% Mahābhārata: supplementary passages - Svargārohaṇaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 18, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra 18*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 18*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % 18.1.2 % After 2ab, K3 ins.: 18*0002_01 na hi tr̥pyāmi sarveṣāṁ śr̥ṇvānaś caritaṁ mahat % After % 2, K3 ins.: 18*0003_01 bhūtaṁ bhavyaṁ bhaviṣyac ca sarvaṁ vai vetsi tattvataḥ % 18.1.25 % After 25ab, G4 % ins.: 18*0004_01 brahmann etān prapaśyāmi svargaloke ’tra karhi cit % 18.2.12 % After 12, K1.2 % ins.: 18*0005_01 tathety ūcur vacas tasya devāḥ sarṣigaṇās tataḥ % 18.2.23 % For 23ab, D6 T2 G1.2.4 % M1 subst.: 18*0006_01 sudurgamāṁ vaitaraṇīṁ pūyapūrṇāṁ dadarśa saḥ % 18.2.33 % For 33cd, T1 subst.: 18*0007_01 pavanas tāta tenāsmāṁs taptān sukhayati prabho % 18.2.37 % After 37ab, K3 D8 ins.: 18*0008_01 uvāca vadatāṁ śreṣṭho dharmaputro yudhiṣṭhiraḥ % 18.2.43 % For 43cd, D5.6 S (except % T3) subst.: 18*0009_01 karṇaś ca draupadeyāś ca pāñcālī vā sumadhyamā % 18.3.10 % After 10, D5.6 T2.4 G1.2.4 M1.3 ins.: 18*0010_01 bhrātr̥̄ṇāṁ suhr̥dāṁ caiva gatir nityā supūjitā % 18.3.13 % K1-3 D5.8 T4 % ins. after 13ab: B2.3 after 12: 18*0011_01 bhūyiṣṭhaṁ śubhakarmā yaḥ pūrvaṁ narakam aśnute % K1-3 D5 cont.: D6.8 S ins. after 12: 18*0012_01 bhūyiṣṭhaśubhakarmā tvam alpaṁ jihmaṁ tavācyuta % 18.3.38 % After 38ab, M1 ins.: 18*0013_01 mahāguroś ca śuśrūṣā vedāntaśra[-nāṁ śra]vaṇaṁ tathā 18*0013_02 pūjite brahmavicchreṣṭhaiḥ svagr̥he śivaliṅgake 18*0013_03 madvaṁśajānāṁ na dāntaṁ śivād ādhikyabuddhitā 18*0013_04 svāyaṁbhuvādāvayādau (sic) bhavet tava varād iha 18*0013_05 asmād ādhikyabuddhiś ced anāya nr̥ṇāṁ ha sā (sic) 18*0013_06 madvaṁśajānāṁ sarveṣāṁ māstu sā tvadanugrahāt 18*0013_07 ity uktvā dharmam uddiśya mahāntaṁ naram ādarāt 18*0013_08 uvāca kiṁ cid uddiśya tvādr̥śā nu janādhipa % 18.3.41 % After 41, N (except D5.6) T3 ins.: 18*0014_01 yatra te puruṣavyāghrāḥ śūrā vigatamanyavaḥ 18*0014_02 pāṇḍavā dhārtarāṣṭrāś ca svāni sthānāni bhejire % 18.4.3 % After 3, % N (except D5.6) T3 ins.: 18*0015_01 tathāsvarūpaṁ kaunteyo dadarśa madhusūdanam 18*0015_02 tāv ubhau puruṣavyāghrau samudvīkṣya yudhiṣṭhiram 18*0015_03 yathāvat pratipedāte pūjayā devapūjitau % On the other hand, G4 ins. after 3: 18*0016_01 dadarśa rājā dharmātmā kuruvaṁśayaśaskaraḥ % 18.4.5 % After 5, N (except D5.6) T3 ins.: 18*0017_01 vāyor mūrtim ataḥ pārśve divyamūrtisamanvitam 18*0017_02 śriyā paramayā yuktaṁ siddhiṁ paramikāṁ gatam % 18.4.7 % After 7ab, K1 ins.: 18*0018_01 divyena vapuṣā yuktāṁ divyabhūṣaṇabhūṣitām 18*0018_02 tāṁ dr̥ṣṭvā dharmarājānam uvāca ca śacīpatiḥ % 18.4.8 % For 8cd, D9 subst.: 18*0019_01 tato ’sya kathayām āsa bhagavān vai puraṁdaraḥ % 18.5.5 % After 5, N % (except D5.6) T3 ins.: 18*0020_01 tapasā hi pradīptena sarvaṁ tvam anupaśyasi % 18.5.7 % After % 7ab, N (except D5.6) ins.: 18*0021_01 prakr̥tiṁ kiṁ nu samyak te pr̥cchaiṣā saṁprayojitā % 18.5.8 % After 8, K3-5 D1.4.8 ins.: 18*0022_01 tenoktaṁ karmaṇām ante praviśanti svikāṁ tanum % 18.5.20 % After 20a, K3 ins.: 18*0023_01 rāmaḥ śeṣo bhujaṁgamaḥ 18*0023_02 sa nāgo ’pi mahātejāḥ % K3.4 (marg.) B % Dn D2.3.7 T3 G1 ins. after 20: D4 after 20a: 18*0024_01 yaḥ sa nārāyaṇo nāma devadevaḥ sanātanaḥ 18*0024_02 tasyāṁśo vāsudevas tu karmaṇo ’nte viveśa ha % On the other hand, M1.3 ins. after 20: 18*0025_01 jagato ’nugrahārthāya vāsudevo jagadguruḥ 18*0025_02 divam āsthāya divyena vapuṣāntarhitaḥ sthitaḥ % 18.5.21 % After 21cd, N (except D5.6) T3 ins.: 18*0026_01 tatra tyaktvā śarīrāṇi divam āruruhuḥ punaḥ % 18.5.23 % For 23cd, % K3 D5.8.9 T G2-5 M subst.: 18*0027_01 te dānavān guhyakāṁś ca gandharvāṁś ca tathāviśan % After 23, K3 ins.: 18*0028_01 śiśupāḷo rāvaṇo ’sau tayor gatim avāptavān 18*0028_02 nikumbho nāma yas tv āsīd dānavo baḷadarpitaḥ 18*0028_03 sr̥gāḷavāsudevo ’bhūd vāsudevena pātitaḥ 18*0028_04 jarāsaṁdhaḥ sa bhagavān bhīmasenena ghātitaḥ 18*0028_05 kāḷanemis tu tatrāsīt kaṁso nāma mahāsuraḥ 18*0028_06 vāsudevena nihataḥ krūrakarmā madotkaṭaḥ 18*0028_07 kāḷakeyās tathā jaṅghāḥ saṁsaptakagaṇās tu te 18*0028_08 nārāyaṇabaḷaṁ tac ca nr̥pā ye ca mahābaḷāḥ 18*0028_09 kaliṅgāḥ pārvatīyāś ca kāḷīkeyāḥ prakīrtitāḥ 18*0028_10 lakṣmīṁ ca draupadīṁ viddhi gāndhārīṁ ditirūpiṇīm 18*0028_11 aditiṁ ca priyāṁ devīṁ devakīṁ viddhi pārthiva 18*0028_12 mahān vimardaḥ saṁjāto devānāṁ dānavaiḥ saha 18*0028_13 martyaloke mahābhāga tato jitvā divaṁ gatāḥ % 18.5.29 % After 29ab, K3 ins.: 18*0029_01 vyāsaśiṣyaprasādena parāṁ nirvr̥tim āyayau % 18.5.34 % D5.6 T G M2-5 ins. % after 34: M1 after 34ab: 18*0030_01 krīḍāṁ ca vāsudevasya devadevasya śārṅgiṇaḥ 18*0030_02 viśveṣāṁ devabhāgānāṁ janmasāyujyam eva ca % T1 cont.: 18*0031_01 kīrtitaṁ paramaṁ puṇyaṁ dr̥ṣṭvā divyena cakṣuṣā % 18.5.35 % After 35, K1 reads 52 followed by 57*. K1 % cont.: Dn D5.6 S ins. after 35: 