% Mahābhārata: supplementary passages - Śāntiparvan % Last updated: Fri Feb 14 2014 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 12, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 12*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 12*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % After the introductory mantra, D8 ins.: 12*0002_01 dvaipāyanauṣṭhapuṭaniḥsr̥tam aprameyaṁ 12*0002_02 puṇyaṁ pavitram atha pāpaharaṁ śivaṁ ca 12*0002_03 yo bhārataṁ samadhigacchati vācyamānaṁ 12*0002_04 kiṁ tasya puṣkarajalair abhiṣecanena 12*0002_05 yo gośataṁ kaṇa[na]kaśr̥ṅgamayaṁ dadāti 12*0002_06 viprāya vedaviduṣe ca bahuśrutāya 12*0002_07 ekāṁ ca bhāratakathāṁ śr̥ṇuyāt samagrāṁ 12*0002_08 tulyaṁ phalaṁ bhavati tasya ca tasya ceti % B3 T G1-3 M, which om. the introductory mantra, % begin as follows: B3 begins with oṁ namo gaṇeśāya; % T1, with śrīvedavyāsāya namaḥ | 12*0003_01 vyāsaṁ vasiṣṭhanaptāraṁ śakteḥ pautram akalmaṣam 12*0003_02 parāśarātmajaṁ vande śukatātaṁ taponidhim 12*0003_03 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave 12*0003_04 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ 12*0003_05 namo dharmāya mahate namaḥ kr̥ṣṇāya vedhase 12*0003_06 brāhmaṇebhyo namaskr̥tya dharmān vakṣyāmi śāśvatān 12*0003_07 namo bhagavate tasmai vyāsāyāmitatejase 12*0003_08 yasya prasādād vakṣyāmi nārāyaṇakathām imām % 12.1.22 % After 22, N % (Ś1 K1 D1 missing) ins.: 12*0004_01 mañjūṣāyāṁ samādhāya gaṅgāsrotasy amajjayat % 12.1.44 % After 44, D8 ins.: 12*0005_01 anāgate vartamāne trailokye nātra saṁśayaḥ % 12.2.10 % After 10ab, % D8 ins. (= var. 3.2.60): 12*0006_01 aho citraṁ mahac citraṁ viparītam idaṁ jagat 12*0006_02 yenāpatrapate sādhur asādhus tena tuṣyati % 12.7.24 % After % 24, K2-5 B Da Dn D2-6.8 ins.: 12*0007_01 asmaddveṣeṇa saṁtaptaḥ sukhaṁ na smeha vindati % 12.7.34 % After 35ab, % K2.4 B Da Dn D2-8 ins.: 12*0008_01 khyāpanenānutāpena dānena tapasāpi vā 12*0008_02 nivr̥ttyā tīrthagamanāc chrutismr̥tijapena ca % 12.8.28 % After 28ab, K2-4 Dn D4.8 ins. (cf. 25cd): 12*0009_01 drohāt kim anyaj jñātīnāṁ gr̥dhyante yena devatāḥ % 12.9.23 % After 23, N (except D7; % Ś1 K1 D1 missing) ins.: 12*0010_01 alābhe sati vā lābhe samadarśī mahātapāḥ % 12.10.27 % After 27, K1.2.4 D1 ins.: 12*0011_01 te ’pi vai puruṣā loke parvatānām ihopamāḥ % 12.12.35 % After 35, Da ins.: 12*0012_01 na cāpi śociti hatāḥ svadharme 12*0012_02 pūrvaiḥ kr̥te pārthivamukhyamukhyaiḥ % 12.13.8 % After % 8, D7 S ins.: 12*0013_01 svāyaṁbhuvena manunā tathānyaiś cakravartibhiḥ 12*0013_02 yady ayaṁ hy adhamaḥ panthāḥ kasmāt tais tair niṣevitaḥ 12*0013_03 kr̥tatretādiyuktāni guṇavanti ca bhārata 12*0013_04 yugāni bahuśas taiś ca bhukteyam avanir nr̥pa % 12.14.34 % For 34ef, D7 S subst.: 12*0014_01 unmattir apanetavyā tava rājan yadr̥cchayā % 12.15.8 % After % 8, K1 ins. (cf. 6ab): 12*0015_01 paralokabhayād ete pāpāḥ pāpaṁ na kurvate % 12.15.15 % T G1.3.4 ins. after % 15: G2 (om. 14c-15d), after 14ab: 12*0016_01 māhendraṁ ca grahaṁ lebhe lokānāṁ ceśvaro ’bhavat % 12.15.31 % After 31, M1.3 ins.: 12*0017_01 yadi na praṇayed rājan daṇḍaṁ daṇḍyeṣv atandritaḥ % 12.16.12 % After 12, T2 G1 M ins. (G1 and M repeating % it after 13cd; but G1, after previous repetition of % 12cd): D7, after 13: 12*0018_01 ubhābhyāṁ vadhyate vāyur vidhānam idam ucyate % 12.16.13 % After 13ab, K5 % V1 B Dn D1-3.5.6 S repeat 11c-12b (G1 11c-12d) % (cf. v.l. 11). T2 ins. after the repetition of 12ab: 12*0019_01 rajasā śāmyate sattvaṁ rajaḥ sattvena śāmyati % 12.16.19 % After 19ef, K V1 B Da Dn D1-6.8 ins.: 12*0020_01 draupadyā rājaputryāś ca kathaṁ vismr̥tavān asi % On the other hand, D7 S ins. after 19ef: 12*0021_01 balavanto vayaṁ rājan devair api sudurjayāḥ 12*0021_02 kathaṁ bhr̥tyatvam āpannā virāṭanagare smara % 12.16.22 % Ca.b quote the % following stanza (with commentary) after 22: 12*0022_01 yo hy anāḍhyaḥ sa patitas tad ucchiṣṭaṁ yad alpakam 12*0022_02 bahv apathyaṁ balavato na kiṁ cit trāyate dhanam % 12.16.23 % After 23ab, N (except % D7) Cv ins. (cf. B.14.12.13cd, 15ab): 12*0023_01 pāram avyaktarūpasya vyaktaṁ tyaktvā svakarmabhiḥ 12*0023_02 tasminn anirjite yuddhe kām avasthāṁ gamiṣyasi % 12.17.5 % After 5cd, N (except D7; Ś1 % missing) ins.: 12*0024_01 ātmodarakr̥te ’thājñaḥ karoti vighasaṁ bahu % 12.18.38 % After 38c, K3-5 V1 % B0.2-5 Da Dn D1-3.5.6.8 ins.: 12*0025_01 guruvr̥ddhopacāyinaḥ 12*0025_02 devatātithibhr̥tyānāṁ nirvapanto yathāvidhi 12*0025_03 sthānam iṣṭam avāpsyāmo % 12.19.5 % After 5, S (T2 G1 om.) ins.: 12*0026_01 mameśvarasamaṁ sattvaṁ brahmaṇā caiva yat samam 12*0026_02 vāsudevasamaṁ caiva na bhūtaṁ na bhaviṣyati 12*0026_03 tathā tvaṁ yaudhamukhyeṣu sattvaṁ paramam ucyate 12*0026_04 balam indre ca vāyau ca balaṁ yac ca janārdane 12*0026_05 tad balaṁ bhīmasene ca tvayi cārjuna vidyate 12*0026_06 tvatsamaś citrayodhī ca dūrapātī ca pāṇḍava 12*0026_07 divyāstreṇa ca saṁpannaḥ ko vānyas tvatsamo naraḥ % 12.19.6 % After 6, S ins.: 12*0027_01 dhārmikaṁ dharmayuktaṁ ca niḥśeṣaṁ jñāyate mayā % 12.24.9 % After 9, B3 (marg.) ins.: 12*0028_01 likhito ’tha tadā gatvā bhrātur vākyena coditaḥ 12*0028_02 sudyumnaviṣayaṁ rājann uvācedaṁ suduḥkhitaḥ % 12.24.21 % After 21ab, S ins.: 12*0029_01 sunirmalaṁ kulaṁ brahmann asmiñ jagati viśrutam % 12.24.22 % After % 22, S ins.: 12*0030_01 brahmahatyāṁ surāpānaṁ steyaṁ gurvaṅganāgamam 12*0030_02 mahānti pātakāny āhuḥ saṁyogaṁ caiva taiḥ saha 12*0030_03 na steyasadr̥śaṁ brahman mahāpātakam asty uta 12*0030_04 jagaty asmin mahābhāga brahmahatyāsamaṁ hi tat 12*0030_05 sarvapātakināṁ brahman daṇḍaḥ śārīra ucyate 12*0030_06 taskarasya viśeṣeṇa nānyo daṇḍo vidhīyate 12*0030_07 brāhmaṇaḥ kṣatriyo vāpi vaiśyaḥ śūdro ’tha vā dvijaḥ 12*0030_08 sarve kāmakr̥te pāpe hantavyā na vicāraṇā 12*0030_09 rājabhir dhr̥tadaṇḍā vai kr̥tvā pāpāni mānavāḥ 12*0030_10 nirmalāḥ svargam āyānti santaḥ sukr̥tino yathā 12*0030_11 uddhr̥taṁ naḥ kulaṁ brahman rājñā daṇḍe dhr̥te tvayi % 12.25.10 % After 10, D7 % S ins.: 12*0031_01 pratyakṣam anumānaṁ ca upamānaṁ tathāgamaḥ 12*0031_02 arthāpattis tathaitihyaṁ saṁśayo nirṇayas tathā 12*0031_03 ākāro hīṅgitaś caiva gatiś ceṣṭā ca bhārata 12*0031_04 pratijñā caiva hetuś ca dr̥ṣṭāntopanayas tathā 12*0031_05 uktir nigamanaṁ teṣāṁ prameyaṁ ca prayojanam 12*0031_06 etāni sādhanāny āhur bahuvargaprasiddhaye 12*0031_07 pratyakṣam anumānaṁ ca sarveṣāṁ yonir iṣyate 12*0031_08 pramāṇajño hi śaknoti daṇḍayonau vicakṣaṇaḥ 12*0031_09 apramāṇavatā nīto daṇḍo hanyān mahīpatim % 12.25.17 % After % 17ab, D7 S Cv ins.: 12*0032_01 pramāṇajñā mahīpāla nyāyaśāstrāvalambinaḥ 12*0032_02 vedārthatattvavid rājaṁs tarkaśāstrabahuśrutaḥ 12*0032_03 mantre ca vyavahāre ca niyoktavyo vijānatā 12*0032_04 tarkaśāstrakr̥tā buddhir dharmaśāstrakr̥tā ca yā 12*0032_05 daṇḍanītikr̥tā caiva trailokyam api sādhayet 12*0032_06 niyojyā vedatattvajñā yajñakarmasu pārthiva 12*0032_07 vedajñā ye ca śāstrajñās te ca rājan subuddhayaḥ 12*0032_08 ānvīkṣikītrayīvārtādaṇḍanītiṣu pāragāḥ 12*0032_09 te tu sarvatra yoktavyās te ca buddheḥ parāṁ gatāḥ % 12.26.24 % For 24ab, K3.5 V1 B Da1 Dn D2.3.5.6-8 S % subst.: 12*0033_01 sukham eva hi duḥkhāntaṁ kadā cid duḥkhataḥ sukham % B2 Da1 ins. after 24: Da2 after 23ab % (cf. 22cd): 12*0034_01 sukhāntaprabhavaṁ duḥkhaṁ duḥkhāntaprabhavaṁ sukham % 12.26.34 % S (except T2) ins. after 34: D7, after 33: 12*0035_01 yajanti yajñān vijayanti rājyaṁ 12*0035_02 rakṣanti rāṣṭrāṇi priyāṇi caiṣām % 12.27.23 % After 23, K5 ins.: 12*0036_01 nopabhokṣye varān bhogān rājyaṁ tatparicchadān % 12.28.40 % After 40, N ins. (cf. 39cd): 12*0037_01 pathi saṁgatam evaitad bhrātā mātā pitā sakhā % 12.29.2 % K5 D5 ins. after the ref.: D8 after 1: 12*0038_01 śokadāvānalajala śokakūpaprapūraka 12*0038_02 śokavallīkuṭhārādya śokanāśanakīrtana % 12.29.11 % After 11, K3.5 V1 B Da Dn D2.3.5-7 % S (except G2) ins.: 12*0039_01 kṣatradharmaratāḥ śūrā vedavedāṅgapāragāḥ 12*0039_02 prāptā vīragatiṁ puṇyāṁ na tāñ śocitum arhasi % 12.29.15 % After % 15, K4.5 V1 B Da Dn D1-3.5.6.8 ins.: 12*0040_01 krūragrahābhiśamanam āyurvardhanam uttamam 12*0040_02 agrimāṇāṁ kṣitibhujām upādānaṁ manoharam % 12.29.21 % After 21, D7 T G ins. % (cf. B.7.55.50cd; 56.12cd; 57.12cd; etc.): 12*0041_01 ayajvānam adakṣiṇyam adhiśvaityety upāharat % 12.29.29 % After 29, Dn2 reads 31ab. K5 V1 B2-4 Da Dn % D2.3.5.7 S (except M4; G2 om.) ins. after 29. % B0.1.5 D2.6 after 28ab: D4.8 after 29ab: 12*0042_01 ya sahasraṁ sahasrāṇāṁ gajānām atipadminām 12*0042_02 ījāno vitate yajñe dakṣiṇām atyakālayat % 12.29.51 % K2.3 V1 % (marg.) B0.2-5 Dn1 D3-6.8 T1 G2.3 M2.4 ins. % after 51: K5 after 50: B1 G1, after 49: Da, % after 48: Dn2 D2 (both om. prior half of line 1) % after 50c: 12*0043_01 saṁtuṣṭāḥ sarvasiddhārthā nirbhayāḥ svairacāriṇaḥ 12*0043_02 narāḥ satyavratāś cāsan rāme rājyaṁ praśāsati % 12.29.53 % After 53ab, D4 ins.: 12*0044_01 jaghāna rākṣasaṁ rāmaḥ paulastyaṁ lokakaṇṭakam % 12.29.54 % After 54ab, % N (except K3 D4.7; B1 om.) ins.: 12*0045_01 ājānubāhuḥ sumukho hariskandho mahābhujaḥ % K5 V1 (marg.) B Dn D1-3.5 % 6.8 T2 ins. after 54e (B1, after 53a): 12*0046_01 daśavarṣaśatāni ca 12*0046_02 ayodhyādhipatir bhūtvā % 12.35.32 % After 32, D7 S % ins.: 12*0047_01 yāni kr̥tvā naraḥ pūto bhaviṣyati narādhipa % 12.36.3 % After 3, K4.5 V1 B D (except D1.4.7) ins. % (=[var.] Manu. 11.73, 75ab, 76ab, 76cd, 79cd): 12*0048_01 lakṣyaḥ śastrabhr̥tāṁ vā syād viduṣām icchayātmanaḥ 12*0048_02 prāsyed ātmānam agnau vā samiddhe trir avākśirāḥ 12*0048_03 japan vānyatamaṁ vedaṁ yojanānāṁ śataṁ vrajet 12*0048_04 sarvasvaṁ vā vedavide brāhmaṇāyopapādayet 12*0048_05 dhanaṁ vā jīvanāyālaṁ gr̥haṁ vā saparicchadam 12*0048_06 mucyate brahmahatyāyā goptā gobrāhmaṇasya ca % 12.36.27 % After 27, % K5 V1 B D (except D4; D7 om.) ins.: 12*0049_01 pādajocchiṣṭakāṁsyaṁ ca gavāghrātam athāpi vā 12*0049_02 gaṇḍūṣocchiṣṭam api vā viśuddhyed daśabhis tu tat % 12.37.6 % K5 V1 B D % (except D1.4.7) ins. after 6: K4 after 7: 12*0050_01 anādeśe japo homa upavāsas tathaiva ca 12*0050_02 ātmajñānaṁ puṇyanadyo yatra prāyaś ca tatparāḥ 12*0050_03 anādiṣṭaṁ tathaitāni puṇyāni dharaṇībhr̥taḥ 12*0050_04 suvarṇaprāśanam api ratnādisnānam eva ca 12*0050_05 devasthānābhigamanam ājyaprāśanam eva ca 12*0050_06 etāni medhyaṁ puruṣaṁ kurvanty āśu na saṁśayaḥ 12*0050_07 na garveṇa bhavet prājñaḥ kadā cid api mānavaḥ 12*0050_08 dīrgham āyur athecchan hi trirātraṁ coṣṇapo bhavet % 12.37.13 % K4 V1 B Dn D1-3.5.6.8 ins. after 13: Da, % after 12: 12*0051_01 upavāsam ekarātraṁ daṇḍotsarge narādhipaḥ 12*0051_02 viśudhyed ātmaśuddhyarthaṁ trirātraṁ tu purohitaḥ 12*0051_03 kṣayaṁ śokaṁ prakurvāṇo na mriyeta yadā naraḥ 12*0051_04 śastrādibhir upāviṣṭās trirātraṁ tatra nirdiśet % 12.37.21 % After 21, K4.5 V1 B % D (except D4; D7 om.) ins.: 12*0052_01 rājānnaṁ teja ādatte śūdrānnaṁ brahmavarcasam 12*0052_02 āyuḥ suvarṇakārānnam avīrāyāś ca yoṣitaḥ 12*0052_03 viṣṭhā vārdhuṣikasyānnaṁ gaṇikānnam athendriyam 12*0052_04 mr̥ṣyanti ye copapatiṁ strījitānāṁ ca sarvaśaḥ 12*0052_05 dīkṣitasya kadaryasya kratuvikrayikasya ca % 12.39.17 % After 17, T G ins.: 12*0053_01 praviveśa sabhāṁ rājā sudharmāṁ vāsavo yathā % 12.39.37 % After the addl. colophon, Dn D2.3.6 T G ins.: 12*0054=00 vaiśaṁpāyana uvāca 12*0054_01 tatas tatra tu rājānaṁ tiṣṭhantaṁ bhrātr̥bhiḥ saha 12*0054_02 uvāca devakīputraḥ sarvadarśī janārdanaḥ % 12.40.11 % After 11, K5 ins.: 12*0055_01 audumbaraṁ ratnapīṭhaṁ vyāghracarmottaracchadam % 12.40.14 % After 14, all MSS. (except Ś1 % K1.2) ins.: 12*0056_01 tata utthāya dāśārhaḥ śaṅkham ādāya pūjitam % 12.40.15 % After 15, K4.5 V1 B D % (except D1.4.7) ins.: 12*0057_01 samanujñāya kr̥ṣṇena bhrātr̥bhiḥ saha pāṇḍavaḥ 12*0057_02 pāñcajanyābhiṣiktaś ca rājāmr̥tamukho ’bhavat % 12.40.20 % After 20, T2 ins.: 12*0058_01 rathaiḥ kuśalibhiḥ sarvair bhrātr̥bhiḥ sasuhr̥jjanaḥ 12*0058_02 lokanāthasya kr̥ṣṇasya prasādād bharatarṣabha 12*0058_03 vijitya śatrūn akhilān prajā dharmeṇa rañjayan 12*0058_04 śāśvataṁ savanadvīpāṁ paripālaya medinīm % 12.43.17 % After 17, K2.4 T1 G ins.: 12*0060_01 etan nāmaśataṁ viṣṇor dharmarājena kīrtitam 12*0060_02 yaḥ paṭhec chr̥ṇuyād vāpi sarvapāpaiḥ pramucyate % 12.44.9 % After 9, K2 ins.: 12*0061_01 duḥśāsanasya tu gr̥haṁ bheje sarvasamr̥ddhimat % 12.45.4 % For 4cd, S subst.: 12*0062_01 varṇān saṁsthāpayām āsa nayena vinayena ca % 12.46.6 % After 6, K2 ins. (cf. % 6c, 7d): 12*0063_01 tathāpi bhagavan deva prapannāyābhiyācate % 12.47.2 % K3-5 D4 ins. % after 2: D7 T G1.2.4 after 3ab: 12*0064_01 śuklapakṣasya cāṣṭamyāṁ māghamāsasya pārthiva 12*0064_02 prājāpatye ca nakṣatre madhyaṁ prāpte divākare % 12.47.5 % K2.4.5 V1 B (B0 om. line 1) % D (except D1.4) M2 ins. after 5: 12*0065_01 tathā jaimininā caiva pailena ca mahātmanā 12*0065_02 śāṇḍilyadevalābhyāṁ ca maitreyeṇa ca dhīmatā % K2.4.5 V1 B D (except D1.4.7) cont.: 12*0066_01 asitena vasiṣṭhena kauśikena mahātmanā 12*0066_02 hārītalomaśābhyāṁ ca tathātreyeṇa dhīmatā 12*0066_03 br̥haspatiś ca śukraś ca cyavanaś ca mahāmuniḥ 12*0066_04 sanatkumāraḥ kapilo vālmīkis tumburuḥ kuruḥ 12*0066_05 maudgalyo bhārgavo rāmas tr̥ṇabindur mahāmuniḥ 12*0066_06 pippalādaś ca vāyuś ca saṁvartaḥ pulahaḥ kacaḥ 12*0066_07 kāśyapaś ca pulastyaś ca kratur dakṣaḥ parāśaraḥ 12*0066_08 marīcir aṅgirāḥ kāśyo gautamo gālavo muniḥ 12*0066_09 dhaumyo vibhāṇḍo māṇḍavyo dhaumraḥ kr̥ṣṇānubhautikaḥ 12*0066_10 ulūkaḥ paramo vipro mārkaṇḍeyo mahāmuniḥ 12*0066_11 bhāskariḥ pūraṇaḥ kr̥ṣṇaḥ sūtaḥ paramadhārmikaḥ % K5 cont.: 12*0067_01 taṁ bāhyamuninā caiva gālavena mahātmanā 12*0067_02 śrīmatā yājñavalkyena śaṅkhena pulahena ca % 12.47.6 % After 6, K5 ins.: 12*0068_01 tathānyair munibhiś caiva pulastyena mahātmanā % 12.47.8 % After 8, D7 T G1.2.4 ins.: 12*0069_01 anādinidhanaṁ jiṣṇum ātmayoniṁ sanātanam % 12.47.11 % After 11, K2.4 V1 B D (except D4.8) % S (G3 missing) ins.: 12*0070_01 anādyantaṁ paraṁ brahma na devā narṣayo viduḥ 12*0070_02 eko ’yaṁ veda bhagavān dhātā nārāyaṇo hariḥ 12*0070_03 nārāyaṇād r̥ṣigaṇās tathā siddhamahoragāḥ 12*0070_04 devā devarṣayaś caiva yaṁ viduḥ param avyayam 12*0070_05 devadānavagandharvā yakṣarākṣasapannagāḥ 12*0070_06 yaṁ na jānanti ko hy eṣa kuto vā bhagavān iti % 12.47.14 % After 14ab, K2.4.5 V1 B D (except D4.7.8) % ins.: 12*0071_01 sahasrabāhumukuṭaṁ sahasravadanojjvalam % 12.47.17 % After 17, K2.4.5 V1 B (except B1) % D (except D4.7.8) ins.: 12*0072_01 yasmin nityaṁ tapas taptaṁ yad aṅgeṣv anutiṣṭhati 12*0072_02 sarvātmā sarvavit sarvaḥ sarvajñaḥ sarvabhāvanaḥ % 12.47.20 % Ś1 K V1 B Da Dn D1-6.8 T1 G1.2 ins. after % 20: D7 G4 (which om. lines 1-2 and 5-10) after % 70*: T2 after 21: 12*0073_01 yam ekaṁ bahudhātmānaṁ prādurbhūtam adhokṣajam 12*0073_02 nānyabhaktāḥ kriyāvanto yajante sarvakāmadam 12*0073_03 yam āhur jagataḥ kośaṁ yasmin saṁnihitāḥ prajāḥ 12*0073_04 yasmim̐l lokāḥ sphurantīme jale śakunayo yathā 12*0073_05 r̥tam ekākṣaraṁ brahma yat tat sadasataḥ param 12*0073_06 anādimadhyaparyantaṁ na devā narṣayo viduḥ 12*0073_07 yaṁ surāsuragandharvāḥ sasiddharṣimahoragāḥ 12*0073_08 prayatā nityam arcanti paramaṁ duḥkhabheṣajam 12*0073_09 anādinidhanaṁ devam ātmayoniṁ sanātanam 12*0073_10 apratarkyam avijñeyaṁ hariṁ nārāyaṇaṁ prabhum % 12.47.24 % After 24, T G1.2.4 ins.: 12*0074_01 hutāśanamukhair devair dhyāyate sakalaṁ jagat 12*0074_02 haviḥ prathamabhoktā ca tasmai hotrātmane namaḥ % 12.47.27 % After 27, K4.5 V1 B2. % 4.5 Dn D1-3.6 ins. (=[var.] Vāmana P., 26.1; % =[var.] Viṣṇusmr̥ti [ed. Jībānand] 33cd-34ab): 12*0075_01 caturbhiś ca caturbhiś ca dvābhyāṁ pañcabhir eva ca 12*0075_02 hūyate ca punar dvābhyāṁ tasmai homātmane namaḥ % 12.47.30 % K2.4.5 V1 B % Da Dn D1-3.5.6 ins. after 30: D7 T2, after line % 38 of App. I, (No. 6): T1 G1.2 after 54: M2 % after 53: 12*0076_01 yajñāṅgo yo varāho vai bhūtvā gām ujjahāra ha 12*0076_02 lokatrayahitārthāya tasmai vīryātmane namaḥ 12*0076_03 yaḥ śete yogam āsthāya paryaṅke nāgabhūṣite 12*0076_04 phaṇāsahasraracite tasmai nidrātmane namaḥ % After the above, D7 ins. a passage given in % App. I, (No. 6). T1 G1.2 M2 cont.: D7 T2 ins. % after line 42 of App. I, (No. 6): 12*0077_01 viśve ca marutaś caiva rudrādityāśvināv api 12*0077_02 vasavaḥ siddhasādhyāś ca tasmai devātmane namaḥ % 12.47.32 % K4.5 B (except B1) D % (except D2.4.7.8) ins. after 32: K2 after line 2 % of 76*: 12*0078_01 yataḥ sarve prasūyante hy anaṅgātmāṅgadehinaḥ 12*0078_02 unmādaḥ sarvabhūtānāṁ tasmai kāmātmane namaḥ % 12.47.41 % After 41, N (K5 after 40) T G1.2 ins.: 12*0079_01 yasmāt sarvāḥ prasūyante sargapralayavikriyāḥ 12*0079_02 yasmiṁś caiva pralīyante tasmai hetvātmane namaḥ 12*0079_03 yo niṣaṇṇo bhaved rātrau divā bhavati viṣṭhitaḥ 12*0079_04 iṣṭāniṣṭasya ca draṣṭā tasmai draṣṭātmane namaḥ 12*0079_05 akuṇṭhaṁ sarvakāryeṣu dharmakāryārtham udyatam 12*0079_06 vaikuṇṭhasya hi tad rūpaṁ tasmai kāryātmane namaḥ 12*0079_07 triḥsaptakr̥tvo yaḥ kṣatraṁ dharmavyutkrāntagauravam 12*0079_08 kruddho nijaghne samare tasmai krauryātmane namaḥ 12*0079_09 vibhajya paṁcadhātmānaṁ vāyur bhūtvā śarīragaḥ 12*0079_10 yaś ceṣṭayati bhūtāni tasmai vāyvātmane namaḥ % 12.47.46 % V1 B Da Dn D2.3.5.6.8 % ins. after 46: Ś1 K D1.4.7 T2 after 47: T1 % G1.2 after 84*: 12*0080_01 prāṇānāṁ dhāraṇārthāya yo ’nnaṁ bhuṅkte caturvidham 12*0080_02 antarbhūtaḥ pacaty agnis tasmai pākātmane namaḥ 12*0080_03 piṅgekṣaṇasaṭaṁ yasya rūpaṁ daṁṣṭrānakhāyudham 12*0080_04 dānavendrāntakaraṇaṁ tasmai dr̥ptātmane namaḥ 12*0080_05 rasātalagataḥ śrīmān ananto bhagavān vibhuḥ 12*0080_06 jagad dhārayate kr̥tsnaṁ tasmai vīryātmane namaḥ % After line 2, B1 ins.: 12*0081_01 viṣaye vartamānānāṁ śrotrādīnāṁ ca yaḥ prabhuḥ 12*0081_02 vedate sarvaviṣayāṁs tasmai citrātmane namaḥ % After line 4, Dn1 ins.: 12*0082_01 yaṁ na devā na gandharvā na daityā na ca dānavāḥ 12*0082_02 tattvato hi vijānanti tasmai sūkṣmātmane namaḥ % D7 T G1.2 cont.: 12*0083_01 jvalanārkendutārāṇāṁ jyotiṣāṁ divyamūrtinām 12*0083_02 yas tejayati tejāṁsi tasmai tejātmane namaḥ % On the other hand, D7 T2 ins. after 46: T1 G1.2 % after 47: 12*0084_01 vaidyuto jāṭharaś caiva pāvakaḥ śucir eva ca 12*0084_02 dahanaḥ sarvabhakṣāṇāṁ tasmai vahnyātmane namaḥ % 12.47.48 % After 48, D7 T1 G1.2 ins.: 12*0085_01 caitanyaṁ sarvato nityaṁ sarvaprāṇihr̥di sthitam 12*0085_02 sarvātītataraṁ sūkṣmaṁ tasmai sūkṣmātmane namaḥ % 12.47.49 % D7 T G1.2 ins. after 49: Ś1 K D1.4.8 % after 50: 12*0086_01 sāṁkhyair yogair viniścitya sādhyaiś ca paramarṣibhiḥ 12*0086_02 yasya na jñāyate tattvaṁ tasmai guhyātmane namaḥ % 12.47.51 % After 51, D7 T % G1.2 ins.: 12*0087_01 yo jāto vasudevena devakyāṁ yadunandanaḥ 12*0087_02 śaṅkhacakragadāpāṇir vāsudevātmane namaḥ % 12.47.52 % For 52, D7 T % G1.2.4 M subst.: 12*0088_01 śiraḥkapālamālāya vyāghracarmanivāsine 12*0088_02 bhasmadigdhaśarīrāya tasmai rudrātmane namaḥ % After 52, K2.4 V1 B Da Dn D2.3.5.6 % ins.: 12*0089_01 candrārdhakr̥taśīrṣāya vyālayajñopavītine 12*0089_02 pinākaśūlahastāya tasmā ugrātmane namaḥ % 12.47.59 % After 59, K2.4 V1 % B Da Dn D1-3.5.6 ins.: 12*0090_01 diśo bhujā raviś cakṣur vīryaṁ śukraprajāpatī 12*0090_02 sapta mārgā niruddhās te vāyor amitatejasaḥ % On the other hand, D7 T G1.2 ins. after 59: 12*0091_01 avyaktaṁ vyaktarūpeṇa vyāptaṁ sarvaṁ tvayā vibho 12*0091_02 vyaktāvyaktasvarūpeṇa vyāptaṁ sarvaṁ tvayā vibho 12*0091_03 avyaktaṁ brahmaṇo rūpaṁ vyaktam etac carācaram % 12.47.60 % D7 ins. after 60ab: T2 % after 60: 12*0092_01 vapuṁṣy anumimītas te meghasyeva savidyutaḥ % K2.4 V1 B % Da D1-3.5.6 ins. after 60: K5, after 59: Dn, % after 94*: 12*0093_01 namo narakasaṁtrāsarakṣāmaṇḍalakāriṇe 12*0093_02 saṁsāranimnagāvartatarakāṣṭhāya viṣṇave 12*0093_03 namo brahmaṇyadevāya gobrāhmaṇahitāya ca 12*0093_04 jagaddhitāya kr̥ṣṇāya govindāya namo namaḥ 12*0093_05 prāṇakāntārapātheyaṁ saṁsāracchedabheṣajam 12*0093_06 duḥkhaśokaparitrāṇaṁ harir ity akṣaradvayam % K4 cont.: Dn ins. before 93*: 12*0094_01 eko ’pi kr̥ṣṇasya kr̥taḥ praṇāmo 12*0094_02 daśāśvamedhāvabhr̥thena tulyaḥ 12*0094_03 daśāśvamedhī punar eti janma 12*0094_04 kr̥ṣṇapraṇāmī na punarbhavāya 12*0094_05 kr̥ṣṇavratāḥ kr̥ṣṇam anusmaranto 12*0094_06 rātrau ca kr̥ṣṇaṁ punar utthitā ye 12*0094_07 te kr̥ṣṇadehāḥ praviśanti kr̥ṣṇam 12*0094_08 ājyaṁ yathā mantrahutaṁ hutāśe % On the other hand, D7 T1 G1.2.4 ins. 97* % after 60; while M ins. after 60: 12*0095_01 nārāyaṇaṁ sahasrākṣaṁ sarvalokanamaskr̥tam 12*0095_02 hiraṇyanābhaṁ yajñāṅgam amr̥taṁ viśvatomukham % 12.47.61 % After 61, T G1.2.4 ins.: 12*0096_01 tasya yajñavarāhasya viṣṇor amitatejasaḥ 12*0096_02 praṇāmaṁ ye ’pi kurvanti teṣām api namo namaḥ % 12.47.63 % K4 V1 B Da % Dn D2.3.5.6 ins. after 63: K2 after 61: D7 % T1 G1.2.4 after 60: T2 after 92*, followed by % lines 50-51 of App. I, (No. 6): M after 95* % (for T2 M, cf. v.l. 60): 12*0097_01 nārāyaṇaparaṁ brahma nārāyaṇaparaṁ tapaḥ 12*0097_02 nārāyaṇaparaṁ cedaṁ sarvaṁ nārāyaṇātmakam % 12.47.65 % After 65, M1.3 ins.: 12*0098_01 anādinidhanaṁ viṣṇuṁ sarvalokamaheśvaram 12*0098_02 lokādhyakṣaṁ stuvan nityaṁ sarvapāpaiḥ pramucyate 12*0098_03 stavarājaḥ samāpto ’yaṁ viṣṇor adbhutakarmaṇaḥ 12*0098_04 gāṅgeyena purā gītaḥ mahāpātakanāśanaḥ % 12.47.72 % After 72, D7 T G1.2 % ins.: 12*0099_01 iti smaran paṭhati ca śārṅgadhanvanaḥ 12*0099_02 śr̥ṇoti vā yadukulanandanastavam 12*0099_03 sa cakrabhr̥tpratihatasarvakilbiṣo 12*0099_04 janārdanaṁ praviśati dehasaṁkṣaye 12*0099_05 yaṁ yoginaḥ prāṇaviyogakāle 12*0099_06 yatnena citte viniveśayanti 12*0099_07 sa taṁ purastād dharim īkṣamāṇaḥ 12*0099_08 prāṇāñ jahau prāptaphalo hi bhīṣmaḥ 12*0099_09 stavarājaḥ samāpto ’yaṁ viṣṇor adbhutakarmaṇaḥ 12*0099_10 gāṅgeyena purā gīto mahāpātakanāśanaḥ 12*0099_11 idaṁ naraḥ stavarājaṁ mumukṣuḥ 12*0099_12 paṭhañ śuciḥ kaluṣitakalmaṣāpaham 12*0099_13 vyatītya lokān mahataḥ samāgatān 12*0099_14 padaṁ saṁgacchaty amr̥taṁ mahātmanaḥ % 12.48.13 % After 13, % K5 V1 B Da Dn D2.3.5.6 ins.: 12*0100_01 kimarthaṁ bhārgaveṇedaṁ kṣatram utsāditaṁ purā 12*0100_02 rāmeṇa yaduśārdūla kurukṣetre mahātmanā % 12.49.19 % After 19, K4.5 V1 B D (except % D1.4.7.8) ins.: 12*0101_01 kṣatravīryaṁ ca sakalaṁ tava mātre samarpitam 12*0101_02 viparyayeṇa te bhadre naitad evaṁ bhaviṣyati 12*0101_03 mātus te brāhmaṇo bhūyāt tava ca kṣatriyaḥ sutaḥ % 12.49.24 % After 24, K4.5 V1 B D (except % D4.8; D1.7 om.) ins.: 12*0102_01 dr̥ṣṭam etat purā bhadre jñātaṁ ca tapasā mayā 12*0102_02 brahmabhūtaṁ hi sakalaṁ pitus tava kulaṁ bhavet % 12.49.27 % After 27, B1 ins.: 12*0103_01 so ’pi putraṁ hy ajanayaj jāmadagnyaṁ sudāruṇam % 12.49.29 % After 29a, K4 V1 B D (except % D1.4.8) S ins.: 12*0104_01 jamadagniṁ taponidhim 12*0104_02 so ’pi putraṁ hy ajanayad % After 29, K5 V1 B D % (except D7.8) ins.: 12*0105_01 toṣayitvā mahādevaṁ parvate gandhamādane 12*0105_02 astrāṇi varayām āsa paraśuṁ cātitejasam 12*0105_03 sa tenākuṇṭhadhāreṇa jvalitānalavarcasā 12*0105_04 kuṭhāreṇāprameyeṇa lokeṣv apratimo ’bhavat % 12.49.30 % After 30, K5 V1 B % D (except D7.8) ins.: 12*0106_01 dattātreyaprasādena rājā bāhusahasravān 12*0106_02 cakravartī mahātejā viprāṇām āśvamedhike % 12.49.38 % After 38, K4.5 V1 B D % (except D1.7.8) ins.: 12*0107_01 nācintayat tadā śāpaṁ tena dattaṁ mahātmanā % 12.49.40 % After 40, K5 V1 B D (except D7.8) ins.: 12*0108_01 tannimittam abhūd yuddhaṁ jāmadagner mahātmanaḥ % 12.49.43 % D7 T G1.4 % M ins. after 43: G2.3 after 42: 12*0109_01 pratyakṣaṁ rāmamātuś ca tathaivāśramavāsinām 12*0109_02 śrutvā rāmas tam arthaṁ ca kruddhaḥ kālānalopamaḥ 12*0109_03 dhanurvede ’dvitīyo hi divyāstraiḥ samalaṁkr̥taḥ 12*0109_04 candrabimbārdhasaṁkāśaṁ paraśuṁ gr̥hya bhārgavaḥ % 12.49.58 % After 58, D7 S ins.: 12*0110_01 pr̥thivī dakṣiṇā dattā vājimedhe mama tvayā 12*0110_02 punar asyāḥ pr̥thivyā hi dattvā dātum anīśvaraḥ % 12.49.62 % After % 62, D7 S ins.: 12*0111_01 brāhmaṇā madyapāḥ ke cin mūrkhāḥ paṇḍitamāninaḥ 12*0111_02 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cotpathagāminaḥ 12*0111_03 parasparaṁ samāśritya ghātayanty apathi sthitāḥ 12*0111_04 svadharmaṁ brāhmaṇās tyaktvā pāṣaṇḍāṁś ca samāśritāḥ 12*0111_05 caurikānr̥tamāyāś ca sarve caiva prakurvate 12*0111_06 svadharmasthān dvijān hatvā tathāśramanivāsinaḥ 12*0111_07 vaiśyāḥ satpathasaṁsthāś ca śūdrā ye caiva dhārmikāḥ 12*0111_08 tān sarvān ghātayanti sma durācārāḥ sunirbhayāḥ 12*0111_09 yajñādhyayanaśīlāṁś ca āśramasthāṁs tapasvinaḥ 12*0111_10 gopālavr̥ddhanārīṇāṁ nāśaṁ kurvanti cāpare 12*0111_11 ānvīkṣakī trayī vārtā na ca nītiḥ pravartate 12*0111_12 vrātyatāṁ samanuprāptā bahavo hi dvijātayaḥ 12*0111_13 adharottarāpacāreṇa mlecchabhūtāś ca sarvaśaḥ % 12.49.63 % After 63a, K5 V1 B D (except D1.4.7.8) % ins.: 12*0112_01 pīḍyamānā durātmabhiḥ 12*0112_02 viparyayeṇa tenāśu % After 63, K5 V1 B D (except % D1.4.7.8) ins.: 12*0113_01 tāṁ dr̥ṣṭvā dravatīṁ tatra saṁbhrāntaḥ sa mahāmanāḥ % 12.49.75 % After 75ab, V1 B Da Dn D2.3.5.6 ins.: K5 % ins. after 75: 12*0114_01 vyokārahemakārādijātiṁ nityam apāśritāḥ % 12.49.77 % After 77, K5 V1 B Da % Dn D2.3.5.6 ins.: 12*0115_01 vartamānena varteyaṁ tat kṣipraṁ saṁvidhīyatām % 12.50.29 % After % 29, K4.5 V1 B Da Dn D2.3.5.6 ins.: 12*0116_01 kiṁ punaś cātmano lokān uttamān uttamair guṇaiḥ % 12.50.33 % After 33, K1.3.4 V1 B D % (except Da2; D4 after 33ab) S (except G2) ins.: 12*0117_01 pratilomaprasūtānāṁ mlecchānāṁ caiva yaḥ smr̥taḥ 12*0117_02 deśajātikulānāṁ ca jānīṣe dharmalakṣaṇam 12*0117_03 vedokto yaś ca śiṣṭoktaḥ sa caiva viditas tava % K1.3 V1 B Da1 D2-5.7.8 T1 G3.4 M cont.: K5 % Da2 G2 ins. after 33: 12*0118_01 pravr̥ttaś ca nivr̥ttaś ca sa cāpi viditas tava % 12.53.13 % After 13, V1 (marg.) B3-5 D % (except D1.4.8) ins.: 12*0119_01 evam uktaḥ pratyuvāca dharmarājo yudhiṣṭhiraḥ % 12.54.21 % After 21, D1 ins.: 12*0120_01 sarvadharmeṣu yo hy arthaḥ sa ca me hr̥di saṁsthitaḥ % 12.55.16 % After 16, N (except Ś1 K1 % D8) T G ins.: 12*0121_01 yo lobhān na samīkṣeta dharmasetuṁ sanātanam 12*0121_02 nihanti yas taṁ samare kṣatriyo vai sa dharmavit 12*0121_03 lohitodāṁ keśatr̥ṇāṁ gajaśailāṁ dhvajadrumām 12*0121_04 mahīṁ karoti yuddheṣu kṣatriyo yaḥ sa dharmavit % 12.56.20 % After 20ab, D7 S (G4 damaged) % ins.: 12*0122_01 ārjavena samāyuktā modante r̥ṣayo divi % 12.56.33 % For 33ab, K1 m % subst.: 12*0123_01 vapanaṁ draviṇādānaṁ svapuryāś ca visarjanam % 12.57.4 % After 4, K2.4 ins.: 12*0124_01 svāmyamātyasuhr̥tkośarāṣṭradurgabalāni ca % 12.58.1 % Before the ref., G2 ins.: 12*0125=00 śrīvaiśaṁpāyanaḥ 12*0125_01 etāvad uktvā bhūyo ’pi bhīṣmaḥ kurupitāmahaḥ 12*0125_02 uvāca vacanaṁ dhīmān sarvataḥ sārasaṁgraham % 12.59.43 % After 43ab, S ins.: 12*0126_01 krīḍāpūrve raṇe dyūte visrambheṇa samanvitam 12*0126_02 uktaṁ kaitavyam ity etad upāyo navamo budhaiḥ 12*0126_03 upekṣā sarvakāryeṣu karmaṇāṁ karaṇeṣu ca 12*0126_04 aniṣṭānāṁ samutthāne trivargo naśyate yayā 12*0126_05 indrajālādikā māyā vāgjīvanakuśīlavaiḥ 12*0126_06 sunimittair durnimittair utpātaiś ca samanvitam 12*0126_07 ḍambho liṅgaṁ samāśritya śatruvarge prayujyate 12*0126_08 śāṭhyaṁ niśceṣṭatā proktā cittadoṣapradūṣikā % 12.59.86 % After 86, D7 S ins.: 12*0127_01 anādinidhano devaś caitanyādisamanvitaḥ 12*0127_02 jñānāni ca vaśe yasya tārakādīny aśeṣataḥ 12*0127_03 aṇimādiguṇopetam aiśvaryaṁ na ca kr̥trimam 12*0127_04 tuṣṭyarthaṁ brahmaṇaḥ putro lalāṭād utthitaḥ prabhuḥ 12*0127_05 arudat sasvanaṁ ghoraṁ jagataḥ prabhur avyayaḥ 12*0127_06 jāyamānaḥ pitā putre putraḥ pitari caiva hi 12*0127_07 buddhiṁ viśvasr̥je dattvā brahmāṇḍaṁ yena nirmitam 12*0127_08 yasmin hiraṇmayo haṁsaḥ śakuniḥ samapadyata 12*0127_09 kartā sarvasya lokasya brahmā lokapitāmahaḥ 12*0127_10 sa devaḥ sarvabhūtātmā mahādevaḥ sanātanaḥ 12*0127_11 asaṁkhyātasahasrāṇāṁ rudrāṇāṁ sthānam avyayam % 12.59.89 % After 89a, D7 S ins.: 12*0128_01 devāt prāpya maheśvarāt 12*0128_02 prajānāṁ hitam anvicchan % 12.59.98 % After 98, D7 S ins.: 12*0129_01 prāpya nārīṁ mahābhāgāṁ rūpiṇīṁ kāmamohitaḥ 12*0129_02 saubhāgyena ca saṁpannāṁ guṇaiś cānuttamāṁ satīm % 12.59.118 % After 118, K4.5 V1 B Dn D1-3.5.6 ins.: 12*0130_01 tayoḥ prīto dadau rājā pr̥thur vainyaḥ pratāpavān 12*0130_02 anūpadeśaṁ sūtāya magadhaṁ māgadhāya ca % K5 cont.: 12*0131_01 atrir mahātmā bhagavāṁs tasyāsīd vedakārakaḥ 12*0131_02 nāradaś cetihāsādīni nityam eva samādadhat % 12.59.119 % After 119, K4.5 V1 % B Dn D1-3.5.6.8 ins.: 12*0132_01 manvantareṣu sarveṣu viṣamā jāyate mahī 12*0132_02 ujjahāra tato vainyaḥ śilājālān samantataḥ 12*0132_03 dhanuṣkoṭyā mahārāja tena śailā vivardhitāḥ % 12.59.125 % K % (except K1) V1 B Dn D2.3.5.6 ins. after 125: % Da after 126ab: 12*0133_01 āpas tastambhire cāsya samudram abhiyāsyataḥ 12*0133_02 parvatāś ca dadur mārgaṁ dhvajabhaṅgaś ca nābhavat % 12.60.5 % After 5, D7 S ins.: 12*0134_01 dvaidhībhāve ca bhūtānāṁ śapathaḥ kīdr̥śo bhavet 12*0134_02 adharmasya phalaṁ yac ca śapathasya vilaṅghane 12*0134_03 sarvam etad yathātattvaṁ vyavahāraṁ ca tādr̥śam 12*0134_04 samāsavyāsayogena kathayasva pitāmaha % 12.60.24 % After 24ab, M1.3 ins.: 12*0135_01 avaśyabharaṇīyo hi vaiśyo rājñā janādhipa % 12.60.39 % V1 B1 ins. after % 38: B0.3-5 Da Dn D2.3.5.6.8, after 39a: 12*0136_01 yajñas tasyaiva bhārata 12*0136_02 agre sarveṣu yajñeṣu % 12.60.44 % After 44, B4 ins. 138*. D4 % ins. after 44: 12*0137_01 saṁpūjyo vai brāhmaṇas triṣu varṇeṣu hr̥ṣṭaḥ % 12.60.45 % For % 45ab, B0.5 subst.: B4 ins. after 44: 12*0138_01 tasmād varṇas tata[to] vai jātidharmaḥ 12*0138_02 saṁsr̥jyate tasya vai kopa eṣaḥ % 12.61.19 % After 19ab, D7 S ins.: 12*0139_01 guroś chāyānugo nityam adhīyānaḥ suyantritaḥ % 12.61.20 % After 20ab, B4 % ins.: Ca cites: 12*0140_01 aniketaś carann ekaḥ sarvān eva yudhiṣṭhira % 12.63.4 % After 4, D7 S ins.: 12*0141_01 evaṁvidho brāhmaṇaḥ kauravendra 12*0141_02 vr̥ttād apeto yo bhaven mandacetāḥ % 12.63.27 % After 27ab, % D7 S ins.: 12*0142_01 sarve dharmā rājadharmeṣu dr̥ṣṭāḥ 12*0142_02 sarvā vidyā rājadharmeṣu coktāḥ % After 27, M1.3 ins.: 12*0143_01 sarvodyogā rājadharmeṣu rājan 12*0143_02 sthānaṁ cāhū rājadharme purāṇam % 12.63.29 % D7 T % G1.3.4 M1.3 ins. after 29: G2 M2.4 after 28: 12*0144_01 tasmād dharmo rājadharmād viśiṣṭo 12*0144_02 nānyo loke vidyate ’jātaśatro 12*0144_03 sarvāṇy etāni karmāṇi kṣātre bharatasattama 12*0144_04 bhavanti jīvalokaś ca kṣatradharme pratiṣṭhitaḥ % 12.65.13 % K3-5 ins. % after 13ab: D4 after the repetition of 13c: 12*0145_01 bāhlīkāś ca turuṣkāś ca pāñcālāś ca tathā smr̥tāḥ % 12.66.6 % After 6, G1 repeats % 5c-6d; while N (except Da1 D7) ins. after 6: T1 % after 5: 12*0146_01 arhān pūjayato nityaṁ saṁvibhāgena pāṇḍava 12*0146_02 sarvatas tasya kaunteya bhaikṣyāśramapadaṁ bhavet % 12.66.7 % K (except K1) V1 m % B D (except D1.8) G1 M2.4 ins. after 7: T1 % G2.3 after 9: M1.3 after line 2 of 148*: 12*0147_01 lokamukhyeṣu satkāraṁ liṅgimukhyeṣu cāsakr̥t 12*0147_02 kurvatas tasya kaunteya vanyāśramapadaṁ bhavet % 12.66.8 % K2.4.5 B0.1.3-5 Da Dn D2.3.5-8 % T1 G M ins. after 8: K3 V1 B2 T2, after 147*: % D1, lines 1-2 after 6 and lines 3-4 after 5: D4, % lines 1-2 after 6 and lines 3-4 after 8: 12*0148_01 saṁvibhāgena bhūtānām atithīnāṁ tathārcanāt 12*0148_02 devayajñaiś ca rājendra vanyāśramapadaṁ bhavet 12*0148_03 mardanaṁ pararāṣṭrāṇāṁ śiṣṭārthaṁ satyavikrama 12*0148_04 kurvataḥ puruṣavyāghra vanyāśramapadaṁ bhavet % 12.66.10 % K2-5 V1 B Da Dn D2-6.8 M ins. after 10: % D7 T G ins. lines 1-2 after 10 and lines 3-4 % after 12: 12*0149_01 āhnikaṁ japamānasya devān pūjayataḥ sadā 12*0149_02 dharmeṇa puruṣavyāghra dharmāśramapadaṁ bhavet 12*0149_03 mr̥tyur vā rakṣaṇaṁ veti yasya rājño viniścayaḥ 12*0149_04 prāṇadyūte tatas tasya brahmāśramapadaṁ bhavet % 12.67.8 % After 8, D4 ins.: 12*0150_01 yo durbalo na namati sa mahatkleśabhāg bhavet % 12.67.15 % After 15a, Da2 ins.: 12*0151_01 vivayomānaṁ tathaiva ca (sic) % 12.67.23 % After 23, K5 V1 B Da Dn D2.3.5.6.8 % ins.: 12*0152_01 kanyāṁ śulke cārurūpāṁ vivāheṣūdyatāsu ca % 12.67.30 % After 30, D7 S % ins.: 12*0153_01 varṇinaś cāśramāś caiva mlecchāḥ sarve ca dasyavaḥ % 12.68.6 % D7 T G2-4 M ins. after 6; G1 % after the omission in 5a: 12*0154_01 etan me śaṁsa devarṣe dharmakāmārthasaṁśayam % 12.68.7 % After % 7c, D7 S (except G4) ins.: 12*0155_01 rājyasya ca vivecanam 12*0155_02 daṇḍanītiṁ samāśritya % 12.68.16 % After 16ab, V1 B (except % B2) Da Dn D2.3.5.6.8 ins.: 12*0156_01 na dārā na ca putraḥ syān na dhanaṁ na parigrahaḥ % 12.68.58 % D7 T G2.3 ins. % after 58: M after 59: 12*0157_01 rājā prajānāṁ prathamaṁ śarīraṁ 12*0157_02 prajāś ca rājño ’pratimaṁ śarīram 12*0157_03 rājñā vihīnā na bhavanti deśā 12*0157_04 deśair vihīnā na nr̥pā bhavanti % 12.69.14 % After 14, % D7 S ins.: 12*0158_01 vidvāṁsaḥ kṣatriyā vaiśyā brāhmaṇāś ca bahuśrutāḥ 12*0158_02 daṇḍanītau tu niṣpannā mantriṇaḥ pr̥thivīpateḥ 12*0158_03 praṣṭavyo brāhmaṇaḥ pūrvaṁ nītiśāstrārthatattvavit 12*0158_04 paścāt pr̥ccheta bhūpālaḥ kṣatriyaṁ nītikovidam 12*0158_05 vaiśyaśūdrau tathā bhūyaḥ śāstrajñau hitakāriṇau % 12.69.20 % After 20, D7 S (except % T2) ins.: 12*0159_01 antaḥpure ca rāṣṭre ca adhyakṣeṣu ca sarvaśaḥ % 12.69.32 % After 32ab, Ś1 K % V1 B (except B1) Dn D1-6.8 ins.: 12*0160_01 tadābhisaṁśrayed durgaṁ buddhimān pr̥thivīpatiḥ % On the other hand, Da1 ins. after 32ab: 12*0161_01 guptāś caiva dadurgāś ca deśās teṣu praveśayet (sic) % K5 Dn1 D6 ins. % after 32: V1 B1.2 Da2 after 32ab: 12*0162_01 sāmabhedān virodhārthaṁ vidhānam upakalpayet % 12.69.40 % After 40, D7 S ins.: 12*0163_01 daivānām āśrayāś caityā yakṣarākṣasabhoginām 12*0163_02 piśācapannagānāṁ ca gandharvāpsarasām api 12*0163_03 raudrāṇāṁ caiva bhūtānāṁ tasmāt tān parivarjayet 12*0163_04 śrūyate hi nikumbhena saudāsasya balaṁ hatam 12*0163_05 maheśvaragaṇeśena vārāṇasyāṁ narādhipa % 12.69.46 % After 46, % D7 S (except M4) ins.: 12*0164_01 yathāsaṁbhavaśailāni ceṣṭakāni ca kārayet 12*0164_02 mr̥ṇmayāni ca kurvīta jñātvā deśe balābalam % 12.69.67 % After 67a, T2 G1 ins.: 12*0165_01 tan nibodha yudhiṣṭhira 12*0165_02 vadiṣyāmi mahābāho % After 67, D7 S ins.: 12*0166_01 dharmaś cārthaś ca kāmaś ca trivargo vai sanātanaḥ 12*0166_02 mantraś caiva prabhāvaś ca utsāhaś caiva tāntrikaḥ 12*0166_03 śaktitrayaṁ samākhyātaṁ trivargasya ca tatparam 12*0166_04 kāryaṁ ca kāraṇaṁ caiva kartā ca parikīrtitaḥ 12*0166_05 etat parataraṁ vidyāt trivargād api bhārata 12*0166_06 sarveṣāṁ ca kṣaye rājan yas trivargaḥ sanātanaḥ 12*0166_07 sattvaṁ rajas tamaś caiva trivargaḥ kāraṇaṁ smr̥tam 12*0166_08 tenātyantavimuktaś ca muktaḥ puruṣa ucyate 12*0166_09 kāryasya sarvathā nāśo mokṣa ity abhidhīyate 12*0166_10 tena mokṣaparaś caiva devadevaḥ pitāmahaḥ 12*0166_11 tuṣṭyarthasya trivargasya rakṣām āha narādhipa 12*0166_12 jagato laukikī yātrā yatra nityaṁ pratiṣṭhitā % 12.69.68 % After 68ab, D7 S % ins.: 12*0167_01 sevā dharmasya kartavyā satataṁ bhūtitatparaiḥ 12*0167_02 puruṣair naraśārdūla tanmūlāḥ sarvathā kriyāḥ % After 68, D7 S ins.: 12*0168_01 yaḥ kaś cid dhārmiko rājā sa vipanno ’pi bhūpatiḥ 12*0168_02 arthakāmavihīno ’pi ciraṁ pālayate mahīm % 12.69.71 % After 71, D7 % S ins.: 12*0169_01 ślokāś cośanasā gītās tān nibodha yudhiṣṭhira 12*0169_02 daṇḍanīteś ca yan mūlaṁ trivargasya ca bhūpate 12*0169_03 bhārgavāṅgirasaṁ karma ṣoḍaśāṅgaṁ ca yad balam 12*0169_04 viṣaṁ māyāś ca daivaṁ ca pauruṣaṁ cārthasiddhaye 12*0169_05 prāgudakpravaṇaṁ durgaṁ samāsādya mahīpatiḥ 12*0169_06 trivargatrayasaṁpūrṇam upādāya tam udvahet 12*0169_07 ṣaṭ pañca ca vinirjitya daśa cāṣṭau ca bhūpatiḥ 12*0169_08 trivargair daśabhir yuktaḥ surair api na jīyate 12*0169_09 na buddhiṁ parigr̥hṇīta strīṇāṁ mūrkhajanasya ca 12*0169_10 daivopahatabuddhīnāṁ ye ca vedair vivarjitāḥ 12*0169_11 na teṣāṁ śr̥ṇuyād rājā buddhis teṣāṁ parāṅmukhī 12*0169_12 strīpradhānāni rājyāni vidvadbhir varjitāni ca 12*0169_13 mūrkhāmātyaprataptāni śuṣyante jalabinduvat 12*0169_14 vidvāṁsaḥ prathitā ye ca ye cāptāḥ sarvakarmasu 12*0169_15 yuddheṣu dr̥ṣṭakarmāṇas teṣāṁ ca śr̥ṇuyān nr̥paḥ 12*0169_16 daivaṁ puruṣakāraṁ ca trivargaṁ ca samāśritaḥ 12*0169_17 daivatāni ca viprāṁś ca praṇamya vijayī bhavet % 12.70.28 % After 28, T2 ins.: 12*0170_01 daṇḍanītiṁ puraskr̥tya yadā rājā praśāsti % D7 T1 G M2 ins. after 28: T2 after 170*: 12*0171_01 yogakṣemāḥ pravartante prajānāṁ nātra saṁśayaḥ % 12.70.29 % After 29ab, D4 ins.: 12*0172_01 paripālyāḥ prajāḥ samyag iha pretya ca kāmadāḥ % For 29bcd, D7 S subst.: 12*0173_01 kṣatriyeṇa vijānatā 12*0173_02 lipsitavyam alabdhaṁ ca labdhaṁ rakṣyaṁ ca bhārata % 12.72.16 % For 16ab, % O-J subst.: 12*0174_01 yo hi pakvaṁ drumaṁ chidya labhate na punaḥ phalam % After 16, D7 S ins.: 12*0175_01 yavasodakam ādāya sāntvena vinayena ca % 12.72.26 % Between 26 and 29, % O-J ins.: 12*0176_01 iha loke sukhaṁ prāpya paratra ca mahītale 12*0176_02 evaṁ tebhyaḥ paracceto (sic) brāhmaṇebhyo yathāvidhi 12*0176_03 sattvena paribhogāya svargaṁ jeṣyasi durjayam % 12.72.29 % For % 29, O-J subst.: 12*0177_01 yadā na kurute dharmaṁ rājā bhūtāni pālayan 12*0177_02 prajāpuṇyaṁ caturbhāgaṁ tadā na prāpnuyān nr̥paḥ % 12.73.1 % Before 1, D7 S ins.: 12*0178=00 yudhiṣṭhira uvāca 12*0178_01 kīdr̥śo brāhmaṇo rājñāṁ kāryākāryavicāraṇe 12*0178_02 kṣamaḥ kartuṁ samartho vā tan me brūhi pitāmaha % 12.73.6 % After 6, D7 S ins.: 12*0179_01 sarvasvaṁ brāhmaṇasyedaṁ yat kiṁ cid iha dr̥śyate 12*0179_02 dharmayuktaṁ praśastaṁ ca jagaty asmin nr̥pātmaja % 12.73.10 % After 10ab, D7 S ins.: 12*0180_01 dhanaṁ dhānyaṁ hiraṇyaṁ ca striyo ratnāni vāhanam 12*0180_02 maṅgalaṁ ca praśastaṁ ca yac cānyad api vidyate % 12.73.19 % After 19ab, D7 S (except G1) ins.: 12*0181_01 brāhmaṇaṁ ca suvidvāṁsaṁ rājaśāstravipaścitam % 12.74.1 % Before 1, K4.5 D7 S (except G1) ins.: 12*0182=00 yudhiṣṭhira uvāca 12*0182_01 rājñā purohitaḥ kāryaḥ kīdr̥śo varṇato bhavet 12*0182_02 purodhā yādr̥śaḥ kāryaḥ kathayasva pitāmaha 12*0182=02 bhīṣma uvāca 12*0182_03 gauro vā lohito vāpi śyāmo vā nīrujaḥ sukhī 12*0182_04 akrodhano nacapalaḥ sarvataś ca jitendriyaḥ % 12.74.32 % After 32, K1 (marg. sec. m.).5 V1 B (except % B1) Da Dn D2.3.5.6 ins.: 12*0183_01 evaṁ rājñā viśeṣeṇa pūjyā vai brāhmaṇāḥ sadā % On the other hand, D7 S ins. after 32: 12*0184_01 rājñaḥ sarvasya cānyasya svāmī rājapurohitaḥ % 12.75.1 % Before 1, D7 S ins.: 12*0185=00 yudhiṣṭhira uvāca 12*0185_01 brahmakṣatrasya sāmarthyaṁ kathitaṁ te pitāmaha 12*0185_02 purohitaprabhāvaś ca lakṣaṇaṁ ca purodhasaḥ 12*0185_03 idānīṁ śrotum icchāmi brahmakṣatravinirṇayam 12*0185_04 brahmakṣatraṁ hi sarvasya kāraṇaṁ jagataḥ param 12*0185_05 yogakṣemo hi rāṣṭrasya tābhyām āyatta eva hi % 12.75.17 % After % 17, K4.5 B (except B1.2) Dn D2.3.5.6 ins.: 12*0186_01 evam uktaḥ pratyuvāca mucukundo mahīpatiḥ % 12.75.22 % After 22, D7 S ins.: 12*0187_01 yaśaś ca tejaś ca mahīṁ ca kr̥tsnāṁ 12*0187_02 prāpnoti rājan vipulāṁ ca kīrtim 12*0187_03 pradhānadharmaṁ nr̥pate niyaccha 12*0187_04 tathā ca dharmasya caturtham aṁśam % 12.76.22 % After 22ab, D7 S (except G3) ins.: 12*0188_01 vicitravīryo dharmātmā citravīryo na pārthivaḥ 12*0188_02 śaṁtanuś ca mahīpālaḥ sarvakṣatrasya pūjitaḥ % 12.77.4 % After 4, % S (T2 G1 M ins. lines 1-2 after 5) ins.: while D7 % (which om. 4) ins. after 3: 12*0189_01 gojāvimahiṣāṇāṁ ca vaḍavānāṁ ca poṣakāḥ 12*0189_02 vr̥ttyartham abhipadyante tān vaiśyān saṁpracakṣate 12*0189_03 aiśvaryakāmā ye cāpi sāmiṣārthāś ca bhārata 12*0189_04 nigrahānugraharatāṁs tān dvijān kṣatriyān viduḥ % 12.77.10 % After 10, D7 S ins.: 12*0190_01 prāg uktāṁś cāpy anuktāṁś ca sarvāṁs tān dāpayet karān % 12.77.14 % After 14, D7 S % ins.: 12*0191_01 yajñaḥ śrutam apaiśunyam ahiṁsātithipūjanam 12*0191_02 damaḥ satyaṁ tapo dānam etad brāhmaṇalakṣaṇam % 12.78.22 % D7 T G % ins. after 22: M ins. after 23: 12*0192_01 kr̥taṁ rājyaṁ mayā sarvaṁ rājyasthenāpi kāryavat 12*0192_02 nāhaṁ vyutkrāmitaḥ satyān māmakāntaram ābibhaḥ % 12.78.23 % D7 T G ins. after 23: M after 192*: 12*0193_01 śuklakarmāsmi sarvatra na durgatibhayaṁ mama 12*0193_02 dharmacārī gr̥hasthaś ca māmakāntaram ābibhaḥ % 12.78.29 % D8 G2 M2 om. the ref. D7 T G1.3.4 M1.3.4 % ins. after the ref.: G2 M2 after 28: 12*0194_01 nārīṇāṁ vyabhicārāc ca anyāyāc ca mahīkṣitām 12*0194_02 viprāṇāṁ karmadoṣāc ca prajānāṁ jāyate bhayam 12*0194_03 avr̥ṣṭir mārako rogaḥ satataṁ kṣudbhayāni ca 12*0194_04 vigrahaś ca sadā tasmin deśe bhavati dāruṇaḥ 12*0194_05 yakṣarakṣaḥpiśācebhyo nāsurebhyaḥ kathaṁ cana 12*0194_06 bhayam utpadyate tatra yatra viprāḥ susaṁyatāḥ 12*0194_07 gandharvāpsarasaḥsiddhāḥ pannagāś ca sarīsr̥pāḥ 12*0194_08 mānavān na jighāṁsanti yatra nāryaḥ pativratāḥ 12*0194_09 brāhmaṇāḥ kṣatriyā vaiśyā yatra śūdrāś ca dhārmikāḥ 12*0194_10 nānāvr̥ṣṭibhayaṁ tatra na durbhikṣaṁ na vibhramaḥ 12*0194_11 dhārmiko yatra bhūpālo na tatrāsti parābhavaḥ 12*0194_12 utpātā na ca dr̥śyante na divyā na ca mānuṣāḥ % 12.79.26 % After 26ab, % D7 T G2-4 ins.: 12*0195_01 brāhmaṇān parirakṣanti teṣāṁ lokā bhavanti ke % 12.79.33 % After 33ab, T2 % G1 ins.: 12*0196_01 ātmatrāṇaṁ ca kurvāṇaḥ parān dasyubhya eva ca % 12.80.4 % After 4, % K5 D3 ins.: 12*0197_01 etair eva guṇair yuktāḥ kāryās te r̥tvijaḥ prabho % On the other hand, D7 S (except M2) ins. after 4: 12*0198_01 yasminn etāni dr̥śyante sa purohita ucyate % 12.80.19 % After 19, D7 S ins.: 12*0199_01 na śāṭhyaṁ na ca jihmatvaṁ kālo deśaś ca te daśa % 12.81.5 % After 5ab, % D7 S ins.: 12*0200_01 mitrāṇāṁ prakr̥tir nāsti tv amitrāṇāṁ ca bhārata 12*0200_02 upakārād bhaven mitram apakārād bhaved ariḥ 12*0200_03 yasyaiva hi manuṣyasya naro maraṇam icchati 12*0200_04 tasya paryāgate kāle punar jīvitam icchati % 12.83.18 % For 18cd, D7 S subst.: 12*0201_01 hriyate hi mahārthaś ca puruṣe vikramaty api % 12.83.45 % After 45, % D4 ins.: 12*0202_01 kriyāvr̥ttiḥ parivr̥taḥ kva vā gacchati duḥkhitaḥ 12*0202_02 tathāhaṁ kākaghātena kr̥tas tvam asi pārthiva % 12.83.59 % After 58ab, % D7 S ins.: 12*0203_01 arthe sarvaṁ jagad baddham arthena ca nibadhyate 12*0203_02 arthe darpo manuṣyāṇāṁ tasmād arthaṁ virocaya 12*0203_03 ekenaikasya doṣeṇa tad viruddhaṁ pracodaya 12*0203_04 sa tasya doṣān udbhāvya tasyārthaṁ grāhayiṣyati 12*0203_05 sāmapūrvaṁ ca keṣāṁ cid bhedena ca parasparam 12*0203_06 vairaṁ kāraya bhūpāla paścād daṇḍaṁ prayojaya 12*0203_07 bilvena ca yathā bilvam ākāraṁ chādya buddhimān 12*0203_08 aśuddhaṁ sacivaṁ rājann aśuddhenaiva nāśaya % 12.84.1 % Before 1, K3-5 V1 B (B1 missing) D (D1 % missing) Cv ins.: 12*0204=00 yudhiṣṭhira uvāca 12*0204_01 sabhāsadaḥ sahāyāś ca suhr̥daś ca viśāṁ pate 12*0204_02 paricchadās tathāmātyāḥ kīdr̥śāḥ syuḥ pitāmaha % 12.84.9 % After 9ab, D4 ins.: 12*0205_01 paricchadās tathāmātyā nedr̥śāḥ syuḥ kathaṁ cana % 12.84.36 % K5 V1 B0. % 2 m.3-5 Da Dn D2.6.8 G1 M1-3 ins. after 36: D3.5 % after 35: D7 T1 G3 after 37: T2 after 41: G4 % after 39: M4 after 34: 12*0206_01 vidharmato viprakr̥taḥ pitā yasyābhavat purā 12*0206_02 satkr̥taḥ sthāpitaḥ so ’pi na mantraṁ śrotum arhati % 12.86.7 % After 7ab, Dn D2. % 3.6.7 S ins.: 12*0207_01 kṣatriyān daśa vāṣṭau vā balinaḥ śastrapāṇayaḥ 12*0207_02 vaiśyān vittena saṁpannān ekaviṁśatisaṁkhyayā % 12.86.15 % After % 15, D7 S (except G4) ins.: 12*0208_01 svargaṁ yāti mahīpālo niyuktaiḥ sacivaiḥ saha % 12.88.4 % For 4cd, D7 S subst.: 12*0209_01 tān ācakṣīta daśine daśako viṁśine punaḥ % 12.88.6 % For 6cd, D7 S subst.: 12*0210_01 daśinena vibhaktavyo daśinā viṁśatis tathā % 12.88.10 % After 10, K3.5 V1 B (B1 % missing) D (D1 missing) S ins. ([var.] Manu. 7. % 122cd-123cd): 12*0211_01 teṣāṁ vr̥ttaṁ pariṇayet kaś cid rāṣṭreṣu taccaraḥ 12*0211_02 jighāṁsavaḥ pāpakāmāḥ parasvādāyinaḥ śaṭhāḥ 12*0211_03 rakṣābhyadhikr̥tā nāma tebhyo rakṣed imāḥ prajāḥ % 12.89.5 % After % 5, all MSS. (except Ś1 K1.2.4 D4; B1 D1 miss- % ing) ins.: 12*0212_01 yathā śalyakavān ākhuḥ padaṁ dhūnayate sadā 12*0212_02 atīkṣṇenābhyupāyena tathā rāṣṭraṁ samāpibet % 12.89.17 % After 17cd, K5 V1 % B (B1 missing) Da Dn D2.3.5.6 ins.: 12*0213_01 bhoktā tasya tu pāpasya sukr̥tasya yathā tathā % K5 V1 B (B1 missing) Da Dn D2.3.5.6 cont.: % D7 T G M2 ins. after 17cd: 12*0214_01 niyantavyā sadā rājñā pāpā ye syur narādhipa 12*0214_02 kr̥tapāpas tv asau rājā ya etān na niyacchati % 12.89.18 % After % 18, K5 Dn D2.3.5.6.8 ins.: 12*0215_01 madyamāṁsaparasvāni tathā dārā dhanāni ca 12*0215_02 āhared rāgavaśagas tathā śāstraṁ pradarśayet % 12.90.14 % After 14, K3 Dn D4 ins.: 12*0216_01 atītadivase vr̥ttaṁ praśaṁsanti na vā punaḥ % 12.91.8 % After 8, % K3.5 V1 m B0-2.4.5 D (D1 missing) T G M2.4 ins.: 12*0217_01 mamedam iti nedaṁ ca sādhūnāṁ tāta dharmataḥ 12*0217_02 naiva vyavasthā bhavati yadā pāpo na vāryate 12*0217_03 naiva bhāryā na paśavo na kṣetraṁ na niveśanam 12*0217_04 saṁdr̥śyeta manuṣyāṇāṁ yadā pāpabalaṁ bhavet 12*0217_05 devāḥ pūjāṁ na jānanti na svadhāṁ pitaras tathā 12*0217_06 na pūjyante hy atithayo yadā pāpo na vāryate % 12.91.20 % After 20, G2 ins.: 12*0218_01 śatravo hy api mitrāṇi tadā mitraṁ bhavanty api % 12.92.7 % After % 7, Da reads 10. K3.5 V1 B0.2-5 Da Dn D2.3. % 6-8 S (except G2) ins. after 7: B1, after 10: D5, % after 6c: 12*0219_01 agnitretā trayī vidyā yajñāś ca sahadakṣiṇāḥ 12*0219_02 sarva eva pramādyanti yadā rājā pramādyati % 12.92.31 % After 31, M4 ins. 222*. K1.5 V1 B0.2-5 Da Dn D6-8 % T G2.3 M1-3 ins. after 31: K3.4 D4 after 32: % G1 after 33: 12*0220_01 saṁvibhajya yadā bhuṅkte nr̥patir durbalān narān 12*0220_02 tadā bhavanti balinaḥ sa rājño dharma ucyate % K1.5 V1 B0.2-5 Da Dn D6.8 T M1-3 cont.: D2. % 3.5 G4 ins. after 31: D4.7, after 222*: G1, after % 30: 12*0221_01 yadā rakṣati rāṣṭrāṇi yadā dasyūn apohati 12*0221_02 yadā jayati saṁgrāme sa rājño dharma ucyate % K1.5 V1 B0.2-5 Da Dn D2.3.5.8 M1.3 cont.: % B1 M4 ins. after 31: D4, after 30: D7, after 32: % T2, after 33: G1, after 220*: M2, after 36: 12*0222_01 pāpam ācarato yatra karmaṇā vyāhr̥tena vā 12*0222_02 priyasyāpi na mr̥ṣyeta sa rājño dharma ucyate % 12.94.9 % After 9ab, D7 S ins. [=(var.) 12. % 84.11a-12b]: 12*0223_01 śreyaso lakṣaṇaṁ caitad vikramo yatra dr̥śyate 12*0223_02 kīrtipradhāno yaś ca syāt samaye yaś ca tiṣṭhati 12*0223_03 samarthān pūjayed yaś ca na spardheta ca yaś ca taiḥ % After 9, S ins.: 12*0224_01 amāyayaiva varteta na ca satyaṁ tyajed budhaḥ 12*0224_02 damaṁ dharmaṁ ca śīlaṁ ca kṣatradharmaṁ prajāhitam % 12.95.5 % After % 5ab, D7 S ins. (M ins. lines 1-2 after 4.): 12*0225_01 rāṣṭrakarmakarā hy ete rāṣṭrasya ca virodhinaḥ 12*0225_02 durvinītā vinītāś ca sarve sādhyāḥ prayatnataḥ 12*0225_03 caṇḍālamlecchajātyāś ca pāṣaṇḍāś ca vikarmiṇaḥ 12*0225_04 balinaś cāśramāś caiva tathā gāyakanartakāḥ % After 5, D7 S (except G1) ins.: 12*0226_01 yasya rāṣṭre vasanty ete dhānyopacayakāriṇaḥ 12*0226_02 āyavr̥ddhau sahāyāś ca dr̥ḍhamūlaḥ sa pārthivaḥ % 12.96.3 % After % 3, Ś1 K2 ins.: 12*0227_01 brūyād yuddhaṁ kariṣyāmaḥ śr̥ṇu naḥ kuśalaṁ bhavet % 12.96.11 % After 11, D7 % S ins.: 12*0228_01 nāsty ekasya gajo yuddhe gajaś caikasya vidyate 12*0228_02 na padātir gajaṁ yudhyen na gajena padātinam 12*0228_03 hastinā yodhayen nāgaṁ kadā cic chikṣito hayaḥ 12*0228_04 divyāstrabalasaṁpannaḥ kāmaṁ yudhyeta sarvadā 12*0228_05 nāge bhūmau same caiva rathenāśvena vā punaḥ 12*0228_06 rāmarāvaṇayor yuddhe harayo vai padātayaḥ 12*0228_07 lakṣmaṇaś ca mahābhāgas tathā rājan vibhīṣaṇaḥ 12*0228_08 rāvaṇasyāntakāle ca rathenaindreṇa rāghavaḥ 12*0228_09 nijaghāna durācāraṁ rāvaṇaṁ pāpakāriṇam 12*0228_10 divyāstrabalasaṁpanne sarvam etad vidhīyate 12*0228_11 devāsureṣu yuddheṣu dr̥ṣṭam etat purātanaiḥ % 12.98.31 % After 31, K4.5 V1 m B Da % Dn D2.3.5.6.8 ins.: 12*0229_01 yatra yatra hataḥ śūraḥ śatrubhiḥ parivāritaḥ 12*0229_02 akṣayām̐l labhate lokān yadi dainyaṁ na sevate % 12.99.5 % D7 T G M2 % ins. after 5ab: M1.3 after 4: M4 after 4ab: 12*0230_01 śūrasthānam anuprāptaṁ sudevaṁ nāma nāmataḥ % 12.99.9 % After 9, D4 ins.: 12*0231_01 tena puṇyavipākena prāpto ’haṁ tava saṁnidhim % 12.99.10 % After 10, D7 % S ins.: 12*0232_01 vimānaṁ sūryasaṁkāśam āsthito modate divi % 12.99.20 % After 20, Dn % G1 ins.: 12*0233_01 saṁkhyāsamayavistīrṇam abhijātodbhavaṁ bahu % 12.101.12 % After 12, Ś1 K1-4 B1 Dn D4 ins.: 12*0234_01 agrataḥ puruṣānīkaṁ śaktaṁ bhaktaṁ kulodgatam % 12.101.14 % After 14, Dn ins.: 12*0235_01 upanyāso bhavet tatra balānāṁ nātidūrataḥ % 12.101.27 % After 27, D7 S ins.: 12*0236_01 jātigotraṁ ca vijñāya karma cānuttamaṁ śubham 12*0236_02 samānadeharakṣārthe kāryā dviguṇavetanāḥ 12*0236_03 triguṇaṁ caturguṇaṁ caiva vetanaṁ teṣu kārayet % 12.101.30 % After 30, N (D1 miss- % ing) Cv ins.: 12*0237_01 na saṁnipāte pradaraṁ vadhaṁ vā kuryur īdr̥śāḥ % 12.102.2 % After 2, D4 ins.: 12*0238_01 ādānārthāya puruṣais tathā karma vidhīyate % 12.102.6 % After 6ab, D7 S ins.: 12*0239_01 āvantikā mahāśūrāś caturaṅge ca māḷavāḥ 12*0239_02 eko ’pi hi sahasrasya tiṣṭhaty abhimukho raṇe % 12.103.12 % After 12ab, T2 % G1 ins.: 12*0240_01 tathā gajair vājibhir heṣamāṇaiḥ % 12.104.12 % After % 12, Ś1 K1.2.4 ins.: 12*0241_01 vaśe kuryān na śamayet tīkṣṇān karkaśapīḍanaiḥ 12*0241_02 sa yathā neṣyate rājñas tīkṣṇopakaraṇakṣayaḥ 12*0241_03 hetāv īrṣuḥ phalenerṣuḥ syāc chakra vyavasāyavit 12*0241_04 doṣeṇa guṇarūpeṇa dviṣato yo jayet sadā % 12.104.17 % After 17c, D7 S ins.: 12*0242_01 upāsīta śacīpate 12*0242_02 tathā priyaṁ ca vaktavyaṁ % 12.105.34 % After 34, D7 S ins.: 12*0243_01 tyaktaṁ svāyaṁbhuve vaṁśe śubhena bharatena ca 12*0243_02 nānāratnasamākīrṇaṁ rājyaṁ sphītam iti śrutiḥ 12*0243_03 tathānyair bhūmipālaiś ca tyaktaṁ rājyaṁ mahodayam 12*0243_04 tyaktvā rājyāni te sarve vane vanyaphalāśinaḥ 12*0243_05 gatāś ca tapasaḥ pāraṁ duḥkhasyāntaṁ ca bhūmipāḥ % 12.105.40 % After 40, % D7 S ins.: 12*0244_01 anityāṁ tāṁ śriyaṁ matvā śriyaṁ vā kaḥ parīpsati % 12.105.45 % After 45, D7 S ins.: 12*0245_01 anyatropanatā hy āpat puruṣaṁ toṣayaty uta 12*0245_02 tena śāntiṁ na labhate nāham eveti kāraṇāt % 12.105.52 % After 52ab, % V1 B (B1 om.) D2.3.6-8 S ins.: 12*0246_01 itthaṁ naro ’py ātmanaiva kr̥taprajñaḥ prasīdati % 12.106.13 % After % 13ab, D7 S ins.: 12*0247_01 sadaiva rājaśārdūla viduṣā hitam icchatā % 12.109.20 % After 20ab, Ś1 K1-4 B1.2 Dn D1.4.7 T % G2-4 ins.: 12*0248_01 teṣāṁ pāpaṁ bhrūṇahatyāviśiṣṭaṁ 12*0248_02 na cāsya tad brahmaphalaṁ dadāti % 12.109.23 % After 23, N (except D7; V1 on % marg.; D4 after 24) ins.: 12*0249_01 pūjyamāneṣu guruṣu tasmāt pūjyatamo guruḥ % 12.109.26 % After 26, K5 V1 B Da % Dn1 D2.3.7 T G M1-3 ins.: 12*0250_01 bhr̥to vr̥ddho yo na bibharti putraḥ 12*0250_02 svayonijaḥ pitaraṁ mātaraṁ ca 12*0250_03 tad vai pāpaṁ bhrūṇahatyāviśiṣṭaṁ 12*0250_04 tasmān nānyaḥ pāpakr̥d asti loke % 12.110.10 % K3 V1 B Da D3-8 T G1.3.4 M.1.3.4 ins. after % 10: Dn after 11: 12*0251_01 ahiṁsārthāya bhūtānāṁ dharmapravacanaṁ kr̥tam 12*0251_02 yat syād ahiṁsāsaṁyuktaṁ sa dharma iti niścayaḥ % T G1.3.4 M1.3.4 cont.: G2 M2 ins. after 10: 12*0252_01 ahiṁsā satyam akrodhas tapo dānaṁ damo matiḥ 12*0252_02 anasūyāpy amātsaryam anīrṣyā śīlam eva ca 12*0252_03 eṣa dharmaḥ kuruśreṣṭha kathitaḥ parameṣṭhinā 12*0252_04 brahmaṇā devadevena ayaṁ caiva sanātanaḥ 12*0252_05 asmin dharme sthito rājan naro bhadrāṇi paśyati 12*0252_06 śrauto vadhātmako dharma ahiṁsā paramārthikaḥ % 12.110.11 % After 11, Dn ins. 251*; while D4 ins.: 12*0253_01 hitaṁ syād yatra bhūtānāṁ patitānāṁ susaṁkaṭe % 12.110.14 % After 14, D7 T G3.4 % M ins.: 12*0254_01 ye ’nye cāpy anr̥taṁ kuryuḥ kuryād eva vicāraṇam % 12.110.15 % D7 G3.4 M Cv ins. after 15ab % G2 after 14: 12*0255_01 akṣayebhyo vadhaṁ rājan kuryād evāvicārayan 12*0255_02 abuddhānuśaye doṣaṁ śreyas tatrānr̥taṁ bhavet 12*0255_03 na stenaiḥ saha saṁbandhān mucyate śapathād api 12*0255_04 śreyas tatrānr̥taṁ vaktuṁ satyād iti hi dhāraṇā % 12.110.19 % After 19, K4.5 % V1 B D (except D1) S ins.: 12*0256_01 dambhenaiva sa hantavyas taṁ panthānaṁ samāśritaḥ 12*0256_02 cyutaḥ sadaiva dharmebhyo ’mānavaṁ dharmam āsthitaḥ % 12.110.22 % After 22ab, N (except D7) ins.: 12*0257_01 niryajñās tapasā hīnā mā sma taiḥ saha saṁgamaḥ % 12.111.3 % K3.5 B (B0 after 2) % Da Dn D2.3.5.6.8 T G2-4 M2.4 Cn ins. after 3: % D4, after 15: 12*0258_01 pratyāhur nocyamānā ye na hiṁsanti ca hiṁsitāḥ 12*0258_02 prayacchanti na yācante durgāṇy atitaranti te % 12.111.27 % After 27, D7 % S Cv ins.: 12*0259_01 asminn arpitakarmāṇaḥ sarvabhāvena bhārata 12*0259_02 kr̥ṣṇe kamalapatrākṣe durgāṇy atitaranti te 12*0259_03 lokarakṣārtham utpannam adityāṁ kaśyapātmajam 12*0259_04 devam indraṁ namasyanti durgāṇy atitaranti te 12*0259_05 brahmāṇaṁ lokakartāraṁ ye namasyanti satpatim 12*0259_06 yaṣṭavyaṁ kratubhir devaṁ durgāṇy atitaranti te 12*0259_07 yaṁ viṣṇur indraḥ śaṁbhuś ca brahmā lokapitāmahaḥ 12*0259_08 stuvanti vividhaiḥ stotrair devadevaṁ maheśvaram 12*0259_09 tam arcayanti ye śaśvad durgāṇy atitaranti te % 12.112.6 % After 6, S (G3 missing) ins.: 12*0260_01 parṇāhāraḥ kadā cic ca niyamavratavān api 12*0260_02 kadā cid udakenāpi vartayann anuyantritaḥ % 12.112.47 % After 47, % Ś1 K1-4 D1.4.7 T1 G1.2.4 ins.: 12*0261_01 iti tasya ca mantrasya sthityarthaṁ tad upekṣitam % On the other hand, K5 V1 B Da Dn D2.3.5.6.8 % ins. after 47: 12*0262=00 bhīṣma uvāca 12*0262_01 kṣudhitasya mr̥gendrasya bhoktum abhyutthitasya ca % 12.112.51 % After 51, % K5 V1 B (except B1) D (except D1.4.7) ins.: 12*0263_01 niścityaivaṁ tatas tasya te tat karmāṇy avarṇayan % 12.112.53 % After % 53, K4.5 V1 B D (except D1.4.7) Ca ins.: 12*0264_01 yadi vipratyayo hy eṣa tad idaṁ darśayāma te 12*0264_02 tanmāṁsaṁ caiva gomāyos tatkṣaṇāt tais tu ḍaukitam % 12.112.57 % After 57, K5 V1 B D (except D1.4.7) ins.: 12*0265_01 muner api vanasthasya svāni karmāṇi kurvataḥ 12*0265_02 utpadyante trayaḥ pakṣā mitrodāsīnaśatravaḥ % 12.112.80 % After 80, % B (except B3) Da ins.: 12*0266_01 pūrvasaṁmānatā yatra paścāc caiva vimānanā 12*0266_02 na taṁ dhīrāḥ praśaṁsanti saṁmānitavimānitam % 12.113.19 % After 19, D7 S (G3 miss- % ing) ins.: 12*0267_01 asahāyavato hy arthā na tiṣṭhanti kadā cana % 12.117.1 % Before the ref., D7 S (G3 missing) ins.: 12*0268=00 yudhiṣṭhira uvāca 12*0268_01 na santi kulajā yatra sahāyāḥ pārthivasya tu 12*0268_02 akulīnāś ca kartavyā na vā bharatasattama % 12.117.14 % After 14, Dn ins.: 12*0269_01 tathā kuru mahābāho sarvajñas tvaṁ na saṁśayaḥ % Dn cont.: K1.4.5 V1 B Da D2.3.5.6.8 ins. after 14: 12*0270_01 sa munis tasya vijñāya bhāvajño bhayakāraṇam 12*0270_02 rutajñaḥ sarvasattvānāṁ tam aiśvaryasamanvitaḥ % 12.117.16 % After 16, K1m.5 % V1 B D (except D1.4.7) ins.: 12*0271_01 taṁ dr̥ṣṭvā sa punar dvīpī ātmanaḥ sadr̥śaṁ śubham 12*0271_02 aviruddhas tatas tasya kṣaṇena samapadyata % 12.117.34 % After 34, D7 S (G3 missing) % ins.: 12*0272_01 taṁ dr̥ṣṭvā śarabhaṁ yāntaṁ siṁhaḥ parabhayāturaḥ 12*0272_02 r̥ṣiṁ śaraṇam āpede vepamānaḥ kr̥tāñjaliḥ % 12.117.39 % After 39, D7 S (G3 missing) ins.: 12*0273_01 cintayām āsa ca tadā śarabhaḥ śvānapūrvakaḥ 12*0273_02 asya prabhāvāt saṁprāpto vāṅmātreṇa tu kevalam 12*0273_03 śarabhatvaṁ suduṣprāpaṁ sarvabhūtabhayaṁkaram 12*0273_04 anye ’py atra bhayatrastāḥ santi sattvā bhayārditāḥ 12*0273_05 munim āśritya jīvanto mr̥gāḥ pakṣigaṇās tathā 12*0273_06 teṣām api kadā cic ca śarabhatvaṁ prayacchati 12*0273_07 sarvasattvottamaṁ loke balaṁ yatra pratiṣṭhitam 12*0273_08 pakṣiṇām apy ayaṁ dadyāt kadā cid gāruḍaṁ balam 12*0273_09 yāvad anyatra saṁprītaḥ kāruṇyaṁ tu samāśritaḥ 12*0273_10 na dadāti balaṁ tuṣṭaḥ sattvasyānyasya kasya cit 12*0273_11 tāvad enam ahaṁ vipraṁ vadhiṣyāmi ca śīghrataḥ 12*0273_12 sthātuṁ mayā śakyam iha munighātān na saṁśayaḥ % 12.117.40 % After 40, D7 S (G3 