% Mahābhārata: supplementary passages - Karṇaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 08, star passages %%%%%%%%%%%%%%%%%%%%%%%% % 8.1.1 % The introductory mantra: 08*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 08*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % T3 G1.3 cont. after 1*: 08*0002_01 śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam 08*0002_02 prasannavadanaṁ dhyāyet sarvavighnopaśāntaye % 8.1.39 % After % 39, K3.4 V1 B D (except D2; D1 om.) ins.: 08*0003_01 yayor loke pumān astre na samo ’sti caturvidhe 08*0003_02 tau droṇabhīṣmau śrutvā tu hatau me vyathitaṁ manaḥ % 8.2.15 % For 15cd, Dn1 % subst.: 08*0004_01 paśyantu pāṇḍuputrās te viṣṇuvāsavayor iva % 8.2.16 % After 16ab, % B2 Dn1 ins.: 08*0005_01 pāṇḍuputrān raṇe hantuṁ sasainyān kim u saṁhatāḥ % 8.2.17 % K3 Dn1 D3.4.7.8 ins. % after 17a; K4 after 17b (repeating 17b, after the % inserted passage): 08*0006_01 cakre senāpatiṁ tadā 08*0006_02 tava putro mahāvīryo bhrātr̥bhiḥ sahito ’nagha 08*0006_03 senāpatyam athāsādya % 8.2.20 % For adhy. 8.1 and 8.2, S subst. the foll. passage: 08*0007_01 śibirād dhastinapuraṁ prāpya bhārata saṁjayaḥ 08*0007_02 praviveśa mahāprājño dhr̥tarāṣṭraniveśanam 08*0007_03 śokenopahataḥ sūto vihvalo bhr̥śaduḥkhitaḥ 08*0007_04 cintayan nidhanaṁ ghoraṁ sūtaputrasya pāṇḍavaiḥ 08*0007_05 antaḥpuraṁ praviśyaiva saṁjayo rājasattama 08*0007_06 aśrukaṇṭho bhr̥śaṁ trasto rājānam upajagmivān 08*0007_07 upasthāya ca rājānaṁ viniḥśvasya ca sūtajaḥ 08*0007_08 nātihr̥ṣṭamanā rājann idaṁ vacanam abravīt 08*0007=08 saṁjayaḥ 08*0007_09 saṁjayo ’haṁ mahārāja namas te bharatarṣabha 08*0007_10 hato vaikartanaḥ karṇaḥ kr̥tvā karma suduṣkaram 08*0007_11 cedikāśikarūśānāṁ matsyānāṁ somakaiḥ saha 08*0007_12 kr̥tvāsau kadanaṁ śete vātanunna iva drumaḥ 08*0007_13 goṣṭhamadhye r̥ṣabha iva govrajaiḥ parivāritaḥ 08*0007_14 vyālena nihato yadvat tathāsau nihataḥ paraiḥ 08*0007_15 nirāśān pāṇḍavān kr̥tvā jaye rājan sasātyakān 08*0007_16 pāñcālānāṁ rathāṁś caiva vinihatya sahasraśaḥ 08*0007_17 hatvā śūrān maheṣvāsān vidrāvya ca diśo daśa 08*0007_18 hato vaikartanaḥ karṇaḥ pāṇḍavena kirīṭinā 08*0007_19 vairasya gatam ānr̥ṇyaṁ durgamasya durātmabhiḥ 08*0007_20 hatvā karṇaṁ mahārāja viśalyaḥ pāṇḍavo ’bhavat 08*0007_21 śoṣaṇaṁ sāgarāṇāṁ vā pātanaṁ śaśisūryayoḥ 08*0007_22 pr̥thivyā dāraṇaṁ yādr̥k tādr̥k karṇasya pātanam 08*0007_23 yodhāś ca bahavo rājan hatās tatra jayaiṣiṇaḥ 08*0007_24 rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ 08*0007_25 rathaughāś ca naraughāś ca hatā rājan sahasraśaḥ 08*0007_26 vāraṇā nihatās tatra vājinaś ca mahāhave 08*0007_27 kṣatriyāś ca mahārāja senayor ubhayor hatāḥ 08*0007_28 parasparam avekṣyātra parasparakr̥tāgasaḥ 08*0007_29 kiṁciccheṣān parān kr̥tvā tīrtvā pāṇḍavavāhinīm 08*0007_30 pārthavelāṁ samāsādya hato vaikartano vr̥ṣā 08*0007_31 jayāśā dhārtarāṣṭrāṇāṁ vairasya ca mukhaṁ nr̥pa 08*0007_32 tīrṇaṁ tat pāṇḍavai rājan yat purā nāvabudhyase 08*0007_33 procyamānaṁ mahārāja bandhubhir hitabuddhibhiḥ 08*0007_34 tad idaṁ samanuprāptaṁ vyasanaṁ tvāṁ mahābhayam 08*0007_35 putrāṇāṁ rājyakāmena tvayā rājan hitaiṣiṇā 08*0007_36 caritāny ahitāny eva teṣāṁ te phalam āgatam 08*0007_37 hato duḥśāsano rājan yathoktaṁ pāṇḍavena tu 08*0007_38 pratijñā bhīmasenena nistīrṇā sā camūmukhe 08*0007_39 pītaṁ ca kṣatajaṁ tasya dhārtarāṣṭrasya sayuge 08*0007_40 pāṇḍavena mahārāja kr̥tvā karma suduṣkaram % 8.3.3 % After 3, % K3.4 V1 B Da1 Dn1 D1.4-8 ins.: 08*0008_01 rurudur duḥkhaśokārtā bhr̥śam udvignacetasaḥ % On the other hand, S (except G2; T2 missing) ins. % after 3: 08*0009_01 netrāṇi vāriṇāpūrya saritaḥ sāgaraṁ yathā % 8.3.12 % After 12cd, N (except % Da1 D1.5.6) T2 ins.: 08*0010_01 jaye nirāśaḥ putro me satataṁ jayakāmukaḥ % On the other hand, M1 ins. after 12cd: 08*0011_01 brūyā nirāśaḥ satataṁ putrāṇāṁ śivakāmukaḥ % 8.3.14 % After 14, S ins.: 08*0012_01 etac chrutvā mahārāja dhr̥tarāṣṭro ’mbikāsutaḥ 08*0012_02 dahyamāno ’bravīt sūtaṁ muhūrtaṁ tiṣṭha saṁjaya 08*0012_03 vyākulaṁ me manas tāta mā tāvat kiṁ cid ucyatām 08*0012_04 rājāpi nābravīt kiṁ cit saṁjayo viduras tathā 08*0012_05 tūṣṇīṁ bhūtas tathā so ’tha babhūva jagatīpatiḥ % 8.4.1 % Before the ref., S (except T3 G3) ins.: 08*0013=00 janamejayaḥ 08*0013_01 śrutvā karṇaṁ hataṁ yuddhe putrāṁś caiva palāyinaḥ 08*0013_02 dhr̥tarāṣṭro nr̥paśreṣṭho dvijaśreṣṭha kim abravīt 08*0013_03 prāptavān paramaṁ duḥkhaṁ putravyasanajaṁ mahat 08*0013_04 kāle yad uktavāṁs tasmiṁs tan mamācakṣva tattvataḥ % 8.4.3 % After 3, D3 % ins.: 08*0014_01 etan me sarvam ācakṣva kuśalo hy asi saṁjaya % 8.4.31 % K3.4 D8 % ins. after 31: T2 G1 M, after 33: 08*0015_01 asicarmadharaḥ śūraḥ pareṣāṁ bhayavardhanaḥ 08*0015_02 agnicakravad āghūrṇan somadatto nipātitaḥ % 8.4.33 % K3.4 V1 B D G2 ins. after 33 (G2 after 33ab): % T2 G1 M, ins. after 33, 15* and cont.: 08*0016_01 ubhau kaliṅgavr̥ṣabhau bhrātarau yuddhadurmadau 08*0016_02 kr̥tvā nasukaraṁ karma gatau vaivasvatakṣayam % 8.4.38 % After 38ab, K3.4 V1 B D S ins.: 08*0017_01 te ’pāvr̥ttakavīrāś ca nihatāḥ savyasācinā % 8.4.44 % After 44, % S ins.: 08*0018_01 vikrāntā balavantaś ca bhrātaraḥ saha bhārata % 8.4.45 % After 45, S (M2 after 45ab) ins.: 08*0019_01 ripūṇāṁ kadanaṁ kr̥tvā gatā vaivasvatakṣayam % 8.4.50 % After 50, V1 B (except % B3) Da1 D1.3-5.7 ins.: 08*0020_01 nihatāḥ samare śūrāḥ parasparasamāgame % 8.4.53 % After 53, K3 V1 B D (D6 % om.) S (G1 om.) ins.: 08*0021_01 yathā skandena mahiṣo yathā rudreṇa cāndhakaḥ % 8.4.56 % After 56ab, S ins.: 08*0022_01 na kr̥taṁ ca tvayā pūrvaṁ daivena vidhinā balāt % 8.4.59 % After % 59, T1 ins.: 08*0023_01 naraś cāśvāḥ sanāgāś ca rathāś ca śataśo narāḥ % T1 cont.: K3 V1 B D T2.3 G M ins. after 59: 08*0024_01 nārāyaṇā ballavāś ca rāmāś ca śataśo ’pare 08*0024_02 anuraktāś ca vijaye bhīṣmeṇa nihatā raṇe % 8.4.60 % After 60, % Ś1 K3 Dn1 D3.4.7.8 S ins.: 08*0025_01 pāñcālāś ca maheṣvāsāḥ prāyo rājann amarṣitāḥ 08*0025_02 droṇena saha saṁgamya gatā vaivasvatakṣayam % 8.4.64 % N (Ś2 damaged) T G ins. after 64: M1, after % 64a: 08*0026_01 paṭaccaranihantā ca mahatyā senayā vr̥taḥ 08*0026_02 ambaṣṭhasahitaḥ śrīmān mitrahetoḥ parākramī 08*0026_03 āsādya lakṣmaṇaṁ vīraṁ duryodhanasutaṁ raṇe 08*0026_04 sumahat kadanaṁ kr̥tvā gato vaivasvatakṣayam % 8.4.67 % K4 V1 B D M ins. after 67: T1 ins. % lines 1-2 after 65 and lines 3-4 after 70: T2.3 % G ins. after 65: 08*0027_01 sāmudraś citrasenaś ca saha putreṇa bhārata 08*0027_02 samudrasenena balād gamito yamasādanam 08*0027_03 anūpavāsī nīlaś ca vyāghradattaś ca vīryavān 08*0027_04 aśvatthāmnā mahārāja gamito yamasādanam % 8.4.75 % For 75ab, V1 S subst.: 08*0028_01 amitaujā jayatseno jayānīkaś ca vīryavān % while B2 subst.: 08*0029_01 amitaujā br̥hatkṣetraḥ kṣatradevaś ca pārthivaḥ % After 75ab, K3.4 V1 (after 28*) B5 D1.3-5.7.8 % (K3 D8 om. line 1; D1.5 om. line 2) ins.: 08*0030_01 lakṣmaṇena hatau rājaṁs tava pautreṇa māriṣa 08*0030_02 br̥hatkṣatro maheṣvāsaḥ kṣatradevaś ca pārthivaḥ % 8.4.79 % After 79ab, K3.4 % V1 B (B3 after 78ab) D S (except M3) ins.: 08*0031_01 āyudhakṣayam āsādya praśāntiṁ paramāṁ gataḥ % K3.4 V1 D2.3.6.8 cont.: 08*0032_01 purujit paramo rājā kr̥tvā kadanam āhave % K4 cont.: V1 B1 ins. after 80: B2-5 Da1 Dn1 % D1.4.5.7 S (except M3) ins. after 31*: 08*0033_01 senābindur nr̥paśreṣṭhaḥ śātravān pratapan yudhi % 8.4.81 % Dn1 ins. after % 81; V1 B1 cont. after 33*: 08*0034_01 senābinduḥ kuruśreṣṭhaḥ kr̥tvā kadanam āhave % 8.4.82 % B3 S ins. after 82: B4 Dn1 % after 85: 08*0035_01 virāṭaputraḥ śaṅkhaś ca uttaraś ca mahārathaḥ 08*0035_02 kurvantau sumahat karma gatau vaivasvatakṣayam % 8.4.83 % S ins. after 83: (G1, after 35*): 08*0036_01 matsyād avarajaḥ śrīmāñ śatānīko nipātitaḥ % 8.4.85 % After % 85ab, S ins.: 08*0037_01 māgadhaḥ paramāstrajño gamito yamasādanam % 8.4.86 % After % 86, S ins.: 08*0038_01 pāṇḍyarājaś ca vikrānto balavān bāhuśālinā 08*0038_02 aśvatthāmnā hatas tatra gamito vai yamakṣayam % 8.4.93 % K3.4 V1 B (B3 om.) D T2 % G1 M ins. after 93; T1.3 ins. after 40*: 08*0039_01 mahābalaḥ kekayarājaputraḥ 08*0039_02 sadaśvayuktaṁ ca patākinaṁ ca 08*0039_03 rathāgryam āruhya kurupravīra 08*0039_04 vyavasthito yoddhukāmas tvadarthe % 8.4.96 % T1 G1.2 % M subst. for 96: T2 ins. after 96ab: T1.3 G3 ins. % after 93: 08*0040_01 gāndhārarājaḥ sasutaś ca rājan 08*0040_02 durdyūtadevī kalahapriyaś ca 08*0040_03 gāndhāramukhyair yavanaiś ca rājan 08*0040_04 vyavasthito yoddhukāmas tvadarthe % 8.4.101 % After % 101a, Dn1 D3.7.8 ins.: 08*0041_01 ugrāyudhaḥ kṣaṇabhojī sudarśaḥ 08*0041_02 jārāsaṁdhiḥ prathamaś cādr̥ḍhaś ca % 8.4.108 % After % 108cd, K4 V1 B Da1 Dn1 D1.3-7 ins.: 08*0042_01 mano muhyati cāṅgāni na ca śaknomi dhāritum 08*0042_02 ity evam uktvā vacanaṁ dhr̥tarāṣṭro ’mbikāsutaḥ % 8.5.9 % After % 9, T1 ins.: 08*0043_01 uvāca ca punar vākyaṁ saṁśayaṁ bhr̥śavihvalaḥ % 8.5.20 % For 20cd, S subst.: 08*0044_01 śabarān parahūṇāṁś ca prāṅmukhān saralān api 08*0044_02 mleccharāṣṭrāṁdhipāṁś caiva durgānāṭavikāṁs tathā 08*0044_03 jitvaitān samare vīraḥ sutīkṣṇaiḥ kaṅkapatribhiḥ 08*0044_04 karam āhārayām āsa jitvā sarvān arīṁs tathā % N ins. after 20; % T2 (om. line 1) after 44*: 08*0045_01 śaravrātaiḥ suniśitaiḥ sutīkṣṇaiḥ kaṅkapatribhiḥ 08*0045_02 duryodhanasya vr̥ddhyarthaṁ vartate yo jayāya ca 08*0045_03 senāgopaś ca sa kathaṁ śatrubhiḥ paramāstravit 08*0045_04 ghātitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhiḥ 08*0045_05 vr̥ṣo mahendro deveṣu vr̥ṣaḥ karṇo nareṣv api 08*0045_06 tr̥tīyam anyaṁ lokeṣu vr̥ṣaṁ naivānuśuśrumaḥ % After line 2, Dn1 T1 ins.: 08*0046_01 divyāstravin mahātejāḥ karṇo vaikartano vr̥ṣaḥ % 8.5.21 % After 21, V1 B Da1 Dn1 D1.3-7 ins.: 08*0047_01 yojitaḥ pārthivaiḥ śūraiḥ samarthair vīryaśālibhiḥ 08*0047_02 duryodhanasya vr̥ddhyarthaṁ kr̥tsnām urvīm athājayat % 8.5.23 % After 23ab, N (D2 missing) ins.: 08*0048_01 śokārṇave nimagno ’smi samudre bhinnanaur iva 08*0048_02 nr̥vr̥ṣaṁ nihataṁ śrutvā dvairathe rathināṁ varam % 8.5.26 % After % 26ab, S ins.: 08*0049_01 mahāprasthānagamanaṁ jalaṁ prāyopaveśanam % After 26, Ś K1.2.4 ins.: 08*0050_01 cintayann eva sīdāmi mano me ’tīva muhyati % 8.5.47 % After 47ab, S ins.: 08*0051_01 putro duryodhanaḥ saṁkhye nihato mama saṁjaya % 8.5.56 % K4 Dn1 D7 T2 ins. after the % addl. colophon: D4 (marg.).8 T1.3 G M ins. after 56: 08*0052=00 vaiśaṁpāyana uvāca 08*0052_01 ity evaṁ dhr̥tarāṣṭro ’tha vilapya bahu duḥkhitaḥ 08*0052_02 provāca saṁjayaṁ bhūyaḥ śokavyākulalocanaḥ % K4 Dn1 D4.7.8 T2 cont.: Ś K1-3 V1 B Da1 D1.3.5.6 % ins. after 56: 08*0053_01 yo ’jayat savarkāmbojān ambaṣṭhān kekayaiḥ saha 08*0053_02 gāndhārāṁś ca videhāṁś ca jitvā kāryārtham āhave % 8.5.61 % After % 61ab, S (except T2) ins.: 08*0054_01 dharmarājavacaḥ śrutvā aśvatthāmā hatas tv iti % 8.5.72 % After 72, Dn1 D3 T2 ins.: 08*0055_01 saṁśaptakānāṁ yodhā ye āhvayanta sadānyataḥ % Dn1 T2 cont.: 08*0056_01 etān hatvā haniṣyāmi paścād vaikartanaṁ raṇe 08*0056_02 iti vyapadiśan pārtho varjayan sūtajaṁ raṇe 08*0056_03 sa kathaṁ nihato vīraḥ pārthena paramāhave % 8.5.79 % After 79, K2 (first line % only).4 Dn1 D4 (marg. sec. m.).7 T2 ins.: 08*0057_01 na santi patayaḥ kr̥ṣṇe sarve ṣaṇḍhatilaiḥ samāḥ 08*0057_02 upatiṣṭhasva bhartāram anyaṁ vā varavarṇini 08*0057_03 ity evaṁ yaḥ purā vāco rūkṣāḥ saṁśrāvayan ruṣā 08*0057_04 sabhāyāṁ sūtajaḥ kr̥ṣṇāṁ sa kathaṁ nihataḥ paraiḥ 08*0057_05 yadi bhīṣmo raṇaślāghī droṇo vā yudhi durmadaḥ 08*0057_06 na haniṣyati kaunteyān pakṣapātāt suyodhana 08*0057_07 sarvān eva haniṣyāmi vyetu te mānaso jvaraḥ 08*0057_08 kiṁ kariṣyati gāṇḍīvam akṣayyau ca maheṣudhī 08*0057_09 snigdhacandanadigdhasya maccharasyābhidhāvataḥ 08*0057_10 sa nūnam r̥ṣabhaskandho hy arjunena kathaṁ hataḥ % 8.5.89 % After 89c, % D8 ins.: 08*0058_01 kiṁ cid duryodhano ’bravīt 08*0058_02 viṣame śokaduḥkhābhyāṁ % 8.5.90 % K1 V1 B D (except D4) % S (except M2; T1 om.) ins. after 90: K3, after 91: 08*0059_01 svayaṁ vairaṁ mahat kr̥tvā vāryamāṇaḥ suhr̥dgaṇaiḥ 08*0059_02 pradhānahatabhūyiṣṭhe kiṁ svid duryodhano ’bravīt % 8.5.98 % After 98, K3.4 V1 B Da1 D1.3-5.7 ins.: 08*0060_01 kim abhāṣata sauvīro madrāṇām adhipo balī % K4 V1 B Da1 D1.3-5.7 cont.: 08*0061_01 dr̥ṣṭvā vinihataṁ sarve yodhā vāraṇadurjayāḥ % 8.6.5 % After 5, S ins.: 08*0062_01 niveśya ca balaṁ ghoraṁ kṣutpipāsābhayair yutam 08*0062_02 śrameṇa mahatā yuktaṁ tathā droṇavadhena ca 08*0062_03 dīnarūpā raṇe kr̥tvā karma ghorāṁ ca śarvarīm 08*0062_04 niveśaṁ prāpya sā senā viśramya muditābhavat % 8.6.7 % For 7cd, S subst.: 08*0063_01 upaviṣṭeṣu teṣv evaṁ rājaputreṣu bhārata % 8.6.15 % After 15ab, K4 % V1 B D (except D8) ins.: 08*0064_01 karṇam evābhiṣekṣyāmaḥ saināpatyena bhārata % After 15, K3.4 V1 B D S ins.: 08*0065_01 eṣa hy atibalaḥ śūraḥ kr̥tāstro yuddhadurmadaḥ 08*0065_02 vaivasvata ivāsahyaḥ śakto jetuṁ raṇe ripūn % K4 V1 B D (except D2.6) S cont.: 08*0066_01 etad ācāryatanayāc chrutvā rājaṁs tavātmajaḥ % Dn1 cont.: S subst. for 16ab: 08*0067_01 duryodhano mahārāja priyaṁ prītamanās tadā % Dn1 S cont.: K4 V1 B Da1 D1.3-5.7 ins. after 66*: 08*0068_01 āśāṁ bahumatīṁ cakre karṇaṁ prati sa vai tadā 08*0068_02 hate bhīṣme ca droṇe ca karṇo jeṣyati pāṇḍavān 08*0068_03 tām āśāṁ hr̥daye kr̥tvā samāśvasya ca bhārata % 8.6.32 % After 32, Ś K V1 B Da1 % D1-8 (D2 om. line 3) ins.: 08*0069=00 saṁjaya uvāca 08*0069_01 āśā balavatī rājan putrasya tava yābhavat 08*0069_02 hate bhīṣme ca droṇe ca karṇo jeṣyati pāṇḍavān 08*0069_03 tām āśāṁ hr̥daye kr̥tvā karṇam evaṁ tadābravīt 08*0069_04 sūtaputra na te pārthaḥ sthitvāgre saṁyuyutsati % On the other hand, Dn1 S ins. after 32: 08*0070=00 saṁjaya uvāca 08*0070_01 evam uktas tu rādheyo rājñā duryodhanena ha 08*0070_02 rājñāṁ madhye mahābāhuḥ prītātmā sa mahābalaḥ 08*0070_03 harṣayann abravīt karṇo duryodhanam idaṁ vacaḥ % 8.6.34 % After 34, K4 ins.: 08*0071_01 samaṁ jvaradro[jaraddro]ṇam ahaṁ mahāhave 08*0071_02 bravīmi sarve kuravo nibodhata 08*0071_03 na vā mad anyaḥ prahased raṇe ’rjunaṁ 08*0071_04 kramāgataṁ mr̥tyum ivottamāmr̥tāt % 8.6.38 % After 38, N % T G ins.: 08*0072_01 brāhmaṇāḥ kṣatriyā vaiśyās tathā śūdrāś ca saṁmatāḥ 08*0072_02 tuṣṭuvus taṁ mahātmānam abhiṣiktaṁ varāsane 08*0072_03 tato ’bhiṣikto rājendra niṣkair gobhir dhanena ca 08*0072_04 vācayām āsa viprāgryān rādheyaḥ paravīrahā % After % line 3, T1 ins.: 08*0073_01 pūjayām āsa vastraiś ca viprān vedavidas tataḥ % T (T2 om. line 2) G cont.: M ins. after 38: 08*0074_01 sa vyarocata rādheyaḥ sūtamāgadhabandibhiḥ 08*0074_02 stūyamāno yathā bhānur udaye brahmavādibhiḥ 08*0074_03 tataḥ puṇyāhaghoṣeṇa vāditraninadena ca 08*0074_04 jayaśabdena śūrāṇāṁ tumulaḥ sarvato ’bhavat 08*0074_05 jayety ūcur nr̥pāḥ sarve rādheyaṁ tatra saṁgatāḥ % 8.6.42 % After 42, S (G1 missing) ins.: 08*0075=00 saṁjaya uvāca 08*0075_01 sa satkr̥taḥ stūyamānaḥ suhr̥dgaṇavr̥to vr̥ṣā 08*0075_02 karṇo duryodhanaṁ vākyam abravīt prahasan priyam 08*0075_03 duryodhanādya sagaṇaṁ pāṇḍūnāṁ pravaraiḥ saha 08*0075_04 phalgunaṁ sūdayiṣyāmi tvatpriyārthaṁ sabāndhavam 08*0075_05 saparvatārṇavadvīpāṁ śādhi gāṁ gatapāṇḍavām 08*0075_06 putrapautraprapautreṣu pratiṣṭhāṁ gamayiṣyasi 08*0075_07 nāsahyaṁ vidyate mahyaṁ tvatpriyārtham ariṁdama 08*0075_08 satyadharmānuraktasya siddhir ātmavato yathā % 8.7.2 % For 2ab, S (G1 missing) subst.: 08*0076_01 hitaś ca priyakāmaś ca mama putrasya nityaśaḥ % 8.7.14 % For % 14ab, T3 G2.3 subst.: 08*0077_01 makaravyūham āsthāya daṁśito ravinandanaḥ % 8.8.12 % After 12ab, Dn1 % T2 ins.: 08*0078_01 tathāśvanaranāgānām anyonyaṁ saṁkulaṁ babhau % 8.8.41 % After 41, V1 B D (except % Dn1 D8) S (T1 om.) ins.: 08*0079_01 sa papāta mahānago bhīmasenasya bhārata % 8.8.43 % After 43ab, S (except % M4) ins.: 08*0080_01 uddhr̥tya khaḍgaṁ niśitam abhyadhāvat sa pāṇḍavam % 8.9.19 % After 19, Dn1 % ins.: 08*0081_01 sātvatasya dhanus tatra ubhau cicchidatū raṇe % 8.9.20 % After 20cd, S (except T2) ins.: 08*0082_01 anumr̥jya ca rājendra tad dhanur bhārasādhanam % 8.9.26 % After 26, K3.4 V1 B D S (G2 om.) ins.: 08*0083_01 tāv anyonyasya samare dhanuś chittvā mahārathau 08*0083_02 hatvā ca sārathī tūrṇaṁ hayāṁś ca rathināṁ varau 08*0083_03 virathāv asiyuddhāya samājagmatur āhave % 8.9.28 % After 28, K4 V1 B % Da1 D1.3-5.7 ins.: 08*0084_01 anyonyasya vadhe caiva cakratur yatnam uttamam % 8.10.3 % After 3, K3.4 V1 B D S (G2 om.) ins.: 08*0085_01 so ’tividdho mahārāja nārācena mahātmanā 08*0085_02 mūrchām abhiyayau vīraḥ kaśmalaṁ cāviveśa ha % 8.10.12 % After 12, T3 G ins.: 08*0086_01 navatyā jagatīpālaṁ chādayan nataparvabhiḥ % 8.10.16 % After 16cd, G2 ins. an addl. % colophon. K4 V1 B D S ins. after 16cd (G2 after % the addl. colophon): 08*0087_01 te vadhyamānāḥ samare tava pautreṇa dhanvinā 08*0087_02 vyadravanta diśas tūrṇaṁ dāvadagdhā iva dvipāḥ 08*0087_03 tāṁs tu vidravato dr̥ṣṭvā nirutsāhān dviṣajjaye % 8.11.16 % After 16, K4 V1 Da1 D1-7 ins.: 08*0088_01 atha tatraiva saṁgrāme vartamāne sudāruṇe % 8.11.29 % After 29ab, N % (except D8) ins.: 08*0089_01 aho śauryeṇa saṁpannāv ubhau brāhmaṇapāṇḍavau % 8.11.32 % After 32, K4 V1 B Da1 Dn1 D1.3-5.7 ins.: 08*0090_01 siddhacāraṇasaṁghānāṁ vismayaḥ samapadyata 08*0090_02 praśaṁsanti tadā devāḥ siddhāś ca paramarṣayaḥ 08*0090_03 sādhu drauṇe mahābāho sādhu bhīmeti cābruvan % 8.12.1 % After 1ab, S ins.: 08*0091_01 sūtaputrasya pāñcālaiḥ kathaṁ yuddhaṁ pravartitam % S cont.: V1 B3-5 Da1 Dn1 D1.3-5.7 ins. after 1: % B1 after 1ab: 08*0092_01 aśvatthāmnas tu yad yuddham arjunasya ca saṁjaya % 8.12.21 % After 21, V1 B (except B3) Da1 Dn1 D1.3-5.7 ins.: 08*0093_01 ātithyakarmābhyutthāya dīyatāṁ yadi manyase % 8.12.34 % After 34, % S (G1 om.) ins.: 08*0094_01 evam uktvāsya ciccheda bhallaiḥ saṁnataparvabhiḥ 08*0094_02 dhanuś citraṁ patākāṁ ca rathaṁ śaktiṁ gadāṁ śubhām % 8.12.42 % After 42ab, M2-4 ins.: 08*0095_01 te śarāḥ sūryasaṁkāśāḥ patantaḥ sarvatodiśam % 8.12.47 % After 47, T G2.3 ins.: 08*0096_01 sthitāḥ saṁśaptakā rājan dr̥ṣṭvā yuddhaṁ mahātmanoḥ % 8.12.68 % After 68ab, K4 V1 B D (D6 om.) S ins.: 08*0097_01 bhujau varau candanasāradigdhau 08*0097_02 vakṣaḥ śiro ’thāpratimau tathorū 08*0097_03 gāṇḍīvamuktaiḥ kupito vikarṇair 08*0097_04 drauṇiṁ śaraiḥ saṁyati nirbibheda % After % 68, Dn1 D4.7.8 S ins.: 08*0098_01 sa tair hr̥to vātajavais turaṁgair 08*0098_02 drauṇir dr̥ḍhaṁ pārthaśarābhibhūtaḥ % 8.12.69 % After 69, Dn1 D8 T2.3 G3 M ins.: 08*0099_01 viveśa karṇasya balaṁ tarasvī 08*0099_02 bhagnotsāhaḥ kṣīṇabāṇāstrayogaḥ % Dn1 T2 G3 cont.: Ś K V1 B Da1 D1-5.7 T1 G1.2 % ins. after 69: 08*0100_01 niyamya tu hayān drauṇiḥ samāśvasya ca māriṣa 08*0100_02 rathāśvanarasaṁbādhaṁ karṇasya prāviśad balam % 8.13.7 % For 7, T1.3 % G M subst.: 08*0101_01 sa nāgayantr̥̄n samare mahārathān 08*0101_02 sapattisaṁghāṁs turagān sasādinaḥ 08*0101_03 dvipāṁś ca bāṇair nijaghāna vīryavān 08*0101_04 samantato ghnann iva kālacakravat % 8.14.4 % After 4, S (T2 missing) % ins.: 08*0102_01 taṁ pravīrās tvadīyānāṁ nardamānābhidudruvuḥ % 8.14.10 % After 10ab, % N (except D2) ins.: 08*0103_01 vidhvastāyudhatūṇīrān vicakrarathaketanān % 8.14.22 % After 22ab, G1.2 ins.: 08*0104_01 ete balādhikāḥ prāptāḥ pārtha kiṁ krīḍase ’nagha % 8.14.25 % For 25cd, D8 subst.: 08*0105_01 tatas te haṁsasadr̥śās turagā vātaraṁhasaḥ 08*0105_02 tāṁ senāṁ viviśur hr̥ṣṭā haṁsā iva mahat saraḥ % 8.14.30 % After 30, Ś1 K1 (both first time) read 33cd, % repeating it in its proper place. While, T3 G3 M % ins. after 30: G1 after 28: 08*0106_01 daṇḍān kanakacitrāṁś ca saṁvr̥ttā raṇabhūmayaḥ % 8.14.33 % After 33ab, Ś V1 B D (all first % time) T1.3 G ins.: 08*0107_01 parighān bhiṇḍipālāṁś ca bhuśuṇḍīḥ kuṇapān api % 8.14.43 % After % 43, N (both times; but B3 second time) T G ins.: 08*0108_01 anukarṣān upāsaṅgān patākā vividhān dhvajān % 8.14.47 % After 47ab, N % (first time) T G ins.: 08*0109_01 aśvānāṁ ca yugāpīḍān ratnacitrān uraśchadān % 8.14.50 % After 50, N T2 ins.: 08*0110_01 kumudotpalapatrāṇāṁ ṣaṇḍaiḥ phullair yathā saraḥ 08*0110_02 tathā mahībhr̥tāṁ vaktraiḥ kumudotpalasaṁnibhaiḥ 08*0110_03 tārāgaṇavicitrasya nirmalendudyutitviṣaḥ 08*0110_04 paśya gāṁ nabhasas tulyāṁ grahanakṣatramālinaḥ % 8.14.57 % After 57, N (except V1 % B3) ins.: 08*0111_01 evaṁ bruvaṁs tadā kr̥ṣṇo yayau yena yudhiṣṭhiraḥ 08*0111_02 arjunaś cāpi nr̥pater darśanārthaṁ mahāraṇe % K4 V1 B1.2.4.5 Da1 Dn1 D1-7 cont.: B3 ins. after 57: 08*0112_01 yāhi yāhīti govindaṁ muhur muhur acodayat % K4 V1 B Da1 Dn1 D1-7 cont.: Ś K1-3 D8 cont. % after 111*: 08*0113_01 tāṁ yuddhabhūmiṁ pārthasya darśayitvā ca mādhavaḥ % 8.15.3 % After 3, Dn1 D4 % (marg.).7.8 T2 ins.: 08*0114_01 yo hy ākṣipati vīryeṇa sarvān etān mahārathān 08*0114_02 na mene cātmanā tulyaṁ kaṁ cid eva nareśvaram % 8.15.24 % After 24ab, N ins.: 08*0115_01 prekṣya cāśu rathe yuktān narair anyān hayottamān % 8.15.34 % After % 34, K4 V1 B D (except Dn1 D8) ins.: 08*0116_01 etasminn antare karṇo gajānīkam upādravat 08*0116_02 drāvayām āsa sa tadā pāṇḍavānāṁ mahad balam 08*0116_03 virathān rathinaś cakre gajān aśvāṁś ca bhārata 08*0116_04 gajān bahubhir ānarchac charaiḥ saṁnataparvabhiḥ 08*0116_05 atha drauṇir maheṣvāsaḥ pāṇḍyaṁ śatrunibarhaṇam 08*0116_06 virathaṁ rathināṁ śreṣṭhaṁ nāhanad yuddhakāṅkṣayā % 8.15.35 % After 35ab, N ins.: 08*0117_01 tam ādravad drauṇiśarāhatas tvarañ 08*0117_02 javena kr̥tvā pratihastigarjitam 08*0117_03 taṁ vāraṇaṁ vāraṇayuddhakovido 08*0117_04 dvipottamaṁ parvatasānusaṁnibham % 8.15.42 % After 42, K4 V1 B D (except D8) ins.: 08*0118_01 sa tu dvipaḥ pañcabhir uttameṣubhiḥ 08*0118_02 kr̥taḥ ṣaḍaṁśaś caturo nr̥pas tribhiḥ 08*0118_03 kr̥to daśāṁśaḥ kuśalena yudhyatā 08*0118_04 yathā havis tad daśadaivataṁ tathā 08*0118_05 sa pādaśo rākṣasabhojanān bahūn 08*0118_06 pradāya pāṇḍyo ’śvamanuṣyakuñjarān 08*0118_07 svadhām ivāpya jvalanaḥ pitr̥priyas 08*0118_08 tataḥ praśāntaḥ salilapravāhataḥ % 8.16.7 % T1.3 G1.3 M ins. after 7ab: % T2 ins. after 7: 08*0119_01 tadā reṇuḥ samabhavat punas tatra mahāraṇe % N ins. after 7: M2.4 after 8: 08*0120_01 tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ 08*0120_02 bhīmasenamukhāḥ pārthāḥ sūtaputramukhā vayam % 8.16.19 % After 19, T1.3 G M1.3.4 ins.: 08*0121_01 hastinaḥ sumahāmātrān sāśvārohān hayān api 08*0121_02 rathino ’py ekabāṇena bhramataś cāvapātayat % 8.16.33 % After 33, T G M1 ins.: 08*0122_01 vadhyatāṁ dāruṇaḥ śabdaḥ patatāṁ stanatām api 08*0122_02 narāśvebharathānāṁ hi narāśvebharathais tadā % 8.16.34 % After % 34ab, T1.3 G ins.: 08*0123_01 tathā hatā rathāḥ petur aśvārohaiḥ sahasraśaḥ % 8.16.38 % After 38, Ś K1.4 ins.: 08*0124_01 tathaiva mukhavarṇaś ca keṣāṁ cit tatra dr̥śyate 08*0124_02 madād iva prasuptānāṁ vikṣiptābharaṇasrajām % 8.17.7 % After 7, K3.4 V1 B2.4.5 % Da1 Dn1 D1.5 ins.: 08*0125_01 vīranr̥tyaṁ pranr̥tyantaḥ śūratālapracoditaiḥ % 8.17.8 % After 8, N T2 ins.: 08*0126_01 samantāt siṣicur vīrā meghās toyair ivācalān % 8.17.38 % After 38, K3 V1 % B D S ins.: 08*0127_01 tatas taṁ niśitaṁ khaḍgam āvidhya yudhi satvaraḥ 08*0127_02 dhanuś cānyat samādāya śaraṁ jagrāha vīryavān % 8.17.42 % After 42c, K3 V1 B D S ins.: 08*0128_01 preṣayām āsa saṁyuge 08*0128_02 tān bāṇāṁs tava putro ’pi chittvaikaikaṁ tribhiḥ śaraiḥ 08*0128_03 nanāda sumahānādaṁ dārayāṇo vasuṁdharām 08*0128_04 tato duḥśāsano rājan viddhvā pāṇḍusutaṁ raṇe 08*0128_05 sārathiṁ navabhir bāṇair % 8.17.45 % After 45, D8 ins.: 08*0129_01 nādas tu sumahān āsīn nādayan vai vasuṁdharām % 8.17.78 % After 78, K3 V1m B D % S ins.: 08*0130_01 tathaiva sūtaputreṇa preṣitāḥ paramāhave 08*0130_02 pāṇḍuputram avacchādya vyatiṣṭhantāmbare śarāḥ % 8.17.86 % After 86, S ins.: 08*0131_01 suvarṇavikr̥taṁ tac ca dhanuḥ saśaram āhave % 8.17.92 % After 92, T1.2 G M1.3 ins.: 08*0132_01 aśobhata mahārāja pāṇḍuputras tathā raṇe % 8.17.108 % After 108ab, T1.3 G2.3 ins.: % G1 subst. for 108cd: 08*0133_01 vātāyamānān sahasā prapaśyāma hayottamān % 8.17.109 % Ś K2-4 % V1 B D T2.3 G1.2 M1 ins. after 109: G3 after 111ab: 08*0134_01 nihatān vadhyamānāṁś ca vepamānāṁś ca bhārata % V1 B D T2 M1 cont.: K3 ins. after 109ab: T1 ins. % after 114: T3 G ins. after 114ab: 08*0135_01 nānāṅgāvayavair hīnāṁs tatra tatraiva bhārata % On the other hand, T1 ins. after 109: 08*0136_01 vihayān sahayāṁś cāpi veṣṭamānāṁs tatas tataḥ % 8.17.112 % T1.3 G ins. % after 112ab: M ins. after 114ab: 08*0137_01 rathāṁs tu tatra vicchinnāṁs tilaśaḥ karṇavikramaiḥ % 8.17.115 % V1 ins. after % 115ab: D2.6 ins. after 114: 08*0138_01 chinnāñ śarais tathā bāhūn ūrūś cāpāñ janādhipa % On the other hand, B2 ins. after 115ab: 08*0139_01 śirobhir bāhubhiś chinnaiś citrair ūrubhir eva ca % 8.18.9 % After % 9, V1 B (except B3) D (except D8) T2 ins.: 08*0140_01 tac chinnam apatad bhūmau yuyutsoḥ sārathes tadā 08*0140_02 tārārūpaṁ yathā citraṁ nipapāta mahītale % Dn1 cont.: 08*0141_01 yantuś ciccheda samare śiraḥ krodhasamanvitaḥ % 8.18.29 % After 29, V1 B D (except D6.8) ins.: 08*0142_01 bhrāntam udbhrāntam āviddham āplutaṁ viplutaṁ sr̥tam 08*0142_02 saṁpātaṁ samudīryaṁ ca darśayām āsa saṁyuge % 8.18.35 % After 35ab, D2 % ins.: 08*0143_01 so ’nyat kārmukam ādāya sudr̥ḍhaṁ vegavattaram % 8.18.49 % After 49, K4 V1 B Da1 D1.3-7 ins.: 08*0144_01 vyaśrūyanta mahārāja tayos tatra samāgame % On the other hand, Dn1 D2 ins. after 49: 08*0145_01 vicerus tatra samare gautamād bhayaśaṁsakāḥ % 8.18.68 % After % 68ab, K3.4 V1 B D S ins.: 08*0146_01 vavāma rudhiraṁ gātraiḥ kumbhavaktrād ivodakam 08*0146_02 rudhireṇa pariklinnaḥ kr̥tavarmā tv arājata 08*0146_03 varṣeṇa kledito rājan yathā gairikaparvataḥ % 8.18.70 % After 70ab, S ins.: 08*0147_01 poplūyamānau hi yathā mahāntau śoṇitahrade 08*0147_02 tadvad virejatur vīrau śoṇitena pariplutau 08*0147_03 yathā ca kiṁśukau phullau puṣyamāse ’bhyupāgatau 08*0147_04 rudhirokṣitasarvāṅgau raktacandanarūṣitau 08*0147_05 bhujagāv iva saṁkruddhau rejatus tau narottamau 08*0147_06 tāv ubhau śaranunnāṅgau parasparaśarakṣatau % 8.19.3 % After 3, Dn1 ins.: 08*0148_01 suśarmā ca sudharmā ca suvarmā caiva bhārata % 8.19.9 % Ś K V1 B1.2.4 D T % G1.3 ins. after 9 (D2, after 8ab): 08*0149_01 sa viddho bahubhiḥ saṁkhye prativivyādha tān nr̥pān % Ś K V1 B1.2.4 D (except D6) T2 cont.: 08*0150_01 sauśrutiṁ saptabhir viddhvā satyasenaṁ tribhiḥ śaraiḥ % On the other hand, D6 T1.3 G1.3 ins. after 149*: % G2, after 8ab: 08*0151_01 sauśrutiṁ pañcaviṁśatyā candradevaṁ tathāṣṭabhiḥ % K3 V1 B1.2.4 Da1 Dn1 D1-5.7.8 ins. after 150*: 08*0152_01 śatruṁjayaṁ ca viṁśatyā candradevaṁ tathāṣṭabhiḥ % K3 V1 B1.4 Da1 Dn1 D1-5.7.8 cont.: B3 ins. after 9: % M2-4 ins. after 9ab: D6 T1.3 G ins. after 150*: 08*0153_01 mitradevaṁ śatenaiva śrutasenaṁ tribhiḥ śaraiḥ % K3 V1 B1.4 D T1.3 G M2-4 cont.: Ś T2 ins. after % 150*; M1 ins. after 9: 08*0154_01 navabhir mitravarmāṇaṁ suśarmāṇaṁ tathāṣṭabhiḥ % Dn1 cont.: 08*0155_01 suvarmāṇaṁ śatenājau suśarmāṇaṁ ca paṁcabhiḥ 08*0155_02 bhūyaś caiva suśarmāṇaṁ suvarmāṇaṁ tathāṣṭabhiḥ % 8.19.14 % K3 Dn1 D4m.7.8 % ins. after 14: T2 G1 after 15: T3 G3 M2.3 after 16ab: 08*0156_01 vāsudevaṁ vibhinnāṅgaṁ dr̥ṣṭvā pārtho dhanaṁjayaḥ 08*0156_02 krodham āhārayat tīvraṁ kr̥ṣṇaṁ cedam uvāca ha 08*0156_03 prāpayāśvān mahābāho satyasenaṁ prati prabho % K3 Dn1 D4m.7.8 cont.: 08*0157_01 yāvad enaṁ śarais tīkṣṇair nayāmi yamasādanam % while M2.3 ins. after 156*: 08*0158_01 tataḥ saṁcodayām āsa satyasenarathaṁ prati % M2.3 cont.: T3 G3 ins. after 156*: 08*0159_01 atha divyāstravic chūro jātamanyur dhanaṁjayaḥ % 8.19.20 % After 20, S ins.: 08*0160_01 nārācena sutīkṣṇena sumuktena mahāyaśāḥ % 8.19.22 % After 22, S ins.: 08*0161_01 kārmukāt pāṇḍuputrasya pārthasyāmitatejasaḥ % 8.19.30 % After 30ab, S ins.: 08*0162_01 arjunena mahārāja tatra tatra mahāraṇe % 8.19.32 % For 32ab, S subst. % (G1 ins. after 32ab): 08*0163_01 āsāditas tato rājan rathacakraṁ viśāṁ pate % 8.19.39 % After 39a, B3 ins.: 08*0164_01 pratyagr̥hṇād abhītavat 08*0164_02 tvarayā parayā yukto % 8.19.45 % After 45, S ins.: 08*0165_01 te śūrāḥ samare sarve prākṣīyanta tatas tataḥ % 8.19.47 % S ins. after 47ab (T2 after 46): 08*0166_01 tāvakānāṁ pareṣāṁ ca citrāṇi ca gurūṇi ca % After 47, N T2 ins.: 08*0167_01 te śūrāḥ samare sarve citraṁ laghu ca suṣṭhu ca % 8.19.51 % After 51, N T2 ins.: 08*0168_01 hayārohāś ca bahavaḥ parivārya gajottamān 08*0168_02 talaśabdaravāṁś cakruḥ saṁpatantas tatas tataḥ 08*0168_03 dhāvamānāṁs tatas tāṁs tu dravamāṇān mahāgajān 08*0168_04 pārśvataḥ pr̥ṣṭhataś caiva nijaghnur hayasādinaḥ % 8.19.56 % After 56, N T2 ins.: 08*0169_01 tāṁs tu tatra prasaktān vai parivārya padātayaḥ 08*0169_02 hastyārohān nijaghnus te mahāvegā balotkaṭāḥ 08*0169_03 apare hastibhir hastaiḥ khaṁ vikṣiptā mahāmr̥dhe 08*0169_04 nipatanto viṣāṇāgrair bhr̥śaṁ viddhāḥ suśikṣitaiḥ 08*0169_05 apare sahasā gr̥hya viṣāṇair eva sūditāḥ 08*0169_06 senāntaraṁ samāsādya ke cit tatra mahāgajaiḥ 08*0169_07 kṣuṇṇagātrā mahārāja vikṣipya ca punaḥ punaḥ 08*0169_08 apare vyajanānīva vibhrāmya nihatā mr̥dhe 08*0169_09 puraḥsarāś ca nāgānām apareṣāṁ viśāṁ pate 08*0169_10 śarīrāṇy atividdhāni tatra tatra raṇājire % 8.19.58 % After % 58ab, S (except T2) ins.: 08*0170_01 nāgāś ca śataśo rājan nirbhinnā bhūmim āviśan % 8.19.59 % After 59, T G1.3 M read % 58cd. N (B3 om.) ins. after 59: T G1.3 M1, after 58: 08*0171_01 tathā sāvaraṇān kāṁś cit tatra tatra viśāṁ pate % 8.19.64 % B5 D3.4.7 % subst. for 64ab: B4 ins. after 64ab: B1 after 64: 08*0172_01 patataś cāparo rājan vijahārāsinā śiraḥ % 8.19.73 % After 73, S % (except T2) ins.: 08*0173_01 śūrāṇāṁ harṣajananī bhīrūṇāṁ bhayavardhinī % 8.20.6 % After 6ab, S ins.: 08*0174_01 sarvasainyam udīkṣyaiva krodhād udvr̥ttalocanaḥ 08*0174_02 dr̥ṣṭvā dharmasutaṁ cāpi sainyamadhye vyavasthitam 08*0174_03 śriyā jvalantaṁ kaunteyaṁ yathā vajradharaṁ yudhi % 8.20.11 % After 11, S (except T2; M4 om.) ins.: 08*0175_01 duryodhanasya kauravya tava putrasya māriṣa % 8.20.13 % After 13, S (except T2) ins.: 08*0176_01 yudhiṣṭhirasya cikṣepa śarān kanakabhūṣaṇān 08*0176_02 rukmapuṅkhān prasannāgrān saviṣān iva pannagān % 8.20.15 % After 15, D8 % ins.: 08*0177_01 antaraṁ nāgamat tatra rājā naiva suyodhanaḥ % 8.20.29 % After 29, S % (except T2) ins.: 08*0178_01 yamadaṇḍanibhāṁ ghorāṁ kālarātrim ivāparam % 8.20.30 % After 30, K4 Dn1 D4 % (marg.).7.8 T2 ins.: 08*0179_01 bhīmas tam āha ca tataḥ pratijñām anucintayan 08*0179_02 nāyaṁ vadhyas tava nr̥pa ity uktaḥ sa nyavartata % 8.20.32 % After 32cd, T1 ins.: 08*0180_01 duryodhanaṁ samādāya palāyanaparo ’bhavat % After 32, K3 Dn1 D8 % T2 ins.: 08*0181_01 kruddhānāṁ puruṣavyāghra nighnatām itaretaram % On the other hand, K4 B Da1 D1.3-5.7 ins. after % 32: 08*0182_01 aparāhṇe mahārāja kāṅkṣatāṁ vijayaṁ yudhi % Finally, V1 D2.6 ins. after 32: 08*0183_01 kṣayaṁ narāśvanāgānāṁ yamarāṣṭravivardhanam % 8.21.14 % After 14, T1 % G1 M ins.: 08*0184_01 hastena hastipatihastasamānahastas 08*0184_02 tūṇīmukhād atha śarān muhur ādadānaḥ 08*0184_03 vajrīva dānavacamūṁ pragr̥hītacāpo 08*0184_04 bhīmānujas tava narendra camūṁ jagāhe % 8.21.23 % K3.4 V1 B D T2 ins. after 23: % D8 (for the second time) T1 G1.2 M ins. after 29: 08*0185_01 na glānir āsīt karṇasya kṣipataḥ sāyakān bahūn 08*0185_02 raṇe vinighnataḥ śatrūn kruddhasyeva śatakratoḥ % K3 B1.3-5 Da1 D1.5.8 T2 cont. (om. line 1): T1.3 % G M ins. after 23: 08*0186_01 karṇasya sphurad atyarthaṁ prāsyataḥ sāyakān dhanuḥ 08*0186_02 nanāda