18*0032_01 kārṣṇaṁ vedam imaṁ sarvaṁ śr̥ṇuyād yaḥ samāhitaḥ 18*0032_02 brahmahatyākr̥taṁ pāpaṁ tatkṣaṇād eva naśyati % 18.5.36 % After 36, % K2 ins.: 18*0033_01 itihāsam imaṁ śrutvā puṇyaṁ satphalam aśnute 18*0033_02 aputrayā ca śrotavyaṁ garbhiṇyā caiva yoṣitā 18*0033_03 putraṁ vīraṁ janayati kanyāṁ vā rājabhāginīm % K2 cont.: K1 ins. after 36: 18*0034_01 itihāsam imaṁ śrutvā nātra kāryā vicāraṇā % 18.5.37 % After 37, K3-5 B Dn D1-4.7-9 T3 % Bom. ed. ins.: 18*0035_01 yad rātrau kurute pāpaṁ brāhmaṇas tv indriyaiś caran 18*0035_02 mahābhāratam ākhyāya pūrvāṁ saṁdhyāṁ pramucyate 18*0035_03 bharatānāṁ mahaj janma mahābhāratam ucyate 18*0035_04 niruktam asya yo veda sarvapāpaiḥ pramucyate % After 35*, D8 ins. a passage given in App. I % (No. 3). % Bom. ed. cont.: 18*0036_01 aṣṭādaśapurāṇāni dharmaśāstrāṇi sarvaśaḥ 18*0036_02 vedāḥ sāṅgās tathaikatra bhārataṁ caikataḥ sthitam 18*0036_03 śrūyatāṁ siṁhanādo ’yam r̥ṣes tasya mahātmanaḥ 18*0036_04 aṣṭādaśapurāṇānāṁ kartur vedamahodadheḥ % Bom. ed. cont.: D5.6 T1.2.4 G M ins. after % 37: T3 after 41*: D9 cont. after 35*: 18*0037_01 tribhir varṣair mahat pūrvaṁ kr̥ṣṇadvaipāyanaḥ prabhuḥ 18*0037_02 akhilaṁ bhārataṁ cedaṁ cakāra bhagavān r̥ṣiḥ % After the above, T3 reads 38 followed by 41*. % D9 cont.: 18*0038_01 caturṇām api vedānāṁ trir āvartya tu yat phalam 18*0038_02 tat phalaṁ samavāpnoti adhīyānaḥ sakr̥n naraḥ 18*0038_03 brahmahatyādipāpāni vilayaṁ yānti śr̥ṇvataḥ 18*0038_04 saṁtānasukhakāmā yā śr̥ṇoti satataṁ satī 18*0038_05 putraṁ vīraṁ janayati kanyāṁ ca rājabhāginīm 18*0038_06 itihāsam imaṁ śrutvā nātra kāryā vicāraṇā % Bom. ed. cont. after 37*: 18*0039_01 ākarṇya bhaktyā satataṁ jayākhyaṁ bhārataṁ mahat 18*0039_02 śrīś ca kīrtis tathā vidyā bhavanti sahitāḥ sadā % 18.5.38 % After 38ab, T1 ins.: 18*0040_01 tasya sidhyati tat sarvaṁ śravaṇāt paṭhanād iha % D5.6 T G2.3.5 M ins. % after 38: 18*0041_01 vācyate yatra satataṁ jayākhyaṁ bhārataṁ mahat 18*0041_02 śrīś ca kīrtiś ca vidyā ca bhavanti muditāḥ sadā % T1 cont.: 18*0042_01 putrapautrābhivr̥ddhiś ca kalyāṇāni bhavanti ca % T1 cont.: D5 T2 G3.4 cont. after 41*: G1 after % 38: 18*0043_01 bhāratasya tu vaktāraṁ śrotāraṁ lekhakaṁ surāḥ 18*0043_02 pūjayanty atisaṁhr̥ṣṭāḥ siddhāś ca paramarṣayaḥ 18*0043_03 mahābhāratavaktāraṁ nārcayantīha ye narāḥ 18*0043_04 teṣāṁ sarvakriyāhānir bhaved devāḥ śapanti ca % M3 cont. after 41*: 18*0044_01 dharmaś ca caratāṁ nr̥ṇām % 18.5.39 % D5.6 