% Mahābhārata: supplementary passages - Śalyaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 09, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 09*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 09*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % 9.1.8 % After 8b, D2 ins.: 09*0002_01 madrarājaṁ puraskr̥tya yuddhāyopajagāma ha % 9.1.12 % After 12b, Dn ins.: 09*0003_01 tathāparāhṇe tatrasthaṁ parivārya suyodhanam % 9.1.13 % After 13a, M4 ins.: 09*0004_01 sānubandhe suyodhane 09*0004_02 kr̥tavarmā kr̥po drauṇir % After 13b, M4 ins.: 09*0005_01 suptaṁ śibiram āviśya dhr̥ṣṭadyumnapurogamān % 9.1.17 % For 17ab, Dn D1.2.6 Bom. ed. subst.: 09*0006_01 vidhis tu balavān atra pauruṣaṁ tu nirarthakam % 9.1.18 % After 18b, N (D1 om.; D5.7 missing) ins.: 09*0007_01 kleśena mahatā yuktaḥ sarvato rājasattama % 9.1.20 % T1.2.4 G1.3 % M2 ins. after 20: M3.4 after 15: 09*0008_01 dr̥ṣṭvaiva ca narāñ śīghraṁ vyājahārātiduḥkhitaḥ % 9.1.24 % After 24, % M2-4 ins.: 09*0009_01 uvāca bharataśreṣṭhaṁ dhr̥tarāṣṭraṁ janādhipam % 9.1.28 % Dn % D1.6 subst. for 28: D2 ins. after it: 09*0010_01 duryodhanasya bhīmena bhagnāv ūrū sutasya te 09*0010_02 sa bhūmau patitaḥ śete pāṁśubhiḥ pariguṇṭhitaḥ % 9.1.51 % After % 51ab, T G ins.: 09*0011_01 gatir me ko bhaved adya iti cintāsamākulaḥ % 9.1.52 % After 52b, % T G ins.: 09*0012_01 jñātīn striyo ’tha niryāpya praviśya viduraḥ punaḥ 09*0012_02 rājānaṁ śocamānas tu taṁ śocantaṁ muhur muhuḥ % 9.2.2 % After 2, D4 ins.: 09*0013_01 yac chrutvā suhr̥dāṁ cātikaruṇā samajāyata % 9.2.31 % K5 D3.8.11 (marg.) % ins. after 31: D9 after 31ab: 09*0014_01 karṇaś ca nihataḥ saṁkhye divyāstrajño mahābalaḥ % 9.2.32 % B D2.4.8.9.11 T1-3 ins. after 32: K4 % after 24c: 09*0015_01 bhagadatto hato yatra gajayuddhaviśāradaḥ 09*0015_02 jayadrathaś ca nihataḥ kim anyad bhāgadheyataḥ % 9.2.33 % After 33, Dn D2.5.6 read 37. D9.11 T1-3 G2 % ins. after 33: G1.3 M3.4 after 31: 09*0016_01 mahābalas tathā pāṇḍyaḥ sarvaśastrāstrapāragaḥ 09*0016_02 nihataḥ pāṇḍavaiḥ saṁkhye kim anyad bhāgadheyataḥ % 9.2.34 % After 34ab, N (D7 missing; D1 % om.; Dn D6 after 37ab) Cn ins.: 09*0017_01 ugrāyudhaś ca vikrāntaḥ pratimānaṁ dhanuṣmatām % while M ins.: 09*0018_01 śatāyuś caiva vikrāntaḥ kim anyad bhāgadheyataḥ % For 34def, T1-3 G subst.: 09*0019_01 śakuniś cāpi saubalaḥ 09*0019_02 trigartaś ca mahābāhuḥ saṁśaptāś ca mahābalāḥ % After 34, K4 ins.: 09*0020_01 yatra śūrā maheṣvāsā madarthe tyaktajīvitāḥ 09*0020_02 nihatā bhīmasenena kim anyad bhāgadheyataḥ % 9.2.37 % Ś1 K1.2.5 B1-3 D8.9.11 ins. after 37: K4 Dn % after 35: B4 D2.6 after 36: B5 after first repeti- % tion of 36cd: D5 after 34: 09*0021_01 ete cānye ca bahavaḥ kr̥tāstrā yuddhadurmadāḥ % 9.2.38 % After 38, K5 repeats 36cd; % while K4 (second time) B1.2 D2.8.9.11 (first time) % M2-4 ins. after 38: K4 (first time) D10 M1 after % 37: B5 after 36: D4 after 38b: D11 (second time) % after repetition of 36cd: 09*0022_01 yatra śūrā maheṣvāsāḥ kr̥tāstrā yuddhadurmadāḥ % D9 cont. after % 22*: K5 B1-3 D8 ins. after repetition of 36cd: B4.5 % Dn D5.6 after 38: 09*0023_01 yatra śūrā mahātmānaḥ sarvaśāstrāstrapāragāḥ % After the above, B5 repeats (second time) 36cd, % while Dn1 reads 39c-40b. K5 B1-4 Dn2.n3 D5.6.8.9 % cont. after 23*: B5 ins. after second repetition % of 36cd: Dn1 after 40b: D2.4.10.11 (after second % occurrence) M cont. after 22*: 09*0024_01 bahavo nihatāḥ sūta mahendrasamavikramāḥ % 9.2.40 % After % 40b, Dn1 ins. 24*. For 40ab, T1 G2 subst.: 09*0025_01 duryodhano hato yatra putraś cāsya mahātmanaḥ % K5 ins. after 40: D3 after 14*: 09*0026_01 pārthena saṁyuge ghore kim anyad bhāgadheyataḥ % 9.2.51 % For 51cd, M subst.: 09*0027_01 tathā śalyaṁ maheṣvāsaṁ madrāṇām īśvaraṁ vibhum % 9.3.3 % For 3ab, D1 subst.: 09*0028_01 pātiteṣu turaṁgeṣu gajeṣu ca ratheṣu ca % 9.3.21 % After % 21, Bom. Cal. ed. ins.: 09*0029_01 śvetāś ca vegasaṁpannāḥ śaśikāśasamaprabhāḥ 09*0029_02 pibanta iva cākāśaṁ rathe yuktās tu vājinaḥ % 9.3.22 % After % 22b, N (except D4; D1 om.; B2 D7 missing) % T1.2 ins.: 09*0030_01 jāmbūnadavicitrāṅgā vahante cārjunaṁ raṇe % 9.3.33 % For 33ab, D1 subst.: 09*0031_01 asti kaḥ puruṣaś cādya yo jeṣyati dhanaṁjayam % 9.3.34 % For 34bcd, % D1 subst.: 09*0032_01 kāminī ca mr̥tapriyā 09*0032_02 yathā nadī śuṣkajalā senā karṇaṁ vinā tathā % 9.3.46 % After 46, S ins.: 09*0033_01 ajātaśatruḥ kauravyo guruśuśrūṣaṇe rataḥ 09*0033_02 dhr̥tarāṣṭrasya vacanaṁ nāvamaṁsyati dhārmikaḥ 09*0033_03 kurvanti bhrātaraś cāsya vacanaṁ nātra saṁśayaḥ % 9.4.13 % After 13, % D1 ins.: 09*0034_01 sa haniṣyati māṁ rudrahastenāpi hi rakṣitam % 9.4.17 % After 17b, D1 ins.: 09*0035_01 kr̥ṣṇaḥ pratyaham evedaṁ vakti nāśe mamoditaḥ 09*0035_02 teṣu jīvatsu pārtheṣu tasmiñ jīvati keśave 09*0035_03 vināśam eva yāsyāmi svapāpenaiva sānujaḥ % 9.4.27 % After 27ab, N % (except D1.4; D7 missing) T1-3 ins.: 09*0036_01 notsahe ’dya dvijaśreṣṭha pāṇḍavān vaktum īdr̥śam % 9.4.35 % For 35cd, T3 subst.: 09*0037_01 mr̥dhe tanutyajo yodhān prekṣanty apsarasāṁ gaṇāḥ % while M2-4 subst.: M1 ins. after 35b: 09*0038_01 nūnaṁ mudopatiṣṭhanti svarge tān apsarogaṇāḥ % 9.4.38 % After 38, D1 ins.: 09*0039_01 sārdhaṁ duryodhanaḥ svarge khelatāṁ yuddhapātitaḥ % 9.4.46 % For 46ab, M2-4 subst.: 09*0040_01 tac chrutvā tava putrasya sattvayuktasya bhāṣitam % 9.5.13 % After 13, T1-3 ins.: 09*0041_01 prayogabalasaṁhāraprāyaścittaṁ sumaṅgalam 09*0041_02 prayogaviniyogau ca smr̥tiṁ yasya guṇān viduḥ % 9.5.24 % After 24, K5 D2.3.8 ins.: 09*0042_01 duryodhanavacaḥ śrutvā śalyo madrādhipas tadā 09*0042_02 uvāca vākyaṁ dharmajño rājānaṁ rājasaṁnidhau % 9.6.26 % After 26, D1 ins.: 09*0043_01 evam ukte tu kr̥ṣṇena dharmarājo viśāṁ patiḥ 09*0043_02 saṁgrāmāya matiṁ cakre tataḥ parapuraṁjayaḥ 09*0043_03 bherīmr̥daṅgaśaṅkhānāṁ paṭahānāṁ tathaiva ca 09*0043_04 ninādair ubhayos tatra sainyayor vyāptam ambaram % 9.6.37 % For 37ab, Dn % D5.6 subst.: 09*0044_01 cakṣur dharmeti yal loke kathyase tvaṁ janādhipa % 9.6.40 % After 40b, T3 ins.: 09*0045_01 abravīt tāvakān sarvān karṇasya nidhanena vai % 9.6.41 % After 41, D2 % ins.: 09*0046_01 prabhātasamaye hr̥ṣṭāḥ saṁnahyanta rathottamāḥ % 9.7.9 % T1.2 % ins. after 9d; T3 G after 10b: 09*0047_01 adyācāryasuto drauṇir naiko yudhyeta śatrubhiḥ % 9.7.14 % After % 14b, D4 ins.: 09*0048_01 kathaṁ ca nihataḥ saṁkhye gadāyuddhaviśāradaḥ % 9.7.15 % For 15, D1 subst.: 09*0049_01 śr̥ṇu rājann avahito gajāśvanarasaṁkṣayam 09*0049_02 vakṣye ’haṁ sarvayodhānāṁ saṁgrāmaṁ tava dāruṇam % 9.7.21 % After 21, G2 ins.: 09*0050_01 tasya sthitvā mahārāja mukhe vyūhasya daṁśitaḥ % 9.7.40 % After 40b, % D4 ins.: 09*0051_01 svalpam apy etad eveha balavat parirakṣitam % After 41, D4 ins.: 09*0052_01 śastrāstreṣv abhavan ghorāḥ ketavaḥ kṣayakāriṇaḥ 09*0052_02 bhrāntyāśvāḥ śataśas tatra netrāṇy uccair avarṣayan % 9.9.8 % After 8, D4 ins.: 09*0053_01 nātheva ca mahārāja citrasenas tu pāṇḍavam % 9.9.20 % For 20ab, D1 subst.: 09*0054_01 citrasenaṁ hataṁ dr̥ṣṭvā sarve pāṇḍavasainikāḥ % while D4 subst.: 09*0055_01 citraseno mahārāja nakulena hato raṇe % 9.9.24 % After 24b, D4 ins.: 09*0056_01 nakulo bharataśreṣṭhas tābhyāṁ parabalārdanaḥ % 9.9.34 % After 34, D1 % ins.: 09*0057_01 tataḥ śaktiṁ samudyamya satyasenāya cikṣipe % 9.9.40 % K5 Dn3 % (marg.) D8.9.11 ins. after 40: D2 after 41b: 09*0058_01 caturbhiś caturo vāhān dhvajaṁ chittvā tu pañcabhiḥ 09*0058_02 tribhir vai sārathiṁ hatvā karṇaputro nanāda ha % 9.9.50 % After 50, D1 ins.: 09*0059_01 sā senā vidrutā rājan diśo daśa bhayadrutā % 9.10.12 % After 12, M2-4 ins.: 09*0060_01 tathaiva tāvakā yaudhā dharmarājaṁ yudhiṣṭhiram % 9.10.16 % After 16, Dn3 % (marg.) D4.8.9 ins.: 09*0061_01 bhr̥gusūnudharāputrau śaśijena samanvitau 09*0061_02 caramaṁ pāṇḍuputrāṇāṁ purastāt sarvabhūbhujām 09*0061_03 śastrāgreṣv abhavaj jvālā netrāṇy āhatya varṣatī 09*0061_04 śiraḥ svalīyanta bhr̥śaṁ kākolūkāś ca ketuṣu % 9.10.25 % After 25b, D1 ins.: 09*0062_01 pradudrāva mahārāja śalyabāṇaiḥ prapīḍitā % 9.10.26 % For 26cd, D4 % subst.: 09*0063_01 vavarṣa samare kruddho dharmaputraṁ yudhiṣṭhiram % 9.10.40 % After % 40, M2 reads 38; while K4 ins.: 09*0064_01 yuktāśvasya punar madhyaṁ rathasyāroham icchataḥ % K4 cont.: Ś1 K1-3.5 B Dn D2.3.5.6.8-11 T1.2 ins. % after 40: 09*0065_01 punaś ca bhīmasenasya jaghānāśvāṁs tathāhave 09*0065_02 so ’vatīrya rathāt tūrṇaṁ hatāśvaḥ pāṇḍunandanaḥ 09*0065_03 kālo daṇḍam ivodyamya gadāṁ kruddho mahābalaḥ 09*0065_04 pothayām āsa turagān rathaṁ ca kr̥tavarmaṇaḥ 09*0065_05 kr̥tavarmā tv avaplutya rathāt tasmād apākramat % 9.10.52 % For 52c-53b, T1.2 subst.: 09*0066_01 cikṣepa bhīmasenasya so ’sravac choṇitaṁ bahu 09*0066_02 tam evādāya bhīmas tu tataḥ kopasamanvitaḥ % 9.10.56 % After 56b, D4 ins.: 09*0067_01 viyatsthitā jātaharṣās tataḥ siddhā babhāṣire 09*0067_02 pūrvajanmani prahlādo dr̥ṣṭo ’smābhir ayaṁ baliḥ % After 56, % D4 ins.: 09*0068_01 taṁ dr̥ṣṭvā karma śalyasya sarvasiddhās tv apūjayan % 9.11.3 % After 3a, % T G ins.: 09*0069_01 sacakram iva cakriṇam 09*0069_02 saśaktim iva senānyaṁ % After % 3, D1 ins.: 09*0070_01 madrarājam asaṁbhrāntaḥ paśyatāṁ sarvadhanvinām % 9.12.11 % After 11c, D3 ins.: 09*0071_01 pañcabhiḥ pañcabhiḥ śaraiḥ 09*0071_02 gātre bāṇais tu te sarve śūrāḥ sarve samarpayan % 9.12.16 % After 16, % D8.11 ins.: 09*0072_01 evaṁ dvaṁdvaśatāny āsaṁs tvadīyānāṁ paraiḥ saha % 9.12.20 % After 20, B2 ins.: 09*0073_01 teṣāṁ patanti śastrāṇi bahubhiḥ sāyakair yudhi % 9.12.21 % After 21b, B3 (marg.) % ins.: 09*0074_01 vārayām āsa samare śastrasaṁghaiḥ sa madrarāṭ % while D4 ins.: 09*0075_01 ciccheda samare rājan sarveṣāṁ ca pr̥thak pr̥thak % 9.12.28 % After 28, T3.4 G ins.: 09*0076_01 tathāvidhaṁ mahārāja madrarājasya vikramam 09*0076_02 asahyaṁ mānavair yuddhe tad babhūva nararṣabha % 9.12.35 % After 35, T G ins.: 09*0077_01 ahaṁ madbhrātaraś caiva sātyakiś ca mahārathaḥ 09*0077_02 pāñcālāḥ sr̥ñjayāś caiva na śaktāś ca hi madrapam 09*0077_03 nihaniṣyati ced adya mātulo ’smān mahāyaśāḥ 09*0077_04 govindavacanaṁ satyaṁ kathaṁ bhavati kiṁ tv idam % 9.13.4 % For 4cd, T3.4 G M2-4 subst.: 09*0078_01 parivārya mudā yuktā yodhayantaś cakāśire % 9.13.13 % After 13, D1 ins.: 09*0079_01 īṣāṇāṁ cāpi yoktrāṇāṁ veṇūnāṁ cāpi sarvaśaḥ 09*0079_02 bhujānāṁ śirasāṁ caiva chattrāṇāṁ vyajanaiḥ saha 09*0079_03 tatra kruddhasya pārthasya agamyā samabhūd dharā % 9.13.15 % After % 15, D3 ins.: 09*0080_01 sarveṣāṁ patatāṁ caiva chattrāṇāṁ ca samantataḥ % 9.13.16 % After 16, N (D1 om.; % D7 missing; K5 after 14b; B4 damaged) T1.2 % ins.: 09*0081_01 tataḥ kruddhasya pārthasya rathamārge viśāṁ pate % 9.13.26 % After 26, D10 ins.: 09*0082_01 nirucchvāsaṁ tataḥ kr̥tvā guruputraṁ mahāmanāḥ 09*0082_02 so ’sr̥jat sāyakān saṁkhye arjuno jayatāṁ varaḥ 09*0082_03 caturbhiḥ sāyakaiś caiva tāḍayām āsa ghoṭakān % 9.13.28 % After 28b, D10 % ins.: 09*0083_01 yamadaṇḍanibhaṁ ghoraṁ śatrusainyabhayaṁkaram % 9.15.20 % After 20, K3 Dn D2.5.6 ins.: 09*0084_01 kiṁ vā pralapitenātha vyarthenānena kiṁ cana % 9.15.27 % For 27cd, % K4.5 D3.10.11 subst.: 09*0085_01 pratijñāṁ tāṁ tadā rājā kr̥tvā madreśam abhyayāt % 9.15.33 % After 33, G2 ins.: 09*0086_01 saṁdadhe vividhān bāṇān darśayan hastalāghavam % 9.15.57 % For % 57ab, K5 D3.10.11 subst.: 09*0087_01 puṣpitau śuśubhāte tau vasante kiṁśukau yathā % 9.15.67 % After 67, T1.2 ins.: 09*0088_01 sukūbaraṁ sucakrākṣaṁ vidheyāśvaṁ susārathim % 9.16.4 % After 4b, K4.5 B1-3 D3.8-11 % T1.2 ins.: 09*0089_01 ardayām āsa viśikhair ulkābhir iva kuñjarān % 9.16.17 % For 17ab, D4 subst.: 09*0090_01 tataḥ sa viddho vidhidharmasūnunā 09*0090_02 mahābalenendraparākrameṇa % 9.16.24 % After 24, T G % ins.: 09*0091_01 yad adbhutaṁ karma na śakyam anyaiḥ 09*0091_02 suduḥsahaṁ tat kr̥tavantam ekam 09*0091_03 śalyaṁ narendraḥ sa viṣaṇṇabhāvād 09*0091_04 vicintayām āsa mr̥daṅgaketuḥ 09*0091_05 kim etad indrāvarajasya vākyaṁ 09*0091_06 moghaṁ bhavaty adya vidher balena 09*0091_07 jahīti śalyaṁ hy avadat tadājau 09*0091_08 na lokanāthasya vaco ’nyathā syāt % 9.16.28 % For 28b, G3 % subst.: 09*0092_01 bhīmaḥ śarair niśitais tigmatejaiḥ 09*0092_02 śilīmukhair asya cakarta varma % 9.16.47 % After 47, T G ins.: 09*0093_01 sphuratprabhāmaṇḍalam aṁśujālair 09*0093_02 dharmātmajo madravināśakāle 09*0093_03 puratrayaproddharaṇe purastān 09*0093_04 māheśvaraṁ rūpam abhūt tadānīm 09*0093_05 āvartanākuñcitabāhudaṇḍaḥ 09*0093_06 saṁdhyāvihārī tanuvr̥ttamadhyaḥ 09*0093_07 viśālavakṣā bhagavān haro yathā 09*0093_08 sudurnirīkṣyo ’bhavad arjunāgrajaḥ % 9.16.52 % For % 52ab, Dn subst.: 09*0094_01 bāhū prasāryābhimukho ’titūrṇaṁ 09*0094_02 sa dharmarājasya samīpamadra(?dri)rāṭ % 9.16.62 % For 62cd, T3 subst.: 09*0095_01 śiraś ciccheda bāṇena bhallena nataparvaṇā % 9.16.67 % For 67ab, Ś1 K1.2 % subst.: 09*0096_01 tat sainyaṁ tava putrasya vidrutaṁ sarvato bhayāt % 9.16.75 % After 75, Dn3 (marg.) D2.4.8-11 S ins.: 09*0097_01 hārdikyaṁ virathaṁ dr̥ṣṭvā kr̥paḥ śāradvataḥ prabho 09*0097_02 apovāha tataḥ kṣipraṁ ratham āropya vīryavān % 9.16.78 % For % 78cd, S (except T1.2; M1 damaged) subst.: 09*0098_01 vividhān saritaś coghāñ śoṇitasya viśāṁ pate % 9.16.81 % After 81, D2.5 % ins.: 09*0099_01 pragr̥hya ca dhanur ghoram abhyadhāvad yudhiṣṭhiram % 9.17.22 % G1 om. the ref. After the ref., Dn D6 ins.: 09*0100_01 vāryamāṇo (sic) mayā pūrvaṁ na kr̥taṁ vacanaṁ tvayā % 9.17.27 % After 27ab, D1 ins.: 09*0101_01 paśyatāṁ tava putrāṇāṁ pāṇḍuputrair asaṁbhramam % 9.18.7 % For 7ab, T4 subst.: 09*0102_01 nirāśaś ca hate śalye rājā rājan mahāyaśāḥ % 9.18.14 % After 14, D4 ins.: 09*0103_01 adya diṣṭyā kṣmāśayanaṁ niratāmāmucakṣuṣaḥ (sic) 09*0103_02 draupadyā yaś ca saṁkalpaḥ saṁsiddha iti ghuṣyatām % 9.18.17 % For 17ab, % Dn D2.5-7 subst.: 09*0104_01 adyaiva ca hi pārthānāṁ yat kr̥taṁ pūrvakarmabhiḥ % 9.18.18 % T3.4 G ins. after 18: T1.2 after 19b: 09*0105_01 putrāṇāṁ ca vadhaṁ ghoraṁ bhīmena śroṣyate nr̥paḥ % 9.18.25 % After 25, T G ins.: 09*0106_01 lābhas teṣāṁ jayas teṣāṁ kutas teṣāṁ parābhavaḥ 09*0106_02 yeṣāṁ nātho hr̥ṣīkeśaḥ sarvalokavibhur hariḥ % 9.18.42 % After 42d, M1 ins.: 09*0107_01 nigr̥hītuṁ tadā kruddhāḥ samantāt paryavārayan % 9.18.47 % For 47ab, Ś1 K B2 % D3.10.11 T1.2 subst.: 09*0108_01 viprahīnarathāśvāṁs tān narān sa puruṣarṣabhaḥ % while D4 subst.: 09*0109_01 bhīmaseno gadāpāṇir gadayā vajrakalpayā % 9.18.53 % After 53b, D4 ins.: 09*0110_01 samabhyadhāvaṁs tvaritā yuddhāya jitakāśinaḥ % 9.18.60 % After 60d, D9 T G ins.: 09*0111_01 martyenāvaśyamartavyaṁ gr̥heṣv api kadā cana 09*0111_02 yudhyataḥ kṣatradharmeṇa mr̥tyur eṣa sanātanaḥ % 9.19.3 % S ins. after 3: D4 after 5: 09*0112_01 airāvataṁ daityagaṇān vimr̥dnañ 09*0112_02 śakro yathā saṁjanayan bhayāni % 9.19.5 % For 5ab, D1 subst. % (reading it after 6): 09*0113_01 tataḥ śarān vai sr̥[ja]tā nr̥peṇa 09*0113_02 yodhāḥ samastā gamitā yamālayam % After 5, Ś1 K B Dn D2. % 3.5-11 ins.: 09*0114_01 airāvaṇasthasya camūvimarde 09*0114_02 daityāḥ purā vāsavasyeva rājan % 9.20.7 % After 7, D1 ins.: 09*0115_01 śatavarmāṇam atyugraṁ mahāvīraṁ mahābalam % 9.20.35 % After 35, D8-11 T2 ins.: 09*0116_01 tathā duryodhano rājā saṁgrāme sarvato ’bhavat % 9.21.1 % After 1b, % Dn D6 ins.: 09*0117_01 durdharaḥ sa pumān kaś cit pāṇḍavān prati bhārata % 9.21.21 % After % 21d, Dn D4.6 ins.: 09*0118_01 yantreṇa hanyamānau tu rathāṅgāv api cicchide 09*0118_02 maṇḍalāgraṁ dhanuś cāpi niśitāṁs tomarān api 09*0118_03 nārācān ardhanārācān supuṇyān mudgarān api 09*0118_04 svarṇadaṇḍāṁ ca śaktiṁ ca bhiṇḍipālān parasvadhān 09*0118_05 nirundhayan satyadhr̥tiṁ kr̥tvaitat karma dāruṇam % 9.21.29 % After 29b, D4 ins.: 09*0119_01 pañcabhir niśitais tīkṣṇaiḥ śarair vivyādha marṣayan % 9.21.40 % After 40, D1 ins.: 09*0120_01 ekacchāyam ivākāśaṁ samabhūt tatra dhanvinām % 9.22.11 % After 11, Dn3 D4.8.9.11 S ins.: 09*0121_01 te dr̥ṣṭvā dharmarājānaṁ kauravais taṁ tathākr̥tam % 9.22.13 % After 13a, D2 ins.: 09*0122_01 devāsuraraṇopamam 09*0122_02 tathānyat sumahac caiva % 9.22.17 % For 17ab, T1-3.4 (both times) G2 M subst.: 09*0123_01 jyāghoṣair yodhamukhyānāṁ talaghoṣaiḥ samaṁtataḥ % 9.22.24 % After 24b, D1 ins.: 09*0124_01 śakuniḥ paramayā śaktyā pāṇḍavaṁ balam ādravat % For 24cd, Dn subst.: 09*0125_01 te yāvat pr̥ṣṭhato hanti pāṇḍavān raṇadurmadān % 9.22.28 % After 28, D4 % ins.: 09*0126_01 suranārīratisukhaṁ vimardam evam anyathā 09*0126_02 utpāṭitaṁ dvāram etac chrīmat tridaśasadmanaḥ 09*0126_03 evam uktvā jagāmāśu śakunis tāṁ punaḥ punaḥ 09*0126_04 lakṣadhvajaṁ vasiṣṭhaṁ ca manonilajavaṁ mahat % 9.22.35 % After 35, D4.5.7 ins.: 09*0127_01 kiranto yatra caivāsmān pariśiṣṭo mahāmate 09*0127_02 mamānudhyānamahimā bhaviṣyati na saṁśayaḥ 09*0127_03 na ca śāsanakartānyas tvattas tiṣṭhati kaś cana 09*0127_04 yad ājñāpayasīty evam avadat prītimānasaḥ % 9.22.57 % After 57b, D1 ins.: 09*0128_01 śakuniṁ mārayāmo ’dya sahaputraṁ sabāndhavam 09*0128_02 tato duryodhanaṁ pāpaṁ pāṇḍavānāṁ prasādataḥ % 9.22.58 % After 58, D4.5.7 ins.: 09*0129_01 vayaṁ paścād gamiṣyāmaḥ sahitās tyaktajīvitāḥ 09*0129_02 bhr̥śaṁ palāyane tasmād upādhiṁ samupāśritāḥ % 9.22.71 % After 71, T1.2 % ins.: 09*0130_01 evaṁ hi yodhāḥ saṁrabdhāḥ parasparasamāhatāḥ % 9.22.83 % After 83, D1 ins.: 09*0131_01 drāvyamāṇaṁ balaṁ dr̥ṣṭvā tava putrasya paśyataḥ % 9.23.21 % After 21, D1 ins.: 09*0132_01 hate droṇe ca karṇe ca bhūriśravasi saṁgare 09*0132_02 duḥśāsane ca śālve ca śalye ca saparicchade 09*0132_03 bhagadatte ca vīrendre naivāśāmyata hā raṇaḥ 09*0132_04 yena bhīṣmas tathā droṇaḥ kr̥po vidura eva ca 09*0132_05 pitā mātā śamasyārthe pratyākhyātās tu pāpinā % 9.23.23 % After 23, D8 reads 26, while K4.5 ins.: 09*0133_01 rādheye sūtaputre ca naiva śāmyati vaiśasam % 9.23.28 % After 28b, T1.2.4 G1.3 M ins.: 09*0134_01 nānādeśasamutthe ca hate sainye pr̥thagvidhe % 9.23.30 % After % 30, T1.3.4 G M2.4 ins.: 09*0135_01 hatapravīrāṁ vidhvastāṁ dr̥ṣṭvā cemāṁ camūṁ raṇe 09*0135_02 alambuse ca nihate naiva śāmyati vaiśasam 09*0135_03 bhrātr̥̄n vinihatān dr̥ṣṭvā vayasyān mātulān api 09*0135_04 putrān vinihatān saṁkhye naiva śāmyati vaiśasam % 9.23.31 % After % 31, D4 ins.: 09*0136_01 nr̥papravīrān vidhvastān dr̥ṣṭvā cemāṁ mahācamūm % 9.23.64 % After 64c, K4 ins.: 09*0137_01 dhanaṁjayaḥ saṁyati sāyakair vā % 9.24.3 % After 3, % D3.10.11 ins.: 09*0138_01 pitr̥̄n bhrātr̥̄n parityajya vayasyān api cāpare % 9.24.17 % For 17cd, D4 subst.: 09*0139_01 abhyayus tāvakān yuddhe śataśo ’tha sahasraśaḥ % 9.24.18 % For % 18cd, D4 subst.: 09*0140_01 ekaikaṁ daśabhir bāṇair avidhyad bharatarṣabhaḥ % 9.24.19 % For 19c, D3.8. % 10.11 subst.: 09*0141_01 nārācair ardhanārācair bahubhiḥ kṣiprakāribhiḥ % and ins. after it: 09*0142_01 vatsadantaiś ca bāṇaiś ca karmāraparimārjitaiḥ 09*0142_02 aśvāṁś ca caturo hatvā % 9.24.30 % After the first occur- % rence of 30b, D4 ins.: 09*0143_01 pātyamānān prapaśyāma līnakumbhān kṣaradvraṇān % 9.24.39 % After % 39, G2 ins.: 09*0144_01 tatas