trāsajananaṁ bhūtānām ahitāntakam % 8.21.41 % After 41, S (except T2) ins.: 08*0187_01 raṇe pravr̥ttāny ahani kathayantaḥ sukhaṁ tathā % 8.22.3 % For 3ab, S (except T2) subst.: 08*0188_01 nivātakavacānāṁ ca tisraḥ koṭīr jaghāna ha % 8.22.4 % After 4, % V1 B D (except D6.8) ins.: 08*0189_01 tato duryodhanaḥ sūta paścāt kim akarot tadā % 8.22.10 % After 10ab, % K3 V1 B D S ins.: 08*0190_01 te ’nujñātā nr̥pāḥ sarve svāni veśmāni bhejire % 8.22.13 % After % 13cd, K3 V1 B D S ins.: 08*0191_01 sarveṣāṁ caiva sainyānāṁ karṇam evāgaman manaḥ % 8.22.16 % T3 G3 M ins. after 16: T1 G1.2 % after 18: 08*0192_01 mama caiva sadā mandaḥ śaṁsate nityam agrataḥ 08*0192_02 karṇaś ca tān maheṣvāsān pāṇḍuputrān mahārathān % 8.22.21 % N ins. % after 21: T3 after 194*: 08*0193_01 karṇaś ca rabhaso nityaṁ rājānaṁ cāpy anuvrataḥ % On the other hand, S ins. after 21 (T2 line 1 only): 08*0194_01 karṇaṁ cāpratimaṁ yuddhe devair api durutsaham 08*0194_02 manyate ’bhyadhikaṁ pārthād daivaṁ cāsya hr̥di sthitam % 8.22.24 % After the ref., K4 V1 B (except B3) D % (except Dn1 D8) ins.: 08*0195_01 rājan pūrvanimittāni dharmiṣṭhāni vicintaya % 8.22.35 % After 35, K4 V1 B % (except B3) D S ins.: 08*0196_01 prāṇe śaurye ca vijñāne vikrame cāpi bhārata 08*0196_02 nimittajñānayoge ca savyasācī na matsamaḥ % 8.22.38 % After % 38, S ins.: 08*0197_01 nijaghāna tathā sarvāñ jeṣyāmi yudhi pāṇḍavān % 8.22.45 % After 45ab, K4 V1 B D % (except Dn1 D8) ins.: 08*0198_01 sārathis tasya govindo mama tādr̥ṅ na vidyate % 8.22.56 % T2.3 G M ins. after 56ab: T1 after 54: 08*0199_01 vīryataḥ sārataś caiva yogataḥ karmato ’rthataḥ % Ś K B2.3.5 D8 % ins. after 56: V1 B4 Da1 Dn1 D1-3.5.7 after 201*: % D6 after 57: 08*0200_01 samudyātuṁ na śakṣyanti devā api savāsavāḥ % On the other hand, V1 B4 Da1 Dn1 D1-3.5.7 ins. % after 56: K4 after 56ab: B1 after 57ab: B2.5 after % 200*: 08*0201_01 evaṁ kr̥te rathastho ’haṁ guṇair abhyadhiko ’rjunāt 08*0201_02 bhave yudhi jayeyaṁ ca phālgunaṁ kurusattama % On the other hand, S ins. after 56 (cf. line 2 of % 201*): 08*0202_01 vijayeyam ahaṁ saṁkhye phalgunaṁ kurunandana % 8.22.57 % After 57ab, K4 V1 B2.4.5 D (except Dn1 D8) S % ins.: 08*0203_01 kriyatām eṣa kāmo me mā vaḥ kālo ’tyagād ayam % 8.22.58 % After 58, K4 V1 D (except % Dn1 D2.8) S ins.: 08*0204_01 na hi me samare śaktāḥ samudyātuṁ surāsurāḥ 08*0204_02 kim u pāṇḍusutā rājan raṇe mānuṣayonayaḥ 08*0204=02 saṁjaya uvāca 08*0204_03 evam uktas tava sutaḥ karṇenāhavaśobhinā 08*0204_04 saṁpūjya saṁprahr̥ṣṭātmā tato rādheyam abravīt % 8.23.1 % For 1ab, S subst.: 08*0205_01 evam ukto mahārāja tava putraḥ pratāpavān 08*0205_02 madreśvaraṁ prati raṇe parasainyabhayaṁkaram 08*0205_03 sarvaṁ tathākarot tūrṇaṁ rādheyas tad yad abravīt 08*0205_04 madrarājaṁ ca samare praṇamya ca mahāratham % 8.23.3 % After % 3, K4 V1 B Da1 D1.3.7 S ins.: 08*0206_01 tat tvām aprativīryādya śatrupakṣakṣayāvaha 08*0206_02 madreśvara prayāce ’haṁ śirasā vinayena ca % S cont. (cf. 5cd): 08*0207_01 tvaṁ pāhi sarvataḥ karṇaṁ bhavaṁ brahmeva suvrata % 8.23.4 % After 4, V1 B D % (D8 marg. sec. m.) S ins.: 08*0208_01 tvayi yantari rādheyo vidviṣo me vijeṣyate 08*0208_02 abhīṣūṇāṁ hi karṇasya grahītānyo na vidyate % 8.23.5 % V1 B D % (D8 marg. sec. m.) ins. after 5ab: S after 208*: 08*0209_01 r̥te hi tvāṁ mahābhāga vāsudevasamaṁ yudhi % 8.23.6 % V1 % D2 ins. after 6: B1.4.5 Da1 D1.3-7 S subst. for 6: % B2 ins. after 208*: 08*0210_01 yathā ca sarvathāpatsu vārṣṇeyaḥ pāti pāṇḍavam 08*0210_02 tathā madreśvarādya tvaṁ rādheyaṁ pratipālaya % 8.23.10 % After 10, V1 B D S ins.: 08*0211_01 tad idaṁ hatabhūyiṣṭhaṁ balaṁ mama narādhipa 08*0211_02 pūrvam apy alpakaiḥ pārthair hataṁ kim uta sāṁpratam 08*0211_03 balavanto mahātmānaḥ kaunteyāḥ satyavikramāḥ 08*0211_04 balaṁ śeṣaṁ na hanyur me yathā tat kuru pārthiva % V1 B2.4 D cont.: Ś K ins. after 10: 08*0212_01 hatavīram idaṁ sainyaṁ pāṇḍavaiḥ samare vibho % 8.23.11 % After 11cd, % N ins.: 08*0213_01 śalya karṇo ’rjunenādya yoddhum icchati saṁyuge % After 11, N ins.: 08*0214_01 tasyābhīṣugrahavaro nānyo ’sti bhuvi kaś cana % On the other hand, S ins. after 11: 08*0215_01 tasmāj jayāya me vīra sārathyaṁ kartum arhasi % 8.23.12 % After % 12ab, K4 V1 B (except B3) Dn1 D2-4.6.7 S ins.: 08*0216_01 tathā karṇarathe rājaṁs tvam abhīṣugraho bhava % 8.23.13 % After 13ab, N T2 ins.: 08*0217_01 idānīṁ vikramo hy asya kr̥ṣṇena sahitasya ca 08*0217_02 kr̥ṣṇena sahitaḥ pārtho dhārtarāṣṭrīṁ mahācamūm % 8.23.14 % After 14, K3.4 V1 B D S ins.: 08*0218_01 aruṇena yathā sārdhaṁ tamaḥ sūryo vyapohati 08*0218_02 tathā karṇena sahito jahi pārthaṁ mahāhave % K3.4 V1 B D cont.: Ś K1.2 ins. after 14: 08*0219_01 udyantau ca yathā sūryau bālasūryasamaprabhau 08*0219_02 karṇaśalyau raṇe dr̥ṣṭvā vidravantu mahārathāḥ % 8.23.16 % B2.4 (marg.) % ins. after 16ab: Da1 D1-7 subst. for 16cd: 08*0220_01 saṁyogo yuvayor loke nābhūn na ca bhaviṣyati % 8.23.17 % T2.3 G ins. after 17: T1, after % 16: 08*0221_01 sārathyaṁ kriyatāṁ tasya yudhyamānasya saṁyuge 08*0221_02 yathā ca samare kr̥ṣṇo rakṣate sarvato ’rjunam 08*0221_03 tathā tvam api rādheyaṁ rakṣasva ca mahāraṇe % 8.23.19 % T G % ins. after 19ab: M after the ref.: 08*0222_01 dhārtarāṣṭram athovāca sr̥kkiṇī parilelihan 08*0222_02 evam uktas tu sa krodhāt padā spr̥ṣṭa ivoragaḥ % 8.23.29 % After 29, S ins.: 08*0223_01 na cāpi mama rādheyaḥ kalām arhati ṣoḍaśīm 08*0223_02 sakarṇā ye trayo lokāḥ sārjunāḥ sajanārdanāḥ 08*0223_03 nibaddhāṁs tān raṇe rājan na mucyeyaṁ kathaṁ cana 08*0223_04 tathāpi śaktaṁ kauravya vihāya hr̥dayena mām 08*0223_05 na cāhaṁ prākr̥taḥ kaś cin na cāpy adhigataḥ svayam % T3 G3 cont.: 08*0224_01 ayaṁ cāpy avamāno me na kartavyaḥ kathaṁ cana % 8.23.34 % After 34, B2 Da1 % D1.5 ins.: 08*0225_01 prajānāṁ rakṣaṇaṁ dānaṁ yuddhaṁ kṣatrasya nirmitam % 8.23.39 % After 39, S ins.: 08*0226_01 na cāhaṁ sūtaputrasya sārathyam upajagmivān % 8.23.44 % After 44ab, G2 ins.: 08*0227_01 jñātam eva hi pūrvaṁ te vartma rājarṣisattama % 8.24.2 % After 2, S ins.: 08*0228_01 samutpannā hi rājānaḥ pramoha iti niścayaḥ 08*0228_02 kr̥tvā caiva vyavasyanti sarve dharmārthaniścayān % 8.24.3 % After 3ab, S ins.: 08*0229_01 saiṁhikeyās tadodvr̥ttā vibudhān avasūdayan 08*0229_02 te nirastāḥ kr̥tā devair dānavā balagarvitāḥ % After 3, S % ins.: 08*0230_01 bhagnadarpā nirutsāhāḥ pātālaṁ viviśus tadā % 8.24.4 % After 4, Dn1 D2 ins.: Ś % K subst. for 3c-4d. 08*0231_01 kaś cit prajāpatir ghoras tena sārdhaṁ mahātmanā 08*0231_02 yuddham āsīn mahāghoraṁ daivatair na iti śrutiḥ 08*0231_03 parābabhūvur asurā dānavaiḥ saha saṁyuge 08*0231_04 devair nirastā hy asurā niḥśvasyāmarṣitās tataḥ % 8.24.9 % After 9, S ins.: 08*0232_01 vayam icchāma nagaraṁ kartuṁ kāmagamaṁ śubham 08*0232_02 sarvakāmasamr̥ddhārtham avadhyaṁ devadānavaiḥ 08*0232_03 yakṣarakṣoragagaṇair nānājātibhir eva ca 08*0232_04 na kr̥tyābhir na śastraiś ca na śāpair brahmavādinām 08*0232_05 vadhyeta tripuraṁ devaṁ prasanne tvayi sādaram % 8.24.11 % After 11ab, S ins.: 08*0233=00 brahmovāca 08*0233_01 vilayaḥ samayasyānte maraṇaṁ jīvitasya ca 08*0233_02 iti cintya vadhopāyaṁ kaṁ cid eva niśāmaya % 8.24.12 % After 12cd, S ins.: 08*0234_01 teṣāṁ tad vacanaṁ śrutvā dānavānāṁ mahāyaśāḥ % 8.24.18 % After 18ab, S ins.: 08*0235_01 divyamālyāmbaradharā daiteyā rājasattama % 8.24.20 % After 20cd, N T2 ins.: 08*0236_01 māṁsāśanāḥ sudr̥ptāś ca surair vinikr̥tās tathā % 8.24.25 % After 25, S ins.: 08*0237_01 pūrṇāṁ divyasya toyasya pīyūṣapratimasya vai % 8.24.26 % After 26, % S ins.: 08*0238_01 saṁpūrṇabalavīryas tu rājañ śauryasamanvitaḥ 08*0238_02 evaṁ vīryeṇa saṁyuktāḥ kr̥tās tena mahātmanā % 8.24.27 % After % 27ab, B2 ins.: 08*0239_01 varaloke ’vasat so ’pi hariḥ paramatejasā 08*0239_02 vidhāya sarvalokānāṁ hitaṁ pathyaṁ vidhāya ca 08*0239_03 tataḥ paramanirvigno hitakārī tāvakātmasu % After 27cd, S ins.: 08*0240_01 ekasmin nihate daitye sr̥janti sma daśāsurān % 8.24.30 % After 30, S ins.: 08*0241_01 nisthānāś ca kr̥tā devā r̥ṣayaḥ pitr̥bhiḥ saha 08*0241_02 daityais tribhis trayo lokā hy ākrāntās taiḥ suretaraiḥ % S (except G3) cont.: K4 B (B3 damaged) D (D8 % marg. sec. m.) ins. after 29: 08*0242_01 pīḍyamāneṣu lokeṣu tataḥ śakro marudvr̥taḥ 08*0242_02 purāṇy āyodhayāṁ cakre vajrapātaiḥ samantataḥ 08*0242_03 nāśakat tāny abhedyāni yadā bhettuṁ puraṁdaraḥ 08*0242_04 purāṇi varadattāni dhātrā tena narādhipa 08*0242_05 tadā bhītaḥ surapatir muktvā tāni purāṇy atha % 8.24.33 % After 33ab, N ins.: 08*0243_01 mamāpi so ’parādhnoti yo yuṣmākam asaumyakr̥t % On the other hand, S ins. after 33ab: 08*0244_01 śrūyatāṁ tridaśāḥ sarve yathedaṁ vākyagauravam % After 33, D2 ins.: 08*0245_01 na tvāstu tān ahaṁ manye ye vai yuṣmān apīḍayan % 8.24.34 % After 34, V1 B1.2.4.5 D (except % D8) S ins.: 08*0246_01 ekeṣuṇā vibhedyāni tāni durgāṇi nānyathā 08*0246_02 na ca sthāṇumr̥te śakto bhettum ekeṣuṇā puraḥ % 8.24.36 % For 36ab, S subst.: 08*0247_01 te devās tena vākyena coditāḥ praṇatāḥ sthitāḥ 08*0247_02 divyaṁ varṣasahasraṁ vai tapas taptvā surarṣabhāḥ 08*0247_03 śubhātmāno mahātmāno jagmur vai vr̥ṣabhadhvajam % 8.24.37 % After 37, S (except % T2) ins.: 08*0248_01 devadevaṁ paraṁ sthāṇuṁ varadaṁ tryambakaṁ śivam 08*0248_02 śarvam īḍyam ajaṁ rudraṁ śaśāṅkāṅkitamūrdhajam % 8.24.40 % After 40ab, S ins.: 08*0249_01 pareṇa yatnena bhavaṁ tridaśāḥ śarvam īśvaram % 8.24.47 % Ś K % V1 B1.4.5 D (except D6) ins. after 47ab: B2 after 45: 08*0250_01 arhāya caiva śuddhāya kṣayāya krathanāya ca % 8.24.52 % After 52, S ins.: 08*0251_01 devāḥ śarvasya vacanaṁ śrutvā harṣam upāgatāḥ % 8.24.53 % After 53, S ins.: 08*0252_01 imāny asuradurgāṇi lokāṁs trīn ākramanti ca 08*0252_02 kaś ca prajāpatir ghorāṁs tān sarvāñ jahi māciram % 8.24.54 % After 54, T G ins.: 08*0253_01 nāsty anyo yudhi teṣāṁ vai nihantā iti naḥ śrutam % 8.24.56 % After 56, K3.4 V1 B D % (except D8) S ins.: 08*0254_01 tvatprasāj jagat sarvaṁ sukham aidhata mānada 08*0254_02 śaraṇyas tvaṁ hi lokeśa te vayaṁ śaraṇaṁ gatāḥ % 8.24.61 % After 61, T G M1 ins.: 08*0255_01 vayaṁ ca sarvathā deva rakṣaṇīyās tathaiva ca 08*0255_02 sa no rakṣa mahādeva tvam eva jahi śātravān % T G cont.: N ins. after 61: 08*0256=00 śrībhagavān uvāca 08*0256_01 yadi śaktir na vaḥ kā cid vibhartuṁ māmakaṁ balam 08*0256_02 aham etān haniṣyāmi yuṣmat tejordhabr̥ṁhitaḥ % 8.24.67 % K4 V1 B (B3 damaged) Dn1 % D2-4.6.7 ins. after 67: B1.4.5 repeat lines 2 and % 3, and B2 line 2, after 84ab: Da1 D1.5 after 84ab: 08*0257_01 viṣṇuṁ somaṁ hutāśaṁ ca tasyeṣuṁ samakalpayan 08*0257_02 śr̥ṅgam agnir babhūvāsya bhallaḥ somo viśāṁ pate 08*0257_03 kuḍmalaś cābhavad viṣṇus tasminn iṣuvare tadā % 8.24.69 % K4 V1 B1.2.4 Dn1 D2.6 ins. % after 69: D3.4.7 (which om. 69cd) after 69ab: 08*0258_01 īṣā nakṣatravaṁśaś ca yugaḥ kr̥tayugo ’bhavat 08*0258_02 kūbaraś ca rathasyāsīd vāsukir bhujagottamaḥ 08*0258_03 apaskaram adhiṣṭhāne himavān vindhyaparvataḥ 08*0258_04 udayāstāv adhiṣṭhāne girī cakruḥ surottamāḥ 08*0258_05 samudram akṣam asr̥jan dānavālayam uttamam 08*0258_06 saptarṣimaṇḍalaṁ caiva rathasyāsīt pariṣkaraḥ 08*0258_07 gaṅgā sarasvatī sindhur dhuram ākāśam eva ca 08*0258_08 upaskaro rathasyāsann āpaḥ sarvāś ca nimnagāḥ 08*0258_09 ahorātrāḥ kalāś caiva kāṣṭhāś ca r̥tavas tathā % 8.24.72 % V1 B1.2.4 Dn1 D3.4.6-8 ins. after % 72ab: K4 after 72: 08*0259_01 yoktrāṇi cakrur nāgāṁś ca niḥśvasanto mahoragān % K4 ins. after 72ab: B4 Dn1 D3.4.7.8 % after 72: V1 B1 D2.6 after 259*: 08*0260_01 kālapr̥ṣṭho ’tha nahuṣaḥ karkoṭakadhanaṁjayau 08*0260_02 itare cābhavan nāgā hayānāṁ vālabandhanāḥ 08*0260_03 diśaś ca pradiśaś caiva raśmayo rathavājinām % Dn1 D6.8 cont.: 08*0261_01 aśvāś ca vedāś catvāraḥ purāṇāṅgavibhūṣitāḥ % 8.24.76 % K4 V1 B2.4 D2-4.7 ins. after 76: Dn1 D6.8, % after 261*: 08*0262_01 vaṣaṭkāraḥ pratodo ’bhūd gāyatrī śīrṣabandhanā 08*0262_02 yo yajñe vihitaḥ pūrvam īśānasya mahātmanaḥ 08*0262_03 saṁvatsaro dhanus tad vai sāvitrī jyā mahāsvanā 08*0262_04 divyaṁ ca varma vihitaṁ mahārhaṁ ratnabhūṣitam 08*0262_05 abhedyaṁ virajaskaṁ vai kālacakrabahiṣkr̥tam 08*0262_06 dhvajayaṣṭir abhūn meruḥ śrīmān kanakaparvataḥ 08*0262_07 patākāś cābhavan meghās taḍidbhiḥ samalaṁkr̥tāḥ 08*0262_08 rejur adhvaryumadhyasthā jvalanta iva pāvakāḥ 08*0262_09 klr̥ptaṁ tu taṁ rathaṁ dr̥ṣṭvā vismitā devatābhavan 08*0262_10 sarvalokasya tejāṁsi dr̥ṣṭvaikasthāni māriṣa 08*0262_11 yuktaṁ nivedayām āsur devās tasmai mahātmane % 8.24.83 % After 83ab, K3.4 V1 % B1.2.4.5 D ins.: 08*0263_01 chāyām evātmanaś cakre dhanur jyām akṣayāṁ raṇe 08*0263_02 kālo hi bhagavān rudras tasya saṁvatsaro dhanuḥ % 8.24.88 % After % 88, V1 B1 ins.: 08*0264_01 pramāthibhir balaṁ lebhe savegair damane dhr̥taḥ % 8.24.93 % After 93, N % (except D2) ins.: 08*0265_01 tam ārurukṣuṁ deveśaṁ tuṣṭuvuḥ paramarṣayaḥ 08*0265_02 gandharvā devasaṁghāś ca tathaivāpsarasāṁ gaṇāḥ % D6 cont.: D2 S ins. after 93: 08*0266_01 maharṣibhiḥ stūyamāno vandyamānaś ca bandibhiḥ 08*0266_02 upanr̥ttaś cāpsarasāṁ gaṇair nr̥ttaviśāradaiḥ % 8.24.105 % After 105cd, S (G2 % om. lines 1-6; M1 om. lines 10-12) ins.: 08*0267_01 tvaṁ deva śakto loke ’smin niyantuṁ pradrutān imān 08*0267_02 vedāśvān sopaniṣadaḥ sārathir bhava naḥ svayam 08*0267_03 yoddhuṁ balena sattvena vayasā vinayena ca 08*0267_04 adhikaḥ sārathiḥ kāryo nāsti cānyo ’dhiko bhavān 08*0267_05 sa bhavāṁs tārayatv asmān kuru sārathyam avyaya 08*0267_06 bhavān abhyadhikas tvatto nānyo ’sti bhavitā tv iha 08*0267_07 tvaṁ hi deveśa sarvais tu viśiṣṭo vadatāṁ vara 08*0267_08 taṁ rathaṁ tvaṁ samāruhya saṁyaccha paramān hayān 08*0267_09 tava prasādād vadhyeyur deva daivatakaṇṭakāḥ 08*0267_10 sa no rakṣa mahābāho daityebhyo mahato bhayāt 08*0267_11 tvaṁ hi no gatir avyagra tvaṁ no goptā mahāvrata 08*0267_12 tvatprasādāt surāḥ sarve pūjyante tridive prabho % After 105, N ins.: 08*0268_01 jayāya tridiveśānāṁ vadhāya tridaśadviṣām % 8.24.107 % After the ref., S % ins.: 08*0269_01 evam etat surās tathyaṁ nānyas tv abhyadhiko bhavān 08*0269_02 sārathitvaṁ kariṣyāmi śaṁkarasya mahātmanaḥ 08*0269_03 sarvathā rathinaḥ śreyān kartavyo rathasārathiḥ 08*0269_04 tasmād etad yathātattvaṁ jñātvā yuṣmāṁś ca saṁgatān 08*0269_05 saṁgacchāmi hayān eṣa vibudhāḥ kālamardine % For 107, S subst.: 08*0270=00 duryodhanaḥ 08*0270_01 evam uktvā jaṭābhāraṁ saṁyamya prapitāmahaḥ 08*0270_02 paridhāyājinaṁ gāḍhaṁ saṁnyasya ca kamaṇḍalum 08*0270_03 pratodapāṇir bhagavān āruroha rathaṁ tadā % 8.24.109 % V1 B1.4 Dn1 D2-8 ins. after 109: % Ś1 B5 Da1 D1 after 111: 08*0271_01 āruhya bhagavān devo dīpyamānaḥ svatejasā % B1.4 D cont.: V1 ins. after 111: B2 after 110: 08*0272_01 abhīṣūn hi pratodaṁ ca saṁjagrāha pitāmahaḥ % 8.24.110 % For 110, T G M1 subst.: 08*0273_01 ubhābhyāṁ lokanāthābhyām āsthitaṁ rathasattamam 08*0273_02 voḍhuṁ na śaktā vedāśvā jānubhyām apatan mahīm % 8.24.111 % For 111, S subst.: 08*0274_01 abhīśubhis tu bhagavān udyamya ca hayān vibhuḥ 08*0274_02 astu vīryaṁ ca śauryaṁ ca vedāśvānām iti prabhuḥ 08*0274_03 rathaṁ saṁcodayām āsa devānāṁ prabhur avyayaḥ % 8.24.114 % After 114ab, T2.3 G1.3 M ins.: 08*0275_01 purāṇy uddiśya khasthāni dānavānāṁ tarasvinām % For 114cd, S (except T2) % subst.: 08*0276_01 tatas te sahasotpatya vedākhyā rathavājinaḥ 08*0276_02 kṣaṇena tāni daityānāṁ purāṇi prāpayan prabhum % After 114, Ś K V1m B2.4.5 Da1 Dn1 D1.3-5.7.8 % ins.: 08*0277_01 pibadbhir iva cākāśaṁ tair hayair lokapūjitaiḥ 08*0277_02 jagāma bhagavān kṣipraṁ jayāya tridivaukasām % 8.24.119 % After % 119, S ins.: 08*0278_01 trīṇi dr̥ṣṭvaikasaṁsthāni purāṇy atha pinākadhr̥k % 8.24.120 % After 120cd, K4 V1 B Dn1 D1.3-7 T2 ins.: 08*0279_01 utsr̥ṣṭe vai mahābhāga tasminn iṣuvare tadā 08*0279_02 mahān ārtasvaro