T1.4 G M ins. after 39: T2 after % 54abc: 18*0045_01 yad yad iṣṭatamaṁ kāmaṁ labhate śraddhayānvitaḥ 18*0045_02 śr̥ṇuyān mudito bhūtvā āstiko buddhisaṁyutaḥ % After line 1, T1 ins.: 18*0046_01 mahābhāratam ākhyānaṁ śrotavyam anasūyayā % D5 T1 G3 cont.: G4 cont. after 49*: 18*0047_01 apy ekavāraśravaṇād brahmahatyā vinaśyati 18*0047_02 bhaktyā dvivāraśravaṇād aśvamedhaphalaṁ labhet 18*0047_03 trivāraśravaṇād bhaktyā paṭhanād vā tathaiva ca 18*0047_04 punarāvr̥ttirahitāṁ labhed brahmagatiṁ śubhām % T1 cont.: 18*0048_01 mahābhāratam ākhyānaṁ yad gr̥he pūjitaṁ bhavet 18*0048_02 vase[ta] tatra vibudhā devo nārāyaṇaḥ svayam 18*0048_03 vāsudevo vasaty atra puṇḍarīkāyatekṣaṇaḥ % T1 cont.: D5 G3 cont. after 47*: D6 T2.4 G1.2.4.5 % M after 45*: 18*0049_01 vāsudevaṁ smaran vidvān puṇḍarīkāyatekṣaṇam % 18.5.41 % After 41, K3-5 B Dn D1-4.7 T2.3 ins. (var. % 1.1.29*): 18*0050_01 ṣaṣṭiṁ śatasahasrāṇi cakārānyāṁ sa saṁhitām 18*0050_02 triṁśacchatasahasrāṇi devaloke pratiṣṭhitam 18*0050_03 pitrye pañcadaśa jñeyaṁ nāgayakṣe caturdaśa 18*0050_04 ekaṁ śatasahasraṁ tu mānuṣeṣu prabhāṣitam % 18.5.42 % For 42cd, K3-5 D1 subst.: 18*0051_01 gandharvayakṣarakṣāṁsi śrāvayām āsa vai śukaḥ 18*0051_02 ekaṁ śatasahasraṁ ca vaiśaṁpāyana uktavān % 18.5.43 % After 43, D5.6 T1.2.4 G M ins.: 18*0052_01 sarvapāpaviśuddhātmā śucis tadgatamānasaḥ 18*0052_02 iha kīrtiṁ mahat prāpya bhogavān sukham aśnute 18*0052_03 vyāsaprasādena punaḥ svargalokaṁ sa gacchati 18*0052_04 etad viditvā sarvaṁ tu sarvavedārthavid bhavet 18*0052_05 pūjanīyaś ca satataṁ mānanīyo bhaved dvijaḥ % After line 3, M1.3 ins.: 18*0053_01 vyāso hi bhagavān viṣṇuḥ paramātmā sanātanaḥ % G4 cont.: 18*0054_01 samāpte parvaṇi tathā svargārohaṇike nr̥pa 18*0054_02 saṁpūjya vācikaṁ vastrair bhojayed brāhmaṇaṁ tathā % M1 cont. after 52*: 18*0055_01 vidyā * * * * dyābhyo dharmebhyo dharmadhāriṇe 18*0055_02 devebhyo vāsudevāya varṇyāyāsmin namo namaḥ % 18.5.46 % For 45c-46d, Dn % D2-4.7 T2 subst.: 18*0056_01 śraddhayā parayā bhaktyā śrāvyate cāpi yena tu 18*0056_02 ya imāṁ saṁhitāṁ puṇyāṁ putram adhyāpayac chukam % 18.5.52 % K B D1.9 ins. % after 52 (= 1.1.205ab; 56.17cd): 18*0057_01 kārṣṇaṁ vedam imaṁ vidvāñ śrāvayitvārtham aśnute % K2 cont. (= 1.1.205cd; 56.18ab): 18*0058_01 bhrūṇahatyākr̥taṁ pāpaṁ jahyāc cāpi na saṁśayaḥ % 18.5.53 % After 53, K3 ins. % a passage given in App. I (No. 3); while after % 53, D9 ins.: 18*0059_01 dānāni dadyād vividhāni