01093005a यं लेभे वरुणः पुत्रं पुरा भरतसत्तम 01093005c वसिष्ठो नाम स मुनिः ख्यात आपव इत्य् उत 01093006a तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् 01093006c मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् 01093007a स वारुणिस् तपस् तेपे तस्मिन् भरतसत्तम 01093007c वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके 01093008a दक्षस्य दुहिता या तु सुरभीत्य् अतिगर्विता 01093008c गां प्रजाता तु सा देवी कश्यपाद् भरतर्षभ 01093009a अनुग्रहार्थं जगतः सर्वकामदुघां वराम् 01093009c तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः 01093010a सा तस्मिंस् तापसारण्ये वसन्ती मुनिसेविते 01093010c चचार रम्ये धर्म्ये च गौर् अपेतभया तदा 01093011a अथ तद् वनम् आजग्मुः कदा चिद् भरतर्षभ 01093011c पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् 01093012a ते सदारा वनं तच् च व्यचरन्त समन्ततः 01093012c रेमिरे रमणीयेषु पर्वतेषु वनेषु च 01093013a तत्रैकस्य तु भार्या वै वसोर् वासवविक्रम 01093013c सा चरन्ती वने तस्मिन् गां ददर्श सुमध्यमा 01093013e या सा वसिष्ठस्य मुनेः सर्वकामधुग् उत्तमा 01093014a सा विस्मयसमाविष्टा शीलद्रविणसंपदा 01093014c दिवे वै दर्शयाम् आस तां गां गोवृषभेक्षण 01093015a स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् 01093015c उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च 01093016a एवंगुणसमायुक्तां वसवे वसुनन्दिनी 01093016c दर्शयाम् आस राजेन्द्र पुरा पौरवनन्दन 01093017a द्यौस् तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम 01093017c उवाच राजंस् तां देवीं तस्या रूपगुणान् वदन् 01093018a एषा गौर् उत्तमा देवि वारुणेर् असितेक्षणे 01093018c ऋषेस् तस्य वरारोहे यस्येदं वनम् उत्तमम् 01093019a अस्याः क्षीरं पिबेन् मर्त्यः स्वादु यो वै सुमध्यमे 01093019c दश वर्षसहस्राणि स जीवेत् स्थिरयौवनः 01093020a एतच् छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा 01093020c तम् उवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् 01093021a अस्ति मे मानुषे लोके नरदेवात्मजा सखी 01093021c नाम्ना जिनवती नाम रूपयौवनशालिनी 01093022a उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः 01093022c दुहिता प्रथिता लोके मानुषे रूपसंपदा 01093023a तस्या हेतोर् महाभाग सवत्सां गां ममेप्सिताम् 01093023c आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन 01093024a यावद् अस्याः पयः पीत्वा सा सखी मम मानद 01093024c मानुषेषु भवत्व् एका जरारोगविवर्जिता 01093025a एतन् मम महाभाग कर्तुम् अर्हस्य् अनिन्दित 01093025c प्रियं प्रियतरं ह्य् अस्मान् नास्ति मे ऽन्यत् कथं चन 01093026a एतच् छ्रुत्वा वचस् तस्या देव्याः प्रियचिकीर्षया 01093026c पृथ्वाद्यैर् भ्रातृभिः सार्धं द्यौस् तदा तां जहार गाम् 01093027a तया कमलपत्राक्ष्या नियुक्तो द्यौस् तदा नृप 01093027c ऋषेस् तस्य तपस् तीव्रं न शशाक निरीक्षितुम् 01093027e हृता गौः सा तदा तेन प्रपातस् तु न तर्कितः 01093028a अथाश्रमपदं प्राप्तः फलान्य् आदाय वारुणिः 01093028c न चापश्यत गां तत्र सवत्सां काननोत्तमे 01093029a ततः स मृगयाम् आस वने तस्मिंस् तपोधनः 01093029c नाध्यगच्छच् च मृगयंस् तां गां मुनिर् उदारधीः 01093030a ज्ञात्वा तथापनीतां तां वसुभिर् दिव्यदर्शनः 01093030c ययौ क्रोधवशं सद्यः शशाप च वसूंस् तदा 01093031a यस्मान् मे वसवो जह्रुर् गां वै दोग्ध्रीं सुवालधिम् 01093031c तस्मात् सर्वे जनिष्यन्ति मानुषेषु न संशयः 01093032a एवं शशाप भगवान् वसूंस् तान् मुनिसत्तमः 01093032c वशं कोपस्य संप्राप्त आपवो भरतर्षभ 01093033a शप्त्वा च तान् महाभागस् तपस्य् एव मनो दधे 01093033c एवं स शप्तवान् राजन् वसून् अष्टौ तपोधनः 01093033e महाप्रभावो ब्रह्मर्षिर् देवान् रोषसमन्वितः 01093034a अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः 01093034c शप्ताः स्म इति जानन्त ऋषिं तम् उपचक्रमुः 01093035a प्रसादयन्तस् तम् ऋषिं वसवः पार्थिवर्षभ 01093035c न लेभिरे च तस्मात् ते प्रसादम् ऋषिसत्तमात् 01093035e आपवात् पुरुषव्याघ्र सर्वधर्मविशारदात् 01093036a उवाच च स धर्मात्मा सप्त यूयं धरादयः 01093036c अनु संवत्सराच् छापमोक्षं वै समवाप्स्यथ 01093037a अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति 01093037c द्यौस् तदा मानुषे लोके दीर्घकालं स्वकर्मणा 01093038a नानृतं तच् चिकीर्षामि युष्मान् क्रुद्धो यद् अब्रुवम् 01093038c न प्रजास्यति चाप्य् एष मानुषेषु महामनाः 01093039a भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः 01093039c पितुः प्रियहिते युक्तः स्त्रीभोगान् वर्जयिष्यति 01093039e एवम् उक्त्वा वसून् सर्वाञ् जगाम भगवान् ऋषिः 01093040a ततो माम् उपजग्मुस् ते समस्ता वसवस् तदा 01093040c अयाचन्त च मां राजन् वरं स च मया कृतः 01093040e जाताञ् जातान् प्रक्षिपास्मान् स्वयं गङ्गे त्वम् अम्भसि 01093041a एवं तेषाम् अहं सम्यक् शप्तानां राजसत्तम 01093041c मोक्षार्थं मानुषाल् लोकाद् यथावत् कृतवत्य् अहम् 01093042a अयं शापाद् ऋषेस् तस्य एक एव नृपोत्तम 01093042c द्यौ राजन् मानुषे लोके चिरं वत्स्यति भारत 01093043a एतद् आख्याय सा देवी तत्रैवान्तरधीयत 01093043c आदाय च कुमारं तं जगामाथ यथेप्सितम् 01093044a स तु देवव्रतो नाम गाङ्गेय इति चाभवत् 01093044c द्विनामा शंतनोः पुत्रः शंतनोर् अधिको गुणैः 01093045a शंतनुश् चापि शोकार्तो जगाम स्वपुरं ततः 01093045c तस्याहं कीर्तयिष्यामि शंतनोर् अमितान् गुणान् 01093046a महाभाग्यं च नृपतेर् भारतस्य यशस्विनः 01093046c यस्येतिहासो द्युतिमान् महाभारतम् उच्यते 01094001 वैशंपायन उवाच 01094001a स एवं शंतनुर् धीमान् देवराजर्षिसत्कृतः 01094001c धर्मात्मा सर्वलोकेषु सत्यवाग् इति विश्रुतः 01094002a दमो दानं क्षमा बुद्धिर् ह्रीर् धृतिस् तेज उत्तमम् 01094002c नित्यान्य् आसन् महासत्त्वे शंतनौ पुरुषर्षभे 01094003a एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः 01094003c आसीद् भरतवंशस्य गोप्ता साधुजनस्य च 01094004a कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः 01094004c धर्म एव परः कामाद् अर्थाच् चेति व्यवस्थितः 01094005a एतान्य् आसन् महासत्त्वे शंतनौ भरतर्षभ 01094005c न चास्य सदृशः कश् चित् क्षत्रियो धर्मतो ऽभवत् 01094006a वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् 01094006c तं महीपा महीपालं राजराज्ये ऽभ्यषेचयन् 01094007a वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः 01094007c प्रति भारतगोप्तारं समपद्यन्त भूमिपाः 01094008a शंतनुप्रमुखैर् गुप्ते लोके नृपतिभिस् तदा 01094008c नियमात् सर्ववर्णानां ब्रह्मोत्तरम् अवर्तत 01094009a ब्रह्म पर्यचरत् क्षत्रं विशः क्षत्रम् अनुव्रताः 01094009c ब्रह्मक्षत्रानुरक्ताश् च शूद्राः पर्यचरन् विशः 01094010a स हास्तिनपुरे रम्ये कुरूणां पुटभेदने 01094010c वसन् सागरपर्यन्ताम् अन्वशाद् वै वसुंधराम् 01094011a स देवराजसदृशो धर्मज्ञः सत्यवाग् ऋजुः 01094011c दानधर्मतपोयोगाच् छ्रिया परमया युतः 01094012a अरागद्वेषसंयुक्तः सोमवत् प्रियदर्शनः 01094012c तेजसा सूर्यसंकाशो वायुवेगसमो जवे 01094012e अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः 01094013a वधः पशुवराहाणां तथैव मृगपक्षिणाम् 01094013c शंतनौ पृथिवीपाले नावर्तत वृथा नृप 01094014a धर्मब्रह्मोत्तरे राज्ये शंतनुर् विनयात्मवान् 01094014c समं शशास भूतानि कामरागविवर्जितः 01094015a देवर्षिपितृयज्ञार्थम् आरभ्यन्त तदा क्रियाः 01094015c न चाधर्मेण केषां चित् प्राणिनाम् अभवद् वधः 01094016a असुखानाम् अनाथानां तिर्यग्योनिषु वर्तताम् 01094016c स एव राजा भूतानां सर्वेषाम् अभवत् पिता 01094017a तस्मिन् कुरुपतिश्रेष्ठे राजराजेश्वरे सति 01094017c श्रिता वाग् अभवत् सत्यं दानधर्माश्रितं मनः 01094018a स समाः षोडशाष्टौ च चतस्रो ऽष्टौ तथापराः 01094018c रतिम् अप्राप्नुवन् स्त्रीषु बभूव वनगोचरः 01094019a तथारूपस् तथाचारस् तथावृत्तस् तथाश्रुतः 01094019c गाङ्गेयस् तस्य पुत्रो ऽभून् नाम्ना देवव्रतो वसुः 01094020a सर्वास्त्रेषु स निष्णातः पार्थिवेष्व् इतरेषु च 01094020c महाबलो महासत्त्वो महावीर्यो महारथः 01094021a स कदा चिन् मृगं विद्ध्वा गङ्गाम् अनुसरन् नदीम् 01094021c भागीरथीम् अल्पजलां शंतनुर् दृष्टवान् नृपः 01094022a तां दृष्ट्वा चिन्तयाम् आस शंतनुः पुरुषर्षभः 01094022c स्यन्दते किं न्व् इयं नाद्य सरिच्छ्रेष्ठा यथा पुरा 01094023a ततो निमित्तम् अन्विच्छन् ददर्श स महामनाः 01094023c कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम् 01094024a दिव्यम् अस्त्रं विकुर्वाणं यथा देवं पुरंदरम् 01094024c कृत्स्नां गङ्गां समावृत्य शरैस् तीक्ष्णैर् अवस्थितम् 01094025a तां शरैर् आवृतां दृष्ट्वा नदीं गङ्गां तदन्तिके 01094025c अभवद् विस्मितो राजा कर्म दृष्ट्वातिमानुषम् 01094026a जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस् तदा 01094026c नोपलेभे स्मृतिं धीमान् अभिज्ञातुं तम् आत्मजम् 01094027a स तु तं पितरं दृष्ट्वा मोहयाम् आस मायया 01094027c संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत 01094028a तद् अद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः 01094028c शङ्कमानः सुतं गङ्गाम् अब्रवीद् दर्शयेति ह 01094029a दर्शयाम् आस तं गङ्गा बिभ्रती रूपम् उत्तमम् 01094029c गृहीत्वा दक्षिणे पाणौ तं कुमारम् अलंकृतम् 01094030a अलंकृताम् आभरणैर् अरजोम्बरधारिणीम् 01094030c दृष्टपूर्वाम् अपि सतीं नाभ्यजानात् स शंतनुः 01094031 गङ्गोवाच 01094031a यं पुत्रम् अष्टमं राजंस् त्वं पुरा मय्य् अजायिथाः 01094031c स ते ऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् 01094032a वेदान् अधिजगे साङ्गान् वसिष्ठाद् एव वीर्यवान् 01094032c कृतास्त्रः परमेष्वासो देवराजसमो युधि 01094033a सुराणां संमतो नित्यम् असुराणां च भारत 01094033c उशना वेद यच् छास्त्रम् अयं तद् वेद सर्वशः 01094034a तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः 01094034c यद् वेद शास्त्रं तच् चापि कृत्स्नम् अस्मिन् प्रतिष्ठितम् 01094034e तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि 01094035a ऋषिः परैर् अनाधृष्यो जामदग्न्यः प्रतापवान् 01094035c यद् अस्त्रं वेद रामश् च तद् अप्य् अस्मिन् प्रतिष्ठितम् 01094036a महेष्वासम् इमं राजन् राजधर्मार्थकोविदम् 01094036c मया दत्तं निजं पुत्रं वीरं वीर गृहान् नय 01094037 वैशंपायन उवाच 01094037a तयैवं समनुज्ञातः पुत्रम् आदाय शंतनुः 01094037c भ्राजमानं यथादित्यम् आययौ स्वपुरं प्रति 01094038a पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम् 01094038c सर्वकामसमृद्धार्थं मेने आत्मानम् आत्मना 01094038e पौरवेषु ततः पुत्रं यौवराज्ये ऽभ्यषेचयत् 01094039a पौरवाञ् शंतनोः पुत्रः पितरं च महायशाः 01094039c राष्ट्रं च रञ्जयाम् आस वृत्तेन भरतर्षभ 01094040a स तथा सह पुत्रेण रममाणो महीपतिः 01094040c वर्तयाम् आस वर्षाणि चत्वार्य् अमितविक्रमः 01094041a स कदा चिद् वनं यातो यमुनाम् अभितो नदीम् 01094041c महीपतिर् अनिर्देश्यम् आजिघ्रद् गन्धम् उत्तमम् 01094042a तस्य प्रभवम् अन्विच्छन् विचचार समन्ततः 01094042c स ददर्श तदा कन्यां दाशानां देवरूपिणीम् 01094043a ताम् अपृच्छत् स दृष्ट्वैव कन्याम् असितलोचनाम् 01094043c कस्य त्वम् असि का चासि किं च भीरु चिकीर्षसि 01094044a साब्रवीद् दाशकन्यास्मि धर्मार्थं वाहये तरीम् 01094044c पितुर् नियोगाद् भद्रं ते दाशराज्ञो महात्मनः 01094045a रूपमाधुर्यगन्धैस् तां संयुक्तां देवरूपिणीम् 01094045c समीक्ष्य राजा दाशेयीं कामयाम् आस शंतनुः 01094046a स गत्वा पितरं तस्या वरयाम् आस तां तदा 01094046c पर्यपृच्छत् ततस् तस्याः पितरं चात्मकारणात् 01094047a स च तं प्रत्युवाचेदं दाशराजो महीपतिम् 01094047c जातमात्रैव मे देया वराय वरवर्णिनी 01094047e हृदि कामस् तु मे कश् चित् तं निबोध जनेश्वर 01094048a यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसे ऽनघ 01094048c सत्यवाग् असि सत्येन समयं कुरु मे ततः 01094049a समयेन प्रदद्यां ते कन्याम् अहम् इमां नृप 01094049c न हि मे त्वत्समः कश् चिद् वरो जातु भविष्यति 01094050 शंतनुर् उवाच 01094050a श्रुत्वा तव वरं दाश व्यवस्येयम् अहं न वा 01094050c दातव्यं चेत् प्रदास्यामि न त्व् अदेयं कथं चन 01094051 दाश उवाच 01094051a अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः 01094051c त्वद् ऊर्ध्वम् अभिषेक्तव्यो नान्यः कश् चन पार्थिव 01094052 वैशंपायन उवाच 01094052a नाकामयत तं दातुं वरं दाशाय शंतनुः 01094052c शरीरजेन तीव्रेण दह्यमानो ऽपि भारत 01094053a स चिन्तयन्न् एव तदा दाशकन्यां महीपतिः 01094053c प्रत्ययाद् धास्तिनपुरं शोकोपहतचेतनः 01094054a ततः कदा चिच् छोचन्तं शंतनुं ध्यानम् आस्थितम् 01094054c पुत्रो देवव्रतो ऽभ्येत्य पितरं वाक्यम् अब्रवीत् 01094055a सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः 01094055c तत् किमर्थम् इहाभीक्ष्णं परिशोचसि दुःखितः 01094055e ध्यायन्न् इव च किं राजन् नाभिभाषसि किं चन 01094056a एवम् उक्तः स पुत्रेण शंतनुः प्रत्यभाषत 01094056c असंशयं ध्यानपरं यथा मात्थ तथास्म्य् उत 01094057a अपत्यं नस् त्वम् एवैकः कुले महति भारत 01094057c अनित्यता च मर्त्यानाम् अतः शोचामि पुत्रक 01094058a कथं चित् तव गाङ्गेय विपत्तौ नास्ति नः कुलम् 01094058c असंशयं त्वम् एवैकः शताद् अपि वरः सुतः 01094059a न चाप्य् अहं वृथा भूयो दारान् कर्तुम् इहोत्सहे 01094059c संतानस्याविनाशाय कामये भद्रम् अस्तु ते 01094059e अनपत्यतैकपुत्रत्वम् इत्य् आहुर् धर्मवादिनः 01094060a अग्निहोत्रं त्रयो वेदा यज्ञाश् च सहदक्षिणाः 01094060c सर्वाण्य् एतान्य् अपत्यस्य कलां नार्हन्ति षोडशीम् 01094061a एवम् एव मनुष्येषु स्याच् च सर्वप्रजास्व् अपि 01094061c यद् अपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः 01094061e एषा त्रयी पुराणानाम् उत्तमानां च शाश्वती 01094062a त्वं च शूरः सदामर्षी शस्त्रनित्यश् च भारत 01094062c नान्यत्र शस्त्रात् तस्मात् ते निधनं विद्यते ऽनघ 01094063a सो ऽस्मि संशयम् आपन्नस् त्वयि शान्ते कथं भवेत् 01094063c इति ते कारणं तात दुःखस्योक्तम् अशेषतः 01094064a ततस् तत् कारणं ज्ञात्वा कृत्स्नं चैवम् अशेषतः 01094064c देवव्रतो महाबुद्धिः प्रययाव् अनुचिन्तयन् 01094065a अभ्यगच्छत् तदैवाशु वृद्धामात्यं पितुर् हितम् 01094065c तम् अपृच्छत् तदाभ्येत्य पितुस् तच् छोककारणम् 01094066a तस्मै स कुरुमुख्याय यथावत् परिपृच्छते 01094066c वरं शशंस कन्यां ताम् उद्दिश्य भरतर्षभ 01094067a ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस् तदा 01094067c अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् 01094068a तं दाशः प्रतिजग्राह विधिवत् प्रतिपूज्य च 01094068c अब्रवीच् चैनम् आसीनं राजसंसदि भारत 01094069a त्वम् एव नाथः पर्याप्तः शंतनोः पुरुषर्षभ 01094069c पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः 01094070a को हि संबन्धकं श्लाघ्यम् ईप्सितं यौनम् ईदृशम् 01094070c अतिक्रामन् न तप्येत साक्षाद् अपि शतक्रतुः 01094071a अपत्यं चैतद् आर्यस्य यो युष्माकं समो गुणैः 01094071c यस्य शुक्रात् सत्यवती प्रादुर्भूता यशस्विनी 01094072a तेन मे बहुशस् तात पिता ते परिकीर्तितः 01094072c अर्हः सत्यवतीं वोढुं सर्वराजसु भारत 01094073a असितो ह्य् अपि देवर्षिः प्रत्याख्यातः पुरा मया 01094073c सत्यवत्या भृशं ह्य् अर्थी स आसीद् ऋषिसत्तमः 01094074a कन्यापितृत्वात् किं चित् तु वक्ष्यामि भरतर्षभ 01094074c बलवत् सपत्नताम् अत्र दोषं पश्यामि केवलम् 01094075a यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा 01094075c न स जातु सुखं जीवेत् त्वयि क्रुद्धे परंतप 01094076a एतावान् अत्र दोषो हि नान्यः कश् चन पार्थिव 01094076c एतज् जानीहि भद्रं ते दानादाने परंतप 01094077a एवम् उक्तस् तु गाङ्गेयस् तद्युक्तं प्रत्यभाषत 01094077c शृण्वतां भूमिपालानां पितुर् अर्थाय भारत 01094078a इदं मे मतम् आदत्स्व सत्यं सत्यवतां वर 01094078c नैव जातो न वाजात ईदृशं वक्तुम् उत्सहेत् 01094079a एवम् एतत् करिष्यामि यथा त्वम् अनुभाषसे 01094079c यो ऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति 01094080a इत्य् उक्तः पुनर् एवाथ तं दाशः प्रत्यभाषत 01094080c चिकीर्षुर् दुष्करं कर्म राज्यार्थे भरतर्षभ 01094081a त्वम् एव नाथः पर्याप्तः शंतनोर् अमितद्युतेः 01094081c कन्यायाश् चैव धर्मात्मन् प्रभुर् दानाय चेश्वरः 01094082a इदं तु वचनं सौम्य कार्यं चैव निबोध मे 01094082c कौमारिकाणां शीलेन वक्ष्याम्य् अहम् अरिंदम 01094083a यत् त्वया सत्यवत्यर्थे सत्यधर्मपरायण 01094083c राजमध्ये प्रतिज्ञातम् अनुरूपं तवैव तत् 01094084a नान्यथा तन् महाबाहो संशयो ऽत्र न कश् चन 01094084c तवापत्यं भवेद् यत् तु तत्र नः संशयो महान् 01094085a तस्य तन् मतम् आज्ञाय सत्यधर्मपरायणः 01094085c प्रत्यजानात् तदा राजन् पितुः प्रियचिकीर्षया 01094086 देवव्रत उवाच 01094086a दाशराज निबोधेदं वचनं मे नृपोत्तम 01094086c शृण्वतां भूमिपालानां यद् ब्रवीमि पितुः कृते 01094087a राज्यं तावत् पूर्वम् एव मया त्यक्तं नराधिप 01094087c अपत्यहेतोर् अपि च करोम्य् एष विनिश्चयम् 01094088a अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति 01094088c अपुत्रस्यापि मे लोका भविष्यन्त्य् अक्षया दिवि 01094089 वैशंपायन उवाच 01094089a तस्य तद् वचनं श्रुत्वा संप्रहृष्टतनूरुहः 01094089c ददानीत्य् एव तं दाशो धर्मात्मा प्रत्यभाषत 01094090a ततो ऽन्तरिक्षे ऽप्सरसो देवाः सर्षिगणास् तथा 01094090c अभ्यवर्षन्त कुसुमैर् भीष्मो ऽयम् इति चाब्रुवन् 01094091a ततः स पितुर् अर्थाय ताम् उवाच यशस्विनीम् 01094091c अधिरोह रथं मातर् गच्छावः स्वगृहान् इति 01094092a एवम् उक्त्वा तु भीष्मस् तां रथम् आरोप्य भामिनीम् 01094092c आगम्य हास्तिनपुरं शंतनोः संन्यवेदयत् 01094093a तस्य तद् दुष्करं कर्म प्रशशंसुर् नराधिपाः 01094093c समेताश् च पृथक् चैव भीष्मो ऽयम् इति चाब्रुवन् 01094094a तद् दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शंतनुः 01094094c स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् 01095001 वैशंपायन उवाच 01095001a ततो विवाहे निर्वृत्ते स राजा शंतनुर् नृपः 01095001c तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत् 01095002a ततः शांतनवो धीमान् सत्यवत्याम् अजायत 01095002c वीरश् चित्राङ्गदो नाम वीर्येण मनुजान् अति 01095003a अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः 01095003c विचित्रवीर्यं राजानं जनयाम् आस वीर्यवान् 01095004a अप्राप्तवति तस्मिंश् च यौवनं भरतर्षभ 01095004c स राजा शंतनुर् धीमान् कालधर्मम् उपेयिवान् 01095005a स्वर्गते शंतनौ भीष्मश् चित्राङ्गदम् अरिंदमम् 01095005c स्थापयाम् आस वै राज्ये सत्यवत्या मते स्थितः 01095006a स तु चित्राङ्गदः शौर्यात् सर्वांश् चिक्षेप पार्थिवान् 01095006c मनुष्यं न हि मेने स कं चित् सदृशम् आत्मनः 01095007a तं क्षिपन्तं सुरांश् चैव मनुष्यान् असुरांस् तथा 01095007c गन्धर्वराजो बलवांस् तुल्यनामाभ्ययात् तदा 01095007e तेनास्य सुमहद् युद्धं कुरुक्षेत्रे बभूव ह 01095008a तयोर् बलवतोस् तत्र गन्धर्वकुरुमुख्ययोः 01095008c नद्यास् तीरे हिरण्वत्याः समास् तिस्रो ऽभवद् रणः 01095009a तस्मिन् विमर्दे तुमुले शस्त्रवृष्टिसमाकुले 01095009c मायाधिको ऽवधीद् वीरं गन्धर्वः कुरुसत्तमम् 01095010a चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् 01095010c अन्ताय कृत्वा गन्धर्वो दिवम् आचक्रमे ततः 01095011a तस्मिन् नृपतिशार्दूले निहते भूरिवर्चसि 01095011c भीष्मः शांतनवो राजन् प्रेतकार्याण्य् अकारयत् 01095012a विचित्रवीर्यं च तदा बालम् अप्राप्तयौवनम् 01095012c कुरुराज्ये महाबाहुर् अभ्यषिञ्चद् अनन्तरम् 01095013a विचित्रवीर्यस् तु तदा भीष्मस्य वचने स्थितः 01095013c अन्वशासन् महाराज पितृपैतामहं पदम् 01095014a स धर्मशास्त्रकुशलो भीष्मं शांतनवं नृपः 01095014c पूजयाम् आस धर्मेण स चैनं प्रत्यपालयत् 01096001 वैशंपायन उवाच 01096001a हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ 01096001c पालयाम् आस तद् राज्यं सत्यवत्या मते स्थितः 01096002a संप्राप्तयौवनं पश्यन् भ्रातरं धीमतां वरम् 01096002c भीष्मो विचित्रवीर्यस्य विवाहायाकरोन् मतिम् 01096003a अथ काशिपतेर् भीष्मः कन्यास् तिस्रो ऽप्सरःसमाः 01096003c शुश्राव सहिता राजन् वृण्वतीर् वै स्वयं वरम् 01096004a ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् 01096004c जगामानुमते मातुः पुरीं वाराणसीं प्रति 01096005a तत्र राज्ञः समुदितान् सर्वतः समुपागतान् 01096005c ददर्श कन्यास् ताश् चैव भीष्मः शंतनुनन्दनः 01096006a कीर्त्यमानेषु राज्ञां तु नामस्व् अथ सहस्रशः 01096006c भीष्मः स्वयं तदा राजन् वरयाम् आस ताः प्रभुः 01096007a उवाच च महीपालान् राजञ् जलदनिःस्वनः 01096007c रथम् आरोप्य ताः कन्या भीष्मः प्रहरतां वरः 01096008a आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः 01096008c अलंकृत्य यथाशक्ति प्रदाय च धनान्य् अपि 01096009a प्रयच्छन्त्य् अपरे कन्यां मिथुनेन गवाम् अपि 01096009c वित्तेन कथितेनान्ये बलेनान्ये ऽनुमान्य च 01096010a प्रमत्ताम् उपयान्त्य् अन्ये स्वयम् अन्ये च विन्दते 01096010c अष्टमं तम् अथो वित्त विवाहं कविभिः स्मृतम् 01096011a स्वयंवरं तु राजन्याः प्रशंसन्त्य् उपयान्ति च 01096011c प्रमथ्य तु हृताम् आहुर् ज्यायसीं धर्मवादिनः 01096012a ता इमाः पृथिवीपाला जिहीर्षामि बलाद् इतः 01096012c ते यतध्वं परं शक्त्या विजयायेतराय वा 01096012e स्थितो ऽहं पृथिवीपाला युद्धाय कृतनिश्चयः 01096013a एवम् उक्त्वा महीपालान् काशिराजं च वीर्यवान् 01096013c सर्वाः कन्याः स कौरव्यो रथम् आरोपयत् स्वकम् 01096013e आमन्त्र्य च स तान् प्रायाच् छीघ्रं कन्याः प्रगृह्य ताः 01096014a ततस् ते पार्थिवाः सर्वे समुत्पेतुर् अमर्षिताः 01096014c संस्पृशन्तः स्वकान् बाहून् दशन्तो दशनच्छदान् 01096015a तेषाम् आभरणान्य् आशु त्वरितानां विमुञ्चताम् 01096015c आमुञ्चतां च वर्माणि संभ्रमः सुमहान् अभूत् 01096016a ताराणाम् इव संपातो बभूव जनमेजय 01096016c भूषणानां च शुभ्राणां कवचानां च सर्वशः 01096017a सवर्मभिर् भूषणैस् ते द्राग् भ्राजद्भिर् इतस् ततः 01096017c सक्रोधामर्षजिह्मभ्रूसकषायदृशस् तथा 01096018a सूतोपक्ळ्प्तान् रुचिरान् सदश्वोद्यतधूर्गतान् 01096018c रथान् आस्थाय ते वीराः सर्वप्रहरणान्विताः 01096018e प्रयान्तम् एकं कौरव्यम् अनुसस्रुर् उदायुधाः 01096019a ततः समभवद् युद्धं तेषां तस्य च भारत 01096019c एकस्य च बहूनां च तुमुलं लोमहर्षणम् 01096020a ते त्व् इषून् दशसाहस्रांस् तस्मै युगपद् आक्षिपन् 01096020c अप्राप्तांश् चैव तान् आशु भीष्मः सर्वांस् तदाच्छिनत् 01096021a ततस् ते पार्थिवाः सर्वे सर्वतः परिवारयन् 01096021c ववर्षुः शरवर्षेण वर्षेणेवाद्रिम् अम्बुदाः 01096022a स तद् बाणमयं वर्षं शरैर् आवार्य सर्वतः 01096022c ततः सर्वान् महीपालान् प्रत्यविध्यत् त्रिभिस् त्रिभिः 01096023a तस्याति पुरुषान् अन्या&l लाघवं रथचारिणः 01096023c रक्षणं चात्मनः संख्ये शत्रवो ऽप्य् अभ्यपूजयन् 01096024a तान् विनिर्जित्य तु रणे सर्वशस्त्रविशारदः 01096024c कन्याभिः सहितः प्रायाद् भारतो भारतान् प्रति 01096025a ततस् तं पृष्ठतो राजञ् शाल्वराजो महारथः 01096025c अभ्याहनद् अमेयात्मा भीष्मं शांतनवं रणे 01096026a वारणं जघने निघ्नन् दन्ताभ्याम् अपरो यथा 01096026c वाशिताम् अनुसंप्राप्तो यूथपो बलिनां वरः 01096027a स्त्रीकाम तिष्ठ तिष्ठेति भीष्मम् आह स पार्थिवः 01096027c शाल्वराजो महाबाहुर् अमर्षेणाभिचोदितः 01096028a ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः 01096028c तद्वाक्याकुलितः क्रोधाद् विधूमो ऽग्निर् इव ज्वलन् 01096029a क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः 01096029c निवर्तयाम् आस रथं शाल्वं प्रति महारथः 01096030a निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते 01096030c प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे 01096031a तौ वृषाव् इव नर्दन्तौ बलिनौ वाशितान्तरे 01096031c अन्योन्यम् अभिवर्तेतां बलविक्रमशालिनौ 01096032a ततो भीष्मं शांतनवं शरैः शतसहस्रशः 01096032c शाल्वराजो नरश्रेष्ठः समवाकिरद् आशुगैः 01096033a पूर्वम् अभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः 01096033c विस्मिताः समपद्यन्त साधु साध्व् इति चाब्रुवन् 01096034a लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः 01096034c अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः 01096035a क्षत्रियाणां तदा वाचः श्रुत्वा परपुरंजयः 01096035c क्रुद्धः शांतनवो भीष्मस् तिष्ठ तिष्ठेत्य् अभाषत 01096036a सारथिं चाब्रवीत् क्रुद्धो याहि यत्रैष पार्थिवः 01096036c यावद् एनं निहन्म्य् अद्य भुजंगम् इव पक्षिराट् 01096037a ततो ऽस्त्रं वारुणं सम्यग् योजयाम् आस कौरवः 01096037c तेनाश्वांश् चतुरो ऽमृद्नाच् छाल्वराज्ञो नराधिप 01096038a अस्त्रैर् अस्त्राणि संवार्य शाल्वराज्ञः स कौरवः 01096038c भीष्मो नृपतिशार्दूल न्यवधीत् तस्य सारथिम् 01096038e अस्त्रेण चाप्य् अथैकेन न्यवधीत् तुरगोत्तमान् 01096039a कन्याहेतोर् नरश्रेष्ठ भीष्मः शांतनवस् तदा 01096039c जित्वा विसर्जयाम् आस जीवन्तं नृपसत्तमम् 01096039e ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ 01096040a राजानो ये च तत्रासन् स्वयंवरदिदृक्षवः 01096040c स्वान्य् एव ते ऽपि राष्ट्राणि जग्मुः परपुरंजय 01096041a एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः 01096041c प्रययौ हास्तिनपुरं यत्र राजा स कौरवः 01096042a सो ऽचिरेणैव कालेन अत्यक्रामन् नराधिप 01096042c वनानि सरितश् चैव शैलांश् च विविधद्रुमान् 01096043a अक्षतः क्षपयित्वारीन् संख्ये ऽसंख्येयविक्रमः 01096043c आनयाम् आस काश्यस्य सुताः सागरगासुतः 01096044a स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः 01096044c यथा दुहितरश् चैव प्रतिगृह्य ययौ कुरून् 01096045a ताः सर्वा गुणसंपन्ना भ्राता भ्रात्रे यवीयसे 01096045c भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः 01096046a सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् 01096046c भ्रातुर् विचित्रवीर्यस्य विवाहायोपचक्रमे 01096046e सत्यवत्या सह मिथः कृत्वा निश्चयम् आत्मवान् 01096047a विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता 01096047c ज्येष्ठा तासाम् इदं वाक्यम् अब्रवीद् ध सती तदा 01096048a मया सौभपतिः पूर्वं मनसाभिवृतः पतिः 01096048c तेन चास्मि वृता पूर्वम् एष कामश् च मे पितुः 01096049a मया वरयितव्यो ऽभूच् छाल्वस् तस्मिन् स्वयंवरे 01096049c एतद् विज्ञाय धर्मज्ञ ततस् त्वं धर्मम् आचर 01096050a एवम् उक्तस् तया भीष्मः कन्यया विप्रसंसदि 01096050c चिन्ताम् अभ्यगमद् वीरो युक्तां तस्यैव कर्मणः 01096051a स विनिश्चित्य धर्मज्ञो ब्राह्मणैर् वेदपारगैः 01096051c अनुजज्ञे तदा ज्येष्टाम् अम्बां काशिपतेः सुताम् 01096052a अम्बिकाम्बालिके भार्ये प्रादाद् भ्रात्रे यवीयसे 01096052c भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा 01096053a तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः 01096053c विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत 01096054a ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे 01096054c रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे 01096055a आत्मनः प्रतिरूपो ऽसौ लब्धः पतिर् इति स्थिते 01096055c विचित्रवीर्यं कल्याणं पूजयाम् आसतुस् तु ते 01096056a स चाश्विरूपसदृशो देवसत्त्वपराक्रमः 01096056c सर्वासाम् एव नारीणां चित्तप्रमथनो ऽभवत् 01096057a ताभ्यां सह समाः सप्त विहरन् पृथिवीपतिः 01096057c विचित्रवीर्यस् तरुणो यक्ष्माणं समपद्यत 01096058a सुहृदां यतमानानाम् आप्तैः सह चिकित्सकैः 01096058c जगामास्तम् इवादित्यः कौरव्यो यमसादनम् 01096059a प्रेतकार्याणि सर्वाणि तस्य सम्यग् अकारयत् 01096059c राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः 01096059e ऋत्विग्भिः सहितो भीष्मः सर्वैश् च कुरुपुंगवैः 01097001 वैशंपायन उवाच 01097001a ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी 01097001c पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत 01097002a धर्मं च पितृवंशं च मातृवंशं च मानिनी 01097002c प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यम् अब्रवीत् 01097003a शंतनोर् धर्मनित्यस्य कौरव्यस्य यशस्विनः 01097003c त्वयि पिण्डश् च कीर्तिश् च संतानं च प्रतिष्ठितम् 01097004a यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् 01097004c यथा चायुर् ध्रुवं सत्ये त्वयि धर्मस् तथा ध्रुवः 01097005a वेत्थ धर्मांश् च धर्मज्ञ समासेनेतरेण च 01097005c विविधास् त्वं श्रुतीर् वेत्थ वेत्थ वेदांश् च सर्वशः 01097006a व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये 01097006c प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोर् इव 01097007a तस्मात् सुभृशम् आश्वस्य त्वयि धर्मभृतां वर 01097007c कार्ये त्वां विनियोक्ष्यामि तच् छ्रुत्वा कर्तुम् अर्हसि 01097008a मम पुत्रस् तव भ्राता वीर्यवान् सुप्रियश् च ते 01097008c बाल एव गतः स्वर्गम् अपुत्रः पुरुषर्षभ 01097009a इमे महिष्यौ भ्रातुस् ते काशिराजसुते शुभे 01097009c रूपयौवनसंपन्ने पुत्रकामे च भारत 01097010a तयोर् उत्पादयापत्यं संतानाय कुलस्य नः 01097010c मन्नियोगान् महाभाग धर्मं कर्तुम् इहार्हसि 01097011a राज्ये चैवाभिषिच्यस्व भारतान् अनुशाधि च 01097011c दारांश् च कुरु धर्मेण मा निमज्जीः पितामहान् 01097012a तथोच्यमानो मात्रा च सुहृद्भिश् च परंतपः 01097012c प्रत्युवाच स धर्मात्मा धर्म्यम् एवोत्तरं वचः 01097013a असंशयं परो धर्मस् त्वया मातर् उदाहृतः 01097013c त्वम् अपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् 01097014a जानासि च यथावृत्तं शुल्कहेतोस् त्वदन्तरे 01097014c स सत्यवति सत्यं ते प्रतिजानाम्य् अहं पुनः 01097015a परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः 01097015c यद् वाप्य् अधिकम् एताभ्यां न तु सत्यं कथं चन 01097016a त्यजेच् च पृथिवी गन्धम् आपश् च रसम् आत्मनः 01097016c ज्योतिस् तथा त्यजेद् रूपं वायुः स्पर्शगुणं त्यजेत् 01097017a प्रभां समुत्सृजेद् अर्को धूमकेतुस् तथोष्णताम् 01097017c त्यजेच् छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् 01097018a विक्रमं वृत्रहा जह्याद् धर्मं जह्याच् च धर्मराट् 01097018c न त्व् अहं सत्यम् उत्स्रष्टुं व्यवसेयं कथं चन 01097019a एवम् उक्ता तु पुत्रेण भूरिद्रविणतेजसा 01097019c माता सत्यवती भीष्मम् उवाच तदनन्तरम् 01097020a जानामि ते स्थितिं सत्ये परां सत्यपराक्रम 01097020c इच्छन् सृजेथास् त्री&l लोकान् अन्यांस् त्वं स्वेन तेजसा 01097021a जानामि चैव सत्यं तन् मदर्थं यद् अभाषथाः 01097021c आपद्धर्मम् अवेक्षस्व वह पैतामहीं धुरम् 01097022a यथा ते कुलतन्तुश् च धर्मश् च न पराभवेत् 01097022c सुहृदश् च प्रहृष्येरंस् तथा कुरु परंतप 01097023a लालप्यमानां ताम् एवं कृपणां पुत्रगृद्धिनीम् 01097023c धर्माद् अपेतं ब्रुवतीं भीष्मो भूयो ऽब्रवीद् इदम् 01097024a राज्ञि धर्मान् अवेक्षस्व मा नः सर्वान् व्यनीनशः 01097024c सत्याच् च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते 01097025a शंतनोर् अपि संतानं यथा स्याद् अक्षयं भुवि 01097025c तत् ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् 01097026a श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः 01097026c आपद्धर्मार्थकुशलैर् लोकतन्त्रम् अवेक्ष्य च 01098001 भीष्म उवाच 01098001a जामदग्न्येन रामेण पितुर् वधम् अमृष्यता 01098001c क्रुद्धेन च महाभागे हैहयाधिपतिर् हतः 01098001e शतानि दश बाहूनां निकृत्तान्य् अर्जुनस्य वै 01098002a पुनश् च धनुर् आदाय महास्त्राणि प्रमुञ्चता 01098002c निर्दग्धं क्षत्रम् असकृद् रथेन जयता महीम् 01098003a एवम् उच्चावचैर् अस्त्रैर् भार्गवेण महात्मना 01098003c त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा 01098004a ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः 01098004c उत्पादितान्य् अपत्यानि ब्राह्मणैर् नियतात्मभिः 01098005a पाणिग्राहस्य तनय इति वेदेषु निश्चितम् 01098005c धर्मं मनसि संस्थाप्य ब्राह्मणांस् ताः समभ्ययुः 01098005e लोके ऽप्य् आचरितो दृष्टः क्षत्रियाणां पुनर्भवः 01098006a अथोतथ्य इति ख्यात आसीद् धीमान् ऋषिः पुरा 01098006c ममता नाम तस्यासीद् भार्या परमसंमता 01098007a उतथ्यस्य यवीयांस् तु पुरोधास् त्रिदिवौकसाम् 01098007c बृहस्पतिर् बृहत्तेजा ममतां सो ऽन्वपद्यत 01098008a उवाच ममता तं तु देवरं वदतां वरम् 01098008c अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यताम् इति 01098009a अयं च मे महाभाग कुक्षाव् एव बृहस्पते 01098009c औतथ्यो वेदम् अत्रैव षडङ्गं प्रत्यधीयत 01098010a अमोघरेतास् त्वं चापि नूनं भवितुम् अर्हसि 01098010c तस्माद् एवंगते ऽद्य त्वम् उपारमितुम् अर्हसि 01098011a एवम् उक्तस् तया सम्यग् बृहत्तेजा बृहस्पतिः 01098011c कामात्मानं तदात्मानं न शशाक नियच्छितुम् 01098012a संबभूव ततः कामी तया सार्धम् अकामया 01098012c उत्सृजन्तं तु तं रेतः स गर्भस्थो ऽभ्यभाषत 01098013a भोस् तात कन्यस वदे द्वयोर् नास्त्य् अत्र संभवः 01098013c अमोघशुक्रश् च भवान् पूर्वं चाहम् इहागतः 01098014a शशाप तं ततः क्रुद्ध एवम् उक्तो बृहस्पतिः 01098014c उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवान् ऋषिः 01098015a यस्मात् त्वम् ईदृशे काले सर्वभूतेप्सिते सति 01098015c एवम् आत्थ वचस् तस्मात् तमो दीर्घं प्रवेक्ष्यसि 01098016a स वै दीर्घतमा नाम शापाद् ऋषिर् अजायत 01098016c बृहस्पतेर् बृहत्कीर्तेर् बृहस्पतिर् इवौजसा 01098017a स पुत्राञ् जनयाम् आस गौतमादीन् महायशाः 01098017c ऋषेर् उतथ्यस्य तदा संतानकुलवृद्धये 01098018a लोभमोहाभिभूतास् ते पुत्रास् तं गौतमादयः 01098018c काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् 01098019a न स्याद् अन्धश् च वृद्धश् च भर्तव्यो ऽयम् इति स्म ते 01098019c चिन्तयित्वा ततः क्रूराः प्रतिजग्मुर् अथो गृहान् 01098020a सो ऽनुस्रोतस् तदा राजन् प्लवमान ऋषिस् ततः 01098020c जगाम सुबहून् देशान् अन्धस् तेनोडुपेन ह 01098021a तं तु राजा बलिर् नाम सर्वधर्मविशारदः 01098021c अपश्यन् मज्जनगतः स्रोतसाभ्याशम् आगतम् 01098022a जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः 01098022c ज्ञात्वा चैनं स वव्रे ऽथ पुत्रार्थं मनुजर्षभ 01098023a संतानार्थं महाभाग भार्यासु मम मानद 01098023c पुत्रान् धर्मार्थकुशलान् उत्पादयितुम् अर्हसि 01098024a एवम् उक्तः स तेजस्वी तं तथेत्य् उक्तवान् ऋषिः 01098024c तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत् तदा 01098025a अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह 01098025c स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत् तदा 01098026a तस्यां काक्षीवदादीन् स शूद्रयोनाव् ऋषिर् वशी 01098026c जनयाम् आस धर्मात्मा पुत्रान् एकादशैव तु 01098027a काक्षीवदादीन् पुत्रांस् तान् दृष्ट्वा सर्वान् अधीयतः 01098027c उवाच तम् ऋषिं राजा ममैत इति वीर्यवान् 01098028a नेत्य् उवाच महर्षिस् तं ममैवैत इति ब्रुवन् 01098028c शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः 01098029a अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव 01098029c अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे 01098030a ततः प्रसादयाम् आस पुनस् तम् ऋषिसत्तमम् 01098030c बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत् पुनः 01098031a तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीम् अथाब्रवीत् 01098031c भविष्यति कुमारस् ते तेजस्वी सत्यवाग् इति 01098032a तत्राङ्गो नाम राजर्षिः सुदेष्णायाम् अजायत 01098032c एवम् अन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि 01098033a जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः 01098033c एतच् छ्रुत्वा त्वम् अप्य् अत्र मातः कुरु यथेप्सितम् 01099001 भीष्म उवाच 01099001a पुनर् भरतवंशस्य हेतुं संतानवृद्धये 01099001c वक्ष्यामि नियतं मातस् तन् मे निगदतः शृणु 01099002a ब्राह्मणो गुणवान् कश् चिद् धनेनोपनिमन्त्र्यताम् 01099002c विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत् प्रजाः 01099003 वैशंपायन उवाच 01099003a ततः सत्यवती भीष्मं वाचा संसज्जमानया 01099003c विहसन्तीव सव्रीडम् इदं वचनम् अब्रवीत् 01099004a सत्यम् एतन् महाबाहो यथा वदसि भारत 01099004c विश्वासात् ते प्रवक्ष्यामि संतानाय कुलस्य च 01099004e न ते शक्यम् अनाख्यातुम् आपद् धीयं तथाविधा 01099005a त्वम् एव नः कुले धर्मस् त्वं सत्यं त्वं परा गतिः 01099005c तस्मान् निशम्य वाक्यं मे कुरुष्व यद् अनन्तरम् 01099006a धर्मयुक्तस्य धर्मात्मन् पितुर् आसीत् तरी मम 01099006c सा कदा चिद् अहं तत्र गता प्रथमयौवने 01099007a अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः 01099007c आजगाम तरीं धीमांस् तरिष्यन् यमुनां नदीम् 01099008a स तार्यमाणो यमुनां माम् उपेत्याब्रवीत् तदा 01099008c सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु 01099009a तम् अहं शापभीता च पितुर् भीता च भारत 01099009c वरैर् असुलभैर् उक्ता न प्रत्याख्यातुम् उत्सहे 01099010a अभिभूय स मां बालां तेजसा वशम् आनयत् 01099010c तमसा लोकम् आवृत्य नौगताम् एव भारत 01099011a मत्स्यगन्धो महान् आसीत् पुरा मम जुगुप्सितः 01099011c तम् अपास्य शुभं गन्धम् इमं प्रादात् स मे मुनिः 01099012a ततो माम् आह स मुनिर् गर्भम् उत्सृज्य मामकम् 01099012c द्वीपे ऽस्या एव सरितः कन्यैव त्वं भविष्यसि 01099013a पाराशर्यो महायोगी स बभूव महान् ऋषिः 01099013c कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः 01099014a यो व्यस्य वेदांश् चतुरस् तपसा भगवान् ऋषिः 01099014c लोके व्यासत्वम् आपेदे कार्ष्ण्यात् कृष्णत्वम् एव च 01099015a सत्यवादी शमपरस् तपस्वी दग्धकिल्बिषः 01099015c स नियुक्तो मया व्यक्तं त्वया च अमितद्युते 01099015e भ्रातुः क्षेत्रेषु कल्याणम् अपत्यं जनयिष्यति 01099016a स हि माम् उक्तवांस् तत्र स्मरेः कृत्येषु माम् इति 01099016c तं स्मरिष्ये महाबाहो यदि भीष्म त्वम् इच्छसि 01099017a तव ह्य् अनुमते भीष्म नियतं स महातपाः 01099017c विचित्रवीर्यक्षेत्रेषु पुत्रान् उत्पादयिष्यति 01099018a महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिर् अब्रवीत् 01099018c धर्मम् अर्थं च कामं च त्रीन् एतान् यो ऽनुपश्यति 01099019a अर्थम् अर्थानुबन्धं च धर्मं धर्मानुबन्धनम् 01099019c कामं कामानुबन्धं च विपरीतान् पृथक् पृथक् 01099019e यो विचिन्त्य धिया सम्यग् व्यवस्यति स बुद्धिमान् 01099020a तद् इदं धर्मयुक्तं च हितं चैव कुलस्य नः 01099020c उक्तं भवत्या यच् छ्रेयः परमं रोचते मम 01099021a ततस् तस्मिन् प्रतिज्ञाते भीष्मेण कुरुनन्दन 01099021c कृष्णद्वैपायनं काली चिन्तयाम् आस वै मुनिम् 01099022a स वेदान् विब्रुवन् धीमान् मातुर् विज्ञाय चिन्तितम् 01099022c प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन 01099023a तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् 01099023c परिष्वज्य च बाहुभ्यां प्रस्नवैर् अभिषिच्य च 01099023e मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् 01099024a ताम् अद्भिः परिषिच्यार्तां महर्षिर् अभिवाद्य च 01099024c मातरं पूर्वजः पुत्रो व्यासो वचनम् अब्रवीत् 01099025a भवत्या यद् अभिप्रेतं तद् अहं कर्तुम् आगतः 01099025c शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव 01099026a तस्मै पूजां ततो ऽकार्षीत् पुरोधाः परमर्षये 01099026c स च तां प्रतिजग्राह विधिवन् मन्त्रपूर्वकम् 01099027a तम् आसनगतं माता पृष्ट्वा कुशलम् अव्ययम् 01099027c सत्यवत्य् अभिवीक्ष्यैनम् उवाचेदम् अनन्तरम् 01099028a मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे 01099028c तेषां पिता यथा स्वामी तथा माता न संशयः 01099029a विधातृविहितः स त्वं यथा मे प्रथमः सुतः 01099029c विचित्रवीर्यो ब्रह्मर्षे तथा मे ऽवरजः सुतः 01099030a यथैव पितृतो भीष्मस् तथा त्वम् अपि मातृतः 01099030c भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे 01099031a अयं शांतनवः सत्यं पालयन् सत्यविक्रमः 01099031c बुद्धिं न कुरुते ऽपत्ये तथा राज्यानुशासने 01099032a स त्वं व्यपेक्षया भ्रातुः संतानाय कुलस्य च 01099032c भीष्मस्य चास्य वचनान् नियोगाच् च ममानघ 01099033a अनुक्रोशाच् च भूतानां सर्वेषां रक्षणाय च 01099033c आनृशंस्येन यद् ब्रूयां तच् छ्रुत्वा कर्तुम् अर्हसि 01099034a यवीयसस् तव भ्रातुर् भार्ये सुरसुतोपमे 01099034c रूपयौवनसंपन्ने पुत्रकामे च धर्मतः 01099035a तयोर् उत्पादयापत्यं समर्थो ह्य् असि पुत्रक 01099035c अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च 01099036 व्यास उवाच 01099036a वेत्थ धर्मं सत्यवति परं चापरम् एव च 01099036c यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः 01099037a तस्माद् अहं त्वन्नियोगाद् धर्मम् उद्दिश्य कारणम् 01099037c ईप्सितं ते करिष्यामि दृष्टं ह्य् एतत् पुरातनम् 01099038a भ्रातुः पुत्रान् प्रदास्यामि मित्रावरुणयोः समान् 01099038c व्रतं चरेतां ते देव्यौ निर्दिष्टम् इह यन् मया 01099039a संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः 01099039c न हि माम् अव्रतोपेता उपेयात् का चिद् अङ्गना 01099040 सत्यवत्य् उवाच 01099040a यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु 01099040c अराजकेषु राष्ट्रेषु नास्ति वृष्टिर् न देवताः 01099041a कथम् अराजकं राष्ट्रं शक्यं धारयितुं प्रभो 01099041c तस्माद् गर्भं समाधत्स्व भीष्मस् तं वर्धयिष्यति 01099042 व्यास उवाच 01099042a यदि पुत्रः प्रदातव्यो मया क्षिप्रम् अकालिकम् 01099042c विरूपतां मे सहताम् एतद् अस्याः परं व्रतम् 01099043a यदि मे सहते गन्धं रूपं वेषं तथा वपुः 01099043c अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् 01099044 वैशंपायन उवाच 01099044a समागमनम् आकाङ्क्षन्न् इति सो ऽन्तर्हितो मुनिः 01099044c ततो ऽभिगम्य सा देवी स्नुषां रहसि संगताम् 01099044e धर्म्यम् अर्थसमायुक्तम् उवाच वचनं हितम् 01099045a कौसल्ये धर्मतन्त्रं यद् ब्रवीमि त्वां निबोध मे 01099045c भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात् 01099046a व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम् 01099046c भीष्मो बुद्धिम् अदान् मे ऽत्र धर्मस्य च विवृद्धये 01099047a सा च बुद्धिस् तवाधीना पुत्रि ज्ञातं मयेति ह 01099047c नष्टं च भारतं वंशं पुनर् एव समुद्धर 01099048a पुत्रं जनय सुश्रोणि देवराजसमप्रभम् 01099048c स हि राज्यधुरं गुर्वीम् उद्वक्ष्यति कुलस्य नः 01099049a सा धर्मतो ऽनुनीयैनां कथं चिद् धर्मचारिणीम् 01099049c भोजयाम् आस विप्रांश् च देवर्षीन् अतिथींस् तथा 01100001 वैशंपायन उवाच 01100001a ततः सत्यवती काले वधूं स्नाताम् ऋतौ तदा 01100001c संवेशयन्ती शयने शनकैर् वाक्यम् अब्रवीत् 01100002a कौसल्ये देवरस् ते ऽस्ति सो ऽद्य त्वानुप्रवेक्ष्यति 01100002c अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति 01100003a श्वश्र्वास् तद् वचनं श्रुत्वा शयाना शयने शुभे 01100003c साचिन्तयत् तदा भीष्मम् अन्यांश् च कुरुपुंगवान् 01100004a ततो ऽम्बिकायां प्रथमं नियुक्तः सत्यवाग् ऋषिः 01100004c दीप्यमानेषु दीपेषु शयनं प्रविवेश ह 01100005a तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने 01100005c बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् 01100006a संबभूव तया रात्रौ मातुः प्रियचिकीर्षया 01100006c भयात् काशिसुता तं तु नाशक्नोद् अभिवीक्षितुम् 01100007a ततो निष्क्रान्तम् आसाद्य माता पुत्रम् अथाब्रवीत् 01100007c अप्य् अस्यां गुणवान् पुत्र राजपुत्रो भविष्यति 01100008a निशम्य तद् वचो मातुर् व्यासः परमबुद्धिमान् 01100008c प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः 01100009a नागायुतसमप्राणो विद्वान् राजर्षिसत्तमः 01100009c महाभागो महावीर्यो महाबुद्धिर् भविष्यति 01100010a तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः 01100010c किं तु मातुः स वैगुण्याद् अन्ध एव भविष्यति 01100011a तस्य तद् वचनं श्रुत्वा माता पुत्रम् अथाब्रवीत् 01100011c नान्धः कुरूणां नृपतिर् अनुरूपस् तपोधन 01100012a ज्ञातिवंशस्य गोप्तारं pitqNAM वंशवर्धनम् 01100012c द्वितीयं कुरुवंशस्य राजानं दातुम् अर्हसि 01100013a स तथेति प्रतिज्ञाय निश्चक्राम महातपाः 01100013c सापि कालेन कौसल्या सुषुवे ऽन्धं तम् आत्मजम् 01100014a पुनर् एव तु सा देवी परिभाष्य स्नुषां ततः 01100014c ऋषिम् आवाहयत् सत्या यथापूर्वम् अनिन्दिता 01100015a ततस् तेनैव विधिना महर्षिस् ताम् अपद्यत 01100015c अम्बालिकाम् अथाभ्यागाद् ऋषिं दृष्ट्वा च सापि तम् 01100015e विषण्णा पाण्डुसंकाशा समपद्यत भारत 01100016a तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य पार्थिव 01100016c व्यासः सत्यवतीपुत्र इदं वचनम् अब्रवीत् 01100017a यस्मात् पाण्डुत्वम् आपन्ना विरूपं प्रेक्ष्य माम् अपि 01100017c तस्माद् एष सुतस् तुभ्यं पाण्डुर् एव भविष्यति 01100018a नाम चास्य तद् एवेह भविष्यति शुभानने 01100018c इत्य् उक्त्वा स निराक्रामद् भगवान् ऋषिसत्तमः 01100019a ततो निष्क्रान्तम् आलोक्य सत्या पुत्रम् अभाषत 01100019c शशंस स पुनर् मात्रे तस्य बालस्य पाण्डुताम् 01100020a तं माता पुनर् एवान्यम् एकं पुत्रम् अयाचत 01100020c तथेति च महर्षिस् तां मातरं प्रत्यभाषत 01100021a ततः कुमारं सा देवी प्राप्तकालम् अजीजनत् 01100021c पाण्डुं लक्षणसंपन्नं दीप्यमानम् इव श्रिया 01100021e तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः 01100022a ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् 01100022c सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् 01100022e नाकरोद् वचनं देव्या भयात् सुरसुतोपमा 01100023a ततः स्वैर् भूषणैर् दासीं भूषयित्वाप्सरोपमाम् 01100023c प्रेषयाम् आस कृष्णाय ततः काशिपतेः सुता 01100024a दासी ऋषिम् अनुप्राप्तं प्रत्युद्गम्याभिवाद्य च 01100024c संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह 01100025a कामोपभोगेन तु स तस्यां तुष्टिम् अगाद् ऋषिः 01100025c तया सहोषितो रात्रिं महर्षिः प्रीयमाणया 01100026a उत्तिष्ठन्न् अब्रवीद् एनाम् अभुजिष्या भविष्यसि 01100026c अयं च ते शुभे गर्भः श्रीमान् उदरम् आगतः 01100026e धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः 01100027a स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः 01100027c धृतराष्ट्रस्य च भ्राता पाण्डोश् चामितबुद्धिमान् 01100028a धर्मो विदुररूपेण शापात् तस्य महात्मनः 01100028c माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः 01100029a स धर्मस्यानृणो भूत्वा पुनर् मात्रा समेत्य च 01100029c तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत 01100030a एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनाद् अपि 01100030c जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः 01101001 जनमेजय उवाच 01101001a किं कृतं कर्म धर्मेण येन शापम् उपेयिवान् 01101001c कस्य शापाच् च ब्रह्मर्षे शूद्रयोनाव् अजायत 01101002 वैशंपायन उवाच 01101002a बभूव ब्राह्मणः कश् चिन् माण्डव्य इति विश्रुतः 01101002c धृतिमान् सर्वधर्मज्ञः सत्ये तपसि च स्थितः 01101003a स आश्रमपदद्वारि वृक्षमूले महातपाः 01101003c ऊर्ध्वबाहुर् महायोगी तस्थौ मौनव्रतान्वितः 01101004a तस्य कालेन महता तस्मिंस् तपसि तिष्ठतः 01101004c तम् आश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः 01101004e अनुसार्यमाणा बहुभी रक्षिभिर् भरतर्षभ 01101005a ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम 01101005c निधाय च भयाल् लीनास् तत्रैवान्वागते बले 01101006a तेषु लीनेष्व् अथो शीघ्रं ततस् तद् रक्षिणां बलम् 01101006c आजगाम ततो ऽपश्यंस् तम् ऋषिं तस्करानुगाः 01101007a तम् अपृच्छंस् ततो राजंस् तथावृत्तं तपोधनम् 01101007c कतरेण पथा याता दस्यवो द्विजसत्तम 01101007e तेन गच्छामहे ब्रह्मन् पथा शीघ्रतरं वयम् 01101008a तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः 01101008c न किं चिद् वचनं राजन्न् अवदत् साध्व् असाधु वा 01101009a ततस् ते राजपुरुषा विचिन्वानास् तदाश्रमम् 01101009c ददृशुस् तत्र संलीनांस् तांश् चोरान् द्रव्यम् एव च 01101010a ततः शङ्का समभवद् रक्षिणां तं मुनिं प्रति 01101010c संयम्यैनं ततो राज्ञे दस्यूंश् चैव न्यवेदयन् 01101011a तं राजा सह तैश् चोरैर् अन्वशाद् वध्यताम् इति 01101011c स वध्यघातैर् अज्ञातः शूले प्रोतो महातपाः 01101012a ततस् ते शूलम् आरोप्य तं मुनिं रक्षिणस् तदा 01101012c प्रतिजग्मुर् महीपालं धनान्य् आदाय तान्य् अथ 01101013a शूलस्थः स तु धर्मात्मा कालेन महता ततः 01101013c निराहारो ऽपि विप्रर्षिर् मरणं नाभ्युपागमत् 01101013e धारयाम् आस च प्राणान् ऋषींश् च समुपानयत् 01101014a शूलाग्रे तप्यमानेन तपस् तेन महात्मना 01101014c संतापं परमं जग्मुर् मुनयो ऽथ परंतप 01101015a ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः 01101015c दर्शयन्तो यथाशक्ति तम् अपृच्छन् द्विजोत्तमम् 01101015e श्रोतुम् इच्छामहे ब्रह्मन् किं पापं कृतवान् असि 01101016a ततः स मुनिशार्दूलस् तान् उवाच तपोधनान् 01101016c दोषतः कं गमिष्यामि न हि मे ऽन्यो ऽपराध्यति 01101017a राजा च तम् ऋषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः 01101017c प्रसादयाम् आस तदा शूलस्थम् ऋषिसत्तमम् 01101018a यन् मयापकृतं मोहाद् अज्ञानाद् ऋषिसत्तम 01101018c प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुम् अर्हसि 01101019a एवम् उक्तस् ततो राज्ञा प्रसादम् अकरोन् मुनिः 01101019c कृतप्रसादो राजा तं ततः समवतारयत् 01101020a अवतार्य च शूलाग्रात् तच् छूलं निश्चकर्ष ह 01101020c अशक्नुवंश् च निष्क्रष्टुं शूलं मूले स चिच्छिदे 01101021a स तथान्तर्गतेनैव शूलेन व्यचरन् मुनिः 01101021c स तेन तपसा लोकान् विजिग्ये दुर्लभान् परैः 01101021e अणीमाण्डव्य इति च ततो लोकेषु कथ्यते 01101022a स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् 01101022c आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः 01101023a किं नु तद् दुष्कृतं कर्म मया कृतम् अजानता 01101023c यस्येयं फलनिर्वृत्तिर् ईदृश्य् आसादिता मया 01101023e शीघ्रम् आचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् 01101024 धर्म उवाच 01101024a पतंगकानां पुच्छेषु त्वयेषीका प्रवेशिता 01101024c कर्मणस् तस्य ते प्राप्तं फलम् एतत् तपोधन 01101025 अणीमाण्डव्य उवाच 01101025a अल्पे ऽपराधे विपुलो मम दण्डस् त्वया कृतः 01101025c शूद्रयोनाव् अतो धर्म मानुषः संभविष्यसि 01101026a मर्यादां स्थापयाम्य् अद्य लोके धर्मफलोदयाम् 01101026c आ चतुर्दशमाद् वर्षान् न भविष्यति पातकम् 01101026e परेण कुर्वताम् एवं दोष एव भविष्यति 01101027 वैशंपायन उवाच 01101027a एतेन त्व् अपराधेन शापात् तस्य महात्मनः 01101027c धर्मो विदुररूपेण शूद्रयोनाव् अजायत 01101028a धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः 01101028c दीर्घदर्शी शमपरः कुरूणां च हिते रतः 01102001 वैशंपायन उवाच 01102001a तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् 01102001c कुरवो ऽथ कुरुक्षेत्रं त्रयम् एतद् अवर्धत 01102002a ऊर्ध्वसस्याभवद् भूमिः सस्यानि फलवन्ति च 01102002c यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः 01102003a वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः 01102003c गन्धवन्ति च माल्यानि रसवन्ति फलानि च 01102004a वणिग्भिश् चावकीर्यन्त नगराण्य् अथ शिल्पिभिः 01102004c शूराश् च कृतविद्याश् च सन्तश् च सुखिनो ऽभवन् 01102005a नाभवन् दस्यवः के चिन् नाधर्मरुचयो जनाः 01102005c प्रदेशेष्व् अपि राष्ट्राणां कृतं युगम् अवर्तत 01102006a दानक्रियाधर्मशीला यज्ञव्रतपरायणाः 01102006c अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास् तदा 01102007a मानक्रोधविहीनाश् च जना लोभविवर्जिताः 01102007c अन्योन्यम् अभ्यवर्धन्त धर्मोत्तरम् अवर्तत 01102008a तन् महोदधिवत् पूर्णं नगरं वै व्यरोचत 01102008c द्वारतोरणनिर्यूहैर् युक्तम् अभ्रचयोपमैः 01102008e प्रासादशतसंबाधं महेन्द्रपुरसंनिभम् 01102009a नदीषु वनखण्डेषु वापीपल्वलसानुषु 01102009c काननेषु च रम्येषु विजह्रुर् मुदिता जनाः 01102010a उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस् तदा 01102010c विस्पर्धमाना व्यचरंस् तथा सिद्धर्षिचारणैः 01102010e नाभवत् कृपणः कश् चिन् नाभवन् विधवाः स्त्रियः 01102011a तस्मिञ् जनपदे रम्ये बहवः कुरुभिः कृताः 01102011c कूपारामसभावाप्यो ब्राह्मणावसथास् तथा 01102011e भीष्मेण शास्त्रतो राजन् सर्वतः परिरक्षिते 01102012a बभूव रमणीयश् च चैत्ययूपशताङ्कितः 01102012c स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः 01102012e भीष्मेण विहितं राष्ट्रे धर्मचक्रम् अवर्तत 01102013a क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् 01102013c पौरजानपदाः सर्वे बभूवुः सततोत्सवाः 01102014a गृहेषु कुरुमुख्यानां पौराणां च नराधिप 01102014c दीयतां भुज्यतां चेति वाचो ऽश्रूयन्त सर्वशः 01102015a धृतराष्ट्रश् च पाण्डुश् च विदुरश् च महामतिः 01102015c जन्मप्रभृति भीष्मेण पुत्रवत् परिपालिताः 01102016a संस्कारैः संस्कृतास् ते तु व्रताध्ययनसंयुताः 01102016c श्रमव्यायामकुशलाः समपद्यन्त यौवनम् 01102017a धनुर्वेदे ऽश्वपृष्ठे च गदायुद्धे ऽसिचर्मणि 01102017c तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः 01102018a इतिहासपुराणेषु नानाशिक्षासु चाभिभो 01102018c वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः 01102019a पाण्डुर् धनुषि विक्रान्तो नरेभ्यो ऽभ्यधिको ऽभवत् 01102019c अत्य् अन्यान् बलवान् आसीद् धृतराष्ट्रो महीपतिः 01102020a त्रिषु लोकेषु न त्व् आसीत् कश् चिद् विदुरसंमितः 01102020c धर्मनित्यस् ततो राजन् धर्मे च परमं गतः 01102021a प्रनष्टं शंतनोर् वंशं समीक्ष्य पुनर् उद्धृतम् 01102021c ततो निर्वचनं लोके सर्वराष्ट्रेष्व् अवर्तत 01102022a वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् 01102022c सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् 01102023a धृतराष्ट्रस् त्व् अचक्षुष्ट्वाद् राज्यं न प्रत्यपद्यत 01102023c करणत्वाच् च विदुरः पाण्डुर् आसीन् महीपतिः 01103001 भीष्म उवाच 01103001a गुणैः समुदितं सम्यग् इदं नः प्रथितं कुलम् 01103001c अत्य् अन्यान् पृथिवीपालान् पृथिव्याम् अधिराज्यभाक् 01103002a रक्षितं राजभिः पूर्वैर् धर्मविद्भिर् महात्मभिः 01103002c नोत्सादम् अगमच् चेदं कदा चिद् इह नः कुलम् 01103003a मया च सत्यवत्या च कृष्णेन च महात्मना 01103003c समवस्थापितं भूयो युष्मासु कुलतन्तुषु 01103004a वर्धते तद् इदं पुत्र कुलं सागरवद् यथा 01103004c तथा मया विधातव्यं त्वया चैव विशेषतः 01103005a श्रूयते यादवी कन्या अनुरूपा कुलस्य नः 01103005c सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च 01103006a कुलीना रूपवत्यश् च नाथवत्यश् च सर्वशः 01103006c उचिताश् चैव संबन्धे ते ऽस्माकं क्षत्रियर्षभाः 01103007a मन्ये वरयितव्यास् ता इत्य् अहं धीमतां वर 01103007c संतानार्थं कुलस्यास्य यद् वा विदुर मन्यसे 01103008 विदुर उवाच 01103008a भवान् पिता भवान् माता भवान् नः परमो गुरुः 01103008c तस्मात् स्वयं कुलस्यास्य विचार्य कुरु यद् धितम् 01103009 वैशंपायन उवाच 01103009a अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् 01103009c आराध्य वरदं देवं भगनेत्रहरं हरम् 01103009e गान्धारी किल पुत्राणां शतं लेभे वरं शुभा 01103010a इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः 01103010c ततो गान्धारराजस्य प्रेषयाम् आस भारत 01103011a अचक्षुर् इति तत्रासीत् सुबलस्य विचारणा 01103011c कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः 01103011e ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् 01103012a गान्धारी त्व् अपि शुश्राव धृतराष्ट्रम् अचक्षुषम् 01103012c आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत 01103013a ततः सा पट्टम् आदाय कृत्वा बहुगुणं शुभा 01103013c बबन्ध नेत्रे स्वे राजन् पतिव्रतपरायणा 01103013e नात्यश्नीयां पतिम् अहम् इत्य् एवं कृतनिश्चया 01103014a ततो गान्धारराजस्य पुत्रः शकुनिर् अभ्ययात् 01103014c स्वसारं परया लक्ष्म्या युक्ताम् आदाय कौरवान् 01103015a दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् 01103015c पुनर् आयात् स्वनगरं भीष्मेण प्रतिपूजितः 01103016a गान्धार्य् अपि वरारोहा शीलाचारविचेष्टितैः 01103016c तुष्टिं कुरूणां सर्वेषां जनयाम् आस भारत 01103017a वृत्तेनाराध्य तान् सर्वान् पतिव्रतपरायणा 01103017c वाचापि पुरुषान् अन्यान् सुव्रता नान्वकीर्तयत् 01104001 वैशंपायन उवाच 01104001a शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् 01104001c तस्य कन्या पृथा नाम रूपेणासदृशी भुवि 01104002a पैतृष्वसेयाय स ताम् अनपत्याय वीर्यवान् 01104002c अग्र्यम् अग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् 01104003a अग्रजातेति तां कन्याम् अग्र्यानुग्रहकाङ्क्षिणे 01104003c प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने 01104004a सा नियुक्ता पितुर् गेहे देवतातिथिपूजने 01104004c उग्रं पर्यचरद् घोरं ब्राह्मणं संशितव्रतम् 01104005a निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः 01104005c तम् उग्रं संशितात्मानं सर्वयत्नैर् अतोषयत् 01104006a तस्यै स प्रददौ मन्त्रम् आपद्धर्मान्ववेक्षया 01104006c अभिचाराभिसंयुक्तम् अब्रवीच् चैव तां मुनिः 01104007a यं यं देवं त्वम् एतेन मन्त्रेणावाहयिष्यसि 01104007c तस्य तस्य प्रसादेन पुत्रस् तव भविष्यति 01104008a तथोक्ता सा तु विप्रेण तेन कौतूहलात् तदा 01104008c कन्या सती देवम् अर्कम् आजुहाव यशस्विनी 01104009a सा ददर्श तम् आयान्तं भास्करं लोकभावनम् 01104009c विस्मिता चानवद्याङ्गी दृष्ट्वा तन् महद् अद्भुतम् 01104010a प्रकाशकर्मा तपनस् तस्यां गर्भं दधौ ततः 01104010c अजीजनत् ततो वीरं सर्वशस्त्रभृतां वरम् 01104010e आमुक्तकवचः श्रीमान् देवगर्भः श्रियावृतः 01104011a सहजं कवचं बिभ्रत् कुण्डलोद्द्योतिताननः 01104011c अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः 01104012a प्रादाच् च तस्याः कन्यात्वं पुनः स परमद्युतिः 01104012c दत्त्वा च ददतां श्रेष्ठो दिवम् आचक्रमे ततः 01104013a गूहमानापचारं तं बन्धुपक्षभयात् तदा 01104013c उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् 01104014a तम् उत्सृष्टं तदा गर्भं राधाभर्ता महायशाः 01104014c पुत्रत्वे कल्पयाम् आस सभार्यः सूतनन्दनः 01104015a नामधेयं च चक्राते तस्य बालस्य ताव् उभौ 01104015c वसुना सह जातो ऽयं वसुषेणो भवत्व् इति 01104016a स वर्धमानो बलवान् सर्वास्त्रेषूद्यतो ऽभवत् 01104016c आ पृष्ठतापाद् आदित्यम् उपतस्थे स वीर्यवान् 01104017a यस्मिन् काले जपन्न् आस्ते स वीरः सत्यसंगरः 01104017c नादेयं ब्राह्मणेष्व् आसीत् तस्मिन् काले महात्मनः 01104018a तम् इन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः 01104018c कुण्डले प्रार्थयाम् आस कवचं च महाद्युतिः 01104019a उत्कृत्य विमनाः स्वाङ्गात् कवचं रुधिरस्रवम् 01104019c कर्णस् तु कुण्डले छित्त्वा प्रायच्छत् स कृताञ्जलिः 01104020a शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यम् अब्रवीत् 01104020c देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् 01104020e यस्मै क्षेप्स्यसि रुष्टः सन् सो ऽनया न भविष्यति 01104021a पुरा नाम तु तस्यासीद् वसुषेण इति श्रुतम् 01104021c ततो वैकर्तनः कर्णः कर्मणा तेन सो ऽभवत् 01105001 वैशंपायन उवाच 01105001a रूपसत्त्वगुणोपेता धर्मारामा महाव्रता 01105001c दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे 01105002a सिंहदंष्ट्रं गजस्कन्धम् ऋषभाक्षं महाबलम् 01105002c भूमिपालसहस्राणां मध्ये पाण्डुम् अविन्दत 01105003a स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः 01105003c युयुजे ऽमितसौभाग्यः पौलोम्या मघवान् इव 01105004a यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् 01105004c विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता 01105005a सर्वराजसु विख्याता रूपेणासदृशी भुवि 01105005c पाण्डोर् अर्थे परिक्रीता धनेन महता तदा 01105005e विवाहं कारयाम् आस भीष्मः पाण्डोर् महात्मनः 01105006a सिंहोरस्कं गजस्कन्धम् ऋषभाक्षं मनस्विनम् 01105006c पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि 01105007a कृतोद्वाहस् ततः पाण्डुर् बलोत्साहसमन्वितः 01105007c जिगीषमाणो वसुधां ययौ शत्रून् अनेकशः 01105008a पूर्वम् आगस्कृतो गत्वा दशार्णाः समरे जिताः 01105008c पाण्डुना नरसिंहेन कौरवाणां यशोभृता 01105009a ततः सेनाम् उपादाय पाण्डुर् नानाविधध्वजाम् 01105009c प्रभूतहस्त्यश्वरथां पदातिगणसंकुलाम् 01105010a आगस्कृत् सर्ववीराणां वैरी सर्वमहीभृताम् 01105010c गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः 01105011a ततः कोशं समादाय वाहनानि बलानि च 01105011c पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः 01105012a तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ 01105012c स्वबाहुबलवीर्येण कुरूणाम् अकरोद् यशः 01105013a तं शरौघमहाज्वालम् अस्त्रार्चिषम् अरिंदमम् 01105013c पाण्डुपावकम् आसाद्य व्यदह्यन्त नराधिपाः 01105014a ते ससेनाः ससेनेन विध्वंसितबला नृपाः 01105014c पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः 01105015a तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः 01105015c तम् एकं मेनिरे शूरं देवेष्व् इव पुरंदरम् 01105016a तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः 01105016c उपाजग्मुर् धनं गृह्य रत्नानि विविधानि च 01105017a मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा 01105017c गोरत्नान्य् अश्वरत्नानि रथरत्नानि कुञ्जरान् 01105018a खरोष्ट्रमहिषांश् चैव यच् च किं चिद् अजाविकम् 01105018c तत् सर्वं प्रतिजग्राह राजा नागपुराधिपः 01105019a तद् आदाय ययौ पाण्डुः पुनर् मुदितवाहनः 01105019c हर्षयिष्यन् स्वराष्ट्राणि पुरं च गजसाह्वयम् 01105020a शंतनो राजसिंहस्य भरतस्य च धीमतः 01105020c प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनर् उद्धृतः 01105021a ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च 01105021c ते नागपुरसिंहेन पाण्डुना करदाः कृताः 01105022a इत्य् अभाषन्त राजानो राजामात्याश् च संगताः 01105022c प्रतीतमनसो हृष्टाः पौरजानपदैः सह 01105023a प्रत्युद्ययुस् तं संप्राप्तं सर्वे भीष्मपुरोगमाः 01105023c ते नदूरम् इवाध्वानं गत्वा नागपुरालयाः 01105023e आवृतं ददृशुर् लोकं हृष्टा बहुविधैर् जनैः 01105024a नानायानसमानीतै रत्नैर् उच्चावचैस् तथा 01105024c हस्त्यश्वरथरत्नैश् च गोभिर् उष्ट्रैर् अथाविकैः 01105024e नान्तं ददृशुर् आसाद्य भीष्मेण सह कौरवाः 01105025a सो ऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः 01105025c यथार्हं मानयाम् आस पौरजानपदान् अपि 01105026a प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् 01105026c पुत्रम् आसाद्य भीष्मस् तु हर्षाद् अश्रूण्य् अवर्तयत् 01105027a स तूर्यशतसंघानां भेरीणां च महास्वनैः 01105027c हर्षयन् सर्वशः पौरान् विवेश गजसाह्वयम् 01106001 वैशंपायन उवाच 01106001a धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् 01106001c भीष्माय सत्यवत्यै च मात्रे चोपजहार सः 01106002a विदुराय च वै पाण्डुः प्रेषयाम् आस तद् धनम् 01106002c सुहृदश् चापि धर्मात्मा धनेन समतर्पयत् 01106003a ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् 01106003c शुभैः पाण्डुजितै रत्नैस् तोषयाम् आस भारत 01106004a ननन्द माता कौसल्या तम् अप्रतिमतेजसम् 01106004c जयन्तम् इव पौलोमी परिष्वज्य नरर्षभम् 01106005a तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः 01106005c अश्वमेधशतैर् ईजे धृतराष्ट्रो महामखैः 01106006a संप्रयुक्तश् च कुन्त्या च माद्र्या च भरतर्षभ 01106006c जिततन्द्रीस् तदा पाण्डुर् बभूव वनगोचरः 01106007a हित्वा प्रासादनिलयं शुभानि शयनानि च 01106007c अरण्यनित्यः सततं बभूव मृगयापरः 01106008a स चरन् दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः 01106008c उवास गिरिपृष्ठेषु महाशालवनेषु च 01106009a रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् 01106009c करेण्वोर् इव मध्यस्थः श्रीमान् पौरंदरो गजः 01106010a भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् 01106010c विचित्रकवचं वीरं परमास्त्रविदं नृपम् 01106010e देवो ऽयम् इत्य् अमन्यन्त चरन्तं वनवासिनः 01106011a तस्य कामांश् च भोगांश् च नरा नित्यम् अतन्द्रिताः 01106011c उपजह्रुर् वनान्तेषु धृतराष्ट्रेण चोदिताः 01106012a अथ पारशवीं कन्यां देवकस्य महीपतेः 01106012c रूपयौवनसंपन्नां स शुश्रावापगासुतः 01106013a ततस् तु वरयित्वा ताम् आनाय्य पुरुषर्षभः 01106013c विवाहं कारयाम् आस विदुरस्य महामतेः 01106014a तस्यां चोत्पादयाम् आस विदुरः कुरुनन्दनः 01106014c पुत्रान् विनयसंपन्नान् आत्मनः सदृशान् गुणैः 01107001 वैशंपायन उवाच 01107001a ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय 01107001c धृतराष्ट्रस्य वैश्यायाम् एकश् चापि शतात् परः 01107002a पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः 01107002c देवेभ्यः समपद्यन्त संतानाय कुलस्य वै 01107003 जनमेजय उवाच 01107003a कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम 01107003c कियता चैव कालेन तेषाम् आयुश् च किं परम् 01107004a कथं चैकः स वैश्यायां धृतराष्ट्रसुतो ऽभवत् 01107004c कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् 01107004e आनुकूल्ये वर्तमानां धृतराष्ट्रो ऽत्यवर्तत 01107005a कथं च शप्तस्य सतः पाण्डोस् तेन महात्मना 01107005c समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः 01107006a एतद् विद्वन् यथावृत्तं विस्तरेण तपोधन 01107006c कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु 01107007 वैशंपायन उवाच 01107007a क्षुच्छ्रमाभिपरिग्लानं द्वैपायनम् उपस्थितम् 01107007c तोषयाम् आस गान्धारी व्यासस् तस्यै वरं ददौ 01107008a सा वव्रे सदृशं भर्तुः पुत्राणां शतम् आत्मनः 01107008c ततः कालेन सा गर्भं धृतराष्ट्राद् अथाग्रहीत् 01107009a संवत्सरद्वयं तं तु गान्धारी गर्भम् आहितम् 01107009c अप्रजा धारयाम् आस ततस् तां दुःखम् आविशत् 01107010a श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् 01107010c उदरस्यात्मनः स्थैर्यम् उपलभ्यान्वचिन्तयत् 01107011a अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः 01107011c सोदरं पातयाम् आस गान्धारी दुःखमूर्च्छिता 01107012a ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता 01107012c द्विवर्षसंभृतां कुक्षौ ताम् उत्स्रष्टुं प्रचक्रमे 01107013a अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् 01107013c तां स मांसमयीं पेशीं ददर्श जपतां वरः 01107014a ततो ऽब्रवीत् सौबलेयीं किम् इदं ते चिकीर्षितम् 01107014c सा चात्मनो मतं सत्यं शशंस परमर्षये 01107015a ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् 01107015c दुःखेन परमेणेदम् उदरं पातितं मया 01107016a शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा 01107016c इयं च मे मांसपेशी जाता पुत्रशताय वै 01107017 व्यास उवाच 01107017a एवम् एतत् सौबलेयि नैतज् जात्व् अन्यथा भवेत् 01107017c वितथं नोक्तपूर्वं मे स्वैरेष्व् अपि कुतो ऽन्यथा 01107018a घृतपूर्णं कुण्डशतं क्षिप्रम् एव विधीयताम् 01107018c शीताभिर् अद्भिर् अष्ठीलाम् इमां च परिषिञ्चत 01107019 वैशंपायन उवाच 01107019a सा सिच्यमाना अष्ठीला अभवच् छतधा तदा 01107019c अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथग् एव तु 01107020a एकाधिकशतं पूर्णं यथायोगं विशां पते 01107020c मांसपेश्यास् तदा राजन् क्रमशः कालपर्ययात् 01107021a ततस् तांस् तेषु कुण्डेषु गर्भान् अवदधे तदा 01107021c स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात् ततः 01107022a शशास चैव भगवान् कालेनैतावता पुनः 01107022c विघट्टनीयान्य् एतानि कुण्डानीति स्म सौबलीम् 01107023a इत्य् उक्त्वा भगवान् व्यासस् तथा प्रतिविधाय च 01107023c जगाम तपसे धीमान् हिमवन्तं शिलोच्चयम् 01107024a जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः 01107024c जन्मतस् तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः 01107025a जातमात्रे सुते तस्मिन् धृतराष्ट्रो ऽब्रवीद् इदम् 01107025c समानीय बहून् विप्रान् भीष्मं विदुरम् एव च 01107026a युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः 01107026c प्राप्तः स्वगुणतो राज्यं न तस्मिन् वाच्यम् अस्ति नः 01107027a अयं त्व् अनन्तरस् तस्माद् अपि राजा भविष्यति 01107027c एतद् धि ब्रूत मे सत्यं यद् अत्र भविता ध्रुवम् 01107028a वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत 01107028c क्रव्यादाः प्राणदन् घोराः शिवाश् चाशिवशंसिनः 01107029a लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः 01107029c ते ऽब्रुवन् ब्राह्मणा राजन् विदुरश् च महामतिः 01107030a व्यक्तं कुलान्तकरणो भवितैष सुतस् तव 01107030c तस्य शान्तिः परित्यागे पुष्ट्या त्व् अपनयो महान् 01107031a शतम् एकोनम् अप्य् अस्तु पुत्राणां ते महीपते 01107031c एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च 01107032a त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् 01107032c ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् 01107033a स तथा विदुरेणोक्तस् तैश् च सर्वैर् द्विजोत्तमैः 01107033c न चकार तथा राजा पुत्रस्नेहसमन्वितः 01107034a ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव 01107034c मासमात्रेण संजज्ञे कन्या चैका शताधिका 01107035a गान्धार्यां क्लिश्यमानायाम् उदरेण विवर्धता 01107035c धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत् किल 01107036a तस्मिन् संवत्सरे राजन् धृतराष्ट्रान् महायशाः 01107036c जज्ञे धीमांस् ततस् तस्यां युयुत्सुः करणो नृप 01107037a एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः 01107037c महारथानां वीराणां कन्या चैकाथ दुःशला 01108001 जनमेजय उवाच 01108001a ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो 01108001c धृतराष्ट्रस्य पुत्राणाम् आनुपूर्व्येण कीर्तय 01108002 वैशंपायन उवाच 01108002a दुर्योधनो युयुत्सुश् च राजन् दुःशासनस् तथा 01108002c दुःसहो दुःशलश् चैव जलसंधः समः सहः 01108003a विन्दानुविन्दौ दुर्धर्षः सुबाहुर् दुष्प्रधर्षणः 01108003c दुर्मर्षणो दुर्मुखश् च दुष्कर्णः कर्ण एव च 01108004a विविंशतिर् विकर्णश् च जलसंधः सुलोचनः 01108004c चित्रोपचित्रौ चित्राक्षश् चारुचित्रः शरासनः 01108005a दुर्मदो दुष्प्रगाहश् च विवित्सुर् विकटः समः 01108005c ऊर्णनाभः सुनाभश् च तथा नन्दोपनन्दकौ 01108006a सेनापतिः सुषेणश् च कुण्डोदरमहोदरौ 01108006c चित्रबाणश् चित्रवर्मा सुवर्मा दुर्विमोचनः 01108007a अयोबाहुर् महाबाहुश् चित्राङ्गश् चित्रकुण्डलः 01108007c भीमवेगो भीमबलो बलाकी बलवर्धनः 01108008a उग्रायुधो भीमकर्मा कनकायुर् दृढायुधः 01108008c दृढवर्मा दृढक्षत्रः सोमकीर्तिर् अनूदरः 01108009a दृढसंधो जरासंधः सत्यसंधः सदःसुवाक् 01108009c उग्रश्रवा अश्वसेनः सेनानीर् दुष्पराजयः 01108010a अपराजितः पण्डितको विशालाक्षो दुरावरः 01108010c दृढहस्तः सुहस्तश् च वातवेगसुवर्चसौ 01108011a आदित्यकेतुर् बह्वाशी नागदन्तोग्रयायिनौ 01108011c कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः 01108012a उग्रो भीमरथो वीरो वीरबाहुर् अलोलुपः 01108012c अभयो रौद्रकर्मा च तथा दृढरथस् त्रयः 01108013a अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः 01108013c दीर्घबाहुर् महाबाहुर् व्यूढोरुः कनकध्वजः 01108014a कुण्डाशी विरजाश् चैव दुःशला च शताधिका 01108014c एतद् एकशतं राजन् कन्या चैका प्रकीर्तिता 01108015a नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप 01108015c सर्वे त्व् अतिरथाः शूराः सर्वे युद्धविशारदाः 01108016a सर्वे वेदविदश् चैव राजशास्त्रेषु कोविदाः 01108016c सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः 01108017a सर्वेषाम् अनुरूपाश् च कृता दारा महीपते 01108017c धृतराष्ट्रेण समये समीक्ष्य विधिवत् तदा 01108018a दुःशलां समये राजा सिन्धुराजाय भारत 01108018c जयद्रथाय प्रददौ सौबलानुमते तदा 01109001 जनमेजय उवाच 01109001a कथितो धार्तराष्ट्राणाम् आर्षः संभव उत्तमः 01109001c अमानुषो मानुषाणां भवता ब्रह्मवित्तम 01109002a नामधेयानि चाप्य् एषां कथ्यमानानि भागशः 01109002c त्वत्तः श्रुतानि मे ब्रह्मन् पाण्डवानां तु कीर्तय 01109003a ते हि सर्वे महात्मानो देवराजपराक्रमाः 01109003c त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः 01109004a तस्माद् इच्छाम्य् अहं श्रोतुम् अतिमानुषकर्मणाम् 01109004c तेषाम् आजननं सर्वं वैशंपायन कीर्तय 01109005 वैशंपायन उवाच 01109005a राजा पाण्डुर् महारण्ये मृगव्यालनिषेविते 01109005c वने मैथुनकालस्थं ददर्श मृगयूथपम् 01109006a ततस् तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः 01109006c निर्बिभेद शरैस् तीक्ष्णैः पाण्डुः पञ्चभिर् आशुगैः 01109007a स च राजन् महातेजा ऋषिपुत्रस् तपोधनः 01109007c भार्यया सह तेजस्वी मृगरूपेण संगतः 01109008a संसक्तस् तु तया मृग्या मानुषीम् ईरयन् गिरम् 01109008c क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः 01109009 मृग उवाच 01109009a काममन्युपरीतापि बुद्ध्यङ्गरहितापि च 01109009c वर्जयन्ति नृशंसानि पापेष्व् अभिरता नराः 01109010a न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः 01109010c विधिपर्यागतान् अर्थान् प्रज्ञा न प्रतिपद्यते 01109011a शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत 01109011c कामलोभाभिभूतस्य कथं ते चलिता मतिः 01109012 पाण्डुर् उवाच 01109012a शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता 01109012c राज्ञां मृग न मां मोहात् त्वं गर्हयितुम् अर्हसि 01109013a अच्छद्मनामायया च मृगाणां वध इष्यते 01109013c स एव धर्मो राज्ञां तु तद् विद्वान् किं नु गर्हसे 01109014a अगस्त्यः सत्रम् आसीनश् चचार मृगयाम् ऋषिः 01109014c आरण्यान् सर्वदैवत्यान् मृगान् प्रोक्ष्य महावने 01109015a प्रमाणदृष्टधर्मेण कथम् अस्मान् विगर्हसे 01109015c अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता 01109016 मृग उवाच 01109016a न रिपून् वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् 01109016c रन्ध्र एषां विशेषेण वधकालः प्रशस्यते 01109017 पाण्डुर् उवाच 01109017a प्रमत्तम् अप्रमत्तं वा विवृतं घ्नन्ति चौजसा 01109017c उपायैर् इषुभिस् तीक्ष्णैः कस्मान् मृग विगर्हसे 01109018 मृग उवाच 01109018a नाहं घ्नन्तं मृगान् राजन् विगर्हे आत्मकारणात् 01109018c मैथुनं तु प्रतीक्ष्यं मे स्यात् त्वयेहानृशंसतः 01109019a सर्वभूतहिते काले सर्वभूतेप्सिते तथा 01109019c को हि विद्वान् मृगं हन्याच् चरन्तं मैथुनं वने 01109019e पुरुषार्थफलं कान्तं यत् त्वया वितथं कृतम् 01109020a पौरवाणाम् RSINAM च तेषाम् अक्लिष्टकर्मणाम् 01109020c वंशे जातस्य कौरव्य नानुरूपम् इदं तव 01109021a नृशंसं कर्म सुमहत् सर्वलोकविगर्हितम् 01109021c अस्वर्ग्यम् अयशस्यं च अधर्मिष्ठं च भारत 01109022a स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् 01109022c नार्हस् त्वं सुरसंकाश कर्तुम् अस्वर्ग्यम् ईदृशम् 01109023a त्वया नृशंसकर्तारः पापाचाराश् च मानवाः 01109023c निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः 01109024a किं कृतं ते नरश्रेष्ठ निघ्नतो माम् अनागसम् 01109024c मुनिं मूलफलाहारं मृगवेषधरं नृप 01109024e वसमानम् अरण्येषु नित्यं शमपरायणम् 01109025a त्वयाहं हिंसितो यस्मात् तस्मात् त्वाम् अप्य् असंशयम् 01109025c द्वयोर् नृशंसकर्तारम् अवशं काममोहितम् 01109025e जीवितान्तकरो भाव एवम् एवागमिष्यति 01109026a अहं हि किंदमो नाम तपसाप्रतिमो मुनिः 01109026c व्यपत्रपन् मनुष्याणां मृग्यां मैथुनम् आचरम् 01109027a मृगो भूत्वा मृगैः सार्धं चरामि गहने वने 01109027c न तु ते ब्रह्महत्येयं भविष्यत्य् अविजानतः 01109027e मृगरूपधरं हत्वा माम् एवं काममोहितम् 01109028a अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशम् एव हि 01109028c प्रियया सह संवासं प्राप्य कामविमोहितः 01109028e त्वम् अप्य् अस्याम् अवस्थायां प्रेतलोकं गमिष्यसि 01109029a अन्तकाले च संवासं यया गन्तासि कान्तया 01109029c प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् 01109029e भक्त्या मतिमतां श्रेष्ठ सैव त्वाम् अनुयास्यति 01109030a वर्तमानः सुखे दुःखं यथाहं प्रापितस् त्वया 01109030c तथा सुखं त्वां संप्राप्तं दुःखम् अभ्यागमिष्यति 01109031 वैशंपायन उवाच 01109031a एवम् उक्त्वा सुदुःखार्तो जीवितात् स व्ययुज्यत 01109031c मृगः पाण्डुश् च शोकार्तः क्षणेन समपद्यत 01110001 वैशंपायन उवाच 01110001a तं व्यतीतम् अतिक्रम्य राजा स्वम् इव बान्धवम् 01110001c सभार्यः शोकदुःखार्तः पर्यदेवयद् आतुरः 01110002 पाण्डुर् उवाच 01110002a सताम् अपि कुले जाताः कर्मणा बत दुर्गतिम् 01110002c प्राप्नुवन्त्य् अकृतात्मानः कामजालविमोहिताः 01110003a शश्वद् धर्मात्मना जातो बाल एव पिता मम 01110003c जीवितान्तम् अनुप्राप्तः कामात्मैवेति नः श्रुतम् 01110004a तस्य कामात्मनः क्षेत्रे राज्ञः संयतवाग् ऋषिः 01110004c कृष्णद्वैपायनः साक्षाद् भगवान् माम् अजीजनत् 01110005a तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा 01110005c त्यक्तस्य देवैर् अनयान् मृगयायां दुरात्मनः 01110006a मोक्षम् एव व्यवस्यामि बन्धो हि व्यसनं महत् 01110006c सुवृत्तिम् अनुवर्तिष्ये ताम् अहं पितुर् अव्ययाम् 01110006e अतीव तपसात्मानं योजयिष्याम्य् असंशयम् 01110007a तस्माद् एको ऽहम् एकाहम् एकैकस्मिन् वनस्पतौ 01110007c चरन् भैक्षं मुनिर् मुण्डश् चरिष्यामि महीम् इमाम् 01110008a पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः 01110008c वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः 01110009a न शोचन् न प्रहृष्यंश् च तुल्यनिन्दात्मसंस्तुतिः 01110009c निराशीर् निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः 01110010a न चाप्य् अवहसन् कं चिन् न कुर्वन् भ्रुकुटीं क्व चित् 01110010c प्रसन्नवदनो नित्यं सर्वभूतहिते रतः 01110011a जङ्गमाजङ्गमं सर्वम् अविहिंसंश् चतुर्विधम् 01110011c स्वासु प्रजास्व् इव सदा समः प्राणभृतां प्रति 01110012a एककालं चरन् भैक्षं कुलानि द्वे च पञ्च च 01110012c असंभवे वा भैक्षस्य चरन्न् अनशनान्य् अपि 01110013a अल्पम् अल्पं यथाभोज्यं पूर्वलाभेन जातु चित् 01110013c नित्यं नातिचर&l लाभे अलाभे सप्त पूरयन् 01110014a वास्यैकं तक्षतो बाहुं चन्दनेनैकम् उक्षतः 01110014c नाकल्याणं न कल्याणं प्रध्यायन्न् उभयोस् तयोः 01110015a न जिजीविषुवत् किं चिन् न मुमूर्षुवद् आचरन् 01110015c मरणं जीवितं चैव नाभिनन्दन् न च द्विषन् 01110016a याः काश् चिज् जीवता शक्याः कर्तुम् अभ्युदयक्रियाः 01110016c ताः सर्वाः समतिक्रम्य निमेषादिष्व् अवस्थितः 01110017a तासु सर्वास्व् अवस्थासु त्यक्तसर्वेन्द्रियक्रियः 01110017c संपरित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः 01110018a निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः 01110018c न वशे कस्य चित् तिष्ठन् सधर्मा मातरिश्वनः 01110019a एतया सततं वृत्त्या चरन्न् एवंप्रकारया 01110019c देहं संधारयिष्यामि निर्भयं मार्गम् आस्थितः 01110020a नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते 01110020c स्वधर्मात् सततापेते रमेयं वीर्यवर्जितः 01110021a सत्कृतो ऽसक्तृतो वापि यो ऽन्यां कृपणचक्षुषा 01110021c उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि 01110022 वैशंपायन उवाच 01110022a एवम् उक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः 01110022c अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत 01110023a कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः 01110023c आर्या सत्यवती भीष्मस् ते च राजपुरोहिताः 01110024a ब्राह्मणाश् च महात्मानः सोमपाः संशितव्रताः 01110024c पौरवृद्धाश् च ये तत्र निवसन्त्य् अस्मदाश्रयाः 01110024e प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् 01110025a निशम्य वचनं भर्तुर् वनवासे धृतात्मनः 01110025c तत्समं वचनं कुन्ती माद्री च समभाषताम् 01110026a अन्ये ऽपि ह्य् आश्रमाः सन्ति ये शक्या भरतर्षभ 01110026c आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् 01110026e त्वम् एव भविता सार्थः स्वर्गस्यापि न संशयः 01110027a प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे 01110027c त्यक्तकामसुखे ह्य् आवां तप्स्यावो विपुलं तपः 01110028a यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते 01110028c अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः 01110029 पाण्डुर् उवाच 01110029a यदि व्यवसितं ह्य् एतद् युवयोर् धर्मसंहितम् 01110029c स्ववृत्तिम् अनुवर्तिष्ये ताम् अहं पितुर् अव्ययाम् 01110030a त्यक्तग्राम्यसुखाचारस् तप्यमानो महत् तपः 01110030c वल्कली फलमूलाशी चरिष्यामि महावने 01110031a अग्निं जुह्वन्न् उभौ कालाव् उभौ कालाव् उपस्पृशन् 01110031c कृशः परिमिताहारश् चीरचर्मजटाधरः 01110032a शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः 01110032c तपसा दुश्चरेणेदं शरीरम् उपशोषयन् 01110033a एकान्तशीली विमृशन् पक्वापक्वेन वर्तयन् 01110033c pitqn देवांश् च वन्येन वाग्भिर् अद्भिश् च तर्पयन् 01110034a वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् 01110034c नाप्रियाण्य् आचरञ् जातु किं पुनर् ग्रामवासिनाम् 01110035a एवम् आरण्यशास्त्राणाम् उग्रम् उग्रतरं विधिम् 01110035c काङ्क्षमाणो ऽहम् आसिष्ये देहस्यास्य समापनात् 01110036 वैशंपायन उवाच 01110036a इत्य् एवम् उक्त्वा भार्ये ते राजा कौरववंशजः 01110036c ततश् चूडामणिं निष्कम् अङ्गदे कुण्डलानि च 01110036e वासांसि च महार्हाणि स्त्रीणाम् आभरणानि च 01110037a प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनर् अभाषत 01110037c गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् 01110038a अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् 01110038c प्रतस्थे सर्वम् उत्सृज्य सभार्यः कुरुपुंगवः 01110039a ततस् तस्यानुयात्राणि ते चैव परिचारकाः 01110039c श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः 01110039e भीमम् आर्तस्वरं कृत्वा हाहेति परिचुक्रुशुः 01110040a उष्णम् अश्रु विमुञ्चन्तस् तं विहाय महीपतिम् 01110040c ययुर् नागपुरं तूर्णं सर्वम् आदाय तद्वचः 01110041a श्रुत्वा च तेभ्यस् तत् सर्वं यथावृत्तं महावने 01110041c धृतराष्ट्रो नरश्रेष्ठः पाण्डुम् एवान्वशोचत 01110042a राजपुत्रस् तु कौरव्यः पाण्डुर् मूलफलाशनः 01110042c जगाम सह भार्याभ्यां ततो नागसभं गिरिम् 01110043a स चैत्ररथम् आसाद्य वारिषेणम् अतीत्य च 01110043c हिमवन्तम् अतिक्रम्य प्रययौ गन्धमादनम् 01110044a रक्ष्यमाणो महाभूतैः सिद्धैश् च परमर्षिभिः 01110044c उवास स तदा राजा समेषु विषमेषु च 01110045a इन्द्रद्युम्नसरः प्राप्य हंसकूटम् अतीत्य च 01110045c शतशृङ्गे महाराज तापसः समपद्यत 01111001 वैशंपायन उवाच 01111001a तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् 01111001c सिद्धचारणसंघानां बभूव प्रियदर्शनः 01111002a शुश्रूषुर् अनहंवादी संयतात्मा जितेन्द्रियः 01111002c स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत 01111003a केषां चिद् अभवद् भ्राता केषां चिद् अभवत् सखा 01111003c ऋषयस् त्व् अपरे चैनं पुत्रवत् पर्यपालयन् 01111004a स तु कालेन महता प्राप्य निष्कल्मषं तपः 01111004c ब्रह्मर्षिसदृशः पाण्डुर् बभूव भरतर्षभ 01111005a स्वर्गपारं तितीर्षन् स शतशृङ्गाद् उदङ्मुखः 01111005c प्रतस्थे सह पत्नीभ्याम् अब्रुवंस् तत्र तापसाः 01111005e उपर्य् उपरि गच्छन्तः शैलराजम् उदङ्मुखाः 01111006a दृष्टवन्तो गिरेर् अस्य दुर्गान् देशान् बहून् वयम् 01111006c आक्रीडभूतान् देवानां गन्धर्वाप्सरसां तथा 01111007a उद्यानानि कुबेरस्य समानि विषमाणि च 01111007c महानदीनितम्बांश् च दुर्गांश् च गिरिगह्वरान् 01111008a सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः 01111008c सन्ति के चिन् महावर्षा दुर्गाः के चिद् दुरासदाः 01111009a अतिक्रामेन् न पक्षी यान् कुत एवेतरे मृगाः 01111009c वायुर् एको ऽतिगाद् यत्र सिद्धाश् च परमर्षयः 01111010a गच्छन्त्यौ शैलराजे ऽस्मिन् राजपुत्र्यौ कथं त्व् इमे 01111010c न सीदेताम् अदुःखार्हे मा गमो भरतर्षभ 01111011 पाण्डुर् उवाच 01111011a अप्रजस्य महाभागा न द्वारं परिचक्षते 01111011c स्वर्गे तेनाभितप्तो ऽहम् अप्रजस् तद् ब्रवीमि वः 01111012a ऋणैश् चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि 01111012c पितृदेवर्षिमनुजदेयैः शतसहस्रशः 01111013a एतानि तु यथाकालं यो न बुध्यति मानवः 01111013c न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् 01111014a यज्ञैश् च देवान् प्रीणाति स्वाध्यायतपसा मुनीन् 01111014c पुत्रैः श्राद्धैः pitqMz चापि आनृशंस्येन मानवान् 01111015a ऋषिदेवमनुष्याणां परिमुक्तो ऽस्मि धर्मतः 01111015c पित्र्याद् ऋणाद् अनिर्मुक्तस् तेन तप्ये तपोधनाः 01111016a देहनाशे ध्रुवो नाशः pitqNAm एष निश्चयः 01111016c इह तस्मात् प्रजाहेतोः प्रजायन्ते नरोत्तमाः 01111017a यथैवाहं पितुः क्षेत्रे सृष्टस् तेन महात्मना 01111017c तथैवास्मिन् मम क्षेत्रे कथं वै संभवेत् प्रजा 01111018 तापसा ऊचुः 01111018a अस्ति वै तव धर्मात्मन् विद्म देवोपमं शुभम् 01111018c अपत्यम् अनघं राजन् वयं दिव्येन चक्षुषा 01111019a दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय 01111019c अक्लिष्टं फलम् अव्यग्रो विन्दते बुद्धिमान् नरः 01111020a तस्मिन् दृष्टे फले तात प्रयत्नं कर्तुम् अर्हसि 01111020c अपत्यं गुणसंपन्नं लब्ध्वा प्रीतिम् अवाप्स्यसि 01111021 वैशंपायन उवाच 01111021a तच् छ्रुत्वा तापसवचः पाण्डुश् चिन्तापरो ऽभवत् 01111021c आत्मनो मृगशापेन जानन्न् उपहतां क्रियाम् 01111022a सो ऽब्रवीद् विजने कुन्तीं धर्मपत्नीं यशस्विनीम् 01111022c अपत्योत्पादने योगम् आपदि प्रसमर्थयन् 01111023a अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता 01111023c इति कुन्ति विदुर् धीराः शाश्वतं धर्मम् आदितः 01111024a इष्टं दत्तं तपस् तप्तं नियमश् च स्वनुष्ठितः 01111024c सर्वम् एवानपत्यस्य न पावनम् इहोच्यते 01111025a सो ऽहम् एवं विदित्वैतत् प्रपश्यामि शुचिस्मिते 01111025c अनपत्यः शुभा&l लोकान् नावाप्स्यामीति चिन्तयन् 01111026a मृगाभिशापान् नष्टं मे प्रजनं ह्य् अकृतात्मनः 01111026c नृशंसकारिणो भीरु यथैवोपहतं तथा 01111027a इमे वै बन्धुदायादाः षट् पुत्रा धर्मदर्शने 01111027c षड् एवाबन्धुदायादाः पुत्रास् ताञ् शृणु मे पृथे 01111028a स्वयंजातः प्रणीतश् च परिक्रीतश् च यः सुतः 01111028c पौनर्भवश् च कानीनः स्वैरिण्यां यश् च जायते 01111029a दत्तः क्रीतः कृत्रिमश् च उपगच्छेत् स्वयं च यः 01111029c सहोढो जातरेताश् च हीनयोनिधृतश् च यः 01111030a पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् 01111030c उत्तमाद् अवराः पुंसः काङ्क्षन्ते पुत्रम् आपदि 01111031a अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः 01111031c आत्मशुक्राद् अपि पृथे मनुः स्वायम्भुवो ऽब्रवीत् 01111032a तस्मात् प्रहेष्याम्य् अद्य त्वां हीनः प्रजननात् स्वयम् 01111032c सदृशाच् छ्रेयसो वा त्वं विद्ध्य् अपत्यं यशस्विनि 01111033a शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति 01111033c या वीरपत्नी गुरुभिर् नियुक्तापत्यजन्मनि 01111034a पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे 01111034c वरयित्वा द्विजं सिद्धं हुत्वा पुंसवने ऽनलम् 01111035a कर्मण्य् अवसिते तस्मिन् सा तेनैव सहावसत् 01111035c तत्र त्रीञ् जनयाम् आस दुर्जयादीन् महारथान् 01111036a तथा त्वम् अपि कल्याणि ब्राह्मणात् तपसाधिकात् 01111036c मन्नियोगाद् यत क्षिप्रम् अपत्योत्पादनं प्रति 01112001 वैशंपायन उवाच 01112001a एवम् उक्ता महाराज कुन्ती पाण्डुम् अभाषत 01112001c कुरूणाम् ऋषभं वीरं तदा भूमिपतिं पतिम् 01112002a न माम् अर्हसि धर्मज्ञ वक्तुम् एवं कथं चन 01112002c धर्मपत्नीम् अभिरतां त्वयि राजीवलोचन 01112003a त्वम् एव तु महाबाहो मय्य् अपत्यानि भारत 01112003c वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि 01112004a स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया 01112004c अपत्याय च मां गच्छ त्वम् एव कुरुनन्दन 01112005a न ह्य् अहं मनसाप्य् अन्यं गच्छेयं त्वद् ऋते नरम् 01112005c त्वत्तः प्रतिविशिष्टश् च को ऽन्यो ऽस्ति भुवि मानवः 01112006a इमां च तावद् धर्म्यां त्वं पौराणीं शृणु मे कथाम् 01112006c परिश्रुतां विशालाक्ष कीर्तयिष्यामि याम् अहम् 01112007a व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः 01112007c पुरा परमधर्मिष्ठः पूरोर् वंशविवर्धनः 01112008a तस्मिंश् च यजमाने वै धर्मात्मनि महात्मनि 01112008c उपागमंस् ततो देवाः सेन्द्राः सह महर्षिभिः 01112009a अमाद्यद् इन्द्रः सोमेन दक्षिणाभिर् द्विजातयः 01112009c व्युषिताश्वस्य राजर्षेस् ततो यज्ञे महात्मनः 01112010a व्युषिताश्वस् ततो राजन्न् अति मर्त्यान् व्यरोचत 01112010c सर्वभूतान्य् अति यथा तपनः शिशिरात्यये 01112011a स विजित्य गृहीत्वा च नृपतीन् राजसत्तमः 01112011c प्राच्यान् उदीच्यान् मध्यांश् च दक्षिणात्यान् अकालयत् 01112012a अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् 01112012c बभूव स हि राजेन्द्रो दशनागबलान्वितः 01112013a अप्य् अत्र गाथां गायन्ति ये पुराणविदो जनाः 01112013c व्युषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम् 01112013e अपालयत् सर्ववर्णान् पिता पुत्रान् इवौरसान् 01112014a यजमानो महायज्ञैर् ब्राह्मणेभ्यो ददौ धनम् 01112014c अनन्तरत्नान्य् आदाय आजहार महाक्रतून् 01112014e सुषाव च बहून् सोमान् सोमसंस्थास् ततान च 01112015a आसीत् काक्षीवती चास्य भार्या परमसंमता 01112015c भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि 01112016a कामयाम् आसतुस् तौ तु परस्परम् इति श्रुतिः 01112016c स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत 01112017a तेनाचिरेण कालेन जगामास्तम् इवांशुमान् 01112017c तस्मिन् प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता 01112018a अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् 01112018c भद्रा परमदुःखार्ता तन् निबोध नराधिप 01112019a नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता 01112019c पतिं विना जीवति या न सा जीवति दुःखिता 01112020a पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुंगव 01112020c त्वद्गतिं गन्तुम् इच्छामि प्रसीदस्व नयस्व माम् 01112021a त्वया हीना क्षणम् अपि नाहं जीवितुम् उत्सहे 01112021c प्रसादं कुरु मे राजन्न् इतस् तूर्णं नयस्व माम् 01112022a पृष्ठतो ऽनुगमिष्यामि समेषु विषमेषु च 01112022c त्वाम् अहं नरशार्दूल गच्छन्तम् अनिवर्तिनम् 01112023a छायेवानपगा राजन् सततं वशवर्तिनी 01112023c भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता 01112024a अद्य प्रभृति मां राजन् कष्टा हृदयशोषणाः 01112024c आधयो ऽभिभविष्यन्ति त्वद् ऋते पुष्करेक्षण 01112025a अभाग्यया मया नूनं वियुक्ताः सहचारिणः 01112025c संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव 01112026a तद् इदं कर्मभिः पापैः पूर्वदेहेषु संचितम् 01112026c दुःखं माम् अनुसंप्राप्तं राजंस् त्वद्विप्रयोगजम् 01112027a अद्य प्रभृत्य् अहं राजन् कुशप्रस्तरशायिनी 01112027c भविष्याम्य् असुखाविष्टा त्वद्दर्शनपरायणा 01112028a दर्शयस्व नरव्याघ्र साधु माम् असुखान्विताम् 01112028c दीनाम् अनाथां कृपणां विलपन्तीं नरेश्वर 01112029a एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः 01112029c तं शवं संपरिष्वज्य वाक् किलान्तर्हिताब्रवीत् 01112030a उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव 01112030c जनयिष्याम्य् अपत्यानि त्वय्य् अहं चारुहासिनि 01112031a आत्मीये च वरारोहे शयनीये चतुर्दशीम् 01112031c अष्टमीं वा ऋतुस्नाता संविशेथा मया सह 01112032a एवम् उक्ता तु सा देवी तथा चक्रे पतिव्रता 01112032c यथोक्तम् एव तद् वाक्यं भद्रा पुत्रार्थिनी तदा 01112033a सा तेन सुषुवे देवी शवेन मनुजाधिप 01112033c त्रीञ् शाल्वांश् चतुरो मद्रान् सुतान् भरतसत्तम 01112034a तथा त्वम् अपि मय्य् एव मनसा भरतर्षभ 01112034c शक्तो जनयितुं पुत्रांस् तपोयोगबलान्वयात् 01113001 वैशंपायन उवाच 01113001a एवम् उक्तस् तया राजा तां देवीं पुनर् अब्रवीत् 01113001c धर्मविद् धर्मसंयुक्तम् इदं वचनम् उत्तमम् 01113002a एवम् एतत् पुरा कुन्ति व्युषिताश्वश् चकार ह 01113002c यथा त्वयोक्तं कल्याणि स ह्य् आसीद् अमरोपमः 01113003a अथ त्व् इमं प्रवक्ष्यामि धर्मं त्व् एतं निबोध मे 01113003c पुराणम् ऋषिभिर् दृष्टं धर्मविद्भिर् महात्मभिः 01113004a अनावृताः किल पुरा स्त्रिय आसन् वरानने 01113004c कामचारविहारिण्यः स्वतन्त्राश् चारुलोचने 01113005a तासां व्युच्चरमाणानां कौमारात् सुभगे पतीन् 01113005c नाधर्मो ऽभूद् वरारोहे स हि धर्मः पुराभवत् 01113006a तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः 01113006c अद्याप्य् अनुविधीयन्ते कामद्वेषविवर्जिताः 01113006e पुराणदृष्टो धर्मो ऽयं पूज्यते च महर्षिभिः 01113007a उत्तरेषु च रम्भोरु कुरुष्व् अद्यापि वर्तते 01113007c स्त्रीणाम् अनुग्रहकरः स हि धर्मः सनातनः 01113008a अस्मिंस् तु लोके नचिरान् मर्यादेयं शुचिस्मिते 01113008c स्थापिता येन यस्माच् च तन् मे विस्तरतः शृणु 01113009a बभूवोद्दालको नाम महर्षिर् इति नः श्रुतम् 01113009c श्वेतकेतुर् इति ख्यातः पुत्रस् तस्याभवन् मुनिः 01113010a मर्यादेयं कृता तेन मानुषेष्व् इति नः श्रुतम् 01113010c कोपात् कमलपत्राक्षि यदर्थं तन् निबोध मे 01113011a श्वेतकेतोः किल पुरा समक्षं मातरं पितुः 01113011c जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् 01113012a ऋषिपुत्रस् ततः कोपं चकारामर्षितस् तदा 01113012c मातरं तां तथा दृष्ट्वा नीयमानां बलाद् इव 01113013a क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुम् उवाच ह 01113013c मा तात कोपं कार्षीस् त्वम् एष धर्मः सनातनः 01113014a अनावृता हि सर्वेषां वर्णानाम् अङ्गना भुवि 01113014c यथा गावः स्थितास् तात स्वे स्वे वर्णे तथा प्रजाः 01113015a ऋषिपुत्रो ऽथ तं धर्मं श्वेतकेतुर् न चक्षमे 01113015c चकार चैव मर्यादाम् इमां स्त्रीपुंसयोर् भुवि 01113016a मानुषेषु महाभागे न त्व् एवान्येषु जन्तुषु 01113016c तदा प्रभृति मर्यादा स्थितेयम् इति नः श्रुतम् 01113017a व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् 01113017c भ्रूणहत्याकृतं पापं भविष्यत्य् असुखावहम् 01113018a भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् 01113018c पतिव्रताम् एतद् एव भविता पातकं भुवि 01113019a पत्या नियुक्ता या चैव पत्न्य् अपत्यार्थम् एव च 01113019c न करिष्यति तस्याश् च भविष्यत्य् एतद् एव हि 01113020a इति तेन पुरा भीरु मर्यादा स्थापिता बलात् 01113020c उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना 01113021a सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि 01113021c मदयन्ती जगामर्षिं वसिष्ठम् इति नः श्रुतम् 01113022a तस्माल् लेभे च सा पुत्रम् अश्मकं नाम भामिनी 01113022c भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया 01113023a अस्माकम् अपि ते जन्म विदितं कमलेक्षणे 01113023c कृष्णद्वैपायनाद् भीरु कुरूणां वंशवृद्धये 01113024a अत एतानि सर्वाणि कारणानि समीक्ष्य वै 01113024c ममैतद् वचनं धर्म्यं कर्तुम् अर्हस्य् अनिन्दिते 01113025a ऋताव् ऋतौ राजपुत्रि स्त्रिया भर्ता यतव्रते 01113025c नातिवर्तव्य इत्य् एवं धर्मं धर्मविदो विदुः 01113026a शेषेष्व् अन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति 01113026c धर्मम् एतं जनाः सन्तः पुराणं परिचक्षते 01113027a भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यम् एव वा 01113027c यद् ब्रूयात् तत् तथा कार्यम् इति धर्मविदो विदुः 01113028a विशेषतः पुत्रगृद्धी हीनः प्रजननात् स्वयम् 01113028c यथाहम् अनवद्याङ्गि पुत्रदर्शनलालसः 01113029a तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे 01113029c प्रसादार्थं मया ते ऽयं शिरस्य् अभ्युद्यतो ऽञ्जलिः 01113030a मन्नियोगात् सुकेशान्ते द्विजातेस् तपसाधिकात् 01113030c पुत्रान् गुणसमायुक्तान् उत्पादयितुम् अर्हसि 01113030e त्वत्कृते ऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् 01113031a एवम् उक्ता ततः कुन्ती पाण्डुं परपुरंजयम् 01113031c प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता 01113032a पितृवेश्मन्य् अहं बाला नियुक्तातिथिपूजने 01113032c उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् 01113033a निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः 01113033c तम् अहं संशितात्मानं सर्वयत्नैर् अतोषयम् 01113034a स मे ऽभिचारसंयुक्तम् आचष्ट भगवान् वरम् 01113034c मन्त्रग्रामं च मे प्रादाद् अब्रवीच् चैव माम् इदम् 01113035a यं यं देवं त्वम् एतेन मन्त्रेणावाहयिष्यसि 01113035c अकामो वा सकामो वा स ते वशम् उपैष्यति 01113036a इत्य् उक्ताहं तदा तेन पितृवेश्मनि भारत 01113036c ब्राह्मणेन वचस् तथ्यं तस्य कालो ऽयम् आगतः 01113037a अनुज्ञाता त्वया देवम् आह्वयेयम् अहं नृप 01113037c तेन मन्त्रेण राजर्षे यथा स्यान् नौ प्रजा विभो 01113038a आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर 01113038c त्वत्तो ऽनुज्ञाप्रतीक्षां मां विद्ध्य् अस्मिन् कर्मणि स्थिताम् 01113039 पाण्डुर् उवाच 01113039a अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि 01113039c धर्मम् आवाहय शुभे स हि देवेषु पुण्यभाक् 01113040a अधर्मेण न नो धर्मः संयुज्येत कथं चन 01113040c लोकश् चायं वरारोहे धर्मो ऽयम् इति मंस्यते 01113041a धार्मिकश् च कुरूणां स भविष्यति न संशयः 01113041c दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः 01113042a तस्माद् धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते 01113042c उपचाराभिचाराभ्यां धर्मम् आराधयस्व वै 01113043 वैशंपायन उवाच 01113043a सा तथोक्ता तथेत्य् उक्त्वा तेन भर्त्रा वराङ्गना 01113043c अभिवाद्याभ्यनुज्ञाता प्रदक्षिणम् अवर्तत 01114001 वैशंपायन उवाच 01114001a संवत्सराहिते गर्भे गान्धार्या जनमेजय 01114001c आह्वयाम् आस वै कुन्ती गर्भार्थं धर्मम् अच्युतम् 01114002a सा बलिं त्वरिता देवी धर्मायोपजहार ह 01114002c जजाप जप्यं विधिवद् दत्तं दुर्वाससा पुरा 01114003a संगम्य सा तु धर्मेण योगमूर्तिधरेण वै 01114003c लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् 01114004a ऐन्द्रे चन्द्रसमायुक्ते मुहूर्ते ऽभिजिते ऽष्टमे 01114004c दिवा मध्यगते सूर्ये तिथौ पुण्ये ऽभिपूजिते 01114005a समृद्धयशसं कुन्ती सुषाव समये सुतम् 01114005c जातमात्रे सुते तस्मिन् वाग् उवाचाशरीरिणी 01114006a एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः 01114006c युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः 01114007a भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः 01114007c यशसा तेजसा चैव वृत्तेन च समन्वितः 01114008a धार्मिकं तं सुतं लब्ध्वा पाण्डुस् तां पुनर् अब्रवीत् 01114008c प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु 01114009a ततस् तथोक्ता पत्या तु वायुम् एवाजुहाव सा 01114009c तस्माज् जज्ञे महाबाहुर् भीमो भीमपराक्रमः 01114010a तम् अप्य् अतिबलं जातं वाग् अभ्यवदद् अच्युतम् 01114010c सर्वेषां बलिनां श्रेष्ठो जातो ऽयम् इति भारत 01114011a इदम् अत्यद्भुतं चासीज् जातमात्रे वृकोदरे 01114011c यद् अङ्कात् पतितो मातुः शिलां गात्रैर् अचूर्णयत् 01114012a कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल 01114012c नान्वबुध्यत संसुप्तम् उत्सङ्गे स्वे वृकोदरम् 01114013a ततः स वज्रसंघातः कुमारो ऽभ्यपतद् गिरौ 01114013c पतता तेन शतधा शिला गात्रैर् विचूर्णिता 01114013e तां शिलां चूर्णितां दृष्ट्वा पाण्डुर् विस्मयम् आगमत् 01114014a यस्मिन्न् अहनि भीमस् तु जज्ञे भरतसत्तम 01114014c दुर्योधनो ऽपि तत्रैव प्रजज्ञे वसुधाधिप 01114015a जाते वृकोदरे पाण्डुर् इदं भूयो ऽन्वचिन्तयत् 01114015c कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेद् इति 01114016a दैवे पुरुषकारे च लोको ऽयं हि प्रतिष्ठितः 01114016c तत्र दैवं तु विधिना कालयुक्तेन लभ्यते 01114017a इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् 01114017c अप्रमेयबलोत्साहो वीर्यवान् अमितद्युतिः 01114018a तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् 01114018c यं दास्यति स मे पुत्रं स वरीयान् भविष्यति 01114018e कर्मणा मनसा वाचा तस्मात् तप्स्ये महत् तपः 01114019a ततः पाण्डुर् महातेजा मन्त्रयित्वा महर्षिभिः 01114019c दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् 01114020a आत्मना च महाबाहुर् एकपादस्थितो ऽभवत् 01114020c उग्रं स तप आतस्थे परमेण समाधिना 01114021a आरिराधयिषुर् देवं त्रिदशानां तम् ईश्वरम् 01114021c सूर्येण सह धर्मात्मा पर्यवर्तत भारत 01114022a तं तु कालेन महता वासवः प्रत्यभाषत 01114022c पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् 01114023a देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् 01114023c सुतं ते ऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् 01114024a इत्य् उक्तः कौरवो राजा वासवेन महात्मना 01114024c उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् 01114025a नीतिमन्तं महात्मानम् आदित्यसमतेजसम् 01114025c दुराधर्षं क्रियावन्तम् अतीवाद्भुतदर्शनम् 01114026a पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् 01114026c लब्धः प्रसादो देवेन्द्रात् तम् आह्वय शुचिस्मिते 01114027a एवम् उक्ता ततः शक्रम् आजुहाव यशस्विनी 01114027c अथाजगाम देवेन्द्रो जनयाम् आस चार्जुनम् 01114028a जातमात्रे कुमारे तु वाग् उवाचाशरीरिणी 01114028c महागम्भीरनिर्घोषा नभो नादयती तदा 01114029a कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः 01114029c एष शक्र इवाजेयो यशस् ते प्रथयिष्यति 01114030a अदित्या विष्णुना प्रीतिर् यथाभूद् अभिवर्धिता 01114030c तथा विष्णुसमः प्रीतिं वर्धयिष्यति ते ऽर्जुनः 01114031a एष मद्रान् वशे कृत्वा कुरूंश् च सह केकयैः 01114031c चेदिकाशिकरूषांश् च कुरुलक्ष्म सुधास्यति 01114032a एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः 01114032c मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् 01114033a ग्रामणीश् च महीपालान् एष जित्वा महाबलः 01114033c भ्रातृभिः सहितो वीरस् त्रीन् मेधान् आहरिष्यति 01114034a जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः 01114034c एष वीर्यवतां श्रेष्ठो भविष्यत्य् अपराजितः 01114035a तथा दिव्यानि चास्त्राणि निखिलान्य् आहरिष्यति 01114035c विप्रनष्टां श्रियं चायम् आहर्ता पुरुषर्षभः 01114036a एताम् अत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके 01114036c उक्तवान् वायुर् आकाशे कुन्ती शुश्राव चास्य ताम् 01114037a वाचम् उच्चारिताम् उच्चैस् तां निशम्य तपस्विनाम् 01114037c बभूव परमो हर्षः शतशृङ्गनिवासिनाम् 01114038a तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् 01114038c आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः 01114039a उदतिष्ठन् महाघोषः पुष्पवृष्टिभिर् आवृतः 01114039c समवेत्य च देवानां गणाः पार्थम् अपूजयन् 01114040a काद्रवेया वैनतेया गन्धर्वाप्सरसस् तथा 01114040c प्रजानां पतयः सर्वे सप्त चैव महर्षयः 01114041a भरद्वाजः कश्यपो गौतमश् च; विश्वामित्रो जमदग्निर् वसिष्ठः 01114041c यश् चोदितो भास्करे ऽभूत् प्रनष्टे; सो ऽप्य् अत्रात्रिर् भगवान् आजगाम 01114042a मरीचिर् अङ्गिराश् चैव पुलस्त्यः पुलहः क्रतुः 01114042c दक्षः प्रजापतिश् चैव गन्धर्वाप्सरसस् तथा 01114043a दिव्यमाल्याम्बरधराः सर्वालंकारभूषिताः 01114043c उपगायन्ति बीभत्सुम् उपनृत्यन्ति चाप्सराः 01114043e गन्धर्वैः सहितः श्रीमान् प्रागायत च तुम्बुरुः 01114044a भीमसेनोग्रसेनौ च ऊर्णायुर् अनघस् तथा 01114044c गोपतिर् धृतराष्ट्रश् च सूर्यवर्चाश् च सप्तमः 01114045a युगपस् तृणपः कार्ष्णिर् नन्दिश् चित्ररथस् तथा 01114045c त्रयोदशः शालिशिराः पर्जन्यश् च चतुर्दशः 01114046a कलिः पञ्चदशश् चात्र नारदश् चैव षोडशः 01114046c सद् वा बृहद् वा बृहकः करालश् च महायशाः 01114047a ब्रह्मचारी बहुगुणः सुपर्णश् चेति विश्रुतः 01114047c विश्वावसुर् भुमन्युश् च सुचन्द्रो दशमस् तथा 01114048a गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू 01114048c इत्य् एते देवगन्धर्वा जगुस् तत्र नरर्षभम् 01114049a तथैवाप्सरसो हृष्टाः सर्वालंकारभूषिताः 01114049c ननृतुर् वै महाभागा जगुश् चायतलोचनाः 01114050a अनूना चानवद्या च प्रियमुख्या गुणावरा 01114050c अद्रिका च तथा साची मिश्रकेशी अलम्बुसा 01114051a मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा 01114051c अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा 01114052a असिता च सुबाहुश् च सुप्रिया सुवपुस् तथा 01114052c पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी 01114053a काम्या शारद्वती चैव ननृतुस् तत्र संघशः 01114053c मेनका सहजन्या च पर्णिका पुञ्जिकस्थला 01114054a क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्य् अपि 01114054c उम्लोचेत्य् अभिविख्याता प्रम्लोचेति च ता दश 01114054e उर्वश्य् एकादशीत्य् एता जगुर् आयतलोचनाः 01114055a धातार्यमा च मित्रश् च वरुणो ऽंशो भगस् तथा 01114055c इन्द्रो विवस्वान् पूषा च त्वष्टा च सविता तथा 01114056a पर्जन्यश् चैव विष्णुश् च आदित्याः पावकार्चिषः 01114056c महिमानं पाण्डवस्य वर्धयन्तो ऽम्बरे स्थिताः 01114057a मृगव्याधश् च शर्वश् च निरृतिश् च महायशाः 01114057c अजैकपाद् अहिर्बुध्न्यः पिनाकी च परंतपः 01114058a दहनो ऽथेश्वरश् चैव कपाली च विशां पते 01114058c स्थाणुर् भवश् च भगवान् रुद्रास् तत्रावतस्थिरे 01114059a अश्विनौ वसवश् चाष्टौ मरुतश् च महाबलाः 01114059c विश्वेदेवास् तथा साध्यास् तत्रासन् परिसंस्थिताः 01114060a कर्कोटको ऽथ शेषश् च वासुकिश् च भुजंगमः 01114060c कच्छपश् चापकुण्डश् च तक्षकश् च महोरगः 01114061a आययुस् तेजसा युक्ता महाक्रोधा महाबलाः 01114061c एते चान्ये च बहवस् तत्र नागा व्यवस्थिताः 01114062a तार्क्ष्यश् चारिष्टनेमिश् च गरुडश् चासितध्वजः 01114062c अरुणश् चारुणिश् चैव वैनतेया व्यवस्थिताः 01114063a तद् दृष्ट्वा महद् आश्चर्यं विस्मिता मुनिसत्तमाः 01114063c अधिकां स्म ततो वृत्तिम् अवर्तन् पाण्डवान् प्रति 01114064a पाण्डुस् तु पुनर् एवैनां पुत्रलोभान् महायशाः 01114064c प्राहिणोद् दर्शनीयाङ्गीं कुन्ती त्व् एनम् अथाब्रवीत् 01114065a नातश् चतुर्थं प्रसवम् आपत्स्व् अपि वदन्त्य् उत 01114065c अतः परं चारिणी स्यात् पञ्चमे बन्धकी भवेत् 01114066a स त्वं विद्वन् धर्मम् इमं बुद्धिगम्यं कथं नु माम् 01114066c अपत्यार्थं समुत्क्रम्य प्रमादाद् इव भाषसे 01115001 वैशंपायन उवाच 01115001a कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च 01115001c मद्रराजसुता पाण्डुं रहो वचनम् अब्रवीत् 01115002a न मे ऽस्ति त्वयि संतापो विगुणे ऽपि परंतप 01115002c नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा 01115003a गान्धार्याश् चैव नृपते जातं पुत्रशतं तथा 01115003c श्रुत्वा न मे तथा दुःखम् अभवत् कुरुनन्दन 01115004a इदं तु मे महद् दुःखं तुल्यतायाम् अपुत्रता 01115004c दिष्ट्या त्व् इदानीं भर्तुर् मे कुन्त्याम् अप्य् अस्ति संततिः 01115005a यदि त्व् अपत्यसंतानं कुन्तिराजसुता मयि 01115005c कुर्याद् अनुग्रहो मे स्यात् तव चापि हितं भवेत् 01115006a स्तम्भो हि मे सपत्नीत्वाद् वक्तुं कुन्तिसुतां प्रति 01115006c यदि तु त्वं प्रसन्नो मे स्वयम् एनां प्रचोदय 01115007 पाण्डुर् उवाच 01115007a ममाप्य् एष सदा माद्रि हृद्य् अर्थः परिवर्तते 01115007c न तु त्वां प्रसहे वक्तुम् इष्टानिष्टविवक्षया 01115008a तव त्व् इदं मतं ज्ञात्वा प्रयतिष्याम्य् अतः परम् 01115008c मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते 01115009 वैशंपायन उवाच 01115009a ततः कुन्तीं पुनः पाण्डुर् विविक्त इदम् अब्रवीत् 01115009c कुलस्य मम संतानं लोकस्य च कुरु प्रियम् 01115010a मम चापिण्डनाशाय पूर्वेषाम् अपि चात्मनः 01115010c मत्प्रियार्थं च कल्याणि कुरु कल्याणम् उत्तमम् 01115011a यशसो ऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् 01115011c प्राप्याधिपत्यम् इन्द्रेण यज्ञैर् इष्टं यशोर्थिना 01115012a तथा मन्त्रविदो विप्रास् तपस् तप्त्वा सुदुष्करम् 01115012c गुरून् अभ्युपगच्छन्ति यशसो ऽर्थाय भामिनि 01115013a तथा राजर्षयः सर्वे ब्राह्मणाश् च तपोधनाः 01115013c चक्रुर् उच्चावचं कर्म यशसो ऽर्थाय दुष्करम् 01115014a सा त्वं माद्रीं प्लवेनेव तारयेमाम् अनिन्दिते 01115014c अपत्यसंविभागेन परां कीर्तिम् अवाप्नुहि 01115015a एवम् उक्ताब्रवीन् माद्रीं सकृच् चिन्तय दैवतम् 01115015c तस्मात् ते भवितापत्यम् अनुरूपम् असंशयम् 01115016a ततो माद्री विचार्यैव जगाम मनसाश्विनौ 01115016c ताव् आगम्य सुतौ तस्यां जनयाम् आसतुर् यमौ 01115017a नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि 01115017c तथैव ताव् अपि यमौ वाग् उवाचाशरीरिणी 01115018a रूपसत्त्वगुणोपेताव् एताव् अन्याञ् जनान् अति 01115018c भासतस् तेजसात्यर्थं रूपद्रविणसंपदा 01115019a नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः 01115019c भक्त्या च कर्मणा चैव तथाशीर्भिर् विशां पते 01115020a ज्येष्ठं युधिष्ठिरेत्य् आहुर् भीमसेनेति मध्यमम् 01115020c अर्जुनेति तृतीयं च कुन्तीपुत्रान् अकल्पयन् 01115021a पूर्वजं नकुलेत्य् एवं सहदेवेति चापरम् 01115021c माद्रीपुत्राव् अकथयंस् ते विप्राः प्रीतमानसाः 01115021e अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः 01115022a कुन्तीम् अथ पुनः पाण्डुर् माद्र्यर्थे समचोदयत् 01115022c तम् उवाच पृथा राजन् रहस्य् उक्ता सती सदा 01115023a उक्ता सकृद् द्वन्द्वम् एषा लेभे तेनास्मि वञ्चिता 01115023c बिभेम्य् अस्याः परिभवान् नारीणां गतिर् ईदृशी 01115024a नाज्ञासिषम् अहं मूढा द्वन्द्वाह्वाने फलद्वयम् 01115024c तस्मान् नाहं नियोक्तव्या त्वयैषो ऽस्तु वरो मम 01115025a एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः 01115025c संभूताः कीर्तिमन्तस् ते कुरुवंशविवर्धनाः 01115026a शुभलक्षणसंपन्नाः सोमवत् प्रियदर्शनाः 01115026c सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः 01115026e सिंहग्रीवा मनुष्येन्द्रा ववृधुर् देवविक्रमाः 01115027a विवर्धमानास् ते तत्र पुण्ये हैमवते गिरौ 01115027c विस्मयं जनयाम् आसुर् महर्षीणां समेयुषाम् 01115028a ते च पञ्च शतं चैव कुरुवंशविवर्धनाः 01115028c सर्वे ववृधुर् अल्पेन कालेनाप्स्व् इव नीरजाः 01116001 वैशंपायन उवाच 01116001a दर्शनीयांस् ततः पुत्रान् पाण्डुः पञ्च महावने 01116001c तान् पश्यन् पर्वते रेमे स्वबाहुबलपालितान् 01116002a सुपुष्पितवने काले कदा चिन् मधुमाधवे 01116002c भूतसंमोहने राजा सभार्यो व्यचरद् वनम् 01116003a पलाशैस् तिलकैश् चूतैश् चम्पकैः पारिभद्रकैः 01116003c अन्यैश् च बहुभिर् वृक्षैः फलपुष्पसमृद्धिभिः 01116004a जलस्थानैश् च विविधैः पद्मिनीभिश् च शोभितम् 01116004c पाण्डोर् वनं तु संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः 01116005a प्रहृष्टमनसं तत्र विहरन्तं यथामरम् 01116005c तं माद्र्य् अनुजगामैका वसनं बिभ्रती शुभम् 01116006a समीक्षमाणः स तु तां वयःस्थां तनुवाससम् 01116006c तस्य कामः प्रववृधे गहने ऽग्निर् इवोत्थितः 01116007a रहस्य् आत्मसमां दृष्ट्वा राजा राजीवलोचनाम् 01116007c न शशाक नियन्तुं तं कामं कामबलात्कृतः 01116008a तत एनां बलाद् राजा निजग्राह रहोगताम् 01116008c वार्यमाणस् तया देव्या विस्फुरन्त्या यथाबलम् 01116009a स तु कामपरीतात्मा तं शापं नान्वबुध्यत 01116009c माद्रीं मैथुनधर्मेण गच्छमानो बलाद् इव 01116010a जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः 01116010c शापजं भयम् उत्सृज्य जगामैव बलात् प्रियाम् 01116011a तस्य कामात्मनो बुद्धिः साक्षात् कालेन मोहिता 01116011c संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा 01116012a स तया सह संगम्य भार्यया कुरुनन्दन 01116012c पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा 01116013a ततो माद्री समालिङ्ग्य राजानं गतचेतसम् 01116013c मुमोच दुःखजं शब्दं पुनः पुनर् अतीव ह 01116014a सह पुत्रैस् ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ 01116014c आजग्मुः सहितास् तत्र यत्र राजा तथागतः 01116015a ततो माद्र्य् अब्रवीद् राजन्न् आर्ता कुन्तीम् इदं वचः 01116015c एकैव त्वम् इहागच्छ तिष्ठन्त्व् अत्रैव दारकाः 01116016a तच् छ्रुत्वा वचनं तस्यास् तत्रैवावार्य दारकान् 01116016c हताहम् इति विक्रुश्य सहसोपजगाम ह 01116017a दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले 01116017c कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता 01116018a रक्ष्यमाणो मया नित्यं वीरः सततम् आत्मवान् 01116018c कथं त्वम् अभ्यतिक्रान्तः शापं जानन् वनौकसः 01116019a ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः 01116019c सा कथं लोभितवती विजने त्वं नराधिपम् 01116020a कथं दीनस्य सततं त्वाम् आसाद्य रहोगताम् 01116020c तं विचिन्तयतः शापं प्रहर्षः समजायत 01116021a धन्या त्वम् असि बाह्लीकि मत्तो भाग्यतरा तथा 01116021c दृष्टवत्य् असि यद् वक्त्रं प्रहृष्टस्य महीपतेः 01116022 माद्र्य् उवाच 01116022a विलोभ्यमानेन मया वार्यमाणेन चासकृत् 01116022c आत्मा न वारितो ऽनेन सत्यं दिष्टं चिकीर्षुणा 01116023 कुन्त्य् उवाच 01116023a अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम 01116023c अवश्यं भाविनो भावान् मा मां माद्रि निवर्तय 01116024a अन्वेष्यामीह भर्तारम् अहं प्रेतवशं गतम् 01116024c उत्तिष्ठ त्वं विसृज्यैनम् इमान् रक्षस्व दारकान् 01116025 माद्र्य् उवाच 01116025a अहम् एवानुयास्यामि भर्तारम् अपलायिनम् 01116025c न हि तृप्तास्मि कामानां तज् ज्येष्ठा अनुमन्यताम् 01116026a मां चाभिगम्य क्षीणो ऽयं कामाद् भरतसत्तमः 01116026c तम् उच्छिन्द्याम् अस्य कामं कथं नु यमसादने 01116027a न चाप्य् अहं वर्तयन्ती निर्विशेषं सुतेषु ते 01116027c वृत्तिम् आर्ये चरिष्यामि स्पृशेद् एनस् तथा हि माम् 01116028a तस्मान् मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् 01116028c मां हि कामयमानो ऽयं राजा प्रेतवशं गतः 01116029a राज्ञः शरीरेण सह ममापीदं कलेवरम् 01116029c दग्धव्यं सुप्रतिच्छन्नम् एतद् आर्ये प्रियं कुरु 01116030a दारकेष्व् अप्रमत्ता च भवेथाश् च हिता मम 01116030c अतो ऽन्यन् न प्रपश्यामि संदेष्टव्यं हि किं चन 01116031 वैशंपायन उवाच 01116031a इत्य् उक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् 01116031c मद्रराजात्मजा तूर्णम् अन्वारोहद् यशस्विनी 01117001 वैशंपायन उवाच 01117001a पाण्डोर् अवभृथं कृत्वा देवकल्पा महर्षयः 01117001c ततो मन्त्रम् अकुर्वन्त ते समेत्य तपस्विनः 01117002a हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः 01117002c अस्मिन् स्थाने तपस् तप्तुं तापसाञ् शरणं गतः 01117003a स जातमात्रान् पुत्रांश् च दारांश् च भवताम् इह 01117003c प्रदायोपनिधिं राजा पाण्डुः स्वर्गम् इतो गतः 01117004a ते परस्परम् आमन्त्र्य सर्वभूतहिते रताः 01117004c पाण्डोः पुत्रान् पुरस्कृत्य नगरं नागसाह्वयम् 01117005a उदारमनसः सिद्धा गमने चक्रिरे मनः 01117005c भीष्माय पाण्डवान् दातुं धृतराष्ट्राय चैव हि 01117006a तस्मिन्न् एव क्षणे सर्वे तान् आदाय प्रतस्थिरे 01117006c पाण्डोर् दारांश् च पुत्रांश् च शरीरं चैव तापसाः 01117007a सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला 01117007c प्रपन्ना दीर्घम् अध्वानं संक्षिप्तं तद् अमन्यत 01117008a सा नदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम् 01117008c वर्धमानपुरद्वारम् आससाद यशस्विनी 01117009a तं चारणसहस्राणां मुनीनाम् आगमं तदा 01117009c श्रुत्वा नागपुरे nqNAM विस्मयः समजायत 01117010a मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः 01117010c सदारास् तापसान् द्रष्टुं निर्ययुः पुरवासिनः 01117011a स्त्रीसंघाः क्षत्रसंघाश् च यानसंघान् समास्थिताः 01117011c ब्राह्मणैः सह निर्जग्मुर् ब्राह्मणानां च योषितः 01117012a तथा विट्शूद्रसंघानां महान् व्यतिकरो ऽभवत् 01117012c न कश् चिद् अकरोद् ईर्ष्याम् अभवन् धर्मबुद्धयः 01117013a तथा भीष्मः शांतनवः सोमदत्तो ऽथ बाह्लिकः 01117013c प्रज्ञाचक्षुश् च राजर्षिः क्षत्ता च विदुरः स्वयम् 01117014a सा च सत्यवती देवी कौसल्या च यशस्विनी 01117014c राजदारैः परिवृता गान्धारी च विनिर्ययौ 01117015a धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः 01117015c भूषिता भूषणैश् चित्रैः शतसंख्या विनिर्ययुः 01117016a तान् महर्षिगणान् सर्वाञ् शिरोभिर् अभिवाद्य च 01117016c उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः 01117017a तथैव शिरसा भूमाव् अभिवाद्य प्रणम्य च 01117017c उपोपविविशुः सर्वे पौरजानपदा अपि 01117018a तम् अकूजम् इवाज्ञाय जनौघं सर्वशस् तदा 01117018c भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् 01117019a तेषाम् अथो वृद्धतमः प्रत्युत्थाय जटाजिनी 01117019c महर्षिमतम् आज्ञाय महर्षिर् इदम् अब्रवीत् 01117020a यः स कौरव्यदायादः पाण्डुर् नाम नराधिपः 01117020c कामभोगान् परित्यज्य शतशृङ्गम् इतो गतः 01117021a ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना 01117021c साक्षाद् धर्माद् अयं पुत्रस् तस्य जातो युधिष्ठिरः 01117022a तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः 01117022c मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् 01117023a पुरुहूताद् अयं जज्ञे कुन्त्यां सत्यपराक्रमः 01117023c यस्य कीर्तिर् महेष्वासान् सर्वान् अभिभविष्यति 01117024a यौ तु माद्री महेष्वासाव् असूत कुरुसत्तमौ 01117024c अश्विभ्यां मनुजव्याघ्राव् इमौ ताव् अपि तिष्ठतः 01117025a चरता धर्मनित्येन वनवासं यशस्विना 01117025c एष पैतामहो वंशः पाण्डुना पुनर् उद्धृतः 01117026a पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च 01117026c पश्यतः सततं पाण्डोः शश्वत् प्रीतिर् अवर्धत 01117027a वर्तमानः सतां वृत्ते पुत्रलाभम् अवाप्य च 01117027c पितृलोकं गतः पाण्डुर् इतः सप्तदशे ऽहनि 01117028a तं चितागतम् आज्ञाय वैश्वानरमुखे हुतम् 01117028c प्रविष्टा पावकं माद्री हित्वा जीवितम् आत्मनः 01117029a सा गता सह तेनैव पतिलोकम् अनुव्रता 01117029c तस्यास् तस्य च यत् कार्यं क्रियतां तदनन्तरम् 01117030a इमे तयोः शरीरे द्वे सुताश् चेमे तयोर् वराः 01117030c क्रियाभिर् अनुगृह्यन्तां सह मात्रा परंतपाः 01117031a प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः 01117031c लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः 01117032a एवम् उक्त्वा कुरून् सर्वान् कुरूणाम् एव पश्यताम् 01117032c क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह 01117033a गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः 01117033c ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः 01118001 धृतराष्ट्र उवाच 01118001a पाण्डोर् विदुर सर्वाणि प्रेतकार्याणि कारय 01118001c राजवद् राजसिंहस्य माद्र्याश् चैव विशेषतः 01118002a पशून् वासांसि रत्नानि धनानि विविधानि च 01118002c पाण्डोः प्रयच्छ माद्र्याश् च येभ्यो यावच् च वाञ्छितम् 01118003a यथा च कुन्ती सत्कारं कुर्यान् माद्र्यास् तथा कुरु 01118003c यथा न वायुर् नादित्यः पश्येतां तां सुसंवृताम् 01118004a न शोच्यः पाण्डुर् अनघः प्रशस्यः स नराधिपः 01118004c यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः 01118005 वैशंपायन उवाच 01118005a विदुरस् तं तथेत्य् उक्त्वा भीष्मेण सह भारत 01118005c पाण्डुं संस्कारयाम् आस देशे परमसंवृते 01118006a ततस् तु नगरात् तूर्णम् आज्यहोमपुरस्कृताः 01118006c निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः 01118007a अथैनम् आर्तवैर् गन्धैर् माल्यैश् च विविधैर् वरैः 01118007c शिबिकां समलंचक्रुर् वाससाच्छाद्य सर्वशः 01118008a तां तथा शोभितां माल्यैर् वासोभिश् च महाधनैः 01118008c अमात्या ज्ञातयश् चैव सुहृदश् चोपतस्थिरे 01118009a नृसिंहं नरयुक्तेन परमालंकृतेन तम् 01118009c अवहन् यानमुख्येन सह माद्र्या सुसंवृतम् 01118010a पाण्डुरेणातपत्रेण चामरव्यजनेन च 01118010c सर्ववादित्रनादैश् च समलंचक्रिरे ततः 01118011a रत्नानि चाप्य् उपादाय बहूनि शतशो नराः 01118011c प्रददुः काङ्क्षमाणेभ्यः पाण्डोस् तत्रौर्ध्वदेहिकम् 01118012a अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च 01118012c आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च 01118013a याजकैः शुक्लवासोभिर् हूयमाना हुताशनाः 01118013c अगच्छन्न् अग्रतस् तस्य दीप्यमानाः स्वलंकृताः 01118014a ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव सहस्रशः 01118014c रुदन्तः शोकसंतप्ता अनुजग्मुर् नराधिपम् 01118015a अयम् अस्मान् अपाहाय दुःखे चाधाय शाश्वते 01118015c कृत्वानाथान् परो नाथः क्व यास्यति नराधिपः 01118016a क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च 01118016c रमणीये वनोद्देशे गङ्गातीरे समे शुभे 01118017a न्यासयाम् आसुर् अथ तां शिबिकां सत्यवादिनः 01118017c सभार्यस्य नृसिंहस्य पाण्डोर् अक्लिष्टकर्मणः 01118018a ततस् तस्य शरीरं तत् सर्वगन्धनिषेवितम् 01118018c शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् 01118018e पर्यषिञ्चज् जलेनाशु शातकुम्भमयैर् घटैः 01118019a चन्दनेन च मुख्येन शुक्लेन समलेपयन् 01118019c कालागुरुविमिश्रेण तथा तुङ्गरसेन च 01118020a अथैनं देशजैः शुक्लैर् वासोभिः समयोजयन् 01118020c आच्छन्नः स तु वासोभिर् जीवन्न् इव नरर्षभः 01118020e शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः 01118021a याजकैर् अभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः 01118021c घृतावसिक्तं राजानं सह माद्र्या स्वलंकृतम् 01118022a तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना 01118022c अन्यैश् च विविधैर् गन्धैर् अनल्पैः समदाहयन् 01118023a ततस् तयोः शरीरे ते दृष्ट्वा मोहवशं गता 01118023c हाहा पुत्रेति कौसल्या पपात सहसा भुवि 01118024a तां प्रेक्ष्य पतिताम् आर्तां पौरजानपदो जनः 01118024c रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः 01118025a क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः 01118025c मानुषैः सह भूतानि तिर्यग्योनिगतान्य् अपि 01118026a तथा भीष्मः शांतनवो विदुरश् च महामतिः 01118026c सर्वशः कौरवाश् चैव प्राणदन् भृशदुःखिताः 01118027a ततो भीष्मो ऽथ विदुरो राजा च सह बन्धुभिः 01118027c उदकं चक्रिरे तस्य सर्वाश् च कुरुयोषितः 01118028a कृतोदकांस् तान् आदाय पाण्डवाञ् शोककर्शितान् 01118028c सर्वाः प्रकृतयो राजञ् शोचन्त्यः पर्यवारयन् 01118029a यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः 01118029c तथैव नागरा राजञ् शिश्यिरे ब्राह्मणादयः 01118030a तद् अनानन्दम् अस्वस्थम् आकुमारम् अहृष्टवत् 01118030c बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः 01119001 वैशंपायन उवाच 01119001a ततः क्षत्ता च राजा च भीष्मश् च सह बन्धुभिः 01119001c ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा 01119002a कुरूंश् च विप्रमुख्यांश् च भोजयित्वा सहस्रशः 01119002c रत्नौघान् द्विजमुख्येभ्यो दत्त्वा ग्रामवरान् अपि 01119003a कृतशौचांस् ततस् तांस् तु पाण्डवान् भरतर्षभान् 01119003c आदाय विविशुः पौराः पुरं वारणसाह्वयम् 01119004a सततं स्मान्वतप्यन्त तम् एव भरतर्षभम् 01119004c पौरजानपदाः सर्वे मृतं स्वम् इव बान्धवम् 01119005a श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् 01119005c संमूढां दुःखशोकार्तां व्यासो मातरम् अब्रवीत् 01119006a अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः 01119006c श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना 01119007a बहुमायासमाकीर्णो नानादोषसमाकुलः 01119007c लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति 01119008a गच्छ त्वं त्यागम् आस्थाय युक्ता वस तपोवने 01119008c मा द्रक्ष्यसि कुलस्यास्य घोरं संक्षयम् आत्मनः 01119009a तथेति समनुज्ञाय सा प्रविश्याब्रवीत् स्नुषाम् 01119009c अम्बिके तव पुत्रस्य दुर्नयात् किल भारताः 01119009e सानुबन्धा विनङ्क्ष्यन्ति पौत्राश् चैवेति नः श्रुतम् 01119010a तत् कौसल्याम् इमाम् आर्तां पुत्रशोकाभिपीडिताम् 01119010c वनम् आदाय भद्रं ते गच्छावो यदि मन्यसे 01119011a तथेत्य् उक्ते अम्बिकया भीष्मम् आमन्त्र्य सुव्रता 01119011c वनं ययौ सत्यवती स्नुषाभ्यां सह भारत 01119012a ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम 01119012c देहं त्यक्त्वा महाराज गतिम् इष्टां ययुस् तदा 01119013a अवाप्नुवन्त वेदोक्तान् संस्कारान् पाण्डवास् तदा 01119013c अवर्धन्त च भोगांस् ते भुञ्जानाः पितृवेश्मनि 01119014a धार्तराष्ट्रैश् च सहिताः क्रीडन्तः पितृवेश्मनि 01119014c बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् 01119015a जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे 01119015c धार्तराष्ट्रान् भीमसेनः सर्वान् स परिमर्दति 01119016a हर्षाद् एतान् क्रीडमानान् गृह्य काकनिलीयने 01119016c शिरःसु च निगृह्यैनान् योधयाम् आस पाण्डवः 01119017a शतम् एकोत्तरं तेषां कुमाराणां महौजसाम् 01119017c एक एव विमृद्नाति नातिकृच्छ्राद् वृकोदरः 01119018a पादेषु च निगृह्यैनान् विनिहत्य बलाद् बली 01119018c चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् 01119019a दश बालाञ् जले क्रीडन् भुजाभ्यां परिगृह्य सः 01119019c आस्ते स्म सलिले मग्नः प्रमृतांश् च विमुञ्चति 01119020a फलानि वृक्षम् आरुह्य प्रचिन्वन्ति च ते यदा 01119020c तदा पादप्रहारेण भीमः कम्पयते द्रुमम् 01119021a प्रहारवेगाभिहताद् द्रुमाद् व्याघूर्णितास् ततः 01119021c सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः 01119022a न ते नियुद्धे न जवे न योग्यासु कदा चन 01119022c कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् 01119023a एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः 01119023c अप्रिये ऽतिष्ठद् अत्यन्तं बाल्यान् न द्रोहचेतसा 01119024a ततो बलम् अतिख्यातं धार्तराष्ट्रः प्रतापवान् 01119024c भीमसेनस्य तज् ज्ञात्वा दुष्टभावम् अदर्शयत् 01119025a तस्य धर्माद् अपेतस्य पापानि परिपश्यतः 01119025c मोहाद् ऐश्वर्यलोभाच् च पापा मतिर् अजायत 01119026a अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः 01119026c मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् 01119027a अथ तस्माद् अवरजं ज्येष्ठं चैव युधिष्ठिरम् 01119027c प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुंधराम् 01119028a एवं स निश्चयं पापः कृत्वा दुर्योधनस् तदा 01119028c नित्यम् एवान्तरप्रेक्षी भीमस्यासीन् महात्मनः 01119029a ततो जलविहारार्थं कारयाम् आस भारत 01119029c चेलकम्बलवेश्मानि विचित्राणि महान्ति च 01119030a प्रमाणकोट्याम् उद्देशं स्थलं किं चिद् उपेत्य च 01119030c क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलंकृताः 01119030e सर्वकामसमृद्धं तद् अन्नं बुभुजिरे शनैः 01119031a दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः 01119031c विहारावसथेष्व् एव वीरा वासम् अरोचयन् 01119032a खिन्नस् तु बलवान् भीमो व्यायामाभ्यधिकस् तदा 01119032c वाहयित्वा कुमारांस् ताञ् जलक्रीडागतान् विभुः 01119032e प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत् स्थलम् 01119033a शीतं वासं समासाद्य श्रान्तो मदविमोहितः 01119033c निश्चेष्टः पाण्डवो राजन् सुष्वाप मृतकल्पवत् 01119034a ततो बद्ध्वा लतापाशैर् भीमं दुर्योधनः शनैः 01119034c गम्भीरं भीमवेगं च स्थलाज् जलम् अपातयत् 01119035a ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम् 01119035c उदतिष्ठज् जलाद् भूयो भीमः प्रहरतां वरः 01119036a सुप्तं चापि पुनः सर्पैस् तीक्ष्णदंष्ट्रैर् महाविषैः 01119036c कुपितैर् दंशयाम् आस सर्वेष्व् एवाङ्गमर्मसु 01119037a दंष्ट्राश् च दंष्ट्रिणां तेषां मर्मस्व् अपि निपातिताः 01119037c त्वचं नैवास्य बिभिदुः सारत्वात् पृथुवक्षसः 01119038a प्रतिबुद्धस् तु भीमस् तान् सर्वान् सर्पान् अपोथयत् 01119038c सारथिं चास्य दयितम् अपहस्तेन जघ्निवान् 01119039a भोजने भीमसेनस्य पुनः प्राक्षेपयद् विषम् 01119039c कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम् 01119040a वैश्यापुत्रस् तदाचष्ट पार्थानां हितकाम्यया 01119040c तच् चापि भुक्त्वाजरयद् अविकारो वृकोदरः 01119041a विकारं न ह्य् अजनयत् सुतीक्ष्णम् अपि तद् विषम् 01119041c भीमसंहननो भीमस् तद् अप्य् अजरयत् ततः 01119042a एवं दुर्योधनः कर्णः शकुनिश् चापि सौबलः 01119042c अनेकैर् अभ्युपायैस् ताञ् जिघांसन्ति स्म पाण्डवान् 01119043a पाण्डवाश् चापि तत् सर्वं प्रत्यजानन्न् अरिंदमाः 01119043c उद्भावनम् अकुर्वन्तो विदुरस्य मते स्थिताः 01120001 जनमेजय उवाच 01120001a कृपस्यापि महाब्रह्मन् संभवं वक्तुम् अर्हसि 01120001c शरस्तम्भात् कथं जज्ञे कथं चास्त्राण्य् अवाप्तवान् 01120002 वैशंपायन उवाच 01120002a महर्षेर् गौतमस्यासीच् छरद्वान् नाम नामतः 01120002c पुत्रः किल महाराज जातः सह शरैर् विभो 01120003a न तस्य वेदाध्ययने तथा बुद्धिर् अजायत 01120003c यथास्य बुद्धिर् अभवद् धनुर्वेदे परंतप 01120004a अधिजग्मुर् यथा वेदांस् तपसा ब्रह्मवादिनः 01120004c तथा स तपसोपेतः सर्वाण्य् अस्त्राण्य् अवाप ह 01120005a धनुर्वेदपरत्वाच् च तपसा विपुलेन च 01120005c भृशं संतापयाम् आस देवराजं स गौतमः 01120006a ततो जालपदीं नाम देवकन्यां सुरेश्वरः 01120006c प्राहिणोत् तपसो विघ्नं कुरु तस्येति कौरव 01120007a साभिगम्याश्रमपदं रमणीयं शरद्वतः 01120007c धनुर्बाणधरं बाला लोभयाम् आस गौतमम् 01120008a ताम् एकवसनां दृष्ट्वा गौतमो ऽप्सरसं वने 01120008c लोके ऽप्रतिमसंस्थानाम् उत्फुल्लनयनो ऽभवत् 01120009a धनुश् च हि शराश् चास्य कराभ्यां प्रापतन् भुवि 01120009c वेपथुश् चास्य तां दृष्ट्वा शरीरे समजायत 01120010a स तु ज्ञानगरीयस्त्वात् तपसश् च समन्वयात् 01120010c अवतस्थे महाप्राज्ञो धैर्येण परमेण ह 01120011a यस् त्व् अस्य सहसा राजन् विकारः समपद्यत 01120011c तेन सुस्राव रेतो ऽस्य स च तन् नावबुध्यत 01120012a स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः 01120012c जगाम रेतस् तत् तस्य शरस्तम्बे पपात ह 01120013a शरस्तम्बे च पतितं द्विधा तद् अभवन् नृप 01120013c तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः 01120014a मृगयां चरतो राज्ञः शंतनोस् तु यदृच्छया 01120014c कश् चित् सेनाचरो ऽरण्ये मिथुनं तद् अपश्यत 01120015a धनुश् च सशरं दृष्ट्वा तथा कृष्णाजिनानि च 01120015c व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् 01120015e स राज्ञे दर्शयाम् आस मिथुनं सशरं तदा 01120016a स तद् आदाय मिथुनं राजाथ कृपयान्वितः 01120016c आजगाम गृहान् एव मम पुत्राव् इति ब्रुवन् 01120017a ततः संवर्धयाम् आस संस्कारैश् चाप्य् अयोजयत् 01120017c गौतमो ऽपि तदापेत्य धनुर्वेदपरो ऽभवत् 01120018a कृपया यन् मया बालाव् इमौ संवर्धिताव् इति 01120018c तस्मात् तयोर् नाम चक्रे तद् एव स महीपतिः 01120019a निहितौ गौतमस् तत्र तपसा ताव् अविन्दत 01120019c आगम्य चास्मै गोत्रादि सर्वम् आख्यातवांस् तदा 01120020a चतुर्विधं धनुर्वेदम् अस्त्राणि विविधानि च 01120020c निखिलेनास्य तत् सर्वं गुह्यम् आख्यातवांस् तदा 01120020e सो ऽचिरेणैव कालेन परमाचार्यतां गतः 01120021a ततो ऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः 01120021c धृतराष्ट्रात्मजाश् चैव पाण्डवाश् च महाबलाः 01120021e वृष्णयश् च नृपाश् चान्ये नानादेशसमागताः 01121001 वैशंपायन उवाच 01121001a विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया 01121001c इष्वस्त्रज्ञान् पर्यपृच्छद् आचार्यान् वीर्यसंमतान् 01121002a नाल्पधीर् नामहाभागस् तथानानास्त्रकोविदः 01121002c नादेवसत्त्वो विनयेत् कुरून् अस्त्रे महाबलान् 01121003a महर्षिस् तु भरद्वाजो हविर्धाने चरन् पुरा 01121003c ददर्शाप्सरसं साक्षाद् घृताचीम् आप्लुताम् ऋषिः 01121004a तस्या वायुः समुद्धूतो वसनं व्यपकर्षत 01121004c ततो ऽस्य रेतश् चस्कन्द तद् ऋषिर् द्रोण आदधे 01121005a तस्मिन् समभवद् द्रोणः कलशे तस्य धीमतः 01121005c अध्यगीष्ट स वेदांश् च वेदाङ्गानि च सर्वशः 01121006a अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् 01121006c प्रत्यपादयद् आग्नेयम् अस्त्रं धर्मभृतां वरः 01121007a अग्निष्टुज् जातः स मुनिस् ततो भरतसत्तम 01121007c भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् 01121008a भरद्वाजसखा चासीत् पृषतो नाम पार्थिवः 01121008c तस्यापि द्रुपदो नाम तदा समभवत् सुतः 01121009a स नित्यम् आश्रमं गत्वा द्रोणेन सह पार्षतः 01121009c चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः 01121010a ततो व्यतीते पृषते स राजा द्रुपदो ऽभवत् 01121010c पाञ्चालेषु महाबाहुर् उत्तरेषु नरेश्वरः 01121011a भरद्वाजो ऽपि भगवान् आरुरोह दिवं तदा 01121011c ततः पितृनियुक्तात्मा पुत्रलोभान् महायशाः 01121011e शारद्वतीं ततो द्रोणः कृपीं भार्याम् अविन्दत 01121012a अग्निहोत्रे च धर्मे च दमे च सततं रता 01121012c अलभद् गौतमी पुत्रम् अश्वत्थामानम् एव च 01121013a स जातमात्रो व्यनदद् यथैवोच्चैःश्रवा हयः 01121013c तच् छ्रुत्वान्तर्हितं भूतम् अन्तरिक्षस्थम् अब्रवीत् 01121014a अश्वस्येवास्य यत् स्थाम नदतः प्रदिशो गतम् 01121014c अश्वत्थामैव बालो ऽयं तस्मान् नाम्ना भविष्यति 01121015a सुतेन तेन सुप्रीतो भारद्वाजस् ततो ऽभवत् 01121015c तत्रैव च वसन् धीमान् धनुर्वेदपरो ऽभवत् 01121016a स शुश्राव महात्मानं जामदग्न्यं परंतपम् 01121016c ब्राह्मणेभ्यस् तदा राजन् दित्सन्तं वसु सर्वशः 01121017a वनं तु प्रस्थितं रामं भारद्वाजस् तदाब्रवीत् 01121017c आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् 01121018 राम उवाच 01121018a हिरण्यं मम यच् चान्यद् वसु किं चन विद्यते 01121018c ब्राह्मणेभ्यो मया दत्तं सर्वम् एव तपोधन 01121019a तथैवेयं धरा देवी सागरान्ता सपत्तना 01121019c कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी 01121020a शरीरमात्रम् एवाद्य मयेदम् अवशेषितम् 01121020c अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च 01121020e वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् 01121021 द्रोण उवाच 01121021a अस्त्राणि मे समग्राणि ससंहाराणि भार्गव 01121021c सप्रयोगरहस्यानि दातुम् अर्हस्य् अशेषतः 01121022 वैशंपायन उवाच 01121022a तथेत्य् उक्त्वा ततस् तस्मै प्रादाद् अस्त्राणि भार्गवः 01121022c सरहस्यव्रतं चैव धनुर्वेदम् अशेषतः 01121023a प्रतिगृह्य तु तत् सर्वं कृतास्त्रो द्विजसत्तमः 01121023c प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति 01122001 वैशंपायन उवाच 01122001a ततो द्रुपदम् आसाद्य भारद्वाजः प्रतापवान् 01122001c अब्रवीत् पार्षतं राजन् सखायं विद्धि माम् इति 01122002 द्रुपद उवाच 01122002a अकृतेयं तव प्रज्ञा ब्रह्मन् नातिसमञ्जसी 01122002c यन् मां ब्रवीषि प्रसभं सखा ते ऽहम् इति द्विज 01122003a न हि राज्ञाम् उदीर्णानाम् एवंभूतैर् नरैः क्व चित् 01122003c सख्यं भवति मन्दात्मञ् श्रिया हीनैर् धनच्युतैः 01122004a सौहृदान्य् अपि जीर्यन्ते कालेन परिजीर्यताम् 01122004c सौहृदं मे त्वया ह्य् आसीत् पूर्वं सामर्थ्यबन्धनम् 01122005a न सख्यम् अजरं लोके जातु दृश्येत कर्हि चित् 01122005c कामो वैनं विहरति क्रोधश् चैनं प्रवृश्चति 01122006a मैवं जीर्णम् उपासिष्ठाः सख्यं नवम् उपाकुरु 01122006c आसीत् सख्यं द्विजश्रेष्ठ त्वया मे ऽर्थनिबन्धनम् 01122007a न दरिद्रो वसुमतो नाविद्वान् विदुषः सखा 01122007c शूरस्य न सखा क्लीबः सखिपूर्वं किम् इष्यते 01122008a ययोर् एव समं वित्तं ययोर् एव समं कुलम् 01122008c तयोः सख्यं विवाहश् च न तु पुष्टविपुष्टयोः 01122009a नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा 01122009c नाराज्ञा संगतं राज्ञः सखिपूर्वं किम् इष्यते 01122010 वैशंपायन उवाच 01122010a द्रुपदेनैवम् उक्तस् तु भारद्वाजः प्रतापवान् 01122010c मुहूर्तं चिन्तयाम् आस मन्युनाभिपरिप्लुतः 01122011a स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् 01122011c जगाम कुरुमुख्यानां नगरं नागसाह्वयम् 01122012a कुमारास् त्व् अथ निष्क्रम्य समेता गजसाह्वयात् 01122012c क्रीडन्तो वीटया तत्र वीराः पर्यचरन् मुदा 01122013a पपात कूपे सा वीटा तेषां वै क्रीडतां तदा 01122013c न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये 01122014a अथ द्रोणः कुमारांस् तान् दृष्ट्वा कृत्यवतस् तदा 01122014c प्रहस्य मन्दं पैशल्याद् अभ्यभाषत वीर्यवान् 01122015a अहो नु धिग् बलं क्षात्रं धिग् एतां वः कृतास्त्रताम् 01122015c भरतस्यान्वये जाता ये वीटां नाधिगच्छत 01122016a एष मुष्टिर् इषीकाणां मयास्त्रेणाभिमन्त्रितः 01122016c अस्य वीर्यं निरीक्षध्वं यद् अन्यस्य न विद्यते 01122017a वेत्स्यामीषीकया वीटां ताम् इषीकाम् अथान्यया 01122017c ताम् अन्यया समायोगो वीटाया ग्रहणे मम 01122018a तद् अपश्यन् कुमारास् ते विस्मयोत्फुल्ललोचनाः 01122018c अवेष्क्य चोद्धृतां वीटां वीटावेद्धारम् अब्रुवन् 01122019a अभिवादयामहे ब्रह्मन् नैतद् अन्येषु विद्यते 01122019c को ऽसि कं त्वाभिजानीमो वयं किं करवामहे 01122020 द्रोण उवाच 01122020a आचक्षध्वं च भीष्माय रूपेण च गुणैश् च माम् 01122020c स एव सुमहाबुद्धिः सांप्रतं प्रतिपत्स्यते 01122021 वैशंपायन उवाच 01122021a तथेत्य् उक्त्वा तु ते सर्वे भीष्मम् ऊचुः पितामहम् 01122021c ब्राह्मणस्य वचस् तथ्यं तच् च कर्मविशेषवत् 01122022a भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत 01122022c युक्तरूपः स हि गुरुर् इत्य् एवम् अनुचिन्त्य च 01122023a अथैनम् आनीय तदा स्वयम् एव सुसत्कृतम् 01122023c परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः 01122023e हेतुम् आगमने तस्य द्रोणः सर्वं न्यवेदयत् 01122024a महर्षेर् अग्निवेश्यस्य सकाशम् अहम् अच्युत 01122024c अस्त्रार्थम् अगमं पूर्वं धनुर्वेदजिघृक्षया 01122025a ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः 01122025c अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया 01122026a पाञ्चालराजपुत्रस् तु यज्ञसेनो महाबलः 01122026c मया सहाकरोद् विद्यां गुरोः श्राम्यन् समाहितः 01122027a स मे तत्र सखा चासीद् उपकारी प्रियश् च मे 01122027c तेनाहं सह संगम्य रतवान् सुचिरं बत 01122027e बाल्यात् प्रभृति कौरव्य सहाध्ययनम् एव च 01122028a स समासाद्य मां तत्र प्रियकारी प्रियंवदः 01122028c अब्रवीद् इति मां भीष्म वचनं प्रीतिवर्धनम् 01122029a अहं प्रियतमः पुत्रः पितुर् द्रोण महात्मनः 01122029c अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा 01122030a त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे 01122030c मम भोगाश् च वित्तं च त्वदधीनं सुखानि च 01122031a एवम् उक्तः प्रवव्राज कृतास्त्रो ऽहं धनेप्सया 01122031c अभिषिक्तं च श्रुत्वैनं कृतार्थो ऽस्मीति चिन्तयन् 01122032a प्रियं सखायं सुप्रीतो राज्यस्थं पुनर् आव्रजम् 01122032c संस्मरन् संगमं चैव वचनं चैव तस्य तत् 01122033a ततो द्रुपदम् आगम्य सखिपूर्वम् अहं प्रभो 01122033c अब्रुवं पुरुषव्याघ्र सखायं विद्धि माम् इति 01122034a उपस्थितं तु द्रुपदः सखिवच् चाभिसंगतम् 01122034c स मां निराकारम् इव प्रहसन्न् इदम् अब्रवीत् 01122035a अकृतेयं तव प्रज्ञा ब्रह्मन् नातिसमञ्जसी 01122035c यद् आत्थ मां त्वं प्रसभं सखा ते ऽहम् इति द्विज 01122036a न हि राज्ञाम् उदीर्णानाम् एवंभूतैर् नरैः क्व चित् 01122036c सख्यं भवति मन्दात्मञ् श्रिया हीनैर् धनच्युतैः 01122037a नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा 01122037c नाराजा पार्थिवस्यापि सखिपूर्वं किम् इष्यते 01122038a द्रुपदेनैवम् उक्तो ऽहं मन्युनाभिपरिप्लुतः 01122038c अभ्यागच्छं कुरून् भीष्म शिष्यैर् अर्थी गुणान्वितैः 01122039a प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह 01122039c पौत्रान् आदाय तान् सर्वान् वसूनि विविधानि च 01122040a शिष्या इति ददौ राजन् द्रोणाय विधिपूर्वकम् 01122040c स च शिष्यान् महेष्वासः प्रतिजग्राह कौरवान् 01122041a प्रतिगृह्य च तान् सर्वान् द्रोणो वचनम् अब्रवीत् 01122041c रहस्य् एकः प्रतीतात्मा कृतोपसदनांस् तदा 01122042a कार्यं मे काङ्क्षितं किं चिद् धृदि संपरिवर्तते 01122042c कृतास्त्रैस् तत् प्रदेयं मे तद् ऋतं वदतानघाः 01122043a तच् छ्रुत्वा कौरवेयास् ते तूष्णीम् आसन् विशां पते 01122043c अर्जुनस् तु ततः सर्वं प्रतिजज्ञे परंतपः 01122044a ततो ऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः 01122044c प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा 01122045a ततो द्रोणः पाण्डुपुत्रान् अस्त्राणि विविधानि च 01122045c ग्राहयाम् आस दिव्यानि मानुषाणि च वीर्यवान् 01122046a राजपुत्रास् तथैवान्ये समेत्य भरतर्षभ 01122046c अभिजग्मुस् ततो द्रोणम् अस्त्रार्थे द्विजसत्तमम् 01122046e वृष्णयश् चान्धकाश् चैव नानादेश्याश् च पार्थिवाः 01122047a सूतपुत्रश् च राधेयो गुरुं द्रोणम् इयात् तदा 01122047c स्पर्धमानस् तु पार्थेन सूतपुत्रो ऽत्यमर्षणः 01122047e दुर्योधनम् उपाश्रित्य पाण्डवान् अत्यमन्यत 01123001 वैशंपायन उवाच 01123001a अर्जुनस् तु परं यत्नम् आतस्थे गुरुपूजने 01123001c अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् 01123002a द्रोणेन तु तदाहूय रहस्य् उक्तो ऽन्नसाधकः 01123002c अन्धकारे ऽर्जुनायान्नं न देयं ते कथं चन 01123003a ततः कदा चिद् भुञ्जाने प्रववौ वायुर् अर्जुने 01123003c तेन तत्र प्रदीपः स दीप्यमानो निवापितः 01123004a भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद् व्यमुह्यत 01123004c हस्तस् तेजस्विनो नित्यम् अन्नग्रहणकारणात् 01123004e तद् अभ्यासकृतं मत्वा रात्राव् अभ्यस्त पाण्डवः 01123005a तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत 01123005c उपेत्य चैनम् उत्थाय परिष्वज्येदम् अब्रवीत् 01123006a प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः 01123006c त्वत्समो भविता लोके सत्यम् एतद् ब्रवीमि ते 01123007a ततो द्रोणो ऽर्जुनं भूयो रथेषु च गजेषु च 01123007c अश्वेषु भूमाव् अपि च रणशिक्षाम् अशिक्षयत् 01123008a गदायुद्धे ऽसिचर्यायां तोमरप्रासशक्तिषु 01123008c द्रोणः संकीर्णयुद्धेषु शिक्षयाम् आस पाण्डवम् 01123009a तस्य तत् कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः 01123009c राजानो राजपुत्राश् च समाजग्मुः सहस्रशः 01123010a ततो निषादराजस्य हिरण्यधनुषः सुतः 01123010c एकलव्यो महाराज द्रोणम् अभ्याजगाम ह 01123011a न स तं प्रतिजग्राह नैषादिर् इति चिन्तयन् 01123011c शिष्यं धनुषि धर्मज्ञस् तेषाम् एवान्ववेक्षया 01123012a स तु द्रोणस्य शिरसा पादौ गृह्य परंतपः 01123012c अरण्यम् अनुसंप्राप्तः कृत्वा द्रोणं महीमयम् 01123013a तस्मिन्न् आचार्यवृत्तिं च परमाम् आस्थितस् तदा 01123013c इष्वस्त्रे योगम् आतस्थे परं नियमम् आस्थितः 01123014a परया श्रद्धया युक्तो योगेन परमेण च 01123014c विमोक्षादानसंधाने लघुत्वं परम् आप सः 01123015a अथ द्रोणाभ्यनुज्ञाताः कदा चित् कुरुपाण्डवाः 01123015c रथैर् विनिर्ययुः सर्वे मृगयाम् अरिमर्दनाः 01123016a तत्रोपकरणं गृह्य नरः कश् चिद् यदृच्छया 01123016c राजन्न् अनुजगामैकः श्वानम् आदाय पाण्डवान् 01123017a तेषां विचरतां तत्र तत् तत् कर्म चिकीर्षताम् 01123017c श्वा चरन् स वने मूढो नैषादिं प्रति जग्मिवान् 01123018a स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने 01123018c नैषादिं श्वा समालक्ष्य भषंस् तस्थौ तदन्तिके 01123019a तदा तस्याथ भषतः शुनः सप्त शरान् मुखे 01123019c लाघवं दर्शयन्न् अस्त्रे मुमोच युगपद् यथा 01123020a स तु श्वा शरपूर्णास्यः पाण्डवान् आजगाम ह 01123020c तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः 01123021a लाघवं शब्दवेधित्वं दृष्ट्वा तत् परमं तदा 01123021c प्रेक्ष्य तं व्रीडिताश् चासन् प्रशशंसुश् च सर्वशः 01123022a तं ततो ऽन्वेषमाणास् ते वने वननिवासिनम् 01123022c ददृशुः पाण्डवा राजन्न् अस्यन्तम् अनिशं शरान् 01123023a न चैनम् अभ्यजानंस् ते तदा विकृतदर्शनम् 01123023c अथैनं परिपप्रच्छुः को भवान् कस्य वेत्य् उत 01123024 एकलव्य उवाच 01123024a निषादाधिपतेर् वीरा हिरण्यधनुषः सुतम् 01123024c द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् 01123025 वैशंपायन उवाच 01123025a ते तम् आज्ञाय तत्त्वेन पुनर् आगम्य पाण्डवाः 01123025c यथावृत्तं च ते सर्वं द्रोणायाचख्युर् अद्भुतम् 01123026a कौन्तेयस् त्व् अर्जुनो राजन्न् एकलव्यम् अनुस्मरन् 01123026c रहो द्रोणं समागम्य प्रणयाद् इदम् अब्रवीत् 01123027a नन्व् अहं परिरभ्यैकः प्रीतिपूर्वम् इदं वचः 01123027c भवतोक्तो न मे शिष्यस् त्वद्विशिष्टो भविष्यति 01123028a अथ कस्मान् मद्विशिष्टो लोकाद् अपि च वीर्यवान् 01123028c अस्त्य् अन्यो भवतः शिष्यो निषादाधिपतेः सुतः 01123029a मुहूर्तम् इव तं द्रोणश् चिन्तयित्वा विनिश्चयम् 01123029c सव्यसाचिनम् आदाय नैषादिं प्रति जग्मिवान् 01123030a ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् 01123030c एकलव्यं धनुष्पाणिम् अस्यन्तम् अनिशं शरान् 01123031a एकलव्यस् तु तं दृष्ट्वा द्रोणम् आयान्तम् अन्तिकात् 01123031c अभिगम्योपसंगृह्य जगाम शिरसा महीम् 01123032a पूजयित्वा ततो द्रोणं विधिवत् स निषादजः 01123032c निवेद्य शिष्यम् आत्मानं तस्थौ प्राञ्जलिर् अग्रतः 01123033a ततो द्रोणो ऽब्रवीद् राजन्न् एकलव्यम् इदं वचः 01123033c यदि शिष्यो ऽसि मे तूर्णं वेतनं संप्रदीयताम् 01123034a एकलव्यस् तु तच् छ्रुत्वा प्रीयमाणो ऽब्रवीद् इदम् 01123034c किं प्रयच्छामि भगवन्न् आज्ञापयतु मां गुरुः 01123035a न हि किं चिद् अदेयं मे गुरवे ब्रह्मवित्तम 01123035c तम् अब्रवीत् त्वयाङ्गुष्ठो दक्षिणो दीयतां मम 01123036a एकलव्यस् तु तच् छ्रुत्वा वचो द्रोणस्य दारुणम् 01123036c प्रतिज्ञाम् आत्मनो रक्षन् सत्ये च निरतः सदा 01123037a तथैव हृष्टवदनस् तथैवादीनमानसः 01123037c छित्त्वाविचार्य तं प्रादाद् द्रोणायाङ्गुष्ठम् आत्मनः 01123038a ततः परं तु नैषादिर् अङ्गुलीभिर् व्यकर्षत 01123038c न तथा स तु शीघ्रो ऽभूद् यथा पूर्वं नराधिप 01123039a ततो ऽर्जुनः प्रीतमना बभूव विगतज्वरः 01123039c द्रोणश् च सत्यवाग् आसीन् नान्यो ऽभ्यभवद् अर्जुनम् 01123040a द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः 01123040c दुर्योधनश् च भीमश् च कुरूणाम् अभ्यगच्छताम् 01123041a अश्वत्थामा रहस्येषु सर्वेष्व् अभ्यधिको ऽभवत् 01123041c तथाति पुरुषान् अन्यान् त्सारुकौ यमजाव् उभौ 01123041e युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनंजयः 01123042a प्रथितः सागरान्तायां रथयूथपयूथपः 01123042c बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः 01123043a अस्त्रे गुर्वनुरागे च विशिष्टो ऽभवद् अर्जुनः 01123043c तुल्येष्व् अस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् 01123043e एकः सर्वकुमाराणां बभूवातिरथो ऽर्जुनः 01123044a प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम् 01123044c धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप 01123045a तांस् तु सर्वान् समानीय सर्वविद्यासु निष्ठितान् 01123045c द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ 01123046a कृत्रिमं भासम् आरोप्य वृक्षाग्रे शिल्पिभिः कृतम् 01123046c अविज्ञातं कुमाराणां लक्ष्यभूतम् उपादिशत् 01123047 द्रोण उवाच 01123047a शीघ्रं भवन्तः सर्वे वै धनूंष्य् आदाय सत्वराः 01123047c भासम् एतं समुद्दिश्य तिष्ठन्तां संहितेषवः 01123048a मद्वाक्यसमकालं च शिरो ऽस्य विनिपात्यताम् 01123048c एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः 01123049 वैशंपायन उवाच 01123049a ततो युधिष्ठिरं पूर्वम् उवाचाङ्गिरसां वरः 01123049c संधत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च 01123050a ततो युधिष्ठिरः पूर्वं धनुर् गृह्य महारवम् 01123050c तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः 01123051a ततो विततधन्वानं द्रोणस् तं कुरुनन्दनम् 01123051c स मुहूर्ताद् उवाचेदं वचनं भरतर्षभ 01123052a पश्यस्य् एनं द्रुमाग्रस्थं भासं नरवरात्मज 01123052c पश्यामीत्य् एवम् आचार्यं प्रत्युवाच युधिष्ठिरः 01123053a स मुहूर्ताद् इव पुनर् द्रोणस् तं प्रत्यभाषत 01123053c अथ वृक्षम् इमं मां वा bhrAtqn वापि प्रपश्यसि 01123054a तम् उवाच स कौन्तेयः पश्याम्य् एनं वनस्पतिम् 01123054c भवन्तं च तथा bhrAtqn भासं चेति पुनः पुनः 01123055a तम् उवाचापसर्पेति द्रोणो ऽप्रीतमना इव 01123055c नैतच् छक्यं त्वया वेद्धुं लक्ष्यम् इत्य् एव कुत्सयन् 01123056a ततो दुर्योधनादींस् तान् धार्तराष्ट्रान् महायशाः 01123056c तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत 01123057a अन्यांश् च शिष्यान् भीमादीन् राज्ञश् चैवान्यदेशजान् 01123057c तथा च सर्वे सर्वं तत् पश्याम इति कुत्सिताः 01123058a ततो धनंजयं द्रोणः स्मयमानो ऽभ्यभाषत 01123058c त्वयेदानीं प्रहर्तव्यम् एतल् लक्ष्यं निशम्यताम् 01123059a मद्वाक्यसमकालं ते मोक्तव्यो ऽत्र भवेच् छरः 01123059c वितत्य कार्मुकं पुत्र तिष्ठ तावन् मुहूर्तकम् 01123060a एवम् उक्तः सव्यसाची मण्डलीकृतकार्मुकः 01123060c तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः 01123061a मुहूर्ताद् इव तं द्रोणस् तथैव समभाषत 01123061c पश्यस्य् एनं स्थितं भासं द्रुमं माम् अपि वेत्य् उत 01123062a पश्याम्य् एनं भासम् इति द्रोणं पार्थो ऽभ्यभाषत 01123062c न तु वृक्षं भवन्तं वा पश्यामीति च भारत 01123063a ततः प्रीतमना द्रोणो मुहूर्ताद् इव तं पुनः 01123063c प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् 01123064a भासं पश्यसि यद्य् एनं तथा ब्रूहि पुनर् वचः 01123064c शिरः पश्यामि भासस्य न गात्रम् इति सो ऽब्रवीत् 01123065a अर्जुनेनैवम् उक्तस् तु द्रोणो हृष्टतनूरुहः 01123065c मुञ्चस्वेत्य् अब्रवीत् पार्थं स मुमोचाविचारयन् 01123066a ततस् तस्य नगस्थस्य क्षुरेण निशितेन ह 01123066c शिर उत्कृत्य तरसा पातयाम् आस पाण्डवः 01123067a तस्मिन् कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् 01123067c मेने च द्रुपदं संख्ये सानुबन्धं पराजितम् 01123068a कस्य चित् त्व् अथ कालस्य सशिष्यो ऽङ्गिरसां वरः 01123068c जगाम गङ्गाम् अभितो मज्जितुं भरतर्षभ 01123069a अवगाढम् अथो द्रोणं सलिले सलिलेचरः 01123069c ग्राहो जग्राह बलवाञ् जङ्घान्ते कालचोदितः 01123070a स समर्थो ऽपि मोक्षाय शिष्यान् सर्वान् अचोदयत् 01123070c ग्राहं हत्वा मोक्षयध्वं माम् इति त्वरयन्न् इव 01123071a तद्वाक्यसमकालं तु बीभत्सुर् निशितैः शरैः 01123071c आवापैः पञ्चभिर् ग्राहं मग्नम् अम्भस्य् अताडयत् 01123071e इतरे तु विसंमूढास् तत्र तत्र प्रपेदिरे 01123072a तं च दृष्ट्वा क्रियोपेतं द्रोणो ऽमन्यत पाण्डवम् 01123072c विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश् चाभवत् तदा 01123073a स पार्थबाणैर् बहुधा खण्डशः परिकल्पितः 01123073c ग्राहः पञ्चत्वम् आपेदे जङ्घां त्यक्त्वा महात्मनः 01123074a अथाब्रवीन् महात्मानं भारद्वाजो महारथम् 01123074c गृहाणेदं महाबाहो विशिष्टम् अतिदुर्धरम् 01123074e अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् 01123075a न च ते मानुषेष्व् एतत् प्रयोक्तव्यं कथं चन 01123075c जगद् विनिर्दहेद् एतद् अल्पतेजसि पातितम् 01123076a असामान्यम् इदं तात लोकेष्व् अस्त्रं निगद्यते 01123076c तद् धारयेथाः प्रयतः शृणु चेदं वचो मम 01123077a बाधेतामानुषः शत्रुर् यदा त्वां वीर कश् चन 01123077c तद्वधाय प्रयुञ्जीथास् तदास्त्रम् इदम् आहवे 01123078a तथेति तत् प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः 01123078c जग्राह परमास्त्रं तद् आह चैनं पुनर् गुरुः 01123078e भविता त्वत्समो नान्यः पुमा&l लोके धनुर्धरः 01124001 वैशंपायन उवाच 01124001a कृतास्त्रान् धार्तराष्ट्रांश् च पाण्डुपुत्रांश् च भारत 01124001c दृष्ट्वा द्रोणो ऽब्रवीद् राजन् धृतराष्ट्रं जनेश्वरम् 01124002a कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः 01124002c गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च 01124003a राजन् संप्राप्तविद्यास् ते कुमराः कुरुसत्तम 01124003c ते दर्शयेयुः स्वां शिक्षां राजन्न् अनुमते तव 01124004a ततो ऽब्रवीन् महाराजः प्रहृष्टेनान्तरात्मना 01124004c भारद्वाज महत् कर्म कृतं ते द्विजसत्तम 01124005a यदा तु मन्यसे कालं यस्मिन् देशे यथा यथा 01124005c तथा तथा विधानाय स्वयम् आज्ञापयस्व माम् 01124006a स्पृहयाम्य् अद्य निर्वेदात् पुरुषाणां सचक्षुषाम् 01124006c अस्त्रहेतोः पराक्रान्तान् ये मे द्रक्ष्यन्ति पुत्रकान् 01124007a क्षत्तर् यद् गुरुर् आचार्यो ब्रवीति कुरु तत् तथा 01124007c न हीदृशं प्रियं मन्ये भविता धर्मवत्सल 01124008a ततो राजानम् आमन्त्र्य विदुरानुगतो बहिः 01124008c भारद्वाजो महाप्राज्ञो मापयाम् आस मेदिनीम् 01124008e समाम् अवृक्षां निर्गुल्माम् उदक्प्रवणसंस्थिताम् 01124009a तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते 01124009c अवघुष्टं पुरे चापि तदर्थं वदतां वर 01124010a रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि 01124010c प्रेक्षागारं सुविहितं चक्रुस् तत्र च शिल्पिनः 01124010e राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ 01124011a मञ्चांश् च कारयाम् आसुस् तत्र जानपदा जनाः 01124011c विपुलान् उच्छ्रयोपेताञ् शिबिकाश् च महाधनाः 01124012a तस्मिंस् ततो ऽहनि प्राप्ते राजा ससचिवस् तदा 01124012c भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् 01124013a मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम् 01124013c शातकुम्भमयं दिव्यं प्रेक्षागारम् उपागमत् 01124014a गान्धारी च महाभागा कुन्ती च जयतां वर 01124014c स्त्रियश् च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः 01124014e हर्षाद् आरुरुहुर् मञ्चान् मेरुं देवस्त्रियो यथा 01124015a ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद् द्रुतम् 01124015c दर्शनेप्सु समभ्यागात् कुमाराणां कृतास्त्रताम् 01124016a प्रवादितैश् च वादित्रैर् जनकौतूहलेन च 01124016c महार्णव इव क्षुब्धः समाजः सो ऽभवत् तदा 01124017a ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् 01124017c शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः 01124018a रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह 01124018c नभो जलधरैर् हीनं साङ्गारक इवांशुमान् 01124019a स यथासमयं चक्रे बलिं बलवतां वरः 01124019c ब्राह्मणांश् चात्र मन्त्रज्ञान् वाचयाम् आस मङ्गलम् 01124020a अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् 01124020c विविशुर् विविधं गृह्य शस्त्रोपकरणं नराः 01124021a ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः 01124021c बद्धतूणाः सधनुषो विविशुर् भरतर्षभाः 01124022a अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः 01124022c चक्रुर् अस्त्रं महावीर्याः कुमाराः परमाद्भुतम् 01124023a के चिच् छराक्षेपभयाच् छिरांस्य् अवननामिरे 01124023c मनुजा धृष्टम् अपरे वीक्षां चक्रुः सविस्मयाः 01124024a ते स्म लक्ष्याणि विविधुर् बाणैर् नामाङ्कशोभितैः 01124024c विविधैर् लाघवोत्सृष्टैर् उह्यन्तो वाजिभिर् द्रुतम् 01124025a तत् कुमारबलं तत्र गृहीतशरकार्मुकम् 01124025c गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् 01124026a सहसा चुक्रुशुस् तत्र नराः शतसहस्रशः 01124026c विस्मयोत्फुल्लनयनाः साधु साध्व् इति भारत 01124027a कृत्वा धनुषि ते मार्गान् रथचर्यासु चासकृत् 01124027c गजपृष्ठे ऽश्वपृष्ठे च नियुद्धे च महाबलाः 01124028a गृहीतखड्गचर्माणस् ततो भूयः प्रहारिणः 01124028c त्सरुमार्गान् यथोद्दिष्टांश् चेरुः सर्वासु भूमिषु 01124029a लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् 01124029c ददृशुस् तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् 01124030a अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ 01124030c अवतीर्णौ गदाहस्ताव् एकशृङ्गाव् इवाचलौ 01124031a बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ 01124031c बृंहन्तौ वाशिताहेतोः समदाव् इव कुञ्जरौ 01124032a तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ 01124032c चेरतुर् निर्मलगदौ समदाव् इव गोवृषौ 01124033a विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः 01124033c न्यवेदयेतां तत् सर्वं कुमाराणां विचेष्टितम् 01125001 वैशंपायन उवाच 01125001a कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे 01125001c पक्षपातकृतस्नेहः स द्विधेवाभवज् जनः 01125002a हा वीर कुरुराजेति हा भीमेति च नर्दताम् 01125002c पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः 01125003a ततः क्षुब्धार्णवनिभं रङ्गम् आलोक्य बुद्धिमान् 01125003c भारद्वाजः प्रियं पुत्रम् अश्वत्थामानम् अब्रवीत् 01125004a वारयैतौ महावीर्यौ कृतयोग्याव् उभाव् अपि 01125004c मा भूद् रङ्गप्रकोपो ऽयं भीमदुर्योधनोद्भवः 01125005a ततस् ताव् उद्यतगदौ गुरुपुत्रेण वारितौ 01125005c युगान्तानिलसंक्षुब्धौ महावेगाव् इवार्णवौ 01125006a ततो रङ्गाङ्गणगतो द्रोणो वचनम् अब्रवीत् 01125006c निवार्य वादित्रगणं महामेघनिभस्वनम् 01125007a यो मे पुत्रात् प्रियतरः सर्वास्त्रविदुषां वरः 01125007c ऐन्द्रिर् इन्द्रानुजसमः स पार्थो दृश्यताम् इति 01125008a आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा 01125008c बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः 01125009a काञ्चनं कवचं बिभ्रत् प्रत्यदृश्यत फल्गुनः 01125009c सार्कः सेन्द्रायुधतडित् ससंध्य इव तोयदः 01125010a ततः सर्वस्य रङ्गस्य समुत्पिञ्जो ऽभवन् महान् 01125010c प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः 01125011a एष कुन्तीसुतः श्रीमान् एष पाण्डवमध्यमः 01125011c एष पुत्रो महेन्द्रस्य कुरूणाम् एष रक्षिता 01125012a एषो ऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः 01125012c एष शीलवतां चापि शीलज्ञाननिधिः परः 01125013a इत्य् एवम् अतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः 01125013c कुन्त्याः प्रस्नवसंमिश्रैर् अस्रैः क्लिन्नम् उरो ऽभवत् 01125014a तेन शब्देन महता पूर्णश्रुतिर् अथाब्रवीत् 01125014c धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः 01125015a क्षत्तः क्षुब्धार्णवनिभः किम् एष सुमहास्वनः 01125015c सहसैवोत्थितो रङ्गे भिन्दन्न् इव नभस्तलम् 01125016 विदुर उवाच 01125016a एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः 01125016c अवतीर्णः सकवचस् तत्रैष सुमहास्वनः 01125017 धृतराष्ट्र उवाच 01125017a धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि रक्षितो ऽस्मि महामते 01125017c पृथारणिसमुद्भूतैस् त्रिभिः पाण्डववह्निभिः 01125018 वैशंपायन उवाच 01125018a तस्मिन् समुदिते रङ्गे कथं चित् पर्यवस्थिते 01125018c दर्शयाम् आस बीभत्सुर् आचार्याद् अस्त्रलाघवम् 01125019a आग्नेयेनासृजद् वह्निं वारुणेनासृजत् पयः 01125019c वायव्येनासृजद् वायुं पार्जन्येनासृजद् घनान् 01125020a भौमेन प्राविशद् भूमिं पार्वतेनासृजद् गिरीन् 01125020c अन्तर्धानेन चास्त्रेण पुनर् अन्तर्हितो ऽभवत् 01125021a क्षणात् प्रांशुः क्षणाद् ध्रस्वः क्षणाच् च रथधूर्गतः 01125021c क्षणेन रथमध्यस्थः क्षणेनावापतन् महीम् 01125022a सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः 01125022c सौष्ठवेनाभिसंयुक्तः सो ऽविध्यद् विविधैः शरैः 01125023a भ्रमतश् च वराहस्य लोहस्य प्रमुखे समम् 01125023c पञ्च बाणान् असंसक्तान् स मुमोचैकबाणवत् 01125024a गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते 01125024c निचखान महावीर्यः सायकान् एकविंशतिम् 01125025a इत्य् एवमादि सुमहत् खड्गे धनुषि चाभवत् 01125025c गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् 01125026a ततः समाप्तभूयिष्ठे तस्मिन् कर्मणि भारत 01125026c मन्दीभूते समाजे च वादित्रस्य च निस्वने 01125027a द्वारदेशात् समुद्भूतो माहात्म्य बलसूचकः 01125027c वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः 01125028a दीर्यन्ते किं नु गिरयः किं स्विद् भूमिर् विदीर्यते 01125028c किं स्विद् आपूर्यते व्योम जलभारघनैर् घनैः 01125029a रङ्गस्यैवं मतिर् अभूत् क्षणेन वसुधाधिप 01125029c द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास् तदा 01125030a पञ्चभिर् भ्रातृभिः पार्थैर् द्रोणः परिवृतो बभौ 01125030c पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः 01125031a अश्वत्थाम्ना च सहितं bhrAtqNAM शतम् ऊर्जितम् 01125031c दुर्योधनम् अमित्रघ्नम् उत्थितं पर्यवारयत् 01125032a स तैस् तदा भ्रातृभिर् उद्यतायुधैर्; वृतो गदापाणिर् अवस्थितैः स्थितः 01125032c बभौ यथा दानवसंक्षये पुरा; पुरंदरो देवगणैः समावृतः 01126001 वैशंपायन उवाच 01126001a दत्ते ऽवकाशे पुरुषैर् विस्मयोत्फुल्ललोचनैः 01126001c विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः 01126002a सहजं कवचं बिभ्रत् कुण्डलोद्द्योतिताननः 01126002c सधनुर् बद्धनिस्त्रिंशः पादचारीव पर्वतः 01126003a कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः 01126003c तीक्ष्णांशोर् भास्करस्यांशः कर्णो ऽरिगणसूदनः 01126004a सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः 01126004c दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः 01126005a प्रांशुः कनकतालाभः सिंहसंहननो युवा 01126005c असंख्येयगुणः श्रीमान् भास्करस्यात्मसंभवः 01126006a स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् 01126006c प्रणामं द्रोणकृपयोर् नात्यादृतम् इवाकरोत् 01126007a स सामाजजनः सर्वो निश्चलः स्थिरलोचनः 01126007c को ऽयम् इत्य् आगतक्षोभः कौतूहलपरो ऽभवत् 01126008a सो ऽब्रवीन् मेघधीरेण स्वरेण वदतां वरः 01126008c भ्राता भ्रातरम् अज्ञातं सावित्रः पाकशासनिम् 01126009a पार्थ यत् ते कृतं कर्म विशेषवद् अहं ततः 01126009c करिष्ये पश्यतां nqNAM मात्मना विस्मयं गमः 01126010a असमाप्ते ततस् तस्य वचने वदतां वर 01126010c यन्त्रोत्क्षिप्त इव क्षिप्रम् उत्तस्थौ सर्वतो जनः 01126011a प्रीतिश् च पुरुषव्याघ्र दुर्योधनम् अथास्पृशत् 01126011c ह्रीश् च क्रोधश् च बीभत्सुं क्षणेनान्वविशच् च ह 01126012a ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा 01126012c यत् कृतं तत्र पार्थेन तच् चकार महाबलः 01126013a अथ दुर्योधनस् तत्र भ्रातृभिः सह भारत 01126013c कर्णं परिष्वज्य मुदा ततो वचनम् अब्रवीत् 01126014a स्वागतं ते महाबाहो दिष्ट्या प्राप्तो ऽसि मानद 01126014c अहं च कुरुराज्यं च यथेष्टम् उपभुज्यताम् 01126015 कर्ण उवाच 01126015a कृतं सर्वेण मे ऽन्येन सखित्वं च त्वया वृणे 01126015c द्वन्द्वयुद्धं च पार्थेन कर्तुम् इच्छामि भारत 01126016 दुर्योधन उवाच 01126016a भुङ्क्ष्व भोगान् मया सार्धं बन्धूनां प्रियकृद् भव 01126016c दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादम् अरिंदम 01126017 वैशंपायन उवाच 01126017a ततः क्षिप्तम् इवात्मानं मत्वा पार्थो ऽभ्यभाषत 01126017c कर्णं भ्रातृसमूहस्य मध्ये ऽचलम् इव स्थितम् 01126018a अनाहूतोपसृप्तानाम् अनाहूतोपजल्पिनाम् 01126018c ये लोकास् तान् हतः कर्ण मया त्वं प्रतिपत्स्यसे 01126019 कर्ण उवाच 01126019a रङ्गो ऽयं सर्वसामान्यः किम् अत्र तव फल्गुन 01126019c वीर्यश्रेष्ठाश् च राजन्या बलं धर्मो ऽनुवर्तते 01126020a किं क्षेपैर् दुर्बलाश्वासैः शरैः कथय भारत 01126020c गुरोः समक्षं यावत् ते हराम्य् अद्य शिरः शरैः 01126021 वैशंपायन उवाच 01126021a ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरंजयः 01126021c भ्रातृभिस् त्वरयाश्लिष्टो रणायोपजगाम तम् 01126022a ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः 01126022c परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः 01126023a ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः 01126023c आवृतं गगनं मेघैर् बलाकापङ्क्तिहासिभिः 01126024a ततः स्नेहाद् धरिहयं दृष्ट्वा रङ्गावलोकिनम् 01126024c भास्करो ऽप्य् अनयन् नाशं समीपोपगतान् घनान् 01126025a मेघच्छायोपगूढस् तु ततो ऽदृश्यत पाण्डवः 01126025c सूर्यातपपरिक्षिप्तः कर्णो ऽपि समदृश्यत 01126026a धार्तराष्ट्रा यतः कर्णस् तस्मिन् देशे व्यवस्थिताः 01126026c भारद्वाजः कृपो भीष्मो यतः पार्थस् ततो ऽभवन् 01126027a द्विधा रङ्गः समभवत् स्त्रीणां द्वैधम् अजायत 01126027c कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह 01126028a तां तथा मोहसंपन्नां विदुरः सर्वधर्मवित् 01126028c कुन्तीम् आश्वासयाम् आस प्रोक्ष्याद्भिश् चन्दनोक्षितैः 01126029a ततः प्रत्यागतप्राणा ताव् उभाव् अपि दंशितौ 01126029c पुत्रौ दृष्ट्वा सुसंतप्ता नान्वपद्यत किं चन 01126030a ताव् उद्यतमहाचापौ कृपः शारद्वतो ऽब्रवीत् 01126030c द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् 01126031a अयं पृथायास् तनयः कनीयान् पाण्डुनन्दनः 01126031c कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति 01126032a त्वम् अप्य् एवं महाबाहो मातरं पितरं कुलम् 01126032c कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः 01126032e ततो विदित्वा पार्थस् त्वां प्रतियोत्स्यति वा न वा 01126033a एवम् उक्तस्य कर्णस्य व्रीडावनतम् आननम् 01126033c बभौ वर्षाम्बुभिः क्लिन्नं पद्मम् आगलितं यथा 01126034 दुर्योधन उवाच 01126034a आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये 01126034c तत्कुलीनश् च शूरश् च सेनां यश् च प्रकर्षति 01126035a यद्य् अयं फल्गुनो युद्धे नाराज्ञा योद्धुम् इच्छति 01126035c तस्माद् एषो ऽङ्गविषये मया राज्ये ऽभिषिच्यते 01126036 वैशंपायन उवाच 01126036a ततस् तस्मिन् क्षणे कर्णः सलाजकुसुमैर् घटैः 01126036c काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर् महारथः 01126036e अभिषिक्तो ऽङ्गराज्ये स श्रिया युक्तो महाबलः 01126037a सच्छत्रवालव्यजनो जयशब्दान्तरेण च 01126037c उवाच कौरवं राजा राजानं तं वृषस् तदा 01126038a अस्य राज्यप्रदानस्य सदृशं किं ददानि ते 01126038c प्रब्रूहि राजशार्दूल कर्ता ह्य् अस्मि तथा नृप 01126038e अत्यन्तं सख्यम् इच्छामीत्य् आह तं स सुयोधनः 01126039a एवम् उक्तस् ततः कर्णस् तथेति प्रत्यभाषत 01126039c हर्षाच् चोभौ समाश्लिष्य परां मुदम् अवापतुः 01127001 वैशंपायन उवाच 01127001a ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः 01127001c विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्न् इव 01127002a तम् आलोक्य धनुस् त्यक्त्वा पितृगौरवयन्त्रितः 01127002c कर्णो ऽभिषेकार्द्रशिराः शिरसा समवन्दत 01127003a ततः पादाव् अवच्छाद्य पटान्तेन ससंभ्रमः 01127003c पुत्रेति परिपूर्णार्थम् अब्रवीद् रथसारथिः 01127004a परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः 01127004c अङ्गराज्याभिषेकार्द्रम् अश्रुभिः सिषिचे पुनः 01127005a तं दृष्ट्वा सूतपुत्रो ऽयम् इति निश्चित्य पाण्डवः 01127005c भीमसेनस् तदा वाक्यम् अब्रवीत् प्रहसन्न् इव 01127006a न त्वम् अर्हसि पार्थेन सूतपुत्र रणे वधम् 01127006c कुलस्य सदृशस् तूर्णं प्रतोदो गृह्यतां त्वया 01127007a अङ्गराज्यं च नार्हस् त्वम् उपभोक्तुं नराधम 01127007c श्वा हुताशसमीपस्थं पुरोडाशम् इवाध्वरे 01127008a एवम् उक्तस् ततः कर्णः किं चित् प्रस्फुरिताधरः 01127008c गगनस्थं विनिःश्वस्य दिवाकरम् उदैक्षत 01127009a ततो दुर्योधनः कोपाद् उत्पपात महाबलः 01127009c भ्रातृपद्मवनात् तस्मान् मदोत्कट इव द्विपः 01127010a सो ऽब्रवीद् भीमकर्माणं भीमसेनम् अवस्थितम् 01127010c वृकोदर न युक्तं ते वचनं वक्तुम् ईदृशम् 01127011a क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना 01127011c शूराणां च नदीनां च प्रभवा दुर्विदाः किल 01127012a सलिलाद् उत्थितो वह्निर् येन व्याप्तं चराचरम् 01127012c दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् 01127013a आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्य् अपि 01127013c श्रूयते भगवान् देवः सर्वगुह्यमयो गुहः 01127014a क्षत्रियाभ्यश् च ये जाता ब्राह्मणास् ते च विश्रुताः 01127014c आचार्यः कलशाज् जातः शरस्तम्बाद् गुरुः कृपः 01127014e भवतां च यथा जन्म तद् अप्य् आगमितं नृपैः 01127015a सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् 01127015c कथम् आदित्यसंकाशं मृगी व्याघ्रं जनिष्यति 01127016a पृथिवीराज्यम् अर्हो ऽयं नाङ्गराज्यं नरेश्वरः 01127016c अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना 01127017a यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् 01127017c रथम् आरुह्य पद्भ्यां वा विनामयतु कार्मुकम् 01127018a ततः सर्वस्य रङ्गस्य हाहाकारो महान् अभूत् 01127018c साधुवादानुसंबद्धः सूर्यश् चास्तम् उपागमत् 01127019a ततो दुर्योधनः कर्णम् आलम्ब्याथ करे नृप 01127019c दीपिकाग्निकृतालोकस् तस्माद् रङ्गाद् विनिर्ययौ 01127020a पाण्डवाश् च सहद्रोणाः सकृपाश् च विशां पते 01127020c भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् 01127021a अर्जुनेति जनः कश् चित् कश् चित् कर्णेति भारत 01127021c कश् चिद् दुर्योधनेत्य् एवं ब्रुवन्तः प्रस्थितास् तदा 01127022a कुन्त्याश् च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् 01127022c पुत्रम् अङ्गेश्वरं स्नेहाच् छन्ना प्रीतिर् अवर्धत 01127023a दुर्योधनस्यापि तदा कर्णम् आसाद्य पार्थिव 01127023c भयम् अर्जुनसांजातं क्षिप्रम् अन्तरधीयत 01127024a स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत् सुयोधनम् 01127024c युधिष्ठिरस्याप्य् अभवत् तदा मतिर्; न कर्णतुल्यो ऽस्ति धनुर्धरः क्षितौ 01128001 वैशंपायन उवाच 01128001a ततः शिष्यान् समानीय आचार्यार्थम् अचोदयत् 01128001c द्रोणः सर्वान् अशेषेण दक्षिणार्थं महीपते 01128002a पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि 01128002c पर्यानयत भद्रं वः सा स्यात् परमदक्षिणा 01128003a तथेत्य् उक्त्वा तु ते सर्वे रथैस् तूर्णं प्रहारिणः 01128003c आचार्यधनदानार्थं द्रोणेन सहिता ययुः 01128004a ततो ऽभिजग्मुः पाञ्चालान् निघ्नन्तस् ते नरर्षभाः 01128004c ममृदुस् तस्य नगरं द्रुपदस्य महौजसः 01128005a ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि 01128005c उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः 01128006a भग्नदर्पं हृतधनं तथा च वशम् आगतम् 01128006c स वैरं मनसा ध्यात्वा द्रोणो द्रुपदम् अब्रवीत् 01128007a प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया 01128007c प्राप्य जीवन् रिपुवशं सखिपूर्वं किम् इष्यते 01128008a एवम् उक्त्वा प्रहस्यैनं निश्चित्य पुनर् अब्रवीत् 01128008c मा भैः प्राणभयाद् राजन् क्षमिणो ब्राह्मणा वयम् 01128009a आश्रमे क्रीडितं यत् तु त्वया बाल्ये मया सह 01128009c तेन संवर्धितः स्नेहस् त्वया मे क्षत्रियर्षभ 01128010a प्रार्थयेयं त्वया सख्यं पुनर् एव नरर्षभ 01128010c वरं ददामि ते राजन् राज्यस्यार्धम् अवाप्नुहि 01128011a अराजा किल नो राज्ञां सखा भवितुम् अर्हति 01128011c अतः प्रयतितं राज्ये यज्ञसेन मया तव 01128012a राजासि दक्षिणे कूले भागीरथ्याहम् उत्तरे 01128012c सखायं मां विजानीहि पाञ्चाल यदि मन्यसे 01128013 द्रुपद उवाच 01128013a अनाश्चर्यम् इदं ब्रह्मन् विक्रान्तेषु महात्मसु 01128013c प्रीये त्वयाहं त्वत्तश् च प्रीतिम् इच्छामि शाश्वतीम् 01128014 वैशंपायन उवाच 01128014a एवम् उक्तस् तु तं द्रोणो मोक्षयाम् आस भारत 01128014c सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् 01128015a माकन्दीम् अथ गङ्गायास् तीरे जनपदायुताम् 01128015c सो ऽध्यावसद् दीनमनाः काम्पिल्यं च पुरोत्तमम् 01128015e दक्षिणांश् चैव पाञ्चालान् यावच् चर्मण्वती नदी 01128016a द्रोणेन वैरं द्रुपदः संस्मरन् न शशाम ह 01128016c क्षात्रेण च बलेनास्य नापश्यत् स पराजयम् 01128017a हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च 01128017c पुत्रजन्म परीप्सन् वै स राजा तद् अधारयत् 01128017e अहिच्छत्रं च विषयं द्रोणः समभिपद्यत 01128018a एवं राजन्न् अहिच्छत्रा पुरी जनपदायुता 01128018c युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता 01129001 वैशंपायन उवाच 01129001a प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम् 01129001c दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः 01129002a ततो वैकर्तनः कर्णः शकुनिश् चापि सौबलः 01129002c अनेकैर् अभ्युपायैस् ताञ् जिघांसन्ति स्म पाण्डवान् 01129003a पाण्डवाश् चापि तत् सर्वं प्रत्यजानन्न् अरिंदमाः 01129003c उद्भावनम् अकुर्वन्तो विदुरस्य मते स्थिताः 01129004a गुणैः समुदितान् दृष्ट्वा पौराः पाण्डुसुतांस् तदा 01129004c कथयन्ति स्म संभूय चत्वरेषु सभासु च 01129005a प्रज्ञाचक्षुर् अचक्षुष्ट्वाद् धृतराष्ट्रो जनेश्वरः 01129005c राज्यम् अप्राप्तवान् पूर्वं स कथं नृपतिर् भवेत् 01129006a तथा भीष्मः शांतनवः सत्यसंधो महाव्रतः 01129006c प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति 01129007a ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् 01129007c अभिषिञ्चाम साध्व् अद्य सत्यं करुणवेदिनम् 01129008a स हि भीष्मं शांतनवं धृतराष्ट्रं च धर्मवित् 01129008c सपुत्रं विविधैर् भोगैर् योजयिष्यति पूजयन् 01129009a तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् 01129009c युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः 01129010a स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे 01129010c ईर्ष्यया चाभिसंतप्तो धृतराष्ट्रम् उपागमत् 01129011a ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः 01129011c पौरानुरागसंतप्तः पश्चाद् इदम् अभाषत 01129012a श्रुता मे जल्पतां तात पौराणाम् अशिवा गिरः 01129012c त्वाम् अनादृत्य भीष्मं च पतिम् इच्छन्ति पाण्डवम् 01129013a मतम् एतच् च भीष्मस्य न स राज्यं बुभूषति 01129013c अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः 01129014a पितृतः प्राप्तवान् राज्यं पाण्डुर् आत्मगुणैः पुरा 01129014c त्वम् अप्य् अगुणसंयोगात् प्राप्तं राज्यं न लब्धवान् 01129015a स एष पाण्डोर् दायाद्यं यदि प्राप्नोति पाण्डवः 01129015c तस्य पुत्रो ध्रुवं प्राप्तस् तस्य तस्येति चापरः 01129016a ते वयं राजवंशेन हीनाः सह सुतैर् अपि 01129016c अवज्ञाता भविष्यामो लोकस्य जगतीपते 01129017a सततं निरयं प्राप्ताः परपिण्डोपजीविनः 01129017c न भवेम यथा राजंस् तथा शीघ्रं विधीयताम् 01129018a अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप 01129018c ध्रुवं प्राप्स्याम च वयं राज्यम् अप्य् अवशे जने 01130001 वैशंपायन उवाच 01130001a धृतराष्ट्रस् तु पुत्रस्य श्रुत्वा वचनम् ईदृशम् 01130001c मुहूर्तम् इव संचिन्त्य दुर्योधनम् अथाब्रवीत् 01130002a धर्मनित्यः सदा पाण्डुर् ममासीत् प्रियकृद् धितः 01130002c सर्वेषु ज्ञातिषु तथा मयि त्व् आसीद् विशेषतः 01130003a नास्य किं चिन् न जानामि भोजनादि चिकीर्षितम् 01130003c निवेदयति नित्यं हि मम राज्यं धृतव्रतः 01130004a तस्य पुत्रो यथा पाण्डुस् तथा धर्मपरायणः 01130004c गुणवा&l लोकविख्यातः पौराणां च सुसंमतः 01130005a स कथं शक्यम् अस्माभिर् अपक्रष्टुं बलाद् इतः 01130005c पितृपैतामहाद् राज्यात् ससहायो विशेषतः 01130006a भृता हि पाण्डुनामात्या बलं च सततं भृतम् 01130006c भृताः पुत्राश् च पौत्राश् च तेषाम् अपि विशेषतः 01130007a ते पुरा सत्कृतास् तात पाण्डुना पौरवा जनाः 01130007c कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् 01130008 दुर्योधन उवाच 01130008a एवम् एतन् मया तात भावितं दोषम् आत्मनि 01130008c दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः 01130009a ध्रुवम् अस्मत्सहायास् ते भविष्यन्ति प्रधानतः 01130009c अर्थवर्गः सहामात्यो मत्संस्थो ऽद्य महीपते 01130010a स भवान् पाण्डवान् आशु विवासयितुम् अर्हति 01130010c मृदुनैवाभ्युपायेन नगरं वारणावतम् 01130011a यदा प्रतिष्ठितं राज्यं मयि राजन् भविष्यति 01130011c तदा कुन्ती सहापत्या पुनर् एष्यति भारत 01130012 धृतराष्ट्र उवाच 01130012a दुर्योधन ममाप्य् एतद् धृदि संपरिवर्तते 01130012c अभिप्रायस्य पापत्वान् नैतत् तु विवृणोम्य् अहम् 01130013a न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः 01130013c विवास्यमानान् कौन्तेयान् अनुमंस्यन्ति कर्हि चित् 01130014a समा हि कौरवेयाणां वयम् एते च पुत्रक 01130014c नैते विषमम् इच्छेयुर् धर्मयुक्ता मनस्विनः 01130015a ते वयं कौरवेयाणाम् एतेषां च महात्मनाम् 01130015c कथं न वध्यतां तात गच्छेम जगतस् तथा 01130016 दुर्योधन उवाच 01130016a मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः 01130016c यतः पुत्रस् ततो द्रोणो भविता नात्र सांशयः 01130017a कृपः शारद्वतश् चैव यत एते त्रयस् ततः 01130017c द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हि चित् 01130018a क्षत्तार्थबद्धस् त्व् अस्माकं प्रच्छन्नं तु यतः परे 01130018c न चैकः स समर्थो ऽस्मान् पाण्डवार्थे प्रबाधितुम् 01130019a स विश्रब्धः पाण्डुपुत्रान् सह मात्रा विवासय 01130019c वारणावतम् अद्यैव नात्र दोषो भविष्यति 01130020a विनिद्रकरणं घोरं हृदि शल्यम् इवार्पितम् 01130020c शोकपावकम् उद्भूतं कर्मणैतेन नाशय 01131001 वैशंपायन उवाच 01131001a ततो दुर्योधनो राजा सर्वास् ताः प्रकृतीः शनैः 01131001c अर्थमानप्रदानाभ्यां संजहार सहानुजः 01131002a धृतराष्ट्रप्रयुक्तास् तु के चित् कुशलमन्त्रिणः 01131002c कथयां चक्रिरे रम्यं नगरं वारणावतम् 01131003a अयं समाजः सुमहान् रमणीयतमो भुवि 01131003c उपस्थितः पशुपतेर् नगरे वारणावते 01131004a सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे 01131004c इत्य् एवं धृतराष्ट्रस्य वचनाच् चक्रिरे कथाः 01131005a कथ्यमाने तथा रम्ये नगरे वारणावते 01131005c गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर् नृप 01131006a यदा त्व् अमन्यत नृपो जातकौतूहला इति 01131006c उवाचैनान् अथ तदा पाण्डवान् अम्बिकासुतः 01131007a ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः 01131007c रमणीयतरं लोके नगरं वारणावतम् 01131008a ते तात यदि मन्यध्वम् उत्सवं वारणावते 01131008c सगणाः सानुयात्राश् च विहरध्वं यथामराः 01131009a ब्राह्मणेभ्यश् च रत्नानि गायनेभ्यश् च सर्वशः 01131009c प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः 01131010a कं चित् कालं विहृत्यैवम् अनुभूय परां मुदम् 01131010c इदं वै हास्तिनपुरं सुखिनः पुनर् एष्यथ 01131011a धृतराष्ट्रस्य तं कामम् अनुबुद्ध्वा युधिष्ठिरः 01131011c आत्मनश् चासहायत्वं तथेति प्रत्युवाच तम् 01131012a ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् 01131012c द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् 01131013a कृपम् आचार्यपुत्रं च गान्धारीं च यशस्विनीम् 01131013c युधिष्ठिरः शनैर् दीनम् उवाचेदं वचस् तदा 01131014a रमणीये जनाकीर्णे नगरे वारणावते 01131014c सगणास् तात वत्स्यामो धृतराष्ट्रस्य शासनात् 01131015a प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत 01131015c आशीर्भिर् वर्धितान् अस्मान् न पापं प्रसहिष्यति 01131016a एवम् उक्तास् तु ते सर्वे पाण्डुपुत्रेण कौरवाः 01131016c प्रसन्नवदना भूत्वा ते ऽभ्यवर्तन्त पाण्डवान् 01131017a स्वस्त्य् अस्तु वः पथि सदा भूतेभ्यश् चैव सर्वशः 01131017c मा च वो ऽस्त्व् अशुभं किं चित् सर्वतः पाण्डुनन्दनाः 01131018a ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः 01131018c कृत्वा सर्वाणि कार्याणि प्रययुर् वारणावतम् 01132001 वैशंपायन उवाच 01132001a एवम् उक्तेषु राज्ञा तु पाण्डवेषु महात्मसु 01132001c दुर्योधनः परं हर्षम् आजगाम दुरात्मवान् 01132002a स पुरोचनम् एकान्तम् आनीय भरतर्षभ 01132002c गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यम् अब्रवीत् 01132003a ममेयं वसुसंपूर्णा पुरोचन वसुंधरा 01132003c यथेयं मम तद्वत् ते स तां रक्षितुम् अर्हसि 01132004a न हि मे कश् चिद् अन्यो ऽस्ति वैश्वासिकतरस् त्वया 01132004c सहायो येन संधाय मन्त्रयेयं यथा त्वया 01132005a संरक्ष तात मन्त्रं च सपत्नांश् च ममोद्धर 01132005c निपुणेनाभ्युपायेन यद् ब्रवीमि तथा कुरु 01132006a पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् 01132006c उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् 01132007a स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना 01132007c वारणावतम् अद्यैव यथा यासि तथा कुरु 01132008a तत्र गत्वा चतुःशालं गृहं परमसंवृतम् 01132008c आयुधागारम् आश्रित्य कारयेथा महाधनम् 01132009a शणसर्जरसादीनि यानि द्रव्याणि कानि चित् 01132009c आग्नेयान्य् उत सन्तीह तानि सर्वाणि दापय 01132010a सर्पिषा च सतैलेन लाक्षया चाप्य् अनल्पया 01132010c मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः 01132011a शणान् वंशं घृतं दारु यन्त्राणि विविधानि च 01132011c तस्मिन् वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः 01132012a यथा च त्वां न शङ्केरन् परीक्षन्तो ऽपि पाण्डवाः 01132012c आग्नेयम् इति तत् कार्यम् इति चान्ये च मानवाः 01132013a वेश्मन्य् एवं कृते तत्र कृत्वा तान् परमार्चितान् 01132013c वासयेः पाण्डवेयांश् च कुन्तीं च ससुहृज्जनाम् 01132014a तत्रासनानि मुख्यानि यानानि शयनानि च 01132014c विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता 01132015a यथा रमेरन् विश्रब्धा नगरे वारणावते 01132015c तथा सर्वं विधातव्यं यावत् कालस्य पर्ययः 01132016a ज्ञात्वा तु तान् सुविश्वस्ताञ् शयानान् अकुतोभयान् 01132016c अग्निस् ततस् त्वया देयो द्वारतस् तस्य वेश्मनः 01132017a दग्धान् एवं स्वके गेहे दग्धा इति ततो जनाः 01132017c ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हि चित् 01132018a तत् तथेति प्रतिज्ञाय कौरवाय पुरोचनः 01132018c प्रायाद् रासभयुक्तेन नगरं वारणावतम् 01132019a स गत्वा त्वरितो राजन् दुर्योधनमते स्थितः 01132019c यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः 01133001 वैशंपायन उवाच 01133001a पाण्डवास् तु रथान् युक्त्वा सदश्वैर् अनिलोपमैः 01133001c आरोहमाणा भीष्मस्य पादौ जगृहुर् आर्तवत् 01133002a राज्ञश् च धृतराष्ट्रस्य द्रोणस्य च महात्मनः 01133002c अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च 01133003a एवं सर्वान् कुरून् वृद्धान् अभिवाद्य यतव्रताः 01133003c समालिङ्ग्य समानांश् च बालैश् चाप्य् अभिवादिताः 01133004a सर्वा mAtqs तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् 01133004c सर्वाः प्रकृतयश् चैव प्रययुर् वारणावतम् 01133005a विदुरश् च महाप्राज्ञस् तथान्ये कुरुपुंगवाः 01133005c पौराश् च पुरुषव्याघ्रान् अन्वयुः शोककर्शिताः 01133006a तत्र के चिद् ब्रुवन्ति स्म ब्राह्मणा निर्भयास् तदा 01133006c शोचमानाः पाण्डुपुत्रान् अतीव भरतर्षभ 01133007a विषमं पश्यते राजा सर्वथा तमसावृतः 01133007c धृतराष्ट्रः सुदुर्बुद्धिर् न च धर्मं प्रपश्यति 01133008a न हि पापम् अपापात्मा रोचयिष्यति पाण्डवः 01133008c भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनंजयः 01133008e कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः 01133009a तद् राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते 01133009c अधर्मम् अखिलं किं नु भीष्मो ऽयम् अनुमन्यते 01133009e विवास्यमानान् अस्थाने कौन्तेयान् भरतर्षभान् 01133010a पितेव हि नृपो ऽस्माकम् अभूच् छांतनवः पुरा 01133010c विचित्रवीर्यो राजर्षिः पाण्डुश् च कुरुनन्दनः 01133011a स तस्मिन् पुरुषव्याघ्रे दिष्टभावं गते सति 01133011c राजपुत्रान् इमान् बालान् धृतराष्ट्रो न मृष्यते 01133012a वयम् एतद् अमृष्यन्तः सर्व एव पुरोत्तमात् 01133012c गृहान् विहाय गच्छामो यत्र याति युधिष्ठिरः 01133013a तांस् तथावादिनः पौरान् दुःखितान् दुःखकर्शितः 01133013c उवाच परमप्रीतो धर्मराजो युधिष्ठिरः 01133014a पिता मान्यो गुरुः श्रेष्ठो यद् आह पृथिवीपतिः 01133014c अशङ्कमानैस् तत् कार्यम् अस्माभिर् इति नो व्रतम् 01133015a भवन्तः सुहृदो ऽस्माकम् अस्मान् कृत्वा प्रदक्षिणम् 01133015c आशीर्भिर् अभिनन्द्यास्मान् निवर्तध्वं यथागृहम् 01133016a यदा तु कार्यम् अस्माकं भवद्भिर् उपपत्स्यते 01133016c तदा करिष्यथ मम प्रियाणि च हितानि च 01133017a ते तथेति प्रतिज्ञाय कृत्वा चैतान् प्रदक्षिणम् 01133017c आशीर्भिर् अभिनन्द्यैनाञ् जग्मुर् नगरम् एव हि 01133018a पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् 01133018c बोधयन् पाण्डवश्रेष्ठम् इदं वचनम् अब्रवीत् 01133018e प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग् धर्मार्थदर्शिवान् 01133019a विज्ञायेदं तथा कुर्याद् आपदं निस्तरेद् यथा 01133019c अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् 01133019e यो वेत्ति न तम् आघ्नन्ति प्रतिघातविदं द्विषः 01133020a कक्षघ्नः शिशिरघ्नश् च महाकक्षे बिलौकसः 01133020c न दहेद् इति चात्मानं यो रक्षति स जीवति 01133021a नाचक्षुर् वेत्ति पन्थानं नाचक्षुर् विन्दते दिशः 01133021c नाधृतिर् भूतिम् आप्नोति बुध्यस्वैवं प्रबोधितः 01133022a अनाप्तैर् दत्तम् आदत्ते नरः शस्त्रम् अलोहजम् 01133022c श्वाविच्छरणम् आसाद्य प्रमुच्येत हुताशनात् 01133023a चरन् मार्गान् विजानाति नक्षत्रैर् विन्दते दिशः 01133023c आत्मना चात्मनः पञ्च पीडयन् नानुपीड्यते 01133024a अनुशिष्ट्वानुगत्वा च कृत्वा चैनान् प्रदक्षिणम् 01133024c पाण्डवान् अभ्यनुज्ञाय विदुरः प्रययौ गृहान् 01133025a निवृत्ते विदुरे चैव भीष्मे पौरजने तथा 01133025c अजातशत्रुम् आमन्त्र्य कुन्ती वचनम् अब्रवीत् 01133026a क्षत्ता यद् अब्रवीद् वाक्यं जनमध्ये ऽब्रुवन्न् इव 01133026c त्वया च तत् तथेत्य् उक्तो जानीमो न च तद् वयम् 01133027a यदि तच् छक्यम् अस्माभिः श्रोतुं न च सदोषवत् 01133027c श्रोतुम् इच्छामि तत् सर्वं संवादं तव तस्य च 01133028 युधिष्ठिर उवाच 01133028a विषाद् अग्नेश् च बोद्धव्यम् इति मां विदुरो ऽब्रवीत् 01133028c पन्थाश् च वो नाविदितः कश् चित् स्याद् इति चाब्रवीत् 01133029a जितेन्द्रियश् च वसुधां प्राप्स्यसीति च माब्रवीत् 01133029c विज्ञातम् इति तत् सर्वम् इत्य् उक्तो विदुरो मया 01133030 वैशंपायन उवाच 01133030a अष्टमे ऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते 01133030c वारणावतम् आसाद्य ददृशुर् नागरं जनम् 01134001 वैशंपायन उवाच 01134001a ततः सर्वाः प्रकृतयो नगराद् वारणावतात् 01134001c सर्वमङ्गलसंयुक्ता यथाशास्त्रम् अतन्द्रिताः 01134002a श्रुत्वागतान् पाण्डुपुत्रान् नानायानैः सहस्रशः 01134002c अभिजग्मुर् नरश्रेष्ठाञ् श्रुत्वैव परया मुदा 01134003a ते समासाद्य कौन्तेयान् वारणावतका जनाः 01134003c कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे 01134004a तैर् वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः 01134004c विबभौ देवसंकाशो वज्रपाणिर् इवामरैः 01134005a सत्कृतास् ते तु पौरैश् च पौरान् सत्कृत्य चानघाः 01134005c अलंकृतं जनाकीर्णं विविशुर् वारणावतम् 01134006a ते प्रविश्य पुरं वीरास् तूर्णं जग्मुर् अथो गृहान् 01134006c ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु 01134007a नगराधिकृतानां च गृहाणि रथिनां तथा 01134007c उपतस्थुर् नरश्रेष्ठा वैश्यशूद्रगृहान् अपि 01134008a अर्चिताश् च नरैः पौरैः पाण्डवा भरतर्षभाः 01134008c जग्मुर् आवसथं पश्चात् पुरोचनपुरस्कृताः 01134009a तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च 01134009c आसनानि च मुख्यानि प्रददौ स पुरोचनः 01134010a तत्र ते सत्कृतास् तेन सुमहार्हपरिच्छदाः 01134010c उपास्यमानाः पुरुषैर् ऊषुः पुरनिवासिभिः 01134011a दशरात्रोषितानां तु तत्र तेषां पुरोचनः 01134011c निवेदयाम् आस गृहं शिवाख्यम् अशिवं तदा 01134012a तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः 01134012c पुरोचनस्य वचनात् कैलासम् इव गुह्यकाः 01134013a तत् त्व् अगारम् अभिप्रेक्ष्य सर्वधर्मविशारदः 01134013c उवाचाग्नेयम् इत्य् एवं भीमसेनं युधिष्ठिरः 01134013e जिघ्रन् सोम्य वसागन्धं सर्पिर् जतुविमिश्रितम् 01134014a कृतं हि व्यक्तम् आग्नेयम् इदं वेश्म परंतप 01134014c शणसर्जरसं व्यक्तम् आनीतं गृहकर्मणि 01134014e मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् 01134015a शिल्पिभिः सुकृतं ह्य् आप्तैर् विनीतैर् वेश्मकर्मणि 01134015c विश्वस्तं माम् अयं पापो दग्धुकामः पुरोचनः 01134016a इमां तु तां महाबुद्धिर् विदुरो दृष्टवांस् तदा 01134016c आपदं तेन मां पार्थ स संबोधितवान् पुरा 01134017a ते वयं बोधितास् तेन बुद्धवन्तो ऽशिवं गृहम् 01134017c आचार्यैः सुकृतं गूढैर् दुर्योधनवशानुगैः 01134018 भीम उवाच 01134018a यद् इदं गृहम् आग्नेयं विहितं मन्यते भवान् 01134018c तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् 01134019 युधिष्ठिर उवाच 01134019a इह यत्तैर् निराकारैर् वस्तव्यम् इति रोचये 01134019c नष्टैर् इव विचिन्वद्भिर् गतिम् इष्टां ध्रुवाम् इतः 01134020a यदि विन्देत चाकारम् अस्माकं हि पुरोचनः 01134020c शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः 01134021a नायं बिभेत्य् उपक्रोशाद् अधर्माद् वा पुरोचनः 01134021c तथा हि वर्तते मन्दः सुयोधनमते स्थितः 01134022a अपि चेह प्रदग्धेषु भीष्मो ऽस्मासु पितामहः 01134022c कोपं कुर्यात् किमर्थं वा कौरवान् कोपयेत सः 01134022e धर्म इत्य् एव कुप्येत तथान्ये कुरुपुंगवाः 01134023a वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि 01134023c स्पशैर् नो घातयेत् सार्वान् राज्यलुब्धः सुयोधनः 01134024a अपदस्थान् पदे तिष्ठन्न् अपक्षान् पक्षसंस्थितः 01134024c हीनकोशान् महाकोशः प्रयोगैर् घातयेद् ध्रुवम् 01134025a तद् अस्माभिर् इमं पापं तं च पापं सुयोधनम् 01134025c वञ्चयद्भिर् निवस्तव्यं छन्नवासं क्व चित् क्व चित् 01134026a ते वयं मृगयाशीलाश् चराम वसुधाम् इमाम् 01134026c तथा नो विदिता मार्गा भविष्यन्ति पलायताम् 01134027a भौमं च बिलम् अद्यैव करवाम सुसंवृतम् 01134027c गूढोच्छ्वसान् न नस् तत्र हुताशः संप्रधक्ष्यति 01134028a वसतो ऽत्र यथा चास्मान् न बुध्येत पुरोचनः 01134028c पौरो वापि जनः कश् चित् तथा कार्यम् अतन्द्रितैः 01135001 वैशंपायन उवाच 01135001a विदुरस्य सुहृत् कश् चित् खनकः कुशलः क्व चित् 01135001c विविक्ते पाण्डवान् राजन्न् इदं वचनम् अब्रवीत् 01135002a प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् 01135002c पाण्डवानां प्रियं कार्यम् इति किं करवाणि वः 01135003a प्रच्छन्नं विदुरेणोक्तः श्रेयस् त्वम् इह पाण्डवान् 01135003c प्रतिपादय विश्वासाद् इति किं करवाणि वः 01135004a कृष्णपक्षे चतुर्दश्यां रात्राव् अस्य पुरोचनः 01135004c भवनस्य तव द्वारि प्रदास्यति हुताशनम् 01135005a मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः 01135005c इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् 01135006a किं चिच् च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव 01135006c त्वया च तत् तथेत्य् उक्तम् एतद् विश्वासकारणम् 01135007a उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः 01135007c अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै 01135008a शुचिम् आप्तं प्रियं चैव सदा च दृढभक्तिकम् 01135008c न विद्यते कवेः किं चिद् अभिज्ञानप्रयोजनम् 01135009a यथा नः स तथा नस् त्वं निर्विशेषा वयं त्वयि 01135009c भवतः स्म यथा तस्य पालयास्मान् यथा कविः 01135010a इदं शरणम् आग्नेयं मदर्थम् इति मे मतिः 01135010c पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् 01135011a स पापः कोशवांश् चैव ससहायश् च दुर्मतिः 01135011c अस्मान् अपि च दुष्टात्मा नित्यकालं प्रबाधते 01135012a स भवान् मोक्षयत्व् अस्मान् यत्नेनास्माद् धुताशनात् 01135012c अस्मास्व् इह हि दग्धेषु सकामः स्यात् सुयोधनः 01135013a समृद्धम् आयुधागारम् इदं तस्य दुरात्मनः 01135013c वप्रान्ते निष्प्रतीकारम् आश्लिष्येदं कृतं महत् 01135014a इदं तद् अशुभं नूनं तस्य कर्म चिकीर्षितम् 01135014c प्राग् एव विदुरो वेद तेनास्मान् अन्वबोधयत् 01135015a सेयम् आपद् अनुप्राप्ता क्षत्ता यां दृष्टवान् पुरा 01135015c पुरोचनस्याविदितान् अस्मांस् त्वं विप्रमोचय 01135016a स तथेति प्रतिश्रुत्य खनको यत्नम् आस्थितः 01135016c परिखाम् उत्किरन् नाम चकार सुमहद् बिलम् 01135017a चक्रे च वेश्मनस् तस्य मध्ये नातिमहन् मुखम् 01135017c कपाटयुक्तम् अज्ञातं समं भूम्या च भारत 01135018a पुरोचनभयाच् चैव व्यदधात् संवृतं मुखम् 01135018c स तत्र च गृहद्वारि वसत्य् अशुभधीः सदा 01135019a तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप 01135019c दिवा चरन्ति मृगयां पाण्डवेया वनाद् वनम् 01135020a विश्वस्तवद् अविश्वस्ता वञ्चयन्तः पुरोचनम् 01135020c अतुष्टास् तुष्टवद् राजन्न् ऊषुः परमदुःखिताः 01135021a न चैनान् अन्वबुध्यन्त नरा नगरवासिनः 01135021c अन्यत्र विदुरामात्यात् तस्मात् खनकसत्तमात् 01136001 वैशंपायन उवाच 01136001a तांस् तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् 01136001c विश्वस्तान् इव संलक्ष्य हर्षं चक्रे पुरोचनः 01136002a पुरोचने तथा हृष्टे कौन्तेयो ऽथ युधिष्ठिरः 01136002c भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् 01136003a अस्मान् अयं सुविश्वस्तान् वेत्ति पापः पुरोचनः 01136003c वञ्चितो ऽयं नृशंसात्मा कालं मन्ये पलायने 01136004a आयुधागारम् आदीप्य दग्ध्वा चैव पुरोचनम् 01136004c षट् प्राणिनो निधायेह द्रवामो ऽनभिलक्षिताः 01136005a अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् 01136005c चक्रे निशि महद् राजन्न् आजग्मुस् तत्र योषितः 01136006a ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत 01136006c जग्मुर् निशि गृहान् एव समनुज्ञाप्य माधवीम् 01136007a निषादी पञ्चपुत्रा तु तस्मिन् भोज्ये यदृच्छया 01136007c अन्नार्थिनी समभ्यागात् सपुत्रा कालचोदिता 01136008a सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला 01136008c सह सर्वैः सुतै राजंस् तस्मिन्न् एव निवेशने 01136008e सुष्वाप विगतज्ञाना मृतकल्पा नराधिप 01136009a अथ प्रवाते तुमुले निशि सुप्ते जने विभो 01136009c तद् उपादीपयद् भीमः शेते यत्र पुरोचनः 01136010a ततः प्रतापः सुमहाञ् शब्दश् चैव विभावसोः 01136010c प्रादुरासीत् तदा तेन बुबुधे स जनव्रजः 01136011 पौरा ऊचुः 01136011a दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना 01136011c गृहम् आत्मविनाशाय कारितं दाहितं च यत् 01136012a अहो धिग् धृतराष्ट्रस्य बुद्धिर् नातिसमञ्जसी 01136012c यः शुचीन् पाण्डवान् बालान् दाहयाम् आस मन्त्रिणा 01136013a दिष्ट्या त्व् इदानीं पापात्मा दग्धो ऽयम् अतिदुर्मतिः 01136013c अनागसः सुविश्वस्तान् यो ददाह नरोत्तमान् 01136014 वैशंपायन उवाच 01136014a एवं ते विलपन्ति स्म वारणावतका जनाः 01136014c परिवार्य गृहं तच् च तस्थू रात्रौ समन्ततः 01136015a पाण्डवाश् चापि ते राजन् मात्रा सह सुदुःखिताः 01136015c बिलेन तेन निर्गत्य जग्मुर् गूढम् अलक्षिताः 01136016a तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः 01136016c न शेकुः सहसा गन्तुं सह मात्रा परंतपाः 01136017a भीमसेनस् तु राजेन्द्र भीमवेगपराक्रमः 01136017c जगाम bhrAtqn आदाय सर्वान् मातरम् एव च 01136018a स्कन्धम् आरोप्य जननीं यमाव् अङ्केन वीर्यवान् 01136018c पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ 01136019a तरसा पादपान् भञ्जन् महीं पद्भ्यां विदारयन् 01136019c स जगामाशु तेजस्वी वातरंहा वृकोदरः 01137001 वैशंपायन उवाच 01137001a अथ रात्र्यां व्यतीतायाम् अशेषो नागरो जनः 01137001c तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् 01137002a निर्वापयन्तो ज्वलनं ते जना ददृशुस् ततः 01137002c जातुषं तद् गृहं दग्धम् अमात्यं च पुरोचनम् 01137003a नूनं दुर्योधनेनेदं विहितं पापकर्मणा 01137003c पाण्डवानां विनाशाय इत्य् एवं चुक्रुषुर् जनाः 01137004a विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः 01137004c दग्धवान् पाण्डुदायादान् न ह्य् एनं प्रतिषिद्धवान् 01137005a नूनं शांतनवो भीष्मो न धर्मम् अनुवर्तते 01137005c द्रोणश् च विदुरश् चैव कृपश् चान्ये च कौरवाः 01137006a ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः 01137006c संवृत्तस् ते परः कामः पाण्डवान् दग्धवान् असि 01137007a ततो व्यपोहमानास् ते पाण्डवार्थे हुताशनम् 01137007c निषादीं ददृशुर् दग्धां पञ्चपुत्राम् अनागसम् 01137008a खनकेन तु तेनैव वेश्म शोधयता बिलम् 01137008c पांसुभिः प्रत्यपिहितं पुरुषैस् तैर् अलक्षितम् 01137009a ततस् ते प्रेषयाम् आसुर् धृतराष्ट्रस्य नागराः 01137009c पाण्डवान् अग्निना दग्धान् अमात्यं च पुरोचनम् 01137010a श्रुत्वा तु धृतराष्ट्रस् तद् राजा सुमहद् अप्रियम् 01137010c विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः 01137011a अद्य पाण्डुर् मृतो राजा भ्राता मम सुदुर्लभः 01137011c तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः 01137012a गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् 01137012c सत्कारयन्तु तान् वीरान् कुन्तिराजसुतां च ताम् 01137013a कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च 01137013c ये च तत्र मृतास् तेषां सुहृदो ऽर्चन्तु तान् अपि 01137014a एवंगते मया शक्यं यद् यत् कारयितुं हितम् 01137014c पाण्डवानां च कुन्त्याश् च तत् सर्वं क्रियतां धनैः 01137015a एवम् उक्त्वा ततश् चक्रे ज्ञातिभिः परिवारितः 01137015c उदकं पाण्डुपुत्राणां धृतराष्ट्रो ऽम्बिकासुतः 01137016a चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः 01137016c विदुरस् त्व् अल्पशश् चक्रे