hy āsīt purāṇāṁ patatāṁ bhuvi % T2 (om. line 4) cont.: T1.3 G M ins. after 120cd: 08*0280_01 ekabāṇena tad devas tripuraṁ parameśvaraḥ 08*0280_02 nijaghne sāsuragaṇaṁ devadevo maheśvaraḥ 08*0280_03 bāṇatejognidagdhe tat praviśīrṇaṁ sahasradhā 08*0280_04 mahad ārtasvaraṁ kr̥tvā nāvaśeṣam upāgatam % 8.24.122 % After 122ab, S % ins.: 08*0281_01 trailokyam avaśeṣeṇa punar dagdhuṁ pracakrame 08*0281_02 kālāgnim iva nirdagdhum utthitaṁ taṁ punaḥ punaḥ % 8.24.124 % After 124, N (D1, the prior half of % line 1 only) T2 ins.: 08*0282_01 evaṁ sa bhagavān devo lokasraṣṭā maheśvaraḥ 08*0282_02 devāsuragaṇādhyakṣo lokānāṁ vidadhe śivam % 8.24.125 % After 125ab, K3 V1 B D (D1 om.) % T2 M ins.: 08*0283_01 sārathyam akarot tatra rudrasya paramo ’vyayaḥ 08*0283_02 tathā bhavān api kṣipraṁ rudrasyeva pitāmahaḥ % For line 1, M subst.: 08*0284_01 svayaṁ lokatrayaṁ sraṣṭā lokānāṁ hitakāmyayā % 8.24.126 % After % 126ab, S (except T2; G1 M om. line 2) ins. % (cf. 287*): 08*0285_01 balato rūpato yogād astrasaṁpada eva ca 08*0285_02 samāsaktaṁ mahīpāla kuru me hitam īpsitam % 8.24.128 % After 128cd, V1 B2 Dn1 % D2.6 T2 ins.: 08*0286_01 tvayi madreśa rājyāśā jīvitāśā tathaiva ca 08*0286_02 vijayaś ca tathaivādya karṇasācivyakāritaḥ % On the other hand, T1.3 G M ins. after 128cd: 08*0287_01 tvayā rājyaṁ sukhaṁ caiva jīvitaṁ jayam eva ca 08*0287_02 samāsaktaṁ mahīpāla kuru me hitam īpsitam 08*0287_03 saṁyacchāsya hayān rājan matpriyārthaṁ paraṁtapa 08*0287=03 Colophon. % After 128, N T2 ins.: 08*0288_01 vijayaś caiva saṁgrāme saṁyacchādya hayottamān % 8.24.133 % After 133, S (except T1) ins.: 08*0289_01 pratyakṣeṇa mahādevaḥ svāṁ tanuṁ sarvaśaṁkaraḥ % 8.24.146 % After 146, V1 B (except B3) % Da1 D1-7 ins.: 08*0290_01 evam uktaḥ pratyuvāca tryambakaṁ varadaṁ prabhum % While, Dn1 T2 ins. after 146: 08*0291_01 evam uktas tu devena bhārgavaḥ sumahāyaśāḥ 08*0291_02 pratyuvācātha deveśaṁ śaṁkaraṁ sa kr̥tāñjaliḥ % 8.24.150 % After 150ab, V1 B D (except D8) ins.: 08*0292_01 mama yuddhaṁ prayacchadhvaṁ daityā yuddhamadotkaṭāḥ 08*0292_02 preṣito devadevena vo vijetuṁ mahāsurāḥ 08*0292_03 ity uktā bhārgaveṇātha daityā yuddhaṁ pracakramuḥ 08*0292_04 sa tān nihatya samare daityān bhārgavanandanaḥ % 8.24.158 % For 158cd, S (except T2) subst.: 08*0293_01 sūtena vardhito nityaṁ na śūdro nr̥pa eva saḥ 08*0293_02 viśuddhayoniṁ vijñāya divyāny astrāṇy adāt prabhuḥ % 8.24.159 % After 159, K3 % V1 B D S ins.: 08*0294_01 viśiṣṭam avabodhārthaṁ kulasyeti matir mama 08*0294_02 sarvathā na hy ayaṁ śalya karṇaḥ sūtakulodbhavaḥ % 8.24.161 % After 161, K3.4 V1 B D S ins.: 08*0295_01 na tv eṣa prākr̥taḥ kaś cit karṇo vaikartano vr̥ṣaḥ 08*0295_02 mahātmā hy eṣa rājendra rāmaśiṣyaḥ pratāpavān % 8.26.4 % After 4abc, Ś1 K4 V1 B D S ins.: 08*0296_01 ’dhyuṣite paryupasthite 08*0296_02 karṇasya yaccha saṁgrāme % 8.26.26 % After 26a, % T1 ins.: 08*0297_01 pāṇḍavān sajanārdanān 08*0297_02 saṁyokṣyāmi raṇe śalya % After 26, % S ins.: 08*0298=00 saṁjaya uvāca 08*0298_01 etac chrutvā vacas tasya śalyaḥ karṇaṁ vaco ’bravīt % 8.26.29 % After 29, K3.4 V1 B D T2.3 G M ins.: 08*0299_01 yadā drakṣyasi bhīmena kuñjarānīkam āhave 08*0299_02 viśīrṇadantaṁ nihataṁ tadā naivaṁ vadiṣyasi 08*0299_03 yadā drakṣyasi saṁgrāme dharmaputraṁ yamau tathā 08*0299_04 śitaiḥ pr̥ṣatkaiḥ kurvāṇān abhracchāyām ivāmbare 08*0299_05 asyataḥ kṣiṇvataś cārīn laghuhastān durāsadān 08*0299_06 pārthivān api cānyāṁs tvaṁ tadā naivaṁ vadiṣyasi % 8.26.39 % After 39cd, S (except M1) ins.: 08*0300_01 śalyena sahitaṁ dr̥ṣṭvā karṇam āhavaśobhinam % 8.26.57 % After 57, T3 G ins.: 08*0301_01 astrāṇi divyāny adadān mahātmā % 8.26.58 % After 58ab, T3 G ins.: 08*0302_01 rathaprabarhaṁ puruṣaprabarhaḥ % 8.27.3 % For 3, S (except T2) % subst.: 08*0303_01 atha vā śakaṭaṁ pūrṇaṁ ratnānāṁ ṣaḍgavāyutam 08*0303_02 dhuri kṣamair br̥hadbhiś ca gobhir yuktam akālikam % 8.27.4 % After 4ab, Ś2 K4 read 6c-8d and % V1 B D (except Dn1 D2) S (except T2) ins.: 08*0304_01 śataṁ dadyāṁ gavāṁ tasmai naityakaṁ kāṁsyadohanam % V1 B1.3.4 D3.4.6.7 cont.: 08*0305_01 śataṁ grāmavarāṁś caiva dadyām arjunadarśine % V1 B1.3.4 D3.4.6.7 cont.: B2.5 Da1 D1.5.8 S % (except T2) ins. after 304*: 08*0306_01 tathā tasmai punar dadyāṁ śvetam aśvatarīratham 08*0306_02 yuktam añjanakeśībhir yo me brūyād dhanaṁjayam % S (except T2) cont.: 08*0307_01 atha vāsmai punar dadyāṁ varam anyad yathepsitam 08*0307_02 yuktaṁ hayavarair jaitraṁ kāmbojair abhiniṣṭhitam % S (except T2) cont.: V1 B1.4 D3.4.6.7 ins. after % 306*: 08*0308_01 sa cet tad abhimanyeta puruṣo ’rjunadarśivān % 8.27.5 % Ś2 K1.3.4 V1 B Da1 D1.3-5.7.8 T2 % ins. after 5: Dn1 D2 after 4ab: D6 after 307*: 08*0309_01 sa cet tad abhimanyeta puruṣo ’rjunadarśivān 08*0309_02 tasmai dadyāṁ śataṁ nāgāñ śataṁ grāmāñ śataṁ rathān 08*0309_03 suvarṇasya ca mukhyasya hayāgryāṇāṁ śataṁ śatān 08*0309_04 r̥ddhyā guṇaiḥ sudāntāṁś ca dhuryavāhān suśikṣitān 08*0309_05 tathā suvarṇaśr̥ṅgīṇāṁ godhenūnāṁ catuḥśatam 08*0309_06 dadyāṁ tasmai savatsānāṁ yo me brūyād dhanaṁjayam % 8.27.7 % For 7, S (except T2; M2.3 % om.) subst.: 08*0310_01 atha vāsmai vicitrāṅgān vicitramaṇimaṇḍitān 08*0310_02 rathāñ jātyair hayair yuktān dadyām aṣṭādaśaiva tān % T1.3 G M1.4 cont.: M2 ins. after 5: M3 after 6ab: 08*0311_01 anyam asmai varaṁ dadyāṁ dhuryān dāntāś catuḥśatam 08*0311_02 rohiṇī rūpasaṁpannā hemaśr̥ṅgīś catuḥśatam 08*0311_03 dadyām asmai payasvinyo yo me brūyād dhanaṁjayam % 8.27.8 % After 8, Ś1 K2-4 V1 B D2-4.6-8 T2 ins.: 08*0312_01 sa cet tad abhimanyeta puruṣo ’rjunadarśivān % 8.27.10 % After 10ab, T1 G1 (om. lines 2-5) M2-4 % ins.: 08*0313_01 dadyāṁ varṇasya varṇasya hayāgryāṇāṁ śataṁ śatam 08*0313_02 dhuryāṇāṁ sādhudāntānāṁ śikṣitānāṁ narottamaiḥ 08*0313_03 sa cet tad abhimanyeta puruṣo ’rjunadarśivān 08*0313_04 tasmai dadyāṁ grāmaśataṁ śataṁ hastīñ śataṁ hayān 08*0313_05 sa cet tad abhimanyeta puruṣo ’rjunadarśivān % T1 G1 M2-4 cont.: K1 (om. lines 1, 2, 4, 5).4 % V1 B D T3 G3 M1 ins. after 10ab: 08*0314_01 anyaṁ tasmai varaṁ dadyāṁ vaiśyagrāmāṁś caturdaśa 08*0314_02 susphītān dhanasaṁyuktān pratyāsannavanodakān 08*0314_03 akutobhayān susaṁpannān rājabhojyāṁś caturdaśa 08*0314_04 dāsīnāṁ niṣkakaṇṭhīnāṁ māgadhīnāṁ śataṁ tathā 08*0314_05 pratyagravayasāṁ dadyāṁ yo me brūyād dhanaṁjayam 08*0314_06 sa cet tad abhimanyeta puruṣo ’rjunadarśivān % 8.27.33 % After 33, S (except G2) ins.: 08*0315_01 khanyād asiṁ tīkṣṇadhāraṁ yathājñaḥ 08*0315_02 sutejanaṁ nihitaṁ vai pr̥thivyām 08*0315_03 tathā khanasy adya śitān pr̥ṣatkān 08*0315_04 yaḥ prārthayasy arjuneneha yuddham % 8.27.42 % For 42, S (except % T2) subst.: 08*0316_01 yathā vatsataro bhūtvā jātaskandhena śuṣmiṇā 08*0316_02 yuddham icched gopatinā tathecchasi kirīṭinā % 8.27.55 % K3.4 B D T2 ins. after 55c: % T3 G1.3 M1-3, after a repetition of 55c (cf. 56): 08*0317_01 vikramaṁ ca mahātmanaḥ 08*0317_02 tathā kr̥ṣṇasya māhātmyam r̥ṣabhasya mahīkṣitām 08*0317_03 yathāhaṁ śalya jānāmi % 8.27.82 % After 82, K4 V1 B Da1 Dn1 D1.3-5.7 ins.: 08*0318_01 tathaiva saṁgataṁ kr̥tvā naraḥ patati madrakaiḥ % On the other hand, T1 G1.2 M ins. after 82: % T3 G3 (repeating after 82), after 82ab: 08*0319_01 na tathā saṁgataṁ cāpi madrakeṣv iha vidyate % 8.27.89 % After 89, S ins.: 08*0320_01 pramehitvā sphijā bhūmiṁ karṣantyo hīnaśodhanāḥ 08*0320_02 spr̥ṣṭvā vāgbhir na mr̥dbhiś ca nityocchiṣṭā bhavanti hi % 8.28.1 % V1 B (except B3) D (D8 marg.) ins. after 1: % K3 after 2: 08*0321_01 jāto ’haṁ yajvanāṁ vaṁśe saṁgrāmeṣv anivartinām 08*0321_02 rājñāṁ mūrdhābhiṣiktānāṁ svayaṁ dharmaparāyaṇaḥ % 8.28.15 % After 15, S ins.: 08*0322_01 ete nipātinaḥ paśya sahitān viyadāśritān 08*0322_02 ebhis tvam abhiśaknoṣi kasmān na prāpitas tvayā % 8.28.25 % Ś K1.2.4 % D6.8 T2 ins. after 25: K3 V1 B1.3-5 Da1 Dn1 D1-5.7 % after 325*: B2 after 324*: 08*0323_01 saṁpātaṁ samudīṣaṁ ca tatonyad vyatiriktakam % K3 V1 B Da1 Dn1 D1-5.7 T3 G M ins. after 25: 08*0324_01 avaḍīnaṁ praḍīnaṁ ca saṁḍīnaṁ ḍīnaḍīnakam % K3 V1 B (except B2) Da1 Dn1 D1-5.7 cont.: 08*0325_01 saṁḍīnoḍḍīnaḍīnaṁ ca punar ḍīnaviḍīnakam % 8.28.26 % After 26, % N T2 ins.: 08*0326_01 teṣām anyatamenāhaṁ patiṣyāmi vihāyasam 08*0326_02 pradiśadhvaṁ yathānyāyaṁ kena haṁsāḥ patāmy aham % K4 V1 B (except B3) D (except D8) cont.: T1.3 % G M ins. after 26: 08*0327_01 te vai dhruvaṁ viniścitya patadhvaṁ na mayā saha 08*0327_02 pātair ebhiḥ khalu khagāḥ patituṁ khe nirāśraye % 8.28.31 % After 31ab, T2 ins.: 08*0328=00 kākaḥ 08*0328_01 aham ekena pātena haṁsa pātaśataṁ jaye 08*0328_02 ekenaiva ca haṁsa tvaṁ pāteneha patiṣyasi % 8.28.32 % After 32, S (except T2) % ins.: 08*0329_01 spardhinau sahitau tūrṇaṁ kham āsthāya tarasvinau % After the above, S (except T2) reads (repeating % it in its proper place) 37ab, followed by: 08*0330_01 pūrvam eva tu vai kākas tūrṇaṁ gantuṁ pracakrame % Thereafter, S reads 37cd, followed by: 08*0331_01 kāko ’tha haṁsaṁ cāpalyāc chīghratāṁ pratidarśayan 08*0331_02 vegenātītya tarasā punar eti muhur muhuḥ 08*0331_03 tuṇḍenābhyahanac caitaṁ kurvan nāmāpasavyataḥ 08*0331_04 rorūyann iti cāpy etaṁ samāhvayati vai muhuḥ % 8.28.39 % After 39a, T1.3 % G M ins.: 08*0332_01 bhāṣitaṁ patatāṁ varaḥ 08*0332_02 vigāhya haṁso vikṣobhya % T1 G1.2 M ins. after 39: T3 G3 after % 40ab: 08*0333_01 bahusattvasamākīrṇaṁ vīcībhir bhīmadarśanam 08*0333_02 athācireṇa rādheya kāko vegād ahīyata 08*0333_03 tato ’tīva pariśrāntaḥ kathaṁ cid dhaṁsam anvagāt % 8.28.40 % After 40cd, D6 ins.: 08*0334_01 avekṣamāṇas taṁ kākaṁ vihvalaṁ taṁ muhur muhuḥ % 8.28.43 % After 43, N ins.: 08*0335_01 yāvad gatvā pataty eṣa kāko mām iti cintayan 08*0335_02 tataḥ kāko bhr̥śaṁ śrānto haṁsam abhyāgamat tadā % On the other hand, S ins. after 43: 08*0336_01 śanakaiḥ parihīyantaṁ pariśrāntam acetasam 08*0336_02 taṁ prahasya ca cakrāṅgaḥ kākaṁ mandagatiṁ tadā % 8.28.46 % After 46, K4 V1 B D (D8 marg.) S % ins.: 08*0337_01 prabrūhi katame tatra pāte vartasi vāyasa 08*0337_02 ehy ehi kāka śīghraṁ tvam eṣa tvāṁ pratipālaye % 8.28.47 % Ś K % V1 B1.2.4.5 D3.4.7.8 T2 ins. after 47ab: Dn1, after % line 2 of 342*: D6 (om. lines 1-3) ins. after % 342*: 08*0338_01 dr̥ṣṭo haṁsena duṣṭātmann idaṁ haṁsaṁ tato ’bravīt 08*0338_02 apaśyann ambhasaḥ pāraṁ nipataṁś ca śramānvitaḥ 08*0338_03 pātavegapramathito haṁsaṁ kāko ’bravīd idam 08*0338_04 vayaṁ kākāḥ kuto nāma carāmaḥ kākapātikām 08*0338_05 haṁsa prāṇaiḥ prapadye tvāṁ dvīpāntaṁ prāpayasva mām % B1.4.5 D3.4.7 cont.: D6 ins. after 47ab: 08*0339_01 sa pakṣābhyāṁ spr̥śann ārtas tuṇḍena ca mahārṇavam % After 47, K4 % B (except B2) D (except Dn1 D8) T3 G M ins.: 08*0340_01 sāgarāmbhasi taṁ dr̥ṣṭvā patitaṁ dīnacetasam 08*0340_02 mriyamāṇam idaṁ kākaṁ haṁso vākyam uvāca ha % 8.28.48 % B1.3.4 Da1 Dn1 D1.3-5.7 % T1.3 G M ins. after 48ab: K4 B5, after 48: 08*0341_01 ślāghamānas tvam ātmānaṁ kāka bhāṣitavān asi % K4 B1.3.4 Da1 Dn1 D1.3-5.7 S (ex- % cept T2) cont. after 341*: V1 B5 D2.6 ins. after 48: 08*0342_01 sa tvam ekaśataṁ pātaṁ patann abhyadhiko mayā 08*0342_02 katham evaṁ pariśrāntaḥ patito ’si mahārṇave 08*0342_03 pratyuvāca tataḥ kākaḥ sīdamāna idaṁ vacaḥ 08*0342_04 upariṣṭhaṁ tadā haṁsam abhivīkṣya prasādayan % 8.28.49 % For 49, S (except T2) % subst.: B5 ins. after 49ab: D2.6 cont. after 338*: 08*0343_01 ucchiṣṭānnena puṣṭo ’haṁ darpotsiktaḥ kuvāyasaḥ 08*0343_02 suparṇa iti cātmānaṁ jñātavān buddhilāghavāt 08*0343_03 śaraṇaṁ tvāṁ prapanno ’ham udakāntam avāpnuyām % T1 G1.2 M cont.: 08*0344_01 haṁsedānīṁ pariśrāntam āpado māṁ samuddhara % 8.28.50 % For 50, S (except T2) subst.: 08*0345_01 yadi nāma punar jīvan gaccheyaṁ svaṁ niveśanam 08*0345_02 naivaṁ punar hīnam api kṣeptāhaṁ khevicāriṇam % 8.28.51 % After 51, S (except T2) ins.: 08*0346_01 kr̥payābhiparīto vai kr̥pāṁ cakre durātmani % 8.28.53 % After 53ab, S (except T2) ins.: 08*0347_01 avismayaṁs tadā karṇa punar enaṁ samānayat % After 53, S (except M3) ins.: 08*0348_01 utsr̥jaṁś cābravīn maivaṁ punaḥ kāryaṁ tvayeti ha % 8.28.54 % B2.5 Dn1 % D2-4.6.7 S ins. after 54: K4, after 55ab: 08*0349_01 evam ucchiṣṭapuṣṭaḥ sa kāko haṁsaparājitaḥ 08*0349_02 balaṁ vīryaṁ mahat karṇa tyaktvā kṣāntim upāgataḥ % 8.28.64 % K4 % V1 B D ins. after 64: T G1.3 M cont. after 352*: 08*0350_01 yathāśrayata cakrāṅgaṁ vāyaso buddhim āsthitaḥ 08*0350_02 tathāśrayasva vārṣṇeyaṁ pāṇḍavaṁ ca dhanaṁjayam % K4 B2.4.5 D (except D8) cont.: K3 ins. after 64: 08*0351_01 yadā tvaṁ yudhi vikrāntau vāsudevadhanaṁjayau 08*0351_02 draṣṭāsy ekarathe karṇaṁ tadā naivaṁ vadiṣyasi 08*0351_03 yadā śaraśataiḥ pārtho darpaṁ tava vadhiṣyati 08*0351_04 tadā tvam antaraṁ draṣṭā ātmanaś cārjunasya ca % T1.3 G1.3 M ins. after 64: 08*0352_01 tvaṁ śīghram eva vārṣṇeyaṁ pāṇḍavaṁ ca dhanaṁjayam % 8.28.65 % K3 V1 B D T2.3 % G3 ins. after 65ab: T1 G1.2 M after 65: 08*0353_01 tau māvamaṁsthā maurkhyāt tvaṁ khadyota iva rocanau % K3 V1 B D T2 cont.: T1 G1.2 M ins. after 65ab: % T3 G3 after 64ab: 08*0354_01 sūryācandramasau yadvat tadvad arjunakeśavau % 8.29.3 % S ins. after % 3: K3 after 3ab: D8 after 2: 08*0355_01 purā mahendrādrivare samr̥ddhe 08*0355_02 tapasvinaṁ rāmam upetya śalya 08*0355_03 astrārthinaṁ mādya śiṣyaṁ gr̥hāṇety 08*0355_04 athābruvaṁ brāhmaṇacchadmanā ca 08*0355_05 tatrāvasaṁ brāhmaṇa ity avipro 08*0355_06 brahmāstralobhād anr̥tena cāham 08*0355_07 taj jāmadagnyena paraṁ mahāstraṁ 08*0355_08 samantrayuktaṁ vihitaṁ mamāsīt 08*0355_09 astraṁ yadā tad viditaṁ mamāsīt 08*0355_10 tadābravīd brāhmaṇo māṁ maharṣiḥ 08*0355_11 āpadgatenāstram idaṁ prayojyaṁ 08*0355_12 tvayā raṇe gacchatā sādhayeti % 8.29.5 % After 5ab, K3.4 % V1 B (except B3) D (except D8) ins.: 08*0356_01 mamorum etya prabibheda kīṭaḥ 08*0356_02 supte gurau tatra śiro nidhāya 08*0356_03 ūruprabhedāc ca mahān babhūva 08*0356_04 śarīrato me ghanaśoṇitaughaḥ % After 5, K4 % V1 (marg.) B (except B3) D (except D8) S ins.: 08*0357_01 sa dhairyayuktaṁ prasamīkṣya māṁ vai 08*0357_02 na tvaṁ vipraḥ ko ’si satyaṁ vadeti 08*0357_03 tasmai tadātmānam ahaṁ yathāvad 08*0357_04 ākhyātavān sūtavadetya śalya % 8.29.6 % For 6ab, B2 Dn1 D2-4.7 S (except T2) subst.: % K4 V1 (marg.) D6 cont. after 357*: 08*0358_01 sa māṁ niśamyātha mahātapasvī 08*0358_02 saṁśaptavān roṣaparītacetāḥ % 8.29.7 % Ś % K B Dn1 D3.4.7.8 T2 ins. after 7: V1 (marg.) Da1 % D1.5 after 360*: D6, after line 2 of 366*: 08*0359_01 yo ’yaṁ śalya bharateṣūpapannaḥ 08*0359_02 prakarṣaṇaḥ sarvaharo ’tibhīmaḥ 08*0359_03 so ’bhimanye kṣatriyāṇāṁ pravīrān 08*0359_04 pratāpitā balavān vai vimardaḥ % K4 B2.4 Dn1 D3.4.6.7 cont.: V1 (marg.) Da1 D1.2.5 % ins. after 7: T1.3 G, after 362*: M, after 363*: 08*0360_01 śalyogradhanvānam ahaṁ variṣṭhaṁ 08*0360_02 tarasvinaṁ bhīmam asahyavīryam 08*0360_03 satyapratijñaṁ yudhi pāṇḍaveyaṁ 08*0360_04 dhanaṁjayaṁ mr̥tyumukhaṁ nayiṣye % K4 V1 B2.4 Da1 Dn1 D1.3-7 cont.: Ś K1-3 B1.3.5 % D8 T2 ins. after 359*: 08*0361_01 astraṁ hi me tat pratipannam adya 08*0361_02 yena kṣepsye samare śatrupūgān 08*0361_03 pratāpinaṁ balavantaṁ kr̥tāstraṁ 08*0361_04 tam ugradhanvānam amitaujasaṁ ca 08*0361_05 krūraṁ śūraṁ raudram amitrasāhaṁ 08*0361_06 dhanaṁjayaṁ saṁyuge ’haṁ haniṣye % On the other hand, T1.3 G M ins. after 7: 08*0362_01 dhruvaṁ kurūṇām ayam antakālo 08*0362_02 mahābhayaḥ śoṇitaughapravāhī 08*0362_03 dhruvaḥ kṣayaḥ kṣatriyapuṁgavānāṁ 08*0362_04 mahābhayo ’yaṁ samupasthito ’dya 08*0362_05 astraṁ hi me na pratibhām upaiti 08*0362_06 yena kṣayaṁ śatrugaṇān nayiṣye 08*0362_07 tasmāt tam āsādaya madrarāja 08*0362_08 divyaṁ dhanur yasya maheṣavaś ca 08*0362_09 astrāṇi divyāni ca santi yasmiṁs 08*0362_10 tasmin rathaṁ prāpaya śīghram adya 08*0362_11 śroṣyantīmaṁ kathyamānaṁ vicitraṁ 08*0362_12 yāvad bhūmau bhavitāro manuṣyāḥ % M cont.: 08*0363_01 karṇaḥ kr̥ṣṇau jaghnivān ekavīraḥ 08*0363_02 kr̥ṣṇau karṇaṁ jaghnivantāv athāpi % 8.29.13 % For 13ab, D3.4.6.7 % T1.3 G M subst.: 08*0364_01 sahasraraśmipratimaṁ jvalantaṁ 08*0364_02 diśaś ca sarvāḥ pratapantam ugram % 8.29.14 % B2.5 % Da1 Dn1 D1.3.5 S (except T2) ins. after 14: B1 % after 15: 08*0365_01 āśīviṣaṁ durdharam aprameyaṁ 08*0365_02 sutīkṣṇadaṁṣṭraṁ jvalanaprabhāvam 08*0365_03 krodhapradīptaṁ tv ahitaṁ mahāntaṁ 08*0365_04 kuntīputraṁ śamayiṣyāmi bhallaiḥ % 8.29.18 % After 18, K4 V1 B Da1 % D1-7 S ins.: 08*0366_01 mānī kr̥tāstraḥ kr̥tahastayogo 08*0366_02 divyāstravic chvetahayaḥ pramāthī 08*0366_03 tasyāham adyātirathasya kāyāc 08*0366_04 chiro hariṣyāmi śitaiḥ pr̥ṣatkaiḥ 08*0366_05 yotsyāmy enaṁ śalya dhanaṁjayaṁ vai 08*0366_06 mr̥tyuṁ puraskr̥tya raṇe jayaṁ vā 08*0366_07 anyo hi na hy ekarathena martyo 08*0366_08 yudhyeta yaḥ pāṇḍavam indrakalpam % 8.29.22 % After 22, T1.3 G ins.: 08*0367_01 tathāpy ahaṁ pāṇḍavavāsudevau 08*0367_02 yotsye raṇe madvidhasyaiva karma 08*0367_03 na prākr̥taḥ sajjate vai kadā cid 08*0367_04 yaḥ pratyudīyāt kr̥ṣṇadhanaṁjayau tau % 8.29.23 % M2-4 ins. after 23ab: % T1.3 G, after 23: 08*0368_01 pramīyate bhajater yac ca mitraṁ 08*0368_02 tac cāpi sarvaṁ mama duryodhane ’sti % M2-4 cont. (cf. 23ab): 08*0369_01 mitraṁ mitrair nandyate prīyate vā 08*0369_02 saṁtrāyate mānada modate vā % 8.29.24 % After 24, T1 ins.: 08*0370_01 śānte śatrau śāsate kauravendro 08*0370_02 bhūmiṁ sarvāṁ sarvasaṁpatsamr̥ddhām 08*0370_03 prāyeṇa tvaṁ vetsi śalya prabhāvaṁ 08*0370_04 duryodhanārthaṁ yudhyato me narendra 08*0370_05 yaśortham arthārtham athetarārthaṁ 08*0370_06 tasmād ahaṁ pāṇḍavavāsudevau % 8.29.25 % After % 25, T1 ins.: 08*0371_01 yāhi tattvaṁ saṁgataḥ pāṇḍavena 08*0371_02 dhanaṁjayaṁ mr̥tyulokaṁ nayiṣye 08*0371_03 tayā cāhaṁ mr̥tyulokaṁ gamiṣye 08*0371_04 yasmād upāttaṁ bhārgavād astravr̥ndam 08*0371_05 tasmād astraṁ śatrusaṁghe pramāmi [?] % After the above, T1 reads 27 (repeating it in % its proper place) and cont.: T3 G3 ins. after % 26: G1.2 M, after 25: 08*0372_01 śalyādyāhaṁ saṁgataḥ pāṇḍavena 08*0372_02 mucyeyaṁ cej jīvamānaḥ kathaṁ cit 08*0372_03 śaśvan mr̥tyoḥ syām anādhr̥ṣyarūpo 08*0372_04 vyaktaṁ tasmāt saṁyugād vipramuktaḥ % 8.29.30 % After 30, % K4 V1 B D (except D8; D2 om.) T2 ins.: 08*0373_01 kadā cid vijayasyāham astrahetor aṭan nr̥pa 08*0373_02 ajñānād dhi kṣipan bāṇān ghorarūpān bhayānakān % 8.29.32 % V1 B Da1 Dn1 D1.3-7 T2 ins. after 32: K3 % D8 after 33: 08*0374_01 adāṁ tasmai gosahasraṁ balīvardāṁś ca ṣaṭśatān 08*0374_02 prasādaṁ na lebhe śalya brāhmaṇān madrakeśvara % While; T1.3 G M ins. after 32: 08*0375_01 kadā cid brāhmaṇasyātha homadhenor ahaṁ nr̥pa 08*0375_02 ajānann akṣipaṁ bāṇaṁ ghorarūpaṁ bhayānakam % 8.29.33 % After 33, K3 D8 % ins. 374* and K4 V1 B D (except D8; D2 om.) ins.: 08*0376_01 yasmāt tvayā pramattena homadhenvā hataḥ sutaḥ % While, S ins. after 33: 08*0377_01 yasmād vatsa tvayā cātra homadhenvā hataḥ sutaḥ 08*0377_02 tasmāt tvam api rādheya vākśalyaṁ mahad āpnuhi 08*0377_03 śvabhre te patitā cakraṁ % T1.3 G M cont.: T2 ins. after 31a: 08*0378_01 yudhyamānasya śatruṇā 08*0378_02 prāpta ekāyane kāle mr̥tyusādhāraṇe tvayi 08*0378_03 spardhase yena saṁgrāme yadarthaṁ ghaṭase ’niśam 08*0378_04 tata eva dhruvaṁ mr̥tyuṁ sūta prāpsyasi saṁyuge % T1.3 G M cont.: 08*0379_01 ahaṁ prasādayāṁ cakre brāhmaṇaṁ saṁśitavratam 08*0379_02 gavāṁ daśaśataṁ vittaṁ balīvardāṁś ca ṣaṭśatam 08*0379_03 prayacchann ālabhaṁ kāmaṁ brāhmaṇāt tam ahaṁ tadā 08*0379_04 dāsīśataṁ niṣkakaṇṭhaṁ śatam aśvatarīrathān 08*0379_05 kanyānāṁ niṣkakaṇṭhīnāṁ sahasraṁ samalaṁkr̥tam % On the other hand, T2 cont. after 378*: 08*0380_01 śalyam uddhartum āyāntaṁ % 8.29.34 % After 34a, T1 ins.: 08*0381_01 kuñjarān ṣaṣṭihāyanān 08*0381_02 aśvānāṁ ca sahasre dve % 8.29.36 % For 36, T1.3 G M subst.: 08*0382_01 yat kiṁ cin māmakaṁ vittaṁ tvadadhīnaṁ karomi tat 08*0382_02 iti māṁ yācamānaṁ vai brāhmaṇaḥ pratyavārayat 08*0382_03 krodhadīptekṣaṇaḥ śalya nirdahānn iva cakṣuṣā % 8.29.39 % T1.3 G M ins. % after 39ab: T2 (om. lines 1, 2, 4, 7) after 39: 08*0383_01 naitad avyāhr̥taṁ kuryāt sarvaloko ’pi sūtaja 08*0383_02 yan mayoktaṁ saroṣeṇa gaccha sūtaja mā ciram 08*0383_03 iti mām asakr̥t kruddhaḥ sa uvāca dvijottamaḥ 08*0383_04 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ 08*0383_05 nāhaṁ bibhemi bībhatsor na śalya madhusūdanāt 08*0383_06 tasmād bibhemy ahaṁ śāpāt tena satyena te śape 08*0383_07 saha yuddhaṁ sametābhyām adyedaṁ samupasthitam 08*0383_08 yuddhe ’smiñ jīvitaṁ me ’dya śalya saṁśayam āgatam 08*0383_09 śakro ’py amararāṭ tābhyām upagamyāhavaṁ saha 08*0383_10 saṁśayaṁ paramaṁ gacchet kathaṁ vā manyate bhavān % 8.30.3 % After 3ab, B2 ins. (= var. 8.29.29ab): 08*0384_01 nānyasmād api kasmāc cid amitād ātatāyinaḥ % 8.30.4 % After 4, V1 Da1 D1.5.6 % ins.: 08*0385_01 dandahyamānās tīkṣṇena nīcāḥ parayaśogninā 08*0385_02 aśaktās tat padaṁ gantuṁ tato nindāṁ pracakrire % 8.30.6 % After % 6, K4 V1 B D (except D8) S ins.: 08*0386_01 sakhibhāvena sauhārdān mitrabhāvena caiva hi 08*0386_02 kāraṇais tribhir etais tvaṁ śalya jīvasi sāṁpratam 08*0386_03 rājñaś ca dhārtarāṣṭrasya kāryaṁ sumahad udyatam 08*0386_04 mayi tac cāhitaṁ śalya tena jīvasi me kṣaṇam 08*0386_05 kr̥taś ca samayaḥ pūrvaṁ kṣantavyaṁ vipriyaṁ tava 08*0386_06 samayaḥ paripālyo me tena jīvasi madraka 08*0386_07 r̥te śalyasahasreṇa vijayeyam ahaṁ parān 08*0386_08 mitradrohas tu pāpīyān iti jīvasi sāṁpratam 08*0386=08 Colophon. 08*0386=08 śalya uvāca 08*0386_09 nanu pralāpāḥ karṇaite yān bravīṣi parān prati 08*0386_10 r̥te karṇasahasreṇa śakyā jetuṁ pare yudhi 08*0386=10 saṁjaya uvāca 08*0386_11 tathā bruvantaṁ paruṣaṁ karṇo madrādhipaṁ tadā 08*0386_12 paruṣaṁ dviguṇaṁ bhūyaḥ provācāpriyadarśanam % 8.30.17 % After 17ab, K4 V1 B (except B3) Dn1 % D3.4.6.7 ins.: 08*0387_01 anāvr̥tā maithune tāḥ kāmacārāś ca sarvaśaḥ % 8.30.33 % After 33, T2 % G ins.: 08*0388_01 yatra lokeśvaraḥ kr̥ṣṇo devadevo janārdanaḥ 08*0388_02 vismr̥taḥ puruṣair ugrais teṣāṁ dharmaḥ kathaṁ bhavet % 8.30.37 % After 37ab, K4 ins.: 08*0389_01 śrāddhatarpaṇakarmeṣu te viprā yatra saṁsthitāḥ 08*0389_02 tat sarvaṁ viphalībhūtam iti satyavatī śrutiḥ % 8.30.44 % After 44, % V1 B D (except D8) S (except T2) ins.: 08*0390_01 te kathaṁ vividhān dharmāñ jñāsyante hīnayonayaḥ % 8.30.47 % After 47ab, N T2 ins.: 08*0391_01 brāhmaṇāpasadā yatra tulyakālāḥ prajāpateḥ 08*0391_02 vedā na teṣāṁ vedyaṁ ca yajñā yajanam eva ca 08*0391_03 vrātyānāṁ dāśamīyānām annaṁ devā na bhuñjate 08*0391_04 prasthalā madragāndhārā āraṭṭā nāmataḥ khaśāḥ % 8.30.59 % After 59, K3.4 V1 B D S ins.: 08*0392_01 tasmāt teṣāṁ bhāgaharā bhāgineyā na sūnavaḥ % 8.30.66 % After 66ab, K3 % reads 67ab, repeating it in its proper place, while % K4 V1 B D (except D2.8) S ins. after 66ab: 08*0393_01 brahmaṇā nindite dharme sa tvaṁ loke kim abravīḥ % 8.30.74 % After 74ab, K4 V1 B D (except D2.8) ins.: 08*0394_01 vākpāruṣyaṁ govadho rātricaryā 08*0394_02 bahirgehaṁ paravastropabhogaḥ % 8.30.78 % For 78ab, B1-4 Da1 Dn1 D1.3-5.7 T2 subst.: 08*0395_01 tathā rakṣaḥ piśācāś ca himavantaṁ nagottamam 08*0395_02 guhyakāś ca mahārāja parvataṁ gandhamādanam % After 78, M2-4 ins.: 08*0396_01 naiva pāñcanadān pāpān samadān pāti kaś cana % 8.30.81 % After 81, Ś K2-4 V1 % B D T2 ins.: 08*0397_01 pr̥thivyāṁ sarvadeśānāṁ madrako malam ucyate % K4 B D cont.: 08*0398_01 tathā strīṇāṁ ca sarvāsāṁ madrikā mala ucyate % K4 B D cont.: Ś K2.3 V1 ins. after 397*: K1 after % 81: 08*0399_01 sīdhoḥ pānaṁ gurutalpāvamardo 08*0399_02 bhrūṇahatyā paravittāpahāraḥ % 8.30.82 % For 82, S (except T2) % subst.: 08*0400_01 evaṁ jñātvā joṣam āssva pratīpaṁ 08*0400_02 mā sma krudhyaḥ pāpabhr̥tāṁ variṣṭhaḥ 08*0400_03 pūrvaṁ hatvā tvāṁ saputraṁ balaiś ca 08*0400_04 paścād dhaṁsye vāsudevārjunau ca % 8.30.87 % After 87, K4 V1 B (except % B3) Da1 Dn1 D1.4 (lines 1-6 on marg.).5-7 S (T2 % om. lines 1-4 and 7) ins.: 08*0401_01 sarvatra santi rājānaḥ svaṁ svaṁ dharmam anuvratāḥ 08*0401_02 durmanuṣyān nigr̥hṇanti santi sarvatra dhārmikāḥ 08*0401_03 na karṇa deśasāmānyāt sarvaḥ pāpaṁ niṣevate 08*0401_04 yādr̥śāḥ svasvabhāvena devā api na tādr̥śāḥ 08*0401=04 saṁjaya uvāca 08*0401_05 tato duryodhano rājā karṇaśalyāv avārayat 08*0401_06 sakhibhāvena rādheyaṁ śalyaṁ svāñjalyakena ca 08*0401_07 tato nivāritaḥ karṇo dhārtarāṣṭreṇa māriṣa % 8.30.88 % After 88, % K4 V1 B1.2 Da1 D1.5.6 ins.: 08*0402_01 idaṁ tava mayākhyātaṁ kṣiptena na tv asauhr̥dāt % On the other hand, T1 G1.2 M ins. after 88: % T3 G3 after 411*: 08*0403_01 tataḥ prayāntaṁ rādheyaṁ madrarājaḥ smayann iva 08*0403_02 avasphūrjya idaṁ vākyam abravīt kurusaṁnidhau 08*0403_03 camūṁ tavemāṁ vipulāṁ samr̥ddhām 08*0403_04 asaṁkhyeyām aśvanarākulāṁ ca 08*0403_05 tathā praveṣṭā samare dhanaṁjayaḥ 08*0403_06 kakṣaṁ dahan dīpta ivāśrayāśīḥ 08*0403_07 rathe sthitau vīra raṇe vareṇyau 08*0403_08 siṁhaskandhau lohitapadmanetrau 08*0403_09 draṣṭā bhavān adya vinā prayatnāt 08*0403_10 tathā hi me śakunā vedayanti % 8.31.5 % After 5, K4 V1 % B2.5 D (except D2.4.8) ins.: 08*0404_01 sarvān eva maheṣvāsān ajayyān amarair api % 8.31.22 % After the first occurrence of 22cd, % T3 G M1 ins.: 08*0405_01 ārohaṇair mahāmātrais tomarāṅkuśapāṇibhiḥ % 8.31.24 % T1.3 G M ins. % after the first occurrence of 24: G2 repeats after % the second occurrence of 24: 08*0406_01 bhiṇḍipāladharāś caiva śūlahastāḥ sucakriṇaḥ 08*0406_02 teṣāṁ samāgamo ghoro devāsuraraṇopamaḥ % 8.31.36 % After 36, Dn1 ins.: 08*0407_01 arkavaiśvānaraprakhyaṁ samucchritapatākinam % Dn1 cont.: Ś K2-4 B Da1 D1-8 T2 ins. after 36: 08*0408_01 agnir vaiśvānaraḥ pūrvo brahmenduḥ saptitāṁ gataḥ 08*0408_02 tasmād yaḥ prathamaṁ jātas taṁ devā brāhmaṇā viduḥ % Dn1 cont.: 08*0409_01 tam ādyaṁ prathamaṁ sr̥ṣṭaṁ brahmaṇā lokakartr̥ṇā % Finally, Dn1 cont.: K1 ins. after 36: Ś K2-4 B D % T2 after 408*: 08*0410_01 brahmeśānendravaruṇān kramaśo yo ’vahat purā 08*0410_02 tam ādyaṁ ratham āsthāya prayātau keśavārjunau % On the other hand, S ins. after 36: 08*0411_01 dhanaṁjayo mahārāja dakṣiṇaṁ pakṣam āsthitaḥ 08*0411_02 bhīmaseno mahābāhur vāmaṁ pakṣam upāśritaḥ 08*0411_03 sātyakir draupadeyāś ca svayaṁ rājā ca pāṇḍavaḥ 08*0411_04 vyūhasya pramukhe tasthuḥ svenānīkena saṁvr̥tāḥ 08*0411_05 svabalenārisainyaṁ tat pratyavasthāpya pāṇḍavaḥ 08*0411_06 pratyavyūhat puraskr̥tya dhr̥ṣṭadyumnaśikhaṇḍinau 08*0411_07 tat sādināgakalilaṁ padātirathasaṁkulam 08*0411_08 dhr̥ṣṭadyumnamukhaṁ vyūham aśobhata mahābalam 08*0411=08 Colophon. % 8.31.37 % After 37, Dn1 T2 ins.: 08*0412_01 avasthitam idaṁ vākyaṁ madrarājaḥ smayann iva % 8.31.38 % After 38ab, K4 Dn1 D7 ins.: 08*0413_01 durvāraḥ sarvasainyānāṁ vipākaḥ karmaṇām iva % 8.31.39 % After 39ab, N T2 ins.: 08*0414_01 dhruvam etau mahātmānau vāsudevadhanaṁjayau % 8.31.40 % After % 40ab, K4 Dn1 T2 ins.: 08*0415_01 camūṁ tavemāṁ vipulāṁ samr̥ddhām 08*0415_02 asaṁkhyeyām aśrukulākulāṁ ca 08*0415_03 dhruvaṁ pravekṣaty ajito dhanaṁjayaḥ 08*0415_04 kathaṁ dahan dīpta ivāśrayāśaḥ 08*0415_05 amī hayāś candramarīcivarṇāḥ 08*0415_06 kr̥ṣṇapratodena pratudyamānāḥ 08*0415_07 vahanti bībhatsum udārasattvāḥ 08*0415_08 sitaprabhāḥ svabhram ivābhrasaṁghāḥ % 8.31.42 % For 42cd, T1.3 G M subst.: 08*0416_01 rarāsa dīptalāṅgūlam ādityam abhitaḥ sthitam % 8.31.43 % After 43ab, T1.3 G ins.: 08*0417_01 ādityam abhivīkṣante hy aśivāḥ karṇa satvarāḥ % 8.31.51 % After 51ab, K4 % V1 B D (except D8) ins.: 08*0418_01 vibhrājanti raṇe karṇa vimāne devatā yathā % K4 V1 B D T2 ins. after 51: T1.3 G M after % 39ab: 08*0419_01 paśya kuntīsutaṁ vīraṁ bībhatsum aparājitam 08*0419_02 pradharṣayitum āyāntaṁ kapipravaraketanam % 8.31.54 % After 54, T2 ins.: 08*0420_01 yatra kr̥ṣṇo jagannātho yatra rājā yudhiṣṭhiraḥ 08*0420_02 yatra gāṇḍīvadhr̥k pārtho kathaṁ tvaṁ haṁsi tad balam % 8.31.55 % After 55, T2 ins.: 08*0421_01 rathanemisvanaḥ saṁkhye meghasyevābhigarjitaḥ 08*0421_02 śrūyate vai yathā vyaktam etau kr̥ṣṇadhanaṁjayau % 8.31.67 % After 67, K4 V1 % B1.2.4.5 D T2 ins.: 08*0422_01 asāv indra ivāsahyaḥ sātyakiḥ sātvatāṁ varaḥ 08*0422_02 yuyutsur upayāty asmān kruddhāntakasamaḥ puraḥ % T2 cont.: T1 ins. after 67ab: T3 G ins. after 67: 08*0423_01 yatra kr̥ṣṇārjunau vīrau yatra rājā yudhiṣṭhiraḥ 08*0423_02 tatra dharmaś ca satyaṁ ca yato dharmas tato jayaḥ % 8.31.68 % After 68, K4 ins.: 08*0424_01 tadāsthitam anājñāya pratyamitramahadbalam 08*0424_02 avyūhatārjuno vyūhaṁ putrasya tava durjayam % 8.32.6 % After 6ab, N T2 ins.: 08*0425_01 divyavarmāyudhabhr̥taḥ śārdūlasamavikramāḥ % 8.32.9 % T1.3 G M1.3 ins. after 9ab: T2 after 9: 08*0426_01 udīryamāṇaṁ saṁrabdhaṁ dhanaṁjayam abhidravat 08*0426_02 tad udyataṁ mahat sainyaṁ sāgaraughasamaṁ jave 08*0426_03 pārthavelāṁ samāsādya viṣṭhitaṁ samadr̥śyata % 8.32.22 % K3.4 V1 B D ins. after 22: S after App. I % (No. 8): 08*0427_01 evaṁ māriṣa saṁgrāmo naravājigajakṣayaḥ 08*0427_02 kurūṇāṁ sr̥ñjayānāṁ ca devāsurasamo ’bhavat 08*0427=02 Colophon. % 8.32.38 % After 38, V1 (marg.) % B1.3.4 D3.4.7 ins.: 08*0428_01 parivavrur mahārāja pāñcālānāṁ rathā daśa % 8.32.42 % After % 42ab, B2-4 ins.: 08*0429_01 nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ % 8.32.62 % After 62, S ins.: 08*0430_01 sātyakir vr̥ṣasenaṁ tu viddhvā saptabhir āśugaiḥ 08*0430_02 punar vivyādha saptatyā sārathiṁ ca tribhiḥ śaraiḥ 08*0430_03 vr̥ṣasenas tu śaineyaṁ śareṇa nataparvaṇā 08*0430_04 ājaghāna mahārāja śaṅkhadeśe mahāratham 08*0430_05 śaineyo vr̥ṣasenena patriṇā paripīḍitaḥ 08*0430_06 krodhaṁ cakre mahārāja kruddho vegaṁ ca dāruṇam 08*0430_07 jagrāheṣuvarān vīraḥ śīghraṁ sa daśa pañca ca % 8.32.64 % After 64ab, N (D2 om.) T2 ins.: 08*0431_01 sa raṇe yuyudhānena visūtāśvarathadhvajaḥ % 8.32.67 % After 67ab, Ś K1.2.4 % V1 (marg.) B D (except Dn1 D6; D8 marg.) ins.: 08*0432_01 draupadeyāṁs trisaptatyā yuyudhānaṁ ca pañcabhiḥ 08*0432_02 bhīmasenaṁ catuḥṣaṣṭyā sahadevaṁ ca pañcabhiḥ 08*0432_03 nakulaṁ triṁśatā bāṇaiḥ śatānīkaṁ ca saptabhiḥ 08*0432_04 śikhaṇḍinaṁ ca daśabhir dharmarājaṁ śatena ca 08*0432_05 etāṁś cānyāṁś ca rājendra pravīrāñ jayagr̥ddhinaḥ 08*0432_06 abhyardayan maheṣvāsaḥ karṇaputro viśāṁ pate % 8.32.73 % After 73, T G ins.: 08*0433_01 sātyakiṁ bhīmasenaṁ ca dhr̥ṣṭadyumnaṁ śikhaṇḍinam 08*0433_02 draupadeyāṁś ca saṁrabdhān yatamānān mahārathān 08*0433_03 paśyatāṁ sarvasainyānām athaitān sūtanandanaḥ 08*0433_04 virathān rathinaḥ śreṣṭhān nimeṣārdhāc cakāra ha 08*0433_05 amoghatvāc ca bāṇānāṁ bhūtasaṁghā visiṣmiyuḥ % 8.32.75 % T1.3 G M % ins. after 75: T2 after 78: 08*0434_01 pratīcyāṁ diśi taṁ dr̥ṣṭvā prācyāṁ paśyāma lāghavāt 08*0434_02 na tu paśyāma rājendra kva nu karṇo vyatiṣṭhata 08*0434_03 iṣūn eva sma paśyāmo vikirantaṁ samantataḥ 08*0434_04 chādayanto diśo rājañ śalabhānām iva vrajān 08*0434_05 tasya tair iṣubhis tīkṣṇaiḥ saṁpatadbhiḥ sahasraśaḥ 08*0434_06 marīcibhir ivoṣṇāṁśoḥ śitaiḥ saṁnataparvabhiḥ 08*0434_07 vyāptāḥ sarvā diśo rājan yodhāś ca dadr̥śus tadā 08*0434_08 śaraiḥ saṁvr̥tam ākāśaṁ tatrābhram iva cābhavat % 8.32.76 % After 76, % S (except T2) ins.: 08*0435_01 tataḥ punar ameyātmā karṇo rājan mahārathaḥ 08*0435_02 nyahanat samare yodhān yaudhavratam anuṣṭhitaḥ % 8.32.78 % T1.3 G ins. after 78: T2 ins. 434* (cf. v.l. 75) % after 78 and cont.: 08*0436_01 te hanyamānāḥ karṇena palāyante diśo daśa 08*0436_02 nādayanto diśaḥ sarvāḥ karṇatrastā vicetasaḥ % 8.32.80 % After 80, T3 G % ins.: 08*0437_01 tatas te virathāḥ śūrā rathān anyān samāsthitāḥ 08*0437_02 parivavrur mahārāja dharmaputraṁ yudhiṣṭhiram % 8.32.81 % After 81, T3 G ins.: 08*0438_01 muñcanto vividhān bāṇān svarṇapuṅkhāñ śilāśitān % 8.33.3 % After 3ab, Dn1 T2 ins.: 08*0439_01 prahartukāmān aparān saṁdhiteṣūṁs tathāparān 08*0439_02 pragr̥hītāyudhān bāhūn anyeṣāṁ ca pradhāvatām 08*0439_03 nijaghāna raṇe karṇo nānāśastraniṣevitān % 8.33.10 % After 10ab, S (except T2) ins.: 08*0440_01 tair yodhaiḥ pramukhe vīraṁ dr̥ṣṭvā vivyādha sāyakaiḥ 08*0440_02 karṇaḥ pārthaśarair viddhas tottrārdita iva dvipaḥ 08*0440_03 pramathya sahitān vīrān yudhiṣṭhiram apīḍayat 08*0440_04 tato yudhiṣṭhiraḥ karṇam āsādya jayatāṁ varam % 8.33.21 % After 21ab, T3 G1.3 ins.: 08*0441_01 colaṁ ca cerakaṁ caiva siṁhaladvīpavāsinam 08*0441_02 karṇo vivyādha saṁkruddho dākṣiṇātyān samantataḥ % 8.33.25 % After 25ab, S ins.: 08*0442_01 chādyamānaiḥ śitair bāṇaiḥ svasvanāmāṅkitais tadā 08*0442_02 na cacāla raṇe karṇo mahendro dānavair iva % After 25, S ins.: 08*0443_01 nijaghāna maheṣvāsān pāñcālān ekaviṁśatim 08*0443=01 Colophon. 