prītaye paramātmane 18*0059_02 yasya yasya phalaprāptau vāñchā syāt tad vidhīyate % 18.5.54 % K3 Bom. ed. ins. % after 54: B2 after 53: 18*0060_01 yo gośataṁ kanakaśr̥ṅgamayaṁ dadāti 18*0060_02 viprāya vedaviduṣe subahuśrutāya 18*0060_03 puṇyāṁ ca bhāratakathāṁ satataṁ śr̥ṇoti 18*0060_04 tulyaṁ phalaṁ bhavati tasya ca tasya caiva % K3 cont.: 18*0061_01 pārāśaryavacaḥsarojam amalaṁ gītārthagandhotkaṭam 18*0061_02 nānākhyānakakesaraṁ harikathāsaṁbodhanābodhitam 18*0061_03 loke sajjanaṣaṭpadair aharahaḥ pepīyamānaṁ mudā 18*0061_04 bhūyād bhāratapaṅkajaṁ kalimalapradhvaṁsi naḥ śreyase 18*0061_05 yaḥ sarvaguṇasaṁpannaḥ sarvadoṣavivarjitaḥ 18*0061_06 prīyatāṁ prītaye bāḷaṁ bhagavān me paraḥ suhr̥t 18*0061_07 yasya haste gadācakre garuḍo yasya vāhanam 18*0061_08 śaṅkhaḥ karatale yasya sa me viṣṇuḥ prasīdatu % On the other hand, T3 ins. after 54: 18*0062_01 purāṇavācako bhaktyā pūjanīyaḥ prayatnataḥ 18*0062_02 vastrālaṁ * * * * * * * * * * sarvadā 18*0062_03 ajñānatimirāndhasya jñānāñjanaśalākayā 18*0062_04 cakṣur unmīlitaṁ yena tasmai śrīgurave namaḥ %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 18, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 41*, G2 ins.: 18_001_0001 bhāratasya tu vaktāraṁ brahmarṣiś ca mahāguruḥ 18_001_0002 vaiśaṁpāyanam āropya svarṇabhadrāsanaṁ tadā 18_001_0003 janamejayādyā rājāna āstikādyā dvijātayaḥ 18_001_0004 dharmadattādivaiśyāś ca somyavaṁśyādiśūdrakāḥ 18_001_0005 prayutaṁ cāyutaṁ ceti sahasraṁ śatam ity api 18_001_0006 daśakaṁ ceti niṣkāṇām ānarcus taṁ mahāgurum 18_001_0007 niṣkāṇāṁ daśakaṁ dattvā mr̥taputro ’mr̥taprajaḥ 18_001_0008 kuṣṭhādivyādhiyuktaś ca śataṁ dattvā nirāmayaḥ 18_001_0009 sahasradānāt saṁtānahīnaḥ saṁtānaputravān 18_001_0010 āyur ārogyam aiśvaryaṁ bhejus te ’nnaṁ ca putrakān 18_001_0011 ayutasya tu dānena prayutasya tu dānataḥ 18_001_0012 jīvaiśvaraikyavijñāne mahāvākyodbhave tadā 18_001_0013 caturṣv api ca vedeṣu sāravat kathite dr̥ḍhā 18_001_0014 buddhir āsīc ca tasyaiva pūjayā ca munes tadā 18_001_0015 suvarṇaṁ rajataṁ ratnaṁ sarvāṇy ābharaṇāni ca 18_001_0016 sarvopakaraṇair yuktaṁ nidhinikṣepasaṁyutam 18_001_0017 iṣṭakābhittisaṁyuktam agnibādhādivarjitam 18_001_0018 devapūjāgnihotrādipāṭhārthagr̥hasaṁyutam 18_001_0019 sāntarbahiḥsaṁvaraṇaṁ saprasādaṁ sagogr̥ham 18_001_0020 vyaṣṭyā samaṣṭyā vā dadyāt svargārohaṇaparvaṇi 18_001_0021 nivr̥ttikāmenaccaki (sic) punarjanma na vidyate 18_001_0022 sakāmaś ced brahmakalpaṁ sukhaṁ brahmagr̥he vaset 18_001_0023 purāṇamukhato yasmād vedāntajñānam āpyate 18_001_0024 sahe na (sic) gurur ākhyātas tatpūjā hīśapūjanam 18_001_0025 bhāratasya tu vaktāraṁ śrotāraṁ lekhakāṁs tathā 18_001_0026 prapūjayanti saṁhr̥ṣṭāḥ siddhāś ca paramarṣayaḥ 18_001_0027 mahābhāratavaktāraṁ nārcayantīha ye narāḥ 18_001_0028 teṣāṁ sarvakriyāhānir bhaved devāḥ śapanti ca % After 52*, G3 ins.: 18_002_0001 itihāsam imaṁ puṇyaṁ ye śr̥ṇvanti narottamāḥ 18_002_0002 teṣāṁ vāsāya nirdiṣṭāḥ svargalokāḥ sanātanāḥ 18_002_0003 likhyate yena satataṁ mahābhāratam āditaḥ 18_002_0004 sa sarvajñaḥ sa vāgmī ca svargabhāk ca na saṁśayaḥ 18_002_0005 *varadam itihāsaṁ ye paṭhantīha bhaktyā 18_002_0006 sakalasuravariṣṭhaiḥ pūjyamānā bhavanti 18_002_0007 munivarakr̥tam etad bhāratākhyaṁ supūjyaṁ 18_002_0008 punar api suralokān na cyavante munīndrāḥ 18_002_0009 etad bhāratavaktr̥̄ṇāṁ śrotr̥̄ṇāṁ caiva sarvadā 18_002_0010 bhavet prasanno bhagavān maṅgalaṁ ca punaḥ punaḥ 18_002_0011 etad bhāratam ākarṇya naimiśe[ṣe]yā maharṣayaḥ 18_002_0012 śaunakādyās tadā sarve prahr̥ṣṭamanaso ’bhavan 18_002_0013 tatratyā brāhmaṇāḥ sarve sūtaṁ paurāṇikottamam 18_002_0014 pūjayām āsur atyantaṁ bhāṣaṇāśleṣaṇādibhiḥ 18_002_0015 tataḥ pradakṣiṇīkr̥tya munimaṇḍalam ādarāt 18_002_0016 svasti gobrāhmaṇebhyo ’stu dvijānāṁ purato ’vadan 18_002_0017 yajñakarmāntare tv etac chrutvā bhāratam āditaḥ 18_002_0018 samyag uktaṁ samyag uktam ity ūcus te maharṣayaḥ 18_002_0019 śrutvā tv idaṁ bhāratam etad agryaṁ 18_002_0020 yajñasya madhye dvijapuṁgavās te 18_002_0021 taṁ pūjya vipraṁ vidhivat samāpya 18_002_0022 svaṁ svaṁ gr̥hāṁś ca prayayuḥ prahr̥ṣṭāḥ % K3 ins. after 18.5.53: D8 after 35*: 18_003_0001 tribhir varṣair dharmakāmaḥ kr̥ṣṇadvaipāyano muniḥ 18_003_0002 cakāra pāvanaṁ viprā itihāsaṁ vimuktidam 18_003_0003 bhāratasya padaikena gaṅgāyā darśanena ca 18_003_0004 viṣṇoḥ smaraṇamātreṇa sarvapāpaiḥ pramucyate 18_003_0005 aśvamedhasahasreṇa vājapeyaśatena ca 18_003_0006 pākasaṁsthāditaḥ saṁsthāḥ somasaṁsthāś ca kurvatām 18_003_0007 tatphalaṁ koṭiguṇitaṁ bhārataśravaṇe bhavet 18_003_0008 bhuṅkte viprāyute caiva yaś ca gacchet sarasvatīm 18_003_0009 lakṣair aṣṭādaśair devyā japahomaśatais tathā 18_003_0010 vedasyāntaṁ ca paṭhatāṁ tat puṇyaṁ bhārataśravāt 18_003_0011 tena dattāni dānāni tena taptaṁ mahat tapaḥ 18_003_0012 tena vai lakṣadhā japtaṁ kr̥taṁ tīrthāvagāhanam 18_003_0013 śrutaṁ tu bhārataṁ yena kr̥takr̥tyena dhīmatā 