te kṣatriyāḥ sarve svadharmeṣu vyavasthitāḥ % 9.24.51 % After 51, D1 ins.: 09*0145_01 sarve jayāya dhāvanti mayā labdho ’dya saṁjayaḥ 09*0145_02 iti bruvāṇaḥ śaineyo rājan mām agrahīt tadā % 9.24.53 % After 53, M2.4 ins.: 09*0146_01 viniryayau rathenaiva śvetāśvaḥ kr̥ṣṇasārathiḥ % 9.25.3 % After 3, T G ins.: 09*0147_01 śrutavān saṁjayaś caiva jayatsenaḥ śrutāntakaḥ 09*0147_02 durvimocanakaś caiva tathā durviṣaho balī % On the other hand, M2.4 ins.: 09*0148_01 śrutavarmā śrutarvā ca sujāto durvimocanaḥ % 9.25.4 % After 4b, B Dn1.n2.n3 (marg.) % D2-4.5 (marg.; orig. after 150*).6-11 ins.: 09*0149_01 jayatsenaḥ sujātaś ca tathā durviṣaho ’rihā % B Dn3 D2.3.5 (line 1 on marg.).8-11 cont.: 09*0150_01 durvimocananāmā ca duṣpradharṣas tathaiva ca 09*0150_02 śrutarvā ca mahābāhuḥ sarve yuddhaviśāradāḥ % 9.25.6 % For 6cd, D1.7 (marg.) subst.: 09*0151_01 bhīmam eva samājaghnuḥ smarantaṁ pūrvakilbiṣam % 9.25.22 % For 22bcd, % D1 subst.: 09*0152_01 avacchannā dharābhavat % 9.26.11 % After 11, D4 ins.: 09*0153_01 yathā daityacamūṁ hatvā purā śakro mahābalaḥ % 9.26.37 % After 37, % D1 ins.: 09*0154_01 hāhākāras tato jāto hate vīre suśarmaṇi 09*0154_02 tāvakānāṁ balaughānāṁ rājan durmantritāt tava % 9.26.49 % After 49a, % D1 ins.: 09*0155_01 tad anīkavanaṁ mahat 09*0155_02 adahad bhīmasenas tu helayā bāṇavahninā % 9.27.9 % After 9d, N (D1 om.) T1.2 ins.: 09*0156_01 r̥ṣṭibhiḥ śaktibhiś caiva tomaraiś ca paraṁtapa % 9.27.20 % After 20, D4 ins.: 09*0157_01 śūliyāsa[pāśa?]m atikramya śakralokaṁ samaśnute % 9.27.25 % After 25b, % K1 ins.: 09*0158_01 sahadevaṁ cābhyavarṣac charaiḥ saṁnataparvabhiḥ 09*0158_02 ulūkaś ca tato rājan krodhena mahatā yutaḥ % 9.27.28 % After % 28b, D4 ins.: 09*0159_01 pradudruvur mahārāja bhīmasenabhayārditāḥ 09*0159_02 ulūkas tu tataḥ kruddho dhanur udyamya māriṣa % while G2 ins.: 09*0160_01 gatotsāhā mahārāja dudruvur bhayapīḍitāḥ 09*0160_02 ulūkas tu śitair bāṇaiḥ sahadevam avidhyata % 9.27.36 % D2 om. 36c-37b. After % 36, B2 ins.: 09*0161_01 tato gāndhāranr̥patiḥ kr̥tapraticikīrṣayā % 9.27.47 % For 47ab, D1 subst.: 09*0162_01 sabhāmadhye vijityā kūṭadyūtena yad bhavān % 9.27.57 % After 57b, B2 ins.: 09*0163_01 tathaiva vegāt sudr̥ḍhāyudhena % D4 T3.4 G M % ins. after 57: D7.8 after 59: T1.2 after 59b: 09*0164_01 tasyottamāṅgaṁ ca bhujau suvr̥ttau 09*0164_02 śaktiś ca pūrvaṁ nipapāta bhūmau 09*0164_03 paścāt kabandhaṁ rudhirāvasiktaṁ 09*0164_04 vispandamānaṁ nipapāta ghoram % D7.8 S cont.: 09*0165_01 rathottamāt pārthivapārthivasya % D8 S cont.: 09*0166_01 suvarṇaratnottamabhūṣitaṁ ca 09*0166_02 sa siṁhanādaṁ vyanadan mahātmā 09*0166_03 nihatya pāpaṁ subalasya putraṁ 09*0166_04 sa nairr̥tīm eva diśaṁ mahātmā 09*0166_05 suvarṇapuṅkhair iṣubhiḥ patantaṁ % D8 cont.: 09*0167_01 prāvodayad bhūmipater mahātmā % 9.27.60 % For 60cd, D4 subst.: 09*0168_01 mādrīsutaṁ te sahasābhipetur 09*0168_02 gāndhārayodhāḥ pragr̥hītaśastrāḥ % 9.27.61 % After 61, K5 ins.: 09*0169_01 śekur na yoddhuṁ tarasājimadhye % 9.28.24 % After 24b, B % (B2 missing) Dn D2.3.5.7-11 ins.: 09*0170_01 tathā dr̥ṣṭvā mahārāja ekaḥ sa pr̥thivīpatiḥ % On the other hand, S ins.: 09*0171_01 dr̥ṣṭvā bharataśārdūla kaśmalenābhisaṁvr̥taḥ % 9.28.28 % After 28, T G ins.: 09*0172_01 daśaikākṣohiṇībhartā tathā duryodhano ’pi san 09*0172_02 prāptavān vyasanaṁ tīvraṁ daivaṁ hi balavattaram % 9.28.42 % After 42, T G % ins.: 09*0173_01 yasya mūrdhāvasiktānāṁ sahasraṁ maṇimaulinām 09*0173_02 āhr̥tya ca karaṁ sarvaṁ svasya vai vaśam āgatam 09*0173_03 catuḥsāgaraparyantā pr̥thivī ratnabhūṣitā 09*0173_04 karṇenaikena yasyārthe karam āhāritā purā 09*0173_05 yasyājñā pararāṣṭreṣu karṇenaiva prasāritā 09*0173_06 nābhavad yasya śastreṣu khedo rājñaḥ praśāsataḥ 09*0173_07 āsīno hastinapure kṣemaṁ rājyam akaṇṭakam 09*0173_08 anvapālayad aiśvaryāt kuberam api nāsmarat 09*0173_09 bhavanād bhavanaṁ rājan prayātuṁ pr̥thivīpate 09*0173_10 devālayapraveśe ca panthā yasya hiraṇmayaḥ 09*0173_11 patākāvr̥tasūryāṁśutoraṇocchritaśobhinaḥ 09*0173_12 prayāṇe pr̥thivībhartur dhanyānām abhavan gr̥hāḥ 09*0173_13 āruhyairāvataprakhyaṁ nāgam indrasamo balī 09*0173_14 vibhūtyā sumahatyā yaḥ prayāti pr̥thivīpate 09*0173_15 taṁ bhr̥śaṁ kṣatam indrābhaṁ padbhyām eva dharātale 09*0173_16 tiṣṭhantam ekaṁ dr̥ṣṭvā tu mamābhūt kleśa uttamaḥ 09*0173_17 tasya caivaṁvidhasyādya jagannāthasya bhūpate 09*0173_18 āpadapratimaivābhūd balīyān vidhir eva hi % 9.28.77 % After 77, % K4.5 B Dn D2.3.5.7-9.11 ins.: 09*0174_01 itas tataḥ palāyante hatanāthā hataujasaḥ 09*0174_02 adr̥ṣṭapūrvā duḥkhārtā bhayavyākulalocanāḥ 09*0174_03 hariṇā iva vitrastāḥ prekṣyamāṇā diśo daśa % 9.28.91 % Ś1 K % Dn3 D1-5.7-11 ins. after 91b: Dn1.n2 D6 after 90: 09*0175_01 saṁsmr̥taḥ kuladharmaś ca sānukrośatayā tvayā 09*0175_02 diṣṭyā tvāṁ tāta saṁgrāmād asmād vīrakṣayāt puram 09*0175_03 samāgatam apaśyāma hy aṁśumantam iva prajāḥ 09*0175_04 andhasya nr̥pater yaṣṭir lubdhasyādīrghadarśinaḥ 09*0175_05 bahuśo yācyamānasya daivopahatacetasaḥ 09*0175_06 tvam eko vyasanārtasya dhriyase putra sarvadā % 9.28.92 % After 92b, Dn D5.7 ins.: 09*0176_01 yuyutsuṁ preṣayām āsa svagr̥haṁ yāhi putraka 09*0176_02 yuyutsur api kṣattāraṁ natvā svagr̥ham āyayau % After 92d, Ś1 K D T1.2 ins.: 09*0177_01 paurajānapadair duḥkhād dhā heti bhr̥śanāditam 09*0177_02 nirānandaṁ gataśrīkaṁ hr̥tanāgam ivāśayam 09*0177_03 śūnyarūpam apadhvastaṁ dr̥ṣṭvā dhvastataro ’bhavat 09*0177_04 viduraḥ sarvadharmajño viklavenāntarātmanā 09*0177_05 viveśa nr̥pate rājan niśaśvāsa śanaiḥ śanaiḥ % After 92, Ś1 K D (except D3; D5 miss- % ing) T1.2 ins.: 09*0178_01 vandyamānaḥ svakaiś cāpi nābhyanandat suduḥkhitaḥ 09*0178_02 cintayānaḥ kṣayaṁ tīvraṁ bharatānāṁ parasparam % The introductory mantra: 09*0179_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 09*0179_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % S (except T1.2), on the % other hand, ins. before 1: 09*0180=00 saṁjaya uvāca 09*0180_01 muhūrtād iva rājendra sarvaṁ śūnyam adr̥śyata 09*0180_02 mattavāraṇasaṁghuṣṭaṁ śibiraṁ vidrute bale 09*0180_03 yatra śabdena mahatā nānvabudhyan mahārathāḥ 09*0180_04 tatra śabdaṁ na śr̥ṇumo manuṣyasyāpi kasya cit % 9.29.7 % For 7ab, G subst.: 09*0181_01 yadā duryodhano yuddhaṁ tyaktvā pattir apākramat % 9.29.13 % After 13, D3 ins.: 09*0182_01 evam uktaḥ pratyuvāca tān sa tatra mahārathān % 9.29.38 % After 38, T1.2 % ins.: 09*0183_01 ariśeṣe bhavati tu saṁdigdho vijayo bhavet 09*0183_02 rājyaṁ labhe kathaṁ tad dhi pūjitaṁ vijayādibhiḥ % 9.30.12 % After 12, T1 ins.: 09*0184_01 tārakaś ca mahādaityo hy andhakaś ca niṣūditaḥ % 9.30.34 % D3.4 cont.: % D1.2.5-7.9.10 ins. after 34: 09*0185=00 saṁjaya uvāca 09*0185_01 evam ukto mahārāja dharmaputreṇa dhīmatā 09*0185_02 salilasthas tava suta idaṁ vacanam abravīt % 9.30.50 % D3 (marg.).4 cont.: D1.5-7.9.10 ins. after 50: 09*0186=00 saṁjaya uvāca 09*0186_01 duryodhanaṁ tava sutaṁ salilasthaṁ mahāyaśāḥ 09*0186_02 śrutvā tu karuṇaṁ vākyam abhāṣata yudhiṣṭhiraḥ % 9.30.66 % After 66, % N ins.: 09*0187_01 apriyāṇāṁ ca vacanair draupadyāḥ karṣaṇena ca % D2.3.11 cont.: 09*0188_01 asaṁbaddhapralāpāc ca vanavāsābhisaṁśrayāt % D3.11 further cont.: 09*0189_01 hradān niṣkramya yudhyasva tataḥ śreyo bhaviṣyati % 9.31.2 % After 2, K3 B (except B4) D % (except D11; D3 marg.) ins.: 09*0190_01 yasyātapatracchāyāpi svakā bhānos tathā prabhā 09*0190_02 khedāyaivābhimānitvāt sahet saivaṁ kathaṁ giraḥ % 9.31.21 % After 21, S ins.: 09*0191_01 salilāntargataḥ śrīmān putro duryodhanas tava % 9.31.25 % After 25, D11 ins.: 09*0192_01 tatroccaiś cukruśuḥ siddhās tasya vākyāntare nr̥pa % 9.31.30 % After 30, B1.2.5 D1.2.3 (marg.).4.5.7-10 ins.: 09*0193_01 na hi me saṁbhramo jātu śakrād api yudhiṣṭhira % 9.31.50 % After 50, B2.5 ins.: 09*0194_01 sarvopakaraṇair hīnaṁ varmaśastrāstravarjitam 09*0194_02 ekākinaṁ yudhyamānaṁ paśyantu divi devatāḥ % B2.5 cont.: B1.3.4 D (except D3.11) ins. after % 50: 09*0195_01 avaśyam eva yoddhavyaṁ sarvair eva mayā saha 09*0195_02 yuktaṁ tv ayuktam ity etad vetsi tvaṁ caiva sarvadā % 9.31.51 % After 51, K3 B D (except % D11; D3 marg.) Ca ins.: 09*0196_01 kṣatradharmaṁ bhr̥śaṁ krūraṁ nirapekṣaṁ sunirghr̥ṇam 09*0196_02 anyathā tu kathaṁ hanyur abhimanyuṁ tathāgatam 09*0196_03 sarve bhavanto dharmajñāḥ sarve śūrās tanutyajaḥ 09*0196_04 nyāyena yudhyatāṁ proktā śakralokagatiḥ parā 09*0196_05 yady ekas tu na hantavyo bahubhir dharma eva tu 09*0196_06 tadābhimanyuṁ bahavo nijaghnus tvanmate katham 09*0196_07 sarvo vimr̥śate jantuḥ kr̥cchrastho dharmadarśanam 09*0196_08 padastho vihitaṁ dvāraṁ paralokasya paśyati % 9.31.52 % After 52d, D2 ins.: 09*0197_01 iṣuṁ prāsaṁ gadāṁ vāpi varaṁ bhūyo dadāmy aham % 9.31.60 % After % 60d, K3 B D (except D3.11) ins.: 09*0198_01 na me samarthāḥ sarve vai yoddhuṁ nyāyena ke cana 09*0198_02 na yuktam ātmanā vaktum evaṁ garvoddhataṁ vacaḥ 09*0198_03 atha vā saphalaṁ hy etat kariṣye bhavatāṁ puraḥ 09*0198_04 asmin muhūrte satyaṁ vā mithyā vaitad bhaviṣyati % 9.32.4 % After 4b, D5 ins.: 09*0199_01 yat tvayā hi kr̥taṁ pūrvaṁ bhīmasenajighāṁsayā 09*0199_02 tasyādya kāryavr̥ttasya vākyasyānr̥ṇyatāṁ vraja % 9.32.10 % B1.2.5 Dn D1.5.7.9 subst. for 10cd: D2.4.6.8.10 % ins. after 10b: 09*0200_01 kr̥cchraprāptena ca tathā hārayed rājyam āgatam % 9.32.12 % For 11b-12d, B1.2.5 Dn D1.5-10 subst.: 09*0201_01 yo ’dya duryodhanaṁ raṇe 09*0201_02 gadāhastaṁ vijetuṁ vai śaktaḥ syād amaro ’pi hi 09*0201_03 na tvaṁ bhīmo na nakulaḥ sahadevo ’tha phalgunaḥ 09*0201_04 jetuṁ nyāyena śakto vai kr̥tī rājā suyodhanaḥ % 9.32.14 % After 14, % K3.4 B1.5 D (except D11; D3 marg.) ins.: 09*0202_01 ekaṁ vāsmān nihatya tvaṁ bhava rājeti vai punaḥ 09*0202_02 nūnaṁ na rājyabhāgeṣā pāṇḍoḥ kuntyāś ca saṁtatiḥ 09*0202_03 atyantavanavāsāya sr̥ṣṭā bhaikṣyāya vā punaḥ % 9.32.17 % After 17, % B D (except D11; D3 marg.) S ins.: 09*0203_01 anayā gadayā cāhaṁ saṁyuge yoddhum utsahe 09*0203_02 bhavantaḥ prekṣakāḥ sarve mama santu janārdana % 9.32.34 % After 34, K1.3 B D (except D11; % D3 marg.) ins.: 09*0204_01 tad āhvānam amr̥ṣyan vai tava putro ’tivīryavān 09*0204_02 pratyupasthita evāśu matto mattam iva dvipam 09*0204_03 gadāhastaṁ tava sutaṁ yuddhāya samupasthitam 09*0204_04 dadr̥śuḥ pāṇḍavāḥ sarve kailāsam iva śr̥ṅgiṇam % 9.32.35 % B2 D2.3 % (marg.).4-7.9.10 ins. after 35: B5 cont. after % 204*: 09*0205_01 na saṁbhramo na ca bhayaṁ na ca glānir na ca vyathā 09*0205_02 āsīd duryodhanasyāpi sthitaḥ siṁha ivāhave % 9.32.48 % B5 Dn D9 ins. after 48: B2 after % the ref. before 46: 09*0206_01 yad etat kathitaṁ pūrvaṁ madīyaṁ durviceṣṭitam 09*0206_02 sarvaṁ tan na ca me kiṁ cic chaṅkitaṁ kartum eva hi 09*0206_03 araṇye cāpi vasatiṁ dāsyaṁ ca paraveśmasu 09*0206_04 tathā rūpaviparyāsam akariṣyam ahaṁ balāt 09*0206_05 hatāś ca bāndhavās tubhyaṁ kṣayas tulyo ’yam āvayoḥ 09*0206_06 patanaṁ saṁprati tu me yadi nāma bhaved yudhi 09*0206_07 tad atiślāghyam eva syāt kālo vā tatra kāraṇam 09*0206_08 adyāpi hi na me jetā dharmeṇāsti raṇājire 09*0206_09 chadmanā yadi jeṣyadhvam akīrtiḥ sthāsyati dhruvam 09*0206_10 adharmyā vāyaśasyā ca paścāt tapsyatha vai dhruvam % 9.33.3 % After 3b, K3 B (except B4) D (except D11; D3 % marg.) ins.: 09*0207_01 upagamyopasaṁgr̥hya vidhivat pratyapūjayan 09*0207_02 pūjayitvā tataḥ paścād idaṁ vacanam abruvan % 9.33.5 % After 5, % K3 B (except B4) D (except D2.11; D3 marg.) % ins.: 09*0208_01 tatas tadā gadāhastau duryodhanavr̥kodarau 09*0208_02 yuddhabhūmigatau vīrāv ubhāv eva virejatuḥ % 9.33.9 % For 9cd, G2 subst.: 09*0209_01 abhivādya tatas tau tu sasvajāte halāyudham % 9.34.8 % T1-3 G M ins. after 8b: T4 % after 7: 09*0210_01 ājagāma naravyāghraḥ pāṇḍavānām anīkinīm % For 8cd, T G subst.: 09*0211_01 yathoktaṁ ca yathāvr̥ttam uktvā pāṇḍavam abravīt % 9.34.11 % After 11, % D2.11 ins.: 09*0212_01 dhīmān arivināśāya kr̥taṁ sarvaṁ sadā hariḥ 09*0212_02 sasmāra sa tadā tatra idaṁ tatra punaḥ punaḥ % 9.34.18 % After % 18, S ins.: 09*0213_01 rāmo yadūttamaḥ śrīmāṁs tīrthayātrām anusmaran % 9.34.20 % For % 20cdef, B1.2.5 Dn D1.5-10 subst.: D4 ins. after % 20b: 09*0214_01 deśe deśe tu deyāni dānāni vividhāni ca 09*0214_02 arcāyai cārthināṁ rājan klr̥ptāni bahuśas tathā % 9.34.46 % After 46b, B2.5 ins.: 09*0215_01 saṁprāptāḥ paribhūtāḥ smo gatir bhava pitaḥ svayam % 9.34.54 % After 54b, % B D (except D11; D3 marg.) ins.: 09*0216_01 na tvadvaco gaṇayati nāsmāsu sneham icchati % 9.34.65 % After 65b, B D % (except D11; D3 marg.) ins.: 09*0217_01 teṣāṁ kṣaye kṣayo ’smākaṁ vināsmābhir jagac ca kim % 9.34.68 % After 68, D2.3 (marg.).4.5 % (marg.).6-10 ins.: 09*0218_01 samudraṁ paścimaṁ gatvā sarasvatyabdhisaṁgamam 09*0218_02 ārādhayatu deveśaṁ tataḥ kāntim avāpsyati % 9.34.77 % After 77, S ins.: 09*0219_01 lokān prabhāsayām āsa pupoṣa ca vapus tathā 09*0219_02 tatra snātvā halī rāmo dattvā prīto ’tha dakṣiṇām % 9.35.6 % After 6b, K3 repeats 4cd, while % B D (except D2.11; D3 marg.) ins.: 09*0220_01 kathaṁ ca yājayām āsa papau somaṁ ca vai katham % 9.35.16 % After 16, % K4 D2 ins.: 09*0221_01 tathā te samayaṁ kr̥tvā gr̥hān niṣkramya pārthiva % 9.35.46 % After 46b, D4 ins.: 09*0222_01 ājagāma drutaṁ prītā tasmin kūpe sarasvatī % 9.36.32 % After 32, D2 % ins., followed by line 2 of 224*: 09*0223_01 tasyāṁ diśi vicitrāṇi tīrthāni paramāṇi ca % 9.36.35 % For % 32d-35b, B Dn D1.6-10 subst.: 09*0224_01 tathā tīrthāny anekaśaḥ 09*0224_02 sahasraśatasaṁkhyāni prathitāni pade pade 09*0224_03 āplutya teṣu tīrtheṣu yathoktaṁ tatra carṣibhiḥ 09*0224_04 kr̥tvopavāsaniyamaṁ dattvā dānāni bhūriśaḥ 09*0224_05 abhivādya munīṁs tāṁs tu tatra tīrthanivāsinaḥ 09*0224_06 uddiṣṭamārgaḥ prayayau yatra bhūyaḥ sarasvatī 09*0224_07 prāṅmukhaṁ vai nivavr̥te vr̥ṣṭir vātahatā yathā % 9.36.39 % After % 39b, K4 ins.: 09*0225_01 dvādaśaṁ vārṣikaṁ satraṁ samupāsanyatavratāḥ % while D2 ins.: 09*0226_01 sāyaṁprātarvrataparā naktasaṁbhojanāḥ pare 09*0226_02 pañcāgnitapaso grīṣme varṣāsv ākāśaśāyinaḥ 09*0226_03 tr̥ṇāśinas tathā cānye mārgaśāyina eva ca 09*0226_04 kaṇṭakapravare ghore svaptāro bhūmiśāyinaḥ % 9.36.46 % After 46b, D2 ins.: 09*0227_01 kaṇadhūmabhujaś cānye tathā māsopavāsinaḥ 09*0227_02 sarvatithyupavāsāś ca tathā hy anye sahasraśaḥ 09*0227_03 bhūmipātrabhujaś cānye tathā bhūmibhujo ’pi hi 09*0227_04 āvasathyāgniniratās tretāgniniratās tathā 09*0227_05 vighasābhyāśinas tīvrās tathānye mitabhojanāḥ % 9.36.53 % After 53, Ś1 K ins.: D3 after 53b: 09*0228_01 tatraiva kuñjamadhye tu sā jagāma sarasvatī % while D2.3.11 ins.: 09*0229_01 yathāgataṁ puṇyajalā kurukṣetraṁ praviśya ha % 9.36.57 % After % 57, M ins.: 09*0230_01 haṁsakāraṇḍavākīrṇaṁ cakravākopaśobhitam % 9.36.58 % M2-4 ins. after 58: M1 % cont. after 230*: 09*0231_01 sālais tālais tamālaiś ca kakubhaiś ca saketakaiḥ % 9.37.26 % B1-3 D (except D8; D5 missing; % D4 after 25) S ins. after 26b: K4 after 24: 09*0232_01 suveṇur iti vikhyātā prasrutā śīghragāminī % 9.37.31 % After % 31b, S (except M1) ins.: 09*0233_01 r̥ṣiḥ paramadharmātmā tadā puruṣasattamaḥ % 9.37.42 % After 42, B D (except D11; D5 % missing; D3 marg.) ins.: 09*0234_01 mene devaṁ mahādevam idaṁ covāca vismitaḥ % while T3 ins.: 09*0235_01 uvāca pārvatīnātham indurekhāvataṁsakam % 9.37.45 % After 45c, B % D (D5 missing) ins.: 09*0236_01 bhāvā ye jagati sthitāḥ 09*0236_02 tvām upāsanta varadaṁ % 9.37.46 % After 46, T G Kumbh. ed. ins.: 09*0237_01 tvaṁ prabhuḥ paramaiśvaryād adhikaṁ bhāsi śaṁkara 09*0237_02 tvayi brahmā ca viṣṇuś ca lokān saṁdhārya tiṣṭhataḥ 09*0237_03 tvanmūlaṁ ca jagat sarvaṁ tvadantaṁ ca maheśvara 09*0237_04 tvayā hi vitatā lokā sapteme sarvasaṁbhava 09*0237_05 sarvathā sarvabhūteśa tvām evārcanti daivatam 09*0237_06 tvanmayaṁ hi jagat sarvaṁ bhūtaṁ sthāvarajaṅgamam 09*0237_07 svargaṁ ca paramasthānaṁ nr̥ṇām abhyudayārthinām 09*0237_08 dadāsi ca prasannas tvaṁ bhaktānāṁ parameśvara 09*0237_09 anāvr̥ttipadaṁ nr̥̄ṇāṁ nityaṁ niḥśreyasārthinām 09*0237_10 dadāsi karmiṇāṁ karma bhāvayan dhyānayogataḥ 09*0237_11 na vr̥thāsti mahādeva prasādas te maheśvara 09*0237_12 yasmāt tvayopakaraṇāt karomi kamalekṣaṇa 09*0237_13 prapadye śaraṇaṁ śaṁbhuṁ sarvadā sarvataḥ sthitam 09*0237_14 karmaṇā manasā vācā tam evābhijagāma ha % 9.37.47 % After 47b, B % D (except D4; D5 missing) ins.: 09*0238_01 yad idaṁ cāpalaṁ deva kr̥tam etat smayādikam % 9.37.50 % After 50b, D4 ins.: 09*0239_01 kathitaṁ ca nr̥patiśreṣṭha kiṁ bhūyaḥ kathayāmi te % While M ins.: 09*0240_01 saptasārasvataṁ cāpi yathotpannaṁ tathoditam % 9.38.17 % After 17, B D (D3 marg.) ins.: 09*0241_01 vimuktas tena śirasā paraṁ sukham avāpa ha 09*0241_02 sa cāpy antarjale mūrdhā jagāmādarśanaṁ vibho % 9.38.20 % After % 20, B D ins.: 09*0242_01 sa cāpi tīrthapravaraṁ punar gatvā mahān r̥ṣiḥ 09*0242_02 pītvā payaḥ suvipulaṁ siddhim āyāt tadā muniḥ % 9.38.22 % After 22, B (except B4) D (except D1; D3 % marg.) ins.: 09*0243_01 sarvakāmasamr̥ddhaṁ ca tad āśramapadaṁ mahat 09*0243_02 munibhir brāhmaṇaiś caiva sevitaṁ sarvadā vibho % 9.38.28 % After 28, D3.11 ins.: 09*0244_01 provāca karma tattvajñaḥ prītas tīrthasya darśanāt % 9.39.6 % After 6b, G2 ins.: 09*0245_01 tatāpa rājan saṁprāpya tīrthaṁ vai sumahātapāḥ % 9.39.16 % After 16c, S % ins.: 09*0246_01 pathā vai puṇyakarmaṇām 09*0246_02 tathā gādhisuto rājā % 9.40.1 % After the second occurrence of 1c, D3.11 % ins.: 09*0247_01 dhr̥tarāṣṭreṇa satkr̥taḥ 09*0247_02 kiṁ cit prapāṁ pade mātraṁ (sic) % 9.40.4 % After 4b, T G ins.: 09*0248_01 tatra te lebhire rājan pāñcālebhyo maharṣayaḥ % After 4, D2.3.11 ins.: 09*0249_01 teṣāṁ vipradadau rājā brāhmaṇānāṁ vr̥ṣāṁs tadā % 9.40.13 % After 13, % N ins.: 09*0250_01 tataḥ prakṣīyamāṇaṁ tad rāṣṭraṁ tasya mahīpateḥ % 9.40.16 % After 16b, K4 (marg.) B D ins.: 09*0251_01 na ca śreyo ’dhyagacchat tu kṣīyate rāṣṭram eva ca % 9.40.19 % T1-3 G M % ins. after 19d: T4 after 19b: 09*0252_01 yadīcchasi mahābāho śāntiṁ rāṣṭrasya bhūmipa % 9.40.31 % After 31, B D (except D3.11) ins.: 09*0253_01 punas tatra ca rājñas tu yayāter yajataḥ prabhoḥ 09*0253_02 audāryaṁ paramaṁ kr̥tvā bhaktiṁ cātmani śāśvatīm 09*0253_03 dadau kāmān brāhmaṇebhyo yān yān yo manasecchati 09*0253_04 yo yatra sthita eveha āhūto yajñasaṁstare 09*0253_05 tasya tasya saric chreṣṭhā gr̥hādiśayanādikam 09*0253_06 yatra saṁbhojanaṁ caiva dānaṁ nānāvidhaṁ bahu 09*0253_07 te manyamānā rājñas tu saṁpradānam anuttamam 09*0253_08 rājānaṁ tuṣṭuvuḥ prītā dattvā caivāśiṣaḥ śubhāḥ % 9.41.19 % For 17c-19d, B Dn D1. % 4-10 subst.: D2 ins. lines 5-6 only after 19: 09*0254_01 prākampata bhr̥śaṁ bhītā vāyunevāhatā latā 09*0254_02 tathārūpāṁ tu tāṁ dr̥ṣṭvā munir āha mahānadīm 09*0254_03 avicāraṁ vasiṣṭhaṁ tvam ānayasvāntikaṁ mama 09*0254_04 sā tasya vacanaṁ śrutvā jñātvā pāpaṁ cikīrṣitam 09*0254_05 vasiṣṭhasya prabhāvaṁ ca jānanty apratimaṁ bhuvi % 9.41.33 % After 33b, D2.3.11 ins.: 09*0255_01 astrodyataḥ samuttiṣṭhad viśvāmitro muniṁ prati 09*0255_02 taṁ gr̥hītāyudhaṁ dr̥ṣṭvā vasiṣṭhāntakaraṁ munim 