missing) ins.: 12*0274=00 munir uvāca 12*0274_01 aham agniprabho nāma munir bhr̥gukulānvayaḥ 12*0274_02 manasā nirdahe sarvaṁ jagat saṁdhārayāmi ca 12*0274_03 mama vaśyaṁ jagat sarvaṁ devān varjya carācaram 12*0274_04 santi devāś ca me bhītāḥ svadharmaṁ na tyajanti ye 12*0274_05 svadharmāc calitān sarvān vāṅmātreṇaiva nirdahe 12*0274_06 kim aṅga tvaṁ mayā nītaḥ śarabhatvam anāmayam 12*0274_07 krūraḥ sa sarvabhūteṣu hīnaś cāśucir eva ca % 12.117.43 % After 43, T2 ins.: 12*0275_01 śvā pūrvaṁ dvīpy asi vyāghraḥ gajaḥ siṁhas tathāśva[ṣṭa]pāt 12*0275_02 nijena ca svabhāvena punaḥ śvāno bhaviṣyasi % 12.118.11 % After 11, D1 reads 10cd; while D4 ins.: 12*0276_01 bhinnānāṁ rājasaṁghātaṁ saṁhatānāṁ ca bhedati 12*0276_02 ekaḥ kruddho raṇe kuryāt kuñjaraḥ sādhunoditaḥ 12*0276_03 madaklinnakapolasya kiṁ cid añcitacakṣuṣaḥ 12*0276_04 svidyadābhogagaṇḍasya kaḥ śobhāṁ varṇituṁ kṣamaḥ 12*0276_05 vegenādhāvamānasya prasāritakarasya ca 12*0276_06 kaḥ samarthaḥ puraḥ sthātuṁ stabdhakarṇasya danti[naḥ] 12*0276_07 diśo daśa 12*0276_08 tat sainyaṁ kuñjarā yatra sa nr̥po yasya kuñjarāḥ 12*0276_09 mūrtimān vijayo rājan kuñjarā madadarpitāḥ % 12.118.26 % After 26, D7 S (G3 missing) ins.: 12*0277_01 jñātīnām anavajñānaṁ bhr̥tyeṣv aśaṭhatā sadā 12*0277_02 naipuṇyaṁ cārthacaryāsu yasyaite tasya sā mahī 12*0277_03 ālasyaṁ caiva nidrā ca vyasanāny atihāsyatā 12*0277_04 yasyaitāni na vidyante tasyeyaṁ suciraṁ mahī 12*0277_05 vr̥ddhasevī mahotsāho varṇānāṁ caiva rakṣitā 12*0277_06 dharmacaryā sadā yasya tasyeyaṁ suciraṁ mahī 12*0277_07 nītivartmānusaraṇaṁ nityam utthānam eva ca 12*0277_08 ripūṇām anavajñānaṁ tasyeyaṁ suciraṁ mahī 12*0277_09 utthānaṁ caiva daivaṁ ca tayor nānātvam eva ca 12*0277_10 manunā varṇitaṁ pūrvaṁ vakṣye śr̥ṇu tad eva hi 12*0277_11 utthānaṁ hi narendrāṇāṁ br̥haspatir abhāṣata 12*0277_12 nayānayavidhānajñaḥ sadā bhava kurūdvaha 12*0277_13 durhr̥dāṁ chidradarśī yaḥ suhr̥dām upakāravān 12*0277_14 viśeṣavic ca bhr̥tyānāṁ sa rājyaphalam aśnute % 12.120.14 % After 14, D7 S (except G1; % G3 missing) ins.: 12*0278_01 evaṁ mayūradharmeṇa vartayan satataṁ naraḥ % 12.122.23 % After % 23ab, D7 S (G3 missing) Cv ins.: 12*0279_01 ayaṁ viṣṇuḥ sakhā tubhyaṁ dharmasya parirakṣaṇe 12*0279_02 tvaṁ hi sarvavidhānajñaḥ sattvānāṁ tvaṁ gatiḥ parā % 12.122.24 % After 24ab, D7 S (G3 % missing) Cv ins.: 12*0280_01 devadevo mahādevaḥ kāraṇaṁ jagataḥ param 12*0280_02 brahmaviṣṇvindrasahitaḥ sarvaiś ca sa surāsuraiḥ 12*0280_03 lokasaṁdhāraṇārthaṁ ca lokasaṁkaranāśanam % 12.122.30 % After 30, D7 % S (G3 missing) ins.: 12*0281_01 daśa caikaṁ ca ye rudrās tasyaite mūrtisaṁbhavāḥ 12*0281_02 nānārūpadharo devaḥ sa eva bhagavāñ śivaḥ % 12.122.34 % After 34, D7 S (G3 missing) ins.: 12*0282_01 īśvaraś cetanaḥ kartā puruṣaḥ kāraṇaṁ śivaḥ 12*0282_02 viṣṇur brahmā śaśī sūryaḥ śakro devāś ca sānvayāḥ 12*0282_03 jñānātmakaḥ śivo hy eva eteṣām api kāraṇam 12*0282_04 sr̥jate grasate caiva tamobhūtam idaṁ yathā 12*0282_05 aprajñātaṁ jagat sarvaṁ tadā hy eko maheśvaraḥ % 12.122.55 % After % 55, D7 S (G3 missing) ins.: 12*0283_01 vasuhomāc chrutaṁ rājñā māndhātrā bhūbhr̥tā purā 12*0283_02 mayāpi kathitaṁ puṇyam ākhyānaṁ prathitaṁ tathā % 12.123.8 % B2.3 % D8 T2 G2 M2 Ca ins. after 8ab: Da after 8: 12*0284_01 karmaṇā buddhipūrveṇa bhavaty artho na vā punaḥ % B2.3 Da D8 Ca cont.: 12*0285_01 arthārtham anyad bhavati viparītam athāparam 12*0285_02 anarthārtham avāpyārtham anyatrādyopakārakam % 12.124.17 % After 17, K4.5 V1 B Da % Dn D2.3.5.6.8 ins.: 12*0286=00 duryodhana uvāca 12*0286_01 kathaṁ tat prāpyate śīlaṁ śrotum icchāmi bhārata 12*0286_02 yena śīlena saṁprāptāḥ kṣipram ete vasuṁdharām % 12.124.32 % After % 32, K4.5 V1 (marg.) B0.2-5 Da Dn D2.3.5.6.8 % ins.: 12*0287_01 prahlādo ’pi mahārāja brāhmaṇaṁ vākyam abravīt % 12.124.68 % After 68, Ś1 K1.2 D1 ins.: 12*0288_01 jitā sabhā śāstravatā samāsā[? -masyā] gomatā jitā 12*0288_02 adhvā jito yānavatā sarvaṁ śīlavatā jitam % On the other hand, D7 T G1.2.4 M ins. after 68: 12*0289_01 adhikāṁ vāpi rājendra tatas tvaṁ śīlavān bhava % 12.125.21 % After 21, all MSS. % (except Ś1 K2.4 D1; G3 missing) ins.: 12*0290_01 sa pūjām r̥ṣibhir dattāṁ pratigr̥hya narādhipaḥ 12*0290_02 apr̥cchat tāpasān sarvāṁs tapaso vr̥ddhim uttamām 12*0290_03 te tasya rājño vacanaṁ pratigr̥hya tapodhanāḥ % 12.126.22 % After 22ab, K4.5 V1 B Da Dn D2.3.5.6.8 ins.: 12*0291_01 avajñāpūrvakenāpi na saṁpāditavāṁs tataḥ % 12.126.32 % After 32, Dn ins.: 12*0292_01 vīradyumnas tu taṁ bhūyaḥ papraccha munisattamam % 12.126.40 % After 40, % K3.5 V1 B Da Dn D2.3.5-8 S (G3 missing) ins.: 12*0293_01 kr̥taghneṣu ca yā saktā nr̥śaṁseṣv alaseṣu ca 12*0293_02 apakāriṣu yā saktā sāśā kr̥śatarī mayā % 12.126.42 % K3.5 V1 (marg.) B Da Dn D2-6.8 ins. % after 42: T2 G1.2.4 M2.4 after 41: 12*0294_01 pradānakāṅkṣiṇīnāṁ ca kanyānāṁ vayasi sthite 12*0294_02 śrutvā kathās tathāyuktāḥ sāśā kr̥śatarī mayā % 12.126.44 % For 44ab, K5 V1 B Da Dn % D2.3.5.6.8 subst.: 12*0295_01 yad etad uktaṁ bhavatā saṁprati dvijasattama % 12.127.1 % After 1ab, N ins.: 12*0296_01 yady api syāt parāvr̥ttis tathātr̥pto ’smi bhārata % After 1, N ins.: 12*0297_01 na hi tr̥ptiṁ parāṁ yāmi dharme kautūhalaṁ hi me % 12.127.9 % After the ref., K3 ins.: 12*0298_01 nānyat tīrthaṁ na devo ’nyo dharmo ’nyo na kathaṁ cana 12*0298_02 naraṁ tāvad ajānantaṁ pāvayanti mahīpatim 12*0298_03 tasmāt pāpaṁ parityajya bhaktim āsthāya śāśvatīm 12*0298_04 karmaṇā manasā vācāto bhajann anr̥ṇo bhavet % 12.128.3 % After 3a, K4.5 V1 B Da Dn D2.3.5.6.8 ins.: 12*0299_01 pararāṣṭrāṇi mr̥dnataḥ 12*0299_02 vigrahe vartamānasya % 12.128.49 % After 49, Ś1 K5 V1 B Da % Dn D2.3.5.6.8 ins.: 12*0300_01 taṁ ca dharmeṇa lipseta nādharmeṇa kadā cana % The introductory mantra: 12*0301_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 12*0301_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % 12.132.1 % After the ref., D7 T1 G1.2.5 ins.: 12*0302_01 atrāpy udāharantīmam itihāsaṁ purātanam % 12.132.15 % After 15cd, D7 T G1.2.5 ins. (=[var.] % 12.133.6c-7b): 12*0303_01 api tebhyo mr̥gān hatvā nayec ca satataṁ vane 12*0303_02 yasmin na pratigr̥hṇanti dasyubhojanaśaṅkayā % 12.133.4 % For 4ab, D7 subst.: 12*0304_01 asti kāpalyasa iti mr̥gayur dharmakovidaḥ % 12.133.15 % After 15ab, M ins.: 12*0305_01 pitaro devatā viprāḥ śapanty atra nivārite % 12.134.7 % After 7, K5 % Dn1.n3 D2.3.8 ins.: 12*0306_01 tathā tathā jayel lokāñ śaktyā caiva yathā tathā % 12.135.1 % After the ref., K3-5 V1 B Da Dn1.n3 D2.3. % 5.8 G1 ins. (Dn3 D2.3 repeating it after 19): 12*0307_01 anāgatavidhātā ca pratyutpannamatiś ca yaḥ 12*0307_02 dvāv eva sukham edhete dīrghasūtrī vinaśyati % 12.136.37 % After 37ab, % K3 D4 ins.: 12*0308_01 ulūke mūrdhni saṁnaddhe bhujagārāv avāksthite 12*0308_02 mārjāre pāśasaṁbaddhe kiṁ kartavyaṁ mayā bhavet 12*0308_03 kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyās tathānagha % 12.136.46 % After 46, K3.5 V1 B Da Dn1.n3 D2.3.5.8 % ins.: 12*0309_01 evaṁ vicintayām āsa mūṣakaḥ śatruceṣṭitam % 12.136.79 % After 79, the % sequence in D7 T1 G1.2.5 is: 81ab, 80cd, 80ab. % K5 V1 B0.2-5 Da Dn1.n3 D2.3.8 ins. after 79: 12*0310_01 pratyapakurvan bahv api na bhāti pūrvopakāriṇā tulyaḥ 12*0310_02 ekaḥ karoti hi kr̥te niṣkāraṇam eva kurute ’nyaḥ % 12.136.82 % After 82, K4.5 % V1 B0-2.5 Da Dn1.n3 D2.3.8 ins. (cf. 112-114): 12*0311_01 tathaiva tau susaṁtrastau dr̥ḍham āgatatandritau 12*0311_02 dr̥ṣṭvā tayoḥ parāṁ prītiṁ vismayaṁ paramaṁ gatau 12*0311_03 balinau matimantau ca suvr̥ttau cāpy upāsitau 12*0311_04 aśaktau tu nayāt tasmāt saṁpradharṣayituṁ balāt 12*0311_05 kāryārthakr̥tasaṁdhī tau dr̥ṣṭvā mārjāramūṣikau 12*0311_06 ulūkanakulau tūrṇaṁ jagmatus tau svam ālayam % 12.136.104 % After 104ab, K3 D4.9 read for the % first time 145cd, repeating it in its proper place; % while K5 V1 B Da Dn1 D1-3.5.8 ins.: 12*0312_01 arthatas tu nibadhyante mitrāṇi ripavas tathā % 12.136.131 % D4 % ins. after 131ab: D7 (reading twice) T G2.5 M % ins. after 131: 12*0313_01 eṣāṁ saumyāni mitrāṇi krodhanāś caiva śatravaḥ 12*0313_02 sāntvitās te na budhyante rāgalobhavaśaṁ gatāḥ % 12.136.168 % K3.5 V1 B Da % Dn1.n3 D2.3.8 ins. after 168: D5 after 166ab: 12*0314_01 yadi tvaṁ sukr̥taṁ vetsi tatsakhyam anusāraya 12*0314_02 viśvastaṁ vā pramattaṁ vā etad eva kr̥taṁ bhavet % 12.136.175 % After 175ab, D7 S (G3.4 % absent) ins.: 12*0315_01 śaṅkanīyaḥ sa sarvatra priyam apy ācaran sadā 12*0315_02 kulajānāṁ sumitrāṇāṁ dhārmikāṇāṁ mahātmanām % 12.136.176 % After 176, K3.5 V1 B Da % Dn1.n3 D2.3.5.8 ins.: 12*0316=00 lomaśa uvāca 12*0316_01 satyaṁ śape tvayāhaṁ vai mitradroho vigarhitaḥ % K3 V1 B Da Dn1 D5 cont. (cf. 54ab): 12*0317_01 satāṁ saptapadaṁ mitraṁ kathaṁ tvaṁ māṁ na viśvaseḥ % 12.136.185 % After 185, K4.5 % V1 B Dn1.n3 D3.7.9 S (G3.4 absent) ins.: 12*0318_01 na viśvased aviśvaste viśvaste nātiviśvaset 12*0318_02 nityaṁ viśvāsayed anyān pareṣāṁ tu na viśvaset % 12.137.7 % After 7, K3.5 V1 B Da Dn1.n3 % D2.3.5.8 ins.: 12*0319_01 tayor arthe kr̥tajñā sā khecarī pūjanī sadā % 12.137.9 % After 9cd, % K3.5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0320_01 ādāyādāya saivāśu tayoḥ prādāt punaḥ punaḥ % After 9, K3.5 V1 B Da Dn1.n3 D2. % 3.5.8 ins.: 12*0321_01 tataḥ sa dhātryā kakṣeṇa uhyamāno nr̥pātmajaḥ 12*0321_02 dadarśa taṁ pakṣisutaṁ bālyād āgatya bālakaḥ % 12.137.19 % After 19, K3.5 V1 B Da Dn1.n3 % D2.3.5.8 ins.: 12*0322_01 brahmadattaḥ sutaṁ dr̥ṣṭvā pūjanyā hr̥talocanam 12*0322_02 kr̥te pratikr̥taṁ matvā pūjanīm idam abravīt % 12.137.25 % After 25ab, Ś1 K Dn1.n3 % D2.3.5.8 ins. (=[var.] 136.138cd): 12*0323_01 viśvāsād bhayam utpannam api mūlaṁ nikr̥ntati % After 25, % Ś1 K1.2.4 D1 (om. 25ab).4.9 ins.: 12*0324_01 aviśvāsāt paraṁ hanti viśvāsād vadhyate paraiḥ % 12.137.62 % After % 62ab, D7 T G2.5 M ins. ([var.] 35): 12*0343_01 bhinnāḥ śliṣṭā na śakyante śastraiḥ suniśitair api 12*0343_02 sāmnā te ’pi nigr̥hyante gajā iva kareṇubhiḥ % 12.138.31 % After 31, % T2 ins. (cf. ibid., the added line after line 177): 12*0344_01 ādātavyaṁ na dātavyaṁ priyaṁ brūyān nirarthakam % 12.138.40 % For 40cd, D7 T1 G1.2.5 subst.: 12*0345_01 pāṣaṇḍādyair avijñātair viditvāriṁ vaśaṁ nayet % 12.138.50 % After % 50ab, D3 ins.: 12*0346_01 nāvicārya ciraṁ kāle naro bhadrāṇi paśyati % 12.138.62 % After 62, K3.5 V1 B % Da Dn1.n3 D2.3.5.8 ins.: 12*0347_01 śūram añjalipātena bhīruṁ bhedena bhedayet 12*0347_02 lubdham arthapradānena samaṁ tulyena vigrahaḥ % 12.139.26 % After 26, K5 V1 B Da % Dn1.n3 D2.3.5.8 ins.: 12*0348_01 tyaktvā dārāṁś ca putrāṁś ca kasmiṁś cij janasaṁsadi 12*0348_02 bhakṣyābhakṣyasamo bhūtvā niragnir aniketanaḥ % 12.139.29 % After 29, K5 V1 (marg.) B Da Dn1. % n3 D2.3.5.8 ins.: 12*0349_01 kukkuṭārāvabahulaṁ gardabhadhvanināditam 12*0349_02 tad yoṣidbhiḥ kharair vākyaiḥ kalahadbhiḥ parasparam % 12.139.44 % After 44, K5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0350_01 viśvāmitro ’ham āyuṣmann āgato ’haṁ bubhukṣitaḥ 12*0350_02 mā vadhīr mama sadbuddher yadi samyak prapaśyasi % 12.139.48 % After 48a, K3 D4 G1 ins.: 12*0351_01 tr̥ṣitaḥ param asmy aham % After 48ab, K5 V1 B Da Dn1.n3 D2.5 ins.: 12*0352_01 durbalo naṣṭasaṁjñaś ca bhakṣyābhakṣyavivarjitaḥ % 12.139.52 % After 52, % K5 B4 Dn1.n3 D2.3.8 T2 ins.: 12*0353_01 dharmaṁ tavāpi viprarṣe śr̥ṇu yat te bravīmy aham % 12.139.66 % After 66ab, D7 ins. on marg. % (sec. m.): 12*0354_01 śalyakaḥ śvāvidho godhāḥ śaśaḥ kūrmaś ca pañcamaḥ % 12.139.75 % After niḥsaṁ, Da2 ins.: 12*0355_01 * * mūlartuṁlastrittipuṇyaṁ (sic) 12*0355_02 mohātmake yatra yathā svabhakṣe % 12.139.76 % After 76ab, K3 D4 ins.: 12*0356_01 yathā cakṣuḥ śabdatattvaṁ na budhyed 12*0356_02 rūpaṁ paśyec cakṣur evaṁ tathaiva % 12.139.89 % After 89, % K3-5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0357_01 tathāsya buddhir abhavad vidhināhaṁ śvajāghanīm 12*0357_02 bhakṣayāmi yathākāmaṁ pūrvaṁ saṁtarpya devatāḥ 12*0357_03 tato ’gnim upasaṁhr̥tya brāhmeṇa vidhinā muniḥ 12*0357_04 aindrāgneyena vidhinā caruṁ śrapayata svayam 12*0357_05 tataḥ samārabhat karma daivaṁ pitryaṁ ca bhārata 12*0357_06 āhūya devān indrādīn bhāgaṁ bhāgaṁ vidhikramāt % 12.139.91 % After 91, K5 V1 B Da Dn1.n3 % D2.3.5.8 ins.: 12*0358_01 sa saṁhr̥tya ca tat karma anāsvādya ca tad dhaviḥ 12*0358_02 toṣayām āsa devāṁś ca pitr̥̄ṁś ca dvijasattamaḥ % 12.140.29 % After 29, K3 D4 ins.: 12*0359_01 vedavedāṅgatattvajño japahomaparāyaṇaḥ 12*0359_02 āśīrvādaparo nityam eṣa rājā purohitaḥ % 12.140.32 % After 32, D7 S (G3.4 absent) % ins.: 12*0360_01 aruṣṭaḥ kasya cid rājann evam eva samācara % 12.141.12 % After 12, K3.5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0361_01 naraḥ pāpasamācāras tyaktavyo dūrato budhaiḥ 12*0361_02 ātmānaṁ yo ’bhisaṁdhatte so ’nyasya syāt kathaṁ hitaḥ 12*0361_03 ye nr̥śaṁsā durātmānaḥ prāṇiprāṇaharā narāḥ 12*0361_04 udvejanīyā bhūtānāṁ vyālā iva bhavanti te % 12.141.23 % After 23ab, K5 V1 (marg.) B2.4 Dn1.n3 % D2.3.8 ins.: 12*0362_01 dadarśa patitāṁ bhūmau kapotīṁ śītavihvalām 12*0362_02 dr̥ṣṭvārto ’pi hi pāpātmā sa tāṁ pañjarake ’kṣipat 12*0362_03 svayaṁ duḥkhābhibhūto ’pi duḥkham evākarot pare 12*0362_04 pāpātmā pāpakāritvāt pāpam eva cakāra saḥ % After % 23, K5 V1 B Da Dn1.n3 (after 362*) D2.3.5.8 % ins.: 12*0363_01 sevyamānaṁ vihaṁgaughaiś chāyāvāsaphalārthibhiḥ 12*0363_02 dhātrā paropakārāya sa sādhur iva nirmitaḥ 12*0363_03 athābhavat kṣaṇenaiva viyad vimalatārakam 12*0363_04 mahat sara ivotphullaṁ kumudacchuritodakam % 12.142.4 % After 4, K3.5 V1 B Da Dn1.n3 D2-5.8 ins.: 12*0364_01 putrapautravadhūbhr̥tyair ākīrṇam api sarvataḥ 12*0364_02 bhāryāhīnaṁ gr̥hasthasya śūnyam eva gr̥haṁ bhavet 12*0364_03 na gr̥haṁ gr̥ham ity āhur gr̥hiṇī gr̥ham ucyate 12*0364_04 gr̥haṁ tu gr̥hiṇīhīnam araṇyasadr̥śaṁ matam % 12.142.5 % After 5, K3.5 % V1 B Da Dn1.n3 D2-5.8 ins.: 12*0365_01 na bhuṅkte mayy abhukte yā nāsnāte snāti suvratā 12*0365_02 nātiṣṭhaty upatiṣṭheta śete ca śayite mayi 12*0365_03 hr̥ṣṭe bhavati sā hr̥ṣṭā duḥkhite mayi duḥkhitā 12*0365_04 proṣite dīnavadanā kruddhe ca priyavādinī % 12.142.7 % After % 7, K3.5 V1 B Da Dn1.n3 D2-5.8 ins.: 12*0366_01 vr̥kṣamūle ’pi dayitā yasya tiṣṭhati tad gr̥ham 12*0366_02 prāsādo ’pi tayā hīnaḥ kāntāra iti niścitam 12*0366_03 dharmārthakāmakāleṣu bhāryā puṁsaḥ sahāyinī 12*0366_04 videśagamane cāsya saiva viśvāsakārikā % After the above, K3 D4 ins. 368* and 369* % followed by the repetition of 6c-7d. After this % repetition, K3 D4 ins.: 12*0367_01 yasya bhāryā sadā raktā tathā chandānuvartinī 12*0367_02 vibhave ’pi hi saṁtoṣas tasya svarga ihaiva hi 12*0367_03 sā bhāryā yā gr̥he dakṣā sā bhāryā yā pativratā 12*0367_04 sā bhāryā yā priyaṁ brūte sā bhāryā yā manoramā 12*0367_05 yasya bhāryā guṇajñā ca bhartāram anugāminī 12*0367_06 yā cātīva hi saṁhr̥ṣṭā sā śrīḥ sākṣān na vai dhanam % 12.142.10 % K5 % V1 B Da Dn1.n3 D2.5.8 ins. after 10: K3 D4, % after 366* (=Pañca. [Kosegarten] IV.54): 12*0368_01 yasya bhāryā gr̥he nāsti sādhvī ca priyavādinī 12*0368_02 araṇyaṁ tena gantavyaṁ yathāraṇyaṁ tathā gr̥ham % K3 D4 cont.: 12*0369_01 aho mama vinā vahniṁ dahyate gātrasaṁcayam 12*0369_02 pativratadharā sādhvī prāṇebhyo ’pi garīyasī % 12.142.11 % After 11, % K4.5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0370=00 kapoty uvāca 12*0370_01 aho ’tīva subhāgyāhaṁ yasyā me dayitaḥ patiḥ 12*0370_02 asato vā sato vāpi guṇān evaṁ prabhāṣate % 12.142.12 % After % 12ab, K5 Da2 Dn3 D2.3.8 ins. (=Pañcatantra % [Kosegarten] III.154cd): 12*0371_01 tuṣṭe bhartari nārīṇāṁ tuṣṭāḥ syuḥ sarvadevatāḥ % After 12, K5 V1 B Da Dn1 D2.3. % 5.8 ins. (=Pañcatantra [Kosegarten] III.155): 12*0372_01 dāvāgnineva nirdagdhā sapuṣpastabakā latā 12*0372_02 bhasmībhavatu sā nārī yasyā bhartā na tuṣyati % 12.142.19 % After 19, K5 V1 B Da Dn1. % n3 D2.3.5.8 ins.: 12*0373_01 matkr̥te mā ca saṁtāpaṁ kurvīthās tvaṁ vihaṁgama 12*0373_02 śarīrayātrākr̥tyartham anyān dārān upaiṣyasi % 12.142.24 % After 24, K3.5 V1 B Da Dn1.n3 % D2.3.8 ins. (=[var.] Hitopadesa I.44): 12*0374_01 arāv apy ucitaṁ kāryam ātithyaṁ gr̥ham āgate 12*0374_02 chettum apy āgate chāyāṁ nopasaṁharate drumaḥ % 12.142.32 % After 32, K5 % Dn1.n3 D2.3.8 ins.: 12*0375_01 harṣeṇa mahatāviṣṭo vākyaṁ vyākulalocanaḥ 12*0375_02 tathemaṁ śakuniṁ dr̥ṣṭvā vidhidr̥ṣṭena karmaṇā % 12.144.11 % After 11, B3 ins.: 12*0376_01 kapoto ’pi ca tāṁ dr̥ṣṭvā kapotīṁ ca surūpiṇīm 12*0376_02 harṣeṇa mahatā yuktaḥ pariṣvajyedam abravīt 12*0376_03 aho mām anugacchantyā kr̥taṁ sādhu śubhaṁ tvayā 12*0376_04 kṣaṇamātreṇa duḥkhena sukhaṁ tena samārjitam 12*0376_05 tisraḥ koṭyardhakoṭī ca yāni lomāni mānave 12*0376_06 tāvat kālaṁ vaset svarge bhartāraṁ yānugacchati 12*0376_07 vyālagrāhī yathā vyālaṁ bilād uddharate balāt 12*0376_08 tadvad bhartāram uddhr̥tya tenaiva saha modate % 12.145.18 % After 18, N (except D7; Dn2 D6 absent) M % ins.: 12*0377_01 itihāsam imaṁ putra śrutvā pāpavināśanam 12*0377_02 na durgatim avāpnoti svargalokaṁ ca gacchati % After line 1, M ins.: 12*0378_01 ārtā gr̥hāgatāḥ pūjyās tathaiva śaraṇāgatāḥ % 12.146.5 % After 5, K3.5 V1 % B Da Dn1.n3 D2.3.5.8 ins.: 12*0379_01 brahmahatyāpanodārtham apr̥cchad brāhmaṇān bahūn 12*0379_02 paryaṭan pr̥thivīṁ kr̥tsnāṁ deśe deśe narādhipaḥ % 12.148.10 % After 10a, K3.5 V1 B (B4 damaged) % Da Dn1.n3 D2-5.8 ins.: 12*0380_01 kurukṣetrāt sarasvatīm 12*0380_02 sarasvatyāś ca tīrthāni % 12.148.22 % After 22, K3.5 V1 B Da Dn1 % D2-5 ins.: 12*0381_01 śucis tīrthāny anucaraṁś caturthāt parimucyate % 12.148.24 % K3 V1 B0.2-5 Da Dn1.n3 % D2-5.7.9 T G1.2.5 M2.4 repeat (with v.l.) 11ab % after 24 (B5 Dn3 after 24cd; G1 after 24ab); and % all these with B1 ins. thereafter: D8 ins. after 11ab: 12*0382_01 abhyetya yojanaśataṁ bhrūṇahā vipramucyate % 12.149 % Before the ref., K4.5 V1 B Da Dn1.n3 D2-4.8 % ins.: 12*0383=00 yudhiṣṭhira uvāca 12*0383_01 kaccit pitāmahenāsīc chrutaṁ vā dr̥ṣṭam eva vā 12*0383_02 kaccin martyo mr̥to rājan punar ujjīvito bhavet % On the other hand, K3 D9 ins. before the ref.: 12*0384=00 yudhiṣṭhira uvāca 12*0384_01 yad eva śrūyate rājann abhiyogam anujjhatām 12*0384_02 kadāpy aghaṭamāno ’pi ghaṭetārtho mahān api 12*0384_03 tad etaṁ saṁśayaṁ chindhi mahāntaṁ hy api me sthitam 12*0384_04 r̥te pitāmahād bhīṣmāc chettā naivāsya vidyate % 12.149.1 % After 1, K4.5 V1 B Da % Dn1.n3 D2-5.8 ins.: 12*0385_01 kasya cid brāhmaṇasyāsīd duḥkhalabdhaḥ suto mr̥taḥ 12*0385_02 bāla eva viśālākṣo bālagrahanipīḍitaḥ % 12.149.3 % After 3, K5 V1 B Da Dn1.n3 D2-5.8 ins.: 12*0386_01 śocantas tasya pūrvoktān bhāṣitāṁś cāsakr̥t punaḥ 12*0386_02 taṁ bālaṁ bhūtale kṣipya pratigantuṁ na śaknuyuḥ % 12.149.12 % After % 12, D4 ins.: 12*0387_01 niścitārthāś ca te sarve gamanaṁ prati bhārata % 12.149.13 % K5 V1 B Da Dn1.n3 D2-5.8 ins. after 13a (B1 % Da after 12ab; B2 Dn3 after 12): 12*0388_01 vikrośantas tatas tataḥ 12*0388_02 mr̥tam ity eva gacchanto nirāśās tasya darśane 12*0388_03 nivartane kr̥tadhiyaḥ % 12.149.43 % After 43ab, D7 S (G3.4 absent) % ins.: 12*0389_01 sarvam etat prapadyāśu kurutāṁ mā vicāraya % 12.149.49 % After the colophon, T2 ins.: 12*0390=00 śrībhīṣmaḥ 12*0390_01 jambukasya vacaḥ śrutvā gr̥dhro rājan yad abravīt 12*0390_02 tat te ’haṁ saṁpravakṣyāmi tvam ihaikamanāḥ śr̥ṇu % 12.149.59 % K5 Da Dn1.n3 D2.3.8 ins. % after 59: D4, after the first occurrence of 61cd: 12*0391_01 śoko dviguṇatāṁ yāti dr̥ṣṭvā smr̥tvā ca ceṣṭitam 12*0391_02 ity etad vacanaṁ śrutvā saṁnivr̥ttās tu mānuṣāḥ 12*0391_03 apaśyat taṁ tadā suptaṁ drutam āgatya jambukaḥ % After 391*, D4 reads for the first time (with % v.l.) 61cd. On the other hand, T2 ins. after 59: 12*0392_01 gr̥dhrasya vacanaṁ śrutvā jambuko vākyam abravīt % 12.149.65 % After 65, K5 Da Dn1.n3 D2-4.8 M2 % ins.: 12*0393_01 teṣāṁ ruditaśabdena gr̥dhro ’bhyetya vaco ’bravīt % 12.149.74 % After 74, V1 B1.4 Da D4 ins.: 12*0394_01 yadi jīved ayaṁ bhūyo yāvad evaṁ karomy aham % 12.149.99 % After 99, D4 ins.: 12*0394A_01 taskarāṇāṁ virāṭānāṁ nr̥pāṇāṁ caiva mānuṣāḥ 12*0394A_02 bhayaṁ nāsmin vanoddeśe tathaiva hatabuddhinām % 12.149.100 % After 100ab, K1.3 V1 B Da D4.5.9 % T G1.2.5 M ins.: 12*0395_01 dāruṇe ’smin vanoddeśe bhayaṁ vo na bhaviṣyati 12*0395_02 ayaṁ saumyo vanoddeśaḥ pitr̥̄ṇāṁ nidhanākaraḥ % 12.149.106 % After 106, K5 V1 B Da Dn1.n3 D2-5.8 ins.: 12*0396_01 devyā praṇodito devaḥ kāruṇyārdrīkr̥tekṣaṇaḥ % 12.150 % Before the ref., K3-5 V1 B Da Dn1.n3 D2-5.8 % ins.: 12*0397=00 yudhiṣṭhira uvāca 12*0397_01 balinaḥ pratyamitrasya nityam āsannavartinaḥ 12*0397_02 upakārāpakārābhyāṁ samarthasyodyatasya ca 12*0397_03 mohād vikatthanāmātrair asāro ’lpabalo laghuḥ 12*0397_04 vāgbhir apratirūpābhir abhidruhya pitāmaha 12*0397_05 ātmano balam āsthāya kathaṁ varteta mānavaḥ 12*0397_06 āgacchato ’tikruddhasya tasyoddharaṇakāmyayā % 12.150.3 % After 3ab, D4 ins.: 12*0398_01 yā varāhamr̥gaśārdūlapatatrigaṇasaṁkulāḥ % 12.150.4 % After 4, D9 ins.: 12*0399_01 taṁ kadā cin munir dr̥ṣṭvā nārado vismito ’bravīt 12*0399_02 dhanyas tvam eka evāsi śālmale vāyuvallabhaḥ % 12.150.9 % After 9 M2 % ins. 12*0400_01 sarvāvāsasya sadbhāvāt sauhr̥dāc cābhirakṣati % 12.150.36 % After 36, K3.5 V1 % B Da Dn1.n3 D2.3.5.8 ins.: 12*0401_01 eṣa tasmād gamiṣyāmi sakāśaṁ mātariśvanaḥ % 12.151.11 % After 11, K5 V1 % B0-2.5 Da Dn1.n3 D2-4.8 ins.: 12*0402_01 balādhiko ’haṁ tvattaś ca na bhīḥ kāryā mayā tava 12*0402_02 ye tu buddhyā hi balinas te bhavanti balīyasaḥ 12*0402_03 prāṇamātrabalā ye vai naiva te balino matāḥ % 12.155.11 % For 11cd, B0.3.5 subst.: 12*0403_01 sthāvarāṇi ca bhūtāni carāṇy anyāni yāni ca % 12.156.3 % After 3, M3 ins.: 12*0404_01 tasmāc chreṣṭhatamaṁ satyaṁ sarvavarṇeṣu bhārata % 12.156.16 % After 16, D7 T G1.2.5 ins.: 12*0405_01 anasūyā tu gāmbhīryaṁ dānenaitad avāpyate % 12.156.17 % After 17, D7 T G1.2.5 ins.: 12*0406_01 dhyānaṁ cāśāṭhyam ity uktaṁ maunenaitad avāpyate % 12.157.3 % For 3ab, B2 Da Dn1 subst.: 12*0407_01 śatravaḥ prāṇināṁ sarve smr̥tās te tu trayodaśa % After 3, B1 ins.: 12*0408_01 prāṇināṁ lobhayuktānām ete vai śatravaḥ smr̥tāḥ % 12.157.6 % After 6abc, K5 V1 B Da Dn1. % n3 D2-5.7.8 S (G3.4 absent) ins.: 12*0409_01 krodhasyotpattim āditaḥ 12*0409_02 yathātattvaṁ kṣitipate % 12.157.8 % After 8ab, K5 Da Dn1.n3 % D2.3.8 ins.: 12*0410_01 yadā prājño viramate tadā sadyaḥ praṇaśyati 12*0410_02 parāsūyā krodhalobhāv antarā pratimucyate 12*0410_03 dayayā sarvabhūtānāṁ nirvedād vinivartate % 12.157.10 % After 10, V1 B % (B4 after 11ab) Da Dn1 (after 8) D7.9 T2 G1.2 % M Cn ins.: 12*0411_01 ajñānaprabhavo mohaḥ pāpābhyāsāt pravartate 12*0411_02 yadā prājñeṣu ramate tadā sadyaḥ praṇaśyati % 12.157.17 % Ś1 K V1 (marg.) D1 ins. after 17ab: % K1.3.5 Da Dn1.n3 D2-4.8.9 T2 after 17cd: D7 % T1 G5 after 13: 12*0412_01 ajñānaprabhavo lobho bhūtānāṁ dr̥śyate sadā 12*0412_02 asthiratvaṁ ca bhogānāṁ dr̥ṣṭvā jñātvā nivartate % 12.159.4 % After 4, K4.5 V1 B (B4 damaged) Da Dn1.n3 % D2-5.8 ins.: 12*0413_01 anyonyaspardhino rājan yajante guṇataḥ sadā % 12.159.20 % After 20, K4.5 V1 % B Da Dn1.n3 D2-5.8 Ca ins.: 12*0414_01 tasmād vaitānakuśalo hotā syād vedapāragaḥ % 12.159.39 % After 39, K2.4 ins.: 12*0415_01 stenam astena ity uktvā tāvad āpnoti kilbiṣam % 12.159.51 % After 51, % M ins.: 12*0416_01 dīkṣābhiṣekanirmukte kṣatriye ṣaṭ samācaret % 12.159.56 % For % 56cd, D7 T G1.2.5 M subst.: 12*0417_01 evam eva caran rājaṁs tasmāt pāpāt pramucyate % 12.159.58 % After 58ab, D7 S (G3.4 absent) ins.: 12*0418_01 brahmacārī dvijebhyaś ca dattvā pāpāt pramucyate % 12.160.12 % After 12, D4 ins.: 12*0419_01 avyakteva guṇātīte karmavyāpāravarjite 12*0419_02 prādurbabhūva jalajaṁ tato jajñe pitāmahaḥ % 12.160.73 % After 73c, V1 B Da Dn1 % D5 ins.: 12*0420_01 gayāya pratyapādayat 12*0420_02 gayāc ca labdhavān rājā % 12.160.83 % D5 ins. after 82: % D7 T1 G2.5 after 83: T2 G1 M after 83ab: 12*0421_01 etāni caiva nāmāni purāṇe niścitāni vai % 12.160.84 % After 84ab, % K5 V1 m B (B2 orig.) Da Dn3 D2.3.5.8 ins.: 12*0422_01 teneyaṁ pr̥thivī dugdhā sasyāni subahūny api 12*0422_02 dharmeṇa ca yathā pūrvaṁ % 12.161.8 % After 8, K2.3.5 V1 B (B2.4 damaged) Da % Dn1.n3 D2-5.7-9 T G1.2.5 M2.4 ins.: 12*0423_01 tathā ca sarvabhūteṣu vartitavyaṁ yathātmani % 12.161.16 % After 16, D7 T G2.5 ins.: 12*0424_01 arthārthinaḥ santi nityaṁ paritapyanti karmabhiḥ % 12.161.35 % After 35, K5 Dn1.n3 D2-4.8 % ins.: 12*0425_01 kāmo dharmārthayor yoniḥ kāmaś cātha tadātmakaḥ 12*0425_02 nākāmato brāhmaṇāḥ svannam arthān 12*0425_03 nākāmato dadati brāhmaṇebhyaḥ 12*0425_04 nākāmato vividhā lokaceṣṭā 12*0425_05 tasmāt kāmaḥ prāk trivargasya dr̥ṣṭaḥ % 12.161.38 % M1-3 ins. % after 427*: M2 (also).4 after 38ab: 12*0426_01 trayos tu nityaṁ tv aviśeṣito hi % After 38, D7 T G1.2.5 M1-3 ins.: 12*0427_01 vibhajya kālaṁ parisevyamānaḥ % 12.161.46 % After 46, D4 ins.: 12*0428_01 uktaṁ hi karmaiva phalasya hetuḥ % 12.161.48 % After 48cd, Ś1 K (except K2) % V1 B Da Dn1.n3 D2.3.5.7-9 T G1.2.5 ins.: 12*0429_01 sa cāpi tān dharmasuto mahāmanās 12*0429_02 tadā pratītān praśaśaṁsa vīryavān % After 48e, D7 T1 G2.5 ins.: 12*0430_01 dharmārthakāmeṣu viniścayajñam % After 48, T2 G1 ins.: 12*0431_01 yudhiṣṭhiraḥ kauravavaṁśagoptā % 12.162.25 % After 25, D4 ins.: 12*0432_01 mantrihīnas tu yo rājann acirāyur bhaven nr̥pa 12*0432_02 tasmāt suśīlaṁ vijñāya mantriṇaṁ ca bahuśrutam 12*0432_03 niyojayed guṇakaram ātmanaḥ sukham icchatā % 12.162.46 % After 46, D4 ins.: 12*0433_01 kugrāmavāsaṁ ca kumitrasaṅgaṁ 12*0433_02 kudārarāgaṁ kunarendrasevām 12*0433_03 kubrāhmaṇe prītim akāraṇaṁ vai 12*0433_04 kurvanti ye pāpatarās ta eva % 12.162.49 % After 49, K3 D4 ins.: 12*0434_01 gautamena tathety ukte suṣvāpa dvijasattamaḥ % On the other hand, K5 V1 B Da Dn1.n3 D2.3.5.8 % ins. after 49: 12*0435_01 sa tatra nyavasad vipro ghr̥ṇī kiṁ cid asaṁspr̥śan 12*0435_02 kṣudhitaś chandyamāno ’pi bhojanaṁ nābhyanandata % 12.164.19 % After 19, M2 ins.: 12*0436_01 nyavedayad dvārapālān vacanād rājadharmaṇaḥ % 12.164.23 % After 23ab, % D4 ins.: 12*0437_01 channahastā * * kāyā dakr̥vecavasaṁmatāḥ (sic) 12*0437_02 āgaccha gautamety evaṁ tvaramāṇāḥ sasaṁbhramāḥ % 12.165.2 % After 2ab, D7 S % (G3.4 absent) ins.: 12*0438_01 pr̥ṣṭo rājñā sa nājñāsīd gotramātram athābravīt % 12.165.9 % After % 9, K5 V1 B Da1 Dn1.n3 D2.3.5.8 ins.: 12*0439_01 sa cādya divasaḥ puṇyo hy atithiś cāyam āgataḥ 12*0439_02 saṁkalpitaṁ caiva dhanaṁ kiṁ vicāryam ataḥ param % 12.165.13 % After 13ab, K5 V1 B % Da1 Dn1.n3 D2.3.5.8 ins.: 12*0440_01 tiladarbhodakenātha arcitā vidhivad dvijāḥ 12*0440_02 viśvedevāḥ sapitaraḥ sāgnayaś copakalpitāḥ 12*0440_03 viliptāḥ puṣpavantaś ca supracārāḥ supūjitāḥ % 12.165.27 % After 27, D4 ins.: 12*0441_01 niṣpatraḥ śayane tasmin paryatapyata duṣṭadhīḥ % On the other hand, after 27, D7 S (G3.4 absent) % ins.: 12*0442_01 tatas tau saṁvidaṁ kr̥tvā khagendradvijasattamau 12*0442_02 nyaṣīdatāṁ mahārāja nyagrodhe vipule tathā 12*0442_03 gautamaś cintayām āsa rātrau tasya samīpataḥ % 12.166.4 % After % 4ab, K2 D4 ins.: 12*0443_01 pakvānnaṁ bhakṣayitvā ca kr̥taghnaḥ pāpapūruṣaḥ 12*0443_02 jagāma tvarayā rājan svagr̥haṁ kr̥takr̥tyavat % D7 T1 G2.5 ins. after 4: T2 % G1 M after 5ab: 12*0444_01 tato dākṣāyaṇīputraṁ nāgataṁ taṁ tu bhārata 12*0444_02 virūpākṣaś cintayan vai hr̥dayena vidūyatā % 12.166.6 % After 6ab, D4 % ins.: 12*0445_01 aparāṁ caiva māṁ draṣṭum āyāti sa vihaṁgarāṭ % 12.166.25 % For the portion % of the text from 11c to 25d, D7 T G1.2.5 M % subst.: 12*0446_01 nyagrodhe rājadharmāṇam apaśyan nihataṁ tataḥ 12*0446_02 ruditvā bahu tat tad vai vilapya ca sa rākṣasaḥ 12*0446_03 gato roṣasamāviṣṭo gautamagrahaṇāya vai 12*0446_04 gr̥hīto gautamaḥ pāpo rakṣobhiḥ krodhamūrchitaiḥ 12*0446_05 rājadharmaśarīrasya kaṅkālaṁ cāpy atho dhr̥tam 12*0446_06 merupr̥ṣṭhe ca nagaraṁ yātudhānās tato gatāḥ 12*0446_07 krodharaktekṣaṇā ghorā gautamasya vadhe dhr̥tāḥ 12*0446_08 pārthivasyāgrato nyastaḥ kaṅkālo rājadharmaṇaḥ 12*0446_09 taṁ dr̥ṣṭvā vimanā rājā sāmātyaḥ sagaṇo ’bhavat 12*0446_10 ārtanādo mahān āsīd gr̥he tasya mahātmanaḥ 12*0446_11 strīsaṁghasya tadā rājan nihate kāśyapātmaje 12*0446_12 rājā caivābravīt putraṁ pāpo ’yaṁ vadhyatām iti 12*0446=12 rākṣasā ūcuḥ 12*0446_13 asya māṁsaṁ vayaṁ sarve khādiṣyāmaḥ samāgatāḥ 12*0446_14 pāpakr̥t pāpakarmā ca pāpātmā pāpam āsthitaḥ 12*0446_15 hantavya eva pāpātmā kr̥taghno nātra saṁśayaḥ 12*0446=15 virūpākṣa uvāca 12*0446_16 kr̥taghnaṁ pāpakarmāṇaṁ na bhakṣayitum utsahe 12*0446_17 dāsebhyo dīyatām eṣa mitradhruk puruṣādhamaḥ 12*0446=17 bhīṣma uvāca 12*0446_18 dāsāḥ sarve samāhūtā yātudhānās tathāpare 12*0446_19 necchanti sma kr̥taghnaṁ taṁ khādituṁ puruṣottama 12*0446_20 śirobhiś ca gatā bhūmiṁ mahārāja tato balāt 12*0446_21 mā nārthaṁ jātanirbandhaṁ kilbiṣaṁ dātum arhasi 12*0446_22 yātudhānā nr̥peṇoktāḥ pāpakarmā viśasyatām 12*0446_23 bhakṣyatāṁ tyajyatāṁ vāyaṁ darśanān me ’panīyatām 12*0446_24 tatas te ruṣitā dāsāḥ śūlapaṭṭasapāṇayaḥ 12*0446_25 khaṇḍaśo vikr̥taṁ hatvā kravyādbhyo hy adadus tadā 12*0446_26 kravyādās tv api rājendra necchanti piśitāśanāḥ 12*0446_27 mr̥tān api hi kravyādāḥ kr̥taghnān nopabhuñjate 12*0446_28 brahmasvaharaṇe core brahmaghne gurutalpage 12*0446_29 niṣkr̥tir vihitā sadbhiḥ kr̥taghne nāsti niṣkr̥tiḥ 12*0446_30 mitradruhaṁ kr̥taghnaṁ ca nr̥śaṁsaṁ ca narādhamam 12*0446_31 kravyādāḥ krimayaś caiva nopabhuñjanti vai sadā % 12.167.15 % For 15ab, B2 subst.: 12*0447_01 brahmātha svasabhāprāptaṁ bakaṁ dharmaparāyaṇam % 12.167.21 % After 21cd % K5 V1 B Da Dn1.n3 D5 ins.: 12*0448_01 mitrād bhogāṁś ca bhuñjīta mitreṇāpatsu mucyate % For the portion of the text 1-21, D7 % S (G3.4 absent) subst.: 12*0449=00 bhīṣma uvāca 12*0449_01 vidvān saṁskārayām āsa pārthivo rājadharmaṇaḥ 12*0449_02 gandhair bahubhir avyagro dāhayām āsa taṁ dvijam 12*0449_03 tasya devasya vacanād indrasya bakarāḍ iha 12*0449_04 tenaivāmr̥tasiktaś ca punaḥ saṁjīvito bakaḥ 12*0449_05 rājadharmāpi taṁ prāha sahasrākṣam ariṁdamam 12*0449_06 gautamo brāhmaṇaḥ kvāsau mucyatāṁ matpriyaḥ sakhā 12*0449_07 tasya vākyaṁ samājñāya kauśikaḥ surasattamaḥ 12*0449_08 gautamaṁ hy abhyanujñāpya prīto ’tha gamanotsukaḥ 12*0449_09 pratītaḥ sa gataḥ saumyo rājadharmā svam ālayam 12*0449_10 nr̥śaṁso gautamo mukto mitradhruk puruṣādhamaḥ 12*0449_11 sabhāṇḍopaskaro yātaḥ sa tadā śabarālayam 12*0449_12 tatrāsau śabarīdehe prasūto nirayopame 12*0449_13 eṣa śāpo mahāṁs tatra muktaḥ suragaṇais tathā 12*0449_14 dagdho rākṣasarājena khagarājaḥ pratāpavān 12*0449_15 citāyāḥ pārśvato dogdhrī surabhir jīvayac ca tam 12*0449_16 tasyā vaktrāc cyutaḥ pheno dugdhamātraṁ tadānagha 12*0449_17 samīraṇāhr̥to yātaś citāṁ tāṁ rājadharmaṇaḥ 12*0449_18 devarājas tataḥ prāpto virūpākṣapuraṁ tadā 12*0449_19 virūpākṣo ’pi taṁ prāptaṁ devarājaṁ samāgamat 12*0449_20 kāśyapasya suto deva bhrātā me jīvatām iti 12*0449_21 kauśikas tv abravīt sarvaṁ prīyamāṇaṁ punaḥ punaḥ 12*0449_22 brahmaṇā vyāhr̥to roṣād rājadharmā kadā cana 12*0449_23 yasmāt tvaṁ nāgato draṣṭuṁ mama nityam imāṁ sabhām 12*0449_24 tasmād bako bhavān bhāvī dharmaśīlaḥ purāṇavit 12*0449_25 āgamiṣyati te vāsaṁ kadā cit pāpakarmakr̥t 12*0449_26 śabarāvāsago vipraḥ kr̥taghno vr̥ṣalīpatiḥ 12*0449_27 yadā nihantā mokṣas te tadā bhāvīty uvāca tam 12*0449_28 tasmād eva gato lokaṁ brahmaṇaḥ parameṣṭhinaḥ 12*0449_29 sa cāpi nirayaṁ prāpto duṣkr̥tiḥ kulapāṁsanaḥ 12*0449_30 etac chrutvā mahad vākyaṁ sanmadhye nāraderitam 12*0449_31 mayāpi tava rājendra yathāvad anuvarṇitam 12*0449_32 brahmaghne ca surāpe ca core bhraṣṭavrate tathā 12*0449_33 niṣkr̥tir vihitā rājan kr̥taghne nāsti niṣkr̥tiḥ 12*0449_34 kutaḥ kr̥taghnasya yaśaḥ kutaḥ sthānaṁ kutaḥ sukham 12*0449_35 aśraddheyaḥ kr̥taghno hi kr̥taghne nāsti niṣkr̥tiḥ 12*0449_36 mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ 12*0449_37 mitradhruṅ nirayaṁ ghoraṁ narakaṁ pratipadyate 12*0449_38 kr̥tajñena sadā bhāvyaṁ mitrabhāvena cānagha 12*0449_39 mitrāt prabhavate sarvaṁ mitraṁ dhanyam iti smr̥tam 12*0449_40 arthād vā mitralābhād vā mitralābho viśiṣyate 12*0449_41 sulabhā mitrato ’rthās tu mitreṇa yatituṁ kṣamam 12*0449_42 mitraṁ cābhimataṁ snigdhaṁ phalaṁ cāpi satāṁ phalam 12*0449_43 satkāraiḥ svajanopetaiḥ pūjayeta vicakṣaṇaḥ % After line 5, T2 ins.: 12*0450_01 abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ 12*0450_02 prāṁśur daṇḍī kr̥ṣṇamr̥gatvakparidhānaḥ 12*0450_03 sākṣāl lokān pāvayamānaḥ kavimukhyaḥ 12*0450_04 pārāśaryaḥ parvasu rūpaṁ vivr̥ṇotu % M1.3.4 ins. after line 7: M2 after % line 13: 12*0451_01 tayaiva jīvitaṁ pāpaṁ svadeśagamanotsukam 12*0451_02 śaśāpa śabarīdehe prasūto ’yaṁ bhavatv iti 12*0451_03 kukṣau punarbhuvā pāpaḥ sutān ajanayat tathā % After line 23, G2 ins.: 12*0452_01 tasmād bakaṁ gr̥he hantā brāhmaṇaḥ pāpabandhanaḥ 12*0452_02 bandho bhavatu ghoraiś ca pāśair nāgamayair bhr̥śam % After the above, G2 reads lines 30-31 for the % first time, repeating them in their proper place; % while M1.3.4 ins. after line 23: 12*0453_01 virūpākṣo ’tha saṁvr̥ttaṁ śrutvā vākyam apūjayat 12*0453_02 śakraṁ ca brahmaṇaḥ pārśvaṁ tayā tena sahāvrajat 12*0453_03 gautamo nirayaṁ prāptas tatsaṁbandhād bakas tathā 12*0453_04 duḥkhaṁ rākṣasarājñaś ca dravyadānāc chramānvitaḥ % After line 35, M1.3 ins.: 12*0454_01 etac chrutvā tato vākyaṁ bhīṣmeṇoktaṁ mahātmanā 12*0454_02 yudhiṣṭhiraḥ prītamanā bhrātr̥bhiḥ sahitaḥ sadā % The introductory mantra: 12*0455_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 12*0455_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % Of the MSS. which om. the introductory mantra, % K6 begins with śrīgaṇeśāya namaḥ |; K7 oṁ namaḥ para- % mātmane |; B0 oṁ namo bhagavate vāsudevāya |; B9 oṁ namo % gaṇeśāya |; D4.9 oṁ namaḥ śrīparamātmane puruṣottamāya |; T2: 12*0456_01 śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam 12*0456_02 prasannavadanaṁ dhyāyet sarvavighnopaśāntaye % 12.168.13 % K6 D7 T G1-3.6 ins. after the % ref.: Ds2 M1.5-7 after 12: 12*0457_01 hr̥ṣyantam avasīdantaṁ sukhaduḥkhaviparyaye 12*0457_02 ātmānam anuśocāmi yo mamaiṣa hr̥di sthitaḥ % After 13ab, K6 V1 B0.8.9 Da3.a4 Dn1.n4 Ds % D2.3.5.6.8 ins.: 12*0458_01 uttamādhamamadhyāni teṣu teṣv iha karmasu % while G2 ins. after 13ab: 12*0459_01 aham eko na me kaś cin nāham anyasya kasya cit 12*0459_02 na taṁ paśyāmi yasyāhaṁ taṁ na paśyāmi yo mama % 12.168.18 % After 18, K6 Dn1.n4 Ds2 D2.3.6.8 ins.: 12*0460_01 sukhaduḥkhe manuṣyāṇāṁ cakravat parivartataḥ % 12.168.19 % After 19, % K6.7 Da4 (line 17 only) Dn1.n4 Ds1 (line 17 % only).s2 D2-6.8.9 ins.: 12*0461_01 śarīram evāyatanaṁ sukhasya 12*0461_02 duḥkhasya cāpy āyatanaṁ śarīram 12*0461_03 yad yac charīreṇa karoti karma 12*0461_04 tenaiva dehī samupāśnute tat 12*0461_05 jīvitaṁ ca śarīraṁ ca jātyaiva saha jāyate 12*0461_06 ubhe saha vivardhete ubhe saha vinaśyataḥ 12*0461_07 snehapāśair bahuvidhair āviṣṭaviṣayā janāḥ 12*0461_08 akr̥tārthāś ca sīdante jalaiḥ saikatasetavaḥ 12*0461_09 snehena tilavat sarvaṁ sargacakre nipīḍyate 12*0461_10 tilapīḍair ivākramya kleśair ajñānasaṁbhavaiḥ 12*0461_11 saṁcinoty aśubhaṁ karma kalatrāpekṣayā naraḥ 12*0461_12 ekaḥ kleśān avāpnoti paratreha ca mānavaḥ 12*0461_13 putradārakuṭumbeṣu prasaktāḥ sarvamānavāḥ 12*0461_14 śokapaṅkārṇave magnā jīrṇā vanagajā iva 12*0461_15 putranāśe vittanāśe jñātisaṁbandhinām api 12*0461_16 prāpyate sumahad duḥkhaṁ dāvāgnipratimaṁ vibho 12*0461_17 daivāyattam idaṁ sarvaṁ sukhaduḥkhe bhavābhavau 12*0461_18 asuhr̥t sasuhr̥c cāpi saśatrur mitravān api 12*0461_19 saprajñaḥ prajñayā hīno daivena labhate sukham % 12.168.25 % After 25, D7 T G1-3.6 M1.5-7 % ins.: 12*0462_01 sukhaṁ svapiti durmedhāḥ svāni karmāṇy acintayan 12*0462_02 avijñānena mahatā kambaleneva saṁvr̥taḥ % 12.168.33 % D7 ins. after 31: T after 33ab: 12*0463_01 śuklakr̥ṣṇagatijñaṁ taṁ devāsuravinirgamam % 12.168.39 % After 39, K6 V1 B0.7 % (damaged).8.9 Da3.a4 Dn1.n4 Ds D2-9 T G1-3.6 % M1.5-7 ins.: 12*0464_01 krodho nāma śarīrastho dehināṁ procyate budhaiḥ % 12.169.9 % K6 (first time) Dn1.n4 % Ds1.s2 (first time) D2.3.5 (last two first time).6 % Cn.s ins. after 9: B0.6-9 Da3.a4 (all first time) % after 9ab: 12*0465_01 amoghā rātrayaś cāpi nityam āyānti yānti ca % 12.169.11 % After % 11cd, D7 (first time) T G1.2 (both times).3.6 M1. % 5-7 (last four first time) Cs ins.: 12*0466_01 yām eva rātriṁ prathamāṁ garbho bhajati mātaram 12*0466_02 tām eva rātriṁ prasthāti maraṇāya nivartakaḥ 12*0466_03 yasyāṁ rātryāṁ vyatītāyāṁ na kiṁ cic chubham ācaret % 12.169.14 % M1.5-7 (all second time) read 13ab after 14cd. % After 14cd, K5 D4.9 ins.: 12*0467_01 niyato dehināṁ mr̥tyur animittaṁ hi jīvitam % After 14, D7 (first time) T G1.2 (first time). % 3.6 M1.5-7 (last four first time) ins.: 12*0468_01 na mr̥tyur āmantrayate hartukāmo jagatprabhuḥ 12*0468_02 abuddha evākramate mīnān mīnagraho yathā % 12.169.20 % After 20, K6 (first time) reads 19ab. K6.7 V1 % B0.6-8 (all [except K7] both times).9 (second % time) Da3.Da4 (both both times) Dn1.n4 Ds2 (both % times) D2.3 (second time).4.5 (both times).6.7 % (first time).9 T G1.3.6 M1.5.6 (last three first % time).7 (both times) ins. after 20: M1.5.6 (all % second time) after 18: 12*0469_01 durbalaṁ balavantaṁ ca śūraṁ bhīruṁ jaḍaṁ kavim 12*0469_02 aprāptasarvakāmārthaṁ mr̥tyur ādāya gacchati % D7 (first time) T G1.3.6 M1.5-7 (last four first % time) cont.: 12*0470_01 idaṁ me syād idaṁ me syād ity evaṁmanaso narān 12*0470_02 anavāpteṣu kāmeṣu kr̥tāntaḥ kurute vaśe % 12.171.11 % After 11, Dn4 D2.5.8 ins.: 12*0471_01 utpathenaiva dhāvantam utpathenaiva dhāvataḥ % 12.171.20 % After 20, M5 ins. 473*, followed by: 12*0472_01 paripanthika sarvasya śreyasaḥ pāpasaṁśraya % 12.171.21 % D7 T G1-3.6 ins. % after 21ab: M5 after 20: 12*0473_01 kleśair nānāvidhair nityaṁ saṁyojayasi nirghr̥ṇa % 12.171.55 % For 55ab, % T2 subst.: 12*0474_01 asminn arthe purā gītaṁ śr̥ṇu rājan mahātmanā % 12.171.61 % After % 61, K1 B0.6-8 Da3.a4 Ds D2-5.9 ins. an addl. % colophon [Sub-parvan: K1 B0.6-8 Da3 D2-5.9 % mokṣadharma. - Adhy. name: K1 B0.6-8 Da3 D2-5.9 % maṁkigītā]. On the other hand, K4.6.7 V1 B0.6-9 % Da3.a4 Dn1.n4 D2.3.5-8 ins. after 61: 12*0475=00 bhīṣma uvāca 12*0475_01 āśā balavatī kaṣṭā nairāśyaṁ paramaṁ sukham 12*0475_02 āśāṁ nirāśāṁ kr̥tvā tu sukhaṁ svapiti piṅgalā 12*0475_03 sāmiṣaṁ kuraraṁ dr̥ṣṭvā vadhyamānaṁ nirāmiṣaiḥ 12*0475_04 āmiṣasya parityāgāt kuraraḥ sukham edhate 12*0475_05 gr̥hārambho hi duḥkhāya na sukhāya kadā cana 12*0475_06 sarpaḥ parakr̥taṁ veśma praviśya sukham edhate 12*0475_07 sukhaṁ jīvanti munayo bhaikṣyavr̥ttiṁ samāśritāḥ 12*0475_08 adroheṇaiva bhūtānāṁ sāraṅgā iva pakṣiṇaḥ 12*0475_09 iṣukāro naraḥ kaś cid iṣāv āhitamānasaḥ 12*0475_10 samīpenāpi gacchantaṁ rājānaṁ nāvabuddhavān 12*0475_11 bahūnāṁ kalaho nityaṁ dvayoḥ saṁgharṣaṇaṁ dhruvam 12*0475_12 ekākī vicariṣyāmi kumārīśaṅkhako yathā % 12.172.34 % D7 T G1-3.6 ins. after % 34: M7 after 27: 12*0476_01 asulabham upalabhya cārthalābhaṁ 12*0476_02 dhr̥timatibuddhiparākramair upetam 12*0476_03 budhamanujaniṣevitaṁ samarthair 12*0476_04 vratam idam ājagaraṁ śuciś carāmi % 12.173.12 % After % 12, K6.7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2-9 T % G1.3.6 M1.5-7 ins.: 12*0477_01 jantūn uccāvacān aṅge daśato na kaṣāma ca % 12.173.27 % After % 27, K7 Dn1.n4 Ds2 D2.4.6.9 Cn ins.: 12*0478_01 na dvitīyasya śirasaś chedanaṁ vidyate kva cit 12*0478_02 na ca pāṇes tr̥tīyasya yan nāsti na tato bhayam % 12.173.43 % After 43, K6 Dn1.n4 Ds D2-6.8 % ins.: 12*0479_01 yajñadānaprajehāyāṁ yatante śaktipūrvakam % 12.174.1 % After 2, Kumbh. ed. ins.: 12*0480_01 yathāsmiṁś ca tathā tatra jānīyāṁ nr̥pasattama 12*0480_02 duṣkartāro yathā loke yat kurvanti tathā śr̥ṇu % 12.174.17 % After % 17ab, D7 (first time) T G1.2 (first time).3.6 M5 ins.: 12*0481_01 duṣkarmāpi tathā paścāt pūyate puṇyakarmaṇā 12*0481_02 tapasā tapyate dehas tapasā vindate mahat % 12.175.10 % After 10, Ds D2 % ins.: 12*0482=00 bhr̥gur uvāca 12*0482_01 nārāyaṇābhidhānasya kūṭasthasyākṣarātmanaḥ 12*0482_02 avyaktasyāprameyasya prakr̥toparatasya ca 12*0482_03 evaṁbhūtaḥ sa vai devaḥ puruṣaṁ cāsr̥jad dvidhā % On the other hand, D7 T G1-3.6 M1.5-7 ins. % after 10: 12*0483=00 bhr̥gur uvāca 12*0483_01 nārāyaṇo jaganmūrtir antarātmā sanātanaḥ 12*0483_02 kūṭastho ’kṣara avyakto nirlepo vyāpakaḥ prabhuḥ 12*0483_03 prakr̥teḥ parato nityam indriyair apy agocaraḥ 12*0483_04 sa sisr̥kṣuḥ sahasrāṁśād asr̥jat puruṣaṁ prabhuḥ % 12.175.13 % After 13ab, K6.7 Da3 Dn1.n4 Ds (Ds1 % marg.) D2-6.8.9 ins.: 12*0484_01 mahān sasarjāhaṁkāraṁ sa cāpi bhagavān atha % 12.176.1 % D7 % ins. after 1: T G1-3.6 M1.5-7 subst. for 1: 12*0485_01 merumadhye sthito brahmā kathaṁ sa sasr̥je prajāḥ 12*0485_02 etan me sarvam ācakṣva yāthātathyena pr̥cchataḥ % 12.177.26 % After 26, K6.7 Dn1.n4 Ds D2-6.8.9 ins.: 12*0486_01 gandhaḥ sparśo raso rūpaṁ śabdaś cātra guṇāḥ smr̥tāḥ % On the other hand, D7 T G1.2.6 M5.7 ins. after 26: 12*0487_01 śabdaṁ śr̥ṇoti ca tathā ākāśāt tu śarīravān 12*0487_02 śabdaḥ sparśaś ca rūpaṁ ca raso gandhaś ca bhūguṇaḥ % 12.177.34 % After 34cd, K6.7 B0.6-9 Da3.a4 Dn1.n4 Ds % D2.4.6.8.9 ins.: 12*0488_01 tathā kharo mr̥duḥ ślakṣṇo laghur gurutaro ’pi ca % 12.177.35 % After 35, K7 Da3 D4.9 M1.6 ins.: 12*0489_01 śānto ghoraś ca mūḍhaś ca tān asaṁgharṣajas tathā % 12.177.37 % After % 37, Ś1 K1.2.4.6.7 V1 B6-9 Da3.a4 Dn1.n4 Ds % D2-9 ins.: 12*0490_01 mr̥daṅgabherīśaṅkhānāṁ stanayitno rathasya ca 12*0490_02 yaḥ kaś cic chrūyate śabdaḥ prāṇino ’prāṇino ’pi vā 12*0490_03 eteṣām eva sarveṣāṁ viṣaye saṁprakīrtitaḥ 12*0490_04 evaṁ bahuvidhākāraḥ śabda ākāśasaṁbhavaḥ % 12.177.39 % After 39, K4.6 V1 B0.6-9 % Da3.a4 Dn1.n4 Ds D2.3.5-8 Cn ins.: 12*0491_01 mūlam ete śarīrasya vyāpya prāṇān iha sthitāḥ % 12.179.6 % For 6cd, D7 T G1-3.6 M1.5-7 Cv % subst.: 12*0492_01 tan naśyaty ubhayaṁ tadvaj jīvo vātānalātmakaḥ % 12.180.5 % After the ref., G2 ins.: 12*0493_01 jīvasya cendhanāgneś ca sadā nāśo na vidyate % 12.180.22 % After % 22, K6.7 B7 Dn1.n4 Ds D2-5.8.9 Cn ins.: 12*0494_01 ātmā kṣetrajña ity uktaḥ saṁyuktaḥ prākr̥tair guṇaiḥ 12*0494_02 tair eva tu vinirmuktaḥ paramātmety udāhr̥taḥ % 12.180.24 % After 24, T2 ins.: 12*0495_01 jīvam ātmaguṇaṁ vindyād ātmānaṁ paramātmanaḥ % 12.182.9 % After 9, % K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.6.8 ins.: 12*0496_01 vāryau sarvātmanā tau hi śreyoghātārtham utthitau % 12.186.3 % After 3, Ds D5 ins.: 12*0497_01 agnyāgāre tathā tīre ye na kurvanti te śubhāḥ % 12.186.12 % After 12, K6 % Dn1.n4 Ds2 D2.3.6.8 Cn ins. (cf. Manu. 4.71): 12*0498_01 loṣṭhamardī tr̥ṇacchedī nakhakhādī tu yo naraḥ 12*0498_02 nityocchiṣṭaḥ śaṅkuśuko nehāyur vindate mahat % 12.186.19 % After 19, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2. % 3.6.8 ins.: 12*0499_01 sāyaṁprātaś ca viprāṇāṁ pūjanaṁ ca yathāvidhi % 12.186.27 % After 27ab, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 ins.: 12*0500_01 dharmeṇāpihito dharmo dharmam evānuvartate % After 27, % D4.5.9 ins. (=[var.] 28ab): 12*0501_01 pāpaṁ kr̥taṁ na sphurate yathāghair 12*0501_02 vipācyamānaṁ punar eti kartuḥ % 12.187.1 % After 1, K6.7 V1 B0. % 6-9 Da3.a4 Dn1.n4 Ds D2-9 T G1.2 M1.5-7 Cn.p.s % ins. [=(var.) 12.175.1]: 12*0502_01 kutaḥ sr̥ṣṭam idaṁ viśvaṁ jagat sthāvarajaṅgamam 12*0502_02 pralaye ca kam abhyeti tan me vaktum ihārhasi % 12.187.2 % After 2, K6 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.6.8 Ca.n ins.: 12*0503_01 sr̥ṣṭipralayasaṁyuktam ācāryaiḥ paridarśitam % 12.187.3 % After % 3, Kumbh. ed. and Cv ins.: 12*0504_01 ātmānam amalaṁ rājann āvr̥tyaivaṁ vyavasthitam 12*0504_02 tasmin prakāśate nityaṁ tamaḥ somo yathaiva tat 12*0504_03 tad vidvān naṣṭapāpmaiṣa brahmabhūyāya kalpate 12*0504_04 aṇḍāvaraṇabhūtānāṁ paryantaṁ hi yathā tamaḥ % 12.187.6 % After 6, Kumbh. % ed. ins.: 12*0505_01 sa teṣāṁ guṇasaṁghātaḥ śarīre bharatarṣabha 12*0505_02 satataṁ pravilīyante guṇās te prabhavanti ca 12*0505_03 yad vinā naiva śr̥ṇute na paśyati na dīpyate 12*0505_04 yad adhīnaṁ yatas tasmād adhyātmam iti kathyate 12*0505_05 jñānaṁ tad ekarūpākhyaṁ nānāprajñānvitaṁ tadā 12*0505_06 na te vācānurūpaṁ syād yayā[thā] rā[ra]savivarjitam 12*0505_07 ākāśāt khalu yājyeṣu bhavanti sumahāguṇāḥ 12*0505_08 iti tanmayam evaitat sarvaṁ sthāvarajaṅgamam 12*0505_09 pralaye ca tam abhyeti tasmād utsr̥jyate punaḥ 12*0505_10 mahābhūteṣu bhūtātmā sr̥ṣṭvā saṁharate punaḥ % 12.187.12 % After % 12, Kumbh. ed. and Cv ins.: 12*0506_01 cicchaktyādhiṣṭhitā buddhiś cetanety abhiviśrutā 12*0506_02 cetanānantaro jīvas tad āvetti ca lakṣyate 12*0506_03 notsr̥jan visr̥jaṁś caiva śarīraṁ dr̥śyate yadā 12*0506_04 tasmiṁś cetopalabdhiḥ syāt tamo vācchādayaty uta % 12.187.16 % After 16, G1 reads 19cd, while D7 % T1 ins.: 12*0507_01 yena saṁkalpayaty arthaṁ kiṁ cid bhavati tanmanaḥ % 12.187.26 % D5 % ins. after 25ab: D7 T G1-3.5 M5 after 26ab; % M1.6.7 after 25: 12*0508_01 sattvaṁ buddhis tamobhāvaḥ prītiyogāt pravartate % 12.187.53 % K6 V1 B0.6-8 Da3.a4 Dn1.n4 Ds D2.3.5.6.8 % ins. after 53ab: K7 B9 D4.9 after 52: 12*0509_01 na tu tapyati tattvajñaḥ phale jñāte taraty uta % 12.187.57 % After 57ab, Kumbh. ed. % Cv ins.: 12*0510_01 pratigr̥hya ca nihnoti hy anyathā ca pradr̥śyate 12*0510_02 na sarpati ca yaṁ prāhuḥ sarvatra pratihanyate 12*0510_03 dhūmena cāprasanno ’gnir yathārkaṁ na pravartayet 12*0510_04 dhiṣṇyādhipe prasanne tu sthitim etāṁ nirīkṣate 12*0510_05 atidūrāc ca sūkṣmatvāt prasthānaṁ na prakāśate 12*0510_06 prapadya tac chrutāhvāni cinmayaṁ svīkr̥taṁ vinā % 12.187.59 % After % 59, K6 B7-9 Da3 Dn1.n4 D8 D2.3.8 Cp ins.: 12*0511_01 lokam āturam asūyate janas 12*0511_02 tasya taj janayatīha sarvataḥ % 12.189.6 % K6 V1 B0.6-9 Da3.a4 Dn1.n4 D2. % 3.5.6.8 Cn ins. after 6 (K6 B6-9 Da3.a4 Dn1.n4 % D2.3.6.8 Cn Cal. ed. repeating the same [with % var.] after 7cd): K7 Ds ins. after 7cd: 12*0511_01 sāṁkhyayogau tu yāv uktau munibhir mokṣadarśibhiḥ % On the other hand, D7 T G1.3.6 M5 Kumbh. ed. % ins. after 6: 12*0512_01 ikṣvākoś caiva mr̥tyoś ca vivādo dharmakāraṇāt % 12.189.8 % After 8ab, Kumbh. ed. % ins.: 12*0513_01 krameṇa caiṣa vihito japayajñavidhir nr̥pa 12*0513_02 sālambanam iti jñeyaṁ japayajñātmakaṁ śubham % 12.189.11 % After 11ab, Kumbh. ed. ins.: 12*0514_01 na japo na ca vai dhyānaṁ necchā na dveṣaharṣaṇau 12*0514_02 yujyate nr̥paśārdūla susaṁvedyaṁ hi tat kila 12*0514_03 japam āvartayan nityaṁ japan vai brahmacārikam 12*0514_04 tadarthabuddhyā saṁyāti manasā jāpakaḥ param 12*0514_05 yathā saṁśrūyate jāpo yena vai jāpako bhavet 12*0514_06 saṁhitāpraṇavenaiva sāvitrī ca parā matā 12*0514_07 yad anyad ucitaṁ śuddhaṁ vedasmr̥ty upapāditam % 12.189.15 % After % 15, Kumbh. ed. ins.: 12*0515_01 athābhimatamantreṇa praṇavādyaṁ japet kr̥tī 12*0515_02 yasminn evābhipatitaṁ manas tatra niveśayet 12*0515_03 samādhau sa hi mantre tu saṁhitāṁ vā yathāvidhi % 12.189.19 % After 19, Kumbh. ed. ins.: 12*0516_01 nirālambo bhavet smr̥tvā maraṇāya samādhimān 12*0516_02 sarvām̐l lokān samākramya kramāt prāpnoti vai param % 12.191.9 % After 9, Kumbh. ed. Cv ins.: 12*0517_01 etad vai brahmaṇaḥ sthānaṁ jāpakasya mahātmanaḥ 12*0517_02 tatrasthaṁ paramātmānaṁ dhyāyan vai susamāhitaḥ 12*0517_03 hiraṇyagarbhasāyujyaṁ prāpnuyād vā nr̥pottama % 12.192.3 % After 3, Kumbh. ed. ins.: 12*0518_01 yenaiva kāraṇenātra dharmavādasamanvitaḥ % 12.192.8 % After 8, Kumbh. ed. Cv ins.: 12*0519_01 caturbhir akṣarair yuktā somapāne ’kṣarāṣṭakā 12*0519_02 jagadbījasamāyuktā caturviṁśākṣarātmikā % 12.192.17 % After 17, K4.6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds % D3.5.8 Kumbh. ed. ins.: 12*0520_01 sadā dānto jitakrodhaḥ satyasaṁdho ’nasūyakaḥ % 12.192.22 % After 22, M1 reads 24cd % for the first time, repeating it in its proper place, % while Kumbh. ed. ins. after 22: 12*0521_01 acalaṁ te manaḥ kr̥tvā tyaja dehaṁ mahāmate 12*0521_02 anena kiṁ te saṁyogaḥ kathaṁ mohaṁ gamiṣyasi % 12.192.26 % After 26, Kumbh. ed. % ins.: 12*0522_01 evaṁ te kāryasaṁprītir vartate munisattama % 12.192.33 % After 33, D7 T G1. % 3.6 Kumbh. ed. ins.: 12*0523_01 svakāryanirbharā yūyaṁ paropadravahetavaḥ 12*0523_02 bhavanto lokasāmānyāḥ kimarthaṁ brūta sattamāḥ 12*0523=02 dharma uvāca 12*0523_03 vayam apy evam avyagrair dhātur ājñāpuraḥsaraiḥ 12*0523_04 coditā dhāvamānā vai karmabhāgam anuvratāḥ 12*0523=04 bhīṣma uvāca % 12.192.52 % After 52ab, % Ś1 K1.2.4.6 V1 (marg.) B0.6-9 Da3.a4 Dn1.n4 Ds2 % D2.3.5-8 T G2.3.6 Kumbh. ed. ins.: 12*0524_01 phalaṁ bravīṣi dharmasya na cej japyakr̥tasya mām % 12.192.53 % After 53, Kumbh. ed. ins.: 12*0525_01 sakr̥d aṁśo nipatati sakr̥t kanyā pradīyate 12*0525_02 sakr̥d eva dadānīti trīṇy etāni sakr̥t sakr̥t % 12.192.114 % After % 114ab, Cv Kumbh. ed. ins.: 12*0526_01 jijñāsamānau yuvayor manotthaṁ tu dvijottama % 12.192.116 % After 116ab, Kumbh. ed. ins.: 12*0527_01 sarveṣām upari sthānaṁ brahmaṇo ’vyaktajanmanaḥ 12*0527_02 yuvayoḥ sthānam atulaṁ nirdvaṁdvam amalātmakam 12*0527_03 sarve gacchāma yatra svān svām̐l lokāṁś ca tathā vayam % After 116, Kumbh. ed. ins.: 12*0528_01 tato dharmayamādyās te vākyam ūcur nr̥padvijau 12*0528_02 asmākaṁ yaḥ smr̥to mūrdhā brahmalokam iti smr̥tam 12*0528_03 tatrasthau hi bhavantau hi yuvābhyāṁ nirjitā vayam 12*0528_04 yuvayoḥ kāma āpannas tat kāmyam aviśaṅkayā % 12.193.11 % After 11, D7 T1 G1-3.6 ins.: 12*0529_01 tumburupramukhāś caiva hāhā hūhūs tathaiva ca % 12.193.12 % After 12cd, Kumbh. % ed. ins.: 12*0530_01 ājagāma ca deveśo brahmā vedamayo ’vyayaḥ % 12.194.9 % K6 B0.6-9 Da3 Dn1.n4 Ds D2.3.5. % 6.8 Cn ins. after 9a: K7 D4.9 after 9: 12*0531_01 sāmānyaśabdaiś ca viśeṣaṇaiś ca 12*0531_02 sa me bhavāñ śaṁsatu tāvad etat % 12.194.11 % K6.7 V1 B0 Dn1.n4 Ds D2-4.6-9 % Cn.s ins. after 11cd: B6-9 T G1-3.6 ins. after 10cd: % Da3.a4 ins. lines 1-4 after 10cd; Da3.a4 D5 ins. % lines 5-6 after 11ab: M1.6.7 ins. lines 1-4 after % 10cd and repeat the same with lines 5-6 after 11: % M5 ins. lines 5-6 after 11cd and lines 1-4 after % 11ef and repeats after the repetition of 11ef: 12*0532=00 br̥haspatir uvāca 12*0532_01 iṣṭaṁ tv aniṣṭaṁ ca sukhāsukhe ca 12*0532_02 sāśīs tv avacchandati karmabhiś ca 12*0532=02 manur uvāca 12*0532_03 ebhir viyuktaḥ param āviveśa 12*0532_04 etatkr̥te karmavidhiḥ pravr̥ttaḥ 12*0532_05 ātmādibhiḥ karmabhir idhyamāno 12*0532_06 dharme pravr̥tto dyutimān sukhārthī % 12.196.3 % After 3ab, Kumbh. % ed. ins.: 12*0533_01 na tair nibaddhaḥ sa tu badhnāti viśvaṁ 12*0533_02 na cānuyātīha guṇān parātmā % 12.197.6 % After 6, Kumbh. ed. ins.: 12*0534_01 antargatena pāpena dahyamānena cetasā 12*0534_02 śubhāśubhavikāreṇa na sa bhūyo ’bhijāyate % 12.197.12 % After 12ab, Kumbh. ed. ins.: 12*0535_01 prasr̥tānīndriyāṇy eva pratisaṁharati kūrmavat % 12.197.13 % After 13ab, Kumbh. % ed. Cv ins.: 12*0536_01 dr̥śyate maṇḍalaṁ tasya na ca dr̥śyeta maṇḍalī 12*0536_02 tadvad dehas tu saṁdr̥śya ātmādr̥śyaḥ paraḥ sadā 12*0536_03 grastaṁ hy udgirate nityam udgīthaṁ vetti nityaśaḥ 12*0536_04 bālye rathābhyāṁ yogena tattvajñānaṁ tu saṁmatam % After 13, Kumbh. ed. ins.: 12*0537_01 ādatte sarvabhūtānāṁ rasabhūtaṁ vikāsavān % 12.197.14 % After 14, Kumbh. ed. ins.: 12*0538_01 raśmimaṇḍalahīnas tu na cāsau nāsti tāvatā % 12.197.18 % After 18, D7 T G1-3.6 % M1.5-7 repeat 11ab, while Kumbh. ed. Cv ins. % after 18: 12*0539_01 avyaktāt prasr̥taṁ jñānaṁ tato buddhis tato manaḥ 12*0539_02 ātmanaḥ prasr̥tā buddhir avyaktaṁ jñānam ucyate 12*0539_03 tasmād buddhiḥ smr̥tā tajjñair manas tasmāt tataḥ smr̥tam 12*0539_04 tasmād ākr̥tayaḥ pañca manaḥ paramam ucyate 12*0539_05 tasmāt paratarā buddhir jñānaṁ tasmāt paraṁ smr̥tam 12*0539_06 tataḥ sūkṣmas tato hy ātmā tasmāt parataraṁ na ca 12*0539_07 indriyāṇi nirīkṣante manasaitāni sarvaśaḥ % 12.198.1 % K6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.6.8 Cn.p.s.v ins. after the ref.: D7 % after 4: 12*0540_01 duḥkhopaghāte śārīre mānase cāpy upasthite 12*0540_02 yasmin na śakyate kartuṁ yatnas taṁ nānucintayet 12*0540_03 bhaiṣajyam etad duḥkhasya yad etan nānucintayet 12*0540_04 cintyamānaṁ hi cābhyeti bhūyaś cāpi pravartate 12*0540_05 prajñayā mānasaṁ duḥkhaṁ hanyāc chārīram auṣadhaiḥ 12*0540_06 etad vijñānasāmarthyaṁ na bālaiḥ samatām iyāt 12*0540_07 anityaṁ yauvanaṁ rūpaṁ jīvitaṁ dravyasaṁcayaḥ 12*0540_08 ārogyaṁ priyasaṁvāso gr̥dhyet tatra na paṇḍitaḥ 12*0540_09 na jānapadikaṁ duḥkham ekaḥ śocitum arhati 12*0540_10 aśocan pratikurvīta yadi paśyed upakramam 12*0540_11 sukhād bahutaraṁ duḥkhaṁ jīvite nāsti saṁśayaḥ 12*0540_12 snigdhasya cendriyārtheṣu mohān maraṇam apriyam 12*0540_13 parityajati yo duḥkhaṁ sukhaṁ vāpy ubhayaṁ naraḥ 12*0540_14 abhyeti brahma so ’tyantaṁ na te śocanti paṇḍitāḥ 12*0540_15 duḥkham arthā hi yujyante pālane na ca te sukham 12*0540_16 duḥkhena cādhigamyante nāśam eṣāṁ na cintayet % 12.199.7 % After 7, Kumbh. ed. Cv ins.: 12*0541_01 tad evam iṣyate brahma saṁkhyānād vinibhidyate % 12.200.4 % After 4, Kumbh. ed. ins.: 12*0542_01 keśavasya mayā rājan na śakyā varṇituṁ guṇāḥ 12*0542_02 īdr̥śo ’sau hr̥ṣīkeśo vāsudevaḥ parāt paraḥ % 12.200.11 % After 11, D7 % T G1-3.6 M5 Kumbh. ed. ins.: 12*0543_01 pradyumnam asr̥jat tasmāt sarvatejaḥprakāśakam 12*0543_02 aniruddhas tato jajñe sarvaśaktir mahādyutiḥ 12*0543_03 apsu vyomagamaḥ śrīmān yoganidrām upeyivān 12*0543_04 tasmāt saṁjajñire devā brahmaviṣṇumaheśvarāḥ 12*0543_05 layasthityantakarmāṇas trayas te sumahaujasaḥ % 12.200.28 % After 28, % Kumbh. ed. ins.: 12*0544_01 tataḥ sasarja bhagavān mr̥tyuṁ lokabhayaṁkaram 12*0544_02 hartāraṁ sarvabhūtānāṁ sasarja ca janārdanaḥ % 12.200.33 % K6 B6 Dn1.n4 Ds D2.3. % 5.6.8 T2 G1-3.6 M5 Kumbh. ed. ins. after 33: D7 % after 33abc: 12*0545_01 vedavidyāvidhātāraṁ brahmāṇam amitadyutim 12*0545_02 bhūtamātr̥gaṇādhyakṣaṁ virūpākṣaṁ ca so ’sr̥jat 12*0545_03 śāsitāraṁ ca pāpānāṁ pitr̥̄ṇāṁ samavartinam 12*0545_04 asr̥jat sarvabhūtātmā nidhipaṁ ca dhaneśvaram 12*0545_05 yādasām asr̥jan nāthaṁ varuṇaṁ ca jaleśvaram 12*0545_06 vāsavaṁ sarvadevānām adhyakṣam akarot prabhuḥ % 12.200.46 % After 46, Kumbh. ed. ins.: 12*0546_01 evaṁvidho ’sau puruṣaḥ ko vainaṁ vetti sarvadā 12*0546_02 etat te kathitaṁ rājan bhūyaḥ śrotuṁ kim icchasi % 12.201.14 % After 14ab, D7 T G1-3.6 M1.5-7 Kumbh. % ed. ins.: 12*0547_01 śaśabindus tu rājarṣir mahāyogī mahāmanāḥ 12*0547_02 adhyātmavit sahasrāṇāṁ bhāryāṇāṁ daśamadhyagaḥ 12*0547_03 sa yogī yogam āpannas tataḥ sāyujyatāṁ gataḥ % 12.201.19 % After 19cd, D7 T G1-3.6 M5 Kumbh. % ed. ins.: 12*0548_01 ekādaśaite kathitā rudrās tribhuvaneśvarāḥ % while, M1.6.7 ins. after 19cd: 12*0549_01 dharo dhruvaś ca somaś ca āpaś caivānilo ’nalaḥ 12*0549_02 pratyūṣaś ca mahābhāgaḥ sāvitraś cāṣṭamaḥ smr̥taḥ % 12.202.6 % After % 6, M1.6.7 ins.: 12*0550_01 dharmo hi bhagavān viṣṇur varāho yajñarūpadhr̥k 12*0550_02 tanmayaṁ ca jagat sarvam ātmā sarvasya cātmavān % 12.202.8 % After 8, Kumbh. ed. ins.: 12*0551_01 narakādyā mahāghorā hiraṇyākṣam upāśritāḥ 12*0551_02 udyogaṁ paramaṁ cakrur devānāṁ nigrahe tadā 12*0551_03 niyutaṁ vatsarāṇāṁ tu vāyubhakṣo ’bhavat tadā 12*0551_04 hiraṇyākṣo mahāraudro lebhe devāt pitāmahāt 12*0551_05 varān acintyān atulāñ śataśo ’tha sahasraśaḥ % 12.202.10 % After 10, Kumbh. ed. Cv ins.: 12*0552_01 gr̥hītvā pr̥thivī devī pātāle nyavasat tadā 12*0552_02 tatas trailokyam akhilaṁ niroṣadhigaṇānvitam 12*0552_03 niḥsvādhyāyavaṣaṭkāram abhūt sarvaṁ samantataḥ % 12.202.11 % After % 11, Kumbh. ed. Cv ins.: 12*0553_01 hiraṇyākṣeṇa bhagavan gr̥hīteyaṁ vasuṁdharā 12*0553_02 na śakṣyāmo vayaṁ tatra praveṣṭuṁ jaladurgamam 12*0553_03 tān āha bhagavān brahmā munir eva prasādyatām 12*0553_04 agastyo ’sau mahātejāḥ pātu taj