18_003_0014 ādimadhyāvasānena śraddadhānena vai tathā 18_003_0015 gobhūhiraṇyadānāni tena dattāni nityaśaḥ 18_003_0016 dhenūnāṁ śatadānāni parvatānāṁ tathaiva ca 18_003_0017 lokadānaṁ tathā dattaṁ brahmāṇḍasya ca saṁtatiḥ 18_003_0018 kr̥tā dattaṁ bhavet tena śrutaṁ yenaitad uttamam 18_003_0019 śrutvā jayaṁ cetihāsaṁ dvijāya 18_003_0020 śuśrūṣave sānubhaktyā ca dadyāt 18_003_0021 śubhātapatraṁ bhūmigokāñcanāni 18_003_0022 gr̥hāṇi vastrāṇi śubhāṁ sarasvatīm 18_003_0023 tripūruṣeṇa viditas triṣu śuklas tathā dvijaḥ 18_003_0024 sādhuḥ sadācāraratas tasmād vai śr̥ṇuyāj jayam 18_003_0025 viṣṇur hy ayaṁ yasya dehe vased bhārata bhāratī 18_003_0026 nāviṣṇuś ca paṭhed etan nāviṣṇuḥ śr̥ṇuyād api 18_003_0027 śrutismr̥tipurāṇāni jayamaṅgalabhāratī 18_003_0028 satkulād eva śr̥ṇuyān na hīnāc ca kulāt kva cit 18_003_0029 tasmāt sadācāraratāt satkulīnād bahuśrutāt 18_003_0030 śr̥ṇuyād bhārataṁ nityaṁ vaṁśadvayaparīkṣitāt 18_003_0031 asya śāstrasya kavayo na samarthā viśeṣaṇe 18_003_0032 sādhor iva gr̥hasthasya śeṣās traya ivāśramāḥ 18_003_0033 upadeṣṭā bhaved viṣṇuḥ śrotā caiva śrutaṁ tathā 18_003_0034 api pātakinaṁ tasmāt punāty eṣa śruto jayaḥ 18_003_0035 mahāpāpāni pāpāni jātibhraṁśakarāṇi ca 18_003_0036 mālinyasaṁkarāṇy atra kāraṇāni tu yāni tu 18_003_0037 tāni saṁśodhayed enat kr̥tsnaṁ śr̥ṇvan hi bhāratam 18_003_0038 sarvamaṅgalalābhaś ca sarvasaṁpatsamāgamaḥ 18_003_0039 putralābho mitralābhaḥ kāmalābhas tathaiva ca 18_003_0040 rājyalābhaḥ paśulābho mahālābhas tathaiva ca 18_003_0041 jāyate dharmalābhaś ca bhārataṁ śr̥ṇvataḥ sadā 18_003_0042 sarvadā maṅgalaṁ teṣāṁ nāsti teṣām amaṅgalam 18_003_0043 jayamaṅgalahomāś ca śāntayaḥ pauṣṭikāni ca 18_003_0044 bhārataśravaṇād eva suśubhāni bhavanty uta 18_003_0045 yeṣāṁ hr̥di hr̥ṣīkeśaḥ kaṇṭhe bhāratam eva ca 18_003_0046 dhanyās te mānavā loke kr̥takr̥tyā na saṁśayaḥ 18_003_0047 na hy evākr̥tapuṇyānāṁ bhārataṁ bhavati priyam 18_003_0048 bhārataṁ bhavane yeṣāṁ na te śocyāḥ kr̥tākr̥te 18_003_0049 jayo nāmetihāso ’yaṁ śrotavyo jayam icchatā 18_003_0050 vipreṇa rājñā vaiśyena śūdreṇa ca yatātmanā 18_003_0051 kurukṣetre bhaved dattaṁ snātaṁ snātaṁ supuṣkare 18_003_0052 taptaṁ himādrau kāleṣu śrutaṁ yeneha bhāratam 18_003_0053 jñātiśraiṣṭhyaṁ kulaśraiṣṭhyaṁ varṇaśraiṣṭhyaṁ tathaiva ca 18_003_0054 dharmamaṅgalalābhaṁ ca śrutvaitat prāpnuyān naraḥ 18_003_0055 bhāti sarveṣu vedeṣu ratiḥ sarvatra jantuṣu 18_003_0056 taraṇaṁ sarvapāpānāṁ tena bhāratam ucyate