09*0255_03 kauśikaṁ sumahat kruddhaṁ kālamr̥tyum ivāparam % 9.42.12 % After 12, B D ins.: 09*0256_01 te sarve brāhmaṇā rājaṁs tapobhir niyamais tathā 09*0256_02 upavāsaiś ca vividhair yamaiḥ kaṣṭavratais tathā 09*0256_03 ārādhya paśubhartāraṁ mahādevaṁ jagatpatim 09*0256_04 mokṣayām āsus tāṁ devīṁ saricchreṣṭhāṁ sarasvatīm % 9.42.13 % After % 13d, T G ins.: 09*0257_01 evam uktvā ca munayo duḥkhāc caināṁ vyamocayan % 9.42.14 % After 14b, % N ins.: 09*0258_01 tān eva śaraṇaṁ jagmū rākṣasāḥ kṣudhitās tathā % 9.42.18 % After % 18, S ins.: 09*0259_01 pakṣo ’smākam r̥ṣiśreṣṭhā yad atrānantaraṁ kṣamam % 9.42.21 % After 21d, D2.3.11 ins.: 09*0260_01 avadhūtam avijñātam atiśītaṁ ca yad bhavet 09*0260_02 patitānnaṁ sūtikānnaṁ puṁścalyānnaṁ ca yad bhavet % 9.42.34 % After 34, B D ins.: 09*0261_01 eṣā puṇyajalā śakra kr̥tā munibhir eva tu 09*0261_02 nigūḍham asyā gamanam ihāsīt pūrvam eva tu 09*0261_03 tato ’bhyetyāruṇāṁ devīṁ plāvayām āsa vāriṇā 09*0261_04 sarasvatyāruṇāyāś ca puṇyo ’yaṁ saṁgamo mahān 09*0261_05 iha tvaṁ yaja devendra dada dānāny anekaśaḥ 09*0261_06 atrāplutya sughorāt tvaṁ pātakād vipramokṣyase % 9.42.36 % For 35c-36b, % B5 subst.: 09*0262_01 brahmaṇo vacanāc chakro ’yajad yajñair anekaśaḥ 09*0262_02 dattvā dānāny anekāni snātvā tīrthe śatakratuḥ 09*0262_03 vipāpmā virajāḥ śrīmān brahmavadhyāṁ vidhūya saḥ % 9.44.56 % Ś1 K B3 D1-11 ins. after 56: % B4 after the first occurrence of 57ab: 09*0263_01 pariśrutaḥ kokanadaḥ kr̥ṣṇakeśo jaṭādharaḥ % 9.44.64 % For 63-64, D5 subst.: 09*0264_01 samudronmadanaś caiva mahānādī raṇotkaṭaḥ 09*0264_02 kālakaś ca prahāsaś ca tathāṅgārakavahnikau 09*0264_03 ete cānye ca bahavo mahāśālī raṇotkaṭaḥ % 9.44.70 % After 70, M1 ins.: 09*0265_01 candramāḥ pāṇikarmā ca uḍukaś ca mahābalaḥ % 9.44.74 % After 74a, B2 ins.: 09*0266_01 dīrghavaktrāś ca bhārata 09*0266_02 śvagomāyumukhāś caiva % 9.44.88 % After 88c, B D M1 % ins.: 09*0267_01 nānāmālyānulepanāḥ 09*0267_02 nānāvastradharāś caiva % 9.44.91 % B1.5 % Dn D1.4-7.9.10 subst. for 91cd: D8 ins. after 91: 09*0268_01 vigrahaikarasā nityam ajeyāḥ surasattamaiḥ % 9.44.101 % After 101, D5 ins.: 09*0269_01 nānāpraharaṇā ye vai nānāśastrāstrakovidāḥ % 9.45.16 % After 16b, D8 % ins.: 09*0270_01 vegapāṣviṭapāvāsā kānanākrīḍanaprabhā % 9.45.36 % After 36b, T G1.3 M read 35ab, while % Ś1 K D4.6-10 ins.: 09*0271_01 vaiṣṇavyaś ca tathā sauryo vārāhyaś ca mahābalāḥ % D2.3.11, on the other hand, ins.: 09*0272_01 vaiṣṇavyo ’tibhayāś cānyāḥ krūrarūpā bhayaṁkarāḥ % 9.45.37 % After 37, B D ins.: 09*0273_01 śatrūṇāṁ vigrahe nityaṁ bhayadās tā bhavanty uta 09*0273_02 kāmarūpadharāś caiva jave vāyusamās tathā 09*0273_03 acintyabalavīryāś ca tathācintyaparākramāḥ % 9.45.39 % For 39cd, D5 % subst.: 09*0274_01 nānāvidhair bahuguṇaiś citrāyudhavibhūṣaṇaiḥ % 9.45.40 % After 40, M2.4 ins.: 09*0275_01 divyāś ca pradadau tasmai nānāratnasamācitāḥ % 9.45.43 % After % 43, B D ins.: 09*0276_01 ajeyāṁ svaguṇair yuktāṁ nāmnā senāṁ dhanaṁjayām 09*0276_02 rudratulyabalair guptāṁ yodhānām ayutais tribhiḥ 09*0276_03 na sā vijānāti raṇāt kadā cid vinivartitum % 9.45.48 % After 48, B (except B4) % D ins.: 09*0277_01 yayau daityavināśāya hlādayan surapuṁgavān % 9.45.58 % After % 58b, K4 B (B3 damaged) D ins.: 09*0278_01 jvalitālātadhāriṇyā citrābharaṇavarmayā % 9.45.67 % After 67, % B (except B4) D ins.: 09*0279_01 nanr̥tuś ca vavalguś ca jahasuś ca mudānvitāḥ % 9.45.68 % After 68b, B D (except D3.11) ins.: 09*0280_01 trailokyaṁ trāsitaṁ sarvaṁ jr̥mbhamāṇābhir eva ca % 9.45.79 % After 79b, % B D ins.: 09*0281_01 sa caiva bhagavān kruddho daityendrasya sutaṁ tadā 09*0281_02 sahānujaṁ jaghānāśu vr̥traṁ devapatir yathā % 9.45.81 % After 81b, % B D ins.: 09*0282_01 śauryād dviguṇayogena tejasā yaśasā śriyā % 9.45.82 % After 82, B1.5 ins.: 09*0283_01 bhinne krauñce girivare caṇḍaputre ca pātite % 9.45.95 % After 95, % S ins.: 09*0284_01 senānīś ca kr̥to rājan bāla eva mahābalaḥ % 9.47.17 % After 17d, T3.4 G ins.: 09*0285_01 tac ca tīrthaṁ mahārāja yatra japyaṁ jajāpa saḥ % 9.47.23 % After 23, B D S % Ca.v ins.: 09*0286_01 na vaimanasyaṁ tasyāstu mukhabhedo ’tha vābhavat 09*0286_02 śarīram agninādīpya jalamadhyeva harṣitā 09*0286_03 tac cāsyā vacanaṁ nityam avartad dhr̥di bhārata 09*0286_04 sarvathā badarāṇy eva paktavyānīti kanyakā 09*0286_05 sā tan manasi kr̥tvaiva maharṣer vacanaṁ śubhā 09*0286_06 apacad badarāṇy eva na cāpacyanta bhārata 09*0286_07 tasyāstu caraṇau vahnir dadāha bhagavān svayam 09*0286_08 na ca tasyā manoduḥkhaṁ svalpam apy abhavat tadā % 9.47.45 % After % 45e, B (except B3) D (except D2.3.11) S ins.: 09*0287_01 pratyuvāca tapasvinīm 09*0287_02 saptarṣibhiḥ stuto devas % 9.48.3 % After 3, G2 ins.: 09*0288_01 yatra pūrvaṁ surapatiḥ kratūnāṁ śatam eva hi % 9.48.8 % B1-4 Dn D1.2.4.5.7-10 ins. after 8: % B5 after 9: D6 after 7: 09*0289_01 dattvā ca dānaṁ vividhaṁ nānāratnasamanvitam 09*0289_02 sagohastikadāsīkaṁ sājāvi gatavān vanam 09*0289_03 puṇye tīrthavare tatra devabrahmarṣisevite % 9.48.15 % B1.2.5 % Dn D1.4-10 subst. for 15: D2 ins. after 15: 09*0290_01 tatrāpi lāṅgalī deva r̥ṣīn abhyarcya pūjayā 09*0290_02 itarebhyo ’py adād dānam arthibhyaḥ kāmado vibhuḥ % 9.49.3 % After 3b, B D (except D3.11) ins.: 09*0291_01 priyāpriye tulyavr̥ttir yamavat samadarśanaḥ % 9.49.7 % For 7cd, D2.3.11 subst.: 09*0292_01 na jñātas tena muninā devalena mahātmanā % 9.49.8 % For 8cd, D2.3.11 subst.: 09*0293_01 jaigīṣavyaḥ kadā cit sa darśayām āsa devalam % 9.49.27 % T1.2 G1.3 M1. % 2.4 ins. after 27: T3.4 after 27b: 09*0294_01 tasmād ādityalokaṁ ca vrajantaṁ so ’nvapaśyata % 9.49.45 % After 45, B2 % ins.: 09*0295_01 so ’py apr̥cchad yadā siddhān abruvan pr̥cchate tadā 09*0295_02 yathābhūtaṁ tathādr̥ṣṭaṁ prabhāvaṁ tapasāṁ nidheḥ % 9.49.64 % After % 64, B D ins.: 09*0296_01 nātaḥ parataraṁ kiṁ cit tulyam asti prabhāvataḥ 09*0296_02 tejasas tapasaś cāsya yogasya ca mahātmanaḥ 09*0296_03 evaṁprabhāvo dharmātmā jaigīṣavyas tathāsitaḥ 09*0296_04 tayor idaṁ sthānavaraṁ tīrthaṁ caiva mahātmanoḥ % 9.51.9 % After 9b, T G ins.: 09*0297_01 jagāma vr̥ddhabhāvaṁ ca kaumārabrahmacāriṇī % 9.51.16 % After 16b, N (except D9) ins.: 09*0298_01 yathādr̥ṣṭena vidhinā hutvā cāgniṁ vidhānataḥ % 9.51.23 % After 23, N (D1 after 22b) ins.: 09*0299_01 tathaiva brahmacaryaṁ ca svargasya ca gatiḥ śubhā % 9.52.16 % After % 16, B5 ins.: 09*0300_01 brahmādyaiś ca suraśreṣṭhaiḥ puṇyai rājarṣibhis tathā % B5 cont.: B1-4 D (D5 missing) Ca ins. after 16: 09*0301_01 nātaḥ parataraṁ puṇyaṁ bhūmeḥ sthānaṁ bhaviṣyati 09*0301_02 iha tapsyanti ye ke cit tapaḥ paramakaṁ narāḥ 09*0301_03 dehatyāgena te sarve yāsyanti brahmaṇaḥ kṣayam 09*0301_04 ye punaḥ puṇyabhājo vai dānaṁ dāsyanti mānavāḥ 09*0301_05 teṣāṁ sahasraguṇitaṁ bhaviṣyaty acireṇa vai 09*0301_06 ye ceha nityaṁ manujā nivatsyanti śubhaiṣiṇaḥ 09*0301_07 yamasya viṣayaṁ te tu na drakṣyanti kadā cana 09*0301_08 yakṣyanti ye ca kratubhir mahadbhir manujeśvarāḥ 09*0301_09 teṣāṁ triviṣṭape vāso yāvad bhūmir dhariṣyati % 9.52.18 % After 18, T G ins.: 09*0302_01 kurukṣetraṁ gamiṣyāmi kurukṣetre vasāmy aham 09*0302_02 ity evaṁ niścito bhūtvā tenaiva svargam eṣyati 09*0302_03 kurukṣetraṁ gamiṣyāmi kurukṣetre vasāmy aham 09*0302_04 tathā sthānaṁ ca maunaṁ ca vīrāsanam upāsmahe 09*0302_05 evaṁ pralapamāno ’pi cintayaṁś ca muhur muhuḥ 09*0302_06 dūrastho yadi vā tiṣṭham̐l labhet svargaṁ viniścitaḥ % 9.52.21 % After 21, B Dn % D2.4.6-10 ins.: 09*0303_01 ity uvāca svayaṁ śakraḥ saha brahmādibhis tathā 09*0303_02 tac cānumoditaṁ sarvaṁ brahmaviṣṇumaheśvaraiḥ % 9.53.7 % After 7, B D (except D11) ins.: 09*0304_01 sā tu taptvā tapo ghoraṁ duścaraṁ strījanena ha % 9.53.9 % For 9ab, B Dn % D1.4-10 subst.: 09*0305_01 śrutvā r̥ṣīṇāṁ vacanam āśramaṁ taṁ jagāma ha % while D2.3 subst.: 09*0306_01 r̥ṣīṇāṁ vacanaṁ śrutvā jagāmāśramam uttamam % D2 cont.: 09*0307_01 tasyāśrame ’śvamedhasya phaḷam āpnoti mānavaḥ % 9.53.12 % For 12cdef, B % Dn D1.2.4-10 subst.: 09*0308_01 āplutaḥ salile puṇye suśīte vimale śucau 09*0308_02 saṁtarpayām āsa pitr̥̄n devāṁś ca raṇadurmadaḥ 09*0308_03 tatroṣyaikāṁ tu rajanīṁ yatibhir brāhmaṇaiḥ saha 09*0308_04 mitrāvaruṇayoḥ puṇyaṁ jagāmāśramam acyutaḥ % 9.53.15 % For 15, B2 subst.: 09*0309_01 tatra saṁtiṣṭhataś cātha rāmasyāpratimadyuteḥ 09*0309_02 ājagāma mahātejā nārado bhagavān r̥ṣiḥ % 9.53.25 % After 25, D3 ins.: 09*0310_01 nihatāḥ pāṇḍavaiḥ sarve gatāḥ svargagatiṁ prati % 9.53.26 % For 26def, B Dn D1.4-10 subst.: 09*0311_01 trayaḥ samitimardanāḥ 09*0311_02 kr̥paś ca kr̥tavarmā ca droṇaputraś ca vīryavān 09*0311_03 te ’pi vai vidrutā rāma diśo daśa bhayāt tadā % 9.53.31 % After 31c, M1 ins.: 09*0312_01 adya rāmāhave dvayoḥ 09*0312_02 bhīmakauravayor vīra % 9.54.4 % After 4c, B D (except D11) Ca ins.: 09*0313_01 samabhyarcya yathāvidhi 09*0313_02 āsanaṁ ca dadau tasmai paryapr̥cchad anāmayam 09*0313_03 tato yudhiṣṭhiraṁ rāmo vākyam etad uvāca ha 09*0313_04 madhuraṁ dharmasaṁyuktaṁ śūrāṇāṁ hitam eva ca 09*0313_05 mayā śrutaṁ kathayatām r̥ṣīṇāṁ rājasattama 09*0313_06 kurukṣetraṁ paraṁ puṇyaṁ pāvanaṁ svargyam eva ca 09*0313_07 daivatair r̥ṣibhir juṣṭaṁ brāhmaṇaiś ca mahātmabhiḥ 09*0313_08 tatra vai yotsyamānā ye dehaṁ tyakṣyanti mānavāḥ 09*0313_09 teṣāṁ svarge dhruvo vāsaḥ śakreṇa saha māriṣa % 9.54.11 % B1.2.4 D (except D3.11) % ins. after 11: B5 after 12b: 09*0314_01 tatas te tu kurukṣetraṁ prāptā naravarottamāḥ % 9.54.26 % After 26b, B D (except % D11) ins.: 09*0315_01 