08*0443=01 saṁjayaḥ 08*0443_02 tataḥ punar ameyātmā cedīnāṁ pravarān daśa 08*0443_03 nyahanad bharataśreṣṭha karṇo vaikartanas tadā 08*0443_04 tasya bāṇasahasrāṇi saṁprapannāni māriṣa 08*0443_05 dr̥śyante dikṣu sarvāsu śalabhānām iva vrajāḥ 08*0443_06 karṇanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ sutejanāḥ 08*0443_07 narāśvakāyān nirbhidya petur urvyāṁ samantataḥ 08*0443_08 karṇenaikena samare cedīnāṁ pravarā rathāḥ 08*0443_09 sr̥ñjayānāṁ ca sarveṣāṁ śataśo nihatā raṇe 08*0443_10 karṇasya śarasaṁchannaṁ babhūva vipulaṁ tamaḥ 08*0443_11 nājñāyata tataḥ kiṁ cit pareṣām ātmano ’pi vā 08*0443_12 tasmiṁs tamasi bhūte ca kṣatriyāṇāṁ bhayaṁkare 08*0443_13 vicacāra mahābāhur nirdahan kṣatriyān bahūn % 8.33.26 % After 26, S % ins.: 08*0444_01 tatas teṣāṁ mahārāja pāṇḍavānāṁ mahārathāḥ 08*0444_02 sr̥ñjayānāṁ ca sarveṣāṁ śataśo ’tha sahasraśaḥ 08*0444_03 astraiḥ karṇaṁ maheṣvāṁsa samantāt paryavāraya % 8.33.31 % After 31ab, T G ins.: 08*0445_01 babhāse puruṣaśreṣṭha udyann iva divākaraḥ 08*0445_02 sa śarārpitasarvāṅgaś chinnavarmātha saṁyuge 08*0445_03 kṣatradharmaṁ samāsthāya siṁhanādam athākarot 08*0445_04 naditvā ca ciraṁ kālaṁ pāṇḍavo rabhaso raṇe % 8.33.34 % After % 34ab, S ins.: 08*0446_01 jaghāna sūtaṁ pārthasya pārṣṇiṁ ca navabhiḥ śaraiḥ % After 34cd, K3 D8 ins.: 08*0447_01 hatvā sūtaṁ ca pārthasya pr̥ṣṭhagopaṁ ca sāyakaiḥ % N ins. % after 34: T2 after App. I (No. 10): 08*0448_01 kālavālās tu ye pārthaṁ dantavarṇāvahan hayāḥ 08*0448_02 tair yuktaṁ ratham āsthāya prāyād rājā parāṅmukhaḥ % 8.33.36 % After 36ab, Dn1 T2 ins.: 08*0449_01 vajracchatrāṅkuśair matsyair dhvajakūrmāmbujādibhiḥ 08*0449_02 lakṣaṇair upapannena pāṇinā pāṇḍunandanam 08*0449_03 pavitrīkartum ātmānaṁ skandhopari samaspr̥śat 08*0449_04 grahītum icchan sa balāt kuntīvākyaṁ ca so ’smarat 08*0449_05 taṁ śalyaḥ prāha mā karṇa gr̥hṇīthāḥ pārthivottamam 08*0449_06 gr̥hītamātro hatvā tvāṁ mā kariṣyati bhasmasāt % 8.33.39 % After 39, Bom. ed. and S % ins.: 08*0450_01 vaktavyā māriṣānye tu na vaktavyās tu mādr̥śāḥ 08*0450_02 mādr̥śān hi bruvan yuddhe etad anyac ca lapsyase 08*0450_03 svagr̥haṁ gaccha kaunteya yatra vā keśavārjunau 08*0450_04 na hi tvāṁ samare rājan hanyāt karṇaḥ kathaṁ cana 08*0450=04 Colophon. % T1.3 G M cont.: 08*0451=00 saṁjayaḥ 08*0451_01 varapradānaṁ kuntyās tu karṇaḥ smr̥tvā mahārathaḥ 08*0451_02 vadhaprāptaṁ tu kaunteyaṁ nāvadhīt puruṣottamam % 8.33.47 % After 47, S (except T2) ins.: 08*0452_01 udgataḥ pratisr̥ṣṭānāṁ śastrāṇāṁ ca tatas tataḥ % 8.33.51 % After % 51ab, B2 ins.: 08*0453_01 pralutvā vīra śailānāṁ śikharāṇi dvipopamāḥ % 8.33.56 % After 56, Dn1 ins.: 08*0454_01 tavāyaṁ na tavaivāyaṁ mamāyam iti vallabhaḥ % Dn1 cont.: T2 ins. after 56: 08*0455_01 pariṣvakto vijānāti nārībhir uparisthitaḥ 08*0455_02 iti bāhulatāpāśapāśino divyarūpiṇaḥ 08*0455_03 samādhāyāpsaraḥsaṁghā nānāyānair divaṁ yayuḥ % 8.34.1 % After 1ab, K4 V1 B Da1 Dn1 D1.3-5.7 % ins.: 08*0456_01 duryodhano mahārāja vārayām āsa sarvaśaḥ 08*0456_02 yodhāṁś ca svabalaṁ caiva samantād bharatarṣabha % 8.34.3 % After 3ab, K4 V1 B Da1 Dn1 % D1-7 T2 ins.: 08*0457_01 madrarājam uvācedaṁ yāhi bhīmarathaṁ prati 08*0457_02 evam uktaś ca karṇena śalyo madrādhipas tadā % 8.34.21 % After 21, Dn1 T2 % ins.: 08*0458_01 saṁśayaḥ sumahāñ śalya prāpya bhīmam ariṁdamam % 8.34.22 % After 22, K4 Dn1 T2 % (om. lines 3-6) ins.: 08*0459_01 bhīmasenaṁ samāsādya mayā śakyaṁ nivartitum 08*0459_02 mūrtimantam ahaṁ manye mārutiṁ marutāṁ patim 08*0459_03 yudhiṣṭhiraṁ bhīmam ihātha śaknuyāṁ 08*0459_04 yamau tathā daṇḍadharaṁ yamaprabham 08*0459_05 tair eva naḥ sukhakaram āhavo ’stu 08*0459_06 vrajāmi bībhatsum ahaṁ gadādharam % 8.34.24 % For 24cd, S (except T2) subst.: 08*0460_01 nirapekṣaś ca yudhyasva śaktiṁ svāṁ saṁpradarśayan % 8.34.26 % After 26cd, T G3 M ins.: 08*0461_01 evam uktvā tato rājan rādheyo rathināṁ varaḥ % 8.34.30 % After 30e, S (except T2) ins.: 08*0462_01 nātikr̥cchrād dhasann iva 08*0462_02 bhīmaseno mahābāhuḥ % 8.34.40 % After 40, T2.3 G ins.: 08*0463_01 rudhireṇāvasiktāṅgo gatāsuvad ariṁdamaḥ % 8.35.11 % After 11cd, S (except T2) ins.: 08*0464_01 aśobhata mahārāja pūrṇacandra ivāmbare % 8.35.22 % After % the above passage, K4 Dn1 D4.6.7 ins.: 08*0465_01 ājaghne bahubhir bāṇair dhvajam ekeṣuṇāhanat 08*0465_02 sārathiṁ cāsya bhallena preṣayām āsa mr̥tyave % K4 Dn1 D4.6.7 cont.: V1 B Da1 D1.3.5.8 S ins. % after App. I (No. 12): 08*0466_01 chittvā ca kārmukaṁ tūrṇaṁ pāṇḍavasyāśu patriṇā % 8.35.24 % For, % 24ab, Dn1 D8 S subst.: 08*0467_01 tato ’marṣī mahātejā viratho rathināṁ varaḥ % Ś K V1 B % D1.3-5.7.8 ins. after 24: D2.6 ins. after 471*: 08*0468_01 avaplutya ca vegena tava sainyaṁ viśāṁ pate 08*0468_02 vyadhamad gadayā bhīmaḥ śaran meghān ivānilaḥ % D8 cont.: Dn1 S ins. after 24: 08*0469_01 gadayā ca mahārāja karṇasya rathakūbaram 08*0469_02 pothayām āsa saṁkruddhaḥ samare śatrutāpanaḥ % S cont.: 08*0470_01 sa krodhavaśam āpannaḥ pāṇḍuputraḥ pratāpavān 08*0470_02 vidrāvya gadayā vīras tava putrān mahāhave % On the other hand, D2.6 ins. after 24: 08*0471_01 karṇaṁ śalyaṁ ca yugapad gadayā prahasann iva 08*0471_02 apātayad rathopasthe nihatya vinanāda ha % 8.35.26 % After 26, Dn1 S ins.: 08*0472_01 te ’bhyarditā mārutinā vinadanto bhr̥śāturāḥ % 8.35.54 % After 54ab, D2 ins.: 08*0473_01 upāsarpata vegena anyonyena narādhipa % 8.35.55 % After 55ab, T1.3 G ins.: 08*0474_01 harṣeṇa mahatā yuktaiḥ kurupāṇḍavasainikaiḥ % 8.36.6 % After 6ab, T1.3 G ins.: 08*0475_01 hastino ’śvān rathāṁś caiva % T1.3 G1.3 % M2-4 ins. after 6: M1 after 6abc: 08*0476_01 hayās tryaṅgaṁ ca māriṣa % T1.3 G1.3 cont.: T2 ins. after 6: 08*0477_01 narāś ca mamr̥dus tryaṅgaṁ rathās tryaṅgaṁ ca māriṣa % Finally, T G1.3 cont.: M ins. after 476*: 08*0478_01 śaratomaranārācair gadāśaktiparaśvadhaiḥ % 8.36.9 % T2.3 G2.3 M ins. after 9cd: T1 G1 % after 9: 08*0479_01 baddhacūḍāmaṇivaraiḥ śirobhiś cārukuṇḍalaiḥ 08*0479_02 ujjhitair vr̥ṣabhākṣāṇāṁ bhrājate sma vasuṁdharā % After 9, T3 % G3 M ins.: 08*0480_01 bhūr babhau bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ % 8.36.11 % After % 11, S ins.: 08*0481_01 agamyakalpā pr̥thivī sarvato bhr̥śadurgamā % 8.36.13 % After 13, % T1.3 G1.3 M1 ins.: 08*0482_01 tathā rejū raṇe nāgā rudhireṇa samāplutāḥ % 8.36.31 % After 31, K4 B Da1 Dn1 D1.3-5.7 M1 ins.: 08*0483_01 bhīruvitrāsakāriṇyaḥ śūrāṇāṁ harṣavardhanāḥ % 8.37.7 % After 7, S (except T2) % ins.: 08*0484_01 vivyādha samare rājan suśarmā krodhamūrcchitaḥ % 8.37.11 % After 11, % N ins.: 08*0485_01 nigr̥hya taṁ pracukruśur vadhyamānāḥ śitaiḥ śaraiḥ % D8 cont.: K4 Dn1 (reading line 2 after st. 14) % D2 S ins. after 12ab: 08*0486_01 nigrahītum upākrāman krodhāviṣṭāḥ samantataḥ 08*0486_02 nigr̥hya taṁ rathaṁ tasya yodhās te tu sahasraśaḥ % Dn1 D8 S (lines 4 and 5 after st. 14) cont.: 08*0487_01 rathabandhaṁ pracakrur hi pāṇḍavasyāmitaujasaḥ 08*0487_02 ratham āruruhuḥ ke cit pārthakr̥ṣṇau jighr̥kṣavaḥ 08*0487_03 saṁśaptakānāṁ yodhās te siṁhanādāṁś ca nedire 08*0487_04 sa rathas tair gr̥hītas tu pāṇḍavasya mahātmanaḥ 08*0487_05 syandamāno nāśakat tu tad adbhutam ivābhavat % Dn1 cont.: 08*0488_01 tataḥ pārtho mahābāhuḥ saṁvr̥tas tair mahārathaiḥ 08*0488_02 nigr̥hītaṁ rathaṁ dr̥ṣṭvā tāṁś cābhidravato bahūn % On the other hand, D2 cont. after 486*: 08*0489_01 rathavadhaṁ pracukṣus te sarve tatra mahāhave % 8.37.16 % After 16ab, Dn1 S ins.: 08*0490_01 tāṁs tāpayitvā samare pārthaḥ parapuraṁjayaḥ % 8.37.18 % After 18, Dn1 D8 S ins.: 08*0491_01 paśya tān adya samare matprayuktaiḥ sutejanaiḥ 08*0491_02 patyamānān raṇe kr̥ṣṇa śarair āśīviṣopamaiḥ % 8.37.19 % After 19ab, S (except T2) ins.: 08*0492_01 vyanādayad ameyātmā devadattaṁ mahāmr̥dhe 08*0492_02 devadattasvanaṁ śrutvā keśavo ’pi mahāyaśāḥ % 8.37.21 % For 21, Dn1 D8 S subst.: 08*0493_01 nāgam astraṁ tataḥ pārthaḥ prāduś cakre hasann iva 08*0493_02 pādabandhaṁ sa teṣāṁ vai cakre tena mahāstravit % 8.37.24 % After 24, N ins.: 08*0494_01 te baddhāḥ pādabandhena na śekuś ceṣṭituṁ nr̥pa 08*0494_02 tatas tān avadhīt pārthaḥ śaraiḥ saṁnataparvabhiḥ 08*0494_03 sarvayodhā hi samare bhujagair veṣṭitābhavan % 8.37.28 % After 28, Ś K V1 B D2-4.6-8 ins.: 08*0495_01 vividhāni ca śastrāṇi pratyavidhyanta sarvaśaḥ % 8.37.30 % Dn1 T2 M % ins. after 30cd: T1.3 G after 31ab: 08*0496_01 so ’tividdho maheṣvāsaḥ śarair āśīviṣopamaiḥ % T1.3 G M cont.: Dn1 T2 ins. after 31cd: 08*0497_01 suśarmāṇaṁ mahārāja krodhāviṣṭo mahārathaḥ 08*0497_02 tataḥ śaraśataiḥ pārthaḥ saṁchādyainaṁ kṣaṇād raṇe 08*0497_03 diśa āvārayām āsa bāṇais tatra mahāstravit 08*0497_04 vimukhīkr̥tya samare suśarmāṇaṁ dhanaṁjayaḥ % After 30, N T G ins.: 08*0498_01 tata uccukruśuḥ sarve hataḥ pārtha iti sma ha 08*0498_02 tataḥ śaṅkhaninādāś ca bherīśabdāś ca puṣkalāḥ 08*0498_03 nānāvāditraninadāḥ siṁhanādāś ca jajñire % 8.37.32 % After 32, T3 G3 ins.: 08*0499_01 rarāja samare rājañ śakro nighnann ivāsurān % 8.37.38 % After 38, T1.2 ins.: 08*0500_01 jitvā tān nyahanat pārthaḥ śatrūñ śakra ivāsurān % 8.38.3 % After 3, Dn1 T2 ins.: 08*0501_01 bhīmasenaṁ sapāñcālaṁ cedikaikeyasaṁvr̥tam 08*0501_02 vaikartanaḥ svayaṁ yuddhvā vārayām āsa kārmukaiḥ 08*0501_03 tataś cedikarūṣāṁś ca sr̥ñjayāṁś ca mahārathān 08*0501_04 karṇo jaghāna saṁkruddho bhīmasenasya paśyataḥ % 8.38.5 % After 5, T G ins.: 08*0502_01 mahad āsīt tadā yuddhaṁ muhūrtād iva dāruṇam 08*0502_02 kruddhayoḥ samare rājan rāmarāvaṇayor iva % 8.38.8 % After 8ab, % T1.3 G ins.: 08*0503_01 tatas tu niśitais tīkṣṇaiḥ kṣuraprair hemabhūṣaṇaiḥ % 8.38.39 % For 39cd, Dn1 D8 M subst.: T2 ins. after 39ab: 08*0504_01 hārdikyaṁ chādayām āsa pārṣato niśitaiḥ śaraiḥ % 8.39.28 % After 28c, T2.3 G ins.: 08*0505_01 tasminn eva camūmukhe 08*0505_02 tad balaṁ pāṇḍaveyasya droṇaputraśarārciṣā 08*0505_03 tāpayan bharataśreṣṭha gabhastibhir ivāṁśumān 08*0505_04 tat tāpyamānaṁ tīkṣṇāgrair brāhmaṇasya ca sāyakaiḥ 08*0505_05 kṣubhyate pāṇḍavaṁ sainyaṁ % After line 3, % G2 ins.: 08*0506_01 tad bhajyamānaṁ marṣeṇa brāhmaṇasya śarāhatam % 8.39.30 % After 30, T G ins.: 08*0507_01 jānāmi tvāṁ yudhi śreṣṭhaṁ vīryavantaṁ balānvitam 08*0507_02 kr̥tāstraṁ kr̥tinaṁ caiva tathā laghuparākramam 08*0507_03 balam etad bhavān sarvaṁ pārṣate yadi darśayet 08*0507_04 tatas tvāṁ balavantaṁ ca kr̥tavīryaṁ ca vidmahe 08*0507_05 sa hi vai pārṣataṁ dr̥ṣṭvā samare śatrusūdanam 08*0507_06 bhavet tava balaṁ kiṁ cid bravīmi tvāṁ na tu dvija % 8.40.18 % After 18ab, % Dn1 ins.: 08*0508_01 nakulaḥ sahadevaś ca krodhaṁ tīvraṁ samāsthitau 08*0508_02 tāṁ bāṇavr̥ṣṭiṁ rājñas tu śaraiḥ śatasahasrabhiḥ (sic) 08*0508_03 chādayām āsatur ubhau bāṇaughais tanayaṁ tava 08*0508_04 tatas tayor mahārāja sr̥jator aniśaṁ śarān % 8.40.19 % After 19ab, Dn1 ins.: 08*0509_01 krodham āsthāya paramaṁ niḥśvasaṁś ca yathoragaḥ 08*0509_02 bāṇāndhakāraṁ sasr̥je tava putras tayos tadā % 8.40.31 % D6 ins. after 31: D2 after 31ab: 08*0510_01 vivyādha vividhair bāṇaiḥ kālāntakayamopamaiḥ % 8.40.64 % After 64ab, V1 B4 Dn1 % D3.4.7 ins.: 08*0511_01 pāñcālān atha nighnantaṁ karṇaṁ dr̥ṣṭvā mahāraṇe % 8.40.68 % After 68ab, T2 ins.: 08*0512_01 sātyakiṁ ca mahārāja nātyavartata saṁyuge % After 68, N (Dn1 om. from line 3 up to 69ab) ins.: 08*0513_01 taiḥ karṇasyābhavad yuddhaṁ ghorarūpaṁ viśāṁ pate 08*0513_02 tādr̥g yādr̥k purā vr̥ttaṁ devānāṁ dānavaiḥ saha 08*0513_03 tān sametān maheṣvāsāñ śaravarṣaughavarṣiṇaḥ 08*0513_04 eko ’bhyabhavad avyagras tamāṁsīva divākaraḥ % 8.40.69 % After 69ab, N (D2 after line 2 of 513*) ins.: 08*0514_01 sarvato ’bhyahanat kruddho yamadaṇḍanibhaiḥ śaraiḥ 08*0514_02 bāhlīkān kekayān matsyān vāsātyān madrasaindhavān % 8.40.71 % After 71, T1.2 G M1 ins.: 08*0515_01 tāḍitāḥ sahasā nāgā bhīmasenena māriṣa 08*0515_02 nipatanti sma vegena vajrarugṇā ivācalāḥ % T1.2 G M1 cont.: M2-4 ins. after 71: 08*0516_01 nihatais tair mahārāja vegavadbhir mahāgajaiḥ 08*0516_02 śuśubhe vasudhā rājan vikīrṇair iva parvataiḥ % 8.40.75 % After 75, K4 V1 % B Da1 Dn1 D1.3-5.7 ins.: 08*0517_01 tadvat tava balaṁ tad vai niścalaṁ samavasthitam % 8.40.76 % After 76cd, K4 V1 B Da1 Dn1 D1-5.7 % S ins.: 08*0518_01 tad balaṁ bharataśreṣṭha vadhyamānaṁ parasparam % After 76, Ś K B (except B5) % D3.4.7.8 M1 ins.: 08*0519_01 jagāma bharataśreṣṭha vadhyamānaṁ parasparam % 8.40.80 % After 80ab, T G ins.: 08*0520_01 durjayā hy eva samare devair api savāsavaiḥ % After % 80, T G ins.: 08*0521_01 kuravaś cāpi dhāvanti bhīmasenabhayārditāḥ % 8.40.82 % After 82ab, T G % ins.: 08*0522_01 durjayā hy eṣa samare devadānavarākṣasaiḥ % 8.40.87 % After 87, N ins.: 08*0523_01 meghastanitanirhrādaḥ sa ratho vānaradhvajaḥ 08*0523_02 calatpatākas tāṁ senāṁ vimānaṁ dyām ivāviśata % 8.40.89 % After 89, S ins.: 08*0524_01 krodhatāmrekṣaṇau śūrau śuśubhāte mahābalau 08*0524_02 madotkaṭau yathā nāgau dr̥ṣṭisaṁcāracāriṇau % 8.40.94 % After 94cd, G ins.: 08*0525_01 duryodhanena te sārdhaṁ jātavegāḥ samantataḥ % After 94, K4 V1 B Da1 % D1.3-5.7 ins.: 08*0526_01 śaravarṣair mahārāja sarvataḥ pāṇḍunandanam % 8.40.98 % After 98, N T G ins.: 08*0527_01 mahī viyad diśaḥ sarvāḥ samudrā girayo ’pi vā 08*0527_02 sphuṭantīti janā jajñuḥ pārthasya talanisvanāt % 8.40.102 % After 102, M2-4 ins.: 08*0528_01 kāmbojas tu tataḥ kruddho dr̥ṣṭvā pārthaṁ mahāratham % 8.40.103 % After 103ab, % M2-4 ins.: 08*0529_01 acodayata yantāram arjunāyaiva māṁ vaha 08*0529_02 tatas taṁ rathināṁ śreṣṭhaṁ bahudakṣiṇam āhave 08*0529_03 arjunasya rathaṁ kṣipraṁ prāpayām āsa sārathiḥ 08*0529_04 tato ’rjunaṁ tribhir bāṇair viddhvā bhārasahair yudhi 08*0529_05 keśavaṁ navabhī rājan bāhvor urasi cāparyat 08*0529_06 tataḥ kruddho mahārāja pāṇḍavaḥ paravīrahā % 8.40.111 % After % 111, Ś K1.2.4 V1 B D ins.: 08*0530_01 krodhāmarṣavivr̥ttāsyo lohitākṣo babhau balī 08*0530_02 antakāle yathā kruddho mr̥tyuḥ kiṁkaradaṇḍabhr̥t 08*0530_03 tataḥ prāsr̥jad ugrāṇi śaravarṣāṇi saṁghaśaḥ 08*0530_04 tair visr̥ṣṭair mahārāja vyadravat pāṇḍavī camūḥ 08*0530_05 sa dr̥ṣṭvaiva tu dāśārhaṁ syandanasthaṁ viśāṁ pate 08*0530_06 punaḥ prāsr̥jad ugrāṇi śaravarṣāṇi māriṣa % On the other hand, S ins. after 111: 08*0531_01 tayor āsīn mahad yuddhaṁ dharmabhrātror anaiṣṭhikam 08*0531_02 visiṣmāpayiṣor lokaṁ yaśaś cottamam icchatoḥ 08*0531_03 saṁśaptakāṁs tu kaunteyaḥ kurūṁś cāpi vr̥kodaraḥ 08*0531_04 sūtaputras tu pāñcālān bhūyo ’ghnaṁs tvaritāḥ śaraiḥ 08*0531_05 evam eṣa mahārāja vināśaḥ pr̥thivīkṣitām 08*0531_06 āsīt kruddhe ’rjune karṇe bhīmasene ca dāruṇe % T2.3 G2.3 M1 cont.: 08*0532_01 yuddhaṁ ghoraṁ tathā tv āsīt tridhābhūte camūmukhe % 8.40.123 % V1 B4.5 D % (except D8) ins. after 123: T G2.3 M after 124a: 08*0533_01 kaccid vīryaṁ yathāpūrvaṁ bhujayor vā balaṁ tava % 8.40.124 % K4 V1 B % (except B3) D (except D8) ins. after 124: T G2.3 % M after 533*: 08*0534_01 udīryamāṇaṁ hi raṇe paśyāmi drauṇim āhave 08*0534_02 