शोकं वेद परं हि सः 01137017a पाण्डवाश् चापि निर्गत्य नगराद् वारणावतात् 01137017c जवेन प्रययू राजन् दक्षिणां दिशम् आश्रिताः 01137018a विज्ञाय निशि पन्थानं नक्षत्रैर् दक्षिणामुखाः 01137018c यतमाना वनं राजन् गहनं प्रतिपेदिरे 01137019a ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः 01137019c पुनर् ऊचुर् महावीर्यं भीमसेनम् इदं वचः 01137020a इतः कष्टतरं किं नु यद् वयं गहने वने 01137020c दिशश् च न प्रजानीमो गन्तुं चैव न शक्नुमः 01137021a तं च पापं न जानीमो यदि दग्धः पुरोचनः 01137021c कथं नु विप्रमुच्येम भयाद् अस्माद् अलक्षिताः 01137022a पुनर् अस्मान् उपादाय तथैव व्रज भारत 01137022c त्वं हि नो बलवान् एको यथा सततगस् तथा 01137023a इत्य् उक्तो धर्मराजेन भीमसेनो महाबलः 01137023c आदाय कुन्तीं bhrAtqMz च जगामाशु महाबलः 01138001 वैशंपायन उवाच 01138001a तेन विक्रमता तूर्णम् ऊरुवेगसमीरितम् 01138001c प्रववाव् अनिलो राजञ् शुचिशुक्रागमे यथा 01138002a स मृद्नन् पुष्पितांश् चैव फलितांश् च वनस्पतीन् 01138002c आरुजन् दारुगुल्मांश् च पथस् तस्य समीपजान् 01138003a तथा वृक्षान् भञ्जमानो जगामामितविक्रमः 01138003c तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत 01138004a असकृच् चापि संतीर्य दूरपारं भुजप्लवैः 01138004c पथि प्रच्छन्नम् आसेदुर् धार्तराष्ट्रभयात् तदा 01138005a कृच्छ्रेण मातरं त्व् एकां सुकुमारीं यशस्विनीम् 01138005c अवहत् तत्र पृष्ठेन रोधःसु विषमेषु च 01138006a आगमंस् ते वनोद्देशम् अल्पमूलफलोदकम् 01138006c क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः 01138007a घोरा समभवत् संध्या दारुणा मृगपक्षिणः 01138007c अप्रकाशा दिशः सर्वा वातैर् आसन्न् अनार्तवैः 01138008a ते श्रमेण च कौरव्यास् तृष्णया च प्रपीडिताः 01138008c नाशक्नुवंस् तदा गन्तुं निद्रया च प्रवृद्धया 01138009a ततो भीमो वनं घोरं प्रविश्य विजनं महत् 01138009c न्यग्रोधं विपुलच्छायं रमणीयम् उपाद्रवत् 01138010a तत्र निक्षिप्य तान् सर्वान् उवाच भरतर्षभः 01138010c पानीयं मृगयामीह विश्रमध्वम् इति प्रभो 01138011a एते रुवन्ति मधुरं सारसा जलचारिणः 01138011c ध्रुवम् अत्र जलस्थायो महान् इति मतिर् मम 01138012a अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत 01138012c जगाम तत्र यत्र स्म रुवन्ति जलचारिणः 01138013a स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ 01138013c उत्तरीयेण पानीयम् आजहार तदा नृप 01138014a गव्यूतिमात्राद् आगत्य त्वरितो मातरं प्रति 01138014c स सुप्तां मातरं दृष्ट्वा bhrAtqMz च वसुधातले 01138014e भृशं दुःखपरीतात्मा विललाप वृकोदरः 01138015a शयनेषु परार्ध्येषु ये पुरा वारणावते 01138015c नाधिजग्मुस् तदा निद्रां ते ऽद्य सुप्ता महीतले 01138016a स्वसारं वसुदेवस्य शत्रुसंघावमर्दिनः 01138016c कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् 01138017a स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर् महात्मनः 01138017c प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् 01138018a सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् 01138018c शयानां पश्यताद्येह पृथिव्याम् अतथोचिताम् 01138019a धर्माद् इन्द्राच् च वायोश् च सुषुवे या सुतान् इमान् 01138019c सेयं भूमौ परिश्रान्ता शेते ह्य् अद्यातथोचिता 01138020a किं नु दुःखतरं शक्यं मया द्रष्टुम् अतः परम् 01138020c यो ऽहम् अद्य नरव्याघ्रान् सुप्तान् पश्यामि भूतले 01138021a त्रिषु लोकेषु यद् राज्यं धर्मविद्यो ऽर्हते नृपः 01138021c सो ऽयं भूमौ परिश्रान्तः शेते प्राकृतवत् कथम् 01138022a अयं नीलाम्बुदश्यामो नरेष्व् अप्रतिमो भुवि 01138022c शेते प्राकृतवद् भूमाव् अतो दुःखतरं नु किम् 01138023a अश्विनाव् इव देवानां याव् इमौ रूपसंपदा 01138023c तौ प्राकृतवद् अद्येमौ प्रसुप्तौ धरणीतले 01138024a ज्ञातयो यस्य नैव स्युर् विषमाः कुलपांसनाः 01138024c स जीवेत् सुसुखं लोके ग्रामे द्रुम इवैकजः 01138025a एको वृक्षो हि यो ग्रामे भवेत् पर्णफलान्वितः 01138025c चैत्यो भवति निर्ज्ञातिर् अर्चनीयः सुपूजितः 01138026a येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः 01138026c ते जीवन्ति सुखं लोके भवन्ति च निरामयाः 01138027a बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः 01138027c जीवन्त्य् अन्योन्यम् आश्रित्य द्रुमाः काननजा इव 01138028a वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना 01138028c विवासिता न दग्धाश् च कथं चित् तस्य शासनात् 01138029a तस्मान् मुक्ता वयं दाहाद् इमं वृक्षम् उपाश्रिताः 01138029c कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशम् अनुत्तमम् 01138030a नातिदूरे च नगरं वनाद् अस्माद् धि लक्षये 01138030c जागर्तव्ये स्वपन्तीमे हन्त जागर्म्य् अहं स्वयम् 01138031a पास्यन्तीमे जलं पश्चात् प्रतिबुद्धा जितक्लमाः 01138031c इति भीमो व्यवस्यैव जजागार स्वयं तदा 01139001 वैशंपायन उवाच 01139001a तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः 01139001c अविदूरे वनात् तस्माच् छालवृक्षम् उपाश्रितः 01139002a क्रूरो मानुषमांसादो महावीर्यो महाबलः 01139002c विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः 01139002e पिशितेप्सुः क्षुधार्तस् तान् अपश्यत यदृच्छया 01139003a ऊर्ध्वाङ्गुलिः स कण्डूयन् धुन्वन् रूक्षाञ् शिरोरुहान् 01139003c जृम्भमाणो महावक्त्रः पुनः पुनर् अवेक्ष्य च 01139004a दुष्टो मानुषमांसादो महाकायो महाबलः 01139004c आघ्राय मानुषं गन्धं भगिनीम् इदम् अब्रवीत् 01139005a उपपन्नश् चिरस्याद्य भक्षो मम मनःप्रियः 01139005c स्नेहस्रवान् प्रस्रवति जिह्वा पर्येति मे मुखम् 01139006a अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश् चिरस्यापातदुःसहाः 01139006c देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च 01139007a आक्रम्य मानुषं कण्ठम् आच्छिद्य धमनीम् अपि 01139007c उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु 01139008a गच्छ जानीहि के त्व् एते शेरते वनम् आश्रिताः 01139008c मानुषो बलवान् गन्धो घ्राणं तर्पयतीव मे 01139009a हत्वैतान् मानुषान् सर्वान् आनयस्व ममान्तिकम् 01139009c अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयम् अस्ति ते 01139010a एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः 01139010c भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम 01139011a भ्रातुर् वचनम् आज्ञाय त्वरमाणेव राक्षसी 01139011c जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ 01139012a ददर्श तत्र गत्वा सा पाण्डवान् पृथया सह 01139012c शयानान् भीमसेनं च जाग्रतं त्व् अपराजितम् 01139013a दृष्ट्वैव भीमसेनं सा शालस्कन्धम् इवोद्गतम् 01139013c राक्षसी कामयाम् आस रूपेणाप्रतिमं भुवि 01139014a अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः 01139014c कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन् मम 01139015a नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् 01139015c पतिस्नेहो ऽतिबलवान् न तथा भ्रातृसौहृदम् 01139016a मुहूर्तम् इव तृप्तिश् च भवेद् भ्रातुर् ममैव च 01139016c हतैर् एतैर् अहत्वा तु मोदिष्ये शाश्वतीः समाः 01139017a सा कामरूपिणी रूपं कृत्वा मानुषम् उत्तमम् 01139017c उपतस्थे महाबाहुं भीमसेनं शनैः शनैः 01139018a विलज्जमानेव लता दिव्याभरणभूषिता 01139018c स्मितपूर्वम् इदं वाक्यं भीमसेनम् अथाब्रवीत् 01139019a कुतस् त्वम् असि संप्राप्तः कश् चासि पुरुषर्षभ 01139019c क इमे शेरते चेह पुरुषा देवरूपिणः 01139020a केयं च बृहती श्यामा सुकुमारी तवानघ 01139020c शेते वनम् इदं प्राप्य विश्वस्ता स्वगृहे यथा 01139021a नेदं जानाति गहनं वनं राक्षससेवितम् 01139021c वसति ह्य् अत्र पापात्मा हिडिम्बो नाम राक्षसः 01139022a तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा 01139022c बिभक्षयिषता मांसं युष्माकम् अमरोपम 01139023a साहं त्वाम् अभिसंप्रेक्ष्य देवगर्भसमप्रभम् 01139023c नान्यं भर्तारम् इच्छामि सत्यम् एतद् ब्रवीमि ते 01139024a एतद् विज्ञाय धर्मज्ञ युक्तं मयि समाचर 01139024c कामोपहतचित्ताङ्गीं भजमानां भजस्व माम् 01139025a त्रास्ये ऽहं त्वां महाबाहो राक्षसात् पुरुषादकात् 01139025c वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ 01139026a अन्तरिक्षचरा ह्य् अस्मि कामतो विचरामि च 01139026c अतुलाम् आप्नुहि प्रीतिं तत्र तत्र मया सह 01139027 भीम उवाच 01139027a मातरं भ्रातरं ज्येष्ठं कनिष्ठान् अपरान् इमान् 01139027c परित्यजेत को न्व् अद्य प्रभवन्न् इव राक्षसि 01139028a को हि सुप्तान् इमान् bhrAtqn दत्त्वा राक्षसभोजनम् 01139028c मातरं च नरो गच्छेत् कामार्त इव मद्विधः 01139029 राक्षस्य् उवाच 01139029a यत् ते प्रियं तत् करिष्ये सर्वान् एतान् प्रबोधय 01139029c मोक्षयिष्यामि वः कामं राक्षसात् पुरुषादकात् 01139030 भीम उवाच 01139030a सुखसुप्तान् वने bhrAtqn मातरं चैव राक्षसि 01139030c न भयाद् बोधयिष्यामि भ्रातुस् तव दुरात्मनः 01139031a न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् 01139031c न मनुष्या न गन्धर्वा न यक्षाश् चारुलोचने 01139032a गच्छ वा तिष्ठ वा भद्रे यद् वापीच्छसि तत् कुरु 01139032c तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् 01140001 वैशंपायन उवाच 01140001a तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः 01140001c अवतीर्य द्रुमात् तस्माद् आजगामाथ पाण्डवान् 01140002a लोहिताक्षो महाबाहुर् ऊर्ध्वकेशो महाबलः 01140002c मेघसंघातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः 01140003a तम् आपतन्तं दृष्ट्वैव तथा विकृतदर्शनम् 01140003c हिडिम्बोवाच वित्रस्ता भीमसेनम् इदं वचः 01140004a आपतत्य् एष दुष्टात्मा संक्रुद्धः पुरुषादकः 01140004c त्वाम् अहं भ्रातृभिः सार्धं यद् ब्रवीमि तथा कुरु 01140005a अहं कामगमा वीर रक्षोबलसमन्विता 01140005c आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा 01140006a प्रबोधयैनान् संसुप्तान् मातरं च परंतप 01140006c सर्वान् एव गमिष्यामि गृहीत्वा वो विहायसा 01140007 भीम उवाच 01140007a मा भैस् त्वं विपुलश्रोणि नैष कश् चिन् मयि स्थिते 01140007c अहम् एनं हनिष्यामि प्रेक्षन्त्यास् ते सुमध्यमे 01140008a नायं प्रतिबलो भीरु राक्षसापसदो मम 01140008c सोढुं युधि परिस्पन्दम् अथ वा सर्वराक्षसाः 01140009a पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाव् इमौ 01140009c ऊरू परिघसंकाशौ संहतं चाप्य् उरो मम 01140010a विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने 01140010c मावमंस्थाः पृथुश्रोणि मत्वा माम् इह मानुषम् 01140011 हिडिम्बोवाच 01140011a नावमन्ये नरव्याघ्र त्वाम् अहं देवरूपिणम् 01140011c दृष्टापदानस् तु मया मानुषेष्व् एव राक्षसः 01140012 वैशंपायन उवाच 01140012a तथा संजल्पतस् तस्य भीमसेनस्य भारत 01140012c वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः 01140013a अवेक्षमाणस् तस्याश् च हिडिम्बो मानुषं वपुः 01140013c स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् 01140014a सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् 01140014c सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् 01140015a तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् 01140015c पुंस्कामां शङ्कमानश् च चुक्रोध पुरुषादकः 01140016a संक्रुद्धो राक्षसस् तस्या भगिन्याः कुरुसत्तम 01140016c उत्फाल्य विपुले नेत्रे ततस् ताम् इदम् अब्रवीत् 01140017a को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः 01140017c न बिभेषि हिडिम्बे किं मत्कोपाद् विप्रमोहिता 01140018a धिक् त्वाम् असति पुंस्कामे मम विप्रियकारिणि 01140018c पूर्वेषां राक्षसेन्द्राणां सर्वेषाम् अयशस्करि 01140019a यान् इमान् आश्रिताकार्षीर् अप्रियं सुमहन् मम 01140019c एष तान् अद्य वै सर्वान् हनिष्यामि त्वया सह 01140020a एवम् उक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः 01140020c वधायाभिपपातैनां दन्तैर् दन्तान् उपस्पृशन् 01140021a तम् आपतन्तं संप्रेक्ष्य भीमः प्रहरतां वरः 01140021c भर्त्सयाम् आस तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् 01141001 वैशंपायन उवाच 01141001a भीमसेनस् तु तं दृष्ट्वा राक्षसं प्रहसन्न् इव 01141001c भगिनीं प्रति संक्रुद्धम् इदं वचनम् अब्रवीत् 01141002a किं ते हिडिम्ब एतैर् वा सुखसुप्तैः प्रबोधितैः 01141002c माम् आसादय दुर्बुद्धे तरसा त्वं नराशन 01141003a मय्य् एव प्रहरैहि त्वं न स्त्रियं हन्तुम् अर्हसि 01141003c विशेषतो ऽनपकृते परेणापकृते सति 01141004a न हीयं स्ववशा बाला कामयत्य् अद्य माम् इह 01141004c चोदितैषा ह्य् अनङ्गेन शरीरान्तरचारिणा 01141004e भगिनी तव दुर्बुद्धे राक्षसानां यशोहर 01141005a त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च 01141005c कामयत्य् अद्य मां भीरुर् नैषा दूषयते कुलम् 01141006a अनङ्गेन कृते दोषे नेमां त्वम् इह राक्षस 01141006c मयि तिष्ठति दुष्टात्मन् न स्त्रियं हन्तुम् अर्हसि 01141007a समागच्छ मया सार्धम् एकेनैको नराशन 01141007c अहम् एव नयिष्यामि त्वाम् अद्य यमसादनम् 01141008a अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् 01141008c कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः 01141009a अद्य गात्राणि क्रव्यादाः श्येना गोमायवश् च ते 01141009c कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे 01141010a क्षणेनाद्य करिष्ये ऽहम् इदं वनम् अकण्टकम् 01141010c पुरस्ताद् दूषितं नित्यं त्वया भक्षयता नरान् 01141011a अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि 01141011c द्रक्षत्य् अद्रिप्रतीकाशं सिंहेनेव महाद्विपम् 01141012a निराबाधास् त्वयि हते मया राक्षसपांसन 01141012c वनम् एतच् चरिष्यन्ति पुरुषा वनचारिणः 01141013 हिडिम्ब उवाच 01141013a गर्जितेन वृथा किं ते कत्थितेन च मानुष 01141013c कृत्वैतत् कर्मणा सर्वं कत्थेथा मा चिरं कृथाः 01141014a बलिनं मन्यसे यच् च आत्मानम् अपराक्रमम् 01141014c ज्ञास्यस्य् अद्य समागम्य मयात्मानं बलाधिकम् 01141015a न तावद् एतान् हिंसिष्ये स्वपन्त्व् एते यथासुखम् 01141015c एष त्वाम् एव दुर्बुद्धे निहन्म्य् अद्याप्रियंवदम् 01141016a पीत्वा तवासृग् गात्रेभ्यस् ततः पश्चाद् इमान् अपि 01141016c हनिष्यामि ततः पश्चाद् इमां विप्रियकारिणीम् 01141017 वैशंपायन उवाच 01141017a एवम् उक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः 01141017c अभ्यधावत संक्रुद्धो भीमसेनम् अरिंदमम् 01141018a तस्याभिपततस् तूर्णं भीमो भीमपराक्रमः 01141018c वेगेन प्रहृतं बाहुं निजग्राह हसन्न् इव 01141019a निगृह्य तं बलाद् भीमो विस्फुरन्तं चकर्ष ह 01141019c तस्माद् देशाद् धनूंष्य् अष्टौ सिंहः क्षुद्रमृगं यथा 01141020a ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद् धृतः 01141020c भीमसेनं समालिङ्ग्य व्यनदद् भैरवं रवम् 01141021a पुनर् भीमो बलाद् एनं विचकर्ष महाबलः 01141021c मा शब्दः सुखसुप्तानां bhrAtqNAM मे भवेद् इति 01141022a अन्योन्यं तौ समासाद्य विचकर्षतुर् ओजसा 01141022c राक्षसो भीमसेनश् च विक्रमं चक्रतुः परम् 01141023a बभञ्जतुर् महावृक्षा&l लताश् चाकर्षतुस् ततः 01141023c मत्ताव् इव सुसंरब्धौ वारणौ षष्टिहायनौ 01141024a तयोः शब्देन महता विबुद्धास् ते नरर्षभाः 01141024c सह मात्रा तु ददृशुर् हिडिम्बाम् अग्रतः स्थिताम् 01142001 वैशंपायन उवाच 01142001a प्रबुद्धास् ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् 01142001c विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह 01142002a ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा 01142002c उवाच मधुरं वाक्यं सान्त्वपूर्वम् इदं शनैः 01142003a कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि 01142003c केन कार्येण सुश्रोणि कुतश् चागमनं तव 01142004a यदि वास्य वनस्यासि देवता यदि वाप्सराः 01142004c आचक्ष्व मम तत् सर्वं किमर्थं चेह तिष्ठसि 01142005 हिडिम्बोवाच 01142005a यद् एतत् पश्यसि वनं नीलमेघनिभं महत् 01142005c निवासो राक्षसस्यैतद् धिडिम्बस्य ममैव च 01142006a तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि 01142006c भ्रात्रा संप्रेषिताम् आर्ये त्वां सपुत्रां जिघांसता 01142007a क्रूरबुद्धेर् अहं तस्य वचनाद् आगता इह 01142007c अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् 01142008a ततो ऽहं सर्वभूतानां भावे विचरता शुभे 01142008c चोदिता तव पुत्रस्य मन्मथेन वशानुगा 01142009a ततो वृतो मया भर्ता तव पुत्रो महाबलः 01142009c अपनेतुं च यतितो न चैव शकितो मया 01142010a चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः 01142010c स्वयम् एवागतो हन्तुम् इमान् सर्वांस् तवात्मजान् 01142011a स तेन मम कान्तेन तव पुत्रेण धीमता 01142011c बलाद् इतो विनिष्पिष्य व्यपकृष्टो महात्मना 01142012a विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् 01142012c पश्यध्वं युधि विक्रान्ताव् एतौ तौ नरराक्षसौ 01142013 वैशंपायन उवाच 01142013a तस्याः श्रुत्वैव वचनम् उत्पपात युधिष्ठिरः 01142013c अर्जुनो नकुलश् चैव सहदेवश् च वीर्यवान् 01142014a तौ ते ददृशुर् आसक्तौ विकर्षन्तौ परस्परम् 01142014c काङ्क्षमाणौ जयं चैव सिंहाव् इव रणोत्कटौ 01142015a ताव् अन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् 01142015c दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः 01142016a वसुधारेणुसंवीतौ वसुधाधरसंनिभौ 01142016c विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ 01142017a राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु 01142017c उवाचेदं वचः पार्थः प्रहसञ् शनकैर् इव 01142018a भीम मा भैर् महाबाहो न त्वां बुध्यामहे वयम् 01142018c समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः 01142019a साहाय्ये ऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् 01142019c नकुलः सहदेवश् च मातरं गोपयिष्यतः 01142020 भीम उवाच 01142020a उदासीनो निरीक्षस्व न कार्यः संभ्रमस् त्वया 01142020c न जात्व् अयं पुनर् जीवेन् मद्बाह्वन्तरम् आगतः 01142021 अर्जुन उवाच 01142021a किम् अनेन चिरं भीम जीवता पापरक्षसा 01142021c गन्तव्यं न चिरं स्थातुम् इह शक्यम् अरिंदम 01142022a पुरा संरज्यते प्राची पुरा संध्या प्रवर्तते 01142022c रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च 01142023a त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् 01142023c पुरा विकुरुते मायां भुजयोः सारम् अर्पय 01142024 वैशंपायन उवाच 01142024a अर्जुनेनैवम् उक्तस् तु भीमो भीमस्य रक्षसः 01142024c उत्क्षिप्याभ्रामयद् देहं तूर्णं गुणशताधिकम् 01142025 भीम उवाच 01142025a वृथामांसैर् वृथा पुष्टो वृथा वृद्धो वृथामतिः 01142025c वृथामरणम् अर्हस् त्वं वृथाद्य न भविष्यसि 01142026 अर्जुन उवाच 01142026a अथ वा मन्यसे भारं त्वम् इमं राक्षसं युधि 01142026c करोमि तव साहाय्यं शीघ्रम् एव निहन्यताम् 01142027a अथ वाप्य् अहम् एवैनं हनिष्यामि वृकोदर 01142027c कृतकर्मा परिश्रान्तः साधु तावद् उपारम 01142028 वैशंपायन उवाच 01142028a तस्य तद् वचनं श्रुत्वा भीमसेनो ऽत्यमर्षणः 01142028c निष्पिष्यैनं बलाद् भूमौ पशुमारम् अमारयत् 01142029a स मार्यमाणो भीमेन ननाद विपुलं स्वनम् 01142029c पूरयंस् तद् वनं सर्वं जलार्द्र इव दुन्दुभिः 01142030a भुजाभ्यां योक्त्रयित्वा तं बलवान् पाण्डुनन्दनः 01142030c मध्ये भङ्क्त्वा स बलवान् हर्षयाम् आस पाण्डवान् 01142031a हिडिम्बं निहतं दृष्ट्वा संहृष्टास् ते तरस्विनः 01142031c अपूजयन् नरव्याघ्रं भीमसेनम् अरिंदमम् 01142032a अभिपूज्य महात्मानं भीमं भीमपराक्रमम् 01142032c पुनर् एवार्जुनो वाक्यम् उवाचेदं वृकोदरम् 01142033a नदूरे नगरं मन्ये वनाद् अस्माद् अहं प्रभो 01142033c शीघ्रं गच्छाम भद्रं ते न नो विद्यात् सुयोधनः 01142034a ततः सर्वे तथेत्य् उक्त्वा सह मात्रा परंतपाः 01142034c प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी 01143001 भीम उवाच 01143001a स्मरन्ति वैरं रक्षांसि मायाम् आश्रित्य मोहिनीम् 01143001c हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् 01143002 युधिष्ठिर उवाच 01143002a क्रुद्धो ऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः 01143002c शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव 01143003a वधाभिप्रायम् आयान्तम् अवधीस् त्वं महाबलम् 01143003c रक्षसस् तस्य भगिनी किं नः क्रुद्धा करिष्यति 01143004 वैशंपायन उवाच 01143004a हिडिम्बा तु ततः कुन्तीम् अभिवाद्य कृताञ्जलिः 01143004c युधिष्ठिरं च कौन्तेयम् इदं वचनम् अब्रवीत् 01143005a आर्ये जानासि यद् दुःखम् इह स्त्रीणाम् अनङ्गजम् 01143005c तद् इदं माम् अनुप्राप्तं भीमसेनकृतं शुभे 01143006a सोढं तत् परमं दुःखं मया कालप्रतीक्षया 01143006c सो ऽयम् अभ्यागतः कालो भविता मे सुखाय वै 01143007a मया ह्य् उत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा 01143007c वृतो ऽयं पुरुषव्याघ्रस् तव पुत्रः पतिः शुभे 01143008a वरेणापि तथानेन त्वया चापि यशस्विनि 01143008c तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति 01143009a त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा 01143009c भर्त्रानेन महाभागे संयोजय सुतेन ते 01143010a तम् उपादाय गच्छेयं यथेष्टं देवरूपिणम् 01143010c पुनश् चैवागमिष्यामि विश्रम्भं कुरु मे शुभे 01143011a अहं हि मनसा ध्याता सर्वान् नेष्यामि वः सदा 01143011c वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् 01143012a पृष्ठेन वो वहिष्यामि शीघ्रां गतिम् अभीप्सतः 01143012c यूयं प्रसादं कुरुत भीमसेनो भजेत माम् 01143013a आपदस् तरणे प्राणान् धारयेद् येन येन हि 01143013c सर्वम् आदृत्य कर्तव्यं तद् धर्मम् अनुवर्तता 01143014a आपत्सु यो धारयति धर्मं धर्मविद् उत्तमः 01143014c व्यसनं ह्य् एव धर्मस्य धर्मिणाम् आपद् उच्यते 01143015a पुण्यं प्राणान् धारयति पुण्यं प्राणदम् उच्यते 01143015c येन येनाचरेद् धर्मं तस्मिन् गर्हा न विद्यते 01143016 युधिष्ठिर उवाच 01143016a एवम् एतद् यथात्थ त्वं हिडिम्बे नात्र संशयः 01143016c स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे 01143017a स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् 01143017c भीमसेनं भजेथास् त्वं प्राग् अस्तगमनाद् रवेः 01143018a अहःसु विहरानेन यथाकामं मनोजवा 01143018c अयं त्व् आनयितव्यस् ते भीमसेनः सदा निशि 01143019 वैशंपायन उवाच 01143019a तथेति तत् प्रतिज्ञाय हिडिम्बा राक्षसी तदा 01143019c भीमसेनम् उपादाय ऊर्ध्वम् आचक्रमे ततः 01143020a शैलशृङ्गेषु रम्येषु देवतायतनेषु च 01143020c मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा 01143021a कृत्वा च परमं रूपं सर्वाभरणभूषिता 01143021c संजल्पन्ती सुमधुरं रमयाम् आस पाण्डवम् 01143022a तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु 01143022c सरःसु रमणीयेषु पद्मोत्पलयुतेषु च 01143023a नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च 01143023c सुतीर्थवनतोयासु तथा गिरिनदीषु च 01143024a सगरस्य प्रदेशेषु मणिहेमचितेषु च 01143024c पत्तनेषु च रम्येषु महाशालवनेषु च 01143025a देवारण्येषु पुण्येषु तथा पर्वतसानुषु 01143025c गुह्यकानां निवासेषु तापसायतनेषु च 01143026a सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च 01143026c बिभ्रती परमं रूपं रमयाम् आस पाण्डवम् 01143027a रमयन्ती तथा भीमं तत्र तत्र मनोजवा 01143027c प्रजज्ञे राक्षसी पुत्रं भीमसेनान् महाबलम् 01143028a विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् 01143028c भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् 01143029a महेष्वासं महावीर्यं महासत्त्वं महाभुजम् 01143029c महाजवं महाकायं महामायम् अरिंदमम् 01143030a अमानुषं मानुषजं भीमवेगं महाबलम् 01143030c यः पिशाचान् अतीवान्यान् बभूवाति स मानुषान् 01143031a बालो ऽपि यौवनं प्राप्तो मानुषेषु विशां पते 01143031c सर्वास्त्रेषु परं वीरः प्रकर्षम् अगमद् बली 01143032a सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च 01143032c कामरूपधराश् चैव भवन्ति बहुरूपिणः 01143033a प्रणम्य विकचः पादाव् अगृह्णात् स पितुस् तदा 01143033c मातुश् च परमेष्वासस् तौ च नामास्य चक्रतुः 01143034a घटभासोत्कच इति मातरं सो ऽभ्यभाषत 01143034c अभवत् तेन नामास्य घटोत्कच इति स्म ह 01143035a अनुरक्तश् च तान् आसीत् पाण्डवान् स घटोत्कचः 01143035c तेषां च दयितो नित्यम् आत्मभूतो बभूव सः 01143036a संवाससमयो जीर्ण इत्य् अभाषत तं ततः 01143036c हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत 01143037a कृत्यकाल उपस्थास्ये pitqn इति घटोत्कचः 01143037c आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् 01143038a स हि सृष्टो मघवता शक्तिहेतोर् महात्मना 01143038c कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः 01144001 वैशंपायन उवाच 01144001a ते वनेन वनं वीरा घ्नन्तो मृगगणान् बहून् 01144001c अपक्रम्य ययू राजंस् त्वरमाणा महारथाः 01144002a मत्स्यांस् त्रिगर्तान् पाञ्चालान् कीचकान् अन्तरेण च 01144002c रमणीयान् वनोद्देशान् प्रेक्षमाणाः सरांसि च 01144003a जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः 01144003c सह कुन्त्या महात्मानो बिभ्रतस् तापसं वपुः 01144004a क्व चिद् वहन्तो जननीं त्वरमाणा महारथाः 01144004c क्व चिच् छन्देन गच्छन्तस् ते जग्मुः प्रसभं पुनः 01144005a ब्राह्मं वेदम् अधीयाना वेदाङ्गानि च सर्वशः 01144005c नीतिशास्त्रं च धर्मज्ञा ददृशुस् ते पितामहम् 01144006a ते ऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा 01144006c तस्थुः प्राञ्जलयः सर्वे सह मात्रा परंतपाः 01144007 व्यास उवाच 01144007a मयेदं मनसा पूर्वं विदितं भरतर्षभाः 01144007c यथा स्थितैर् अधर्मेण धार्तराष्ट्रैर् विवासिताः 01144008a तद् विदित्वास्मि संप्राप्तश् चिकीर्षुः परमं हितम् 01144008c न विषादो ऽत्र कर्तव्यः सर्वम् एतत् सुखाय वः 01144009a समास् ते चैव मे सर्वे यूयं चैव न संशयः 01144009c दीनतो बालतश् चैव स्नेहं कुर्वन्ति बान्धवाः 01144010a तस्माद् अभ्यधिकः स्नेहो युष्मासु मम सांप्रतम् 01144010c स्नेहपूर्वं चिकीर्षामि हितं वस् तन् निबोधत 01144011a इदं नगरम् अभ्याशे रमणीयं निरामयम् 01144011c वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः 01144012 वैशंपायन उवाच 01144012a एवं स तान् समाश्वास्य व्यासः पार्थान् अरिंदमान् 01144012c एकचक्राम् अभिगतः कुन्तीम् आश्वासयत् प्रभुः 01144013a जीवपुत्रि सुतस् ते ऽयं धर्मपुत्रो युधिष्ठिरः 01144013c पृथिव्यां पार्थिवान् सर्वान् प्रशासिष्यति धर्मराट् 01144014a धर्मेण जित्वा पृथिवीम् अखिलां धर्मविद् वशी 01144014c भीमसेनार्जुनबलाद् भोक्ष्यत्य् अयम् असंशयः 01144015a पुत्रास् तव च माद्र्याश् च सर्व एव महारथाः 01144015c स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस् तदा 01144016a यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीम् इमाम् 01144016c राजसूयाश्वमेधाद्यैः क्रतुभिर् भूरिदक्षिणैः 01144017a अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च 01144017c पितृपैतामहं राज्यम् इह भोक्ष्यन्ति ते सुताः 01144018a एवम् उक्त्वा निवेश्यैनान् ब्राह्मणस्य निवेशने 01144018c अब्रवीत् पार्थिवश्रेष्ठम् ऋषिर् द्वैपायनस् तदा 01144019a इह मां संप्रतीक्षध्वम् आगमिष्याम्य् अहं पुनः 01144019c देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् 01144020a स तैः प्राञ्जलिभिः सर्वैस् तथेत्य् उक्तो नराधिप 01144020c जगाम भगवान् व्यासो यथाकामम् ऋषिः प्रभुः 01145001 जनमेजय उवाच 01145001a एकचक्रां गतास् ते तु कुन्तीपुत्रा महारथाः 01145001c अतः परं द्विजश्रेष्ठ किम् अकुर्वत पाण्डवाः 01145002 वैशंपायन उवाच 01145002a एकचक्रां गतास् ते तु कुन्तीपुत्रा महारथाः 01145002c ऊषुर् नातिचिरं कालं ब्राह्मणस्य निवेशने 01145003a रमणीयानि पश्यन्तो वनानि विविधानि च 01145003c पार्थिवान् अपि चोद्देशान् सरितश् च सरांसि च 01145004a चेरुर् भैक्षं तदा ते तु सर्व एव विशां पते 01145004c बभूवुर् नागराणां च स्वैर् गुणैः प्रियदर्शनाः 01145005a निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि 01145005c तया विभक्तान् भागांस् ते भुञ्जते स्म पृथक् पृथक् 01145006a अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः 01145006c अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः 01145007a तथा तु तेषां वसतां तत्र राजन् महात्मनाम् 01145007c अतिचक्राम सुमहान् कालो ऽथ भरतर्षभ 01145008a ततः कदा चिद् भैक्षाय गतास् ते भरतर्षभाः 01145008c संगत्या भीमसेनस् तु तत्रास्ते पृथया सह 01145009a अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने 01145009c भृशम् उत्पतितं घोरं कुन्ती शुश्राव भारत 01145010a रोरूयमाणांस् तान् सर्वान् परिदेवयतश् च सा 01145010c कारुण्यात् साधुभावाच् च देवी राजन् न चक्षमे 01145011a मथ्यमानेव दुःखेन हृदयेन पृथा ततः 01145011c उवाच भीमं कल्याणी कृपान्वितम् इदं वचः 01145012a वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने 01145012c अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः 01145013a सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्व् अहम् 01145013c प्रियं कुर्याम् इति गृहे यत् कुर्युर् उषिताः सुखम् 01145014a एतावान् पुरुषस् तात कृतं यस्मिन् न नश्यति 01145014c यावच् च कुर्याद् अन्यो ऽस्य कुर्याद् अभ्यधिकं ततः 01145015a तद् इदं ब्राह्मणस्यास्य दुःखम् आपतितं ध्रुवम् 01145015c तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् 01145016 भीम उवाच 01145016a ज्ञायताम् अस्य यद् दुःखं यतश् चैव समुत्थितम् 01145016c विदिते व्यवसिष्यामि यद्य् अपि स्यात् सुदुष्करम् 01145017 वैशंपायन उवाच 01145017a तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् 01145017c आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते 01145018a अन्तःपुरं ततस् तस्य ब्राह्मणस्य महात्मनः 01145018c विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी 01145019a ततस् तं ब्राह्मणं तत्र भार्यया च सुतेन च 01145019c दुहित्रा चैव सहितं ददर्श विकृताननम् 01145020 ब्राह्मण उवाच 01145020a धिग् इदं जीवितं लोके ऽनलसारम् अनर्थकम् 01145020c दुःखमूलं पराधीनं भृशम् अप्रियभागि च 01145021a जीविते परमं दुःखं जीविते परमो ज्वरः 01145021c जीविते वर्तमानस्य द्वन्द्वानाम् आगमो ध्रुवः 01145022a एकात्मापि हि धर्मार्थौ कामं च न निषेवते 01145022c एतैश् च विप्रयोगो ऽपि दुःखं परमकं मतम् 01145023a आहुः के चित् परं मोक्षं स च नास्ति कथं चन 01145023c अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते 01145024a अर्थेप्सुता परं दुःखम् अर्थप्राप्तौ ततो ऽधिकम् 01145024c जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् 01145025a न हि योगं प्रपश्यामि येन मुच्येयम् आपदः 01145025c पुत्रदारेण वा सार्धं प्राद्रवेयाम् अनामयम् 01145026a यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि 01145026c यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् 01145027a इह जाता विवृद्धास्मि पिता चेह ममेति च 01145027c उक्तवत्य् असि दुर्मेधे याच्यमाना मयासकृत् 01145028a स्वर्गतो हि पिता वृद्धस् तथा माता चिरं तव 01145028c बान्धवा भूतपूर्वाश् च तत्र वासे तु का रतिः 01145029a सो ऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम 01145029c बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम 01145030a अथ वा मद्विनाशो ऽयं न हि शक्ष्यामि कं चन 01145030c परित्यक्तुम् अहं बन्धुं स्वयं जीवन् नृशंसवत् 01145031a सहधर्मचरीं दान्तां नित्यं मातृसमां मम 01145031c सखायं विहितां देवैर् नित्यं परमिकां गतिम् 01145032a मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् 01145032c वरयित्वा यथान्यायं मन्त्रवत् परिणीय च 01145033a कुलीनां शीलसंपन्नाम् अपत्यजननीं मम 01145033c त्वाम् अहं जीवितस्यार्थे साध्वीम् अनपकारिणीम् 01145033e परित्यक्तुं न शक्ष्यामि भार्यां नित्यम् अनुव्रताम् 01145034a कुत एव परित्यक्तुं सुतां शक्ष्याम्य् अहं स्वयम् 01145034c बालाम् अप्राप्तवयसम् अजातव्यञ्जनाकृतिम् 01145035a भर्तुर् अर्थाय निक्षिप्तां न्यासं धात्रा महात्मना 01145035c यस्यां दौहित्रजा&l लोकान् आशंसे पितृभिः सह 01145035e स्वयम् उत्पाद्य तां बालां कथम् उत्स्रष्टुम् उत्सहे 01145036a मन्यन्ते के चिद् अधिकं स्नेहं पुत्रे पितुर् नराः 01145036c कन्यायां नैव तु पुनर् मम तुल्याव् उभौ मतौ 01145037a यस्मि&l लोकाः प्रसूतिश् च स्थिता नित्यम् अथो सुखम् 01145037c अपापां ताम् अहं बालां कथम् उत्स्रष्टुम् उत्सहे 01145038a आत्मानम् अपि चोत्सृज्य तप्स्ये प्रेतवशं गतः 01145038c त्यक्ता ह्य् एते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् 01145039a एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः 01145039c आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना 01145040a स कृच्छ्राम् अहम् आपन्नो न शक्तस् तर्तुम् आपदम् 01145040c अहो धिक् कां गतिं त्व् अद्य गमिष्यामि सबान्धवः 01145040e सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् 01146001 ब्राह्मण्य् उवाच 01146001a न संतापस् त्वया कार्यः प्राकृतेनेव कर्हि चित् 01146001c न हि संतापकालो ऽयं वैद्यस्य तव विद्यते 01146002a अवश्यं निधनं सर्वैर् गन्तव्यम् इह मानवैः 01146002c अवश्यभाविन्य् अर्थे वै संतापो नेह विद्यते 01146003a भार्या पुत्रो ऽथ दुहिता सर्वम् आत्मार्थम् इष्यते 01146003c व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै 01146004a एतद् धि परमं नार्याः कार्यं लोके सनातनम् 01146004c प्राणान् अपि परित्यज्य यद् भर्तृहितम् आचरेत् 01146005a तच् च तत्र कृतं कर्म तवापीह सुखावहम् 01146005c भवत्य् अमुत्र चाक्षय्यं लोके ऽस्मिंश् च यशस्करम् 01146006a एष चैव गुरुर् धर्मो यं प्रवक्षाम्य् अहं तव 01146006c अर्थश् च तव धर्मश् च भूयान् अत्र प्रदृश्यते 01146007a यदर्थम् इष्यते भार्या प्राप्तः सो ऽर्थस् त्वया मयि 01146007c कन्या चैव कुमारश् च कृताहम् अनृणा त्वया 01146008a समर्थः पोषणे चासि सुतयो रक्षणे तथा 01146008c न त्व् अहं सुतयोः शक्ता तथा रक्षणपोषणे 01146009a मम हि त्वद्विहीनायाः सर्वकामा न आपदः 01146009c कथं स्यातां सुतौ बालौ भवेयं च कथं त्व् अहम् 01146010a कथं हि विधवानाथा बालपुत्रा विना त्वया 01146010c मिथुनं जीवयिष्यामि स्थिता साधुगते पथि 01146011a अहंकृतावलिप्तैश् च प्रार्थ्यमानाम् इमां सुताम् 01146011c अयुक्तैस् तव संबन्धे कथं शक्ष्यामि रक्षितुम् 01146012a उत्सृष्टम् आमिषं भूमौ प्रार्थयन्ति यथा खगाः 01146012c प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् 01146013a साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः 01146013c स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम 01146014a कथं तव कुलस्यैकाम् इमां बालाम् असंस्कृताम् 01146014c पितृपैतामहे मार्गे नियोक्तुम् अहम् उत्सहे 01146015a कथं शक्ष्यामि बाले ऽस्मिन् गुणान् आधातुम् ईप्षितान् 01146015c अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् 01146016a इमाम् अपि च ते बालाम् अनाथां परिभूय माम् 01146016c अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा 01146017a तां चेद् अहं न दित्सेयं त्वद्गुणैर् उपबृंहिताम् 01146017c प्रमथ्यैनां हरेयुस् ते हविर् ध्वाङ्क्षा इवाध्वरात् 01146018a संप्रेक्षमाणा पुत्रं ते नानुरूपम् इवात्मनः 01146018c अनर्हवशम् आपन्नाम् इमां चापि सुतां तव 01146019a अवज्ञाता च लोकस्य तथात्मानम् अजानती 01146019c अवलिप्तैर् नरैर् ब्रह्मन् मरिष्यामि न संशयः 01146020a तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ 01146020c विनश्येतां न संदेहो मत्स्याव् इव जलक्षये 01146021a त्रितयं सर्वथाप्य् एवं विनशिष्यत्य् असंशयम् 01146021c त्वया विहीनं तस्मात् त्वं मां परित्यक्तुम् अर्हसि 01146022a व्युष्टिर् एषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः 01146022c न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम् 01146023a परित्यक्तः सुतश् चायं दुहितेयं तथा मया 01146023c बान्धवाश् च परित्यक्तास् त्वदर्थं जीवितं च मे 01146024a यज्ञैस् तपोभिर् नियमैर् दानैश् च विविधैस् तथा 01146024c विशिष्यते स्त्रिया भर्तुर् नित्यं प्रियहिते स्थितिः 01146025a तद् इदं यच् चिकीर्षामि धर्म्यं परमसंमतम् 01146025c इष्टं चैव हितं चैव तव चैव कुलस्य च 01146026a इष्टानि चाप्य् अपत्यानि द्रव्याणि सुहृदः प्रियाः 01146026c आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् 01146027a एकतो वा कुलं कृत्स्नम् आत्मा वा कुलवर्धन 01146027c न समं सर्वम् एवेति बुधानाम् एष निश्चयः 01146028a स कुरुष्व मया कार्यं तारयात्मानम् आत्मना 01146028c अनुजानीहि माम् आर्य सुतौ मे परिरक्ष च 01146029a अवध्याः स्त्रिय इत्य् आहुर् धर्मज्ञा धर्मनिश्चये 01146029c धर्मज्ञान् राक्षसान् आहुर् न हन्यात् स च माम् अपि 01146030a निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः 01146030c अतो माम् एव धर्मज्ञ प्रस्थापयितुम् अर्हसि 01146031a भुक्तं प्रियाण्य् अवाप्तानि धर्मश् च चरितो मया 01146031c त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्य् अजीवितम् 01146032a जातपुत्रा च वृद्धा च प्रियकामा च ते सदा 01146032c समीक्ष्यैतद् अहं सर्वं व्यवसायं करोम्य् अतः 01146033a उत्सृज्यापि च माम् आर्य वेत्स्यस्य् अन्याम् अपि स्त्रियम् 01146033c ततः प्रतिष्ठितो धर्मो भविष्यति पुनस् तव 01146034a न चाप्य् अधर्मः कल्याण बहुपत्नीकता नृणाम् 01146034c स्त्रीणाम् अधर्मः सुमहान् भर्तुः पूर्वस्य लङ्घने 01146035a एतत् सर्वं समीक्ष्य त्वम् आत्मत्यागं च गर्हितम् 01146035c आत्मानं तारय मया कुलं चेमौ च दारकौ 01146036 वैशंपायन उवाच 01146036a एवम् उक्तस् तया भर्ता तां समालिङ्ग्य भारत 01146036c मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः 01147001 वैशंपायन उवाच 01147001a तयोर् दुःखितयोर् वाक्यम् अतिमात्रं निशम्य तत् 01147001c भृशं दुःखपरीताङ्गी कन्या ताव् अभ्यभाषत 01147002a किम् इदं भृशदुःखार्तौ रोरवीथो अनाथवत् 01147002c ममापि श्रूयतां किं चिच् छ्रुत्वा च क्रियतां क्षमम् 01147003a धर्मतो ऽहं परित्याज्या युवयोर् नात्र संशयः 01147003c त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया 01147004a इत्य् अर्थम् इष्यते ऽपत्यं तारयिष्यति माम् इति 01147004c तस्मिन्न् उपस्थिते काले तरतं प्लववन् मया 01147005a इह वा तारयेद् दुर्गाद् उत वा प्रेत्य तारयेत् 01147005c सर्वथा तारयेत् पुत्रः पुत्र इत्य् उच्यते बुधैः 01147006a आकाङ्क्षन्ते च दौहित्रान् अपि नित्यं पितामहाः 01147006c तान् स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः 01147007a भ्राता च मम बालो ऽयं गते लोकम् अमुं त्वयि 01147007c अचिरेणैव कालेन विनश्येत न संशयः 01147008a ताते ऽपि हि गते स्वर्गं विनष्टे च ममानुजे 01147008c पिण्डः pitqNAM व्युच्छिद्येत् तत् तेषाम् अप्रियं भवेत् 01147009a पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहम् असंशयम् 01147009c दुःखाद् दुःखतरं प्राप्य म्रियेयम् अतथोचिता 01147010a त्वयि त्व् अरोगे निर्मुक्ते माता भ्राता च मे शिशुः 01147010c संतानश् चैव पिण्डश् च प्रतिष्ठास्यत्य् असंशयम् 01147011a आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल 01147011c स कृच्छ्रान् मोचयात्मानं मां च धर्मेण योजय 01147012a अनाथा कृपणा बाला यत्रक्वचनगामिनी 01147012c भविष्यामि त्वया तात विहीना कृपणा बत 01147013a अथ वाहं करिष्यामि कुलस्यास्य विमोक्षणम् 01147013c फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् 01147014a अथ वा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम 01147014c पीडिताहं भविष्यामि तद् अवेक्षस्व माम् अपि 01147015a तद् अस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम 01147015c आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज 01147016a अवश्यकरणीये ऽर्थे मा त्वां कालो ऽत्यगाद् अयम् 01147016c त्वया दत्तेन तोयेन भविष्यति हितं च मे 01147017a किं न्व् अतः परमं दुःखं यद् वयं स्वर्गते त्वयि 01147017c याचमानाः पराद् अन्नं परिधावेमहि श्ववत् 01147018a त्वयि त्व् अरोगे निर्मुक्ते क्लेशाद् अस्मात् सबान्धवे 01147018c अमृते वसती लोके भविष्यामि सुखान्विता 01147019a एवं बहुविधं तस्या निशम्य परिदेवितम् 01147019c पिता माता च सा चैव कन्या प्ररुरुदुस् त्रयः 01147020a ततः प्ररुदितान् सर्वान् निशम्याथ सुतस् तयोः 01147020c उत्फुल्लनयनो बालः कलम् अव्यक्तम् अब्रवीत् 01147021a मा रोदीस् तात मा मातर् मा स्वसस् त्वम् इति ब्रुवन् 01147021c प्रहसन्न् इव सर्वांस् तान् एकैकं सो ऽपसर्पति 01147022a ततः स तृणम् आदाय प्रहृष्टः पुनर् अब्रवीत् 01147022c अनेन तं हनिष्यामि राक्षसं पुरुषादकम् 01147023a तथापि तेषां दुःखेन परीतानां निशम्य तत् 01147023c बालस्य वाक्यम् अव्यक्तं हर्षः समभवन् महान् 01147024a अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् 01147024c गतासून् अमृतेनेव जीवयन्तीदम् अब्रवीत् 01148001 कुन्त्य् उवाच 01148001a कुतोमूलम् इदं दुःखं ज्ञातुम् इच्छामि तत्त्वतः 01148001c विदित्वा अपकर्षेयं शक्यं चेद् अपकर्षितुम् 01148002 ब्राह्मण उवाच 01148002a उपपन्नं सताम् एतद् यद् ब्रवीषि तपोधने 01148002c न तु दुःखम् इदं शक्यं मानुषेण व्यपोहितुम् 01148003a समीपे नगरस्यास्य बको वसति राक्षसः 01148003c ईशो जनपदस्यास्य पुरस्य च महाबलः 01148004a पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः 01148004c रक्षत्य् असुररां नित्यम् इमं जनपदं बली 01148005a नगरं चैव देशं च रक्षोबलसमन्वितः 01148005c तत्कृते परचक्राच् च भूतेभ्यश् च न नो भयम् 01148006a वेतनं तस्य विहितं शालिवाहस्य भोजनम् 01148006c महिषौ पुरुषश् चैको यस् तद् आदाय गच्छति 01148007a एकैकश् चैव पुरुषस् तत् प्रयच्छति भोजनम् 01148007c स वारो बहुभिर् वर्षैर् भवत्य् असुतरो नरैः 01148008a तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्व चित् 01148008c सपुत्रदारांस् तान् हत्वा तद् रक्षो भक्षयत्य् उत 01148009a वेत्रकीयगृहे राजा नायं नयम् इहास्थितः 01148009c अनामयं जनस्यास्य येन स्याद् अद्य शाश्वतम् 01148010a एतदर्हा वयं नूनं वसामो दुर्बलस्य ये 01148010c विषये नित्यम् उद्विग्नाः कुराजानम् उपाश्रिताः 01148011a ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः 01148011c गुणैर् एते हि वास्यन्ते कामगाः पक्षिणो यथा 01148012a राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् 01148012c त्रयस्य संचये चास्य ज्ञातीन् पुत्रांश् च धारयेत् 01148013a विपरीतं मया चेदं त्रयं सर्वम् उपार्जितम् 01148013c त इमाम् आपदं प्राप्य भृशं तप्स्यामहे वयम् 01148014a सो ऽयम् अस्मान् अनुप्राप्तो वारः कुलविनाशनः 01148014c भोजनं पुरुषश् चैकः प्रदेयं वेतनं मया 01148015a न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्व चित् 01148015c सुहृज्जनं प्रदातुं च न शक्ष्यामि कथं चन 01148015e गतिं चापि न पश्यामि तस्मान् मोक्षाय रक्षसः 01148016a सो ऽहं दुःखार्णवे मग्नो महत्य् असुतरे भृशम् 01148016c सहैवैतैर् गमिष्यामि बान्धवैर् अद्य राक्षसम् 01148016e ततो नः सहितन् क्षुद्रः सर्वान् एवोपभोक्ष्यति 01149001 कुन्त्य् उवाच 01149001a न विषादस् त्वया कार्यो भयाद् अस्मात् कथं चन 01149001c उपायः परिदृष्टो ऽत्र तस्मान् मोक्षाय रक्षसः 01149002a एकस् तव सुतो बालः कन्या चैका तपस्विनी 01149002c न ते तयोस् तथा पत्न्या गमनं तत्र रोचये 01149003a मम पञ्च सुता ब्रह्मंस् तेषाम् एको गमिष्यति 01149003c त्वदर्थं बलिम् आदाय तस्य पापस्य रक्षसः 01149004 ब्राह्मण उवाच 01149004a नाहम् एतत् करिष्यामि जीवितार्थी कथं चन 01149004c ब्राह्मणस्यातिथेश् चैव स्वार्थे प्राणैर् वियोजनम् 01149005a न त्व् एतद् अकुलीनासु नाधर्मिष्ठासु विद्यते 01149005c यद् ब्राह्मणार्थे विसृजेद् आत्मानम् अपि चात्मजम् 01149006a आत्मनस् तु मया श्रेयो बोद्धव्यम् इति रोचये 01149006c ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम 01149007a ब्रह्मवध्या परं पापं निष्कृतिर् नात्र विद्यते 01149007c अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम 01149008a न त्व् अहं वधम् आकाङ्क्षे स्वयम् एवात्मनः शुभे 01149008c परैः कृते वधे पापं न किं चिन् मयि विद्यते 01149009a अभिसंधिकृते तस्मिन् ब्राह्मणस्य वधे मया 01149009c निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रम् एव च 01149010a आगतस्य गृहे त्यागस् तथैव शरणार्थिनः 01149010c याचमानस्य च वधो नृशंसं परमं मतम् 01149011a कुर्यान् न निन्दितं कर्म न नृशंसं कदा चन 01149011c इति पूर्वे महात्मान आपद्धर्मविदो विदुः 01149012a श्रेयांस् तु सहदारस्य विनाशो ऽद्य मम स्वयम् 01149012c ब्राह्मणस्य वधं नाहम् अनुमंस्ये कथं चन 01149013 कुन्त्य् उवाच 01149013a ममाप्य् एषा मतिर् ब्रह्मन् विप्रा रक्ष्या इति स्थिरा 01149013c न चाप्य् अनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् 01149014a न चासौ राक्षसः शक्तो मम पुत्रविनाशने 01149014c वीर्यवान् मन्त्रसिद्धश् च तेजस्वी च सुतो मम 01149015a राक्षसाय च तत् सर्वं प्रापयिष्यति भोजनम् 01149015c मोक्षयिष्यति चात्मानम् इति मे निश्चिता मतिः 01149016a समागताश् च वीरेण दृष्टपूर्वाश् च राक्षसाः 01149016c बलवन्तो महाकाया निहताश् चाप्य् अनेकशः 01149017a न त्व् इदं केषु चिद् ब्रह्मन् व्याहर्तव्यं कथं चन 01149017c विद्यार्थिनो हि मे पुत्रान् विप्रकुर्युः कुतूहलात् 01149018a गुरुणा चाननुज्ञातो ग्राहयेद् यं सुतो मम 01149018c न स कुर्यात् तया कार्यं विद्ययेति सतां मतम् 01149019 वैशंपायन उवाच 01149019a एवम् उक्तस् तु पृथया स विप्रो भार्यया सह 01149019c हृष्टः संपूजयाम् आस तद् वाक्यम् अमृतोपमम् 01149020a ततः कुन्ती च विप्रश् च सहिताव् अनिलात्मजम् 01149020c तम् अब्रूतां कुरुष्वेति स तथेत्य् अब्रवीच् च तौ 01150001 वैशंपायन उवाच 01150001a करिष्य इति भीमेन प्रतिज्ञाते तु भारत 01150001c आजग्मुस् ते ततः सर्वे भैक्षम् आदाय पाण्डवाः 01150002a आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः 01150002c रहः समुपविश्यैकस् ततः पप्रच्छ मातरम् 01150003a किं चिकीर्षत्य् अयं कर्म भीमो भीमपराक्रमः 01150003c भवत्य् अनुमते कच्चिद् अयं कर्तुम् इहेच्छति 01150004 कुन्त्य् उवाच 01150004a ममैव वचनाद् एष करिष्यति परंतपः 01150004c ब्राह्मणार्थे महत् कृत्यं मोष्काय नगरस्य च 01150005 युधिष्ठिर उवाच 01150005a किम् इदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् 01150005c परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः 01150006a कथं परसुतस्यार्थे स्वसुतं त्यक्तुम् इच्छसि 01150006c लोकवृत्तिविरुद्धं वै पुत्रत्यागात् कृतं त्वया 01150007a यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे 01150007c राज्यं चापहृतं क्षुद्रैर् आजिहीर्षामहे पुनः 01150008a यस्य दुर्योधनो वीर्यं चिन्तयन्न् अमितौजसः 01150008c न शेते वसतीः सर्वा दुःखाच् छकुनिना सह 01150009a यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद् वयम् 01150009c अन्येभ्यश् चैव पापेभ्यो निहतश् च पुरोचनः 01150010a यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुंधराम् 01150010c इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् 01150011a तस्य व्यवसितस् त्यागो बुद्धिम् आस्थाय कां त्वया 01150011c कच्चिन् न दुःखैर् बुद्धिस् ते विप्लुता गतचेतसः 01150012 कुन्त्य् उवाच 01150012a युधिष्ठिर न संतापः कार्यः प्रति वृकोदरम् 01150012c न चायं बुद्धिदौर्बल्याद् व्यवसायः कृतो मया 01150013a इह विप्रस्य भवने वयं पुत्र सुखोषिताः 01150013c तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता 01150013e एतावान् एव पुरुषः कृतं यस्मिन् न नश्यति 01150014a दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत् 01150014c हिडिम्बस्य वधाच् चैव विश्वासो मे वृकोदरे 01150015a बाह्वोर् बलं हि भीमस्य नागायुतसमं महत् 01150015c येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् 01150016a वृकोदरबलो नान्यो न भूतो न भविष्यति 01150016c यो ऽभ्युदीयाद् युधि श्रेष्ठम् अपि वज्रधरं स्वयम् 01150017a जातमात्रः पुरा चैष ममाङ्कात् पतितो गिरौ 01150017c शरीरगौरवात् तस्य शिला गात्रैर् विचूर्णिता 01150018a तद् अहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव 01150018c प्रतीकारं च विप्रस्य ततः कृतवती मतिम् 01150019a नेदं लोभान् न चाज्ञानान् न च मोहाद् विनिश्चितम् 01150019c बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया 01150020a अर्थौ द्वाव् अपि निष्पन्नौ युधिष्ठिर भविष्यतः 01150020c प्रतीकारश् च वासस्य धर्मश् च चरितो महान् 01150021a यो ब्राह्मणस्य साहाय्यं कुर्याद् अर्थेषु कर्हि चित् 01150021c क्षत्रियः स शुभा&l लोकान् प्राप्नुयाद् इति मे श्रुतम् 01150022a क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् 01150022c विपुलां कीर्तिम् आप्नोति लोके ऽस्मिंश् च परत्र च 01150023a वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि 01150023c स सर्वेष्व् अपि लोकेषु प्रजा रञ्जयते ध्रुवम् 01150024a शूद्रं तु मोक्षयन् राजा शरणार्थिनम् आगतम् 01150024c प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते 01150025a एवं स भगवान् व्यासः पुरा कौरवनन्दन 01150025c प्रोवाच सुतरां प्राज्ञस् तस्माद् एतच् चिकीर्षितम् 01150026 युधिष्ठिर उवाच 01150026a उपपन्नम् इदं मातस् त्वया यद् बुद्धिपूर्वकम् 01150026c आर्तस्य ब्राह्मणस्यैवम् अनुक्रोशाद् इदं कृतम् 01150026e ध्रुवम् एष्यति भीमो ऽयं निहत्य पुरुषादकम् 01150027a यथा त्व् इदं न विन्देयुर् नरा नगरवासिनः 01150027c तथायं ब्राह्मणो वाच्यः परिग्राह्यश् च यत्नतः 01151001 वैशंपायन उवाच 01151001a ततो रात्र्यां व्यतीतायाम् अन्नम् आदाय पाण्डवः 01151001c भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः 01151002a आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली 01151002c आजुहाव ततो नाम्ना तदन्नम् उपयोजयन् 01151003a ततः स राक्षसः श्रुत्वा भीमसेनस्य तद् वचः 01151003c आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः 01151004a महाकायो महावेगो दारयन्न् इव मेदिनीम् 01151004c त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम् 01151005a भुञ्जानम् अन्नं तं दृष्ट्वा भीमसेनं स राक्षसः 01151005c विवृत्य नयने क्रुद्ध इदं वचनम् अब्रवीत् 01151006a को ऽयम् अन्नम् इदं भुङ्क्ते मदर्थम् उपकल्पितम् 01151006c पश्यतो मम दुर्बुद्धिर् यियासुर् यमसादनम् 01151007a भीमसेनस् तु तच् छ्रुत्वा प्रहसन्न् इव भारत 01151007c राक्षसं तम् अनादृत्य भुङ्क्त एव पराङ्मुखः 01151008a ततः स भैरवं कृत्वा समुद्यम्य कराव् उभौ 01151008c अभ्यद्रवद् भीमसेनं जिघांसुः पुरुषादकः 01151009a तथापि परिभूयैनं नेक्षमाणो वृकोदरः 01151009c राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा 01151010a अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः 01151010c जघान पृष्ठं पाणिभ्याम् उभाभ्यां पृष्ठतः स्थितः 01151011a तथा बलवता भीमः पाणिभ्यां भृशम् आहतः 01151011c नैवावलोकयाम् आस राक्षसं भुङ्क्त एव सः 01151012a ततः स भूयः संक्रुद्धो वृक्षम् आदाय राक्षसः 01151012c ताडयिष्यंस् तदा भीमं पुनर् अभ्यद्रवद् बली 01151013a ततो भीमः शनैर् भुक्त्वा तदन्नं पुरुषर्षभः 01151013c वार्य् उपस्पृश्य संहृष्टस् तस्थौ युधि महाबलः 01151014a क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् 01151014c सव्येन पाणिना भीमः प्रहसन्न् इव भारत 01151015a ततः स पुनर् उद्यम्य वृक्षान् बहुविधान् बली 01151015c प्राहिणोद् भीमसेनाय तस्मै भीमश् च पाण्डवः 01151016a तद् वृक्षयुद्धम् अभवन् महीरुहविनाशनम् 01151016c घोररूपं महाराज बकपाण्डवयोर् महत् 01151017a नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् 01151017c भुजाभ्यां परिजग्राह भीमसेनं महाबलम् 01151018a भीमसेनो ऽपि तद् रक्षः परिरभ्य महाभुजः 01151018c विस्फुरन्तं महावेगं विचकर्ष बलाद् बली 01151019a स कृष्यमाणो भीमेन कर्षमाणश् च पाण्डवम् 01151019c समयुज्यत तीव्रेण श्रमेण पुरुषादकः 01151020a तयोर् वेगेन महता पृथिवी समकम्पत 01151020c पादपांश् च महाकायांश् चूर्णयाम् आसतुस् तदा 01151021a हीयमानं तु तद् रक्षः समीक्ष्य भरतर्षभ 01151021c निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः 01151022a ततो ऽस्य जानुना पृष्ठम् अवपीड्य बलाद् इव 01151022c बाहुना परिजग्राह दक्षिणेन शिरोधराम् 01151023a सव्येन च कटीदेशे गृह्य वाससि पाण्डवः 01151023c तद् रक्षो द्विगुणं चक्रे नदन्तं भैरवान् रवान् 01151024a ततो ऽस्य रुधिरं वक्त्रात् प्रादुरासीद् विशां पते 01151024c भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः 01152001 वैशंपायन उवाच 01152001a तेन शब्देन वित्रस्तो जनस् तस्याथ रक्षसः 01152001c निष्पपात गृहाद् राजन् सहैव परिचारिभिः 01152002a तान् भीतान् विगतज्ञानान् भीमः प्रहरतां वरः 01152002c सान्त्वयाम् आस बलवान् समये च न्यवेशयत् 01152003a न हिंस्या मानुषा भूयो युष्माभिर् इह कर्हि चित् 01152003c हिंसतां हि वधः शीघ्रम् एवम् एव भवेद् इति 01152004a तस्य तद् वचनं श्रुत्वा तानि रक्षांसि भारत 01152004c एवम् अस्त्व् इति तं प्राहुर् जगृहुः समयं च तम् 01152005a ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत 01152005c नगरे प्रत्यदृश्यन्त नरैर् नगरवासिभिः 01152006a ततो भीमस् तम् आदाय गतासुं पुरुषादकम् 01152006c द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः 01152007a ततः स भीमस् तं हत्वा गत्वा ब्राह्मणवेश्म तत् 01152007c आचचक्षे यथावृत्तं राज्ञः सर्वम् अशेषतः 01152008a ततो नरा विनिष्क्रान्ता नगरात् काल्यम् एव तु 01152008c ददृशुर् निहतं भूमौ राक्षसं रुधिरोक्षितम् 01152009a तम् अद्रिकूटसदृशं विनिकीर्णं भयावहम् 01152009c एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे 01152010a ततः सहस्रशो राजन् नरा नगरवासिनः 01152010c तत्राजग्मुर् बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः 01152011a ततस् ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् 01152011c दैवतान्य् अर्चयां चक्रुः सर्व एव विशां पते 01152012a ततः प्रगणयाम् आसुः कस्य वारो ऽद्य भोजने 01152012c ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् 01152013a एवं पृष्टस् तु बहुशो रक्षमाणश् च पाण्डवान् 01152013c उवाच नागरान् सर्वान् इदं विप्रर्षभस् तदा 01152014a आज्ञापितं माम् अशने रुदन्तं सह बन्धुभिः 01152014c ददर्श ब्राह्मणः कश् चिन् मन्त्रसिद्धो महाबलः 01152015a परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च 01152015c अब्रवीद् ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्न् इव 01152016a प्रापयिष्याम्य् अहं तस्मै इदम् अन्नं दुरात्मने 01152016c मन्निमित्तं भयं चापि न कार्यम् इति वीर्यवान् 01152017a स तदन्नम् उपादाय गतो बकवनं प्रति 01152017c तेन नूनं भवेद् एतत् कर्म लोकहितं कृतम् 01152018a ततस् ते ब्राह्मणाः सर्वे क्षत्रियाश् च सुविस्मिताः 01152018c वैश्याः शूद्राश् च मुदिताश् चक्रुर् ब्रह्ममहं तदा 01152019a ततो जानपदाः सर्वे आजग्मुर् नगरं प्रति 01152019c तद् अद्भुततमं द्रष्टुं पार्थास् तत्रैव चावसन् 01153001 जनमेजय उवाच 01153001a ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् 01153001c अत ऊर्ध्वं ततो ब्रह्मन् किम् अकुर्वत पाण्डवाः 01153002 वैशंपायन उवाच 01153002a तत्रैव न्यवसन् राजन् निहत्य बकराक्षसम् 01153002c अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने 01153003a ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः 01153003c प्रतिश्रयार्थं तद् वेश्म ब्राह्मणस्याजगाम ह 01153004a स सम्यक् पूजयित्वा तं विद्वान् विप्रर्षभस् तदा 01153004c ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती 01153005a ततस् ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः 01153005c उपासां चक्रिरे विप्रं कथयानं कथास् तदा 01153006a कथयाम् आस देशान् स तीर्थानि विविधानि च 01153006c राज्ञां च विविधाश् चर्याः पुराणि विविधानि च 01153007a स तत्राकथयद् विप्रः कथान्ते जनमेजय 01153007c पाञ्चालेष्व् अद्भुताकारं याज्ञसेन्याः स्वयंवरम् 01153008a धृष्टद्युम्नस्य चोत्पत्तिम् उत्पत्तिं च शिखण्डिनः 01153008c अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे 01153009a तद् अद्भुततमं श्रुत्वा लोके तस्य महात्मनः 01153009c विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः 01153010a कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् 01153010c वेदिमध्याच् च कृष्णायाः संभवः कथम् अद्भुतः 01153011a कथं द्रोणान् महेष्वासात् सर्वाण्य् अस्त्राण्य् अशिक्षत 01153011c कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च 01153012a एवं तैश् चोदितो राजन् स विप्रः पुरुषर्षभैः 01153012c कथयाम् आस तत् सर्वं द्रौपदीसंभवं तदा 01154001 ब्राह्मण उवाच 01154001a गङ्गाद्वारं प्रति महान् बभूवर्षिर् महातपाः 01154001c भरद्वाजो महाप्राज्ञः सततं संशितव्रतः 01154002a सो ऽभिषेक्तुं गतो गङ्गां पूर्वम् एवागतां सतीम् 01154002c ददर्शाप्सरसं तत्र घृताचीम् आप्लुताम् ऋषिः 01154003a तस्या वायुर् नदीतीरे वसनं व्यहरत् तदा 01154003c अपकृष्टाम्बरां दृष्ट्वा ताम् ऋषिश् चकमे ततः 01154004a तस्यां संसक्तमनसः कौमारब्रह्मचारिणः 01154004c हृष्टस्य रेतश् चस्कन्द तद् ऋषिर् द्रोण आदधे 01154005a ततः समभवद् द्रोणः कुमारस् तस्य धीमतः 01154005c अध्यगीष्ट स वेदांश् च वेदाङ्गानि च सर्वशः 01154006a भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः 01154006c तस्यापि द्रुपदो नाम तदा समभवत् सुतः 01154007a स नित्यम् आश्रमं गत्वा द्रोणेन सह पार्षतः 01154007c चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः 01154008a ततस् तु पृषते ऽतीते स राजा द्रुपदो ऽभवत् 01154008c द्रोणो ऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः 01154009a वनं तु प्रस्थितं रामं भरद्वाजसुतो ऽब्रवीत् 01154009c आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ 01154010 राम उवाच 01154010a शरीरमात्रम् एवाद्य मयेदम् अवशेषितम् 01154010c अस्त्राणि वा शरीरं वा ब्रह्मन्न् अन्यतरं वृणु 01154011 द्रोण उवाच 01154011a अस्त्राणि चैव सर्वाणि तेषां संहारम् एव च 01154011c प्रयोगं चैव सर्वेषां दातुम् अर्हति मे भवान् 01154012 ब्राह्मण उवाच 01154012a तथेत्य् उक्त्वा ततस् तस्मै प्रददौ भृगुनन्दनः 01154012c प्रतिगृह्य ततो द्रोणः कृतकृत्यो ऽभवत् तदा 01154013a संप्रहृष्टमनाश् चापि रामात् परमसंमतम् 01154013c ब्रह्मास्त्रं समनुप्राप्य नरेष्व् अभ्यधिको ऽभवत् 01154014a ततो द्रुपदम् आसाद्य भारद्वाजः प्रतापवान् 01154014c अब्रवीत् पुरुषव्याघ्रः सखायं विद्धि माम् इति 01154015 द्रुपद उवाच 01154015a नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा 01154015c नाराजा पार्थिवस्यापि सखिपूर्वं किम् इष्यते 01154016 ब्राह्मण उवाच 01154016a स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् 01154016c जगाम कुरुमुख्यानां नगरं नागसाह्वयम् 01154017a तस्मै पौत्रान् समादाय वसूनि विविधानि च 01154017c प्राप्ताय प्रददौ भीष्मः शिष्यान् द्रोणाय धीमते 01154018a द्रोणः शिष्यांस् ततः सर्वान् इदं वचनम् अब्रवीत् 01154018c समानीय तदा विद्वान् द्रुपदस्यासुखाय वै 01154019a आचार्यवेतनं किं चिद् धृदि संपरिवर्तते 01154019c कृतास्त्रैस् तत् प्रदेयं स्यात् तद् ऋतं वदतानघाः 01154020a यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः 01154020c ततो द्रोणो ऽब्रवीद् भूयो वेतनार्थम् इदं वचः 01154021a पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः 01154021c तस्यापकृष्य तद् राज्यं मम शीघ्रं प्रदीयताम् 01154022a ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि 01154022c द्रोणाय दर्शयाम् आसुर् बद्ध्वा ससचिवं तदा 01154023 द्रोण उवाच 01154023a प्रार्थयामि त्वया सख्यं पुनर् एव नराधिप 01154023c अराजा किल नो राज्ञः सखा भवितुम् अर्हति 01154024a अतः प्रयतितं राज्ये यज्ञसेन मया तव 01154024c राजासि दक्षिणे कूले भागीरथ्याहम् उत्तरे 01154025 ब्राह्मण उवाच 01154025a असत्कारः स सुमहान् मुहूर्तम् अपि तस्य तु 01154025c न व्येति हृदयाद् राज्ञो दुर्मनाः स कृशो ऽभवत् 01155001 ब्राह्मण उवाच 01155001a अमर्षी द्रुपदो राजा कर्मसिद्धान् द्विजर्षभान् 01155001c अन्विच्छन् परिचक्राम ब्राह्मणावसथान् बहून् 01155002a पुत्रजन्म परीप्सन् वै शोकोपहतचेतनः 01155002c नास्ति श्रेष्ठं ममापत्यम् इति नित्यम् अचिन्तयत् 01155003a जातान् पुत्रान् स निर्वेदाद् धिग् बन्धून् इति चाब्रवीत् 01155003c निःश्वासपरमश् चासीद् द्रोणं प्रतिचिकीर्षया 01155004a प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च 01155004c क्षात्रेण च बलेनास्य चिन्तयन् नान्वपद्यत 01155004e प्रतिकर्तुं नृपश्रेष्ठो यतमानो ऽपि भारत 01155005a अभितः सो ऽथ कल्माषीं गङ्गाकूले परिभ्रमन् 01155005c ब्राह्मणावसथं पुण्यम् आससाद महीपतिः 01155006a तत्र नास्नातकः कश् चिन् न चासीद् अव्रती द्विजः 01155006c तथैव नामहाभागः सो ऽपश्यत् संशितव्रतौ 01155007a याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः 01155007c संहिताध्ययने युक्तौ गोत्रतश् चापि काश्यपौ 01155008a तारणे युक्तरूपौ तौ ब्राह्मणाव् ऋषिसत्तमौ 01155008c स ताव् आमन्त्रयाम् आस सर्वकामैर् अतन्द्रितः 01155009a बुद्ध्वा तयोर् बलं बुद्धिं कनीयांसम् उपह्वरे 01155009c प्रपेदे छन्दयन् कामैर् उपयाजं धृतव्रतम् 01155010a पादशुश्रूषणे युक्तः प्रियवाक् सर्वकामदः 01155010c अर्हयित्वा यथान्यायम् उपयाजम् उवाच सः 01155011a येन मे कर्मणा ब्रह्मन् पुत्रः स्याद् द्रोणमृत्यवे 01155011c उपयाज कृते तस्मिन् गवां दातास्मि ते ऽर्बुदम् 01155012a यद् वा ते ऽन्यद् द्विजश्रेष्ठ मनसः सुप्रियं भवेत् 01155012c सर्वं तत् ते प्रदाताहं न हि मे ऽस्त्य् अत्र संशयः 01155013a इत्य् उक्तो नाहम् इत्य् एवं तम् ऋषिः प्रत्युवाच ह 01155013c आराधयिष्यन् द्रुपदः स तं पर्यचरत् पुनः 01155014a ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः 01155014c उपयाजो ऽब्रवीद् राजन् काले मधुरया गिरा 01155015a ज्येष्ठो भ्राता ममागृह्णाद् विचरन् वननिर्झरे 01155015c अपरिज्ञातशौचायां भूमौ निपतितं फलम् 01155016a तद् अपश्यम् अहं भ्रातुर् असांप्रतम् अनुव्रजन् 01155016c विमर्शं संकरादाने नायं कुर्यात् कथं चन 01155017a दृष्ट्वा फलस्य नापश्यद् दोषा ये ऽस्यानुबन्धिकाः 01155017c विविनक्ति न शौचं यः सो ऽन्यत्रापि कथं भवेत् 01155018a संहिताध्ययनं कुर्वन् वसन् गुरुकुले च यः 01155018c भैक्षम् उच्छिष्टम् अन्येषां भुङ्क्ते चापि सदा सदा 01155018e कीर्तयन् गुणम् अन्नानाम् अघृणी च पुनः पुनः 01155019a तम् अहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा 01155019c तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति 01155020a जुगुप्समानो नृपतिर् मनसेदं विचिन्तयन् 01155020c उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् 01155020e अभिसंपूज्य पूजार्हम् ऋषिं याजम् उवाच ह 01155021a अयुतानि ददान्य् अष्टौ गवां याजय मां विभो 01155021c द्रोणवैराभिसंतप्तं त्वं ह्लादयितुम् अर्हसि 01155022a स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्य् अनुत्तमः 01155022c तस्माद् द्रोणः पराजैषीन् मां वै स सखिविग्रहे 01155023a क्षत्रियो नास्ति तुल्यो ऽस्य पृथिव्यां कश् चिद् अग्रणीः 01155023c कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः 01155024a द्रोणस्य शरजालानि प्राणिदेहहराणि च 01155024c षडरत्नि धनुश् चास्य दृश्यते ऽप्रतिमं महत् 01155025a स हि ब्राह्मणवेगेन क्षात्रं वेगम् असंशयम् 01155025c प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः 01155026a क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः 01155026c तस्य ह्य् अस्त्रबलं घोरम् अप्रसह्यं नरैर् भुवि 01155027a ब्राह्मम् उच्चारयंस् तेजो हुताहुतिर् इवानलः 01155027c समेत्य स दहत्य् आजौ क्षत्रं ब्रह्मपुरःसरः 01155027e ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते 01155028a सो ऽहं क्षत्रबलाद् धीनो ब्रह्मतेजः प्रपेदिवान् 01155028c द्रोणाद् विशिष्टम् आसाद्य भवन्तं ब्रह्मवित्तमम् 01155029a द्रोणान्तकम् अहं पुत्रं लभेयं युधि दुर्जयम् 01155029c तत् कर्म कुरु मे याज निर्वपाम्य् अर्बुदं गवाम् 01155030a तथेत्य् उक्त्वा तु तं याजो याज्यार्थम् उपकल्पयत् 01155030c गुर्वर्थ इति चाकामम् उपयाजम् अचोदयत् 01155030e याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः 01155031a ततस् तस्य नरेन्द्रस्य उपयाजो महातपाः 01155031c आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै 01155032a स च पुत्रो महावीर्यो महातेजा महाबलः 01155032c इष्यते यद्विधो राजन् भविता ते तथाविधः 01155033a भारद्वाजस्य हन्तारं सो ऽभिसंधाय भूमिपः 01155033c आजह्रे तत् तथा सर्वं द्रुपदः कर्मसिद्धये 01155034a याजस् तु हवनस्यान्ते देवीम् आह्वापयत् तदा 01155034c प्रैहि मां राज्ञि पृषति मिथुनं त्वाम् उपस्थितम् 01155035 देव्य् उवाच 01155035a अवलिप्तं मे मुखं ब्रह्मन् पुण्यान् गन्धान् बिभर्मि च 01155035c सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये 01155036 याज उवाच 01155036a याजेन श्रपितं हव्यम् उपयाजेन मन्त्रितम् 01155036c कथं कामं न संदध्यात् सा त्वं विप्रैहि तिष्ठ वा 01155037 ब्राह्मण उवाच 01155037a एवम् उक्ते तु याजेन हुते हविषि संस्कृते 01155037c उत्तस्थौ पावकात् तस्मात् कुमारो देवसंनिभः 01155038a ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् 01155038c बिभ्रत् सखड्गः सशरो धनुष्मान् विनदन् मुहुः 01155039a सो ऽध्यारोहद् रथवरं तेन च प्रययौ तदा 01155039c ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्व् इति 01155040a भयापहो राजपुत्रः