rāmarāvaṇayoś caiva vālisugrīvayos tathā % 9.54.31 % B Dn D2-5.7-10 ins. after 31: % D6 after 36b: 09*0316_01 pūrvapaścimajau meghau vāyunā kṣubhitau yathā 09*0316_02 garjamānau suviṣamaṁ kṣarantau prāvr̥ṣīva hi % 9.54.38 % After 38b, B % D (except D11) Ca ins.: 09*0317_01 bhrātr̥bhiḥ sahitaṁ caiva kr̥ṣṇena ca mahātmanā 09*0317_02 rāmeṇāmitavīryeṇa vākyaṁ śauṇḍīryasaṁmatam % For 38cd, B Dn D1-3.5-10 subst.: 09*0318_01 kekayaiḥ sr̥ñjayair guptaṁ pāñcālaiś ca mahātmabhiḥ % 9.54.39 % After 39, B D (except D11) ins.: 09*0319_01 śrutvā duryodhanavacaḥ pratyapadyanta tat tathā % 9.55.1 % After % 1a, T2 ins.: 09*0320_01 tumulaṁ romaharṣaṇam 09*0320_02 krodhasaṁvardhanaṁ niṣṭhām (sic) % 9.55.7 % After 7b, T2 ins. (cf. 6c-7b): 09*0321_01 ājuhāva tato bhīmo yuddhāya ca suyodhanam 09*0321_02 evam āhvayamāne tu bhīmasene mahātmani % 9.55.21 % After 21, D5 % ins.: 09*0322_01 draupadyāḥ kleśadānasya vastrasaṁharaṇasya ca % 9.55.23 % After 23, D2.4.5 (marg.).6-10 ins.: 09*0323_01 adya saukhyaṁ tu rājendra kururājasya durmateḥ 09*0323_02 samāptaṁ ca mahārāja nārīṇāṁ darśanaṁ punaḥ % 9.55.28 % After 28a, T2 ins.: 09*0324_01 tava hetor durātmanaḥ 09*0324_02 sarveṣām api cāsmākaṁ duḥkhaṁ prāptaṁ sudurmate % 9.55.36 % After 36, T2 % ins.: 09*0325_01 iti duryodhanenoktaḥ pratyuvāca vr̥kodaraḥ % 9.56.6 % After 6b, T2 ins.: 09*0326_01 saṁgrāme dāruṇe tāta subhr̥śaṁ krodhasaṁyutau % 9.56.26 % For 26cd, K4 subst.: 09*0327_01 yamadaṇḍanibhāṁ rājan ghorāṁ prati ariṁdamaḥ % 9.56.27 % For 27cd, M1.2.4 subst.: 09*0328_01 śabda āsīn mahāṁs tatra tumulo lomaharṣaṇaḥ % 9.56.29 % For % 29cd, B2 subst.: 09*0329_01 udvamac cārciṣo vahniṁ sasphuliṅgaṁ samantataḥ % 9.56.46 % After 46b, M1 ins.: 09*0330_01 gadānipātaṁ kriyayā moghaṁ cakre sutas tava 09*0330_02 sa gadāvarjitaṁ dr̥ṣṭvā bhīmasenam upādravat 09*0330_03 so ’gacchac calito rājan kaunteyas trirathāntaram % 9.56.59 % After 59, M1.2.4 ins.: 09*0331_01 sa saṁkruddho mahārāja bhīmo bhīmaparākramaḥ % 9.56.67 % After % 67, S (T3.4 missing) ins.: 09*0332_01 tato yamau yamasadr̥śau parākrame 09*0332_02 sapārṣataḥ śinitanayaś ca vīryavān 09*0332_03 samāhvayann aham aham ity abhitvaraṁs 09*0332_04 tavātmajaṁ samabhiyayur vadhaiṣiṇaḥ 09*0332_05 nigr̥hya tān punar api pāṇḍavo balī 09*0332_06 tavātmajaṁ svayam abhigamya kālavat 09*0332_07 cacāra ca vyapagatakhedavepathuḥ 09*0332_08 sureśvaro namucim ivottamaṁ raṇe % 9.57.5 % K4 B (B2 missing) D T1.2 G1.3 M1 % ins. after 5: M2-4 cont. after 334*: 09*0333_01 tasmān māyāmayaṁ bhīma ātiṣṭhatu parākramam % M1 cont.: M2-4 ins. after 5: 09*0334_01 karotu bhīmaḥ samayaṁ balam āsthāya vīryavān % 9.57.12 % For 12, M1 % subst.: 09*0335_01 asminn arthe purāṇo ’yaṁ śloko ’pi niyataḥ kila 09*0335_02 śrutaś cośanasā gītaḥ satāṁ nītividāṁ mataḥ % 9.57.13 % After 13, N % (B2 missing) Ca ins.: 09*0336_01 sāhasotpatitānāṁ ca nirāśānāṁ ca jīvite 09*0336_02 na śakyam agrataḥ sthātuṁ śakreṇāpi dhanaṁjaya % 9.57.36 % After 36b, T2 ins.: 09*0337_01 samāplutasya bhīmasya krodharaktekṣaṇasya ca % 9.57.57 % After 57b, M ins.: 09*0338_01 sr̥ñjayāś ca mahārāja sarva eva mahārathāḥ % After 57, T2 ins.: 09*0339_01 prahr̥ṣṭamanasaś cāsan pāṇḍavāḥ sr̥ñjayaiḥ saha % 9.58.3 % After 3, D9 ins.: 09*0340_01 vr̥kodaro mahārāja vākśalyam atiduḥsaham % 9.58.8 % After 8b, M ins.: 09*0341_01 na śāṭhyaṁ naiva no māyā yathāsya sudurātmanaḥ % 9.58.14 % After 14, B D (except D11) % ins.: 09*0342_01 gato ’si vairasyānr̥ṇyaṁ pratijñā pūritā tvayā 09*0342_02 śubhenaivāśubhenātha karmaṇā viramādhunā % 9.58.15 % After 15a, D2.3 ins.: 09*0343_01 ekādaśacamūpateḥ 09*0343_02 pañcānām api yo bhartā na sā prakr̥tir mānuṣī % After 15, D2 ins.: 09*0344_01 āgacchet tvāṁ mahābāho vācyaṁ cādharmasaṁhitam 09*0344_02 mā śiro ’sya padā mr̥dnā ekādaśacamūpateḥ 09*0344_03 na naśyetāṁ ca dharmasya tyāgāt kīrtir mahad yaśaḥ 09*0344_04 nihatasya padāghāto naitan nyāyyaṁ tavānagha % D2 cont.: B Dn D1.3-10 ins. after 15: 09*0345_01 ekādaśacamūnāthaṁ kurūṇām adhipaṁ tathā 09*0345_02 mā sprākṣīr bhīma pādena rājānaṁ jñātim eva ca 09*0345_03 hatabandhur hatāmātyo bhraṣṭasainyo hato mr̥dhe 09*0345_04 sarvākāreṇa śocyo ’yaṁ nāvahāsyo ’yam īśvaraḥ % 9.58.18 % B1.3-5 Dn D1.2.4-10 subst. for 18: D3 ins. % after 18: 09*0346_01 ity uktvā bhīmasenaṁ tu sāśrukaṇṭho yudhiṣṭhiraḥ 09*0346_02 upasr̥tyābravīd dīno duryodhanam ariṁdamam % B1.3-5 D (except D11) cont.: B2 ins. after 17: 09*0347_01 tāta manyur na te kāryo nātmā śocyas tvayā tathā 09*0347_02 nūnaṁ pūrvakr̥taṁ karma sughoram anubhūyate % 9.58.22 % B1.5 Dn D1.10 ins. after 22b: B3 % D2.3 (marg.).4-9 after 22: 09*0348_01 ātmā na śocanīyas te ślāghyo mr̥tyus tavānagha 09*0348_02 vayam evādhunā śocyāḥ sarvāvasthāsu kaurava 09*0348_03 kr̥paṇaṁ vartayiṣyāmas tair hīnā bandhubhiḥ priyaiḥ 09*0348_04 bhrātr̥̄ṇāṁ caiva putrāṇāṁ tathā vai śokavihvalāḥ 09*0348_05 kathaṁ drakṣyāmi vidhavā vadhūḥ śokapariplutāḥ 09*0348_06 tvam ekaḥ susthito rājan svarge te nilayo dhruvaḥ 09*0348_07 vayaṁ narakasaṁjñā vai duḥkhaṁ bhokṣyāma dāruṇam % 9.58.24 % For 24cd, K2 subst.: 09*0349_01 vilalāpa mahīyān saḥ prakr̥tyā karuṇāparaḥ % 9.59.7 % After 7b, Bom. ed. % ins.: 09*0350_01 tato rājānam ālokya roṣasaṁraktalocanaḥ 09*0350_02 baladevo mahārāja tato vacanam abravīt 09*0350_03 na caiṣa patitaḥ kr̥ṣṇa kevalaṁ matsamo ’samaḥ 09*0350_04 āśritasya tu daurbalyād āśrayaḥ paribhartsyate % 9.59.8 % After 8, B5 ins.: 09*0351_01 tam utpatantaṁ saṁkruddhaṁ vijñāya madhusūdanaḥ % while S (except M3; G1 om.; T3.4 missing) ins.: 09*0352_01 bhrātr̥bhiḥ sahito bhīmaḥ sārjunair astrakovidaiḥ 09*0352_02 na vivyathe mahārāja dr̥ṣṭvā haladharaṁ balī % 9.59.10 % After 10b, T (T3.4 missing) G2.3 % ins.: 09*0353_01 saṁgatāv iva rājendra kailāsāñjanaparvatau % 9.59.15 % After 15, T2 % ins.: 09*0354_01 ye jñātibāndhavebhyaś ca śreṣṭhā vai snehabāndhavāḥ 09*0354_02 pāṇḍavāś cābhavañ śreṣṭhāḥ snehāt saṁbandhatas tathā % 9.59.16 % After 16, K3 B (B3 damaged) % D (except D3.11) M1.3 ins.: 09*0355_01 vāsudevavacaḥ śrutvā sīrabhr̥t prāha dharmavit % 9.59.21 % After 21, S (except M1; T3.4 % missing) ins.: 09*0356_01 ataḥ puruṣaśārdūlo hatvā naikr̥tikaṁ raṇe 09*0356_02 nikr̥tyā nikr̥tiprajñaṁ yo hanyād vairiṇaṁ raṇe 09*0356_03 adharmo vidyate nātra yad bhīmo hatavān ripum 09*0356_04 yudhyantaṁ samare vīraṁ kuruvr̥ṣṇiyaśaskaram 09*0356_05 anena karṇaḥ saṁdiṣṭaḥ pratīto dhanur acchinat 09*0356_06 tataḥ saṁchinnadhanvānaṁ virathaṁ pauruṣe sthitam 09*0356_07 vyāyudhīkr̥tya hatavān saubhadram apalāyinam 09*0356_08 janmaprabhr̥ti lubdhaś ca pāpaś caiṣa durātmavān 09*0356_09 nihato bhīmasenena durbuddhiḥ kulapāṁsanaḥ 09*0356_10 pratijñāṁ bhīmasenasya trayodaśasamārjitām 09*0356_11 kimarthaṁ nābhijānāti yudhyamāno hi viśrutām 09*0356_12 ūrdhvam utkramya vegena jighāṁsantaṁ vr̥kodaraḥ 09*0356_13 babhañja gadayā corū na ca sthāne ca maṇḍale % After line 1, T2 % ins.: 09*0357_01 gacchatv adya mahāprājño bhīmaseno mahābalaḥ % 9.59.25 % After 25, S % (except M1; T3.4 missing) ins.: 09*0358_01 svargaṁ gantā mahārājaḥ sasuhr̥jjñātibāndhavaḥ % 9.59.35 % For % 35ab, S (except M1; T3.4 missing) subst.: 09*0359_01 ity uktavati kaunteye dharmarāje yudhiṣṭhire 09*0359_02 vāsudevo mahābāhur yudhiṣṭhiram abhāṣata % 9.59.36 % After 36, S (except M1; % T3.4 missing) ins.: 09*0360_01 arjuno ’pi mahābāhur aprītenāntarātmanā 09*0360_02 novāca kiṁ cid vacanaṁ bhrātaraṁ sādhv asādhu vā % 9.60.1 % After % 1, M4 ins.: 09*0361_01 aśvatthāmā kr̥paś caiva kr̥tavarmā ca sātvataḥ 09*0361_02 hataṁ duryodhanaṁ dr̥ṣṭvā pratyapadyanta saṁjaya % 9.60.20 % After % 20b, T2 ins.: 09*0362_01 ity uktaḥ pāṇḍavebhyaś ca hy ardharājyaṁ dadasva vai % After 20, D2.3 ins.: 09*0363_01 nānena kāryaṁ dr̥ṣṭena śrutenaiva kathāsv api 09*0363_02 īdr̥śā bhinnamaryādā gatiṁ yāntīha tādr̥śīm 09*0363_03 śrutvaivaṁ vacanaṁ tasya sāsūyavacanaṁ tadā 09*0363_04 jvalann iva ca roṣeṇa sphurann iva ca bhūpatiḥ % 9.60.38 % After 38, T (T3.4 missing) G ins.: 09*0364_01 tvayā māyāvinā kr̥ṣṇa māyām arkapramoṣiṇīm 09*0364_02 kr̥tvā hataḥ sindhupatiḥ kiṁ tan na viditaṁ mama % 9.60.42 % After 42, % T2 ins.: 09*0365_01 pāṇḍavāḥ duḥkhitāś cāsan purā vai vāraṇāvate % 9.60.45 % After 45, T5 ins.: 09*0366_01 tasmāt so ’pi hataḥ krūras tava doṣeṇa cātmanaḥ % 9.60.46 % After 46, B D % (except D11) ins.: 09*0367_01 yāny akāryāṇi cāsmākaṁ kr̥tānīti prabhāṣase 09*0367_02 vaiguṇyena tavātyarthaṁ sarvaṁ hi tad anuṣṭhitam 09*0367_03 br̥haspater uśanaso nopadeśaḥ śrutas tvayā 09*0367_04 vr̥ddhā nopāsitāś caiva hitaṁ vākyaṁ na te śrutam 09*0367_05 lobhenātibalena tvaṁ tr̥ṣṇayā ca vaśīkr̥taḥ 09*0367_06 kr̥tavān asyakāryāṇi vipākas teṣu bhujyatām % 9.60.50 % After 50, T (T3.4 missing) G ins.: 09*0368_01 na me viṣādo bhīmena pādena śira āhatam 09*0368_02 kāko vā kaṅkagr̥dhro vā nidhāsyati padaṁ kṣaṇāt % 9.60.52 % After % 52a, B D (except D11) ins.: 09*0369_01 vāditraṁ sumanoharam 09*0369_02 jaguś cāpsaraso rājño yaśaḥ saṁbaddham eva ca % 9.60.54 % After 54b, T2 ins.: 09*0370_01 āścaryaṁ paramaṁ jagmuḥ pāñcālāḥ somakaiḥ saha % 9.60.55 % For 55ab, % T2 subst.: 09*0371_01 hatāṁś ca kauravāñ śrutvādharmataś ca mahīpatīn 09*0371_02 śokārtāḥ śuśucuḥ sarve pāṇḍavā bharatarṣabha % 9.60.57 % After 57, B D (except D11) ins.: 09*0372_01 naiṣa śakyaḥ kadā cit tu hantuṁ dharmeṇa pārthivaḥ 09*0372_02 te vā bhīṣmamukhāḥ sarve maheṣvāsā mahārathāḥ 09*0372_03 mayānekair upāyais tu māyāyogena cāsakr̥t 09*0372_04 hatās te sarva evājau bhavatāṁ hitam icchatā 09*0372_05 