jalam añjasā 12*0553_05 tatheti coktvā te devā munim ūcur mudānvitāḥ 12*0553_06 trāyasva lokān viprarṣe jalam etat kṣayaṁ naya 12*0553_07 tatheti coktvā bhagavān kālānalasamadyutiḥ 12*0553_08 dhyāyañ jalādanivahaṁ sa kṣaṇena papau jalam 12*0553_09 śoṣite tu samudre ca devāḥ sarṣipurogamāḥ 12*0553_10 brahmāṇaṁ praṇipatyocur muninā śoṣitaṁ jalam 12*0553_11 iti bhūyaḥ samācakṣva kiṁ kariṣyāmahe vibho % 12.202.24 % After 24, Kumbh. % ed. ins.: 12*0554_01 trastāṁś ca devān ālokya brahmā prāha pitāmahaḥ 12*0554_02 yogeśvaro ’yaṁ bhagavān vārāhaṁ rūpam āsthitaḥ 12*0554_03 nardamāno ’tra saṁyāti mā bhaiṣṭa surasattamāḥ 12*0554_04 evam uktvā tato brahmā namaścakre pitāmahaḥ 12*0554_05 devatā munayaś caiva viṣṇuṁ vai muktihetave 12*0554_06 tato harir mahātejā brahmāṇam abhinandya ca % 12.202.27 % After 27ab, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds % D2.3.5-8 T G1-3.6 M1.5-7 Kumbh. ed. ins.: 12*0555_01 tatra gatvā mahātmānam ūcuś caiva jagatpatim % After 27, Ś1 % K1.2.4.6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 % T G1-3.6 ins.: 12*0556_01 devāś ca dānavāś caiva mohitās tasya tejasā % 12.202.28 % After 28, Kumbh. ed. ins.: 12*0557=00 pitāmaha uvāca 12*0557_01 divyaṁ * * * * * * yuddham āsīn mahātmanoḥ 12*0557_02 hiraṇyākṣasya viṣṇoś ca sarvasaṁkṣobhakāraṇam 12*0557_03 jaghāna ca hiraṇyākṣam antarbhūmigataṁ hariḥ 12*0557_04 tad ākarṇya mahātejā brahmā madhuram abravīt % 12.203.1 % After 1, Kumbh. ed. ins.: 12*0558_01 bhūyo ’pi jñānasadbhāve sthityarthaṁ tvāṁ bravīmy aham 12*0558_02 acintyaṁ vāsudevākhyaṁ tasmāt prabrūhi sattama % 12.203.3 % After 3ab, Ś1 K1.6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.6.8 Kumbh. ed. ins.: 12*0559_01 tejorāśiṁ mahātmānaṁ satyasaṁdhaṁ jitendriyam % 12.203.8 % After 8ab, K7 D4.9 ins.: 12*0560_01 krīḍate bhagavān devo bālakrīḍanakair iva % 12.203.10 % After 10ab, K6.7 % Dn1.n4 Ds D2-4.6.8.9 Kumbh. ed. ins.: 12*0561_01 vaiśyo vaiśyais tathā śrāvyaḥ śūdraḥ śūdrair mahāmanāḥ % After 10, % Kumbh. ed. ins.: 12*0562_01 yam acyutaṁ paraṁ nityaṁ liṅgahīnaṁ ca nirmalam 12*0562_02 nirvāṇam amr̥taṁ śrīmat tad viṣṇoḥ paramaṁ padam 12*0562_03 bhave ca bhedavad bhinnaṁ pradānaṁ guṇakārakam 12*0562_04 tasmin na sajjate nityaṁ sa eṣa puruṣo ’paraḥ 12*0562_05 puruṣādhiṣṭhitaṁ nityaṁ pradhānaṁ brahma kāraṇam 12*0562_06 kālasvarūpaṁ rūpeṇa viṣṇunā prabhaviṣṇunā 12*0562_07 kṣobhyamāṇaṁ sr̥jaty eva nānābhūtāni bhāgaśaḥ 12*0562_08 tad dr̥ṣṭvā puruṣo ’tattvaṁ sākṣī bhūtvā pravartate 12*0562_09 tat praviśya yathāyogam abhinno bhinnalakṣaṇaḥ % 12.203.12 % After 12, Kumbh. ed. % Cv ins.: 12*0563_01 tad akṣaram acintyaṁ vai bhinnarūpeṇa dr̥śyate 12*0563_02 paśya kālākhyam aniśaṁ na coṣṇaṁ nātiśītalam 12*0563_03 na santy ete guṇās tasmiṁs tathā tasmāt pravartate 12*0563_04 śītalo ’yam anuprāptaḥ kālo grīṣmas tathaiva ca 12*0563_05 vakṣyanti sarvabhūtāni hy ete sūryodayaṁ prati 12*0563_06 āgacchanti nivartanti sa kālo guṇarāśayaḥ 12*0563_07 na caiva prakr̥tisthena kālayuktena nityaśaḥ 12*0563_08 guṇaiḥ saṁbhogam aratis tattvavijñānakovidam 12*0563_09 puruṣādhiṣṭhitā nityaṁ prakr̥tiḥ sūyate parā % 12.203.16 % After 16, Kumbh. ed. % ins.: 12*0564_01 śrutir eṣā samākhyātā tadarthaṁ kāraṇātmanā 12*0564_02 anāmnāyavidhānād vai vedā hy antarhitā yathā 12*0564_03 yugānte hy astabhūtāni śāstrāṇi vividhāni ca 12*0564_04 sarvasattvavinā[śā]d vai jīvātmanityayā smr̥tāḥ 12*0564_05 anyasminn aṇḍasadbhāve vartamānāni nityaśaḥ % 12.203.17 % After % 17, Kumbh. ed. ins.: 12*0565_01 niyogād brahmaṇo viprā lokatantrapravartakāḥ % 12.203.19 % After 19, Kumbh. % ed. ins.: 12*0566_01 nyāyatantraṁ hi kārtsnyena gautamo veda tattvataḥ 12*0566_02 vedāntakarmayogaṁ ca vedavid brahmavid vibhuḥ 12*0566_03 dvaipāyano nijagrāha śilpaśāstraṁ bhr̥guḥ punaḥ % 12.203.22 % After 22, % Kumbh. ed. ins.: 12*0567_01 vakṣye ’haṁ tava yat prāptam r̥ṣer dvaipāyanān mayā % 12.203.29 % After 29, Kumbh. ed. % ins.: 12*0568_01 buddhīndriyārthā ity uktā daśa saṁsargayonayaḥ 12*0568_02 sadasadbhāvayoge ca mana ity abhidhīyate 12*0568_03 vyavasāyaguṇā buddhir ahaṁkāro ’bhimānakaḥ 12*0568_04 na bījaṁ dehayoge ca karmabījapravartanāt % 12.203.39 % After 39, % K6.7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.6.8.9 T % G1-3.6 M1.5-7 Kumbh. ed. ins.: 12*0569_01 agnir yathā hy upāyena mathitvā dāru dr̥śyate 12*0569_02 tathaivātmā śarīrastho yogenaivātra dr̥śyate % 12.204.2 % After 2, Kumbh. ed. ins.: 12*0570_01 ātmānam anusaṁyāti buddhir avyaktajā tathā 12*0570_02 tām anveti mano yadval lohavarmaṇi saṁnidhau % 12.204.7 % After 7, Kumbh. ed. Cv ins.: 12*0571_01 yena svabhāvasadbhāvaṁ hetubhūtā sakāraṇā 12*0571_02 evaṁ prākr̥tavistāro hy āśritya puruṣaṁ param % 12.204.9 % After 9, Kumbh. ed. Cv % ins.: 12*0572_01 prāṇenāyaṁ hi śānte tu virodhāt pratipālanam 12*0572_02 dehasyeṣūn ya āste yaḥ śuddho ’cintya sanātanaḥ 12*0572_03 bhrāmayan neṣato (sic) yāti kālacakrasamanvitaḥ 12*0572_04 bhūtāni mohayan nityaṁ cakrasya ca rayaṁ gataḥ 12*0572_05 snehadravyasamāyoge kṣetrapācaṁ na vastuṣu 12*0572_06 tilavat pīḍite cakre hy ādhiyantranipīḍite 12*0572_07 bahiś cādhiṣṭhite yadvaj jñānināṁ karmasaṁbhavam % 12.204.10 % After 10, Kumbh. ed. % Cv ins.: 12*0573_01 yathākarṇya ca tac chiṣyas tattvajñānam anuttamam % 12.205.2 % After 2, Kumbh. ed. ins.: 12*0574_01 vedasya na vidur bhāvaṁ jñānamārgapratiṣṭhitam % 12.205.6 % After 6, Kumbh. ed. Cv ins.: 12*0575_01 ke cid ātmaguṇaṁ prāptās te muktāś cakrabandhanāt 12*0575_02 itare duḥkhasadvaṁdvās tathā duḥkhaparāyaṇāḥ 12*0575_03 śukākarmānurūpaṁ te jāyamānāḥ punaḥ punaḥ 12*0575_04 krodhalobhamadāviṣṭā mūḍhāntaḥkaraṇāḥ sadā 12*0575_05 yathā.......saṁchāyā nāsti nityatayā purā 12*0575_06 guṇān eva tathā cintyā santy eti ca vidur budhāḥ % 12.205.7 % After % 7, Kumbh. ed. ins.: 12*0576_01 acalaṁ jñānam aprāpya calacittaś calān iyāt % 12.205.8 % After 8, Kumbh. ed. ins.: 12*0577_01 guṇāḥ kāryāḥ krodhaharṣau sukhaduḥkhe priyāpriye 12*0577_02 dvaṁdvāny athaivamādīni vijayec caiva sarvavit % 12.205.14 % After 14, Kumbh. ed. ins.: 12*0578_01 bhakṣaṇe śvāpadair mārgād iti cāraṁ karoti cet 12*0578_02 evaṁ saṁsāramārgeṇa yātrārthaṁ viṣayāṇi ca 12*0578_03 na gacched bhogavijñānād unmārge padyate tadā 12*0578_04 tasmād aduḥkhato mārgam āsthitas tam anusmaret 12*0578_05 nānāparṇaphalā vr̥kṣā bahavaḥ santi tatra hi 12*0578_06 bhoktāro munayaś caiva tasmāt parataraṁ vanam 12*0578_07 anumānais tathā śāstrair yaśasā vikrameṇa ca % 12.205.19 % After 19ab, Kumbh. ed. ins.: 12*0579_01 dehamūlaṁ vijānīhi naitāni bhagavān ataḥ 12*0579_02 upāyataḥ pravakṣyāmi taṁ ca mr̥tyuṁ durāsadam % 12.205.21 % After 21ab, % Kumbh. ed. ins.: 12*0580_01 prakr̥ter guṇasaṁjāto mahān ahaṁkriyā tataḥ 12*0580_02 ahaṁkārāt punaḥ paścād bhūtagrāmam udāhr̥tam 12*0580_03 avyaktasya guṇebhyas tu tadguṇāṁś ca nibodha tān % 12.205.22 % After 22, Kumbh. ed. % ins.: 12*0581_01 asaṁtoṣo ’kṣamā dhairyam atr̥ptir viṣayādiṣu 12*0581_02 rājasāś ca guṇā hy ete tatparaṁ tāmasāñ śr̥ṇu 12*0581_03 mohas tandrī tathā duḥkhaṁ nidrālasyaṁ pramādatā 12*0581_04 viṣādī dīrghasūtraś ca tat tāmasam udāhr̥tam % 12.205.24 % After % 24, Kumbh. ed. ins.: 12*0582_01 yasmin pratiṣṭhitaṁ cedaṁ yasmin sajjñānanirgatiḥ 12*0582_02 sarvabhūtādhikaṁ nityam ahaṁkāraṁ vilokayet 12*0582_03 vilokamānaḥ sa tadā svabuddhyā sūkṣmayā punaḥ 12*0582_04 tad eva bhāti tad rūpam ātmanā yat sunirmalam % 12.205.26 % After 26, Kumbh. ed. Cv ins.: 12*0583_01 mahyaṁ śuśrūṣave vidvan vakṣy etad buddhiniścitam 12*0583_02 śāntatvād aparāntāc ca ārambhād api caikataḥ 12*0583_03 prokto hy atra yathā hetur evam āhur manīṣiṇaḥ % 12.205.27 % After the % ref., M1.5-7 ins.: 12*0584_01 gauravaṁ tu guṇānāṁ syāt taddhetūnāṁ balābalāt % After 27cd, D7 T G1-3.6 M5 % Kumbh. ed. ins.: 12*0585_01 sahajair aviśuddhātmā doṣair naśyati rājasaiḥ % 12.205.28 % After 28ab, D7 T G1-3.6 % M1.5-7 Kumbh. ed. ins.: 12*0586_01 śamayet sattvam āsthāya svabuddhyā kevalaṁ dvijaḥ % M5 Kumbh. ed. cont.: 12*0587_01 tyajec ca manasā caitau śuddhātmā buddhim āsthitaḥ % 12.205.29 % After % 29, D7 T G1-3.6 M1.5-7 Kumbh. ed. ins.: 12*0588_01 āhārān varjayen nityaṁ rājasāṁs tāmasān api % Kumbh. ed. cont.: 12*0589_01 te brahma punar āyānti na mohād acalā iva % 12.206.7 % After 7ab, % Kumbh. ed. Cv ins.: 12*0590_01 tathā narakagartasthas tr̥ṣṇārajjubhir ācitaḥ 12*0590_02 puṇyapāpapraṇunnāṅgo jāyate sa yathā kr̥miḥ 12*0590_03 maśakair matkuṇair daṣṭas tathā citravadhārditaḥ 12*0590_04 nānāvyādhibhir ākīrṇaḥ kathaṁ cid yauvanaṁ gataḥ 12*0590_05 kūrmotsr̥jati bhūyaś ca rajjuḥ svasvamukhepsayā 12*0590_06 yoṣitaṁ narakaṁ gr̥hya janmakarmavaśānugaḥ 12*0590_07 purakṣetranimittaṁ yad duḥkhaṁ vaktuṁ na śakyate 12*0590_08 kas tatra nindakaś caiva narake pacyate bhr̥śam 12*0590_09 vārdhakyam anulaṅgheta tatra karmārabhet punaḥ 12*0590_10 bhagavān saṁstutaḥ paścāt kiṁ pravakṣyāmi te bhr̥śam % 12.206.16 % Ś1 K1 ins. after 16ab: K2 after % 592*: M5.6 after 16a: 12*0591_01 sparśarāgāt tvag evāsya jāyate bhāvitātmanaḥ % K1 ins. after 16: K2 after 16ab: % M5.6 after 16abc: 12*0592_01 rasarāgāt tathā jihvā jāyate bhāvitātmanaḥ % 12.207.8 % After 8, % Ś1 K1.2.4 ins.: 12*0593_01 tvacā ca sparśanaṁ yac ca nāsayā ghrāṇam eva ca % 12.207.15 % After 15, Kumbh. ed. ins.: 12*0594_01 amedhyapūrṇaṁ yad bhāṇḍaṁ śleṣmāntakalilāvr̥tam 12*0594_02 necchate vīkṣituṁ bhāṇḍaṁ kutaḥ spraṣṭuṁ pravartate 12*0594_03 dehabhāṇḍaṁ malaiḥ pūrṇaṁ bahiḥ svedajalāvr̥tam 12*0594_04 bībhatsaṁ naranārīṇāṁ jñānināṁ narakaṁ matam 12*0594_05 chidrakumbho yathā srāvaṁ sr̥jate tadgataṁ dr̥ḍham 12*0594_06 antaḥsthaṁ sraṁsate tadvaj jalaṁ deheṣu dehinām 12*0594_07 śleṣmāśrumūtrakalilaṁ purīṣaṁ śuklam eva ca 12*0594_08 kaphajālaviniryāsaḥ sarasaś citta muñcaya % 12.207.28 % After 28, Kumbh. ed. ins.: 12*0595_01 evaṁ putrakalatreṣu jñātisaṁbandhibandhuṣu 12*0595_02 ādatte hr̥daye kāmaṁ vyādhā[dhyā]dibhir abhiplutaḥ 12*0595_03 yatas tataḥ paripatann avindan sukham aṇv api 12*0595_04 bahuduḥkhasamāpannaḥ paścān nirvedam āsthitaḥ 12*0595_05 jñānavr̥kṣaṁ samāśritya paścān nirvr̥tim aśnute % 12.208.3 % After 3, Kumbh. ed. % Cv ins.: 12*0596_01 vaśā mokṣavatāṁ pāśās tāsāṁ rūpaṁ pradarśakam 12*0596_02 durgrahaṁ paśyamāno ’pi manyate mohitas tadā 12*0596_03 evaṁ paśyantam ātmānam anudhyātaṁ hi bandhuṣu 12*0596_04 ayathātvena jānāmi bhedarūpeṇa saṁsthitam % 12.208.6 % After 6, % Kumbh. ed. Cv ins.: 12*0597_01 anakṣasādhyaṁ tad brahma nirmalaṁ jagataḥ param 12*0597_02 svātmaprakāśam agrāhyam ahetukam acañcalam 12*0597_03 vivekajñānavācistho hy āśurūpeṇa saṁsthitaḥ 12*0597_04 vaikārikāt pradr̥śyete gairike madhudhāravat % 12.208.13 % After 13, Kumbh. ed. ins.: 12*0598_01 saṁsāramārgam āpannaḥ pratilomaṁ vivarjayet % 12.208.17 % After 17, Kumbh. ed. % Cv ins.: 12*0599_01 yojayitvā manas tatra niścalaṁ paramātmani 12*0599_02 yogābhisaṁdhiyuktasya brahma tat saṁprakāśate 12*0599_03 aikāntyaṁ tad idaṁ viddhi sarvavastvantarasthitiḥ 12*0599_04 viśeṣahīnaṁ gr̥hṇanti viśeṣāṁ kāraṇātmikām 12*0599_05 atha vā na prabhus tatra paramātmani vartitum 12*0599_06 āgāmitattvaṁ yogātmā yogatantram upakramet % 12.209.6 % After % 6ab, Kumbh. ed. Cv ins.: 12*0600_01 tanmayānīndriyāṇy āhus tāvad gacchanti tāni vai 12*0600_02 atrāhus tritayaṁ nityam atathyam iti cec ca na 12*0600_03 prathame vartamāno ’sau tritayaṁ vetti sarvadā 12*0600_04 netarāv upasaṁgamya vijānāti kathaṁ cana 12*0600_05 svapnāvasthāgato hy eṣa svapna ity eva vetti ca 12*0600_06 tad apy asadr̥śaṁ yuktyā tritayaṁ mohalakṣaṇam 12*0600_07 yadātmatritayān muktas tadā jānāty asatkr̥taḥ % 12.209.14 % After 14ab, Kumbh. ed. Cv ins.: 12*0601_01 vyaktabhedam atīto ’sau cinmātraṁ paridr̥śyate % 12.209.18 % After 18, Kumbh. % ed. Cv ins.: 12*0602_01 sattvaṁ manas tathā buddhir devā ity abhiśabditāḥ 12*0602_02 tair eva hi vr̥tas tasmāj jñātvaivaṁ paramaṁ * * 12*0602_03 nidrāvikalpena satāṁ * * viśati lokavat 12*0602_04 svastho bhavati gūḍhātmā kaluṣaiḥ parivarjitaḥ 12*0602_05 niśādikā ye kathitā lokānāṁ kaluṣā matāḥ 12*0602_06 tair hīnaṁ yat puraṁ śuddhaṁ bāhyābhyantaravartinam 12*0602_07 sadānandamayaṁ nityaṁ bhūtvā tat param anviyāt 12*0602_08 evam ākhyātam atyarthaṁ brahmacaryam akalmaṣam 12*0602_09 sarvasaṁyogahīnaṁ tad viṣṇvākhyaṁ paramaṁ padam 12*0602_10 acintyam adbhutaṁ loke jñānena parivartate % 12.210.10 % After 10ab, D7 T G1-3.6 M5.6 % Kumbh. ed. ins.: 12*0603_01 kṣetrajñam āhur jīvaṁ tu kartāraṁ guṇasaṁvr̥tam % Kumbh. ed. cont.: 12*0604_01 agrāhyaṁ yena jānanti taj jñanaṁ daṁśitaś ca tat 12*0604_02 tenaiva daṁśito nityaṁ na guṇaḥ paribhūyate % 12.210.11 % After 11, Kumbh. ed. % ins.: 12*0605_01 mamāpi kāyam iti ca tad ajño nityasaṁvr̥taḥ % 12.210.12 % After 12, Kumbh. ed. Cv. % ins.: 12*0606_01 bhedavastu tv abhedena jānāti sa yadā pumān 12*0606_02 tadā paraṁ parātmāsau bhavaty eva nirañjanaḥ 12*0606_03 kriyāyoge ca bhedākhye bahu saṁkṣipyate kva cit 12*0606_04 vasurudragaṇādyeṣu svānubhogena bhogataḥ 12*0606_05 evam eṣa paraḥ sattvo nānārūpeṇa saṁsthitaḥ 12*0606_06 saṁkṣipto dr̥śyate paścād ekarūpeṇa viṣṭhitaḥ % 12.210.13 % After 13, Kumbh. ed. ins.: 12*0607_01 vāyur vidho yathā bhānur viprakāśaṁ gamiṣyati % 12.210.15 % After 15, % Kumbh. ed. ins.: 12*0608_01 anyac ca dharmasāmyaṁ yat tapas tat kīrtyate punaḥ % 12.210.16 % After % 16, Kumbh. ed. ins.: 12*0609_01 tritayaṁ hy etad ākhyātaṁ yady asmād bhāsituṁ punaḥ 12*0609_02 svabhāsā bhāsayaṁś cāpi candramā hy atra vartate 12*0609_03 sūryayoge tu yaḥ saṁdhis tapaḥ sarvaṁ pradīpyate % 12.210.28 % After 28, V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2.3.5.6.8 T G3.6 M1.5-7 Ca.n.p.s ins.: 12*0610_01 evam ekāyanaṁ dharmam āhur vedavido janāḥ 12*0610_02 yathājñānam upāsantaḥ sarve yānti parāṁ gatim % 12.210.34 % After 34, Kumbh. % ed. ins.: 12*0611_01 itas tataḥ samāhr̥tya rūpaṁ nirvartayiṣyati % 12.211.11 % K6 Dn1.n4 D2 Cal. Kumbh. % ed. ins. after 11ab: B9 D6 after 15: Da3 after % 18: Da4 (Cf. v.l. 18) after 12.209.15: Ds Ca % after 19: 12*0612_01 pañcasrotasi niṣṇātaḥ pañcarātraviśāradaḥ 12*0612_02 pañcajñaḥ pañcakr̥t pañcaguṇaḥ pañcaśikhaḥ smr̥taḥ % 12.211.13 % B7 ins. after 13ab (which follows % 18): Da3 ins. after 13ab: Da4 Ca after the % second occurrence of 13ab following 612*: 12*0613_01 tan me brūhi dvijaśreṣṭha tvaṁ hi vettāsya tattvataḥ 12*0613_02 evaṁ pr̥ṣṭaḥ pañcaśikhaḥ saṁprahr̥ṣṭatanūruhaḥ % while Kumbh. ed. ins. after 13ab: 12*0614_01 bodhāyanaparān viprān r̥ṣibhāvam upāgataḥ % 12.211.17 % After % 17, Kumbh. ed. ins.: 12*0615_01 nirākariṣṇus tān sarvāṁs teṣāṁ hetuguṇān bahūn 12*0615_02 śrāvayām āsa matimān muniḥ pañcaśikho nr̥pa % 12.211.44 % After 44, % Kumbh. ed. ins.: 12*0616_01 na jātu kāmaḥ kāmānām upabhogena śāmyati 12*0616_02 haviṣā kr̥ṣṇavartmeva bhūya evābhivardhate % 12.212.8 % After 8cd, Kumbh. ed. Cv ins.: 12*0617_01 ahaṁvācyaṁ dvijānāṁ yad viśiṣṭaṁ buddhirūpavat 12*0617_02 vācām agocaraṁ nityaṁ jñeyam evaṁ bhaviṣyati 12*0617_03 jñānaṁ jñeyaṁ tathājñānaṁ trividhaṁ jñānam ucyate % 12.212.9 % After 9, Kumbh. ed. % Cv ins.: 12*0618_01 prāṇādayas tathā sparśā na saṁbādhagatās tathā 12*0618_02 putrādhīnaṁ bhaviṣyeta cinmātraḥ sa paraḥ pumān % 12.212.13 % After 13abc, % Kumbh. ed. Cv ins.: 12*0619_01 pāre ca rajasaḥ prabhum 12*0619_02 virāgād vartate tasmin mano rajasi nityagam 12*0619_03 tasmin prasanne saṁpaśyed % 12.212.14 % After 14, % Kumbh. ed. Cv ins.: 12*0620_01 tasmād eteṣu medhāvī na prasajyeta buddhimān % 12.212.19 % After 19, Kumbh. ed. ins.: 12*0621_01 śete jarāmr̥tyubhayair vimuktaḥ 12*0621_02 kṣīṇe puṇye vigate ca pāpe 12*0621_03 taponimitte vigate ca niṣṭhe 12*0621_04 phale yathākāśam aliṅga eva % 12.212.23 % For 23cd, Ś1 K1.2.4 subst.: 12*0622_01 cakṣū rūpaṁ tathā cittaṁ trayo darśanasaṁgrahe 12*0622_02 nāsā gandhas tathā cittaṁ trayo ghrāṇasya saṁgrahe 12*0622_03 tvacaḥ sparśaṁ tathā cittaṁ trayaḥ sparśanasaṁgrahe 12*0622_04 jihvā rasas tathā cittaṁ trayo rasanasaṁgrahe % 12.212.39 % After 39, Kumbh. ed. Cv ins.: 12*0623_01 aham ity eṣa vai bhāvo nānyatra pratitiṣṭhati 12*0623_02 yasya bhāvo dr̥ḍho nityaṁ sa vai vidvāṁs tathetaraḥ 12*0623_03 dehadharmas tathā nityaṁ sarvabhūteṣu vai dr̥ḍhaḥ 12*0623_04 etenaivānumānena tyājyo dharmas tathā hy asau 12*0623_05 jñānena mucyate jantur dharmātmā jñānavān bhavet 12*0623_06 dharmeṇa dhāryate lokaḥ sarvaṁ dharme pratiṣṭhitam 12*0623_07 sarvārthajanakaś caiva dharmaḥ sarvasya kāraṇam 12*0623_08 sarvo hi dr̥śyate loke na sarvārthaḥ kathaṁ cana 12*0623_09 sarvatyāge kr̥te tasmāt paramātmā prasīdati 12*0623_10 vyaktād avyaktam atulaṁ lokeṣu parivartate % 12.212.49 % After 49, Kumbh. ed. Cv % ins.: 12*0624_01 imān svalokān anupaśya sarvān 12*0624_02 vrajan yathākāśam ivāptakāmaḥ 12*0624_03 imāṁ hi gāthāṁ pralapan yathāsti 12*0624_04 samastasaṁkalpaviśeṣamuktaḥ 12*0624_05 ahaṁ hi sarvaṁ kila sarvabhāve 12*0624_06 hy ahaṁ tadantar hy aham eva bhoktā % 12.213.8 % After % 8ab, Kumbh. ed. ins.: 12*0625_01 dharmaḥ saṁrakṣyate tais tu yatas te dharmasetavaḥ % 12.213.12 % After % 12, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 Cn % Kumbh. ed. ins.: 12*0626_01 durgamaṁ sarvabhūtānāṁ prāpya yan modate sukhī % 12.213.17 % After 17, K6.7 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2-9 T G1-3.6 M1.5-7 Kumbh. ed. % ins.: 12*0627_01 kāmakrodhau ca lobhaś ca parasyerṣyā vikatthanā % T1 G1-3.6 M5.6 cont.: 12*0628_01 dambho darpaś ca mānaś ca naiṣa mārgo mahātmanām % For 628*, Kumbh. ed. subst.: 12*0629_01 atuṣṭir anr̥taṁ moha eṣa mārgo durātmanām % 12.214.2 % After 2, K7 % D4.9 ins.: 12*0630_01 upetavrataśaucā ye bhuñjante brāhmaṇāḥ kva cit 12*0630_02 tad annam amr̥taṁ bhūtvā yajamānaṁ prapadyate % 12.214.7 % After 7, K6 V1 B0. % 6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 Kumbh. ed. ins.: 12*0631_01 śraddadhānaḥ sadā ca syād daivatadvijapūjakaḥ % 12.214.13 % D7 T2 % G1-3.6 M5.6 Kumbh. ed. ins. after 13ab: T1 after % 12a: 12*0632_01 adattvā yo ’tithibhyo ’nnaṁ na bhuṅkte so ’tithipriyaḥ 12*0632_02 adattvānnaṁ daivatebhyo yo na bhuṅkte sa daivatam % 12.215.7 % After 7, % Kumbh. ed. ins.: 12*0633_01 avyaktātmani govinde vāsudeve mahātmani 12*0633_02 hr̥dayena samāviṣṭaṁ sarvabhāvapriyaṁkaram % Kumbh. ed. cont.: D7 T G1-3.6 M1.5-7 ins. % after 7: 12*0634_01 bhaktaṁ bhāgavataṁ nityaṁ nārāyaṇaparāyaṇam 12*0634_02 dhyāyantaṁ paramātmānaṁ hiraṇyakaśipoḥ sutam % 12.215.14 % After 14, Kumbh. ed. ins.: 12*0635_01 gahanaṁ sarvabhūtānāṁ dhyeyaṁ nityaṁ sanātanam 12*0635_02 anigraham anaupamyaṁ sarvākāraṁ parātparam 12*0635_03 sarvāvaraṇasaṁbhūtaṁ tasmād etat pravartate 12*0635_04 tanmayā api saṁpaśya nānālakṣaṇalakṣitāḥ 12*0635_05 sa vai pāti jagatsraṣṭā viṣṇur ity abhiśabditaḥ 12*0635_06 punar darśati saṁprāpte ........ sureśvaraḥ (sic) % 12.216.21 % After 21, M7 reads 22ab for the first % time, repeating it in its proper place. Ś1 K1.2.4.6 % V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 T G1-3.6 % Kumbh. ed. ins. after 21: M7, after the first % occurrence of 22ab: 12*0636_01 anantaraṁ sahasreṇa tadāsīd daitya kā matiḥ % 12.216.23 % After 23, D7 T G1-3.6 % Kumbh. ed. ins.: 12*0637=00 bhīṣma uvāca 12*0637_01 tataḥ prahasya sa balir vāsavena samīritam 12*0637_02 niśamya mānagambhīraṁ surarājam athābravīt 12*0637_03 aho hi tava bāliśyam iha devagaṇādhipa 12*0637_04 ayuktaṁ devarājasya tava kaṣṭam idaṁ vacaḥ % 12.216.25 % After 25, Kumbh. ed. ins.: 12*0638_01 na jānīṣe bhavān siddhiṁ śubhāṅgasvarūparūpiṇīm 12*0638_02 kālena bhavitā sarvo nātra gacchati vāsava % 12.216.28 % After 28, D7 T G1-3.6 Kumbh. ed. ins.: 12*0639_01 aiśvaryamadamohena sa tvaṁ kiṁ nānubudhyase 12*0639_02 kālena budhyase rājan vinipātena yojitaḥ % 12.217.5 % After % the ref., Kumbh. ed. ins.: 12*0640_01 garvaṁ hitvā tathā mānaṁ devarāja śr̥ṇuṣva me 12*0640_02 mayā ca tvānu sadbhāvaṁ pūrvam ācaritaṁ mahat 12*0640_03 avaśyakālaparyāyam ātmanaḥ parivartanam 12*0640_04 avidam̐l lokamāhātmya * * * * * * * * % 12.217.26 % After 26ab, Kumbh. ed. ins.: 12*0641_01 vidravanti tvayā sārdhaṁ sarva eva divaukasaḥ % 12.217.47 % After 47ab, % Kumbh. ed. Cv ins.: 12*0642_01 anityaṁ pañcavarṣāṇi ṣaṣṭho dr̥śyati dehinām % After 47, T2 reads % 53ef, while Kumbh. ed. Cv ins. after 47: 12*0643_01 tatas tāni na paśyāmi kāle tam api vr̥trahan % 12.217.59 % After 59, Kumbh. % ed. ins.: 12*0644_01 kālena coditā śakra mā te garvaḥ śatakrato 12*0644_02 kṣamasva kālayogaṁ tam āgataṁ viddhi devapa 12*0644_03 nirlajjaś caiva kasmāt tvaṁ devarāja vikatthase 12*0644_04 sarvāsurāṇām adhipaḥ sarvadevabhayaṁkaraḥ 12*0644_05 jitavān brahmaṇo lokaṁ ko vidyād āgataṁ gatim % 12.218.9 % For 9ab, K7 % D4.6.9 subst.: 12*0645_01 yad guṇeṣu ca lubdhāsi baler apanayas tu kaḥ % 12.218.29 % After the ref., Kumbh. ed. Cv ins.: 12*0646_01 bhūmiśuddhiṁ tataḥ kr̥tvā adbhiḥ saṁtarpayanti ye 12*0646_02 bhūtāni ca yajanty agnau teṣāṁ tvam anapāyinī 12*0646_03 ye kriyābhiḥ suraktābhir hetuyuktāḥ samāhitāḥ 12*0646_04 jñānavanto vivatsāyāṁ labdhā mādyanti yoginaḥ % 12.218.30 % After the ref., % Kumbh. ed. Cv ins.: 12*0647_01 tatheti coktvā sā bhraṣṭā sarvalokanamaskr̥tā 12*0647_02 vāsavaṁ pālayām āsa sā devī kamalālayā % 12.219 % Before 1, Kumbh. ed. ins.: 12*0648=00 yudhiṣṭhira uvāca 12*0648_01 vyasaneṣu nimagnasya kiṁ śreyas tad bravīhi me 12*0648_02 bhūya eva mahābāho sthityarthaṁ taṁ bravīhi me % 12.219.5 % After 5abc, K6 V1 B0.6-9 % Da3.a4 Dn1.n4 Ds D2.3.5.8 ins.: 12*0649_01 saṁtāpād bhraśyate śriyaḥ 12*0649_02 saṁtāpād bhraśyate cāyur % 12.219.20 % After % 20ab, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8.9 % Kumbh. ed. ins.: 12*0650_01 na śīlena na vr̥ttena tathā naivārthasaṁpadā % 12.220.4 % K6 B0.6.9 % Da3.a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. ins. after % 4ab: B7.8 after 652*: 12*0651_01 viśokatā sukhaṁ dhatte dhatte cārogyam uttamam % B7.8, on the other hand, ins. after 4ab: 12*0652_01 vaśyā bhavanti dhairyeṇa na vā rājño na saṁśayaḥ 12*0652_02 dhairyavāñ śriyam āpnoti dhairyād dharmo vivardhate % 12.220.44 % After 44ab, Ś1 K1.2.4.6 V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2.3.5.6.8 M5 Kumbh. ed. ins.: 12*0653_01 nityaṁ kālaparītātmā bhavaty evaṁ sureśvara % 12.220.100 % After 100cd, K6 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2.3.5.6.8 Kumbh. ed. ins.: 12*0654_01 jīvitaṁ jīvalokasya kālenāgamya nīyate % while K7 D9 ins.: 12*0655_01 ahaṁ sukhīti nityaṁ ca manasāpi na cintayet % 12.220.112 % After 112, T2 ins.: 12*0656_01 brāhmaṇāś cāpi śūdrāś ca bhogārthe kalpayanty uta % 12.221.6 % After 6, Kumbh. ed. Cv ins.: 12*0657_01 merupādodbhavāṁ gaṅgāṁ nārāyaṇapadacyutām 12*0657_02 sa vīkṣamāṇo hr̥ṣṭātmā taṁ deśam abhijagmivān 12*0657_03 yaṁ * devajavā[?nā]kīrṇaṁ sūkṣmakāñcanavālukam 12*0657_04 gaṅgādvīpaṁ samāsādya nānāvr̥kṣair alaṁkr̥tam 12*0657_05 sālatālāśvakarṇānāṁ candanānāṁ ca rājibhiḥ 12*0657_06 maṇḍitaṁ vividhaiḥ puṣpair haṁsakāraṇḍavāyutam 12*0657_07 nadīpulinam āsādya snātvā saṁtarpya devatāḥ 12*0657_08 jajāpa japyaṁ dharmātmā tanmayatvena bhāsvatā % 12.221.10 % After 10, Kumbh. ed. ins.: 12*0658_01 vivikte puṇyadeśe tu ramamāṇau mudā yutau 12*0658_02 dadr̥śāte ’ntarikṣe tau sūryasyodayanaṁ prati 12*0658_03 jyotir jvālasamākīrṇaṁ jyotiṣāṁ gaṇamaṇḍitam % 12.221.11 % After % 11, K7 B6-9 Da4 D4.6.7.9 T G1-3.6 M1.5-7 Kumbh. % ed. ins.: 12*0659_01 arkasya tejasā tulyaṁ tad bhāskarasamaprabham % 12.221.12 % After 12, Kumbh. ed. ins.: 12*0660_01 taṁ dr̥ṣṭvā tau tu vikrāntau prāñjalī samupasthitau 12*0660_02 kramāt saṁprekṣyamāṇau tau vimānaṁ divyam adbhutam 12*0660_03 tasmiṁs tadā satīṁ kāntāṁ lokakāntāṁ parāṁ śubhām 12*0660_04 dhātrīṁ lokasya ramaṇīṁ lokamātaram acyutām % 12.221.25 % After 25, K7 D4-6.9 ins.: 12*0661_01 ahiṁsānirate nityaṁ satyavākye yatendriye % 12.221.39 % After 39, T2 G2 M1.5-7 Kumbh. ed. ins.: 12*0662_01 kālo yātaḥ sukhe caiva dharmamārge ca vartatām % 12.221.60 % After 60ab, % Kumbh. ed. Cv ins.: 12*0663_01 kṣudrāḥ saṁskārahīnāś ca nāryo hy udarapoṣaṇāḥ 12*0663_02 śaucācāraparibhraṣṭā nirlajjā bhogavañcitāḥ 12*0663_03 ubhābhyām eva pāṇibhyāṁ śiraḥkaṇḍūyanānvitāḥ 12*0663_04 gr̥hajālābhisaṁsthānā hy āsaṁs tatra striyaḥ punaḥ 12*0663_05 śvaśrūśvaśurayor madhye bhartāraṁ kr̥takaṁ yathā 12*0663_06 prekṣayanti ca nirlajjā nāryaḥ kulajalakṣaṇāḥ % 12.221.78 % After % 78, Kumbh. ed. ins.: 12*0664_01 śvaśurānugatāḥ sarve hy utsr̥jya pitarau sutāḥ 12*0664_02 svakarmaṇā ca jāto ’ham ity evaṁvādinas tathā % 12.222.3 % After 3, Kumbh. ed. Cv ins.: 12*0665_01 mahādevāntare vr̥ttaṁ devyāś caivāntare tathā 12*0665_02 yathāvac chr̥ṇu rājendra jñānadaṁ pāpanāśanam % 12.223.4 % After 4ab, B9 ins.: 12*0666_01 yac chrutvā pārameṣṭhyena bhavec cāpy amalā matiḥ % 12.223.5 % After % 5, D7 T G1.3.6 M5 read 8. K6 ins. after 6ab: % K7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.6.8.9 % Kumbh. ed. after 5: D7 T G1.3.6 M5 after 8: 12*0667_01 aratiḥ krodhacāpalye bhayaṁ naitāni nārade 12*0667_02 adīrghasūtraḥ śūraś ca tasmāt sarvatra pūjitaḥ % 12.224.2 % After 2, % Kumbh. ed. ins.: 12*0668_01 bhedakaṁ bhedatattvaṁ ca tathānyeṣāṁ mataṁ tathā 12*0668_02 avasthātritayaṁ caiva yādr̥śaṁ ca pitāmaha % 12.224.9 % After 9ab, % Kumbh. ed. ins.: 12*0669_01 jñānaṁ brahma ca yogaṁ ca gavātmakam idaṁ jagat 12*0669_02 tritaye tv enam āyāti tathā hy eṣo ’pi vā punaḥ 12*0669_03 kenaiva ca vibhāgaḥ syāt turīyo lakṣaṇair vinā 12*0669_04 jñānajñeyāntare ko ’sau ko ’yaṁ bhāvas tu bhedavat 12*0669_05 yaj jñānaṁ lakṣaṇaṁ caiva teṣāṁ kartāram eva ca % 12.224.23 % After 23ab, D7 T G1.3.6 M1.5-7 Kumbh. ed. ins.: 12*0670_01 satyaṁ śaucaṁ tathāyuś ca dharmaś cāpaiti pādaśaḥ % 12.224.55 % After 55, M1. % 5-7 ins.: 12*0671_01 ādau vedamayī divyā yataḥ sarvāḥ pravr̥ttayaḥ % 12.224.56 % After 56ab, K2.4.6.7 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2-9 T G1-3.6 M1.5-7 % Cn.p.s Kumbh. ed. ins.: 12*0672_01 nānārūpaṁ ca bhūtānāṁ karmaṇāṁ ca pravartanam 12*0672_02 vedaśabdebhya evādau nirmimīte sa īśvaraḥ 12*0672_03 nāmadheyāni carṣīṇāṁ yāś ca vedeṣu sr̥ṣṭayaḥ % 12.225.9 % After 9, K6.7 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2-9 T G1.3.6 M1.5-7 Cp.s Kumbh. ed. ins.: 12*0673_01 arūpam arasasparśam agandhaṁ na ca mūrtimat 12*0673_02 sarvalokapraṇaditaṁ svaṁ tu tiṣṭhati nānadat % 12.225.10 % After % 10ab, Kumbh. ed. Cv. ins.: 12*0674_01 grasate ca yadā so ’pi śāmyati pratisaṁcare % 12.226.15 % After 15, D7 T G1.3.6 M1.5-7 Kumbh. ed. ins.: 12*0674A_01 dattvā jagāma brahmādau lokān daivair abhiṣṭutān % 12.227.1 % After 1, K6 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2.3.5.6.8 ins.: 12*0675_01 tiṣṭhaty eteṣu bhagavān ṣaṭsu karmasu saṁsthitaḥ % 12.228.19 % After 19abc, D7 % T G1.3.6 M5 ins.: 12*0676_01 vāyavyaṁ sūkṣmam apy atha 12*0676_02 rūpaṁ prakāśate tatra % After 19d, D7 T G1.3.6 % M5 ins.: 12*0677_01 tasminn uparate rūpam ākāśasya prakāśate % 12.228.20 % After 20ab, D7 T % G1.6 M5 ins.: 12*0678_01 tasminn uparate cāsya buddhirūpaṁ prakāśate % 12.228.36 % After 36cd, K7 Ds2 D4-6.9 Kumbh. ed. ins.: 12*0679_01 sarvabhūtahito maitraḥ samaloṣṭāśmakāñcanaḥ 12*0679_02 tulyapriyāpriyo dhīras tulyanindātmasaṁstutiḥ 12*0679_03 aspr̥haḥ sarvakāmebhyo brahmacarye dr̥ḍhaś ca yaḥ % 12.230.7 % For 7ab, K6 (also) % B6-9 Da3.a4 subst.: 12*0680_01 tretāyuge vidhis tv eṣa dharmāṇāṁ na kr̥te yuge % 12.231.26 % After 26ab, M1.6.7 ins.: 12*0681_01 indriyair api buddhyā vā gr̥hyate na kadā cana % 12.233.15 % After 15, D7 T G1.3.6 Kumbh. % ed. ins.: 12*0682_01 vidyāmayaṁ taṁ puruṣaṁ nityaṁ jñānaguṇātmakam % 12.233.17 % After 17, D7 T G1.3.6 M1.5-7 Kumbh. % ed. Cv ins.: 12*0683_01 tasmin yaḥ saṁsthito hy agnir nityaṁ sthālyām ivāhitaḥ 12*0683_02 ātmānaṁ taṁ vijānīhi nityaṁ tyāgajitātmakam % 12.234.23 % After % 23, K4.6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 % Kumbh. ed. ins.: 12*0684_01 brahmaṁs tad api kartāsmi yad bhavān vakṣyate punaḥ % 12.235.11 % After 11, K6 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2.3.5.7.8 Editions ins.: 12*0685_01 vighasaṁ bhr̥tyaśeṣaṁ tu yajñaśeṣam athāmr̥tam % 12.236.1 % After % 1, T2 Kumbh. ed. ins.: 12*0686_01 vyāsena kathitaṁ pūrvaṁ putrāya sumahātmane % 12.238.20 % After 20, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 T G1-3.6 M1. % 5-7 Kumbh. ed. ins.: 12*0687_01 yac ca te manasi vartate paraṁ 12*0687_02 yatra cāsti tava saṁśayaḥ kva cit 12*0687_03 śrūyatām ayam ahaṁ tavāgrataḥ 12*0687_04 putra kiṁ hi kathayāmi te punaḥ % 12.239.11 % After 11ab, T G1-3.6 M5 Kumbh. ed. ins.: 12*0688_01 śrotraṁ tvakcakṣuṣī jihvā nāsikā caiva pañcamī % 12.239.21 % For 21cd, K6 % V1 B0.6-9 Da3.a4 (both times) Dn1.n4 Ds D2.3.8 % M7 subst.: 12*0689_01 pravr̥ttaṁ raja ity evaṁ tatra cāpy upalakṣayet % 12.240.15 % After 15, K6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5-8 Cn Kumbh. ed. ins.: 12*0690_01 prakāśaṁ bhavate sarvaṁ tathedam upadhāryatām % 12.240.16 % After 16ab, K6 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.7.8 Kumbh. ed. ins.: 12*0691_01 vimuktātmā tathā yogī guṇadoṣair na lipyate % 12.241.3 % After 3ab, % M5 ins. (=12.187.49ab): 12*0692_01 pratyakṣeṇa parokṣaṁ tad anumānena sidhyati % 12.243.9 % K6.7 V1 B8 Dn1.n4 Ds D2-4.6.8.9 % Cn ins. after (K6.7 D4.9 subst. for) 9ab: D5.7 ins. % after 9c: 12*0693_01 tadvat kāmā yaṁ praviśanti sarve 12*0693_02 sa śāntim āpnoti na kāmakāmaḥ % 12.244.6 % After 6ab, V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5-8 ins.: 12*0694_01 asr̥ṅ majjā ca yac cānyat snigdhaṁ vidyāt tadātmakam % 12.245.10 % After 10, K6 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2.3.5-8 Cn.s ins.: 12*0695_01 mahoṣmāntargataś cāpi garbhatvaṁ samupeyivān 12*0695_02 daśa māsān vasan kukṣau naiṣo ’nnam iva jīryate % 12.246.13 % After 13ab, T G1.3.6 M1. % 5-7 ins.: 12*0696_01 pauramantraviyuktāyāḥ so ’rthaḥ saṁsīdati kramāt % 12.247.11 % For 11ab, M1.5-7 subst.: 12*0697_01 etebhya ete nirvr̥ttāḥ svaguṇāyātmanopi vā % 12.249.11 % After 11ab, M5 ins.: 12*0698_01 paryāyeṇābhyupāyena neyā mr̥tyuvaśaṁ tataḥ % M5 cont.: T G1.3.6 ins. after 11ab: 12*0699_01 putratvenānusaṁkalpya tvayāhaṁ tapasāpy aja % 12.250.9 % For 9ab, D7 T G1-3.6 M7 subst.: 12*0700_01 tvaṁ hi saṁhārabuddhyā me cintitā ruṣitena ca % 12.250.19 % After % 19, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 % ins.: 12*0701_01 dve cāyute naraśreṣṭha vāyvāhārā mahāmate % 12.250.32 % After 32, T G1-3.6 M5 ins.: 12*0702_01 tvaṁ hi yattā ca yuktā ca pūrvotpannā ca bhāminī 12*0702_02 anuśiṣṭā ca nirdoṣā tasmāt tvaṁ kuru me matam % 12.253.18 % For 18ab, T G1-3.6 subst.: 12*0703_01 klinnā babhūvur grathitā āplutasya jaṭāḥ prabho % 12.254.41 % After 41ab, K7 Dn1.n4 Ds D4.6.9 % ins.: 12*0704_01 ajo ’gnir varuṇo meṣaḥ sūryo ’śvaḥ pr̥thivī virāṭ 12*0704_02 dhenur vatsaś ca somo vai vikrīyaitan na sidhyati % 12.255.7 % After % 7ab, K7 Dn4 Ds D4.6.9 Cs ins.: 12*0705_01 devaiḥ pravartitaṁ hy etaṁ viddhi dharmaṁ ca jājale 12*0705_02 aparā hy anavasthaiṣā nāsmākaṁ buddhir īdr̥śī % 12.255.26 % After 26, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 ins.: 12*0706_01 tasmāt tān r̥tvijo lubdhā yājayanty aśubhān narān % 12.258.7 % After 7, D5.7 editions ins.: 12*0707_01 ity uktvā sa tadā vipro gautamas tapatāṁ varaḥ 12*0707_02 avimr̥śya mahābhāgo vanam eva jagāma ha % 12.258.24 % After 24, K4.7 Dn1.n4 D3 D3-7.9 % editions ins.: 12*0708_01 mātr̥lābhe sanāthatvam anāthatvaṁ viparyaye % 12.258.25 % After 25, D5.7 ins.: 12*0709_01 prāpnuyād eva harṣaṁ sa cintātmā mānuṣaḥ svayam % 12.258.53 % After 53ab, M7 ins.: 12*0710_01 āvayoś cittasaṁtāpaḥ na hy asatphalatas tathā % 12.260.22 % After % 22ab, T1 G1.8 Kumbh. ed. ins.: 12*0711_01 gaurajo manujo meṣaḥ aśvāśvataragardabhāḥ 12*0711_02 ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ 12*0711_03 siṁhā vyāghrā varāhāś ca mahiṣā vāraṇās tathā 12*0711_04 mahiṣī vānarāś caiva saptāraṇyās tathā smr̥tāḥ % 12.261.52 % After 52, M5 ins.: 12*0712_01 yataḥ svarūpataś cānyo jātitaḥ śrutito ’rthataḥ 12*0712_02 katham asmin sa ity eva saṁbandhaḥ syād asaṁhitaḥ % 12.261.56 % After % 56cd, B0.8 Da3 Dn1.n4 Ds D2.3.6 Cn Kumbh. ed. % ins.: 12*0713_01 indriyārthāś ca bhavatāṁ samānāḥ sarvajantuṣu 12*0713_02 evaṁ caturṇāṁ varṇānām āśramāṇāṁ pravr̥ttiṣu 12*0713_03 evam ālambamānānāṁ nirṇaye sarvatodiśam % 12.261.57 % K6.7 V1 B6.7.9 D3-5.7.9 T1 G2 (also).3 M1.5-7 % Kumbh. ed. (also) ins. after 57cd: B0.8 Ds D2.3 % (also).6 Kumbh. ed. after 713*: G2 after 56cd: 12*0714_01 ānantyaṁ vadamānena śaktena vijitātmanā % After 57, K6 V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2.3.5-7 Kumbh. ed. ins.: 12*0715_01 apetanyāyaśāstreṇa sarvalokavigarhiṇā % 12.262.24 % After 24, K6.7 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2-9 editions ins.: 12*0716_01 ekam eva brahmacārī śuśrūṣur ghoraniścayaḥ % 12.263.21 % K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3. % 6.8 G1 editions ins. after 21ab: D5.7 M1.5-7 after % 21cd: 12*0717_01 dhanārthī yadi vipro ’yaṁ dhanam asmai pradīyatām % 12.263.29 % After 29ab, % B8 ins.: 12*0718_01 brāhmaṇaḥ sa ca saṁtapto rājyalobhād ariṁdama % 12.263.37 % After % 37a, G1 ins.: 12*0719_01 rājyaṁ vā mama saṁtuṣṭo naṣṭo ’haṁ syāṁ na saṁśayaḥ % 12.265.12 % After 12, B0.6.7 Da3.a4 % Dn1.n4 Ds D2.3.5-8 editions ins.: 12*0720_01 kuśalenaiva dharmeṇa gatim iṣṭāṁ prapadyate % 12.265.18 % After % 18ab, T G1.3 ins. (cf. 23cd): 12*0721_01 dharme sthitānāṁ kaunteya sarvabhogakriyāsu ca % 12.266.12 % For 12cd, Dn1.n4 Ds % D2.3.8 Cn.s subst.: while D7 ins. after 12cd: 12*0722_01 jñānam ātmāvabodhena yacched ātmānam ātmanā % 12.269.2 % After 2, T G1-3 ins.: 12*0723_01 atrāpy udāharantīmam itihāsaṁ purātanam 12*0723_02 hārītena purā gītaṁ tan nibodha yudhiṣṭhira % 12.269.14 % After 14, K6.7 V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2-9 T G1-3 M7 Ca.n.p editions ins.: 12*0724_01 nityatr̥ptaḥ susaṁtuṣṭaḥ prasannavadanendriyaḥ 12*0724_02 dhyānajapyaparo maunī vairāgyaṁ samupāśritaḥ 12*0724_03 asvantaṁ bhautikaṁ sargaṁ paśyan bhūtātmikāṁ gatim 12*0724_04 niḥspr̥haḥ samadarśī ca pakvāpakvena vartayan 12*0724_05 ātmārāmaḥ praśāntātmā laghvāhāro nirāmayaḥ % 12.271.23 % After 23, T G1-3 Kumbh. ed. ins.: 12*0725_01 taṁ viśvabhūtaṁ viśvādiṁ paramaṁ viddhi ceśvaram % On the other hand, M1.5-7 ins. after 23: 12*0726_01 pādayor bhūḥ sapātāḷā hr̥tasūryasyaiva maṇḍalam % 12.271.36 % After the first % occurrence of 44ab, Kumbh. ed. ins.: 12*0727_01 atiprasakto nirayāc ca daitya 12*0727_02 tatas tataḥ saṁparivartate ca % 12.271.56 % After the ref., D5.7 ins.: 12*0728_01 evaṁ sa devo bhagavān uvāca 12*0728_02 sanatkumāro madhurābhibhāṣī % 12.271.61 % After 61ab, T G1-3 % M1.5-7 Kumbh. ed. ins.: 12*0729_01 turīyārdhena brahmāṇaṁ tasya viddhi mahātmanaḥ % 12.272.23 % After 23, T G1-3 % M1.5-7 Kumbh. ed. ins.: 12*0730_01 samudvignaṁ samīkṣya tvāṁ svastīty ūcur jayāya te % 12.273.34 % After 34, T G1.3 % Kumbh. ed. ins. (=12.273.49): 12*0731_01 iyaṁ vr̥trād anuprāptā brahmahatyā mahābhayā 12*0731_02 puruhūtaṁ caturthāṁśam asyā yūyaṁ pratīcchata % 12.274.5 % After 5, T1 G3 ins.: 12*0732_01 khyātam āsīt svatejobhir āvāryārkaprabhaṁ sthitam % 12.274.9 % After 9ab, % T G1.3 M7 ins.: 12*0733_01 śaṅkhapadmanidhī cobhau r̥ddhyā paramayā saha % T G1.3 M7 cont.: K6.7 V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2-9 G2 M1.5.6 ins. after 9ab: 12*0734_01 upāsanta mahātmānam uśanā ca mahākaviḥ 12*0734_02 sanatkumārapramukhās tathaiva ca maharṣayaḥ % 12.274.40 % After 40ab, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.6.8 ins.: 12*0735_01 vyacarat sarvato devān prādravat sa r̥ṣīṁs tathā % 12.274.42 % For 42ab, K6.7 V1 B0.6-9 % Da3.a4 Dn1.n4 Ds D2-9 G2 subst.: 12*0736_01 hāhābhūtaṁ jagat sarvam upalakṣya tadā prabhuḥ % 12.274.60 % After 60, M1.5-7 ins.: 12*0737_01 katheyaṁ kathitā puṇyā dharmyā dharmabhr̥tāṁ vara 12*0737_02 kim anyat kathayāmīha tad bhavān vaktum arhati % 12.276.3 % After 3, % G2 ins.: 12*0738_01 svāśramaṁ samanuprāptaṁ nāradaṁ devavarcasam % 12.276.40 % After 40, % D5.7 ins.: 12*0739_01 durvr̥tto ’pi varo vipro na ca śūdro jitendriyaḥ 12*0739_02 kaḥ parityajya gāṁ duṣṭāṁ duhyec chīlavatīṁ kharīm 12*0739_03 paṇḍitasyāpi śūdrasya sarvaśāstraratasya ca 12*0739_04 vacanaṁ tasya na grāhyaṁ śunocchiṣṭaṁ havir yathā % 12.278.18 % After 18, T G3 % ins.: 12*0740_01 sa tu praviṣṭa uśanā pāṇiṁ māheśvaraṁ prabhuḥ % 12.278.32 % After 32, T2 ins.: 12*0741_01 tata eva ca deveṣu sapratiṣṭho mahāmuniḥ 12*0741_02 paurohityaṁ ca daityānāṁ cakre tejovivr̥ddhaye % 12.282.8 % After 8, T % G1.2 M1.5-7 ins.: 12*0742_01 dharmeṇa sahitaṁ yat tu bhaved alpaphalodayam 12*0742_02 tat kāryam aviśaṅkena karmātyantasukhāvaham % 12.287.20 % After 20, K6 V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2.3.8 ins.: 12*0743_01 yukto yadā sa bhavati tadā tat paśyate param % 12.288.45 % After the ref., T G1.3.6 M1.5-7 ins.: 12*0744_01 ity uktvā varado devo bhagavān nitya avyayaḥ 12*0744_02 sādhyair devagaṇaiḥ sārdhaṁ divam evāruroha saḥ 12*0744_03 etad yaśasyam āyuṣyaṁ putryaṁ svargāya tu dhruvam 12*0744_04 darśitaṁ devadevena parameṇāvyayena ca % 12.289.9 % After 9, T G1.3.6 ins.: 12*0745_01 tayos tu darśanaṁ samyak sūkṣme bhāve prasajyate % 12.290.13 % After 13, T G1.3.6 % Cs Kumbh. ed. ins.: 12*0746_01 itareṣu ca ye doṣā guṇās teṣu ca bhārata 12*0746_02 parisaṁkhyāya saṁkhyānaṁ matvā sāṁkhyaṁ guṇādhikam % 12.290.26 % After 26ab, K6 V1 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.5.7.8 editions ins.: 12*0747_01 durlabhatvaṁ ca mokṣasya vijñāya śrutipūrvakam % 12.290.51 % After 51, T G1.3.6 M1.5-7 Kumbh. ed. ins.: 12*0748_01 mūtraśleṣmapurīṣādīn svedajāṁś ca sukutsitān % 12.290.73 % After 73ab, T G1.3.6 Kumbh. ed. ins.: 12*0749_01 tamo vahati rājendra rajasaḥ paramāṁ gatim % 12.290.75 % After 75, K6 V1 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.5.7.8 editions ins.: 12*0750_01 satyārjavaratānāṁ vai sarvabhūtadayāvatām % 12.290.110 % After 110, % Dn1.n4 Ds D2.3.5.7.8 editions ins.: 12*0751_01 saṁhr̥tya sarvaṁ nijadehasaṁsthaṁ 12*0751_02 kr̥tvāpsu śete jagadantarātmā % 12.291.32 % For 32ab, T G1.3.6 subst.: 12*0752_01 sahastyaśve saśārdūle sar̥kṣagavi caiva hi % 12.292.7 % After 7cd, K6 V1 B0. % 6-9 Da3.a4 Dn1.n4 D2.3.5.7.8 ins.: 12*0753_01 tiryagyonisahasreṣu kadā cid devatāsv api % 12.292.12 % After 12, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.8 Ca.n editions % ins.: 12*0754_01 phalakaṁ paridhānaś ca tathā kaṇṭakavastradhr̥k % 12.292.21 % After 21ab, % K6 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.7.8 ins.: 12*0755_01 pulināni viviktāni viviktāni vanāni ca 12*0755_02 devasthānāni puṇyāni viviktāni sarāṁsi ca 12*0755_03 viviktāś cāpi śailānāṁ guhā gr̥hanibhopamāḥ % 12.292.30 % After 30, K1.2.4.6.7 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2-5.7-9 editions ins.: 12*0756_01 prakr̥tyā sarvam evedaṁ jagad andhīkr̥taṁ vibho 12*0756_02 rajasā tamasā caiva vyāptaṁ sarvam anekadhā % 12.292.34 % After 34ab, K7 % D4.9 ins.: 12*0757_01 sukhārthī ca tyajed duḥkhaṁ sukhaduḥkhaviparyayam % 12.292.36 % After 36, % K7 D4.9 ins.: 12*0758_01 evaṁ paryāyaśo duḥkhaṁ punar eṣyāmy ahaṁ sukham % 12.292.48 % After 48ab, D7 T G1.3.6 M1.5.7 % Kumbh. ed. (G1, after 45cd) ins.: 12*0759_01 akartā kartr̥ cātmānam abījo bījam ātmanaḥ % 12.293.32 % After 32, M1.5-7 ins.: 12*0760_01 sūkṣmadehagatā mātrā bījāpyāyitavr̥ddhikāḥ % 12.296.48 % After 48, T G3.6 % Kumbh. ed. ins.: 12*0761_01 uttīrṇo ’smād agādhāt sa param āpnoti śobhanam % 12.297.19 % After 19, K7 D4.9 ins.: 12*0762_01 mānasaṁ vr̥ddhasevābhir duḥkhaṁ śārīram auṣadhaiḥ 12*0762_02 vācikaṁ mantrajāpyena vidvān yatnād vināśayet % 12.297.24 % After 24, K7 Ds2 D4.9 ins.: 12*0763_01 sa tu vipras tathā pr̥ṣṭo rājñā jānakinā vane 12*0763_02 proktavān akhilaṁ dharmaṁ mokṣāśramam anuttamam % 12.298.19 % For 19ab, K7 D4.5.7.9 subst.: 12*0764_01 samudbhūtāni manaso mahābhūtāni pārthiva % 12.299.7 % After 7cd, K7 ins.: 12*0765_01 maharṣayaḥ sapta pūrve catvāro manavas tathā % 12.301.7 % For % 7ab, K7 subst.: 12*0766_01 karṇāv adhyātmakaṁ jñeyaṁ prāhuḥ sāṁkhyanidarśanāḥ % 12.301.13 % After 13, G2 ins.: 12*0767_01 cittam adhyātmam ity āhur yoginaḥ sūkṣmadr̥ṣṭayaḥ 12*0767_02 adhibhūtaṁ caityam āhū rudras tatrādhidaivatam % 12.301.27 % After 27, D5.7 ins.: 12*0768_01 ity evaṁ saptadaśako rāśir avyaktasaṁjñakaḥ 12*0768_02 sarvair ihendriyārthaiś ca vyaktāvyaktaiś ca saṁhatāḥ 12*0768_03 pañcaviṁśaka ity eṣa vyaktāvyaktamayo gaṇaḥ 12*0768_04 etaiḥ sarvaiḥ samāyuktāḥ pumān ity abhidhīyate % 12.302.1 % After 1, K6 V1 % B0.6.7.8 (marg.).9 Da3.a4 Dn1.n4 Ds D2.3.5.7.8 % Cv editions ins.: 12*0769_01 avyaktarūpo bhagavāñ śatadhā ca sahasraśaḥ % 12.302.6 % After 6, K1 ins.: 12*0770_01 sattvaṁ prapadyate sattvād avyaktād vyaktam eva ca % 12.302.16 % After 16ab, K6 B0. % 6-9 Da3.a4 Dn1.n4 Ds D2.3.8 ins.: 12*0771_01 daivatāni ca me brūhi dehaṁ yāny āśritāni vai % 12.303.9 % After 9, K4 V1 % B0.7-9 D5.7 T G1.3.6 Kumbh. ed. ins.: 12*0772_01 kartr̥tvāt prasavānāṁ ca tathā prabhavadharmitā % 12.303.13 % After 13, T2 % (marg.) Kumbh. ed. ins.: 12*0773_01 na caiva muñjasaṁyogād iṣīkā kartr̥ budhyate % 12.304.8 % After % 8, B8.9 ins.: 12*0774_01 ataḥ paraṁ pravakṣyāmi prāṇāyāmaṁ ca pārthiva % 12.304.9 % After 9ab, K6 V1 B0. % 6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 G2 Cs ins.: 12*0775_01 ekāgratā ca manasaḥ prāṇāyāmas tathaiva ca % 12.306.8 % After % 8, M5 ins.: 12*0776_01 vaiśaṁpāyananāmāsau mātulo me mahāmuniḥ 12*0776_02 mucyatāṁ yad adhītaṁ te matta ity eva so ’bravīt 12*0776_03 tenāmarṣeṇa tapto ’haṁ mātulasya mahātmanaḥ % 12.306.21 % For 21cd, G2 M1.5-7 subst.: 12*0777_01 upadhāritaṁ tathā vāpi purāṇaṁ romaharṣaṇāt % 12.306.28 % After 28a, D7 T G1.3.6 Kumbh. ed. % ins.: 12*0778_01 puruṣaṁ prakr̥tiṁ tathā 12*0778_02 tathaiva puruṣavyāghra % 12.306.40 % After 40, M5 reads 43 for the first time, repeat- % ing it in its proper place. K1 ins. after 41: K4 % V1 D4.7.9 T2 G1.3.6 Ca after 40: Ds2 after the % repetition of 41ab: 12*0779_01 sūryam avyaktam ity uktam atisūryas tu niṣkalam 12*0779_02 avidyā prakr̥tir jñeyā vidyā puruṣa ucyate % On the other hand, B7 ins. after 40: 12*0780_01 sūryāṁ ca prakr̥tiṁ vidyād asūryā niṣphalaḥ smr̥taḥ 12*0780_02 vidyeti puruṣaṁ vidyād avidyā prakr̥tiḥ parā % 12.306.99 % After 99ab, % D7 T G1.3.6 Kumbh. ed. ins.: 12*0781_01 avyakteneti tac cintyam anyathā mā vicintaya % 12.307.13 % After % 13, D5.7 ins.: 12*0782_01 satyaś ca te yathātmā ca tyaktaḥ syāt kim anena ca % 12.308.33 % After 33c, K7 (marg.) ins.: 12*0783_01 kṣīṇavāsanayā buddhyā karma yat kriyate ’nagha 12*0783_02 tad dagdhabījavad bhūyo nāṅkuraṁ pravimuñcati % 12.308.118 % For 118ab, K7 D4.9 subst.: 12*0784_01 evaṁ hi jantuḥ saṁpūrṇo navame māsi maithila % 12.308.152 % After 152ab, % K6.7 Dn1.n4 Ds D2-5.8.9 ins.: 12*0785_01 tr̥ṇāgnijvalanaprakhyaṁ phenabudbudasaṁnibham % 12.309.1 % After 1, K6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.8 Cn.p ins.: 12*0786_01 avyaktavyaktatattvānāṁ niścayaṁ buddhiniścayam 12*0786_02 vaktum arhasi kauravya devasyājasya yā kr̥tiḥ % 12.309.72 % K7 B6-9 Da3.a4 % ins. after 72ab: K6 after 72: V1 B0 Dn1.n4 % Ds D3.8 Cn subst. for 72cd: D5 ins. after 71: 12*0787_01 na hi pratīkṣate mr̥tyuḥ kr̥taṁ vāsya na vā kr̥tam % 12.309.84 % After 84, % Ś1 K1.2.4.6.7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2-5. % 7-9 T G1.3.6 Cn editions ins.: 12*0788_01 aham eko na me kaś cid ahaṁ vāpi na kasya cit 12*0788_02 taṁ na paśyāmi yasyāhaṁ taṁ na paśyāmi yo mama % 12.310.26 % After 26, G2 M1.5-7 Kumbh. ed. ins.: 12*0789_01 tatas tasya mahādevo darśayām āsa sāmbikaḥ % 12.312.34 % For 34ab, K6 B0.6-9 Da3.a4 % Dn1.n4 Ds D2.3.5.7.8 Cal. Bom. ed. subst.: 12*0790_01 śukaṁ prāveśayan mantrī pramadāvanam uttamam % 12.314.2 % After 2ab, K7 D4.9 % ins.: 12*0791_01 prayayau yogam āsthāya tuṣṭo diśam athottarām % 12.316.1 % For 1cd, M1.5-7 subst.: 12*0792_01 mokṣopāyān bahuvidhāñ śukasyādeṣṭum īpsitān % 12.316.37 % After 37, Ś1 K1.2.4.7 D4.9 ins.: 12*0793_01 tulyajātivayorūpān hutān paśyasi mr̥tyunā 12*0793_02 na ca nāmāsti nirvedo lauhaṁ hi hr̥dayaṁ tava % 12.316.44 % After 44, T % G1-3.6 Kumbh. ed. ins.: 12*0794_01 mahābhūtāni khaṁ vāyur agnir āpas tathā mahī 12*0794_02 ṣaṣṭhas tu cetanā yā tu ātmā saptama ucyate 12*0794_03 aṣṭamaṁ tu mano jñeyaṁ buddhis tu navamī smr̥tā % 12.318.54 % After 54, K6 B0.6-9 Da3.a4 Dn1. % n4 Ds D2.3.5.7.8 editions ins.: 12*0795_01 necchāmy evaṁ viditvaite hrāsavr̥ddhī punaḥ punaḥ % 12.318.56 % After 56, M5 ins.: 12*0796_01 sūryasya tapataś cāhaṁ jagat sthāvarajaṅgamam % 12.318.62 % After % 62, K7 Ds2 D4.9 Cs ins.: 12*0797_01 evam uktaḥ pitus tena snehayuktena cetasā 12*0797_02 naivecchām akarot tasya niḥsaṅgenāntarātmanā % 12.318.63 % After 63, Ś1 K1.2.4. % 6.7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2-5.7-9 T % G1-3.6 Cs ins.: 12*0798_01 kailāsapr̥ṣṭhaṁ vipulaṁ siddhasaṁghair niṣevitam % 12.319.22 % After 22ab, G2 ins.: 12*0799_01 kr̥tāñjalipuṭāḥ sarve tuṣṭuvur hr̥ṣṭamānasāḥ % 12.321.26 % After 26, T % G1-3.6 M1.5-7 ins.: 12*0800_01 kam arcasi mahābhāga tan me brūhīha pr̥cchataḥ % 12.322.5 % After 5ab, M5 ins.: 12*0801_01 tasmād anujñāṁ mama dehi deva 12*0801_02 taṁ vai dr̥ṣṭvā kr̥takr̥tyo bhavāmi % 12.322.16 % After 16, T G1-3.6 M6 Kumbh. ed. ins.: 12*0802_01 śaṁtanoḥ kathayām āsa nārado munisattamaḥ 12*0802_02 rājñā pr̥ṣṭaḥ purā prāha tatrāhaṁ śrutavān purā % 12.322.20 % After 20, % K6 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 T G1-3.6 % M1.5-7 editions ins.: 12*0803_01 anādimadhyanidhanaṁ lokakartāram avyayam % 12.322.26 % After 26, K6.7 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.4 (twice up to saptabhi in line % 2, prior half).5.8.9 M1.5-7 Ca editions ins.: 12*0804_01 vedaiś caturbhiḥ samitaṁ kr̥taṁ merau mahāgirau 12*0804_02 āsyaiḥ saptabhir udgīrṇaṁ lokadharmam anuttamam % 12.322.29 % After 29ab, K6 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 editions ins.: 12*0805_01 bhūtabhavyabhaviṣyajñāḥ satyadharmaparāyaṇāḥ % 12.323.16 % After % 16, T G1-3.6 Kumbh. ed. ins.: 12*0806=00 uparicaravasur uvāca 12*0806_01 hutaṁ tvayāvadānīha puroḍāśasya yāvatī 12*0806_02 gr̥hītā devadevena matpratyakṣaṁ na saṁśayaḥ 12*0806_03 ity evam ukto vasunā saroṣaś cābravīd guruḥ 12*0806_04 na yajeyam ahaṁ cātra paribhūtas tvayānagha 12*0806_05 tvayā paśur vāritaś ca kr̥taḥ piṣṭamayaḥ paśuḥ 12*0806_06 tvaṁ devaṁ paśyase nityaṁ na paśyeyam ahaṁ katham 12*0806=06 vasur uvāca 12*0806_07 paśuhiṁsā vāritā ca yajurvedādimantrataḥ 12*0806_08 ahaṁ na vāraye hiṁsāṁ drakṣyāmy ekāntiko harim 12*0806_09 tasmāt kopo na kartavyo bhavatā guruṇā mayi 12*0806=09 bhīṣma uvāca 12*0806_10 vasum evaṁ bruvāṇaṁ tu kruddha eva br̥haspatiḥ 12*0806_11 uvāca r̥tvijaś caiva kiṁ naḥ karmeti vārayan 12*0806_12 athaikato dvitaś caiva tritaś caiva maharṣayaḥ % 12.323.17 % After 17ab, T G1.3.6 Kumbh. ed. ins.: 12*0807_01 śr̥ṇu tvaṁ vacanaṁ putra asmābhiḥ samudāhr̥tam % 12.323.19 % For the ref., % B0.8 Dn1.n4 Ds D2.3.8 Cal. Bom. ed. subst. the % line: 12*0808_01 ekatadvitatritaś cocus tataś citraśikhaṇḍinaḥ % 12.323.21 % K6 B6-9 Da3.a4 Ds D5 ins. after 21: Dn1.n4 % D2.3.8 after the first occurrence of 21ef: 12*0809_01 vareṇyaṁ varadaṁ taṁ vai devadevaṁ sanātanam % 12.323.22 % After 22ab, K6 B0.6-9 Da3.a4 Dn1.n4 Ds D2. % 3.5.8 editions ins.: 12*0810_01 snigdhagambhīrayā vācā praharṣaṇakarī vibho % 12.323.28 % T G1.3.6 M1. % 5-7 Kumbh. ed. ins. after 28ab: G2 after 27a: 12*0811_01 sahasābhihatāḥ sarve tejasā tasya mohitāḥ % 12.323.39 % After 39ab, K7 D4.9 T G1-3.6 Kumbh. % ed. ins.: 12*0812_01 ākāśaṁ pūrayan sarvaṁ śikṣākṣarasamanvitaḥ % 12.323.42 % After 42ab, K6 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.5.8 editions ins.: 12*0813_01 bhaktyā paramayā yuktair manovākkarmabhis tadā % 12.323.53 % After 53, K4.6 B0. % 6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 editions ins.: 12*0814_01 anādinidhano ’vyakto devadānavapūjitaḥ % 12.323.55 % After 55, K6 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.8 editions ins.: 12*0815_01 sa rājā rājaśārdūla satyadharmaparāyaṇaḥ % 12.324.2 % After 2, T G1-3.6 % Kumbh. ed. ins.: 12*0816_01 iyaṁ vai karmabhūmir hi svargo bhogāya kalpitaḥ 12*0816_02 tasmād indro mahīṁ prāpya yajamānas tu dīkṣitaḥ 12*0816_03 savanīyapaśoḥ kāla āgate tu br̥haspatiḥ 12*0816_04 piṣṭam ānīyatām atra paśvartha iti bhāṣata 12*0816_05 tac chrutvā devatāḥ sarvā idam ūcur dvijottamam 12*0816_06 br̥haspatiṁ māṁsagr̥dhnāḥ pr̥thak pr̥thag ariṁdama % 12.324.5 % After 5, T G2. % 3.6 ins.: 12*0817_01 yuṣmākam ajabuddhir hi ajo bījaṁ tad ucyate % 12.324.15 % After 15, T G1-3.6 Kumbh. ed. ins.: 12*0818_01 viruddhaṁ vedasūtrāṇām uktaṁ yadi bhaven nr̥pa 12*0818_02 vayaṁ viruddhavacanā yadi tatra patāmahe % 12.324.21 % After 21, T G1-3.6 Kumbh. ed. % ins.: 12*0819_01 viruddhaṁ vedaśāstrāṇāṁ na vaktavyaṁ hitārthinā % 12.324.22 % After % 22ab, T G1-3.6 ins.: Kumbh. ed. cont. after 819*: 12*0820_01 asmatpakṣanimittaṁ te vyasanaṁ prāptam īdr̥śam % 12.324.25 % After 25ab, K7 D4.9 ins.: 12*0821_01 taṁ bhakto ’si mahātmānaṁ devadevaṁ sanātanam % 12.324.26 % After 26ab, T % G1-3.6 Kumbh. ed. ins.: 12*0822_01 kratuṁ samāpya piṣṭena munīnāṁ vacanāt tadā % After 26ab T G1-3.6 Kumbh. ed. % ins.: 12*0823_01 gr̥hītvā dakṣiṇāṁ sarve gatāḥ svān āśramān punaḥ 12*0823_02 vasuṁ vicintya śakraś ca praviveśāmarāvatīm 12*0823_03 vasur vivaragas tatra vyalīkasya phalād guroḥ % 12.324.35 % After 35b, G1 % ins.: 12*0824_01 gr̥hītvā taṁ vasuṁ bhaktaṁ sahasā vasudhātalāt % 12.325.1 % After 1, T1 G3.6 ins.: 12*0825_01 anindriyān anāhārān aniṣyandān sugandhinaḥ 12*0825_02 baddhāñjalipuṭān hr̥ṣṭāñ jitaṁ ta iti vādinaḥ 12*0825_03 mahopaniṣadaṁ mantram adhīyānān svarānvitam 12*0825_04 pañcopaniṣadair mantrair manasā dhyāyataḥ śucīn 12*0825_05 śāśvataṁ brahma paramaṁ gr̥ṇānān sūryavarcasaḥ 12*0825_06 pūjāparān balikr̥taḥ stuvataḥ parameṣṭhinam 12*0825_07 ekāgramanaso dāntān ekāntitvam upāśritān % 12.326.8 % For 8ab, B9 % subst.: 12*0826_01 udgiraṁś caturo vedāñ śe[? n saśe]ṣān vasudhādhipa % 12.326.25 % After 25ab, K6 B9 Da3.a4 Dn4 % ins.: 12*0827_01 na vidur munayaś caiva yāthārthyaṁ munipuṁgava % 12.326.27 % After the second occur- % rence of 27ab, K1.7 Da3.a4 D4.5.7.9 T G1-3.6 % M1.5-7 (all second time) ins.: 12*0828_01 paśya jīvasya māhātmyaṁ ya evaṁ guṇabhojakaḥ 12*0828_02 īṣal laghuparikrānto na guṇās tasya bhojakāḥ % K7 D4.9 (all second time) cont.: 12*0829_01 sarvasthaḥ sarvago viśvaṁ guṇabhuṅ nirguṇo ’pi ca 12*0829_02 bhojyo ’haṁ bhojako bhoktā paktāhaṁ jaṭhare ’nalaḥ 12*0829_03 bhūtagrāmam imaṁ kr̥tsnaṁ pr̥thak karma pr̥thaṅmukham 12*0829_04 prakr̥tistho ’vatiṣṭhāmi na ca tiṣṭhāmi mūrtimān 12*0829_05 prāṇāpānapravāreṇa śarīraṁ prāpya dhiṣṭhitaḥ 12*0829_06 aham eva hi jaṁtūnāṁ nimeṣonmeṣakr̥d dvija 12*0829_07 māṁ tu jānīhi viprarṣe puruṣaṁ sarvagaṁ prabhum % 12.326.29 % K7 D4.9 T G2.3.6 ins. after the second % occurrence of 29ab: 12*0830_01 kālo hi paramaṁ bhūtaṁ manasy eṣa pralīyate % 12.326.30 % K1.2.4.7 Da3. % a4 D4.5.7.9 T G1.3.6 M1.5-7 (all second time) ins. % after the second occurrence of 30cd (=(var.) % 829*, line 7): 12*0831_01 māṁ tu jānīhi brahmarṣe puruṣaṁ sarvagaṁ prabhum % 12.326.34 % K1.2.4.7 Da3.a4 D4.5.7.9 T G1-3.6 % M1.5-7 (all second time) ins. after the second % occurrence of 34: 12*0832_01 pr̥thagbhūtāś ca te nityaṁ kṣetrajñaḥ pr̥thag eva ca 12*0832_02 sattvaṁ rajas tamaś caiva na guṇās tasya bhojakāḥ 12*0832_03 ete pañcasu bhūteṣu śarīrastheṣu kalpitāḥ % 12.326.47 % After 47, K6 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.7.8 ins.: 12*0833_01 lalāṭāc caiva me rudro devaḥ krodhād viniḥsr̥taḥ % 12.326.62 % After 62ab, G1 Kumbh. ed. ins.: 12*0834_01 evaṁ rudrāya manave indrāyāmitatejase % 12.326.71 % After the addl. colophon, Ds2 D7 T G1-3.6 % Kumbh. ed. ins.: 12*0835=00 bhīṣmaḥ 12*0835_01 nāradas tv atha papraccha bhagavantaṁ janārdanam 12*0835_02 keṣu keṣu ca bhāveṣu draṣṭavyo ’si mayā prabho 12*0835=02 śrībhagavān uvāca 12*0835_03 śr̥ṇu nārada tattvena prādurbhāvān mahāmune 12*0835_04 matsyaḥ kūrmo varāhaś ca nārasiṁho ’tha vāmanaḥ 12*0835_05 rāmo rāmaś ca rāmaś ca kr̥ṣṇaḥ kalkī ca te daśa 12*0835_06 pūrvaṁ mīno bhaviṣyāmi sthāpayiṣyāmy ahaṁ prajāḥ 12*0835_07 lokān vedān dhariṣyāmi majjamānān mahārṇave 12*0835_08 dvitīyaṁ kūrmarūpaṁ me hemakūṭanibhaṁ smr̥tam 12*0835_09 mandaraṁ dhārayiṣyāmi amr̥tārthaṁ dvijottama 12*0835_10 magnāṁ mahārṇave ghore bhārākrāntām imāṁ punaḥ % 12.326.74 % After 74ab, % K6 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 ins.: 12*0836_01 avadhyaḥ sarvalokānāṁ sadevāsurarakṣasām % 12.326.75 % After 75, % D7 T G1-3.6 Kumbh. ed. Cv ins.: 12*0837_01 jaṭī gatvā yajñasadaḥ stūyamāno dvijottamaiḥ 12*0837_02 yajñastavaṁ kariṣyāmi śrutvā prīto bhaved baliḥ 12*0837_03 kim icchasi baṭo brūhīty ukto yāce mahad varam 12*0837_04 dīyatāṁ tripadīmātram iti yāce mahāsuram 12*0837_05 sa dadyān mayi saṁprītaḥ pratiṣiddhaś ca mantribhiḥ 12*0837_06 yāvaj jalaṁ hastagataṁ tribhir vikramaṇair vr̥tam % 12.326.76 % After 76, K6 B0.6-9 % Da3.a4 Dn1.n4 Ds D2.3.8 Kumbh. ed. ins.: 12*0838_01 dānavaṁ balināṁ śreṣṭham avadhyaṁ sarvadaivataiḥ % 12.326.77 % After 77a, D7 T % G1-3.6 ins.: 12*0839_01 dvāviṁśad yugaparyaye 12*0839_02 bhaviṣyāmi r̥ṣis tatra jamadagnisuto balī 12*0839_03 bāhuvīryayuto rāmo % 12.326.80 % After 80ab, % K1.2.4.6.7 B0.6-9 Da3.a4 Dn1.n4 Ds D2-5.7-9 T % G1-3.6 Kumbh. ed. ins.: 12*0840_01 mahābalā mahāvīryāḥ śakratulyaparākramāḥ % 12.326.81 % After 81, Da4 Ds % D7 T1 G3.6 Kumbh. ed. ins.: 12*0841_01 tadrājye sthāpayiṣyāmi vibhīṣaṇam akalmaṣam 12*0841_02 ayodhyāvāsinaḥ sarvān neṣye ’haṁ lokam avyayam 12*0841_03 vibhīṣaṇāya dāsyāmi rājyaṁ tasya yathākramam % 12.326.82 % For 82, D7 T G1-3.6 % subst.: 12*0842_01 kalidvāparayoḥ saṁdhāv aṣṭāviṁśe caturyuge 12*0842_02 prādurbhāvaṁ kariṣyāmi bhūyo vr̥ṣṇikulodvahaḥ 12*0842_03 madhurāyāṁ kaṁsahetor vāsudeveti nāmataḥ 12*0842_04 tr̥tīyo rāma ity eva vasudevasuto balī % 12.326.85 % After 85, D7 T G1-3.6 Kumbh. ed. ins.: 12*0843_01 kr̥kalāsabhūtaṁ ca nr̥gaṁ mocayiṣye ca vai punaḥ 12*0843_02 tataḥ pautranimittena gatvā vai śoṇitaṁ puram 12*0843_03 bāṇasya ca puraṁ gatvā kariṣye kadanaṁ mahat % 12.326.87 % D7 T G1-3.6 ins. after 87: Kumbh. ed. after 88: 12*0844_01 kaṁsaṁ keśiṁ tathā krūram ariṣṭaṁ ca mahāsuram 12*0844_02 cāṇūraṁ ca mahāvīryaṁ muṣṭikaṁ ca mahābalam 12*0844_03 pralambaṁ dhenukaṁ caiva ariṣṭaṁ vr̥ṣarūpiṇam 12*0844_04 kālīyaṁ ca vaśe kr̥tvā yamunāyā mahāhrade 12*0844_05 gokuleṣu tataḥ paścād gavārthe tu mahāgirim 12*0844_06 saptarātraṁ dhariṣyāmi varṣamāṇe tu vāsave 12*0844_07 apakrānte tato varṣe girimūrdhany avasthitaḥ 12*0844_08 indreṇa saha saṁvādaṁ kariṣyāmi tadā dvija % 12.326.88 % After 88, Kumbh. ed. ins. 844* and cont.: 12*0845_01 laghvācchidya dhanaṁ sarvaṁ vāsudevaṁ ca pauṇḍrakam % 12.326.89 % After 89, K6 B0.7-9 Da3.a4 Dn1.n4 % Ds D2.3.5.8 Kumbh. ed. ins.: 12*0846_01 śiśupālaṁ vadhiṣyāmi yajñe dharmasutasya vai % Kumbh. ed. cont.: D7 T G1-3.6 ins. after 89: 12*0847_01 duryodhanāparādhena yudhiṣṭhiraguṇena ca % 12.326.90 % After 90, K6 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. ins.: 12*0848_01 yudhiṣṭhiraṁ sthāpayiṣye svarājye bhrātr̥bhiḥ saha % 12.326.91 % After 91, D7 T G1-3.6 Kumbh. % ed. ins.: 12*0849_01 śastrair nipatitāḥ sarve nr̥pā yāsyanti vai divam % 12.326.92 % After 92ab, D7 T G1-3.6 ins.: 12*0850_01 rājyaṁ praśāsati punaḥ kuntīputre yudhiṣṭhire % 12.326.94 % After % 94ab, K6 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 Ca % ins.: 12*0851_01 vārāho nārasiṁhaś ca vāmano rāma eva ca 12*0851_02 rāmo dāśarathiś caiva sātvataḥ kalkir eva ca % 12.326.95 % After the % third occurrence of 29c-30b, K1.2.4.7 D4.5.7.9 T % G1-3.6 M1.5-7 ins.: 12*0852_01 puruṣaḥ sarvam evedam akṣayaś cāvyayaś ca ha % 12.326.101 % On the other hand, D7 T G1-3.6 ins. after 101: 12*0853_01 śrutvā brahmamukhād rudraḥ sa devyai kathayat punaḥ % 12.326.110 % After 110, D7 T G1-3.6 % ins.: 12*0854_01 evaṁ paraṁparākhyātam idaṁ śaṁtanunā śrutam % 12.326.111 % After 111, % K7 D4.9 ins.: 12*0855_01 nāradāc caiva devarṣeḥ purāṇam aham āptavān % 12.326.113 % After 113, K1.2.4 % read 120. D7 T G1-3.6 ins. after 113: K1.2.4 % after 120: 12*0856_01 ākhyānam uttamaṁ cedaṁ śrāvayed yaḥ sadā nr̥pa 12*0856_02 sadaiva manujo bhaktaḥ śucir bhūtvā samāhitaḥ 12*0856_03 prāpnuyād acirād rājan viṣṇulokaṁ sanātanam % 12.326.119 % After 119ab, K1.2.4 ins.: 12*0857_01 vāsudevaṁ mahātmānaṁ śrotavyaṁ vidhipūrvakam % 12.326.120 % After 120, % B6.7 ins.: 12*0858_01 pūjanīyo sadāvyagro munibhir vedapāragaiḥ % 12.326.124 % K6 % B0.6.7.9 Da4 Dn1.n4 Ds2 D2.3.5.8 M1.5-7 editions % ins. after 124: B8 D7 T G1-3.6 after 120: 12*0859=00 bhīṣma uvāca 12*0859_01 etat te sarvam ākhyātaṁ nāradoktaṁ mayeritam 12*0859_02 pāraṁparyāgataṁ hy etat pitrā me kathitaṁ purā % K6 B0.6-9 Da4 Dn1.n4 Ds2 D2.3.5.7.8 T G1-3.6 % cont.: K1.2.4.7 Ds1 D4.9 editions ins. after 124: 12*0860=00 sūta uvāca 12*0860_01 etat te sarvam ākhyātaṁ vaiśaṁpāyanakīrtitam 12*0860_02 janamejayena yac chrutvā kr̥taṁ samyag yathāvidhi 12*0860_03 yūyaṁ hi taptatapasaḥ sarve ca caritavratāḥ 12*0860_04 sarve vedavido mukhyā naimiṣāraṇyavāsinaḥ 12*0860_05 śaunakasya mahāsatraṁ prāptāḥ sarve dvijottamāḥ 12*0860_06 yajadhvaṁ suhutair yajñair ātmānaṁ parameśvaram % 12.327.4 % After % 4, K1.2.4.6.7 B0.6-9 Da4 Dn1.n4 Ds D2-5.7-9 T % G1-3.6 Cn editions ins.: 12*0861=00 sūta uvāca 12*0861_01 janamejayena yat pr̥ṣṭaḥ śiṣyo vyāsasya dhīmataḥ 12*0861_02 tat te ’haṁ kīrtayiṣyāmi paurāṇaṁ śaunakottama 12*0861_03 śrutvā māhātmyam etasya dehināṁ paramātmanaḥ 12*0861_04 janamejayo mahāprājño vaiśaṁpāyanam abravīt % 12.327.19 % After 19ab, K6 ins.: 12*0862_01 kiṁ tu brahmātha rudro vā devatā r̥ṣayas tathā 12*0862_02 prāyaḥ pravr̥ttimārgasthāḥ kasya devasya śāsanāt 12*0862_03 ke vai nivr̥ttimārgasthāḥ kasya devasya śāsanāt 12*0862_04 ke vai yajante sarve ’pi ka eṣām īśvaraḥ paraḥ % 12.327.30 % After 30ab, K7 D4.9 % ins.: 12*0863_01 etān vai sumahābhāgān r̥ṣīm̐l lokapitāmahān % 12.327.73 % After % 73ab, D5 ins.: 12*0864_01 tripādahīno dharmaś ca yuge tasmin bhaviṣyati % 12.327.75 % D7 (first % time) ins. after 74ab: D7 (second time) T1 G1-3.6 % after 75: T2 after 74abc: 12*0865_01 tatra vadhyanti paśavo yūpeṣv atra nibadhyate % 12.327.76 % After 76, K6 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 ins.: 12*0866_01 devā devarṣayaś cocus tam evaṁvādinaṁ gurum % 12.327.78 % After the ref., D7 T G1-3.6 ins.: 12*0867_01 guravo yatra pūjyante sādhuvr̥ttāḥ śamānvitāḥ 12*0867_02 vastavyaṁ tatra yuṣmābhir yatra dharmo na hīyate % 12.327.89 % For 89, K1.2.4 subst.: 12*0868_01 sa ādiḥ sa ca madhyaṁ vai buddhaḥ sr̥jati vai jagat % 12.327.106 % After 106, B6 ins.: 12*0869_01 ity āha bhagavān vyāsaḥ parāśarasutaḥ prabhuḥ % 12.328.19 % After 19, Ds D8 % Cs ins.: 12*0870_01 yo ’sau rudraḥ so ’ham asmi yo ’ham asmi śivaḥ paraḥ 12*0870_02 yathā rudras tathāhaṁ ca nāvayor antaraṁ tathā % 12.329.26 % After 26 5, D7 T G1-3.6 Kumbh. % ed. ins.: 12*0871_01 evam ukto dadhīcas tān abravīt |1| sahasraṁ varṣāṇām 12*0871_02 aindraṁ padam avāpyate mayā yadi jahyām |2| tathety uktvendraḥ 12*0871_03 svasthānaṁ dattvā tapasvy abhavat |3| indro dadhīco ’bhavat |4| 12*0871_04 tāvat pūrṇe sendrā devā āgaman kālo ’yaṁ dehanyāsāyeti |5| % After 26, Kumbh. ed. ins.: 12*0872_01 śrutir apy atra bhavati | indro dadhīco ’sthibhiḥ kr̥tam 12*0872_02 (R̥v. 1.84.13a) iti | % 12.329.27 % After 27 3, D7 T G1-3.6 Kumbh. ed. % Cv ins.: 12*0873_01 takṣṇā yajñapaśoḥ śiras te dadāmīty uktvā % 12.329.41 % After 41 2, D7 T G1-3.6 % Cs.v ins.: 12*0874_01 vanitāsu rajaḥ | vr̥kṣeṣu niryāsaḥ | giriṣu śambaḥ | 12*0874_02 pr̥thivyām ūṣarāḥ |1| te ’spr̥śyāḥ |2| tasmād dhavir alavaṇaṁ 12*0874_03 pacyate |3|| % On the other hand, D7 T1 G1.3.6 % Kumbh. ed. ins. after 41: 12*0875_01 nahuṣasya śāpamokṣanimittaṁ devair r̥ṣibhir yācyamāno ’gastyaḥ 12*0875_02 prāha | 12*0875_03 yāvat svakulajaḥ śrīmān dharmarājo yudhiṣṭhiraḥ 12*0875_04 kathayitvā svakān praśnān svaṁ bhīmaṁ ca vimokṣyate | % 12.329.44 % After brahma- % bhūtena, K6.7 V1 Dn1.n4 Ds D2-5.7-9 Cs Kumbh. % ed. ins.: 12*0876_01 aditiḥ śaptā aditer udare bhaviṣyati vyathā % 12.329.48 % After 48, D7 T G1-3.6 Kumbh. ed. % ins.: 12*0877_01 punar umā dakṣakopād dhimavato girer duhitā babhūva % 12.330.1 % Before 1ab, ... % D7 T2 G2.3.6 Kumbh. % ed. ins.: 12*0878_01 nāmnāṁ niruktaṁ vakṣyāmi śr̥ṇuṣvaikāgramānasaḥ % 12.330.18 % After 18, D7 T G2.3.6 % ins.: 12*0879_01 adho na kṣīyate yasmād vadanty anye ’py adhokṣajam % 12.330.24 % After 24, % K7 D4.9 ins.: 12*0880_01 nādimantaṁ na cāntaṁ ca kadā cid vidyate surāḥ % 12.330.49 % On the other hand, Kumbh. ed. ins. after 49: 12*0881_01 rudrasya bhāgaṁ pradadur bhāgam uccheṣaṇaṁ punaḥ 12*0881_02 śrutir apy atra bhavati vedair uktas tathā punaḥ 12*0881_03 uccheṣaṇabhāgo vai rudras tasyoccheṣaṇena hotavyam iti sarve 12*0881_04 gamyarūpeṇa tadā || % 12.330.71 % After 71, K1.2.4.6.7 V1 B0.6-9 Da3. % a4 Dn1.n4 Ds D2-5.8.9 Kumbh. ed. ins.: 12*0882_01 yaḥ sa te kathitaḥ pūrvaṁ krodhajeti punaḥ punaḥ 12*0882_02 tasya prabhāvam evāgryaṁ yac chrutaṁ te dhanaṁjaya % 12.331.13 % After 13cd, T2 G1.2 ins.: 12*0883_01 dr̥ṣṭavān yo hariṁ devaṁ nārāyaṇam ajaṁ vibhum % 12.331.18 % On the other hand, K1.2.4 V1 (marg.) ins. after % 18: 12*0884=00 sūta uvāca 12*0884_01 evaṁ pr̥ṣṭas tadā rājñā parāśaryo mahāmuniḥ 12*0884_02 samīpasthaṁ tataḥ śiṣyaṁ vaiśaṁpāyanam abravīt 12*0884_03 brūhy asmai sarvam akhilaṁ yad vr̥ttaṁ nāradasya ha 12*0884_04 tayoḥ sakāśaṁ gatvā ca yathā sa kr̥tavān punaḥ % while D7 T G1-3.6 ins. after 18: 12*0885=00 sūta uvāca 12*0885_01 tasya tad vacanaṁ śrutvā kr̥ṣṇadvaipāyanas tadā 12*0885_02 śaśāsa śiṣyam āsīnaṁ vaiśaṁpāyanam antike 12*0885_03 tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi 12*0885_04 guror vacanam ājñāya sa tu viprarṣabhas tadā 12*0885_05 ācacakṣe tataḥ sarvam itihāsaṁ purātanam % 12.331.19 % After 19, T1 G3.6 repeat 7; % while T1 G3.6 ins. after the repetition: T2 G1.2 % ins. after 19: 12*0886_01 nāsti nārāyaṇasamaṁ na bhūtaṁ na bhaviṣyati 12*0886_02 etena satyavākyena sarvārthān sādhayāmy aham 12*0886_03 nāradena purā yā me gurave viniveditā 12*0886_04 r̥ṣīṇāṁ pāṇḍavānāṁ ca śr̥ṇvatoḥ kr̥ṣṇabhīṣmayoḥ % 12.331.43 % After 43, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. % ins.: 12*0887_01 hetuś cājñāvidhānaṁ ca tattvaṁ caiva mahāyaśāḥ % 12.331.51 % After % 51, G1 ins.: 12*0888_01 ananyadevatābhaktir ananyamanutā hareḥ 12*0888_02 ananyasevyatā viṣṇor ananyārcyatvam eva ca 12*0888_03 brahmarudrādisāmyatvaṁ buddhirāhityam eva ca 12*0888_04 ananyadevālayagatir ananyabhaktādyavīkṣaṇam 12*0888_05 tathā karmaphalāsaṅgo hy ekāntitvam idaṁ matam % 12.332.13 % After % 13, V1 B6.8 D7 T G1-3.6 M1.5-7 Kumbh. ed. % ins.: 12*0889_01 jvālāmālī mahātejā yenedaṁ dhāryate jagat % 12.332.21 % D7 T G2.3.6 Kumbh. ed. ins. after 21: M1.5-7 % after 20: 12*0890_01 svārthena vidhinā yuktaḥ sarvakr̥cchravrate sthitaḥ % 12.332.23 % After 23, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. % ins.: 12*0891_01 sarvaṁ sa te kathitavān devadevo mahāmune % 12.334.12 % After 12ab, % K1.2.4.6.7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2-5.7-9 % T G1-3.6 Kumbh. ed. ins.: 12*0892_01 pr̥ṣṭena śaunakādyeha naimiṣāraṇyavāsiṣu % 12.335.7 % After 7, K7 D4.9 ins.: 12*0893_01 tat te ’haṁ saṁpravakṣyāmi sarvaṁ tac chr̥ṇu śaunaka % while M5 ins. after 7: 12*0894_01 kr̥ṣṇadvaipāyanaṁ vyāsam r̥ṣiṁ vedanidhiṁ prabhum 12*0894_02 paripapraccha rājendraḥ pārīkṣita yudhiṣṭhiraḥ % 12.335.17 % After 17ab, Kumbh. % ed. ins.: 12*0895_01 ādikarmā sa bhūtānām aprameyo hariḥ prabhuḥ % 12.335.63 % After % 63ab, T1 G3.6 ins.: 12*0896_01 vibuddhaḥ sumahātejā yodhayām āsa tāv ubhau % 12.335.68 % After 68, M5 ins.: 12*0897=00 vaiśaṁpāyana uvāca 12*0897_01 evaṁ sa bhagavān vyāso gurur mama viśāṁ pate 12*0897_02 kathayām āsa dharmajño dharmarājñe dvijottamaḥ % 12.335.82 % After 82, K7 Dn1.n4 Ds D2-5.8.9 Cs Kumbh. % ed. ins. (=[var.]6.40.14): 12*0898_01 adhiṣṭhānaṁ tathā kartā karaṇaṁ ca pr̥thagvidham 12*0898_02 vividhā ca tathā ceṣṭā daivaṁ caivātra pañcamam % 12.336.16 % After 16, K7 D4.9 ins.: 12*0899_01 vālakhilyā mahātmāno dharmāya pradaduś ca tam % 12.336.61 % On % the other hand, T1 G3.6 ins. after 61: 12*0900_01 tad eva kevalaṁ sthānaṁ muktānāṁ paramaṁ bhavet % 12.336.74 % After 74 (D5.7 % after ref.), K1.2.4.6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2-5.7-9 editions ins.: 12*0901_01 vada sarvaṁ yathādr̥ṣṭaṁ pravr̥ttiṁ ca yathākramam % 12.337.26 % After 26, K1.2.4.6.7 V1 % (marg.) B0.6-9 Da3.a4 Dn1.n4 Ds D2-5.7-9 T1 % G1.3.6 Cs Kumbh. ed. ins.: 12*0902_01 bāḍham ity eva kr̥tvā sa yathājñāṁ śirasā hareḥ % D7 T1 G3.6 cont.: 12*0903_01 tathākaroc ca dharmātmā brahmā lokapitāmahaḥ % 12.337.51 % After 51, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds % D2.3.5.8 Kumbh. ed. ins.: 12*0904_01 bhaviṣyati mahāsattva khyātiś cāpy atulā tava % 12.337.52 % After 52, K6 V1 B0.6-9 % Da3.a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. ins.: 12*0905_01 yat kiṁ cid vidyate loke sarvaṁ tan madviceṣṭitam 12*0905_02 anyo hy anyaṁ cintayati svacchandaṁ vidadhāmy aham % 12.343.1 % For 1cd, T1 subst.: 12*0906_01 tathaitām eva guruṇā yathākhyātaṁ gatārthataḥ % 12.344.8 % After 8, K1.2.4 ins.: 12*0907_01 tasya brāhmaṇavaryasya atitheś cāpi bhārata % 12.346.8 % G2 M1.7 ins. % after 8: M5 after 7ab: 12*0908_01 anugrahārtham asmākam āhāraṁ kartum arhasi 12*0908_02 anaśnati tvayi brahman gacchema narakaṁ vayam % 12.347.14 % After 14, K7 D4.9 ins.: 12*0909_01 tapodhyānaparo nityaṁ satyasaṁdho jitendriyaḥ % 12.348.5 % T1 G3.6 % subst. for 5cd: 12*0910_01 dvijānām iha bhaktaḥ sa kālavit kaliroṣaṇaḥ % 12.348.9 % After 9, K7 Ds2 D4.5.7.9 G2 % M1.5.7 ins.: 12*0911_01 saṁkalpavihitaṁ tv arthaṁ pūrayitvānilāśana 12*0911_02 arthināṁ paramaṁ lokaṁ yaśaś cāgryaṁ samaśnute % G2 M1.5.7 cont.: 12*0912_01 prārthitārthābhihantā te mā bhūt kaś cit kule ’nagha 12*0912_02 sāmarthye sati nāgendra narake sa hi majjati % 12.348.17 % After 17, G2 M1.5.7 ins.: 12*0913_01 tathā śakrapratispardhī roṣasya vaśam āgataḥ 12*0913_02 māndhātā nihato yuddhe lavaṇeneha rakṣasā % 12.350.2 % After the ref., K4.7 % Da3.a4 Dn1.n4 Ds D2-5.7-9 T1 G2.3.6 M1.5.7 Cs % editions ins.: 12*0914_01 āścaryāṇām anekānāṁ pratiṣṭhā bhagavān raviḥ 12*0914_02 yato bhūtāḥ pravartante sarve trailokyasaṁmatāḥ % 12.350.3 % K7 Dn1.n4 Ds D2-5.8.9 editions ins. after % 3: D7 after 5: 12*0915_01 vibhajyatāṁ tu viprarṣe prajānāṁ hitakāmyayā 12*0915_02 toyaṁ sr̥jati varṣāsu kim āścaryam ataḥ param 12*0915_03 yasya maṇḍalamadhyastho mahātmā paramatviṣā 12*0915_04 dīptaḥ samīkṣate lokān kim āścaryam ataḥ param % On the other hand, B7-9 Da3.a4 ins. after 3: % D5.7 after line 1 of 915*: 12*0916_01 śakracāpāṅkitaghaṭaiḥ yaḥ sa vārighaṭodaraiḥ % 12.350.7 % After 7, M7 ins.: 12*0917_01 devo mantramayo ’nādiḥ kālātmā tejasāṁ nidhiḥ 12*0917_02 jaganmayasya kṣetrajñaḥ kim āścaryataraṁ tataḥ % 12.351.4 % After 4, G2 M1.5.7 ins.: 12*0918_01 eṣa svena prabhāvena saṁprāpto nirmalāṁ gatim 12*0918_02 sukr̥tenāsya yatnena spr̥hayante bhavadvidhāḥ %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 12, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 12.12.23, D7 S ins.: 12_001_0001 idam anyan mahārāja vidvadbhiḥ kathitaṁ mama 12_001_0002 bhūmir agniś ca vāyuś ca na cāpo na divākaraḥ 12_001_0003 nakṣatrāṇi na candraś ca na diśaḥ kāla eva ca 12_001_0004 śabdaḥ sparśaś ca rūpaṁ ca na gandho na rasaḥ kva cit 12_001_0005 na ca santi pramāṇāni yaiḥ prameyaṁ prasādhyate 12_001_0006 pratyakṣam anumānaṁ ca nopamānam athāgamaḥ 12_001_0007 nārthāpattir na caitihyaṁ dr̥ṣṭānto na ca saṁśayaḥ 12_001_0008 na kva cin nirṇayo rājan nādharmo dharma eva ca 12_001_0009 tiryak ca sthāvaraṁ caiva na devā na ca mānuṣāḥ 12_001_0010 varṇāśramavibhāgaś ca na ca kartā na karmakr̥t 12_001_0011 na cārthaś ca vibhūtiś ca na cārthasya viceṣṭitam 12_001_0012 tamobhūtam idaṁ sarvam anālokaṁ jagan nr̥pa 12_001_0013 na cātmā vidyamāno ’pi manasā yogam r̥cchati 12_001_0014 acetanaṁ manas tv āsīd ātmā eva sacetanaḥ 12_001_0015 īśvaraś cetanas tv ekas tenedaṁ gahanīkr̥tam 12_001_0016 mantrāś ca cetanā rājan na ca dehena yojitāḥ 12_001_0017 te ca viśvasr̥jo nāma r̥ṣayo mantradevatāḥ 12_001_0018 caitanyam īśvarāt prāpya brahmāṇḍaṁ tair vinirmitam 12_001_0019 iṣṭvā viśvasr̥jaṁ yajñaṁ nirmitaḥ prapitāmahaḥ 12_001_0020 sr̥ṣṭis tena samārabdhā prasādād īśvarasya ca 12_001_0021 caitanyam īśvarasyaitad yenedaṁ cetanaṁ jagat 12_001_0022 yogena ca samāviṣṭaṁ jagat kr̥tsnaṁ ca śaṁbhunā 12_001_0023 dharmaś cārthaś ca kāmaś ca ukto mokṣaś ca saṁkṣaye 12_001_0024 brahmaṇaḥ parameśasya īśvareṇa yadr̥cchayā 12_001_0025 ajño jantur anīśaś ca bhājanaṁ sukhaduḥkhayoḥ 12_001_0026 īśvaraprerito gacchet svargaṁ vā śvabhram eva vā 12_001_0027 pradhānaṁ puruṣaṁ caiva ātmānaṁ sarvadehinām 12_001_0028 manasā viṣayaṁ caiva cetanena pracoditāḥ 12_001_0029 sukhaduḥkhena yujyante karmabhiś ca pracoditāḥ 12_001_0030 varṇāśramavibhāgaś ca īśvareṇa pravartitaḥ 12_001_0031 sadevāsuragandharvaṁ tenedaṁ nirmitaṁ jagat 12_001_0032 tvaṁ cānye ca mahārāja īśvarasya vaśe sthitāḥ 12_001_0033 jīvante ca mriyante ca na svatantrāḥ kathaṁ cana 12_001_0034 hitvā hitvā ca bhūtāni hatvā sarvam idaṁ jagat 12_001_0035 yajate karmaṇā devaṁ na sa pāpena lipyate 12_001_0036 hiṁsātmakāni karmāṇi sarveṣāṁ gr̥hamedhinām 12_001_0037 devatānām r̥ṣīṇāṁ ca te ca yānti parāṁ gatim 12_001_0038 pātitāḥ śatravaḥ pūrvaṁ sarvatra vasudhādhipaiḥ 12_001_0039 prajānāṁ hitakāmaiś ca ātmanaś ca hitaiṣibhiḥ 12_001_0040 yadi tatra bhavet pāpaṁ kathaṁ te svargam āsthitāḥ 12_001_0041 na prāptā narakaṁ rājan veṣṭitāḥ pāpakarmabhiḥ % After 12.14.14, D7 S ins.: 12_002_0001 sadevāsuragandharvair apsarobhir vibhūṣitam 12_002_0002 rakṣobhir guhyakair nāgair manuṣyaiś ca vibhūṣitam 12_002_0003 trivargeṇa ca saṁpūrṇaṁ trivargasyāgamena ca 12_002_0004 daṇḍenābhyāhr̥taṁ sarvaṁ jagad bhogāya kalpate 12_002_0005 svayaṁbhuvaṁ mahīpāla āgamaṁ śr̥ṇu śāśvatam 12_002_0006 viprāṇāṁ viditaś cāyaṁ tava caiva viśāṁ pate 12_002_0007 arājake hi loke ’smin sarvato vidrute bhayāt 12_002_0008 rakṣārtham asya lokasya rājānam asr̥jat prabhuḥ 12_002_0009 mahākāyaṁ mahāvīryaṁ pālane jagataḥ kṣamam 12_002_0010 anilāgniyamārkāṇām indrasya varuṇasya ca 12_002_0011 candravitteśayoś caiva mātrā nirhr̥tya śāśvatīḥ 12_002_0012 yasmād eṣāṁ surendrāṇāṁ saṁbhavaty aṁśato nr̥paḥ 12_002_0013 tasmād abhibhavaty eṣa sarvabhūtāni tejasā 12_002_0014 tapaty ādityavac caiva cakṣūṁṣi ca manāṁsi ca 12_002_0015 na cainaṁ bhuvi śaknoti kaś cid apy abhivīkṣitum 12_002_0016 so ’gnir bhavati vāyuś ca so ’rkaḥ somaś ca dharmarāṭ 12_002_0017 sa kuberaḥ sa varuṇaḥ sa mahendraḥ pratāpavān 12_002_0018 pitāmahasya devasya viṣṇoḥ śarvasya caiva hi 12_002_0019 r̥ṣīṇāṁ caiva sarveṣāṁ tasmiṁs tejaḥ pratiṣṭhitam 12_002_0020 bālo ’pi nāvamantavyo manuṣya iti bhūmipaḥ 12_002_0021 mahatī devatā hy eṣā nararūpeṇa tiṣṭhati 12_002_0022 ekam eva dahaty agnir naraṁ durupasarpiṇam 12_002_0023 kulaṁ dahati rājāgniḥ sapaśudravyasaṁcayam 12_002_0024 dhr̥tarāṣṭrakulaṁ dagdhaṁ krodhodbhūtena vahninā 12_002_0025 pratyakṣam etal lokasya saṁśayo na hi vidyate 12_002_0026 kulajo vr̥ttasaṁpanno dhārmikaś ca mahīpatiḥ 12_002_0027 prajānāṁ pālane yuktaḥ pūjyate daivatair api 12_002_0028 kāryaṁ yo ’vekṣya śaktiṁ ca deśakālau ca tattvataḥ 12_002_0029 kurute dharmasiddhyarthaṁ vaiśvarūpyaṁ punaḥ punaḥ 12_002_0030 tasya prasāde padmā śrīr vijayaś ca parākrame 12_002_0031 mr̥tyuś ca vasati krodhe sarvatejomayo hi saḥ 12_002_0032 taṁ yas tu dveṣṭi saṁmohāt sa vinaśyati mānavaḥ 12_002_0033 tasya hy āśu vināśāya rājāpi kurute manaḥ 12_002_0034 tasmād dharmaṁ yam iṣṭeṣu sa vyavasyati pārthivaḥ 12_002_0035 aniṣṭaṁ cāpy aniṣṭeṣu tad dharmaṁ na vicālayet 12_002_0036 tasyārthe sarvabhūtānāṁ goptāraṁ dharmam ātmajam 12_002_0037 brahmatejomayaṁ daṇḍam asr̥jat pūrvam īśvaraḥ 12_002_0038 tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca 12_002_0039 bhayād bhogāya kalpante dharmān na vicalanti ca 12_002_0040 deśakālau ca śaktiṁ ca kāryaṁ cāvekṣya tattvataḥ 12_002_0041 yathārhataḥ saṁpraṇayen nareṣv anyāyavartiṣu 12_002_0042 sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ 12_002_0043 varṇānām āśramāṇāṁ ca dharmaprabhur athāvyayaḥ 12_002_0044 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati 12_002_0045 daṇḍaḥ supteṣu jāgarti daṇḍaṁ dharmaṁ vidur budhāḥ 12_002_0046 susamīkṣya dhr̥to daṇḍaḥ sarvā rañjayati prajāḥ 12_002_0047 asamīkṣya praṇītas tu vināśayati sarvataḥ 12_002_0048 yadi na praṇayed rājā daṇḍaṁ daṇḍyeṣv atandritaḥ 12_002_0049 śūle matsyān ivādhakṣyan durbalān balavattarāḥ 12_002_0050 kāko ’dyāc ca puroḍāśaṁ śvā caivāvalihed dhaviḥ 12_002_0051 svāmitvaṁ na kva cic ca syāt prapadyetādharottaram 12_002_0052 sarvo daṇḍajito loko durlabhas tu śucir naraḥ 12_002_0053 daṇḍasya hi bhayāt sarvaṁ jagad bhogāya kalpate 12_002_0054 devadānavagandharvā rakṣāṁsi patagoragāḥ 12_002_0055 te ’pi bhogāya kalpante daṇḍenaivābhipīḍitāḥ 12_002_0056 dūṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ 12_002_0057 sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt 12_002_0058 yatra śyāmo lohitākṣo daṇḍaś carati pāpahā 12_002_0059 prajās tatra na muhyanti netā cet sādhu paśyati 12_002_0060 āhus tasya praṇetāraṁ rājānaṁ satyavādinam 12_002_0061 samīkṣyakāriṇaṁ prājñaṁ dharmakāmārthakovidam 12_002_0062 taṁ rājā praṇayan samyak svargāyābhipravartate 12_002_0063 kāmātmā viṣayī kṣudro daṇḍenaiva nihanyate 12_002_0064 daṇḍo hi sumahātejā durdharaś cākr̥tātmabhiḥ 12_002_0065 dharmād vicalitaṁ hanti nr̥pam eva sabāndhavam 12_002_0066 tato durgaṁ ca rāṣṭraṁ ca lokaṁ ca sacarācaram 12_002_0067 antarikṣagatāṁś caiva munīn devāṁś ca hiṁsati 12_002_0068 so ’sahāyena mūḍhena lubdhenākr̥tabuddhinā 12_002_0069 aśakyo nyāyato netuṁ viṣayāṁś caiva sevatā 12_002_0070 śucinā satyasaṁdhena nītiśāstrānusāriṇā 12_002_0071 daṇḍaḥ praṇetuṁ śakyo hi susahāyena dhīmatā 12_002_0072 svarāṣṭre nyāyavartī syād bhr̥śaṁ daṇḍaś ca śatruṣu 12_002_0073 suhr̥t svajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ 12_002_0074 evaṁvr̥ttasya rājñas tu śiloñchenāpi jīvataḥ 12_002_0075 vistīryeta yaśo loke tailabindhur ivāmbhasi 12_002_0076 atas tu viparītasya nr̥pater akr̥tātmanaḥ 12_002_0077 saṁkṣipyeta yaśo loke ghr̥tabindur ivāmbhasi 12_002_0078 devadevena rudreṇa brahmaṇā ca mahīpate 12_002_0079 viṣṇunā caiva devena śakreṇa ca mahātmanā 12_002_0080 lokapālaiś ca bhūtaiś ca pāṇḍavaiś ca mahātmabhiḥ 12_002_0081 dharmād vicalitā rājan dhārtarāṣṭrā nipātitāḥ 12_002_0082 adhārmikā durācārāḥ sasainyā vinipātitāḥ 12_002_0083 tān nihatya na doṣas te svalpo ’pi jagatīpate 12_002_0084 chalena māyayā vātha kṣatradharmeṇa vā nr̥pa % D7 S ins. after 12.14.35 (D7 T2 G1, after % 14*): 12_003_0001 dhr̥tarāṣṭrasutā rājan nityam utpathagāminaḥ 12_003_0002 tādr̥śānāṁ vadhe doṣaṁ nāhaṁ paśyāmi karhi cit 12_003_0003 imāṁś cośanasā gītāñ ślokāñ śr̥ṇu narādhipa 12_003_0004 ātmahantārthahantā ca bandhuhantā viṣapradaḥ 12_003_0005 ātharvaṇena hantā ca yaś ca bhāryāṁ parāmr̥śet 12_003_0006 nirdoṣaṁ vadham eteṣāṁ ṣaṇṇām apy ātatāyinām 12_003_0007 brahmā provāca bhagavān bhārgavāya mahātmane 12_003_0008 brahmakṣatraviśāṁ rājan satpathe vartatām api 12_003_0009 prasahyāgāram āgamya hantāraṁ garadaṁ tathā 12_003_0010 abhakṣyāpeyadātāram agnidaṁ ca niśātayet 12_003_0011 mārga eṣa mahīpānāṁ gobrāhmaṇavadheṣu ca 12_003_0012 keśagrahe ca nārīṇām api yudhyet pitāmaham 12_003_0013 brahmāṇaṁ devadeveśaṁ kiṁ punaḥ pāpakāriṇam 12_003_0014 gobrāhmaṇārthe vyasane ca rājñāṁ 12_003_0015 rāṣṭropamarde svaśarīrahetoḥ 12_003_0016 strīṇāṁ ca vikruṣṭarutāni śrutvā 12_003_0017 vipro ’pi yudhyeta mahāprabhāvaḥ 12_003_0018 dharmād vicalitaṁ vipraṁ nihanyād ātatāyinam 12_003_0019 tasyānyatra vadhaṁ vidvān manasāpi na cintayet 12_003_0020 gobrāhmaṇavadhe vr̥ttaṁ mantratrāṇārtham eva ca 12_003_0021 na hanyāt kṣatriyo vipraṁ svakuṭumbasya cātyaye 12_003_0022 taskareṇa nr̥śaṁsena dharmāt pracalitena ca 12_003_0023 kṣatrabandhuḥ paraṁ śaktyā yudhyed vipreṇa saṁyuge 12_003_0024 ātatāyinam āyāntam api vedāntagaṁ raṇe 12_003_0025 jighāṁsantaṁ jighāṁsīyān na tena bhrūṇahā bhavet 12_003_0026 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vāpy antyajo ’tha vā 12_003_0027 na hanyād brāhmaṇaṁ śāntaṁ tr̥ṇenāpi kadā cana 12_003_0028 brāhmaṇāyāvaguryeta spr̥ṣṭe gurutaraṁ bhavet 12_003_0029 varṣāṇāṁ triśataṁ pāpaḥ pratiṣṭhāṁ nādhigacchati 12_003_0030 sahasraṁ tv eva varṣāṇi nihatya narake patet 12_003_0031 tasmān naivāpaguryād dhi naiva śastraṁ nipātayet 12_003_0032 śoṇitaṁ yāvataḥ pāṁsūn gr̥hṇātīti hi dhāraṇā 12_003_0033 tāvatīḥ sa samāḥ pāpo narake parivartate 12_003_0034 tvagasthibhedaṁ viprasya yaḥ kuryāt kārayeta vā 12_003_0035 brahmahā sa tu vijñeyaḥ prāyaścittī narādhamaḥ 12_003_0036 śrotriyaṁ brāhmaṇaṁ hatvā tathātreyīṁ ca brāhmaṇīm 12_003_0037 caturviṁśativarṣāṇi cared brahmahaṇo vratam 12_003_0038 dviguṇā brahmahatyeyaṁ sarvaiḥ proktā manīṣibhiḥ 12_003_0039 prāyaścittam akurvāṇaṁ kr̥tāṅkaṁ vipravāsayet 12_003_0040 brāhmaṇaṁ kṣatriyaṁ vaiśyaṁ śūdraṁ vā ghātayen nr̥paḥ 12_003_0041 brahmaghnaṁ taskaraṁ caiva mā bhūdevaṁ cariṣyati 12_003_0042 chittvā hastau ca pādau nāsikoṣṭhau ca bhūpatiḥ 12_003_0043 brahmaghnaṁ cottamaṁ pāpaṁ netroddhāreṇa yojayet 12_003_0044 śūdrasyaiṣa smr̥to daṇḍas tadvad rājanyavaiśyayoḥ 12_003_0045 prāyaścittam akurvāṇaṁ brāhmaṇaṁ tu pravāsayet 12_003_0046 kṣatriyaṁ vaiśyaśūdrau vā śastreṇaiva tu ghātayet 12_003_0047 brahmaghnān brāhmaṇān rājā kr̥tāṅkān vipravāsayet 12_003_0048 vikalendriyāṁs trivarṇāṁś ca caṇḍālaiḥ saha vāsayet 12_003_0049 taiś ca yaḥ saṁpibet kaś cit sa piban brahmahā bhavet 12_003_0050 pretānāṁ na ca deyāni piṇḍadānāni kena cit 12_003_0051 kr̥ṣṇavarṇā virūpā ca nirṇītā lambamūrdhajā 12_003_0052 dunoty adr̥ṣṭā kartāraṁ brahmahatyeti tāṁ viduḥ 12_003_0053 brahmaghnena pibantaś ca viprā deśāḥ purāṇi ca 12_003_0054 acirād eva pīḍyante durbhikṣavyādhitaskaraiḥ 12_003_0055 brāhmaṇaṁ pāpakarmāṇaṁ viprāṇām ātatāyinam 12_003_0056 kṣatriyaṁ vaiśyaśūdrau ca netroddhāreṇa yojayet 12_003_0057 durbalānāṁ balaṁ rājā balino ye ca sādhavaḥ 12_003_0058 balināṁ durbalānāṁ ca pāpānāṁ mr̥tyur iṣyate 12_003_0059 sadoṣam api yo hanyād aśrāvya jagatīpateḥ 12_003_0060 durbalaṁ balavantaṁ vā sa parājayam arhati 12_003_0061 rājājñāṁ prāḍvivākaṁ ca necched yaś cāpi niṣpatet 12_003_0062 sākṣiṇaṁ sādhuvākyaṁ ca jitaṁ tam api nirdiśet 12_003_0063 bandhanān niṣpated yaś ca pratibhūr na dadāti ca 12_003_0064 kulajaś ca dhanāḍhyaś ca sa parājayam arhati 12_003_0065 rājājñayā samāhūto yo na gacchet sabhāṁ naraḥ 12_003_0066 balavantam upāśritya sāyudhaḥ sa parājitaḥ 12_003_0067 taṁ daṇḍena vinirjitya mahāsāhasikaṁ naram 12_003_0068 viyuktadehasarvasvaṁ paralokaṁ visarjayet 12_003_0069 mr̥tasyāpi na deyāni piṇḍadānāni kena cit 12_003_0070 dattvā daṇḍaṁ prayaccheta madhyamaṁ pūrvasāhasam 12_003_0071 kulastrīvyabhicāraṁ ca rāṣṭrasya ca vimardanam 12_003_0072 brahmahatyāṁ ca cauryaṁ ca rājadrohaṁ ca pañcamam 12_003_0073 mahānti pātakāny āhur r̥ṣayaḥ pātakāni ha 12_003_0074 yuddhād anyatra hiṁsāyāṁ surāpasya ca kīrtane 12_003_0075 mahāntaṁ gurutalpe ca mitradrohe ca pātakam 12_003_0076 na kathaṁ cid upekṣeta mahāsāhasikaṁ naram 12_003_0077 sarvasvam apahr̥tyāśu tataḥ prāṇair viyojayet 12_003_0078 triṣu varṇeṣu yo daṇḍaḥ praṇīto brahmaṇā purā 12_003_0079 mahāsāhasikaṁ vipraṁ kr̥tāṅkaṁ vipravāsayet 12_003_0080 sāhasro vā bhaved daṇḍaḥ kāñcano dehaniṣkrayaḥ 12_003_0081 caturṇām eva varṇānām evam āhośanāḥ kaviḥ 12_003_0082 nārīṇāṁ bālavr̥ddhānāṁ goḥ pāte ca mahāmatiḥ 12_003_0083 pāpānāṁ durvinītānāṁ prāṇāntaṁ ca br̥haspatiḥ 12_003_0084 daṇḍam āha mahābhāga sarveṣāṁ cātatāyinām 12_003_0085 sarveṣāṁ pāpabuddhīnāṁ pāpaṁ karmeha kurvatām 12_003_0086 dhr̥tarāṣṭrasya putrāṇāṁ daṇḍo nirdoṣa iṣyate 12_003_0087 saubalasya ca durbuddheḥ karṇasya ca durātmanaḥ 12_003_0088 paśyatāṁ caiva śūrāṇāṁ yāhaṁ dyūte sabhāṁ tadā 12_003_0089 rajasvalā samānītā bhavatāṁ paśyatāṁ nr̥pa 12_003_0090 vāsasaikena saṁvītā bhavaddoṣeṇa bhūpate 12_003_0091 mā bhūd dharmavilopas te dhr̥tarāṣṭrakulakṣayāt 12_003_0092 krodhāgninā tu dagdhaṁ ca sapaśudravyasaṁcayam 12_003_0093 sāham evaṁvidhaṁ duḥkhaṁ saṁprāptā tava hetunā 12_003_0094 ādityasya prasādena na ca prāṇair viyojitā 12_003_0095 rakṣitā devadevena jagataḥ kālahetunā 12_003_0096 divākareṇa devena vivastrā na kr̥tā tadā % After adhy. 12.26, N (except D7) ins.: 12_004_0001 asminn eva prakaraṇe dhanaṁjayam udāradhīḥ 12_004_0002 abhinītataraṁ vākyam ity uvāca yudhiṣṭhiraḥ 12_004_0003 yad etan manyase pārtha na jyāyo ’sti dhanād iti 12_004_0004 na svargo na sukhaṁ na śrīr nirdhanasyeti tan mr̥ṣā 12_004_0005 svādhyāyayajñasaṁsiddhā dr̥śyante bahavo janāḥ 12_004_0006 taporatāś ca munayo yeṣāṁ lokāḥ sanātanāḥ 12_004_0007 r̥ṣīṇāṁ samayaṁ śaśvad ye rakṣanti dhanaṁjaya 12_004_0008 āśritāḥ sarvadharmajñās tān devā brāhmaṇān viduḥ 12_004_0009 svādhyāyaniṣṭhāṁś ca munīñ jñānaniṣṭhāṁs tathāparān 12_004_0010 budhyethāḥ saṁtataṁ cāpi karmaniṣṭhān dhanaṁjaya 12_004_0011 jñānaniṣṭheṣu kāryāṇi pratiṣṭhāpyāni pāṇḍava 12_004_0012 vaikhānasānāṁ vacanaṁ yathā no viditaṁ purā 12_004_0013 ajāś ca pr̥śnayaś caiva sikatāś caiva bhārata 12_004_0014 aruṇāḥ ketavaś caiva svādhyāyena divaṁ gatāḥ 12_004_0015 avāpyaitāni karmāṇi vedoktāni dhanaṁjaya 12_004_0016 dānam adhyayanaṁ yajño nigrahaś caiva durgrahaḥ 12_004_0017 dakṣiṇena ca panthānam aryamṇo ye divaṁ gatāḥ 12_004_0018 etān kriyāvatāṁ lokān uktavān pūrvam apy aham 12_004_0019 uttareṇa tu panthānaṁ niyamādyaṁ prapaśyasi 12_004_0020 ete tyāgavatāṁ lokā bhānti pārtha sanātanāḥ 12_004_0021 tatrottarāṁ gatiṁ pārtha praśaṁsanti purāvidaḥ 12_004_0022 saṁtoṣāt svargagamanaṁ saṁtoṣaḥ paramaṁ sukham 12_004_0023 tuṣṭer na kiṁ cit parataḥ sā samyak pratitiṣṭhati 12_004_0024 vinītakrodhaharṣasya satataṁ siddhir uttamā 12_004_0025 atrāpy udāharantīmā gāthā gītā yayātinā 12_004_0026 yābhiḥ pratyāharet kāmān kūrmo ’ṅgānīva sarvaśaḥ 12_004_0027 yadā cāyaṁ na bibheti yadā cāsmān na bibhyati 12_004_0028 yadā necchati na dveṣṭi brahma saṁpadyate tadā 12_004_0029 yadā na bhāvaṁ kurute sarvabhūteṣu pāpakam 12_004_0030 karmaṇā manasā vācā brahma saṁpadyate tadā 12_004_0031 vinītamānamohasya bahusaṅgavivarjinaḥ 12_004_0032 tadātmajyotiṣaḥ sādhor nirvāṇam upapadyate 12_004_0033 idaṁ tu śr̥ṇu me pārtha bruvataḥ saṁyatendriyaḥ 12_004_0034 dharmam anye vr̥ttam anye dhanam īhanti cāpare 12_004_0035 dhanahetor ya īheta tasyānīhā garīyasī 12_004_0036 bhūyān doṣo hi vitteṣu yaś ca dharmas tadāśrayaḥ 12_004_0037 pratyakṣam anupaśyāmas tvam api draṣṭum arhasi 12_004_0038 varjanaṁ varjanīyānām īhamānena duṣkaram 12_004_0039 ye vittam abhipadyante samyak teṣu sudurlabham 12_004_0040 druhyataḥ praiti tat prāhuḥ pratikūlaṁ yathātatham 12_004_0041 yas tu saṁbhinnavr̥ttaḥ syād vītaśokabhayo naraḥ 12_004_0042 alpena tr̥ṣito druhyan bhrūṇahatyāṁ na budhyate 12_004_0043 duṣyanty ādadato bhr̥tyā nityaṁ dasyubhayād iva 12_004_0044 durlabhaṁ ca dhanaṁ prāpya bhr̥śaṁ dattvānutapyate 12_004_0045 adhanaḥ kasya kiṁ vācyo vimuktaḥ sarvataḥ sukhī 12_004_0046 devasvam upagr̥hyaiva dhanena na sukhī bhavet 12_004_0047 atra gāthāṁ yajñagītāṁ kīrtayanti purāvidaḥ 12_004_0048 trayīm upāśritāṁ loke yajñasaṁstarakārikām 12_004_0049 yajñāya sr̥ṣṭāni dhanāni dhātrā 12_004_0050 yajñāya sr̥ṣṭaḥ puruṣo rakṣitā ca 12_004_0051 tasmāt sarvaṁ yajña evopayojyaṁ 12_004_0052 dhanaṁ na kāmāya hitaṁ praśastam 12_004_0053 etasyārthe ca kaunteya dhanaṁ dhanavatāṁ vara 12_004_0054 dhātā dadāti martyebhyo yajñārtham iti viddhi tat 12_004_0055 tasmād budhyanti puruṣā na hi tat kasya cid dhruvam 12_004_0056 śraddadhānas tato loke dadyāc caiva yajeta ca 12_004_0057 labdhasya tyāgam evāhur na bhogaṁ na ca saṁkṣayam 12_004_0058 tasya kiṁ saṁcayenārthaḥ kārye jyāyasi tiṣṭhati 12_004_0059 ye svadharmād apetebhyaḥ prayacchanty alpabuddhayaḥ 12_004_0060 śataṁ varṣāṇi te pretya purīṣaṁ bhuñjate janāḥ 12_004_0061 anarhate yad dadāti na dadāti yad arhate 12_004_0062 arhānarhāparijñānād dānadharmo ’pi duṣkaraḥ 12_004_0063 labdhānāṁ dravyajātānāṁ boddhavyau dvāv atikramau 12_004_0064 apātre pratipattiś ca pātre cāpratipādanam % After 12.40.22, T2 ins.: 12_005_0001 śrīmahābhāratākhyānaṁ vāñchitārthaphalapradam 12_005_0002 āyuṣyaṁ puṣṭijananaṁ putrapautrābhivr̥ddhidam 12_005_0003 sarvasaubhāgyadaṁ puṁsāṁ sarvāghaughanivāraṇam 12_005_0004 śrīmato vāsudevasya nityabhaktyekasādhakam 12_005_0005 śivasya vāsudevasya devadevasya cobhayoḥ 12_005_0006 māhātmyena viśuddhena sarvataḥ samalaṁkr̥tam 12_005_0007 rājarṣīṇāṁ puṇyakr̥tāṁ munīnāṁ ca mahātmanām 12_005_0008 māhātmyaṁ ca mahāpuṇyaṁ yuddhānāṁ caiva kauśalam 12_005_0009 kṣetrāṇāṁ caiva tīrthānāṁ nadīnāṁ ca prakīrtanam 12_005_0010 mahābhāratam ākhyānam itihāsaṁ mahāphalam 12_005_0011 ārabhya śaṁtanor janma pāṇḍavānāṁ mahātmanām 12_005_0012 rājyābhiṣekaparyantaṁ prayataḥ susamāhitaḥ 12_005_0013 śr̥ṇuyād arthasiddhyarthaṁ sarvān kāmān avāpnuyāt 12_005_0014 abhiṣecanikādhyāyaṁ śrutvā nityaṁ samāhitaḥ 12_005_0015 payasā sarpiṣā caiva bhakṣyabhojyānnasaṁcayaiḥ 12_005_0016 bhojayed brāhmaṇān mukhyāñ śreyasaḥ sādhanaṁ hi tat 12_005_0017 mahābhāratavaktāraṁ vyāsabuddhyā prapūjayet 12_005_0018 vastrālaṁkāragandhādyair upacāraiḥ samāhitaḥ % D7 ins. after 76* following 12.47.30: T1 G1.2 % (which ins. 76*-77*) after 77*: T2 after 12.47.54: 12_006_0001 avyaktaṁ buddhyahaṁkāro mano buddhīndriyāṇi ca 12_006_0002 tanmātrāṇi viśeṣāś ca tasmai tattvātmane namaḥ 12_006_0003 bhūtaṁ bhavyaṁ bhaviṣyac ca bhūtādiprabhavāpyayaḥ 12_006_0004 yo ’grajaḥ sarvabhūtānāṁ tasmai bhūtātmane namaḥ 12_006_0005 yasya yajñe varāhasya viṣṇor amitatejasaḥ 12_006_0006 praṇāmaṁ ye prakurvanti teṣām api namo namaḥ 12_006_0007 yaṁ hi sūkṣmaṁ vicinvanti paraṁ sūkṣmavido janāḥ 12_006_0008 sūkṣmāsūkṣmaṁ ca yad brahma tasmai sūkṣmātmane namaḥ 12_006_0009 matsyo bhūtvā viriñcāya yena vedāḥ samāhr̥tāḥ 12_006_0010 rasātalagatāḥ śīghraṁ tasmai matsyātmane namaḥ 12_006_0011 mandarādrir dhr̥to yena prāpte hy amr̥tamanthane 12_006_0012 atikarkaśadehāya tasmai kūrmātmane namaḥ 12_006_0013 vārāhaṁ rūpam āsthāya mahīṁ savanaparvatām 12_006_0014 uddharaty ekadaṁṣṭreṇa tasmai kroḍātmane namaḥ 12_006_0015 nārasiṁhavapuḥ kr̥tvā sarvalokabhayaṁkaram 12_006_0016 hiraṇyakaśipuṁ jaghne tasmai siṁhātmane namaḥ 12_006_0017 piṅgekṣaṇasaṭaṁ yasya rūpaṁ daṁṣṭranakhair yutam 12_006_0018 dānavendrāntakaraṇaṁ tasmai dr̥ptātmane namaḥ 12_006_0019 vāmanaṁ rūpam āsthāya baliṁ saṁyamya māyayā 12_006_0020 trailokyaṁ krāntavān yas tu tasmai krāntātmane namaḥ 12_006_0021 jamadagnisuto bhūtvā rāmaḥ śastrabhr̥tāṁ varaḥ 12_006_0022 mahīṁ niḥkṣatriyāṁ cakre tasmai rāmātmane namaḥ 12_006_0023 triḥsaptakr̥tvo yaś caiko dharmavyutkrāntigauravāt 12_006_0024 jaghāna kṣatriyān saṁghe tasmai krodhātmane namaḥ 12_006_0025 rāmo dāśarathir bhūtvā pulastyakulanandanam 12_006_0026 jaghāna rāvaṇaṁ saṁkhye tasmai kṣatrātmane namaḥ 12_006_0027 yo halī musalī śrīmān nīlāmbaradharaḥ sthitaḥ 12_006_0028 rāmāya rauhiṇeyāya tasmai bhogātmane namaḥ 12_006_0029 śaṅkhine cakriṇe nityaṁ śārṅgiṇe pītavāsase 12_006_0030 vanamālādharāyaiva tasmai kr̥ṣṇātmane namaḥ 12_006_0031 vasudevasutaḥ śrīmān krīḍito nandagokule 12_006_0032 kaṁsasya nidhanārthāya tasmai krīḍātmane namaḥ 12_006_0033 vasudevatvam āgamya yador vaṁśasamudbhavaḥ 12_006_0034 bhūbhāraharaṇaṁ cakre tasmai kr̥ṣṇātmane namaḥ 12_006_0035 sārathyam arjunasyājau kurvan gītāmr̥taṁ dadau 12_006_0036 lokatrayopakārāya tasmai brahmātmane namaḥ 12_006_0037 dānavāṁs tu vaśe kr̥tvā punar buddhatvam āgataḥ 12_006_0038 sargasya rakṣaṇārthāya tasmai śuddhātmane namaḥ 12_006_0039 haniṣyati kalau prāpte mlecchāṁs turagavāhanaḥ 12_006_0040 dharmasaṁsthāpako yas tu tasmai kalkyātmane namaḥ 12_006_0041 kṣatriyāṇāṁ sahasrāṇi prayutāny arbudāni ca 12_006_0042 yo ’vadhīd bhārate yuddhe tasmai krīḍātmane namaḥ 12_006_0043 tārānvaye kālanemiṁ hatvā dānavapuṁgavam 12_006_0044 dadau rājyaṁ mahendrāya tasmai mukhyātmane namaḥ 12_006_0045 yaḥ sarvaprāṇināṁ dehe sākṣībhūto vyavasthitaḥ 12_006_0046 akṣarakṣaramāṇānāṁ tasmai sākṣyātmane namaḥ 12_006_0047 namo ’stu te mahādeva namas te bhaktavatsala 12_006_0048 subrahmaṇya namas te ’stu prasīda parameśvara 12_006_0049 avyaktavyaktarūpeṇa vyāptaṁ sarvaṁ tvayā vibho 12_006_0050 nārāyaṇaṁ sahasrākṣaṁ sarvalokamaheśvaram 12_006_0051 hiraṇyanābhaṁ yajñāṅgam amr̥taṁ viśvatomukham 12_006_0052 sarvadā sarvakāryeṣu nāsti teṣām amaṅgalam 12_006_0053 yeṣāṁ hr̥distho deveśo maṅgalāyatanaṁ hariḥ 12_006_0054 maṅgalaṁ bhagavān viṣṇur maṅgalaṁ madhusūdanaḥ 12_006_0055 maṅgalaṁ puṇḍarīkākṣo maṅgalaṁ garuḍadhvajaḥ % After 12.47.47, D2.6 ins.: 12_007_0001 sutale talamadhyastho hatvā tu madhukaiṭabhau 12_007_0002 uddhr̥tā yena vai vedās tasmai matsyātmane namaḥ 12_007_0003 sasāgaranagāṁ bibhratsaptadvīpāṁ vasuṁdharām 12_007_0004 yo dhārayati pr̥ṣṭhena tasmai kūrmātmane namaḥ 12_007_0005 ekārṇave mahīṁ magnāṁ vārāhaṁ rūpam āsthitaḥ 12_007_0006 uddadhāra mahīṁ yo ’sau tasmai kroḍātmane namaḥ 12_007_0007 nārasiṁhaṁ tataḥ kr̥tvā yas trailokyabhayaṁkaram 12_007_0008 hiraṇyakaśipuṁ jaghne tasmai siṁhātmane namaḥ 12_007_0009 vāmanaṁ rūpam āsthāya baliṁ saṁyamya māyayā 12_007_0010 ime krāntās trayo lokās tasmai krāntātmane namaḥ 12_007_0011 jamadagnisuto bhūtvā rāmaḥ paraśudhr̥k prabhuḥ 12_007_0012 sahasrārjunahantā yas tasmā ugrātmane namaḥ 12_007_0013 rāmo dāśarathir bhūtvā paulastyakulanandanam 12_007_0014 jaghāna rāvaṇaṁ saṁkhye tasmai kṣatrātmane namaḥ 12_007_0015 vasudevasutaḥ śrīmān vāsudevo jagatpatiḥ 12_007_0016 jahāra vasudhābhāraṁ tasmai kr̥ṣṇātmane namaḥ 12_007_0017 buddharūpaṁ samāsthāya sarvadharmaparāyaṇaḥ 12_007_0018 mohayan sarvabhūtāni tasmai mohātmane namaḥ 12_007_0019 haniṣyati kaler ante mlecchāṁs turagavāhanaḥ 12_007_0020 dharmasaṁsthāpanārthāya tasmai kālātmane namaḥ 12_007_0021 anādir ādir viśvasya tasmai viśvātmane namaḥ % After 12.74.2ab, D7 S ins.: 12_008_0001 teṣām arthaś ca kāmaś ca dharmaś ceti viniścayaḥ 12_008_0002 ślokāṁś cośanasā gītāṁs tān nibodha yudhiṣṭhiraḥ 12_008_0003 ucchiṣṭaḥ sa bhaved rājā yasya nāsti purohitaḥ 12_008_0004 rakṣasām asurāṇāṁ ca piśācoragapakṣiṇām 12_008_0005 śatrūṇāṁ ca bhaved vadhyo yasya nāsti purohitaḥ 12_008_0006 brahmatvaṁ sarvayajñeṣu kurvītātharvaṇo dvijaḥ 12_008_0007 rājñaś cātharvavedena sarvakarmāṇi kārayet 12_008_0008 brūyād garhyāṇi satataṁ mahotpātāny aghāni ca 12_008_0009 iṣṭamaṅgalayuktāni tathāntaḥpurakāṇi ca 12_008_0010 gītanr̥ttādhikāreṣu saṁmateṣu mahīpateḥ 12_008_0011 kartavyaṁ karaṇīyāni vaiśvadevabalī tathā 12_008_0012 pakṣasaṁdhiṣu kurvīta mahāśāntiṁ purohitaḥ 12_008_0013 raudrahomasahasraṁ ca svasya rājñaḥ priyaṁ hitam 12_008_0014 rājñaḥ pāpamalāḥ sapta yān r̥cchati purohitaḥ 12_008_0015 amātyāś ca kukarmāṇo mantriṇaś cāpy upekṣakāḥ 12_008_0016 cauryam avyavahāraṁ ca vyavahāropasevinām 12_008_0017 adaṇḍyadaṇḍanaṁ caiva daṇḍyānāṁ cāpy adaṇḍanam 12_008_0018 hiṁsā cānyatra saṁgrāmād yajñāc ca mala ucyate 12_008_0019 kubhr̥tyais tu prajānāśaḥ saptamas tu mahāmalaḥ 12_008_0020 raudrair homair mahāśāntyā ghr̥takambalakarmaṇā 12_008_0021 bhr̥gvaṅgiro vidhijño vai purodhā nirṇuden malān 12_008_0022 etān hitvā divaṁ yāti rājā sapta mahāmalān 12_008_0023 sāmātyaḥ sapurodhāś ca prajānāṁ pālane rataḥ 12_008_0024 etasminn eva kauravya paurohitye mahāmate 12_008_0025 ślokān āha surendrasya gurur devo br̥haspatiḥ 12_008_0026 tān nibodha mahābhāga mahīpālahitāñ śubhān 12_008_0027 r̥gvede sāmavede ca yajurvede ca vājinām 12_008_0028 na nirdiṣṭāni karmāṇi triṣu sthāneṣu bhūbhr̥tām 12_008_0029 śāntikaṁ pauṣṭikaṁ caiva aniṣṭānāṁ ca śātanam 12_008_0030 śaptās te yājñavalkyena yajñānāṁ hitam īhatā 12_008_0031 brahmiṣṭhānāṁ variṣṭhena brahmaṇaḥ saṁmate vibhoḥ 12_008_0032 bahvr̥caṁ sāmagaṁ caiva vājinaṁ ca vivarjayet 12_008_0033 bahvr̥co rāṣṭranāśāya rājanāśāya sāmagaḥ 12_008_0034 adhvaryur balanāśāya prokto vājasaneyakaḥ 12_008_0035 abrāhmaṇeṣu varṇeṣu mantrān vājasaneyakān 12_008_0036 śāntike pauṣṭike caiva nityaṁ karmaṇi varjayet 12_008_0037 brāhmaṇasya mahīpasya sarvathā na virodhinaḥ 12_008_0038 vedāś catvāra ity ete brāhmaṇā ye ca tad viduḥ 12_008_0039 paurohitye pramāṇaṁ tu brāhmaṇaś ca mahīpate 12_008_0040 jātyā na kṣatriyaḥ proktaḥ kṣatatrāṇaṁ karoti yaḥ 12_008_0041 cāturvarṇyabahiṣṭho ’pi sa eva kṣatriyaḥ smr̥taḥ 12_008_0042 bhārgavāṅgirasair mantrais teṣāṁ karma vidhīyate 12_008_0043 vaitānaṁ karma yac caiva gr̥hyakarma ca yat smr̥tam 12_008_0044 dvijātīnāṁ trayāṇāṁ tu sarvakarma vidhīyate 12_008_0045 rājadharmapravr̥ttānāṁ hitārthaṁ trīṇi kārayet 12_008_0046 śāntikaṁ pauṣṭikaṁ caiva tathābhicaraṇaṁ ca yat 12_008_0047 agniṣṭomamukhair yajñair dūṣitā bhūpakarmabhiḥ 12_008_0048 na samyak phalam icchanti ye yajanti dvijātayaḥ 12_008_0049 paurohityaṁ hi kurvāṇā nāśaṁ yāsyanti bhūbhr̥tām 12_008_0050 yajñakarmāṇi kurvāṇā r̥tvijas tu virodhinaḥ 12_008_0051 brahmakṣatraviśaḥ sarve paurohitye vivarjitāḥ 12_008_0052 tadabhāve ca pārakyaṁ nirdiṣṭaṁ rājakarmasu 12_008_0053 r̥ṣiṇā yājñavalkyena tat tathā na tad anyathā 12_008_0054 bhārgavāṅgirasāṁ vede kr̥tavidyaḥ ṣaḍaṅgavit 12_008_0055 yajñakarmavidhijñaś ca vidhijñaḥ pauṣṭikeṣu ca 12_008_0056 aṣṭādaśavikalpānāṁ vidhijñaḥ śāntikarmaṇām 12_008_0057 sarvarogavihīnaś ca saṁyataḥ saṁyatendriyaḥ 12_008_0058 śvitrakuṣṭhakṣayakṣīṇair grahāpasmāradūṣitaiḥ 12_008_0059 aśastair vātaduṣṭaiś ca dūrasthaiḥ saṁvaden nr̥paḥ 12_008_0060 rogiṇaṁ tv r̥tvijaṁ caiva varjayec ca purohitam 12_008_0061 na cānyasya kr̥taṁ yena paurohityaṁ kadā cana 12_008_0062 yasya yājyo mr̥taś caiva bhraṣṭaḥ pravrajito ’tha vā 12_008_0063 yuddhe parājitaś caiva sarvāṁs tān varjayen nr̥paḥ 12_008_0064 nakṣatrasyānukūlyena yaḥ saṁjāto nareśvaraḥ 12_008_0065 rājaśāstravinītaś ca śreyān rājñaḥ purohitaḥ 12_008_0066 adhanyānāṁ nimittānām utpātānām athārthavit 12_008_0067 śatrupakṣakṣayajñaś ca śreyān rājñaḥ purohitaḥ 12_008_0068 vājinaṁ tadabhāve ca carakādhvaryavān atha 12_008_0069 bahvr̥caṁ sāmagaṁ caiva nītiśāstrakr̥taśramān 12_008_0070 kr̥tino ’tharvaṇe vede sthāpayet tu purohitān 12_008_0071 hiṁsāliṅgā hi nirdiṣṭā mantrā vaitānikair dvijaiḥ 12_008_0072 na tān uccārayet prājñaḥ kṣātradharmavirodhinaḥ 12_008_0073 prajāguṇaḥ purodhāś ca purohitaguṇāḥ prajāḥ % After 12.77.5, D7 S ins.: 12_009_0001 mlecchadeśās tu ye ke cit pāpair adhyuṣitā naraiḥ 12_009_0002 gatvā tu brāhmaṇas tāṁś ca caṇḍālaḥ pretya ceha ca 12_009_0003 vrātyān mlecchāṁś ca śūdrāṁś ca yājayitvā dvijādhamaḥ 12_009_0004 akīrtim iha saṁprāpya narakaṁ pratipadyate 12_009_0005 mahāvr̥ndasamudrābhyāṁ paryāyeṇaikaviṁśatim 12_009_0006 brāhmaṇo r̥gyajuḥsāmnāṁ mūḍhaḥ kr̥tvā tu viplavam 12_009_0007 kalpam ekaṁ kr̥miḥ so ’tha nānāviṣṭhāsu jāyate 12_009_0008 vrātye mlecche tathā śūdre taskare patite ’śucau 12_009_0009 kudeśe ca surāpe ca brahmaghne vr̥ṣalīpatau 12_009_0010 anadhītiṣu sarvatra bhuñjāne yatra tatra vā 12_009_0011 bālastrīvr̥ddhahantuś ca mātāpitror guros tathā 12_009_0012 mitradruhi kr̥taghne ca goghne caiva kathaṁ cana 12_009_0013 putraghātini śatrau ca na mantrān yojayed dvijaḥ 12_009_0014 sa teṣāṁ viplavaḥ prokto mantravidbhiḥ sanātanaiḥ 12_009_0015 yadi vipro videśasthas tīrthayātrāṁ gato ’tha vā 12_009_0016 yadi bhītaḥ prapanno vā kudeśaṁ śaucavarjitam 12_009_0017 susaṁyataḥ śucir bhūtvā mantrān uccārayed dvijaḥ 12_009_0018 ārtaś coccārayen mantram ārtatrāṇaparo ’tha vā 12_009_0019 hīneṣv api prayuñjāno nāsau viplāvakaḥ smr̥taḥ 12_009_0020 krūrakarmā sukarmā vā karmabhir vañcito ’tha vā 12_009_0021 tattvavittarate pāpaṁ śīlavān saṁyatendriyaḥ % After 12.95.4, D7 S ins.: 12_010_0001 daṇḍo hi balavān yatra tatra sāma prayujyate 12_010_0002 pradānaṁ sāmapūrvaṁ ca bhedamūlaṁ praśasyate 12_010_0003 trayāṇāṁ viphalaṁ karma yadā paśyeta bhūmipaḥ 12_010_0004 randhraṁ jñātvā tato daṇḍaṁ prayuñjītāvicārayan 12_010_0005 abhibhūto yadā śatruḥ śatrubhir balavattaraiḥ 12_010_0006 upekṣā tatra kartavyā vadhyatāṁ balināṁ balam 12_010_0007 durbalo hi mahīpālo yadā bhavati bhārata 12_010_0008 upekṣā tatra kartavyā caturṇām avirodhinī 12_010_0009 upāyaḥ pañcamaḥ so ’pi sarveṣāṁ balavattaraḥ 12_010_0010 bhārgaveṇa ca gītānāṁ ślokānāṁ kausalādhipa 12_010_0011 vijñāya tattvaṁ tattvajña tattvatas tat kariṣyasi 12_010_0012 yadi rakṣaḥ piśācena hanyate yatra kutra cit 12_010_0013 upekṣā tatra kartavyā vadhyatāṁ balināṁ baliḥ 12_010_0014 durbalo hi mahīpālaḥ śatrūṇāṁ śatrum uddharet 12_010_0015 pādalagnaṁ karasthena kaṇṭakenaiva kaṇṭakam 12_010_0016 śaṭhānāṁ sacivānāṁ ca mlecchānāṁ ca mahīpate 12_010_0017 eṣa ukta upāyānām upekṣā balavattamā 12_010_0018 aśmanā nāśayel lohaṁ lohenāśmānam eva ca 12_010_0019 bilvānīvāparair bilvair mlecchān mlecchaiḥ prasādayet 12_010_0020 dāsānāṁ ca pradr̥ptānām etad eveha kārayet 12_010_0021 caṇḍālamlecchajātīnāṁ daṇḍena ca nivāraṇam 12_010_0022 śaṭhānāṁ durvinītaiś ca pūrvam uktaṁ samācaret 12_010_0023 anyāḥ śaṭhāś ca sacivās tathā kubrāhmaṇādayaḥ 12_010_0024 upāyaiḥ pañcabhiḥ sādhyāś caturvargavirodhinaḥ % D7 ins. after 232* following 12.99.10: S after % 12.99.11: 12_011_0001 aiśvaryam īdr̥śaṁ prāptaḥ sarvadevaiḥ sudurlabham 12_011=0001 śakra uvāca 12_011_0002 yad anena kr̥taṁ karma pratyakṣaṁ te mahīpate 12_011_0003 purā pālayataḥ samyak pr̥thivīṁ dharmato nr̥pa 12_011_0004 śatravo nirjitāḥ sarve ye tavāhitakāriṇaḥ 12_011_0005 saṁdhamo vidhamaś caiva sudhamaś ca mahābalaḥ 12_011_0006 rākṣasā durjayā loke trayas te yuddhadurmadāḥ 12_011_0007 putrās te śataśr̥ṅgasya rākṣasasya mahīpateḥ 12_011_0008 atha tasmiñ śubhe kāle tava yajñaṁ vitanvataḥ 12_011_0009 aśvamedhaṁ mahāyāgaṁ devānāṁ hitakāmyayā 12_011_0010 tasya te khalu vighnārtham āgatā rākṣasās trayaḥ 12_011_0011 koṭīśataparīvārāṁ rākṣasānāṁ mahācamūm 12_011_0012 parigr̥hya tataḥ sarvāḥ prajā bandīkr̥tās tava 12_011_0013 vihvalāś ca prajāḥ sarvāḥ sarve ca tava sainikāḥ 12_011_0014 nirākr̥tas tvayā cāsīt sudevaḥ sainyanāyakaḥ 12_011_0015 tatrāmātyavacaḥ śrutvā nirastaḥ sarvakarmasu 12_011_0016 śrutvā teṣāṁ vaco bhūyaḥ sopadhaṁ vasudhādhipa 12_011_0017 sarvasainyasamāyuktaḥ sudevaḥ preritas tvayā 12_011_0018 rākṣasānāṁ vadhārthāya durjayānāṁ narādhipa 12_011_0019 nājitvā rākṣasīṁ senāṁ punarāgamanaṁ tava 12_011_0020 bandīmokṣam akr̥tvā ca na cāgamanam iṣyate 12_011_0021 sudevas tad vacaḥ śrutvā prasthānam akaron nr̥pa 12_011_0022 saṁprāptaś ca sa taṁ deśaṁ yatra bandīkr̥tāḥ prajāḥ 12_011_0023 paśyati sma mahāghorāṁ rākṣasānāṁ mahācamūm 12_011_0024 dr̥ṣṭvā saṁcintayām āsa sudevo vāhinīpatiḥ 12_011_0025 neyaṁ śakyā camūr jetum api sendraiḥ surāsuraiḥ 12_011_0026 nāmbarīṣaḥ kalām ekām eṣāṁ kṣapayituṁ kṣamaḥ 12_011_0027 divyāstrabalabhūyiṣṭhaḥ kim ahaṁ punar īdr̥śaḥ 12_011_0028 tataḥ senāṁ punaḥ sarvāṁ preṣayām āsa pārthiva 12_011_0029 yatra tvaṁ sahitaḥ sarvair mantribhiḥ sopadhair nr̥pa 12_011_0030 tato rudraṁ mahādevaṁ prapanno jagataḥ patim 12_011_0031 śmaśānanilayaṁ devaṁ tuṣṭāva vr̥ṣabhadhvajam 12_011_0032 stutvā śastraṁ samādāya svaśiraś chettum udyataḥ 12_011_0033 kāruṇyād devadevena gr̥hītas tasya dakṣiṇaḥ 12_011_0034 sa pāṇiḥ saha śastreṇa dr̥ṣṭvā cedam uvāca ha 12_011_0035 kim idaṁ sāhasaṁ putra kartukāmo vadasva me 12_011_0036 sa uvāca mahādevaṁ śirasā tv avanīṁ gataḥ 12_011_0037 bhagavan vāhinīm enāṁ rākṣasānāṁ sureśvara 12_011_0038 aśakto ’haṁ raṇe jetuṁ tasmāt tyakṣyāmi jīvitam 12_011_0039 gatir bhava mahādeva mamārtasya jagatpate 12_011_0040 nāgantavyam ajitvā ca mām āha jagatīpatiḥ 12_011_0041 ambarīṣo mahādeva kṣāritaḥ sacivaiḥ saha 12_011_0042 tam uvāca mahādevaḥ sudevaṁ patitaṁ kṣitau 12_011_0043 adhomukhaṁ mahātmānaṁ sattvānāṁ hitakāmyayā 12_011_0044 dhanurvedaṁ samāhūya sagaṇaṁ sahavigraham 12_011_0045 rathanāgāśvakalilaṁ divyāstrasamalaṁkr̥tam 12_011_0046 rathaṁ ca sumahābhāgaṁ yena tat tripuraṁ hatam 12_011_0047 dhanuḥ pinākaṁ khaḍgaṁ ca raudram astraṁ ca śaṁkaraḥ 12_011_0048 nijaghānāsurān sarvān yena devas triyambakaḥ 12_011_0049 uvāca ca mahādevaḥ sudevaṁ vāhinīpatim 12_011_0050 rathād asmāt sudeva tvaṁ durjayas tu surāsuraiḥ 12_011_0051 māyayā mohito bhūmau na padaṁ kartum arhasi 12_011_0052 atrasthas tridaśān sarvāñ jeṣyase sarvadānavān 12_011_0053 rākṣasāś ca piśācāś ca na śaktā draṣṭum īdr̥śam 12_011_0054 rathaṁ sūryasahasrābhaṁ kim u yoddhuṁ tvayā saha 12_011_0055 sa jitvā rākṣasān sarvān kr̥tvā bandīvimokṣaṇam 12_011_0056 ghātayitvā ca tān sarvān bāhuyuddhe tv ayaṁ hataḥ 12_011_0057 vidhamaṁ prāpya bhūpāla vidhamaś ca nipātitaḥ % After 12.118.6, D7 S (G3 missing) ins.: 12_012_0001 kākaḥ śvāno ’kulīnaś ca biḍālaḥ sarpa eva ca 12_012_0002 akulīnā ca yā nārī tulyās te parikīrtitāḥ 12_012_0003 lokapālāḥ sadodvignāḥ paśyanty akulajān yathā 12_012_0004 nārīṁ vā puruṣaṁ vātha śīlaṁ tatrāpi kāraṇam 12_012_0005 duṣkulīnā ca yā strī syād duṣkulīnaś ca yaḥ pumān 12_012_0006 ahiṁsāśīlasaṁyogād dharmāc ca kulatāṁ vrajet 12_012_0007 dharmaṁ prati mahārāja ślokān āha br̥haspatiḥ 12_012_0008 śr̥ṇu sarvān mahīpāla hr̥di tāṁś ca kariṣyasi 12_012_0009 asitaṁ sitakarmāṇaṁ yathā dāntaṁ tapasvinam 12_012_0010 vr̥ttastham api caṇḍālaṁ taṁ devā brāhmaṇaṁ viduḥ 12_012_0011 yadi ghātayate kaś cit pāpasattvaṁ prajāhite 12_012_0012 sarvasattvahitārthāya na tenāsau vihiṁsakaḥ 12_012_0013 dvīpinaṁ śarabhaṁ siṁhaṁ vyāghraṁ kuñjaram eva ca 12_012_0014 mahiṣaṁ ca varāhaṁ ca sūkaraśvānapannagān 12_012_0015 gobrāhmaṇahitārthāya bālastrīrakṣaṇāya ca 12_012_0016 vr̥ddhāturaparitrāṇe yo hinasti sa dharmavit 12_012_0017 brāhmaṇaḥ pāpakarmā ca mleccho vā dhārmikaḥ śuciḥ 12_012_0018 śreyāṁs tatra bhaven mleccho brāhmaṇaḥ pāpakr̥n na ca 12_012_0019 duṣkulīnaḥ kulīno vā yaḥ kaś cic chīlavān naraḥ 12_012_0020 prakr̥tiṁ tasya vijñāya sthirāṁ vā yadi vāsthirām 12_012_0021 śīlavān uttamaṁ karma kuryād rājā samāhitaḥ 12_012_0022 niyuñjīta mahīpālo durvr̥ttaṁ pāpakarmasu % After 12.122.25, D7 S (G3 missing) ins.: 12_013_0001 yayāsau nīyate daṇḍaḥ satataṁ pāpakāriṣu 12_013_0002 daṇḍasya nayanāt sā hi daṇḍanītir ihocyate 12_013_0003 bhūyaḥ sa bhagavān dhyātvā ciraṁ śūladharaḥ prabhuḥ 12_013_0004 asr̥jat sarvaśāstrāṇi mahādevo maheśvaraḥ 12_013_0005 daṇḍanīteḥ prayogārthaṁ pramāṇāni ca sarvaśaḥ 12_013_0006 vidyāś catasraḥ kūṭasthās tāsāṁ bhedavikalpanāḥ 12_013_0007 aṅgāni vedāś catvāro mīmāṁsā nyāyavistaraḥ 12_013_0008 purāṇaṁ dharmaśāstraṁ ca vidyā hy etāś caturdaśa 12_013_0009 āyurvedo dhanurvedo gāndharvaś ceti te trayaḥ 12_013_0010 arthaśāstraṁ caturthaṁ tu vidyā hy aṣṭādaśaiva tu 12_013_0011 daśa cāṣṭau ca vikhyātā etā dharmasya saṁhitāḥ 12_013_0012 etāsām eva vidyānāṁ vyāsam āha maheśvaraḥ 12_013_0013 śatāni trīṇi śāstrāṇām āha tantrāṇi saptatim 12_013_0014 vyāsa eva tu vidyānāṁ mahādevena kīrtitaḥ 12_013_0015 tantraṁ pāśupataṁ nāma pāñcarātraṁ ca viśrutam 12_013_0016 yogaśāstraṁ ca sāṁkhyaṁ ca tantraṁ lokāyataṁ tathā 12_013_0017 tantraṁ brahmatulā nāma tarkavidyā divaukasām 12_013_0018 sukhaduḥkhārthajijñāsā kārakaṁ ceti viśrutam 12_013_0019 tarkavidyās tathā cāṣṭau sa cokto nyāyavistaraḥ 12_013_0020 daśa cāṣṭau ca vijñeyāḥ paurāṇā yajñasaṁhitāḥ 12_013_0021 purāṇāś ca praṇītāś ca tāvad eva hi saṁhitāḥ 12_013_0022 dharmaśāstrāṇi tadvac ca ekārthānīti nānyathā 12_013_0023 ekārthāni purāṇāni vedāś caikārthasaṁhitāḥ 12_013_0024 nānārthāni ca sarvāṇi tarkaśāstrāṇi śaṁkaraḥ 12_013_0025 provāca bhagavān devaḥ kālajñānāni yāni ca 12_013_0026 catuḥṣaṣṭipramāṇāni āyurvedaṁ ca sottaram 12_013_0027 aṣṭādaśa vikalpāntāṁ daṇḍanītiṁ ca śāśvatīm 12_013_0028 gāndharvam itihāsaṁ ca nānāvistaram uktavān 12_013_0029 ity etāḥ śaṁkaraproktā vidyāḥ śabdārthasaṁyutāḥ 12_013_0030 punar bhedasahasraṁ ca tāsām eva tu vistaraḥ 12_013_0031 r̥ṣibhir devagandharvaiḥ savikalpaḥ savistaraḥ 12_013_0032 śaśvad abhyasyate loke veda eva ca sarvaśaḥ 12_013_0033 vidyāś catasraḥ saṁkṣiptā vedavādāś ca te smr̥tāḥ 12_013_0034 etāsāṁ pārago yaś ca sa cokto vedapāragaḥ 12_013_0035 vedānāṁ pārago rudro viṣṇur indro br̥haspatiḥ 12_013_0036 śukraḥ svāyaṁbhuvaś caiva manuḥ paramadharmavit 12_013_0037 brahmā ca paramo devaḥ sadā sarvaiḥ surāsuraiḥ 12_013_0038 śarvasyānugrahāc caiva vyāso vai vedapāragaḥ 12_013_0039 ahaṁ śāṁtanavo bhīṣmaḥ prasādān mādhavasya ca 12_013_0040 śaṁkarasya prasādāc ca brahmaṇaś ca kurūdvaha 12_013_0041 vedapāraga ity ukto yājñavalkyaś ca sarvaśaḥ 12_013_0042 kalpe kalpe mahābhāgair r̥ṣibhis tattvadarśibhiḥ 12_013_0043 r̥ṣiputrair r̥ṣīkaiś ca bhidyante miśrakair api 12_013_0044 śivena brahmaṇā caiva viṣṇunā ca vikalpitaḥ 12_013_0045 ādikalpe punaś caiva bhidyante sādhubhiḥ punaḥ 12_013_0046 idānīm api vidvadbhir bhidyante ca vikalpakaiḥ 12_013_0047 pūrvajanmānusāreṇa bahudheyaṁ sarasvatī % After the initial ref. in 12.199, Kumbh. ed. Cv % ins.: 12_014_0001 tad eva satataṁ manye na śakyam anuvarṇitum 12_014_0002 yathānidarśanaṁ vastu na śakyam anubodhitum 12_014_0003 yathā hi sāraṁ jānāti na kathaṁ cana saṁsthitam 12_014_0004 parakāyacchavis tadvad dehe ’yaṁ cetanas tathā 12_014_0005 vinā kāyaṁ na sā chāyā tāṁ vinā kāyam asty uta 12_014_0006 tadvad eva vinā nāsti prakr̥ter iha vartanam 12_014_0007 idaṁ vinā paraṁ nāsti nedam asti paraṁ vinā 12_014_0008 jīvātmanā tv asau chinnas tv eṣa caiva parātmanā 12_014_0009 tat tatheti viduḥ ke cid atathyam iti cāpare 12_014_0010 ubhayaṁ me mataṁ vidvan muktihetau samāhitam 12_014_0011 vimuktaiś ca mr̥gaḥ so ’pi dr̥śyate saṁyatendriyaḥ 12_014_0012 sarveṣāṁ na hi dr̥śyo hi taḍidvat sphurati hy asau 12_014_0013 brāhmaṇasya samādr̥śyo vartate so ’pi kiṁ punaḥ 12_014_0014 vidyate paramaḥ śuddhaḥ sākṣibhūto vibhāvasuḥ 12_014_0015 śrutir eṣā tato nityā tasmād ekaḥ paro mataḥ 12_014_0016 na prayojanam uddiśya ceṣṭā tasya mahātmanaḥ 12_014_0017 tādr̥śo ’stv iti mantavyas tathā satyaṁ mahātmanā 12_014_0018 nānāsaṁsthena bhedena sadā gativibhedavat 12_014_0019 tasya bhedaḥ samākhyāto bhedo hy asti tathāvidhaḥ 12_014_0020 evaṁ vidvan vijānīhi paramātmānam avyayam 12_014_0021 tattadguṇaviśeṣeṇa saṁjñānām anusaṁyutam 12_014_0022 sarveśvaraḥ sarvamayaḥ sa ca sarvapravartakaḥ 12_014_0023 sarvātmakaḥ sarvaśaktiḥ sarvakāraṇakāraṇam 12_014_0024 sarvasādhāraṇaḥ sarvair upāsyaś ca mahātmabhiḥ 12_014_0025 vāsudeveti vikhyātas taṁ viditvāśnute ’mr̥tam % After 12.199, Kumbh. ed. Cv ins.: 12_015=0000 yudhiṣṭhira uvāca 12_015_0001 pitāmaha mahāprājña duḥkhaśokasamākule 12_015_0002 saṁsāracakre lokānāṁ nirvedo nāsti kiṁ nv idam 12_015=0002 bhīṣma uvāca 12_015_0003 atrāpy udāharantīmam itihāsaṁ purātanam 12_015_0004 nibandhanasya saṁvādaṁ bhogavatyā nr̥pottama 12_015_0005 muniṁ nibandhanaṁ śuṣkaṁ dhamanīyākr̥tiṁ tathā 12_015_0006 nirārambhaṁ nirālambam asajjantaṁ ca karmaṇi 12_015_0007 putraṁ dr̥ṣṭvāpy uvācārtaṁ mātā bhogavatī tadā 12_015_0008 uttiṣṭha mūḍha kiṁ śeṣe nirapekṣaḥ suhr̥jjanaiḥ 12_015_0009 nirālambo dhanopāye paitr̥kaṁ tava kiṁ dhanam 12_015=0009 nibandhana uvāca 12_015_0010 paitr̥kaṁ me mahan mātaḥ sarvaduḥkhālayaṁ tv iha 12_015_0011 asty etat tadvighātāya yatiṣye tatra mā śucaḥ 12_015_0012 idaṁ śarīram atyugraṁ pitrā dattam asaṁśayam 12_015_0013 tam eva pitaraṁ gatvā dhanaṁ tiṣṭhati śāśvatam 12_015_0014 kaś cin mahati saṁsāre vartamāno dhanecchayā 12_015_0015 vanadurgam abhiprāpto mahat kravyādasaṁkulam 12_015_0016 siṁhavyāghragajākārair atighorair mahāśanaiḥ 12_015_0017 samantāt suparikṣiptaṁ sa dr̥ṣṭvā vyathate pumān 12_015_0018 sa tad vanaṁ hy anucaran vipradhāvann itas tataḥ 12_015_0019 vīkṣamāṇo diśaḥ sarvāḥ śaraṇārthaṁ pradhāvati 12_015_0020 athāpaśyad vanaṁ rūḍhaṁ samantād vāgurāvr̥tam 12_015_0021 vanamadhye ca tatrāsīd udapānaḥ samāvr̥taḥ 12_015_0022 vallibhis tr̥ṇasaṁchinnair gūḍhābhir abhisaṁvr̥taḥ 12_015_0023 sa papāta dvijas tatra vijane salilāśaye 12_015_0024 vilagnaś cābhavat tasmim̐l latāsaṁtānasaṁkule 12_015_0025 bāhubhyāṁ saṁpariṣvaktas tayā paramasattvayā 12_015_0026 sa tathā lambate tatra ūrdhvapādo hy adhaḥśirāḥ 12_015_0027 adhas tatraiva jātaś ca jambūvr̥kṣaḥ sudustaraḥ 12_015_0028 kūpasya tasya velāyā apaśyat sumahāphalam 12_015_0029 vr̥kṣaṁ bahuvidhaṁ vyomavallīpuṣpasamākulam 12_015_0030 nānārūpā madhukarās tasmin vr̥kṣe ’bhavan kila 12_015_0031 teṣāṁ madhūnāṁ bahudhā dhārā pravavr̥te tadā 12_015_0032 vilambamānaḥ sa pumān dhārāṁ pibati sarvadā 12_015_0033 na tasya tr̥ṣṇā viratā pīyamānasya saṁkaṭe 12_015_0034 parīpsati ca tāṁ nityam atr̥ptaḥ sa punaḥ punaḥ 12_015_0035 evaṁ sa vasate tatra duḥkhiduḥkhī punaḥ punaḥ 12_015_0036 mayā tu tad dhanaṁ deyaṁ tava dāsyāmi cecchasi 12_015_0037 tasya ca prārthitaḥ so ’tha dattvā muktim avāpa saḥ 12_015_0038 sā ca tyaktvārthasaṁkalpaṁ jagāma paramāṁ gatim 12_015_0039 evaṁ saṁsāracakrasya svarūpajñā nr̥pottama 12_015_0040 paraṁ vairāgyam āgamya gacchanti paramaṁ padam 12_015=0040 yudhiṣṭhira uvāca 12_015_0041 evaṁ saṁsāracakrasya svarūpaṁ viditaṁ na me 12_015_0042 paitr̥kaṁ tu dhanaṁ proktaṁ kiṁ tad vidvan mahātmanā 12_015_0043 kāntāram iti kiṁ proktaṁ ko hastī sa tu kūpakaḥ 12_015_0044 kiṁsaṁjñiko mahāvr̥kṣo madhu vāpi pitāmaha 12_015_0045 etaṁ me saṁśayaṁ viddhi dhanaśabdaṁ kim ucyate 12_015_0046 kathaṁ labdhaṁ dhanaṁ tena tathā ca kim idaṁ tv iha 12_015=0046 bhīṣma uvāca 12_015_0047 upākhyānam idaṁ sarvaṁ mokṣavidbhir udāhr̥tam 12_015_0048 sumatiṁ vindate yena bandhanāśaś ca bhārata 12_015_0049 etad uktaṁ hi kāntāraṁ mahān saṁsāra eva saḥ 12_015_0050 ye te pratiṣṭhitā vyālā vyādhayas te prakīrtitāḥ 12_015_0051 yā sā nārī mahāghorā varṇarūpavināśinī 12_015_0052 tām āhuś ca jarāṁ prājñāḥ pariṣvaktaṁ yayā jagat 12_015_0053 yas tatra kūpe vasate mahāhiḥ kāla eva saḥ 12_015_0054 yo vr̥kṣaḥ sa ca mr̥tyur hi svakr̥taṁ tasya tat phalam 12_015_0055 ye tu kr̥ṣṇāḥ sitā rājan mūṣikā rātryahāni vai 12_015_0056 dviṣaṭkapadasaṁyukto yo hastī ṣaṇmukhākr̥tiḥ 12_015_0057 sa ca saṁvatsaraḥ proktaḥ pādamāsartavo mukhāḥ 12_015_0058 etat saṁsāracakrasya svarūpaṁ vyāhr̥taṁ mayā 12_015_0059 evaṁ labdhadhanaṁ rājaṁs tat svarūpaṁ vināśaya 12_015_0060 etaj jñātvā tu sā rājan paraṁ vairāgyam āsthitā 12_015_0061 yathoktavidhinā bhūyaḥ paraṁ padam avāpa saḥ 12_015_0062 dhatte dhārayate caiva etasmāt kāraṇād dhanam 12_015_0063 tad gaccha cāmr̥taṁ śuddhaṁ hiraṇyam amr̥taṁ tapaḥ 12_015_0064 tatsvarūpo mahādevaḥ kr̥ṣṇo devakinandanaḥ 12_015_0065 tasya prasādād duḥkhasya nāśaṁ prāpsyasi mānada 12_015_0066 ekaḥ kartā sa kr̥ṣṇaś ca jñānināṁ paramā gatiḥ 12_015_0067 idam āśritya devendro devā rudrās tathāśvinau 12_015_0068 sve sve pade viviśire bhuktimuktivido janāḥ 12_015_0069 bhūtānām antarātmāsau sa nityapadasaṁvr̥taḥ 12_015_0070 śrūyatām asya sadbhāvaḥ samyag jñānaṁ yathā tava 12_015_0071 bhaved etan nibodha tvaṁ nāradāya purā hariḥ 12_015_0072 darśayitvātmano rūpaṁ yad avocat svayaṁ vibhuḥ 12_015_0073 purā deva r̥ṣiḥ śrīmān nāradaḥ paramārthavān 12_015_0074 cacāra pr̥thivīṁ kr̥tsnāṁ tīrthāny anucaran prabhuḥ 12_015_0075 himavatpādam āśritya vicārya ca punaḥ punaḥ 12_015_0076 sa dadarśa hradaṁ tatra padmotpalasamākulam 12_015_0077 dadarśa kanyāṁ tattīre sarvābharaṇabhūṣitām 12_015_0078 śobhamānāṁ śriyā rājan krīḍantīm utpalais tathā 12_015_0079 sā