पाञ्चालानां यशस्करः 01155040c राज्ञः शोकापहो जात एष द्रोणवधाय वै 01155040e इत्य् उवाच महद् भूतम् अदृश्यं खेचरं तदा 01155041a कुमारी चापि पाञ्चाली वेदिमध्यात् समुत्थिता 01155041c सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा 01155042a श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा 01155042c मानुषं विग्रहं कृत्वा साक्षाद् अमरवर्णिनी 01155043a नीलोत्पलसमो गन्धो यस्याः क्रोशात् प्रवायति 01155043c या बिभर्ति परं रूपं यस्या नास्त्य् उपमा भुवि 01155044a तां चापि जातां सुश्रोणीं वाग् उवाचाशरीरिणी 01155044c सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति 01155045a सुरकार्यम् इयं काले करिष्यति सुमध्यमा 01155045c अस्या हेतोः क्षत्रियाणां महद् उत्पत्स्यते भयम् 01155046a तच् छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसंघवत् 01155046c न चैतान् हर्षसंपूर्णान् इयं सेहे वसुंधरा 01155047a तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी 01155047c न वै मद् अन्यां जननीं जानीयाताम् इमाव् इति 01155048a तथेत्य् उवाच तां याजो राज्ञः प्रियचिकीर्षया 01155048c तयोश् च नामनी चक्रुर् द्विजाः संपूर्णमानसाः 01155049a धृष्टत्वाद् अतिधृष्णुत्वाद् धर्माद् द्युत्संभवाद् अपि 01155049c धृष्टद्युम्नः कुमारो ऽयं द्रुपदस्य भवत्व् इति 01155050a कृष्णेत्य् एवाब्रुवन् कृष्णां कृष्णाभूत् सा हि वर्णतः 01155050c तथा तन् मिथुनं जज्ञे द्रुपदस्य महामखे 01155051a धृष्टद्युम्नं तु पाञ्चाल्यम् आनीय स्वं विवेशनम् 01155051c उपाकरोद् अस्त्रहेतोर् भारद्वाजः प्रतापवान् 01155052a अमोक्षणीयं दैवं हि भावि मत्वा महामतिः 01155052c तथा तत् कृतवान् द्रोण आत्मकीर्त्यनुरक्षणात् 01156001 वैशंपायन उवाच 01156001a एतच् छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन् 01156001c सर्वे चास्वस्थमनसो बभूवुस् ते महारथाः 01156002a ततः कुन्ती सुतान् दृष्ट्वा विभ्रान्तान् गतचेतसः 01156002c युधिष्ठिरम् उवाचेदं वचनं सत्यवादिनी 01156003a चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने 01156003c रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर 01156004a यानीह रमणीयानि वनान्य् उपवनानि च 01156004c सर्वाणि तानि दृष्टानि पुनः पुनर् अरिंदम 01156005a पुनर् दृष्टानि तान्य् एव प्रीणयन्ति न नस् तथा 01156005c भैक्षं च न तथा वीर लभ्यते कुरुनन्दन 01156006a ते वयं साधु पाञ्चालान् गच्छाम यदि मन्यसे 01156006c अपूर्वदर्शनं तात रमणीयं भविष्यति 01156007a सुभिक्षाश् चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन 01156007c यज्ञसेनश् च राजासौ ब्रह्मण्य इति शुश्रुमः 01156008a एकत्र चिरवासो हि क्षमो न च मतो मम 01156008c ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे 01156009 युधिष्ठिर उवाच 01156009a भवत्या यन् मतं कार्यं तद् अस्माकं परं हितम् 01156009c अनुजांस् तु न जानामि गच्छेयुर् नेति वा पुनः 01156010 वैशंपायन उवाच 01156010a ततः कुन्ती भीमसेनम् अर्जुनं यमजौ तथा 01156010c उवाच गमनं ते च तथेत्य् एवाब्रुवंस् तदा 01156011a तत आमन्त्र्य तं विप्रं कुन्ती राजन् सुतैः सह 01156011c प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः 01157001 वैशंपायन उवाच 01157001a वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु 01157001c आजगामाथ तान् द्रष्टुं व्यासः सत्यवतीसुतः 01157002a तम् आगतम् अभिप्रेक्ष्य प्रत्युद्गम्य परंतपाः 01157002c प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस् तदा 01157003a समनुज्ञाप्य तान् सर्वान् आसीनान् मुनिर् अब्रवीत् 01157003c प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वम् इदं वचः 01157004a अपि धर्मेण वर्तध्वं शास्त्रेण च परंतपाः 01157004c अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते 01157005a अथ धर्मार्थवद् वाक्यम् उक्त्वा स भगवान् ऋषिः 01157005c विचित्राश् च कथास् तास् ताः पुनर् एवेदम् अब्रवीत् 01157006a आसीत् तपोवने का चिद् ऋषेः कन्या महात्मनः 01157006c विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता 01157007a कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत 01157007c नाध्यगच्छत् पतिं सा तु कन्या रूपवती सती 01157008a तपस् तप्तुम् अथारेभे पत्यर्थम् असुखा ततः 01157008c तोषयाम् आस तपसा सा किलोग्रेण शंकरम् 01157009a तस्याः स भगवांस् तुष्टस् ताम् उवाच तपस्विनीम् 01157009c वरं वरय भद्रं ते वरदो ऽस्मीति भामिनि 01157010a अथेश्वरम् उवाचेदम् आत्मनः सा वचो हितम् 01157010c पतिं सर्वगुणोपेतम् इच्छामीति पुनः पुनः 01157011a ताम् अथ प्रत्युवाचेदम् ईशानो वदतां वरः 01157011c पञ्च ते पतयो भद्रे भविष्यन्तीति शंकरः 01157012a प्रतिब्रुवन्तीम् एकं मे पतिं देहीति शंकरम् 01157012c पुनर् एवाब्रवीद् देव इदं वचनम् उत्तमम् 01157013a पञ्चकृत्वस् त्वया उक्तः पतिं देहीत्य् अहं पुनः 01157013c देहम् अन्यं गतायास् ते यथोक्तं तद् भविष्यति 01157014a द्रुपदस्य कुले जाता कन्या सा देवरूपिणी 01157014c निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्य् अनिन्दिता 01157015a पाञ्चालनगरं तस्मात् प्रविशध्वं महाबलाः 01157015c सुखिनस् ताम् अनुप्राप्य भविष्यथ न संशयः 01157016a एवम् उक्त्वा महाभागः पाण्डवानां पितामहः 01157016c पार्थान् आमन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः 01158001 वैशंपायन उवाच 01158001a ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः 01158001c समैर् उदङ्मुखैर् मार्गैर् यथोद्दिष्टं परंतपाः 01158002a ते गच्छन्तस् त्व् अहोरात्रं तीर्थं सोमश्रवायणम् 01158002c आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः 01158003a उल्मुकं तु समुद्यम्य तेषाम् अग्रे धनंजयः 01158003c प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः 01158004a तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः 01158004c ईर्ष्युर् गन्धर्वराजः स्म जलक्रीडाम् उपागतः 01158005a शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् 01158005c तेन शब्देन चाविष्टश् चुक्रोध बलवद् बली 01158006a स दृष्ट्वा पाण्डवांस् तत्र सह मात्रा परंतपान् 01158006c विस्फारयन् धनुर् घोरम् इदं वचनम् अब्रवीत् 01158007a संध्या संरज्यते घोरा पूर्वरात्रागमेषु या 01158007c अशीतिभिस् त्रुटैर् हीनं तं मुहूर्तं प्रचक्षते 01158008a विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् 01158008c शेषम् अन्यन् मनुष्याणां कामचारम् इह स्मृतम् 01158009a लोभात् प्रचारं चरतस् तासु वेलासु वै नरान् 01158009c उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् 01158010a ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः 01158010c गर्हयन्ति नरान् सर्वान् बलस्थान् नृपतीन् अपि 01158011a आरात् तिष्ठत मा मह्यं समीपम् उपसर्पत 01158011c कस्मान् मां नाभिजानीत प्राप्तं भागीरथीजलम् 01158012a अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् 01158012c अहं हि मानी चेर्ष्युश् च कुबेरस्य प्रियः सखा 01158013a अङ्गारपर्णम् इति च ख्यातं वनम् इदं मम 01158013c अनु गङ्गां च वाकां च चित्रं यत्र वसाम्य् अहम् 01158014a न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः 01158014c इदं समुपसर्पन्ति तत् किं समुपसर्पथ 01158015 अर्जुन उवाच 01158015a समुद्रे हिमवत्पार्श्वे नद्याम् अस्यां च दुर्मते 01158015c रात्राव् अहनि संधौ च कस्य क्ळ्प्तः परिग्रहः 01158016a वयं च शक्तिसंपन्ना अकाले त्वाम् अधृष्णुमः 01158016c अशक्ता हि क्षणे क्रूरे युष्मान् अर्चन्ति मानवाः 01158017a पुरा हिमवतश् चैषा हेमशृङ्गाद् विनिःसृता 01158017c गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते 01158018a इयं भूत्वा चैकवप्रा शुचिर् आकाशगा पुनः 01158018c देवेषु गङ्गा गन्धर्व प्राप्नोत्य् अलकनन्दताम् 01158019a तथा pitqn वैतरणी दुस्तरा पापकर्मभिः 01158019c गङ्गा भवति गन्धर्व यथा द्वैपायनो ऽब्रवीत् 01158020a असंबाधा देवनदी स्वर्गसंपादनी शुभा 01158020c कथम् इच्छसि तां रोद्धुं नैष धर्मः सनातनः 01158021a अनिवार्यम् असंबाधं तव वाचा कथं वयम् 01158021c न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् 01158022 वैशंपायन उवाच 01158022a अङ्गारपर्णस् तच् छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् 01158022c मुमोच सायकान् दीप्तान् अहीन् आशीविषान् इव 01158023a उल्मुकं भ्रामयंस् तूर्णं पाण्डवश् चर्म चोत्तमम् 01158023c व्यपोवाह शरांस् तस्य सर्वान् एव धनंजयः 01158024 अर्जुन उवाच 01158024a बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते 01158024c अस्त्रज्ञेषु प्रयुक्तैषा फेनवत् प्रविलीयते 01158025a मानुषान् अति गन्धर्वान् सर्वान् गन्धर्व लक्षये 01158025c तस्माद् अस्त्रेण दिव्येन योत्स्ये ऽहं न तु मायया 01158026a पुरास्त्रम् इदम् आग्नेयं प्रादात् किल बृहस्पतिः 01158026c भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः 01158027a भरद्वाजाद् अग्निवेश्यो अग्निवेश्याद् गुरुर् मम 01158027c स त्व् इदं मह्यम् अददाद् द्रोणो ब्राह्मणसत्तमः 01158028 वैशंपायन उवाच 01158028a इत्य् उक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह 01158028c प्रदीप्तम् अस्त्रम् आग्नेयं ददाहास्य रथं तु तत् 01158029a विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् 01158029c अस्त्रतेजःप्रमूढं च प्रपतन्तम् अवाङ्मुखम् 01158030a शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः 01158030c bhrAtqn प्रति चकर्षाथ सो ऽस्त्रपाताद् अचेतसम् 01158031a युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी 01158031c नाम्ना कुम्भीनसी नाम पतित्राणम् अभीप्सती 01158032 गन्धर्व्य् उवाच 01158032a त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे 01158032c गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो 01158033 युधिष्ठिर उवाच 01158033a युद्धे जितं यशोहीनं स्त्रीनाथम् अपराक्रमम् 01158033c को नु हन्याद् रिपुं त्वादृङ् मुञ्चेमं रिपुसूदन 01158034 अर्जुन उवाच 01158034a अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः 01158034c प्रदिशत्य् अभयं ते ऽद्य कुरुराजो युधिष्ठिरः 01158035 गन्धर्व उवाच 01158035a जितो ऽहं पूर्वकं नाम मुञ्चाम्य् अङ्गारपर्णताम् 01158035c न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि 01158036a साध्व् इमं लब्धवा&l लाभं यो ऽहं दिव्यास्त्रधारिणम् 01158036c गान्धर्व्या मायया योद्धुम् इच्छामि वयसा वरम् 01158037a अस्त्राग्निना विचित्रो ऽयं दग्धो मे रथ उत्तमः 01158037c सो ऽहं चित्ररथो भूत्वा नाम्ना दग्धरथो ऽभवम् 01158038a संभृता चैव विद्येयं तपसेह पुरा मया 01158038c निवेदयिष्ये ताम् अद्य प्राणदाया महात्मने 01158039a संस्तम्भितं हि तरसा जितं शरणम् आगतम् 01158039c यो ऽरिं संयोजयेत् प्राणैः कल्याणं किं न सो ऽर्हति 01158040a चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः 01158040c ददौ स विश्वावसवे मह्यं विश्वावसुर् ददौ 01158041a सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति 01158041c आगमो ऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे 01158042a यच् चक्षुषा द्रष्टुम् इच्छेत् त्रिषु लोकेषु किं चन 01158042c तत् पश्येद् यादृशं चेच्छेत् तादृषं द्रष्टुम् अर्हति 01158043a समानपद्ये षण्मासान् स्थितो विद्यां लभेद् इमाम् 01158043c अनुनेष्याम्य् अहं विद्यां स्वयं तुभ्यं व्रते कृते 01158044a विद्यया ह्य् अनया राजन् वयं नृभ्यो विशेषिताः 01158044c अविशिष्टाश् च देवानाम् अनुभावप्रवर्तिताः 01158045a गन्धर्वजानाम् अश्वानाम् अहं पुरुषसत्तम 01158045c भ्रातृभ्यस् तव पञ्चभ्यः पृथग् दाता शतं शतम् 01158046a देवगन्धर्ववाहास् ते दिव्यगन्धा मनोगमाः 01158046c क्षीणाः क्षीणा भवन्त्य् एते न हीयन्ते च रंहसः 01158047a पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे 01158047c दशधा शतधा चैव तच् छीर्णं वृत्रमूर्धनि 01158048a ततो भागीकृतो देवैर् वज्रभाग उपास्यते 01158048c लोके यत् साधनं किं चित् सा वै वज्रतनुः स्मृता 01158049a वज्रपाणिर् ब्राह्मणः स्यात् क्षत्रं वज्ररथं स्मृतम् 01158049c वैश्या वै दानवज्राश् च कर्मवज्रा यवीयसः 01158050a वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः 01158050c रथाङ्गं वडवा सूते सूताश् चाश्वेषु ये मताः 01158051a कामवर्णाः कामजवाः कामतः समुपस्थिताः 01158051c इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः 01158052 अर्जुन उवाच 01158052a यदि प्रीतेन वा दत्तं संशये जीवितस्य वा 01158052c विद्या वित्तं श्रुतं वापि न तद् गन्धर्व कामये 01158053 गन्धर्व उवाच 01158053a संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते 01158053c जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते 01158054a त्वत्तो ह्य् अहं ग्रहीष्यामि अस्त्रम् आग्नेयम् उत्तमम् 01158054c तथैव सख्यं बीभत्सो चिराय भरतर्षभ 01158055 अर्जुन उवाच 01158055a त्वत्तो ऽस्त्रेण वृणोम्य् अश्वान् संयोगः शाश्वतो ऽस्तु नौ 01158055c सखे तद् ब्रूहि गन्धर्व युष्मभ्यो यद् भयं त्यजेत् 01159001 अर्जुन उवाच 01159001a कारणं ब्रूहि गन्धर्व किं तद् येन स्म धर्षिताः 01159001c यान्तो ब्रह्मविदः सन्तः सर्वे रात्राव् अरिंदम 01159002 गन्धर्व उवाच 01159002a अनग्नयो ऽनाहुतयो न च विप्रपुरस्कृताः 01159002c यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन 01159003a यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः 01159003c विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते 01159004a नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् 01159004c गुणान् कथयतां वीर पूर्वेषां तव धीमताम् 01159005a स्वयं चापि मया दृष्टश् चरता सागराम्बराम् 01159005c इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते 01159006a वेदे धनुषि चाचार्यम् अभिजानामि ते ऽर्जुन 01159006c विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् 01159007a धर्मं वायुं च शक्रं च विजानाम्य् अश्विनौ तथा 01159007c पाण्डुं च कुरुशार्दूल षड् एतान् कुलवर्धनान् 01159007e pitqn एतान् अहं पार्थ देवमानुषसत्तमान् 01159008a दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः 01159008c भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः 01159009a उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम् 01159009c जानन्न् अपि च वः पार्थ कृतवान् इह धर्षणाम् 01159010a स्त्रीसकाशे च कौरव्य न पुमान् क्षन्तुम् अर्हति 01159010c धर्षणाम् आत्मनः पश्यन् बाहुद्रविणम् आश्रितः 01159011a नक्तं च बलम् अस्माकं भूय एवाभिवर्धते 01159011c यतस् ततो मां कौन्तेय सदारं मन्युर् आविशत् 01159012a सो ऽहं त्वयेह विजितः संख्ये तापत्यवर्धन 01159012c येन तेनेह विधिना कीर्त्यमानं निबोध मे 01159013a ब्रह्मचर्यं परो धर्मः स चापि नियतस् त्वयि 01159013c यस्मात् तस्माद् अहं पार्थ रणे ऽस्मिन् विजितस् त्वया 01159014a यस् तु स्यात् क्षत्रियः कश् चित् कामवृत्तः परंतप 01159014c नक्तं च युधि युध्येत न स जीवेत् कथं चन 01159015a यस् तु स्यात् कामवृत्तो ऽपि राजा तापत्य संगरे 01159015c जयेन् नक्तंचरान् सर्वान् स पुरोहितधूर्गतः 01159016a तस्मात् तापत्य यत् किं चिन् नृणां श्रेय इहेप्सितम् 01159016c तस्मिन् कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः 01159017a वेदे षडङ्गे निरताः शुचयः सत्यवादिनः 01159017c धर्मात्मानः कृतात्मानः स्युर् नृपाणां पुरोहिताः 01159018a जयश् च नियतो राज्ञः स्वर्गश् च स्याद् अनन्तरम् 01159018c यस्य स्याद् धर्मविद् वाग्मी पुरोधाः शीलवाञ् शुचिः 01159019a लाभं लब्धुम् अलब्धं हि लब्धं च परिरक्षितुम् 01159019c पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् 01159020a पुरोहितमते तिष्ठेद् य इच्छेत् पृथिवीं नृपः 01159020c प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् 01159021a न हि केवलशौर्येण तापत्याभिजनेन च 01159021c जयेद् अब्राह्मणः कश् चिद् भूमिं भूमिपतिः क्व चित् 01159022a तस्माद् एवं विजानीहि कुरूणां वंशवर्धन 01159022c ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् 01160001 अर्जुन उवाच 01160001a तापत्य इति यद् वाक्यम् उक्तवान् असि माम् इह 01160001c तद् अहं ज्ञातुम् इच्छामि तापत्यार्थविनिश्चयम् 01160002a तपती नाम का चैषा तापत्या यत्कृते वयम् 01160002c कौन्तेया हि वयं साधो तत्त्वम् इच्छामि वेदितुम् 01160003 वैशंपायन उवाच 01160003a एवम् उक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम् 01160003c विश्रुतां त्रिषु लोकेषु श्रावयाम् आस वै कथाम् 01160004 गन्धर्व उवाच 01160004a हन्त ते कथयिष्यामि कथाम् एतां मनोरमाम् 01160004c यथावद् अखिलां पार्थ धर्म्यां धर्मभृतां वर 01160005a उक्तवान् अस्मि येन त्वां तापत्य इति यद् वचः 01160005c तत् ते ऽहं कथयिष्यामि शृणुष्वैकमना मम 01160006a य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा 01160006c एतस्य तपती नाम बभूवासदृशी सुता 01160007a विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो 01160007c विश्रुता त्रिषु लोकेषु तपती तपसा युता 01160008a न देवी नासुरी चैव न यक्षी न च राक्षसी 01160008c नाप्सरा न च गन्धर्वी तथारूपेण का चन 01160009a सुविभक्तानवद्याङ्गी स्वसितायतलोचना 01160009c स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी 01160010a न तस्याः सदृशं कं चित् त्रिषु लोकेषु भारत 01160010c भर्तारं सविता मेने रूपशीलकुलश्रुतैः 01160011a संप्राप्तयौवनां पश्यन् देयां दुहितरं तु ताम् 01160011c नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन् 01160012a अर्थर्क्षपुत्रः कौन्तेय कुरूणाम् ऋषभो बली 01160012c सूर्यम् आराधयाम् आस नृपः संवरणः सदा 01160013a अर्घ्यमाल्योपहारैश् च शश्वच् च नृपतिर् यतः 01160013c नियमैर् उपवासैश् च तपोभिर् विविधैर् अपि 01160014a शुश्रूषुर् अनहंवादी शुचिः पौरवनन्दनः 01160014c अंशुमन्तं समुद्यन्तं पूजयाम् आस भक्तिमान् 01160015a ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि 01160015c तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् 01160016a दातुम् ऐच्छत् ततः कन्यां तस्मै संवरणाय ताम् 01160016c नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै 01160017a यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा 01160017c तथा भुवि महीपालो दीप्त्या संवरणो ऽभवत् 01160018a यथार्चयन्ति चादित्यम् उद्यन्तं ब्रह्मवादिनः 01160018c तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः 01160019a स सोमम् अति कान्तत्वाद् आदित्यम् अति तेजसा 01160019c बभूव नृपतिः श्रीमान् सुहृदां दुर्हृदाम् अपि 01160020a एवंगुणस्य नृपतेस् तथावृत्तस्य कौरव 01160020c तस्मै दातुं मनश् चक्रे तपतीं तपनः स्वयम् 01160021a स कदा चिद् अथो राजा श्रीमान् उरुयशा भुवि 01160021c चचार मृगयां पार्थ पर्वतोपवने किल 01160022a चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः 01160022c ममार राज्ञः कौन्तेय गिराव् अप्रतिमो हयः 01160023a स मृताश्वश् चरन् पार्थ पद्भ्याम् एव गिरौ नृपः 01160023c ददर्शासदृशीं लोके कन्याम् आयतलोचनाम् 01160024a स एक एकाम् आसाद्य कन्यां ताम् अरिमर्दनः 01160024c तस्थौ नृपतिशार्दूलः पश्यन्न् अविचलेक्षणः 01160025a स हि तां तर्कयाम् आस रूपतो नृपतिः श्रियम् 01160025c पुनः संतर्कयाम् आस रवेर् भ्रष्टाम् इव प्रभाम् 01160026a गिरिप्रस्थे तु सा यस्मिन् स्थिता स्वसितलोचना 01160026c स सवृक्षक्षुपलतो हिरण्मय इवाभवत् 01160027a अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः 01160027c अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् 01160028a जन्मप्रभृति यत् किं चिद् दृष्टवान् स महीपतिः 01160028c रूपं न सदृशं तस्यास् तर्कयाम् आस किं चन 01160029a तया बद्धमनश्चक्षुः पाशैर् गुणमयैस् तदा 01160029c न चचाल ततो देशाद् बुबुधे न च किं चन 01160030a अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् 01160030c लोकं निर्मथ्य धात्रेदं रूपम् आविष्कृतं कृतम् 01160031a एवं स तर्कयाम् आस रूपद्रविणसंपदा 01160031c कन्याम् असदृशीं लोके नृपः संवरणस् तदा 01160032a तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः 01160032c जगाम मनसा चिन्तां काममार्गणपीडितः 01160033a दह्यमानः स तीव्रेण नृपतिर् मन्मथाग्निना 01160033c अप्रगल्भां प्रगल्भः स ताम् उवाच यशस्विनीम् 01160034a कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि 01160034c कथं च निर्जने ऽरण्ये चरस्य् एका शुचिस्मिते 01160035a त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता 01160035c विभूषणम् इवैतेषां भूषणानाम् अभीप्सितम् 01160036a न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् 01160036c न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम् 01160037a या हि दृष्टा मया काश् चिच् छ्रुता वापि वराङ्गनाः 01160037c न तासां सदृशीं मन्ये त्वाम् अहं मत्तकाशिनि 01160038a एवं तां स महीपालो बभाषे न तु सा तदा 01160038c कामार्तं निर्जने ऽरण्ये प्रत्यभाषत किं चन 01160039a ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा 01160039c सौदामिनीव साभ्रेषु तत्रैवान्तरधीयत 01160040a ताम् अन्विच्छन् स नृपतिः परिचक्राम तत् तदा 01160040c वनं वनजपत्राक्षीं भ्रमन्न् उन्मत्तवत् तदा 01160041a अपश्यमानः स तु तां बहु तत्र विलप्य च 01160041c निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत 01161001 गन्धर्व उवाच 01161001a अथ तस्याम् अदृश्यायां नृपतिः काममोहितः 01161001c पातनः शत्रुसंघानां पपात धरणीतले 01161002a तस्मिन् निपतिते भूमाव् अथ सा चारुहासिनी 01161002c पुनः पीनायतश्रोणी दर्शयाम् आस तं नृपम् 01161003a अथाबभाषे कल्याणी वाचा मधुरया नृपम् 01161003c तं कुरूणां कुलकरं कामाभिहतचेतसम् 01161004a उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वम् अर्हस्य् अरिंदम 01161004c मोहं नृपतिशार्दूल गन्तुम् आविष्कृतः क्षितौ 01161005a एवम् उक्तो ऽथ नृपतिर् वाचा मधुरया तदा 01161005c ददर्श विपुलश्रोणीं ताम् एवाभिमुखे स्थिताम् 01161006a अथ ताम् असितापाङ्गीम् आबभाषे नराधिपः 01161006c मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा 01161007a साधु माम् असितापाङ्गे कामार्तं मत्तकाशिनि 01161007c भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् 01161008a त्वदर्थं हि विशालाक्षि माम् अयं निशितैः शरैः 01161008c कामः कमलगर्भाभे प्रतिविध्यन् न शाम्यति 01161009a ग्रस्तम् एवम् अनाक्रन्दे भद्रे काममहाहिना 01161009c सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने 01161010a त्वय्य् अधीना हि मे प्राणाः किंनरोद्गीतभाषिणि 01161010c चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने 01161011a न ह्य् अहं त्वद् ऋते भीरु शक्ष्ये जीवितुम् आत्मना 01161011c तस्मात् कुरु विशालाक्षि मय्य् अनुक्रोशम् अङ्गने 01161012a भक्तं माम् असितापाङ्गे न परित्यक्तुम् अर्हसि 01161012c त्वं हि मां प्रीतियोगेन त्रातुम् अर्हसि भामिनि 01161013a गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि 01161013c विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते 01161014 तपत्य् उवाच 01161014a नाहम् ईशात्मनो राजन् कन्या पितृमती ह्य् अहम् 01161014c मयि चेद् अस्ति ते प्रीतिर् याचस्व पितरं मम 01161015a यथा हि ते मया प्राणाः संगृहीता नरेश्वर 01161015c दर्शनाद् एव भूयस् त्वं तथा प्राणान् ममाहरः 01161016a न चाहम् ईशा देहस्य तस्मान् नृपतिसत्तम 01161016c समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः 01161017a का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् 01161017c कन्या नाभिलषेन् नाथं भर्तारं भक्तवत्सलम् 01161018a तस्माद् एवंगते काले याचस्व पितरं मम 01161018c आदित्यं प्रणिपातेन तपसा नियमेन च 01161019a स चेत् कामयते दातुं तव माम् अरिमर्दन 01161019c भविष्याम्य् अथ ते राजन् सततं वशवर्तिनी 01161020a अहं हि तपती नाम सावित्र्यवरजा सुता 01161020c अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ 01162001 गन्धर्व उवाच 01162001a एवम् उक्त्वा ततस् तूर्णं जगामोर्ध्वम् अनिन्दिता 01162001c स तु राजा पुनर् भूमौ तत्रैव निपपात ह 01162002a अमात्यः सानुयात्रस् तु तं ददर्श महावने 01162002c क्षितौ निपतितं काले शक्रध्वजम् इवोच्छ्रितम् 01162003a तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ 01162003c बभूव सो ऽस्य सचिवः संप्रदीप्त इवाग्निना 01162004a त्वरया चोपसंगम्य स्नेहाद् आगतसंभ्रमः 01162004c तं समुत्थापयाम् आस नृपतिं काममोहितम् 01162005a भूतलाद् भूमिपालेशं पितेव पतितं सुतम् 01162005c प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च 01162006a अमात्यस् तं समुत्थाप्य बभूव विगतज्वरः 01162006c उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् 01162006e मा भैर् मनुजशार्दूल भद्रं चास्तु तवानघ 01162007a क्षुत्पिपासापरिश्रान्तं तर्कयाम् आस तं नृपम् 01162007c पतितं पातनं संख्ये शात्रवाणां महीतले 01162008a वारिणाथ सुशीतेन शिरस् तस्याभ्यषेचयत् 01162008c अस्पृशन् मुकुटं राज्ञः पुण्डरीकसुगन्धिना 01162009a ततः प्रत्यागतप्राणस् तद् बलं बलवान् नृपः 01162009c सर्वं विसर्जयाम् आस तम् एकं सचिवं विना 01162010a ततस् तस्याज्ञया राज्ञो विप्रतस्थे महद् बलम् 01162010c स तु राजा गिरिप्रस्थे तस्मिन् पुनर् उपाविशत् 01162011a ततस् तस्मिन् गिरिवरे शुचिर् भूत्वा कृताञ्जलिः 01162011c आरिराधयिषुः सूर्यं तस्थाव् ऊर्ध्वभुजः क्षितौ 01162012a जगाम मनसा चैव वसिष्ठम् ऋषिसत्तमम् 01162012c पुरोहितम् अमित्रघ्नस् तदा संवरणो नृपः 01162013a नक्तंदिनम् अथैकस्थे स्थिते तस्मिञ् जनाधिपे 01162013c अथाजगाम विप्रर्षिस् तदा द्वादशमे ऽहनि 01162014a स विदित्वैव नृपतिं तपत्या हृतमानसम् 01162014c दिव्येन विधिना ज्ञात्वा भावितात्मा महान् ऋषिः 01162015a तथा तु नियतात्मानं स तं नृपतिसत्तमम् 01162015c आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया 01162016a स तस्य मनुजेन्द्रस्य पश्यतो भगवान् ऋषिः 01162016c ऊर्ध्वम् आचक्रमे द्रष्टुं भास्करं भास्करद्युतिः 01162017a सहस्रांशुं ततो विप्रः कृताञ्जलिर् उपस्थितः 01162017c वसिष्ठो ऽहम् इति प्रीत्या स चात्मानं न्यवेदयत् 01162018a तम् उवाच महातेजा विवस्वान् मुनिसत्तमम् 01162018c महर्षे स्वागतं ते ऽस्तु कथयस्व यथेच्छसि 01163001 वसिष्ठ उवाच 01163001a यैषा ते तपती नाम सावित्र्यवरजा सुता 01163001c तां त्वां संवरणस्यार्थे वरयामि विभावसो 01163002a स हि राजा बृहत्कीर्तिर् धर्मार्थविद् उदारधीः 01163002c युक्तः संवरणो भर्ता दुहितुस् ते विहंगम 01163003 गन्धर्व उवाच 01163003a इत्य् उक्तः सविता तेन ददानीत्य् एव निश्चितः 01163003c प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः 01163004a वरः संवरणो राज्ञां त्वम् RSINAM वरो मुने 01163004c तपती योषितां श्रेष्ठा किम् अन्यत्रापवर्जनात् 01163005a ततः सर्वानवद्याङ्गीं तपतीं तपनः स्वयम् 01163005c ददौ संवरणस्यार्थे वसिष्ठाय महात्मने 01163005e प्रतिजग्राह तां कन्यां महर्षिस् तपतीं तदा 01163006a वसिष्ठो ऽथ विसृष्टश् च पुनर् एवाजगाम ह 01163006c यत्र विख्यातकीर्तिः स कुरूणाम् ऋषभो ऽभवत् 01163007a स राजा मन्मथाविष्टस् तद्गतेनान्तरात्मना 01163007c दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् 01163007e वसिष्ठेन सहायान्तीं संहृष्टो ऽभ्यधिकं बभौ 01163008a कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते 01163008c आजगाम विशुद्धात्मा वसिष्ठो भगवान् ऋषिः 01163009a तपसाराध्य वरदं देवं गोपतिम् ईश्वरम् 01163009c लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा 01163010a ततस् तस्मिन् गिरिश्रेष्ठे देवगन्धर्वसेविते 01163010c जग्राह विधिवत् पाणिं तपत्याः स नरर्षभः 01163011a वसिष्ठेनाभ्यनुज्ञातस् तस्मिन्न् एव धराधरे 01163011c सो ऽकामयत राजर्षिर् विहर्तुं सह भार्यया 01163012a ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च 01163012c आदिदेश महीपालस् तम् एव सचिवं तदा 01163013a नृपतिं त्व् अभ्यनुज्ञाय वसिष्ठो ऽथापचक्रमे 01163013c सो ऽपि राजा गिरौ तस्मिन् विजहारामरोपमः 01163014a ततो द्वादश वर्षाणि काननेषु जलेषु च 01163014c रेमे तस्मिन् गिरौ राजा तयैव सह भार्यया 01163015a तस्य राज्ञः पुरे तस्मिन् समा द्वादश सर्वशः 01163015c न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः 01163016a तत् क्षुधार्तैर् निरानन्दैः शवभूतैस् तदा नरैः 01163016c अभवत् प्रेतराजस्य पुरं प्रेतैर् इवावृतम् 01163017a ततस् तत् तादृशं दृष्ट्वा स एव भगवान् ऋषिः 01163017c अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् 01163018a तं च पार्थिवशार्दूलम् आनयाम् आस तत् पुरम् 01163018c तपत्या सहितं राजन्न् उषितं द्वादशीः समाः 01163019a ततः प्रवृष्टस् तत्रासीद् यथापूर्वं सुरारिहा 01163019c तस्मिन् नृपतिशार्दूले प्रविष्टे नगरं पुनः 01163020a ततः सराष्ट्रं मुमुदे तत् पुरं परया मुदा 01163020c तेन पार्थिवमुख्येन भावितं भावितात्मना 01163021a ततो द्वादश वर्षाणि पुनर् ईजे नराधिपः 01163021c पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः 01163022a एवम् आसीन् महाभागा तपती नाम पौर्विकी 01163022c तव वैवस्वती पार्थ तापत्यस् त्वं यया मतः 01163023a तस्यां संजनयाम् आस कुरुं संवरणो नृपः 01163023c तपत्यां तपतां श्रेष्ठ तापत्यस् त्वं ततो ऽर्जुन 01164001 वैशंपायन उवाच 01164001a स गन्धर्ववचः श्रुत्वा तत् तदा भरतर्षभ 01164001c अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ 01164002a उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः 01164002c जातकौतूहलो ऽतीव वसिष्ठस्य तपोबलात् 01164003a वसिष्ठ इति यस्यैतद् ऋषेर् नाम त्वयेरितम् 01164003c एतद् इच्छाम्य् अहं श्रोतुं यथावत् तद् वदस्व मे 01164004a य एष गन्धर्वपते पूर्वेषां नः पुरोहितः 01164004c आसीद् एतन् ममाचक्ष्व क एष भगवान् ऋषिः 01164005 गन्धर्व उवाच 01164005a तपसा निर्जितौ शश्वद् अजेयाव् अमरैर् अपि 01164005c कामक्रोधाव् उभौ यस्य चरणौ संववाहतुः 01164006a यस् तु नोच्छेदनं चक्रे कुशिकानाम् उदारधीः 01164006c विश्वामित्रापराधेन धारयन् मन्युम् उत्तमम् 01164007a पुत्रव्यसनसंतप्तः शक्तिमान् अपि यः प्रभुः 01164007c विश्वामित्रविनाशाय न मेने कर्म दारुणम् 01164008a मृतांश् च पुनर् आहर्तुं यः स पुत्रान् यमक्षयात् 01164008c कृतान्तं नातिचक्राम वेलाम् इव महोदधिः 01164009a यं प्राप्य विजितात्मानं महात्मानं नराधिपाः 01164009c इक्ष्वाकवो महीपाला लेभिरे पृथिवीम् इमाम् 01164010a पुरोहितवरं प्राप्य वसिष्ठम् ऋषिसत्तमम् 01164010c ईजिरे क्रतुभिश् चापि नृपास् ते कुरुनन्दन 01164011a स हि तान् याजयाम् आस सर्वान् नृपतिसत्तमान् 01164011c ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिर् इवामरान् 01164012a तस्माद् धर्मप्रधानात्मा वेदधर्मविद् ईप्सितः 01164012c ब्राह्मणो गुणवान् कश् चित् पुरोधाः प्रविमृश्यताम् 01164013a क्षत्रियेण हि जातेन पृथिवीं जेतुम् इच्छता 01164013c पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये 01164014a महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम् 01164014c तस्मात् पुरोहितः कश् चिद् गुणवान् अस्तु वो द्विजः 01165001 अर्जुन उवाच 01165001a किंनिमित्तम् अभूद् वैरं विश्वामित्रवसिष्ठयोः 01165001c वसतोर् आश्रमे पुण्ये शंस नः सर्वम् एव तत् 01165002 गन्धर्व उवाच 01165002a इदं वासिष्ठम् आख्यानं पुराणं परिचक्षते 01165002c पार्थ सर्वेषु लोकेषु यथावत् तन् निबोध मे 01165003a कन्यकुब्जे महान् आसीत् पार्थिवो भरतर्षभ 01165003c गाधीति विश्रुतो लोके सत्यधर्मपरायणः 01165004a तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः 01165004c विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः 01165005a स चचार सहामात्यो मृगयां गहने वने 01165005c मृगान् विध्यन् वराहांश् च रम्येषु मरुधन्वसु 01165006a व्यायामकर्शितः सो ऽथ मृगलिप्सुः पिपासितः 01165006c आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति 01165007a तम् आगतम् अभिप्रेक्ष्य वसिष्ठः श्रेष्ठभाग् ऋषिः 01165007c विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया 01165008a पाद्यार्घ्याचमनीयेन स्वागतेन च भारत 01165008c तथैव प्रतिजग्राह वन्येन हविषा तथा 01165009a तस्याथ कामधुग् धेनुर् वसिष्ठस्य महात्मनः 01165009c उक्ता कामान् प्रयच्छेति सा कामान् दुदुहे ततः 01165010a ग्राम्यारण्या ओषधीश् च दुदुहे पय एव च 01165010c षड्रसं चामृतरसं रसायनम् अनुत्तमम् 01165011a भोजनीयानि पेयानि भक्ष्याणि विविधानि च 01165011c लेह्यान्य् अमृतकल्पानि चोष्याणि च तथार्जुन 01165012a तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः 01165012c सामात्यः सबलश् चैव तुतोष स भृशं नृपः 01165013a षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् 01165013c मण्डूकनेत्रां स्वाकारां पीनोधसम् अनिन्दिताम् 01165014a सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् 01165014c पुष्टायतशिरोग्रीवां विस्मितः सो ऽभिवीक्ष्य ताम् 01165015a अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् 01165015c अब्रवीच् च भृशं तुष्टो विश्वामित्रो मुनिं तदा 01165016a अर्बुदेन गवां ब्रह्मन् मम राज्येन वा पुनः 01165016c नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने 01165017 वसिष्ठ उवाच 01165017a देवतातिथिपित्रर्थम् आज्यार्थं च पयस्विनी 01165017c अदेया नन्दिनीयं मे राज्येनापि तवानघ 01165018 विश्वामित्र उवाच 01165018a क्षत्रियो ऽहं भवान् विप्रस् तपःस्वाध्यायसाधनः 01165018c ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु 01165019a अर्बुदेन गवां यस् त्वं न ददासि ममेप्सिताम् 01165019c स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् 01165020 वसिष्ठ उवाच 01165020a बलस्थश् चासि राजा च बाहुवीर्यश् च क्षत्रियः 01165020c यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय 01165021 गन्धर्व उवाच 01165021a एवम् उक्तस् तदा पार्थ विश्वामित्रो बलाद् इव 01165021c हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् 01165022a कशादण्डप्रतिहता काल्यमाना ततस् ततः 01165022c हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी 01165023a आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी 01165023c भृशं च ताड्यमानापि न जगामाश्रमात् ततः 01165024 वसिष्ठ उवाच 01165024a शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः 01165024c बलाद् ध्रियसि मे नन्दि क्षमावान् ब्राह्मणो ह्य् अहम् 01165025 गन्धर्व उवाच 01165025a सा तु तेषां बलान् नन्दी बलानां भरतर्षभ 01165025c विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् 01165026 गौर् उवाच 01165026a पाषाणदण्डाभिहतां क्रन्दन्तीं माम् अनाथवत् 01165026c विश्वामित्रबलैर् घोरैर् भगवन् किम् उपेक्षसे 01165027 गन्धर्व उवाच 01165027a एवं तस्यां तदा पर्थ धर्षितायां महामुनिः 01165027c न चुक्षुभे न धैर्याच् च विचचाल धृतव्रतः 01165028 वसिष्ठ उवाच 01165028a क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् 01165028c क्षमा मां भजते तस्माद् गम्यतां यदि रोचते 01165029 गौर् उवाच 01165029a किं नु त्यक्तास्मि भगवन् यद् एवं मां प्रभाषसे 01165029c अत्यक्ताहं त्वया ब्रह्मन् न शक्या नयितुं बलात् 01165030 वसिष्ठ उवाच 01165030a न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते 01165030c दृढेन दाम्ना बद्ध्वैष वत्सस् ते ह्रियते बलात् 01165031 गन्धर्व उवाच 01165031a स्थीयताम् इति तच् छ्रुत्वा वसिष्ठस्य पयस्विनी 01165031c ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना 01165032a क्रोधरक्तेक्षणा सा गौर् हम्भारवघनस्वना 01165032c विश्वामित्रस्य तत् सैन्यं व्यद्रावयत सर्वशः 01165033a कशाग्रदण्डाभिहता काल्यमाना ततस् ततः 01165033c क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे 01165034a आदित्य इव मध्याह्ने क्रोधदीप्तवपुर् बभौ 01165034c अङ्गारवर्षं मुञ्चन्ती मुहुर् वालधितो महत् 01165035a असृजत् पह्लवान् पुच्छाच् छकृतः शबराञ् शकान् 01165035c मूत्रतश् चासृजच् चापि यवनान् क्रोधमूर्च्छिता 01165036a पुण्ड्रान् किरातान् द्रमिडान् सिंहलान् बर्बरांस् तथा 01165036c तथैव दरदान् म्लेच्छान् फेनतः सा ससर्ज ह 01165037a तैर् विसृष्टैर् महत् सैन्यं नानाम्लेच्छगणैस् तदा 01165037c नानावरणसंछन्नैर् नानायुधधरैस् तथा 01165037e अवाकीर्यत संरब्धैर् विश्वामित्रस्य पश्यतः 01165038a एकैकश् च तदा योधः पञ्चभिः सप्तभिर् वृतः 01165038c अस्त्रवर्षेण महता काल्यमानं बलं ततः 01165038e प्रभग्नं सर्वतस् त्रस्तं विश्वामित्रस्य पश्यतः 01165039a न च प्राणैर् वियुज्यन्त के चित् ते सैनिकास् तदा 01165039c विश्वामित्रस्य संक्रुद्धैर् वासिष्ठैर् भरतर्षभ 01165040a विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् 01165040c क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत 01165041a दृष्ट्वा तन् महद् आश्चर्यं ब्रह्मतेजोभवं तदा 01165041c विश्वामित्रः क्षत्रभावान् निर्विण्णो वाक्यम् अब्रवीत् 01165042a धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् 01165042c बलाबलं विनिश्चित्य तप एव परं बलम् 01165043a स राज्यं स्फीतम् उत्सृज्य तां च दीप्तां नृपश्रियम् 01165043c भोगांश् च पृष्ठतः कृत्वा तपस्य् एव मनो दधे 01165044a स गत्वा तपसा सिद्धिं लोकान् विष्टभ्य तेजसा 01165044c तताप सर्वान् दीप्तौजा ब्राह्मणत्वम् अवाप च 01165044e अपिबच् च सुतं सोमम् इन्द्रेण सह कौशिकः 01166001 गन्धर्व उवाच 01166001a कल्माषपाद इत्य् अस्मि&l लोके राजा बभूव ह 01166001c इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि 01166002a स कदा चिद् वनं राजा मृगयां निर्ययौ पुरात् 01166002c मृगान् विध्यन् वराहांश् च चचार रिपुमर्दनः 01166003a स तु राजा महात्मानं वासिष्ठम् ऋषिसत्तमम् 01166003c तृषार्तश् च क्षुधार्तश् च एकायनगतः पथि 01166004a अपश्यद् अजितः संख्ये मुनिं प्रतिमुखागतम् 01166004c शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् 01166004e ज्येष्ठं पुत्रशतात् पुत्रं वसिष्ठस्य महात्मनः 01166005a अपगच्छ पथो ऽस्माकम् इत्य् एवं पार्थिवो ऽब्रवीत् 01166005c तथा ऋषिर् उवाचैनं सान्त्वयञ् श्लक्ष्णया गिरा 01166006a ऋषिस् तु नापचक्राम तस्मिन् धर्मपथे स्थितः 01166006c नापि राजा मुनेर् मानात् क्रोधाच् चापि जगाम ह 01166007a अमुञ्चन्तं तु पन्थानं तम् ऋषिं नृपसत्तमः 01166007c जघान कशया मोहात् तदा राक्षसवन् मुनिम् 01166008a कशाप्रहाराभिहतस् ततः स मुनिसत्तमः 01166008c तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः 01166009a हंसि राक्षसवद् यस्माद् राजापसद तापसम् 01166009c तस्मात् त्वम् अद्य प्रभृति पुरुषादो भविष्यसि 01166010a मनुष्यपिशिते सक्तश् चरिष्यसि महीम् इमाम् 01166010c गच्छ राजाधमेत्य् उक्तः शक्तिना वीर्यशक्तिना 01166011a ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः 01166011c वैरम् आसीत् तदा तं तु विश्वामित्रो ऽन्वपद्यत 01166012a तयोर् विवदतोर् एवं समीपम् उपचक्रमे 01166012c ऋषिर् उग्रतपाः पार्थ विश्वामित्रः प्रतापवान् 01166013a ततः स बुबुधे पश्चात् तम् ऋषिं नृपसत्तमः 01166013c ऋषेः पुत्रं वसिष्ठस्य वसिष्ठम् इव तेजसा 01166014a अन्तर्धाय तदात्मानं विश्वामित्रो ऽपि भारत 01166014c ताव् उभाव् उपचक्राम चिकीर्षन्न् आत्मनः प्रियम् 01166015a स तु शप्तस् तदा तेन शक्तिना वै नृपोत्तमः 01166015c जगाम शरणं शक्तिं प्रसादयितुम् अर्हयन् 01166016a तस्य भावं विदित्वा स नृपतेः कुरुनन्दन 01166016c विश्वामित्रस् ततो रक्ष आदिदेश नृपं प्रति 01166017a स शापात् तस्य विप्रर्षेर् विश्वामित्रस्य चाज्ञया 01166017c राक्षसः किंकरो नाम विवेश नृपतिं तदा 01166018a रक्षसा तु गृहीतं तं विदित्वा स मुनिस् तदा 01166018c विश्वामित्रो ऽप्य् अपक्रामत् तस्माद् देशाद् अरिंदम 01166019a ततः स नृपतिर् विद्वान् रक्षन्न् आत्मानम् आत्मना 01166019c बलवत् पीड्यमानो ऽपि रक्षसान्तर्गतेन ह 01166020a ददर्श तं द्विजः कश् चिद् राजानं प्रस्थितं पुनः 01166020c ययाचे क्षुधितश् चैनं समांसं भोजनं तदा 01166021a तम् उवाचाथ राजर्षिर् द्विजं मित्रसहस् तदा 01166021c आस्स्व ब्रह्मंस् त्वम् अत्रैव मुहूर्तम् इति सान्त्वयन् 01166022a निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् 01166022c इत्य् उक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः 01166023a अन्तर्गतं तु तद् राज्ञस् तदा ब्राह्मणभाषितम् 01166023c सो ऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः 01166024a ततो ऽर्धरात्र उत्थाय सूदम् आनाय्य सत्वरम् 01166024c उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् 01166025a गच्छामुष्मिन्न् असौ देशे ब्राह्मणो मां प्रतीक्षते 01166025c अन्नार्थी त्वं तम् अन्नेन समांसेनोपपादय 01166026a एवम् उक्तस् तदा सूदः सो ऽनासाद्यामिषं क्व चित् 01166026c निवेदयाम् आस तदा तस्मै राज्ञे व्यथान्वितः 01166027a राजा तु रक्षसाविष्टः सूदम् आह गतव्यथः 01166027c अप्य् एनं नरमांसेन भोजयेति पुनः पुनः 01166028a तथेत्य् उक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् 01166028c गत्वा जहार त्वरितो नरमांसम् अपेतभीः 01166029a स तत् संस्कृत्य विधिवद् अन्नोपहितम् आशु वै 01166029c तस्मै प्रादाद् ब्राह्मणाय क्षुधिताय तपस्विने 01166030a स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः 01166030c अभोज्यम् इदम् इत्य् आह क्रोधपर्याकुलेक्षणः 01166031a यस्माद् अभोज्यम् अन्नं मे ददाति स नराधिपः 01166031c तस्मात् तस्यैव मूढस्य भविष्यत्य् अत्र लोलुपा 01166032a सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा 01166032c उद्वेजनीयो भूतानां चरिष्यति महीम् इमाम् 01166033a द्विर् अनुव्याहृते राज्ञः स शापो बलवान् अभूत् 01166033c रक्षोबलसमाविष्टो विसंज्ञश् चाभवत् तदा 01166034a ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः 01166034c उवाच शक्तिं तं दृष्ट्वा नचिराद् इव भारत 01166035a यस्माद् असदृशः शापः प्रयुक्तो ऽयं त्वया मयि 01166035c तस्मात् त्वत्तः प्रवर्तिष्ये खादितुं मानुषान् अहम् 01166036a एवम् उक्त्वा ततः सद्यस् तं प्राणैर् विप्रयुज्य सः 01166036c शक्तिनं भक्षयाम् आस व्याघ्रः पशुम् इवेप्सितम् 01166037a शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस् ततः पुनः 01166037c वसिष्ठस्यैव पुत्रेषु तद् रक्षः संदिदेश ह 01166038a स ताञ् शतावरान् पुत्रान् वसिष्ठस्य महात्मनः 01166038c भक्षयाम् आस संक्रुद्धः सिंहः क्षुद्रमृगान् इव 01166039a वसिष्ठो घातिताञ् श्रुत्वा विश्वामित्रेण तान् सुतान् 01166039c धारयाम् आस तं शोकं महाद्रिर् इव मेदिनीम् 01166040a चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः 01166040c न त्व् एव कुशिकोच्छेदं मेने मतिमतां वरः 01166041a स मेरुकूटाद् आत्मानं मुमोच भगवान् ऋषिः 01166041c शिरस् तस्य शिलायां च तूलराशाव् इवापतत् 01166042a न ममार च पातेन स यदा तेन पाण्डव 01166042c तदाग्निम् इद्ध्वा भगवान् संविवेश महावने 01166043a तं तदा सुसमिद्धो ऽपि न ददाह हुताशनः 01166043c दीप्यमानो ऽप्य् अमित्रघ्न शीतो ऽग्निर् अभवत् ततः 01166044a स समुद्रम् अभिप्रेत्य शोकाविष्टो महामुनिः 01166044c बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि 01166045a स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः 01166045c जगाम स ततः खिन्नः पुनर् एवाश्रमं प्रति 01167001 गन्धर्व उवाच 01167001a ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर् मुनिः 01167001c निर्जगाम सुदुःखार्तः पुनर् एवाश्रमात् ततः 01167002a सो ऽपश्यत् सरितं पूर्णां प्रावृट्काले नवाम्भसा 01167002c वृक्षान् बहुविधान् पार्थ वहन्तीं तीरजान् बहून् 01167003a अथ चिन्तां समापेदे पुनः पौरवनन्दन 01167003c अम्भस्य् अस्या निमज्जेयम् इति दुःखसमन्वितः 01167004a ततः पाशैस् तदात्मानं गाढं बद्ध्वा महामुनिः 01167004c तस्या जले महानद्या निममज्ज सुदुःखितः 01167005a अथ छित्त्वा नदी पाशांस् तस्यारिबलमर्दन 01167005c समस्थं तम् ऋषिं कृत्वा विपाशं समवासृजत् 01167006a उत्ततार ततः पाशैर् विमुक्तः स महान् ऋषिः 01167006c विपाशेति च नामास्या नद्याश् चक्रे महान् ऋषिः 01167007a शोके बुद्धिं ततश् चक्रे न चैकत्र व्यतिष्ठत 01167007c सो ऽगच्छत् पर्वतांश् चैव सरितश् च सरांसि च 01167008a ततः स पुनर् एवर्षिर् नदीं हैमवतीं तदा 01167008c चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्य् अवापतत् 01167009a सा तम् अग्निसमं विप्रम् अनुचिन्त्य सरिद्वरा 01167009c शतधा विद्रुता यस्माच् छतद्रुर् इति विश्रुता 01167010a ततः स्थलगतं दृष्ट्वा तत्राप्य् आत्मानम् आत्मना 01167010c मर्तुं न शक्यम् इत्य् उक्त्वा पुनर् एवाश्रमं ययौ 01167011a वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् 01167011c अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम् 01167011e पृष्ठतः परिपूर्णार्थैः षड्भिर् अङ्गैर् अलंकृतम् 01167012a अनुव्रजति को न्व् एष माम् इत्य् एव च सो ऽब्रवीत् 01167012c अहं त्व् अदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत 01167012e शक्तेर् भार्या महाभाग तपोयुक्ता तपस्विनी 01167013 वसिष्ठ उवाच 01167013a पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः 01167013c पुरा साङ्गस्य वेदस्य शक्तेर् इव मया श्रुतः 01167014 अदृश्यन्त्य् उवाच 01167014a अयं कुक्षौ समुत्पन्नः शक्तेर् गर्भः सुतस्य ते 01167014c समा द्वादश तस्येह वेदान् अभ्यसतो मुने 01167015 गन्धर्व उवाच 01167015a एवम् उक्तस् ततो हृष्टो वसिष्ठः श्रेष्ठभाग् ऋषिः 01167015c अस्ति संतानम् इत्य् उक्त्वा मृत्योः पार्थ न्यवर्तत 01167016a ततः प्रतिनिवृत्तः स तया वध्वा सहानघ 01167016c कल्माषपादम् आसीनं ददर्श विजने वने 01167017a स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत 01167017c आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् 01167018a अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणम् अग्रतः 01167018c भयसंविग्नया वाचा वसिष्ठम् इदम् अब्रवीत् 01167019a असौ मृत्युर् इवोग्रेण दण्डेन भगवन्न् इतः 01167019c प्रगृहीतेन काष्ठेन राक्षसो ऽभ्येति भीषणः 01167020a तं निवारयितुं शक्तो नान्यो ऽस्ति भुवि कश् चन 01167020c त्वद् ऋते ऽद्य महाभाग सर्ववेदविदां वर 01167021a त्राहि मां भगवन् पापाद् अस्माद् दारुणदर्शनात् 01167021c रक्षो अत्तुम् इह ह्य् आवां नूनम् एतच् चिकीर्षति 01168001 वसिष्ठ उवाच 01168001a मा भैः पुत्रि न भेतव्यं रक्षसस् ते कथं चन 01168001c नैतद् रक्षो भयं यस्मात् पश्यसि त्वम् उपस्थितम् 01168002a राजा कल्माषपादो ऽयं वीर्यवान् प्रथितो भुवि 01168002c स एषो ऽस्मिन् वनोद्देशे निवसत्य् अतिभीषणः 01168003 गन्धर्व उवाच 01168003a तम् आपतन्तं संप्रेक्ष्य वसिष्ठो भगवान् ऋषिः 01168003c वारयाम् आस तेजस्वी हुंकरेणैव भारत 01168004a मन्त्रपूतेन च पुनः स तम् अभ्युक्ष्य वारिणा 01168004c मोक्षयाम् आस वै घोराद् राक्षसाद् राजसत्तमम् 01168005a स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा 01168005c ग्रस्त आसीद् गृहेणेव पर्वकाले दिवाकरः 01168006a रक्षसा विप्रमुक्तो ऽथ स नृपस् तद् वनं महत् 01168006c तेजसा रञ्जयाम् आस संध्याभ्रम् इव भास्करः 01168007a प्रतिलभ्य ततः संज्ञाम् अभिवाद्य कृताञ्जलिः 01168007c उवाच नृपतिः काले वसिष्ठम् ऋषिसत्तमम् 01168008a सौदासो ऽहं महाभाग याज्यस् ते द्विजसत्तम 01168008c अस्मिन् काले यद् इष्टं ते ब्रूहि किं करवाणि ते 01168009 वसिष्ठ उवाच 01168009a वृत्तम् एतद् यथाकालं गच्छ राज्यं प्रशाधि तत् 01168009c ब्राह्मणांश् च मनुष्येन्द्र मावमंस्थाः कदा चन 01168010 राजोवाच 01168010a नावमंस्याम्य् अहं ब्रह्मन् कदा चिद् ब्राह्मणर्षभान् 01168010c त्वन् निदेशे स्थितः शश्वत् पुजयिष्याम्य् अहं द्विजान् 01168011a इक्ष्वाकूणां तु येनाहम् अनृणः स्यां द्विजोत्तम 01168011c तत् त्वत्तः प्राप्तुम् इच्छामि वरं वेदविदां वर 01168012a अपत्यायेप्सितां मह्यं महिषीं गन्तुम् अर्हसि 01168012c शीलरूपगुणोपेताम् इक्ष्वाकुकुलवृद्धये 01168013 गन्धर्व उवाच 01168013a ददानीत्य् एव तं तत्र राजानं प्रत्युवाच ह 01168013c वसिष्ठः परमेष्वासं सत्यसंधो द्विजोत्तमः 01168014a ततः प्रतिययौ काले वसिष्ठसहितो ऽनघ 01168014c ख्यातं पुरवरं लोकेष्व् अयोध्यां मनुजेश्वरः 01168015a तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस् तदा 01168015c विपाप्मानं महात्मानं दिवौकस इवेश्वरम् 01168016a अचिरात् स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् 01168016c विवेश सहितस् तेन वसिष्ठेन महात्मना 01168017a ददृशुस् तं ततो राजन्न् अयोध्यावासिनो जनाः 01168017c पुष्येण सहितं काले दिवाकरम् इवोदितम् 01168018a स हि तां पूरयाम् आस लक्ष्म्या लक्ष्मीवतां वरः 01168018c अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः 01168019a संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम् 01168019c मनः प्रह्लादयाम् आसा तस्य तत् पुरम् उत्तमम् 01168020a तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन 01168020c अशोभत तदा तेन शक्रेणेवामरावती 01168021a ततः प्रविष्टे राजेन्द्रे तस्मिन् राजनि तां पुरीम् 01168021c तस्य राज्ञो ''ज्ञया देवी वसिष्ठम् उपचक्रमे 01168022a ऋताव् अथ महर्षिः स संबभूव तया सह 01168022c देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभाग् ऋषिः 01168023a अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः 01168023c राज्ञाभिवादितस् तेन जगाम पुनर् आश्रमम् 01168024a दीर्घकालधृतं गर्भं सुषाव न तु तं यदा 01168024c साथ देव्य् अश्मना कुक्षिं निर्बिभेद तदा स्वकम् 01168025a द्वादशे ऽथ ततो वर्षे स जज्ञे मनुजर्षभ 01168025c अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् 01169001 गन्धर्व उवाच 01169001a आश्रमस्था ततः पुत्रम् अदृश्यन्ती व्यजायत 01169001c शक्तेः कुलकरं राजन् द्वितीयम् इव शक्तिनम् 01169002a जातकर्मादिकास् तस्य क्रियाः स मुनिपुंगवः 01169002c पौत्रस्य भरतश्रेष्ठ चकार भगवान् स्वयम् 01169003a परासुश् च यतस् तेन वसिष्ठः स्थापितस् तदा 01169003c गर्भस्थेन ततो लोके पराशर इति स्मृतः 01169004a अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा 01169004c जन्मप्रभृति तस्मिंश् च पितरीव व्यवर्तत 01169005a स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत 01169005c मातुः समक्षं कौन्तेय अदृश्यन्त्याः परंतप 01169006a तातेति परिपूर्णार्थं तस्य तन् मधुरं वचः 01169006c अदृश्यन्त्य् अश्रुपूर्णाक्षी शृण्वन्ती तम् उवाच ह 01169007a मा तात तात तातेति न ते तातो महामुनिः 01169007c रक्षसा भक्षितस् तात तव तातो वनान्तरे 01169008a मन्यसे यं तु तातेति नैष तातस् तवानघ 01169008c आर्यस् त्व् एष पिता तस्य पितुस् तव महात्मनः 01169009a स एवम् उक्तो दुःखार्तः सत्यवाग् ऋषिसत्तमः 01169009c सर्वलोकविनाशाय मतिं चक्रे महामनाः 01169010a तं तथा निश्चितात्मानं महात्मानं महातपाः 01169010c वसिष्ठो वारयाम् आस हेतुना येन तच् छृणु 01169011 वसिष्ठ उवाच 01169011a कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ 01169011c याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः 01169012a स तान् अग्रभुजस् तात धान्येन च धनेन च 01169012c सोमान्ते तर्पयाम् आस विपुलेन विशां पतिः 01169013a तस्मिन् नृपतिशार्दूले स्वर्याते ऽथ कदा चन 01169013c बभूव तत्कुलेयानां द्रव्यकार्यम् उपस्थितम् 01169014a ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह 01169014c याचिष्णवो ऽभिजग्मुस् तांस् तात भार्गवसत्तमान् 01169015a भूमौ तु निदधुः के चिद् भृगवो धनम् अक्षयम् 01169015c ददुः के चिद् द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् 01169016a भृगवस् तु ददुः के चित् तेषां वित्तं यथेप्सितम् 01169016c क्षत्रियाणां तदा तात कारणान्तरदर्शनात् 01169017a ततो महीतलं तात क्षत्रियेण यदृच्छया 01169017c खनताधिगतं वित्तं केन चिद् भृगुवेश्मनि 01169017e तद् वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः 01169018a अवमन्य ततः कोपाद् भृगूंस् ताञ् शरणागतान् 01169018c निजघ्नुस् ते महेष्वासाः सर्वांस् तान् निशितैः शरैः 01169018e आ गर्भाद् अनुकृन्तन्तश् चेरुश् चैव वसुंधराम् 01169019a तत उच्छिद्यमानेषु भृगुष्व् एवं भयात् तदा 01169019c भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे 01169020a तासाम् अन्यतमा गर्भं भयाद् दाधार तैजसम् 01169020c ऊरुणैकेन वामोरूर् भर्तुः कुलविवृद्धये 01169020e ददृशुर् ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा 01169021a अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह 01169021c मुष्णन् दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः 01169021e ततश् चक्षुर्वियुक्तास् ते गिरिदुर्गेषु बभ्रमुः 01169022a ततस् ते मोघसंकल्पा भयार्ताः क्षत्रियर्षभाः 01169022c ब्रह्मणीं शरणं जग्मुर् दृष्ट्यर्थं ताम् अनिन्दिताम् 01169023a ऊचुश् चैनां महाभागां क्षत्रियास् ते विचेतसः 01169023c ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः 01169024a भगवत्याः प्रसादेन गच्छेत् क्षत्रं सचक्षुषम् 01169024c उपारम्य च गच्छेम सहिताः पापकर्मणः 01169025a सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुम् अर्हसि 01169025c पुनर् दृष्टिप्रदानेन राज्ञः संत्रातुम् अर्हसि 01170001 ब्राह्मण्य् उवाच 01170001a नाहं गृह्णामि वस् तात दृष्टीर् नास्ति रुषान्विता 01170001c अयं तु भार्गवो नूनम् ऊरुजः कुपितो ऽद्य वः 01170002a तेन चक्षूंषि वस् तात नूनं कोपान् महात्मना 01170002c स्मरता निहतान् बन्धून् आदत्तानि न संशयः 01170003a गर्भान् अपि यदा यूयं भृगूणां घ्नत पुत्रकाः 01170003c तदायम् ऊरुणा गर्भो मया वर्षशतं धृतः 01170004a षडङ्गश् चाखिलो वेद इमं गर्भस्थम् एव हि 01170004c विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया 01170005a सो ऽयं पितृवधान् नूनं क्रोधाद् वो हन्तुम् इच्छति 01170005c तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः 01170006a तम् इमं तात याचध्वम् और्वं मम सुतोत्तमम् 01170006c अयं वः प्रणिपातेन तुष्टो दृष्टीर् विमोक्ष्यति 01170007 गन्धर्व उवाच 01170007a एवम् उक्तास् ततः सर्वे राजानस् ते तम् ऊरुजम् 01170007c ऊचुः प्रसीदेति तदा प्रसादं च चकार सः 01170008a अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः 01170008c स और्व इति विप्रर्षिर् ऊरुं भित्त्वा व्यजायत 01170009a चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस् ततो नृपाः 01170009c भार्गवस् तु मुनिर् मेने सर्वलोकपराभवम् 01170010a स चक्रे तात लोकानां विनाशाय महामनाः 01170010c सर्वेषाम् एव कार्त्स्न्येन मनः प्रवणम् आत्मनः 01170011a इच्छन्न् अपचितिं कर्तुं भृगूणां भृगुसत्तमः 01170011c सर्वलोकविनाशाय तपसा महतैधितः 01170012a तापयाम् आस लोकान् स सदेवासुरमानुषान् 01170012c तपसोग्रेण महता नन्दयिष्यन् पितामहान् 01170013a ततस् तं पितरस् तात विज्ञाय भृगुसत्तमम् 01170013c पितृलोकाद् उपागम्य सर्व ऊचुर् इदं वचः 01170014a और्व दृष्टः प्रभावस् ते तपसोग्रस्य पुत्रक 01170014c प्रसादं कुरु लोकानां नियच्छ क्रोधम् आत्मनः 01170015a नानीशैर् हि तदा तात भृगुभिर् भावितात्मभिः 01170015c वधो ऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् 01170016a आयुषा हि प्रकृष्टेन यदा नः खेद आविशत् 01170016c तदास्माभिर् वधस् तात क्षत्रियैर् ईप्सितः स्वयम् 01170017a निखातं तद् धि वै वित्तं केन चिद् भृगुवेश्मनि 01170017c वैरायैव तदा न्यस्तं क्षत्रियान् कोपयिष्णुभिः 01170017e किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ 01170018a यदा तु मृत्युर् आदातुं न नः शक्नोति सर्वशः 01170018c तदास्माभिर् अयं दृष्ट उपायस् तात संमतः 01170019a आत्महा च पुमांस् तात न लोका&l लभते शुभान् 01170019c ततो ऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः 01170020a न चैतन् नः प्रियं तात यद् इदं कर्तुम् इच्छसि 01170020c नियच्छेदं मनः पापात् सर्वलोकपराभवात् 01170021a न हि नः क्षत्रियाः के चिन् न लोकाः सप्त पुत्रक 01170021c दूषयन्ति तपस् तेजः क्रोधम् उत्पतितं जहि 01171001 और्व उवाच 01171001a उक्तवान् अस्मि यां क्रोधात् प्रतिज्ञां पितरस् तदा 01171001c सर्वलोकविनाशाय न सा मे वितथा भवेत् 01171002a वृथारोषप्रतिज्ञो हि नाहं जीवितुम् उत्सहे 01171002c अनिस्तीर्णो हि मां रोषो दहेद् अग्निर् इवारणिम् 01171003a यो हि कारणतः क्रोधं संजातं क्षन्तुम् अर्हति 01171003c नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम् 01171004a अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता 01171004c स्थाने रोषः प्रयुक्तः स्यान् नृपैः स्वर्गजिगीषुभिः 01171005a अश्रौषम् अहम् ऊरुस्थो गर्भशय्यागतस् तदा 01171005c आरावं मातृवर्गस्य भृगूणां क्षत्रियैर् वधे 01171006a सामरैर् हि यदा लोकैर् भृगूणां क्षत्रियाधमैः 01171006c आगर्भोत्सादनं क्षान्तं तदा मां मन्युर् आविषत् 01171007a आपूर्णकोशाः किल मे मातरः पितरस् तथा 01171007c भयात् सर्वेषु लोकेषु नाधिजग्मुः परायणम् 01171008a तान् भृगूणां तदा दारान् कश् चिन् नाभ्यवपद्यत 01171008c यदा तदा दधारेयम् ऊरुणैकेन मां शुभा 01171009a प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते 01171009c तदा सर्वेषु लोकेषु पापकृन् नोपपद्यते 01171010a यदा तु प्रतिषेद्धारं पापो न लभते क्व चित् 01171010c तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु 01171011a जानन्न् अपि च यः पापं शक्तिमान् न नियच्छति 01171011c ईशः सन् सो ऽपि तेनैव कर्मणा संप्रयुज्यते 01171012a राजभिश् चेश्वरैश् चैव यदि वै पितरो मम 01171012c शक्तैर् न शकिता त्रातुम् इष्टं मत्वेह जीवितम् 01171013a अत एषाम् अहं क्रुद्धो लोकानाम् ईश्वरो ऽद्य सन् 01171013c भवतां तु वचो नाहम् अलं समतिवर्तितुम् 01171014a मम चापि भवेद् एतद् ईश्वरस्य सतो महत् 01171014c उपेक्षमाणस्य पुनर् लोकानां किल्बिषाद् भयम् 01171015a यश् चायं मन्युजो मे ऽग्निर् लोकान् आदातुम् इच्छति 01171015c दहेद् एष च माम् एव निगृहीतः स्वतेजसा 01171016a भवतां च विजानामि सर्वलोकहितेप्सुताम् 01171016c तस्माद् विदध्वं यच् छ्रेयो लोकानां मम चेश्वराः 01171017 पितर ऊचुः 01171017a य एष मन्युजस् ते ऽग्निर् लोकान् आदातुम् इच्छति 01171017c अप्सु तं मुञ्च भद्रं ते लोका ह्य् अप्सु प्रतिष्ठिताः 01171018a आपोमयाः सर्वरसाः सर्वम् आपोमयं जगत् 01171018c तस्माद् अप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम 01171019a अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ 01171019c मन्युजो ऽग्निर् दहन्न् आपो लोका ह्य् आपोमयाः स्मृताः 01171020a एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति 01171020c न चैव सामरा लोका गमिष्यन्ति पराभवम् 01171021 वसिष्ठ उवाच 01171021a ततस् तं क्रोधजं तात और्वो ऽग्निं वरुणालये 01171021c उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ 01171022a महद् धयशिरो भूत्वा यत् तद् वेदविदो विदुः 01171022c तम् अग्निम् उद्गिरन् वक्त्रात् पिबत्य् आपो महोदधौ 01171023a तस्मात् त्वम् अपि भद्रं ते न लोकान् हन्तुम् अर्हसि 01171023c पराशर परान् धर्माञ् जानञ् ज्ञानवतां वर 01172001 गन्धर्व उवाच 01172001a एवम् उक्तः स विप्रर्षिर् वसिष्ठेन महात्मना 01172001c न्ययच्छद् आत्मनः कोपं सर्वलोकपराभवात् 01172002a ईजे च स महातेजाः सर्ववेदविदां वरः 01172002c RSI राक्षससत्रेण शाक्तेयो ऽथ पराशरः 01172003a ततो वृद्धांश् च बालांश् च राक्षसान् स महामुनिः 01172003c ददाह वितते यज्ञे शक्तेर् वधम् अनुस्मरन् 01172004a न हि तं वारयाम् आस वसिष्ठो रक्षसां वधात् 01172004c द्वितीयाम् अस्य मा भाङ्क्षं प्रतिज्ञाम् इति निश्चयात् 01172005a त्रयाणां पावकानां स सत्रे तस्मिन् महामुनिः 01172005c आसीत् पुरस्ताद् दीप्तानां चतुर्थ इव पावकः 01172006a तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः 01172006c तद् विदीपितम् आकाशं सूर्येणेव घनात्यये 01172007a तं वसिष्ठादयः सर्वे मुनयस् तत्र मेनिरे 01172007c तेजसा दिवि दीप्यन्तं द्वितीयम् इव भास्करम् 01172008a ततः परमदुष्प्रापम् अन्यैर् ऋषिर् उदारधीः 01172008c समापिपयिषुः सत्रं तम् अत्रिः समुपागमत् 01172009a तथा पुलस्त्यः पुलहः क्रतुश् चैव महाक्रतुम् 01172009c उपाजग्मुर् अमित्रघ्न रक्षसां जीवितेप्सया 01172010a पुलस्त्यस् तु वधात् तेषां रक्षसां भरतर्षभ 01172010c उवाचेदं वचः पार्थ पराशरम् अरिंदमम् 01172011a कच्चित् तातापविघ्नं ते कच्चिन् नन्दसि पुत्रक 01172011c अजानताम् अदोषाणां सर्वेषां रक्षसां वधात् 01172012a प्रजोच्छेदम् इमं मह्यं सर्वं सोमपसत्तम 01172012c अधर्मिष्ठं वरिष्ठः सन् कुरुषे त्वं पराशर 01172012e राजा कल्माषपादश् च दिवम् आरोढुम् इच्छति 01172013a ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः 01172013c ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः 01172013e सर्वम् एतद् वसिष्ठस्य विदितं वै महामुने 01172014a रक्षसां च समुच्छेद एष तात तपस्विनाम् 01172014c निमित्तभूतस् त्वं चात्र क्रतौ वासिष्ठनन्दन 01172014e स सत्रं मुञ्च भद्रं ते समाप्तम् इदम् अस्तु ते 01172015a एवम् उक्तः पुलस्त्येन वसिष्ठेन च धीमता 01172015c तदा समापयाम् आस सत्रं शाक्तिः पराशरः 01172016a सर्वराक्षससत्राय संभृतं पावकं मुनिः 01172016c उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने 01172017a स तत्राद्यापि रक्षांसि वृक्षान् अश्मान एव च 01172017c भक्षयन् दृश्यते वह्निः सदा पर्वणि पर्वणि 01173001 अर्जुन उवाच 01173001a राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे 01173001c कारणं किं पुरस्कृत्य भार्या वै संनियोजिता 01173002a जानता च परं धर्मं लोक्यं तेन महात्मना 01173002c अगम्यागमनं कस्माद् वसिष्ठेन महात्मना 01173002e कृतं तेन पुरा सर्वं वक्तुम् अर्हसि पृच्छतः 01173003 गन्धर्व उवाच 01173003a धनंजय निबोधेदं यन् मां त्वं परिपृच्छसि 01173003c वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम् 01173004a कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः 01173004c शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना 01173005a स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः 01173005c निर्जगाम पुराद् राजा सहदारः परंतपः 01173006a अरण्यं निर्जनं गत्वा सदारः परिचक्रमे 01173006c नानामृगगणाकीर्णं नानासत्त्वसमाकुलम् 01173007a नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् 01173007c अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन् 01173008a स कदा चित् क्षुधाविष्टो मृगयन् भक्षम् आत्मनः 01173008c ददर्श सुपरिक्लिष्टः कस्मिंश् चिद् वननिर्झरे 01173008e ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसंगतौ 01173009a तौ समीक्ष्य तु वित्रस्ताव् अकृतार्थौ प्रधावितौ 01173009c तयोश् च द्रवतोर् विप्रं जगृहे नृपतिर् बलात् 01173010a दृष्ट्वा गृहीतं भर्तारम् अथ ब्राह्मण्य् अभाषत 01173010c शृणु राजन् वचो मह्यं यत् त्वां वक्ष्यामि सुव्रत 01173011a आदित्यवंशप्रभवस् त्वं हि लोकपरिश्रुतः 01173011c अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः 01173012a शापं प्राप्तो ऽसि दुर्धर्ष न पापं कर्तुम् अर्हसि 01173012c ऋतुकाले तु संप्राप्ते भर्त्रास्म्य् अद्य समागता 01173013a अकृतार्था ह्य् अहं भर्त्रा प्रसवार्थश् च मे महान् 01173013c प्रसीद नृपतिश्रेष्ठ भर्ता मे ऽयं विसृज्यताम् 01173014a एवं विक्रोशमानायास् तस्याः स सुनृशंसकृत् 01173014c भर्तारं भक्षयाम् आस व्याघ्रो मृगम् इवेप्सितम् 01173015a तस्याः क्रोधाभिभूताया यद् अश्रु न्यपतद् भुवि 01173015c सो ऽग्निः समभवद् दीप्तस् तं च देशं व्यदीपयत् 01173016a ततः सा शोकसंतप्ता भर्तृव्यसनदुःखिता 01173016c कल्माषपादं राजर्षिम् अशपद् ब्राह्मणी रुषा 01173017a यस्मान् ममाकृतार्थायास् त्वया क्षुद्र नृशंसवत् 01173017c प्रेक्षन्त्या भक्षितो मे ऽद्य प्रभुर् भर्ता महायशाः 01173018a तस्मात् त्वम् अपि दुर्बुद्धे मच्छापपरिविक्षतः 01173018c पत्नीम् ऋताव् अनुप्राप्य सद्यस् त्यक्ष्यसि जीवितम् 01173019a यस्य चर्षेर् वसिष्ठस्य त्वया पुत्रा विनाशिताः 01173019c तेन संगम्य ते भार्या तनयं जनयिष्यति 01173019e स ते वंशकरः पुत्रो भविष्यति नृपाधम 01173020a एवं शप्त्वा तु राजानं सा तम् आङ्गिरसी शुभा 01173020c तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम् 01173021a वसिष्ठश् च महाभागः सर्वम् एतद् अपश्यत 01173021c ज्ञानयोगेन महता तपसा च परंतप 01173022a मुक्तशापश् च राजर्षिः कालेन महता ततः 01173022c ऋतुकाले ऽभिपतितो मदयन्त्या निवारितः 01173023a न हि सस्मार नृपतिस् तं शापं शापमोहितः 01173023c देव्याः सो ऽथ वचः श्रुत्वा स तस्या नृपसत्तमः 01173023e तं च शापम् अनुस्मृत्य पर्यतप्यद् भृशं तदा 01173024a एतस्मात् कारणाद् राजा वसिष्ठं संन्ययोजयत् 01173024c स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः 01174001 अर्जुन उवाच 01174001a अस्माकम् अनुरूपो वै यः स्याद् गन्धर्व वेदवित् 01174001c पुरोहितस् तम् आचक्ष्व सर्वं हि विदितं तव 01174002 गन्धर्व उवाच 01174002a यवीयान् देवलस्यैष वने भ्राता तपस्यति 01174002c धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ 01174003 वैशंपायन उवाच 01174003a ततो ऽर्जुनो ऽस्त्रम् आग्नेयं प्रददौ तद् यथाविधि 01174003c गन्धर्वाय तदा प्रीतो वचनं चेदम् अब्रवीत् 01174004a त्वय्य् एव तावत् तिष्ठन्तु हया गन्धर्वसत्तम 01174004c कर्मकाले ग्रहीष्यामि स्वस्ति ते ऽस्त्व् इति चाब्रवीत् 01174005a ते ऽन्योन्यम् अभिसंपूज्य गन्धर्वः पाण्डवाश् च ह 01174005c रम्याद् भागीरथीकच्छाद् यथाकामं प्रतस्थिरे 01174006a तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते 01174006c तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत 01174007a तान् धौम्यः प्रतिजग्राह सर्ववेदविदां वरः 01174007c पाद्येन फलमूलेन पौरोहित्येन चैव ह 01174008a ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः 01174008c तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश् च स्वयंवरम् 01174009a मातृषष्ठास् तु ते तेन गुरुणा संगतास् तदा 01174009c नाथवन्तम् इवात्मानं मेनिरे भरतर्षभाः 01174010a स हि वेदार्थतत्त्वज्ञस् तेषां गुरुर् उदारधीः 01174010c तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः 01174011a वीरांस् तु स हि तान् मेने प्राप्तराज्यान् स्वधर्मतः 01174011c बुद्धिवीर्यबलोत्साहैर् युक्तान् देवान् इवापरान् 01174012a कृतस्वस्त्ययनास् तेन ततस् ते मनुजाधिपाः 01174012c मेनिरे सहिता गन्तुं पाञ्चाल्यास् तं स्वयंवरम् 01175001 वैशंपायन उवाच 01175001a ततस् ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः 01175001c प्रययुर् द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् 01175002a ते प्रयाता नरव्याघ्रा मात्रा सह परंतपाः 01175002c ब्राह्मणान् ददृशुर् मार्गे गच्छतः सगणान् बहून् 01175003a तान् ऊचुर् ब्राह्मणा राजन् पाण्डवान् ब्रह्मचारिणः 01175003c क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह 01175004 युधिष्ठिर उवाच 01175004a आगतान् एकचक्रायाः सोदर्यान् देवदर्शिनः 01175004c भवन्तो हि विजानन्तु सहितान् मातृचारिणः 01175005 ब्राह्मणा ऊचुः 01175005a गच्छताद्यैव पाञ्चालान् द्रुपदस्य निवेशनम् 01175005c स्वयंवरो महांस् तत्र भविता सुमहाधनः 01175006a एकसार्थं प्रयाताः स्मो वयम् अप्य् अत्र गामिनः 01175006c तत्र ह्य् अद्भुतसंकाशो भविता सुमहोत्सवः 01175007a यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः 01175007c वेदीमध्यात् समुत्पन्ना पद्मपत्रनिभेक्षणा 01175008a दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी 01175008c धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः 01175009a यो जातः कवची खड्गी सशरः सशरासनः 01175009c सुसमिद्धे महाबाहुः पावके पावकप्रभः 01175010a स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा 01175010c नीलोत्पलसमो गन्धो यस्याः क्रोशात् प्रवायति 01175011a तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् 01175011c गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् 01175012a राजानो राजपुत्राश् च यज्वानो भूरिदक्षिणाः 01175012c स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः 01175013a तरुणा दर्शनीयाश् च नानादेशसमागताः 01175013c महारथाः कृतास्त्राश् च समुपैष्यन्ति भूमिपाः 01175014a ते तत्र विविधान् दायान् विजयार्थं नरेश्वराः 01175014c प्रदास्यन्ति धनं गाश् च भक्ष्यं भोज्यं च सर्वशः 01175015a प्रतिगृह्य च तत् सर्वं दृष्ट्वा चैव स्वयंवरम् 01175015c अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् 01175016a नटा वैतालिकाश् चैव नर्तकाः सूतमागधाः 01175016c नियोधकाश् च देशेभ्यः समेष्यन्ति महाबलाः 01175017a एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च 01175017c सहास्माभिर् महात्मानः पुनः प्रतिनिवर्त्स्यथ 01175018a दर्शनीयांश् च वः सर्वान् देवरूपान् अवस्थितान् 01175018c समीक्ष्य कृष्णा वरयेत् संगत्यान्यतमं वरम् 01175019a अयं भ्राता तव श्रीमान् दर्शनीयो महाभुजः 01175019c नियुध्यमानो विजयेत् संगत्या द्रविणं बहु 01175020 युधिष्ठिर उवाच 01175020a परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् 01175020c भवद्भिः सहिताः सर्वे कन्यायास् तं स्वयंवरम् 01176001 वैशंपायन उवाच 01176001a एवम् उक्ताः प्रयातास् ते पाण्डवा जनमेजय 01176001c राज्ञा दक्षिणपाञ्चालान् द्रुपदेनाभिरक्षितान् 01176002a ततस् ते तं महात्मानं शुद्धात्मानम् अकल्मषम् 01176002c ददृशुः पाण्डवा राजन् पथि द्वैपायनं तदा 01176003a तस्मै यथावत् सत्कारं कृत्वा तेन च सान्त्विताः 01176003c कथान्ते चाभ्यनुज्ञाताः प्रययुर् द्रुपदक्षयम् 01176004a पश्यन्तो रमणीयानि वनानि च सरांसि च 01176004c तत्र तत्र वसन्तश् च शनैर् जग्मुर् महारथाः 01176005a स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः 01176005c आनुपूर्व्येण संप्राप्ताः पाञ्चालान् कुरुनन्दनाः 01176006a ते तु दृष्ट्वा पुरं तच् च स्कन्धावारं च पाण्डवाः 01176006c कुम्भकारस्य शालायां निवेशं चक्रिरे तदा 01176007a तत्र भैक्षं समाजह्रुर् ब्राह्मीं वृत्तिं समाश्रिताः 01176007c तांश् च प्राप्तांस् तदा वीराञ् जज्ञिरे न नराः क्व चित् 01176008a यज्ञसेनस्य कामस् तु पाण्डवाय किरीटिने 01176008c कृष्णां दद्याम् इति सदा न चैतद् विवृणोति सः 01176009a सो ऽन्वेषमाणः कौन्तेयान् पाञ्चाल्यो जनमेजय 01176009c दृढं धनुर् अनायम्यं कारयाम् आस भारत 01176010a यन्त्रं वैहायसं चापि कारयाम् आस कृत्रिमम् 01176010c तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् 01176011 द्रुपद उवाच 01176011a इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः 01176011c अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुताम् इति 01176012 वैशंपायन उवाच 01176012a इति स द्रुपदो राजा सर्वतः समघोषयत् 01176012c तच् छ्रुत्वा पार्थिवाः सर्वे समीयुस् तत्र भारत 01176013a ऋषयश् च महात्मानः स्वयंवरदिदृक्षया 01176013c दुर्योधनपुरोगाश् च सकर्णाः कुरवो नृप 01176014a ब्राह्मणाश् च महाभागा देशेभ्यः समुपागमन् 01176014c ते ऽभ्यर्चिता राजगणा द्रुपदेन महात्मना 01176015a ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः 01176015c शिशुमारपुरं प्राप्य न्यविशंस् ते च पार्थिवाः 01176016a प्रागुत्तरेण नगराद् भूमिभागे समे शुभे 01176016c समाजवाटः शुशुभे भवनैः सर्वतो वृतः 01176017a प्राकारपरिखोपेतो द्वारतोरणमण्डितः 01176017c वितानेन विचित्रेण सर्वतः समवस्तृतः 01176018a तूर्यौघशतसंकीर्णः परार्ध्यागुरुधूपितः 01176018c चन्दनोदकसिक्तश् च माल्यदामैश् च शोभितः 01176019a कैलासशिखरप्रख्यैर् नभस्तलविलेखिभिः 01176019c सर्वतः संवृतैर् नद्धः प्रासादैः सुकृतोच्छ्रितैः 01176020a सुवर्णजालसंवीतैर् मणिकुट्टिमभूषितैः 01176020c सुखारोहणसोपानैर् महासनपरिच्छदैः 01176021a अग्राम्यसमवच्छन्नैर् अगुरूत्तमवासितैः 01176021c हंसाच्छवर्णैर् बहुभिर् आयोजनसुगन्धिभिः 01176022a असंबाधशतद्वारैः शयनासनशोभितैः 01176022c बहुधातुपिनद्धाङ्गैर् हिमवच्छिखरैर् इव 01176023a तत्र नानाप्रकारेषु विमानेषु स्वलंकृताः 01176023c स्पर्धमानास् तदान्योन्यं निषेदुः सर्वपार्थिवाः 01176024a तत्रोपविष्टान् ददृशुर् महासत्त्वपराक्रमान् 01176024c राजसिंहान् महाभागान् कृष्णागुरुविभूषितान् 01176025a महाप्रसादान् ब्रह्मण्यान् स्वराष्ट्रपरिरक्षिणः 01176025c प्रियान् सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः 01176026a मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः 01176026c कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् 01176027a ब्राह्मणैस् ते च सहिताः पाण्डवाः समुपाविशन् 01176027c ऋद्धिं पाञ्चालराजस्य पश्यन्तस् ताम् अनुत्तमाम् 01176028a ततः समाजो ववृधे स राजन् दिवसान् बहून् 01176028c रत्नप्रदानबहुलः शोभितो नटनर्तकैः 01176029a वर्तमाने समाजे तु रमणीये ऽह्नि षोडशे 01176029c आप्लुताङ्गी सुवसना सर्वाभरणभूषिता 01176030a वीरकांस्यम् उपादाय काञ्चनं समलंकृतम् 01176030c अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ 01176031a पुरोहितः सोमकानां मन्त्रविद् ब्राह्मणः शुचिः 01176031c परिस्तीर्य जुहावाग्निम् आज्येन विधिना तदा 01176032a स तर्पयित्वा ज्वलनं ब्राह्मणान् स्वस्ति वाच्य च 01176032c वारयाम् आस सर्वाणि वादित्राणि समन्ततः 01176033a निःशब्दे तु कृते तस्मिन् धृष्टद्युम्नो विशां पते 01176033c रङ्गमध्यगतस् तत्र मेघगम्भीरया गिरा 01176033e वाक्यम् उच्चैर् जगादेदं श्लक्ष्णम् अर्थवद् उत्तमम् 01176034a इदं धनुर् लक्ष्यम् इमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव 01176034c यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर् दशार्धैः 01176035a एतत् कर्ता कर्म सुदुष्करं यः; कुलेन रूपेण बलेन युक्तः 01176035c तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा ब्रवीमि 01176036a तान् एवम् उक्त्वा द्रुपदस्य पुत्रः; पश्चाद् इदं द्रौपदीम् अभ्युवाच 01176036c नाम्ना च गोत्रेण च कर्मणा च; संकीर्तयंस् तान् नृपतीन् समेतान् 01177001 धृष्टद्युम्न उवाच 01177001a दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः 01177001c विविंशतिर् विकर्णश् च सहो दुःशासनः समः 01177002a युयुत्सुर् वातवेगश् च भीमवेगधरस् तथा 01177002c उग्रायुधो बलाकी च कनकायुर् विरोचनः 01177003a सुकुण्डलश् चित्रसेनः सुवर्चाः कनकध्वजः 01177003c नन्दको बाहुशाली च कुण्डजो विकटस् तथा 01177004a एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः 01177004c कर्णेन सहिता वीरास् त्वदर्थं समुपागताः 01177004e शतसंख्या महात्मानः प्रथिताः क्षत्रियर्षभाः 01177005a शकुनिश् च बलश् चैव वृषको ऽथ बृहद्बलः 01177005c एते गान्धारराजस्य सुताः सर्वे समागताः 01177006a अश्वत्थामा च भोजश् च सर्वशस्त्रभृतां वरौ 01177006c समवेतौ महात्मानौ त्वदर्थे समलंकृतौ 01177007a बृहन्तो मणिमांश् चैव दण्डधारश् च वीर्यवान् 01177007c सहदेवो जयत्सेनो मेघसंधिश् च मागधः 01177008a विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च 01177008c वार्धक्षेमिः सुवर्चाश् च सेनाबिन्दुश् च पार्थिवः 01177009a अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा 01177009c सुमित्रः सुकुमारश् च वृकः सत्यधृतिस् तथा 01177010a सूर्यध्वजो रोचमानो नीलश् चित्रायुधस् तथा 01177010c अंशुमांश् चेकितानश् च श्रेणिमांश् च महाबलः 01177011a समुद्रसेनपुत्रश् च चन्द्रसेनः प्रतापवान् 01177011c जलसंधः पितापुत्रौ सुदण्डो दण्ड एव च 01177012a पौण्ड्रको वासुदेवश् च भगदत्तश् च वीर्यवान् 01177012c कलिङ्गस् ताम्रलिप्तश् च पत्तनाधिपतिस् तथा 01177013a मद्रराजस् तथा शल्यः सहपुत्रो महारथः 01177013c रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च 01177014a कौरव्यः सोमदत्तश् च पुत्राश् चास्य महारथाः 01177014c समवेतास् त्रयः शूरा भूरिर् भूरिश्रवाः शलः 01177015a सुदक्षिणश् च काम्बोजो दृढधन्वा च कौरवः 01177015c बृहद्बलः सुषेणश् च शिबिर् औशीनरस् तथा 01177016a संकर्षणो वासुदेवो रौक्मिणेयश् च वीर्यवान् 01177016c साम्बश् च चारुदेष्णश् च सारणो ऽथ गदस् तथा 01177017a अक्रूरः सात्यकिश् चैव उद्धवश् च महाबलः 01177017c कृतवर्मा च हार्दिक्यः पृथुर् विपृथुर् एव च 01177018a विडूरथश् च कङ्कश् च समीकः सारमेजयः 01177018c वीरो वातपतिश् चैव झिल्ली पिण्डारकस् तथा 01177018e उशीनरश् च विक्रान्तो वृष्णयस् ते प्रकीर्तिताः 01177019a भगीरथो बृहत्क्षत्रः सैन्धवश् च जयद्रथः 01177019c बृहद्रथो बाह्लिकश् च श्रुतायुश् च महारथः 01177020a उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ 01177020c वत्सराजश् च धृतिमान् कोसलाधिपतिस् तथा 01177021a एते चान्ये च बहवो नानाजनपदेश्वराः 01177021c त्वदर्थम् आगता भद्रे क्षत्रियाः प्रथिता भुवि 01177022a एते वेत्स्यन्ति विक्रान्तास् त्वदर्थं लक्ष्यम् उत्तमम् 01177022c विध्येत य इमं लक्ष्यं वरयेथाः शुभे ऽद्य तम् 01178001 वैशंपायन उवाच 01178001a ते ऽलंकृताः कुण्डलिनो युवानः; परस्परं स्पर्धमानाः समेताः 01178001c अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुर् अहंकृतेन 01178002a रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन 01178002c समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः 01178003a परस्परं स्पर्धया प्रेक्षमाणाः; संकल्पजेनापि परिप्लुताङ्गाः 01178003c कृष्णा ममैषेत्य् अभिभाषमाणा; नृपासनेभ्यः सहसोपतस्थुः 01178004a ते क्षत्रिया रङ्गगताः समेता; जिगीषमाणा द्रुपदात्मजां ताम् 01178004c चकाशिरे पर्वतराजकन्याम्; उमां यथा देवगणाः समेताः 01178005a कन्दर्पबाणाभिनिपीडिताङ्गाः; कृष्णागतैस् ते हृदयैर् नरेन्द्राः 01178005c रङ्गावतीर्णा द्रुपदात्मजार्थं; द्वेष्यान् हि चक्रुः सुहृदो ऽपि तत्र 01178006a अथाययुर् देवगणा विमानै; रुद्रादित्या वसवो ऽथाश्विनौ च 01178006c साध्याश् च सर्वे मरुतस् तथैव; यमं पुरस्कृत्य धनेश्वरं च 01178007a दैत्याः सुपर्णाश् च महोरगाश् च; देवर्षयो गुह्यकाश् चारणाश् च 01178007c विश्वावसुर् नारदपर्वतौ च; गन्धर्वमुख्याश् च सहाप्सरोभिः 01178008a हलायुधस् तत्र च केशवश् च; वृष्ण्यन्धकाश् चैव यथा प्रधानाः 01178008c प्रेक्षां स्म चक्रुर् यदुपुंगवास् ते; स्थिताश् च कृष्णस्य मते बभूवुः 01178009a दृष्ट्वा हि तान् मत्तगजेन्द्ररूपान्; पञ्चाभिपद्मान् इव वारणेन्द्रान् 01178009c भस्मावृताङ्गान् इव हव्यवाहान्; पार्थान् प्रदध्यौ स यदुप्रवीरः 01178010a शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ 01178010c शनैः शनैस् तांश् च निरीक्ष्य रामो; जनार्दनं प्रीतमना ददर्श 01178011a अन्ये तु नानानृपपुत्रपौत्राः; कृष्णागतैर् नेत्रमनःस्वभावैः 01178011c व्यायच्छमाना ददृशुर् भ्रमन्तीं; संदष्टदन्तच्छदताम्रवक्त्राः 01178012a तथैव पार्थाः पृथुबाहवस् ते; वीरौ यमौ चैव महानुभावौ 01178012c तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे; कन्दर्पबाणाभिहता बभूवुः 01178013a देवर्षिगन्धर्वसमाकुलं तत्; सुपर्णनागासुरसिद्धजुष्टम् 01178013c दिव्येन गन्धेन समाकुलं च; दिव्यैश् च माल्यैर् अवकीर्यमाणम् 01178014a महास्वनैर् दुन्दुभिनादितैश् च; बभूव तत् संकुलम् अन्तरिक्षम् 01178014c विमानसंबाधम् अभूत् समन्तात्; सवेणुवीणापणवानुनादम् 01178015a ततस् तु ते राजगणाः क्रमेण; कृष्णानिमित्तं नृप विक्रमन्तः 01178015c तत् कार्मुकं संहननोपपन्नं; सज्यं न शेकुस् तरसापि कर्तुम् 01178016a ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः 01178016c विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्नचित्ताः 01178017a हाहाकृतं तद् धनुषा दृढेन; निष्पिष्टभग्नाङ्गदकुण्डलं च 01178017c कृष्णानिमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलम् आर्तम् आसीत् 01178018a तस्मिंस् तु संभ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु 01178018c कुन्तीसुतो जिष्णुर् इयेष कर्तुं; सज्यं धनुस् तत् सशरं स वीरः 01179001 वैशंपायन उवाच 01179001a यदा निवृत्ता राजानो धनुषः सज्यकर्मणि 01179001c अथोदतिष्ठद् विप्राणां मध्याज् जिष्णुर् उदारधीः 01179002a उदक्रोशन् विप्रमुख्या विधुन्वन्तो ऽजिनानि च 01179002c दृष्ट्वा संप्रस्थितं पार्थम् इन्द्रकेतुसमप्रभम् 01179003a के चिद् आसन् विमनसः के चिद् आसन् मुदा युताः 01179003c आहुः परस्परं के चिन् निपुणा बुद्धिजीविनः 01179004a यत् कर्णशल्यप्रमुखैः पार्थिवैर् लोकविश्रुतैः 01179004c नानतं बलवद्भिर् हि धनुर्वेदपरायणैः 01179005a तत् कथं त्व् अकृतास्त्रेण प्राणतो दुर्बलीयसा 01179005c बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर् द्विजाः 01179006a अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु 01179006c कर्मण्य् अस्मिन्न् असंसिद्धे चापलाद् अपरीक्षिते 01179007a यद्य् एष दर्पाद् धर्षाद् वा यदि वा ब्रह्मचापलात् 01179007c प्रस्थितो धनुर् आयन्तुं वार्यतां साधु मा गमत् 01179008a नावहास्या भविष्यामो न च लाघवम् आस्थिताः 01179008c न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् 01179009a के चिद् आहुर् युवा श्रीमान् नागराजकरोपमः 01179009c पीनस्कन्धोरुबाहुश् च धैर्येण हिमवान् इव 01179010a संभाव्यम् अस्मिन् कर्मेदम् उत्साहाच् चानुमीयते 01179010c शक्तिर् अस्य महोत्साहा न ह्य् अशक्तः स्वयं व्रजेत् 01179011a न च तद् विद्यते किं चित् कर्म लोकेषु यद् भवेत् 01179011c ब्राह्मणानाम् असाध्यं च त्रिषु संस्थानचारिषु 01179012a अब्भक्षा वायुभक्षाश् च फलाहारा दृढव्रताः 01179012c दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा 01179013a ब्राह्मणो नावमन्तव्यः सद् वासद् वा समाचरन् 01179013c सुखं दुःखं महद् ध्रस्वं कर्म यत् समुपागतम् 01179014a एवं तेषां विलपतां विप्राणां विविधा गिरः 01179014c अर्जुनो धनुषो ऽभ्याशे तस्थौ गिरिर् इवाचलः 01179015a स तद् धनुः परिक्रम्य प्रदक्षिणम् अथाकरोत् 01179015c प्रणम्य शिरसा हृष्टो जगृहे च परंतपः 01179016a सज्यं च चक्रे निमिषान्तरेण; शरांश् च जग्राह दशार्धसंख्यान् 01179016c विव्याध लक्ष्यं निपपात तच् च; छिद्रेण भूमौ सहसातिविद्धम् 01179017a ततो ऽन्तरिक्षे च बभूव नादः; समाजमध्ये च महान् निनादः 01179017c पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः 01179018a चेलावेधांस् ततश् चक्रुर् हाहाकारांश् च सर्वशः 01179018c न्यपतंश् चात्र नभसः समन्तात् पुष्पवृष्टयः 01179019a शताङ्गानि च तूर्याणि वादकाश् चाप्य् अवादयन् 01179019c सूतमागधसंघाश् च अस्तुवंस् तत्र सुस्वनाः 01179020a तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः 01179020c सहसैन्यश् च पार्थस्य साहाय्यार्थम् इयेष सः 01179021a तस्मिंस् तु शब्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः 01179021c आवासम् एवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् 01179022a विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा; पार्थं च शक्रप्रतिमं निरीक्ष्य 01179022c आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतम् उत्स्मयन्ती 01179023a स ताम् उपादाय विजित्य रङ्गे; द्विजातिभिस् तैर् अभिपूज्यमानः 01179023c रङ्गान् निरक्रामद् अचिन्त्यकर्मा; पत्न्या तया चाप्य् अनुगम्यमानः 01180001 वैशंपायन उवाच 01180001a तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने 01180001c कोप आसीन् महीपानाम् आलोक्यान्योन्यम् अन्तिकात् 01180002a अस्मान् अयम् अतिक्रम्य तृणीकृत्य च संगतान् 01180002c दातुम् इच्छति विप्राय द्रौपदीं योषितां वराम् 01180003a निहन्मैनं दुरात्मानं यो ऽयम् अस्मान् न मन्यते 01180003c न ह्य् अर्हत्य् एष सत्कारं नापि वृद्धक्रमं गुणैः 01180004a हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् 01180004c अयं हि सर्वान् आहूय सत्कृत्य च नराधिपान् 01180004e गुणवद् भोजयित्वा च ततः पश्चाद् विनिन्दति 01180005a अस्मिन् राजसमावाये देवानाम् इव संनये 01180005c किम् अयं सदृशं कं चिन् नृपतिं नैव दृष्टवान् 01180006a न च विप्रेष्व् अधीकारो विद्यते वरणं प्रति 01180006c स्वयंवरः क्षत्रियाणाम् इतीयं प्रथिता श्रुतिः 01180007a अथ वा यदि कन्येयं नेह कं चिद् बुभूषति 01180007c अग्नाव् एनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः 01180008a ब्राह्मणो यदि वा बाल्याल् लोभाद् वा कृतवान् इदम् 01180008c विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथं चन 01180009a ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च 01180009c पुत्रपौत्रं च यच् चान्यद् अस्माकं विद्यते धनम् 01180010a अवमानभयाद् एतत् स्वधर्मस्य च रक्षणात् 01180010c स्वयंवराणां चान्येषां मा भूद् एवंविधा गतिः 01180011a इत्य् उक्त्वा राजशार्दूला हृष्टाः परिघबाहवः 01180011c द्रुपदं संजिघृक्षन्तः सायुधाः समुपाद्रवन् 01180012a तान् गृहीतशरावापान् क्रुद्धान् आपततो नृपान् 01180012c द्रुपदो वीक्ष्य संत्रासाद् ब्राह्मणाञ् शरणं गतः 01180013a वेगेनापततस् तांस् तु प्रभिन्नान् इव वारणान् 01180013c पाण्डुपुत्रौ महावीर्यौ प्रतीयतुर् अरिंदमौ 01180014a ततः समुत्पेतुर् उदायुधास् ते; महीक्षितो बद्धतलाङ्गुलित्राः 01180014c जिघांसमानाः कुरुराजपुत्राव्; अमर्षयन्तो ऽर्जुनभीमसेनौ 01180015a ततस् तु भीमो ऽद्भुतवीर्यकर्मा; महाबलो वज्रसमानवीर्यः 01180015c उत्पाट्य दोर्भ्यां द्रुमम् एकवीरो; निष्पत्रयाम् आस यथा गजेन्द्रः 01180016a तं वृक्षम् आदाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम् 01180016c तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथुदीर्घबाहुः 01180017a तत् प्रेक्ष्य कर्मातिमनुष्यबुद्धेर्; जिष्णोः सहभ्रातुर् अचिन्त्यकर्मा 01180017c दामोदरो भ्रातरम् उग्रवीर्यं; हलायुधं वाक्यम् इदं बभाषे 01180018a य एष मत्तर्षभतुल्यगामी; महद् धनुः कर्षति तालमात्रम् 01180018c एषो ऽर्जुनो नात्र विचार्यम् अस्ति; यद्य् अस्मि संकर्षण वासुदेवः 01180019a य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः 01180019c वृकोदरो नान्य इहैतद् अद्य; कर्तुं समर्थो भुवि मर्त्यधर्मा 01180020a यो ऽसौ पुरस्तात् कमलायताक्षस्; तनुर् महासिंहगतिर् विनीतः 01180020c गौरः प्रलम्बोज्ज्वलचारुघोणो; विनिःसृतः सो ऽच्युत धर्मराजः 01180021a यौ तौ कुमाराव् इव कार्त्तिकेयौ; द्वाव् अश्विनेयाव् इति मे प्रतर्कः 01180021c मुक्ता हि तस्माज् जतुवेश्मदाहान्; मया श्रुताः पाण्डुसुताः पृथा च 01180022a तम् अब्रवीन् निर्मलतोयदाभो; हलायुधो ऽनन्तरजं प्रतीतः 01180022c प्रीतो ऽस्मि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः 01181001 वैशंपायन उवाच 01181001a अजिनानि विधुन्वन्तः करकांश् च द्विजर्षभाः 01181001c ऊचुस् तं भीर् न कर्तव्या वयं योत्स्यामहे परान् 01181002a तान् एवं वदतो विप्रान् अर्जुनः प्रहसन्न् इव 01181002c उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः 01181003a अहम् एनान् अजिह्माग्रैः शतशो विकिरञ् शरैः 01181003c वारयिष्यामि संक्रुद्धान् मन्त्रैर् आशीविषान् इव 01181004a इति तद् धनुर् आदाय शुल्कावाप्तं महारथः 01181004c भ्रात्रा भीमेन सहितस् तस्थौ गिरिर् इवाचलः 01181005a ततः कर्णमुखान् क्रुद्धान् क्षत्रियांस् तान् रुषोत्थितान् 01181005c संपेततुर् अभीतौ तौ गजौ प्रतिगजान् इव 01181006a ऊचुश् च वाचः परुषास् ते राजानो जिघांसवः 01181006c आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः 01181007a ततो वैकर्तनः कर्णो जगामार्जुनम् ओजसा 01181007c युद्धार्थी वाशिताहेतोर् गजः प्रतिगजं यथा 01181008a भीमसेनं ययौ शल्यो मद्राणाम् ईश्वरो बली 01181008c दुर्योधनादयस् त्व् अन्ये ब्राह्मणैः सह संगताः 01181008e मृदुपूर्वम् अयत्नेन प्रत्ययुध्यंस् तदाहवे 01181009a ततो ऽर्जुनः प्रत्यविध्यद् आपतन्तं त्रिभिः शरैः 01181009c कर्णं वैकर्तनं धीमान् विकृष्य बलवद् धनुः 01181010a तेषां शराणां वेगेन शितानां तिग्मतेजसाम् 01181010c विमुह्यमानो राधेयो यत्नात् तम् अनुधावति 01181011a ताव् उभाव् अप्य् अनिर्देश्यौ लाघवाज् जयतां वरौ 01181011c अयुध्येतां सुसंरब्धाव् अन्योन्यविजयैषिणौ 01181012a कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे 01181012c इति शूरार्थवचनैर् आभाषेतां परस्परम् 01181013a ततो ऽर्जुनस्य भुजयोर् वीर्यम् अप्रतिमं भुवि 01181013c ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् 01181014a अर्जुनेन प्रयुक्तांस् तान् बाणान् वेगवतस् तदा 01181014c प्रतिहत्य ननादोच्चैः सैन्यास् तम् अभिपूजयन् 01181015 कर्ण उवाच 01181015a तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे 01181015c अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च 01181016a किं त्वं साक्षाद् धनुर्वेदो रामो वा विप्रसत्तम 01181016c अथ साक्षाद् धरिहयः साक्षाद् वा विष्णुर् अच्युतः 01181017a आत्मप्रच्छादनार्थं वै बाहुवीर्यम् उपाश्रितः 01181017c विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे 01181018a न हि माम् आहवे क्रुद्धम् अन्यः साक्षाच् छचीपतेः 01181018c पुमान् योधयितुं शक्तः पाण्डवाद् वा किरीटिनः 01181019 वैशंपायन उवाच 01181019a तम् एवंवादिनं तत्र फल्गुनः प्रत्यभाषत 01181019c नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् 01181019e ब्राह्मणो ऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः 01181020a ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात् 01181020c स्थितो ऽस्म्य् अद्य रणे जेतुं त्वां वीराविचलो भव 01181021a एवम् उक्तस् तु राधेयो युद्धात् कर्णो न्यवर्तत 01181021c ब्राह्मं तेजस् तदाजय्यं मन्यमानो महारथः 01181022a युद्धं तूपेयतुस् तत्र राजञ् शल्यवृकोदरौ 01181022c बलिनौ युगपन् मत्तौ स्पर्धया च बलेन च 01181023a अन्योन्यम् आह्वयन्तौ तौ मत्ताव् इव महागजौ 01181023c मुष्टिभिर् जानुभिश् चैव निघ्नन्ताव् इतरेतरम् 01181023e मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् 01181024a ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यम् आहवे 01181024c न्यवधीद् बलिनां श्रेष्ठो जहसुर् ब्राह्मणास् ततः 01181025a तत्राश्चर्यं भीमसेनश् चकार पुरुषर्षभः 01181025c यच् छल्यं पतितं भूमौ नाहनद् बलिनं बली 01181026a पातिते भीमसेनेन शल्ये कर्णे च शङ्किते 01181026c शङ्किताः सर्वराजानः परिवव्रुर् वृकोदरम् 01181027a ऊचुश् च सहितास् तत्र साध्व् इमे ब्राह्मणर्षभाः 01181027c विज्ञायन्तां क्वजन्मानः क्वनिवासास् तथैव च 01181028a को हि राधासुतं कर्णं शक्तो योधयितुं रणे 01181028c अन्यत्र रामाद् द्रोणाद् वा कृपाद् वापि शरद्वतः 01181029a कृष्णाद् वा देवकीपुत्रात् फल्गुनाद् वा परंतपात् 01181029c को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे 01181030a तथैव मद्रराजानं शल्यं बलवतां वरम् 01181030c बलदेवाद् ऋते वीरात् पाण्डवाद् वा वृकोदरात् 01181031a क्रियताम् अवहारो ऽस्माद् युद्धाद् ब्राह्मणसंयुतात् 01181031c अथैनान् उपलभ्येह पुनर् योत्स्यामहे वयम् 01181032a तत् कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः 01181032c निवारयाम् आस महीपतींस् तान्; धर्मेण लब्धेत्य् अनुनीय सर्वान् 01181033a त एवं संनिवृत्तास् तु युद्धाद् युद्धविशारदाः 01181033c यथावासं ययुः सर्वे विस्मिता राजसत्तमाः 01181034a वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर् वृता 01181034c इति ब्रुवन्तः प्रययुर् ये तत्रासन् समागताः 01181035a ब्राह्मणैस् तु प्रतिच्छन्नौ रौरवाजिनवासिभिः 01181035c कृच्छ्रेण जग्मतुस् तत्र भीमसेनधनंजयौ 01181036a विमुक्तौ जनसंबाधाच् छत्रुभिः परिविक्षतौ 01181036c कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः 01181037a तेषां माता बहुविधं विनाशं पर्यचिन्तयत् 01181037c अनागच्छत्सु पुत्रेषु भैक्षकाले ऽतिगच्छति 01181038a धार्तराष्ट्रैर् हता न स्युर् विज्ञाय कुरुपुंगवाः 01181038c मायान्वितैर् वा रक्षोभिः सुघोरैर् दृढवैरिभिः 01181039a विपरीतं मतं जातं व्यासस्यापि महात्मनः 01181039c इत्य् एवं चिन्तयाम् आस सुतस्नेहान्विता पृथा 01181040a महत्य् अथापराह्णे तु घनैः सूर्य इवावृतः 01181040c ब्राह्मणैः प्राविशत् तत्र जिष्णुर् ब्रह्मपुरस्कृतः 01182001 वैशंपायन उवाच 01182001a गत्वा तु तां भार्गवकर्मशालां; पार्थौ पृथां प्राप्य महानुभावौ 01182001c तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्य् अथावेदयतां नराग्र्यौ 01182002a कुटीगता सा त्व् अनवेक्ष्य पुत्रान्; उवाच भुङ्क्तेति समेत्य सर्वे 01182002c पश्चात् तु कुन्ती प्रसमीक्ष्य कन्यां; कष्टं मया भाषितम् इत्य् उवाच 01182003a साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रतीताम् 01182003c पाणौ गृहीत्वोपजगाम कुन्ती; युधिष्ठिरं वाक्यम् उवाच चेदम् 01182004a इयं हि कन्या द्रुपदस्य राज्ञस्; तवानुजाभ्यां मयि संनिसृष्टा 01182004c यथोचितं पुत्र मयापि चोक्तं; समेत्य भुङ्क्तेति नृप प्रमादात् 01182005a कथं मया नानृतम् उक्तम् अद्य; भवेत् कुरूणाम् ऋषभ ब्रवीहि 01182005c पाञ्चालराजस्य सुताम् अधर्मो; न चोपवर्तेत नभूतपूर्वः 01182006a मुहूर्तमात्रं त्व् अनुचिन्त्य राजा; युधिष्ठिरो मातरम् उत्तमौजाः 01182006c कुन्तीं समाश्वास्य कुरुप्रवीरो; धनंजयं वाक्यम् इदं बभाषे 01182007a त्वया जिता पाण्डव याज्ञसेनी; त्वया च तोषिष्यति राजपुत्री 01182007c प्रज्वाल्यतां हूयतां चापि वह्निर्; गृहाण पाणिं विधिवत् त्वम् अस्याः 01182008 अर्जुन उवाच 01182008a मा मां नरेन्द्र त्वम् अधर्मभाजं; कृथा न धर्मो ह्य् अयम् ईप्सितो ऽन्यैः 01182008c भवान् निवेश्यः प्रथमं ततो ऽयं; भीमो महाबाहुर् अचिन्त्यकर्मा 01182009a अहं ततो नकुलो ऽनन्तरं मे; माद्रीसुतः सहदेवो जघन्यः 01182009c वृकोदरो ऽहं च यमौ च राजन्न्; इयं च कन्या भवतः स्म सर्वे 01182010a एवंगते यत् करणीयम् अत्र; धर्म्यं यशस्यं कुरु तत् प्रचिन्त्य 01182010c पाञ्चालराजस्य च यत् प्रियं स्यात्; तद् ब्रूहि सर्वे स्म वशे स्थितास् ते 01182011 वैशंपायन उवाच 01182011a ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम् 01182011c संप्रेक्ष्यान्योन्यम् आसीना हृदयैस् ताम् अधारयन् 01182012a तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाम् अमितौजसाम् 01182012c संप्रमथ्येन्द्रियग्रामं प्रादुरासीन् मनोभवः 01182013a काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम् 01182013c बभूवाधिकम् अन्याभ्यः सर्वभूतमनोहरम् 01182014a तेषाम् आकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः 01182014c द्वैपायनवचः कृत्स्नं संस्मरन् वै नरर्षभ 01182015a अब्रवीत् स हि तान् bhrAtqn मिथोभेदभयान् नृपः 01182015c सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा 01183001 वैशंपायन उवाच 01183001a भ्रातुर् वचस् तत् प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस् तनयास् तदानीम् 01183001c तम् एवार्थं ध्यायमाना मनोभिर्; आसां चक्रुर् अथ तत्रामितौजाः 01183002a वृष्णिप्रवीरस् तु कुरुप्रवीरान्; आशङ्कमानः सहरौहिणेयः 01183002c जगाम तां भार्गवकर्मशालां; यत्रासते ते पुरुषप्रवीराः 01183003a तत्रोपविष्टं पृथुदीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः 01183003c अजातशत्रुं परिवार्य तांश् च; उपोपविष्टाञ् ज्वलनप्रकाशान् 01183004a ततो ऽब्रवीद् वासुदेवो ऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्ठम् 01183004c कृष्णो ऽहम् अस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः 01183005a तथैव तस्याप्य् अनु रौहिणेयस्; तौ चापि हृष्टाः कुरवो ऽभ्यनन्दन् 01183005c पितृष्वसुश् चापि यदुप्रवीराव्; अगृह्णतां भारतमुख्य पादौ 01183006a अजातशत्रुश् च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य 01183006c कथं वयं वासुदेव त्वयेह; गूढा वसन्तो विदिताः स्म सर्वे 01183007a तम् अब्रवीद् वासुदेवः प्रहस्य; गूढो ऽप्य् अग्निर् ज्ञायत एव राजन् 01183007c तं विक्रमं पाण्डवेयानतीत्य; को ऽन्यः कर्ता विद्यते मानुषेषु 01183008a दिष्ट्या तस्मात् पावकात् संप्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः 01183008c दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामो ऽभविष्यत् 01183009a भद्रं वो ऽस्तु निहितं यद् गुहायां; विवर्धध्वं ज्वलन इवेध्यमानः 01183009c मा वो विद्युः पार्थिवाः के चनेह; यास्यावहे शिबिरायैव तावत् 01183009e सो ऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्रायाच् छीघ्रं बलदेवेन सार्धम् 01184001 वैशंपायन उवाच 01184001a धृष्टद्युम्नस् तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ 01184001c अन्वगच्छत् तदा यान्तौ भार्गवस्य निवेशनम् 01184002a सो ऽज्ञायमानः पुरुषान् अवधाय समन्ततः 01184002c स्वयम् आरान् निविष्टो ऽभूद् भार्गवस्य निवेशने 01184003a साये ऽथ भीमस् तु रिपुप्रमाथी; जिष्णुर् यमौ चापि महानुभावौ 01184003c भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुर् अदीनसत्त्वाः 01184004a ततस् तु कुन्ती द्रुपदात्मजां ताम्; उवाच काले वचनं वदान्या 01184004c अतो ऽग्रम् आदाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम् 01184005a ये चान्नम् इच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितो मनुष्याः 01184005c ततश् च शेषं प्रविभज्य शीघ्रम्; अर्धं चतुर्णां मम चात्मनश् च 01184006a अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभतुल्यरूपः 01184006c श्यामो युवा संहननोपपन्न; एषो हि वीरो बहुभुक् सदैव 01184007a सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्व् अविशङ्कमाना 01184007c यथावद् उक्तं प्रचकार साध्वी; ते चापि सर्वे ऽभ्यवजह्रुर् अन्नम् 01184008a कुशैस् तु भूमौ शयनं चकार; माद्रीसुतः सहदेवस् तरस्वी 01184008c यथात्मीयान्य् अजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर् धरण्याम् 01184009a अगस्त्यशास्ताम् अभितो दिशं तु; शिरांसि तेषां कुरुसत्तमानाम् 01184009c कुन्ती पुरस्तात् तु बभूव तेषां; कृष्णा तिरश् चैव बभूव पत्तः 01184010a अशेत भूमौ सह पाण्डुपुत्रैः; पादोपधानेव कृता कुशेषु 01184010c न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुंगवांस् तान् 01184011a ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः 01184011c अस्त्राणि दिव्यानि रथांश् च नागान्; खड्गान् गदाश् चापि परश्वधांश् च 01184012a तेषां कथास् ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस् तदानीम् 01184012c शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर् मनुष्याः 01184013a धृष्टद्युम्नो राजपुत्रस् तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ 01184013c सर्वं राज्ञे द्रुपदायाखिलेन; निवेदयिष्यंस् त्वरितो जगाम 01184014a पाञ्चालराजस् तु विषण्णरूपस्; तान् पाण्डवान् अप्रतिविन्दमानः 01184014c धृष्टद्युम्नं पर्यपृच्छन् महात्मा; क्व सा गता केन नीता च कृष्णा 01184015a कच्चिन् न शूद्रेण न हीनजेन; वैश्येन वा करदेनोपपन्ना 01184015c कच्चित् पदं मूर्ध्नि न मे निदिग्धं; कच्चिन् माला पतिता न श्मशाने 01184016a कच्चित् सवर्णप्रवरो मनुष्य; उद्रिक्तवर्णो ऽप्य् उत वेह कच्चित् 01184016c कच्चिन् न वामो मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतो ऽद्य पुत्र 01184017a कच्चिच् च यक्ष्ये परमप्रतीतः; संयुज्य पार्थेन नरर्षभेण 01184017c ब्रवीहि तत्त्वेन महानुभावः; को ऽसौ विजेता दुहितुर् ममाद्य 01184018a विचित्रवीर्यस्य तु कच्चिद् अद्य; कुरुप्रवीरस्य धरन्ति पुत्राः 01184018c कच्चित् तु पार्थेन यवीयसाद्य; धनुर् गृहीतं निहतं च लक्ष्यम् 01185001 वैशंपायन उवाच 01185001a ततस् तथोक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः 01185001c धृष्टद्युम्नः सोमकानां प्रबर्हो; वृत्तं यथा येन हृता च कृष्णा 01185002a यो ऽसौ युवा स्वायतलोहिताक्षः; कृष्णाजिनी देवसमानरूपः 01185002c यः कार्मुकाग्र्यं कृतवान् अधिज्यं; लक्ष्यं च तत् पातितवान् पृथिव्याम् 01185003a असज्जमानश् च गतस् तरस्वी; वृतो द्विजाग्र्यैर् अभिपूज्यमानः 01185003c चक्राम वज्रीव दितेः सुतेषु; सर्वैश् च देवैर् ऋषिभिश् च जुष्टः 01185004a कृष्णा च गृह्याजिनम् अन्वयात् तं; नागं यथा नागवधूः प्रहृष्टा 01185004c अमृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तं तत्र समापतत्सु 01185005a ततो ऽपरः पार्थिवराजमध्ये; प्रवृद्धम् आरुज्य महीप्ररोहम् 01185005c प्रकालयन्न् एव स पार्थिवौघान्; क्रुद्धो ऽन्तकः प्राणभृतो यथैव 01185006a तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णाम् उपादाय गतौ नराग्र्यौ 01185006c विभ्राजमानाव् इव चन्द्रसूर्यौ; बाह्यां पुराद् भार्गवकर्मशालाम् 01185007a तत्रोपविष्टार्चिर् इवानलस्य; तेषां जनित्रीति मम प्रतर्कः 01185007c तथाविधैर् एव नरप्रवीरैर्; उपोपविष्टैस् त्रिभिर् अग्निकल्पैः 01185008a तस्यास् ततस् ताव् अभिवाद्य पादाव्; उक्त्वा च कृष्णाम् अभिवादयेति 01185008c स्थितौ च तत्रैव निवेद्य कृष्णां; भैक्षप्रचाराय गता नराग्र्याः 01185009a तेषां तु भैक्षं प्रतिगृह्य कृष्णा; कृत्वा बलिं ब्राह्मणसाच् च कृत्वा 01185009c तां चैव वृद्धां परिविष्य तांश् च; नरप्रवीरान् स्वयम् अप्य् अभुङ्क्त 01185010a सुप्तास् तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणोपधानम् 01185010c आसीत् पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणोपपन्नम् 01185011a ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः 01185011c न वैश्यशूद्रौपयिकीः कथास् ता; न च द्विजातेः कथयन्ति वीराः 01185012a निःसंशयं क्षत्रियपुंगवास् ते; यथा हि युद्धं कथयन्ति राजन् 01185012c आशा हि नो व्यक्तम् इयं समृद्धा; मुक्तान् हि पार्थाञ् शृणुमो ऽग्निदाहात् 01185013a यथा हि लक्ष्यं निहतं धनुश् च; सज्यं कृतं तेन तथा प्रसह्य 01185013c यथा च भाषन्ति परस्परं ते; छन्ना ध्रुवं ते प्रचरन्ति पार्थाः 01185014a ततः स राजा द्रुपदः प्रहृष्टः; पुरोहितं प्रेषयां तत्र चक्रे 01185014c विद्याम युष्मान् इति भाषमाणो; महात्मनः पाण्डुसुताः स्थ कच्चित् 01185015a गृहीतवाक्यो नृपतेः पुरोधा; गत्वा प्रशंसाम् अभिधाय तेषाम् 01185015c वाक्यं यथावन् नृपतेः समग्रम्; उवाच तान् स क्रमवित् क्रमेण 01185016a विज्ञातुम् इच्छत्य् अवनीश्वरो वः; पाञ्चालराजो द्रुपदो वरार्हाः 01185016c लक्ष्यस्य वेद्धारम् इमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः 01185017a तद् आचड्ढ्वं ज्ञातिकुलानुपूर्वीं; पदं शिरःसु द्विषतां कुरुध्वम् 01185017c प्रह्लादयध्वं हृदयं ममेदं; पाञ्चालराजस्य सहानुगस्य 01185018a पाण्डुर् हि राजा द्रुपदस्य राज्ञः; प्रियः सखा चात्मसमो बभूव 01185018c तस्यैष कामो दुहिता ममेयं; स्नुषा यदि स्याद् इति कौरवस्य 01185019a अयं च कामो द्रुपदस्य राज्ञो; हृदि स्थितो नित्यम् अनिन्दिताङ्गाः 01185019c यद् अर्जुनो वै पृथुदीर्घबाहुर्; धर्मेण विन्देत सुतां ममेति 01185020a तथोक्तवाक्यं तु पुरोहितं तं; स्थितं विनीतं समुदीक्ष्य राजा 01185020c समीपस्थं भीमम् इदं शशास; प्रदीयतां पाद्यम् अर्घ्यं तथास्मै 01185021a मान्यः पुरोधा द्रुपदस्य राज्ञस्; तस्मै प्रयोज्याभ्यधिकैव पूजा 01185021c भीमस् तथा तत् कृतवान् नरेन्द्र; तां चैव पूजां प्रतिसंगृहीत्वा 01185022a सुखोपविष्टं तु पुरोहितं तं; युधिष्ठिरो ब्राह्मणम् इत्य् उवाच 01185022c पाञ्चालराजेन सुता निसृष्टा; स्वधर्मदृष्टेन यथानुकामम् 01185023a प्रदिष्टशुल्का द्रुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता 01185023c न तत्र वर्णेषु कृता विवक्षा; न जीवशिल्पे न कुले न गोत्रे 01185024a कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा 01185024c सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिवसंघमध्ये 01185025a नैवंगते सौमकिर् अद्य राजा; संतापम् अर्हत्य् असुखाय कर्तुम् 01185025c कामश् च यो ऽसौ द्रुपदस्य राज्ञः; स चापि संपत्स्यति पार्थिवस्य 01185026a अप्राप्यरूपां हि नरेन्द्रकन्याम्; इमाम् अहं ब्राह्मण साधु मन्ये 01185026c न तद् धनुर् मन्दबलेन शक्यं; मौर्व्या समायोजयितुं तथा हि 01185026e न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम् 01185027a तस्मान् न तापं दुहितुर् निमित्तं; पाञ्चालराजो ऽर्हति कर्तुम् अद्य 01185027c न चापि तत् पातनम् अन्यथेह; कर्तुं विषह्यं भुवि मानवेन 01185028a एवं ब्रुवत्य् एव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतो ऽन्यः 01185028c तत्राजगामाशु नरो द्वितीयो; निवेदयिष्यन्न् इह सिद्धम् अन्नम् 01186001 दूत उवाच 01186001a जन्यार्थम् अन्नं द्रुपदेन राज्ञा; विवाहहेतोर् उपसंस्कृतं च 01186001c तद् आप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम् 01186002a इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः 01186002c एतान् समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत् 01186003 वैशंपायन उवाच 01186003a ततः प्रयाताः कुरुपुंगवास् ते; पुरोहितं तं प्रथमं प्रयाप्य 01186003c आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते 01186004a श्रुत्वा तु वाक्यानि पुरोहितस्य; यान्य् उक्तवान् भारत धर्मराजः 01186004c जिज्ञासयैवाथ कुरूत्तमानां; द्रव्याण्य् अनेकान्य् उपसंजहार 01186005a फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि 01186005c गाश् चैव राजन्न् अथ चैव रज्जूर्; द्रव्याणि चान्यानि कृषीनिमित्तम् 01186006a अन्येषु शिल्पेषु च यान्य् अपि स्युः; सर्वाणि क्ळ्प्तान्य् अखिलेन तत्र 01186006c क्रीडानिमित्तानि च यानि तानि; सर्वाणि तत्रोपजहार राजा 01186007a रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तो ऽश्वरथाश् च चित्राः 01186007c धनूंषि चाग्र्याणि शराश् च मुख्याः; शक्त्यृष्टयः काञ्चनभूषिताश् च 01186008a प्रासा भुशुण्ड्यश् च परश्वधाश् च; सांग्रामिकं चैव तथैव सर्वम् 01186008c शय्यासनान्य् उत्तमसंस्कृतानि; तथैव चासन् विविधानि तत्र 01186009a कुन्ती तु कृष्णां परिगृह्य साध्वीम्; अन्तःपुरं द्रुपदस्याविवेष 01186009c स्त्रियश् च तां कौरवराजपत्नीं; प्रत्यर्चयां चक्रुर् अदीनसत्त्वाः 01186010a तान् सिंहविक्रान्तगतीन् अवेक्ष्य; महर्षभाक्षान् अजिनोत्तरीयान् 01186010c गूढोत्तरांसान् bhujagendrabhoga;pralambabAhUn पुरुषप्रवीरान् 01186011a राजा च राज्ञः सचिवाश् च सर्वे; पुत्राश् च राज्ञः सुहृदस् तथैव 01186011c प्रेष्याश् च सर्वे निखिलेन राजन्; हर्षं समापेतुर् अतीव तत्र 01186012a ते तत्र वीराः परमासनेषु; सपादपीठेष्व् अविशङ्कमानाः 01186012c यथानुपूर्व्या विविशुर् नराग्र्यास्; तदा महार्हेषु न विस्मयन्तः 01186013a उच्चावचं पार्थिवभोजनीयं; पात्रीषु जाम्बूनदराजतीषु 01186013c दासाश् च दास्यश् च सुमृष्टवेषाः; भोजापकाश् चाप्य् उपजह्रुर् अन्नम् 01186014a ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं प्रतीताः 01186014c उत्क्रम्य सर्वाणि वसूनि तत्र; सांग्रामिकान्य् आविविशुर् नृवीराः 01186015a तल् लक्षयित्वा द्रुपदस्य पुत्रो; राजा च सर्वैः सह मन्त्रिमुख्यैः 01186015c समर्चयाम् आसुर् उपेत्य हृष्टाः; कुन्तीसुतान् पार्थिवपुत्रपौत्रान् 01187001 वैशंपायन उवाच 01187001a तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् 01187001c परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः 01187002a पर्यपृच्छद् अदीनात्मा कुन्तीपुत्रं सुवर्चसम् 01187002c कथं जानीम भवतः क्षत्रियान् ब्राह्मणान् उत 01187003a वैश्यान् वा गुणसंपन्नान् उत वा शूद्रयोनिजान् 01187003c मायाम् आस्थाय वा सिद्धांश् चरतः सर्वतोदिशम् 01187004a कृष्णाहेतोर् अनुप्राप्तान् दिवः संदर्शनार्थिनः 01187004c ब्रवीतु नो भवान् सत्यं संदेहो ह्य् अत्र नो महान् 01187005a अपि नः संशयस्यान्ते मनस्तुष्टिर् इहाविशेत् 01187005c अपि नो भागधेयानि शुभानि स्युः परंतप 01187006a कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते 01187006c इष्टापूर्तेन च तथा वक्तव्यम् अनृतं न तु 01187007a श्रुत्वा ह्य् अमरसंकाश तव वाक्यम् अरिंदम 01187007c ध्रुवं विवाहकरणम् आस्थास्यामि विधानतः 01187008 युधिष्ठिर उवाच 01187008a मा राजन् विमना भूस् त्वं पाञ्चाल्य प्रीतिर् अस्तु ते 01187008c ईप्सितस् ते ध्रुवः कामः संवृत्तो ऽयम् असंशयम् 01187009a वयं हि क्षत्रिया राजन् पाण्डोः पुत्रा महात्मनः 01187009c ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाव् इमौ 01187009e याभ्यां तव सुता राजन् निर्जिता राजसंसदि 01187010a यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता 01187010c व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ 01187010e पद्मिनीव सुतेयं ते ह्रदाद् अन्यं ह्रदं गता 01187011a इति तथ्यं महाराज सर्वम् एतद् ब्रवीमि ते 01187011c भवान् हि गुरुर् अस्माकं परमं च परायणम् 01187012 वैशंपायन उवाच 01187012a ततः स द्रुपदो राजा हर्षव्याकुललोचनः 01187012c प्रतिवक्तुं तदा युक्तं नाशकत् तं युधिष्ठिरम् 01187013a यत्नेन तु स तं हर्षं संनिगृह्य परंतपः 01187013c अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् 01187014a पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा 01187014c स तस्मै सर्वम् आचख्याव् आनुपूर्व्येण पाण्डवः 01187015a तच् छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् 01187015c विगर्हयाम् आस तदा धृतराष्ट्रं जनेश्वरम् 01187016a आश्वासयाम् आस च तं कुन्तीपुत्रं युधिष्ठिरम् 01187016c प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः 01187017a ततः कुन्ती च कृष्णा च भीमसेनार्जुनाव् अपि 01187017c यमौ च राज्ञा संदिष्टौ विविशुर् भवनं महत् 01187018a तत्र ते न्यवसन् राजन् यज्ञसेनेन पूजिताः 01187018c प्रत्याश्वस्तांस् ततो राजा सह पुत्रैर् उवाच तान् 01187019a गृह्णातु विधिवत् पाणिम् अद्यैव कुरुनन्दनः 01187019c पुण्ये ऽहनि महाबाहुर् अर्जुनः कुरुतां क्षणम् 01187020a ततस् तम् अब्रवीद् राजा धर्मपुत्रो युधिष्ठिरः 01187020c ममापि दारसंबन्धः कार्यस् तावद् विशां पते 01187021 द्रुपद उवाच 01187021a भवान् वा विधिवत् पाणिं गृह्णातु दुहितुर् मम 01187021c यस्य वा मन्यसे वीर तस्य कृष्णाम् उपादिश 01187022 युधिष्ठिर उवाच 01187022a सर्वेषां द्रौपदी राजन् महिषी नो भविष्यति 01187022c एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते 01187023a अहं चाप्य् अनिविष्टो वै भीमसेनश् च पाण्डवः 01187023c पार्थेन विजिता चैषा रत्नभूता च ते सुता 01187024a एष नः समयो राजन् रत्नस्य सहभोजनम् 01187024c न च तं हातुम् इच्छामः समयं राजसत्तम 01187025a सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति 01187025c आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् 01187026 द्रुपद उवाच 01187026a एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन 01187026c नैकस्या बहवः पुंसो विधीयन्ते कदा चन 01187027a लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः 01187027c कर्तुम् अर्हसि कौन्तेय कस्मात् ते बुद्धिर् ईदृशी 01187028 युधिष्ठिर उवाच 01187028a सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् 01187028c पूर्वेषाम् आनुपूर्व्येण यातं वर्त्मानुयामहे 01187029a न मे वाग् अनृतं प्राह नाधर्मे धीयते मतिः 01187029c एवं चैव वदत्य् अम्बा मम चैव मनोगतम् 01187030a एष धर्मो ध्रुवो राजंश् चरैनम् अविचारयन् 01187030c मा च ते ऽत्र विशङ्का भूत् कथं चिद् अपि पार्थिव 01187031 द्रुपद उवाच 01187031a त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश् च मे सुतः 01187031c कथयन्त्व् इतिकर्तव्यं श्वः काले करवामहे 01187032 वैशंपायन उवाच 01187032a ते समेत्य ततः सर्वे कथयन्ति स्म भारत 01187032c अथ द्वैपायनो राजन्न् अभ्यागच्छद् यदृच्छया 01188001 वैशंपायन उवाच 01188001a ततस् ते पाण्डवाः सर्वे पाञ्चाल्यश् च महायशाः 01188001c प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् 01188002a प्रतिनन्द्य स तान् सर्वान् पृष्ट्वा कुशलम् अन्ततः 01188002c आसने काञ्चने शुभ्रे निषसाद महामनाः 01188003a अनुज्ञातास् तु ते सर्वे कृष्णेनामिततेजसा 01188003c आसनेषु महार्हेषु निषेदुर् द्विपदां वराः 01188004a ततो मुहूर्तान् मधुरां वाणीम् उच्चार्य पार्षतः 01188004c पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः 01188005a कथम् एका बहूनां स्यान् न च स्याद् धर्मसंकरः 01188005c एतन् नो भगवान् सर्वं प्रब्रवीतु यथातथम् 01188006 व्यास उवाच 01188006a अस्मिन् धर्मे विप्रलम्भे लोकवेदविरोधके 01188006c यस्य यस्य मतं यद् यच् छ्रोतुम् इच्छामि तस्य तत् 01188007 द्रुपद उवाच 01188007a अधर्मो ऽयं मम मतो विरुद्धो लोकवेदयोः 01188007c न ह्य् एका विद्यते पत्नी बहूनां द्विजसत्तम 01188008a न चाप्य् आचरितः पूर्वैर् अयं धर्मो महात्मभिः 01188008c न च धर्मो ऽप्य् अनेकस्थश् चरितव्यः सनातनः 01188009a अतो नाहं करोम्य् एवं व्यवसायं क्रियां प्रति 01188009c धर्मसंदेहसंदिग्धं प्रतिभाति हि माम् इदम् 01188010 धृष्टद्युम्न उवाच 01188010a यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ 01188010c ब्रह्मन् समभिवर्तेत सद्वृत्तः संस् तपोधन 01188011a न तु धर्मस्य सूक्ष्मत्वाद् गतिं विद्मः कथं चन 01188011c अधर्मो धर्म इति वा व्यवसायो न शक्यते 01188012a कर्तुम् अस्मद्विधैर् ब्रह्मंस् ततो न व्यवसाम्य् अहम् 01188012c पञ्चानां महिषी कृष्णा भवत्व् इति कथं चन 01188013 युधिष्ठिर उवाच 01188013a न मे वाग् अनृतं प्राह नाधर्मे धीयते मतिः 01188013c वर्तते हि मनो मे ऽत्र नैषो ऽधर्मः कथं चन 01188014a श्रूयते हि पुराणे ऽपि जटिला नाम गौतमी 01188014c ऋषीन् अध्यासितवती सप्त धर्मभृतां वर 01188015a गुरोश् च वचनं प्राहुर् धर्मं धर्मज्ञसत्तम 01188015c गुरूणां चैव सर्वेषां जनित्री परमो गुरुः 01188016a सा चाप्य् उक्तवती वाचं भैक्षवद् भुज्यताम् इति 01188016c तस्माद् एतद् अहं मन्ये धर्मं द्विजवरोत्तम 01188017 कुन्त्य् उवाच 01188017a एवम् एतद् यथाहायं धर्मचारी युधिष्ठिरः 01188017c अनृतान् मे भयं तीव्रं मुच्येयम् अनृतात् कथम् 01188018 व्यास उवाच 01188018a अनृतान् मोक्ष्यसे भद्रे धर्मश् चैष सनातनः 01188018c न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् 01188019a यथायं विहितो धर्मो यतश् चायं सनातनः 01188019c यथा च प्राह कौन्तेयस् तथा धर्मो न संशयः 01188020 वैशंपायन उवाच 01188020a तत उत्थाय भगवान् व्यासो द्वैपायनः प्रभुः 01188020c करे गृहीत्वा राजानं राजवेश्म समाविशत् 01188021a पाण्डवाश् चापि कुन्ती च धृष्टद्युम्नश् च पार्षतः 01188021c विचेतसस् ते तत्रैव प्रतीक्षन्ते स्म ताव् उभौ 01188022a ततो द्वैपायनस् तस्मै नरेन्द्राय महात्मने 01188022c आचख्यौ तद् यथा धर्मो बहूनाम् एकपत्निता 01189001 व्यास उवाच 01189001a पुरा वै नैमिषारण्ये देवाः सत्रम् उपासते 01189001c तत्र वैवस्वतो राजञ् शामित्रम् अकरोत् तदा 01189002a ततो यमो दीक्षितस् तत्र राजन्; नामारयत् किं चिद् अपि प्रजाभ्यः 01189002c ततः प्रजास् ता बहुला बभूवुः; कालातिपातान् मरणात् प्रहीणाः 01189003a ततस् तु शक्रो वरुणः कुबेरः; साध्या रुद्रा वसवश् चाश्विनौ च 01189003c प्रणेतारं भुवनस्य प्रजापतिं; समाजग्मुस् तत्र देवास् तथान्ये 01189004a ततो ऽब्रुव&l लोकगुरुं समेता; भयं नस् तीव्रं मानुषाणां विवृद्ध्या 01189004c तस्माद् भयाद् उद्विजन्तः सुखेप्सवः; प्रयाम सर्वे शरणं भवन्तम् 01189005 ब्रह्मोवाच 01189005a किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः 01189005c मा वो मर्त्यसकाशाद् वै भयं भवतु कर्हि चित् 01189006 देवा ऊचुः 01189006a मर्त्या ह्य् अमर्त्याः संवृत्ता न विशेषो ऽस्ति कश् चन 01189006c अविशेषाद् उद्विजन्तो विशेषार्थम् इहागताः 01189007 ब्रह्मोवाच 01189007a वैवस्वतो व्यापृतः सत्रहेतोस्; तेन त्व् इमे न म्रियन्ते मनुष्याः 01189007c तस्मिन्न् एकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्तकालः 01189008a वैवस्वतस्यापि तनुर् विभूता; वीर्येण युष्माकम् उत प्रयुक्ता 01189008c सैषाम् अन्तो भविता ह्य् अन्तकाले; तनुर् हि वीर्यं भविता नरेषु 01189009 व्यास उवाच 01189009a ततस् तु ते पूर्वजदेववाक्यं; श्रुत्वा देवा यत्र देवा यजन्ते 01189009c समासीनास् ते समेता महाबला; भागीरथ्यां ददृशुः पुण्डरीकम् 01189010a दृष्ट्वा च तद् विस्मितास् ते बभूवुस्; तेषाम् इन्द्रस् तत्र शूरो जगाम 01189010c सो ऽपश्यद् योषाम् अथ पावकप्रभां; यत्र गङ्गा सततं संप्रसूता 01189011a सा तत्र योषा रुदती जलार्थिनी; गङ्गां देवीं व्यवगाह्यावतिष्ठत् 01189011c तस्याश्रुबिन्दुः पतितो जले वै; तत् पद्मम् आसीद् अथ तत्र काञ्चनम् 01189012a तद् अद्भुतं प्रेक्ष्य वज्री तदानीम्; अपृच्छत् तां योषितम् अन्तिकाद् वै 01189012c का त्वं कथं रोदिषि कस्य हेतोर्; वाक्यं तथ्यं कामयेह ब्रवीहि 01189013 stry उवाच 01189013a त्वं वेत्स्यसे माम् इह यास्मि शक्र; यदर्थं चाहं रोदिमि मन्दभाग्या 01189013c आगच्छ राजन् पुरतो ऽहं गमिष्ये; द्रष्टासि तद् रोदिमि यत्कृते ऽहम् 01189014 व्यास उवाच 01189014a तां गच्छन्तीम् अन्वगच्छत् तदानीं; सो ऽपश्यद् आरात् तरुणं दर्शनीयम् 01189014c सिंहासनस्थं युवतीसहायं; क्रीडन्तम् अक्षैर् गिरिराजमूर्ध्नि 01189015a तम् अब्रवीद् देवराजो ममेदं; त्वं विद्धि विश्वं भुवनं वशे स्थितम् 01189015c ईशो ऽहम् अस्मीति समन्युर् अब्रवीद्; दृष्ट्वा तम् अक्षैः सुभृशं प्रमत्तम् 01189016a क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो; जहास शक्रं च शनैर् उदैक्षत 01189016c संस्तम्भितो ऽभूद् अथ देवराजस्; तेनेक्षितः स्थाणुर् इवावतस्थे 01189017a यदा तु पर्याप्तम् इहास्य क्रीडया; तदा देवीं रुदतीं ताम् उवाच 01189017c आनीयताम् एष यतो ऽहम् आरान्; मैनं दर्पः पुनर् अप्य् आविशेत 01189018a ततः शक्रः स्पृष्टमात्रस् तया तु; स्रस्तैर् अङ्गैः पतितो ऽभूद् धरण्याम् 01189018c तम् अब्रवीद् भगवान् उग्रतेजा; मैवं पुनः शक्र कृथाः कथं चित् 01189019a विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम् 01189019c विवृत्य चैवाविश मध्यम् अस्य; यत्रासते त्वद्विधाः सूर्यभासः 01189020a स तद् विवृत्य शिखरं महागिरेस्; तुल्यद्युतींश् चतुरो ऽन्यान् ददर्श 01189020c स तान् अभिप्रेक्ष्य बभूव दुःखितः; कच्चिन् नाहं भविता वै यथेमे 01189021a ततो देवो गिरिशो वज्रपाणिं; विवृत्य नेत्रे कुपितो ऽभ्युवाच 01189021c दरीम् एतां प्रविश त्वं शतक्रतो; यन् मां बाल्याद् अवमंस्थाः पुरस्तात् 01189022a उक्तस् त्व् एवं विभुना देवराजः; प्रवेपमानो भृशम् एवाभिषङ्गात् 01189022c स्रस्तैर् अङ्गैर् अनिलेनेव नुन्नम्; अश्वत्थपत्रं गिरिराजमूर्ध्नि 01189023a स प्राञ्जलिर् विनतेनाननेन; प्रवेपमानः सहसैवम् उक्तः 01189023c उवाच चेदं बहुरूपम् उग्रं; द्रष्टा शेषस्य भगवंस् त्वं भवाद्य 01189024a तम् अब्रवीद् उग्रधन्वा प्रहस्य; नैवंशीलाः शेषम् इहाप्नुवन्ति 01189024c एते ऽप्य् एवं भवितारः पुरस्तात्; तस्माद् एतां दरिम् आविश्य शेध्वम् 01189025a शेषो ऽप्य् एवं भविता वो न संशयो; योनिं सर्वे मानुषीम् आविशध्वम् 01189025c तत्र यूयं कर्म कृत्वाविषह्यं; बहून् अन्यान् निधनं प्रापयित्वा 01189026a आगन्तारः पुनर् एवेन्द्रलोकं; स्वकर्मणा पूर्वजितं महार्हम् 01189026c सर्वं मया भाषितम् एतद् एवं; कर्तव्यम् अन्यद् विविधार्थवच् च 01189027 पूर्वेन्द्रा ऊचुः 01189027a गमिष्यामो मानुषं देवलोकाद्; दुराधरो विहितो यत्र मोक्षः 01189027c देवास् त्व् अस्मान् आदधीरञ् जनन्यां; धर्मो वायुर् मघवान् अश्विनौ च 01189028 व्यास उवाच 01189028a एतच् छ्रुत्वा वज्रपाणिर् वचस् तु; देवश्रेष्ठं पुनर् एवेदम् आह 01189028c वीर्येणाहं पुरुषं कार्यहेतोर्; दद्याम् एषां पञ्चमं मत्प्रसूतम् 01189029a तेषां कामं भगवान् उग्रधन्वा; प्रादाद् इष्टं सन्निसर्गाद् यथोक्तम् 01189029c तां चाप्य् एषां योषितं लोककान्तां; श्रियं भार्यां व्यदधान् मानुषेषु 01189030a तैर् एव सार्धं तु ततः स देवो; जगाम नारायणम् अप्रमेयम् 01189030c स चापि तद् व्यदधात् सर्वम् एव; ततः सर्वे संबभूवुर् धरण्याम् 01189031a स चापि केशौ हरिर् उद्बबर्ह; शुक्लम् एकम् अपरं चापि कृष्णम् 01189031c तौ चापि केशौ विशतां यदूनां; कुले स्त्रियौ रोहिणीं देवकीं च 01189031e तयोर् एको बलदेवो बभूव; कृष्णो द्वितीयः केशवः संबभूव 01189032a ये ते पूर्वं शक्ररूपा निरुद्धास्; तस्यां दर्यां पर्वतस्योत्तरस्य 01189032c इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची 01189033a एवम् एते पाण्डवाः संबभूवुर्; ये ते राजन् पूर्वम् इन्द्रा बभूवुः 01189033c लक्ष्मीश् चैषां पूर्वम् एवोपदिष्टा; भार्या यैषा द्रौपदी दिव्यरूपा 01189034a कथं हि स्त्री कर्मणो ऽन्ते महीतलात्; समुत्तिष्ठेद् अन्यतो दैवयोगात् 01189034c यस्या रूपं सोमसूर्यप्रकाशं; गन्धश् चाग्र्यः क्रोशमात्रात् प्रवाति 01189035a इदं चान्यत् प्रीतिपूर्वं नरेन्द्र; ददामि ते वरम् अत्यद्भुतं च 01189035c दिव्यं चक्षुः पश्य कुन्तीसुतांस् त्वं; पुण्यैर् दिव्यैः पूर्वदेहैर् उपेतान् 01189036 वैशंपायन उवाच 01189036a ततो व्यासः परमोदारकर्मा; शुचिर् विप्रस् तपसा तस्य राज्ञः 01189036c चक्षुर् दिव्यं प्रददौ तान् स सर्वान्; राजापश्यत् पूर्वदेहैर् यथावत् 01189037a ततो दिव्यान् हेमकिरीटमालिनः; शक्रप्रख्यान् पावकादित्यवर्णान् 01189037c बद्धापीडांश् चारुरूपांश् च यूनो; व्यूढोरस्कांस् तालमात्रान् ददर्श 01189038a दिव्यैर् वस्त्रैर् अरजोभिः सुवर्णैर्; माल्यैश् चाग्र्यैः शोभमानान् अतीव 01189038c साक्षात् त्र्यक्षान् वसवो वाथ दिव्यान्; आदित्यान् वा सर्वगुणोपपन्नान् 01189038e तान् पूर्वेन्द्रान् एवम् ईक्ष्याभिरूपान्; प्रीतो राजा द्रुपदो विस्मितश् च 01189039a दिव्यां मायां ताम् अवाप्याप्रमेयां; तां चैवाग्र्यां श्रियम् इव रूपिणीं च 01189039c योग्यां तेषां रूपतेजोयशोभिः; पत्नीम् ऋद्धां दृष्टवान् पार्थिवेन्द्रः 01189040a स तद् दृष्ट्वा महद् आश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य 01189040c नैतच् चित्रं परमर्षे त्वयीति; प्रसन्नचेताः स उवाच चैनम् 01189041 व्यास उवाच 01189041a आसीत् तपोवने का चिद् ऋषेः कन्या महात्मनः 01189041c नाध्यगच्छत् पतिं सा तु कन्या रूपवती सती 01189042a तोषयाम् आस तपसा सा किलोग्रेण शंकरम् 01189042c ताम् उवाचेश्वरः प्रीतो वृणु कामम् इति स्वयम् 01189043a सैवम् उक्ताब्रवीत् कन्या देवं वरदम् ईश्वरम् 01189043c पतिं सर्वगुणोपेतम् इच्छामीति पुनः पुनः 01189044a ददौ तस्यै स देवेशस् तं वरं प्रीतिमांस् तदा 01189044c पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शंकरः 01189045a सा प्रसादयती देवम् इदं भूयो ऽभ्यभाषत 01189045c एकं पतिं गुणोपेतं त्वत्तो ऽर्हामीति वै तदा 01189045e तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः 01189046a पञ्चकृत्वस् त्वया उक्तः पतिं देहीत्य् अहं पुनः 01189046c तत् तथा भविता भद्रे तव तद् भद्रम् अस्तु ते 01189046e देहम् अन्यं गतायास् ते यथोक्तं तद् भविष्यति 01189047a द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी 01189047c पञ्चानां विहिता पत्नी कृष्णा पार्षत्य् अनिन्दिता 01189048a स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे 01189048c सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता 01189049a सैषा देवी रुचिरा देवजुष्टा; पञ्चानाम् एका स्वकृतेन कर्मणा 01189049c सृष्टा स्वयं देवपत्नी स्वयम्भुवा; श्रुत्वा राजन् द्रुपदेष्टं कुरुष्व 01190001 द्रुपद उवाच 01190001a अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यतितं कार्यम् एतत् 01190001c न वै शक्यं विहितस्यापयातुं; तद् एवेदम् उपपन्नं विधानम् 01190002a दिष्टस्य ग्रन्थिर् अनिवर्तनीयः; स्वकर्मणा विहितं नेह किं चित् 01190002c कृतं निमित्तं हि वरैकहेतोस्; तद् एवेदम् उपपन्नं बहूनाम् 01190003a यथैव कृष्णोक्तवती पुरस्तान्; नैकान् पतीन् मे भगवान् ददातु 01190003c स चाप्य् एवं वरम् इत्य् अब्रवीत् तां; देवो हि वेद परमं यद् अत्र 01190004a यदि वायं विहितः शंकरेण; धर्मो ऽधर्मो वा नात्र ममापराधः 01190004c गृह्णन्त्व् इमे विधिवत् पाणिम् अस्या; यथोपजोषं विहितैषां हि कृष्णा 01190005 वैशंपायन उवाच 01190005a ततो ऽब्रवीद् भगवान् धर्मराजम्; अद्य पुण्याहम् उत पाण्डवेय 01190005c अद्य पौष्यं योगम् उपैति चन्द्रमाः; पाणिं कृष्णायास् त्वं गृहाणाद्य पूर्वम् 01190006a ततो राजा यज्ञसेनः सपुत्रो; जन्यार्थ युक्तं बहु तत् तदग्र्यम् 01190006c समानयाम् आस सुतां च कृष्णाम्; आप्लाव्य रत्नैर् बहुभिर् विभूष्य 01190007a ततः सर्वे सुहृदस् तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश् च 01190007c द्रष्टुं विवाहं परमप्रतीता; द्विजाश् च पौराश् च यथाप्रधानाः 01190008a तत् तस्य वेश्मार्थिजनोपशोभितं; विकीर्णपद्मोत्पलभूषिताजिरम् 01190008c महार्हरत्नौघविचित्रम् आबभौ; दिवं यथा निर्मलतारकाचितम् 01190009a ततस् तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनो युवानः 01190009c महार्हवस्त्रा वरचन्दनोक्षिताः; कृताभिषेकाः कृतमङ्गलक्रियाः 01190010a पुरोहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि प्रभो 01190010c क्रमेण सर्वे विविशुश् च तत् सदो; महर्षभा गोष्ठम् इवाभिनन्दिनः 01190011a ततः समाधाय स वेदपारगो; जुहाव मन्त्रैर् ज्वलितं हुताशनम् 01190011c युधिष्ठिरं चाप्य् उपनीय मन्त्रविन्; नियोजयाम् आस सहैव कृष्णया 01190012a प्रदक्षिणं तौ प्रगृहीतपाणी; समानयाम् आस स वेदपारगः 01190012c ततो ऽभ्यनुज्ञाय तम् आजिशोभिनं; पुरोहितो राजगृहाद् विनिर्ययौ 01190013a क्रमेण चानेन नराधिपात्मजा; वरस्त्रियास् ते जगृहुस् तदा करम् 01190013c अहन्य् अहन्य् उत्तमरूपधारिणो; महारथाः कौरववंशवर्धनाः 01190014a इदं च तत्राद्भुतरूपम् उत्तमं; जगाद विप्रर्षिर् अतीतमानुषम् 01190014c महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गते ऽहनि 01190015a कृते विवाहे द्रुपदो धनं ददौ; महारथेभ्यो बहुरूपम् उत्तमम् 01190015c शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीनमालिनाम् 01190016a शतं गजानाम् अभिपद्मिनां तथा; शतं गिरीणाम् इव हेमशृङ्गिणाम् 01190016c तथैव दासीशतम् अग्र्ययौवनं; महार्हवेषाभरणाम्बरस्रजम् 01190017a पृथक् पृथक् चैव दशायुतान्वितं; धनं ददौ सौमकिर् अग्निसाक्षिकम् 01190017c तथैव वस्त्राणि च भूषणानि; प्रभावयुक्तानि महाधनानि 01190018a कृते विवाहे च ततः स्म पाण्डवाः; प्रभूतरत्नाम् उपलभ्य तां श्रियम् 01190018c विजह्रुर् इन्द्रप्रतिमा महाबलाः; पुरे तु पाञ्चालनृपस्य तस्य ह 01191001 वैशंपायन उवाच 01191001a पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु 01191001c न बभूव भयं किं चिद् देवेभ्यो ऽपि कथं चन 01191002a कुन्तीम् आसाद्य ता नार्यो द्रुपदस्य महात्मनः 01191002c नाम संकीर्तयन्त्यस् ताः पादौ जग्मुः स्वमूर्धभिः 01191003a कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला 01191003c कृताभिवादना श्वश्र्वास् तस्थौ प्रह्वा कृताञ्जलिः 01191004a रूपलक्षणसंपन्नां शीलाचारसमन्विताम् 01191004c द्रौपदीम् अवदत् प्रेम्णा पृथाशीर्वचनं स्नुषाम् 01191005a यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ 01191005c रोहिणी च यथा सोमे दमयन्ती यथा नले 01191006a यथा वैश्रवणे भद्रा वसिष्ठे चाप्य् अरुन्धती 01191006c यथा नारायणे लक्ष्मीस् तथा त्वं भव भर्तृषु 01191007a जीवसूर् वीरसूर् भद्रे बहुसौख्यसमन्विता 01191007c सुभगा भोगसंपन्ना यज्ञपत्नी स्वनुव्रता 01191008a अतिथीन् आगतान् साधून् बालान् वृद्धान् गुरूंस् तथा 01191008c पूजयन्त्या यथान्यायं शश्वद् गच्छन्तु ते समाः 01191009a कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च 01191009c अनु त्वम् अभिषिच्यस्व नृपतिं धर्मवत्सलम् 01191010a पतिभिर् निर्जिताम् उर्वीं विक्रमेण महाबलैः 01191010c कुरु ब्राह्मणसात् सर्वाम् अश्वमेधे महाक्रतौ 01191011a पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते 01191011c तान्य् आप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् 01191012a यथा च त्वाभिनन्दामि वध्व् अद्य क्षौमसंवृताम् 01191012c तथा भूयो ऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् 01191013a ततस् तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद् धरिः 01191013c मुक्तावैडूर्यचित्राणि हैमान्य् आभरणानि च 01191014a वासांसि च महार्हाणि नानादेश्यानि माधवः 01191014c कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च 01191015a शयनासनयानानि विविधानि महान्ति च 01191015c वैडूर्यवज्रचित्राणि शतशो भाजनानि च 01191016a रूपयौवनदाक्षिण्यैर् उपेताश् च स्वलंकृताः 01191016c प्रेष्याः संप्रददौ कृष्णो नानादेश्याः सहस्रशः 01191017a गजान् विनीतान् भद्रांश् च सदश्वांश् च स्वलंकृतान् 01191017c रथांश् च दान्तान् सौवर्णैः शुभैः पट्टैर् अलंकृतान् 01191018a कोटिशश् च सुवर्णं स तेषाम् अकृतकं तथा 01191018c वीतीकृतम् अमेयात्मा प्राहिणोन् मधुसूदनः 01191019a तत् सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः 01191019c मुदा परमया युक्तो गोविन्दप्रियकाम्यया 01192001 वैशंपायन उवाच 01192001a ततो राज्ञां चरैर् आप्तैश् चारः समुपनीयत 01192001c पाण्डवैर् उपसंपन्ना द्रौपदी पतिभिः शुभा 01192002a येन तद् धनुर् आयम्य लक्ष्यं विद्धं महात्मना 01192002c सो ऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः 01192003a यः शल्यं मद्रराजानम् उत्क्षिप्याभ्रामयद् बली 01192003c त्रासयंश् चापि संक्रुद्धो वृक्षेण पुरुषान् रणे 01192004a न चापि संभ्रमः कश् चिद् आसीत् तत्र महात्मनः 01192004c स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः 01192005a ब्रह्मरूपधराञ् श्रुत्वा पाण्डुराजसुतांस् तदा 01192005c कौन्तेयान् मनुजेन्द्राणां विस्मयः समजायत 01192006a सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता 01192006c पुनर्जातान् इति स्मैतान् मन्यन्ते सर्वपार्थिवाः 01192007a धिक् कुर्वन्तस् तदा भीष्मं धृतराष्ट्रं च कौरवम् 01192007c कर्मणा सुनृशंसेन पुरोचनकृतेन वै 01192008a वृत्ते स्वयंवरे चैव राजानः सर्व एव ते 01192008c यथागतं विप्रजग्मुर् विदित्वा पाण्डवान् वृतान् 01192009a अथ दुर्योधनो राजा विमना भ्रातृभिः सह 01192009c अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च 01192010a विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् 01192010c तं तु दुःशासनो व्रीडन् मन्दं मन्दम् इवाब्रवीत् 01192011a यद्य् असौ ब्राह्मणो न स्याद् विन्देत द्रौपदीं न सः 01192011c न हि तं तत्त्वतो राजन् वेद कश् चिद् धनंजयम् 01192012a दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् 01192012c धिग् अस्मत्पौरुषं तात यद् धरन्तीह पाण्डवाः 01192013a एवं संभाषमाणास् ते निन्दन्तश् च पुरोचनम् 01192013c विविशुर् हास्तिनपुरं दीना विगतचेतसः 01192014a त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान् महौजसः 01192014c मुक्तान् हव्यवहाच् चैनान् संयुक्तान् द्रुपदेन च 01192015a धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम् 01192015c द्रुपदस्यात्मजांश् चान्यान् सर्वयुद्धविशारदान् 01192016a विदुरस् त्व् अथ ताञ् श्रुत्वा द्रौपद्या पाण्डवान् वृतान् 01192016c व्रीडितान् धार्तराष्ट्रांश् च भग्नदर्पान् उपागतान् 01192017a ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते 01192017c उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः 01192018a वैचित्रवीर्यस् तु नृपो निशम्य विदुरस्य तत् 01192018c अब्रवीत् परमप्रीतो दिष्ट्या दिष्ट्येति भारत 01192019a मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया 01192019c दुर्योधनम् अविज्ञानात् प्रज्ञाचक्षुर् नरेश्वरः 01192020a अथ त्व् आज्ञापयाम् आस द्रौपद्या भूषणं बहु 01192020c आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा 01192021a अथास्य पश्चाद् विदुर आचख्यौ पाण्डवान् वृतान् 01192021c सर्वान् कुशलिनो वीरान् पूजितान् द्रुपदेन च 01192021e तेषां संबन्धिनश् चान्यान् बहून् बलसमन्वितान् 01192022 धृतराष्ट्र उवाच 01192022a यथैव पाण्डोः पुत्रास् ते तथैवाभ्यधिका मम 01192022c सेयम् अभ्यधिका प्रीतिर् वृद्धिर् विदुर मे मता 01192022e यत् ते कुशलिनो वीरा मित्रवन्तश् च पाण्डवाः 01192023a को हि द्रुपदम् आसाद्य मित्रं क्षत्तः सबान्धवम् 01192023c न बुभूषेद् भवेनार्थी गतश्रीर् अपि पार्थिवः 01192024 वैशंपायन उवाच 01192024a तं तथा भाषमाणं तु विदुरः प्रत्यभाषत 01192024c नित्यं भवतु ते बुद्धिर् एषा राजञ् शतं समाः 01192025a ततो दुर्योधनश् चैव राधेयश् च विशां पते 01192025c धृतराष्ट्रम् उपागम्य वचो ऽब्रूताम् इदं तदा 01192026a संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः 01192026c विविक्तम् इति वक्ष्यावः किं तवेदं चिकीर्षितम् 01192027a सपत्नवृद्धिं यत् तात मन्यसे वृद्धिम् आत्मनः 01192027c अभिष्टौषि च यत् क्षत्तुः समीपे द्विपदां वर 01192028a अन्यस्मिन् नृप कर्तव्ये त्वम् अन्यत् कुरुषे ऽनघ 01192028c तेषां बलविघातो हि कर्तव्यस् तात नित्यशः 01192029a ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे 01192029c यथा नो न ग्रसेयुस् ते सपुत्रबलबान्धवान् 01193001 धृतराष्ट्र उवाच 01193001a अहम् अप्य् एवम् एवैतच् चिन्तयामि यथा युवाम् 01193001c विवेक्तुं नाहम् इच्छामि त्व् आकारं विदुरं प्रति 01193002a अतस् तेषां गुणान् एव कीर्तयामि विशेषतः 01193002c नावबुध्येत विदुरो ममाभिप्रायम् इङ्गितैः 01193003a यच् च त्वं मन्यसे प्राप्तं तद् ब्रूहि त्वं सुयोधन 01193003c राधेय मन्यसे त्वं च यत् प्राप्तं तद् ब्रवीहि मे 01193004 दुर्योधन उवाच 01193004a अद्य तान् कुशलैर् विप्रैः सुकृतैर् आप्तकारिभिः 01193004c कुन्तीपुत्रान् भेदयामो माद्रीपुत्रौ च पाण्डवौ 01193005a अथ वा द्रुपदो राजा महद्भिर् वित्तसंचयैः 01193005c पुत्राश् चास्य प्रलोभ्यन्ताम् अमात्याश् चैव सर्वशः 01193006a परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम् 01193006c अथ तत्रैव वा तेषां निवासं रोचयन्तु ते 01193007a इहैषां दोषवद् वासं वर्णयन्तु पृथक् पृथक् 01193007c ते भिद्यमानास् तत्रैव मनः कुर्वन्तु पाण्डवाः 01193008a अथ वा कुशलाः के चिद् उपायनिपुणा नराः 01193008c इतरेतरतः पार्थान् भेदयन्त्व् अनुरागतः 01193009a व्युत्थापयन्तु वा कृष्णां बहुत्वात् सुकरं हि तत् 01193009c अथ वा पाण्डवांस् तस्यां भेदयन्तु ततश् च ताम् 01193010a भीमसेनस्य वा राजन्न् उपायकुशलैर् नरैः 01193010c मृत्युर् विधीयतां छन्नैः स हि तेषां बलाधिकः 01193011a तस्मिंस् तु निहते राजन् हतोत्साहा हतौजसः 01193011c यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः 01193012a अजेयो ह्य् अर्जुनः संख्ये पृष्ठगोपे वृकोदरे 01193012c तम् ऋते फल्गुनो युद्धे राधेयस्य न पादभाक् 01193013a ते जानमाना दौर्बल्यं भीमसेनम् ऋते महत् 01193013c अस्मान् बलवतो ज्ञात्वा नशिष्यन्त्य् अबलीयसः 01193014a इहागतेषु पार्थेषु निदेशवशवर्तिषु 01193014c प्रवर्तिष्यामहे राजन् यथाश्रद्धं निबर्हणे 01193015a अथ वा दर्शनीयाभिः प्रमदाभिर् विलोभ्यताम् 01193015c एकैकस् तत्र कौन्तेयस् ततः कृष्णा विरज्यताम् 01193016a प्रेष्यतां वापि राधेयस् तेषाम् आगमनाय वै 01193016c ते लोप्त्रहारैः संधाय वध्यन्ताम् आप्तकारिभिः 01193017a एतेषाम् अभ्युपायानां यस् ते निर्दोषवान् मतः 01193017c तस्य प्रयोगम् आतिष्ठ पुरा कालो ऽतिवर्तते 01193018a यावच् चाकृतविश्वासा द्रुपदे पार्थिवर्षभे 01193018c तावद् एवाद्य ते शक्या न शक्यास् तु ततः परम् 01193019a एषा मम मतिस् तात निग्रहाय प्रवर्तते 01193019c साधु वा यदि वासाधु किं वा राधेय मन्यसे 01194001 कर्ण उवाच 01194001a दुर्योधन तव प्रज्ञा न सम्यग् इति मे मतिः 01194001c न ह्य् उपायेन ते शक्याः पाण्डवाः कुरुनन्दन 01194002a पूर्वम् एव हि ते सूक्ष्मैर् उपायैर् यतितास् त्वया 01194002c निग्रहीतुं यदा वीर शकिता न तदा त्वया 01194003a इहैव वर्तमानास् ते समीपे तव पार्थिव 01194003c अजातपक्षाः शिशवः शकिता नैव बाधितुम् 01194004a जातपक्षा विदेशस्था विवृद्धाः सर्वशो ऽद्य ते 01194004c नोपायसाध्याः कौन्तेया ममैषा मतिर् अच्युत 01194005a न च ते व्यसनैर् योक्तुं शक्या दिष्टकृता हि ते 01194005c शङ्किताश् चेप्सवश् चैव पितृपैतामहं पदम् 01194006a परस्परेण भेदश् च नाधातुं तेषु शक्यते 01194006c एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् 01194007a न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः 01194007c परिद्यूनान् वृतवती किम् उताद्य मृजावतः 01194008a ईप्सितश् च गुणः स्त्रीणाम् एकस्या बहुभर्तृता 01194008c तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् 01194009a आर्यवृत्तश् च पाञ्चाल्यो न स राजा धनप्रियः 01194009c न संत्यक्ष्यति कौन्तेयान् राज्यदानैर् अपि ध्रुवम् 01194010a तथास्य पुत्रो गुणवान् अनुरक्तश् च पाण्डवान् 01194010c तस्मान् नोपायसाध्यांस् तान् अहं मन्ये कथं चन 01194011a इदं त्व् अद्य क्षमं कर्तुम् अस्माकं पुरुषर्षभ 01194011c यावन् न कृतमूलास् ते पाण्डवेया विशां पते 01194011e तावत् प्रहरणीयास् ते रोचतां तव विक्रमः 01194012a अस्मत्पक्षो महान् यावद् यावत् पाञ्चालको लघुः 01194012c तावत् प्रहरणं तेषां क्रियतां मा विचारय 01194013a वाहनानि प्रभूतानि मित्राणि बहुलानि च 01194013c यावन् न तेषां गान्धारे तावद् एवाशु विक्रम 01194014a यावच् च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः 01194014c सह पुत्रैर् महावीर्यैस् तावद् एवाशु विक्रम 01194015a यावन्न् आयाति वार्ष्णेयः कर्षन् यादववाहिनीम् 01194015c राज्यार्थे पाण्डवेयानां तावद् एवाशु विक्रम 01194016a वसूनि विविधान् भोगान् राज्यम् एव च केवलम् 01194016c नात्याज्यम् अस्ति कृष्णस्य पाण्डवार्थे महीपते 01194017a विक्रमेण मही प्राप्ता भरतेन महात्मना 01194017c विक्रमेण च लोकांस् त्रीञ् जितवान् पाकशासनः 01194018a विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते 01194018c स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ 01194019a ते बलेन वयं राजन् महता चतुरङ्गिणा 01194019c प्रमथ्य द्रुपदं शीघ्रम् आनयामेह पाण्डवान् 01194020a न हि साम्ना न दानेन न भेदेन च पाण्डवाः 01194020c शक्याः साधयितुं तस्माद् विक्रमेणैव ताञ् जहि 01194021a तान् विक्रमेण जित्वेमाम् अखिलां भुङ्क्ष्व मेदिनीम् 01194021c नान्यम् अत्र प्रपश्यामि कार्योपायं जनाधिप 01194022 वैशंपायन उवाच 01194022a श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् 01194022c अभिपूज्य ततः पश्चाद् इदं वचनम् अब्रवीत् 01194023a उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने 01194023c त्वयि विक्रमसंपन्नम् इदं वचनम् ईदृशम् 01194024a भूय एव तु भीष्मश् च द्रोणो विदुर एव च 01194024c युवां च कुरुतां बुद्धिं भवेद् या नः सुखोदया 01194025a तत आनाय्य तान् सर्वान् मन्त्रिणः सुमहायशाः 01194025c धृतराष्ट्रो महाराज मन्त्रयाम् आस वै तदा 01195001 भीष्म उवाच 01195001a न रोचते विग्रहो मे पाण्डुपुत्रैः कथं चन 01195001c यथैव धृतराष्ट्रो मे तथा पाण्डुर् असंशयम् 01195002a गान्धार्याश् च यथा पुत्रास् तथा कुन्तीसुता मताः 01195002c यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव 01195003a यथा च मम राज्ञश् च तथा दुर्योधनस्य ते 01195003c तथा कुरूणां सर्वेषाम् अन्येषाम् अपि भारत 01195004a एवं गते विग्रहं तैर् न रोचये; संधाय वीरैर् दीयताम् अद्य भूमिः 01195004c तेषाम् अपीदं प्रपितामहानां; राज्यं पितुश् चैव कुरूत्तमानाम् 01195005a दुर्योधन यथा राज्यं त्वम् इदं तात पश्यसि 01195005c मम पैतृकम् इत्य् एवं ते ऽपि पश्यन्ति पाण्डवाः 01195006a यदि राज्यं न ते प्राप्ताः पाण्डवेयास् तपस्विनः 01195006c कुत एव तवापीदं भारतस्य च कस्य चित् 01195007a अथ धर्मेण राज्यं त्वं प्राप्तवान् भरतर्षभ 01195007c ते ऽपि राज्यम् अनुप्राप्ताः पूर्वम् एवेति मे मतिः 01195008a मधुरेणैव राज्यस्य तेषाम् अर्धं प्रदीयताम् 01195008c एतद् धि पुरुषव्याघ्र हितं सर्वजनस्य च 01195009a अतो ऽन्यथा चेत् क्रियते न हितं नो भविष्यति 01195009c तवाप्य् अकीर्तिः सकला भविष्यति न संशयः 01195010a कीर्तिरक्षणम् आतिष्ठ कीर्तिर् हि परमं बलम् 01195010c नष्टकीर्तेर् मनुष्यस्य जीवितं ह्य् अफलं स्मृतम् 01195011a यावत् कीर्तिर् मनुष्यस्य न प्रणश्यति कौरव 01195011c तावज् जीवति गान्धारे नष्टकीर्तिस् तु नश्यति 01195012a तम् इमं समुपातिष्ठ धर्मं कुरुकुलोचितम् 01195012c अनुरूपं महाबाहो पूर्वेषाम् आत्मनः कुरु 01195013a दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा 01195013c दिष्ट्या पुरोचनः पापो नसकामो ऽत्ययं गतः 01195014a तदा प्रभृति गान्धारे न शक्नोम्य् अभिवीक्षितुम् 01195014c लोके प्राणभृतां कं चिच् छ्रुत्वा कुन्तीं तथागताम् 01195015a न चापि दोषेण तथा लोको वैति पुरोचनम् 01195015c यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति 01195016a तद् इदं जीवितं तेषां तव कल्मषनाशनम् 01195016c संमन्तव्यं महाराज पाण्डवानां च दर्शनम् 01195017a न चापि तेषां वीराणां जीवतां कुरुनन्दन 01195017c पित्र्यो ऽंशः शक्य आदातुम् अपि वज्रभृता स्वयम् 01195018a ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः 01195018c अधर्मेण निरस्ताश् च तुल्ये राज्ये विशेषतः 01195019a यदि धर्मस् त्वया कार्यो यदि कार्यं प्रियं च मे 01195019c क्षेमं च यदि कर्तव्यं तेषाम् अर्धं प्रदीयताम् 01196001 द्रोण उवाच 01196001a मन्त्राय समुपानीतैर् धृतराष्ट्रहितैर् नृप 01196001c धर्म्यं पथ्यं यशस्यं च वाच्यम् इत्य् अनुशुश्रुमः 01196002a ममाप्य् एषा मतिस् तात या भीष्मस्य महात्मनः 01196002c संविभज्यास् तु कौन्तेया धर्म एष सनातनः 01196003a प्रेष्यतां द्रुपदायाशु नरः कश् चित् प्रियंवदः 01196003c बहुलं रत्नम् आदाय तेषाम् अर्थाय भारत 01196004a मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु 01196004c वृद्धिं च परमां ब्रूयात् तत्संयोगोद्भवां तथा 01196005a संप्रीयमाणं त्वां ब्रूयाद् राजन् दुर्योधनं तथा 01196005c असकृद् द्रुपदे चैव धृष्टद्युम्ने च भारत 01196006a उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् 01196006c पुनः पुनश् च कौन्तेयान् माद्रीपुत्रौ च सान्त्वयन् 01196007a हिरण्मयानि शुभ्राणि बहून्य् आभरणानि च 01196007c वचनात् तव राजेन्द्र द्रौपद्याः संप्रयच्छतु 01196008a तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ 01196008c पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च 01196009a एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह 01196009c उक्त्वाथानन्तरं ब्रूयात् तेषाम् आगमनं प्रति 01196010a अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् 01196010c दुःशासनो विकर्णश् च पाण्डवान् आनयन्त्व् इह 01196011a ततस् ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया 01196011c प्रकृतीनाम् अनुमते पदे स्थास्यन्ति पैतृके 01196012a एवं तव महाराज तेषु पुत्रेषु चैव ह 01196012c वृत्तम् औपयिकं मन्ये भीष्मेण सह भारत 01196013 कर्ण उवाच 01196013a योजिताव् अर्थमानाभ्यां सर्वकार्येष्व् अनन्तरौ 01196013c न मन्त्रयेतां त्वच्छ्रेयः किम् अद्भुततरं ततः 01196014a दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना 01196014c ब्रूयान् निःश्रेयसं नाम कथं कुर्यात् सतां मतम् 01196015a न मित्राण्य् अर्थकृच्छ्रेषु श्रेयसे वेतराय वा 01196015c विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् 01196016a कृतप्रज्ञो ऽकृतप्रज्ञो बालो वृद्धश् च मानवः 01196016c ससहायो ऽसहायश् च सर्वं सर्वत्र विन्दति 01196017a श्रूयते हि पुरा कश् चिद् अम्बुवीच इति श्रुतः 01196017c आसीद् राजगृहे राजा मागधानां महीक्षिताम् 01196018a स हीनः करणैः सर्वैर् उच्छ्वासपरमो नृपः 01196018c अमात्यसंस्थः कार्येषु सर्वेष्व् एवाभवत् तदा 01196019a तस्यामात्यो महाकर्णिर् बभूवैकेश्वरः पुरा 01196019c स लब्धबलम् आत्मानं मन्यमानो ऽवमन्यते 01196020a स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च 01196020c आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा 01196021a तद् आदाय च लुब्धस्य लाभाल् लोभो व्यवर्धत 01196021c तथा हि सर्वम् आदाय राज्यम् अस्य जिहीर्षति 01196022a हीनस्य करणैः सर्वैर् उच्छ्वासपरमस्य च 01196022c यतमानो ऽपि तद् राज्यं न शशाकेति नः श्रुतम् 01196023a किम् अन्यद् विहितान् नूनं तस्य सा पुरुषेन्द्रता 01196023c यदि ते विहितं राज्यं भविष्यति विशां पते 01196024a मिषतः सर्वलोकस्य स्थास्यते त्वयि तद् ध्रुवम् 01196024c अतो ऽन्यथा चेद् विहितं यतमानो न लप्स्यसे 01196025a एवं विद्वन्न् उपादत्स्व मन्त्रिणां साध्व् असाधुताम् 01196025c दुष्टानां चैव बोद्धव्यम् अदुष्टानां च भाषितम् 01196026 द्रोण उवाच 01196026a विद्म ते भावदोषेण यदर्थम् इदम् उच्यते 01196026c दुष्टः पाण्डवहेतोस् त्वं दोषं ख्यापयसे हि नः 01196027a हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम् 01196027c अथ त्वं मन्यसे दुष्टं ब्रूहि यत् परमं हितम् 01196028a अतो ऽन्यथा चेत् क्रियते यद् ब्रवीमि परं हितम् 01196028c कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः 01197001 विदुर उवाच 01197001a राजन् निःसंशयं श्रेयो वाच्यस् त्वम् असि बान्धवैः 01197001c न त्व् अशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति 01197002a हितं हि तव तद् वाक्यम् उक्तवान् कुरुसत्तमः 01197002c भीष्मः शांतनवो राजन् प्रतिगृह्णासि तन् न च 01197003a तथा द्रोणेन बहुधा भाषितं हितम् उत्तमम् 01197003c तच् च राधासुतः कर्णो मन्यते न हितं तव 01197004a चिन्तयंश् च न पश्यामि राजंस् तव सुहृत्तमम् 01197004c आभ्यां पुरुषसिंहाभ्यां यो वा स्यात् प्रज्ञयाधिकः 01197005a इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च 01197005c समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च 01197006a धर्मे चानवमौ राजन् सत्यतायां च भारत 01197006c रामाद् दाशरथेश् चैव गयाच् चैव न संशयः 01197007a न चोक्तवन्ताव् अश्रेयः पुरस्ताद् अपि किं चन 01197007c न चाप्य् अपकृतं किं चिद् अनयोर् लक्ष्यते त्वयि 01197008a ताव् इमौ पुरुषव्याघ्राव् अनागसि नृप त्वयि 01197008c न मन्त्रयेतां त्वच् छ्रेयः कथं सत्यपराक्रमौ 01197009a प्रज्ञावन्तौ नरश्रेष्ठाव् अस्मि&l लोके नराधिप 01197009c त्वन्निमित्तम् अतो नेमौ किं चिज् जिह्मं वदिष्यतः 01197009e इति मे नैष्ठिकी बुद्धिर् वर्तते कुरुनन्दन 01197010a न चार्थहेतोर् धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् 01197010c एतद् धि परमं श्रेयो मेनाते तव भारत 01197011a दुर्योधनप्रभृतयः पुत्रा राजन् यथा तव 01197011c तथैव पाण्डवेयास् ते पुत्रा राजन् न संशयः 01197012a तेषु चेद् अहितं किं चिन् मन्त्रयेयुर् अबुद्धितः 01197012c मन्त्रिणस् ते न ते श्रेयः प्रपश्यन्ति विशेषतः 01197013a अथ ते हृदये राजन् विशेषस् तेषु वर्तते 01197013c अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर् न ते ध्रुवम् 01197014a एतदर्थम् इमौ राजन् महात्मानौ महाद्युती 01197014c नोचतुर् विवृतं किं चिन् न ह्य् एष तव निश्चयः 01197015a यच् चाप्य् अशक्यतां तेषाम् आहतुः पुरुषर्षभौ 01197015c तत् तथा पुरुषव्याघ्र तव तद् भद्रम् अस्तु ते 01197016a कथं हि पाण्डवः श्रीमान् सव्यसाची परंतपः 01197016c शक्यो विजेतुं संग्रामे राजन् मघवता अपि 01197017a भीमसेनो महाबाहुर् नागायुतबलो महान् 01197017c कथं हि युधि शक्येत विजेतुम् अमरैर् अपि 01197018a तथैव कृतिनौ युद्धे यमौ यमसुताव् इव 01197018c कथं विषहितुं शक्यौ रणे जीवितुम् इच्छता 01197019a यस्मिन् धृतिर् अनुक्रोशः क्षमा सत्यं पराक्रमः 01197019c नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे 01197020a येषां पक्षधरो रामो येषां मन्त्री जनार्दनः 01197020c किं नु तैर् अजितं संख्ये येषां पक्षे च सात्यकिः 01197021a द्रुपदः श्वशुरो येषां येषां श्यालाश् च पार्षताः 01197021c धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः 01197022a सो ऽशक्यतां च विज्ञाय तेषाम् अग्रेण भारत 01197022c दायाद्यतां च धर्मेण सम्यक् तेषु समाचर 01197023a इदं निर्दिग्धम् अयशः पुरोचनकृतं महत् 01197023c तेषाम् अनुग्रहेणाद्य राजन् प्रक्षालयात्मनः 01197024a द्रुपदो ऽपि महान् राजा कृतवैरश् च नः पुरा 01197024c तस्य संग्रहणं राजन् स्वपक्षस्य विवर्धनम् 01197025a बलवन्तश् च दाशार्हा बहवश् च विशां पते 01197025c यतः कृष्णस् ततस् ते स्युर् यतः कृष्णस् ततो जयः 01197026a यच् च साम्नैव शक्येत कार्यं साधयितुं नृप 01197026c को दैवशप्तस् तत् कार्तुं विग्रहेण समाचरेत् 01197027a श्रुत्वा च जीवतः पार्थान् पौरजानपदो जनः 01197027c बलवद् दर्शने गृध्नुस् तेषां राजन् कुरु प्रियम् 01197028a दुर्योधनश् च कर्णश् च शकुनिश् चापि सौबलः 01197028c अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः 01197029a उक्तम् एतन् मया राजन् पुरा गुणवतस् तव 01197029c दुर्योधनापराधेन प्रजेयं विनशिष्यति 01198001 धृतराष्ट्र उवाच 01198001a भीष्मः शांतनवो विद्वान् द्रोणश् च भगवान् ऋषिः 01198001c हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् 01198002a यथैव पाण्डोस् ते वीराः कुन्तीपुत्रा महारथाः 01198002c तथैव धर्मतः सर्वे मम पुत्रा न संशयः 01198003a यथैव मम पुत्राणाम् इदं राज्यं विधीयते 01198003c तथैव पाण्डुपुत्राणाम् इदं राज्यं न संशयः 01198004a क्षत्तर् आनय गच्छइतान् सह मात्रा सुसत्कृतान् 01198004c तया च देवरूपिण्या कृष्णया सह भारत 01198005a दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा 01198005c दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः 01198006a दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः 01198006c दिष्ट्या मम परं दुःखम् अपनीतं महाद्युते 01198007 वैशंपायन उवाच 01198007a ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् 01198007c सकाशं यज्ञसेनस्य पाण्डवानां च भारत 01198008a तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः 01198008c द्रुपदं न्यायतो राजन् संयुक्तम् उपतस्थिवान् 01198009a स चापि प्रतिजग्राह धर्मेण विदुरं ततः 01198009c चक्रतुश् च यथान्यायं कुशलप्रश्नसंविदम् 01198010a ददर्श पाण्डवांस् तत्र वासुदेवं च भारत 01198010c स्नेहात् परिष्वज्य स तान् पप्रच्छानामयं ततः 01198011a तैश् चाप्य् अमितबुद्धिः स पूजितो ऽथ यथाक्रमम् 01198011c वचनाद् धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः 01198012a पप्रच्छानामयं राजंस् ततस् तान् पाण्डुनन्दनान् 01198012c प्रददौ चापि रत्नानि विविधानि वसूनि च 01198013a पाण्डवानां च कुन्त्याश् च द्रौपद्याश् च विशां पते 01198013c द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः 01198014a प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः 01198014c द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च 01198015a राजञ् शृणु सहामात्यः सपुत्रश् च वचो मम 01198015c धृतराष्ट्रः सपुत्रस् त्वां सहामात्यः सबान्धवः 01198016a अब्रवीत् कुशलं राजन् प्रीयमाणः पुनः पुनः 01198016c प्रीतिमांस् ते दृढं चापि संबन्धेन नराधिप 01198017a तथा भीष्मः शांतनवः कौरवैः सह सर्वशः 01198017c कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति 01198018a भारद्वाजो महेष्वासो द्रोणः प्रियसखस् तव 01198018c समाश्लेषम् उपेत्य त्वां कुशलं परिपृच्छति 01198019a धृतराष्ट्रश् च पाञ्चाल्य त्वया संबन्धम् ईयिवान् 01198019c कृतार्थं मन्यते ''त्मानं तथा सर्वे ऽपि कौरवाः 01198020a न तथा राज्यसंप्राप्तिस् तेषां प्रीतिकरी मता 01198020c यथा संबन्धकं प्राप्य यज्ञसेन त्वया सह 01198021a एतद् विदित्वा तु भवान् प्रस्थापयतु पाण्डवान् 01198021c द्रष्टुं हि पाण्डुदायादांस् त्वरन्ते कुरवो भृशम् 01198022a विप्रोषिता दीर्घकालम् इमे चापि नरर्षभाः 01198022c उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा 01198023a कृष्णाम् अपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः 01198023c द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः 01198024a स भवान् पाण्डुपुत्राणाम् आज्ञापयतु माचिरम् 01198024c गमनं सहदाराणाम् एतद् आगमनं मम 01198025a विसृष्टेषु त्वया राजन् पाण्डवेषु महात्मसु 01198025c ततो ऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् 01198025e आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया 01199001 द्रुपद उवाच 01199001a एवम् एतन् महाप्राज्ञ यथात्थ विदुराद्य माम् 01199001c ममापि परमो हर्षः संबन्धे ऽस्मिन् कृते विभो 01199002a गमनं चापि युक्तं स्याद् गृहम् एषां महात्मनाम् 01199002c न तु तावन् मया युक्तम् एतद् वक्तुं स्वयं गिरा 01199003a यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः 01199003c भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ 01199004a रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः 01199004c एतौ हि पुरुषव्याघ्राव् एषां प्रियहिते रतौ 01199005 युधिष्ठिर उवाच 01199005a परवन्तो वयं राजंस् त्वयि सर्वे सहानुगाः 01199005c यथा वक्ष्यसि नः प्रीत्या करिष्यामस् तथा वयम् 01199006 वैशंपायन उवाच 01199006a ततो ऽब्रवीद् वासुदेवो गमनं मम रोचते 01199006c यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् 01199007 द्रुपद उवाच 01199007a यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः 01199007c प्राप्तकालं महाबाहुः सा बुद्धिर् निश्चिता मम 01199008a यथैव हि महाभागाः कौन्तेया मम सांप्रतम् 01199008c तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः 01199009a न तद् ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः 01199009c यद् एषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः 01199010 वैशंपायन उवाच 01199010a ततस् ते समनुज्ञाता द्रुपदेन महात्मना 01199010c पाण्डवाश् चैव कृष्णश् च विदुरश् च महामतिः 01199011a आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् 01199011c सविहारं सुखं जग्मुर् नगरं नागसाह्वयम् 01199012a श्रुत्वा चोपस्थितान् वीरान् धृतराष्ट्रो ऽपि कौरवः 01199012c प्रतिग्रहाय पाण्डूनां प्रेषयाम् आस कौरवान् 01199013a विकर्णं च महेष्वासं चित्रसेनं च भारत 01199013c द्रोणं च परमेष्वासं गौतमं कृपम् एव च 01199014a तैस् ते परिवृता वीराः शोभमाना महारथाः 01199014c नगरं हास्तिनपुरं शनैः प्रविविशुस् तदा 01199015a कौतूहलेन नगरं दीर्यमाणम् इवाभवत् 01199015c यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः 01199016a तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः 01199016c उदीरिता अशृण्वंस् ते पाण्डवा हृदयंगमाः 01199017a अयं स पुरुषव्याघ्रः पुनर् आयाति धर्मवित् 01199017c यो नः स्वान् इव दायादान् धर्मेण परिरक्षति 01199018a अद्य पाण्डुर् महाराजो वनाद् इव वनप्रियः 01199018c आगतः प्रियम् अस्माकं चिकीर्षुर् नात्र संशयः 01199019a किं नु नाद्य कृतं तावत् सर्वेषां नः परं प्रियम् 01199019c यन् नः कुन्तीसुता वीरा भर्तारः पुनरागताः 01199020a यदि दत्तं यदि हुतं विद्यते यदि नस् तपः 01199020c तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् 01199021a ततस् ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः 01199021c अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् 01199022a कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते 01199022c समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् 01199023a विश्रान्तास् ते महात्मानः कं चित् कालं महाबलाः 01199023c आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च 01199024 धृतराष्ट्र उवाच 01199024a भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम 01199024c पुनर् वो विग्रहो मा भूत् खाण्डवप्रस्थम् आविश 01199025a न च वो वसतस् तत्र कश् चिच् छक्तः प्रबाधितुम् 01199025c संरक्ष्यमाणान् पार्थेन त्रिदशान् इव वज्रिणा 01199025e अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थम् आविश 01199026 वैशंपायन उवाच 01199026a प्रतिगृह्य तु तद् वाक्यं नृपं सर्वे प्रणम्य च 01199026c प्रतस्थिरे ततो घोरं वनं तन् मनुजर्षभाः 01199026e अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थम् आविशन् 01199027a ततस् ते पाण्डवास् तत्र गत्वा कृष्णपुरोगमाः 01199027c मण्डयां चक्रिरे तद् वै पुरं स्वर्गवद् अच्युताः 01199028a ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः 01199028c नगरं मापयाम् आसुर् द्वैपायनपुरोगमाः 01199029a सागरप्रतिरूपाभिः परिखाभिर् अलंकृतम् 01199029c प्राकारेण च संपन्नं दिवम् आवृत्य तिष्ठता 01199030a पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च 01199030c शुशुभे तत् पुरश्रेष्ठं नागैर् भोगवती यथा 01199031a द्विपक्षगरुडप्रख्यैर् द्वारैर् घोरप्रदर्शनैः 01199031c गुप्तम् अभ्रचयप्रख्यैर् गोपुरैर् मन्दरोपमैः 01199032a विविधैर् अतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः 01199032c शक्तिभिश् चावृतं तद् धि द्विजिह्वैर् इव पन्नगैः 01199032e तल्पैश् चाभ्यासिकैर् युक्तं शुशुभे योधरक्षितम् 01199033a तीक्ष्णाङ्कुशशतघ्नीभिर् यन्त्रजालैश् च शोभितम् 01199033c आयसैश् च महाचक्रैः शुशुभे तत् पुरोत्तमम् 01199034a सुविभक्तमहारथ्यं देवताबाधवर्जितम् 01199034c विरोचमानं विविधैः पाण्डुरैर् भवनोत्तमैः 01199035a तत् त्रिविष्टपसंकाशम् इन्द्रप्रस्थं व्यरोचत 01199035c मेघवृन्दम् इवाकाशे वृद्धं विद्युत्समावृतम् 01199036a तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् 01199036c शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम् 01199037a तत्रागच्छन् द्विजा राजन् सर्ववेदविदां वराः 01199037c निवासं रोचयन्ति स्म सर्वभाषाविदस् तथा 01199038a वणिजश् चाभ्ययुस् तत्र देशे दिग्भ्यो धनार्थिनः 01199038c सर्वशिल्पविदश् चैव वासायाभ्यागमंस् तदा 01199039a उद्यानानि च रम्याणि नगरस्य समन्ततः 01199039c आम्रैर् आम्रातकैर् नीपैर् अशोकैश् चम्पकैस् तथा 01199040a पुंनागैर् नागपुष्पैश् च लकुचैः पनसैस् तथा 01199040c शालतालकदम्बैश् च बकुलैश् च सकेतकैः 01199041a मनोहरैः पुष्पितैश् च फलभारावनामितैः 01199041c प्राचीनामलकैर् लोध्रैर् अङ्कोलैश् च सुपुष्पितैः 01199042a जम्बूभिः पाटलाभिश् च कुब्जकैर् अतिमुक्तकैः 01199042c करवीरैः पारिजातैर् अन्यैश् च विविधैर् द्रुमैः 01199043a नित्यपुष्पफलोपेतैर् नानाद्विजगणायुतम् 01199043c मत्तबर्हिणसंघुष्टं कोकिलैश् च सदामदैः 01199044a गृहैर् आदर्शविमलैर् विविधैश् च लतागृहैः 01199044c मनोहरैश् चित्रगृहइस् तथा जगतिपर्वतैः 01199044e वापीभिर् विविधाभिश् च पूर्णाभिः परमाम्भसा 01199045a सरोभिर् अतिरम्यैश् च पद्मोत्पलसुगन्धिभिः 01199045c हंसकारण्डवयुतैश् चक्रवाकोपशोभितैः 01199046a रम्याश् च विविधास् तत्र पुष्करिण्यो वनावृताः 01199046c तडागानि च रम्याणि बृहन्ति च महान्ति च 01199047a तेषां पुण्यजनोपेतं राष्ट्रम् आवसतां महत् 01199047c पाण्डवानां महाराज शश्वत् प्रीतिर् अवर्धत 01199048a तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते 01199048c पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः 01199049a पञ्चभिस् तैर् महेष्वासैर् इन्द्रकल्पैः समन्वितम् 01199049c शुशुभे तत् पुरश्रेष्ठं नागैर् भोगवती यथा 01199050a तान् निवेश्य ततो वीरो रामेण सह केशवः 01199050c ययौ द्वारवतीं राजन् पाण्डवानुमते तदा 01200001 जनमेजय उवाच 01200001a एवं संप्राप्य राज्यं तद् इन्द्रप्रस्थे तपोधन 01200001c अत ऊर्ध्वं महात्मानः किम् अकुर्वन्त पाण्डवाः 01200002a सर्व एव महात्मानः पूर्वे मम पितामहाः 01200002c द्रौपदी धर्मपत्नी च कथं तान् अन्ववर्तत 01200003a कथं वा पञ्च कृष्णायाम् एकस्यां ते नराधिपाः 01200003c वर्तमाना महाभागा नाभिद्यन्त परस्परम् 01200004a श्रोतुम् इच्छाम्य् अहं सर्वं विस्तरेण तपोधन 01200004c तेषां चेष्टितम् अन्योन्यं युक्तानां कृष्णया तया 01200005 वैशंपायन उवाच 01200005a धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः 01200005c रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परंतपाः 01200006a प्राप्य राज्यं महातेजाः सत्यसंधो युधिष्ठिरः 01200006c पालयाम् आस धर्मेण पृथिवीं भ्रातृभिः सह 01200007a जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः 01200007c मुदं परमिकां प्राप्तास् तत्रोषुः पाण्डुनन्दनाः 01200008a कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः 01200008c आसां चक्रुर् महार्हेषु पार्थिवेष्व् आसनेषु च 01200009a अथ तेषूपविष्टेषु सर्वेष्व् एव महात्मसु 01200009c नारदस् त्व् अथ देवर्षिर् आजगाम यदृच्छया 01200009e आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः 01200010a देवर्षेर् उपविष्टस्य स्वयम् अर्घ्यं यथाविधि 01200010c प्रादाद् युधिष्ठिरो धीमान् राज्यं चास्मै न्यवेदयत् 01200011a प्रतिगृह्य तु तां पूजाम् ऋषिः प्रीतमनाभवत् 01200011c आशीर्भिर् वर्धयित्वा तु तम् उवाचास्यताम् इति 01200012a निषसादाभ्यनुज्ञातस् ततो राजा युधिष्ठिरः 01200012c प्रेषयाम् आस कृष्णायै भगवन्तम् उपस्थितम् 01200013a श्रुत्वैव द्रौपदी चापि शुचिर् भूत्वा समाहिता 01200013c जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह 01200014a तस्याभिवाद्य चरणौ देवर्षेर् धर्मचारिणी 01200014c कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा 01200015a तस्याश् चापि स धर्मात्मा सत्यवाग् ऋषिसत्तमः 01200015c आशिषो विविधाः प्रोच्य राजपुत्र्यास् तु नारदः 01200015e गम्यताम् इति होवाच भगवांस् ताम् अनिन्दिताम् 01200016a गतायाम् अथ कृष्णायां युधिष्ठिरपुरोगमान् 01200016c विविक्ते पाण्डवान् सर्वान् उवाच भगवान् ऋषिः 01200017a पाञ्चाली भवताम् एका धर्मपत्नी यशस्विनी 01200017c यथा वो नात्र भेदः स्यात् तथा नीतिर् विधीयताम् 01200018a सुन्दोपसुन्दाव् असुरौ भ्रातरौ सहिताव् उभौ 01200018c आस्ताम् अवध्याव् अन्येषां त्रिषु लोकेषु विश्रुतौ 01200019a एकराज्याव् एकगृहाव् एकशय्यासनाशनौ 01200019c तिलोत्तमायास् तौ हेतोर् अन्योन्यम् अभिजघ्नतुः 01200020a रक्ष्यतां सौहृदं तस्माद् अन्योन्यप्रतिभाविकम् 01200020c यथा वो नात्र भेदः स्यात् तत् कुरुष्व युधिष्ठिर 01200021 युधिष्ठिर उवाच 01200021a सुन्दोपसुन्दाव् असुरौ कस्य पुत्रौ महामुने 01200021c उत्पन्नश् च कथं भेदः कथं चान्योन्यम् अघ्नताम् 01200022a अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा 01200022c यस्याः कामेन संमत्तौ जघ्नतुस् तौ परस्परम् 01200023a एतत् सर्वं यथावृत्तं विस्तरेण तपोधन 01200023c श्रोतुम् इच्छामहे विप्र परं कौतूहलं हि नः 01201001 नारद उवाच 01201001a शृणु मे विस्तरेणेमम् इतिहासं पुरातनम् 01201001c भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर 01201002a महासुरस्यान्ववाये हिरण्यकशिपोः पुरा 01201002c निकुम्भो नाम दैत्येन्द्रस् तेजस्वी बलवान् अभूत् 01201003a तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ 01201003c सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः 01201004a अन्योन्यस्य प्रियकराव् अन्योन्यस्य प्रियंवदौ 01201004c एकशीलसमाचारौ द्विधैवैकं यथा कृतौ 01201005a तौ विवृद्धौ महावीर्यौ कार्येष्व् अप्य् एकनिश्चयौ 01201005c त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम् 01201006a कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस् तपः 01201006c तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः 01201007a क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ 01201007c मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः 01201008a आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ 01201008c ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ 01201009a तयोस् तपःप्रभावेण दीर्घकालं प्रतापितः 01201009c धूमं प्रमुमुचे विन्ध्यस् तद् अद्भुतम् इवाभवत् 01201010a ततो देवाभवन् भीता उग्रं दृष्ट्वा तयोस् तपः 01201010c तपोविघातार्थम् अथो देवा विघ्नानि चक्रिरे 01201011a रत्नैः प्रलोभयाम् आसुः स्त्रीभिश् चोभौ पुनः पुनः 01201011c न च तौ चक्रतुर् भङ्गं व्रतस्य सुमहाव्रतौ 01201012a अथ मायां पुनर् देवास् तयोश् चक्रुर् महात्मनोः 01201012c भगिन्यो मातरो भार्यास् तयोः परिजनस् तथा 01201013a परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा 01201013c स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः 01201014a अभिधाव्य ततः सर्वास् तौ त्राहीति विचुक्रुशुः 01201014c न च तौ चक्रतुर् भङ्गं व्रतस्य सुमहाव्रतौ 01201015a यदा क्षोभं नोपयाति नार्तिम् अन्यतरस् तयोः 01201015c ततः स्त्रियस् ता भूतं च सर्वम् अन्तरधीयत 01201016a ततः पितामहः साक्षाद् अभिगम्य महासुरौ 01201016c वरेण छन्दयाम् आस सर्वलोकपितामहः 01201017a ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ 01201017c दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा 01201018a ऊचतुश् च प्रभुं देवं ततस् तौ सहितौ तदा 01201018c आवयोस् तपसानेन यदि प्रीतः पितामहः 01201019a मायाविदाव् अस्त्रविदौ बलिनौ कामरूपिणौ 01201019c उभाव् अप्य् अमरौ स्यावः प्रसन्नो यदि नौ प्रभुः 01201020 पितामह उवाच 01201020a ऋते ऽमरत्वम् अन्यद् वां सर्वम् उक्तं भविष्यति 01201020c अन्यद् वृणीतां मृत्योश् च विधानम् अमरैः समम् 01201021a करिष्यावेदम् इति यन् महद् अभ्युत्थितं तपः 01201021c युवयोर् हेतुनानेन नामरत्वं विधीयते 01201022a त्रैलोक्यविजयार्थाय भवद्भ्याम् आस्थितं तपः 01201022c हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्य् अहम् 01201023 सुन्दोपसुन्दाव् ऊचतुः 01201023a त्रिषु लोकेषु यद् भूतं किं चित् स्थावरजङ्गमम् 01201023c सर्वस्मान् नौ भयं न स्याद् ऋते ऽन्योन्यं पितामह 01201024 पितामह उवाच 01201024a यत् प्रार्थितं यथोक्तं च कामम् एतद् ददानि वाम् 01201024c मृत्योर् विधानम् एतच् च यथावद् वां भविष्यति 01201025 नारद उवाच 01201025a ततः पितामहो दत्त्वा वरम् एतत् तदा तयोः 01201025c निवर्त्य तपसस् तौ च ब्रह्मलोकं जगाम ह 01201026a लब्ध्वा वराणि सर्वाणि दैत्येन्द्राव् अपि ताव् उभौ 01201026c अवध्यौ सर्वलोकस्य स्वम् एव भवनं गतौ 01201027a तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ 01201027c सर्वः सुहृज्जनस् ताभ्यां प्रमोदम् उपजग्मिवान् 01201028a ततस् तौ तु जटा हित्वा मौलिनौ संबभूवतुः 01201028c महार्हाभरणोपेतौ विरजोम्बरधारिणौ 01201029a अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् 01201029c दैत्येन्द्रौ परमप्रीतौ तयोश् चैव सुहृज्जनः 01201030a भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयताम् इति 01201030c पीयतां दीयतां चेति वाच आसन् गृहे गृहे 01201031a तत्र तत्र महापानैर् उत्कृष्टतलनादितैः 01201031c हृष्टं प्रमुदितं सर्वं दैत्यानाम् अभवत् पुरम् 01201032a तैस् तैर् विहारैर् बहुभिर् दैत्यानां कामरूपिणाम् 01201032c समाः संक्रीडतां तेषाम् अहर् एकम् इवाभवत् 01202001 नारद उवाच 01202001a उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणाव् उभौ 01202001c मन्त्रयित्वा ततः सेनां ताव् आज्ञापयतां तदा 01202002a सुहृद्भिर् अभ्यनुज्ञातौ दैत्यवृद्धैश् च मन्त्रिभिः 01202002c कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस् तदा 01202003a गदापट्टिशधारिण्या शूलमुद्गरहस्तया 01202003c प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया 01202004a मङ्गलैः स्तुतिभिश् चापि विजयप्रतिसंहितैः 01202004c चारणैः स्तूयमानौ तु जग्मतुः परया मुदा 01202005a ताव् अन्तरिक्षम् उत्पत्य दैत्यौ कामगमाव् उभौ 01202005c देवानाम् एव भवनं जग्मतुर् युद्धदुर्मदौ 01202006a तयोर् आगमनं ज्ञात्वा वरदानं च तत् प्रभोः 01202006c हित्वा त्रिविष्टपं जग्मुर् ब्रह्मलोकं ततः सुराः 01202007a ताव् इन्द्रलोकं निर्जित्य यक्षरक्षोगणांस् तथा 01202007c खेचराण्य् अपि भूतानि जिग्यतुस् तीव्रविक्रमौ 01202008a अन्तर्भूमिगतान् नागाञ् जित्वा तौ च महासुरौ 01202008c समुद्रवासिनः सर्वान् म्लेच्छजातीन् विजिग्यतुः 01202009a ततः सर्वां महीं जेतुम् आरब्धाव् उग्रशासनौ 01202009c सैनिकांश् च समाहूय सुतीक्ष्णां वाचम् ऊचतुः 01202010a राजर्षयो महायज्ञैर् हव्यकव्यैर् द्विजातयः 01202010c तेजो बलं च देवानां वर्धयन्ति श्रियं तथा 01202011a तेषाम् एवं प्रवृद्धानां सर्वेषाम् असुरद्विषाम् 01202011c संभूय सर्वैर् अस्माभिः कार्यः सर्वात्मना वधः 01202012a एवं सर्वान् समादिश्य पूर्वतीरे महोदधेः 01202012c क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् 01202013a यज्ञैर् यजन्ते ये के चिद् याजयन्ति च ये द्विजाः 01202013c तान् सर्वान् प्रसभं दृष्ट्वा बलिनौ जघ्नतुस् तदा 01202014a आश्रमेष्व् अग्निहोत्राणि RSINAM भावितात्मनाम् 01202014c गृहीत्वा प्रक्षिपन्त्य् अप्सु विश्रब्धाः सैनिकास् तयोः 01202015a तपोधनैश् च ये शापाः क्रुद्धैर् उक्ता महात्मभिः 01202015c नाक्रामन्ति तयोस् ते ऽपि वरदानेन जृम्भतोः 01202016a नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्व् इव 01202016c नियमांस् तदा परित्यज्य व्यद्रवन्त द्विजातयः 01202017a पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः 01202017c तयोर् भयाद् दुद्रुवुस् ते वैनतेयाद् इवोरगाः 01202018a मथितैर् आश्रमैर् भग्नैर् विकीर्णकलशस्रुवैः 01202018c शून्यम् आसीज् जगत् सर्वं कालेनेव हतं यथा 01202019a राजर्षिभिर् अदृश्यद्भिर् ऋषिभिश् च महासुरौ 01202019c उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ 01202020a प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ 01202020c संलीनान् अपि दुर्गेषु निन्यतुर् यमसादनम् 01202021a सिंहौ भूत्वा पुनर् व्याघ्रौ पुनश् चान्तर्हिताव् उभौ 01202021c तैस् तैर् उपायैस् तौ क्रूराव् ऋषीन् दृष्ट्वा निजघ्नतुः 01202022a निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा 01202022c उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा 01202023a हाहाभूता भयार्ता च निवृत्तविपणापणा 01202023c निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता 01202024a निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा 01202024c अस्थिकङ्कालसंकीर्णा भूर् बभूवोग्रदर्शना 01202025a निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् 01202025c जगत् प्रतिभयाकारं दुष्प्रेक्ष्यम् अभवत् तदा 01202026a चन्द्रादित्यौ ग्रहास् तारा नक्षत्राणि दिवौकसः 01202026c जग्मुर् विषादं तत् कर्म दृष्ट्वा सुन्दोपसुन्दयोः 01202027a एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा 01202027c निःसपत्नौ कुरुक्षेत्रे निवेशम् अभिचक्रतुः 01203001 नारद उवाच 01203001a ततो देवर्षयः सर्वे सिद्धाश् च परमर्षयः 01203001c जग्मुस् तदा पराम् आर्तिं दृष्ट्वा तत् कदनं महत् 01203002a ते ऽभिजग्मुर् जितक्रोधा जितात्मानो जितेन्द्रियाः 01203002c पितामहस्य भवनं जगतः कृपया तदा 01203003a ततो ददृशुर् आसीनं सह देवैः पितामहम् 01203003c सिद्धैर् ब्रह्मर्षिभिश् चैव समन्तात् परिवारितम् 01203004a तत्र देवो महादेवस् तत्राग्निर् वायुना सह 01203004c चन्द्रादित्यौ च धर्मश् च परमेष्ठी तथा बुधः 01203005a वैखानसा वालखिल्या वानप्रस्था मरीचिपाः 01203005c अजाश् चैवाविमूढाश् च तेजोगर्भास् तपस्विनः 01203005e ऋषयः सर्व एवैते पितामहम् उपासते 01203006a ततो ऽभिगम्य सहिताः सर्व एव महर्षयः 01203006c सुन्दोपसुन्दयोः कर्म सर्वम् एव शशंसिरे 01203007a यथाकृतं यथा चैव कृतं येन क्रमेण च 01203007c न्यवेदयंस् ततः सर्वम् अखिलेन पितामहे 01203008a ततो देवगणाः सर्वे ते चैव परमर्षयः 01203008c तम् एवार्थं पुरस्कृत्य पितामहम् अचोदयन् 01203009a ततः पितामहः श्रुत्वा सर्वेषां तद् वचस् तदा 01203009c मुहूर्तम् इव संचिन्त्य कर्तव्यस्य विनिश्चयम् 01203010a तयोर् वधं समुद्दिश्य विश्वकर्माणम् आह्वयत् 01203010c दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः 01203010e सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः 01203011a पितामहं नमस्कृत्य तद्वाक्यम् अभिनन्द्य च 01203011c निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः 01203012a त्रिषु लोकेषु यत् किं चिद् भूतं स्थावरजङ्गमम् 01203012c समानयद् दर्शनीयं तत् तद् यत्नात् ततस् ततः 01203013a कोटिशश् चापि रत्नानि तस्या गात्रे न्यवेशयत् 01203013c तां रत्नसंघातमयीम् असृजद् देवरूपिणीम् 01203014a सा प्रयत्नेन महता निर्मिता विश्वकर्मणा 01203014c त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् 01203015a न तस्याः सूक्ष्मम् अप्य् अस्ति यद् गात्रे रूपसंपदा 01203015c न युक्तं यत्र वा दृष्टिर् न सज्जति निरीक्षताम् 01203016a सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती 01203016c जहार सर्वभूतानां चक्षूंषि च मनांसि च 01203017a तिलं तिलं समानीय रत्नानां यद् विनिर्मिता 01203017c तिलोत्तमेत्य् अतस् तस्या नाम चक्रे पितामहः 01203018 पितामह उवाच 01203018a गच्छ सुन्दोपसुन्दाभ्याम् असुराभ्यां तिलोत्तमे 01203018c प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् 01203019a त्वत्कृते दर्शनाद् एव रूपसंपत्कृतेन वै 01203019c विरोधः स्याद् यथा ताभ्याम् अन्योन्येन तथा कुरु 01203020 नारद उवाच 01203020a सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् 01203020c चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् 01203021a प्राङ्मुखो भगवान् आस्ते दक्षिणेन महेश्वरः 01203021c देवाश् चैवोत्तरेणासन् सर्वतस् त्व् ऋषयो ऽभवन् 01203022a कुर्वन्त्या तु तया तत्र मण्डलं तत् प्रदक्षिणम् 01203022c इन्द्रः स्थाणुश् च भगवान् धैर्येण प्रत्यवस्थितौ 01203023a द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस् तदा 01203023c अन्यद् अञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् 01203024a पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् 01203024c गतायाश् चोत्तरं पार्श्वम् उत्तरं निःसृतं मुखम् 01203025a महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतो ऽग्रतः 01203025c रक्तान्तानां विशालानां सहस्रं सर्वतो ऽभवत् 01203026a एवं चतुर्मुखः स्थाणुर् महादेवो ऽभवत् पुरा 01203026c तथा सहस्रनेत्रश् च बभूव बलसूदनः 01203027a तथा देवनिकायानाम् RSINAM चैव सर्वशः 01203027c मुखान्य् अभिप्रवर्तन्ते येन याति तिलोत्तमा 01203028a तस्या गात्रे निपतिता तेषां दृष्टिर् महात्मनाम् 01203028c सर्वेषाम् एव भूयिष्ठम् ऋते देवं पितामहम् 01203029a गच्छन्त्यास् तु तदा देवाः सर्वे च परमर्षयः 01203029c कृतम् इत्य् एव तत् कार्यं मेनिरे रूपसंपदा 01203030a तिलोत्तमायां तु तदा गतायां लोकभावनः 01203030c सर्वान् विसर्जयाम् आस देवान् ऋषिगणांश् च तान् 01204001 नारद उवाच 01204001a जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ 01204001c कृत्वा त्रैलोक्यम् अव्यग्रं कृतकृत्यौ बभूवतुः 01204002a देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् 01204002c आदाय सर्वरत्नानि परां तुष्टिम् उपागतौ 01204003a यदा न प्रतिषेद्धारस् तयोः सन्तीह के चन 01204003c निरुद्योगौ तदा भूत्वा विजह्राते ऽमराव् इव 01204004a स्त्रीभिर् माल्यैश् च गन्धैश् च भक्षैर् भोज्यैश् च पुष्कलैः 01204004c पानैश् च विविधैर् हृद्यैः परां प्रीतिम् अवापतुः 01204005a अन्तःपुरे वनोद्याने पर्वतोपवनेषु च 01204005c यथेप्सितेषु देशेषु विजह्राते ऽमराव् इव 01204006a ततः कदा चिद् विन्ध्यस्य पृष्ठे समशिलातले 01204006c पुष्पिताग्रेषु शालेषु विहारम् अभिजग्मतुः 01204007a दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ 01204007c वरासनेषु संहृष्टौ सह स्त्रीभिर् निषेदतुः 01204008a ततो वादित्रनृत्ताभ्याम् उपातिष्ठन्त तौ स्त्रियः 01204008c गीतैश् च स्तुतिसंयुक्तैः प्रीत्यर्थम् उपजग्मिरे 01204009a ततस् तिलोत्तमा तत्र वने पुष्पाणि चिन्वती 01204009c वेषम् आक्षिप्तम् आधाय रक्तेनैकेन वाससा 01204010a नदीतीरेषु जातान् सा कर्णिकारान् विचिन्वती 01204010c शनैर् जगाम तं देशं यत्रास्तां तौ महासुरौ 01204011a तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ 01204011c दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः 01204012a ताव् उत्पत्यासनं हित्वा जग्मतुर् यत्र सा स्थिता 01204012c उभौ च कामसंमत्ताव् उभौ प्रार्थयतश् च ताम् 01204013a दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना 01204013c उपसुन्दो ऽपि जग्राह वामे पाणौ तिलोत्तमाम् 01204014a वरप्रदानमत्तौ ताव् औरसेन बलेन च 01204014c धनरत्नमदाभ्यां च सुरापानमदेन च 01204015a सर्वैर् एतैर् मदैर् मत्ताव् अन्योन्यं भ्रुकुटीकृतौ 01204015c मदकामसमाविष्टौ परस्परम् अथोचतुः 01204016a मम भार्या तव गुरुर् इति सुन्दो ऽभ्यभाषत 01204016c मम भार्या तव वधूर् उपसुन्दो ऽभ्यभाषत 01204017a नैषा तव ममैषेति तत्र तौ मन्युर् आविशत् 01204017c तस्या हेतोर् गदे भीमे ताव् उभाव् अप्य् अगृह्णताम् 01204018a तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ 01204018c अहं पूर्वम् अहं पूर्वम् इत्य् अन्योन्यं निजघ्नतुः 01204019a तौ गदाभिहतौ भीमौ पेततुर् धरणीतले 01204019c रुधिरेणावलिप्ताङ्गौ द्वाव् इवार्कौ नभश्च्युतौ 01204020a ततस् ता विद्रुता नार्यः स च दैत्यगणस् तदा 01204020c पातालम् अगमत् सर्वो विषादभयकम्पितः 01204021a ततः पितामहस् तत्र सह देवैर् महर्षिभिः 01204021c आजगाम विशुद्धात्मा पूजयिष्यंस् तिलोत्तमाम् 01204022a वरेण छन्दिता सा तु ब्रह्मणा प्रीतिम् एव ह 01204022c वरयाम् आस तत्रैनां प्रीतः प्राह पितामहः 01204023a आदित्यचरिता&l लोकान् विचरिष्यसि भामिनि 01204023c तेजसा च सुदृष्टां त्वां न करिष्यति कश् चन 01204024a एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः 01204024c इन्द्रे त्रैलोक्यम् आधाय ब्रह्मलोकं गतः प्रभुः 01204025a एवं तौ सहितौ भूत्वा सर्वार्थेष्व् एकनिश्चयौ 01204025c तिलोत्तमार्थे संक्रुद्धाव् अन्योन्यम् अभिजघ्नतुः 01204026a तस्माद् ब्रवीमि वः स्नेहात् सर्वान् भरतसत्तमान् 01204026c यथा वो नात्र भेदः स्यात् सर्वेषां द्रौपदीकृते 01204026e तथा कुरुत भद्रं वो मम चेत् प्रियम् इच्छथ 01204027 वैशंपायन उवाच 01204027a एवम् उक्ता महात्मानो नारदेन महर्षिणा 01204027c समयं चक्रिरे राजंस् ते ऽन्योन्येन समागताः 01204027e समक्षं तस्य देवर्षेर् नारदस्यामितौजसः 01204028a द्रौपद्या नः सहासीनम् अन्यो ऽन्यं यो ऽभिदर्शयेत् 01204028c स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् 01204029a कृते तु समये तस्मिन् पाण्डवैर् धर्मचारिभिः 01204029c नारदो ऽप्य् अगमत् प्रीत इष्टं देशं महामुनिः 01204030a एवं तैः समयः पूर्वं कृतो नारदचोदितैः 01204030c न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत 01205001 वैशंपायन उवाच 01205001a एवं ते समयं कृत्वा न्यवसंस् तत्र पाण्डवाः 01205001c वशे शस्त्रप्रतापेन कुर्वन्तो ऽन्यान् महीक्षितः 01205002a तेषां मनुजसिंहानां पञ्चानाम् अमितौजसाम् 01205002c बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी 01205003a ते तया तैश् च सा वीरैः पतिभिः सह पञ्चभिः 01205003c बभूव परमप्रीता नागैर् इव सरस्वती 01205004a वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु 01205004c व्यवर्धन् कुरवः सर्वे हीनदोषाः सुखान्विताः 01205005a अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते 01205005c कस्य चित् तस्कराः के चिज् जह्रुर् गा नृपसत्तम 01205006a ह्रियमाणे धने तस्मिन् ब्राह्मणः क्रोधमूर्च्छितः 01205006c आगम्य खाण्डवप्रस्थम् उदक्रोशत पाण्डवान् 01205007a ह्रियते गोधनं क्षुद्रैर् नृशंसैर् अकृतात्मभिः 01205007c प्रसह्य वो ऽस्माद् विषयाद् अभिधावत पाण्डवाः 01205008a ब्राह्मणस्य प्रमत्तस्य हविर् ध्वाङ्क्षैर् विलुप्यते 01205008c शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति 01205009a ब्राह्मणस्वे हृते चोरैर् धर्मार्थे च विलोपिते 01205009c रोरूयमाणे च मयि क्रियताम् अस्त्रधारणम् 01205010a रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः 01205010c तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनंजयः 01205011a श्रुत्वा चैव महाबाहुर् मा भैर् इत्य् आह तं द्विजम् 01205011c आयुधानि च यत्रासन् पाण्डवानां महात्मनाम् 01205011e कृष्णया सह तत्रासीद् धर्मराजो युधिष्ठिरः 01205012a स प्रवेशाय चाशक्तो गमनाय च पाण्डवः 01205012c तस्य चार्तस्य तैर् वाक्यैश् चोद्यमानः पुनः पुनः 01205012e आक्रन्दे तत्र कौन्तेयश् चिन्तयाम् आस दुःखितः 01205013a ह्रियमाणे धने तस्मिन् ब्राह्मणस्य तपस्विनः 01205013c अश्रुप्रमार्जनं तस्य कर्तव्यम् इति निश्चितः 01205014a उपप्रेक्षणजो ऽधर्मः सुमहान् स्यान् महीपतेः 01205014c यद्य् अस्य रुदतो द्वारि न करोम्य् अद्य रक्षणम् 01205015a अनास्तिक्यं च सर्वेषाम् अस्माकम् अपि रक्षणे 01205015c प्रतितिष्ठेत लोके ऽस्मिन्न् अधर्मश् चैव नो भवेत् 01205016a अनापृच्छ्य च राजानं गते मयि न संशयः 01205016c अजातशत्रोर् नृपतेर् मम चैवाप्रियं भवेत् 01205017a अनुप्रवेशे राज्ञस् तु वनवासो भवेन् मम 01205017c अधर्मो वा महान् अस्तु वने वा मरणं मम 01205017e शरीरस्यापि नाशेन धर्म एव विशिष्यते 01205018a एवं विनिश्चित्य ततः कुन्तीपुत्रो धनंजयः 01205018c अनुप्रविश्य राजानम् आपृच्छ्य च विशां पते 01205019a धनुर् आदाय संहृष्टो ब्राह्मणं प्रत्यभाषत 01205019c ब्राह्मणागम्यतां शीघ्रं यावत् परधनैषिणः 01205020a न दूरे ते गताः क्षुद्रास् तावद् गच्छामहे सह 01205020c यावद् आवर्तयाम्य् अद्य चोरहस्ताद् धनं तव 01205021a सो ऽनुसृत्य महाबाहुर् धन्वी वर्मी रथी ध्वजी 01205021c शरैर् विध्वंसितांश् चोरान् अवजित्य च तद् धनम् 01205022a ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः 01205022c आजगाम पुरं वीरः सव्यसाची परंतपः 01205023a सो ऽभिवाद्य गुरून् सर्वांस् तैश् चापि प्रतिनन्दितः 01205023c धर्मराजम् उवाचेदं व्रतम् आदिश्यतां मम 01205024a समयः समतिक्रान्तो भवत्संदर्शनान् मया 01205024c वनवासं गमिष्यामि समयो ह्य् एष नः कृतः 01205025a इत्य् उक्तो धर्मराजस् तु सहसा वाक्यम् अप्रियम् 01205025c कथम् इत्य् अब्रवीद् वाचा शोकार्तः सज्जमानया 01205025e युधिष्ठिरो गुडाकेशं भ्राता भ्रातरम् अच्युतम् 01205026a प्रमाणम् अस्मि यदि ते मत्तः शृणु वचो ऽनघ 01205026c अनुप्रवेशे यद् वीर कृतवांस् त्वं ममाप्रियम् 01205026e सर्वं तद् अनुजानामि व्यलीकं न च मे हृदि 01205027a गुरोर् अनुप्रवेशो हि नोपघातो यवीयसः 01205027c यवीयसो ऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः 01205028a निवर्तस्व महाबाहो कुरुष्व वचनं मम 01205028c न हि ते धर्मलोपो ऽस्ति न च मे धर्षणा कृता 01205029 अर्जुन उवाच 01205029a न व्याजेन चरेद् धर्मम् इति मे भवतः श्रुतम् 01205029c न सत्याद् विचलिष्यामि सत्येनायुधम् आलभे 01205030 वैशंपायन उवाच 01205030a सो ऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः 01205030c वने द्वादश वर्षाणि वासायोपजगाम ह 01206001 वैशंपायन उवाच 01206001a तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् 01206001c अनुजग्मुर् महात्मानो ब्राह्मणा वेदपारगाः 01206002a वेदवेदाङ्गविद्वांसस् तथैवाध्यात्मचिन्तकाः 01206002c चौक्षाश् च भगवद्भक्ताः सूताः पौराणिकाश् च ये 01206003a कथकाश् चापरे राजञ् श्रमणाश् च वनौकसः 01206003c दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः 01206004a एतैश् चान्यैश् च बहुभिः सहायैः पाण्डुनन्दनः 01206004c वृतः श्लक्ष्णकथैः प्रायान् मरुद्भिर् इव वासवः 01206005a रमणीयानि चित्राणि वनानि च सरांसि च 01206005c सरितः सागरांश् चैव देशान् अपि च भारत 01206006a पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ 01206006c स गङ्गाद्वारम् आसाद्य निवेशम् अकरोत् प्रभुः 01206007a तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय 01206007c कृतवान् यद् विशुद्धात्मा पाण्डूनां प्रवरो रथी 01206008a निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत 01206008c अग्निहोत्राणि विप्रास् ते प्रादुश्चक्रुर् अनेकशः 01206009a तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च 01206009c कृतपुष्पोपहारेषु तीरान्तरगतेषु च 01206010a कृताभिषेकैर् विद्वद्भिर् नियतैः सत्पथि स्थितैः 01206010c शुशुभे ऽतीव तद् राजन् गङ्गाद्वारं महात्मभिः 01206011a तथा पर्याकुले तस्मिन् निवेशे पाण्डुनन्दनः 01206011c अभिषेकाय कौन्तेयो गङ्गाम् अवततार ह 01206012a तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् 01206012c उत्तितीर्षुर् जलाद् राजन्न् अग्निकार्यचिकीर्षया 01206013a अपकृष्टो महाबाहुर् नागराजस्य कन्यया 01206013c अन्तर्जले महाराज उलूप्या कामयानया 01206014a ददर्श पाण्डवस् तत्र पावकं सुसमाहितम् 01206014c कौरव्यस्याथ नागस्य भवने परमार्चिते 01206015a तत्राग्निकार्यं कृतवान् कुन्तीपुत्रो धनंजयः 01206015c अशङ्कमानेन हुतस् तेनातुष्यद् धुताशनः 01206016a अग्निकार्यं स कृत्वा तु नागराजसुतां तदा 01206016c प्रहसन्न् इव कौन्तेय इदं वचनम् अब्रवीत् 01206017a किम् इदं साहसं भीरु कृतवत्य् असि भामिनि 01206017c कश् चायं सुभगो देशः का च त्वं कस्य चात्मजा 01206018 उलूप्य् उवाच 01206018a ऐरावतकुले जातः कौरव्यो नाम पन्नगः 01206018c तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी 01206019a साहं त्वाम् अभिषेकार्थम् अवतीर्णं समुद्रगाम् 01206019c दृष्टवत्य् एव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता 01206020a तां माम् अनङ्गमथितां त्वत्कृते कुरुनन्दन 01206020c अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः 01206021 अर्जुन उवाच 01206021a ब्रह्मचर्यम् इदं भद्रे मम द्वादशवार्षिकम् 01206021c धर्मराजेन चादिष्टं नाहम् अस्मि स्वयंवशः 01206022a तव चापि प्रियं कर्तुम् इच्छामि जलचारिणि 01206022c अनृतं नोक्तपूर्वं च मया किं चन कर्हि चित् 01206023a कथं च नानृतं तत् स्यात् तव चापि प्रियं भवेत् 01206023c न च पीड्येत मे धर्मस् तथा कुर्यां भुजंगमे 01206024 उलूप्य् उवाच 01206024a जानाम्य् अहं पाण्डवेय यथा चरसि मेदिनीम् 01206024c यथा च ते ब्रह्मचर्यम् इदम् आदिष्टवान् गुरुः 01206025a परस्परं वर्तमानान् द्रुपदस्यात्मजां प्रति 01206025c यो नो ऽनुप्रविशेन् मोहात् स नो द्वादशवार्षिकम् 01206025e वने चरेद् ब्रह्मचर्यम् इति वः समयः कृतः 01206026a तद् इदं द्रौपदीहेतोर् अन्योन्यस्य प्रवासनम् 01206026c कृतं वस् तत्र धर्मार्थम् अत्र धर्मो न दुष्यति 01206027a परित्राणं च कर्तव्यम् आर्तानां पृथुलोचन 01206027c कृत्वा मम परित्राणं तव धर्मो न लुप्यते 01206028a यदि वाप्य् अस्य धर्मस्य सूक्ष्मो ऽपि स्याद् व्यतिक्रमः 01206028c स च ते धर्म एव स्याद् दत्त्वा प्राणान् ममार्जुन 01206029a भक्तां भजस्व मां पार्थ सताम् एतन् मतं प्रभो 01206029c न करिष्यसि चेद् एवं मृतां माम् उपधारय 01206030a प्राणदानान् महाबाहो चर धर्मम् अनुत्तमम् 01206030c शरणं च प्रपन्नास्मि त्वाम् अद्य पुरुषोत्तम 01206031a दीनान् अनाथान् कौन्तेय परिरक्षसि नित्यशः 01206031c साहं शरणम् अभ्येमि रोरवीमि च दुःखिता 01206032a याचे त्वाम् अभिकामाहं तस्मात् कुरु मम प्रियम् 01206032c स त्वम् आत्मप्रदानेन सकामां कर्तुम् अर्हसि 01206033 वैशंपायन उवाच 01206033a एवम् उक्तस् तु कौन्तेयः पन्नगेश्वरकन्यया 01206033c कृतवांस् तत् तथा सर्वं धर्मम् उद्दिश्य कारणम् 01206034a स नागभवने रात्रिं ताम् उषित्वा प्रतापवान् 01206034c उदिते ऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् 01207001 वैशंपायन उवाच 01207001a कथयित्वा तु तत् सर्वं ब्राह्मणेभ्यः स भारत 01207001c प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः 01207002a अगस्त्यवटम् आसाद्य वसिष्ठस्य च पर्वतम् 01207002c भृगुतुङ्गे च कौन्तेयः कृतवाञ् शौचम् आत्मनः 01207003a प्रददौ गोसहस्राणि तीर्थेष्व् आयतनेषु च 01207003c निवेशांश् च द्विजातिभ्यः सो ऽददत् कुरुसत्तमः 01207004a हिरण्यबिन्दोस् तीर्थे च स्नात्वा पुरुषसत्तमः 01207004c दृष्टवान् पर्वतश्रेष्ठं पुण्यान्य् आयतनानि च 01207005a अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत 01207005c प्राचीं दिशम् अभिप्रेप्सुर् जगाम भरतर्षभः 01207006a आनुपूर्व्येण तीर्थानि दृष्टवान् कुरुसत्तमः 01207006c नदीं चोत्पलिनीं रम्याम् अरण्यं नैमिषं प्रति 01207007a नन्दाम् अपरनन्दां च कौशिकीं च यशस्विनीम् 01207007c महानदीं गयां चैव गङ्गाम् अपि च भारत 01207008a एवं सर्वाणि तीर्थानि पश्यमानस् तथाश्रमान् 01207008c आत्मनः पावनं कुर्वन् ब्राह्मणेभ्यो ददौ वसु 01207009a अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानि चित् 01207009c जगाम तानि सर्वाणि तीर्थान्य् आयतनानि च 01207009e दृष्ट्वा च विधिवत् तानि धनं चापि ददौ ततः 01207010a कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः 01207010c अभ्यनुज्ञाय कौन्तेयम् उपावर्तन्त भारत 01207011a स तु तैर् अभ्यनुज्ञातः कुन्तीपुत्रो धनंजयः 01207011c सहायैर् अल्पकैः शूरः प्रययौ येन सागरम् 01207012a स कलिङ्गान् अतिक्रम्य देशान् आयतनानि च 01207012c धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः 01207013a महेन्द्रपर्वतं दृष्ट्वा तापसैर् उपशोभितम् 01207013c समुद्रतीरेण शनैर् मणलूरं जगाम ह 01207014a तत्र सर्वाणि तीर्थानि पुण्यान्य् आयतनानि च 01207014c अभिगम्य महाबाहुर् अभ्यगच्छन् महीपतिम् 01207014e मणलूरेश्वरं राजन् धर्मज्ञं चित्रवाहनम् 01207015a तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना 01207015c तां ददर्श पुरे तस्मिन् विचरन्तीं यदृच्छया 01207016a दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् 01207016c अभिगम्य च राजानं ज्ञापयत् स्वं प्रयोजनम् 01207016e तम् उवाचाथ राजा स सान्त्वपूर्वम् इदं वचः 01207017a राजा प्रभंकरो नाम कुले अस्मिन् बभूव ह 01207017c अपुत्रः प्रसवेनार्थी तपस् तेपे स उत्तमम् 01207018a उग्रेण तपसा तेन प्रणिपातेन शंकरः 01207018c ईश्वरस् तोषितस् तेन महादेव उमापतिः 01207019a स तस्मै भगवान् प्रादाद् एकैकं प्रसवं कुले 01207019c एकैकः प्रसवस् तस्माद् भवत्य् अस्मिन् कुले सदा 01207020a तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे 01207020c कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् 01207021a पुत्रो ममेयम् इति मे भावना पुरुषोत्तम 01207021c पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ 01207022a एतच् छुल्कं भवत्व् अस्याः कुलकृज् जायताम् इह 01207022c एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव 01207023a स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च 01207023c उवास नगरे तस्मिन् कौन्तेयस् त्रिहिमाः समाः 01208001 वैशंपायन उवाच 01208001a ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः 01208001c अभ्यगच्छत् सुपुण्यानि शोभितानि तपस्विभिः 01208002a वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः 01208002c आचीर्णानि तु यान्य् आसन् पुरस्तात् तु तपस्विभिः 01208003a अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् 01208003c कारंधमं प्रसन्नं च हयमेधफलं च यत् 01208003e भारद्वाजस्य तीर्थं च पापप्रशमनं महत् 01208004a विविक्तान्य् उपलक्ष्याथ तानि तीर्थानि पाण्डवः 01208004c दृष्ट्वा च वर्ज्यमानानि मुनिभिर् धर्मबुद्धिभिः 01208005a तपस्विनस् ततो ऽपृच्छत् प्राज्ञलिः कुरुनन्दनः 01208005c तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः 01208006 तापसा ऊचुः 01208006a ग्राहाः पञ्च वसन्त्य् एषु हरन्ति च तपोधनान् 01208006c अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन 01208007 वैशंपायन उवाच 01208007a तेषां श्रुत्वा महाबाहुर् वार्यमाणस् तपोधनैः 01208007c जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः 01208008a ततः सौभद्रम् आसाद्य महर्षेस् तीर्थम् उत्तमम् 01208008c विगाह्य तरसा शूरः स्नानं चक्रे परंतपः 01208009a अथ तं पुरुषव्याघ्रम् अन्तर्जलचरो महान् 01208009c निजग्राह जले ग्राहः कुन्तीपुत्रं धनंजयम् 01208010a स तम् आदाय कौन्तेयो विस्फुरन्तं जलेचरम् 01208010c उदतिष्ठन् महाबाहुर् बलेन बलिनां वरः 01208011a उत्कृष्ट एव तु ग्राहः सो ऽर्जुनेन यशस्विना 01208011c बभूव नारी कल्याणी सर्वाभरणभूषिता 01208011e दीप्यमाना श्रिया राजन् दिव्यरूपा मनोरमा 01208012a तद् अद्भुतं महद् दृष्ट्वा कुन्तीपुत्रो धनंजयः 01208012c तां स्त्रियं परमप्रीत इदं वचनम् अब्रवीत् 01208013a का वै त्वम् असि कल्याणि कुतो वासि जलेचरी 01208013c किमर्थं च महत् पापम् इदं कृतवती पुरा 01208014 नार्य् उवाच 01208014a अप्सरास्मि महाबाहो देवारण्यविचारिणी 01208014c इष्टा धनपतेर् नित्यं वर्गा नाम महाबल 01208015a मम सख्यश् चतस्रो ऽन्याः सर्वाः कामगमाः शुभाः 01208015c ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् 01208016a ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् 01208016c रूपवन्तम् अधीयानम् एकम् एकान्तचारिणम् 01208017a तस्य वै तपसा राजंस् तद् वनं तेजसावृतम् 01208017c आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् 01208018a तस्य दृष्ट्वा तपस् तादृग् रूपं चाद्भुतदर्शनम् 01208018c अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया 01208019a अहं च सौरभेयी च समीची बुद्बुदा लता 01208019c यौगपद्येन तं विप्रम् अभ्यगच्छाम भारत 01208020a गायन्त्यो वै हसन्त्यश् च लोभयन्त्यश् च तं द्विजम् 01208020c स च नास्मासु कृतवान् मनो वीर कथं चन 01208020e नाकम्पत महातेजाः स्थितस् तपसि निर्मले 01208021a सो ऽशपत् कुपितो ऽस्मांस् तु ब्राह्मणः क्षत्रियर्षभ 01208021c ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः 01209001 वर्गोवाच 01209001a ततो वयं प्रव्यथिताः सर्वा भरतसत्तम 01209001c आयाम शरणं विप्रं तं तपोधनम् अच्युतम् 01209002a रूपेण वयसा चैव कन्दर्पेण च दर्पिताः 01209002c अयुक्तं कृतवत्यः स्म क्षन्तुम् अर्हसि नो द्विज 01209003a एष एव वधो ऽस्माकं सुपर्याप्तस् तपोधन 01209003c यद् वयं संशितात्मानं प्रलोब्धुं त्वाम् इहागताः 01209004a अवध्यास् तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः 01209004c तस्माद् धर्मेण धर्मज्ञ नास्मान् हिंसितुम् अर्हसि 01209005a सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते 01209005c सत्यो भवतु कल्याण एष वादो मनीषिणाम् 01209006a शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् 01209006c शरणं त्वां प्रपन्नाः स्म तस्मात् त्वं क्षन्तुम् अर्हसि 01209007 वैशंपायन उवाच 01209007a एवम् उक्तस् तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् 01209007c प्रसादं कृतवान् वीर रविसोमसमप्रभः 01209008 ब्राह्मण उवाच 01209008a शतं सहस्रं विश्वं च सर्वम् अक्षयवाचकम् 01209008c परिमाणं शतं त्व् एतन् नैतद् अक्षयवाचकम् 01209009a यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ् जले 01209009c उत्कर्षति जलात् कश् चित् स्थलं पुरुषसत्तमः 01209010a तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ 01209010c अनृतं नोक्तपूर्वं मे हसतापि कदा चन 01209011a तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह 01209011c नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः 01209011e पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् 01209012 वर्गोवाच 01209012a ततो ऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् 01209012c अचिन्तयामोपसृत्य तस्माद् देशात् सुदुःखिताः 01209013a क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् 01209013c समागच्छेम यो नस् तद् रूपम् आपादयेत् पुनः 01209014a ता वयं चिन्तयित्वैवं मुहूर्ताद् इव भारत 01209014c दृष्टवत्यो महाभागं देवर्षिम् उत नारदम् 01209015a सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिम् अमितद्युतिम् 01209015c अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः 01209016a स नो ऽपृच्छद् दुःखमूलम् उक्तवत्यो वयं च तत् 01209016c श्रुत्वा तच् च यथावृत्तम् इदं वचनम् अब्रवीत् 01209017a दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै 01209017c पुण्यानि रमणीयानि तानि गच्छत माचिरम् 01209018a तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनंजयः 01209018c मोक्षयिष्यति शुद्धात्मा दुःखाद् अस्मान् न संशयः 01209019a तस्य सर्वा वयं वीर श्रुत्वा वाक्यम् इहागताः 01209019c तद् इदं सत्यम् एवाद्य मोक्षिताहं त्वयानघ 01209020a एतास् तु मम वै सख्यश् चतस्रो ऽन्या जले स्थिताः 01209020c कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय 01209021 वैशंपायन उवाच 01209021a ततस् ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते 01209021c तस्माच् छापाद् अदीनात्मा मोक्षयाम् आस वीर्यवान् 01209022a उत्थाय च जलात् तस्मात् प्रतिलभ्य वपुः स्वकम् 01209022c तास् तदाप्सरसो राजन्न् अदृश्यन्त यथा पुरा 01209023a तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः 01209023c चित्राङ्गदां पुनर् द्रष्टुं मणलूरपुरं ययौ 01209024a तस्याम् अजनयत् पुत्रं राजानं बभ्रुवाहनम् 01209024c तं दृष्ट्वा पाण्डवो राजन् गोकर्णम् अभितो ऽगमत् 01210001 वैशंपायन उवाच 01210001a सो ऽपरान्तेषु तीर्थानि पुण्यान्य् आयतनानि च 01210001c सर्वाण्य् एवानुपूर्व्येण जगामामितविक्रमः 01210002a समुद्रे पश्चिमे यानि तीर्थान्य् आयतनानि च 01210002c तानि सर्वाणि गत्वा स प्रभासम् उपजग्मिवान् 01210003a प्रभासदेशं संप्राप्तं बीभत्सुम् अपराजितम् 01210003c तीर्थान्य् अनुचरन्तं च शुश्राव मधुसूदनः 01210004a ततो ऽभ्यगच्छत् कौन्तेयम् अज्ञातो नाम माधवः 01210004c ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ 01210005a ताव् अन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने 01210005c आस्तां प्रियसखायौ तौ नरनारायणाव् RSI 01210006a ततो ऽर्जुनं वासुदेवस् तां चर्यां पर्यपृच्छत 01210006c किमर्थं पाण्डवेमानि तीर्थान्य् अनुचरस्य् उत 01210007a ततो ऽर्जुनो यथावृत्तं सर्वम् आख्यातवांस् तदा 01210007c श्रुत्वोवाच च वार्ष्णेय एवम् एतद् इति प्रभुः 01210008a तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ 01210008c महीधरं रैवतकं वासायैवाभिजग्मतुः 01210009a पूर्वम् एव तु कृष्णस्य वचनात् तं महीधरम् 01210009c पुरुषाः समलंचक्रुर् उपजह्रुश् च भोजनम् 01210010a प्रतिगृह्यार्जुनः सर्वम् उपभुज्य च पाण्डवः 01210010c सहैव वासुदेवेन दृष्टवान् नटनर्तकान् 01210011a अभ्यनुज्ञाप्य तान् सर्वान् अर्चयित्वा च पाण्डवः 01210011c सत्कृतं शयनं दिव्यम् अभ्यगच्छन् महाद्युतिः 01210012a तीर्थानां दर्शनं चैव पर्वतानां च भारत 01210012c आपगानां वनानां च कथयाम् आस सात्वते 01210013a स कथाः कथयन्न् एव निद्रया जनमेजय 01210013c कौन्तेयो ऽपहृतस् तस्मिञ् शयने स्वर्गसंमिते 01210014a मधुरेण स गीतेन वीणाशब्देन चानघ 01210014c प्रबोध्यमानो बुबुधे स्तुतिभिर् मङ्गलैस् तथा 01210015a स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः 01210015c रथेन काञ्चनाङ्गेन द्वारकाम् अभिजग्मिवान् 