yadi naivaṁvidhaṁ jātu kuryāṁ jihmam ahaṁ raṇe 09*0372_06 kuto vo vijayo bhūyaḥ kuto rājyaṁ kuto dhanam % 9.60.62 % After 62, S % (except M1; T3.4 missing) ins.: 09*0373_01 evaṁ vidhātrā vihitaṁ vadham eṣāṁ mahātmanām 09*0373_02 daivaṁ puruṣakāreṇa na śakyam ativartitum 09*0373_03 bhūtaṁ bhavyaṁ bhaviṣyac ca nimeṣād yo haniṣyati 09*0373_04 kr̥tāntam anyathākartuṁ necchet so ’yaṁ dhanaṁjayaḥ % 9.60.65 % After 65b, S (except M1; T3.4 missing) ins.: 09*0374_01 devadattaṁ prahr̥ṣṭātmā śaṅkhapravaram arjunaḥ 09*0374_02 anantavijayaṁ rājā kuntīputro yudhiṣṭhiraḥ 09*0374_03 pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vr̥kodaraḥ 09*0374_04 nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau 09*0374_05 dhr̥ṣṭadyumnas tathā jaitraṁ sātyakir nandivardhanam 09*0374_06 teṣāṁ nādena mahatā śaṅkhānāṁ bharatarṣabha 09*0374_07 āpupūre nabhaḥ sarvaṁ pr̥thivī ca cacāla ha 09*0374_08 tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ 09*0374_09 pāṇḍusainyeṣv avādyanta sa śabdas tumulo ’bhavat 09*0374_10 astuvan pāṇḍavān anye gīrbhiś ca stutimaṅgalaiḥ % T2 cont.: 09*0375_01 gīrbhir maṅgalayuktābhir vandinaḥ stutipāṭhakāḥ % 9.61.17 % After % 17, T2 ins.: 09*0376_01 arjunasya vacaḥ śrutvā punaḥ prāha janārdanaḥ % 9.61.27 % For 27ab, D11 subst.: 09*0377_01 bhīṣmadroṇakr̥padrauṇikarṇaśalyamukhān rathān % 9.61.29 % After 29a, T2 ins.: 09*0378_01 prasādād bahavo hatāḥ 09*0378_02 bhīmasenena ca mayā yamābhyāṁ yudhi mānada 09*0378_03 karmaṇā manasā vācā tvam asmākaṁ gatiḥ parā % 9.61.32 % After % 32d, S (T3.4 missing) ins.: 09*0379_01 gajān aśvān rathāṁś caiva mahānti śayanāni ca % 9.61.35 % After 35, D2.11 ins.: 09*0380_01 jayantī yatra devī tu tatra vrajata mā ciram 09*0380_02 upayācitam etan me yuddhārambhopakalpitam % 9.61.37 % After 37, Bom. Kumbh. ed. Cv ins.: 09*0381_01 yudhiṣṭhiras tato rājā prāptakālam acintayat % 9.62.19 % After 19, B5 ins.: 09*0382_01 jetuṁ parān parivyūḍhān prāptāṁś caiva tvayācyuta % 9.62.21 % For 21ab, B1.2.5 Dn D1.4-10 % subst.: 09*0383_01 asmatkr̥te tvayā kr̥ṣṇa vācaḥ suparuṣāḥ śrutāḥ % B1-3.5 Dn D1.3-10 ins. after 21b: D2 after 21: 09*0384_01 śastrāṇāṁ ca nipātā vai vajrasparśopamā raṇe % B1.3.5 Dn D1.3 % (marg.).4-10 ins. after 21: B2 D2 cont. after % 384*: 09*0385_01 tat sarvaṁ na yathā naśyet punaḥ kr̥ṣṇa tathā kuru 09*0385_02 saṁdehadolāṁ prāptaṁ naś cetaḥ kr̥ṣṇa jaye sati % 9.62.49 % Ś K D4-10 ins. after 49: B Dn D1-3 after 48: 09*0386_01 tvaṁ caiva naraśārdūla gāndhārī ca yaśasvinī 09*0386_02 mā śuco naraśārdūla pāṇḍavān prati kilbiṣam % 9.63.8 % After 8b, S (except M1; % T3.4 missing) ins.: 09*0387_01 anyeṣv api ca śūreṣu nyastabhāro mahātmasu % 9.63.43 % After % 43b, S (T3.4 missing) ins.: 09*0388_01 vādikā duḥkhasaṁtaptāḥ śokopahatacetasaḥ % 9.64.17 % After % 17c, T2 ins.: 09*0389_01 gajāśvarathasaṁkulā 09*0389_02 sāmantarājasaṁyuktā % After 17, T2 ins.: 09*0390_01 bhrātaras te mahārāja vīryaśakrasamā yudhi 09*0390_02 śatrūṇāṁ ca nihantāro mahābalaparākramāḥ 09*0390_03 kva gatāḥ pārthivendrādya saubhrātraṁ ca samāśritam 09*0390_04 tava putrā mahābhāga lakṣmaṇādyā mahārathāḥ 09*0390_05 pūrṇendusadr̥śā vīrāḥ śāntisaundaryakāntibhiḥ 09*0390_06 kr̥tavān nr̥paśārdūla jayantasamavikramam % 9.64.19 % After % 19b, T2 ins.: 09*0391_01 dhruveva bhāti sarvatra nityaṁ mohakarī nr̥ṇām 09*0391_02 vivekibhir nr̥bhir nityaṁ cintyamānā viśeṣataḥ 09*0391_03 na tu viśvasen nityāṁ vai hy adhruvā vai svabhāvataḥ % After 19, T2 % ins.: 09*0392_01 imaṁ lokam anityaṁ vā hy adyāhaṁ samacintaye % 9.64.24 % After % 24b, K3 reads 23; while T2 ins.: 09*0393_01 diṣṭyāhaṁ no nr̥patibhir nirjito na kadā cana 09*0393_02 diṣṭyā mayā nirjitās te rājāno bahuśo yudhi % After 24c, T2 % ins.: 09*0394_01 pāṇḍuputrair durātmabhiḥ 09*0394_02 adharmato gadāyuddhe % 9.64.25 % After 25b, T2 ins.: 09*0395_01 diṣṭyā hatā gajā yuddhe sagajārohakā bhr̥śam 09*0395_02 diṣṭyāśvā deśajāḥ sarve kr̥tino vegaśālinaḥ 09*0395_03 kuśalaiḥ sādibhiḥ sārdhaṁ nihatā raṇamūrdhani 09*0395_04 diṣṭyā raṇe vinihatā rathā hemapariṣkr̥tāḥ 09*0395_05 rathibhir yuddhakuśalaiḥ sārdhaṁ vidalitaiḥ śaraiḥ 09*0395_06 diṣṭyā yodhā dhanuṣmantaḥ sarve yuddhaviśāradāḥ 09*0395_07 śaranirbhinnasarvāṅgāḥ samare patitābhavan 09*0395_08 diṣṭyā mamāyudhāny āśu nāśam āyānti vai kṣaṇāt % 9.64.26 % After 26b, D8 % ins.: 09*0396_01 svasti haṁto tv ahaṁ yuddhe nihatajñātibāndhavaḥ % 9.64.29 % After 29b, D2 ins.: 09*0397_01 tathā tu dr̥ṣṭvā rājendra vartate vijayo mama % 9.64.34 % After 34b, T2 ins.: 09*0398_01 anr̥ṇo ’haṁ bhaviṣyāmi tavādya nr̥pasattama 09*0398_02 tava priyaṁ kariṣyāmi kr̥tvā kāryam anuttamam 09*0398_03 īpsitaṁ manasā rājan yathecchasi tathā vada % After 34, T2 ins.: 09*0399_01 śapeyaṁ rājaśārdūla pādābhyāṁ mama vai pituḥ % 9.64.35 % After 35a, T2 ins.: 09*0400_01 sr̥ñjayāṁś caiva sarvaśaḥ 09*0400_02 sarvāṁś ca nr̥patīn rājan dhr̥ṣṭadyumnapurogamān 09*0400_03 sasainyān yudhiśeṣāṁś ca % For 35cd, % S (except M3; T3.4 missing) subst.: 09*0401_01 adya rātrau mahārāja nihaniṣyāmi pāṇḍavān % 9.64.36 % For 36ab, S (except M3; T3.4 missing) % subst.: 09*0402_01 tac chrutvā vacanaṁ drauṇer dhr̥tarāṣṭra tavātmajaḥ % 9.64.43 % After 43, T2 ins.: 09*0403_01 kr̥tavarmakr̥pābhyāṁ ca aśvatthāme ’pi gacchati 09*0403_02 āste rājā cintayānas teṣām āgamanaṁ prati 09*0403_03 gadāparvaṇi rājendra samāpte ’bhīṣṭade nr̥ṇām 09*0403_04 brāhmaṇān bhojayet paścād vaktāraṁ ca supūjayet %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 09, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % - After 9.3.2, N (except D4; D7 missing) ins.: 09_001_0001 ghore manuṣyadehānām ājau gajavarakṣaye 09_001_0002 yat tat karṇe hate pārthaḥ siṁhanādam athākarot 09_001_0003 tadā tava sutān rājan prāviśat sumahad bhayam 09_001_0004 na saṁdhātum anīkāni na caivātha parākrame 09_001_0005 āsīd buddhir hate karṇe tava yodhasya kasya cit 09_001_0006 vaṇijo nāvi bhinnāyām agādhe viplavā iva 09_001_0007 apāre pāram icchanto hate dvīpe kirīṭinā 09_001_0008 sūtaputre hate rājan vitrastāḥ śaravikṣatāḥ 09_001_0009 anāthā nātham icchanto mr̥gāḥ siṁhārditā iva 09_001_0010 bhagnaśr̥ṅgā iva vr̥ṣāḥ śīrṇadaṁṣṭrā ivoragāḥ 09_001_0011 pratyupāyāma sāyāhne nirjitāḥ savyasācinā 09_001_0012 hatapravīrā vidhvastā nikr̥ttā niśitaiḥ śaraiḥ 09_001_0013 sūtaputre hate rājan putrās te prādravan bhayāt 09_001_0014 viśastrakavacāḥ sarve kāṁdiśīkā vicetasaḥ 09_001_0015 anyonyam abhinighnanto vīkṣamāṇā bhayārditāḥ 09_001_0016 mām eva nūnaṁ bībhatsur mām eva ca vr̥kodaraḥ 09_001_0017 abhiyātīti manvānāḥ petur mamluś ca bhārata 09_001_0018 hayān anye gajān anye rathān anye mahārathāḥ 09_001_0019 āruhya javasaṁpannān pādātān prajahur bhayāt 09_001_0020 kuñjaraiḥ syandanā bhagnāḥ sādinaś ca mahārathaiḥ 09_001_0021 padātisaṁghāś cāśvaughaiḥ palāyadbhir bhr̥śaṁ hatāḥ 09_001_0022 vyālataskarasaṁkīrṇe sārthahīnā yathā vane 09_001_0023 tathā tvadīyā nihate sūtaputre tadābhavan 09_001_0024 hatārohās tathā nāgāś chinnahastās tathāpare 09_001_0025 sarvaṁ pārthamayaṁ lokam apaśyan vai bhayārditāḥ 09_001_0026 tān prekṣya dravataḥ sarvān bhīmasenabhayārditān 09_001_0027 duryodhano ’tha svaṁ sūtaṁ hāhākr̥tvedam abravīt 09_001_0028 nātikramiṣyate pārtho dhanuṣpāṇim avasthitam 09_001_0029 jaghane yudhyamānaṁ māṁ tūrṇam aśvān pracodaya 09_001_0030 samare yudhyamānaṁ hi kaunteyo māṁ dhanaṁjayaḥ 09_001_0031 notsahetābhyatikrāntuṁ velām iva mahārṇavaḥ 09_001_0032 adyārjunaṁ sagovindaṁ māninaṁ ca vr̥kodaram 09_001_0033 nihatya śiṣṭāñ śatrūṁś ca karṇasyānr̥ṇyam āpnuyām 09_001_0034 tac chrutvā kururājasya śūrāryasadr̥śaṁ vacaḥ 09_001_0035 sūto hemaparicchannāñ śanair aśvān acodayat 09_001_0036 gajāśvarathahīnās tu pādātāś caiva māriṣa 09_001_0037 pañcaviṁśatisāhasrāḥ prādravañ śanakair iva 09_001_0038 tān bhīmasenaḥ saṁkruddho dhr̥ṣṭadyumnaś ca pārṣataḥ 09_001_0039 balena caturaṅgeṇa parikṣipyāhanac charaiḥ 09_001_0040 pratyayudhyanta te sarve bhīmasenaṁ sapārṣatam 09_001_0041 pārthapārṣatayoś cānye jagr̥hus tatra nāmanī 09_001_0042 akrudhyata raṇe bhīmas tair mr̥dhe pratyavasthitaiḥ 09_001_0043 so ’vatīrya rathāt tūrṇaṁ gadāpāṇir ayudhyata 09_001_0044 na tān rathastho bhūmiṣṭhān dharmāpekṣī vr̥kodaraḥ 09_001_0045 yodhayām āsa kaunteyo bhujavīryaṁ samāśritaḥ 09_001_0046 jātarūpaparicchannāṁ pragr̥hya mahatīṁ gadām 09_001_0047 nyavadhīt tāvakān sarvān daṇḍapāṇir ivāntakaḥ 09_001_0048 padātayo hi saṁrabdhās tyaktajīvitabāndhavāḥ 09_001_0049 bhīmam abhyadravan saṁkhye pataṁgā jvalanaṁ yathā 09_001_0050 āsādya bhīmasenaṁ te saṁrabdhā yuddhadurmadāḥ 09_001_0051 vineśuḥ sahasā dr̥ṣṭvā bhūtagrāmā ivāntakam 09_001_0052 śyenavad vyacarad bhīmaḥ khaḍgena gadayā tathā 09_001_0053 pañcaviṁśatisāhasrāṁs tāvakānām apothayat 09_001_0054 hatvā tat puruṣānīkaṁ bhīmaḥ satyaparākramaḥ 09_001_0055 dhr̥ṣṭadyumnaṁ puraskr̥tya punas tasthau mahābalaḥ 09_001_0056 dhanaṁjayo rathānīkam anvapadyata vīryavān 09_001_0057 mādrīputrau ca śakuniṁ sātyakiś ca mahābalaḥ 09_001_0058 javenābhyapatan hr̥ṣṭā ghnanto dauryodhanaṁ balam 09_001_0059 tasyāśvavārān subahūṁs te nihatya śitaiḥ śaraiḥ 09_001_0060 tam anvadhāvaṁs tvaritās tatra yuddham avartata 09_001_0061 tato dhanaṁjayo rājan rathānīkam agāhata 09_001_0062 viśrutaṁ triṣu lokeṣu gāṇḍīvaṁ vyākṣipan dhanuḥ 09_001_0063 kr̥ṣṇasārathim āyāntaṁ dr̥ṣṭvā śvetahayaṁ ratham 09_001_0064 arjunaṁ cāpi yoddhāraṁ tvadīyāḥ prādravan bhayāt 09_001_0065 viprahīnarathāśvāś ca śaraiś ca parivāritāḥ 09_001_0066 pañcaviṁśatisāhasrāḥ pārtham ārchan