mahātmānam ālokya nāradety āha bhāminī 12_015_0080 tasyāḥ samīpam āsādya tasthau vismitamānasaḥ 12_015_0081 vīkṣamāṇaṁ tam ājñāya sā kanyā cāruhāsinī 12_015_0082 vijajr̥mbhe mahābhāgā smayamānā punaḥ punaḥ 12_015_0083 tasmāt samabhavad vaktrāt puruṣākr̥tisaṁyutaḥ 12_015_0084 ratnabinducitāṅgas tu sarvābharaṇabhūṣitaḥ 12_015_0085 ādityasadr̥śākāraḥ śirasā dhārayan maṇim 12_015_0086 punar eva tadākārasadr̥śaḥ samajāyata 12_015_0087 tr̥tīyas tu mahārāja vividhābharaṇair yutaḥ 12_015_0088 pradakṣiṇaṁ tu tāṁ kr̥tvā vividhadhvanayas tu tām 12_015_0089 tataḥ sarveṇa viprarṣiḥ kanyāṁ papraccha tāṁ śubhām 12_015_0090 kā tvaṁ paramakalyāṇi padmendusadr̥śānane 12_015_0091 na jāne tvāṁ mahādevi brūhi satyam anindite 12_015=0091 kanyovāca 12_015_0092 sāvitrī nāma viprarṣe śr̥ṇu bhadraṁ tavāstu vai 12_015_0093 kiṁ kariṣyāmi tad brūhi tava yac cetasi sthitam 12_015=0093 nārada uvāca 12_015_0094 abhivādaye tvāṁ sāvitri kr̥tārtho ’ham anindite 12_015_0095 etaṁ me saṁśayaṁ devi vaktum arhasi śobhane 12_015_0096 yas tu vai prathamotpannaḥ ko ’sau sa puruṣākr̥tiḥ 12_015_0097 bindavas tu mahādevi mūrdhni jyotirmayākr̥tiḥ 12_015=0097 kanyovāca 12_015_0098 agrajaḥ prathamotpanno yajurvedas tathāparaḥ 12_015_0099 tr̥tīyaḥ sāmavedas tu saṁśayo vyetu te mune 12_015_0100 vedāś ca bindusaṁyuktā yajñasya phalasaṁśritāḥ 12_015_0101 yat tad dr̥ṣṭaṁ mahaj jyotir jyotir ity ucyate budhaiḥ 12_015_0102 r̥ṣe jñeyaṁ mayā cāpīty uktvā cāntaradhīyata 12_015_0103 tataḥ sa vismayāviṣṭo nāradaḥ puruṣarṣabha 12_015_0104 dhyānayuktaḥ sa tu ciraṁ na bubodha mahāmatiḥ 12_015_0105 tataḥ snātvā mahātejā vāgyato niyatendriyaḥ 12_015_0106 tuṣṭāva puruṣavyāghro jijñāsuś ca tad adbhutam 12_015_0107 tato varṣaśate pūrṇe bhagavām̐l lokabhāvanaḥ 12_015_0108 prāduś cakāra viśvātmā r̥ṣeḥ paramasauhr̥dāt 12_015_0109 tam āgataṁ jagannāthaṁ sarvakāraṇakāraṇam 12_015_0110 akhilāmaramaulyaṅgarukmāruṇapadadvayam 12_015_0111 vainateyapadasparśakaṇaśobhitajānukam 12_015_0112 pītāmbaralasatkāñcīdāmabaddhakaṭītaṭam 12_015_0113 śrīvatsavakṣasaṁ cārumaṇikaustubhakaṁdharam 12_015_0114 mandasmitamukhāmbhojaṁ caladāyatalocanam 12_015_0115 namracāpānukaraṇanamrabhrūyugaśobhitam 12_015_0116 nānāratnamaṇīvajrasphuranmakarakuṇḍalam 12_015_0117 indranīlanibhābhaṁ taṁ keyūramakuṭojjvalam 12_015_0118 devair indrapurogaiś ca r̥ṣisaṁghair abhiṣṭutam 12_015_0119 nārado jayaśabdena vavande śirasā harim 12_015_0120 tataḥ sa bhagavāñ śrīmān meghagambhīrayā girā 12_015_0121 prāheśaḥ sarvabhūtānāṁ nāradaṁ patitaṁ kṣitau 12_015_0122 bhadram astu r̥ṣe tubhyaṁ varaṁ varaya suvrata 12_015_0123 yat te manasi suvyaktam asti ca pradadāmi tat 12_015_0124 sa cemaṁ jayaśabdena prasīdety āturo muniḥ 12_015_0125 provāca hr̥di saṁrūḍhaṁ śaṅkhacakragadādharam 12_015_0126 vivakṣitaṁ jagannātha mayā jñātaṁ tvayācyuta 12_015_0127 tat prasīda hr̥ṣīkeśa śrotum icchāmi tad dhare 12_015_0128 tataḥ smayan mahāviṣṇur abhyabhāṣata nāradam 12_015_0129 yad dr̥ṣṭaṁ mama rūpaṁ tu vedānāṁ śirasi tvayā 12_015_0130 nirdvaṁdvā nirahaṁkārāḥ śucayaḥ śuddhalocanāḥ 12_015_0131 taṁ māṁ paśyanti satataṁ tān pr̥ccha yad ihecchasi 12_015_0132 ye yogino mahāprājñā madaṁśā ye vyavasthitāḥ 12_015_0133 teṣāṁ prasādaṁ devarṣe matprasādam avaihi tat 12_015=0133 bhīṣma uvāca 12_015_0134 ity uktvā sa jagāmātha bhagavān bhūtabhāvanaḥ 12_015_0135 tasmād vraja hr̥ṣīkeśaṁ kr̥ṣṇaṁ devakinandanam 12_015_0136 etam ārādhya govindaṁ gatā muktiṁ maharṣayaḥ 12_015_0137 eṣa kartā vikartā ca sarvakāraṇakāraṇam 12_015_0138 mayāpy etac chrutaṁ rājan nāradāt tu nibodha tat 12_015_0139 svayam eva samācaṣṭa nārado bhagavān muniḥ 12_015_0140 samastasaṁsāravighātakāraṇaṁ 12_015_0141 bhajanti ye viṣṇum ananyamānasāḥ 12_015_0142 te yānti sāyujyam atīvadurlabham 12_015_0143 itīva nityaṁ hr̥di varṇayanti 12_015=0143 Colophon. % After 12.200.43, Kumbh. ed. Cv ins.: 12_016_0001 aindraṁ rūpaṁ samāsthāya hy asurebhyaś caran mahīm 12_016_0002 sa eva bhagavān devo veditvaṁ ca gatā mahī 12_016_0003 evaṁbhūte bhūtasr̥ṣṭir nārasiṁhādayaḥ kramāt 12_016_0004 prādurbhāvāḥ smr̥tā viṣṇor jagatīrakṣaṇāya vai 12_016_0005 eṣa kr̥ṣṇo mahāyogī tattatkāryānurūpaṇam 12_016_0006 hiraṇyakaśipuṁ daityaṁ hiraṇyākṣaṁ tathaiva ca 12_016_0007 rāvaṇaṁ ca mahādaityaṁ hatvāsau puruṣottamaḥ 12_016_0008 bhūmer duḥkhopanāśārthaṁ brahmaśakrādibhiḥ stutaḥ 12_016_0009 ātmano ’ṅgān mahātejā udbabarha janārdanaḥ 12_016_0010 sitakr̥ṣṇau mahārāja keśau harir udāradhīḥ 12_016_0011 vasudevasya devakyām eṣa jāta ihottamaḥ 12_016_0012 dehavān iha viśvātmā saṁbandhī te janārdanaḥ 12_016_0013 āvirbabhūva yogīndro manotīto jagatpatiḥ 12_016_0014 acintyaḥ puruṣavyāghra naiva kevalamānuṣaḥ 12_016_0015 avyaktādiviśeṣāntaṁ parīmāṇārthasaṁyutam 12_016_0016 krīḍā harer idaṁ sarvaṁ kṣaram ity eva dhāryatām 12_016_0017 akṣaraṁ tatparaṁ nityaṁ vairūpyaṁ jagato hareḥ 12_016_0018 tad viddhi rūpam atulam amr̥tatvaṁ bhavajjitam 12_016_0019 tad eva kr̥ṣṇo dāśārhaḥ śrīmāñ śrīvatsalakṣaṇaḥ 12_016_0020 na bhūtasr̥ṣṭisaṁsthānaṁ deho ’sya paramātmanaḥ 12_016_0021 dehavān iha yo viṣṇur asau māyāmayo hariḥ 12_016_0022 ātmano lokarakṣārthaṁ dhyāhi nityaṁ sanātanam 12_016_0023 aṅgāni caturo vedā mīmāṁsā nyāyavistaraḥ 12_016_0024 itihāsapurāṇāni dharmāḥ svāyaṁbhuvādayaḥ 12_016_0025 ya enaṁ prativartante vedāntāni ca sarvaśaḥ 12_016_0026 bhaktihīnā na tair yānti nityam enaṁ kathaṁ cana 12_016_0027 sarvabhūteṣu bhūtātmā tattadbuddhiṁ samāsthitaḥ 12_016_0028 tasmād buddhas tvam evainaṁ dhyāhi nityam atandritaḥ % After 12.202, Kumbh. ed. Cv ins.: 12_017A=0000 yudhiṣṭhira uvāca 12_017A_0001 pitāmaha mahāprājña keśavasya mahātmanaḥ 12_017A_0002 vaktum arhasi tattvena māhātmyaṁ punar eva tu 12_017A_0003 na tr̥pyāmy aham apy enaṁ paśyañ śr̥ṇvaṁś ca bhārata 12_017A_0004 evaṁ kr̥ṣṇaṁ mahābāho tasmād etad bravīhi me 12_017A=0004 bhīṣma uvāca 12_017A_0005 śr̥ṇu rājan kathām etāṁ vaiṣṇavīṁ pāpanāśanīm 12_017A_0006 nārado māṁ purā prāha yām ahaṁ te vadāmi tām 12_017A_0007 devarṣir nāradaḥ pūrvaṁ tattvaṁ vetsyāmi vai hareḥ 12_017A_0008 iti saṁcintya manasā dadhyau brahma sanātanam 12_017A_0009 himālaye śubhe divye divyaṁ varṣaśataṁ kila 12_017A_0010 anucchvasan nirāhāraḥ saṁyatātmā jitendriyaḥ 12_017A_0011 tato ’ntarikṣe vāg āsīt taṁ munipravaraṁ prati 12_017A_0012 meghagambhīranirghoṣā divyā bāhyāśarīriṇī 12_017A_0013 kimarthaṁ tvaṁ samāpanno dhyānaṁ munivarottama 12_017A_0014 ahaṁ dadāmi te jñānaṁ dharmādyaṁ vā vr̥ṇīṣva mām 12_017A_0015 tac chrutvā munir ālocya saṁbhramāviṣṭamānasaḥ 12_017A_0016 kiṁ nu syād iti saṁcintya vākyam āhāparaṁ prati 12_017A_0017 kasmād bhavān adya bibheda yānaṁ 12_017A_0018 samāsthito vākyam udīrayan mām 12_017A_0019 na rūpam anyat tava dr̥śyate vai 12_017A_0020 īdr̥gvidhas tvaṁ samadhiṣṭhito ’si 12_017A_0021 punas tam āha sa munim ananto ’haṁ br̥hattaraḥ 12_017A_0022 na māṁ mūḍhā vijānanti jñānino māṁ vidanty uta 12_017A_0023 taṁ pratyāha muniḥ śrīmān praṇato vinayānvitaḥ 12_017A_0024 bhavantaṁ jñātum icchāmi tava tattvaṁ bravīhi me 12_017A_0025 tasya tad vacanaṁ śrutvā nāradaṁ prāha lokapaḥ 12_017A_0026 jñānena māṁ vijānīhi nānyathā śaktir asti te 12_017A=0026 nārada uvāca 12_017A_0027 kīdr̥gvidhaṁ tu taj jñānaṁ yena jānāmi te tanum 12_017A_0028 ananta tan me brūhi tvaṁ yady anugrahavān aham 12_017A=0028 lokapāla uvāca 12_017A_0029 vikalpahīnaṁ vipulaṁ tasya cū[?dū]raṁ śivaṁ param 12_017A_0030 jñānaṁ tat tena jānāsi sādhanaṁ prati te mune 12_017A_0031 atrāvr̥tya sthitaṁ hy etat tac chuddham itaran mr̥ṣā 12_017A_0032 etat te sarvam ākhyātaṁ saṁkṣepān munisattama 12_017A=0032 nārada uvāca 12_017A_0033 tvam eva tava tat tattvaṁ brūhi lokaguro mama 12_017A_0034 bhavantaṁ jñātum icchāmi kīdr̥gbhūtas tvam avyaya 12_017A_0035 tataḥ prahasya bhagavān meghagambhīrayā girā 12_017A_0036 prāheśaḥ sarvabhūtānāṁ na me cāsyaṁ śrutir na ca 12_017A_0037 na ghrāṇajihve dr̥k caiva tvacā nāsti tathā mune 12_017A_0038 kathaṁ vakṣyāmi cātmānam aśarīras tathāpy aham 12_017A_0039 taj jñātvā vismayāviṣṭo munir āha praṇamya tam 12_017A_0040 yena tvaṁ pūrvam ātmānam ananto ’haṁ br̥hattaraḥ 12_017A_0041 śakto ’ham iti māṁ prītaḥ proktavān asi tat katham 12_017A_0042 punas tam āha bhagavāṁs tavāpy akṣāṇi santi vai 12_017A_0043 tvam enaṁ brūhi cātmānaṁ yadi śaknoṣi nārada 12_017A_0044 ātmā yathā tava mune viditas tu bhaviṣyati 12_017A_0045 māṁ ca jānāsi tena tvam ekaṁ sādhanam āvayoḥ 12_017A_0046 ity uktvā bhagavān devas tato novāca kiṁ cana 12_017A_0047 nārado ’py utsmayan khinnaḥ kva gato ’sāv iti prabhuḥ 12_017A_0048 sthitvā sa dīrghakālaṁ ca munir vyāmūḍhamānasaḥ 12_017A_0049 āha māṁ bhagavān devas tv ananto ’haṁ br̥hattaraḥ 12_017A_0050 tenāham iti sarvasya ko vānanto br̥hattaraḥ 12_017A_0051 keyam urvī hy anantākhyā br̥hatī nūnam eva sā 12_017A_0052 yasyāṁ jānanti bhūtāni vilīnāni tatas tataḥ 12_017A_0053 enāṁ pr̥cchāmi taruṇīṁ saiṣā nūnam uvāca mām 12_017A_0054 ity evaṁ sa muniḥ śrīmān kr̥tvā niścayam ātmanaḥ 12_017A_0055 sa bhūtalaṁ samāviśya praṇipatyedam abravīt 12_017A_0056 āścaryāsi ca dhanyāsi br̥hatī tvaṁ vasuṁdhare 12_017A_0057 tvām atra vettum icchāmi yādr̥gbhūtāsi śobhane 12_017A_0058 tac chrutvā dharaṇī devī smayamānābravīd idam 12_017A_0059 nāhaṁ hi br̥hatī vipra na cānantā ca sattama 12_017A_0060 kāraṇaṁ mama yo gandho gandhātmānaṁ bravīhi tam 12_017A_0061 tato munis tad dhi tattvaṁ praṇipatyedam abravīt 12_017A_0062 āścaryo ’si ca dhanyo ’si hy ananto ’si br̥hattaraḥ 12_017A_0063 bhavantaṁ vettum icchāmi kīdr̥gbhūtas tvam avyaya 12_017A_0064 [tato gandhātmakaḥ so ’nu pratyuvāca muniṁ prati] 12_017A_0065 kāraṇaṁ me jalaṁ matto br̥hattaratamaṁ hi tat 12_017A_0066 sa samudraṁ munir gatvā praṇipatyedam abravīt 12_017A_0067 āścaryo ’si ca dhanyo ’si hy ananto ’si br̥hattaraḥ 12_017A_0068 bhavantaṁ vettum icchāmi kīdr̥gbhūtas tvam avyaya 12_017A_0069 tac chrutvā saritāṁ nāthaḥ samudro munim abravīt 12_017A_0070 kāraṇaṁ me ’tra saṁpr̥ccha rasātmānaṁ br̥hattaram 12_017A_0071 tato br̥hattaraṁ vidvaṁs tvaṁ pr̥ccha munisattama 12_017A_0072 tato munir yathāyogaṁ jalaṁ tattvam avekṣya tat 12_017A_0073 jalātmānaṁ praṇamyāha jalatattvasthito muniḥ 12_017A_0074 āścaryo ’si ca dhanyo ’si hy ananto ’si br̥hattaraḥ 12_017A_0075 bhavantaṁ śrotum icchāmi kīdr̥gbhūtas tvam avyaya 12_017A_0076 tato rasātmakaḥ so ’nu munim āha punaḥ punaḥ 12_017A_0077 mamāpi kāraṇaṁ pr̥ccha tejorūpaṁ vibhāvasum 12_017A_0078 nāhaṁ br̥hattaro brahman nāpy anantaś ca sattama 12_017A_0079 tato ’gniṁ praṇipatyāha munir vismitamānasaḥ 12_017A_0080 yajñātmānaṁ mahāvāsaṁ sarvabhūtanamaskr̥tam 12_017A_0081 āścaryo ’si ca dhanyo ’si hy anantaś ca br̥hattaraḥ 12_017A_0082 bhavantaṁ vettum icchāmi kīdr̥gbhūtas tvam avyaya 12_017A_0083 tataḥ prahasya bhagavān muniṁ sviṣṭakr̥d abravīt 12_017A_0084 nāhaṁ br̥hattaro brahman nāpy anantaś ca sattama 12_017A_0085 kāraṇaṁ mama rūpaṁ yat taṁ pr̥ccha munisattama 12_017A_0086 tato yogakrameṇaiva pratītaṁ taṁ praviśya saḥ 12_017A_0087 rūpātmānaṁ praṇamyāha nārado vadatāṁ varaḥ 12_017A_0088 āścaryo ’si ca dhanyo ’si hy ananto ’si br̥hattaraḥ 12_017A_0089 bhavantaṁ vettum icchāmi kīdr̥gbhūtas tvam avyaya 12_017A_0090 utsmayitvā tu rūpātmā taṁ muniṁ pratyuvāca ha 12_017A_0091 vāyur me kāraṇaṁ brahmaṁs taṁ pr̥ccha munisattama 12_017A_0092 matto bahutaraḥ śrīmān anantaś ca mahābalim 12_017A_0093 sa mārutaṁ praṇamyāha bhagavān munisattamaḥ 12_017A_0094 yogasiddho mahāyogī jñānavijñānapāragaḥ 12_017A_0095 āścaryo ’si ca dhanyo ’si hy ananto ’si br̥hattaraḥ 12_017A_0096 bhavantaṁ vettum icchāmi kīdr̥gbhūtas tvam avyaya 12_017A_0097 tato vāyur hi saṁprāha nāradaṁ munisattamam 12_017A_0098 kāraṇaṁ pr̥ccha bhagavan sparśātmānaṁ mamādya vai 12_017A_0099 matto br̥hattaraḥ śrīmān anantaś ca tathaiva saḥ 12_017A_0100 tato ’sya vacanaṁ śrutvā sparśātmānam uvāca saḥ 12_017A_0101 āścaryo ’si ca dhanyo ’si hy ananto ’si br̥hattaraḥ 12_017A_0102 bhavantaṁ vettum icchāmi kīdr̥gbhūtas tvam avyaya 12_017A_0103 tasya tad vacanaṁ śrutvā sparśātmā munim abravīt 12_017A_0104 nāhaṁ br̥hattaro brahman nāpy anantaś ca sattama 12_017A_0105 kāraṇaṁ mama caivemam ākāśaṁ ca br̥hattaram 12_017A_0106 taṁ pr̥ccha muniśārdūla sarvavyāpinam avyayam 12_017A_0107 tac chrutvā nāradaḥ śrīmān vākyaṁ vākyaviśāradaḥ 12_017A_0108 ākāśaṁ samupāgamya praṇamyāha kr̥tāñjaliḥ 12_017A_0109 āścaryo ’si ca dhanyo ’si hy ananto ’si br̥hattaraḥ 12_017A_0110 bhavantaṁ vettum icchāmi kīdr̥gbhūtas tvam avyaya 12_017A_0111 ākāśas tam uvācedaṁ prahasan munisattamam 12_017A_0112 nāhaṁ br̥hattaro brahmañ śabdo vai kāraṇaṁ mama 12_017A_0113 taṁ pr̥ccha muniśārdūla sa vai matto br̥hattaraḥ 12_017A_0114 tato hy āviśya cākāśaṁ śabdātmānam uvāca ha 12_017A_0115 svaravyañjanasaṁyuktaṁ nānāhetuvibhūṣitam 12_017A_0116 vedākhyaṁ paramaṁ guhyaṁ vedakāraṇam acyutam 12_017A_0117 āścaryo ’si ca dhanyo ’si hy ananto ’si br̥hattaraḥ 12_017A_0118 bhavantaṁ śrotum icchāmi kīdr̥gbhūtas tvam avyaya 12_017A_0119 vedātmā pratyuvācedaṁ nāradaṁ munipuṁgavam 12_017A_0120 mayā kāraṇabhūtena sarvavettā pitāmahaḥ 12_017A_0121 brahmaṇo buddhisaṁsthānam āsthito ’haṁ mahāmune 12_017A_0122 tasmād br̥hattaro mattaḥ padmayonir mahāmatiḥ 12_017A_0123 taṁ pr̥ccha muniśārdūla sarvakāraṇakāraṇam 12_017A_0124 brahmalokaṁ tato gatvā nārado munipuṁgavaiḥ 12_017A_0125 sevyamānaṁ mahātmānaṁ lokapālair marudgaṇaiḥ 12_017A_0126 samudraiś ca saridbhiś ca bhūtatattvaiḥ sabhūdharaiḥ 12_017A_0127 gandharvair apsarobhiś ca jyotiṣāṁ ca gaṇais tathā 12_017A_0128 stutistomagrahastobhais tathā vedair munīśvaraiḥ 12_017A_0129 upāsyamānaṁ brahmāṇaṁ lokanāthaṁ parāt param 12_017A_0130 hiraṇyagarbhaṁ viśveśaṁ caturvaktreṇa bhūṣitam 12_017A_0131 praṇamya prāñjaliḥ prahvas tam āha munipuṁgavaḥ 12_017A_0132 āścaryo ’si ca dhanyo ’si hy ananto ’si br̥hattaraḥ 12_017A_0133 bhavantaṁ vettum icchāmi kīdr̥gbhūtas tvam avyaya 12_017A_0134 tac chrutvā bhagavān brahmā sarvalokapitāmahaḥ 12_017A_0135 utsmayan munim āhedaṁ karmamūlasya lopakam 12_017A_0136 nāhaṁ br̥hattaro brahman nāpy anantaś ca sattama 12_017A_0137 lokānāṁ mama sarveṣāṁ nāthabhūto br̥hattaraḥ 12_017A_0138 nandagopakule gopakumāraiḥ parivāritaḥ 12_017A_0139 samastajagatāṁ goptā gopaveṣeṇa saṁsthitaḥ 12_017A_0140 madrūpaṁ ca samāsthāya jagatsr̥ṣṭiṁ karoti saḥ 12_017A_0141 aiśānam āsthitaḥ śrīmān hanti nityaṁ hi pāti ca 12_017A_0142 viṣṇuḥ svarūparūpo ’sau kāraṇaṁ sa harir mama 12_017A_0143 taṁ pr̥ccha muniśārdūla sa cānanto br̥hattaraḥ 12_017A_0144 tato ’vatīrya bhagavān brahmalokān mahāmuniḥ 12_017A_0145 nandagopakule viṣṇum enaṁ kr̥ṣṇaṁ jagatpatim 12_017A_0146 bālakrīḍanakāsaktaṁ vatsajālavibhūṣitam 12_017A_0147 pāyayitvātha badhnantaṁ dhūlidhūmrānanaṁ param 12_017A_0148 gāhamānair hasadbhiś ca nr̥tyadbhiś ca samantataḥ 12_017A_0149 pāṇivādanakaiś caiva saṁvr̥taṁ veṇuvādakaiḥ 12_017A_0150 praṇipatyābravīd enaṁ nārado bhagavān muniḥ 12_017A_0151 āścaryo ’si ca dhanyo ’si hy anantaś ca br̥hattaraḥ 12_017A_0152 vettāsi cāvyayaś cāsi vettum icchāmi yādr̥śam 12_017A_0153 tataḥ prahasya bhagavān nāradaṁ pratyuvāca ha 12_017A_0154 mattaḥ parataraṁ nāsti mattaḥ sarvaṁ pratiṣṭhitam 12_017A_0155 matto br̥hattaraṁ nānyad aham eva br̥hattaraḥ 12_017A_0156 ākāśe ca sthitaḥ pūrvam uktavān aham eva te 12_017A_0157 na māṁ vetti janaḥ kaś cin māyā mama duratyayā 12_017A_0158 bhaktyā tv ananyayā yuktā māṁ vijānanti yoginaḥ 12_017A_0159 priyo ’si mama bhakto ’si mama tattvaṁ vilokaya 12_017A_0160 dadāmi tava taj jñānaṁ yena tattvaṁ prapaśyasi 12_017A_0161 anyeṣāṁ caiva bhaktānāṁ mama yogaratātmanām 12_017A_0162 dadāmi divyaṁ jñānaṁ ca tena te yānti matpadam 12_017A_0163 evam uktvā yayau kr̥ṣṇo nandagopagr̥haṁ hariḥ 12_017A=0163 bhīṣma uvāca 12_017A_0164 etat te kathitaṁ rājan viṣṇutattvam anuttamam 12_017A_0165 bhajasvainaṁ viśālākṣaṁ japan kr̥ṣṇeti sattama 12_017A_0166 mohayan māṁ tathā tvāṁ ca śr̥ṇoty eṣa mayeritān 12_017A_0167 dharmātmā ca mahābāho bhaktān rakṣati nānyathā 12_017A=0167 Colophon. % Kumbh. ed. Cv cont.: D7 T G1-3.6 M5 ins. % after 12.202: 12_017B=0000 yudhiṣṭhira uvāca 12_017B_0001 pitāmaha mahāprājña sarvaśāstraviśārada 12_017B_0002 prayāṇakāle kiṁ japyaṁ mokṣibhis tattvacintakaiḥ 12_017B_0003 kim anusmaran kuruśreṣṭha maraṇe paryupasthite 12_017B_0004 prāpnuyāt paramāṁ siddhiṁ śrotum icchāmi tattvataḥ 12_017B=0004 bhīṣma uvāca 12_017B_0005 tvadyuktaś ca hitaḥ sūkṣma uktaḥ praśnas tvayānagha 12_017B_0006 śr̥ṇuṣvāvahito rājan nāradena purā śrutam 12_017B_0007 śrīvatsāṅkaṁ jagadbījam anantaṁ lokasākṣiṇam 12_017B_0008 purā nārāyaṇaṁ devaṁ nāradaḥ paripr̥ṣṭavān 12_017B_0009 tvām akṣaraṁ paraṁ brahma nirguṇaṁ tamasaḥ param 12_017B_0010 āhur vedyaṁ paraṁ dhāma brahmādikamalodbhavam 12_017B_0011 bhagavan bhūtabhavyeśa śraddadhānair jitendriyaiḥ 12_017B_0012 kathaṁ bhaktair vicintyo ’si yogibhir mokṣakāṅkṣibhiḥ 12_017B_0013 kiṁ japyaṁ kiṁ japen nityaṁ kālyam utthāya mānavaḥ 12_017B_0014 kathaṁ yuñjan sadā dhyāyed brūhi tattvaṁ sanātanam 12_017B_0015 śrutvā ca nāradoktaṁ tu devānām īśvaraḥ svayam 12_017B_0016 provāca bhagavān viṣṇur nāradaṁ varadaḥ prabhuḥ 12_017B_0017 hanta te kathayiṣyāmi imāṁ divyām anusmr̥tim 12_017B_0018 yām adhītya prayāṇe tu madbhāvāyopapadyate 12_017B_0019 oṁkāram agrataḥ kr̥tvā māṁ namaskr̥tya nārada 12_017B_0020 ekāgraḥ prayato bhūtvā imaṁ mantram udīrayet 12_017B_0021 oṁ namo bhagavate vāsudevāya iti 12_017B_0022 ity ukto nāradaḥ prāha prāñjaliḥ praṇataḥ sthitaḥ 12_017B_0023 sarvadeveśvaraṁ viṣṇuṁ sarvātmānaṁ hariṁ prabhum 12_017B_0024 avyaktaṁ śāśvataṁ devaṁ prabhavaṁ puruṣottamam 12_017B_0025 prapadye prāñjalir viṣṇum akṣaraṁ paramaṁ padam 12_017B_0026 purāṇaṁ prabhavaṁ nityam akṣayaṁ lokasākṣiṇam 12_017B_0027 prapadye puṇḍarīkākṣam īśaṁ bhaktānukampinam 12_017B_0028 lokanāthaṁ sahasrākṣam adbhutaṁ paramaṁ padam 12_017B_0029 bhagavantaṁ prapanno ’smi bhūtabhavyabhavatprabhum 12_017B_0030 sraṣṭāraṁ sarvalokānām anantaṁ sarvatomukham 12_017B_0031 padmanābhaṁ hr̥ṣīkeśaṁ prapadye satyam acyutam 12_017B_0032 hiraṇyagarbham amr̥taṁ bhūgarbhaṁ parataḥ param 12_017B_0033 prabhoḥ prabhum anādyantaṁ prapadye taṁ raviprabham 12_017B_0034 sahasraśīrṣaṁ puruṣaṁ maharṣiṁ tattvabhāvanam 12_017B_0035 prapadye sūkṣmam acalaṁ vareṇyam abhayapradam 12_017B_0036 nārāyaṇaṁ purāṇarṣiṁ yogātmānaṁ sanātanam 12_017B_0037 saṁsthānaṁ sarvatattvānāṁ prapadye dhruvam īśvaram 12_017B_0038 yaḥ prabhuḥ sarvabhūtānāṁ yena sarvam idaṁ tatam 12_017B_0039 carācaragurur viṣṇuḥ sa me devaḥ prasīdatu 12_017B_0040 yasmād utpadyate brahmā padmayoniḥ sanātanaḥ 12_017B_0041 brahmayonir hi viśvātmā sa me viṣṇuḥ prasīdatu 12_017B_0042 yaḥ purā pralaye prāpte naṣṭe sthāvarajaṅgame 12_017B_0043 brahmādiṣu pralīneṣu naṣṭe loke parāvare 12_017B_0044 ābhūtasaṁplave caiva pralīne ’prākr̥to mahān 12_017B_0045 ekas tiṣṭhati viśvātmā sa me viṣṇuḥ prasīdatu 12_017B_0046 caturbhiś ca caturbhiś ca dvābhyāṁ pañcabhir eva ca 12_017B_0047 hūyate ca punar dvābhyāṁ sa me viṣṇuḥ prasīdatu 12_017B_0048 parjanyaḥ pr̥thivī sasyaṁ kālo dharmaḥ kriyākriye 12_017B_0049 guṇākaraḥ sa me babhrur vāsudevaḥ prasīdatu 12_017B_0050 agnīṣomārkatārāṇāṁ brahmarudrendrayoginām 12_017B_0051 yas tejayati tejāṁsi sa me viṣṇuḥ prasīdatu 12_017B_0052 yogāvāsa namas tubhyaṁ sarvāvāsa varaprada 12_017B_0053 yajñagarbha hiraṇyāṅga pañcayajña namo ’stu te 12_017B_0054 caturmūrte paraṁ dhāma lakṣmyāvāsa parārcita 12_017B_0055 sarvāvāsa namas te ’stu vāsudeva pradhānakr̥t 12_017B_0056 ajas tv anāmayaḥ panthā hy amūrtir viśvamūrtidhr̥k 12_017B_0057 vikartaḥ pañcakālajña namas te jñānasāgara 12_017B_0058 avyaktād vyaktam utpannam avyaktād yaḥ paro ’kṣaraḥ 12_017B_0059 yasmāt parataraṁ nāsti tam asmi śaraṇaṁ gataḥ 12_017B_0060 na pradhāno na ca mahān puruṣaś cetano hy ajaḥ 12_017B_0061 anayor yaḥ parataras tam asmi śaraṇaṁ gataḥ 12_017B_0062 cintayanto hi yaṁ nityaṁ brahmeśānādayaḥ prabhum 12_017B_0063 niścayaṁ nādhigacchanti tam asmi śaraṇaṁ gataḥ 12_017B_0064 jitendriyā mahātmāno jñānadhyānaparāyaṇāḥ 12_017B_0065 yaṁ prāpya na nivartante tam asmi śaraṇaṁ gataḥ 12_017B_0066 ekāṁśena jagat sarvam avaṣṭabhya vibhuḥ sthitaḥ 12_017B_0067 agrāhyo nirguṇo nityaṁ tam asmi śaraṇaṁ gataḥ 12_017B_0068 somārkāgnimayaṁ tejo yā ca tāramayī dyutiḥ 12_017B_0069 divi saṁjāyate yo ’yaṁ sa mahātmā prasīdatu 12_017B_0070 guṇādir nirguṇaś cādyo lakṣmīvāṁś cetano hy ajaḥ 12_017B_0071 sūkṣmaḥ sarvagato yogī sa mahātmā prasīdatu 12_017B_0072 avyaktaṁ samadhiṣṭhātā acintyaḥ sadasatparaḥ 12_017B_0073 āsthitaḥ paramaṁ bhuṅkte sa mahātmā prasīdatu 12_017B_0074 kṣetrajñaḥ pañcadhā bhuṅkte prakr̥tiṁ pañcabhir mukhaiḥ 12_017B_0075 mahān guṇāṁś ca yo bhuṅkte sa mahātmā prasīdatu 12_017B_0076 sūryamadhye sthitaḥ somas tasya madhye ca yā sthitā 12_017B_0077 bhūtabāhyā ca yā dīptiḥ sa mahātmā prasīdatu 12_017B_0078 namas te sarvataḥ sarva sarvatokṣiśiromukha 12_017B_0079 nirvikāra namas te ’stu sākṣī kṣetradhruvasthitiḥ 12_017B_0080 atīndriya namas tubhyaṁ liṅgair vyaktair na mīyase 12_017B_0081 ye ca tvāṁ nābhijānanti saṁsāre saṁsaranti te 12_017B_0082 kāmakrodhavinirmuktā rāgadveṣavivarjitāḥ 12_017B_0083 mānyabhaktā vijānanti na punar mārakā dvijāḥ 12_017B_0084 ekākino hi nirdvaṁdvā nirāśīḥkarmakāriṇaḥ 12_017B_0085 jñānāgnidagdhakarmāṇas tvāṁ viśanti viniścitāḥ 12_017B_0086 aśarīraṁ śarīrasthaṁ samaṁ sarveṣu dehiṣu 12_017B_0087 puṇyapāpavinirmuktā bhaktās tvāṁ praviśanty uta 12_017B_0088 avyaktaṁ buddhyahaṁkārau manobhūtendriyāṇi ca 12_017B_0089 tvayi tāni ca teṣu tvaṁ na teṣu tvaṁ na te tvayi 12_017B_0090 ekatvānyatvanānātvaṁ ye vidur yānti te param 12_017B_0091 samo ’si sarvabhūteṣu na te dveṣyo ’sti na priyaḥ 12_017B_0092 samatvam abhikāṅkṣe ’haṁ bhaktyā vai nānyacetasā 12_017B_0093 carācaram idaṁ sarvaṁ bhūtagrāmaṁ caturvidham 12_017B_0094 tvayā tvayy eva tat protaṁ sūtre maṇigaṇā iva 12_017B_0095 sraṣṭā bhoktāsi kūṭastho hy atattvas tattvasaṁjñitaḥ 12_017B_0096 akartā hetur acalaḥ pr̥thag ātmany avasthitaḥ 12_017B_0097 na me bhūteṣu saṁyogo bhūtatattvaguṇādhikaḥ 12_017B_0098 ahaṁkāreṇa buddhyā vā na me yogas tribhir guṇaiḥ 12_017B_0099 na me dharmo ’sty adharmo vā nārambho janma vā punaḥ 12_017B_0100 jarāmaraṇamokṣārthaṁ tvāṁ prapanno ’smi sarvaga 12_017B_0101 viṣayair indriyair vāpi na me bhūyaḥ samāgamaḥ 12_017B_0102 pr̥thivīṁ yātu me ghrāṇaṁ yātu me rasanaṁ jalam 12_017B_0103 rūpaṁ hutāśanaṁ yātu sparśo yātu ca mārutam 12_017B_0104 śrotram ākāśam apy etu mano vaikārikaṁ punaḥ 12_017B_0105 indriyāṇy api saṁyāntu svāsu svāsu ca yoniṣu 12_017B_0106 pr̥thivī yātu salilam āpo ’gnim analo ’nilam 12_017B_0107 vāyur ākāśam apy etu manaś cākāśa eva ca 12_017B_0108 ahaṁkāraṁ mano yātu mohanaṁ sarvadehinām 12_017B_0109 ahaṁkāras tato buddhiṁ buddhir avyaktam acyuta 12_017B_0110 pradhāne prakr̥tiṁ yāte guṇasāmye vyavasthite 12_017B_0111 viyogaḥ sarvakaraṇair guṇair bhūtaiś ca me bhavet 12_017B_0112 niṣkevalaṁ padaṁ deva kāṅkṣe ’haṁ paramaṁ tava 12_017B_0113 ekībhāvas tvayā me ’stu na me janma bhavet punaḥ 12_017B_0114 tvadbuddhis tvadgataprāṇas tvadbhaktis tvatparāyaṇaḥ 12_017B_0115 tvām evāhaṁ smariṣyāmi maraṇe paryupasthite 12_017B_0116 pūrvadehakr̥tā me tu vyādhayaḥ praviśantu mām 12_017B_0117 ardayantu ca duḥkhāni r̥ṇaṁ me pratimuñcatu 12_017B_0118 anudhyāto ’si deveśa na me janma bhavet punaḥ 12_017B_0119 tasmād bravīmi karmāṇi r̥ṇaṁ me na bhaved iti 12_017B_0120 nopatiṣṭhantu māṁ sarve vyādhayaḥ pūrvasaṁcitāḥ 12_017B_0121 anr̥ṇo gantum icchāmi tad viṣṇoḥ paramaṁ padam 12_017B=0121 śrībhagavān uvāca 12_017B_0122 ahaṁ bhagavatas tasya mama cāsau sanātanaḥ 12_017B_0123 tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati 12_017B_0124 karmendriyāṇi saṁyamya pañca buddhīndriyāṇi ca 12_017B_0125 daśendriyāṇi manasi ahaṁkāre tathā manaḥ 12_017B_0126 ahaṁkāraṁ tathā buddhau buddhim ātmani yojayet 12_017B_0127 yatabuddhīndriyaḥ paśyed buddhyā budhyet parāt param 12_017B_0128 mamāyam iti tasyāhaṁ yena sarvam idaṁ tatam 12_017B_0129 ātmanātmani saṁyojya paramātmany anusmaret 12_017B_0130 tato buddheḥ paraṁ buddhvā labhate na punarbhavam 12_017B_0131 maraṇe samanuprāpte yaś caivaṁ mām anusmaret 12_017B_0132 api pāpasamācāraḥ sa yāti paramāṁ gatim 12_017B_0133 [oṁ] namo bhagavate tasmai dehināṁ paramātmane 12_017B_0134 nārāyaṇāya bhaktānām ekaniṣṭhāya śāśvate 12_017B_0135 imām anusmr̥tiṁ divyāṁ vaiṣṇavīṁ susamāhitaḥ 12_017B_0136 svapan vibudhyaṁś ca paṭhed yatra tatra samabhyaset 12_017B_0137 paurṇamāsyām amāvāsyāṁ dvādaśyāṁ ca viśeṣataḥ 12_017B_0138 śrāvayec chraddadhānāṁś ca madbhaktāṁś ca viśeṣataḥ 12_017B_0139 yady ahaṁkāram āśritya yajñadānatapaḥkriyāḥ 12_017B_0140 kurvaṁs tatphalam āpnoti punarāvartanaṁ tu tat 12_017B_0141 abhyarcayan pitr̥̄n devān paṭhañ juhvan baliṁ dadat 12_017B_0142 jvalann agniṁ smared yo māṁ sa yāti paramāṁ gatim 12_017B_0143 yajño dānaṁ tapaś caiva pāvanāni śarīriṇām 12_017B_0144 yajñaṁ dānaṁ tapas tasmāt kuryād āśīrvivarjitaḥ 12_017B_0145 nama ity eva yo brūyān madbhaktaḥ śraddhayānvitaḥ 12_017B_0146 tasyākṣayo bhavel lokaḥ śvapākasyāpi nārada 12_017B_0147 kiṁ punar ye yajante māṁ sādhakā vidhipūrvakam 12_017B_0148 śraddhāvanto yatātmānas te māṁ yānti madāśritāḥ 12_017B_0149 karmāṇy ādyantavantīha madbhakto nāntam aśnute 12_017B_0150 mām eva tasmād devarṣe dhyāhi nityam atandritaḥ 12_017B_0151 avāpsyasi tataḥ siddhiṁ drakṣyasy eva padaṁ mama 12_017B_0152 ajñānāya ca yo jñānaṁ dadyād dharmopadeśanam 12_017B_0153 kr̥tsnāṁ vā pr̥thivīṁ dadyāt tena tulyaṁ na tat phalam 12_017B_0154 tasmāt pradeyaṁ sādhubhyo janmabandhabhayāpaham 12_017B_0155 evaṁ dattvā naraśreṣṭha śreyo vīryaṁ ca vindati 12_017B_0156 aśvamedhasahasrāṇāṁ sahasraṁ yaḥ samācaret 12_017B_0157 nāsau padam avāpnoti madbhaktair yad avāpyate 12_017B=0157 bhīṣma uvāca 12_017B_0158 evaṁ pr̥ṣṭaḥ purā tena nāradena surarṣiṇā 12_017B_0159 yad uvāca tadā śaṁbhus tad uktaṁ tava suvrata 12_017B_0160 tvam apy ekamanā bhūtvā dhyāhi jñeyaṁ guṇātigam 12_017B_0161 bhajasva sarvabhāvena paramātmānam avyayam 12_017B_0162 śrutvaivaṁ nārado vākyaṁ divyaṁ nārāyaṇeritam 12_017B_0163 atyantabhaktimān deva ekāntatvam upeyivān 12_017B_0164 nārāyaṇam r̥ṣiṁ devaṁ daśa varṣāṇy ananyabhāk 12_017B_0165 idaṁ japan vai prāpnoti tad viṣṇoḥ paramaṁ padam 12_017B_0166 kiṁ tasya bahubhir mantrair bhaktir yasya janārdane 12_017B_0167 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ 12_017B_0168 imāṁ rahasyāṁ paramām anusmr̥tim 12_017B_0169 adhītya buddhiṁ labhate ca naiṣṭhikīm 12_017B_0170 vihāya duḥkhāny avamucya saṁkaṭāt 12_017B_0171 sa vītarāgo vicaran mahīm imām 12_017B=0171 Colophon. % Kumbh. ed. Cv. cont.: 12_017C=0000 yudhiṣṭhira uvāca 12_017C_0001 devāsuramanuṣyeṣu r̥ṣimukhyeṣu vā punaḥ 12_017C_0002 viṣṇos tattvaṁ yathākhyātaṁ ko vidvān anuvetti tat 12_017C_0003 etan me sarvam ācakṣva na me tr̥ptir hi tattvataḥ 12_017C_0004 vartate bharataśreṣṭha sarvajño ’sīti me matiḥ 12_017C=0004 bhīṣma uvāca 12_017C_0005 kā[?smā]rito ’haṁ tvayā rājan yad vr̥ttaṁ ca purā mama 12_017C_0006 garuḍena purā mahyaṁ saṁvādo bhūbhr̥duttama 12_017C_0007 purāhaṁ tapa āsthāya vāsudevaparāyaṇaḥ 12_017C_0008 dhyāyan stuvan namasyaṁś ca yajamānas tam eva ca 12_017C_0009 gaṅgādvīpe samāsīno daśa varṣāṇi bhārata 12_017C_0010 mātā ca mama sā devī jananī lokapāvanī 12_017C_0011 samāsīnā samīpe me rakṣaṇārthaṁ mamācyuta 12_017C_0012 tasmin kāle ’dbhutaḥ śrīmān sarvavedamayaḥ prabhuḥ 12_017C_0013 suparṇaḥ patatāṁ śreṣṭho merumandarasaṁnibhaḥ 12_017C_0014 ājagāma viśuddhātmā gaṅgāṁ draṣṭuṁ mahāyaśāḥ 12_017C_0015 tam āgataṁ mahātmānaṁ pratyudgamyāham arthitaḥ 12_017C_0016 praṇipatya yathānyāyaṁ kr̥tāñjalir avasthitaḥ 12_017C_0017 so ’pi devo mahābhāgām abhinandya ca jāhnavīm 12_017C_0018 tayā ca pūjitaḥ śrīmān upopāviśad āsane 12_017C_0019 tataḥ kathāntare taṁ vai vacanaṁ cedam abravam 12_017C_0020 vedaveda mahāvīrya vainateya mahābala 12_017C_0021 nārāyaṇaṁ hr̥ṣīkeśaṁ sahamāno ’niśaṁ harim 12_017C_0022 jānāsi taṁ yathā vaktuṁ yādr̥gbhūto janārdanaḥ 12_017C_0023 mamāpi tasya sadbhāvaṁ vaktum arhasi sattama 12_017C=0023 garuḍa uvāca 12_017C_0024 śr̥ṇu bhīṣma yathānyāyaṁ purā tva[?tvā]m iha sattamāḥ 12_017C_0025 aneke munayaḥ siddhā mānasottaravāsinaḥ 12_017C_0026 papracchur māṁ mahāprājñā vāsudevaparāyaṇāḥ 12_017C_0027 pakṣīndra vāsudevasya tat tvaṁ vetsi paraṁ padam 12_017C_0028 tvayā samo na tasyāsti saṁnikr̥ṣṭapriyo ’pi ca 12_017C_0029 teṣām ahaṁ vacaḥ śrutvā praṇipatya mahāharim 12_017C_0030 abravaṁ ca yathāvr̥ttaṁ mama nārāyaṇasya ca 12_017C_0031 śr̥ṇudhvaṁ muniśārdūlā hr̥tvā somam ahaṁ purā 12_017C_0032 ākāśe patamānas tu vākyaṁ tatra śr̥ṇomi vai 12_017C_0033 sādhu sādhu mahābāho prīto ’smi tava darśanāt 12_017C_0034 vr̥ṇīṣva vacanaṁ mattaḥ pakṣīndra garuḍādhunā 12_017C_0035 tvām ahaṁ bhaktitattvajño bravai vacanam uttamam 12_017C_0036 ity āha sma dhruvaṁ tatra mām āha bhagavān punaḥ 12_017C_0037 r̥ṣir asmi mahāvīrya na māṁ jānāti vā mayi 12_017C_0038 asūyati ca māṁ mūḍhas tac chrutvā garvam āsthitaḥ 12_017C_0039 ahaṁ devanikāyānāṁ madhye vacanam abravam 12_017C_0040 r̥ṣe pūrvaṁ varaṁ mattas tvaṁ vr̥ṇīṣva tato hy aham 12_017C_0041 vr̥ṇe tvatto varaṁ paścād ity evaṁ munisattamāḥ 12_017C_0042 yasmāt tvāṁ bhagavān devaḥ śrīmāñ śrīvatsalakṣaṇaḥ 12_017C_0043 adya paśyati pakṣīndra vāhanaṁ bhava me sadā 12_017C_0044 vr̥ṇe ’haṁ varam etad dhi tvatto ’dya patageśvara 12_017C_0045 tatheti taṁ vīkṣya mātāmanahaṁkāram āsthitam (sic) 12_017C_0046 jetukāmo hy ahaṁ viṣṇuṁ māyayā māyinaṁ harim 12_017C_0047 tvatto hy ahaṁ vr̥ṇe tv adya varam r̥ṣivarottama 12_017C_0048 tavopariṣṭāt sthāsyāmi varam etat prayaccha me 12_017C_0049 tatheti ca hasan prāha harir nārāyaṇaḥ prabhuḥ 12_017C_0050 dhvajaṁ ca me bhava sadā tvam eva vihageśvara 12_017C_0051 upariṣṭāt sthitis te ’stu mama pakṣīndra sarvadā 12_017C_0052 ity uktvā bhagavān devaḥ śaṅkhacakragadādharaḥ 12_017C_0053 sahasracaraṇaḥ śrīmān sahasrādityasaṁnibhaḥ 12_017C_0054 sahasraśīrṣā puruṣaḥ sahasranayano mahān 12_017C_0055 sahasramakuṭo ’cintyaḥ sahasravadano vibhuḥ 12_017C_0056 vidyunmālānibhair divyair nānābharaṇarājibhiḥ 12_017C_0057 kva cit saṁdr̥śyamānas tu caturbāhuḥ kva cid dhariḥ 12_017C_0058 kva cij jyotirmayo ’cintyaḥ kva cit skandhe samāhitaḥ 12_017C_0059 evaṁ mama jayan devas tatraivāntaradhīyata 12_017C_0060 tato ’haṁ vismayāpannaḥ kr̥tvā kāryam anuttamam 12_017C_0061 asyā vimucya jananīṁ mayā saha munīśvarāḥ 12_017C_0062 acintyo ’yam ahaṁ bhūyo ko ’sau mām abravīt purā 12_017C_0063 kīdr̥gvidhaḥ sa bhagavān iti matvā tam āsthitaḥ 12_017C_0064 anantaraṁ devadevaṁ skandhe mama samāśritam 12_017C_0065 adrākṣaṁ puṇḍarīkākṣaṁ vahamāno ’ham adbhutam 12_017C_0066 avaśas tasya bhāvena yatra yatra sa cecchati 12_017C_0067 vismayāpannahr̥dayo hy ahaṁ kim iti cintayan 12_017C_0068 antarjalam ahaṁ sarvaṁ vahamāno ’gamaṁ punaḥ 12_017C_0069 sendrair devair mahābhāgair brahmādyaiḥ kalpajīvibhiḥ 12_017C_0070 stūyamāno hy aham api tais tair abhyarcitaḥ pr̥thak 12_017C_0071 kṣīrodasyottare kūle divye maṇimaye śubhe 12_017C_0072 vaikarṇaṁ nāma sadanaṁ hares tasya mahātmanaḥ 12_017C_0073 divyaṁ tejomayaṁ śrīmad acintyam amarair api 12_017C_0074 tejonilamayaiḥ stambhair nānāsaṁsthānasaṁsthitaiḥ 12_017C_0075 vibhūṣitaṁ hiraṇyena bhāsvareṇa samantataḥ 12_017C_0076 divyaṁ jyotiḥsamāyuktaṁ gītavāditraśobhitam 12_017C_0077 śr̥ṇomi śabdaṁ tatrāhaṁ na paśyāmi śarīriṇam 12_017C_0078 na ca sthalaṁ na cānyac ca pādayos taṁ samantataḥ 12_017C_0079 vepamāno hy ahaṁ tatra viṣṭhito ’haṁ kr̥tāñjaliḥ 12_017C_0080 tato brahmādayo devā lokāpālās tathaiva ca 12_017C_0081 sanandanādyā munayas tathānye parajīvinaḥ 12_017C_0082 prāptās tatra sabhādvāri devagandharvasattamāḥ 12_017C_0083 brahmāṇaṁ purataḥ kr̥tvā kr̥tāñjalipuṭās tadā 12_017C_0084 tatas tadantare tasmin kṣīrodārṇavaśīkaraiḥ 12_017C_0085 bodhyamāno mahāviṣṇur āvirbhūta ivābabhau 12_017C_0086 phaṇāsahasramālāḍhyaṁ śeṣam avyaktasaṁsthitam 12_017C_0087 paśyāmy ahaṁ mudākāśe yasyopari janārdanam 12_017C_0088 dīrghavr̥ttaiḥ samaiḥ pīnaiḥ keyūravalayojjvalaiḥ 12_017C_0089 caturbhir bāhubhir yuktaṁ * * * * * * * * 12_017C_0090 pītāmbareṇa saṁvītaṁ kaustubhena virājitam 12_017C_0091 vakṣaḥsthalena saṁyuktaṁ padmayādhiṣṭhitena ca 12_017C_0092 īṣadunmīlitākṣaṁ taṁ sarvakāraṇakāraṇam 12_017C_0093 kṣīrodasyopari babhau nīlābhraṁ paramaṁ yathā 12_017C_0094 na kaś cid vadate kaś cin na vyāharati kaś cana 12_017C_0095 brahmādistambaparyantaṁ mā śabdam iti roṣitam 12_017C_0096 bhrukuṭīkuṭilākṣās te nānābhūtagaṇāḥ sthitāḥ 12_017C_0097 tato ’cintyo hariḥ śrīmān ālokya ca pitāmaham 12_017C_0098 kr̥tvā ca prasthitaṁ tatra jagatāṁ hitakāmyayā 12_017C_0099 gacchadhvam iti mām uktvā garuḍety āha māṁ tataḥ 12_017C_0100 tato ’haṁ praṇipatyāgre kr̥tāñjalir avasthitaḥ 12_017C_0101 āgaccheti ca mām uktvā pūrvottarapathaṁ gataḥ 12_017C_0102 atīva mr̥dubhāvena gacchann iva sa dr̥śyate 12_017C_0103 ayutaṁ niyutaṁ cāhaṁ prayutaṁ cārbudaṁ tathā 12_017C_0104 patamāno ’ham aniśaṁ yojanāni tatas tataḥ 12_017C_0105 nanu tat tvām ahaṁ bhakto viṣṭhito ’smi praśāstu naḥ 12_017C_0106 āgaccha garuḍety evaṁ punar āha sa mādhavaḥ 12_017C_0107 tato bhūyo hy ahaṁ pātaṁ patamāno vihāyasam 12_017C_0108 ājagāma tato ghoraṁ śatakoṭisamāvr̥tam 12_017C_0109 tāmasānīva bhūtāni parvatābhāni tatra ha 12_017C_0110 samānānīva padmāni tato ’haṁ bhīta āsthitaḥ 12_017C_0111 tato māṁ kiṁkaro ghoraḥ śatayojanam āyatam 12_017C_0112 nigr̥hya pāṇinā tasmāc cikṣepa ca sa loṣṭavat 12_017C_0113 tat tamo ’ham atikramya hy āpaṁ caiva vihāyasam 12_017C_0114 huṁkāraghoṣāṁs tatrāham aśanīpātasaṁnibhān 12_017C_0115 karṇamūle hy aśr̥ṇavaṁ tato bhūtaiḥ samāsthitaḥ 12_017C_0116 tato ’haṁ devadeveśa trāhi māṁ puṣkarekṣaṇa 12_017C_0117 ity abravam ahaṁ tatra tato viṣṇur uvāca mām 12_017C_0118 suṣirasya mukhe kaś cin māṁ cikṣepa bhayaṁkaraḥ 12_017C_0119 atīto ’haṁ kṣaṇād agnim apaśyaṁ vāyumaṇḍalam 12_017C_0120 ākāśam iva saṁprekṣya kṣeptukāmam upāgataḥ 12_017C_0121 tatrāhaṁ duḥkhito bhūtaḥ krośamāno hy avasthitaḥ 12_017C_0122 kṣaṇāntareṇa ghoreṇa kruddho hi paramātmanā 12_017C_0123 svapakṣarājinā dr̥ṣṭvā māṁ cikṣepa bhayaṁkaraḥ 12_017C_0124 * * * garuḍakulaṁ sahasrādityasaṁnibham 12_017C_0125 māṁ dr̥ṣṭvāpy atha saṁsthe ’tha hy alpakālo ’tidurbalaḥ 12_017C_0126 aho vihaṁgamaḥ prāpta iti vismayamānasāḥ 12_017C_0127 māṁ dr̥ṣṭvocur ahaṁ tatra paśyāmi garuḍadhvajam 12_017C_0128 sahasrayojanāyāmaṁ sahasrādityavarcasam 12_017C_0129 sahasragaruḍārūḍhaṁ garuḍās te mahābalāḥ 12_017C_0130 atyāścaryam imaṁ deva vapuṣāsmatkulodbhavaḥ 12_017C_0131 svalpaprāṇaḥ svalpakāyaḥ ko ’sau pakṣī ihāgataḥ 12_017C_0132 tac chrutvāhaṁ naṣṭagarvo bhīto lajjāsamanvitaḥ 12_017C_0133 svayaṁ buddhaś ca saṁvignas tato hy aśr̥ṇavaṁ punaḥ 12_017C_0134 āgaccha garuḍety eva tato ’haṁ yānam āsthitaḥ 12_017C_0135 parārdhyaṁ ca tato gatvā yojanānāṁ śataṁ punaḥ 12_017C_0136 tatrāpaśyam ahaṁ yo vai brahmāṇaṁ parameṣṭhinam 12_017C_0137 tatrāpi cāparaṁ tatra śatakoṭipitāmahān 12_017C_0138 punar ehīty uvācoccair bhagavān madhusūdanaḥ 12_017C_0139 mahākulaṁ tato ’paśyaṁ pramāṇāni tam avyayam 12_017C_0140 kapitthaphalasaṁkāśair aṇḍākāraiḥ samāśritam 12_017C_0141 tatra sthito hariḥ śrīmān aṇḍam ekaṁ bibheda ha 12_017C_0142 mahad bhūtaṁ hi māṁ gr̥hya dattvā vai prākṣipat punaḥ 12_017C_0143 tanmadhye sāgarān sapta brahmāṇaṁ ca tathā surān 12_017C_0144 paśyāmy ahaṁ yathāyogaṁ mātaraṁ svakulaṁ tathā 12_017C_0145 evaṁ mayānubhūtaṁ hi tattvānveṣaṇakāṅkṣiṇā 12_017C_0146 śibikāsadr̥śaṁ māṁ vai paśyadhvaṁ munisattamāḥ 12_017C_0147 ity evam abravaṁ viprān bhīṣma yan me purābhavat 12_017C_0148 tat te sarvaṁ yathānyāyam uktavān asmi sattama 12_017C_0149 yoginas taṁ prapaśyanti jñānaṁ dr̥ṣṭvā paraṁ harim 12_017C_0150 nānyathā śakyarūpo ’sau jñānagamyaḥ paraḥ pumān 12_017C_0151 ananyayā ca bhaktyā ca prāptuṁ śakyo mahāhariḥ 12_017C=0151 bhīṣma uvāca 12_017C_0152 ity evam uktvā bhagavān suparṇaḥ pakṣirāṭ prabhuḥ 12_017C_0153 āmantrya jananīṁ me vai tatraivāntaradhīyata 12_017C_0154 tasmād rājendra sarvātmā vāsudevaḥ pradhānakr̥t 12_017C_0155 jñānena bhaktyā sulabho nānyatheti matir mama 12_017C=0155 Colophon. % After 12.211, Kumbh. ed. Cv. ins.: 12_018=0000 bhīṣma uvāca 12_018_0001 janako naradevas tu jñāpitaḥ paramarṣiṇā 12_018_0002 punar evānupapraccha sāṁparāye bhavābhavau 12_018_0003 bhagavan yad idaṁ pretya saṁjñā bhavati kasya cit 12_018_0004 evaṁ sati kim ajñānaṁ jñānaṁ vā kiṁ kariṣyati 12_018_0005 vivādād eva siddho ’sau kāraṇasyeva vedanā 12_018=0005 pañcaśikha uvāca 12_018_0006 cetano vidyate hy atra haitukaṁ ca manogatam 12_018_0007 āgamād eva siddho ’sau svataḥsiddha iti śrutiḥ 12_018_0008 vartate pr̥thag anyonyaṁ na hy apāśritya karmasu 12_018_0009 cetano hy aṁśavas tatra svamūrtaṁ dhārayanty ataḥ 12_018_0010 svabhāvaṁ pauruṣaṁ karma hy ātmānaṁ tam upāśritāḥ 12_018_0011 tam āśritya pravartante dehino dehabandhanāḥ 12_018_0012 guṇajñānam abhijñānaṁ yasya liṅgā na śabdavat 12_018_0013 pr̥thivyādiṣu bhūteṣu tat tad āhur nidarśanam 12_018_0014 ātmāsau vartate bhinnas tatra tatra samanvitaḥ 12_018_0015 paramātmā tathaivaiko dehe ’sminn iti vai śrutiḥ 12_018_0016 ākāśaṁ vāyur ūṣmā ca sneho yac cāpi pārthivam 12_018_0017 yathā tridhā pravartante tathāsau puruṣaḥ smr̥taḥ 12_018_0018 payasy antarhitaṁ yadvat tadvad vyāptaṁ mahātmakam 12_018_0019 pūrvaṁ naiśvaryayogena tasmād etan na śeṣavān 12_018_0020 śabdaḥ kālaḥ kriyā deho mamaikasyaiva kalpanā 12_018_0021 svabhāvaṁ tanmayaṁ tv etan māyārūpaṁ tu bhedavat 12_018_0022 nānākhyaṁ paramaṁ śuddhaṁ nirvikalpaṁ parātmakam 12_018_0023 liṅgādi devamadhyās te jñānaṁ devasya tat tathā 12_018_0024 cinmayo ’yaṁ hi nādākhyaḥ śabdaś cāsau mano mahān 12_018_0025 gatimān uta saṁdhatte varṇavat tat padānvitam 12_018_0026 kāyo nāsti ca teṣāṁ vai avakāśas tathā param 12_018_0027 ete noḍhā iti cākhyātāḥ sarve te dharmadūṣakāḥ 12_018_0028 anubandhān na vijñānaṁ jñānato dhruvam avyayam 12_018_0029 nānābhedavikalpena yeṣām ātmā smr̥taḥ sadā 12_018_0030 prakr̥ter aparas teṣāṁ bahavo hy ātmavādinaḥ 12_018_0031 virodho hy ātmasanmāyāṁ na teṣāṁ siddha eva hi 12_018_0032 anyadā ca gr̥hītai* vedabāhyās tataḥ smr̥tāḥ 12_018_0033 ekānekātmakaṁ teṣāṁ pratiṣedho hi bhedanut 12_018_0034 tasmād vedasya hr̥dayam advaidhyam iti viddhi tat 12_018_0035 vedādr̥ṣṭer ayaṁ lokaḥ sarvārtheṣu pravartate 12_018_0036 tasmāc ca smr̥tayo jātāḥ setihāsāḥ pr̥thagvidhāḥ 12_018_0037 na yan na sādhyaṁ tad brahma nādimadhyaṁ na cāntavat 12_018_0038 indriyāṇi sabhūtāni parā ca prakr̥tir manaḥ 12_018_0039 ātmā ca paramaḥ śuddhaḥ prokto ’sau paramaḥ pumān 12_018_0040 utpattilakṣaṇaṁ cedaṁ viparītam athobhayoḥ 12_018_0041 yo vetti prakr̥tiṁ nityaṁ tathā caivātmanas tu tām 12_018_0042 pradahaty eṣa karmākhyaṁ dāvodbhūta ivānalaḥ 12_018_0043 cinmātraparamaḥ śuddhaḥ sarvākr̥tiṣu vartate 12_018_0044 ākāśakalpaṁ vimalaṁ nānāśaktisamanvitam 12_018_0045 tāpanaṁ sarvabhūtānāṁ jyotiṣāṁ madhyamasthitim 12_018_0046 duḥkham āste sa nirduḥkhas tad vidvān na ca lipyati 12_018_0047 asāv aśnāti yadvat tad bhramaro ’śnāti yan madhu 12_018_0048 evam eṣa mahān ātmā nātmā tad avabudhyate 12_018_0049 evaṁbhūtas tvam ity atra svādhīto budhyate param 12_018_0050 budhasya bodhanaṁ tatra kriyate sadbhir ity uta 12_018_0051 na budhasyeti vai kaś cin na tathāvac chruṇuṣva me 12_018_0052 śokam asya na gatvā te śāstrāṇāṁ śāstradasyavaḥ 12_018_0053 lokaṁ nighnanti saṁbhinnā jñātino ’tra vadanty uta 12_018_0054 evaṁ tasya vibhoḥ kr̥tyaṁ dhātur asya mahātmanaḥ 12_018_0055 kṣamanti te mahātmānaḥ sarvadvaṁdvavivarjitāḥ 12_018_0056 ato ’nyathā mahātmānam anyathā pratipadyate 12_018_0057 kiṁ tena na kr̥taṁ pāpaṁ coreṇātmāpahāriṇā 12_018_0058 tasya saṁyogayogena śucir apy aśucir bhavet 12_018_0059 aśuciś ca śuciś cāpi jñānād dehādayo yathā 12_018_0060 dr̥śyaṁ na caiva dr̥ṣṭaṁ syād dr̥ṣṭaṁ dr̥śyaṁ tu naiva ca 12_018_0061 atītatritayaḥ siddho jñānarūpeṇa sarvadā 12_018_0062 evaṁ na pratipadyante rāgamohamadānvitāḥ 12_018_0063 vedabāhyā durātmānaḥ saṁsāre duḥkhabhāginaḥ 12_018_0064 āgamānugatajñānā buddhiyuktā bhavanti te 12_018_0065 buddhyā bhavati buddhyāttaṁ yad buddhaṁ cātmarūpavat 12_018_0066 tamasy andhe na saṁdehāt paraṁ yānti na saṁśayaḥ 12_018_0067 nityanaimittikān kr̥tvā pāpahānim avāpya ca 12_018_0068 śuddhasattvā mahātmāno jñānanirdhūtakalmaṣāḥ 12_018_0069 asaktāḥ parivartante saṁsaranty atha vāyuvat 12_018_0070 na yujyante ’tha vā kleśair ahaṁbhāvodbhavaiḥ saha 12_018_0071 itas tataḥ samāhr̥tya jñānaṁ nirvarṇayanty uta 12_018_0072 jñānānvitas tamo hanyād arkavat sa mahāmatiḥ 12_018_0073 evam ātmānam anvīkṣya nānāduḥkhasamanvitam 12_018_0074 dehaṁ paṅkamale magnaṁ nirmalaṁ paramārthataḥ 12_018_0075 tam eva sarvaduḥkhāt tu mocayet paramātmavān 12_018_0076 brahmacaryavratopetaḥ sarvasaṅgabahiṣkr̥taḥ 12_018_0077 laghvāhāro viśuddhātmā paraṁ nirvāṇam r̥cchati 12_018_0078 indriyāṇi mano vāyuḥ śoṇitaṁ māṁsam asthi ca 12_018_0079 ānupūrvyād vinaśyanti svaṁ dhātum upayānti ca 12_018_0080 kāraṇānugataṁ kāryaṁ yadi tac ca vinaśyati 12_018_0081 aliṅgasya kathaṁ liṅgaṁ yujyate tan mr̥ṣā dr̥ḍham 12_018_0082 na tv eva hetavaḥ santi ye ke cin mūrtisaṁsthitāḥ 12_018_0083 amartyasya ca martyena sāmānyaṁ nopapadyate 12_018_0084 lokadr̥ṣṭo yathā jāteḥ svedajaḥ puruṣaḥ striyām 12_018_0085 kr̥tānusmaraṇāt siddho vedagamyaḥ paraḥ pumān 12_018_0086 pratyakṣānugato vedo nāmahetubhir iṣyate 12_018_0087 yathā śākhā hi vai śākhā taroḥ saṁbadhyate tadā 12_018_0088 śrutyā tathā paro ’py ātmā dr̥śyate so ’py aliṅgavān 12_018_0089 aliṅgasādhyaṁ tad brahma bahavaḥ santi hetavaḥ 12_018_0090 lokayātrāvidhānaṁ ca dānadharmaphalāgamaḥ 12_018_0091 tadarthaṁ vedaśabdāś ca vyavahārāś ca laukikāḥ 12_018_0092 iti samyaṅ manasy ete bahavaḥ santi hetavaḥ 12_018_0093 etad astīdam astīti na kiṁ cit pratidr̥śyate 12_018_0094 teṣāṁ vimr̥śatām evaṁ tat tat samabhidhāvatām 12_018_0095 kva cin niviśate buddhis tatra jīryati vr̥kṣavat 12_018_0096 evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ 12_018_0097 āgamair apakr̥ṣyanti hastino hastipair yathā 12_018_0098 na jātu kāmaḥ kāmānām upabhogena śāmyati 12_018_0099 haviṣā kr̥ṣṇavartmeva bhūya evābhivardhate 12_018_0100 arthāṁs tathātyantaduḥkhāvahāṁś ca 12_018_0101 lipsanta eke bahavo viśuṣkāḥ 12_018_0102 mahattaraṁ duḥkham abhiprapannā 12_018_0103 hitvā sukhaṁ mr̥tyuvaśaṁ prayānti 12_018_0104 vināśino hy adhruvajīvitasya 12_018_0105 kiṁ bandhubhir mantraparigrahaiś ca 12_018_0106 vihāya yo gacchati sarvam eva 12_018_0107 kṣaṇena gatvā na nivartate ca 12_018_0108 khaṁ bhūmitoyānalavāyavo hi 12_018_0109 sadā śarīraṁ pratipālayanti 12_018_0110 itīdam ālakṣya kuto ratir bhaved 12_018_0111 vināśino hy asya na karma vidyate 12_018=0111 bhīṣma uvāca 12_018_0112 idam anupadhivākyam acchalaṁ 12_018_0113 paramanirāmayam ātmasākṣikam 12_018_0114 narapatir anuvīkṣya vismitaḥ 12_018_0115 punar anuyoktum idaṁ pracakrame 12_018=0115 Colophon. % After 12.212, Kumbh. ed, Cv. ins.: 12_019=0000 yudhiṣṭhira uvāca 12_019_0001 kiṁkāraṇaṁ mahāprājña dahyamānaś ca maithilaḥ 12_019_0002 mithilāṁ neha dharmātmā prāha vīkṣya vidāhitām 12_019=0002 bhīṣma uvāca 12_019_0003 śrūyatāṁ nr̥paśārdūla yadarthaṁ dīpitā purā 12_019_0004 vahninā dīpitā sā tu tan me śr̥ṇu mahāmate 12_019_0005 janako janadevas tu karmāṇy ādhāya cātmani 12_019_0006 sarvabhāvam anuprāpya bhāvena vicacāra saḥ 12_019_0007 yajan dadaṁs tathā juhvan pālayan pr̥thivīm imām 12_019_0008 adhyātmavin mahāprājñas tanmayatvena niṣṭhitaḥ 12_019_0009 sa tasya hr̥di saṁkalpaṁ jñātum aicchat svayaṁ prabhuḥ 12_019_0010 sarvalokādhipas tatra dvijarūpeṇa saṁyutaḥ 12_019_0011 mithilāyāṁ mahābuddhir vyalīkaṁ kiṁ cid ācaran 12_019_0012 sa gr̥hītvā dvijaśreṣṭhair nr̥pāya prativeditaḥ 12_019_0013 aparādhaṁ samuddiśya taṁ rājā pratyabhāṣata 12_019_0014 na tvāṁ brāhmaṇa daṇḍena niyokṣyāmi kathaṁ cana 12_019_0015 mama rājyād vinirgaccha yāvat sīmā bhuvo mama 12_019_0016 tac chrutvā brāhmaṇo gatvā rājānaṁ pratyuvāca ha 12_019_0017 kariṣye vacanaṁ rājan bravīhi mama jānataḥ 12_019_0018 kā sīmā tava bhūmes tu brūhi dharmaṁ mamādya vai 12_019_0019 tac chrutvā maithilo rājā lajjayāvanatānanaḥ 12_019_0020 novāca vacanaṁ vipraṁ tattvabuddhyā samīkṣya tat 12_019_0021 punaḥ punaś ca taṁ vipraś codayām āsa satvaram 12_019_0022 brūhi rājendra gacchāmi tava rājyād vivāsitaḥ 12_019_0023 tato nr̥po vicāryaivam āha brāhmaṇapuṁgavam 12_019_0024 āvāso vā na me ’sty atra sarvā vā pr̥thivī mama 12_019_0025 gaccha vā tiṣṭha vā brahmann iti me niścitā matiḥ 12_019_0026 ity uktaḥ sa tathā tena maithilena dvijottamaḥ 12_019_0027 abravīt taṁ mahātmānaṁ rājānaṁ mantribhir vr̥tam 12_019_0028 tam evaṁ padmanābhasya nityaṁ pakṣapadāhitam 12_019_0029 aho siddhārtharūpo ’si gamiṣye svasti te ’stu vai 12_019_0030 ity uktvā prayayau vipras taj jijñāsur dvijottamaḥ 12_019_0031 adahac cāgninā tasya mithilāṁ bhagavān svayam 12_019_0032 pradīpyamānāṁ mithilāṁ dr̥ṣṭvā rājā na kampitaḥ 12_019_0033 janaiḥ sa paripr̥ṣṭas tu vākyam etad uvāca ha 12_019_0034 anantaṁ bata me vittaṁ bhāvyaṁ me nāsti kiṁ cana 12_019_0035 mithilāyāṁ pradīptāyāṁ na me kiṁ cana dahyate 12_019_0036 tad asya bhāṣamāṇasya śrutvā śrutvā hr̥di sthitam 12_019_0037 punaḥ saṁjīvayām āsa mithilāṁ tāṁ dvijottamaḥ 12_019_0038 ātmānaṁ darśayām āsa varaṁ cāsmai dadau punaḥ 12_019_0039 dharme tiṣṭhatu sadbhāvo buddhis te ’rthe narādhipa 12_019_0040 satye tiṣṭhasva nirviṇṇaḥ svasti te ’stu vrajāmy aham 12_019_0041 ity uktvā bhagavāṁś cainaṁ tatraivāntaradhīyata 12_019_0042 etat te kathitaṁ rājan kiṁ bhūyaḥ śrotum icchasi 12_019=0042 Colophon. 12_019=0042 yudhiṣṭhira uvāca 12_019_0043 asti kaś cid yadi vibho sadāro niyato gr̥he 12_019_0044 atītasarvasaṁsāraḥ sarvadvaṁdvavivarjitaḥ 12_019_0045 taṁ me brūhi mahāprājña durlabhaḥ puruṣo mahān 12_019=0045 bhīṣma uvāca 12_019_0046 śr̥ṇu rājan yathāvr̥ttaṁ yan māṁ tvaṁ pr̥ṣṭavān asi 12_019_0047 itihāsam imaṁ śuddhaṁ saṁsārabhayabheṣajam 12_019_0048 devalo nāma viprarṣiḥ sarvaśāstrārthakovidaḥ 12_019_0049 kriyāvān dhārmiko nityaṁ devabrāhmaṇapūjakaḥ 12_019_0050 sutā suvarcalā nāma tasya kalyāṇalakṣaṇā 12_019_0051 nātihrasvā nātikr̥śā nātidīrghā yaśasvinī 12_019_0052 pradānasamayaṁ prāptā pitā tasya hy acintayat 12_019_0053 asyāḥ patiḥ kuto veti brāhmaṇaḥ śrotriyaḥ paraḥ 12_019_0054 vidvān vipro hy akuṭumbaḥ priyavādī mahātapāḥ 12_019_0055 ity evaṁ cintayānaṁ taṁ rahasy āha suvarcalā 12_019_0056 andhāya māṁ mahāprājña dehy anandhāya vai pitaḥ 12_019_0057 evaṁ smara sadā vidvan mamedaṁ prārthitaṁ mune 12_019=0057 pitovāca 12_019_0058 na śakyaṁ prārthitaṁ vatse tvayādya pratibhāti me 12_019_0059 andhatānandhatā ceti vikāro mama jāyate 12_019_0060 unmattevāśubhaṁ vākyaṁ bhāṣase śubhalocane 12_019=0060 suvarcalovāca 12_019_0061 nāham unmattabhūtādya buddhipūrvaṁ bravīmi te 12_019_0062 vidyate cet patis tādr̥k sa māṁ bharati vedavit 12_019_0063 yebhyas tvaṁ manyase dātuṁ mām ihānaya tān dvijān 12_019_0064 tādr̥śaṁ taṁ patiṁ teṣu varayiṣye yathātatham 12_019=0064 bhīṣma uvāca 12_019_0065 tatheti coktvā tāṁ kanyām r̥ṣiḥ śiṣyān uvāca ha 12_019_0066 brāhmaṇān vedasaṁpannān yonigotraviśodhitān 12_019_0067 mātr̥taḥ pitr̥taḥ śuddhāñ śuddhān ācārataḥ śubhān 12_019_0068 arogān buddhisaṁpannāñ śīlasattvaguṇānvitān 12_019_0069 asaṁkīrṇāṁś ca gotreṣu vedavratasamanvitān 12_019_0070 brāhmaṇān snātakāñ śīghraṁ mātāpitr̥samanvitān 12_019_0071 niveṣṭukāmān kanyāṁ me dr̥ṣṭvānayata śiṣyakāḥ 12_019_0072 tac chrutvā tvaritāḥ śiṣyā hy āśrameṣu tatas tataḥ 12_019_0073 grāmeṣu ca tato gatvā brāhmaṇebhyo nyavedayan 12_019_0074 r̥ṣeḥ prabhāvaṁ matvā te kanyāyāś ca dvijottamāḥ 12_019_0075 anekamunayo rājan saṁprāptā devalāśramam 12_019_0076 anumānya yathānyāyaṁ munīn munikumārakān 12_019_0077 abhyarcya vidhivat tatra kanyāṁ prāha pitā mahān 12_019_0078 ete ’pi munayo vatse svaputraikamatā iha 12_019_0079 vedavedāṅgasaṁpannāḥ kulīnāḥ śīlasaṁmatāḥ 12_019_0080 ye ’mī teṣu varaṁ bhadre tvam icchasi mahāvratam 12_019_0081 taṁ kumāraṁ vr̥ṇīṣvādya tasmai dāsyām ahaṁ śubhe 12_019_0082 tatheti coktvā kalyāṇī taptahemanibhā tadā 12_019_0083 sarvalakṣaṇasaṁpannā vākyam āha yaśasvinī 12_019_0084 viprāṇāṁ samitīr dr̥ṣṭvā praṇipatya tapodhanān 12_019_0085 yady asti samitau vipro hy andho ’nandhaḥ sa me varaḥ 12_019_0086 tac chrutvā munayas tatra vīkṣamāṇāḥ parasparam 12_019_0087 nocur viprā mahābhāgāḥ kanyāṁ matvā hy avedikām 12_019_0088 kutsayitvā muniṁ tatra manasā munisattamāḥ 12_019_0089 yathāgataṁ yayuḥ kruddhā nānādeśanivāsinaḥ 12_019_0090 kanyā ca saṁsthitā tatra pitr̥veśmani bhāminī 12_019_0091 tataḥ kadā cid brahmaṇyo vidvān nyāyaviśāradaḥ 12_019_0092 ūhāpohavidhānajño brahmacaryasamanvitaḥ 12_019_0093 vedavid vedatattvajñaḥ kriyākalpaviśāradaḥ 12_019_0094 ātmatattvavibhāgajñaḥ pitr̥mān guṇasāgaraḥ 12_019_0095 śvetaketur iti khyātaḥ śrutvā vr̥ttāntam ādarāt 12_019_0096 kanyārthaṁ devalaṁ cāpi śīghraṁ tatrāgato ’bhavat 12_019_0097 uddālakasutaṁ dr̥ṣṭvā śvetaketuṁ mahāvratam 12_019_0098 yathānyāyaṁ ca saṁpūjya devalaḥ pratyabhāṣata 12_019_0099 kanye eṣa mahābhāge prāpto r̥ṣikumārakaḥ 12_019_0100 varayainaṁ mahāprājñaṁ vedavedāṅgapāragam 12_019_0101 tac chrutvā kupitā kanyā r̥ṣiputram udaikṣata 12_019_0102 tāṁ kanyām āha viprarṣiḥ so ’haṁ bhadre samāgataḥ 12_019_0103 andho ’ham atra tattvaṁ hi tathā manye ca sarvadā 12_019_0104 viśālanayanaṁ viddhi tathā māṁ hīnasaṁśayam 12_019_0105 vr̥ṇīṣva māṁ varārohe bhaje ca tvām anindite 12_019_0106 yenedaṁ vīkṣate nityaṁ śr̥ṇoti spr̥śate ’tha vā 12_019_0107 ghrāyate vakti satataṁ yenedaṁ rasayate punaḥ 12_019_0108 yenedaṁ manyate tattvaṁ yena budhyati vā punaḥ 12_019_0109 na cakṣur vidyate hy etat sa vai bhūtāndha ucyate 12_019_0110 yasmin pravartate cedaṁ paśyañ śr̥ṇvan spr̥śann api 12_019_0111 jighraṁś ca rasayaṁs tadvad vartate yena cakṣuṣā 12_019_0112 tan me nāsti tato hy andho vr̥ṇu bhadre ’dya mām ataḥ 12_019_0113 lokadr̥ṣṭyā karomīha nityanaimittikādikam 12_019_0114 ātmadr̥ṣṭyā ca tat sarvaṁ vilipyāmi ca nityaśaḥ 12_019_0115 sthito ’haṁ nirbharaḥ śāntaḥ kāryakāraṇabhāvanaḥ 12_019_0116 avidyayā taran mr̥tyuṁ vidyayā taṁ tathāmr̥tam 12_019_0117 yathāprāptaṁ tu saṁdr̥śya vasāmīha vimatsaraḥ 12_019_0118 krīte vyavasitaṁ bhadre bhartāhaṁ te vr̥ṇīṣva mām 12_019=0118 bhīṣma uvāca 12_019_0119 tataḥ suvarcalā dr̥ṣṭvā prāha taṁ dvijasattamam 12_019_0120 manasāsi vr̥to vidvañ śeṣakartā pitā mama 12_019_0121 vr̥ṇīṣva pitaraṁ mahyam eṣa vedavidhikramaḥ 12_019_0122 tad vijñāya pitā tasyā devalo munisattamaḥ 12_019_0123 śvetaketuṁ ca saṁpūjya tathaivoddālakena tam 12_019_0124 munīnām agrataḥ kanyāṁ pradadau jalapūrvakam 12_019_0125 udāharanti vai tatra śvetaketuṁ nirīkṣya tam 12_019_0126 hr̥tpuṇḍarīkanilayaḥ sarvabhūtātmako hariḥ 12_019_0127 śvetaketusvarūpeṇa sthito ’sau madhusūdanaḥ 12_019_0128 prīyatāṁ mādhavo devaḥ patnī ceyaṁ sutā mama 12_019_0129 pratipādayāmi te kanyāṁ sahadharmacarīṁ śubhām 12_019_0130 ity uktvā pradadau tasmai devalo munipuṁgavaḥ 12_019_0131 pratigr̥hya ca tāṁ kanyāṁ śvetaketur mahāyaśāḥ 12_019_0132 upayamya yathānyāyam atra kr̥tvā yathāvidhi 12_019_0133 samāpya tantraṁ munibhir vaivāhikam anuttamam 12_019_0134 sa gārhasthye vasan dhīmān bhāryāṁ tām idam abravīt 12_019_0135 yāni coktāni vedeṣu tat sarvaṁ kuru śobhane 12_019_0136 mayā saha yathānyāyaṁ sahadharmacarī mama 12_019_0137 aham ity eva bhāvena sthito ’haṁ tvaṁ tathaiva ca 12_019_0138 tasmāt karmāṇi kurvīthāḥ kuryāṁ te ca tataḥ param 12_019_0139 na mameti ca bhāvena jñānāgninilayena ca 12_019_0140 anantaraṁ tathā kuryās tāni karmāṇi bhasmasāt 12_019_0141 evaṁ tvayā ca kartavyaṁ sarvadādurbhagā mayā 12_019_0142 yad yad ācarati śreṣṭhas tat tad evetaro janaḥ 12_019_0143 tasmāl lokasya siddhyarthaṁ kartavyaṁ cātmasiddhaye 12_019_0144 uktvaivaṁ sa mahāprājñaḥ sarvajñānaikabhājanaḥ 12_019_0145 putrān utpādya tasyāṁ ca yajñaiḥ saṁtarpya devatāḥ 12_019_0146 ātmayogaparo nityaṁ nirdvaṁdvo niṣparigrahaḥ 12_019_0147 bhāryāṁ tāṁ sadr̥śīṁ prāpya buddhiṁ kṣetrajñayor iva 12_019_0148 lokam anyam anuprāptau bhāryā bhartā tathaiva ca 12_019_0149 sākṣibhūtau jagaty asmiṁś caramāṇau mudānvitau 12_019_0150 tataḥ kadā cid bhartāraṁ śvetaketuṁ suvarcalā 12_019_0151 papraccha ko bhavān atra brūhi me tad dvijottama 12_019_0152 tām āha bhagavān vāgmī tvayā jñāto na saṁśayaḥ 12_019_0153 dvijottameti mām uktvā punaḥ kam anupr̥cchasi 12_019_0154 sā tam āha mahātmānaṁ pr̥cchāmi hr̥di śāyinam 12_019_0155 tac chrutvā pratyuvācaināṁ sa na vakṣyati bhāmini 12_019_0156 nāmagotrasamāyuktam ātmānaṁ manyase yadi 12_019_0157 tan mithyāgotrasadbhāve vartate dehabandhanam 12_019_0158 aham ity eṣa bhāvo ’tra tvayi cāpi samāhitaḥ 12_019_0159 tvam apy aham ahaṁ sarvam aham ity eva vartate 12_019_0160 nātra tat paramārthaṁ vai kimartham anupr̥cchasi 12_019_0161 tataḥ prahasya sā hr̥ṣṭā bhartāraṁ dharmacāriṇī 12_019_0162 uvāca vacanaṁ kāle smayamānā tadā nr̥pa 12_019_0163 kim anekaprakāreṇa virodhena prayojanam 12_019_0164 kriyākalāpair brahmarṣe jñānanaṣṭo ’si sarvadā 12_019_0165 tan me brūhi mahāprājña yathāhaṁ tvām anuvratā 12_019=0165 śvetaketur uvāca 12_019_0166 yad yad ācarati śreṣṭhas tat tad evetaro janaḥ 12_019_0167 vartate tena loko ’yaṁ saṁkīrṇaś ca bhaviṣyati 12_019_0168 saṁkīrṇe ca tathā dharme varṇaḥ saṁkaram eti ca 12_019_0169 saṁkare ca pravr̥tte tu mātsyo nyāyaḥ pravartate 12_019_0170 tad aniṣṭaṁ harer bhadre dhātur asya mahātmanaḥ 12_019_0171 parameśvarasaṁkrīḍā lokasr̥ṣṭir iyaṁ śubhe 12_019_0172 yāvatpāṁsava uddiṣṭās tāvatyo ’sya vibhūtayaḥ 12_019_0173 tāvatyaś caiva māyās tu tāvatyo ’syāś ca śaktayaḥ 12_019_0174 evaṁ sugahvare yukto yatra me tad bhavābhavam 12_019_0175 chittvā jñānāsinā gacchet sa vidvān sa ca me priyaḥ 12_019_0176 so ’ham eva na saṁdehaḥ pratijñā iti tasya vai 12_019_0177 ye mūḍhās te durātmāno dharmasaṁkarakārakāḥ 12_019_0178 maryādābhedakā nīcā narake yānti jantavaḥ 12_019_0179 āsurīṁ yonim āpannā iti devānuśāsanam 12_019_0180 bhagavatyā tathā loke rakṣitavyaṁ na saṁśayaḥ 12_019_0181 maryādālokarakṣārtham evam asmi tathā sthitaḥ 12_019=0181 suvarcalovāca 12_019_0182 śabdaḥ ko ’tra iti khyātas tathārthaṁ ca mahāmune 12_019_0183 ākr̥tiṁ ca tayor brūhi lakṣaṇena pr̥thak pr̥thak 12_019=0183 śvetaketur uvāca 12_019_0184 vyatyayena ca varṇānāṁ parivādikr̥to hi yaḥ 12_019_0185 sa śabda iti vijñeyas tannipāto ’rtha ucyate 12_019=0185 suvarcalovāca 12_019_0186 śabdārthayor hi saṁbandhas tv anayor asti vā na vā 12_019_0187 tan me brūhi yathātattvaṁ śabdasthāne ’rtha eva cet 12_019=0187 śvetaketur uvāca 12_019_0188 śabdārthayor na caivāsti saṁbandho ’tyanta eva hi 12_019_0189 puṣkare ca yathā toyaṁ tathāstīti ca vettha tat 12_019=0189 suvarcalovāca 12_019_0190 arthe sthitir hi śabdasya nānyathā ca sthitir bhavet 12_019_0191 vidyate cen mahāprājña vinārthaṁ brūhi sattama 12_019=0191 śvetaketur uvāca 12_019_0192 sasaṁsargo ’timātras tu vācakatvena vartate 12_019_0193 asti ced vartate nityaṁ vikāroccāraṇena vai 12_019=0193 suvarcalovāca 12_019_0194 śabdasthāno ’tra ity uktas tathārtha iti me kr̥tam 12_019_0195 arthāsthito na tiṣṭhec ca virūḍham iha bhāṣitam 12_019=0195 śvetaketur uvāca 12_019_0196 na vikūlo ’tra kathito nākāśaṁ hi vinā jagat 12_019_0197 saṁbandhas tatra nāsty eva tadvad ity eṣa manyatām 12_019=0197 suvarcalovāca 12_019_0198 sadāhaṁkāraśabdo ’yaṁ vyaktam ātmani saṁśritaḥ 12_019_0199 na vācas tatra vartante iti mithyā bhaviṣyati 12_019=0199 śvetaketur uvāca 12_019_0200 ahaṁśabdo hy ahaṁbhāve nātmabhāve śubhavrate 12_019_0201 na vartate pare ’cintye vācaḥ saguṇalakṣaṇāḥ 12_019=0201 suvarcalovāca 12_019_0202 ahaṁ gātraikataḥ śyāmā bhavān api tathaiva ca 12_019_0203 tan me brūhi yathānyāyam evaṁ cen munisattama 12_019=0203 śvetaketur uvāca 12_019_0204 mr̥nmaye hi ghaṭe bhāvas tādr̥g bhāva iheṣyate 12_019_0205 ayaṁ bhāvaḥ pare ’cintye hy ātmabhāvo yathā