guruputra iti hy enaṁ mānayan bharatarṣabha 08*0534_03 upekṣāṁ kuru mā pārtha nāyaṁ kāla upekṣitum % 8.40.130 % Ś K1.2.4 V1 B D ins. after % 130: K3 after 108a: 08*0535_01 vartamāne tathā raudre rājan vīravarakṣaye 08*0535_02 utthitāny agaṇeyāni kabandhāni samantataḥ 08*0535_03 yudhiṣṭhiro ’pi saṁgrāme prahārair gāḍhavedanaḥ 08*0535_04 krośamātram apakramya tasthau bharatasattama % 8.41.5 % After 5, % N ins.: 08*0536_01 anuprayāti saṁgrāme hatān paśya ca sr̥ñjayān % 8.41.7 % N ins. after 7: S (except M1) after 8.42.57: 08*0537_01 evam eṣa kṣayo vr̥ttaḥ pr̥thivyāṁ pr̥thivīpate 08*0537_02 tāvakānāṁ pareṣāṁ ca rājan durmantrite tava % 8.42.6 % After 6, T G M2-4 ins.: 08*0538_01 prayudhyator mahāraṅge balinor vijigīṣatoḥ % 8.42.8 % T1.3 G ins. after 8ab: T2 after 8cd: 08*0539_01 vavarṣa śaravarṣāṇi toyavarṣān ivāmbudaḥ % 8.42.11 % After % 11ab, V1 B Da1 D1.3-7 ins.: 08*0540_01 chādayām āsa samare śarair āśīviṣopamaiḥ % 8.42.18 % After 18, S % (except G1) ins.: 08*0541_01 sa dr̥ṣṭvā samare karṇaṁ pārṣataṁ ca mahāratham % 8.42.19 % After 19ab, S ins.: 08*0542_01 rathaṁ rathena saṁpīḍya śatruvīryapraṇāśanaḥ % 8.42.20 % For 20cdef, S % subst.: 08*0543_01 chādayām āsa samare yatamāno mahārathaḥ 08*0543_02 yatnataḥ parayā śaktyā dhr̥ṣṭadyumnaṁ mahāraṇe % S cont.: 08*0544_01 yodhayām āsa samare kruddharūpo viśāṁ pate % 8.42.21 % After 21, K3 B D % S ins.: 08*0545_01 sa jñātvā samare ’’tmānaṁ śastreṇāvadhyam eva tu 08*0545_02 javenābhiyayau drauṇiṁ kālaḥ kālam iva kṣaye % 8.42.22 % After 22, Dn1 ins.: 08*0546_01 tato roṣaparītātmā dhr̥ṣṭadyumno ’py amarṣaṇaḥ 08*0546_02 provāca cainaṁ saṁrabdho droṇaputraṁ paraṁtapaḥ % While S ins.: 08*0547_01 pragr̥hya mahatī cāpe śarāsanavirājite % 8.42.24 % After 24, Dn1 ins.: 08*0548_01 pataṅgadarśanenādya darśanena vyapohyate 08*0548_02 śaśismaraṇatanmātrān vaṁśān kr̥tam apohyate 08*0548_03 mayā mārayitavyas tvaṁ paśumāreṇa pārṣata 08*0548_04 adya śvo vā paraśvo vā satyam etad bhaviṣyati % 8.42.26 % After 26, % G1.2 ins.: 08*0549_01 eṣa te prativākyaṁ vai asir dāsyati māmakaḥ 08*0549_02 yena kr̥ttaṁ tava pitur yatamānasya tac chiraḥ % 8.42.32 % After 32ed, S ins.: 08*0550_01 sātyakiṁ ca mahārāja yodhāṁś cānyān sahasraśaḥ % 8.42.33 % After 33ab, S ins.: 08*0551_01 kṣurapreṇa sutīkṣṇena paśyatāṁ sarvayodhinām % 8.42.34 % After 34ab, Dn1 ins.: 08*0552_01 sa śaktiṁ prāhiṇot tasmai tāṁ drauṇir vyadhamac charaiḥ 08*0552_02 tāṁ nikr̥ttāṁ raṇe dr̥ṣṭvā drauṇinā pārṣato balī 08*0552_03 parighaṁ ghoram ādāya kārtasvaravibhūṣitam 08*0552_04 cikṣepa bhujavīryeṇa pārṣato vai purā nadan 08*0552_05 tam āpatantaṁ parighaṁ droṇaputrasya lāghavāt 08*0552_06 ciccheda bahudhā rājañ śarair atiratho raṇe % After 34, Dn1 ins.: 08*0553_01 pārṣatasya tataḥ kruddho droṇaputraḥ paraṁtapaḥ % 8.42.36 % After 36e, S ins.: 08*0554_01 dhanvino bāhuśālinaḥ 08*0554_02 paśyatāṁ sarvasainyānāṁ % 8.42.38 % After 38, S (except % M1) ins.: 08*0555_01 pragr̥hya vipulaṁ khaḍgaṁ jātarūpapariṣkr̥tam % 8.42.40 % For 40abcd, T1.3 subst.: 08*0556_01 etasminn eva kāle tu keśavaḥ paravīrahā 08*0556_02 abravīd bharataśreṣṭham arjunaṁ jayatāṁ varam 08*0556_03 paśya drauṇiṁ pārṣatasya yatamānaṁ vadhaṁ prati % 8.42.47 % After 47ab, K1.3.4 B % D S ins.: 08*0557_01 utsr̥jya samare rājan pāñcālyam amitaujasam % 8.43.1 % After the ref., S ins.: 08*0558_01 teṣāṁ pravr̥tte saṁgrāme vipule śoṇitodake 08*0558_02 rarāja lohitenorvī saṁraktā bahudhā bhr̥śam 08*0558_03 tato rajasi saṁśānte rudhireṇa samantataḥ % T3 G3 cont.: 08*0559_01 tadā vilokya pārthaṁ ca kr̥ṣṇo vacanam abravīt % 8.43.17 % After 17, B2 ins.: 08*0560_01 karme sute kr̥taṁ rāṣṭraṁ jīvitaṁ śatrutāpanaḥ % while, Dn1 D8 (om. line 2) ins. after 17: 08*0561_01 nityānaśanasaṁgrāme samāptavrataniścayaḥ 08*0561_02 yo vatsodayikaṁ śrāddhe viśeṣeṇa mahībhujā % Dn1 D8 cont.: K4 V1 B Da1 D1-7 ins. after 17: % B2 (line 2 only) after 560*: 08*0562_01 karṇena cābhiyukto ’yaṁ bhūpatiḥ śatrutāpanaḥ 08*0562_02 saṁśayaṁ samanuprāptaḥ pāṇḍavo vai yudhiṣṭhiraḥ % 8.43.20 % B2 % ins. after 20: Dn1 after 21ab: 08*0563_01 astrair nānāvidhaiś citraiḥ kauravāḥ pārtha saṁyuge % 8.43.26 % After 26ab, Dn1 ins.: 08*0564_01 drāvyamāṇā raṇe pārtha karṇenāmitatejasā % 8.43.35 % Dn1 ins. after % 35ab: T1.3 G subst. for 35ab: 08*0565_01 trāsayitvā raṇe pārtha rādheyo rathināṁ varaḥ % 8.43.37 % After 37, Dn1 ins.: 08*0566_01 rādheyaḥ kauravīṁ senāṁ rakṣamāṇaḥ samantataḥ % 8.43.42 % After 42ab, K4 V1 % B (except B1) D (except D2.8) S ins.: 08*0567_01 prārthayan samaraṁ pārtha tvayā saha paraṁtapa % After 42, K4 B5 Da1 % Dn1 D1.5 S ins.: 08*0568_01 eṣa hy amarṣī śūraś ca dhārtarāṣṭrahite rataḥ 08*0568_02 tvāṁ na marṣayate pārtha nityam eva sumandadhīḥ % K4 S cont.: 08*0569_01 ekākinaṁ ca dr̥ṣṭvainaṁ dhārtarāṣṭro raṇājire % S cont.: Dn1 ins. after 568*: 08*0570_01 tvāṁ ca pārthābhisaṁrabdhaṁ karṇaṁ prati mahāratham % 8.43.43 % For 43ab, S % subst.: Dn1 ins. after 575*: 08*0571_01 asau duryodhanaḥ kruddho rathānīkena daṁśitaḥ % 8.43.44 % Ś K V1 (repeating after % 49ab) B2.3 (both repeating after 49ab) Da1 D1-8 % (D8 repeating after 49) ins. after 44: B4.5 after % 48: Dn1 after 49: T G after 49ab (followed by % the repetition of 44cd in T2): 08*0572_01 adīnayor viśrutayor yuvayor yotsyamānayoḥ 08*0572_02 devāsure pārtha mr̥dhe devadānavayor iva % V1 B2-5 Dn1 D8 T G cont.: 08*0573_01 paśyantu kauravāḥ sarve tava pārtha parākramam % B2-5 G2 cont. after 573*: Ś K B1 Da1 D1-7 after % 572*: V1 after 49cd: D8 ins. after 577*: 08*0574_01 tvāṁ ca dr̥ṣṭvātisaṁrabdhaṁ karṇaṁ ca bharatarṣabha 08*0574_02 asau duryodhanaḥ kruddho nottaraṁ pratipadyate % 8.43.45 % After 45, K3 repeats line 2 of 574* and Dn1 ins.: 08*0575_01 sahitaḥ sa tu duṣṭātmā dhārtarāṣṭro ’bhyavartate 08*0575_02 eṣa eva nihantavyo mūlaṁ vairasya bhārata 08*0575_03 mūle chinne yathā nāśaḥ śākhānāṁ jāyate dhruvam 08*0575_04 tathā duryodhane pārtha hate syur akhilā hatāḥ 08*0575_05 dhārtarāṣṭrā mahābāho sabhr̥tyāmātyabāndhavāḥ 08*0575_06 paśya sarve yathā yodhā yānti bhīmarathaṁ prati 08*0575_07 bhīmo ’pi śe[ro]ṣatāmrākṣo hanti śatrūn aśeṣataḥ 08*0575_08 eṣa dharmasuto rājā yamābhyāṁ paripālitaḥ 08*0575_09 duryodhano ’pi karṇena rakṣyate sasutena ca 08*0575_10 kr̥tavarmā kr̥po drauṇī rakṣanto ’nyonyam uttamāḥ 08*0575_11 kulūkaḥ śakuniś caiva kr̥tvā rakṣāṁ sthitāv ubhau % 8.43.48 % After 48, B4.5 % read 572*, 573* and 574*; while S and Bom. ed. ins. after 48: 08*0576_01 droṇaputraṁ puraskr̥tya tataḥ śīghraṁ ca sūdaya 08*0576_02 nikr̥tyaitad rathānīkaṁ balinaṁ lokaviśrutam % 8.43.49 % After % 49, Dn1 ins. 572*, 573* and cont.: 08*0577_01 bhūtāni caiva sarvāṇi kurupāñcālasr̥ñjayāḥ % 8.43.63 % After 63, N ins.: 08*0578_01 śastram ācchidya śatrūṇāṁ sāyudhānāṁ nirāyudhāḥ 08*0578_02 tenaivaitān amoghāstrā nighnanti ca nadanti ca 08*0578_03 śirāṁsy etāni pātyante śatrūṇāṁ bāhavo ’pi ca 08*0578_04 rathanāgahayā vīrā yaśasyāḥ sarva eva ca % 8.43.64 % After 64ab, Dn1 D8 % ins. (D8 repeating the same after 66): 08*0579_01 pāñcālair māgadhaiś caiva yodhā nītā yamakṣayam % After the above, D8 repeats line 3 of 578*. % On the other hand, S (except T2) ins. after 64ab: 08*0580_01 tyaktvā prāṇān maheṣvāsaiḥ pāñcālaiḥ paripātyate % 8.43.65 % For 65, S (except T2) subst.: 08*0581_01 suhr̥daś ca parākrāntāḥ kr̥pakarṇādayo vibho 08*0581_02 nivāraṇe maheṣvāsāḥ pāñcālānāṁ paraṁtapa % 8.43.66 % Ś K1.2.4 V1 B Da1 D1-7 ins. after 66cd: Dn1 % D8 after 65ab: 08*0582_01 pāñcāleṣv abhibhūteṣu dviṣadbhir apabhīr nadan 08*0582_02 śatrupakṣam avaskandya śarān asyati mārutiḥ % On the other hand, T1.3 G M1.3.4 ins. after 66cd: % M2 after 66: 08*0583_01 rathāś ca vimukhāḥ sarve nivr̥tte bharatarṣabhe % After 66, D8 % repeats 579*. K3.4 V1 B (except B3) Da1 Dn1 % D1-7 ins. after 66: D8 after the repetition of 579*: 08*0584_01 rathāś caite suvitrastā bhīmasenabhayārditāḥ % 8.43.67 % For 67ab, Dn1 subst.: 08*0585_01 nānā nāgā hatā bāṇair bhīmena prapatanty amī % For 67, T2 M1 subst.: 08*0586_01 bhīmasenena mātaṅgāḥ prāpitā yamasādanam 08*0586_02 girīṇāṁ śikharāṇīva nipatanti nararṣabha % 8.43.68 % After 68, S ins.: 08*0587_01 ete dravanti kuravo bhīmasenabhayārditāḥ 08*0587_02 tyaktvā rathān gajāṁś caiva hayāṁś caiva sahasraśaḥ 08*0587_03 hastyaśvarathapattīnaṁ dravatāṁ nisvanaṁ śr̥ṇu 08*0587_04 bhīmasenasya ninadaṁ drāvayāṇasya kauravān % 8.43.75 % After 75, S and Bom. ed. % ins.: 08*0588_01 na śaknuvanti vai pārthaṁ pārthivāḥ samudīkṣitum 08*0588_02 madhyaṁdinagataṁ sūryaṁ yathā durbalacakṣuṣaḥ 08*0588_03 ete bhīmasya saṁtrastāḥ siṁhasyevetare mr̥gāḥ 08*0588_04 śaraiḥ saṁtrāsitāḥ saṁkhye na labhante sukhaṁ kva cit % T1.3 G cont.: 08*0589_01 rājānaṁ ca mahābāhuṁ pīḍayanty āttamanyavaḥ 08*0589_02 rādheyo bahubhiḥ sārdham asau gacchati vegitaḥ 08*0589_03 varjayitvā tu bhīruṁ taṁ pārśvato hy ānayad dhanuḥ 08*0589_04 taṁ pālayan mahārājaṁ dhārtarāṣṭro balānvitaḥ % 8.43.76 % After the ref., S and Bom. ed. ins.: 08*0590_01 etac chrutvā mahābāhur vāsudevād dhanaṁjayaḥ % 8.43.77 % After 77ab, K4 % V1 B Da1 D1.3-5.7 ins.: 08*0591_01 prabhagnāḥ samare bhītāḥ diśo daśa mahābalāḥ % For 77cd, % T1.3 G subst.: 08*0592_01 śakrasyātithitāṁ prāptāḥ samapadyanta vijvarāḥ % While T2 M subst. for 77cd: 08*0593_01 viśokāḥ samapadyanta śakrasyāntikatāṁ gatāḥ % S cont.: 08*0594_01 nārāyaṇāṁs tu gopālān vyadhamat pāṇḍunandanaḥ 08*0594_02 uttamaṁ vegam āsthāya caṇḍavāyur ghanān iva 08*0594_03 anvakīryanta bhītās te tatra tatraiva bhārata 08*0594_04 lulitāṁś ca tataḥ śūrān ahanat puruṣottamaḥ % 8.44.2 % After 2ab, T1.3 G ins.: 08*0595_01 avaśeṣaṁ na paśyāmi mama sainyeṣu saṁjaya 08*0595_02 aho bata daśāṁ prāpto na hi śakṣyāmi jīvitum 08*0595_03 jayakāṅkṣī kathaṁ sūta putrāṇām anivartinām 08*0595_04 kathaṁ jīvāmi nihatāñ śrutvā ca mama sainikān 08*0595_05 bahunādya kim uktena daivaṁ teṣāṁ parāyaṇam % 8.44.3 % After the ref., T1.3 G ins.: 08*0596_01 kṣayas teṣāṁ mahāñ jāto rājan durmantrite tava % After 3, T1.3 G ins.: 08*0597_01 tiṣṭha tiṣṭha pr̥thāputra paśya me ’dya parākramam 08*0597_02 adya tvāṁ preṣayiṣyāmi yamasya sadanaṁ prati 08*0597_03 ity uktvā prayayau tūrṇaṁ yatra bhīmo vyavasthitaḥ % 8.44.14 % For 14, S subst.: 08*0598_01 yudhāmanyuṁ kr̥po rājann uttamaujasam āhave 08*0598_02 kr̥tavarmā maheṣvāsaḥ paryavārayad āhave % 8.44.21 % After 21ab, T1.3 G2.3 M2-4 ins.: 08*0599_01 saṁchinnakārmuko rājan sūtaputreṇa saṁyuge % 8.44.27 % After 27, T3 G ins.: 08*0600_01 āśīviṣasamaṁ bāṇam āśu mārutaraṁhasam % 8.44.32 % After % 32, K4 V1 B D (except D8) S ins.: 08*0601_01 dhr̥ṣṭadyumnaṁ na paśyāma ghaṭamānaṁ mahābalam 08*0601_02 duḥśāsanena saṁruddhaṁ siṁheneva mahāgajam 08*0601_03 tataḥ sarathanāgāśvāḥ pāñcālāḥ pāṇḍupūrvaja 08*0601_04 senāpatiṁ parīpsanto rurudhus tanayaṁ tava % 8.44.38 % After 38cd, M ins.: 08*0602_01 etasminn antare kaṣṭaṁ yuddham āsīd viśāṁ pate % After 38, T G M1 ins.: 08*0603_01 vr̥ṣasenas tu pāñcālān pitrā sārdhaṁ viśāṁ pate % 8.44.40 % After 40ab, T2.3 G ins.: 08*0604_01 nivāritaḥ śaraśataiḥ kruddhena raṇamūrdhani % 8.44.41 % After 41ab % T1.3 G ins.: 08*0605_01 apayātas tatas tūrṇam ulūko raṇamūrdhani % B5 Da1 D1.5 subst. for 41cd: % K4 ins. after 41: B4 after 41ab: 08*0606_01 ratham anyaṁ samāsthāya jagāma pitur antikam % 8.44.43 % After 43ab, G2 ins.: 08*0607_01 sārathiṁ preṣayām āsa yamasya sadanaṁ prati % 8.44.45 % For 45ef, S subst.: 08*0608_01 apovāha rathasthaṁ taṁ sātyakasyājisāgarāt % 8.44.48 % After 48, % D6 ins.: 08*0609_01 śatruṇā vijitaṁ jñātvā bhayāt supuruṣarṣabha % 8.44.55 % For 55cd, K3 V1 B % Da1 D1.3-7 subst.: 08*0610_01 kurusainyaṁ tataḥ sarvaṁ bhīmasenam upādravat % K4 ins. after 55; V1 B Da1 D1.3-7 ins. after 610*; % Dn1 after 613*; D8 after 612* two passages given in % App. I (No. 17 and No. 18). Dn1 D8 ins. after % 55: S after the colophon: 08*0611_01 yudhiṣṭhiraś citrasenaṁ śaravarṣair avākirat 08*0611_02 citraseno ’pi kaunteyaṁ saṁkruddhaḥ samavārayat 08*0611_03 muhūrtād vimukhīkr̥tya citrasenaṁ sa dharmarāṭ 08*0611_04 tāvakaṁ sainyam abhyaghnat samantān niśitaiḥ śaraiḥ % Dn1 D8 cont.: 08*0612_01 tasmin pravr̥tte tumule naravīrajanakṣaye 08*0612_02 duryodhanaḥ krodham upetya tīvraṁ 08*0612_03 krodhāgnināsau paridahyamānaḥ 08*0612_04 anyaṁ rathaṁ samupetyāśu caiva 08*0612_05 bhīmaṁ pravivyādha sucitrapuṅkhaiḥ 08*0612_06 duḥśāsano ’dyāpi ca citraseno 08*0612_07 durdyūtasevī kitavaḥ saubalaś ca % Dn1 cont.: 08*0613_01 gajānīkaiḥ sarvato bhīmasenaṁ 08*0613_02 tathābhyarditaṁ sahasābhyadhāvat % On the other hand, S cont. after 611*: 08*0614_01 tāvakāś ca mahābāho duryodhanapurogamāḥ % T1.2 G1.2 M ins. after 614*; T3 G3 after 615* a % passage given in App. I (No. 18). T2 G3 cont. % after 614*: 08*0615_01 yudhiṣṭhiraṁ jighr̥kṣantaḥ sarvasainyam avākṣipan % 8.45.9 % After 9, K4 V1 B Da1 Dn1 D1-5.7 ins.: 08*0616_01 sarvalokavahāṁ raudrāṁ paralokavahāṁ nadīm % K4 V1 B Dn1 D2-4.7 cont.: 08*0617_01 sarathān rathinaḥ sarvān pārthacāpacyutaiḥ śaraiḥ 08*0617_02 drauṇer apahatān saṁkhye dadr̥śuḥ sa ca tāṁ tathā 08*0617_03 prāvartayan mahāghorāṁ nadīṁ paravahāṁ tathā 08*0617_04 tayos tu vyākule yuddhe drauṇeḥ pārthasya dāruṇe 08*0617_05 amaryādaṁ yodhayantaḥ paryadhāvann itas tataḥ 08*0617_06 rathair hatāśvasūtaiś ca hatārohaiś ca vājibhiḥ 08*0617_07 dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ 08*0617_08 pārthena samare rājan kr̥to ghoro janakṣayaḥ % 8.45.11 % After 11ab, K4 V1 B Dn1 D2-4.7 ins.: 08*0618_01 arjunaṁ jayatāṁ śreṣṭhaṁ tvarito ’bhyetya vīryavān 08*0618_02 vidhunvāno mahac cāpaṁ kārtasvaravibhūṣitam % 8.45.13 % After 13ab, K1 (om. lines 1-2).4 V1 B Da1 % Dn1 D1.3-5.7 ins.: 08*0619_01 gāṇḍīvadhanvā prasabhaṁ śaravarṣair udāradhīḥ 08*0619_02 saṁchādya samare drauṇiṁ cicchedāsya ca cārmukam 08*0619_03 sa chinnadhanvā parighaṁ vajrasparśasamaṁ yudhi % For 13cd, V1 B % Da1 Dn1 D1.3-5.7 subst.: 08*0620_01 ādāya cikṣepa tadā droṇaputraḥ kirīṭine % 8.45.14 % For 14bcd, V1 B Da1 Dn1 % D1.3-5.7 subst.: 08*0621_01 jāmbūnadapariṣkr̥tam 08*0621_02 ciccheda sahasā rājan prahasann iva pāṇḍavaḥ % 8.45.15 % After 15, V1 B Da1 % Dn1 D1.3-5.7 ins.: 08*0622_01 tataḥ kruddho mahārāja droṇaputro mahārathaḥ 08*0622_02 aindreṇa cāstravegena bībhatsuṁ samavākirat 08*0622_03 tasyendrajālāvatataṁ samīkṣya 08*0622_04 pārtho rājan gāṇḍivam ādade saḥ 08*0622_05 aindraṁ jālaṁ pratyahanat tarasvī 08*0622_06 varāstram ādāya mahendrasr̥ṣṭam 08*0622_07 vidārya taj jālam athendramuktaṁ 08*0622_08 pārthas tato drauṇirathaṁ kṣaṇena 08*0622_09 pracchādayām āsa tathābhyupetya 08*0622_10 drauṇis tadā pārthaśarābhibhūtaḥ 08*0622_11 vigāhya tāṁ pāṇḍavabāṇavr̥ṣṭiṁ 08*0622_12 śaraiḥ paraṁ nāma tataḥ prakāśya 08*0622_13 śatena kr̥ṣṇaṁ sahasābhyavidhyat 08*0622_14 tribhiḥ śatair arjunaṁ kṣudrakāṇām 08*0622_15 tato ’rjunaḥ sāyakānāṁ śatena 08*0622_16 guroḥ sutaṁ marmasu nirbibheda 08*0622_17 aśvāṁś ca sūtaṁ ca tathā dhanur jyām 08*0622_18 avākirat paśyatāṁ tāvakānām % 8.45.16 % For 16ab, V1 % B Da1 Dn1 D1.3-5.7 subst.: 08*0623_01 sa viddhvā marmasu drauṇiṁ pāṇḍavaḥ paravīrahā % 8.45.18 % T3 G3 subst. for 18cd: % T1.2 G1.2 M ins. after 18: 08*0624_01 tenāsya samare rājaṁs tuṣṭuvuḥ sarvasainikāḥ % On the other hand, V1 Da1 Dn1 D1.3-5.7 ins. after % 18: B4 (marg.) ins. after 19ab: 08*0625_01 tataḥ prahasya bībhatsur droṇaputrasya saṁyuge % 8.45.44 % S ins. % after 44cd: K4 B (except B2) Da1 Dn1 D1.3-7 ins. % after 44: 08*0626_01 śrutvā tu ninadaṁ teṣāṁ vadhyatāṁ karṇasāyakaiḥ % After 44, V1 % D2 ins.: 08*0627_01 athārjuno mahābāhuḥ sarvaśastrabhr̥tāṁ varaḥ 08*0627_02 duḥsaho vajriṇāpy ājau parājitya guroḥ sutam % 8.45.49 % After 49, V1 B (except B2) Dn1 D2-4.7 ins.: 08*0628_01 evam uktas tu pārthena kr̥ṣṇo matimatāṁ varam 