% Mahābhārata: supplementary passages - Sauptikaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 10, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 10*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 10*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % Before the introductory mantra, Ś1 ins.: ... 10*0002_01 oṁ namaḥ sakalakalyāṇadāyine cakrapāṇaye 10*0002_02 viṣayārṇavamagnānāṁ samuddharaṇasetave % 10.1.1 % After 1c, Ca % (wrongly) ins.: 10*0003_01 sarve sumanasas tadā 10*0003_02 samīpe pāṇḍavāv etya vāsudevo ’bravīd idam % 10.1.31 % After 31, N G1 (inf. lin.) ins.: 10*0004_01 mahārhaśayanopetau bhūmāv eva hy anāthavat % 10.1.52 % After 52, K2-4.6 ins.: 10*0005_01 na śatrughāte vidvadbhir dharmo draṣṭavya ity uta 10*0005_02 yena kena prakāreṇa ripuṁ hanyāt tad ācaret 10*0005_03 na ca vadhyaḥ kadā cid dhi ripur nyāyam avekṣatā 10*0005_04 yadi śakyo bhavet kaś cic chettum āmūlato ripuḥ 10*0005_05 tatra yatnaḥ prakartavyas tasya siddhir bhaved yathā % 10.1.54 % After 53, K6 B Dn D1-5.7 G % (G3 marg.) ins.: 10*0006_01 tau prabuddhau mahātmānau kr̥pabhojau mahābalau % 10.2.4 % After 4, Dn2 ins.: 10*0007_01 na vā puruṣakāreṇa saṁsiddhiś caiva sarvaśaḥ % 10.2.30 % After 30ab, Ñ1 B Dn % D1-3.5.7 S ins.: 10*0008_01 tatrāsya buddhir vinayas tatra śreyaś ca paśyati 10*0008_02 tato ’sya mūlaṁ kāryāṇāṁ buddhyā niścitya vai budhāḥ % 10.3.25 % After 25, K2 ins.: 10*0009_01 adya tān sūditān sarvān dhr̥ṣṭadyumnapurogamān % 10.3.30 % After 30ab, K2 ins. (cf. 32cd): 10*0010_01 gamiṣyāmy atha pañcānāṁ padavīm adya durgamām % T G1.2 ins. after 30: G3 M % subst. for 30cd: 10*0011_01 sūdayiṣyāmi saṁhr̥ṣṭaḥ paśūn iva pinākadhr̥k % 10.3.34 % After 34, K3 ins.: 10*0012_01 virātre pramathiṣyāmi khaḍgena niśi gautama % 10.3.35 % After 35, K2-4.6 % ins.: 10*0013_01 śrūyate jāmadagnyena pitur vadham amr̥ṣyatā 10*0013_02 triḥsaptakr̥tvaḥ pr̥thivī kr̥tā niḥkṣatriyā purā % 10.5.2 % After 2, K5 Ñ1 B % Dn D1-5.7 G3 ins.: 10*0014_01 ciraṁ hy api jaḍaḥ śūraḥ paṇḍitaṁ paryupāsya ha 10*0014_02 na sa dharmān vijānāti darvī sūparasān iva 10*0014_03 muhūrtam api taṁ prājñaḥ paṇḍitaṁ paryupāsya ha 10*0014_04 kṣipraṁ dharmān vijānāti jihvā sūparasān iva % 10.5.24 % After 24, K2-4.6 ins.: 10*0015_01 yāsyāmy apacitiṁ rājñaḥ kauravasya pitus tathā % 10.5.38 % After 38, % K2-4 ins.: 10*0016=00 saṁjaya uvāca 10*0016_01 tatas tau saṁvidaṁ kr̥tvā vāsudevavr̥ṣadhvajau 10*0016_02 niścitau tu vadhe teṣāṁ pāñcālānāṁ mahāvratau 10*0016_03 tato ’bravīn mahādevaṁ kr̥ṣṇam akliṣṭakāriṇam 10*0016_04 yogamūrtidharo bhūtvā praviśyābhyantaraṁ manaḥ 10*0016_05 tāvat kāryam idaṁ yuktaṁ sādhayāmy aham añjasā 10*0016_06 evaṁ tu saṁvidaṁ kr̥tvā ekamūrtidharau sthitau % 10.6.11 % After 11, N M1 ins.: 10*0017_01 agrasat tāṁs tathā bhūtaṁ drauṇinā prahitāñ śarān % 10.7.14 % B1.3.4 % Dn1 D1.2.4 ins. after 14: Dn2 D3.5.7, after 15ab: % K2, after 15: 10*0018_01 ratnacitrāṅgadadharāḥ samudyatakarās tathā % 10.7.18 % After 18ab, Ś2 % ins.: 10*0019_01 śataśaś ca sahasrākṣās tathaiva ca ghaṭodarāḥ % 10.7.22 % N (except % B2 D7) ins. after 22ab (Ś2 after 20ab): 10*0020_01 jvālākeśāś ca rājendra jvaladromacaturbhujāḥ % 10.7.25 % After 25, % D1.2 ins.: 10*0021_01 cārukuṇḍalinaś caiva tathā mukuṭadhāriṇaḥ % 10.7.30 % After 30ab, B3 ins.: 10*0022_01 karālākṣāḥ sakr̥dbhāsvacchatavakrās tathaiva ca % 10.7.66 % After 66e, S ins.: 10*0023_01 yāntaṁ drauṇiṁ mahāratham 10*0023_02 devadevaṁ haraṁ sthāṇuṁ % After % 66, D1.2 ins.: 10*0024_01 yaś cedaṁ paṭhate stotraṁ śrutvā bhaktisamanvitaḥ 10*0024_02 sarvapāpaviśuddhātmā rudralokaṁ sa gacchati % 10.8.3 % T G1.2 M ins. % after 3ab: G3, after 26*: 10*0025_01 kr̥tā pratijñā saphalā kaccit saṁjaya sā niśi % After 3, G3 ins. (cf. 4ab): 10*0026_01 balair vā nihatau tau tu kaccin na patitau kṣitau % On the other hand, T G1.2 M ins. after 3: % G3, after 25*: 10*0027_01 gatvā tiṣṭhaty asau drauṇiḥ kr̥tvā karma suduṣkaram 10*0027_02 dhr̥ṣṭadyumnaśikhaṇḍibhyāṁ draupadyāś ca sutaiḥ kila 10*0027_03 saṁchannā medinī suptair nihataiḥ pāṇḍusainikaiḥ % 10.8.8 % After 8, K2-4.6 Dn2 D1-5.7 M3.4 ins.: 10*0028_01 tathā bhavadbhyāṁ kāryaṁ syād iti me niścitā matiḥ % 10.8.10 % After 10ab, S ins.: 10*0029_01 drauṇiḥ paramasaṁkruddhaḥ tejasā prajvalann iva 10*0029_02 tataḥ paryacarat sarvaṁ saṁprasuptajanaṁ niśi % 10.8.17 % After % 17, S ins.: 10*0030_01 niṣpiṣya tu tato bhūmau pāñcālaṁ drauṇir ojasā 10*0030_02 dhanuṣo jyāṁ vimucyāśu krūrabuddhir amarṣaṇaḥ 10*0030_03 tasya kaṇṭhe ’tha baddhvā tāṁ tvaritaḥ krodhamūrchitaḥ 10*0030_04 drauṇiḥ krūraṁ manaḥ kr̥tvā pāñcālyam avadhīt tadā % 10.8.18 % After 18, S ins.: 10*0031_01 sa vāryamāṇas tarasā balād balavatā balī % 10.8.19 % After 19, K2 (om. line 1).5 Ñ1 B Dn D1-5.7 % ins.: 10*0032_01 evam uktvā tu vacanaṁ virarāma paraṁtapaḥ 10*0032_02 sutaḥ pāñcālarājasya ākrānto balinā bhr̥śam % 10.8.20 % After 20, S ins.: 10*0033_01 nr̥śaṁsenātivr̥ttena tvayā me nihataḥ pitā 10*0033_02 tasmāt tvam api vadhyas tu nr̥śaṁsena nr̥śaṁsakr̥t % 10.8.34 % After 34, S ins.: 10*0034_01 gadāprahārābhihato nākampad drauṇir āhave % 10.8.36 % After % 36cd, S ins.: 10*0035_01 pāñcālavīrān ākramya kruddho nyahanad antike % 10.8.51 % For 51cd, S (G1 om.) subst.: 10*0036_01 prāsaprahāraṁ tu tadā vigr̥hya drauṇir āhave % 10.8.57 % After 57, S ins.: 10*0037_01 śarair ācchāditas tena droṇaputro mahārathaḥ 10*0037_02 adr̥śyata mahārāja śvāviṭ śalalito yathā % 10.8.65 % After 65, Ñ1 B Dn D1-5.7 S ins.: 10*0038_01 tathaiva ca mahārāja nyastaśastrān mahārathān % 10.8.82 % After 82, Ñ1 ins. (cf. % 83ab): 10*0039_01 vikrośaṁ cukruśuś cānye bahubaddhaṁ tatas tataḥ % 10.9.8 % After 8ab, K3 ins.: 10*0040_01 duḥkhād aśrūṇy amuñcanta niḥśvāsaparamā nr̥paḥ % 10.9.17 % For 17cd, K2 subst., while K3 ins. after 17: 10*0041_01 tam upāsyanty araṇye ’dya mr̥gagomāyavaḥ sma ha % On the other hand, K5 Ñ1 (by corr.) B Dn D1-5.7 % subst. for 17cd: 10*0042_01 upāsate ca taṁ hy adya kravyādā māṁsahetavaḥ % while S subst. for 17cd: 10*0043_01 tam upāsanta kauravyaṁ kravyādā māṁsagr̥ddhinaḥ % 10.9.24 % After 24, K2.4.6 ins.: 10*0044_01 dhig astu tasya pāpasya mithyā dharmiṣṭhavādinaḥ 10*0044_02 idaṁ pāpaṁ bhīmasenaḥ kr̥tavāñ chadmanā ca yat % 10.9.29 % After 29cd, % S ins. (cf. 5. 123. 20ab): 10*0045_01 yāv anāthau kr̥tau vīra tvayā nāthena vadhyatā % 10.9.55 % After 55, K2.3 ins.: 10*0046_01 samutsr̥ṣṭeṣu vidhinā prāṇeṣu gaganaṁ gate 10*0046_02 vidyuttejaḥsamaḥ prāyāt kr̥pādyāḥ kautukānvitāḥ % On the other hand, Ñ1 B Dn D1-5.7 ins. after 55: 10*0047_01 ākrāmata divaṁ puṇyāṁ śarīraṁ kṣitim āviśat 10*0047_02 evaṁ te nidhanaṁ yātaḥ putro duryodhano nr̥pa 10*0047_03 agre yātvā raṇe śūraḥ paścād vinihataḥ paraiḥ % 10.9.56 % K3 ins. after % 56ab: K2 after 46*: 10*0048_01 vimānasaṁstham ākāśe dadr̥śus te suyodhanam 10*0048_02 aindrair gaṇaiḥ parivr̥taṁ divyamālyānulepanam 10*0048_03 sādhu sādhv iti bhāṣantaṁ kr̥pādīnāṁ punaḥ punaḥ % 10.9.57 % After 57, Ś K Ñ1 B % Dn D1-5.7 G3 ins.: 10*0049_01 evam eṣa kṣayo vr̥ttaḥ kurupāṇḍavasenayoḥ 10*0049_02 ghoro viśasano raudro rājan durmantrite tava % 10.10 % The introductory mantra: 10*0050_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 10*0050_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % 10.10.4 % After 4, T1 G1.2 M ins.: 10*0051_01 vighuṣṭanānāvihagaphalabhārānatasya ha % 10.11.3 % After 3, T G1.2 M (M4 om.) ins.: 10*0052_01 kr̥tvā tu vidhivat teṣāṁ putrāṇām amitaujasām 10*0052_02 pretakāryāṇi sarveṣāṁ babhūva bhr̥śaduḥkhitaḥ % 10.11.4 % For 4ab, T G1.2 M (M4 % om.) subst.: 10*0053_01 tasmin muhūrte javanair vājibhir hemamālibhiḥ % 10.11.18 % After 18, K3 % ins.: 10*0054_01 taṁ śrutvāgatamanyutatkampamānābhyapadyata(sic) % 10.11.25 % After 25, K3 ins.: 10*0055_01 visphārya saśaraṁ cāpaṁ tūrṇam aśvāṁś ca nodayan 10*0055_02 taṁ pāpaṁ puruṣavyāghra vinihatya sukhī bhava % 10.12.3 % After 3, K4 repeats 40*, while K2 ins.: 10*0056_01 syās tu me paramaṁ guhyaṁ śrutvā ca kriyatāṁ punaḥ % On the other hand, M ins. after 3: 10*0057_01 taṁ prayāntaṁ mahābāhuṁ bhīmasenaṁ mahābalam 10*0057_02 droṇaputravadhaprepsuṁ kasmān nābhyavapatsyase 10*0057_03 sa hi krodhaparītātmā śāṁkaraṁ vapur āsthitaḥ 10*0057_04 avadhyaḥ sarvalokānāṁ drauṇiḥ paramakopanaḥ 10*0057_05 krodhena paramāviṣṭaṁ bhīmaṁ putravadhārditam 10*0057_06 dr̥ṣṭamātreṇa taṁ śūro vadhiṣyati mahāstravit 10*0057_07 sa śūraḥ sa ca vikrāntaḥ samanyur nāśayiṣyati 10*0057_08 tasmād bhīmaṁ mahārāja prayāma bharatarṣabha % 10.12.6 % After % 6ab, K2 D4 ins.: 10*0058_01 athārjunasya saṁprāptaṁ dr̥ṣṭvā brahmaśiras tathā 10*0058_02 tam uvāca svapitaram aśvatthāmā mahābalaḥ 10*0058_03 krodhena mahatāviṣṭo dr̥ṣṭvā snehaviparyayam 10*0058_04 putro ’haṁ guṇavāṁs tāta kimarthaṁ me na dattavān 10*0058_05 brahmāstraṁ sarahasyaṁ ca arjunāyopapāditam 10*0058_06 taṁ kruddham iti sa jñātvā putrasnehāc ca bhārata % 10.12.7 % After 7ab, M1-3 ins.: 10*0059_01 kruddharūpasya śūrasya vīrasyāpy atyamarṣiṇaḥ % 10.12.34 % After 34, K2.4 ins.: 10*0060_01 dhāraṇe na samarthas tvaṁ kutaḥ kṣeptuṁ mahāhave % 10.13.17 % After % 17b, Dn2 ins.: 10*0061_01 pradhakṣann iva kopena drauṇiḥ paramamanyumān % 10.14.16 % After 16ab, G1 ins.: 10*0062_01 saṁjahāra haṁ [śaraṁ] divyaṁ tvaramāṇo mahārathāḥ[thaḥ] % After 16, K2-6 Dn D1-4.6 % ins.: 10*0063_01 kim idaṁ sāhasaṁ vīrau kr̥tavantau mahātyayam % 10.15.1 % After 1ab, T G1.2 M ins.: 10*0064_01 gāṇḍīvadhanvā saṁcintya prāptakālaṁ mahārathaḥ % 10.15.31 % After 31, Ś1 K Ñ1 B Dn D1-4. % 6.8 ins.: 10*0065_01 na ca śakto ’smi bhagavan saṁhartuṁ punar udyatam 10*0065_02 etad astram ataś caiva garbheṣu visr̥jāmy aham 10*0065_03 na ca vākyaṁ bhagavato na kariṣye mahāmune % On the other hand, T G1.2 M ins. after 31: 10*0066_01 prāha droṇasutaṁ tatra vyāsaḥ paramadurmanāḥ % 10.15.33 % After the ref., T G1.2 % M ins.: 10*0067_01 tam uvāca hr̥ṣīkeśaḥ pāṇḍavānāṁ hite rataḥ 10*0067_02 bhaviṣyam ekam utsr̥jya garbheṣv astraṁ nipātyatām 10*0067_03 aham ekaṁ dadāmy eṣāṁ piṇḍadaṁ kīrtivardhanam 10*0067_04 rājarṣiṁ puṇyakarmāṇam anekakratuyājinam 10*0067_05 evaṁ kuru na cānyā te buddhiḥ kāryā kathaṁ cana 10*0067_06 ā garbhāt pāṇḍaveyānāṁ kr̥tvā pātaṁ vinaṅkṣyati % 10.16.8 % After % 8ab, K3 reads 9ab, while T G1.2 M ins. after 