ca mr̥t 12_019_0206 ahaṁ tvam etad ity eva pare saṁkalpanāma tat 12_019_0207 tasmād vāco na vartante iti naiva virudhyate 12_019_0208 tasmād vāmena vartante manasā bhīru sarvaśaḥ 12_019_0209 yathākāśagataṁ viśvaṁ saṁsaktam iva lakṣyate 12_019_0210 saṁsarge sati saṁbandhāt tadvikāraṁ bhaviṣyati 12_019_0211 anākāśagataṁ sarvaṁ vikāre ca sadā gatam 12_019_0212 tad brahma paramaṁ śuddham anaupamyaṁ na śakyate 12_019_0213 na dr̥śyate tathā tac ca dr̥śyate ca matir mama 12_019=0213 suvarcalovāca 12_019_0214 nirvikāraṁ hy amūrtiṁ ca nirayaṁ sarvagaṁ tathā 12_019_0215 dr̥śyate ca viyan nityaṁ dr̥gātmā tena dr̥śyate 12_019=0215 śvetaketur uvāca 12_019_0216 tvacā spr̥śati vai vāyum ākāśasthaṁ punaḥ punaḥ 12_019_0217 tatsthaṁ gandhaṁ tathāghrāti jyotiḥ paśyati cakṣuṣā 12_019_0218 tamoraśmiguṇaś caiva meghajālaṁ tathaiva ca 12_019_0219 varṣaṁ tārāgaṇaṁ caiva nākāśaṁ dr̥śyate punaḥ 12_019_0220 ākāśasyāpy athākāśaṁ sadrūpam iti niścitam 12_019_0221 tadarthe kalpitā hy ete tatsatyo viṣṇur eva ca 12_019_0222 yāni nāmāni gauṇāni hy upacārāt parātmani 12_019_0223 na cakṣuṣā na manasā na cānyena paro vibhuḥ 12_019_0224 cintyate sūkṣmayā buddhyā vācā vaktuṁ na śakyate 12_019_0225 etat prapannam akhilaṁ tasmin sarvaṁ pratiṣṭhitam 12_019_0226 mahāghaṭo ’lpakaś caiva yathā mahyāṁ pratiṣṭhitau 12_019_0227 na ca strī na pumāṁś caiva yathaiva na napuṁsakaḥ 12_019_0228 kevalajñānamātraṁ tat tasmin sarvaṁ pratiṣṭhitam 12_019_0229 bhūmisaṁsthānayogena vastusaṁsthānayogataḥ 12_019_0230 rasabhedā yathā toye prakr̥tyām ātmanas tathā 12_019_0231 tadvākyasmaraṇān nityaṁ tr̥ptiṁ vāri pibann iva 12_019_0232 prāpnoti jñānam akhilaṁ tena tat sukham edhate 12_019=0232 suvarcalovāca 12_019_0233 anena sādhyaṁ kiṁ syād bai śabdeneti matir mama 12_019_0234 vedagamyaḥ paro ’cintya iti paurāṇikā viduḥ 12_019_0235 nirarthako yathā loke tadvat syād iti me matiḥ 12_019_0236 nirīkṣyaivaṁ yathānyāyaṁ vaktum arhasi me ’nagha 12_019=0236 śvetaketur uvāca 12_019_0237 vedagamyaṁ paraṁ śuddham iti satyā parā śrutiḥ 12_019_0238 vyāvr̥ttyā naitad ity āha upaliṅge ca vartate 12_019_0239 nirarthako na caivāsti śabdo laukika uttame 12_019_0240 ananvayāḥ smr̥tāḥ śabdā nirarthā iti laukikaiḥ 12_019_0241 gr̥hyante tadvad ity eva na vartante parātmani 12_019_0242 agocaratvaṁ vacasāṁ yuktam evaṁ tathā śubhe 12_019_0243 sādhanasyopadeśāc ca hy upāyasya ca sūcanāt 12_019_0244 upalakṣaṇayogena vyāvr̥ttyā ca pradarśanāt 12_019_0245 vedagamyaḥ paraḥ śuddha iti me dhīyate matiḥ 12_019_0246 adhyātmadhyānasaṁbhūtam abhūtaṁ bhūtavat sphuṭam 12_019_0247 jñānaṁ viddhi śubhācāre tena yānti parāṁ gatim 12_019_0248 yadi me vyāhr̥taṁ guhyaṁ śrutaṁ na tu tvayā śubhe 12_019_0249 tathyam ity eva vā śuddhe jñānaṁ jñānavilocane 12_019_0250 nānārūpavad asyaivam aiśvaryaṁ dr̥śyate śubhe 12_019_0251 na vāyus tan na sūryas tan nāgnis tat tu paraṁ padam 12_019_0252 anena pūrṇam etad dhi hr̥di bhūtam iheṣyate 12_019_0253 etāvad ātmavijñānam etāvad yad ahaṁ smr̥tam 12_019_0254 āvayor na ca sattve vai tasmād ajñānabandhanam 12_019=0254 bhīṣma uvāca 12_019_0255 evaṁ suvarcalā hr̥ṣṭā proktā bhartrā yathārthavat 12_019_0256 paricaryamāṇā hy aniśaṁ tattvabuddhisamanvitā 12_019_0257 bhartā ca tām anuprekṣya nityanaimittikānvitaḥ 12_019_0258 paramātmani govinde vāsudeve mahātmani 12_019_0259 samādhāya ca karmāṇi tanmayatvena bhāvitaḥ 12_019_0260 kālena mahatā rājan prāpnoti paramāṁ gatim 12_019_0261 etat te kathitaṁ rājan yasmāt tvaṁ paripr̥cchasi 12_019_0262 gārhasthyaṁ ca samāsthāya gatau jāyāpatī param 12_019=0262 Colophon. % After 12.214, Kumbh. ed. Cv. ins.: 12_020=0000 yudhiṣṭhira uvāca 12_020_0001 ke cid āhur dvidhā loke tridhā rājann anekadhā 12_020_0002 na pratyayo na cānyac ca dr̥śyate brahma naiva tat 12_020_0003 nānāvidhāni śāstrāṇi yuktāś caiva pr̥thagvidhāḥ 12_020_0004 kim adhiṣṭhāya tiṣṭhāmi tan me brūhi pitāmaha 12_020=0004 bhīṣma uvāca 12_020_0005 sve sve yuktā mahātmānaḥ śāstreṣu prabhaviṣṇavaḥ 12_020_0006 vartante paṇḍitā loke ko vidvān kaś ca paṇḍitaḥ 12_020_0007 sarveṣāṁ tattvam ajñāya yathāruci tathā bhavet 12_020_0008 asminn arthe purābhūtam itihāsaṁ purātanam 12_020_0009 mahāvivādasaṁyuktam r̥ṣīṇāṁ bhāvitātmanām 12_020_0010 himavatpārśva āsīnā r̥ṣayaḥ saṁśitavratāḥ 12_020_0011 ṣaṇṇāṁ tāni sahasrāṇi r̥ṣīṇāṁ gaṇam āhitam 12_020_0012 tatra ke cid dhruvaṁ viśvaṁ seśvaraṁ tu nirīśvaram 12_020_0013 prākr̥taṁ kāraṇaṁ nāsti sarvaṁ naivam idaṁ jagat 12_020_0014 anena cāpare viprāḥ svabhāvaṁ karma cāpare 12_020_0015 pauruṣaṁ karma daivaṁ ca yat svabhāvādir eva tam 12_020_0016 nānāhetuśatair yuktā nānāśāstrapravartakāḥ 12_020_0017 svabhāvād brāhmaṇā rājañ jigīṣantaḥ parasparam 12_020_0018 tatas tu mūlam udbhūtaṁ vādipratyarthisaṁyutam 12_020_0019 pātradaṇḍavighātaṁ ca valkalājinavāsasām 12_020_0020 eke manyusamāpannās tataḥ śāntā dvijottamāḥ 12_020_0021 vasiṣṭham abruvan sarve tvaṁ no brūhi sanātanam 12_020_0022 nāhaṁ jānāmi viprendrāḥ pratyuvāca sa tān prabhuḥ 12_020_0023 te sarve sahitā viprā nāradam r̥ṣim abruvan 12_020_0024 tvaṁ no brūhi mahābhāga tattvavic ca bhavān asi 12_020_0025 nāhaṁ dvijā vijānāmi kva hi gacchāma saṁgatāḥ 12_020_0026 iti tān āha bhagavāṁs tataḥ prāha ca sa dvijān 12_020_0027 ko vidvān iha loke ’sminn amoho ’mr̥tam adbhutam 12_020_0028 tac ca te śuśruvur vākyaṁ brāhmaṇā hy aśarīriṇaḥ 12_020_0029 sanaddhāma dvijā gatvā pr̥cchadhvaṁ sa ca vakṣyati 12_020_0030 tam āha kaś cid dvijavaryasattamo 12_020_0031 vibhāṇḍako maṇḍitavedarāśiḥ 12_020_0032 kas tvaṁ bhavān arthavibhedamadhye 12_020_0033 na dr̥śyase vākyam udīrayaṁś ca 12_020_0034 athāhedaṁ taṁ bhagavān sanantaṁ 12_020_0035 mahāmune viddhi māṁ paṇḍito ’si 12_020_0036 r̥ṣiṁ purāṇaṁ satataikarūpaṁ 12_020_0037 yam akṣayaṁ vedavido vadanti 12_020_0038 punas tam āhedam asau mahātmā 12_020_0039 svarūpasaṁsthaṁ vada āha pārtha 12_020_0040 tvam eko ’smadr̥ṣipuṁgavādya 12_020_0041 na satsvarūpam atha vā punaḥ kim 12_020_0042 athāha gambhīratarānuvādaṁ 12_020_0043 vākyaṁ mahātmā hy aśarīra ādiḥ 12_020_0044 na te mune śrotramukhe ’pi cāsyaṁ 12_020_0045 na pādahastau prapadātmake na 12_020_0046 bruvan munīn satyam atho nirīkṣya 12_020_0047 svam āha vidvān manasā nigamya 12_020_0048 r̥ṣe kathaṁ vākyam idaṁ bravīṣi 12_020_0049 na cāsya mantā na ca vidyate cet 12_020_0050 na śuśruvus tatas tat tu prativākyaṁ dvijottamāḥ 12_020_0051 nirīkṣamāṇā ākāśaṁ prahasantas tatas tataḥ 12_020_0052 āścaryam iti matvā te yayur haimaṁ mahāgirim 12_020_0053 sanatkumārasaṁkāśaṁ sagaṇā munisattamāḥ 12_020_0054 taṁ parvataṁ samāruhya dadr̥śur dhyānam āśritāḥ 12_020_0055 kumāraṁ devam arhantaṁ vedapārāvivarjitam 12_020_0056 tataḥ saṁvatsare pūrṇe prakr̥tisthaṁ mahāmunim 12_020_0057 sanatkumāraṁ rājendra praṇipatya dvijāḥ sthitāḥ 12_020_0058 āgatān bhagavān āha jñānanirdhūtakalmaṣaḥ 12_020_0059 jñātaṁ mayā munigaṇā vākyaṁ tad aśarīriṇaḥ 12_020_0060 kāryam adya yathākāmaṁ pr̥cchadhvaṁ munipuṁgavāḥ 12_020_0061 tam abruvan prāñjalayo mahāmuniṁ 12_020_0062 dvijottamaṁ jñānanidhiṁ sunirmalam 12_020_0063 kathaṁ vayaṁ jñānanidhiṁ vareṇyaṁ 12_020_0064 yakṣyāmahe viśvarūpaṁ kumāra 12_020_0065 prasīda no bhagavañ jñānaleśaṁ 12_020_0066 madhuprayātāya sukhāya santaḥ 12_020_0067 yat tat padaṁ viśvarūpaṁ mahāmune 12_020_0068 tatra brūhi kiṁ kutra mahānubhāva 12_020_0069 sa tair viyukto bhagavān mahātmā 12_020_0070 yo ’saṁgavān satyavit tac chr̥ṇuṣva 12_020_0071 anekasāhasrakaleṣu caiva 12_020_0072 prasannadhātuṁ ca śubhājñayā sat 12_020_0073 yathāha pūrvaṁ yuṣmāsu hy aśarīrī dvijottamāḥ 12_020_0074 tathaiva vākyaṁ tat satyam ajānantaś ca kīrtitam 12_020_0075 śr̥ṇudhvaṁ paramaṁ kāraṇam asti | katham avagamyate | ahany ahani 12_020_0076 pākaviśeṣo dr̥śyate | tena miśraṁ sarvaṁ miśrayate | yathā 12_020_0077 maṇḍalī dr̥śi sarveṣām asti nidarśanam | asti cakṣuṣmatām asti 12_020_0078 jñāne svarūpaṁ paśyati | yathā darpaṇāntarnidarśanam | sa eva sarvaṁ 12_020_0079 vidvān na bibheti na gacchati | kutrāhaṁ kasya nāhaṁ kenety avartamāno 12_020_0080 vijānāti | sa yugato vyāpī | sa pr̥thak sthitaḥ | 12_020_0081 tad aparamārtham | yathā vāyur ekaḥ san bahudheritaḥ | āśrayaviśeṣo 12_020_0082 vā yasyāśrayo vā | yathāvad dvije mr̥ge vyāghre ca | manuje veṇu saṁśrayo 12_020_0083 bhidyate vāyur athaikaḥ | ātmā tathāsau paramātmāsāv anya 12_020_0084 iva bhāti | evam ātmā sa eva gacchati | sarvam ātmā paśyañ 12_020_0085 śr̥ṇoti na jighrati na bhāṣate | 12_020_0086 cakre ’sya taṁ mahātmānaṁ parito daśa raśmayaḥ 12_020_0087 viniṣkramya yathā sūryam anugacchati taṁ prabhum 12_020_0088 dine dine ’stam abhyeti punar udgacchate diśaḥ 12_020_0089 tāv ubhau na ravau cāstāṁ tathā vitta śarīriṇam 12_020_0090 patite vitta viprendrāḥ bhakṣaṇe caraṇe paraḥ 12_020_0091 ūrdhvam ekas tathādhastād ekas tiṣṭhati cāparaḥ 12_020_0092 hiraṇyasadanaṁ jñeyaṁ sametya paramaṁ padam 12_020_0093 ātmanā hy ātmadīpaṁ tam ātmani hy ātmapūruṣam 12_020_0094 saṁcitaṁ saṁcitaṁ pūrvaṁ bhramaro vartate bhraman 12_020_0095 yo ’bhimānīva jānāti na muhyati na hīyate 12_020_0096 na cakṣuṣā paśyati kaś canainaṁ 12_020_0097 hr̥dā manīṣā paśyati rūpam asya 12_020_0098 na śuklaṁ na kr̥ṣṇaṁ paramārthabhāvaṁ 12_020_0099 guhāśayaṁ jñānadevīkarastham 12_020_0100 brāhmaṇasya na sādr̥śye vartate so ’pi kiṁ punaḥ 12_020_0101 ijyate yas tu mantreṇa yajamāno dvijottamaḥ 12_020_0102 naiva dharmī na cādharmī dvaṁdvātīto vimatsaraḥ 12_020_0103 jñānatr̥ptaḥ sukhaṁ śete hy amr̥tātmā na saṁśayaḥ 12_020_0104 evam eṣa jagatsr̥ṣṭiṁ kurute māyayā prabhuḥ 12_020_0105 na jānāti virūḍhātmā kāraṇaṁ cātmano hy asau 12_020_0106 dhyātā draṣṭā tathā mantā boddhā dr̥ṣṭān sa eva saḥ 12_020_0107 ko vidvān paramātmānam anantaṁ lokabhāvanam 12_020_0108 yat tu śakyaṁ mayā proktaṁ gacchadhvaṁ munipuṁgavāḥ 12_020=0108 bhīṣma uvāca 12_020_0109 evaṁ praṇamya viprendrā jñānasāgarasaṁbhavam 12_020_0110 sanatkumāraṁ saṁdr̥ṣṭvā jagmus te ruciraṁ punaḥ 12_020_0111 tasmāt tvam api kaunteya jñānayogaparo bhava 12_020_0112 jñānam eva mahārāja sarvaduḥkhavināśanam 12_020_0113 idaṁ mahāduḥkhasamākarāṇāṁ 12_020_0114 nr̥ṇāṁ paritrāṇavinirmitaṁ purā 12_020_0115 purāṇapuṁsā r̥ṣiṇā mahātmanā 12_020_0116 mahāmunīnāṁ pravareṇa tad dhruvam 12_020=0116 Colophon. 12_020=0116 yudhiṣṭhira uvāca 12_020_0117 yad idaṁ tapa ity āhuḥ kiṁ tapaḥ saṁprakīrtitam 12_020_0118 upavāsam athānyat tu vedācāram atho nu kim 12_020_0119 śāstraṁ tapo mahāprājña tan me brūhi pitāmaha 12_020=0119 bhīṣma uvāca 12_020_0120 pakṣamāsopavāsādīn manyante vai tapodhanāḥ 12_020_0121 vedavratādīni tapaḥ apare vedapāragāḥ 12_020_0122 vedapārāyaṇaṁ cānye cāhus tattvam athāpare 12_020_0123 yathāvihitam ācāras tapaḥ sarvaṁ vrataṁ gatāḥ 12_020_0124 ātmavidyāvidhānaṁ yat tat tapaḥ parikīrtitam 12_020_0125 tyāgas tapas tathā śāntis tapa indriyanigrahaḥ 12_020_0126 brahmacaryaṁ tapaḥ proktam āhur evaṁ dvijātayaḥ 12_020_0127 sadopavāso yo vidvān brahmacārī sadā bhavet 12_020_0128 yo muniś ca sadā dhīmān vighasāśī vimatsaraḥ 12_020_0129 tatas tv anantam apy āhur yo nityam atithipriyaḥ 12_020_0130 nāntarāśīs tato nityam upavāsī mahāvrataḥ 12_020_0131 r̥tugāmī tathā prokto vighasāśī smr̥to budhaiḥ 12_020_0132 bhr̥tyaśeṣaṁ tu yo bhuṅkte yajñaśeṣaṁ tathāmr̥tam 12_020_0133 evaṁ nānārthasaṁyogaṁ tapaḥ śaśvad udāhr̥tam 12_020_0134 keṣāṁ lokā hy aparyantāḥ sarve satyavrate sthitāḥ 12_020_0135 ye ’pi karmamayaṁ prāhus te dvijā brāhmaṇāḥ smr̥tāḥ 12_020_0136 ramante divyabhogaiś ca pūjitā hy apsarogaṇaiḥ 12_020_0137 jñānātmakaṁ tapaḥśabdaṁ ye vadanti viniścitāḥ 12_020_0138 te hy antarātmasadbhāvaṁ prapannā nr̥pasattama 12_020_0139 etat te nr̥paśārdūla proktaṁ yat pr̥ṣṭavān asi 12_020_0140 yathāvastūni saṁjñāni vividhāni bhavanty uta 12_020=0140 yudhiṣṭhira uvāca 12_020_0141 pitāmaha mahāprājña rājādhīnā nr̥pāḥ punaḥ 12_020_0142 anyāni ca sahasrāṇi nāmāni vividhāni ca 12_020_0143 pratiyogīni vai teṣāṁ channāny astamitāni ca 12_020_0144 dr̥ḍhaṁ sarvaṁ prākr̥takam idaṁ sarvatra paśya vai 12_020_0145 tasmād yathāgataṁ rājan yathāruci nr̥ṇāṁ bhavet 12_020=0145 bhīṣma uvāca 12_020_0146 asminn arthe purāvr̥ttaṁ śr̥ṇu rājan yudhiṣṭhira 12_020_0147 brāhmaṇānāṁ samūhe tu yad uvāca suvarcalā 12_020_0148 devalasya sutā vidvan sarvalakṣaṇaśobhitā 12_020_0149 kanyā suvarcalā nāma yogabhāvitacetanā 12_020_0150 hetunā kena jātā sā nirdvaṁdvā naṣṭasaṁśayā 12_020_0151 sābravīt pitaraṁ vipraṁ varānveṣaṇatatparā 12_020_0152 andhāya māṁ mahāprājña dehi vīkṣya sulocanam 12_020_0153 evaṁ sma ca pitaḥ śaśvan mayedaṁ [prārthitaṁ] mune 12_020=0153 pitovāca 12_020_0154 na śakyaṁ prārthituṁ vatse tvayādya pratibhāti me 12_020_0155 andhatānandhatā ceti vicāro mama jāyate 12_020_0156 unmatteva sute vākyaṁ bhāṣase pr̥thulocane 12_020=0156 kanyovāca 12_020_0157 nāham unmattabhūtādya buddhipūrvaṁ bravīmi te 12_020_0158 viddhi vai tādr̥śaṁ loke sa māṁ bhajati vedavit 12_020_0159 yān yāṁs tvaṁ manyase dātuṁ māṁ dvijottama tān iha 12_020_0160 ānayānyān mahābhāga hy ahaṁ drakṣyāmi teṣu tam 12_020_0161 tatheti coktvā tāṁ vipraḥ preṣayām āsa śiṣyakān 12_020_0162 r̥ṣeḥ prabhāvaṁ dr̥ṣṭvā te kanyāyāś ca dvijottamāḥ 12_020_0163 anekamunayo rājan saṁprāptā devalāśramam 12_020_0164 tān āgatān athābhyarcya kanyām āha pitā mahān 12_020_0165 yadīcchasi varaṁ bhadre taṁ vipraṁ varaya svayam 12_020_0166 tatheti coktvā kalyāṇī taptahemanibhānanā 12_020_0167 karasaṁmitamadhyāṅgī vākyam āha tapodhanāḥ 12_020_0168 yady asti saṁmato vipro hy andho ’nandhaḥ sa me varaḥ 12_020_0169 nocur viprā mahābhāgāṁ prativākyaṁ yayuś ca te 12_020_0170 kanyā ca tiṣṭhatām atra pitur veśmani bhārata 12_020_0171 śvetaketuḥ kahālasya śyālaḥ paramadharmavit 12_020_0172 śrutvā brahmā tadāgamya kanyām āha mahīpate 12_020_0173 so ’haṁ bhadre samāvr̥ttas tvayokto yaḥ purā dvijaḥ 12_020_0174 viśālanayanaṁ viddhi mām andho ’haṁ vr̥ṇīṣva mām 12_020=0174 suvarcalovāca 12_020_0175 kathaṁ viśālanetro ’si kathaṁ vā tvam alocanaḥ 12_020_0176 brūhi paścād ahaṁ vidvan parīkṣe tvāṁ dvijottama 12_020=0176 dvija uvāca 12_020_0177 pratiyogīni nāmāni channāny astamitāni ca 12_020_0178 śabde sparśe tathā rūpe rase gandhe sahetukam 12_020_0179 na me pravartate ceto na pratyakṣaṁ hi teṣu me 12_020_0180 alocano ’haṁ tasmād dhi na gatir vidyate yataḥ 12_020_0181 yena paśyati suśroṇi bhāṣate spr̥śate punaḥ 12_020_0182 bhujyate ghrāyate nityaṁ śr̥ṇoti manute tathā 12_020_0183 tac cakṣur vidyate mahyaṁ yena paśyati vai sphuṭam 12_020_0184 sulocano ’haṁ bhadre vai pr̥ccha vā kiṁ vadāmi te 12_020_0185 sarvam asmin na me ’vidyā vidvān hi paramārthataḥ 12_020_0186 sā viśuddhā tato bhūtvā śvetaketuṁ mahāmunim 12_020_0187 praṇamya pūjayām āsa tāṁ bhāryāṁ sa ca labdhavān 12_020_0188 vairāgyasaṁyutā kanyā tādr̥śaṁ patim uttamam 12_020_0189 prāptā rājan mahāprājña tasmād arthaḥ pr̥thak pr̥thak 12_020_0190 etat te kathitaṁ rājan kiṁ bhūyaḥ śrotum icchasi 12_020=0190 Colophon. % After 12.215.35, Kumbh. ed. Cv. ins.: 12_021_0001 naivāntaraṁ vijānāti śrutvā gurumukhāt tataḥ 12_021_0002 vākyaṁ vākyārthavijñānam ālokya manasā yatiḥ 12_021_0003 vivekapratyayāpannam ātmānam anupaśyati 12_021_0004 virajyati tato bhītyā parameśvaram r̥cchati 12_021_0005 trātāraṁ sarvaduḥkhānāṁ tat sukhānveṣaṇaṁ yathā 12_021_0006 karoti sadbhiḥ saṁsargamalaṁ santaḥ sukhāya vai 12_021_0007 satāṁ sakāśād ājñāya mārgaṁ lakṣaṇavattayā 12_021_0008 sarvasaṅgavinirmuktaḥ paramātmānam r̥cchati 12_021_0009 viṣayecchākr̥to dharmaṁ[rmaḥ] sarajasko bhayāvahaḥ 12_021_0010 dharmahānim avāpnoti kramāt tena naraḥ punaḥ 12_021_0011 bhaktihīno bhavaty eva paramātmani cācyuta 12_021_0012 vācake vāpi ca sthānaṁ na hanty eva vimocitaḥ 12_021_0013 sārkṣye (sic) cāsya ratir nityaṁ saṁsāre ca ratir bhavet 12_021_0014 tasya nityam avijñānād ātmā caiva na sidhyati 12_021_0015 unmattavr̥ttir bhavati kramād evaṁ pravartate 12_021_0016 āśaucaṁ vardhate nityaṁ na śāmyati kathaṁ cana 12_021_0017 viṣaye cānvitasyāsya mokṣavāñchā na jāyate 12_021_0018 hetvābhāseṣu saṁlīnaḥ stauti vaiṣayikān guṇān 12_021_0019 na śāstrāṇi śr̥ṇoty eva mānadarpasamanvitaḥ 12_021_0020 svataḥsiddhaṁ na bhogas taṁ svataḥsiddhaṁ na vetti ca 12_021_0021 cidrūpadhāraṇaṁ caiva paraṁ vastu athāvyayam 12_021_0022 nānāyonigatas tena bhrāmyamāṇaḥ svakarmabhiḥ 12_021_0023 tīrṇapāraṁ na jānāti mahāmohasamanvitaḥ 12_021_0024 ācāryasaṁśrayād vidyād vinayaṁ samupāgataḥ 12_021_0025 anukūleṣu dharmeṣu cinoty enaṁ tatas tataḥ 12_021_0026 ācārya iti ca khyātas tenāsau balavr̥trahan 12_021_0027 niyatenaiva sadbhāvas tena janmāntarādiṣu 12_021_0028 karmasaṁcayatūlaughaḥ kṣipyate jñānavāyunā 12_021_0029 evaṁ yuktasamācāraḥ saṁsāravinivartakaḥ 12_021_0030 anukūlavr̥ttiṁ satataṁ chinatty eva bhr̥gur yathā 12_021_0031 yena cāyaṁ samāpanno vaitr̥ṣṇyaṁ nādhigacchati 12_021_0032 abhyantaraḥ smr̥taḥ śakra tatsāmyaṁ parivarjayet 12_021_0033 prathamaṁ tatkr̥tenaiva karmaṇā parimr̥[ga]cchati 12_021_0034 dvitīyaṁ svapnayogaṁ ca karmaṇā parigacchati 12_021_0035 etair akṣaiḥ samāpannaḥ pratyakṣo ’sau samāsthitaḥ 12_021_0036 suṣuptyākhyas turīyo ’sau na ca hy āvaraṇānvitaḥ 12_021_0037 lokavr̥ttyā tam īśānaṁ yajañ juhvan yamī bhavet 12_021_0038 ātmany āyāsayogena niṣkriyaḥ sa parāt param 12_021_0039 āyāme tāṁ vijānāti māyaiṣā paramātmanaḥ 12_021_0040 prātibhāsikasāmānyād buddher yā saṁvidātmikā 12_021_0041 sphuliṅgasattvasadr̥śād agnibhāvo yathā bhavet 12_021_0042 śiśūnām evam ajñānām ātmabhāvo ’nyathā smr̥taḥ 12_021_0043 sādhye ’py avastubhūtākhye mitrāmitrādayaḥ kutaḥ 12_021_0044 tadabhāve tu śokādyā na vartante sureśvara 12_021_0045 evaṁ budhyasva bhagavan samabuddhiṁ samanviyāt 12_021_0046 upāyam etad ākhyātaṁ mā vakraṁ gaccha devapa 12_021_0047 jñānena paśyate karma jñānināṁ na pravartakam 12_021_0048 yāvad ārabdham asyeha tāvan naivopaśāmyati 12_021_0049 tadante taṁ prayāty eva na vidvān iti me matiḥ 12_021_0050 yad asya vācakaṁ vakṣye tasmād etad bhavet sadā 12_021_0051 tena tena ca bhāvena apāyaṁ tatra paśyati 12_021_0052 sthānabhedeṣu vāg eṣā tālusaṁsthā yathā tathā 12_021_0053 tadvad buddhigatā hy arthā buddhim ātmagataṁ sadā 12_021_0054 samastasaṁkalpaviśeṣamuktaṁ 12_021_0055 paraṁ parāṇāṁ paramaṁ mahātmā 12_021_0056 trayyantavidbhiḥ parigīyate ’sau 12_021_0057 viṣṇur vibhur vāsti guṇo na nityam 12_021_0058 varṇeṣu lokeṣu viśeṣaṇeṣu 12_021_0059 sa vāsudevo vasanān mahātmā 12_021_0060 guṇānurūpaṁ sa ca karmarūpaṁ 12_021_0061 dadāti sarvasya samastarūpam 12_021_0062 na saṁdr̥śe tiṣṭhati rūpam asya 12_021_0063 na cakṣuṣā paśyati kaś cid enam 12_021_0064 bhaktyā ca dhr̥tyā sa samāhitātmā 12_021_0065 jñānasvarūpaṁ paripaśyatīha 12_021_0066 vadanti tan me bhagavān dadau sa 12_021_0067 sa eva śeṣaṁ maghavān mahātmā 12_021_0068 evaṁ mamopāyam avehi śakra 12_021_0069 tasmāl loko nāsti mahyaṁ sadaiva % After 12.221.57, Kumbh. ed. Cv. ins.: 12_022_0001 bālānāṁ prekṣamāṇānāṁ bhaktāny aśnanti mohitāḥ 12_022_0002 eko dāso bhavet teṣāṁ teṣāṁ dāsīdvayaṁ tathā 12_022_0003 trigavā dānavāḥ ke cic caturojās tathāpare 12_022_0004 ṣaḍaśvāḥ saptamātaṅgāḥ pañcamāhiṣikāḥ pare 12_022_0005 rātrau dadhi ca saktūṁś ca nityam evāvivarjitā 12_022_0006 antardaśāhe cāśnanti gavāṁ kṣīraṁ vicetanāḥ 12_022_0007 kramadohaṁ na kurvanti vatsastanyāni bhuñjate 12_022_0008 anāthāṁ kr̥paṇāṁ bhāryāṁ ghnanti nityaṁ śapanti ca 12_022_0009 śūdrānnapuṣṭā viprās tu nirlajjāś ca bhavanty uta 12_022_0010 saṁkīrṇāni ca dhānyāni nātyavekṣat kuṭumbinī 12_022_0011 mārjārakukkuṭaśvānaiḥ krīḍāṁ kurvanti mānavāḥ 12_022_0012 gr̥he kaṇṭakino vr̥kṣās tathā niṣpāva[?ṣparṇa]vallarī 12_022_0013 yajñiyāś ca tathā vr̥ścyās teṣām āsan durātmanām 12_022_0014 kūpasnānaratā nityaṁ parvamaithunagāminaḥ 12_022_0015 tilān aśnanti rātrau ca tailābhyaktāś ca śerate 12_022_0016 vibhītakakarañjānāṁ chāyāmūlanivāsinaḥ 12_022_0017 karavīraṁ ca te puṣpaṁ dhārayanti ca mohitāḥ 12_022_0018 padmabījāni khādanti puṣpaṁ jighranti mohitāḥ 12_022_0019 na bhokṣyanti tathā nityaṁ daityāḥ kālena mohitāḥ 12_022_0020 nindanti stavanaṁ viṣṇos tasya nityadviṣo janāḥ 12_022_0021 homadhūmo na tatrāsīd vedaghoṣas tathaiva ca 12_022_0022 yajñāś ca na pravartante yathāpūrvaṁ gr̥he gr̥he 12_022_0023 śiṣyācāryakramo nāsīt putrair ātmapituḥ pitā 12_022_0024 viṣṇuṁ brahmaṇyadeveśaṁ hitvā pāṣaṇḍam āśritāḥ 12_022_0025 havyakavyavihīnāś ca jñānādhyayanavarjitāḥ 12_022_0026 devasvādānarucayo brahmasvarucayas tathā 12_022_0027 stutimaṅgalahīnāni devasthānāni sarvaśaḥ % After 12.221.94, Kumbh. ed. ins.: 12_023_0001 saṁsmr̥tya buddhīndriyagocarātigaṁ 12_023_0002 svagocare sarvakr̥tālayaṁ tam 12_023_0003 hariṁ mahāpāpaharaṁ janās te 12_023_0004 saṁsmr̥tya saṁpūjya vidhūtapāpāḥ 12_023_0005 yamaiś ca nityaṁ niyamaiś ca saṁyatās 12_023_0006 tattvaṁ ca viṣṇoḥ paripaśyamānāḥ 12_023_0007 devānusāreṇa vimuktiyogaṁ 12_023_0008 te gāhamānāḥ param āpnuvanti 12_023_0009 evaṁ rājendra satataṁ japahomaparāyaṇaḥ 12_023_0010 vāsudevaparo nityaṁ jñānadhyānaparāyaṇaḥ 12_023_0011 dānadharmaratir nityaṁ prajās tvaṁ paripālaya 12_023_0012 vāsudevaparo nityaṁ jñānadhyānaparāyaṇān 12_023_0013 viśeṣeṇārcayethās tvaṁ satataṁ paryupāssva ca % After 12.222.24, Kumbh. ed. Cv. ins.: 12_024_0001 etac chrutvā munes tasya vacanaṁ devalas tathā 12_024_0002 tadadhīno ’bhavac chiṣyaḥ sarvadvaṁdvaviniṣṭhitaḥ 12_024_0003 athānyat tu purā vr̥ttaṁ jaigīṣavyasya dhīmataḥ 12_024_0004 śr̥ṇu rājann avahitaḥ sarvajñānasamanvitaḥ 12_024_0005 yam āhuḥ sarvalokeśaṁ sarvalokanamaskr̥tam 12_024_0006 aṣṭamūrtiṁ jaganmūrtim iṣṭasaṁdhivibhūṣitam 12_024_0007 yaṁ prāptā na viṣīdanti na śocanty udvijanti ca 12_024_0008 yasya svābhāvikī śaktir idaṁ viśvaṁ carācaram 12_024_0009 yāti sajjati sarvātmā sa devaḥ parameśvaraḥ 12_024_0010 meror uttarapūrve tu sarvaratnavibhūṣite 12_024_0011 acintye vimale sthāne sarvartukusumānvite 12_024_0012 vr̥kṣaiś ca śobhate nityaṁ divyavāyusamīrite 12_024_0013 nānābhūtagaṇair yuktaḥ sarvadevanamaskr̥taḥ 12_024_0014 tatra vidyādharagaṇā gandharvāpsarasāṁ gaṇāḥ 12_024_0015 lokapālāḥ samudrāś ca nadyaḥ śailāḥ sarāṁsi ca 12_024_0016 r̥ṣayo vālakhilyāś ca yajñāḥ stobhāhvayās tathā 12_024_0017 upāsāṁ cakrire devaṁ prajānāṁ patayas tathā 12_024_0018 tatra rudro mahādevo devyā caiva sahomayā 12_024_0019 āste vr̥ṣadhvajaḥ śrīmān somasūryāgnilocanaḥ 12_024_0020 tatraivaṁ devam ālokya devī dhātrī vibhāvarī 12_024_0021 umā devī pareśānam apr̥cchad vinayānvitā 12_024_0022 arthaḥ ko ’thārthaśaktiḥ kā bhagavan brūhi me ’rthitaḥ 12_024_0023 tayaivaṁ paripr̥ṣṭo ’sau prāha devo maheśvaraḥ 12_024_0024 artho ’ham arthaśaktis tvaṁ bhoktāhaṁ bhojyam eva ca 12_024_0025 rūpaṁ viddhi mahābhāge prakr̥tis tvaṁ paro hy aham 12_024_0026 ahaṁ viṣṇur ahaṁ brahmā hy ahaṁ yajñas tathaiva ca 12_024_0027 āvayor na ca bhedo ’sti paramārthas tato ’bale 12_024_0028 tathāpi vidmas te bhedaṁ kiṁ māṁ tvaṁ paripr̥cchasi 12_024_0029 evam uktā tataḥ prāha hy adhikaṁ hy etayor vada 12_024_0030 śreṣṭhaṁ veda mahādeva nama ity eva bhāminī 12_024_0031 tadantare sthito vidvān vasurūpo mahāmuniḥ 12_024_0032 jaigīṣavyaḥ smayan prāha hy artha ity eva nādayan 12_024_0033 śreṣṭho ’nyo ’smān mahīpiṇḍā tallīnā śaktir āparā 12_024_0034 mudrikādiviśeṣeṇa vistr̥tā saṁbhr̥teti ca 12_024_0035 tac chrutvā vacanaṁ devī ko ’sāv ity abravīd ruṣā 12_024_0036 vākyam asyādya saṁbhaṅktvā proktavān iti śaṁkaram 12_024_0037 tac chrutvā nirgato dhīmān āśramaṁ svaṁ mahāmuniḥ 12_024_0038 sthānāt svargagaṇe vidvān yogaiśvaryasamanvitaḥ 12_024_0039 tataḥ prahasya bhagavān sarvapāpaharo haraḥ 12_024_0040 prāha devīṁ praśāntātmā jaigīṣavyo mahāmuniḥ 12_024_0041 bhakto mama sakhā caiva śiṣyaś cātra mahāmuniḥ 12_024_0042 jaigīṣavya iti khyātaḥ proktvāsau nirgataḥ śubhe 12_024_0043 tac chrutvā sātha saṁkruddhā na nyāyyaṁ tena vai kr̥tam 12_024_0044 vikr̥tāhaṁ tvayā deva muninā ca tathā kr̥tā 12_024_0045 atajjñād atha deveśa madhye prāptaṁ na tac chrutam 12_024_0046 tac chrutvā bhagavān āha mahādevaḥ pinākabhr̥t 12_024_0047 nirapekṣo munir yogī mām upāśritya saṁsthitaḥ 12_024_0048 nirdvaṁdvaḥ satataṁ dhīmān samarūpasvabhāvadhr̥t 12_024_0049 tasmāt kṣamasva taṁ devi rakṣitavyas tvayā ca saḥ 12_024_0050 ity uktā prāha sā devī munes tasya mahātmanaḥ 12_024_0051 nirāśatvam ahaṁ draṣṭum icchāmy antakanāśana 12_024_0052 tatheti coktvā tāṁ devo vr̥ṣam āruhya satvaram 12_024_0053 devagandharvasaṁghaiś ca stūyamāno jagatpatiḥ 12_024_0054 ajarāmaraśuddhātmā yatrāste sa mahāmuniḥ 12_024_0055 itas tataḥ samāhr̥tya vīrasaṁghair mahāyaśāḥ 12_024_0056 dehaprāvaraṇārthaṁ vai saṁsaran sa tadā muniḥ 12_024_0057 pratyudgamya mahādevaṁ yathārhaṁ pratipūjya ca 12_024_0058 punaḥ sa pūrvavat kanthāṁ sūcyā sūtreṇa sūcayat 12_024_0059 tam āha bhagavāñ śaṁbhuḥ kiṁ pradāsyāmi te mune 12_024_0060 vr̥ṇīṣva mattaḥ sarvaṁ tvaṁ jaigīṣavya yadīcchasi 12_024_0061 nāvalokayamānas tu devadevaṁ mahāmunim 12_024_0062 anavāptaṁ na paśyāmi tvatto govr̥ṣabhadhvaja 12_024_0063 kr̥tārthaḥ paripūrṇo ’haṁ yat te kāryaṁ tu gamyatām 12_024_0064 prahasaṁs tu punaḥ śarvo vr̥ṇīṣveti tam abravīt 12_024_0065 avaśyaṁ hi varo mattaḥ śrāvyaṁ varam anuttamam 12_024_0066 jaigīṣavyas tam āhedaṁ śrotavyaṁ ca tvayā mama 12_024_0067 sūcīm anu mahādeva sūtraṁ samanugacchataḥ[tu] 12_024_0068 tataḥ prahasya bhagavān gaurīm ālokya śaṁkaraḥ 12_024_0069 svasthānaṁ prayayau hr̥ṣṭaḥ sarvadevanamaskr̥taḥ 12_024_0070 etat te kathitaṁ rājan yasmāt tvaṁ paripr̥cchasi 12_024_0071 nirdvaṁdvā yogino nityāḥ sarvaśas te svayaṁbhuvaḥ 12_024=0071 Colophon. % After 12.223.23, Kumbh. ed. Cv. ins.: 12_025_0001 ity uktaḥ saṁpraśasyainam ugraseno gato gr̥hāt 12_025_0002 āste kr̥ṣṇas tathaikānte paryaṅke ratnabhūṣite 12_025_0003 kadā cit tatra bhagavān praviveśa mahāmuniḥ 12_025_0004 tam abhyarcya yathānyāyaṁ tūṣṇīm āste janārdanaḥ 12_025_0005 taṁ khinnam iva saṁlakṣya keśavaṁ vākyam abravīt 12_025_0006 kim idaṁ keśava tava vaimanasyaṁ janārdana 12_025_0007 abhūtapūrvaṁ govinda tan me vyākhyātum arhasi 12_025=0007 śrīvāsudeva uvāca 12_025_0008 nāsuhr̥t paramaṁ me ’dya nāpado ’rhati veditum 12_025_0009 apaṇḍito vāpi suhr̥t paṇḍito vāpy anātmavān 12_025_0010 sa tvaṁ suhr̥c ca vidvāṁś ca jitātmā śrotum arhasi 12_025_0011 apy etad dhr̥di yad duḥkhaṁ tad bhavāñ śrotum arhati 12_025_0012 dāsyam aiśvaryavādena jñātīnāṁ ca karomy aham 12_025_0013 dviṣanti satataṁ kruddhā jñātisaṁbandhibāndhavāḥ 12_025_0014 divyā api tathā bhogā dattās teṣāṁ mayā pr̥thak 12_025_0015 tathāpi ca dviṣanto māṁ vartante ca parasparam 12_025=0015 nārada uvāca 12_025_0016 anāyasena śastreṇa parimr̥jyānumr̥jya ca 12_025_0017 jihvām uddhara caiteṣāṁ na vakṣyanti tataḥ param 12_025=0017 bhagavān uvāca 12_025_0018 anāyasaṁ kathaṁ vindyāṁ śastraṁ munivarottama 12_025_0019 yenaiṣām uddhare jihvāṁ brūhi tan me yathātatham 12_025=0019 nārada uvāca 12_025_0020 gohiraṇyaṁ ca vāsāṁsi ratnādyaṁ yad dhanaṁ bahu 12_025_0021 āsye prakṣipa caiteṣāṁ śastram etad anāyasam 12_025_0022 suhr̥tsaṁbandhimitrāṇāṁ gurūṇāṁ svajanasya ca 12_025_0023 ākhyātaṁ śastram etad dhi tena chindhi punaḥ punaḥ 12_025_0024 tavaiśvaryapradānāni ślāghyam eṣāṁ vacāṁsi ca 12_025_0025 samarthaṁ tvām abhijñāya pravadanti ca te narāḥ 12_025=0025 bhīṣma uvāca 12_025_0026 tataḥ prahasya bhagavān saṁpūjya ca mahāmunim 12_025_0027 tathākaron mahātejā munivākyena coditaḥ 12_025_0028 evaṁprabhāvo brahmarṣir nārado munisattamaḥ 12_025_0029 pr̥ṣṭavān asi yan māṁ tvaṁ tad uktaṁ rājasattama 12_025_0030 sarvadharmahite yuktāḥ satyadharmaparāyaṇāḥ 12_025_0031 lokapriyatvaṁ gacchanti jñānavijñānakovidāḥ 12_025=0031 Colophon. % After 12.224.10, Kumbh. ed. Cv. ins.: 12_026_0001 pr̥cchatas tava satputra yathāvat kīrtayāmy aham 12_026_0002 śr̥ṇuṣvāvahito bhūtvā yathāvr̥tam idaṁ jagat 12_026_0003 kāryādi kāraṇāntaṁ yat kāryāntaṁ kāraṇādikam 12_026_0004 jñānaṁ tad ubhayaṁ vittvā satyaṁ ca paramaṁ śubham 12_026_0005 brahmeti cābhivikhyātaṁ tad vai paśyanti sūrayaḥ 12_026_0006 brahma tejomayaṁ bhūtaṁ bhūtakāraṇam adbhutam 12_026_0007 āsīd ādau tatas tv āhuḥ prādhānyam iti tadvidaḥ 12_026_0008 triguṇāṁ tāṁ mahāmāyāṁ vaiṣṇavīṁ prakr̥tiṁ viduḥ 12_026_0009 tad īdr̥śam anādyantam avyaktam ajaraṁ dhruvam 12_026_0010 apratarkyam avijñeyaṁ brahmāgre vikr̥taṁ ca tat 12_026_0011 tad vai pradhānam uddiṣṭaṁ trisūkṣmaṁ triguṇātmakam 12_026_0012 samyag yogaguṇaṁ svasthaṁ tad icchākṣobhitaṁ mahat 12_026_0013 śaktitrayātmikā tasya prakr̥tiḥ kāraṇātmikā 12_026_0014 asvatantrā ca satataṁ vidadhiṣṭhānasaṁyutā 12_026_0015 svabhāvākhyaṁ samāpannā mohavigrahadhāriṇī 12_026_0016 vividhasyāsya jīvasya bhogārthaṁ samupāgatā 12_026_0017 yathā saṁnidhimātreṇa gandhaḥ kṣobhāya jāyate 12_026_0018 manas tadvad aśeṣasya parāt para iti smr̥taḥ 12_026_0019 sr̥ṣṭvā praviśya tat tasmin kṣobhayām āsa viṣṭhitaḥ 12_026_0020 sāttviko rājasaś caiva tāmasaś ca tridhā mahān 12_026_0021 pradhānatattvād udbhūto mahattvāc ca mahān smr̥taḥ 12_026_0022 pradhānatattvam udbhūtaṁ mahattattvaṁ samāvr̥ṇot 12_026_0023 kālātmanābhibhūtaṁ tat kālo ’ṁśaḥ paramātmanaḥ 12_026_0024 puruṣaś cāprameyātmā sa eva iti gīyate 12_026_0025 triguṇo ’sau mahājñātaḥ pradhāna iti vai śrutiḥ 12_026_0026 sāttviko rājasaś caiva tāmasaś ca tridhātmakaḥ 12_026_0027 trividho ’yam ahaṁkāro mahattattvād ajāyata 12_026_0028 tāmaso ’sāv ahaṁkāro bhūtādir iti saṁjñitaḥ 12_026_0029 bhūtānām ādibhūtatvād raktāhis tāmasaḥ smr̥taḥ 12_026_0030 bhūtādiḥ sa vikurvāṇaḥ śiṣṭaṁ tanmātrakaṁ tataḥ 12_026_0031 sasarja śabdaṁ tanmātram ākāśaṁ śabdalakṣaṇam 12_026_0032 śabdalakṣaṇam ākāśaṁ śabdatanmātram āvr̥ṇot 12_026_0033 tena saṁpīḍyamānas tu sparśamātraṁ sasarja ha 12_026_0034 śabdamātraṁ tadākāśaṁ sparśamātraṁ samāvr̥ṇot 12_026_0035 sasarja vāyus tenāsau pīḍyamāna iti śrutiḥ 12_026_0036 sparśamātraṁ tadā vāyū rūpamātraṁ samāvr̥ṇot 12_026_0037 tena saṁpīḍyamānas tu sasarjāgnim iti śrutiḥ 12_026_0038 rūpamātraṁ tato vahniṁ samutsr̥jya samāvr̥ṇot 12_026_0039 tena saṁpīḍyamānas tu rasamātraṁ sasarja ha 12_026_0040 rūpamātragataṁ tejo rasamātraṁ samāvr̥ṇot 12_026_0041 tena saṁpīḍyamānas tu sasarjāmbha iti śrutiḥ 12_026_0042 rasamātrātmakaṁ bhūyo rasaṁ tanmātram āvr̥ṇot 12_026_0043 tena saṁpīḍyamānas tu gandhaṁ tanmātrakaṁ tataḥ 12_026_0044 sasarja gandhaṁ tanmātram āvr̥ṇot karakaṁ tathā 12_026_0045 tena saṁpīḍyamānas tu kāṭhinyaṁ ca sasarja ha 12_026_0046 pr̥thivī jāyate tasmād gandhatanmātrajāt tathā 12_026_0047 ammayaṁ sarvam evedam āpas tastambhire punaḥ 12_026_0048 bhūtānīmāni jātāni pr̥thivyādīni vai śrutiḥ 12_026_0049 bhūtānāṁ mūrtir evaiṣām annaṁ caiṣāṁ matā budhaiḥ 12_026_0050 tasmiṁs tasmiṁs tu tanmātrā tanmātrā iti te smr̥tāḥ 12_026_0051 taijasānīndriyāṇy āhur devā vaikārikā daśa 12_026_0052 ekādaśaṁ manaś cātra devā vaikārikāḥ smr̥tāḥ 12_026_0053 eṣām uddhartakaḥ kālo nānābhedavad āsthitaḥ 12_026_0054 paramātmā ca bhūtātmā guṇabhedena saṁsthitaḥ 12_026_0055 eka eva tridhā bhinnaḥ karoti vividhāḥ kriyāḥ 12_026_0056 brahmā sr̥jati bhūtāni pāti nārāyaṇo ’vyayaḥ 12_026_0057 rudro hanti jaganmūrtiḥ kāla eṣa kriyābudhaḥ 12_026_0058 kālo ’pi tanmayo ’cintyas triguṇātmā sanātanaḥ 12_026_0059 avyakto ’sāv acintyo ’sau vartate bhinnalakṣaṇaḥ 12_026_0060 kālātmanā tv idaṁ bhinnam abhinnaṁ śrūyate hi yat % After 12.241.5ab, G2.7 ins.: 12_027_0001 jayayukto ratho divyo brahmaloke mahīyate 12_027_0002 atha satvaram āsādya ratham evaṁ yuyuṅkṣataḥ 12_027_0003 akṣaraṁ gantumanaso vidhiṁ vakṣyāmi śīghragam 12_027_0004 saptayodhāyanaṁ kr̥tsnā vānyataḥ pratipadyate 12_027_0005 pr̥ṣṭhataḥ pārśvataś cānyā yāvantyāsyāḥ prasāraṇāt 12_027_0006 kramaśaḥ pārthivaṁ yac ca vāyavyaṁ khaṁ tathā payaḥ 12_027_0007 jyotiṣo yat tad aiśvaryam ahaṁkārasya buddhitaḥ 12_027_0008 avyaktasya yad aiśvaryaṁ kramaśaḥ pratipadyate 12_027_0009 vyaktamāś cāpi (sic) yasyaite tathā yuktena yogataḥ 12_027_0010 tathāsyaṁ bhavayuktasya vidhim ātmani paśyataḥ 12_027_0011 nirmathyamānaṁ sūkṣmātmā rūpāṇīmāni darśayet 12_027_0012 śaiśiras tu yathā dhūmaḥ sūkṣmaṁ saṁśrayate nabhaḥ 12_027_0013 tathā dehād vimuktasya pūrvarūpaṁ tad apy uta 12_027_0014 atha dhūmasya virame dvitīyaṁ rūpadarśanam 12_027_0015 jalarūpam ivākāśaṁ tatraivātmani paśyati 12_027_0016 aparaṁ vyatikramec cāpi vahnirūpaṁ prakāśate 12_027_0017 tasminn uparate vāsya vāyavyaṁ sūkṣmam apy atha 12_027_0018 rūpaṁ prakāśate tatra pītavarṇavad apy ajaḥ 12_027_0019 tasminn uparate rūpam ākāśasya prakāśate 12_027_0020 ūhyā savarṇarūpaṁ tat tasya rūpaṁ prakāśate 12_027_0021 tasminn uparate vāsya buddhirūpaṁ prakāśate 12_027_0022 suśuklaṁ cetasaḥ samyag avyakte brāhmaṇasya vai 12_027_0023 eteṣv apīha jāteṣu phalajātāni me śr̥ṇu 12_027_0024 jātasya pārthivaiśvaryaiḥ sr̥ṣṭir eṣā vidhīyate 12_027_0025 prajāpatir ivākṣobhyaḥ śarīrāt sr̥jati prajāḥ 12_027_0026 varṇato gr̥hyate vāpsu nāyaṁ pibati cāśayāḥ 12_027_0027 snācāsya (sic) tejasā rūpaṁ dahyate śāmyate tathā 12_027_0028 aṅgulyāṅguṣṭhamātreṇa vastapāṭenavat tathā (sic) 12_027_0029 pr̥thivīṁ kampayanty ete guṇāpāyād iti smr̥taḥ 12_027_0030 ākāśabhūtaś cākāśe svarṇastvān na ca dr̥śyate 12_027_0031 ahaṁkārasya vijaye pañca te syur vaśānugāḥ 12_027_0032 ṣaṇṇām ātmani buddhau tu nitāyaṁ (sic) prabhavaty uta 12_027_0033 nirdoṣaprabhavā hy eṣā kr̥tsnā samabhivartate 12_027_0034 tathaiva vyaktam ātmānam avyaktaṁ pratipadyate 12_027_0035 yato niḥsarate loko bhavati vyaktasaṁjñakaḥ 12_027_0036 tatrāsannamayīṁ vyākhyāṁ śr̥ṇu tvaṁ vistareṇa vai 12_027_0037 tathā vyaktamayīṁ caiva vyākhyāṁ pūrvaṁ nibodha me 12_027_0038 pañcaviṁśatitattvāni tulyāny ubhayataḥ samam 12_027_0039 yoge sāṁkhye ’pi ca tathā viśeṣāṁs tatra me śr̥ṇu 12_027_0040 proktaṁ tad vyartham ity eva jāyate vartate ca yat 12_027_0041 jīvate mriyate caiva caturbhir lakṣaṇair yutam 12_027_0042 viparītam ato yat tad avyaktaṁ samudāhr̥tam 12_027_0043 pāpātmānau ca deveṣu siddhānteṣv apy udāhr̥tau 12_027_0044 caturlakṣaṇajantur yaś caturvargaḥ pracakṣate 12_027_0045 vyaktam avyaktajaṁ caiva tathā buddhir athetarat 12_027_0046 sattvaṁ kṣetrajña ity etad dvayam avyaktadarśanam 12_027_0047 dvāv ātmānau ca deveṣu viṣayeṣu ca rājataḥ 12_027_0048 viṣayān pratisaṁhāraḥ sālokaṁ siddhilakṣaṇam 12_027_0049 nirmamaś cānahaṁkāro nirdvaṁdvaś chinnasaṁśayaḥ 12_027_0050 naiva krudhyati na dveṣṭi nātmatā bhavato giraḥ 12_027_0051 ākruṣṭas tāḍitaś cāpi maitraṁ dhyāyati nāśubham 12_027_0052 vāṅmanaḥkāyadaṇḍānāṁ trayāṇāṁ ca nivartakam 12_027_0053 samaḥ sarveṣu bhūteṣu brahmāṇam ativartate 12_027_0054 naivecchati na cānicchan yātrāmātravyavasthitaḥ 12_027_0055 alolupo ’py atho dānto nākr̥tir na nirākr̥tiḥ 12_027_0056 nāsyendriyamanaḥprāṇabuddhayaḥ sarvasākṣiṇaḥ % After 12.274, N (Ś1 missing: K3.5 B1-5 Da1. % a2 Dn2 N3 D1 G4.5 M2-4 absent) Kumbh. ed. ins.: 12_028=0000 janamejaya uvāca 12_028_0001 prācetasasya dakṣasya kathaṁ vaivasvate ’ntare 12_028_0002 vināśam agamad brahman hayamedhaḥ prajāpateḥ 12_028_0003 devyā manyukr̥taṁ matvā kruddhaḥ sarvātmakaḥ prabhuḥ 12_028_0004 prasādāt tasya dakṣeṇa sa yajñaḥ saṁdhitaḥ katham 12_028_0005 etad veditum icchāmi tan me brūhi yathātatham 12_028=0005 vaiśaṁpāyana uvāca 12_028_0006 purā himavataḥ pr̥ṣṭhe dakṣo vai yajñam āharat 12_028_0007 gaṅgādvāre śubhe deśe r̥ṣisiddhaniṣevite 12_028_0008 gandharvāpsarasākīrṇe nānādrumalatāvr̥te 12_028_0009 r̥ṣisaṁghaiḥ parivr̥taṁ dakṣaṁ yajñabhr̥tāṁ varam 12_028_0010 pr̥thivyām antarikṣe ca ye ca svarlokavāsinaḥ 12_028_0011 sarve prāñjalayo bhūtvā upatasthuḥ prajāpatim 12_028_0012 devadānavagandharvāḥ piśācoragarākṣasāḥ 12_028_0013 hāhā hūhūś ca gandharvau tumburur nāradas tathā 12_028_0014 viśvāvasur viśvaseno gandharvāpsarasas tathā 12_028_0015 ādityā vasavo rudrāḥ sādhyāḥ saha marudgaṇaiḥ 12_028_0016 indreṇa sahitāḥ sarve āgatā yajñabhāginaḥ 12_028_0017 ūṣmapāḥ somapāś caiva dhūmapā ājyapās tathā 12_028_0018 r̥ṣayaḥ pitaraś caiva āgatā brahmaṇā saha 12_028_0019 ete cānye ca bahavo bhūtagrāmaś caturvidhaḥ 12_028_0020 jarāyujāṇḍajāś caiva svedajodbhidajās tathā 12_028_0021 āhūtā mantritāḥ sarve devāś ca saha patnibhiḥ 12_028_0022 virājante vimānasthā dīpyamānā ivāgnayaḥ 12_028_0023 tān dr̥ṣṭvā manyunāviṣṭo dadhīcir vākyam abravīt 12_028_0024 nāyaṁ yajño na vā dharmo yatra rudro na ijyate 12_028_0025 vadhabandhaṁ prapannā vai kiṁ nu kālasya paryayaḥ 12_028_0026 kiṁ nu mohān na paśyanti vināśaṁ paryupasthitam 12_028_0027 upasthitaṁ bhayaṁ ghoraṁ na budhyanti mahādhvare 12_028_0028 ity uktvā sa mahāyogī paśyati dhyānacakṣuṣā 12_028_0029 sa paśyati mahādevaṁ devīṁ ca varadāṁ śubhām 12_028_0030 nāradaṁ ca mahātmānaṁ dr̥ṣṭvā devyāḥ samīpataḥ 12_028_0031 saṁtoṣaṁ paramaṁ lebhe iti niścitya yogavit 12_028_0032 ekamantrās tu te sarve yeneśo na nimantritaḥ 12_028_0033 tasmād deśād apakramya dadhīcir vākyam abravīt 12_028_0034 apūjyapūjane caiva pūjyānāṁ cāpy apūjane 12_028_0035 tripātakasamaṁ pāpaṁ śaśvat prāpnoti mānavaḥ 12_028_0036 anr̥taṁ noktapūrvaṁ me na ca vakṣye kadā cana 12_028_0037 devatānām r̥ṣīṇāṁ ca madhye satyaṁ bravīmy aham 12_028_0038 āgataṁ paśubhartāraṁ sraṣṭāraṁ jagataḥ patim 12_028_0039 adhvare hy aprabhoktāraṁ sarveṣāṁ paśyata prabhum 12_028=0039 dakṣa uvāca 12_028_0040 santi no bahavo rudrāḥ śūlahastāḥ kapardinaḥ 12_028_0041 ekādaśasthānagatā nāhaṁ vedmi maheśvaram 12_028=0041 dadhīcir uvāca 12_028_0042 sarveṣām ekamantro ’yaṁ yeneśo na nimantritaḥ 12_028_0043 yathāhaṁ śaṁkarād ūrdhvaṁ nānyaṁ paśyāmi daivatam 12_028_0044 tathā dakṣasya vipulo yajño ’yaṁ na bhaviṣyati 12_028=0044 dakṣa uvāca 12_028_0045 etan makheśāya suvarṇapātre 12_028_0046 haviḥ samastaṁ vidhimantrapūtam 12_028_0047 viṣṇor nayāmy apratimasya bhāgaṁ 12_028_0048 prabhur vibhuś cāhavanīya eṣaḥ 12_028=0048 devy uvāca 12_028_0049 kiṁ nāma dānaṁ niyamaṁ tapo vā 12_028_0050 kuryām ahaṁ yena patir mamādya 12_028_0051 labheta bhāgaṁ bhagavān acintyo 12_028_0052 bhāgasya cārdham atha vā tr̥tīyam 12_028=0052 vaiśaṁpāyana uvāca 12_028_0053 evaṁ bruvāṇāṁ bhagavān svapatnīṁ 12_028_0054 prahr̥ṣṭarūpaḥ kṣubhitām uvāca 12_028_0055 na vetsi māṁ devi kr̥śodarāṅgi 12_028_0056 kiṁ nāma yuktaṁ mayi yan makheśe 12_028_0057 ahaṁ hi jānāmi viśālanetre 12_028_0058 dhyānena hīnā na vidanty asantaḥ 12_028_0059 tavādya mohena ca sendradevā 12_028_0060 lokās trayaḥ sarvata eva mūḍhāḥ 12_028_0061 mām adhvare śaṁsitāraḥ stuvanti 12_028_0062 rathaṁtaraṁ sāmagāś copagānti 12_028_0063 māṁ brāhmaṇā brahmasatre yajante 12_028_0064 mamādhvaryavaḥ kalpayante ca bhāgam 12_028=0064 devy uvāca 12_028_0065 suprākr̥to ’pi bhagavan sarvaḥ strījanasaṁsadi 12_028_0066 stauti garvāyate cāpi svam ātmānaṁ na saṁśayaḥ 12_028=0066 bhagavān uvāca 12_028_0067 nātmānaṁ staumi deveśi paśya me tanumadhyame 12_028_0068 yaṁ srakṣyāmi varārohe tavārthe varavarṇini 12_028=0068 vaiśaṁpāyana uvāca 12_028_0069 ity uktvā bhagavān patnīm umāṁ prāṇair api priyām 12_028_0070 so ’sr̥jad bhagavān vaktrād bhūtaṁ ghoraṁ praharṣaṇam 12_028_0071 tam uvācākṣipa makhaṁ dakṣasyeti maheśvaraḥ 12_028_0072 tasmād vaktrād vimuktena siṁhenaikena līlayā 12_028_0073 devyā manyuvyapohārthaṁ hato dakṣasya vai kratuḥ 12_028_0074 manyunā ca mahābhīmā mahākālī maheśvarī 12_028_0075 ātmanaḥ karmasākṣitve tena sārdhaṁ sahānugā 12_028_0076 devasyānumataṁ matvā praṇamya śirasā tataḥ 12_028_0077 ātmanaḥ sadr̥śaḥ śauryād balarūpasamanvitaḥ 12_028_0078 sa eva bhagavān krodhaḥ pratirūpasamanvitaḥ 12_028_0079 anantabalavīryaś ca anantabalapauruṣaḥ 12_028_0080 vīrabhadra iti khyāto devyā manyupramārjakaḥ 12_028_0081 so ’sr̥jad romakūpebhyo raumyān nāma gaṇeśvarān 12_028_0082 rudrānugā gaṇā raudrā rudravīryaparākramāḥ 12_028_0083 te nipetus tatas tūrṇaṁ dakṣayajñavihiṁsayā 12_028_0084 bhīmarūpā mahākāyāḥ śataśo ’tha sahasraśaḥ 12_028_0085 tataḥ kilakilāśabdair ākāśaṁ pūrayann iva 12_028_0086 tena śabdena mahatā trastās tatra divaukasaḥ 12_028_0087 parvatāś ca vyaśīryanta cakampe ca vasuṁdharā 12_028_0088 mārutāś caiva ghūrṇante cukṣubhe varuṇālayaḥ 12_028_0089 agnayo naiva dīpyante naiva dīpyati bhāskaraḥ 12_028_0090 grahā naiva prakāśante nakṣatrāṇi na candramāḥ 12_028_0091 r̥ṣayo na prakāśante na devā na ca mānuṣāḥ 12_028_0092 evaṁ tu timirībhūte nirdahanty avamānitāḥ 12_028_0093 praharanty apare ghorā yūpān utpāṭayanti ca 12_028_0094 pramardanti tathā cānye vimardanti tathā pare 12_028_0095 ādhāvanti pradhāvanti vāyuvegā manojavāḥ 12_028_0096 cūrṇyante yajñapātrāṇi divyāny ābharaṇāni ca 12_028_0097 viśīryamāṇā dr̥śyante tārā iva nabhastalāt 12_028_0098 divyānnapānabhakṣyāṇāṁ rāśayaḥ parvatopamāḥ 12_028_0099 kṣīranadyo ’tha dr̥śyante ghr̥tapāyasakardamāḥ 12_028_0100 dadhimaṇḍodakā divyāḥ khaṇḍaśarkaravālukāḥ 12_028_0101 ṣaḍrasā nivahanty etā guḍakulyā manoramāḥ 12_028_0102 uccāvacāni māṁsāni bhakṣyāṇi vividhāni ca 12_028_0103 pānakāni ca divyāni lehyacoṣyāṇi yāni ca 12_028_0104 bhuñjate vividhair vaktrair vilumpanty ākṣipanti ca 12_028_0105 rudrakopān mahākāyāḥ kālāgnisadr̥śopamāḥ 12_028_0106 kṣobhayan surasainyāni bhīṣayantaḥ samantataḥ 12_028_0107 krīḍanti vikr̥tākāraiś cikṣipuḥ surayoṣitaḥ 12_028_0108 rudrakrodhāt prayatnena sarvadevaiḥ surakṣitam 12_028_0109 taṁ yajñam adahac chīghraṁ bhadrakālī samantataḥ 12_028_0110 cakāra bhairavaṁ nādaṁ sarvabhūtabhayaṁkaram 12_028_0111 chittvā śiro vai yajñasya nanāda ca mumoda ca 12_028_0112 tato brahmādayo devā dakṣaś caiva prajāpatiḥ 12_028_0113 ūcuḥ prāñjalayaḥ sarve kathyatāṁ ko bhavān iti 12_028=0113 vīrabhadra uvāca 12_028_0114 nāhaṁ rudro na vā devī naiva bhoktum ihāgataḥ 12_028_0115 devyā manyukr̥taṁ matvā kruddhaḥ sarvātmakaḥ prabhuḥ 12_028_0116 draṣṭuṁ vā naiva viprendrān naiva kautūhalena ca 12_028_0117 tava yajñavināśārthaṁ saṁprāptaṁ viddhi mām iha 12_028_0118 vīrabhadra iti khyāto rudrakopād viniḥsr̥taḥ 12_028_0119 bhadrakālīti vijñeyā devyāḥ kopād viniḥsr̥tā 12_028_0120 preṣitau devadevena yajñāntikam ihāgatau 12_028_0121 śaraṇaṁ gaccha viprendra devadevam umāpatim 12_028_0122 varaṁ krodho ’pi devasya varadānaṁ na cānyataḥ 12_028=0122 vaiśaṁpāyana uvāca 12_028_0123 vīrabhadravacaḥ śrutvā dakṣo dharmabhr̥tāṁ varaḥ 12_028_0124 toṣayām āsa stotreṇa praṇipatya maheśvaram 12_028_0125 prapadye devam īśānaṁ śāśvataṁ dhruvam avyayam 12_028_0126 mahādevaṁ mahātmānaṁ viśvasya jagataḥ patim 12_028_0127 dakṣaprajāpater yajñe dravyais tu susamāhitaiḥ 12_028_0128 āhūtā devatāḥ sarvā r̥ṣayaś ca tapodhanāḥ 12_028_0129 devo nāhūyate tatra viśvakarmā maheśvaraḥ 12_028_0130 tatra kruddhā mahādevī gaṇāṁs tatra vyasarjayat 12_028_0131 pradīpte yajñavāṭe tu vidruteṣu dvijātiṣu 12_028_0132 tārāgaṇam anuprāpte raudre dīpte mahātmani 12_028_0133 śūlanirbhinnahr̥dayaiḥ kūjadbhiḥ paricārakaiḥ 12_028_0134 nikhātotpāṭitair yūpair apaviddhair itas tataḥ 12_028_0135 utpatadbhiḥ patadbhiś ca gr̥dhrair āmiṣagr̥ddhibhiḥ 12_028_0136 pakṣavātavinirdhūtaiḥ śivāśatanināditaiḥ 12_028_0137 yakṣagandharvasaṁghaiś ca piśācoragarākṣasaiḥ 12_028_0138 prāṇāpānau saṁnirudhya vaktrasthānena yatnataḥ 12_028_0139 vicārya sarvato dr̥ṣṭiṁ bahudr̥ṣṭir amitrajit 12_028_0140 sahasā devadeveśo agnikuṇḍāt samutthitaḥ 12_028_0141 bibhrat sūryasahasrasya tejaḥ saṁvartakopamaḥ 12_028_0142 smitaṁ kr̥tvābravīd vākyaṁ brūhi kiṁ karavāṇi te 12_028_0143 śrāvite ca makhādhyāye devānāṁ guruṇā tataḥ 12_028_0144 tam uvācāñjaliṁ kr̥tvā dakṣo devaṁ prajāpatiḥ 12_028_0145 bhītaśaṅkitavitrastaḥ sabāṣpavadanekṣaṇaḥ 12_028_0146 yadi prasanno bhagavān yadi cāhaṁ tava priyaḥ 12_028_0147 yadi vāham anugrāhyo yadi deyo varo mama 12_028_0148 yad dagdhaṁ bhakṣitaṁ pītam aśitaṁ yac ca nāśitam 12_028_0149 cūrṇīkr̥tāpaviddhaṁ ca yajñasaṁbhāram īhitam 12_028_0150 dīrghakālena mahatā prayatnena ca saṁcitam 12_028_0151 tan na mithyā bhaven mahyaṁ varam etam ahaṁ vr̥ṇe 12_028_0152 tathāstv ity āha bhagavān bhaganetraharo haraḥ 12_028_0153 dharmādhyakṣo virūpākṣas tryakṣo devaḥ prajāpatiḥ 12_028_0154 jānubhyām avanīṁ gatvā dakṣo labdhvā bhavād varam 12_028_0155 nāmnām aṣṭasahasreṇa stutavān vr̥ṣabhadhvajam 12_028=0155 yudhiṣṭhira uvāca 12_028_0156 yair nāmadheyaiḥ stutavān dakṣo devaḥ prajāpatiḥ 12_028_0157 vaktum arhasi me tāta śrotuṁ śraddhā mamānagha 12_028=0157 bhīṣma uvāca 12_028_0158 śrūyatāṁ devadevasya nāmāny adbhutakarmaṇaḥ 12_028_0159 gūḍhavratasya guhyāni prakāśāni ca bhārata 12_028=0159 dakṣa uvāca 12_028_0160 namas te devadeveśa devāribalasūdana 12_028_0161 devendrabalaviṣṭambha devadānavapūjita 12_028_0162 sahasrākṣa virūpākṣa tryakṣa yakṣādhipa priya 12_028_0163 sarvataḥpāṇipādānta sarvatokṣiśiromukha 12_028_0164 sarvataḥśrutimal loke sarvam āvr̥tya tiṣṭhasi 12_028_0165 śaṅkukarṇa mahākarṇa kumbhakarṇārṇavālaya 12_028_0166 gajendrakarṇa gokarṇa pāṇikarṇa namo ’stu te 12_028_0167 śatodara śatāvarta śatajihva śatānana 12_028_0168 gāyanti tvāṁ gāyatriṇo arcayanty arkam arkiṇaḥ 12_028_0169 brahmāṇaṁ tvāṁ śatakratum ūrdhvaṁ kham iva menire 12_028_0170 mūrtau hi te mahāmūrte samudrāmbarasaṁnibha 12_028_0171 sarvā vai devatā hy asmin gāvo goṣṭha ivāsate 12_028_0172 bhavaccharīre paśyāmi somam agniṁ jaleśvaram 12_028_0173 ādityam atha vai viṣṇuṁ brahmāṇaṁ ca br̥haspatim 12_028_0174 bhagavān kāraṇaṁ kāryaṁ kriyā karaṇam eva ca 12_028_0175 asataś ca sataś caiva tathaiva prabhavāpyayau 12_028_0176 namo bhavāya śarvāya rudrāya varadāya ca 12_028_0177 paśūnāṁ pataye caiva namo ’stv andhakaghātine 12_028_0178 trijaṭāya triśīrṣāya triśūlavarapāṇine 12_028_0179 tryambakāya trinetrāya tripuraghnāya vai namaḥ 12_028_0180 namaś caṇḍāya muṇḍāya aṇḍāyāṇḍadharāya ca 12_028_0181 daṇḍine samakarṇāya daṇḍimuṇḍāya vai namaḥ 12_028_0182 namordhvadaṁṣṭrakeśāya śuklāyāvatatāya ca 12_028_0183 vilohitāya dhūmrāya nīlagrīvāya vai namaḥ 12_028_0184 namo ’stv apratirūpāya virūpāya śivāya ca 12_028_0185 sūryāya sūryamālāya sūryadhvajapatākine 12_028_0186 namaḥ pramathanāthāya vr̥ṣaskandhāya dhanvine 12_028_0187 śatruṁdamāya daṇḍāya parṇacīrapaṭāya ca 12_028_0188 namo hiraṇyagarbhāya hiraṇyakavacāya ca 12_028_0189 hiraṇyakr̥tacūḍāya hiraṇyapataye namaḥ 12_028_0190 namaḥ stutāya stutyāya stūyamānāya vai namaḥ 12_028_0191 sarvāya sarvabhakṣāya sarvabhūtāntarātmane 12_028_0192 namo hotre ’tha mantrāya śukladhvajapatākine 12_028_0193 namo nābhāya nābhyāya namaḥ kaṭakaṭāya ca 12_028_0194 namo ’stu kr̥śanāsāya kr̥śāṅgāya kr̥śāya ca 12_028_0195 saṁhr̥ṣṭāya vihr̥ṣṭāya namaḥ kilakilāya ca 12_028_0196 namo ’stu śayamānāya śayitāyotthitāya ca 12_028_0197 sthitāya dhāvamānāya muṇḍāya jaṭilāya ca 12_028_0198 namo nartanaśīlāya mukhavāditravādine 12_028_0199 nādyopahāralubdhāya gītavāditraśāline 12_028_0200 namo jyeṣṭhāya śreṣṭhāya balapramathanāya ca 12_028_0201 kālanāthāya kalyāya kṣayāyopakṣayāya ca 12_028_0202 bhīmadundubhihāsāya bhīmavratadharāya ca 12_028_0203 ugrāya ca namo nityaṁ namo ’stu daśabāhave 12_028_0204 namaḥ kapālahastāya citibhasmapriyāya ca 12_028_0205 vibhīṣaṇāya bhīṣmāya bhīmavratadharāya ca 12_028_0206 namo vikr̥tavaktrāya khaḍgajihvāya daṁṣṭriṇe 12_028_0207 pakvāmamāṁsalubdhāya tumbīvīṇāpriyāya ca 12_028_0208 namo vr̥ṣāya vr̥ṣyāya govr̥ṣāya vr̥ṣāya ca 12_028_0209 kaṭaṁkaṭāya caṇḍāya namaḥ pacapacāya ca 12_028_0210 namaḥ sarvavariṣṭhāya varāya varadāya ca 12_028_0211 varamālyagandhavastrāya varātivarade namaḥ 12_028_0212 namo raktaviraktāya bhāvanāyākṣamāline 12_028_0213 saṁbhinnāya vibhinnāya chāyāyātapanāya ca 12_028_0214 aghoraghorarūpāya ghoraghoratarāya ca 12_028_0215 namaḥ śivāya śāntāya namaḥ śāntatamāya ca 12_028_0216 ekapād bahunetrāya ekaśīrṣa namo namaḥ 12_028_0217 namaḥ kṣudrāya lubdhāya saṁvibhāgapriyāya ca 12_028_0218 pañcālāya sitāṅgāya namaḥ śamaśamāya ca 12_028_0219 namaś caṇḍikaghaṇṭāya ghaṇṭāyāghaṇṭaghaṇṭine 12_028_0220 sahasraśataghaṇṭāya ghaṇṭāmālāpriyāya ca 12_028_0221 prāṇaghaṇṭāya gandhāya namaḥ kalakalāya ca 12_028_0222 hūṁhūṁhūṁkārapārāya hūṁhūṁkārapriyāya ca 12_028_0223 namaḥ śamaśame nityaṁ girivr̥kṣālayāya ca 12_028_0224 garbhamāṁsaśr̥gālāya tārakāya tarāya ca 12_028_0225 namo yajñāya yajine hutāya prahutāya ca 12_028_0226 yajñavāhāya dāntāya tapyāyātapanāya ca 12_028_0227 namas taṭāya taṭyāya taṭānāṁ pataye namaḥ 12_028_0228 annadāyānnapataye namas tv annabhuje tathā 12_028_0229 namaḥ sahasraśīrṣāya sahasracaraṇāya ca 12_028_0230 sahasrodyataśūlāya sahasranayanāya ca 12_028_0231 namo bālārkavarṇāya bālarūpadharāya ca 12_028_0232 bālānucaragoptrāya bālakrīḍanakāya ca 12_028_0233 namo vr̥ddhāya lubdhāya kṣubdhāya kṣobhaṇāya ca 12_028_0234 taraṅgāṅkitakeśāya muñjakeśāya vai namaḥ 12_028_0235 namaḥ ṣaṭkarṇatuṣṭāya trikarmaniratāya ca 12_028_0236 varṇāśramāṇāṁ vidhivat pr̥thakkarmanivartine 12_028_0237 namo ghuṣyāya ghoṣāya namaḥ kalakalāya ca 12_028_0238 śvetapiṅgalanetrāya kr̥ṣṇaraktekṣaṇāya ca 12_028_0239 prāṇabhagnāya daṇḍāya sphoṭanāya kr̥śāya ca 12_028_0240 dharmārthakāmamokṣāṇāṁ kathyāya kathanāya ca 12_028_0241 sāṁkhyāya sāṁkhyamukhyāya sāṁkhyayogapravartine 12_028_0242 namo rathyavirathyāya catuṣpatharathāya ca 12_028_0243 kr̥ṣṇājinottarīyāya vyālayajñopavītine 12_028_0244 īśāna vajrasaṁghāta harikeśa namo ’stu te 12_028_0245 tryambakāmbikanāthāya vyaktāvyakta namo ’stu te 12_028_0246 kāma kāmada kāmaghna tr̥ptātr̥ptavicāriṇe 12_028_0247 sarva sarvada sarvaghna saṁdhyārāga namo ’stu te 12_028_0248 mahābala mahābāho mahāsattva mahādyute 12_028_0249 mahāmeghacayaprakhya mahākāla namo ’stu te 12_028_0250 sthūlajīrṇāṅgajaṭile valkalājinadhāriṇe 12_028_0251 dīptasūryāgnijaṭile valkalājinavāsase 12_028_0252 sahasrasūryapratima taponitya namo ’stu te 12_028_0253 unmādana śatāvarta gaṅgātoyārdramūrdhaja 12_028_0254 candrāvarta yugāvarta meghāvarta namo ’stu te 12_028_0255 tvam annam annabhoktā ca annado ’nnabhug eva 12_028_0256 annasraṣṭā ca paktā ca pakvabhuk pavano ’nalaḥ 12_028_0257 jarāyujāṇḍajāś caiva svedajāś ca tathodbhijāḥ 12_028_0258 tvam eva devadeveśa bhūtagrāmaś caturvidhaḥ 12_028_0259 carācarasya sraṣṭā tvaṁ pratihartā tathaiva ca 12_028_0260 tvām āhur brahmaviduṣo brahma brahmavidāṁ vara 12_028_0261 manasaḥ paramā yoniḥ khaṁ vāyur jyotiṣāṁ nidhiḥ 12_028_0262 r̥ksāmāni tathoṁkāram āhus tvāṁ brahmavādinaḥ 12_028_0263 hāyihāyi huvāhāyi hāvuhāyi tathāsakr̥t 12_028_0264 gāyanti tvāṁ suraśreṣṭha sāmagā brahmavādinaḥ 12_028_0265 yajurmayo r̥ṅmayaś ca tvām āhutimayas tathā 12_028_0266 paṭhyase stutibhis tvaṁ hi vedopaniṣadāṁ gaṇaiḥ 12_028_0267 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāvarāś ca ye 12_028_0268 tvam eva meghasaṁghāś ca vidyutstanitagarjitaḥ 12_028_0269 saṁvatsaras tvam r̥tavo māso māsārdham eva ca 12_028_0270 yugā nimeṣāḥ kāṣṭhās tvaṁ nakṣatrāṇi grahāḥ kalāḥ 12_028_0271 vr̥kṣāṇāṁ kakudo ’si tvaṁ girīṇāṁ śikharāṇi ca 12_028_0272 vyāghro mr̥gāṇāṁ patatāṁ tārkṣyo ’nantaś ca bhoginām 12_028_0273 kṣīrodo hy udadhīnāṁ ca yantrāṇāṁ dhanur eva ca 12_028_0274 vajraḥ praharaṇānāṁ ca vratānāṁ satyam eva ca 12_028_0275 tvam eva dveṣa icchā ca rāgo mohaḥ kṣamākṣame 12_028_0276 vyavasāyo dhr̥tir lobhaḥ kāmakrodhau jayājayau 12_028_0277 tvaṁ gadī tvaṁ śarī cāpī khaṭvāṅgī jharjharī tathā 12_028_0278 chettā bhettā prahartā tvaṁ netā mantā pitā mataḥ 12_028_0279 daśalakṣaṇasaṁyukto dharmo ’rthaḥ kāma eva ca 12_028_0280 gaṅgā samudrāḥ saritaḥ palvalāni sarāṁsi ca 12_028_0281 latā vallyas tr̥ṇauṣadhyaḥ paśavo mr̥gapakṣiṇaḥ 12_028_0282 dravyakarmaguṇārambhaḥ kālapuṣpaphalapradaḥ 12_028_0283 ādiś cāntaś ca devānāṁ gāyatry oṁkāra eva ca 12_028_0284 harito lohito nīlaḥ kr̥ṣṇo raktas tathāruṇaḥ 12_028_0285 kadruś ca kapilaś caiva kapoto mecakas tathā 12_028_0286 avarṇaś ca suvarṇaś ca varṇakāro hy anaupamaḥ 12_028_0287 suvarṇanāmā ca tathā suvarṇapriya eva ca 12_028_0288 tvam indraś ca yamaś caiva varuṇo dhanado ’nalaḥ 12_028_0289 upaplavaś citrabhānuḥ svarbhānur bhānur eva ca 12_028_0290 hotraṁ hotā ca homyaṁ ca hutaṁ caiva tathā prabhuḥ 12_028_0291 trisauparṇaṁ tathā brahma yajuṣāṁ śatarudriyam 12_028_0292 pavitraṁ ca pavitrāṇāṁ maṅgalānāṁ ca maṅgalam 12_028_0293 giriko hiṇḍuko vr̥kṣo jīvaḥ pudgala eva ca 12_028_0294 prāṇaḥ sattvaṁ rajaś caiva tamaś cāpramadas tathā 12_028_0295 prāṇo ’pānaḥ samānaś ca udāno vyāna eva ca 12_028_0296 unmeṣaś ca nimeṣaś ca kṣutaṁ jr̥mbhitam eva ca 12_028_0297 lohitāntargatā dr̥ṣṭir mahāvaktro mahodaraḥ 12_028_0298 śuciromā hariśmaśrur ūrdhvakeśaś calācalaḥ 12_028_0299 gītavāditratattvajño gītavādanakapriyaḥ 12_028_0300 matsyo jalacaro jālyo ’kalaḥ kelikalaḥ kaliḥ 12_028_0301 akālaś cātikālaś ca duṣkālaḥ kāla eva ca 12_028_0302 mr̥tyuḥ kṣuraś ca kr̥tyaś ca pakṣo ’pakṣakṣayaṁkaraḥ 12_028_0303 meghakālo mahādaṁṣṭraḥ saṁvartakabalāhakaḥ 12_028_0304 ghaṇṭo ’ghaṇṭo ghaṭī ghaṇṭī carucelī milīmilī 12_028_0305 brahmakāyikam agnīnāṁ daṇḍī muṇḍas tridaṇḍadhr̥k 12_028_0306 caturyugaś caturvedaś cāturhotrapravartakaḥ 12_028_0307 cāturāśramyanetā ca cāturvarṇyakaraś ca yaḥ 12_028_0308 sadā cākṣapriyo dhūrto gaṇādhyakṣo gaṇādhipaḥ 12_028_0309 raktamālyāmbaradharo giriśo girikapriyaḥ 12_028_0310 śilpikaḥ śilpināṁ śreṣṭhaḥ sarvaśilpapravartakaḥ 12_028_0311 bhaganetrāṅkuśaś caṇḍaḥ pūṣṇo dantavināśanaḥ 12_028_0312 svāhā svadhā vaṣaṭkāro namaskāro namo namaḥ 12_028_0313 gūḍhavrato guhyatapās tārakas tārakāmayaḥ 12_028_0314 dhātā vidhātā saṁdhātā vidhātā dhāraṇo ’dharaḥ 12_028_0315 brahmā tapaś ca satyaṁ ca brahmacaryam athārjavam 12_028_0316 bhūtātmā bhūtakr̥d bhūto bhūtabhavyabhavodbhavaḥ 12_028_0317 bhūr bhuvaḥ svaritaś caiva dhruvo dānto maheśvaraḥ 12_028_0318 dīkṣito ’dīkṣitaḥ kṣānto durdānto ’dāntanāśanaḥ 12_028_0319 candrāvarto yugāvartaḥ saṁvartaḥ saṁpravartakaḥ 12_028_0320 kāmo bindur aṇuḥ sthūlaḥ karṇikārasrajapriyaḥ 12_028_0321 nandīmukho bhīmamukhaḥ sumukho durmukho ’mukhaḥ 12_028_0322 caturmukho bahumukho raṇeṣv agnimukhas tathā 12_028_0323 hiraṇyagarbhaḥ śakunir mahoragapatir virāṭ 12_028_0324 adharmahā mahāpārśvo daṇḍadhāro raṇapriyaḥ 12_028_0325 gonardo gopratāraś ca govr̥ṣeśvaravāhanaḥ 12_028_0326 trailokyagoptā govindo gomārgo ’mārga eva ca 12_028_0327 śreṣṭhaḥ sthiraś ca sthāṇuś ca niṣkampaḥ kampa eva ca 12_028_0328 durvāraṇo durviṣaho duḥsaho duratikramaḥ 12_028_0329 durdharṣo duṣprakampaś ca durviṣo durjayo jayaḥ 12_028_0330 śaśaḥ śaśāṅkaḥ śamanaḥ śītoṣṇakṣujjarādhidhr̥k 12_028_0331 ādhayo vyādhayaś caiva vyādhihā vyādhir eva ca 12_028_0332 mama yajñamr̥gavyādho vyādhīnām āgamo gamaḥ 12_028_0333 śikhaṇḍī puṇḍarīkākṣaḥ puṇḍarīkavanālayaḥ 12_028_0334 daṇḍadhāras tryambakaś ca ugradaṇḍo ’ṇḍanāśanaḥ 12_028_0335 viṣāgnipāḥ suraśreṣṭhaḥ somapās tvaṁ marutpatiḥ 12_028_0336 amr̥tapās tvaṁ jagannātha devadeva gaṇeśvaraḥ 12_028_0337 viṣāgnipā mr̥tyupāś ca kṣīrapāḥ somapās tathā 12_028_0338 madhuścyutānām agrapās tvam eva tuṣitājyapāḥ 12_028_0339 hiraṇyaretāḥ puruṣas tvam eva 12_028_0340 tvaṁ strī pumāṁs tvaṁ ca napuṁsakaṁ ca 12_028_0341 bālo yuvā sthaviro jīrṇadaṁṣṭro 12_028_0342 nāgendraśatrur viśvakartā vareṇyaḥ 12_028_0343 tvaṁ viśvabāhus tejasvī viśvatomukhaś 12_028_0344 candrādityau hr̥dayaṁ ca pitāmahaḥ 12_028_0345 sarasvatī vāgbalam uttamo ’nilaḥ 12_028_0346 ahorātro nimeṣonmeṣakartā 12_028_0347 na brahmā na ca govindaḥ paurāṇā r̥ṣayo na te 12_028_0348 māhātmyaṁ vedituṁ śaktā yāthātathyena te śiva 12_028_0349 yā mūrtayaḥ susūkṣmās te na mahyaṁ yānti darśanam 12_028_0350 trāhi māṁ satataṁ rakṣa pitā putram ivaurasam 12_028_0351 rakṣa māṁ rakṣaṇīyo ’haṁ tavānagha namo ’stu te 12_028_0352 bhaktānukampī bhagavān bhaktaś cāhaṁ sadā tvayi 12_028_0353 yaḥ sahasrāṇy anekāni puṁsām āvr̥tya durdr̥śaḥ 12_028_0354 tiṣṭhaty ekaḥ samudrānte sa me goptās tu nityaśaḥ 12_028_0355 yaṁ vinidrā jitaśvāsāḥ sattvasthāḥ samadarśinaḥ 12_028_0356 jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ 12_028_0357 jaṭile daṇḍine nityaṁ lambodaraśarīriṇe 12_028_0358 kamaṇḍaluniṣaṅgāya tasmai rudrātmane namaḥ 12_028_0359 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṁdhiṣu 12_028_0360 kukṣau samudrāś catvāras tasmai toyātmane namaḥ 12_028_0361 saṁbhakṣya sarvabhūtāni yugānte paryupasthite 12_028_0362 yaḥ śete jalamadhyasthas taṁ prapadye ’mbuśāyinam 12_028_0363 praviśya vadanaṁ rāhor yaḥ somaṁ pibate niśi 12_028_0364 grasaty arkaṁ ca svarbhānur bhūtvā māṁ so ’bhirakṣatu 12_028_0365 ye cānupatitā garbhā yathābhāgānupāsate 12_028_0366 namas tebhyaḥ svadhā svāhā prāpnuvantu mudantu te 12_028_0367 ye ’ṅguṣṭhamātrāḥ puruṣā dehasthāḥ sarvadehinām 12_028_0368 rakṣantu te hi māṁ nityaṁ nityaṁ cāpyāyayantu ca 12_028_0369 ye na rodanti dehasthā dehino rodayanti ca 12_028_0370 harṣayanti na hr̥ṣyanti namas tebhyo ’stu nityaśaḥ 12_028_0371 ye nadīṣu samudreṣu parvateṣu guhāsu ca 12_028_0372 vr̥kṣamūleṣu goṣṭheṣu kāntāragahaneṣu ca 12_028_0373 catuṣpatheṣu rathyāsu catvareṣu taṭeṣu ca 12_028_0374 hastyaśvarathaśālāsu jīrṇodyānālayeṣu ca 12_028_0375 ye ca pañcasu bhūteṣu diśāsu vidiśāsu ca 12_028_0376 candrārkayor madhyagatā ye ca candrārkaraśmiṣu 12_028_0377 rasātalagatā ye ca ye ca tasmai paraṁ gatāḥ 12_028_0378 namas tebhyo namas tebhyo namas tebhyo ’stu nityaśaḥ 12_028_0379 yeṣāṁ na vidyate saṁkhyā pramāṇaṁ rūpam eva ca 12_028_0380 asaṁkhyeyaguṇā rudrā namas tebhyo ’stu nityaśaḥ 12_028_0381 sarvabhūtakaro yasmāt sarvabhūtapatir haraḥ 12_028_0382 sarvabhūtāntarātmā ca tena tvaṁ na nimantritaḥ 12_028_0383 tvam eva hījyase yasmād yajñair vividhadakṣiṇaiḥ 12_028_0384 tvam eva kartā sarvasya tena tvaṁ na nimantritaḥ 12_028_0385 atha vā māyayā deva sūkṣmayā tava mohitaḥ 12_028_0386 etasmāt kāraṇād vāpi tena tvaṁ na nimantritaḥ 12_028_0387 prasīda mama bhadraṁ te tava bhāvagatasya me 12_028_0388 tvayi me hr̥dayaṁ deva tvayi buddhir manas tvayi 12_028_0389 stutvaivaṁ sa mahādevaṁ virarāma prajāpatiḥ 12_028_0390 bhagavān api suprītaḥ punar dakṣam abhāṣata 12_028_0391 parituṣṭo ’smi te dakṣa stavenānena suvrata 12_028_0392 bahunātra kim uktena matsamīpe bhaviṣyasi 12_028_0393 aśvamedhasahasrasya vājapeyaśatasya ca 12_028_0394 prajāpate matprasādāt phalabhāgī bhaviṣyasi 12_028_0395 athainam abravīd vākyaṁ trailokyādhipatir bhavaḥ 12_028_0396 āśvāsanakaraṁ vākyaṁ vākyavid vākyasaṁmitam 12_028_0397 dakṣa dakṣa na kartavyo manyur vighnam imaṁ prati 12_028_0398 ahaṁ yajñaharas tubhyaṁ dr̥ṣṭam etat purātanam 12_028_0399 bhūyaś ca te varaṁ dadmi taṁ tvaṁ gr̥hṇīṣva suvrata 12_028_0400 prasannavadano bhūtvā tad ihaikamanāḥ śr̥ṇu 12_028_0401 vedāt ṣaḍaṅgād uddhr̥tya sāṁkhyayogāc ca yuktitaḥ 12_028_0402 tapaḥ sutaptaṁ vipulaṁ duścaraṁ devadānavaiḥ 12_028_0403 apūrvaṁ sarvatobhadraṁ viśvatomukham avyayam 12_028_0404 abdair daśāhasaṁyuktaṁ gūḍham aprājñaninditam 12_028_0405 varṇāśramakr̥tair dharmair viparītaṁ kva cit samam 12_028_0406 gatāntair adhyavasitam atyāśramam idaṁ vratam 12_028_0407 mayā pāśupataṁ dakṣa yogam utpāditaṁ purā 12_028_0408 tasya cīrṇasya tat samyak phalaṁ bhavati puṣkalam 12_028_0409 tac cāstu te mahābhāga tyajyatāṁ mānaso jvaraḥ 12_028_0410 evam uktvā mahādevaḥ sapatnīko vr̥ṣadhvajaḥ 12_028_0411 adarśanam anuprāpto dakṣasyāmitavikramaḥ 12_028_0412 dakṣaproktaṁ stavam imaṁ kīrtayed yaḥ śr̥ṇoti vā 12_028_0413 nāśubhaṁ prāpnuyāt kiṁ cid dīrgham āyur avāpnuyāt 12_028_0414 yathā sarveṣu deveṣu variṣṭho bhagavāñ śivaḥ 12_028_0415 tathā stavo variṣṭho ’yaṁ stavānāṁ brahmasaṁmitaḥ 12_028_0416 yaśorājyasukhaiśvaryakāmārthadhanakāṅkṣibhiḥ 12_028_0417 śrotavyo bhaktim āsthāya vidyākāmaiś ca yatnataḥ 12_028_0418 vyādhito duḥkhito dīnaś coragrasto bhayārditaḥ 12_028_0419 rājakāryābhiyukto vā mucyate mahato bhayāt 12_028_0420 anenaiva tu dehena gaṇānāṁ samatāṁ vrajet 12_028_0421 tejasā yaśasā caiva yukto bhavati nirmalaḥ 12_028_0422 na rākṣasāḥ piśācā vā na bhūtā na vināyakāḥ 12_028_0423 vighnaṁ kuryur gr̥he tasya yatrāyaṁ paṭhyate stavaḥ 12_028_0424 śr̥ṇuyāc caiva yā nārī tadbhaktā brahmacāriṇī 12_028_0425 pitr̥pakṣe mātr̥pakṣe pūjyā bhavati devavat 12_028_0426 śr̥ṇuyād yaḥ stavaṁ kr̥tsnaṁ kīrtayed vā samāhitaḥ 12_028_0427 tasya sarvāṇi karmāṇi siddhiṁ gacchanty abhīkṣṇaśaḥ 12_028_0428 manasā cintitaṁ yac ca yac ca vācānukīrtitam 12_028_0429 sarvaṁ saṁpadyate tasya stavasyāsyānukīrtanāt 12_028_0430 devasya ca saguhasya devyā nandīśvarasya ca 12_028_0431 baliṁ suvihitaṁ kr̥tvā damena niyamena ca 12_028_0432 tatas tu yukto gr̥hṇīyān nāmāny āśu yathākramam 12_028_0433 īpsitām̐l labhate so ’rthān kāmān bhogāṁś ca mānavaḥ 12_028_0434 mr̥taś ca svargam āpnoti tiryakṣu ca na jāyate 12_028_0435 ity āha bhagavān vyāsaḥ parāśarasutaḥ prabhuḥ 12_028=0435 Colophon. % After 12.308, G7 M5 Kumbh. ed. ins.: 12_029A=0000 yudhiṣṭhira uvāca 12_029A_0001 avyaktavyaktatattvānāṁ niścayaṁ bharatarṣabha 12_029A_0002 vaktum arhasi kauravya devasyājasya yā kr̥tiḥ 12_029A=0002 bhīṣma uvāca 12_029A_0003 atrāpy udāharantīmaṁ saṁvādaṁ guruśiṣyayoḥ 12_029A_0004 kapilasyāsureś caiva sarvaduḥkhavimokṣaṇam 12_029A=0004 āsurir uvāca 12_029A_0005 avyaktavyaktatattvānāṁ niścayaṁ buddhiniścayam 12_029A_0006 bhagavann amitaprajña vaktum arhasi me ’rthataḥ 12_029A_0007 kiṁ vyaktaṁ kim avyaktaṁ kiṁ vyaktāvyaktataram | kati tattvāni 12_029A_0008 kim ādyaṁ madhyamaṁ ca tattvānāṁ kim adhyātmam adhibhūtam adhidaivataṁ ca | 12_029A_0009 kiṁ nu svargāpyayaṁ kati sargāḥ kiṁ bhūtaṁ kiṁ bhaviṣyaṁ kiṁ bhavyam | 12_029A_0010 kiṁ jñānaṁ kiṁ jñeyaṁ ko jñātā kiṁ buddhaṁ kim apratibuddhaṁ kiṁ 12_029A_0011 budhyamānam | 12_029A_0012 kati parvāṇi kati srotāṁsi kati karmayonayaḥ | kim ekatvaṁ kiṁ 12_029A_0013 nānātvam | kiṁ sahavāsavivāsaṁ kiṁ vidyāvidyam | iti | 12_029A=0013 Colophon. 