01210016a अलंकृता द्वारका तु बभूव जनमेजय 01210016c कुन्तीसुतस्य पूजार्थम् अपि निष्कुटकेष्व् अपि 01210017a दिदृक्षवश् च कौन्तेयं द्वारकावासिनो जनाः 01210017c नरेन्द्रमार्गम् आजग्मुस् तूर्णं शतसहस्रशः 01210018a अवलोकेषु नारीणां सहस्राणि शतानि च 01210018c भोजवृष्ण्यन्धकानां च समवायो महान् अभूत् 01210019a स तथा सत्कृतः सर्वैर् भोजवृष्ण्यन्धकात्मजैः 01210019c अभिवाद्याभिवाद्यांश् च सर्वैश् च प्रतिनन्दितः 01210020a कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः 01210020c समानवयसः सर्वान् आश्लिष्य स पुनः पुनः 01210021a कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते 01210021c उवास सह कृष्णेन बहुलास् तत्र शर्वरीः 01211001 वैशंपायन उवाच 01211001a ततः कतिपयाहस्य तस्मिन् रैवतके गिरौ 01211001c वृष्ण्यन्धकानाम् अभवत् सुमहान् उत्सवो नृप 01211002a तत्र दानं ददुर् वीरा ब्राह्मणानां सहस्रशः 01211002c भोजवृष्ण्यन्धकाश् चैव महे तस्य गिरेस् तदा 01211003a प्रासादै रत्नचित्रैश् च गिरेस् तस्य समन्ततः 01211003c स देशः शोभितो राजन् दीपवृक्षैश् च सर्वशः 01211004a वादित्राणि च तत्र स्म वादकाः समवादयन् 01211004c ननृतुर् नर्तकाश् चैव जगुर् गानानि गायनाः 01211005a अलंकृताः कुमाराश् च वृष्णीनां सुमहौजसः 01211005c यानैर् हाटकचित्राङ्गैश् चञ्चूर्यन्ते स्म सर्वशः 01211006a पौराश् च पादचारेण यानैर् उच्चावचैस् तथा 01211006c सदाराः सानुयात्राश् च शतशो ऽथ सहस्रशः 01211007a ततो हलधरः क्षीबो रेवतीसहितः प्रभुः 01211007c अनुगम्यमानो गन्धर्वैर् अचरत् तत्र भारत 01211008a तथैव राजा वृष्णीनाम् उग्रसेनः प्रतापवान् 01211008c उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् 01211009a रौक्मिणेयश् च साम्बश् च क्षीबौ समरदुर्मदौ 01211009c दिव्यमाल्याम्बरधरौ विजह्राते ऽमराव् इव 01211010a अक्रूरः सारणश् चैव गदो भानुर् विडूरथः 01211010c निशठश् चारुदेष्णश् च पृथुर् विपृथुर् एव च 01211011a सत्यकः सात्यकिश् चैव भङ्गकारसहाचरौ 01211011c हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः 01211012a एते परिवृताः स्त्रीभिर् गन्धर्वैश् च पृथक् पृथक् 01211012c तम् उत्सवं रैवतके शोभयां चक्रिरे तदा 01211013a तदा कोलाहले तस्मिन् वर्तमाने महाशुभे 01211013c वासुदेवश् च पार्थश् च सहितौ परिजग्मतुः 01211014a तत्र चङ्क्रम्यमाणौ तौ वसुदेवसुतां शुभाम् 01211014c अलंकृतां सखीमध्ये भद्रां ददृशतुस् तदा 01211015a दृष्ट्वैव ताम् अर्जुनस्य कन्दर्पः समजायत 01211015c तं तथैकाग्रमनसं कृष्णः पार्थम् अलक्षयत् 01211016a अथाब्रवीत् पुष्कराक्षः प्रहसन्न् इव भारत 01211016c वनेचरस्य किम् इदं कामेनालोड्यते मनः 01211017a ममैषा भगिनी पार्थ सारणस्य सहोदरा 01211017c यदि ते वर्तते बुद्धिर् वक्ष्यामि पितरं स्वयम् 01211018 अर्जुन उवाच 01211018a दुहिता वसुदेवस्य वासुदेवस्य च स्वसा 01211018c रूपेण चैव संपन्ना कम् इवैषा न मोहयेत् 01211019a कृतम् एव तु कल्याणं सर्वं मम भवेद् ध्रुवम् 01211019c यदि स्यान् मम वार्ष्णेयी महिषीयं स्वसा तव 01211020a प्राप्तौ तु क उपायः स्यात् तद् ब्रवीहि जनार्दन 01211020c आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् 01211021 वासुदेव उवाच 01211021a स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ 01211021c स च संशयितः पार्थ स्वभावस्यानिमित्ततः 01211022a प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते 01211022c विवाहहेतोः शूराणाम् इति धर्मविदो विदुः 01211023a स त्वम् अर्जुन कल्याणीं प्रसह्य भगिनीं मम 01211023c हर स्वयंवरे ह्य् अस्याः को वै वेद चिकीर्षितम् 01211024 वैशंपायन उवाच 01211024a ततो ऽर्जुनश् च कृष्णश् च विनिश्चित्येतिकृत्यताम् 01211024c शीघ्रगान् पुरुषान् राजन् प्रेषयाम् आसतुस् तदा 01211025a धर्मराजाय तत् सर्वम् इन्द्रप्रस्थगताय वै 01211025c श्रुत्वैव च महाबाहुर् अनुजज्ञे स पाण्डवः 01212001 वैशंपायन उवाच 01212001a ततः संवादिते तस्मिन्न् अनुज्ञातो धनंजयः 01212001c गतां रैवतके कन्यां विदित्वा जनमेजय 01212002a वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् 01212002c कृष्णस्य मतम् आज्ञाय प्रययौ भरतर्षभः 01212003a रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि 01212003c सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना 01212004a सर्वशस्त्रोपपन्नेन जीमूतरवनादिना 01212004c ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना 01212005a संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् 01212005c मृगयाव्यपदेशेन यौगपद्येन भारत 01212006a सुभद्रा त्व् अथ शैलेन्द्रम् अभ्यर्च्य सह रैवतम् 01212006c दैवतानि च सर्वाणि ब्राह्मणान् स्वस्ति वाच्य च 01212007a प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति 01212007c ताम् अभिद्रुत्य कौन्तेयः प्रसह्यारोपयद् रथम् 01212008a ततः स पुरुषव्याघ्रस् ताम् आदाय शुचिस्मिताम् 01212008c रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति 01212009a ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः 01212009c विक्रोशन् प्राद्रवत् सर्वो द्वारकाम् अभितः पुरीम् 01212010a ते समासाद्य सहिताः सुधर्माम् अभितः सभाम् 01212010c सभापालस्य तत् सर्वम् आचख्युः पार्थविक्रमम् 01212011a तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः 01212011c समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् 01212012a क्षुब्धास् तेनाथ शब्देन भोजवृष्ण्यन्धकास् तदा 01212012c अन्नपानम् अपास्याथ समापेतुः सभां ततः 01212013a ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च 01212013c मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च 01212014a भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः 01212014c सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः 01212015a तेषां समुपविष्टानां देवानाम् इव संनये 01212015c आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः 01212016a तच् छ्रुत्वा वृष्णिवीरास् ते मदरक्तान्तलोचनाः 01212016c अमृष्यमाणाः पार्थस्य समुत्पेतुर् अहंकृताः 01212017a योजयध्वं रथान् आशु प्रासान् आहरतेति च 01212017c धनूंषि च महार्हाणि कवचानि बृहन्ति च 01212018a सूतान् उच्चुक्रुशुः के चिद् रथान् योजयतेति च 01212018c स्वयं च तुरगान् के चिन् निन्युर् हेमविभूषितान् 01212019a रथेष्व् आनीयमानेषु कवचेषु ध्वजेषु च 01212019c अभिक्रन्दे नृवीराणां तदासीत् संकुलं महत् 01212020a वनमाली ततः क्षीबः कैलासशिखरोपमः 01212020c नीलवासा मदोत्सिक्त इदं वचनम् अब्रवीत् 01212021a किम् इदं कुरुथाप्रज्ञास् तूष्णीं भूते जनार्दने 01212021c अस्य भावम् अविज्ञाय संक्रुद्धा मोघगर्जिताः 01212022a एष तावद् अभिप्रायम् आख्यातु स्वं महामतिः 01212022c यद् अस्य रुचितं कर्तुं तत् कुरुध्वम् अतन्द्रिताः 01212023a ततस् ते तद् वचः श्रुत्वा ग्राह्यरूपं हलायुधात् 01212023c तूष्णीं भूतास् ततः सर्वे साधु साध्व् इति चाब्रुवन् 01212024a समं वचो निशम्येति बलदेवस्य धीमतः 01212024c पुनर् एव सभामध्ये सर्वे तु समुपाविशन् 01212025a ततो ऽब्रवीत् कामपालो वासुदेवं परंतपम् 01212025c किम् अवाग् उपविष्टो ऽसि प्रेक्षमाणो जनार्दन 01212026a सत्कृतस् त्वत्कृते पार्थः सर्वैर् अस्माभिर् अच्युत 01212026c न च सो ऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः 01212027a को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुम् अर्हति 01212027c मन्यमानः कुले जातम् आत्मानं पुरुषः क्व चित् 01212028a ईप्समानश् च संबन्धं कृतपूर्वं च मानयन् 01212028c को हि नाम भवेनार्थी साहसेन समाचरेत् 01212029a सो ऽवमन्य च नामास्मान् अनादृत्य च केशवम् 01212029c प्रसह्य हृतवान् अद्य सुभद्रां मृत्युम् आत्मनः 01212030a कथं हि शिरसो मध्ये पदं तेन कृतं मम 01212030c मर्षयिष्यामि गोविन्द पादस्पर्शम् इवोरगः 01212031a अद्य निष्कौरवाम् एकः करिष्यामि वसुंधराम् 01212031c न हि मे मर्षणीयो ऽयम् अर्जुनस्य व्यतिक्रमः 01212032a तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् 01212032c अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास् तदा 01213001 वैशंपायन उवाच 01213001a उक्तवन्तो यदा वाक्यम् असकृत् सर्ववृष्णयः 01213001c ततो ऽब्रवीद् वासुदेवो वाक्यं धर्मार्थसंहितम् 01213002a नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् 01213002c संमानो ऽभ्यधिकस् तेन प्रयुक्तो ऽयम् असंशयम् 01213003a अर्थलुब्धान् न वः पार्थो मन्यते सात्वतान् सदा 01213003c स्वयंवरम् अनाधृष्यं मन्यते चापि पाण्डवः 01213004a प्रदानम् अपि कन्यायाः पशुवत् को ऽनुमंस्यते 01213004c विक्रयं चाप्य् अपत्यस्य कः कुर्यात् पुरुषो भुवि 01213005a एतान् दोषांश् च कौन्तेयो दृष्टवान् इति मे मतिः 01213005c अतः प्रसह्य हृतवान् कन्यां धर्मेण पाण्डवः 01213006a उचितश् चैव संबन्धः सुभद्रा च यशस्विनी 01213006c एष चापीदृशः पार्थः प्रसह्य हृतवान् इति 01213007a भरतस्यान्वये जातं शंतनोश् च महात्मनः 01213007c कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् 01213008a न च पश्यामि यः पार्थं विक्रमेण पराजयेत् 01213008c अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष 01213009a स च नाम रथस् तादृङ् मदीयास् ते च वाजिनः 01213009c योद्धा पार्थश् च शीघ्रास्त्रः को नु तेन समो भवेत् 01213010a तम् अनुद्रुत्य सान्त्वेन परमेण धनंजयम् 01213010c निवर्तयध्वं संहृष्टा ममैषा परमा मतिः 01213011a यदि निर्जित्य वः पार्थो बलाद् गच्छेत् स्वकं पुरम् 01213011c प्रणश्येद् वो यशः सद्यो न तु सान्त्वे पराजयः 01213012a तच् छ्रुत्वा वासुदेवस्य तथा चक्रुर् जनाधिप 01213012c निवृत्तश् चार्जुनस् तत्र विवाहं कृतवांस् ततः 01213013a उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः 01213013c पुष्करेषु ततः शिष्टं कालं वर्तितवान् प्रभुः 01213013e पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थम् आविशत् 01213014a अभिगम्य स राजानं विनयेन समाहितः 01213014c अभ्यर्च्य ब्राह्मणान् पार्थो द्रौपदीम् अभिजग्मिवान् 01213015a तं द्रौपदी प्रत्युवाच प्रणयात् कुरुनन्दनम् 01213015c तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा 01213015e सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते 01213016a तथा बहुविधं कृष्णां विलपन्तीं धनंजयः 01213016c सान्त्वयाम् आस भूयश् च क्षमयाम् आस चासकृत् 01213017a सुभद्रां त्वरमाणश् च रक्तकौशेयवाससम् 01213017c पार्थः प्रस्थापयाम् आस कृत्वा गोपालिकावपुः 01213018a साधिकं तेन रूपेण शोभमाना यशस्विनी 01213018c भवनं श्रेष्ठम् आसाद्य वीरपत्नी वराङ्गना 01213018e ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी 01213019a ततो ऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना 01213019c ववन्दे द्रौपदीं भद्रा प्रेष्याहम् इति चाब्रवीत् 01213020a प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् 01213020c सस्वजे चावदत् प्रीता निःसपत्नो ऽस्तु ते पतिः 01213020e तथैव मुदिता भद्रा ताम् उवाचैवम् अस्त्व् इति 01213021a ततस् ते हृष्टमनसः पाण्डवेया महारथाः 01213021c कुन्ती च परमप्रीता बभूव जनमेजय 01213022a श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम् 01213022c अर्जुनं पाण्डवश्रेष्ठम् इन्द्रप्रस्थगतं तदा 01213023a आजगाम विशुद्धात्मा सह रामेण केशवः 01213023c वृष्ण्यन्धकमहामात्रैः सह वीरैर् महारथैः 01213024a भ्रातृभिश् च कुमारैश् च योधैश् च शतशो वृतः 01213024c सैन्येन महता शौरिर् अभिगुप्तः परंतपः 01213025a तत्र दानपतिर् धीमान् आजगाम महायशाः 01213025c अक्रूरो वृष्णिवीराणां सेनापतिर् अरिंदमः 01213026a अनाधृष्टिर् महातेजा उद्धवश् च महायशाः 01213026c साक्षाद् बृहस्पतेः शिष्यो महाबुद्धिर् महायशाः 01213027a सत्यकः सात्यकिश् चैव कृतवर्मा च सात्वतः 01213027c प्रद्युम्नश् चैव साम्बश् च निशठः शङ्कुर् एव च 01213028a चारुदेष्णश् च विक्रान्तो झिल्ली विपृथुर् एव च 01213028c सारणश् च महाबाहुर् गदश् च विदुषां वरः 01213029a एते चान्ये च बहवो वृष्णिभोजान्धकास् तथा 01213029c आजग्मुः खाण्डवप्रस्थम् आदाय हरणं बहु 01213030a ततो युधिष्ठिरो राजा श्रुत्वा माधवम् आगतम् 01213030c प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत् तदा 01213031a ताभ्यां प्रतिगृहीतं तद् वृष्णिचक्रं समृद्धिमत् 01213031c विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् 01213032a सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् 01213032c चन्दनस्य रसैः शीतैः पुण्यगन्धैर् निषेवितम् 01213033a दह्यतागुरुणा चैव देशे देशे सुगन्धिना 01213033c सुसंमृष्टजनाकीर्णं वणिग्भिर् उपशोभितम् 01213034a प्रतिपेदे महाबाहुः सह रामेण केशवः 01213034c वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः 01213035a संपूज्यमानः पौरैश् च ब्राह्मणैश् च सहस्रशः 01213035c विवेश भवनं राज्ञः पुरंदरगृहोपमम् 01213036a युधिष्ठिरस् तु रामेण समागच्छद् यथाविधि 01213036c मूर्ध्नि केशवम् आघ्राय पर्यष्वजत बाहुना 01213037a तं प्रीयमाणं कृष्णस् तु विनयेनाभ्यपूजयत् 01213037c भीमं च पुरुषव्याघ्रं विधिवत् प्रत्यपूजयत् 01213038a तांश् च वृष्ण्यन्धकश्रेष्ठान् धर्मराजो युधिष्ठिरः 01213038c प्रतिजग्राह सत्कारैर् यथाविधि यथोपगम् 01213039a गुरुवत् पूजयाम् आस कांश् चित् कांश् चिद् वयस्यवत् 01213039c कांश् चिद् अभ्यवदत् प्रेम्णा कैश् चिद् अप्य् अभिवादितः 01213040a ततो ददौ वासुदेवो जन्यार्थे धनम् उत्तमम् 01213040c हरणं वै सुभद्राया ज्ञातिदेयं महायशाः 01213041a रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् 01213041c चतुर्युजाम् उपेतानां सूतैः कुशलसंमतैः 01213041e सहस्रं प्रददौ कृष्णो गवाम् अयुतम् एव च 01213042a श्रीमान् माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् 01213042c वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् 01213042e ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् 01213043a तथैवाश्वतरीणां च दान्तानां वातरंहसाम् 01213043c शतान्य् अञ्जनकेशीनां श्वेतानां पञ्च पञ्च च 01213044a स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् 01213044c स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् 01213045a सुवर्णशतकण्ठीनाम् अरोगाणां सुवाससाम् 01213045c परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः 01213046a कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः 01213046c मनुष्यभारान् दाशार्हो ददौ दश जनार्दनः 01213047a गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् 01213047c गिरिकूटनिकाशानां समरेष्व् अनिवर्तिनाम् 01213048a क्ळ्प्तानां पटुघण्टानां वराणां हेममालिनाम् 01213048c हस्त्यारोहैर् उपेतानां सहस्रं साहसप्रियः 01213049a रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली 01213049c प्रीयमाणो हलधरः संबन्धप्रीतिम् आवहन् 01213050a स महाधनरत्नौघो वस्त्रकम्बलफेनवान् 01213050c महागजमहाग्राहः पताकाशैवलाकुलः 01213051a पाण्डुसागरम् आविद्धः प्रविवेश महानदः 01213051c पूर्णम् आपूरयंस् तेषां द्विषच् छोकावहो ऽभवत् 01213052a प्रतिजग्राह तत् सर्वं धर्मराजो युधिष्ठिरः 01213052c पूजयाम् आस तांश् चैव वृष्ण्यन्धकमहारथान् 01213053a ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः 01213053c विजह्रुर् अमरावासे नराः सुकृतिनो यथा 01213054a तत्र तत्र महापानैर् उत्कृष्टतलनादितैः 01213054c यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः 01213055a एवम् उत्तमवीर्यास् ते विहृत्य दिवसान् बहून् 01213055c पूजिताः कुरुभिर् जग्मुः पुनर् द्वारवतीं पुरीम् 01213056a रामं पुरस्कृत्य ययुर् वृष्ण्यन्धकमहारथाः 01213056c रत्नान्य् आदाय शुभ्राणि दत्तानि कुरुसत्तमैः 01213057a वासुदेवस् तु पार्थेन तत्रैव सह भारत 01213057c उवास नगरे रम्ये शक्रप्रस्थे महामनाः 01213057e व्यचरद् यमुनाकूले पार्थेन सह भारत 01213058a ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा 01213058c जयन्तम् इव पौलोमी द्युतिमन्तम् अजीजनत् 01213059a दीर्घबाहुं महासत्त्वम् ऋषभाक्षम् अरिंदमम् 01213059c सुभद्रा सुषुवे वीरम् अभिमन्युं नरर्षभम् 01213060a अभीश् च मन्युमांश् चैव ततस् तम् अरिमर्दनम् 01213060c अभिमन्युम् इति प्राहुर् आर्जुनिं पुरुषर्षभम् 01213061a स सात्वत्याम् अतिरथः संबभूव धनंजयात् 01213061c मखे निर्मथ्यमानाद् वा शमीगर्भाद् धुताशनः 01213062a यस्मिञ् जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः 01213062c अयुतं गा द्विजातिभ्यः प्रादान् निष्कांश् च तावतः 01213063a दयितो वासुदेवस्य बाल्यात् प्रभृति चाभवत् 01213063c pitqNAM चैव सर्वेषां प्रजानाम् इव चन्द्रमाः 01213064a जन्मप्रभृति कृष्णश् च चक्रे तस्य क्रियाः शुभाः 01213064c स चापि ववृधे बालः शुक्लपक्षे यथा शशी 01213065a चतुष्पादं दशविधं धनुर्वेदम् अरिंदमः 01213065c अर्जुनाद् वेद वेदज्ञात् सकलं दिव्यमानुषम् 01213066a विज्ञानेष्व् अपि चास्त्राणां सौष्ठवे च महाबलः 01213066c क्रियास्व् अपि च सर्वासु विशेषान् अभ्यशिक्षयत् 01213067a आगमे च प्रयोगे च चक्रे तुल्यम् इवात्मनः 01213067c तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनंजयः 01213068a सर्वसंहननोपेतं सर्वलक्षणलक्षितम् 01213068c दुर्धर्षम् ऋषभस्कन्धं व्यात्ताननम् इवोरगम् 01213069a सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् 01213069c मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् 01213070a कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ 01213070c ददर्श पुत्रं बीभत्सुर् मघवान् इव तं यथा 01213071a पाञ्चाल्य् अपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा 01213071c लेभे पञ्च सुतान् वीराञ् शुभान् पञ्चाचलान् इव 01213072a युधिष्ठिरात् प्रतिविन्ध्यं सुतसोमं वृकोदरात् 01213072c अर्जुनाच् छ्रुतकर्माणं शतानीकं च नाकुलिम् 01213073a सहदेवाच् छ्रुतसेनम् एतान् पञ्च महारथान् 01213073c पाञ्चाली सुषुवे वीरान् आदित्यान् अदितिर् यथा 01213074a शास्त्रतः प्रतिविन्ध्यं तम् ऊचुर् विप्रा युधिष्ठिरम् 01213074c परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्व् अयम् 01213075a सुते सोमसहस्रे तु सोमार्कसमतेजसम् 01213075c सुतसोमं महेष्वासं सुषुवे भीमसेनतः 01213076a श्रुतं कर्म महत् कृत्वा निवृत्तेन किरीटिना 01213076c जातः पुत्रस् तवेत्य् एवं श्रुतकर्मा ततो ऽभवत् 01213077a शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः 01213077c चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् 01213078a ततस् त्व् अजीजनत् कृष्णा नक्षत्रे वह्निदैवते 01213078c सहदेवात् सुतं तस्माच् छ्रुतसेनेति तं विदुः 01213079a एकवर्षान्तरास् त्व् एव द्रौपदेया यशस्विनः 01213079c अन्वजायन्त राजेन्द्र परस्परहिते रताः 01213080a जातकर्माण्य् आनुपूर्व्याच् चूडोपनयनानि च 01213080c चकार विधिवद् धौम्यस् तेषां भरतसत्तम 01213081a कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः 01213081c जगृहुः सर्वम् इष्वस्त्रम् अर्जुनाद् दिव्यमानुषम् 01213082a देवगर्भोपमैः पुत्रैर् व्यूढोरस्कैर् महाबलैः 01213082c अन्विता राजशार्दूल पाण्डवा मुदम् आप्नुवन् 01214001 वैशंपायन उवाच 01214001a इन्द्रप्रस्थे वसन्तस् ते जघ्नुर् अन्यान् नराधिपान् 01214001c शासनाद् धृतराष्ट्रस्य राज्ञः शांतनवस्य च 01214002a आश्रित्य धर्मराजानं सर्वलोको ऽवसत् सुखम् 01214002c पुण्यलक्षणकर्माणं स्वदेहम् इव देहिनः 01214003a स समं धर्मकामार्थान् सिषेवे भरतर्षभः 01214003c त्रीन् इवात्मसमान् बन्धून् बन्धुमान् इव मानयन् 01214004a तेषां समविभक्तानां क्षितौ देहवताम् इव 01214004c बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः 01214005a अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः 01214005c रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् 01214006a अधिष्ठानवती लक्ष्मीः परायणवती मतिः 01214006c बन्धुमान् अखिलो धर्मस् तेनासीत् पृथिवीक्षिता 01214007a भ्रातृभिः सहितो राजा चतुर्भिर् अधिकं बभौ 01214007c प्रयुज्यमानैर् विततो वेदैर् इव महाध्वरः 01214008a तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे 01214008c बृहस्पतिसमा मुख्याः प्रजापतिम् इवामराः 01214009a धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले 01214009c प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च 01214010a न तु केवलदैवेन प्रजा भावेन रेमिरे 01214010c यद् बभूव मनःकान्तं कर्मणा स चकार तत् 01214011a न ह्य् अयुक्तं न चासत्यं नानृतं न च विप्रियम् 01214011c भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः 01214012a स हि सर्वस्य लोकस्य हितम् आत्मन एव च 01214012c चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः 01214013a तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः 01214013c अवसन् पृथिवीपालांस् त्रासयन्तः स्वतेजसा 01214014a ततः कतिपयाहस्य बीभत्सुः कृष्णम् अब्रवीत् 01214014c उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति 01214015a सुहृज्जनवृतास् तत्र विहृत्य मधुसूदन 01214015c सायाह्ने पुनर् एष्यामो रोचतां ते जनार्दन 01214016 वासुदेव उवाच 01214016a कुन्तीमातर् ममाप्य् एतद् रोचते यद् वयं जले 01214016c सुहृज्जनवृताः पार्थ विहरेम यथासुखम् 01214017 वैशंपायन उवाच 01214017a आमन्त्र्य धर्मराजानम् अनुज्ञाप्य च भारत 01214017c जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः 01214018a विहारदेशं संप्राप्य नानाद्रुमवद् उत्तमम् 01214018c गृहैर् उच्चावचैर् युक्तं पुरंदरगृहोपमम् 01214019a भक्ष्यैर् भोज्यैश् च पेयैश् च रसवद्भिर् महाधनैः 01214019c माल्यैश् च विविधैर् युक्तं युक्तं वार्ष्णेयपार्थयोः 01214020a आविवेशतुर् आपूर्णं रत्नैर् उच्चावचैः शुभैः 01214020c यथोपजोषं सर्वश् च जनश् चिक्रीड भारत 01214021a वने काश् चिज् जले काश् चित् काश् चिद् वेश्मसु चाङ्गनाः 01214021c यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः 01214022a द्रौपदी च सुभद्रा च वासांस्य् आभरणानि च 01214022c प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे 01214023a काश् चित् प्रहृष्टा ननृतुश् चुक्रुशुश् च तथापराः 01214023c जहसुश् चापरा नार्यः पपुश् चान्या वरासवम् 01214024a रुरुदुश् चापरास् तत्र प्रजघ्नुश् च परस्परम् 01214024c मन्त्रयाम् आसुर् अन्याश् च रहस्यानि परस्परम् 01214025a वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः 01214025c शब्देनापूर्यते ह स्म तद् वनं सुसमृद्धिमत् 01214026a तस्मिंस् तथा वर्तमाने कुरुदाशार्हनन्दनौ 01214026c समीपे जग्मतुः कं चिद् उद्देशं सुमनोहरम् 01214027a तत्र गत्वा महात्मानौ कृष्णौ परपुरंजयौ 01214027c महार्हासनयो राजंस् ततस् तौ संनिषीदतुः 01214028a तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च 01214028c बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ 01214029a तत्रोपविष्टौ मुदितौ नाकपृष्ठे ऽश्विनाव् इव 01214029c अभ्यगच्छत् तदा विप्रो वासुदेवधनंजयौ 01214030a बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः 01214030c हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः 01214031a तरुणादित्यसंकाशः कृष्णवासा जटाधरः 01214031c पद्मपत्राननः पिङ्गस् तेजसा प्रज्वलन्न् इव 01214032a उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् 01214032c अर्जुनो वासुदेवश् च तूर्णम् उत्पत्य तस्थतुः 01215001 वैशंपायन उवाच 01215001a सो ऽब्रवीद् अर्जुनं चैव वासुदेवं च सात्वतम् 01215001c लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः 01215002a ब्राह्मणो बहुभोक्तास्मि भुञ्जे ऽपरिमितं सदा 01215002c भिक्षे वार्ष्णेयपार्थौ वाम् एकां तृप्तिं प्रयच्छताम् 01215003a एवम् उक्तौ तम् अब्रूतां ततस् तौ कृष्णपाण्डवौ 01215003c केनान्नेन भवांस् तृप्येत् तस्यान्नस्य यतावहे 01215004a एवम् उक्तः स भगवान् अब्रवीत् ताव् उभौ ततः 01215004c भाषमाणौ तदा वीरौ किम् अन्नं क्रियताम् इति 01215005a नाहम् अन्नं बुभुक्षे वै पावकं मां निबोधतम् 01215005c यदन्नम् अनुरूपं मे तद् युवां संप्रयच्छतम् 01215006a इदम् इन्द्रः सदा दावं खाण्डवं परिरक्षति 01215006c तं न शक्नोम्य् अहं दग्धुं रक्ष्यमाणं महात्मना 01215007a वसत्य् अत्र सखा तस्य तक्षकः पन्नगः सदा 01215007c सगणस् तत्कृते दावं परिरक्षति वज्रभृत् 01215008a तत्र भूतान्य् अनेकानि रक्ष्यन्ते स्म प्रसङ्गतः 01215008c तं दिधक्षुर् न शक्नोमि दग्धुं शक्रस्य तेजसा 01215009a स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति 01215009c ततो दग्धुं न शक्नोमि दिधक्षुर् दावम् ईप्सितम् 01215010a स युवाभ्यां सहायाभ्याम् अस्त्रविद्भ्यां समागतः 01215010c दहेयं खाण्डवं दावम् एतद् अन्नं वृतं मया 01215011a युवां ह्य् उदकधारास् ता भूतानि च समन्ततः 01215011c उत्तमास्त्रविदौ सम्यक् सर्वतो वारयिष्यथः 01215012a एवम् उक्ते प्रत्युवाच बीभत्सुर् जातवेदसम् 01215012c दिधक्षुं खाण्डवं दावम् अकामस्य शतक्रतोः 01215013a उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च 01215013c यैर् अहं शक्नुयां योद्धुम् अपि वज्रधरान् बहून् 01215014a धनुर् मे नास्ति भगवन् बाहुवीर्येण संमितम् 01215014c कुर्वतः समरे यत्नं वेगं यद् विषहेत मे 01215015a शरैश् च मे ऽर्थो बहुभिर् अक्षयैः क्षिप्रम् अस्यतः 01215015c न हि वोढुं रथः शक्तः शरान् मम यथेप्सितान् 01215016a अश्वांश् च दिव्यान् इच्छेयं पाण्डुरान् वातरंहसः 01215016c रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् 01215017a तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् 01215017c येन नागान् पिशाचांश् च निहन्यान् माधवो रणे 01215018a उपायं कर्मणः सिद्धौ भगवन् वक्तुम् अर्हसि 01215018c निवारयेयं येनेन्द्रं वर्षमाणं महावने 01215019a पौरुषेण तु यत् कार्यं तत् कर्तारौ स्व पावक 01215019c करणानि समर्थानि भगवन् दातुम् अर्हसि 01216001 वैशंपायन उवाच 01216001a एवम् उक्तस् तु भगवान् धूमकेतुर् हुताशनः 01216001c चिन्तयाम् आस वरुणं लोकपालं दिदृक्षया 01216001e आदित्यम् उदके देवं निवसन्तं जलेश्वरम् 01216002a स च तच् चिन्तितं ज्ञात्वा दर्शयाम् आस पावकम् 01216002c तम् अब्रवीद् धूमकेतुः प्रतिपूज्य जलेश्वरम् 01216002e चतुर्थं लोकपालानां रक्षितारं महेश्वरम् 01216003a सोमेन राज्ञा यद् दत्तं धनुश् चैवेषुधी च ते 01216003c तत् प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् 01216004a कार्यं हि सुमहत् पार्थो गाण्डीवेन करिष्यति 01216004c चक्रेण वासुदेवश् च तन् मदर्थे प्रदीयताम् 01216004e ददानीत्य् एव वरुणः पावकं प्रत्यभाषत 01216005a ततो ऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् 01216005c सर्वशस्त्रैर् अनाधृष्यं सर्वशस्त्रप्रमाथि च 01216005e सर्वायुधमहामात्रं परसेनाप्रधर्षणम् 01216006a एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् 01216006c चित्रम् उच्चावचैर् वर्णैः शोभितं श्लक्ष्णम् अव्रणम् 01216007a देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः 01216007c प्रादाद् वै धनुरत्नं तद् अक्षय्यौ च महेषुधी 01216008a रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् 01216008c उपेतं राजतैर् अश्वैर् गान्धर्वैर् हेममालिभिः 01216008e पाण्डुराभ्रप्रतीकाशैर् मनोवायुसमैर् जवे 01216009a सर्वोपकरणैर् युक्तम् अजय्यं देवदानवैः 01216009c भानुमन्तं महाघोषं सर्वभूतमनोहरम् 01216010a ससर्ज यत् स्वतपसा भौवनो भुवनप्रभुः 01216010c प्रजापतिर् अनिर्देश्यं यस्य रूपं रवेर् इव 01216011a यं स्म सोमः समारुह्य दानवान् अजयत् प्रभुः 01216011c नगमेघप्रतीकाशं ज्वलन्तम् इव च श्रिया 01216012a आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा 01216012c तापनीया सुरुचिरा ध्वजयष्टिर् अनुत्तमा 01216013a तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः 01216013c विनर्दन्न् इव तत्रस्थः संस्थितो मूर्ध्न्य् अशोभत 01216014a ध्वजे भूतानि तत्रासन् विविधानि महान्ति च 01216014c नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति 01216015a स तं नानापताकाभिः शोभितं रथम् उत्तमम् 01216015c प्रदक्षिणम् उपावृत्य दैवतेभ्यः प्रणम्य च 01216016a संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् 01216016c आरुरोह रथं पार्थो विमानं सुकृती यथा 01216017a तच् च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा 01216017c गाण्डीवम् उपसंगृह्य बभूव मुदितो ऽर्जुनः 01216018a हुताशनं नमस्कृत्य ततस् तद् अपि वीर्यवान् 01216018c जग्राह बलम् आस्थाय ज्यया च युयुजे धनुः 01216019a मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह 01216019c ये ऽशृण्वन् कूजितं तत्र तेषां वै व्यथितं मनः 01216020a लब्ध्वा रथं धनुश् चैव तथाक्षय्यौ महेषुधी 01216020c बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि 01216021a वज्रनाभं ततश् चक्रं ददौ कृष्णाय पावकः 01216021c आग्नेयम् अस्त्रं दयितं स च कल्यो ऽभवत् तदा 01216022a अब्रवीत् पावकश् चैनम् एतेन मधुसूदन 01216022c अमानुषान् अपि रणे विजेष्यसि न संशयः 01216023a अनेन त्वं मनुष्याणां देवानाम् अपि चाहवे 01216023c रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा 01216023e भविष्यसि न संदेहः प्रवरारिनिबर्हणे 01216024a क्षिप्तं क्षिप्तं रणे चैतत् त्वया माधव शत्रुषु 01216024c हत्वाप्रतिहतं संख्ये पाणिम् एष्यति ते पुनः 01216025a वरुणश् च ददौ तस्मै गदाम् अशनिनिःस्वनाम् 01216025c दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः 01216026a ततः पावकम् अब्रूतां प्रहृष्टौ कृष्णपाण्डवौ 01216026c कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ ध्वजिनाव् अपि 01216027a कल्यौ स्वो भगवन् योद्धुम् अपि सर्वैः सुरासुरैः 01216027c किं पुनर् वज्रिणैकेन पन्नगार्थे युयुत्सुना 01216028 अर्जुन उवाच 01216028a चक्रम् अस्त्रं च वार्ष्णेयो विसृजन् युधि वीर्यवान् 01216028c त्रिषु लोकेषु तन् नास्ति यन् न जीयाज् जनार्दनः 01216029a गाण्डीवं धनुर् आदाय तथाक्षय्यौ महेषुधी 01216029c अहम् अप्य् उत्सहे लोकान् विजेतुं युधि पावक 01216030a सर्वतः परिवार्यैनं दावेन महता प्रभो 01216030c कामं संप्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि 01216031 वैशंपायन उवाच 01216031a एवम् उक्तः स भगवान् दाशार्हेणार्जुनेन च 01216031c तैजसं रूपम् आस्थाय दावं दग्धुं प्रचक्रमे 01216032a सर्वतः परिवार्याथ सप्तार्चिर् ज्वलनस् तदा 01216032c ददाह खाण्डवं क्रुद्धो युगान्तम् इव दर्शयन् 01216033a परिगृह्य समाविष्टस् तद् वनं भरतर्षभ 01216033c मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् 01216034a दह्यतस् तस्य विबभौ रूपं दावस्य भारत 01216034c मेरोर् इव नगेन्द्रस्य काञ्चनस्य महाद्युतेः 01217001 वैशंपायन उवाच 01217001a तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ 01217001c दिक्षु सर्वासु भूतानां चक्राते कदनं महत् 01217002a यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः 01217002c पलायन्तस् तत्र तत्र तौ वीरौ पर्यधावताम् 01217003a छिद्रं हि न प्रपश्यन्ति रथयोर् आशुविक्रमात् 01217003c आविद्धाव् इव दृश्येते रथिनौ तौ रथोत्तमौ 01217004a खाण्डवे दह्यमाने तु भूतान्य् अथ सहस्रशः 01217004c उत्पेतुर् भैरवान् नादान् विनदन्तो दिशो दश 01217005a दग्धैकदेशा बहवो निष्टप्ताश् च तथापरे 01217005c स्फुटिताक्षा विशीर्णाश् च विप्लुताश् च विचेतसः 01217006a समालिङ्ग्य सुतान् अन्ये pitqn mAtqMs तथापरे 01217006c त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः 01217007a विकृतैर् दर्शनैर् अन्ये समुत्पेतुः सहस्रशः 01217007c तत्र तत्र विघूर्णन्तः पुनर् अग्नौ प्रपेदिरे 01217008a दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले 01217008c तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः 01217009a जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत 01217009c गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः 01217010a शरीरैः संप्रदीप्तैश् च देहवन्त इवाग्नयः 01217010c अदृश्यन्त वने तस्मिन् प्राणिनः प्राणसंक्षये 01217011a तांस् तथोत्पततः पार्थः शरैः संछिद्य खण्डशः 01217011c दीप्यमाने ततः प्रास्यत् प्रहसन् कृष्णवर्त्मनि 01217012a ते शराचितसर्वाङ्गा विनदन्तो महारवान् 01217012c ऊर्ध्वम् उत्पत्य वेगेन निपेतुः पावके पुनः 01217013a शरैर् अभ्याहतानां च दह्यतां च वनौकसाम् 01217013c विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः 01217014a वह्नेश् चापि प्रहृष्टस्य खम् उत्पेतुर् महार्चिषः 01217014c जनयाम् आसुर् उद्वेगं सुमहान्तं दिवौकसाम् 01217015a ततो जग्मुर् महात्मानः सर्व एव दिवौकसः 01217015c शरणं देवराजानं सहस्राक्षं पुरंदरम् 01217016 देवा ऊचुः 01217016a किं न्व् इमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना 01217016c कच्चिन् न संक्षयः प्राप्तो लोकानाम् अमरेश्वर 01217017 वैशंपायन उवाच 01217017a तच् छ्रुत्वा वृत्रहा तेभ्यः स्वयम् एवान्ववेक्ष्य च 01217017c खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः 01217018a महता मेघजालेन नानारूपेण वज्रभृत् 01217018c आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः 01217019a ततो ऽक्षमात्रा विसृजन् धाराः शतसहस्रशः 01217019c अभ्यवर्षत् सहस्राक्षः पावकं खाण्डवं प्रति 01217020a असंप्राप्तास् तु ता धारास् तेजसा जातवेदसः 01217020c ख एव समशुष्यन्त न काश् चित् पावकं गताः 01217021a ततो नमुचिहा क्रुद्धो भृशम् अर्चिष्मतस् तदा 01217021c पुनर् एवाभ्यवर्षत् तम् अम्भः प्रविसृजन् बहु 01217022a अर्चिर् धाराभिसंबद्धं धूमविद्युत्समाकुलम् 01217022c बभूव तद् वनं घोरं स्तनयित्नुसघोषवत् 01218001 वैशंपायन उवाच 01218001a तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् 01218001c शरवर्षेण बीभत्सुर् उत्तमास्त्राणि दर्शयन् 01218002a शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः 01218002c छादयाम् आस तद् वर्षम् अपकृष्य ततो वनात् 01218003a न च स्म किं चिच् छक्नोति भूतं निश्चरितुं ततः 01218003c संछाद्यमाने खगमैर् अस्यता सव्यसाचिना 01218004a तक्षकस् तु न तत्रासीत् सर्पराजो महाबलः 01218004c दह्यमाने वने तस्मिन् कुरुक्षेत्रे ऽभवत् तदा 01218005a अश्वसेनस् तु तत्रासीत् तक्षकस्य सुतो बली 01218005c स यत्नम् अकरोत् तीव्रं मोक्षार्थं हव्यवाहनात् 01218006a न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः 01218006c मोक्षयाम् आस तं माता निगीर्य भुजगात्मजा 01218007a तस्य पूर्वं शिरो ग्रस्तं पुच्छम् अस्य निगीर्यते 01218007c ऊर्ध्वम् आचक्रमे सा तु पन्नगी पुत्रगृद्धिनी 01218008a तस्यास् तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः 01218008c शिरश् चिच्छेद गच्छन्त्यास् ताम् अपश्यत् सुरेश्वरः 01218009a तं मुमोचयिषुर् वज्री वातवर्षेण पाण्डवम् 01218009c मोहयाम् आस तत्कालम् अश्वसेनस् त्व् अमुच्यत 01218010a तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः 01218010c द्विधा त्रिधा च चिच्छेद खगतान् एव भारत 01218011a शशाप तं च संक्रुद्धो बीभत्सुर् जिह्मगामिनम् 01218011c पावको वासुदेवश् च अप्रतिष्ठो भवेद् इति 01218012a ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः 01218012c योधयाम् आस संक्रुद्धो वञ्चनां ताम् अनुस्मरन् 01218013a देवराड् अपि तं दृष्ट्वा संरब्धम् इव फल्गुनम् 01218013c स्वम् अस्त्रम् असृजद् दीप्तं यत् ततानाखिलं नभः 01218014a ततो वायुर् महाघोषः क्षोभयन् सर्वसागरान् 01218014c वियत्स्थो ऽजनयन् मेघाञ् जलधारामुचो ''कुलान् 01218015a तद्विघातार्थम् असृजद् अर्जुनो ऽप्य् अस्त्रम् उत्तमम् 01218015c वायव्यम् एवाभिमन्त्र्य प्रतिपत्तिविशारदः 01218016a तेनेन्द्राशनिमेघानां वीर्यौजस् तद्विनाशितम् 01218016c जलधाराश् च ताः शोषं जग्मुर् नेशुश् च विद्युतः 01218017a क्षणेन चाभवद् व्योम संप्रशान्तरजस्तमः 01218017c सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् 01218018a निष्प्रतीकारहृष्टश् च हुतभुग् विविधाकृतिः 01218018c प्रजज्वालातुलार्चिष्मान् स्वनादैः पूरयञ् जगत् 01218019a कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावम् अहंकृताः 01218019c समुत्पेतुर् अथाकाशं सुपर्णाद्याः पतत्रिणः 01218020a गरुडा वज्रसदृशैः पक्षतुण्डनखैस् तथा 01218020c प्रहर्तुकामाः संपेतुर् आकाशात् कृष्णपाण्डवौ 01218021a तथैवोरगसंघाताः पाण्डवस्य समीपतः 01218021c उत्सृजन्तो विषं घोरं निश्चेरुर् ज्वलिताननाः 01218022a तांश् चकर्त शरैः पार्थः सरोषान् दृश्य खेचरान् 01218022c विवशाश् चापतन् दीप्तं देहाभावाय पावकम् 01218023a ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः 01218023c उत्पेतुर् नादम् अतुलम् उत्सृजन्तो रणार्थिणः 01218024a अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः 01218024c कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः 01218025a तेषाम् अभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् 01218025c प्रममाथोत्तमाङ्गानि बीभत्सुर् निशितैः शरैः 01218026a कृष्णश् च सुमहातेजाश् चक्रेणारिनिहा तदा 01218026c दैत्यदानवसंघानां चकार कदनं महत् 01218027a अथापरे शरैर् विद्धाश् चक्रवेगेरितास् तदा 01218027c वेलाम् इव समासाद्य व्यातिष्ठन्त महौजसः 01218028a ततः शक्रो ऽभिसंक्रुद्धस् त्रिदशानां महेश्वरः 01218028c पाण्डुरं गजम् आस्थाय ताव् उभौ समभिद्रवत् 01218029a अशनिं गृह्य तरसा वज्रम् अस्त्रम् अवासृजत् 01218029c हताव् एताव् इति प्राह सुरान् असुरसूदनः 01218030a ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् 01218030c जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास् तदा 01218031a कालदण्डं यमो राजा शिबिकां च धनेश्वरः 01218031c पाशं च वरुणस् तत्र विचक्रं च तथा शिवः 01218032a ओषधीर् दीप्यमानाश् च जगृहाते ऽश्विनाव् अपि 01218032c जगृहे च धनुर् धाता मुसलं च जयस् तथा 01218033a पर्वतं चापि जग्राह क्रुद्धस् त्वष्टा महाबलः 01218033c अंशस् तु शक्तिं जग्राह मृत्युर् देवः परश्वधम् 01218034a प्रगृह्य परिघं घोरं विचचारार्यमा अपि 01218034c मित्रश् च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत 01218035a पूषा भगश् च संक्रुद्धः सविता च विशां पते 01218035c आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थाव् अभिद्रुताः 01218036a रुद्राश् च वसवश् चैव मरुतश् च महाबलाः 01218036c विश्वेदेवास् तथा साध्या दीप्यमानाः स्वतेजसा 01218037a एते चान्ये च बहवो देवास् तौ पुरुषोत्तमौ 01218037c कृष्णपार्थौ जिघांसन्तः प्रतीयुर् विविधायुधाः 01218038a तत्राद्भुतान्य् अदृश्यन्त निमित्तानि महाहवे 01218038c युगान्तसमरूपाणि भूतोत्सादाय भारत 01218039a तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ 01218039c अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ 01218040a आगतांश् चैव तान् दृष्ट्वा देवान् एकैकशस् ततः 01218040c न्यवारयेतां संक्रुद्धौ बाणैर् वज्रोपमैस् तदा 01218041a असकृद् भग्नसंकल्पाः सुराश् च बहुशः कृताः 01218041c भयाद् रणं परित्यज्य शक्रम् एवाभिशिश्रियुः 01218042a दृष्ट्वा निवारितान् देवान् माधवेनार्जुनेन च 01218042c आश्चर्यम् अगमंस् तत्र मुनयो दिवि विष्ठिताः 01218043a शक्रश् चापि तयोर् वीर्यम् उपलभ्यासकृद् रणे 01218043c बभूव परमप्रीतो भूयश् चैताव् अयोधयत् 01218044a ततो ऽश्मवर्षं सुमहद् व्यसृजत् पाकशासनः 01218044c भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः 01218044e तच् छरैर् अर्जुनो वर्षं प्रतिजघ्ने ऽत्यमर्षणः 01218045a विफलं क्रियमाणं तत् संप्रेक्ष्य च शतक्रतुः 01218045c भूयः संवर्धयाम् आस तद् वर्षं देवराड् अथ 01218046a सो ऽश्मवर्षं महावेगैर् इषुभिः पाकशासनिः 01218046c विलयं गमयाम् आस हर्षयन् पितरं तदा 01218047a समुत्पाट्य तु पाणिभ्यां मन्दराच् छिखरं महत् 01218047c सद्रुमं व्यसृजच् छक्रो जिघांसुः पाण्डुनन्दनम् 01218048a ततो ऽर्जुनो वेगवद्भिर् ज्वलिताग्रैर् अजिह्मगैः 01218048c बाणैर् विध्वंसयाम् आस गिरेः शृङ्गं सहस्रधा 01218049a गिरेर् विशीर्यमाणस्य तस्य रूपं तदा बभौ 01218049c सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः 01218050a तेनावाक्पतता दावे शैलेन महता भृशम् 01218050c भूय एव हतास् तत्र प्राणिनः खाण्डवालयाः 01219001 वैशंपायन उवाच 01219001a तथा शैलनिपातेन भीषिताः खाण्डवालयाः 01219001c दानवा राक्षसा नागास् तरक्ष्वृक्षवनौकसः 01219001e द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस् तथा 01219002a मृगाश् च महिषाश् चैव शतशः पक्षिणस् तथा 01219002c समुद्विग्ना विससृपुस् तथान्या भूतजातयः 01219003a तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ 01219003c उत्पातनादशब्देन संत्रासित इवाभवन् 01219004a स्वतेजोभास्वरं चक्रम् उत्ससर्ज जनार्दनः 01219004c तेन ता जातयः क्षुद्राः सदानवनिशाचराः 01219004e निकृत्ताः शतशः सर्वा निपेतुर् अनलं क्षणात् 01219005a अदृश्यन् राक्षसास् तत्र कृष्णचक्रविदारिताः 01219005c वसारुधिरसंपृक्ताः संध्यायाम् इव तोयदाः 01219006a पिशाचान् पक्षिणो नागान् पशूंश् चापि सहस्रशः 01219006c निघ्नंश् चरति वार्ष्णेयः कालवत् तत्र भारत 01219007a क्षिप्तं क्षिप्तं हि तच् चक्रं कृष्णस्यामित्रघातिनः 01219007c हत्वानेकानि सत्त्वानि पाणिम् एति पुनः पुनः 01219008a तथा तु निघ्नतस् तस्य सर्वसत्त्वानि भारत 01219008c बभूव रूपम् अत्युग्रं सर्वभूतात्मनस् तदा 01219009a समेतानां च देवानां दानवानां च सर्वशः 01219009c विजेता नाभवत् कश् चित् कृष्णपाण्डवयोर् मृधे 01219010a तयोर् बलात् परित्रातुं तं दावं तु यदा सुराः 01219010c नाशक्नुवञ् शमयितुं तदाभूवन् पराङ्मुखाः 01219011a शतक्रतुश् च संप्रेक्ष्य विमुखान् देवतागणान् 01219011c बभूवावस्थितः प्रीतः प्रशंसन् कृष्णपाण्डवौ 01219012a निवृत्तेषु तु देवेषु वाग् उवाचाशरीरिणी 01219012c शतक्रतुम् अभिप्रेक्ष्य महागम्भीरनिःस्वना 01219013a न ते सखा संनिहितस् तक्षकः पन्नगोत्तमः 01219013c दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्य् असौ 01219014a न च शक्यौ त्वया जेतुं युद्धे ऽस्मिन् समवस्थितौ 01219014c वासुदेवार्जुनौ शक्र निबोधेदं वचो मम 01219015a नरनारायणौ देवौ ताव् एतौ विश्रुतौ दिवि 01219015c भवान् अप्य् अभिजानाति यद्वीर्यौ यत्पराक्रमौ 01219016a नैतौ शक्यौ दुराधर्षौ विजेतुम् अजितौ युधि 01219016c अपि सर्वेषु लोकेषु पुराणाव् ऋषिसत्तमौ 01219017a पूजनीयतमाव् एताव् अपि सर्वैः सुरासुरैः 01219017c सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः 01219018a तस्माद् इतः सुरैः सार्धं गन्तुम् अर्हसि वासव 01219018c दिष्टं चाप्य् अनुपश्यैतत् खाण्डवस्य विनाशनम् 01219019a इति वाचम् अभिश्रुत्य तथ्यम् इत्य् अमरेश्वरः 01219019c कोपामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा 01219020a तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः 01219020c त्वरिताः सहिता राजन्न् अनुजग्मुः शतक्रतुम् 01219021a देवराजं तदा यान्तं सह देवैर् उदीक्ष्य तु 01219021c वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः 01219022a देवराजे गते राजन् प्रहृष्टौ कृष्णपाण्डवौ 01219022c निर्विशङ्कं पुनर् दावं दाहयाम् आसतुस् तदा 01219023a स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् 01219023c व्यधमच् छरसंपातैः प्राणिनः खाण्डवालयान् 01219024a न च स्म किं चिच् छक्नोति भूतं निश्चरितुं ततः 01219024c संछिद्यमानम् इषुभिर् अस्यता सव्यसाचिना 01219025a नाशकंस् तत्र भूतानि महान्त्य् अपि रणे ऽर्जुनम् 01219025c निरीक्षितुम् अमोघेषुं करिष्यन्ति कुतो रणम् 01219026a शतेनैकं च विव्याध शतं चैकेन पत्रिणा 01219026c व्यसवस् ते ऽपतन्न् अग्नौ साक्षात् कालहता इव 01219027a न चालभन्त ते शर्म रोधःसु विषमेषु च 01219027c पितृदेवनिवासेषु संतापश् चाप्य् अजायत 01219028a भूतसंघसहस्राश् च दीनाश् चक्रुर् महास्वनम् 01219028c रुरुवुर् वारणाश् चैव तथैव मृगपक्षिणः 01219028e तेन शब्देन वित्रेसुर् गङ्गोदधिचरा झषाः 01219029a न ह्य् अर्जुनं महाबाहुं नापि कृष्णं महाबलम् 01219029c निरीक्षितुं वै शक्नोति कश् चिद् योद्धुं कुतः पुनः 01219030a एकायनगता ये ऽपि निष्पतन्त्य् अत्र के चन 01219030c राक्षसान् दानवान् नागाञ् जघ्ने चक्रेण तान् हरिः 01219031a ते विभिन्नशिरोदेहाश् चक्रवेगाद् गतासवः 01219031c पेतुर् आस्ये महाकाया दीप्तस्य वसुरेतसः 01219032a स मांसरुधिरौघैश् च मेदौघैश् च समीरितः 01219032c उपर्य् आकाशगो वह्निर् विधूमः समदृश्यत 01219033a दीप्ताक्षो दीप्तजिह्वश् च दीप्तव्यात्तमहाननः 01219033c दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन् प्राणभृतां वसाम् 01219034a तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः 01219034c बभूव मुदितस् तृप्तः परां निर्वृतिम् आगतः 01219035a अथासुरं मयं नाम तक्षकस्य निवेशनात् 01219035c विप्रद्रवन्तं सहसा ददर्श मधुसूदनः 01219036a तम् अग्निः प्रार्थयाम् आस दिधक्षुर् वातसारथिः 01219036c देहवान् वै जटी भूत्वा नदंश् च जलदो यथा 01219036e जिघांसुर् वासुदेवश् च चक्रम् उद्यम्य विष्ठितः 01219037a स चक्रम् उद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् 01219037c अभिधावार्जुनेत्य् एवं मयश् चुक्रोश भारत 01219038a तस्य भीतस्वनं श्रुत्वा मा भैर् इति धनंजयः 01219038c प्रत्युवाच मयं पार्थो जीवयन्न् इव भारत 01219039a तं पार्थेनाभये दत्ते नमुचेर् भ्रातरं मयम् 01219039c न हन्तुम् ऐच्छद् दाशार्हः पावको न ददाह च 01219040a तस्मिन् वने दह्यमाने षड् अग्निर् न ददाह च 01219040c अश्वसेनं मयं चापि चतुरः शार्ङ्गकान् इति 01220001 जनमेजय उवाच 01220001a किमर्थं शार्ङ्गकान् अग्निर् न ददाह तथागते 01220001c तस्मिन् वने दह्यमाने ब्रह्मन्न् एतद् वदाशु मे 01220002a अदाहे ह्य् अश्वसेनस्य दानवस्य मयस्य च 01220002c कारणं कीर्तितं ब्रह्मञ् शार्ङ्गकानां न कीर्तितम् 01220003a तद् एतद् अद्भुतं ब्रह्मञ् शार्ङ्गानाम् अविनाशनम् 01220003c कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः 01220004 वैशंपायन उवाच 01220004a यदर्थं शार्ङ्गकान् अग्निर् न ददाह तथागते 01220004c तत् ते सर्वं यथावृत्तं कथयिष्यामि भारत 01220005a धर्मज्ञानां मुख्यतमस् तपस्वी संशितव्रतः 01220005c आसीन् महर्षिः श्रुतवान् मन्दपाल इति श्रुतः 01220006a स मार्गम् आस्थितो राजन्न् ऋषीणाम् ऊर्ध्वरेतसाम् 01220006c स्वाध्यायवान् धर्मरतस् तपस्वी विजितेन्द्रियः 01220007a स गत्वा तपसः पारं देहम् उत्सृज्य भारत 01220007c जगाम पितृलोकाय न लेभे तत्र तत् फलम् 01220008a स लोकान् अफलान् दृष्ट्वा तपसा निर्जितान् अपि 01220008c पप्रच्छ धर्मराजस्य समीपस्थान् दिवौकसः 01220009a किमर्थम् आवृता लोका ममैते तपसार्जिताः 01220009c किं मया न कृतं तत्र यस्येदं कर्मणः फलम् 01220010a तत्राहं तत् करिष्यामि यदर्थम् इदम् आवृतम् 01220010c फलम् एतस्य तपसः कथयध्वं दिवौकसः 01220011 देवा ऊचुः 01220011a ऋणिनो मानवा ब्रह्मञ् जायन्ते येन तच् छृणु 01220011c क्रियाभिर् ब्रह्मचर्येण प्रजया च न संशयः 01220012a तद् अपाक्रियते सर्वं यज्ञेन तपसा सुतैः 01220012c तपस्वी यज्ञकृच् चासि न तु ते विद्यते प्रजा 01220013a त इमे प्रसवस्यार्थे तव लोकाः समावृताः 01220013c प्रजायस्व ततो लोकान् उपभोक्तासि शाश्वतान् 01220014a पुन्नाम्नो नरकात् पुत्रस् त्रातीति पितरं मुने 01220014c तस्माद् अपत्यसंताने यतस्व द्विजसत्तम 01220015 वैशंपायन उवाच 01220015a तच् छ्रुत्वा मन्दपालस् तु तेषां वाक्यं दिवौकसाम् 01220015c क्व नु शीघ्रम् अपत्यं स्याद् बहुलं चेत्य् अचिन्तयत् 01220016a स चिन्तयन्न् अभ्यगच्छद् बहुलप्रसवान् खगान् 01220016c शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् 01220017a तस्यां पुत्रान् अजनयच् चतुरो ब्रह्मवादिनः 01220017c तान् अपास्य स तत्रैव जगाम लपितां प्रति 01220017e बालान् सुतान् अण्डगतान् मात्रा सह मुनिर् वने 01220018a तस्मिन् गते महाभागे लपितां प्रति भारत 01220018c अपत्यस्नेहसंविग्ना जरिता बह्व् अचिन्तयत् 01220019a तेन त्यक्तान् असंत्याज्यान् ऋषीन् अण्डगतान् वने 01220019c नाजहत् पुत्रकान् आर्ता जरिता खाण्डवे नृप 01220019e बभार चैतान् संजातान् स्ववृत्त्या स्नेहविक्लवा 01220020a ततो ऽग्निं खाण्डवं दग्धुम् आयान्तं दृष्टवान् ऋषिः 01220020c मन्दपालश् चरंस् तस्मिन् वने लपितया सह 01220021a तं संकल्पं विदित्वास्य ज्ञात्वा पुत्रांश् च बालकान् 01220021c सो ऽभितुष्टाव विप्रर्षिर् ब्राह्मणो जातवेदसम् 01220021e पुत्रान् परिददद् भीतो लोकपालं महौजसम् 01220022 मन्दपाल उवाच 01220022a त्वम् अग्ने सर्वदेवानां मुखं त्वम् असि हव्यवाट् 01220022c त्वम् अन्तः सर्वभूतानां गूढश् चरसि पावक 01220023a त्वाम् एकम् आहुः कवयस् त्वाम् आहुस् त्रिविधं पुनः 01220023c त्वाम् अष्टधा कल्पयित्वा यज्ञवाहम् अकल्पयन् 01220024a त्वया सृष्टम् इदं विश्वं वदन्ति परमर्षयः 01220024c त्वद् ऋते हि जगत् कृत्स्नं सद्यो न स्याद् धुताशन 01220025a तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् 01220025c गच्छन्ति सह पत्नीभिः सुतैर् अपि च शाश्वतीम् 01220026a त्वाम् अग्ने जलदान् आहुः खे विषक्तान् सविद्युतः 01220026c दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः 01220027a जातवेदस् तवैवेयं विश्वसृष्टिर् महाद्युते 01220027c तवैव कर्म विहितं भूतं सर्वं चराचरम् 01220028a त्वयापो विहिताः पूर्वं त्वयि सर्वम् इदं जगत् 01220028c त्वयि हव्यं च कव्यं च यथावत् संप्रतिष्ठितम् 01220029a अग्ने त्वम् एव ज्वलनस् त्वं धाता त्वं बृहस्पतिः 01220029c त्वम् अश्विनौ यमौ मित्रः सोमस् त्वम् असि चानिलः 01220030 वैशंपायन उवाच 01220030a एवं स्तुतस् ततस् तेन मन्दपालेन पावकः 01220030c तुतोष तस्य नृपते मुनेर् अमिततेजसः 01220030e उवाच चैनं प्रीतात्मा किम् इष्टं करवाणि ते 01220031a तम् अब्रवीन् मन्दपालः प्राञ्जलिर् हव्यवाहनम् 01220031c प्रदहन् खाण्डवं दावं मम पुत्रान् विसर्जय 01220032a तथेति तत् प्रतिश्रुत्य भगवान् हव्यवाहनः 01220032c खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया 01221001 वैशंपायन उवाच 01221001a ततः प्रज्वलिते शुक्रे शार्ङ्गकास् ते सुदुःखिताः 01221001c व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् 01221002a निशाम्य पुत्रकान् बालान् माता तेषां तपस्विनी 01221002c जरिता दुःखसंतप्ता विललाप नरेश्वर 01221003a अयम् अग्निर् दहन् कक्षम् इत आयाति भीषणः 01221003c जगत् संदीपयन् भीमो मम दुःखविवर्धनः 01221004a इमे च मां कर्षयन्ति शिशवो मन्दचेतसः 01221004c अबर्हाश् चरणैर् हीनाः पूर्वेषां नः परायणम् 01221004e त्रासयंश् चायम् आयाति लेलिहानो महीरुहान् 01221005a अशक्तिमत्त्वाच् च सुता न शक्ताः सरणे मम 01221005c आदाय च न शक्तास्मि पुत्रान् सरितुम् अन्यतः 01221006a न च त्यक्तुम् अहं शक्ता हृदयं दूयतीव मे 01221006c कं नु जह्याम् अहं पुत्रं कम् आदाय व्रजाम्य् अहम् 01221007a किं नु मे स्यात् कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् 01221007c चिन्तयाना विमोक्षं वो नाधिगच्छामि किं चन 01221007e छादयित्वा च वो गात्रैः करिष्ये मरणं सह 01221008a जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् 01221008c सारिसृक्वः प्रजायेत pitqNAM कुलवर्धनः 01221009a स्तम्बमित्रस् तपः कुर्याद् द्रोणो ब्रह्मविद् उत्तमः 01221009c इत्य् एवम् उक्त्वा प्रययौ पिता वो निर्घृणः पुरा 01221010a कम् उपादाय शक्येत गन्तुं कस्यापद् उत्तमा 01221010c किं नु कृत्वा कृतं कार्यं भवेद् इति च विह्वला 01221011a नापश्यत् स्वधिया मोक्षं स्वसुतानां तदानलात् 01221011c एवं ब्रुवन्तीं शार्ङ्गास् ते प्रत्यूचुर् अथ मातरम् 01221012a स्नेहम् उत्सृज्य मातस् त्वं पत यत्र न हव्यवाट् 01221012c अस्मासु हि विनष्टेषु भवितारः सुतास् तव 01221012e त्वयि मातर् विनष्टायां न नः स्यात् कुलसंततिः 01221013a अन्ववेक्ष्यैतद् उभयं क्षमं स्याद् यत् कुलस्य नः 01221013c तद् वै कर्तुं परः कालो मातर् एष भवेत् तव 01221014a मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः 01221014c न हीदं कर्म मोघं स्याल् लोककामस्य नः पितुः 01221015 जरितोवाच 01221015a इदम् आखोर् बिलं भूमौ वृक्षस्यास्य समीपतः 01221015c तद् आविशध्वं त्वरिता वह्नेर् अत्र न वो भयम् 01221016a ततो ऽहं पांसुना छिद्रम् अपिधास्यामि पुत्रकाः 01221016c एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः 01221017a तत एष्याम्य् अतीते ऽग्नौ विहर्तुं पांसुसंचयम् 01221017c रोचताम् एष वोपायो विमोक्षाय हुताशनात् 01221018 शार्ङ्गका ऊचुः 01221018a अबर्हान् मांसभूतान् नः क्रव्यादाखुर् विनाशयेत् 01221018c पश्यमाना भयम् इदं न शक्ष्यामो निषेवितुम् 01221019a कथम् अग्निर् न नो दह्यात् कथम् आखुर् न भक्षयेत् 01221019c कथं न स्यात् पिता मोघः कथं माता ध्रियेत नः 01221020a बिल आखोर् विनाशः स्याद् अग्नेर् आकाशचारिणाम् 01221020c अन्ववेक्ष्यैतद् उभयं श्रेयान् दाहो न भक्षणम् 01221021a गर्हितं मरणं नः स्याद् आखुना खादता बिले 01221021c शिष्टाद् इष्टः परित्यागः शरीरस्य हुताशनात् 01222001 जरितोवाच 01222001a अस्माद् बिलान् निष्पतितं श्येन आखुं जहार तम् 01222001c क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः 01222002 शार्ङ्गका ऊचुः 01222002a न हृतं तं वयं विद्मः श्येनेनाखुं कथं चन 01222002c अन्ये ऽपि भवितारो ऽत्र तेभ्यो ऽपि भयम् एव नः 01222003a संशयो ह्य् अग्निर् आगच्छेद् दृष्टं वायोर् निवर्तनम् 01222003c मृत्युर् नो बिलवासिभ्यो भवेन् मातर् असंशयम् 01222004a निःसंशयात् संशयितो मृत्युर् मातर् विशिष्यते 01222004c चर खे त्वं यथान्यायं पुत्रान् वेत्स्यसि शोभनान् 01222005 जरितोवाच 01222005a अहं वै श्येनम् आयान्तम् अद्राक्षं बिलम् अन्तिकात् 01222005c संचरन्तं समादाय जहाराखुं बिलाद् बली 01222006a तं पतन्तम् अहं श्येनं त्वरिता पृष्ठतो ऽन्वगाम् 01222006c आशिषो ऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् 01222007a यो नो द्वेष्टारम् आदाय श्येनराज प्रधावसि 01222007c भव त्वं दिवम् आस्थाय निरमित्रो हिरण्मयः 01222008a यदा स भक्षितस् तेन क्षुधितेन पतत्रिणा 01222008c तदाहं तम् अनुज्ञाप्य प्रत्युपायां गृहान् प्रति 01222009a प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् 01222009c श्येनेन मम पश्यन्त्या हृत आखुर् न संशयः 01222010 शार्ङ्गका ऊचुः 01222010a न विद्म वै वयं मातर् हृतम् आखुम् इतः पुरा 01222010c अविज्ञाय न शक्ष्यामो बिलम् आविशतुं वयम् 01222011 जरितोवाच 01222011a अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् 01222011c अत एव भयं नास्ति क्रियतां वचनं मम 01222012 शार्ङ्गका ऊचुः 01222012a न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् 01222012c समाकुलेषु ज्ञानेषु न बुद्धिकृतम् एव तत् 01222013a न चोपकृतम् अस्माभिर् न चास्मान् वेत्थ ये वयम् 01222013c पीड्यमाना भरस्य् अस्मान् का सती के वयं तव 01222014a तरुणी दर्शनीयासि समर्था भर्तुर् एषणे 01222014c अनुगच्छ स्वभर्तारं पुत्रान् आप्स्यसि शोभनान् 01222015a वयम् अप्य् अग्निम् आविश्य लोकान् प्राप्स्यामहे शुभान् 01222015c अथास्मान् न दहेद् अग्निर् आयास् त्वं पुनर् एव नः 01222016 वैशंपायन उवाच 01222016a एवम् उक्ता ततः शार्ङ्गी पुत्रान् उत्सृज्य खाण्डवे 01222016c जगाम त्वरिता देशं क्षेमम् अग्नेर् अनाश्रयम् 01222017a ततस् तीक्ष्णार्चिर् अभ्यागाज् ज्वलितो हव्यवाहनः 01222017c यत्र शार्ङ्गा बभूवुस् ते मन्दपालस्य पुत्रकाः 01222018a ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा 01222018c जरितारिस् ततो वाचं श्रावयाम् आस पावकम् 01223001 जरितारिर् उवाच 01223001a पुरतः कृच्छ्रकालस्य धीमाञ् जागर्ति पूरुषः 01223001c स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हि चित् 01223002a यस् तु कृच्छ्रम् असंप्राप्तं विचेता नावबुध्यते 01223002c स कृच्छ्रकाले व्यथितो न प्रजानाति किं चन 01223003 सारिसृक्व उवाच 01223003a धीरस् त्वम् असि मेधावी प्राणकृच्छ्रम् इदं च नः 01223003c शूरः प्राज्ञो बहूनां हि भवत्य् एको न संशयः 01223004 स्तम्बमित्र उवाच 01223004a ज्येष्ठस् त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः 01223004c ज्येष्ठश् चेन् न प्रजानाति कनीयान् किं करिष्यति 01223005 द्रोण उवाच 01223005a हिरण्यरेतास् त्वरितो ज्वलन्न् आयाति नः क्षयम् 01223005c सप्तजिह्वो ऽनलः क्षामो लेलिहानोपसर्पति 01223006 वैशंपायन उवाच 01223006a एवम् उक्तो भ्रातृभिस् तु जरितारिर् विभावसुम् 01223006c तुष्टाव प्राञ्जलिर् भूत्वा यथा तच् छृणु पार्थिव 01223007 जरितारिर् उवाच 01223007a आत्मासि वायोः पवनः शरीरम् उत वीरुधाम् 01223007c योनिर् आपश् च ते शुक्र योनिस् त्वम् असि चाम्भसः 01223008a ऊर्ध्वं चाधश् च गच्छन्ति विसर्पन्ति च पार्श्वतः 01223008c अर्चिषस् ते महावीर्य रश्मयः सवितुर् यथा 01223009 सारिसृक्व उवाच 01223009a माता प्रपन्ना पितरं न विद्मः; पक्षाश् च नो न प्रजाताब्जकेतो 01223009c न नस् त्राता विद्यते ऽग्ने त्वद् अन्यस्; तस्माद् धि नः परिरक्षैकवीर 01223010a यद् अग्ने ते शिवं रूपं ये च ते सप्त हेतयः 01223010c तेन नः परिरक्षाद्य ईडितः शरणैषिणः 01223011a त्वम् एवैकस् तपसे जातवेदो; नान्यस् तप्ता विद्यते गोषु देव 01223011c ऋषीन् अस्मान् बालकान् पालयस्व; परेणास्मान् प्रैहि वै हव्यवाह 01223012 स्तम्बमित्र उवाच 01223012a सर्वम् अग्ने त्वम् एवैकस् त्वयि सर्वम् इदं जगत् 01223012c त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च 01223013a त्वम् अग्निर् हव्यवाहस् त्वं त्वम् एव परमं हविः 01223013c मनीषिणस् त्वां यजन्ते बहुधा चैकधैव च 01223014a सृष्ट्वा लोकांस् त्रीन् इमान् हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः 01223014c सर्वस्यास्य भुवनस्य प्रसूतिस्; त्वम् एवाग्ने भवसि पुनः प्रतिष्ठा 01223015a त्वम् अन्नं प्राणिनां भुक्तम् अन्तर्भूतो जगत्पते 01223015c नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् 01223016 द्रोण उवाच 01223016a सूर्यो भूत्वा रश्मिभिर् जातवेदो; भूमेर् अम्भो भूमिजातान् रसांश् च 01223016c विश्वान् आदाय पुनर् उत्सर्गकाले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र 01223017a त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः 01223017c जायन्ते पुष्करिण्यश् च समुद्रश् च महोदधिः 01223018a इदं वै सद्म तिग्मांशो वरुणस्य परायणम् 01223018c शिवस् त्राता भवास्माकं मास्मान् अद्य विनाशय 01223019a पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन् हुताशन 01223019c परेण प्रैहि मुञ्चास्मान् सागरस्य गृहान् इव 01223020 वैशंपायन उवाच 01223020a एवम् उक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा 01223020c द्रोणम् आह प्रतीतात्मा मन्दपालप्रतिज्ञया 01223021a ऋषिर् द्रोणस् त्वम् असि वै ब्रह्मैतद् व्याहृतं त्वया 01223021c ईप्सितं ते करिष्यामि न च ते विद्यते भयम् 01223022a मन्दपालेन यूयं हि मम पूर्वं निवेदिताः 01223022c वर्जयेः पुत्रकान् मह्यं दहन् दावम् इति स्म ह 01223023a यच् च तद् वचनं तस्य त्वया यच् चेह भाषितम् 01223023c उभयं मे गरीयस् तद् ब्रूहि किं करवाणि ते 01223023e भृशं प्रीतो ऽस्मि भद्रं ते ब्रह्मन् स्तोत्रेण ते विभो 01223024 द्रोण उवाच 01223024a इमे मार्जारकाः शुक्र नित्यम् उद्वेजयन्ति नः 01223024c एतान् कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान् 01223025 वैशंपायन उवाच 01223025a तथा तत् कृतवान् वह्निर् अभ्यनुज्ञाय शार्ङ्गकान् 01223025c ददाह खाण्डवं चैव समिद्धो जनमेजय 01224001 वैशंपायन उवाच 01224001a मन्दपालो ऽपि कौरव्य चिन्तयानः सुतांस् तदा 01224001c उक्तवान् अप्य् अशीतांशुं नैव स स्म न तप्यते 01224002a स तप्यमानः पुत्रार्थे लपिताम् इदम् अब्रवीत् 01224002c कथं न्व् अशक्ताः प्लवने लपिते मम पुत्रकाः 01224003a वर्धमाने हुतवहे वाते शीघ्रं प्रवायति 01224003c असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः 01224004a कथं न्व् अशक्ता त्राणाय माता तेषां तपस्विनी 01224004c भविष्यत्य् असुखाविष्टा पुत्रत्राणम् अपश्यती 01224005a कथं नु सरणे ऽशक्तान् पतने च ममात्मजान् 01224005c संतप्यमाना अभितो वाशमानाभिधावती 01224006a जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे 01224006c स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी 01224007a लालप्यमानं तम् ऋषिं मन्दपालं तथा वने 01224007c लपिता प्रत्युवाचेदं सासूयम् इव भारत 01224008a न ते सुतेष्व् अवेक्षास्ति तान् ऋषीन् उक्तवान् असि 01224008c तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद् भयम् 01224009a तथाग्नौ ते परीत्ताश् च त्वया हि मम संनिधौ 01224009c प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना 01224010a लोकपालो ऽनृतां वाचं न तु वक्ता कथं चन 01224010c समर्थास् ते च वक्तारो न ते तेष्व् अस्ति मानसम् 01224011a ताम् एव तु ममामित्रीं चिन्तयन् परितप्यसे 01224011c ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् 01224012a न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने 01224012c पीड्यमान उपद्रष्टुं शक्तेनात्मा कथं चन 01224013a गच्छ त्वं जरिताम् एव यदर्थं परितप्यसे 01224013c चरिष्याम्य् अहम् अप्य् एका यथा कापुरुषे तथा 01224014 मन्दपाल उवाच 01224014a नाहम् एवं चरे लोके यथा त्वम् अभिमन्यसे 01224014c अपत्यहेतोर् विचरे तच् च कृच्छ्रगतं मम 01224015a भूतं हित्वा भविष्ये ऽर्थे यो ऽवलम्बेत मन्दधीः 01224015c अवमन्येत तं लोको यथेच्छसि तथा कुरु 01224016a एष हि ज्वलमानो ऽग्निर् लेलिहानो महीरुहान् 01224016c द्वेष्यं हि हृदि संतापं जनयत्य् अशिवं मम 01224017 वैशंपायन उवाच 01224017a तस्माद् देशाद् अतिक्रान्ते ज्वलने जरिता ततः 01224017c जगाम पुत्रकान् एव त्वरिता पुत्रगृद्धिनी 01224018a सा तान् कुशलिनः सर्वान् निर्मुक्ताञ् जातवेदसः 01224018c रोरूयमाणा कृपणा सुतान् दृष्टवती वने 01224019a अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः 01224019c एकैकशश् च तान् पुत्रान् क्रोशमानान्वपद्यत 01224020a ततो ऽभ्यगच्छत् सहसा मन्दपालो ऽपि भारत 01224020c अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः 01224021a लालप्यमानम् एकैकं जरितां च पुनः पुनः 01224021c nocus te वचनं किं चित् तम् ऋषिं साध्व् असाधु वा 01224022 मन्दपाल उवाच 01224022a ज्येष्ठः सुतस् ते कतमः कतमस् तदनन्तरः 01224022c मध्यमः कतमः पुत्रः कनिष्ठः कतमश् च ते 01224023a एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे 01224023c कृतवान् अस्मि हव्याशे नैव शान्तिम् इतो लभे 01224024 जरितोवाच 01224024a किं ते ज्येष्ठे सुते कार्यं किम् अनन्तरजेन वा 01224024c किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि 01224025a यस् त्वं मां सर्वशो हीनाम् उत्सृज्यासि गतः पुरा 01224025c ताम् एव लपितां गच्छ तरुणीं चारुहासिनीम् 01224026 मन्दपाल उवाच 01224026a न स्त्रीणां विद्यते किं चिद् अन्यत्र पुरुषान्तरात् 01224026c सापत्नकम् ऋते लोके भवितव्यं हि तत् तथा 01224027a सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता 01224027c अरुन्धती पर्यशङ्कद् वसिष्ठम् ऋषिसत्तमम् 01224028a विशुद्धभावम् अत्यन्तं सदा प्रियहिते रतम् 01224028c सप्तर्षिमध्यगं वीरम् अवमेने च तं मुनिम् 01224029a अपध्यानेन सा तेन धूमारुणसमप्रभा 01224029c लक्ष्यालक्ष्या नाभिरूपा निमित्तम् इव लक्ष्यते 01224030a अपत्यहेतोः संप्राप्तं तथा त्वम् अपि माम् इह 01224030c इष्टम् एवंगते हित्वा सा तथैव च वर्तसे 01224031a नैव भार्येति विश्वासः कार्यः पुंसा कथं चन 01224031c न हि कार्यम् अनुध्याति भार्या पुत्रवती सती 01224032 वैशंपायन उवाच 01224032a ततस् ते सर्व एवैनं पुत्राः सम्यग् उपासिरे 01224032c स च तान् आत्मजान् राजन्न् आश्वासयितुम् आरभत् 01225001 मन्दपाल उवाच 01225001a युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया 01225001c अग्निना च तथेत्य् एवं पूर्वम् एव प्रतिश्रुतम् 01225002a अग्नेर् वचनम् आज्ञाय मातुर् धर्मज्ञतां च वः 01225002c युष्माकं च परं वीर्यं नाहं पूर्वम् इहागतः 01225003a न संतापो हि वः कार्यः पुत्रका मरणं प्रति 01225003c ऋषीन् वेद हुताशो ऽपि ब्रह्म तद् विदितं च वः 01225004 वैशंपायन उवाच 01225004a एवम् आश्वास्य पुत्रान् स भार्यां चादाय भारत 01225004c मन्दपालस् ततो देशाद् अन्यं देशं जगाम ह 01225005a भगवान् अपि तिग्मांशुः समिद्धं खाण्डवं वनम् 01225005c ददाह सह कृष्णाभ्यां जनयञ् जगतो ऽभयम् 01225006a वसामेदोवहाः कुल्यास् तत्र पीत्वा च पावकः 01225006c अगच्छत् परमां तृप्तिं दर्शयाम् आस चार्जुनम् 01225007a ततो ऽन्तरिक्षाद् भगवान् अवतीर्य सुरेश्वरः 01225007c मरुद्गणवृतः पार्थं माधवं चाब्रवीद् इदम् 01225008a कृतं युवाभ्यां कर्मेदम् अमरैर् अपि दुष्करम् 01225008c वरान् वृणीतं तुष्टो ऽस्मि दुर्लभान् अप्य् अमानुषान् 01225009a पार्थस् तु वरयाम् आस शक्राद् अस्त्राणि सर्वशः 01225009c ग्रहीतुं तच् च शक्रो ऽस्य तदा कालं चकार ह 01225010a यदा प्रसन्नो भगवान् महादेवो भविष्यति 01225010c तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः 01225011a अहम् एव च तं कालं वेत्स्यामि कुरुनन्दन 01225011c तपसा महता चापि दास्यामि तव तान्य् अहम् 01225012a आग्नेयानि च सर्वाणि वायव्यानि तथैव च 01225012c मदीयानि च सर्वाणि ग्रहीष्यसि धनंजय 01225013a वासुदेवो ऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् 01225013c ददौ च तस्मै देवेन्द्रस् तं वरं प्रीतिमांस् तदा 01225014a दत्त्वा ताभ्यां वरं प्रीतः सह देवैर् मरुत्पतिः 01225014c हुताशनम् अनुज्ञाप्य जगाम त्रिदिवं पुनः 01225015a पावकश् चापि तं दावं दग्ध्वा समृगपक्षिणम् 01225015c अहानि पञ्च चैकं च विरराम सुतर्पितः 01225016a जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च 01225016c युक्तः परमया प्रीत्या ताव् उवाच विशां पते 01225017a युवाभ्यां पुरुषाग्र्याभ्यां तर्पितो ऽस्मि यथासुखम् 01225017c अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् 01225018a एवं तौ समनुज्ञातौ पावकेन महात्मना 01225018c अर्जुनो वासुदेवश् च दानवश् च मयस् तथा 01225019a परिक्रम्य ततः सर्वे त्रयो ऽपि भरतर्षभ 01225019c रमणीये नदीकूले सहिताः समुपाविशन्