padātayaḥ 09_001_0067 hatvā tat puruṣānīkaṁ pāñcālānāṁ mahārathaḥ 09_001_0068 bhīmasenaṁ puraskr̥tya na cirāt pratyadr̥śyata 09_001_0069 mahādhanurdharaḥ śrīmān amitragaṇamardanaḥ 09_001_0070 putraḥ pāñcālarājasya dhr̥ṣṭadyumno mahāyaśāḥ 09_001_0071 pārāvatasavarṇāśvaṁ kovidāravaradhvajam 09_001_0072 dhr̥ṣṭadyumnaṁ raṇe dr̥ṣṭvā tvadīyāḥ prādravan bhayāt 09_001_0073 gāndhārarājaṁ śīghrāstram anusr̥tya yaśasvinau 09_001_0074 nacirāt pratyadr̥śyetāṁ mādrīputrau sasātyakī 09_001_0075 cekitānaḥ śikhaṇḍī ca draupadeyāś ca māriṣa 09_001_0076 hatvā tvadīyaṁ sumahat sainyaṁ śaṅkhān athādhaman 09_001_0077 te sarve tāvakān prekṣya dravato vai parāṅmukhān 09_001_0078 abhyadhāvanta nighnanto vr̥ṣāñ jitvā vr̥ṣā iva 09_001_0079 senāvaśeṣaṁ taṁ dr̥ṣṭvā tava putrasya pāṇḍavaḥ 09_001_0080 vyavasthitaṁ savyasācī cukrodha balavan nr̥pa 09_001_0081 tata enaṁ śarai rājan sahasā samavākirat 09_001_0082 rajasā codgatenātha na sma kiṁ cana dr̥śyate 09_001_0083 andhakārīkr̥te loke śarībhūte mahītale 09_001_0084 diśaḥ sarvā mahārāja tāvakāḥ prādravan bhayāt 09_001_0085 bhajyamāneṣu sainyeṣu kururājo viśāṁ pate 09_001_0086 pareṣām ātmanaś caiva samantāt samupādravat 09_001_0087 tato duryodhanaḥ sarvān ājuhāvātha pāṇḍavān 09_001_0088 yuddhāya bharataśreṣṭha devān iva purā baliḥ 09_001_0089 ta enam abhigarjantaṁ sahitāḥ samupādravan 09_001_0090 nānāśastrasr̥jaḥ kruddhā bhartsayanto muhur muhuḥ 09_001_0091 duryodhano ’py asaṁbhrāntas tān arīn vyadhamac charaiḥ 09_001_0092 tatrādbhutam apaśyāma tava putrasya pauruṣam 09_001_0093 yad enaṁ pāṇḍavāḥ sarve na śekur ativartitum 09_001_0094 nātidūrāpayātaṁ tu kr̥tabuddhiṁ palāyane 09_001_0095 duryodhanaḥ svakaṁ sainyam apaśyad bhr̥śavikṣatam 09_001_0096 tato ’vasthāpya rājendra kr̥tabuddhis tavātmajaḥ 09_001_0097 harṣayann iva tān yodhān idaṁ vacanam abravīt 09_001_0098 na taṁ deśaṁ prapaśyāmi pr̥thivyāṁ parvateṣu ca 09_001_0099 yatra yātān na vo hanyuḥ pāṇḍavāḥ kiṁ sr̥tena vaḥ 09_001_0100 svalpaṁ caiva balaṁ teṣāṁ kr̥ṣṇau ca bhr̥śavikṣatau 09_001_0101 yadi sarve ’tra tiṣṭhāmo dhruvo no vijayo bhavet 09_001_0102 viprayātāṁs tu vo bhinnān pāṇḍavāḥ kr̥takilbiṣān 09_001_0103 anusr̥tya haniṣyanti śreyo naḥ samare vadhaḥ 09_001_0104 sukhaḥ sāṁgrāmiko mr̥tyuḥ kṣatradharmeṇa yudhyataḥ 09_001_0105 mr̥to duḥkhaṁ na jānīte pretya cānantyam aśnute 09_001_0106 śr̥ṇvantu kṣatriyāḥ sarve yāvanto vai samāgatāḥ 09_001_0107 dviṣato bhīmasenasya kruddhasya vaśam eṣy atha 09_001_0108 pitāmahair ācaritaṁ na dharmaṁ hātum arhatha 09_001_0109 na hi karmāsti pāpīyaḥ kṣatriyasya palāyanāt 09_001_0110 na yuddhadharmāc chreyān hi panthāḥ svargasya kauravāḥ 09_001_0111 sucireṇārjitām̐l lokān sadyo yodhaḥ samaśnute 09_001_0112 tasya tad vacanaṁ rājñaḥ pūjayitvā mahārathāḥ 09_001_0113 punar evābhyavartanta kṣatriyāḥ pāṇḍavān prati 09_001_0114 parājayam amr̥ṣyantaḥ kr̥tacittāś ca vikrame 09_001_0115 tataḥ pravavr̥te yuddhaṁ punar eva sudāruṇam 09_001_0116 tāvakānāṁ pareṣāṁ ca devāsuraraṇopamam 09_001_0117 yudhiṣṭhirapurogāṁś ca sarvasainyena pāṇḍavān 09_001_0118 anvadhāvan mahārāja putro duryodhanas tava 09_001=0118 Colophon. % After the ref. in 9.32.19, B5 Dn D9 ins.: 09_002_0001 tathā saṁbhāṣamāṇe tu harṣād utphullalocane 09_002_0002 hasamāne br̥ṁhamāṇe nardamāne ca naikaśaḥ 09_002_0003 muhur muhur balāmāne kṣveḍāṁ muñcati cāsakr̥t 09_002_0004 vikārān naikarūpāṁś ca manyusaṁjananān bhr̥śam 09_002_0005 putrasyotpāṭanārthāya tava kurvati vāyuje 09_002_0006 vāsudevaḥ pratītātmā bhīmaṁ vākyam athābravīt 09_002_0007 naitac citraṁ mahābāho hanyās tvaṁ yat suyodhanam 09_002_0008 yena vaiśravaṇo yuddhe maṇibhadraś ca yakṣarāṭ 09_002_0009 yakṣarākṣasabhūtānāṁ sahasrāṇi hi naikaśaḥ 09_002_0010 tasya te gaṇanāṁ yuddhe kaḥ kuryād dhr̥tarāṣṭraje 09_002_0011 yas tvaṁ nāgāyutaprāṇaṁ hiḍimbaṁ bhīmarūpiṇam 09_002_0012 bakaṁ taddviguṇaṁ saṁkhye kirmīraṁ ca caturguṇam 09_002_0013 hatavān astrarahitaḥ kīcakaṁ cāmaropamam 09_002_0014 sa tvaṁ nihantā kauravyam atra kasyāsti saṁśayaḥ 09_002_0015 tathokte vāsudevena dharmarājo ’bravīd idam 09_002_0016 tavaiva tejasā kr̥ṣṇa haniṣyati suyodhanam 09_002_0017 pūrṇapratijña evāyaṁ śatrūṇām antakr̥t tathā 09_002_0018 vipriyaṁ bhīmasenasya kr̥tvā ko ’sti sukhī naraḥ 09_002_0019 sātyakiḥ prāha kr̥ṣṇātmā bhīmaṁ saṁvīkṣya keśavam 09_002_0020 nāyaṁ keśava sāmānyo gadāyuddhe vr̥kodaraḥ 09_002_0021 girīn aśeṣān saṁkruddhaś cūrṇayed yaḥ kṣaṇena ha 09_002_0022 tasyāmānuṣadehasya kṣatriyasyāsti kā kathā 09_002_0023 gajair gajān hayair aśvān rathāṁś caiva rathais tathā 09_002_0024 apātayat samakṣaṁ te mama prītyartham eva ca 09_002_0025 tathā saṁpūjayām āsa śauryaṁ bhīmasya phalgunaḥ 09_002_0026 nakulaḥ sahadevaś ca praśaśaṁsuḥ punaḥ punaḥ 09_002_0027 dhr̥ṣṭadyumnamukhāś caiva pāñcālāḥ somakaiḥ saha 09_002_0028 rājāno hataśiṣṭāś ca praśaśaṁsur vr̥kodaram 09_002_0029 vividhābhiś ca vāgbhiś ca pūjayām āsur ādr̥tāḥ 09_002_0030 tad vaco bhīmasenasya sarva evābhyapūjayan 09_002_0031 tato bhīmabalo bhīmo vāsudevapurogamaiḥ 09_002_0032 pāṇḍavaḥ saha pāñcālaiḥ saṁstutaḥ karmabhis tathā 09_002_0033 pūjitaś ca maheṣvāsas tadaiva tejito bhr̥śam 09_002_0034 avardhata balenāsau parvaṇīva mahodadhiḥ 09_002_0035 uvāca suhr̥daḥ sarvān hr̥ṣṭaromodgamo mudā 09_002_0036 keśavaṁ dharmarājaṁ ca samastān anujāṁs tathā 09_002_0037 adya krodhaṁ vimokṣyāmi cirakālābhisaṁvr̥tam 09_002_0038 śalyam adyoddhariṣyāmi nihitaṁ dhr̥tarāṣṭrajaiḥ % After 9.56.3, T2 ins.: 09_003_0001 tau vr̥ṣāv iva garjantau maṇḍalāni viceratuḥ 09_003_0002 āvarjitagadāhastau duryodhanavr̥kodarau 09_003_0003 maṇḍalāvartamārgeṣu gadāpraharaṇe ’pi ca 09_003_0004 nirviśeṣam abhūd yuddhaṁ tayoḥ puruṣasiṁhayoḥ 09_003_0005 taptahemamayī śubhrair babhūva bhayavardhanī 09_003_0006 agnijvālair ivāvidhya pade bhīmasya sā gadā 09_003_0007 tāḍitā dhārtarāṣṭreṇa bhīmasya gadayā gadā 09_003_0008 gadāyuddhe mahārāja sasr̥je pāvakārciṣaḥ 09_003_0009 09_003_0010 aṅgāravarṣaṁ mumuce tad adbhutam ivābhavat 09_003_0011 dantair iva mahānāgau śr̥ṅgair iva mahāvr̥ṣau 09_003_0012 tau tu rejatur anyonyaṁ gadābhyām aparikṣatau 09_003_0013 gadayābhihate gātre kṣaṇena rudhirokṣitau 09_003_0014 prekṣaṇīyatarāv āstāṁ puṣpitāv iva kiṁśukau 09_003_0015 gadayā dhārtarāṣṭreṇa savye pārśve bhr̥śāhataḥ 09_003_0016 bhīmaseno mahābāhur na cacālācalo yathā 09_003_0017 tadā bhīmagadāvegais tāḍyamāno muhur muhuḥ 09_003_0018 kaṭitvān mocayām āsa duṣṭahastīva hastipam 09_003_0019 śuśruve dikṣu sarvāsu tayoḥ puruṣasiṁhayoḥ 09_003_0020 gadānipātasaṁhrādo vajrayor iva nisvanaḥ 09_003_0021 abhihr̥tya mahāvīryau nivr̥tya tu mahāgadau 09_003_0022 punar uttamamārgasthau maṇḍalāni viceratuḥ 09_003_0023 tadānyonyam abhidrutya sthitau vīrau mahāgadau 09_003_0024 udyamya lohadaṇḍābhyāṁ tāḍyamānau hi petatuḥ 09_003_0025 punar utpatya vegena maṇḍalāni viceratuḥ 09_003_0026 kriyāviśeṣabalinau darśayām āsatus tadā 09_003_0027 abhyudyatagadau vīrau saśr̥ṅgāv iva parvatau 09_003_0028 tāv ājaghnatur anyonyaṁ yathā bhūmicale ’calau 09_003_0029 tau parasparasaṁvegād gadābhyāṁ bhr̥śam āhatau 09_003_0030 yugapat petatur vīrau tathālakṣya samutthitau 09_003_0031 bhr̥śaṁ marmasv abhihatāv ubhāv āstāṁ suvihvalau 09_003_0032 tau parasparasaṁgharṣau prekṣatāṁ hi mahābalau % After 9.60.46, S (except M1; T3.4 missing) ins.: 09_004_0001 kurvāṇaṁ karma samare pāṇḍavān arthakāṅkṣiṇam 09_004_0002 yac chikhaṇḍy avadhīd bhīṣmaṁ mitrārthe na vyatikramaḥ 09_004_0003 svadharmaṁ pr̥ṣṭhataḥ kr̥tvā ācāryas tvatpriyepsayā 09_004_0004 pārṣatena hataḥ saṁkhye vartamāno ’satāṁ pathi 09_004_0005 pratijñām ātmanaḥ satyāṁ cikīrṣan samare ripum 09_004_0006 hatavān sātvato vidvān saumadattiṁ mahāratham 09_004_0007 arjunaḥ samare rājan yudhyamānaḥ kadā cana 09_004_0008 ninditaṁ puruṣavyāghraḥ karoti na kathaṁ cana 09_004_0009 labdhvāpi bahuśaś chidraṁ vīravr̥ttam anusmaran 09_004_0010 na jaghāna raṇe karṇaṁ maivaṁ vocaḥ sudurmate 09_004_0011 devānāṁ matam ājñāya teṣāṁ priyahitepsayā 09_004_0012 nārjunasya mate nāgaṁ mayā vyaṁsitam asrajam 09_004_0013 tvaṁ ca bhīṣmaś ca karṇaś ca droṇo drauṇis tathā kr̥paḥ 09_004_0014 virāṭanagare tasya ānr̥śaṁsyāc ca jīvitāḥ 09_004_0015 smara pārthasya vikrāntaṁ gandharveṣu kr̥taṁ tadā 09_004_0016 adharmaṁ nātra gāndhāre pāṇḍavair yat kr̥taṁ tvayi 09_004_0017 svabāhubalam āsthāya svadharmeṇa paraṁtapāḥ 09_004_0018 jitavanto raṇe vīrāḥ pāpo ’si nidhanaṁ gataḥ % After 9.61.30, S (except M1; T3.4 missing) % Cv ins.: 09_005_0001 evam uktas tataḥ kr̥ṣṇaḥ pratyuvāca yudhiṣṭhiram 09_005_0002 akṣauhiṇyo daśāṣṭau ca tava teṣāṁ ca bhārata 09_005_0003 na tulyaś cārjunasyeha balena kurunandana 09_005_0004 sa eva sarvāṇy astrāṇi divyāni prāpya śaṁkarāt 09_005_0005 matsamo madviśiṣṭo vā raṇe tvam iti pāṇḍava 09_005_0006 anujñātaḥ pāṇḍusutaḥ punaḥ pratyāgaman mahīm 09_005_0007 bhūtaṁ bhavyaṁ bhaviṣyac ca anujānāsi cet prabho 09_005_0008 nimeṣārdhān naravyāghro nayed iti matir mama 09_005_0009 droṇaṁ bhīṣmaṁ kr̥paṁ karṇaṁ droṇaputraṁ jayadratham 09_005_0010 nihantuṁ śaknuyāt kruddho nimeṣārdhād dhanaṁjayaḥ 09_005_0011 sadevāsuragandharvān sayakṣoragakiṁnarān 09_005_0012 trīn vā lokān vijetuṁ hi śaktaḥ kim iha mānuṣān 09_005_0013 vidhinā vihitaś cāsau mayā saṁcodito ’pi san 09_005_0014 na cakāra matiṁ hantuṁ kr̥tānto balavattaraḥ 09_005_0015 atra gītā mayā suṣṭhu giraḥ satyā mahīpate 09_005_0016 darśitaṁ mayi sarvaṁ ca tenāsau jitavān ripūn 09_005_0017 arjuno ’pi mahābāhur mayā tulyo mahīpate 09_005_0018 sa maheśvaralabdhāstraḥ kiṁ na kuryād vibhuḥ prabho