12_029A=0013 kapila uvāca 12_029A_0014 yad bhavān āha kiṁ vyaktaṁ kim avyaktam ity atra brūmaḥ | avyaktam | 12_029A_0015 agrāhyam atarkyam aparimeyam avyaktam | vyaktam upalakṣyate | 12_029A_0016 yathartavo ’mūrtayas teṣu puṣpaphalair vyaktir upalakṣyate tadvad avyaktaṁ guṇair upalakṣyate 12_029A_0017 prāggataṁ pratyaggatam ūrdhvam adhas tiryak ca | sataś cānanugrāhyatvāt 12_029A_0018 sākr̥tiḥ | 12_029A_0019 avyaktasya tamo rajaḥ sattvaṁ tat pradhānaṁ tattvaṁ paraṁ kṣetram | 12_029A_0020 salilam amr̥tam abhayam avyaktam akṣaram ajaṁ jīvam ity evamādīny avyaktanāmāni 12_029A_0021 bhavanti | evam āha | 12_029A_0022 avyaktaṁ bījadharmāṇāṁ mahāgrāham acetanam 12_029A_0023 tasmād ekaguṇo jajñe tad vyaktaṁ tattvam īśvaraḥ 12_029A_0024 tad etad avyaktam | prasavadhāraṇādānasvabhāvam āpo dhāraṇe prajanane 12_029A_0025 ādāne guṇānāṁ prakr̥tiḥ sadā parāpramattaṁ tad ekasmin kāryakāraṇe | 12_029A_0026 12_029A_0027 yad apy uktaṁ kiṁ vyaktam ity atra brūmaḥ | vyaktaṁ nāmāsure yat pūrvam 12_029A_0028 avyaktād utpannam īśvaram apratibuddhaguṇastham etat puruṣasaṁjñakaṁ mahad ity uktaṁ 12_029A_0029 buddhir iti ca dhr̥tir iti ca | sattā smr̥tir matir medhā vyavasāyaḥ 12_029A_0030 samādhiḥ prāptir ity evamādīni vyaktaparyāyanāmāni vadanti | 12_029A_0031 evam āha | 12_029A_0032 mahataḥ siddhir āyattā saṁśayaś ca mahān yataḥ 12_029A_0033 putrasargasya dīptyartham autsukyaṁ ca paraṁ tathā 12_029A_0034 tad evordhvasrotobhimukhatvād apratibuddhatvāc cātmanaḥ prakaroty ahaṁkāram 12_029A_0035 avyaktāvyaktataram | 12_029A_0036 yad apy uktaṁ kiṁ vyaktāvyaktataram ity atra brūmaḥ | vyaktāvyaktataraṁ 12_029A_0037 nāma tr̥tīyaṁ puruṣasaṁjñakam | 12_029A_0038 tad etayor ubhayor viriñcivairiñcayor ekaikaśa utpattiḥ | viriñco ’bhimāniny 12_029A_0039 aviveka īrṣyā kāmaḥ krodho lobho darpo moho mamakāraś 12_029A_0040 cety etāny ahaṁkāraparyāyanāmāni bhavanti | evam āha | 12_029A_0041 ahaṁ kartety ahaṁkartā sasr̥je viśvam īśvaraḥ 12_029A_0042 tr̥tīyam etaṁ puruṣam abhimānaguṇaṁ viduḥ 12_029A_0043 ahaṁkārād yugapad utpādayām āsa pañca mahābhūtāni śabdasparśarūparasagandhalakṣaṇāni | 12_029A_0044 tāny eva buddhyanta iti | evam āha | 12_029A_0045 bhūtasargam ahaṁkārād yo vidvān avabudhyate 12_029A_0046 so ’bhimānam atikramya mahāntaṁ pratitiṣṭhate 12_029A_0047 bhūteṣu cāpy ahaṁkāro asarūpas tathocyate 12_029A_0048 punar viṣayahetvarthe sa manaḥsaṁjñakaḥ smr̥taḥ 12_029A_0049 vikharād vaikharaṁ yugapad indriyaiḥ sahotpādayati | śrotraghrāṇacakṣurjihvātvag 12_029A_0050 ity etāni śabdasparśarūparasagandhān avabudhyanta 12_029A_0051 iti pañca buddhīndriyāṇi vadanti | evam āhur ācāryāḥ | vāg ghastau 12_029A_0052 pādapāyur ānandaś ceti pañca karmendriyāṇi viśeṣāḥ | ādityo ’śvinau 12_029A_0053 nakṣatrāṇīty etānīndriyāṇāṁ paryāyanāmāni vadanti | evam 12_029A_0054 āha | 12_029A_0055 ahaṁkārāt tathā bhūtāny utpādya mahadātmanoḥ 12_029A_0056 vaikharatvaṁ tato jñātvā vaikharo viṣayātmakaḥ 12_029A_0057 vikārastham ahaṁkāram avabudhyātha mānavaḥ 12_029A_0058 mahad aiśvaryam āpnoti yāvad ācandratārakam 12_029A=0058 Colophon. 12_029A=0058 kapila uvāca 12_029A_0059 yad apy uktaṁ kati tattvāni bhavantīti | tad etāni mayā pūrvaśaḥ 12_029A_0060 pūrvoktāni | evam āha | 12_029A_0061 tattvāny etāny athoktāni yathāvad yo ’nubudhyate 12_029A_0062 na sa pāpena lipyeta nirmuktaḥ sarvasaṁkarāt 12_029A_0063 yad apy uktaṁ kim ādyaṁ madhyamaṁ ca tattvānām ity atra brūmaḥ | etad ādyaṁ 12_029A_0064 madhyamaṁ coktaṁ buddhyādīni trayoviṁśatitattvāni viśeṣaparyavasānāni 12_029A_0065 jñātavyāni bhavantīty evam āha | kenety atrocyate | 12_029A_0066 devadattayajñadattabrāhmaṇakṣatriyavaiśyaśūdracaṇḍālapulkasādir etāni 12_029A_0067 jñātavyāni buddhyādīni viśeṣaparyavasānāni mantavyāni pratyetavyāny 12_029A_0068 uktāni | etad ādyaṁ madhyamaṁ ca | etasmāt tattvānām utpattir 12_029A_0069 bhavati atra pralīyante | ke cid āhur ācāryāḥ | aham ity evam ātmakaṁ 12_029A_0070 śarīrasaṁghātaṁ triṣu lokeṣu vyaktam | avyaktasūkṣmādhiṣṭhitam etad 12_029A_0071 devadattasaṁjñakam | dehināṁ yogadarśanam | abuddhapuruṣadarśanānāṁ tu 12_029A_0072 pañcaviṁśatitattvānāṁ buddhyamānāpratibuddhayor vyatiriktam upekṣakaṁ śuci 12_029A_0073 vyabhram ity āhur ācāryāḥ | evaṁ cāha | 12_029A_0074 caturviṁśatitattvajñas tv avyakte pratitiṣṭhati 12_029A_0075 pañcaviṁśatitattvajño ’vyaktam apy atitiṣṭhati 12_029A=0075 Colophon. % G7 M5 cont. (cf. 29D passim): 12_029B=0000 kapila uvāca 12_029B_0001 yad apy uktaṁ kim adhyātmam adhibhūtam adhidaivataṁ cet yatra brūmaḥ | adhyātmam 12_029B_0002 adhibhūtam adhidaivataṁ cāsure vakṣyāmaḥ | pādāv adhyātmaṁ gantavyam 12_029B_0003 adhibhūtaṁ viṣṇur adhidaivatam | pāyur adhyātmaṁ visargo ’dhibhūtaṁ mitro ’dhidaivatam | 12_029B_0004 ānando ’dhyātmam anubhavo ’dhibhūtaṁ prajāpatir adhidaivatam | 12_029B_0005 hastāv adhyātmaṁ kartavyam adhibhūtam indro ’dhidaivatam | 12_029B_0006 vāg adhyātmaṁ vaktavyam adhibhūtam agnir adhidaivatam | ghrāṇo ’dhyātmaṁ 12_029B_0007 ghreyam adhibhūtaṁ bhūmir adhidaivatam | śrotram adhyātmaṁ śrotavyam adhibhūtam 12_029B_0008 ākāśam adhidaivatam | cakṣur adhyātmaṁ draṣṭavyam adhibhūtaṁ sūryo ’dhidaivatam | 12_029B_0009 jihvādhyātmaṁ raso ’dhibhūtam āpo ’dhidaivatam | tvag adhyātmaṁ 12_029B_0010 spraṣṭavyam adhibhūtaṁ vāyur adhidaivatam | mano ’dhyātmaṁ mantavyam 12_029B_0011 adhibhūtaṁ candramā adhidaivatam | ahaṁkāro ’dhyātmam abhimāno ’dhibhūtaṁ 12_029B_0012 viriñco ’dhidaivatam | buddhir adhyātmaṁ boddhavyam adhibhūtaṁ puruṣo ’dhidaivatam | 12_029B_0013 etāvad adhyātmam adhibhūtam adhidaivataṁ ca sarvatra pratyetavyānīty 12_029B_0014 āha | 12_029B_0015 brāhmaṇe nr̥patau kīṭe śvapāke śuni hastini 12_029B_0016 puttikādaṁśamaśake vihaṁge ca samaṁ bhavet 12_029B_0017 avyaktapuruṣayor yogād buddhir utpadyate ’’tmani 12_029B_0018 yayā sarvam idaṁ vyāptaṁ trailokyaṁ sacarācaram 12_029B_0019 ya etat tritayaṁ vetti śuddhaṁ cānyad upekṣakam 12_029B_0020 virajo vitamaskaṁ ca nirmalaṁ śivam avyayam 12_029B_0021 saṁdehasaṁkarān mukto nirindriyam anīśvaram 12_029B_0022 niraṅkuram abījaṁ ca śāśvataṁ tad avāpnuyāt 12_029B_0023 yad apy uktaṁ kiṁ nu sargāpyayam iti atra brūmaḥ | tad yathā jarāyujāṇḍajasvedajodbhijjāś 12_029B_0024 catvāro bhūtagrāmāḥ kālāgnināhaṁkr̥tenānekaśatasahasrāṁśunā 12_029B_0025 dahyamānāḥ pr̥thivīm anupralīyante | tadāttagandhā 12_029B_0026 kūrmapr̥ṣṭhanibhā pr̥thivī apsu pralīyate | tad udakaṁ sarvam 12_029B_0027 abhavat | agnir apy ādatte toyam | tadāgnibhūtam abhavat | agnim apy ādatte 12_029B_0028 vāyuḥ | sa vāyur ūrdhvam adhas tiryak ca dodhavīti | tad vāyur bhūtam 12_029B_0029 abhavat | vāyum apy ādatte vyoma | tad ākāśam eva ninādam abhavat | 12_029B_0030 tad ākāśaṁ manasi pralīyate | mano ’haṁkāre ’haṁkāro mahati 12_029B_0031 mahān avyakte tad etat pralayam īhate | pralayāntān mahāpralaya ity ucyate | 12_029B_0032 praṇaṣṭasarvasvaṁ tama evāpratimaṁ bhavati | agrāhyam acchedyam 12_029B_0033 abhedyam apratarkyam anādy acintyam anālambam asthānam avyayam ajaṁ śāśvatam 12_029B_0034 iti | evam āha | 12_029B_0035 sargapralayam etāvat tattvato yo ’vabudhyate 12_029B_0036 uttīrya so ’śivād asmāc chivam ānantyam āpnuyāt 12_029B_0037 iti | 12_029B=0037 Colophon. 12_029B=0037 kapila uvāca 12_029B_0038 yad apy uktam āsure kati sargāṇi prākr̥tavaikr̥tāni bhavantīti | 12_029B_0039 atra brūmaḥ | nava sargāṇi prākr̥tavaikr̥tāni bhavanti | avyaktān mahad 12_029B_0040 utpadyate | taṁ vidyāsargaṁ vadanti | mahataś cāhaṁkāra utpadyate | 12_029B_0041 ahaṁkārāt pañcabhūtasargaḥ | bhūtebhyo vikāraḥ | yasmāt kr̥tsnasya jagatas 12_029B_0042 tejas tad etat prabhavāpyayam | evam āha | 12_029B_0043 utpattiṁ nidhanaṁ madhyaṁ bhūtānām ātmanaś ca yaḥ 12_029B_0044 vetti vidyām avidyāṁ ca sa vācyo bhagavān iti 12_029B_0045 yad apy uktaṁ kiṁ bhūtaṁ kiṁ bhavyaṁ kiṁ bhaviṣyac cety atra brūmaḥ | 12_029B_0046 bhūtaṁ bhavyaṁ bhaviṣyaṁ cāsure trailokyaṁ kālaḥ | sa mahātmā saṁpraty atītānāgatānām 12_029B_0047 utpādakānām utpādakaś cānugrāhakaś ca tirobhāvakaś cety 12_029B_0048 evam āha | 12_029B_0049 bhūtabhavyabhaviṣyāṇāṁ sraṣṭāraṁ kālam īśvaram 12_029B_0050 yo ’vabudhyati tadgāmī sa duḥkhāt parimucyate 12_029B_0051 katarasmād duḥkhāt | janmajarāmaraṇājñānabadhirāndhakubjahīnātiriktāṅgavadhabandhavairūpyacintāvyādhiprabhr̥tibhir 12_029B_0052 anyaiś cānekair iti | 12_029B=0052 Colophon. 12_029B=0052 kapila uvāca 12_029B_0053 yad apy uktaṁ kiṁ jñānam iti atra brūmaḥ | jñānaṁ nāmāsure prajñā | 12_029B_0054 sā buddhir yayā boddhavyam anubudhyate | kiṁ punas tad boddhavyam ity atrocyate | 12_029B_0055 boddhavyaṁ nāma dvividham iṣṭāniṣṭakr̥tam | tad yathā | idaṁ 12_029B_0056 dharmyam idam adharmyam | idaṁ vācyam idam avācyam | idaṁ kāryam idam akāryam | 12_029B_0057 idaṁ grāhyam idam agrāhyam | idaṁ gamyam idam agamyam | idaṁ 12_029B_0058 śrāvyam idam aśrāvyam | idaṁ dr̥śyam idam adr̥śyam | idaṁ bhakṣyam idam abhakṣyam | 12_029B_0059 idaṁ bhojyam idam abhojyam | idaṁ peyam idam apeyam | idaṁ 12_029B_0060 lehyam idam alehyam | idaṁ coṣyam idam acoṣyam | 12_029B_0061 kutaś caitāny avatiṣṭhante | kva vā pralīyante | kasya vaitāni | kasya 12_029B_0062 vā naitāni | tatrocyate | avyaktād etāny avatiṣṭhante | avyaktam eva 12_029B_0063 pralīyante | avyaktasyaitāni naitāni puruṣasyety atrāha | yady avyaktād 12_029B_0064 etāny avatiṣṭhante ’vyaktam evābhipralīyante | 12_029B_0065 kena khalv idānīṁ kāraṇeneṣṭāniṣṭakr̥tair dvaṁdvair avabudhyate 12_029B_0066 kṣetrajñaḥ | kasmād abhimanyate mamaitāni dvaṁdvāni | aham eteṣāṁ mattaś caitāny 12_029B_0067 avatiṣṭhante mayy evābhipralīyanta ity evam āha | 12_029B_0068 pravartamānān prakr̥ter imān guṇāṁs 12_029B_0069 tamovr̥to ’yaṁ viparītadarśanaḥ 12_029B_0070 ahaṁ karomīty abudho ’bhimanyate 12_029B_0071 tr̥ṇasya kubjīkaraṇe ’py anīśvaraḥ 12_029B_0072 yadā tv ayam abhimanyate | avyaktād etāny avatiṣṭhante | avyaktam 12_029B_0073 evābhipralīyante avyaktasyaitāni naitāni mameti | tadāsya 12_029B_0074 vijñānābhisaṁbandhād vivāso bhavati | evam āha | 12_029B_0075 setur iva bhavet prakr̥tir jalam iva guṇā matsyavat kṣetrī 12_029B_0076 tasmin svabhāvalulite jale pravr̥tte carati matsyaḥ 12_029B_0077 evaṁ svabhāvayogāt sr̥jati guṇān prakr̥tir ity abhimatam | na so ’jñeṣu 12_029B_0078 pravicarati kṣetrajño jñaḥ paraḥ prakr̥ter iti | 12_029B_0079 yad apy uktaṁ kiṁ jñeyam iti | atra brūmaḥ | jñeyaṁ nāmāsure puruṣaḥ 12_029B_0080 pañcaviṁśatitattvāni bhavanti evam āha | 12_029B_0081 avyaktaṁ buddhyahaṁkārau mahābhūtāni pañca ca 12_029B_0082 viśeṣān pañca caivāhur daśaikaṁ ca prakāśakān 12_029B_0083 ekādaśendriyāṇy eva etāvaj jñeyasaṁjñitam 12_029B_0084 pañca pañca hi vargāṇi vijñeyāny eva tattvataḥ 12_029B_0085 pañcaviṁśatitattvāni viditvaitāni tattvataḥ 12_029B_0086 viśuddhaḥ puruṣaś cāsmād vargahīno na śocati 12_029B_0087 pañcaviṁśatitattvajño yatra tatrāśrame rataḥ 12_029B_0088 trayas trivargān yo veda śuddhātmani sa līyate 12_029B_0089 ke te trayas trivargā ity atra brūmaḥ | sattvaṁ rajas tama iti prathamaḥ | 12_029B_0090 utpādako ’nugrāhyakas tirobhāvaka iti dvitīyaḥ | buddho ’pratibuddho 12_029B_0091 budhyamāna iti tr̥tīyaḥ | evam ete trayas trivargā bhavanti | 12_029B_0092 evam āha | 12_029B_0093 trayas trivargān vijñāya yāthātathyena mānavaḥ 12_029B_0094 karmaṇā manasā vācā pravimukto na śocati 12_029B_0095 kāryaṁ kāraṇaṁ kartr̥tvam iti trivargaguṇāḥ | ke guṇā guṇamātrā 12_029B_0096 guṇalakṣaṇaṁ guṇāvayavam | sattvaṁ rajas tama iti guṇāḥ | tatra 12_029B_0097 tattvadarśanatā bhayanāśaḥ svasthabhāvatā prasannendriyatā sukhasvapnapratibodhanam 12_029B_0098 iti sattvamātrāḥ | rāgitā matsaritā sāhasikatā 12_029B_0099 paritāpitāriṣṭasvapnapratibodhanateti rajomātrāḥ | mūḍhatā nidrāveśitā 12_029B_0100 dharmadveṣitākāryeṣv atipramoditā smr̥tināśaś ceti 12_029B_0101 tamomātrāḥ | guṇavr̥ttam ity upāsya sarvabhūtamadhyasthas tamasābhibhūtaḥ 12_029B_0102 svapiti | sattvaviśuddho ’vabudhyate | svapnapratibodhanāntaraṁ raja 12_029B_0103 ity avayavān | ya evaṁ vindate prājñaḥ sarvato vimucyata iti | 12_029B=0103 Colophon. 12_029B=0103 kapila uvāca 12_029B_0104 yad apy uktaṁ ko jñāteti atra brūmaḥ | jñātā nāmāsure kṣetrajño 12_029B_0105 draṣṭā śucir upekṣako jñānatriko budhyamānāpratibuddhayoḥ 12_029B_0106 paraḥ | taṁ viditvā niravayavam anāmayam asmād duḥkhād vimucyata ity evam 12_029B_0107 āha | 12_029B_0108 pañcaviṁśatitattvād dhi niṣkalaṁ śucim avraṇam 12_029B_0109 na śocati naro jñātvā sāṁkhyaśrutinidarśanāt 12_029B_0110 yad apy uktaṁ kim apratibuddhaṁ kiṁ budhyamānaṁ ceti | atra 12_029B_0111 brūmaḥ | apratibuddhaṁ nāmāsure avyaktam | budhyamānaṁ buddhistham | 12_029B_0112 param etābhyām anyad upekṣakaṁ śucijñaṁ vyabhram ity evam āha | 12_029B_0113 budhyamānāpratibuddhābhyāṁ buddhasya ca nirātmanaḥ 12_029B_0114 pārāvaryaṁ viditvā tu jñānasāphalyam āpnuyāt 12_029B_0115 ye tv evaṁ nāma budhyeran yathāśāstranidarśanāt 12_029B_0116 tritayaṁ teṣv asāphalyaṁ śāstrasyābhavad āsure 12_029B=0116 Colophon. 12_029B=0116 kapila uvāca 12_029B_0117 yad apy uktaṁ kati parvāṇi bhavantīti atrocyate | pañca parvāṇi 12_029B_0118 tamo moho mahāmohas tāmisro ’ndhatāmisra iti | tama ity ajñānam 12_029B_0119 evādhikurute | moha ity ālasyam evādhikurute | mahāmoha iti 12_029B_0120 kāmam evādhikurute | kasmāt | mahatām apy atra devadānavamaharṣīṇāṁ 12_029B_0121 mahān moho bhavatīti | tāmisra iti krodham evādhikurute | 12_029B_0122 andhatāmisra iti viṣādam evādhikurute | viṣādaś ca mr̥tyuḥ | 12_029B_0123 sa cāpratibuddhasya bhavati | kasmāt | yat sattvastho ’ham iti paśyan 12_029B_0124 mohāt sa sattvavināśe nityasya kṣetrajñasya vināśam anupaśyati | yatraikakālam 12_029B_0125 andhatāmisraṁ viṣādam evārchati | ahaṁ mariṣyāmi 12_029B_0126 aham amr̥to ’nityatvād ajñānatvāc ca | maraṇajananatve svaśarīrasaṁsthite 12_029B_0127 paraśarīrasaṁjñite cābhiṣvajate | ahaṁ tava mama tvaṁ mātā mama mātur 12_029B_0128 ahaṁ putro mama pitur aham ity evamādiṣu snehāyataneṣv abhidhatte | satataṁ 12_029B_0129 duḥkhānubaddhas tāsu tāsu yonyavasthāsv abhiṣicyamāno mama sukhaṁ 12_029B_0130 mama duḥkham ity evamādibhiḥ sarvadvaṁdvair abhyāhato ’haṁkāraspr̥ṣṭo 12_029B_0131 mātsaryakāmakrodhalobhamohamānadarpamadāviṣṭas tr̥ṣṇārtaś ca | indriyānukūlato 12_029B_0132 ’tikr̥cchratvān niyatamānasaḥ śubhāśubham eva karma kurvan sthāvaranirayatiryagyoniṣv 12_029B_0133 evopapadyate varṣasahasrakoṭiśatāny anantāny eko ’navabodhāt | 12_029B_0134 evaṁ hy āha | 12_029B_0135 parvāṇi parvāṇi ghorāṇi yo ’vidvān nāvabudhyate 12_029B_0136 sa badhyate mr̥tyupāśair harṣaśokasamanvitaḥ 12_029B_0137 budhyamāno hy adīnātmā viditārthas tu tattvataḥ 12_029B_0138 vimucyate mr̥tyupāśair vidyayā gataniścayaḥ 12_029B_0139 iti | 12_029B_0140 yad apy uktaṁ kati srotāṁsi bhavantīti | atra brūmaḥ | 12_029B_0141 pañca srotāṁsi bhavanti | mukhyasrotas tiryaksrota urdhvasroto ’rvākasroto 12_029B_0142 ’nugrahasrotaś ceti | 12_029B=0142 Colophon. 12_029B=0142 kapila uvāca 12_029B_0143 yad apy uktaṁ kati karmayonayo bhavantīti | atra brūmaḥ | pañca karmayonayo 12_029B_0144 bhavanti dhr̥tiḥ śraddhā sukhā vividiṣāvividiṣā ceti | 12_029B_0145 tatra dhr̥tir nāma karmayoniḥ | dhr̥tiṁ yo ’nurakṣati trividhena 12_029B_0146 karmaṇā vāṅmanaḥkāyasamuttheneti | evam āha | 12_029B_0147 vāci karmaṇi saṁkalpe pratijñāṁ yo ’nurakṣati 12_029B_0148 tanniṣṭhas tatpratijñaś ca dhr̥ter etat svalakṣaṇam 12_029B_0149 śraddhā nāma karmayoniḥ | śraddhāṁ yas tv anutiṣṭhate so ’nasūyādamādibhiḥ 12_029B_0150 vijñānasaṁyogabrahmacaryagurukulanivāsagr̥hasthavānaprasthadānādhyayanapratigrahamantrādibhir 12_029B_0151 nakṣatraniyamaiḥ śreyaḥ prāpsyāmīty 12_029B_0152 evam anuṣṭhānaṁ kuruta iti | evam āha | 12_029B_0153 brahmacaryānasūye ca dānam adhyayanaṁ tapaḥ 12_029B_0154 yajanaṁ yājanaṁ caiva śraddhāyā lakṣaṇaṁ smr̥tam 12_029B_0155 sukhaṁ nāma karmayoniḥ | yaḥ sukhakāmo bhavati prāyaścittaparaḥ 12_029B_0156 pareṇa yatnenānutiṣṭhati | tad yathā satyaṁ kāmamanyuviṣayagobrāhmaṇakarma | 12_029B_0157 anulomānām api proktā sāvitrīty anyāś ca vidyā 12_029B_0158 bahvyo brahmalokaṁ prāpayantīti | evam āha | 12_029B_0159 karmavidyātapobhis tu yo yatnam anutiṣṭhati 12_029B_0160 prāyaścittaṁ tapaś caiva tat sukhāyāstu lakṣaṇam 12_029B_0161 vividiṣā nāma karmayoniḥ | sarvaṁ jñātukāmatā | āgamāṁś ca 12_029B_0162 kurute śrutiviśeṣākāṅkṣī kva saṁjñā kva vāsaṁjñeti | evam āha | 12_029B_0163 sarvam etat parijñāya karma hy ārabhate tu yaḥ 12_029B_0164 saiṣā vividiṣā nāma karmayonir anuṣṭhitā 12_029B_0165 avividiṣā nāma karmayoniḥ | sarvam evājñātukāmatā 12_029B_0166 sarvakarmabhyo nivartanam iti | evam āha | 12_029B_0167 sarvam etat parijñāya karmabhyo yo nivartate 12_029B_0168 saiṣāvividiṣā nāma karmayonir anuṣṭhitā 12_029B_0169 yad apy uktaṁ kim ekatvaṁ kiṁ nānātvam iti | atra brūmaḥ | ekatvaṁ 12_029B_0170 nāmāsure yad ayaṁ sattvam abhiṣvajate kṣetrajñaḥ vyaktaṁ cāvyaktaṁ 12_029B_0171 cāpratibuddhattvāt tad ekatvam apadiśyate | nānātvaṁ nāma yad ayaṁ sattvād avyaktāc 12_029B_0172 ca smr̥taḥ samāvartayate | etan nānātvam apadiśyate pratibuddhatvāt | 12_029B_0173 evam eṣāṁ bhautikāhaṁkārikamāhātmikāvyaktīnāṁ caturṇāṁ 12_029B_0174 puruṣāṇāṁ sattvenaikatvaṁ bhavati nānātvaṁ ceti | evam āha | 12_029B_0175 nānātvaikatvam etāvad yo na vindaty abuddhimān 12_029B_0176 sa badhyate sarvabandhair asaṁbandhād vimucyate 12_029B_0177 yad apy uktaṁ kiṁ sahavāsavivāsam iti | atra brūmaḥ | sahavāsaṁ 12_029B_0178 nāmāsure yad ayaṁ sattvam abhiṣajate kṣetrajño ’vyaktaṁ cāpratibuddhatvād 12_029B_0179 etat sahavāsam ity apadiśyate | vivāsaṁ nāma yad ayaṁ sattvād avyaktāc ca 12_029B_0180 vāsaṁ pratisamāvartayate pratibuddhatvād etad vivāsam apadiśyate | 12_029B_0181 evam apratibuddhānāṁ viṣayābhiṣaṅgiṇām eṣāṁ bhautikāhaṁkārikamāhātmikāvyaktikānāṁ 12_029B_0182 caturṇāṁ puruṣāṇāṁ sattvena sahavāsavivāsam 12_029B_0183 anyatvāt | evaṁ cāha | 12_029B_0184 vivāsaṁ sahavāsaṁ ca yo vidvān nāvabudhyate 12_029B_0185 sa baddhaḥ sattvasaṁvāsaiḥ saṁsārān na pramucyate 12_029B_0186 iti | 12_029B=0186 Colophon. 12_029B=0186 kapila uvāca 12_029B_0187 yad apy uktaṁ kiṁ vidyāvidyeti | atra brūmaḥ | avidyā nāmāsure 12_029B_0188 bhavaty eṣā iṣṭāniṣṭāvyatiriktā trayī punarbhāvikī | vidyā nāmāsure 12_029B_0189 bhavatīṣṭāniṣṭavyatiriktānvīkṣiky apunarbhāvikī | sarvabhūtābhayaṁkarī 12_029B_0190 sarvalokeṣv ālokanāya sarvajñānāvabodhanābhyudyatā 12_029B_0191 sarvaduḥkhanirmokṣāyopadiṣṭety ācāryam abhigamya yāthātathyadarśanān na 12_029B_0192 bhavati | evam āha | 12_029B_0193 ūrdhvaṁ cāvāk ca tiryak ca na kva cit kāmayed budhaḥ 12_029B_0194 na hi jñānena cājñāne śarma vindati mānuṣaḥ 12_029B_0195 mānuṣatvāc ca devatvaṁ devatvāc ca manuṣyatām 12_029B_0196 sa tu saṁdhāvate ’jasram avidyāvaśam āgataḥ 12_029B_0197 yas tv avidyām adhaḥ kr̥tvā vidyārtham avabudhya ca 12_029B_0198 nābhinandati na dveṣṭi vidyāvidye sa buddhimān 12_029B_0199 pārāvarye sukhaṁ jñātvā viditvā ca paraṁ budhaḥ 12_029B_0200 mucyate dehasaṁtānād dehāc cāmr̥tam āpnuyāt 12_029B_0201 iti | 12_029B=0201 Colophon. 12_029B=0201 āsurir uvāca 12_029B_0202 bhagavan kiṁ kuśalākuśalaṁ vargāvargaṁ kiṁ kr̥tsnakṣayaṁ kiṁ śuddhāśuddhaṁ 12_029B_0203 kiṁ nityānityaṁ kiṁ kevalākevalaṁ kiṁ parāt paraṁ kiṁ paśyāpaśyaṁ 12_029B_0204 kiṁ śāśvatāśāśvataṁ kiṁ vyatiriktāvyatiriktaṁ kiṁ yogāyogam ity atra 12_029B_0205 saṁdeho me bhavaty apratyakṣatvāt | pratyakṣaṁ caitad bhagavataḥ | 12_029B_0206 tad anubhāṣitum arhati bhagavān madanugrahāya dharmeṇa | iti | 12_029B=0206 kapila uvāca 12_029B_0207 yad uktam āsure kiṁ kuśalākuśalam iti | atra brūmaḥ | kuśalaṁ 12_029B_0208 nāma sarveṣu vedeṣu sarveṣu śāstreṣu sarvāsu vidyāsv adhigatayāthātathyatvam | 12_029B_0209 akuśalaṁ nāma sarveṣām anadhigatayāthātathyatvam | 12_029B_0210 tad etat kuśalākuśalaṁ karma sattvam āhuḥ | sattvamūle khalv ete 12_029B_0211 kuśalākuśale sattvabhūte sattva eva pralayaṁ gacchataḥ | sattvaṁ 12_029B_0212 caivāviśeṣas tyajati | tanmūlaṁ caitat kuśalākuśalam aśeṣataḥ sattvam 12_029B_0213 iti | evam āha | 12_029B_0214 kāyena trividhaṁ karma vācā caiva caturvidham 12_029B_0215 manasā trividhaṁ caiva kuśalākuśalaṁ smr̥tam 12_029B_0216 yad apy uktaṁ kiṁ vargāvargam iti | atra brūmaḥ | vargaṁ nāmāsure 12_029B_0217 puruṣaḥ pañcaviṁśatitattvāni bhavanti | avyaktaṁ mahān ahaṁkāraḥ pañca 12_029B_0218 mahābhūtāni pañca viśeṣā ekādaśendriyāṇi | tad vargam | etasmād 12_029B_0219 vargād apavarga upavr̥ttaḥ kṣetrajñaḥ śucir upekṣako budhyamānāpratibuddhayoḥ 12_029B_0220 parastāt | evam āha | 12_029B_0221 pañcaviṁśāt paraṁ vyaktam ahaṁkāras tataḥ paraḥ 12_029B_0222 ahaṁkārāt parā buddhir buddher ātmā mahān paraḥ 12_029B_0223 mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ 12_029B_0224 parāvarajñas tattvānāṁ prāpnoty ajam anuttamam 12_029B_0225 iti | 12_029B=0225 Colophon. 12_029B=0225 kapila uvāca 12_029B_0226 yad apy uktaṁ kiṁ kr̥tsnakṣayam iti | atra brūmaḥ | kr̥tsnakṣayaṁ nāmāsure 12_029B_0227 puruṣaḥ pañcaviṁśatitattvāni bhavanti | avyaktaṁ mahān buddhir ahaṁkāraḥ 12_029B_0228 pañca mahābhūtāni pañca viśeṣā ekādaśendriyāṇi puruṣeṇa jñātavyāni 12_029B_0229 bhavanti | svatas tasmāt tattvāni | nāham eteṣāṁ naitāni mattaḥ 12_029B_0230 sarvataḥ sarvāṇīti | evam āha | 12_029B_0231 samyagdarśanasaṁpannaḥ kr̥tsnakṣayam avāpnuyāt 12_029B_0232 kr̥tsnakṣayaṁ na cāpnoti asamyagdarśane rataḥ 12_029B_0233 yad apy uktaṁ kiṁ śuddhāśuddham iti | atra brūmaḥ | śuddhaṁ nāmāsure 12_029B_0234 kṣetrajño draṣṭā sākṣimātrako budhyamānāpratibuddhayoḥ paro yaḥ 12_029B_0235 pañcaviṁśatitattvajñaḥ | yathā mantavyaṁ tathā manyate yathā 12_029B_0236 boddhavyaṁ tathā budhyate yathā vaktavyaṁ tathā bravīti yathā kartavyaṁ 12_029B_0237 tathā karoty ahaṁkārāpratibuddhatvāt | budhena kṣetrajñena sarvaṁ dr̥ṣṭaṁ 12_029B_0238 sarvāgamāḥ sarvadvaṁdvāni sarvajñānāni tapaś cātapaś ca śuddhaś cāśuddhaś ca | 12_029B_0239 anena mārgeṇa kṣetrajñasyāśuddhadharmiṇaḥ śuddhim r̥cchati | amārgeṇa 12_029B_0240 jñānadr̥ṣṭāntāgamaprāmāṇyāt suvipulam api tapas taptvā 12_029B_0241 saṁsāra eva majjaty apratibuddhatvāt | evam āha | 12_029B_0242 suśuddhaṁ puruṣaṁ dr̥ṣṭvāpy aśuddham iti manyate 12_029B_0243 sa tapo vipulaṁ prāpya saṁsāre pratitiṣṭhati 12_029B_0244 iti | 12_029B=0244 Colophon. 12_029B=0244 kapila uvāca 12_029B_0245 yad apy uktaṁ kiṁ nityānityam iti | atra brūmaḥ | nityaṁ 12_029B_0246 nāmāsure ’vyaktam | anityā vikārāḥ | avyaktam anityaṁ pravadanti 12_029B_0247 sargapralayadharmitvād vikārāṇām | tathaivādhiṣṭhātāram anityaṁ pravadanti 12_029B_0248 adhiṣṭhānakartr̥tvād vikārāṇām | anenaiva hetunā evam etayor ubhayor 12_029B_0249 nityatvān nityaḥ kṣetrajña ity evam āha | 12_029B_0250 budhyamānāpratibuddhābhyāṁ buddhasya ca nirātmanaḥ 12_029B_0251 nityānityaṁ viditvā tu na janma punar āpnuyāt 12_029B_0252 yad apy uktaṁ kiṁ kevalākevalam iti | atra brūmaḥ | kevalaṁ nāmāsure 12_029B_0253 paraṁ kṣetrajño ’prakr̥tir avikāraḥ | prakr̥tivikāraguṇādhiṣṭhitatvād akevalaṁ 12_029B_0254 buddhisthaṁ budhyamānaṁ puruṣam ācāryāḥ | yadi hy eṣa budhyeta nāham eteṣāṁ 12_029B_0255 prakr̥tivikārāṇām iti kevalaś ca syād anyaś ca 12_029B_0256 syāt | yadā tv eṣa prakr̥tivikārān adhitiṣṭhamāno ’bhimanyate mamaite 12_029B_0257 prakr̥tivikārā aham eteṣām iti tadaiṣa prakr̥tivikārāṇām adhiṣṭhitatvād 12_029B_0258 akevalaḥ syāt | evam āha | 12_029B_0259 budhyamāno yadā buddhyā vikārān adhitiṣṭhati 12_029B_0260 tadā saha guṇair eṣa sargapralayabhāg bhavet 12_029B_0261 yadā tv eṣa vikārāṇām anyo ’ham iti manyate 12_029B_0262 tadā vikārān utkramya param avyaktam āpnuyāt 12_029B_0263 iti | 12_029B=0263 Colophon. 12_029B=0263 kapila uvāca 12_029B_0264 yad apy uktaṁ kiṁ parāt param iti | atra brūmaḥ | parāt paraṁ nāmāsure 12_029B_0265 karmendriyebhyaḥ paraṁ buddhīndriyaṁ buddhīndriyebhyo mano manaso 12_029B_0266 viśeṣā viśeṣebhyo mahābhūtāni mahābhūtebhyo ’haṁkāro ’haṁkārād 12_029B_0267 buddhir buddher mahān mahataś cāvyaktam | tad etad āsure parāt paraṁ bhavati | 12_029B_0268 aparam etat | param etebhyo ’nyaḥ kṣetrajñas tv asargapralayadharmā | asargapralayadharmiṇāv 12_029B_0269 abuddhabudhyamānāv avyaktapuruṣau | na tv etāvad budhyamānāpratibuddhatvād 12_029B_0270 buddhaḥ | evam āha | 12_029B_0271 budhyamānāpratibuddhābhyāṁ buddhasya ca nirātmanaḥ 12_029B_0272 parāparaṁ viditvā tu na janma punar āpnuyāt 12_029B_0273 evam etābhyāṁ budhyamānāpratibuddhābhyām anyaṁ buddhaṁ buddhvā na śocatīti | 12_029B_0274 12_029B=0274 Colophon. 12_029B=0274 kapila uvāca 12_029B_0275 yad apy uktaṁ kiṁ paśyāpaśyam iti | atra brūmaḥ | anādinidhanād 12_029B_0276 grāhyatvād āsure śāśvatam avyaktam | prasavadhāraṇādānaguṇasvabhāvatvād 12_029B_0277 aśāśvatam | anye cācāryās tathaivādhiṣṭhātāram anenaiva 12_029B_0278 hetunā śāśvataṁ ca varṇayanti | śāśvatas tu bhagavān kṣetrajño bījadharmā 12_029B_0279 prakr̥tivikārayor vyatiriktaḥ śuddhadharmā muktadharmā ceti | evam āha | 12_029B_0280 paśyaḥ paśyati paśyantam apaśyantaṁ ca paśyati 12_029B_0281 apaśyas tāv apaśyatvāt paśyāpaśyau na paśyati 12_029B_0282 iti | 12_029B_0283 yad apy uktaṁ kiṁ vyatiriktam iti | atra brūmaḥ | vyatiriktaṁ nāmāsure 12_029B_0284 puruṣaḥ pañcaviṁśakaḥ kṣetrajñaḥ | yathā puṣkaraparṇastho bindur na śleṣam 12_029B_0285 upagacchanty anyatvāt tathā kṣetraṁ kṣetrajñaḥ | yathā muñjād 12_029B_0286 iṣīkā nikr̥ṣṭā na punar āviśati anyatvāt tathā kṣetraṁ kṣetrajñaḥ | 12_029B_0287 yathodake pravartamāne matsyo na pravartate ’nyatvāt tathā kṣetraṁ kṣetrajñaḥ | 12_029B_0288 yathodumbare maśako bhinna udumbare na punar abhiṣvajate ’nyatvāt tathā 12_029B_0289 kṣetraṁ kṣetrajñaḥ | yathā kūlād vr̥kṣaḥ pataṁs tat kūlaṁ muñcaty anyatvāt tathā 12_029B_0290 kṣetraṁ kṣetrajñaḥ | yathā vr̥kṣād vā śakunir utpatan sa taṁ vr̥kṣam 12_029B_0291 utsr̥jaty anyatvāt tathā kṣetraṁ kṣetrajñaḥ | kasmād anyatvāt | sarveṣām evam 12_029B_0292 anyatvam | kūlam anyad vr̥kṣo ’nyaḥ | maśako ’nyo ’nyad udumbaram | 12_029B_0293 anyo matsyo ’nyad udakam | muñjam anyad anyeṣīkā | anyad udakam anyat 12_029B_0294 puṣkaraparṇam | tathānyat kṣetraṁ kṣetrajño ’nyaḥ puruṣaḥ pañcaviṁśakaḥ | 12_029B_0295 anyaś cāsmāt kṣetrajña iti | 12_029B=0295 Colophon. 12_029B=0295 kapila uvāca 12_029B_0296 yad apy uktaṁ kiṁ viyogāviyogam iti | atra brūmaḥ | aviyogo 12_029B_0297 nāmāsure viṣayaviṣayiṇau prati viśleṣo na bhavaty apratibuddhatvāt | 12_029B_0298 viyogo nāmāsure puruṣaḥ pañcaviṁśatīnāṁ tattvānām asaṁsakto nāham 12_029B_0299 eteṣām anye caite mamety anabhimanyamāno viyogī bhavati | 12_029B_0300 pañcaviṁśatitattvajñaḥ parātmā bhavate ’mr̥taḥ 12_029B_0301 sa muktas tattvasaṁtānāt pareṇa samatāṁ vrajet 12_029B=0301 Colophon. 12_029B=0301 kapila uvāca 12_029B_0302 evam etad āsure paraṁ puruṣād anyad vyaktam abuddhaṁ budhyamāno ’bhimanyate | 12_029B_0303 nānābhāvāt kṣetradharmāvyaktam akṣetradharmā kṣetrajñaḥ | bījadharmāvyaktam abījadharmā 12_029B_0304 kṣetrajñaḥ | sargadharmāvyaktam asargadharmā kṣetrajñaḥ | prakr̥tidharmāvyaktam 12_029B_0305 aprakr̥tidharmā kṣetrajñaḥ | guṇadharmāvyaktam aguṇadharmā 12_029B_0306 kṣetrajñaḥ | avimaladharmāvyaktaṁ vimaladharmā kṣetrajñaḥ | abuddhidharmāvyaktaṁ 12_029B_0307 buddhidharmā kṣetrajñaḥ | aśucidharmāvyaktaṁ śucidharmā kṣetrajñaḥ | 12_029B_0308 amuktadharmāvyaktaṁ muktadharmā kṣetrajñaḥ | aviviktadharmāvyaktaṁ viviktadharmā 12_029B_0309 kṣetrajñaḥ | akuśaladharmāvyaktaṁ kuśaladharmā kṣetrajñaḥ | apaśyadharmāvyaktaṁ 12_029B_0310 paśyadharmā kṣetrajñaḥ | acetanadharmāvyaktaṁ cetanadharmā 12_029B_0311 kṣetrajñaḥ | aviyogadharmāvyaktaṁ viyogadharmā kṣetrajñaḥ | avimokṣadharmāvyaktaṁ 12_029B_0312 vimokṣadharmā kṣetrajñaḥ | kiṁ ca bhūyo draṣṭā kṣetrajño 12_029B_0313 draṣṭavyam avyaktam | śrotā kṣetrajñaḥ śrotavyam avyaktam | mantā 12_029B_0314 kṣetrajño mantavyam avyaktam | boddhā kṣetrajño boddhavyam avyaktam | 12_029B_0315 evam evāsure anyad avyaktam anyaḥ puruṣaḥ pañcaviṁśatitattvam 12_029B_0316 anyad anyo ’smāt kṣetrajña iti | 12_029B=0316 Colophon. 12_029B=0316 kapila uvāca 12_029B_0317 evam etad āsure buddhyā buddhvā nirdvaṁdvaṁ nirnamaskāram asvāhākārasvadhākāram 12_029B_0318 anahaṁkāraṁ kṣetrajñaṁ śuddhaṁ nirdvaṁdvena nirdvitīyena śuddhenālubdhakenāhiṁsakena 12_029B_0319 yathālabdhopajīvināpy apagatakāmakrodhalobhamohamānadarpeṇātmavatā 12_029B_0320 sarvabhūtadarśanena samyagdr̥ṣṭinā yatātmanā 12_029B_0321 śāntena dāntena śūnyāgāranadīpulinavr̥kṣamūlavr̥kṣakoṭarabusāgārāvasathagr̥hānityena 12_029B_0322 yātrāmātrabhojanācchādanena yatra kva cana 12_029B_0323 śāyinā bhikṣuṇā svakāryam anuṣṭhātavyam | pratibhāvyam upasargaṁ jitvā 12_029B_0324 yogena yogakāryam anuṣṭheyam | tad dvividhaṁ dhyānam | tad yathā prāṇāyāmātmakaṁ 12_029B_0325 caturvidhaṁ saguṇaprāṇāyāmātmakaṁ ca mānasam aguṇam | 12_029B_0326 tad yathā śrotraṁ śrāvyebhyaḥ pratisamāvartayati ghrāṇaṁ ghreyebhyaś 12_029B_0327 cakṣū rūpebhyas tvacaṁ sparśebhyo jihvāṁ rasebhyo mano mantavyebhyo 12_029B_0328 ’haṁkāram abhimānebhyo buddhiṁ boddhavyebhyaḥ | tad etad idam indriyagrāmam 12_029B_0329 asmād indriyaviṣayāt svaiḥ svaṁ nirudhya devatāḥ pratisamāvartayati | 12_029B_0330 jalajānīva pralāyayati mānasebhyaḥ saṁkalpebhyaḥ 12_029B_0331 pratisamāvartayati mānasam indriyāṇi | mānasebhyaś caivaṁ saṁkalpebhyaḥ 12_029B_0332 pratisamāvartayitvā mahātmā kratum unnayate | mahākratavo bhūtādiś ca 12_029B_0333 bhūtaviśeṣāś ca mahaty ātmani mahāntam ātmānaṁ kratūṁś ca vivecayitvā 12_029B_0334 vyaktam anuyuṅkte | tatrātītaḥ kṣemī bhavati tasmād ayaṁ vivr̥taḥ | yaś ca 12_029B_0335 tataḥ kṣetrajñam asamāvr̥to bhavati nirdvaṁdvo nirdvitīyaḥ 12_029B_0336 śuddho mukto nityaḥ kevalo bhavati | eṣo ’nta eṣo ’pavarga eṣā 12_029B_0337 niṣṭhā etan naiṣkarmyam | 12_029B_0338 tad yathā tathopanayanena pūrvataraiś cācāryair upadiṣṭam | tad evam upadeśaḥ | 12_029B_0339 tatra śloko bhavati | 12_029B_0340 yathāsya jāgrataḥ svapno yathā syāt tamasā vr̥taḥ 12_029B_0341 vibhāgajñasya mokṣas tu yas tv ajñaḥ sa punar bhavet 12_029B=0341 Colophon. 12_029B=0341 kapila uvāca 12_029B_0342 etāvad evāsure dhyānam anuvarṇitam | parisaṁkhyānam api coktam | 12_029B_0343 caturviṁśatitattvam etat kāraṇam ity atra brūmaḥ | tad etad buddhisthaṁ budhyamānam 12_029B_0344 etad ācāryāḥ śuddham icchanty anavabodhāt | nānyam aguṇaṁ puruṣam | 12_029B_0345 kas tv eṣo ’dhiṣṭhātr̥saṁjñakaḥ prakr̥tivikārāṇām anyas tv apratīkāraḥ | 12_029B_0346 12_029B_0347 tad etat prakr̥tivikārasaṁjñakād anyad avyaktāt puruṣaṁ śuddhaṁ niṣkaivalyam 12_029B_0348 anavayavam ajaṁ kṣemyam evāha | 12_029B_0349 yeneyaṁ sasutā bahuprasavinī lokāśrayālambinā 12_029B_0350 yonisthāḥ puruṣāś ca yena viditā buddhyā sadā buddhavat 12_029B_0351 draṣṭā caiva paro guṇair virahito jñānāt turīyo ’kṣayas 12_029B_0352 tadvad vartayatīha yaḥ kr̥tamatir muktaḥ sa yonyādhikaḥ 12_029B_0353 tad etad upasaṁkhyānam anuvarṇitaṁ yāthātathyadarśanād anavabuddhānāṁ pratibodhanam 12_029B_0354 iti | 12_029B=0354 Colophon. 12_029B=0354 kapila uvāca 12_029B_0355 sāṅgopāṅgeṣu setihāsapañcameṣv āsure vedeṣv aṣṭāsu vidyāsthāneṣv 12_029B_0356 amr̥tam uddhr̥tya mayānuvarṇitaṁ sāṁkhyajñānam etāvad etaj jñātavyaṁ 12_029B_0357 pañcaviṁśatitattvāni | tad etan nāputrāya nāśiṣyāya nāsarvasvapradāyine 12_029B_0358 nāsaṁvatsaroṣitāya vā vartayitavyam | paramajñānam ityartham r̥ṣayo 12_029B_0359 vedaproktaṁ vedyaṁ vetsyantīti | tad etad āsure nāvabudhyanty abhīkṣṇapāpmāno 12_029B_0360 ’nyathaiva pravr̥ttāḥ svāhākārasvadhākāroṁkāravaṣaṭkārair 12_029B_0361 r̥ṣikoṭisahasrāṇy anantānīṣṭāniṣṭakr̥tena karmaṇā | tathaiva devadānavāsurapiśācabhūtarākṣasavidyādharagandharvayakṣanāgakiṁnarādayo ’nye 12_029B_0362 12_029B_0363 bhūtagrāmā ajñānapatham āśritā ajñānam evāvalīyante | jāyante 12_029B_0364 cāsakr̥d asakr̥j jñānāt sthāvaranarakatiryagyoniṣv evopapadyante varṣakoṭiśatasahasrāṇy 12_029B_0365 anekāni | kathaṁ cit kasya cid dharmabuddhir api 12_029B_0366 syāt | kuta eva mokṣabuddhiḥ | 12_029B_0367 te ’py apavargeṇaiva sukhakāmāḥ pratikūladuḥkhanivartanam eva kurvanto 12_029B_0368 bhāvotpādakaṁ trailokyād anyad apaśyanto niḥsaraṇaṁ trailokyam evāgādhaṁ 12_029B_0369 prapatanti | tadvad āsure laukikeṣv api tu darśaneṣu paraṁ vedaprāmāṇyam | 12_029B_0370 te cāpi duḥkhasaṁsāravartakā eva | kuta eva | 12_029B_0371 vedārthaṁ yajño yajñārthaṁ svargaḥ svargārthaṁ sukhaṁ ca mohāyatanam iṣṭaṁ 12_029B_0372 mohaprabhavaṁ janma | tac ca sukhaduḥkhahaitukamohaprabhavaṁ janma | tathaiva 12_029B_0373 cāpi nidhanam | tac cāpi duḥkhahaitukaratam | tasmān mantragrāmo 12_029B_0374 duḥkhasya parasparaṁ hetuḥ | tasmād upaśamarucayo duḥkhasamudraugham uttitīrṣanto 12_029B_0375 hitvā sarvavedān upaśamaśāstreṣu prayujyante | tad abhyāsāc 12_029B_0376 ca śāstrasya duḥkhamārgāvacchedaṁ kurvanti | svātmany ekatvenāvatiṣṭhante 12_029B_0377 śītībhūtā amr̥taṁ prāptāḥ | evam āha | 12_029B_0378 teṣāṁ śāstrābhyāsād duḥkhasroto nivartate | atyantacchinne duḥkhasrotasi 12_029B_0379 śāntir ihāntāya duḥkhasya | tad etad āsure mayotpannamātreṇaivāvabuddhaṁ 12_029B_0380 prākr̥tajñānam | yad antarotpannas tatra bhagavān viriñco 12_029B_0381 ’pi vikrośitavān saptakr̥tvaḥ | yadā na tasya kaś cit prativacanaṁ 12_029B_0382 prāyacchat tataḥ pravr̥ttas tatra bhavān punaḥ sargāya nivr̥tta iti | 12_029B=0382 Colophon. 12_029B=0382 bhīṣma uvāca 12_029B_0383 tad etat paramajñānam āsurer ācāryeṇānuśastaṁ paramarṣiṇā bhagavatā 12_029B_0384 kapilena pareṇa bahumānena | bhagavatā cāsuriṇā śāstraṁ bhagavate 12_029B_0385 pañcaśikhāya pañcaśikhena kātyāyanāya kātyāyanena 12_029B_0386 gautamāya gautamena gārgyāya gārgyeṇāvaṭyāyanāya āvaṭyāyanenarṣibhya 12_029B_0387 r̥ṣibhyaḥ | tat edat paramaṁ tat pareṇa bhagavatā vyāsena vyāsān 12_029B_0388 mayāvāptaṁ paramajñānaṁ tathā matto bhavatā prāptam iti | 12_029B_0389 tad etad brāhmaṇāṁs tāta śrāvayet saṁśitavratān 12_029B_0390 kṣatriyān yājñikāṁś caiva prajāpālanatatparān 12_029B_0391 vaiśyāṁś ca nr̥paśārdūla sarvātithyakr̥tavratān 12_029B_0392 śūdrāṁś ca śuśrūṣaparān sarvasattvahite ratān 12_029B_0393 yady api syus trayo varṇā yajñe cādhikriyanti vai 12_029B_0394 mantravarjaṁ tu śūdrāṇāṁ kriyā dr̥ṣṭā iti śrutiḥ 12_029B_0395 sūtrakāravacas tv etad vedakāravacas tadā 12_029B_0396 śāstrakārās tathā caitat pravadantīti naḥ śrutam 12_029B=0396 Colophon. % G1 M5 cont.: 12_029C=0000 yudhiṣṭhira uvāca 12_029C_0001 kliśyamāneṣu bhūteṣu jātīmaraṇasāgare 12_029C_0002 yat prāpya kleśaṁ nāpnoti tan me brūhi pitāmaha 12_029C=0002 bhīṣma uvāca 12_029C_0003 atrāpy udāharantīmam itihāsaṁ purātanam 12_029C_0004 sanatkumārasya sataḥ saṁvādaṁ nāradasya ca 12_029C_0005 sanatkumāro bhagavān brahmaputro mahāyaśāḥ 12_029C_0006 pūrvajāś ca trayas tasya kathyante brahmavādinaḥ 12_029C_0007 sanakaḥ sanandanaś caiva tr̥tīyaś ca sanātanaḥ 12_029C_0008 jātamātrāś ca te sarve pratibuddhā iti śrutiḥ 12_029C_0009 caturthaś caiva teṣāṁ sa bhagavān yogasattamaḥ 12_029C_0010 sanatkumāra iti vai kathayanti maharṣayaḥ 12_029C_0011 hairaṇyagarbhaś ca munir vasiṣṭhaḥ pañcamaḥ smr̥taḥ 12_029C_0012 ṣaṣṭhaḥ sthāṇuś ca bhagavān ameyātmā triśūladhr̥k 12_029C_0013 tato ’pare samutpannāḥ pāvakād varuṇakratau 12_029C_0014 mānasāḥ svayaṁbhuvo hi marīcipramukhās tathā 12_029C_0015 bhr̥gur marīcer anujo bhr̥gor apy aṅgirās tathā 12_029C_0016 anujo ’ṅgiraso ’thātriḥ pulastyo ’tres tathānujaḥ 12_029C_0017 pulastyasyānujo vidvān pulaho ’nupamadyutiḥ 12_029C_0018 paṭhyante brahmajā hy ete vidvadbhir amitaujasaḥ 12_029C_0019 sargam etan mahārāja kurvann ādigurur mahān 12_029C_0020 prabhur vibhur anantaśrīr brahmā lokapitāmahaḥ 12_029C_0021 mūrtimanto ’mr̥tībhūtās tejasātitaponvitāḥ 12_029C_0022 sanakaprabhr̥tayas tatra trayaḥ prāptāḥ paraṁ padam 12_029C_0023 kr̥tsnakṣayam anuprāpya vimuktā mūrtibandhanāt 12_029C_0024 sanatkumāras tu vibhur yogam āsthāya yogavit 12_029C_0025 vicacāra trayo lokān aiśvaryeṇa pareṇa ha 12_029C_0026 rudraś cāpy aṣṭaguṇitaṁ yogaṁ prāpto mahāyaśāḥ 12_029C_0027 sūkṣmam aṣṭaguṇaṁ rājan netare nr̥pasattama 12_029C_0028 marīcipramukhās tāta sarve sr̥ṣṭyartham eva te 12_029C_0029 niyuktā rājaśārdūla teṣāṁ sr̥ṣṭiṁ śr̥ṇuṣva me 12_029C_0030 sapta brahmāṇa ity eṣa purāṇe niścayo gataḥ 12_029C_0031 sarvavedeṣu caivoktāḥ khileṣu ca na saṁśayaḥ 12_029C_0032 itihāse purāṇe ca śrutir eṣā purātanā 12_029C_0033 varade kathyata iti prāhur vedāntapāragāḥ 12_029C_0034 eteṣāṁ pitaras tāta putrā ity anucakṣate 12_029C_0035 gaṇāḥ sapta mahārāja mūrtayo ’mūrtayas tathā 12_029C_0036 pitr̥̄ṇāṁ caiva rājendra putrā devā iti śrutiḥ 12_029C_0037 devair vyāptā ime lokā ity evam anuśuśruma 12_029C_0038 kr̥ṣṇadvaipāyanāc caiva devasthānāt tathaiva ca 12_029C_0039 devalāc ca naraśreṣṭha kāśyapāc ca mayā śrutaḥ 12_029C_0040 gautamād atha kauṇḍinyād bhāradvājāt tathaiva ca 12_029C_0041 mārkaṇḍeyāt tathaivaitad r̥ṣer devatamāt tathā 12_029C_0042 pitrā ca mama rājendra śrāddhakāle prabhāṣitam 12_029C_0043 paraṁ rahasyaṁ rājendra brahmaṇaḥ paramātmanaḥ 12_029C_0044 ataḥ paraṁ pravakṣyāmi yan mā pr̥cchasi bhārata 12_029C_0045 tad ihaikamanāḥ śraddhī śr̥ṇuṣvāvahito mama 12_029C_0046 svāyaṁbhuvasya saṁvādaṁ nāradasya ca dhīmataḥ 12_029C_0047 sanatkumāro bhagavān dīpaṁ jajvālya tejasā 12_029C_0048 aṅguṣṭhamātro bhūtvā vai vicacāra mahāmuniḥ 12_029C_0049 sa kadā cin mahārāja merupr̥ṣṭhe sameyivān 12_029C_0050 nāradena naraśreṣṭha muninā brahmavādinā 12_029C_0051 jijñāsamānāv anyonyaṁ sakāśād brahmaṇas tadā 12_029C_0052 brahmabhāgagatau tāta paramārthārthacintakau 12_029C_0053 matimān matimacchreṣṭhaṁ buddhimān buddhimattaram 12_029C_0054 śrutimāñ śrutimacchreṣṭhaṁ smr̥timān smr̥timattaram 12_029C_0055 kṣetravit kṣetravicchreṣṭhaṁ jñānavij jñānavittamam 12_029C_0056 lokavil lokavicchreṣṭham ātmavic cātmavittamam 12_029C_0057 sanatkumāraṁ tattvajñaṁ bhagavantam ariṁdama 12_029C_0058 sarvavedārthakuśalaḥ sarvaśāstraviśāradaḥ 12_029C_0059 sāṁkhyayogaṁ ca yo veda pāṇāv āmalakaṁ yathā 12_029C_0060 nārado ’tha naraśreṣṭha taṁ papraccha mahāmatim 12_029C_0061 trayoviṁśatitattvasya avyaktasya mahāmune 12_029C_0062 prabhavaṁ cāpyayaṁ caiva śrotum icchāmi tattvataḥ 12_029C_0063 adhyātmam adhibhūtaṁ ca adhidaivaṁ tathaiva ca 12_029C_0064 kālasaṁkhyāś ca sargāṁś ca tad bhavān vaktum arhati 12_029C=0064 sanatkumāra uvāca 12_029C_0065 śrūyatām ānupūrvyeṇa nava sargāḥ prayatnataḥ 12_029C_0066 tathā kālaparīmāṇaṁ tattvānām r̥ṣisattama 12_029C_0067 adhyātmam adhibhūtaṁ ca adhidaivaṁ tathaiva ca 12_029C_0068 kālasaṁkhyā ca sargaṁ ca sarvam eva mahāmune 12_029C_0069 tamasaḥ kurvataḥ sargas tāmasety abhidhīyate 12_029C_0070 brahmavidbhir dvijair nityaṁ nityam adhyātmacintakaiḥ 12_029C_0071 paryāyanāmāny etasya kathayanti manīṣiṇaḥ 12_029C_0072 tāni te saṁpravakṣyāmi tad ihaikamanāḥ śr̥ṇu 12_029C_0073 mahārṇavo ’rṇavaś caiva salilaṁ ca guṇās tathā 12_029C_0074 vedās tapaś ca yajñāś ca dharmaś ca bhagavān vibhuḥ 12_029C_0075 prāṇaḥ saṁvartako ’gniś ca vyoma kālas tathaiva ca 12_029C_0076 nāmāny etāni brahmarṣe śarīrasyeśvarasya vai 12_029C_0077 kīrtitāni dvijaśreṣṭha mayā śāstrānumānataḥ 12_029C_0078 caturyugasahasraṁ tu caturyugam ariṁdama 12_029C_0079 prāhuḥ kalpasahasraṁ vai brāhmaṇās tattvadarśinaḥ 12_029C_0080 daśakalpasahasrāṇi avyaktasya mahāniśā 12_029C_0081 tathaiva divasaṁ prāhur yogāḥ sāṁkhyāś ca tattvataḥ 12_029C_0082 niśāṁ suptvātha bhagavān kṣapānte pratyabudhyata 12_029C_0083 ahaḥ kr̥tvā sukhaṁ tāta sasarja prabhur īśvaraḥ 12_029C_0084 hiraṇyagarbhaṁ viśvātmā hy aṇḍajaṁ jalajaṁ munim 12_029C_0085 bhūtabhavyabhaviṣyasya kartāram anaghaṁ vibhum 12_029C_0086 mūrtimantaṁ mahātmānaṁ viśvaṁ śaṁbhuṁ svayaṁbhuvam 12_029C_0087 aṇimālaghimāprāptim īśānaṁ jyotiṣāṁ param 12_029C_0088 tasya cāpi niśām āhur vedavedāṅgapāragāḥ 12_029C_0089 pañcakalpasahasrāṇi ahar etāvad eva ca 12_029C_0090 na sargaṁ kurute brahmā tāmasasyānupūrvaśaḥ 12_029C_0091 sr̥jate sa tv ahaṁkāraṁ parameṣṭhinam avyayam 12_029C_0092 ahaṁkāreṇa vai lokā vyāptās tv āhaṁkr̥tena ca 12_029C_0093 yenāviṣṭāni bhūtāni majjanty avyaktasāgare 12_029C_0094 devarṣidānavanarā yakṣagandharvakiṁnarāḥ 12_029C_0095 unmajjanti nimajjanti ūrdhvādhas tiryag eva ca 12_029C_0096 etasyāpi niśām āhus tr̥tīyam atha kurvataḥ 12_029C_0097 trīṇi kalpasahasrāṇi ahar etāvad eva ca 12_029C_0098 ahaṁkāraś ca sr̥jati mahābhūtāni pañca vai 12_029C_0099 pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 12_029C_0100 eteṣāṁ guṇatattvāni pañca prāhur dvijātayaḥ 12_029C_0101 śabde sparśe ca rūpe ca rase gandhe tathaiva ca 12_029C_0102 guṇeṣv eteṣv abhiratāḥ paṅkalagnā iva dvipāḥ 12_029C_0103 nottiṣṭhanty avaśībhūtāḥ saktā avyaktasāgare 12_029C_0104 eteṣām iha vai sargaṁ caturtham iha kurvatām 12_029C_0105 dve tu kalpasahasre vai aho rātris tathaiva ca 12_029C_0106 ananta iti vikhyātaḥ pañcamaḥ sarga ucyate 12_029C_0107 indriyāṇi daśaikaṁ ca yathāśrutinidarśanāt 12_029C_0108 manaḥ sargagataṁ tāta viśat sarvam idaṁ jagat 12_029C_0109 na tathānyāni bhūtāni balavanti yathā manaḥ 12_029C_0110 etasyāpi tu vai sargaṁ ṣaṣṭham āhur dvijātayaḥ 12_029C_0111 ahaḥ kalpasahasraṁ vai rātrir etāvatī tathā 12_029C_0112 urdhvasrotas tu vai sargaṁ saptamaṁ brāhmaṇā viduḥ 12_029C_0113 aṣṭamaś cāpy adhaḥsrotas tiryak tu navamaḥ smr̥taḥ 12_029C_0114 etāni nava sargāṇi tattvāni ca mahāmune 12_029C_0115 caturviṁśatir uktāni kālasaṁkhyāś ca te ’nagha 12_029C_0116 apyayaṁ prabhavaṁ caiva avyaktasya mahāmune 12_029C_0117 pravakṣyāmy aparaṁ tattvaṁ yasya yasyeśvaraś ca yaḥ 12_029C_0118 adhyātmam adhibhūtaṁ ca adhidaivaṁ tathaiva ca 12_029C_0119 yathāśrutaṁ yathādr̥ṣṭaṁ tat tathā vai nibodha me 12_029C=0119 Colophon. 12_029C=0119 sanatkumāra uvāca 12_029C_0120 adhaḥsrotasi sarge ca tiryaksrotasi caiva ha 12_029C_0121 etābhyām īśvaraṁ vidyād ūrdhvasrotas tathaiva ca 12_029C_0122 karmendriyāṇāṁ pañcānām īśvaro buddhigocaraḥ 12_029C_0123 buddhīndriyāṇām atha tu mana īśvaram ucyate 12_029C_0124 manasaḥ pañca bhūtāni saguṇāny āhur īśvaram 12_029C_0125 bhūtānām īśvaraṁ vidyād brahmāṇaṁ parameṣṭhinam 12_029C_0126 bhavān hi kuśalaś caiva dharmeṣv eva pareṣu vai 12_029C_0127 kālāgnir apy ahaḥ svaṁ te jagad dahati cāṁśubhiḥ 12_029C_0128 tataḥ sarvāṇi bhūtāni sthāvarāṇi carāṇi ca 12_029C_0129 hāhābhūtāni dagdhāni svayoniṁ gamitāni vai 12_029C_0130 kūrmapr̥ṣṭhanibhā bhūmir nirdagdhakuśakaṇṭakā 12_029C_0131 nirvr̥kṣā nistr̥ṇā caiva dagdhā kālāgninā tadā 12_029C_0132 jagat pralīnaṁ jagati jagaty apsu pralīyate 12_029C_0133 naṣṭagandhā tadā sūkṣmā jalam evābhavat tadā 12_029C_0134 tato mayūkhajālena sūryasyāpīyate jalam 12_029C_0135 jalātmā pralīyaty arke tadā brāhmaṇasattama 12_029C_0136 antarikṣagatān bhūtān pradahaty analas tadā 12_029C_0137 agnibhūtaṁ tadā vyoma bhavatīty abhicakṣate 12_029C_0138 taṁ tathā visphurantaṁ hi vāyur dhvaṁsayate mahān 12_029C_0139 mahatā balavegena ādatte taṁ hi bhānumān 12_029C_0140 vāyor api guṇaṁ sparśam ākāśaṁ grasate yadā 12_029C_0141 praṇaśyati tadā vāyuḥ khaṁ tu tiṣṭhati nānadat 12_029C_0142 tasya taṁ ninadaṁ śabdam ādatte vai manas tadā 12_029C_0143 sa śabdaguṇahīnātmā tiṣṭhate ’mūrtimāṁs tu vai 12_029C_0144 bhuṅkte tu sa tadā vyoma manas tāta digātmakam 12_029C_0145 vyomātmani vinaṣṭe tu saṁkalpātmā vivardhate 12_029C_0146 saṁkalpātmānam ādatte cittaṁ vai svena tejasā 12_029C_0147 cittaṁ grasaty ahaṁkāras tadā vai munisattama 12_029C_0148 vinaṣṭe ca tadā citte ahaṁkāro bhaven mahān 12_029C_0149 ahaṁkāraṁ tadādatte mahān brahmā prajāpatiḥ 12_029C_0150 abhimāne vinaṣṭe tu mahān brahmā virājate 12_029C_0151 taṁ tadā triṣu lokeṣu mūrtiṣv evāgramūrtijam 12_029C_0152 yena viśvam idaṁ kr̥tsnaṁ nirmitaṁ vai guṇārthinā 12_029C_0153 mūrtiṁ jaleśvaram api vyavasāyaguṇātmakam 12_029C_0154 grasiṣṇur bhagavān brahmā vyakto ’vyaktam asaṁśayam 12_029C_0155 eṣo ’pyayaś ca pralayo mayā te paribhāṣitaḥ 12_029C_0156 adhyātmam adhibhūtaṁ ca adhidaivaṁ ca śrūyatām 12_029C_0157 ākāśaṁ prathamaṁ bhūtaṁ śrotram adhyātmaṁ śabdo ’dhibhūtaṁ diśo ’dhidaivatam | 12_029C_0158 vāyur dvitīyaṁ bhūtaṁ tvag adhyātmaṁ sparśo ’dhibhūtaṁ vidyud adhidaivataṁ 12_029C_0159 syāt | jyotis tr̥tīyaṁ bhūtaṁ cakṣur adhyātmaṁ rūpam adhibhūtaṁ 12_029C_0160 sūryo ’dhidaivataṁ syāt | āpaś caturthaṁ bhūtaṁ jihvādhyātmaṁ 12_029C_0161 raso ’dhibhūtaṁ somo ’dhidaivataṁ syāt | pr̥thivī pañcamaṁ bhūtaṁ ghrāṇam adhyātmaṁ 12_029C_0162 gandho ’dhibhūtaṁ vāyur adhidaivataṁ syāt | pāñcabhautikam etac 12_029C_0163 catuṣṭayam anuvarṇitam | 12_029C_0164 ata ūrdhvaṁ trividham indriyavidhim anuvarṇayiṣyāmaḥ | pādāv adhyātmaṁ 12_029C_0165 gantavyam adhibhūtaṁ viṣṇur adhidaivataṁ syāt | hastāv adhyātmaṁ 12_029C_0166 kartavyam adhibhūtaṁ indro ’dhidaivataṁ syāt | pāyur adhyātmaṁ visargo ’dhibhūtaṁ 12_029C_0167 mitro ’dhidaivataṁ syāt | upastham adhyātmam ānando ’dhibhūtaṁ 12_029C_0168 prajāpatir adhidaivataṁ syāt | vāg adhyātmaṁ vaktavyam adhibhūtaṁ agnir adhidaivataṁ 12_029C_0169 syāt | mano ’dhyātmaṁ mantavyam adhibhūtaṁ candramā adhidaivataṁ 12_029C_0170 syāt | ahaṁkāro ’dhyātmam abhimāno ’dhibhūtaṁ viriñco ’dhidaivataṁ 12_029C_0171 syāt | buddhir adhyātmaṁ vyavasāyo ’dhibhūtaṁ brahmādhidaivataṁ 12_029C_0172 syāt | evam avyakto bhagavān asakr̥d asakr̥t sargān kurute saṁharate ca | 12_029C_0173 kasmāt krīḍārtham | yathādityo ’ṁśujālaṁ kṣipati saṁharate ca yathā 12_029C_0174 cāntarikṣād abhrakośa uttiṣṭhati | 12_029C_0175 stanitaṁ garjitonmiśraṁ tac ca tatraiva prāṇaśat | 12_029C_0176 evam avyakto guṇān sr̥jati saṁharate ca | yathā cārṇavād ūrmijālaṁ 12_029C_0177 nīcoccaṁ prādurbhavati tac ca tatraiva prāṇaśad evam avyakto lokān sr̥jati 12_029C_0178 saṁharate ca | yathā ca kūrmo ’ṅgāni kāmāt prasārayate punaś ca praveśayaty 12_029C_0179 evam avyakto lokān prasārayati girati ca | cetanaś ca bhagavān pañcaviṁśakaḥ 12_029C_0180 śuciḥ | tenādhiṣṭhitā prakr̥tiś cetayati | nityaṁ 12_029C_0181 sahadharmā ca bhagavato ’vyaktasya kriyāvato ’kriyāvān bhagavān paramaprakr̥tir 12_029C_0182 aṇuḥ kṣetrajñaḥ kṣemya iti | 12_029C=0182 Colophon. 12_029C=0182 nārada uvāca 12_029C_0183 yady acetanā prakr̥tiś cetanādhiṣṭhitā cetayati kasmān na mokṣo ’sti | 12_029C_0184 bhavadvidhānāṁ cetaskāṅkṣiṇāṁ ceto hi pañcaviṁśakam upadiśanti 12_029C_0185 yogāḥ sāṁkhyāś ca | tac cāyuktam upadiśanti | tad vañcanāc cāyutaprakr̥tisahadharmā 12_029C_0186 prakr̥tiṁ vartamānām anuvartate iti | anuvartamānāc 12_029C_0187 ca manyāmahe adhiṣṭhātr̥tvād aṇutvāc ceta iti | ataś ca bhavaty eva 12_029C_0188 doṣa iti | yathā hi kaś cid dīrgham adhvānaṁ gacchati saṅgavān | asaṅgasyāgamavato 12_029C_0189 gamane na prayojanaṁ bhavati | atha gacchati so ’pi saṅgī 12_029C_0190 bhavati | matsyaś codakaṁ sahadharmiṇāv eva | evaṁ bhagavadvacanāt 12_029C_0191 prakr̥tipuruṣau | yady udakaṁ pravartamānaṁ matsyo ’nupravartate nanu saṅgavān 12_029C_0192 bhavati asaṅgī matsyas tasya kiṁ saṅgavr̥ttyānuvartanena | 12_029C=0192 sanatkumāra uvāca 12_029C_0193 devarṣe tatrāsaṅgaṁ varṇayanti puruṣasya | na bhagavatā vyaktena 12_029C_0194 saṅgo ’sti nirguṇasya guṇinā | tatra ślokān udāharanti budhāḥ | 12_029C_0195 tān upadhārayasvaikārthe paryāyavacanaṁ kr̥tvā | 12_029C_0196 adhiṣṭhā puruṣo nityaṁ prakr̥tyā na ca ātmanaḥ 12_029C_0197 tasyābhimāno bhavati tasmād āsaṅga ucyate 12_029C_0198 cetanā puruṣo nityaṁ kālasya na ca ātmanaḥ 12_029C_0199 tasyābhimāno bhavati tasmād āsaṅga ucyate 12_029C_0200 draṣṭā hi puruṣo nityaṁ manaso na ca ātmanaḥ 12_029C_0201 tasyābhimāno bhavati tasmād āsaṅga ucyate 12_029C_0202 boddhā hi puruṣo nityaṁ vedasya na ca ātmanaḥ 12_029C_0203 tasyābhimāno bhavati tasmād āsaṅga ucyate 12_029C_0204 jñātā hi puruṣo nityaṁ kṣetrasya na ca ātmanaḥ 12_029C_0205 tasyābhimāno bhavati tasmād āsaṅga ucyate 12_029C_0206 kartā hi puruṣo nityaṁ parasya na ca ātmanaḥ 12_029C_0207 tasyābhimāno bhavati tasmād āsaṅga ucyate 12_029C_0208 devarṣe tatrāsaṅgam anuvarṇayanti puruṣasya | śucir hi bhagavān 12_029C_0209 kṣetrajño ’śucinīṁ prakr̥tim udāharanti | saṅgī hi saṅgavān saṅgī 12_029C_0210 cāsaṅga iti yo ’saṅgo hy ātmānaṁ saṅginam anupaśyati sa 12_029C_0211 khalv ajñānīty ucyate budhair iha | 12_029C_0212 etasyāvidyāgrastasya udbhavākṣepaśatasahasrakoṭiśo ’pyayamānasyāvyaktasāgare 12_029C_0213 sumahān duḥkhayogo bhavati | yathā ca samudraṁ prayātasya 12_029C_0214 kr̥taprāyaścittasya arthatarṣiṇo vaṇiksaṁghasya yānapātrārṇavodaragataś 12_029C_0215 caṇḍavāyunā bhidyamāna itas tataś ca vimalābhir ūrmibhir 12_029C_0216 bhidyamāno hāhābhūto jano vyāpadyet | śataśaś cāprāptamanorathāḥ 12_029C_0217 plavān gr̥hītvā | plavāś conmajjanti nimajjanti cānyonyam 12_029C_0218 avalambamānāḥ | evam ajñānī puruṣa unmajjati nimajjati ca | yathā 12_029C_0219 tatronmajjaṁś ca nimajjaṁś ca kaś cit pāram āsādayati sa muktas tatas tasyāpado 12_029C_0220 mr̥tyumukhāt | 12_029C=0220 Colophon. 