8ab % (M1, after 6ab): 10*0068_01 abhimanyoḥ sr̥jaiṣīkāṁ garbhasthaḥ śāmyatāṁ śiśuḥ 10*0068_02 aham etaṁ mr̥taṁ jātaṁ jīvayiṣyāmi bālakam % After 8, T G1.2 M ins.: 10*0069_01 ity uktaḥ pratyuvācedaṁ droṇaputraḥ smayann iva 10*0069_02 yady astradagdhaṁ govinda jīvayasy evam astv iti % 10.16.15 % After 15cd, Ś K Ñ1 B Dn % D1-4.6.8 ins.: 10*0070_01 ahaṁ taṁ jīvayiṣyāmi dagdham astrāgnitejasā % 10.16.19 % After 19b, K2 ins.: 10*0071_01 prayayau jāhnavīkacchāt kṣiptāstraś cottarāṁ diśam %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 10, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 10.11.11, K2.4 ins.: 10_001_0001 rājan rājyaṁ pradāya tvam anujānāṁ mayā saha 10_001_0002 vanaṁ vraja parityajya kaṣṭāṁ rājyaspr̥hāṁ vibho 10_001_0003 evaṁvidhaṁ phalaṁ kaṣṭaṁ rājyasya kaṭukodayam 10_001_0004 yatra jñātivadhaṁ kr̥tvā rājyena sukham īpsyate 10_001_0005 yadartham iṣyate rājyaṁ bhogāś cārthā dhanāni ca 10_001_0006 drauṇirūpeṇa daivena hatāḥ paśuvad eva te 10_001_0007 nūnaṁ vajreṇa ghaṭitaṁ hr̥dayaṁ tava pārthiva 10_001_0008 tathā hi mandabhāgyāyā mama duḥkhāni sarvadā 10_001_0009 paśyantyā lokanāthebhyo bhartr̥bhyaḥ surasaṁmite 10_001_0010 smr̥tvā teṣāṁ sukhaṁ cādya yauvanaṁ ca narādhipa 10_001_0011 ceṣṭāś ca vividhās teṣāṁ vayaḥkālānurūpikāḥ 10_001_0012 kathaṁ śakṣyasi rājendra muhūrtam api jīvitum 10_001_0013 bhrātaro mama rājendra bhr̥tyā iva vaśe tava 10_001_0014 tān apaśyan kathaṁ rājan bhaviṣyasi vicintya vai 10_001_0015 katham āsthāya kāle tvaṁ ratiṁ prāpsyasi pārthiva 10_001_0016 putrapautrair vihīno hi śyālair bandhubhir eva ca 10_001_0017 bāndhavaiḥ kr̥takr̥tyaiś ca suhr̥dbhir jñātibhis tathā 10_001_0018 atha vā rājyalabdhastho bhogecchaḥ kr̥paṇo ’si cet 10_001_0019 kāmaṁ te ’stu yathājoṣam ahaṁ tyakṣyāmi jīvitam 10_001_0020 citāṁ kuruta me kṣipraṁ pravekṣyāmi hutāśanam 10_001_0021 na kariṣyatha me jātu vacanaṁ hy etad eva hi 10_001_0022 viṣeṇa rajjvā pātena parityakṣyāmi jīvitam 10_001_0023 tasya pāpakr̥to drauṇer jīvato jīvitaṁ na me 10_001_0024 nimeṣam api ca sthātuṁ kathaṁ yuktaṁ nareśvara 10_001_0025 ihaiva prāyam āsiṣye darbhān saṁstara vā śubhe 10_001_0026 vajrapātopamaṁ duḥkhaṁ sāhaṁ śakṣye kathaṁ tv aham 10_001_0027 hā heti paridevantyāḥ smr̥tvā putrāṁs tathāgatān 10_001_0028 maraṇaṁ sarvathā śreṣṭhaṁ na tu me jīvitaṁ kṣamam 10_001_0029 yena me niśi suptasya bhrātr̥vargasya pārthiva 10_001_0030 jīvitaṁ dū[hr̥]tam eveha paśūnām iva tasya tu 10_001_0031 jīvato jīvituṁ nāhaṁ dhārayiṣye muhūrtakam 10_001_0032 eṣā tyajāmy ahaṁ prāya āsthāyedaṁ tavāgrataḥ