12_029C=0220 nārada uvāca 12_029C_0221 bhagavann acchedyābhedyādāhyātarkyānantyākalpyānādimadhyā yadā 12_029C_0222 prakr̥tis tadvat puruṣo ’py ebhir eva guṇair yutaḥ | tat katham anityāṁ prakr̥tim 12_029C_0223 udāharanti nityaṁ puruṣam iti | 12_029C=0223 sanatkumāra uvāca 12_029C_0224 devarṣe samyag abhihitaṁ bhavatā | acchedyābhedyādāhyātarkyānantyākalpyānādimadhyā 12_029C_0225 prakr̥tir hi puruṣaś ca | kartr̥tvād guṇānām 12_029C_0226 anityāṁ prakr̥tim udāharanti akartr̥tvān nityaḥ puruṣaḥ | yadi prakr̥tir 12_029C_0227 guṇān kuryād veda cātmānaṁ puruṣaś ca | nityānityabhāve vītarāgatve 12_029C_0228 cāsya nirdvaṁdvatā ca | yadā tv ayam eva syān nānyad asti mama param ity abhimanyamāno 12_029C_0229 nityatvatām eti | tatra ślokān udāharanti | 12_029C_0230 ubhāv amūrtī hy ajarāv ubhāv eva mahātmabhiḥ 12_029C_0231 viditau viṣayī caiva viṣayaś ca mahāmune 12_029C_0232 puruṣo viṣayī nityaṁ prakr̥tir viṣayaḥ smr̥taḥ 12_029C_0233 vyākhyātau śāstravidbhir hi maśakodumbarau yathā 12_029C_0234 prakr̥tir na vijānāti bhujyamānam acetanam 12_029C_0235 puruṣaś cāpi jānāti bhuṅkte yaś ca sa bhujyate 12_029C_0236 mahadādayo guṇā bhojyaṁ bhoktā tu prakr̥tir dvija 12_029C_0237 manyanty evaṁ vibhāgajñā bhoktāraṁ tasya ceśvaram 12_029C_0238 aiśvaryaṁ bhavatīśatvāt prakr̥tyā dvijasattama 12_029C_0239 anīśatvād anaiśvaryaṁ puruṣasyānucakṣate 12_029C_0240 vibhūtitvād vibhutvaṁ hi puruṣasya mahāmune 12_029C_0241 dvaṁdvabhāvād anityaṁ hi triguṇā prakr̥tis tathā 12_029C_0242 nirdvaṁdvo nirguṇo nityaḥ puruṣo ’trānucakṣate 12_029C_0243 kriyākaraṇayogitvād anityā prakr̥tir dvija 12_029C_0244 kriyākaraṇahīno hi nityaḥ puruṣa ucyate 12_029C_0245 evam anumanyante yatayaḥ stunvānāḥ puruṣam | sattvaṁ 12_029C_0246 kṣetraṁ paraṁ guhākṣayakaraṁ calavraṇakaraṁ niśicaraṁ nidhir matiḥ smr̥tir dhr̥tir 12_029C_0247 iti caitāni prakr̥tiparyāyanāmāni | athāparāṇi bhūtaṁ bhavyaṁ bhaviṣyam 12_029C_0248 iti | sattvaṁ rajas tama iti triguṇam etat prakr̥tir ity anupaśyati | 12_029C_0249 atha tad avyaktāt param avyayaṁ śivaṁ kṣemamayaṁ śuci vyabhram iti vimalam 12_029C_0250 amalam acalam ajaram akaram ataram abhavam iti | abhavanam anayanam 12_029C_0251 agamanaṁ pr̥thag iti caitāni puruṣaparyāyanāmāni | atra paśyantu 12_029C_0252 bhavantaḥ kṣetrajñaṁ vimokṣaṁ viśokaṁ vimoham | vidambhād vilobhād vikārād 12_029C_0253 viruddhād ānr̥śaṁsyād alaulyam aśaraṇam abhayam anavayavaṁ paśyante | 12_029C_0254 tad yathā maśakodumbarayor vivāsasahavāso ’nya eva svabhāva evam eva 12_029C_0255 jñānājñānayor vivāsasahavāsaḥ | anyad eva jñānam ajñānam | 12_029C_0256 kṣetrajñas tyakṣyati prakr̥tiṁ na ca prakr̥tiḥ kṣetrajñaṁ tyakṣyati | manyate 12_029C_0257 prakr̥tiṁ kṣetrajño na ca prakr̥tiḥ kṣetrajñaṁ manyate | budhyate prakr̥tiṁ 12_029C_0258 kṣetrajño na ca prakr̥tiḥ kṣetrajñaṁ budhyate | paśyati prakr̥tiṁ kṣetrajño 12_029C_0259 na ca prakr̥tiḥ kṣetrajñaṁ paśyati | etad vivāsasahavāsam ity etan nānātvadarśanaṁ 12_029C_0260 paśyanti devarṣe | jñātāraṁ tad asaṅgam anupaśyatu 12_029C_0261 bhavān puruṣe | atra ślokam udāharanti | 12_029C_0262 yogāś ca sāṁkhyāś ca vadanti samyaṅ 12_029C_0263 na pañcaviṁśāt param asti kiṁ cit 12_029C_0264 athānyathā paśyati tattvam etad 12_029C_0265 dvayaṁ tu paśyāma guror niyogāt 12_029C_0266 ity etad yogadarśanam | atra sāṁkhyair gītam | śloko bhavati | 12_029C_0267 paśyaḥ paśyati paśyantam apaśyantaṁ ca paśyati 12_029C_0268 apaśyas tāv apaśyatvāt paśyāpaśyau na paśyati 12_029C_0269 prakr̥tiḥ kṣetraṁ kṣetrajñaś cāparaḥ | kṣetrajñaḥ ṣaḍviṁśako ’nupaśyati | 12_029C_0270 na tat pañcaviṁśaḥ kṣetrajñaḥ prakr̥tir vā paraṁ kṣetrajñaṁ paśyati | 12_029C_0271 devarṣe yan mayā bahubhir janmabhir avāptam idānīm | ye hy evaṁ paśyanti 12_029C_0272 śivaṁ hi teṣām ihaiva cāmutra saṁśayo nāsti | sukhaṁ paraṁ janma cāhaṁ 12_029C_0273 bravīmi | na tv itaraṁ mr̥tyuṁ vivedāham | 12_029C_0274 prativirama sa buddhivigrahāt paramaśucis tvam upāsa nirmamaḥ 12_029C_0275 bahubhir aribhir etad āvr̥taṁ prakr̥timayaṁ hi śarīram adhruvam 12_029C_0276 yadi jayasi śarīram ekato nanu vijitās tava sarvaśatravaḥ 12_029C_0277 munibhir r̥ṣibhir īritaṁ paraṁ paramaśuciṁ tam upāsya te gatāḥ 12_029C_0278 etan mayopasanneṣūpadiṣṭaṁ devarṣe hiraṇyanābhasya mahāsurasya 12_029C_0279 śivasya caitan namucer nāradasya prahrādasya vr̥trasya virocanasya 12_029C_0280 baler marīceḥ pulastyapulahayoḥ | tathaiva bhr̥gvaṅgirasor atrivasiṣṭhakāśyapānāṁ 12_029C_0281 śukrasya cendrasya br̥haspateś cāṅgirasottamāya | 12_029C_0282 tathaiva viśvāvasave mayoktaṁ gandharvāpsarobhiś ca | etad brahma sarvatra 12_029C_0283 samaṁ draṣṭavyam | brahmaṇi cendre śuni kīṭe pataṁgadaṁśamaśakeṣu samyag 12_029C_0284 anudarśanāc ca paśyāmaḥ | sarvasya mokṣadharmo vidyate | etat padam 12_029C_0285 anudvignaṁ janmamr̥tyutamonudam upaśāntaṁ samuttīrṇam avasthitam 12_029C_0286 apajvaram | 12_029C=0286 bhīṣma uvāca 12_029C_0287 etac chrutvā muniśreṣṭho nāradaḥ sa mahāmuniḥ 12_029C_0288 parayā ca mudā yuktaḥ praṇamya śirasā gurum 12_029C_0289 pradakṣiṇaṁ ca taṁ kr̥tvā jagāma bhavanaṁ svakam 12_029C_0290 bhagavān api tatraiva sadyas tv antaradhīyata 12_029C=0290 Colophon. % G7 M5 cont (cf. 29B passim): 12_029D=0000 bhīṣma uvāca 12_029D_0001 saṁyamanaḥ kāśipatir avimuktagataṁ muniṁ papraccha jñānavijñānaṁ 12_029D_0002 kapilād āgatāgamam | 12_029D=0002 saṁyamana uvāca 12_029D_0003 ko viśvaṁ sr̥jate sarvam idaṁ saṁharate ca kaḥ 12_029D_0004 kaś ca viśvam adhiṣṭhāya tiṣṭhaty agnivad dāruṣu 12_029D_0005 kaś ca viśvam aviśvaṁ ca nityam evānupaśyati 12_029D_0006 kau ca tau muniśārdūla namasye tāv ubhāv api 12_029D_0007 kati tattvāni viśvātmā bhagavān havyakavyabhuk 12_029D_0008 kiṁ ca havyaṁ ca kavyaṁ ca paṭhyate śāstradarśanāt 12_029D_0009 kaś ca sattvāt samutpannas tasmāt tattvād viśāradaḥ 12_029D_0010 kaś ca tattvādir ity uktas tathā prāṇādir eva ca 12_029D_0011 bhūtādiś ca muniśreṣṭha vikārādis tathaiva ca 12_029D_0012 kasmād ādadate caiva visr̥jya ca punaḥ punaḥ 12_029D_0013 adhyātmam adhibhūtaṁ ca adhidaivaṁ tathaiva ca 12_029D_0014 vimokṣaś cāsya bhagavan yo ’yaṁ deheṣu vartate 12_029D_0015 savijñānaṁ sadaśakaṁ tathopaniṣadaṁ mune 12_029D_0016 vartate tvayi kārtsnyena yogaśāstraṁ tathaiva ca 12_029D_0017 purāṇaṁ ca muniśreṣṭha yathābuddhi sanātanam 12_029D_0018 sāṅgopāṅgāś ca catvāro vedās tiṣṭhanti vedavit 12_029D_0019 sarvasya cāsya jñānasya granthataś cārthataś ca te 12_029D_0020 viditaṁ veditavyaṁ hi pāṇāv āmalakaṁ yathā 12_029D_0021 parāvarajño bhagavān ity evam anuśuśruma 12_029D_0022 tena tvām anupr̥cchāmi sarvabhūtahite ratam 12_029D_0023 parokṣam etad asmākaṁ tava pratyakṣam eva ca 12_029D_0024 manyāma manasā deva yatīnāṁ yatisattama 12_029D_0025 tad anugrahadharmeṇa akṣayeṇāvyayena ca 12_029D_0026 śāśvatenāprameyena acalenāmr̥tena ca 12_029D_0027 janmamr̥tyuvimuktena yoktum arhasi mānagha 12_029D_0028 sarvathā tena dehena asadgranthena me mune 12_029D_0029 badhyāmi bhagavan nityam ityartham aham āgataḥ 12_029D_0030 kāśirājyaṁ parityajya bhagavantam ariṁdama 12_029D_0031 tad etac chrotum icchāmi yāthātathyena tattvataḥ 12_029D_0032 mamānatasya bhagavañ śiṣyasyāmitabuddhimān 12_029D_0033 vaktum arhasi śāntyartham etam arthaṁ mahāmune 12_029D_0034 mamodvahaty eva manaḥ tattvaṁ śrotuṁ parāyaṇam 12_029D_0035 pāpaghnam amr̥taṁ śreṣṭhaṁ pavitrāṇāṁ parāyaṇam 12_029D=0035 pañcaśikha uvāca 12_029D_0036 śrūyatāṁ nr̥paśārdūla sarvam etad asaṁśayam 12_029D_0037 sarvasya cāsya jñānasya kr̥tsnakārī bhavān api 12_029D_0038 viśanād viśvam ity āhur lokānāṁ kāśisattama 12_029D_0039 lokāṁś ca viśvam eveti pravadanti narādhipa 12_029D_0040 lokānām apy aviśanād aviśvam iti taṁ viduḥ 12_029D_0041 īdr̥gbhūtīyam evāhur aparaṁ śāstradarśanāt 12_029D_0042 viśvāviśve naraśreṣṭha tattvabuddhiparāyaṇāḥ 12_029D_0043 narāṇāṁ naraśārdūla tattvam etad asaṁśayam 12_029D_0044 amr̥tāś ca trayo ’py ete nityāś ceti vadanti vai 12_029D_0045 vibhāginaś ca vai nityaṁ vimalāś ceti naḥ śrutiḥ 12_029D_0046 ajāś cāmūrtayaś caiva aprakampyāvyayāś ca ha 12_029D_0047 agrāhyāś cāpratarkyāś ca tathāmartyāś ca pārthiva 12_029D_0048 anādinidhanāś caiva tathāmūrtyāś ca te ’nagha 12_029D_0049 acchedyāś cāmarāś caiva apradahyatamāś ca vai 12_029D_0050 nirguṇāś cetanāś caiva paśyāś ceti narādhipa 12_029D_0051 yathaitad uktam ācāryair evam etad asaṁśayam 12_029D_0052 santi sarve guṇā hy eṣāṁ trayāṇāṁ nr̥pasattama 12_029D_0053 ahaṁ tattvaṁ pravakṣyāmi yathā cācāryadarśanam 12_029D_0054 eko ’tra guṇavāṁś caiva tathaivācetanaś ca ha 12_029D_0055 apaśyaś ca mahārāja pradhāna iti paṭhyate 12_029D_0056 pratyayaṁ copasarge vai vidhānaṁ mana iṣyate 12_029D_0057 pradhāna iti nāmāsya etayor dharma ucyate 12_029D_0058 saṁdhāvatīti rājendra ity evam anuśuśruma 12_029D_0059 tasya tat saṁpravakṣyāmi nava tāṁś ca nibodha me 12_029D_0060 prākr̥tāny asya catvāri vaikr̥tāni tu pañca vai 12_029D_0061 pūrvam utpadyate ’vyaktād vyakto vyaktādir ucyate 12_029D_0062 prāṇānām ādim evaitam āhur adhyātmacintakāḥ 12_029D_0063 mahān iti ca nāmāsya prāhur vedavipaścitaḥ 12_029D_0064 buddhir ity apare rājan viriñceti tathāpare 12_029D_0065 etasmāt khalu vairiñcam utpadyati narādhipa 12_029D_0066 viriñcād rājaśārdūla vairiñcaḥ sarga ucyate 12_029D_0067 ekaikaśo viriñco vai vairiñcād utpattitaḥ smr̥taḥ 12_029D_0068 ete sargā mahārāja vidyāvidyeti naḥ śrutiḥ 12_029D_0069 vairiñcāt pañca bhūtāni vairiñcāni narādhipa 12_029D_0070 utpadyante mahārāja ahaṁkārād asaṁśayam 12_029D_0071 pr̥thivī vāyur ākāśam āpo jyotiś ca pañcamam 12_029D_0072 pañca bhūtaviśeṣāś ca yugapat kāśinandana 12_029D_0073 vairiñco viṣayārthī tu jajñe bhūteṣu pañcasu 12_029D_0074 mana ity abhidiśyeta vikharād vaikharas tathā 12_029D_0075 buddhīndriyāṇi rājendra tathā karmendriyāṇy api 12_029D_0076 caturaḥ prākr̥tān sargān yugapat tāta buddhimān 12_029D_0077 vaikr̥tān pañca caivāhur adhyātmakr̥taniścayāḥ 12_029D_0078 tvaṁ caivānye ca rājendra tattvabuddhiviśāradāḥ 12_029D_0079 tiryak sargaṁ tathā mukhya ūrdhvo ’rvāksrota eva ca 12_029D_0080 pañcamo ’nugrahaś caiva navaitān viddhi pārthiva 12_029D_0081 etad dhi sarganavakaṁ sāṁkhyayoganidarśanam 12_029D_0082 mayeyam ānupūrvyeṇa tattvasaṁkhyā ca te ’nagha 12_029D_0083 yaś ca yasmāt samutpannas tataś caivānuvarṇitaḥ 12_029D_0084 vikārādi manaḥ prāhus trayāṇāṁ pañcakāni vai 12_029D_0085 bhūtādīnāṁ tu pañcānām āhur vikharam eva tu 12_029D_0086 prāṇāpānasamānānām udānavyānayoś ca ha 12_029D_0087 viriñcam āhuḥ prāṇādiṁ brāhmaṇās tattvadarśinaḥ 12_029D_0088 trayoviṁśatitattvānāṁ vyaktānāṁ nr̥pasattama 12_029D_0089 ādim avyaktam ity āhur yathāśrutinidarśanam 12_029D_0090 iti | 12_029D=0090 Colophon. 12_029D=0090 pañcaśikha uvāca 12_029D_0091 etad dhi mūrtisaṁghātaṁ trailokye sarvadehiṣu 12_029D_0092 āvyaktikasya sādr̥śyaṁ viriñcasya prajāpateḥ 12_029D_0093 vyaktasyāvyaktam ity āhur viśvarūpasya naḥ śrutiḥ 12_029D_0094 veditavyo mahārāja viśvarūpaḥ sanātanaḥ 12_029D_0095 adhyātmam adhibhūtaṁ ca adhidaivaṁ tathaiva ca 12_029D_0096 pravakṣyāmi yathātattvaṁ tan nibodha janeśvara 12_029D_0097 śrotram adhyātmaṁ śabdo ’dhibhūtam ākāśam adhidaivatam | tvag adhyātmaṁ 12_029D_0098 sparśo ’dhibhūtaṁ vāyur adhidaivatam | vāg adhyātmaṁ vaktavyam adhibhūtam agnir 12_029D_0099 adhidaivatam | ghrāṇam adhyātmaṁ gandho ’dhibhūtaṁ pr̥thivy adhidaivatam | 12_029D_0100 pādāv adhyātmaṁ gantavyam adhibhūtaṁ viṣṇur adhidaivatam | hastāv 12_029D_0101 adhyātmaṁ kartavyam adhibhūtam indro ’dhidaivatam | pāyur adhyātmaṁ visargo 12_029D_0102 ’dhibhūtaṁ mitro ’dhidaivatam | upastho ’dhyātmam ānando ’dhibhūtaṁ 12_029D_0103 prajāpatir adhidaivatam | mano ’dhyātmaṁ mantavyam adhibhūtaṁ candramā 12_029D_0104 adhidaivatam | ahaṁkāro ’dhyātmam abhimāno ’dhibhūtaṁ viriñco ’dhidaivatam | 12_029D_0105 buddhir adhyātmaṁ boddhavyam adhibhūtaṁ puruṣo ’dhidaivatam | 12_029D_0106 etad adhyātmam adhibhūtam adhidaivataṁ ca sarvaṁ vijñātavyam | 12_029D_0107 anabhidroheṇa brāhmaṇendre śuni kīṭe pataṁgaputtikādaṁśamaśakeṣv 12_029D_0108 ity evaṁ prayoktavyaṁ syāt | 12_029D_0109 ātmany evātmaliṅge caitasyāvyaktikasya mahātmikasyāhaṁkārikabhautikavaikārikebhyaś 12_029D_0110 ca kālajñānaṁ puruṣebhyo vyākhyāsyāmaḥ | 12_029D_0111 tad etat paryāyaśatasahasraśaḥ pañcaśataṁ pañcāhorātram apadiśyate 12_029D_0112 pañcānāṁ puruṣāṇām | tatraikasya pratiṣiddham avyaktasya caturṇāṁ 12_029D_0113 vakṣyanty ācāryāḥ | mahadādīnāṁ paryāyaśatasahasrāṇy aśītim ahorātram 12_029D_0114 apadiśyate | prādhānikasya mahataś catvāriṁśat paryāyaśatasahasrāṇy ahorātram 12_029D_0115 apadiśyate | 12_029D_0116 āhaṁkārikasya bhautikasya puruṣasya paryāyadaśasahasrāṇy ahorātram 12_029D_0117 apadiśyate | vaikārikasya puruṣasya manasaḥ paryāyam api caturyugam | 12_029D_0118 tad etat paryāyaśatasahasrāṇi pañcāśatam avyaktasyāhorātrasyākevalasya | 12_029D_0119 ebhyaḥ paśyen nityaṁ kālajñānam | kālajñāne ’syāvyaktasyācetanasya 12_029D_0120 jñānavijñānam iti paśyantyā bījadharmiṇaṁ 12_029D_0121 bījadharmiṇām aprasavadharmiṇām aprakr̥tidharmiṇām apralayadharmiṇāṁ pralayadharmiṇām 12_029D_0122 iti | 12_029D=0122 Colophon. 12_029D=0122 saṁyamana uvāca 12_029D_0123 bhagavan yadā khalv agnir dāruśatasahasrakoṭiṣv avatiṣṭhamānas tatsthatvān 12_029D_0124 nityaṁ sahadharmā syād evaṁ khalv ayaṁ kṣetrasahasrakoṭiṣv avatiṣṭhamānas tatsthatvān 12_029D_0125 nityaṁ sahadharmaḥ syāt | yadi khalv asyāniṣṭaṁ 12_029D_0126 kṣetraṁ sahadharmitvaṁ syān nāyam iṣṭāniṣṭe pravartamānaḥ prakr̥tim anuvarteta 12_029D_0127 guṇasargāya guṇasargam | yac cānuvartamānasya prakr̥tisahadharmitvaṁ 12_029D_0128 syād bhavatu | na hy aniṣṭaguṇenānugamyamānām abhiṣvajata ityartham 12_029D_0129 asyeṣṭā prakr̥tir guṇāṁś ca tān anuvartate ca | tad abhiṣvajanād anugamanāc ca 12_029D_0130 tatsthatvāc ca nityasyānityam anupaśyāmaḥ | tad dhetumātraṁ 12_029D_0131 vakṣyāmaḥ | kaś cid guṇyaguṇinā sārdhaṁ samīyāya | sametya ca kāryakāraṇaṁ 12_029D_0132 sa kurvīta | taṁ ca tatheṣṭāniṣṭe pravartamānaṁ guṇinam athāguṇo ’nuvartate 12_029D_0133 tatsthatvāt | nanu so ’pīṣṭāniṣṭavad bhavati tatsthatvāt | 12_029D_0134 yadi hy ayam iṣṭāniṣṭavyatiriktaḥ sadbhāvo nāyam iṣṭāniṣṭavattvam ityartham 12_029D_0135 asyeṣṭāniṣṭatvabhāvam iṣṭaṁ yenāyam anuvartate cābhiṣvajate 12_029D_0136 ceti | tad anuṣvajanād anugamanāc ca kāryākāryakartr̥tvam asyānupaśyāmaḥ | 12_029D_0137 kāryākāryakartr̥tvāc cāyam iṣṭāniṣṭavān bhavati | 12_029D_0138 yad uktam iṣṭāniṣṭe nāyam iti tan mithyā | guṇavān ayaṁ kṣetrajño 12_029D_0139 nāguṇavān | yady ayam aguṇavān syān nāyam iṣṭāniṣṭe pravartamānāṁ prakr̥tim 12_029D_0140 anuvarteta dharmiṇīm | tad anuvarṇitāni dvaṁdvasya dvaṁdvadharmitvāt 12_029D_0141 paśyāmaḥ | tad anupapannaṁ syād vyatiriktasyātiriktatvam anirdvaṁdvasya 12_029D_0142 sadvaṁdvatvaṁ ca paśyasva | ācārya paśya tvaṁ kevalasyākevalatvaṁ 12_029D_0143 nityasya cānityatvaṁ kevalasyākevalatvaṁ svātantryaṁ cāsya | 12_029D=0143 pañcaśikha uvāca 12_029D_0144 bhoḥ saṁyamana yad etad uktaṁ bhavatā na vayam asyaitad evaṁ gr̥hṇīmaḥ | ekatvam 12_029D_0145 evaitad upadiṣṭaṁ bhavatā tatra yan neṣṭam | saṁyogaṁ nityaṁ jānīte 12_029D_0146 sr̥jyamānam asakr̥t saṁharamāṇaṁ ca | guṇāṁs tu guṇasaṁharaṇam anuvyākhyāsyāmaḥ | 12_029D_0147 tad yathā catvāro bhūtagrāmā jarāyujāṇḍajodbhidasvedajāḥ 12_029D_0148 kālāgnināhaṁkāreṇāprameyaprabhāvānubhāvena śatasahasrāṁśunā dahyamānā 12_029D_0149 vighūrṇanto ’vaśā bhūmau patanti | tatas tair bhūtair hīnā bhūr vivasanā 12_029D_0150 śuddhā sthaṇḍilā kūrmapr̥ṣṭhanibhā babhūva | tāṁ tathābhūtāṁ 12_029D_0151 jagajjananīṁ jagatīm āpo bhuñjate | praṇaṣṭā bhūr jalam eva syāt | jalam 12_029D_0152 ādityo raśmibhir ādatte | samantād apāṁ vināśād agnir jājvalyamāno ’ntarikṣacarān 12_029D_0153 bhūtān upayujyāgnir jalam ādatte | agniṁ ca vāyuḥ | vinaṣṭe 12_029D_0154 ’gnau vāyur evāgniḥ syāt | sa tadā sarvaprāṇabhr̥tāṁ prāṇān upayujya 12_029D_0155 vāyur ākāśaṁ syāt | ākāśaṁ mano mano ’haṁkāro ’haṁkāraṁ 12_029D_0156 mahān sūryaḥ sūyanāt | kr̥tsnasya jagataḥ sarvasūryāṇām ekīkr̥tya lokāṁs 12_029D_0157 trīn nāśāya syān mahatas tamaso madhye tiṣṭhaty ekas tam apy ādadad avyaktam | 12_029D_0158 tad etat pañcāhorātrikaṁ pralayaṁ mahāpralaya ity ucyate | pralayān mahatas tad 12_029D_0159 ekatvaṁ praṇaṣṭasarvasvaṁ sarvamūrtijāleśvaravināśyodakaṁ mūrtyekaṁ syāt | 12_029D_0160 tad etad dhavyaṁ kavyaṁ ca prakaraṇād guṇatāṁ kavyam ity ucyate sa 12_029D_0161 haraṇād dhavyam iti | tad etad guṇavan nirguṇaṁ guṇopayogād guṇakartr̥tvād guṇīty 12_029D_0162 ucyate budhaiḥ | krīḍārtham evāsakr̥t sr̥jate ca guṇān | anavabodhāt tad aparas 12_029D_0163 tv aham evaikaḥ syān nānyaḥ syād iti | yadi hy eṣāvabudhyetānyo ’sti 12_029D_0164 mama vara iti na sr̥jed udāsīnatvāc ca sargasaṁhārayor utpattir na bhavet | 12_029D_0165 yad uktaṁ bhoḥ saṁyamana ko viśvaṁ sr̥jate kr̥tsnam idaṁ saṁharate 12_029D_0166 ceti | yad apy uktaṁ kaś ca viśvam adhiṣṭhāya tiṣṭhaty agnivad dāruṣv iti | 12_029D_0167 pañcaviṁśako ’nyo ’nyasyāvyaktasya trayoviṁśatitattvasya caturviṁśakasya 12_029D_0168 draṣṭā draṣṭavyasya śrotā śrotavyasya mantā mantavyasya boddhā boddhavyasyādhiṣṭhātā 12_029D_0169 vā | anenādhiṣṭhitā prakr̥tir guṇān saṁharate ca nartate | 12_029D_0170 na cetanenācetanā nirguṇena guṇinīti paśyenāpaśyeti 12_029D_0171 śuddhenāśuddhā nityenānityā kevalenākevalā sargadharmiṇy asargadharmiṇādarśanadharmiṇā 12_029D_0172 darśanadharmiṇī kṣetradharmiṇākṣetradarśanāt | kasmāt | 12_029D_0173 pr̥thaktvāt | pr̥thagbhāvam asya prapadyato ’nekatvaṁ neṣṭaṁ bhavataḥ | 12_029D_0174 prakr̥tikṣetrajñayor ekatvam anavabodhadarśanam etad abudhānāṁ darśanam | na 12_029D_0175 budhā hy evam etad anupaśyanti paśyāpaśyayor ekatvam | paśyaṁ 12_029D_0176 paśyantaṁ daivād anya eva paśyaḥ | kasmāt | śāstradarśanāt | śāstradarśanasya 12_029D_0177 cānavabodhād abudha ity ucyate budhaiḥ | budhaś cāyaṁ kṣetrajño 12_029D_0178 buddhyādīn guṇān abhivartamānān anubudhyate prakr̥titaḥ | tac ca boddhavyam | 12_029D_0179 na tv evaṁ prakr̥tir guṇān kṣetrajñaṁ vā | anavabodhāt | yadi hy evaṁ budhyeran 12_029D_0180 prakr̥tir vā guṇā vā buddhaṁ buddhasahadharmiṇī syāt | bhaveyus 12_029D_0181 te ca | buddho ’nubudhyati tam anubuddhatvāt prakr̥tir abhimanyate | aham evāsya 12_029D_0182 nānyaḥ syād iti | iṣṭāny abhiṣvajate ’’tmajānāṁ yajanayājanādhyayanādhyāpanadānapratigrahaṁ 12_029D_0183 bhakṣyābhakṣyaṁ peyāpeyaṁ vācyāvācyam 12_029D_0184 iti | gamanaṁ saṁkocanaṁ prasāraṇaṁ priyāpriyaṁ gamyāgamyaṁ 12_029D_0185 śubhāśubhaṁ śabdasparśarūparasagandhādīnāṁ cāvāptir ity evamādīn 12_029D_0186 guṇān utpādayaty anavabodhāt | prakr̥tir anubhūyate dvaṁdvatvāt | 12_029D_0187 tad anekatvam asya kṣetrajñasya prapadyate | nirdvaṁdvasya cāsya pravartamānasya 12_029D_0188 paśyata utpadyate ’haṁkārakr̥to doṣaḥ syāt | aham enāṁ pratyācakṣe ’ham 12_029D_0189 enāṁ budhyāmīti | na caiṣā paśyaty ācakṣate manyate budhyate 12_029D_0190 cāhaṁkārāt | yadi hy abhimanyed vābhiṣvajed vā | evam anubuddhaḥ 12_029D_0191 syāt | anubandhāc ca śaktitvaṁ syāt | śaktitvāc cāsya vyatirekatvaṁ 12_029D_0192 syāt | yadi hy ayam iṣṭāniṣṭābhyāṁ madhyasthaḥ katham asyeṣṭāniṣṭakr̥to 12_029D_0193 doṣaḥ syāt | bhavati nirdvaṁdvatvāc cāsyālepakatvāc cāsya 12_029D_0194 vyatirekatvaṁ syāt | bhavataś cātra ślokau yathā | 12_029D_0195 paṅkasyāpi hi doṣeṇa nopalipyati paṅkajam 12_029D_0196 tathāvyaktasya doṣeṇa nopalipyati kevalaḥ 12_029D_0197 kevalatvaṁ pr̥thagbhāvāt paṅkapaṅkajayor yathā 12_029D_0198 tathāsya sahabhāvatvād vinābhāva iti smr̥taḥ 12_029D_0199 evam asya bho saṁyamana vyatiriktasya vyatiriktatvaṁ bhavati | 12_029D_0200 asahabhāvam asahabhāvatvāc ca | anyatvam anyatvān nistattvam 12_029D_0201 iti | atra ślokā bhavanti | 12_029D_0202 ghorād agādhād avyaktād astam astataraṁ janāḥ 12_029D_0203 pratīpabhūtam anyasyā manyante tattvabuddhayaḥ 12_029D_0204 ye tv abuddhās tapoyogād ekatvaṁ nānupaśyati (sic) 12_029D_0205 te vyaktaniṣṭhād ekatvāj jāyante ca mriyanti ca 12_029D_0206 nirdvaṁdvadharmiṇo nityam atyantaṁ dvaṁdvadharmiṇā 12_029D_0207 anityāc ca mahārāja dvaṁdvaniṣṭhā bhavanti te 12_029D_0208 aśraddadhānāḥ śāstrasya dvaidhībhāvāc ca pārthiva 12_029D_0209 kālasyāsye nimajjanti unmajjanti bhave narāḥ 12_029D_0210 advaidhāt tu bhaven mokṣo hy avyaktagrāhadharmiṇām 12_029D_0211 vimucyaitad vimokṣaḥ syād avimokṣāt punarbhavaḥ 12_029D=0211 Colophon. 12_029D=0211 pañcaśikha uvāca 12_029D_0212 bhoḥ saṁyamana evam anyo ’vyaktadharmiṇo ’py aguṇo guṇadharmiṇo ’py 12_029D_0213 acalaś caladharmiṇo ’prakr̥tiḥ prakr̥tidharmiṇaḥ kṣetrajñaḥ kṣetradharmiṇo 12_029D_0214 vimuktaś cāvimuktād vimalaś cāvimalāc chuddho ’śuddhād yogaś cāviyogān 12_029D_0215 mokṣaś cāvimokṣāt | evaṁ puṣkaraparṇastha ivābbindur 12_029D_0216 nityam asaktas tatsthatvān maśakodumbarayor matsyodakayoś ca yathāvyaktaṁ 12_029D_0217 bhavati sahabhāvād evam asya kṣetrajñasyānyatvaṁ bhavati | tad uṣyamāṇasya 12_029D_0218 paśyenāpaśyasya paśyataś cāpaśyabuddhyābuddhasya cetanācetanasya 12_029D_0219 kevalākevalasya nityānityasya jñānājñānasya | evam asya bhoḥ 12_029D_0220 ajñātasyāvyaktasyopakaraṇaṁ śokād aśokaṁ, mohād amohaṁ, 12_029D_0221 sthirāt sthiraṁ, abhrād anabhraṁ vraṇād avraṇaṁ kājād akājaṁ sīmād asīmaṁ 12_029D_0222 purād apuraṁ purasya cāpy avadāraṇaṁ puratvam upadiśyate | lokād alokaṁ 12_029D_0223 kālād akālaṁ bhayād abhayaṁ śivād aśivaṁ vibhutvāc cāvibhutvam | 12_029D_0224 evam asyānupaśyataḥ khalv avyaktam avijanam asyaikatvaṁ param anupaśyato 12_029D_0225 nānātvāt kṣemyād akṣemyaḥ syād akṣemyād avyaktāt | bhavanti 12_029D_0226 cātra ślokāḥ | 12_029D_0227 kṣemyākṣemyaṁ nānupaśyeta nityaṁ 12_029D_0228 kṣemyas tv anyas taṁ tu naivānupaśyet 12_029D_0229 ṣaḍviṁśo vā pañcaviṁśo nu rājann 12_029D_0230 avyaktaś ca prāhur evaṁ vidhijñāḥ 12_029D_0231 yo ’yaṁ boddhā pañcaviṁśaḥ parasya 12_029D_0232 sa manyate īdr̥śo ’smīti rājan 12_029D_0233 buddhasya vai bodhanāt tena samyag 12_029D_0234 gacchaty ayaṁ na calo nācalas tvam 12_029D_0235 evaṁ boddhā kevalāt kevalaḥ san 12_029D_0236 sa syād vyaktaḥ kiṁ ca saṁjñānasaṁjñaḥ 12_029D_0237 nirdvaṁdvasya dvaṁdvabhāvātmakasya 12_029D_0238 bhāvān na syān na prabhāvaḥ śuciḥ syāt 12_029D_0239 śuciprabodhād aśucitvaṁ tadā syāt 12_029D_0240 trilokasadbhāvaguṇapravartakam 12_029D_0241 bhavaty ayaṁ kevala eva kevalaḥ 12_029D_0242 sametya nityām amalām alaṁ śucim 12_029D_0243 śuciprabodhanasya bhoḥ saṁyamana budhyamānasya pañcaviṁśasya 12_029D_0244 buddhāt ṣaḍviṁśabodhanatvam upadiśanti | boddhāraṁ budhyamānasya vyatiriktasya 12_029D_0245 vyatiriktatvam upapadyate | kevalaṁ nāham asyāḥ 12_029D_0246 kaś cin neyaṁ mama kā cana ṣaḍviṁśasyāham anena mama saha caikatvam iti | 12_029D_0247 tatra ślokaḥ | 12_029D_0248 sāmyaḥ sāmyaṁ śuciṁ dr̥ṣṭvā śucim āhur manīṣiṇaḥ 12_029D_0249 bahiḥ kr̥tvā tamisrālam avyaktāc cetanaṁ param 12_029D_0250 iti | 12_029D_0251 tad etad bhagavatā buddham avāpya mahat tattvaṁ paramarṣiṇā paramaguruṇā 12_029D_0252 mama kapilena guruṇā ca mamāsuriṇā jātiśatair bahubhir avāptaṁ 12_029D_0253 kr̥tsnakṣayaṁ kapilāt | mamāpy evam eva śiṣyadaśakatvam upagamya 12_029D_0254 jātiśatair bahubhir avāptaṁ bhagavata āsureḥ sakāśāt | mattaś ca kātyāyanenāptam | 12_029D_0255 gautamena kātyāyanād avāptam | gautamāc ca 12_029D_0256 gārgyeṇāvāptam | tad etat paraṁparayā bahubhir ācāryair avāptaṁ kr̥tsnakṣayam amr̥tārthatattvaṁ 12_029D_0257 vimalam amalajñānam | atyagādham acetanam akevalam avyaktam 12_029D_0258 apāsya nityaṁ cetanaṁ kevalaṁ jñānaṁ pratibuddhaṁ budhyamānena pañcaviṁśakena 12_029D_0259 ṣaḍviṁśakam | atra ślokā bhavanti | 12_029D_0260 sutasyaitad varṇitaṁ manniyogād 12_029D_0261 vārāṇasyāṁ krīḍamānena rājñā 12_029D_0262 tattvajñānaṁ pr̥cchataḥ prāñjaliḥ syāt 12_029D_0263 pr̥cchaṁs tasya granthataś cārthataś ca 12_029D_0264 proktaṁ hy etat ṣoḍaśapraśnam ugraṁ 12_029D_0265 nistattvākhyaṁ viṁśat ṣaṭ caiva rājan 12_029D_0266 yaṁ vai buddhvā bālakāya praṇamya 12_029D_0267 mūrdhnābhyarṇaṁ pādayor hr̥ṣyamāṇaḥ 12_029D_0268 padbhyāṁ gatas tattvam avāpya kr̥tsnaṁ 12_029D_0269 sanatkumārād amr̥taṁ paraṁ vai 12_029D_0270 sanatkumāreṇa mamopadiṣṭam 12_029D_0271 etan mahad brahma yathāvad adya 12_029D_0272 tat te śrutaṁ tad bhava vītaśoka 12_029D_0273 etaṁ mahāpraśnam avāpya cārtham 12_029D_0274 tulyaṁ bhavān paśyatu brahmaṇaś ced 12_029D_0275 indrasya sthāṇor maśakasya caiva 12_029D_0276 pataṁgakīṭe śuni ca śvapāke 12_029D_0277 sarvaṁ hi sarvatra narendrasiṁha 12_029D_0278 yas tv anyathā paśyati hy alpabuddhir 12_029D_0279 avyaktaniṣṭhaḥ sa bhaveta rājan 12_029D_0280 sattvasya sarvasya hy apaśyamāno 12_029D_0281 abuddhimān duḥkham upaiti nityam 12_029D_0282 na cāsya duḥkhaṁ sa tu duḥkham eti 12_029D_0283 vaiṣamyabuddhitvam avāpya mohāt 12_029D_0284 tad gaccha rājan svapurīṁ viśālāṁ 12_029D_0285 vārāṇasīm aśvarathena śīghram 12_029D_0286 etāvad etat paramaṁ rahasyam 12_029D_0287 uktaṁ mayā te ’tividhāya sarvam 12_029D_0288 jñānī bhavān na tvam abuddhabuddhir 12_029D_0289 buddhir hi te jyāyasī rājasiṁha 12_029D_0290 buddhaṁ tvayāgryaṁ paramaṁ pavitraṁ 12_029D_0291 ṣaḍviṁśakaṁ pañcaviṁśāt paraṁ yat 12_029D_0292 na pañcaviṁśakāt punaḥ prajāyate narottamaḥ 12_029D_0293 sa yatra tatra saṁvasaṁs trivargavic chucir bhavet 12_029D_0294 śucir hi pañcaviṁśakas tathaiva ṣaḍviṁśaka- 12_029D_0295 tvam avabudhyati yadā tadā śucir bhaved iti 12_029D=0295 Colophon. % G1 M5 cont.: 12_029E=0000 vaiśaṁpāyana uvāca 12_029E_0001 purā yudhiṣṭhiro rājā prayatenāntarātmanā 12_029E_0002 dvaipāyanam r̥ṣiśreṣṭhaṁ papracchātha kr̥tāñjaliḥ 12_029E_0003 sahito bhrātr̥bhiḥ sarvair udāramatibhiḥ śubhaiḥ 12_029E_0004 pr̥thivyām upaviṣṭais tu vinītair uttamaujasaiḥ 12_029E_0005 bhagavān sarvabhūtānāṁ sarvajñaḥ sarvadarśivān 12_029E_0006 viśrutas triṣu lokeṣu dharmeṇa ca damena ca 12_029E_0007 tad icchāma upaśrotuṁ maṅgalyam r̥ṣisattama 12_029E_0008 kathāṁ bhagavatā proktāṁ sarvapāpapraṇāśinīm 12_029E_0009 vayaṁ ca yady anugrāhyāḥ sarve bhagavato matāḥ 12_029E_0010 brūhi satyavatāṁ śreṣṭha śr̥ṇumopahitā vayam 12_029E_0011 evaṁ saṁpraśrayād uktaḥ satyātmā satyavādinā 12_029E_0012 yudhiṣṭhireṇa satkr̥tya kr̥ṣṇadvaipāyano ’bravīt 12_029E_0013 yudhiṣṭhira mahāprājña kurūṇāṁ vaṁśavardhana 12_029E_0014 śrotum icchasi kaunteya bhrātr̥bhiḥ sahitaḥ śubhām 12_029E_0015 imāṁ kathām upaśrutya narāṇām arthasiddhaye 12_029E_0016 vijayaś ca narendrāṇām iha pārtha na durlabhaḥ 12_029E_0017 śāntikī pauṣṭikī rakṣā sarvaduḥsvapnanāśinī 12_029E_0018 katheyam amarākārā daivatair api kathyate 12_029E_0019 atra te vartayiṣyāmi itihāsaṁ purātanam 12_029E_0020 bālye ’vāptaṁ tu yad vīra agastyena mahātmanā 12_029E_0021 purā kr̥tayuge rājan maharṣiḥ kumbhasaṁbhavaḥ 12_029E_0022 mitrāvaruṇayoḥ putraḥ śrīmān atitapāḥ prabhuḥ 12_029E_0023 sa cāśramapade puṇye puṇyakarmā mahātapāḥ 12_029E_0024 samā dvādaśako rājan vayasā bharatarṣabha 12_029E_0025 sva āvasatha ekākī hy abhrākāśakr̥tavrataḥ 12_029E_0026 mitrāvaruṇayoḥ svargaṁ gatayoḥ sukr̥tātmanoḥ 12_029E_0027 puṣkarasyottare tīre sarvadevanamaskr̥taḥ 12_029E_0028 parvato bhāskaro nāma bhāskarābhaḥ svatejasā 12_029E_0029 ataḥ prabhavate rājan puṇyasrotā mahānadī 12_029E_0030 varadā vitamā nāma siddhacāraṇasevitā 12_029E_0031 tasmin girivare tasyāgasteḥ paitr̥ka āśramaḥ 12_029E_0032 puṇyapuṣpaphalopetaiḥ pādapair upaśobhitaḥ 12_029E_0033 tapyate śiśur ekākī tapo dvādaśavārṣikam 12_029E_0034 yan na taptaṁ purā vatsa divyair anyais tapodhanaiḥ 12_029E_0035 neśvareṇa na cendreṇa yamena varuṇena vā 12_029E_0036 nityordhvabāhur ādityaṁ bhāskare tasthivān muniḥ 12_029E_0037 ūrdhvamukho nirālambo jitātmā pavanopamaḥ 12_029E_0038 nirāvr̥to nirālambo niyatātmā jitendriyaḥ 12_029E_0039 nirdvaṁdvo nirahaṁkāro nirāśo niḥspr̥haḥ kva cit 12_029E_0040 kāṣṭhabhūtas tapas tepe sarvabhūtahite rataḥ 12_029E_0041 nirvr̥to nistamā dhīro nivr̥ttaḥ sarvataḥ samaḥ 12_029E_0042 tam evam upasaṁpannam udāramanasaṁ śucim 12_029E_0043 bhāskare vartate nityaṁ tapyamānam atīva ca 12_029E_0044 avardhata mahāpuṇye sa hi dharmeṇa bhārata 12_029E_0045 atha kaunteya kālena kena cid bharatarṣabha 12_029E_0046 aṣṭāśītisahasrāṇi yatīnāṁ puṇyakarmaṇām 12_029E_0047 ānupūrvyeṇa yātāni mahīṁ kr̥tvā pradakṣiṇam 12_029E_0048 saparvatavanoddeśāṁ sanadīnadasāgarām 12_029E_0049 tatra tatra mahāpuṇyāḥ puṇyatīrthābhilāṣiṇaḥ 12_029E=0049 Colophon. 12_029E=0049 dvaipāyana uvāca 12_029E_0050 etasminn antare pārtha r̥ṣisaṁghaḥ sa vai mahān 12_029E_0051 pradakṣiṇaṁ mahīṁ kr̥tvā bhāskaraṁ girim abhyayāt 12_029E_0052 te taṁ girivaraṁ puṇyam atha kr̥tvā pradakṣiṇam 12_029E_0053 tato girinadīṁ puṇyāṁ tīrthahetor upāgaman 12_029E_0054 aṣṭāśītisahasrāṇi tatra nadyāṁ yudhiṣṭhira 12_029E_0055 vigāhya taj jalaṁ rājan prahr̥ṣṭā munayo ’bhavan 12_029E_0056 ke cit sasnur yathākāmaṁ ke cid atra upaspr̥śan 12_029E_0057 ke cit puṇyena toyena pitr̥̄n devān atarpayan 12_029E_0058 ke cit prakrīḍitās tatra japanty anye tapodhanāḥ 12_029E_0059 adhyātmaṁ cintayanty anye ke cid vedān adhīyire 12_029E_0060 kathāḥ śuśruvur anye ca proktā anyais tapodhanaiḥ 12_029E_0061 dhyānam anye hy upāsanta niṣeduś ca tathā pare 12_029E_0062 evaṁ tair r̥ṣibhiḥ siddhair vitamā puṇyavardhanī 12_029E_0063 nadī sā puruṣavyāghra dyotate tais tapodhanaiḥ 12_029E_0064 etasminn antare pārtha devarājaḥ puraṁdaraḥ 12_029E_0065 pitāmahaṁ puraskr̥tya saha devaiḥ sameyivān 12_029E_0066 vitamāyāṁ tad ekānte tasyāṁ nadyāṁ yudhiṣṭhira 12_029E_0067 athābravīt puṣkarajaḥ sureśvaram ariṁdamam 12_029E_0068 vijñāya munisaṁghasya dharme rāgam upasthitam 12_029E_0069 puraṁdara mahābāho sarvathā śrotum arhasi 12_029E_0070 r̥ṣīṇām amaraśreṣṭha dharme rāgam upasthitam 12_029E_0071 imaṁ muhūrtam eteṣām ahaṁkāraḥ sureśvara 12_029E_0072 prabhaviṣyati sarveṣām asvargīyo na saṁśayaḥ 12_029E_0073 sa bhavān deśam utsr̥jya imaṁ suravareśvara 12_029E_0074 gantum arhasi dharmātman draṣṭum etan na te kṣamam 12_029E_0075 sa tatas tad vacaḥ śrutvā devarājaḥ pitāmahāt 12_029E_0076 jagāma bharataśreṣṭha saha devair ariṁdama 12_029E_0077 gate deveśvare śakre pitāmahapurogame 12_029E_0078 aṣṭāśītisahasrāṇi paramaṁ harṣam abhyayuḥ 12_029E_0079 te pranr̥ttāḥ pragītāś ca tathā prahasitā api 12_029E_0080 vitamāyā jale puṇye tasmin prakrīḍitāḥ pare 12_029E_0081 ekānte ca mahāprājño nāradaḥ kalahapriyaḥ 12_029E_0082 tantrīyuktakam ādāya munir vedān adhītavān 12_029E_0083 saṁvarto ’py atha kaunteya jalād utthāya bhārata 12_029E_0084 uvāca tān r̥ṣīn sarvān harṣeṇa mahatā yutaḥ 12_029E_0085 śrūyatām r̥ṣibhiḥ sarvair idaṁ mama vaco dvijāḥ 12_029E_0086 rocate yadi sarveṣāṁ kriyatāṁ munisattamāḥ 12_029E_0087 aham ugratapā viprā bhavanto ’pi tathaiva ca 12_029E_0088 na tulyo ’smatprabhāveṇa dharmeṇa ca tathā paraḥ 12_029E_0089 dīrghakālapracīrṇasya yamasya niyamasya ca 12_029E_0090 tapobalaṁ na paśyāmi kim apy etat kathaṁ cana 12_029E_0091 saṁvartavacanaṁ śrutvā sarvaṁ tad r̥ṣimaṇḍalam 12_029E_0092 ahaṁkāravaśaṁ prāptaṁ tad vākyam abhinandati 12_029E_0093 ahaṁkr̥tvā tataḥ sarve r̥ṣayaḥ kuntinandana 12_029E_0094 parasparam avajñāya tatra te ’thāmitaujasaḥ 12_029E_0095 bhr̥gus tato mahārāja sarvarṣigaṇapūjitaḥ 12_029E_0096 saṁvartavacanaṁ tatra sa satkr̥tyedam abravīt 12_029E_0097 evam etan na saṁdeho yat tvayoktaṁ dhr̥tavrata 12_029E_0098 tasmāt prabhāvaṁ tapaso draṣṭum arhāma sarvaśaḥ 12_029E_0099 r̥ṣayaḥ śrūyatāṁ tāvan mama vākyaṁ dhr̥tavratāḥ 12_029E_0100 ahaṁ śucir ahaṁ śreṣṭhaḥ aham ugratapodhanaḥ 12_029E_0101 ahaṁ pradhāna ity evaṁ yaj jalpatha tapodhanāḥ 12_029E_0102 kim etat kathayitvā vo hy ahaṁkārāt punaḥ punaḥ 12_029E_0103 pratyakṣaṁ draṣṭum icchāma iha dharmasya naḥ phalam 12_029E_0104 na tapo vidyate yatra sarvabhūteṣv asaṁśayam 12_029E_0105 upaspr̥śya tatas toyaṁ punar abhyupagamyatām 12_029E_0106 dr̥śyatāṁ suprataptasya dharmasya mahataḥ phalam 12_029E_0107 yatra yena tapas taptaṁ tathā daśadaśātmakam 12_029E_0108 tad darśayadhvaṁ saṁgamya tapo yasya yathā kr̥tam 12_029E_0109 tato bhr̥guvacaḥ śrutvā sarvaṁ tad r̥ṣimaṇḍalam 12_029E_0110 bhr̥gor vacaḥ puraskr̥tya tathety ūcur maharṣayaḥ 12_029E_0111 te tu krodhād ahaṁkāraṁ prāpya sarve maharṣayaḥ 12_029E_0112 nadīṁ tāṁ vitamāṁ puṇyām upaspraṣṭuṁ vicakramuḥ 12_029E_0113 te tatra bhraṣṭatapaso vitamāyāṁ jalaṁ śubham 12_029E_0114 upaspr̥śya mahārāja japyam āvartayaṁs tadā 12_029E_0115 tatas tad gaganaṁ ruddhaṁ sarvais tair r̥ṣisattamaiḥ 12_029E_0116 tapobalaṁ naraśreṣṭha darśayadbhir asaṁśayam 12_029E_0117 kaś cid ākāśam āviśya jvalad dharmeṇa kevalam 12_029E_0118 apsarobhis tathā cānye pūtāḥ svargagatā dvijāḥ 12_029E_0119 puṣpavarṣais tathā cānyaiḥ pūjyante guhyakair api 12_029E_0120 ke cid ākāśam āviśya divyāṁ ceṣṭām akurvata 12_029E_0121 tathāsīt sumahān nādo harṣāt teṣām ariṁdama 12_029E_0122 anyonyaṁ paśyatāṁ tatra hasatāṁ ca yudhiṣṭhira 12_029E_0123 te dr̥ṣṭvā balam anyonyaṁ dharmasya bharatarṣabha 12_029E_0124 tad evaṁ kathayantas te tīre nadyās tathā vibho 12_029E_0125 taṁ tu dr̥ṣṭvā viditvā ca dharmalopaṁ mahātmanām 12_029E_0126 nāradaḥ kuruśārdūla ghaṭṭayaṁs tantriyuktakam 12_029E_0127 atha te r̥ṣayaḥ sarve gantukāmā nabhastalam 12_029E_0128 yathāpūrvam amitraghna aśaktā gamanāya hi 12_029E_0129 aṣṭāśītisahasrāṇi munīnāṁ bhāvitātmanām 12_029E_0130 aśaktā gamane rājaṁs tato ’nyonyam apaśyata 12_029E_0131 te nirastā nirutsāhā nirāśā gamanaṁ prati 12_029E_0132 tatraivāsan mahābhāga bhraṣṭapakṣāḥ khagā iva 12_029E_0133 parasparam udaikṣanta evam uktvā maharṣayaḥ 12_029E_0134 kim idaṁ kiṁ nv idam iti dhik kaṣṭam iti cāpare 12_029E_0135 te vīkṣamāṇāḥ kr̥paṇāḥ svarge vigatacetasaḥ 12_029E_0136 ahaṁkāreṇa mahatā vasudhāyāṁ nipātitāḥ 12_029E_0137 mohasya vaśam āgamya sarva eva vicetasaḥ 12_029E_0138 na kiṁ cid abhijānanti dharmasya gamanasya vā 12_029E_0139 yadā vimanasaḥ sarve khagāḥ khāt patitā iva 12_029E_0140 athaitān nāradovāca harṣād idam atho vacaḥ 12_029E_0141 kim udīkṣatha mohasthā nākapr̥ṣṭhaṁ yiyāsavaḥ 12_029E_0142 durlabho ’yaṁ guṇo bhūyo bhavatāṁ naṣṭadharmiṇām 12_029E_0143 ahaṁkāreṇa mahatā naṣṭo dharmaḥ sanātanaḥ 12_029E_0144 evaṁ gate na paśyāmi svargaṁ gantuṁ yathā purā 12_029E_0145 ete stha r̥ṣayaḥ sarve pakṣahīnāḥ khagā iva 12_029E_0146 tena dharmātilopena cintitena durātmanā 12_029E_0147 ete stha sarve saṁvr̥ttā nirāśā gamanaṁ prati 12_029E_0148 nadyās tīre śubhe puṇye dharmaṁ kuruta yatnataḥ 12_029E=0148 Colophon. 12_029E=0148 dvaipāyana uvāca 12_029E_0149 tasya tad vacanaṁ śrutvā r̥ṣayo dīnacetasaḥ 12_029E_0150 taṁ nāradam r̥ṣiśreṣṭhaṁ prahvā bhūtvātha te ’bruvan 12_029E_0151 punar asmadvidhair bhūyo nākapr̥ṣṭhaṁ tapodhana 12_029E_0152 adhiṣṭhātuṁ kathaṁ vāpi na bhaved dharmasaṁkaraḥ 12_029E_0153 teṣāṁ tu vacanaṁ śrutvā nāradaḥ punar abravīt 12_029E_0154 muhūrtaṁ dhyānam āsthāya yogam āgamya vai śubham 12_029E_0155 ahaṁkārasya jānīdhvam r̥ṣayo dāruṇaṁ balam 12_029E_0156 kim āśāsya tu pāpasya karmaṇaś caritasya vai 12_029E_0157 aho phalam anāryasya duṣkr̥tasya mahat tv idam 12_029E_0158 yad evaṁ prāpyate doṣas tv ahaṁkāro maharṣibhiḥ 12_029E_0159 kva tad varṣasahasrāṇi taptasya tapasaḥ phalam 12_029E_0160 kva tan naṣṭaṁ purā tv iṣṭaṁ niyamaḥ kva ca vai damaḥ 12_029E_0161 yad ūrdhvabāhubhiḥ śāntaiḥ kva nu tasya phalaṁ gatam 12_029E_0162 yadarthaṁ cārcitā devāḥ pitaraś ca tapodhanāḥ 12_029E_0163 kva nu tasya phalaṁ viprāḥ tapaso ’gryasya vai gatam 12_029E_0164 ete kartavyadharmāḥ stha punar eva yathā purā 12_029E_0165 evaṁ gate na paśyāmi gamanaṁ vas triviṣṭapam 12_029E_0166 ahaṁkāraprabhāveṇa tena saṁśayitā gatiḥ 12_029E_0167 aham apy anugantā vai kevalena tu karmaṇā 12_029E_0168 anena kāraṇenāptam evaṁ saṁśayam ātmani 12_029E_0169 tad iyaṁ pravarasrotā nadī puṇyajalā śubhā 12_029E_0170 kartavyo dharma iha tu yadi nāsti nabhogatiḥ 12_029E_0171 vāyubhakṣā nirāhārā niyatā vijitendriyāḥ 12_029E_0172 iha dharmaṁ sunibhr̥tā bhavantaḥ kartum arhatha 12_029E_0173 iha deveśvareṇāpi vāsavena mahātmanā 12_029E_0174 dharma ugraḥ sucarito vitamāyāḥ puropari 12_029E_0175 iha devena devyā ca rudreṇa sumahat tapaḥ 12_029E_0176 taptaṁ varṣasahasrāṇi divyena vidhinā purā 12_029E_0177 imāṁ saridvarāṁ prāpya viṣṇunāpi mahātmanā 12_029E_0178 śubhaṁ jalam upaspr̥śya prāpto dustarasaṁkṣayaḥ 12_029E_0179 eṣa prabhāvo dharmajñā nadyā asyā na saṁśayaḥ 12_029E_0180 caritveha tataḥ puṇyaṁ gamiṣyatha śubhāṁ gatim 12_029E_0181 yadā vimanasaḥ sarve paraṁ dainyam upāgatāḥ 12_029E_0182 sarva eva mahātmānaḥ tatas tān nārado ’bravīt 12_029E_0183 dainyam etat parityajya sarvakāryāvasādakam 12_029E_0184 śrotum arhatha vai sarve prayatenāntarātmanā 12_029E_0185 yac ca vakṣyāmi tat kāryaṁ bhavadbhiḥ kāryasādhanam 12_029E_0186 sarvathā mānam utsr̥jya vinayena damena ca 12_029E_0187 yad idaṁ vacanaṁ me ’dya kariṣyatha tapodhanāḥ 12_029E_0188 idaṁ muhūrtam ākāśaṁ yathāpūrvaṁ gamiṣyatha 12_029E_0189 yadi madvacanaṁ sarve yathoktam anutiṣṭhatha 12_029E_0190 asmin muhūrte sarveṣāṁ kalmaṣaṁ nāśam eṣyati 12_029E_0191 anr̥taṁ noktapūrvaṁ me munir asmi dhr̥tavratāḥ 12_029E_0192 madvacaḥ śrūyatāṁ sādhu nārado ’smi tapodhanāḥ 12_029E_0193 dharmo vas tyaktamānānāṁ svargaś caiva bhaviṣyati 12_029E_0194 idaṁ muhūrtaṁ sarveṣāṁ madvākyaṁ parigr̥hya tu 12_029E_0195 bhāvajñeyāni dharmyāṇi vākyāni suhr̥dāṁ sadā 12_029E_0196 kriyatām avicāreṇa mamedaṁ vacanaṁ hitam 12_029E_0197 saṁvartasya hitārthāya yathāvad iha lapsyatha 12_029E_0198 kathayiṣyāmi vaḥ samyak sarveṣām eva sādhuṣu 12_029E_0199 śrutvā kṣamākṣamaṁ jñātvā yad dhitaṁ tat kariṣyatha 12_029E_0200 śāśvataṁ ca dhruvaṁ caiva yathāsthānaṁ gamiṣyatha 12_029E=0200 Colophon. 12_029E=0200 dvaipāyana uvāca 12_029E_0201 te tasya vacanaṁ śrutvā tadā r̥ṣivarā nr̥pa 12_029E_0202 harṣeṇotphullanayanāḥ sarva eva tadābhavan 12_029E_0203 taṁ bhr̥guḥ prayato bhūtvā devarṣiṁ nāradaṁ tadā 12_029E_0204 uvāca puruṣaśreṣṭha vismayād ruciraṁ vacaḥ 12_029E_0205 kiṁ nu tad daivataṁ brahman vrataṁ vā niyamo ’pi vā 12_029E_0206 yat kr̥tvā khecaraśreṣṭha nākapr̥ṣṭhaṁ labhemahi 12_029E_0207 sarvathā naitad āścaryaṁ devarṣe tava yan matam 12_029E_0208 asmākam anukampārthaṁ yat tvaṁ vadasi dhārmika 12_029E_0209 tato vada hitaṁ vākyaṁ pāpam etat pramārjitam 12_029E_0210 ko vā sa niyamo vipra samādheyo hi naḥ punaḥ 12_029E_0211 tad ete vai vayaṁ sarve r̥ṣayo munisattama 12_029E_0212 baddhāñjalipuṭāḥ prahvās tava sādho prasādane 12_029E_0213 tat tu dharmātmanaḥ śrutvā bhr̥gor vākyaṁ mahāyaśāḥ 12_029E_0214 kr̥tāñjalipuṭāṁs tāṁś ca r̥ṣīn dr̥ṣṭvā mahāmuniḥ 12_029E_0215 tataḥ prahasya tad vākyaṁ nārado munisattamaḥ 12_029E_0216 sarvān eva samāsīnān idaṁ vacanam abravīt 12_029E_0217 hanta vaḥ kathayiṣyāmi sarva eva nibodhata 12_029E_0218 kṣamaṁ cāpy anukūlaṁ ca svargāya ca hitāya ca 12_029E_0219 eṣa śailavare bālo mitrāvaruṇasaṁbhavaḥ 12_029E_0220 agastyo nāma dharmātmā bhāskare tapa āsthitaḥ 12_029E_0221 dhairyeṇa tapasā caiva dharmeṇa ca damena ca 12_029E_0222 na tulyo vidyate yasya sarveṣāṁ bhavatām api 12_029E_0223 taṁ bālam ugratapasaṁ dharmātmānam aninditam 12_029E_0224 abhigacchata saṁhr̥tya r̥ṣayo mānam ātmanaḥ 12_029E_0225 yadi mānaṁ ca mohaṁ ca tyaktvā darpaṁ ca kevalam 12_029E_0226 abhigacchata taṁ bālaṁ gamiṣyatha yathā purā 12_029E_0227 sa hy arka iva tejasvī bhāskare parvatottame 12_029E_0228 tapaś carati lokasya svastihetor dhr̥tavrataḥ 12_029E_0229 na tulyas tejasā tasya dharmeṇa ca damena ca 12_029E_0230 upatiṣṭhata taṁ sarve varadaṁ munipuṁgavam 12_029E_0231 tatas tasya vacaḥ śrutvā nāradasya mahātmanaḥ 12_029E_0232 hr̥ṣṭena manasā sarve tasya vākyam adhiṣṭhitāḥ 12_029E_0233 nāradaṁ te tathety uktvā sarve kr̥tvā pradakṣiṇam 12_029E_0234 prasannamanaso vīra jagmus te bhāskaraṁ girim 12_029E_0235 te taṁ girivaraṁ puṇyaṁ sarvakālaphaladrumam 12_029E_0236 adhiruhya yatātmānaḥ sarvataḥ pratyalokayan 12_029E_0237 sa tu parvatarājasya bhāskarasyāṁśumān iva 12_029E_0238 upary upari dharmātmā caraty ugraṁ tapaḥ śuciḥ 12_029E_0239 taṁ dr̥ṣṭvā vismitāḥ sarve r̥ṣayaḥ śatrusūdana 12_029E_0240 tasmān nātarkayaṁs te tad yad uktaṁ nāradena vai 12_029E_0241 tatas tv abhigatāḥ sarve taṁ bālam r̥ṣisattamāḥ 12_029E_0242 aṣṭāśītisahasrāṇi prayatāni yatāni ca 12_029E_0243 sarveṣāṁ vacanāt teṣāṁ bhr̥gus tatra yatavrataḥ 12_029E_0244 abravīt taṁ mahātmānaṁ dīpyamānaḥ svatejasā 12_029E_0245 agastya śreṣṭha sādhūnāṁ nityaṁ sucaritavrata 12_029E_0246 śrotum arhasi dharmajña vaco munivarātmaja 12_029E_0247 vayaṁ daivatasr̥ṣṭena ahaṁkāreṇa mohitāḥ 12_029E_0248 damam utsr̥jya dharmeṇa rāgaspr̥ṣṭā vimohitāḥ 12_029E_0249 bhavatprasādād icchāmo gantum iṣṭāṁ śubhāṁ gatim 12_029E_0250 ahaṁkārādidagdhānāṁ sarveṣāṁ śaraṇaṁ bhava 12_029E_0251 aṣṭāśītisahasrāṇi mokṣayitvā bhavān imān 12_029E_0252 kalmaṣād atidharmeṇa śaśval lokān avāpsyasi 12_029E_0253 dānenānena dharmasya maharṣe munisattama 12_029E_0254 ātmānaṁ ca pitr̥̄ṁś caiva jīvalokaṁ ca tāraya 12_029E_0255 vayaṁ tvā prayatāḥ sarve svargahetor upasthitāḥ 12_029E_0256 aṣṭāśītisahasrāṇi tārayemāni tejasā 12_029E_0257 vayaṁ tv abhigatāḥ sarve bhavataḥ svargakāṅkṣiṇaḥ 12_029E_0258 āśayā tvatsakāśāc ca kāṅkṣamāṇāḥ śivaṁ padam 12_029E_0259 yathārthaṁ kuru dharmajña r̥ṣīṇām iha cāgamam 12_029E_0260 arhase tejasā svena rakṣituṁ śaraṇāgatān 12_029E=0260 Colophon. 12_029E=0260 dvaipāyana uvāca 12_029E_0261 sa tān r̥ṣigaṇān dr̥ṣṭvā agastyaḥ śaraṇāgatān 12_029E_0262 baddhāñjalipuṭān sarvān prahr̥ṣṭavadano ’bhavat 12_029E_0263 pratyarcayitvā sarvān vai vinayenopagamya ca 12_029E_0264 kr̥tāñjalir uvācedaṁ sarvān sa r̥ṣisattamān 12_029E_0265 susvāgataṁ vo bhavatu sādhūnāṁ sarvaśas tv iha 12_029E_0266 svam āśramapadaṁ tāvad r̥ṣīṇāṁ bhavatām idam 12_029E_0267 tatas teṣv arhataḥ kr̥tvā sa cātithividhiṁ dvijaḥ 12_029E_0268 upaviśya yathānyāyaṁ praśrayāvanataḥ sthitaḥ 12_029E_0269 agastyas tāṁs tataḥ sarvān kr̥tāñjalir abhāṣata 12_029E_0270 namo bhagavatām astu sarveṣām eva vaḥ samam 12_029E_0271 putro ’haṁ bhavatāṁ sādhu śiṣyo vā praṇato ’bruvam 12_029E_0272 kā śaktir mama bālasya muner akr̥takarmaṇaḥ 12_029E_0273 bhavatām abhayaṁ dātuṁ svargaṁ prāpayituṁ tathā 12_029E_0274 muneḥ kartavyadharmo ’yaṁ kevalaṁ kiṁ cid eva hi 12_029E_0275 nāma dharma iti śrutvā kiṁ cin niyamavān aham 12_029E_0276 kuto dharmaḥ kutaḥ puṇyaṁ kuto dānaṁ kuto damaḥ 12_029E_0277 yena dadyām ahaṁ dharmaṁ bhavatāṁ svargakāṅkṣiṇām 12_029E_0278 prasīdata na me roṣaṁ yūyaṁ vai kartum arhatha 12_029E_0279 saṁbhāvayāmi nātmānaṁ yena dadyām aho ’bhayam 12_029E_0280 tad etad vacanaṁ śrutvā munes tasya mahātmanaḥ 12_029E_0281 cakrus te gamane buddhiṁ tām eva vitamāṁ tadā 12_029E_0282 tatas tv agastyaḥ sahasā tān uvāca dhr̥tavrataḥ 12_029E_0283 aṣṭāśītisahasrāṇi r̥ṣīṇāṁ bhāvitātmanām 12_029E_0284 śirasy añjalinā bālaḥ praṇamya śirasā hy api 12_029E_0285 idaṁ vacanam iṣṭātmā sarvān eva tadābravīt 12_029E_0286 na gantavyam alaṁ tāvat sarvair r̥ṣigaṇair itaḥ 12_029E_0287 dāsyāmi yadi śakṣyāmi svargīyaṁ bhavatāṁ vacaḥ 12_029E_0288 gamiṣyatha yathāpūrvaṁ yadi dharmo bhaviṣyati 12_029E_0289 muhūrtaṁ sthīyatāṁ tāvad yāvat tāvad upaspr̥śe 12_029E_0290 sa gatvā vitamāṁ puṇyām r̥ṣis tvaritam ātmavān 12_029E_0291 yathāvidhi upaspr̥śya tatas tv abhyājagāma ha 12_029E_0292 tataḥ pūrvāṁ diśaṁ dhīmān adhiṣṭhāya kr̥tāñjaliḥ 12_029E_0293 hr̥ṣṭena manasovāca sthito hy ūrdhvam udaṅmukhaḥ 12_029E_0294 yady asti sukr̥taṁ kiṁ cid devatā vā supūjitāḥ 12_029E_0295 aṣṭāśītisahasrāṇi yāntv etāni yathā purā 12_029E_0296 dhruvāya cāstu sarveṣāṁ svargaṁ sthānaṁ mahātmanām 12_029E_0297 mama satyena tapasā niyamena damena ca 12_029E_0298 etasya vacanasyānte tatas tu bharatarṣabha 12_029E_0299 aṣṭāśītisahasrāṇi munīnāṁ puṇyakarmaṇām 12_029E_0300 svargam āruruhus tāni muditāni yathā purā 12_029E_0301 vacanaṁ śrūyate tatra sādhu sādhv ity anantaram 12_029E_0302 sādhu putra suputras tvaṁ mitrasya sudhr̥tavrata 12_029E_0303 sādhu sattvavatāṁ śreṣṭha sādhu satyavatāṁ vara 12_029E_0304 sādhu dānam idaṁ puṇyaṁ sādhu brahmaṇyatā ca te 12_029E_0305 tvatprasādād vayaṁ sarve nākapr̥ṣṭham idaṁ kṣaṇāt 12_029E_0306 prāptavanto yathāpūrvam aho dānaṁ tavākṣayam 12_029E_0307 nedur dundubhayaḥ svarge aho dānaphalasya vai 12_029E_0308 ghuṣyate cāpy aho dānaṁ tribhir lokair mahāmune 12_029E_0309 devā mahoragā yakṣā gandharvāḥ siddhacāraṇāḥ 12_029E_0310 agastyaṁ puruṣaśreṣṭhaṁ puṣpavarṣair avākiran 12_029E_0311 gandharvā gītaghoṣeṇa vicitrair vāditais tathā 12_029E_0312 aho dānaṁ ghoṣayanto agastyaṁ pūjayanti vai 12_029E_0313 ūrvaśī menakā rambhā śyāmā kālī tathaiva ca 12_029E_0314 rāmā yojanagandhā ca gandhakālī tathaiva ca 12_029E_0315 varāpsarā hy anr̥tyanta agastyaṁ bharatarṣabha 12_029E_0316 aho dānaṁ ghoṣayanti śataśaś caiva mānada 12_029E_0317 manoramaṁ susaṁhr̥ṣṭā devagandharvapannagāḥ 12_029E_0318 ghoṣayanto mahānādam agaster muditās tadā 12_029E_0319 tiṣṭhanty abhimukhāḥ svargaṁ sādhu sādhv ity atho ’bruvan 12_029E_0320 dhruvaṁ te cāpy aho dānaṁ tasya lokās trayas tadā 12_029E_0321 divyapuṣpadharā meghāḥ sarvataḥ samupasthitāḥ 12_029E_0322 vavr̥ṣuḥ puṣpavarṣāṇi agastyasyāśramaṁ prati 12_029E_0323 evaṁ tadā mahārāja agasteḥ sādhuvādinaḥ 12_029E_0324 ghuṣyate cāpy aho dānaṁ sarvato bharatarṣabha 12_029E=0324 Colophon. 12_029E=0324 dvaipāyana uvāca 12_029E_0325 aho dāne ghuṣyamāṇe brahmarṣes tasya vai tadā 12_029E_0326 nāradaḥ paramāścaryam adbhutaṁ prativīkṣya tat 12_029E_0327 sa tasmād vitamātīrād utthāya munipuṁgavaḥ 12_029E_0328 harṣeṇa mahatā yukto bhāskaraṁ girim āruhat 12_029E_0329 so ’dhiruhya mahāprājña paśyate bālakaṁ munim 12_029E_0330 nirvikāraṁ tadāsīnaṁ dhairyeṇa mahatānvitam 12_029E_0331 taṁ dr̥ṣṭvā nārado bālam agastyaṁ munisattamam 12_029E_0332 devarṣir vardhayām āsa harṣād amarasaṁnibham 12_029E_0333 diṣṭyā vardhasi dharmajña dhruvāya munisattama 12_029E_0334 bhavatā vijitā lokā hitakāma mahāmune 12_029E_0335 aṣṭāśītisahasrāṇi prāpayitvā nabhastalam 12_029E_0336 tad etad bhavatāvāptaṁ mahādānaṁ mahodayam 12_029E_0337 naitad indrādibhir devair avāptam r̥ṣibhir na ca 12_029E_0338 yat tvayādya mahāprājña prāptaṁ bālena kevalam 12_029E_0339 svargīyam etad dharmajña dhruvāya munisattama 12_029E_0340 bhavatā vijitā lokāḥ sarvalokahitaiṣiṇā 12_029E_0341 kartavyo bahulaś caiva tvayā dharmo hy asaṁśayam 12_029E_0342 bhavān asmin yuge pūrve r̥ṣir eko guṇaiḥ smr̥taḥ 12_029E_0343 bhaviṣyasi mahāprājña dhruvaḥ śāśvata avyayaḥ 12_029E_0344 tasya tad vacanaṁ śrutvā nāradasya mahātmanaḥ 12_029E_0345 abhivādya yathānyāyam idaṁ vacanam abravīt 12_029E_0346 bhagavan kevalaṁ bālyād avāptaṁ tapasā vibho 12_029E_0347 mayādya katham apy uktaṁ kr̥te teṣāṁ mahātmanām 12_029E_0348 te gatāḥ sahasā sarve vacanān mama nārada 12_029E_0349 nākapr̥ṣṭhaṁ mahātmānaḥ sa hi dharmaḥ samārjitaḥ 12_029E_0350 agastyavacanaṁ śrutvā nārado bharatarṣabha 12_029E_0351 uvāca paramaprītas tad vākyam abhipūjayan 12_029E_0352 kiṁ nāma budhyase ’’tmānam agaste pūrvanirjitān 12_029E_0353 lokāṁs tvayā mahāprājña dharmeṇa mahatā ciram 12_029E_0354 bhavān eko muniḥ pūrvaṁ vr̥ṣabho nāma nāmataḥ 12_029E_0355 yadā ca varṣakoṭī vai yugam āsīn mahāvrata 12_029E_0356 divyasaṁkalpakaṁ nāma pūrvakalpe kr̥te yuge 12_029E_0357 yadā dvīpān samudrāṁś ca parvatāṁś ca vanāni ca 12_029E_0358 viṣṇuḥ saṁkalpayām āsa sahitaḥ padmayoninā 12_029E_0359 tadāpi hi bhavāñ jātaḥ salilād dhi svayaṁ prabho 12_029E_0360 puṣkarāc ca yathā brahmā yathā toyāc ca pāvakaḥ 12_029E_0361 tathā tvam api dharmajña svayaṁbhūḥ salilodbhavaḥ 12_029E_0362 evaṁ hi kathayām āsa varadaḥ padmasaṁbhavaḥ 12_029E_0363 tava sarvaṁ mahāprājña pūrvajanma tapomayam 12_029E_0364 tan na te jñānasaṁjñeyas tava janma prabudhyatām 12_029E=0364 agastya uvāca 12_029E_0365 yathā tathāstu bhagavan diṣṭyā te r̥ṣayo gatāḥ 12_029E_0366 diṣṭyā te na vr̥thā satyā bhagavan vāg udāhr̥tā 12_029E_0367 ahaṁkārakr̥taṁ manye na ca satyaṁ mamānyathā 12_029E_0368 na smarāmy anr̥taṁ tāta kadā cid api bhāṣitam 12_029E=0368 Colophon. 12_029E=0368 vyāsa uvāca 12_029E_0369 yudhiṣṭhira mahāprājña śrūyatāṁ paramādbhutam 12_029E_0370 yac chrutvā manujaśreṣṭha kalmaṣaṁ nāśam eṣyati 12_029E_0371 bhaviṣyati na duḥsvapnaḥ pāpaṁ na prabhaviṣyati 12_029E_0372 nityaṁ svastikaraṁ dhanyaṁ putrapautre bhaviṣyati 12_029E_0373 bhaviṣyati mahārāja jīvaloke ’py anāmayam 12_029E_0374 tad idaṁ kathayiṣyāmi kuntīputra nibodha me 12_029E_0375 purā dvādaśavarṣeṇa yad avāptam agastinā 12_029E_0376 sa kadā cin mahārāja mahātmā kumbhasaṁbhavaḥ 12_029E_0377 upavāsasya mahataḥ samāptau niyatavrataḥ 12_029E_0378 upaviṣṭaḥ śuciḥ snātaḥ samāptau sudhr̥tavrataḥ 12_029E_0379 tatas tu sahasā hy eva utpapāta mahātapāḥ 12_029E_0380 sa jagāma tadākāśaṁ vāyuneva samuddhataḥ 12_029E_0381 devagandharvacaritāṁ gatiṁ siddhaniṣevitām 12_029E_0382 sa siddhacāraṇākīrṇāṁ vidyādharaniṣevitām 12_029E_0383 prāpyāntarikṣaṁ bhagavān kiṁ svit kim iti cābravīt 12_029E_0384 sa saptamapathaṁ gatvā pavanasya mahātapāḥ 12_029E_0385 sa jagāma tadākāśaṁ vāyuneva samuddhataḥ 12_029E_0386 devagandharvacaritāṁ gatiṁ siddhaniṣevitām 12_029E_0387 paśyate vimalāḥ sarvā diśo daśa nr̥pottama 12_029E_0388 vimānāni ca devānāṁ parvatāṁś ca vanāni ca 12_029E_0389 mahānubhāvān yakṣāṁś ca sarvataḥ pravilokayan 12_029E_0390 devatānāṁ niketāni divyāni bhavanāni ca 12_029E_0391 gandharvanagaraṁ caiva tatra tatrānvavaikṣata 12_029E_0392 saptadvīpavatīṁ ramyāṁ bahuparvataśobhitām 12_029E_0393 paṭṭaṇāgārakīrṇāṁ ca catuḥsāgaramaṇḍitām 12_029E_0394 so ’paśyata mahīṁ ramyām agastyo bharatarṣabha 12_029E_0395 divyena cakṣuṣā rājan daivatāni ca bhārata 12_029E_0396 tatas tv ākāśam āviśya saptavāyupathāṁ gatim 12_029E_0397 agastyo nīyate rājan dharmeṇa bharatarṣabha 12_029E_0398 sa paśyati nabho dīptaṁ jvālārcirbhir nirantaram 12_029E_0399 dhūmāndhakārasaṁchannaṁ pradīptavanasaṁnibham 12_029E_0400 taṁ dr̥ṣṭvā vyathitas tv āsīt sa tadā kumbhasaṁbhavaḥ 12_029E_0401 kim etad iti cāvignaś cakre saṁsthām avasthitām 12_029E_0402 tatas tu sahasāgatya daivataṁ puruṣākr̥ti 12_029E_0403 tasthau vai pārśvatas tasya agastyasya kr̥tāñjaliḥ 12_029E_0404 sa tu taṁ praśrayād eva upasaṁgamya cābravīt 12_029E_0405 agastyaḥ prayato nityaṁ śucinā caiva cetasā 12_029E_0406 brāhmaṇo ’smi mahābhāga katham abhyāgato nabhaḥ 12_029E_0407 tataḥ pradīptam ālokya śaṅkitaḥ sādhu kathyatām 12_029E_0408 saśarīratayā nedaṁ viditaṁ me yathāvidham 12_029E_0409 tato ’smi vyathito deva tat prasīda vadasva me 12_029E_0410 evaṁ pr̥ṣṭaṁ tadā rājan muninā daivataṁ tu tat 12_029E_0411 satkr̥tya vacanaṁ tasya tato vacanam abravīt 12_029E_0412 avagacchāmy agastya tvām r̥ṣiṁ paramadhārmikam 12_029E_0413 saśarīram anuprāptam ato ’haṁ samupasthitaḥ 12_029E_0414 idaṁ khalu nabhaḥ sarvam agnir eva dhr̥tavrata 12_029E_0415 tato jyotiṣam ity uktaṁ kāraṇena na saṁśayaḥ 12_029E_0416 jyotīṁṣy etās tārakā vai nakṣatrāṇi grahāṁs tathā 12_029E_0417 nityaṁ tāpayate cāpi sahasrārcir divākaraḥ 12_029E_0418 idaṁ tu dahanākāraṁ yat paśyasi dhr̥tavrata 12_029E_0419 svargas tatra mahātejā dāhanaṁ pāvakasya ca 12_029E_0420 tatrārciṣmān hutavaho lokatrayacaro mahān 12_029E_0421 svayam agniḥ sthito vipra ato dīptam idaṁ nabhaḥ 12_029E_0422 atrastham abhigacchanti devāḥ sarṣigaṇās tadā 12_029E_0423 hutāśanaṁ mahābhāgaṁ varadaṁ ca svayaṁprabham 12_029E_0424 atrasthaṁ varadaṁ devaṁ sarvadevanamaskr̥taḥ 12_029E_0425 adhigacchati devānāṁ śāntyarthaṁ madhusūdanaḥ 12_029E_0426 atrasthaṁ daivatair brahma devalokaś ca nirmitaḥ 12_029E_0427 parvatāś ca samudrāś ca dvīpāś ca saritas tathā 12_029E_0428 etat tat prathamaṁ sthānam agnes trailokyapūjitam 12_029E_0429 pradīptaṁ yat tvam ālokya śaṅkito ’bhūr dvijottama 12_029E_0430 tad etan nirviśaṅkas tvaṁ mune praviśa mā vyathāḥ 12_029E_0431 nedaṁ dharmātmanā dīptaṁ nabhaḥ pavanaśītalam 12_029E_0432 tasya tad vacanaṁ śrutvā daivatasya dhr̥tavrataḥ 12_029E_0433 satkr̥tya tad asaṁmohād viveśa sa munir nabhaḥ 12_029E_0434 sa paśyamānas tatrasthān devān r̥ṣigaṇāṁs tathā 12_029E_0435 jagāma dr̥śyamānaś ca pūjyamānaś ca tair api 12_029E_0436 sa tan nabho mahātejā viveśa himaśītalam 12_029E_0437 maharṣir daivatākīrṇaṁ padmair iva jalāśayam 12_029E_0438 tatrasthāni vimānāni daivatānāṁ dadarśa ca 12_029E_0439 sadhvajāni patākāś ca savimānāṁś ca toraṇān 12_029E_0440 gandharvāṁś caiva dharmātmā pranr̥ttāṁś cāpsarogaṇān 12_029E_0441 so ’paśyata mahātejās tasmin hautāśane ha khe 12_029E=0441 Colophon. % After 12.315.22, Kumbh. ed. Cv. ins.: 12_030_0001 uvāca ca mahāprājñaṁ nāradaṁ punar eva hi 12_030_0002 malaṁ pr̥thivyā bāhlīkā ity uktam adhunā tvayā 12_030_0003 kīdr̥śāś caiva bāhlīkā brūhi me vadatāṁ vara 12_030=0003 nārada uvāca 12_030_0004 asyāṁ pr̥thivyāṁ catvāro deśāḥ pāpajanair vr̥tāḥ 12_030_0005 yugaṁdharas tu prathamas tathā bhūtilakaḥ smr̥taḥ 12_030_0006 acyutacchala ity uktas tr̥tīyaḥ pāpakr̥ttamaḥ 12_030_0007 caturthas tu mahāpāpo bāhlīka iti saṁjñitaḥ 12_030_0008 mr̥goṣṭragardabhakṣīraṁ pibanty asya yugaṁdhare 12_030_0009 ekavarṇās tu dr̥śyante janā vai hy acyutasthale 12_030_0010 mehanti ca malaṁ pāpā visr̥janti jaleṣu vai 12_030_0011 nityaṁ bhūtilake ’tyannaṁ taj jalaṁ ca pibanti ca 12_030_0012 haribāhyās tu vāhīkā na smaranti hariṁ kva cit 12_030_0013 aihalaukikamokṣaṁ te māṁsaśoṇitavardhanāḥ 12_030_0014 vr̥thā jātā bhaviṣyanti bāhlīkā iti viśrutāḥ 12_030_0015 puṣkarāhāraniratāḥ piśācā yad abhāṣata 12_030_0016 musuṇṭhīṁ parigr̥hyogrāṁ tac chr̥ṇuṣva mahāmune 12_030_0017 brāhmaṇīṁ bahuputrāṁ tāṁ puṣkare snātum āgatām 12_030_0018 yugaṁdhare payaḥ pītvā hy ucitā hy acyutasthale 12_030_0019 tathā bhūtilake snātvā bāhlīkāṁś ca nirīkṣya vai 12_030_0020 āgatāsi tathā snātuṁ kathaṁ svargaṁ na gacchasi 12_030_0021 ity uktvā brāhmaṇībhāṇḍaṁ pothayitvā musuṇṭhinā 12_030_0022 uvāca krodhatāmrākṣī piśācī tīrthapālikā 12_030_0023 etat tu te divā vr̥ttaṁ rātrau vr̥ttam athānyathā 12_030_0024 gaccha bāhlīkasaṁsargād aśucitvaṁ na saṁśayaḥ 12_030_0025 yad dviṣanti mahātmānaṁ na smaranti janārdanam 12_030_0026 na teṣāṁ puṇyatīrtheṣu gatiḥ saṁsargiṇām api 12_030_0027 udyuktā brāhmaṇī bhītā pratiyātā sutaiḥ saha 12_030_0028 svadehasthā jajāpaivaṁ saputrā dhyānatatparā 12_030_0029 anantasya hareḥ śuddhaṁ nāma vai dvādaśākṣaram 12_030_0030 vatsaratritaye pūrṇe brāhmaṇī punar āgatā 12_030_0031 saputrā puṣkaradvāraṁ piśācy āha tathāgatam 12_030_0032 namas te brāhmaṇi śubhe pūtāhaṁ tava darśanāt 12_030_0033 kuru tīrthābhiṣekaṁ ca saputrā pāpavarjitā 12_030_0034 harer nāmnā ca māṁ sādhvī jalena spraṣṭum arhasi 12_030_0035 ity uktā brāhmaṇī hr̥ṣṭā putraiḥ saha śubhavratā 12_030_0036 jalena prokṣayām āsa dvādaśākṣarasaṁyutam 12_030_0037 tatkṣaṇād abhavac chuddhā piśācī divyarūpiṇī 12_030_0038 apsarā hy abhavad divyā gatā svarlokam uttamam 12_030_0039 brāhmaṇī caiva kālena vāsudevaparāyaṇā 12_030_0040 saputrā cāgatā sthānam acyutasya paraṁ śubham 12_030_0041 etat te kathitaṁ vidvan mune kālo ’yam āgataḥ 12_030_0042 gamiṣye ’haṁ mahāprājña āgamiṣyāmi vai punaḥ 12_030_0043 ity uktvā sa jagāmātha nārado vadatāṁ varaḥ 12_030_0044 dvaipāyanas tu bhagavāṁs tac chrutvā munisattamāt % D7 T G1-3.6 ins. after 12.326.93: Kumbh. ed. % after 12.326.92: 12_031_0001 tataḥ kaliyugasyādau bhūtvā rājataruṁ śritaḥ 12_031_0002 bhāṣayā māgadhenaiva dharmarājagr̥he vadan 12_031_0003 kāṣāyavastrasaṁvīto muṇḍitaḥ śukladantavān 12_031_0004 śuddhodanasuto buddho mohayiṣyāmi mānavān 12_031_0005 śūdrāḥ śrāddheṣu bhojyante mayi buddhatvam āgate 12_031_0006 bhaviṣyanti narāḥ sarve muṇḍāḥ kāṣāyasaṁvr̥tāḥ 12_031_0007 anadhyāyā bhaviṣyanti viprāś cāgnivivarjitāḥ 12_031_0008 agnihotrāṇi sīdanti gurupūjā ca naśyati 12_031_0009 na śr̥ṇvanti pituḥ putrā na snuṣā naiva mātaraḥ 12_031_0010 na mitraṁ na kalatraṁ vā vartate hy adharottamam 12_031_0011 evaṁ bhūtaṁ jagat sarvaṁ śrutismr̥tivivarjitam 12_031_0012 bhaviṣyati kalau nagno hy aśuddho varṇasaṁkaraḥ 12_031_0013 teṣāṁ sakāśād dharmajñā devabrahmadviṣo narāḥ 12_031_0014 bhaviṣyanti hy aśuddhāś ca nyāyacchalavibhāṣiṇaḥ 12_031_0015 ye nagnadharmaśrotāras te samāḥ pāpaniścayaiḥ 12_031_0016 tasmād ete na saṁbhāṣyā na spraṣṭavyā hitārthibhiḥ 12_031_0017 upavāsatrayaṁ kuryāt tatsaṁsargaviśuddhaye 12_031_0018 tataḥ kaliyugasyānte brāhmaṇo haripiṅgalaḥ 12_031_0019 kalkir viṣṇuyaśaḥputro yājñavalkyapurohitaḥ 12_031_0020 sahāyā brāhmaṇāḥ sarve tair ahaṁ sahitaḥ punaḥ 12_031_0021 mlecchān utsādayiṣyāmi pāṣaṇḍāṁś caiva sarvaśaḥ 12_031_0022 pāṣaṇḍiṣaṭkān hatvā vai tatrāntaḥpralaye tataḥ 12_031_0023 ahaṁ paścād bhaviṣyāmi yajñeṣu nirataḥ sadā % K1.2.4.6 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.7.8 T % G1-3.6 Kumbh. ed. ins. after 12.331.1: V1 % after 6: 12_032_0001 sarvāśramābhigamanaṁ sarvatīrthāvagāhanam 12_032_0002 na tathā phaladaṁ saute nārāyaṇakathā yathā 12_032_0003 pāvitāṅgāḥ sma saṁvr̥ttāḥ śrutvemam āditaḥ kathām 12_032_0004 nārāyaṇāśrayāṁ puṇyāṁ sarvapāpapramocanīm 12_032_0005 durdarśo bhagavān devaḥ sarvalokanamaskr̥taḥ 12_032_0006 devaiḥ sabrahmakaiḥ kr̥tsnair anyaiś caiva maharṣibhiḥ 12_032_0007 dr̥ṣṭavān nārado yatra devaṁ nārāyaṇaṁ harim 12_032_0008 nūnam etad dhy anumataṁ tasya devasya sūtaja 12_032_0009 yad dr̥ṣṭavāñ jagannātham aniruddhatanau sthitam 12_032_0010 yat prādravat punar bhūyo nārado devasattamau 12_032_0011 naranārāyaṇau draṣṭuṁ kāraṇaṁ tad bravīhi me 12_032=0011 sūta uvāca 12_032_0012 tasmin yajñe vartamāne rājñaḥ pārikṣitasya vai 12_032_0013 karmāntareṣu vidhivad vartamāneṣu śaunaka 12_032_0014 kr̥ṣṇadvaipāyanaṁ vyāsam r̥ṣiṁ vedanidhiṁ prabhum 12_032_0015 paripapraccha rājendraḥ pitāmahapitāmaham 12_032=0015 janamejaya uvāca 12_032_0016 śvetadvīpān nivr̥ttena nāradena surarṣiṇā 12_032_0017 dhyāyatā bhagavadvākyaṁ ceṣṭitaṁ kim ataḥ param 12_032_0018 badaryāśramam āgamya samāgamya ca tāv r̥ṣī 12_032_0019 kiyantaṁ kālam avasat kāṁ kathāṁ pr̥ṣṭavāṁś ca saḥ