08*0628_02 dhanaṁjayam uvācedaṁ prāptakālam ariṁdamam % B5 cont.: B1.3.4 D2 ins. after 51: Dn1 D3.4.7 after % 50: 08*0629_01 karṇena hi dr̥ḍhaṁ rājā kuntīputraḥ parikṣataḥ 08*0629_02 taṁ dr̥ṣṭvāśvāsya ca punaḥ karṇaṁ pārtha vadhiṣyasi % While Dn1 cont. after 628*: 08*0630_01 pratipadyasva kaunteya prāptakālam anantaram 08*0630_02 karṇam ekākinaṁ hatvā rathānīkena bhārata % On the other hand, S (G2 reading it twice) ins. % after 49: 08*0631_01 eṣa karṇo raṇe bhāti madhyāhna iva bhāskaraḥ 08*0631_02 nivartaya rathaṁ kr̥ṣṇa jīvan bhadrāṇi paśyati % 8.45.50 % For 50ab, T G subst.: 08*0632=00 saṁjaya uvāca 08*0632_01 tato janārdanaḥ śrutvā tasya vākyaṁ viśāṁ pate % After the above, T G ins.: 08*0633_01 rathenāpayayau kṣipraṁ saṁgrāmād iti bhārata 08*0633_02 pratyanīkam avasthāpya bhīmaṁ bhīmaparākramam 08*0633_03 alaṁ viṣahituṁ hy eṣa kurūṇāṁ saṁprapadyatām % For 50cd, % T G subst.: 08*0634_01 karṇaṁ ca samare rājan grāhayiṣyañ śramaṁ prati % After the above, T G ins.: M ins. after 50: 08*0635_01 viśramārthaṁ ca kauravya pāṇḍavasya mahātmanaḥ 08*0635_02 apayāto raṇād vīro rājānaṁ draṣṭum eva ca % 8.45.52 % After 52ab, T G ins.: 08*0636_01 yāhi yāhīti bahuśo vāsudevam acodayat 08*0636_02 rājānaṁ prati vārṣṇeya dūyate me dr̥ḍhaṁ manaḥ 08*0636_03 sa codyamānaḥ pārthena keśighno vr̥ṣṇinandanaḥ % 8.45.65 % V1 B2.4.5 Dn1 % D3.4.6.7 ins. after 65ab: K4 Da1 D1.5 after 65: 08*0637_01 saṁśaptakānīkam asahyam ekaḥ 08*0637_02 suduṣkaraṁ dhārayāmīti pārthaḥ 08*0637_03 uvāca nārāyaṇam aprameyaṁ 08*0637_04 kapidhvajaḥ satyaparākramasya 08*0637_05 śrutvā vaco bhrātur adīnasattvas 08*0637_06 tadāhave satyavaco mahātmā % After 65, S ins.: 08*0638_01 rājānaṁ prati vārṣṇeya dūyate me dr̥ḍhaṁ manaḥ % 8.45.66 % After 66, S ins.: 08*0639_01 taṁ rathaṁ codayām āsa bībhatsor vacanād dhariḥ % 8.45.69 % After 69, V1 % B3 Da1 D1.5 ins.: 08*0640_01 kṣaṇenaiva tu rājānam āsedatur ariṁdamau % 8.45.70 % After 70, V1 ins.: 08*0641_01 javena gatvā tu dāśārhamukhyaḥ 08*0641_02 śayānam ekaṁ kururājaṁ dadarśa 08*0641_03 praharṣavegeritamānasāv ubhau 08*0641_04 rājānam āsādya parisravad vraṇam % On the other hand, T G ins. after 70: 08*0642_01 ity evam abhisaṁgr̥hya ubhau tu prāñjalī sthitau 08*0642_02 śastrakṣatau mahārāja rudhireṇa samukṣitau 08*0642_03 nihatya vāhinīṁ tubhyam apayātau raṇājirāt % 8.45.73 % T2.3 G1.3 M1 ins. after 73a; T1 after 73: 08*0643_01 prītaḥ parapuraṁjayaḥ 08*0643_02 sa bhūtvā puruṣavyāghrau % 8.46.1 % After the ref., N (except B1) T1.3 G ins.: 08*0644_01 athopayātau pr̥thulohitākṣau 08*0644_02 śarācitāṅgau rudhirapradigdhau % After the above, B3 ins. 646* for the first time. % K4 V1 B2.5 Da1 D1.5 cont.: B3 (lines 5-6 only) % ins. after 646*: 08*0645_01 yudhiṣṭhirasya prativedayantau 08*0645_02 priyaṁ tadānīṁ puruṣapravīrau 08*0645_03 tāv āgatau prekṣya mahendrakalpau 08*0645_04 yudhiṣṭhiro duḥkhaparītacetāḥ 08*0645_05 kr̥cchreṇa rājā pratilabhya saṁjñāṁ 08*0645_06 tataḥ punaḥ prītamanā babhūva % K4 V1 B2.3 (ins. for the first time after 644*).5 % Da1 D1.5 cont.: Ś K1-3 B4 Dn1 D2-4.6-8 T1.3 G % ins. after 644*: 08*0646_01 samīkṣya senāgranarapravīrau 08*0646_02 yudhiṣṭhiro vākyam idaṁ babhāṣe % 8.46.6 % For 6ab, T1.3 G M1 subst.: 08*0647_01 rāmeṇa jāmadagnyena anujñātaṁ yaśasvinā % After 6ab, N ins.: 08*0648_01 mukhyaṁ sarvasya lokasya rathinaṁ lokaviśrutam % 8.46.10 % After % 10ab, S ins.: 08*0649_01 kr̥taṁ ghoraṁ mahābāho dhr̥ṣṭadyumnasya paśyataḥ % 8.46.17 % After 16, D7 (sec. m.) ins.: 08*0650_01 kr̥ṣṇagrīvo raktaśirāḥ śvetapakṣo vihaṁgamaḥ 08*0650_02 sa vai vādhrīṇasaḥ prokto yājñikaiḥ pitr̥karmasu % 8.46.31 % For 31cd, T2.3 G M subst.: 08*0651_01 ditsan nr̥ṇāṁ śakaṭaṁ ratnapūrṇaṁ 08*0651_02 kathaṁ tvayāsau nihato ’dya karṇaḥ % 8.46.37 % After 37, S ins.: 08*0652_01 kaccid vaco ’sya vitathaṁ tvayā kr̥taṁ 08*0652_02 yat tat priyām avadat tāta karṇaḥ 08*0652_03 sabhāmadhye rūkṣam anekarūpaṁ 08*0652_04 dhik pāṇḍavān apatis tvaṁ hi kr̥ṣṇe 08*0652_05 kaccid dhruvaṁ śatrur ayaṁ mahātmā 08*0652_06 hy adhārayad dvādaśa yaḥ samāstu 08*0652_07 karṇo vrataṁ ghoram amitrasāho 08*0652_08 duryodhanasyārthaniviṣṭabuddhiḥ % 8.46.38 % For 38, S subst.: 08*0653_01 pādau na dhāve yāvad ahaṁ na hanmi 08*0653_02 dhanaṁjayaṁ samareṣūgravegam 08*0653_03 kaccid raṇe phalguna taṁ nihatya 08*0653_04 kaccid vrataṁ tasya bhagnaṁ tvayādya % 8.46.40 % After 40a, T3 G1.3 ins.: 08*0654_01 mahābalaḥ saṁyuge śatruhantā % 8.46.46 % For 46, S subst.: 08*0655_01 yaḥ prāhiṇot sūtaputro durātmā 08*0655_02 kr̥ṣṇāṁ jitāṁ saubalenānayeti 08*0655_03 sa mandabuddhir nihataḥ prasahya 08*0655_04 vaikartanas tv adya kaccin mahātman % T1.3 G cont.: 08*0656_01 anavāpyāṁ prāptum icchann acintyaṁ 08*0656_02 śiśur yathā candramasaṁ grahītum 08*0656_03 sa pāpātmā sa tu no vidviṣāṇaḥ 08*0656_04 kaccit karṇo nihato vā tvayā dhik 08*0656_05 asmin saṁgrāme bhīmarūpe tvayādya 08*0656_06 vrataṁ tu bhagnaṁ sūtaputrasya pārtha 08*0656_07 kaccit pāpaṁ vacanaṁ dyūtakāle 08*0656_08 yac cāpy asau samitau vāsudevam 08*0656_09 tadoktavān paruṣaṁ so ’tikāmam 08*0656_10 hitaṁ caran yaḥ satataṁ kurūṇām 08*0656_11 kaccit sa karṇo nihato ’dya saṁkhe 08*0656_12 yo dhārtarāṣṭraṁ paripālayan raṇe 08*0656_13 ekaḥ sadā śoṣayan māmakaṁ balaṁ 08*0656_14 sa pāñcālān kekayāṁś caiva sarvān 08*0656_15 śriyaṁ diditsan dhārtarāṣṭrīṁ sa karṇaḥ 08*0656_16 kaccin mahyaṁ pratyavadhīs tvam adya 08*0656_17 atho bhāsāś ca sr̥gālāś ca gr̥dhrā 08*0656_18 hatasya māṁsāny uddharanti sma kāyāt % 8.46.47 % After 47, S ins.: 08*0657_01 yat tat tvayā saṁśrutaṁ me kirīṭin 08*0657_02 sabhāmadhye dvairatheneha bhūyaḥ 08*0657_03 ahaṁ karṇaṁ sūdayiṣye saputraṁ 08*0657_04 tat karma kr̥tvā hy anr̥ṇo ’si kaccit % 8.46.48 % After 48, N ins.: 08*0658_01 bravīhi me durlabham etad adya 08*0658_02 kathaṁ tvayā nihataḥ sūtaputraḥ 08*0658_03 anudhyāye tvāṁ satataṁ pravīra 08*0658_04 vr̥tre hate ’sau bhagavān ivendraḥ % 8.47.1 % After 1, % S ins.: 08*0659_01 droṇaṁ hataṁ pārtha karṇo viditvā 08*0659_02 bhinnāṁ nāvam ivātyagādhe kurūṇām 08*0659_03 saṁmuhyamānān dhārtarāṣṭrān viditvā 08*0659_04 nirutsāhāṁś ca vijaye pareṣām 08*0659_05 sodaryavat tvarito ’mitaujā 08*0659_06 uttārayiṣyan dhr̥tarāṣṭrasya putrān 08*0659_07 raṇe rathenādhirathir mahātmā 08*0659_08 tato hi māṁ tvaritaḥ so ’bhyadhāvat % 8.47.3 % For 3, S subst.: 08*0660_01 sa me dr̥ṣṭvā śūratamo dhvajāgraṁ 08*0660_02 samādiśad rathasaṁghān anekān 08*0660_03 teṣām ahaṁ pañcaśatān nihatya 08*0660_04 āsādayaṁ droṇaputraṁ nadantam % S cont.: 08*0661_01 sa droṇaputraḥ sadr̥śaṁ mahātmā 08*0661_02 mām apy arautsīt tadanīkamadhye 08*0661_03 kirañ śaraughān bahurūpān vicitrāṁś 08*0661_04 citrāṁ gataḥ śukra ivātivarṣan 08*0661_05 sa me śarān sarvataḥ kaṅkapatrān 08*0661_06 avāsr̥jad vai pr̥thivīprakāśān 08*0661_07 nivārya tūrṇaṁ paramājimadhye 08*0661_08 tato hi māṁ bāṇagaṇaiḥ samarpayat 08*0661_09 ākarṣaṇaṁ vāpi vikr̥ṣya muktaṁ 08*0661_10 na dr̥śyate tasya mahārathasya % After the above, S ins. 663* (T1.2 G1 M % repeating it after 4). On the other hand, N ins. % after 3: 08*0662_01 sa māṁ samāsādya narendra yattaḥ 08*0662_02 samabhyayāt siṁha iva dvipendraḥ 08*0662_03 akārṣīc ca rathinām ujjihīrṣāṁ 08*0662_04 mahārāja vadhyatāṁ kauravāṇām 08*0662_05 tato raṇe bhārata duṣprakampya 08*0662_06 ācāryaputraḥ pravaraḥ kurūṇām 08*0662_07 mām ardayām āsa śitaiḥ pr̥ṣatkair 08*0662_08 janārdanaṁ caiva viṣāgnikalpaiḥ 08*0662_09 aṣṭau gavām aṣṭaśatāni bāṇān 08*0662_10 mayā prayuddhasya vahanti tasya 08*0662_11 tāṁs tena muktān aham asya bāṇair 08*0662_12 vyanāśayaṁ vāyur ivābhrajālam % 8.47.5 % For 5, S (T1.2 G1 M ins. for the first time after % 661*) subst.: 08*0663_01 na saṁdadhānaḥ kuta ādadhāno 08*0663_02 na vyākṣipann āvikarṣan vimuñcan 08*0663_03 savyena vā yadi vā dakṣiṇena 08*0663_04 na jñāyate katareṇāsyatīti % S cont.: 08*0664_01 ācāryavat samare paryavartan 08*0664_02 mahac citraṁ dr̥śyate sarvataḥ sma 08*0664_03 dr̥ṣṭir viṣaṁ cāsukaraṁ pareṣāṁ 08*0664_04 sarvā diśaḥ pūrayānaṁ śaraughaiḥ 08*0664_05 alātacakrapratimaṁ mahātmanaḥ 08*0664_06 sadā nataṁ kārmukaṁ brahmabandhoḥ % On the other hand, N ins. after 5: 08*0665_01 tasyātataṁ maṇḍalam eva sajyaṁ 08*0665_02 pradr̥śyate kārmukaṁ droṇasūnoḥ % 8.47.6 % For 6cd, S subst.: 08*0666_01 abhyaghnaṁ bāṇais tam ahaṁ sudhārair 08*0666_02 nimeṣamātreṇa suvarṇapuṅkhaiḥ % After 6, N ins.: 08*0667_01 kṣaṇāc chvāvitsamarūpo babhūva 08*0667_02 samārdito madvisr̥ṣṭaiḥ pr̥ṣatkaiḥ % 8.47.7 % For 7, S % subst.: 08*0668_01 sa nirviddho vikṣaran droṇaputro 08*0668_02 rathānīkaṁ cātirather viveśa 08*0668_03 mayābhibhūtān svarathaprabarhān 08*0668_04 astraṁ ca paśyan rudhirapradigdham % 8.47.10 % After % 10, N ins. a passage given in App. I, (No. 19), % while, S ins. after 10: 08*0669_01 yāsyāmi tāṁs tārayiṣyan balaughān 08*0669_02 diṣṭyā bhavān svastimān pārtha dr̥ṣṭaḥ % 8.47.11 % After 11, S ins.: 08*0670_01 tān adya yāsyāmi raṇād vimoktuṁ 08*0670_02 sarvātmanā sūtaputraṁ ca hantum 08*0670_03 rathapravīreṇa mahānubhāva 08*0670_04 dviṣat sainyaṁ nirdahan vistareṇa % 8.47.12 % After 12ab, S ins.: 08*0671_01 evaṁ gate kiṁ ca mayādya śakyaṁ 08*0671_02 kāryaṁ kartuṁ nigrahe sūtajasya 08*0671_03 tathaiva rājñaś ca suyodhanasya 08*0671_04 ye cāpi māṁ yoddhukāmāḥ sametāḥ % 8.48.1 % After 1, N % (except B3) ins.: 08*0672_01 vipradrutā tāta camūs tvadīyā 08*0672_02 tiraskr̥tā cādya yathā na sādhu % K3.4 V1 B1.2.4.5 D cont.: B3 ins. after 1c: 08*0673_01 bhīto bhīmaṁ tyajya cāyās tathā tvaṁ 08*0673_02 yan nāśakaḥ karṇam atho nihantum 08*0673_03 steyaṁ tvayā pārtha kr̥taṁ pr̥thāyā 08*0673_04 garbhaṁ samāviśya yathā na sādhu % After line 2, B2.5 Da1 % D1.5.6 ins.: 08*0674_01 raudraṁ raṇe duṣprativāryavīryaḥ 08*0674_02 sautis tvayā nādya śakyo nihantum % K3.4 V1 B Da1 Dn1 D1.2.4-7 cont.: Ś K1.2 D8 ins. % after 672*: 08*0675_01 tyaktvā raṇe yad apāyāḥ sa bhīmaṁ 08*0675_02 yan nāśakaḥ sūtaputraṁ nihantum % K4 V1 B2.4.5 Da1 Dn1 D1.2.4-7 cont.: D3 ins. after % line 2 of 673*: 08*0676_01 yat tad vākyaṁ dvaitavane tvayoktaṁ 08*0676_02 hantā karṇam ekarathena satyam 08*0676_03 tyaktvā taṁ vai katham adyāpayātaḥ 08*0676_04 karṇād bhīto bhīmasenaṁ vihāya % Finally, S ins. after 1: 08*0677_01 imāṁ ca vasatiṁ prāpto bhayāt karṇena bādhitaḥ 08*0677_02 ahaṁ tvaṁ bhīmasenaś ca mādrīputrau ca pāṇḍavau 08*0677_03 vāsudevena sahitā vayaṁ karṇena nirjitāḥ 08*0677_04 punar eva vanaṁ prāpya tapaścaryāṁ carāmahe 08*0677_05 atha vā dhārtarāṣṭrāṇāṁ paricaryāṁ carāmahe 08*0677_06 ity evam uktvā bībhatsuṁ roṣāt saṁraktalocanaḥ 08*0677_07 abravīt punar evātra dharmarājo yudhiṣṭhiraḥ % 8.48.4 % For 4, % S subst.: 08*0678_01 anvāsya satyena yad āttha pārtha 08*0678_02 satyaṁ śapan vāsudevena sārdham 08*0678_03 taṁ naḥ satyam aphalam akārṣīs tvaṁ 08*0678_04 phalakāle puṣpavr̥kṣaṁ nikr̥ntaḥ % 8.48.5 % For 5, S (except T1) subst.: 08*0679_01 pracchāditas tvaṁ bāliśa duryaśenā- 08*0679_02 narthavākyo ’syarjuna naiva sādhuḥ 08*0679_03 tyaktvā bhīmaṁ sarvabhīmeṣu bhīmaṁ 08*0679_04 saṁyojitas tvaṁ sūtaputraṁ nihantum % On the other hand, N ins. after 5: 08*0680_01 trayodaśemā hi samāḥ sadā vayaṁ 08*0680_02 tvām anvajīviṣma dhanaṁjayāśayā 08*0680_03 kāle varṣaṁ devam ivoptabījaṁ 08*0680_04 tan naḥ sarvān narake tvaṁ nyamajjayaḥ % 8.48.6 % For 6cd, % S subst.: 08*0681_01 apāpīyān vāsavāt kuntijāto 08*0681_02 bahūn saṁgrāmān ayam eva jetā % 8.48.7 % After 7c, B2 (erroneously) reads % 8.52.4-22 for the first time, repeating the portion % in its proper place. % On the other hand, S ins. after 7c: 08*0682_01 daityāṁś ca rakṣāṁsi samāgatāni 08*0682_02 bhūmiṁ ca sarvān nikhilena jetā % 8.48.14 % Ś K V1 B Dn1 D2-4.7.8 ins. after % 14: Da1 after 15: D1.5 ins. lines 1-2 after 15 and % lines 3-4 after 684*: 08*0683_01 rādheyam evaṁ yadi cāpy aśaktaś 08*0683_02 carantam ugraṁ pratibodhanāya 08*0683_03 yacchānyasmai gāṇḍivam etad adya 08*0683_04 tvatto yo ’strair abhyadhiko narendraḥ % K4 B2 Dn1 D3.4 (marg.).7 cont.: D1.5.6 ins. % after 14: 08*0684_01 tasmān naivaṁ putradārair vihīnān 08*0684_02 sukhād bhraṣṭān rājyanāśāc ca bhūyaḥ 08*0684_03 draṣṭā lokaḥ patitān apy agādhe 08*0684_04 pāpair juṣṭe narake pāṇḍaveya % D6 cont.: 08*0685_01 rathe sthitaḥ phālguna keśavas te 08*0685_02 raśmī samādāya raṇe prayātu 08*0685_03 jahi tvam adyaiva sametya karṇaṁ 08*0685_04 caidyaṁ yathā keśavo rājamadhye % 8.48.15 % After % 15, Da1 ins. 683* and D1.5 ins. lines 1-2 of 683*. % On the other hand, Dn1 D8 ins. after 15: 08*0686_01 dhig gāṇḍivaṁ dhik ca te bāhuvīryam 08*0686_02 asaṁkhyeyān bāṇagaṇāṁś ca dhik te 08*0686_03 dhik te ketuḥ kesariṇaḥ sutasya 08*0686_04 kr̥śānudattaṁ ca rathaṁ ca te dhik % 8.49.6 % After 6ab, K4 B Dn1 D3.4.7 ins.: 08*0687_01 prahartum icchase kasmāt kiṁ vā te cittavibhramaḥ % 8.49.9 % After 9, T1.3 G ins.: 08*0688_01 yudhiṣṭhireṇa tenāham uktaś cāsmi janārdana % 8.49.13 % After 13cd, T G1.3 ins.: 08*0689_01 jātas tvatto hi dharmaś cādharmaś ceti parā śrutiḥ % After 13, K4 V1 B D (except D8) S ins.: 08*0690=00 saṁjaya uvāca 08*0690_01 dhig dhig ity eva govindaḥ pārtham uktvābravīt punaḥ % 8.49.14 % After 14, K4 B2-4 Da1 Dn1 D1.3.4 % (marg. sec. m.).5-7 ins.: 08*0691_01 yathā tvaṁ pāṇḍavādyeha dharmabhīrur apaṇḍitaḥ % 8.49.22 % After 22e, N ins.: 08*0692_01 pramattasya tathaiva ca 08*0692_02 na vadhaḥ pūjyate sadbhis tac ca sarvaṁ gurau tava % 8.49.26 % After 26ab, S ins.: 08*0693_01 kuntī vā bharataśreṣṭha draupadī vā yaśasvinī % 8.49.29 % Dn1 D1.3-7 ins. after 29: K4 V1 B2 after the % repetition of 29cd: B1 after 28cd: B8 after 29ab: B4.5 % Da1 lines 1-2 after the repetition of 29cd (lines 3-4 % after 28 in B4 and after 29 in B5 Da1): 08*0694_01 vivāhakāle ratisaṁprayoge 08*0694_02 prāṇātyaye sarvadhanāpahāre 08*0694_03 viprasya cārthe hy anr̥taṁ vadeta 08*0694_04 pañcānr̥tāny āhur apātakāni % 8.49.30 % After % 30ab, K4 B1.3 Dn1 D3.4.7.8 ins.: 08*0695_01 bhavet satyam avaktavyaṁ na vaktavyam anuṣṭhitam % 8.49.45 % For % 45ab, S (except T2) subst.: 08*0696_01 satyasya tv avibhāgajñaḥ satyaṁ tebhyaḥ śaśaṁsa saḥ % After 45cd, N T2 ins.: 08*0697_01 iti tān khyāpayām āsa sa tebhyaḥ pārtha kauśikaḥ % 8.49.49 % For 48c-49b, M2.4 (both reading % also as in text) subst.: 08*0698_01 śrutir dhāryeyam ity eke vadanti bahavo janāḥ 08*0698_02 na tān pārthābhyasūyāmi na ca sarvatra śiṣyati 08*0698_03 smr̥tir dhāryā iti tv eke vadanti bahavo janāḥ 08*0698_04 na tu tān pratyasūyāmi nātra sarvaṁ vidhīyate % After 49, T2 ins.: 08*0699_01 evaṁvidhā gatir vīra dharmasyātīva durdr̥śā 08*0699_02 vidyāśīlavayovr̥ddhān anupāsyānadhītya vā 08*0699_03 manvādīnāṁ tu kr̥tsnaṁ vai ko dharmaṁ vaktum arhati 08*0699_04 adharmād eva bhavati dharme ’pi ca mahān yathā 08*0699_05 vyādhakauśikayor yadvad dharmādharmaviruddhayoḥ 08*0699_06 vedo mūlaṁ hi dharmāṇām iti santo yad abruvan 08*0699_07 jijñāsate hi vidyānāṁ sādhanāny eva tattvavit 08*0699_08 vedaṁ brāhmaṇam āsādya puṇyapāpe paraṁtapa 08*0699_09 sa tu vetti paraṁ dharmam ahiṁsāṁ vetti bhārata % T2 cont.: K3.4 V1 B D (except Da1 D2) T1.3 G M % ins. after 49: 08*0700_01 yat syād ahiṁsāsaṁyuktaṁ sa dharma iti niścayaḥ 08*0700_02 ahiṁsārthāya bhūtānāṁ dharmapravacanaṁ kr̥tam % 8.49.52 % After 52, N ins.: 08*0701_01 yaḥ kāryebhyo vrataṁ kr̥tvā karmaṇā nopapādayet 08*0701_02 na tat phalam avāpnoti evam āhur manīṣiṇaḥ % On the other hand, T1 ins. after 52: 08*0702_01 satye sati na pāpebhyo dhanaṁ deyaṁ kadā cana % 8.49.53 % After 53, S ins.: 08*0703_01 sarvadā hi vadet tat tu nānr̥taḥ syād vicakṣaṇaḥ % 8.49.56 % After % 56ab, N (except B1) T2 ins.: 08*0704_01 yathādharmaṁ yathābuddhi mayā pārthārthitas tava % 8.49.63 % After 63ab, % D3 ins.: 08*0705_01 evaṁ tvaṁ māṁ kr̥ṣṇa jānāsi sarvaṁ 08*0705_02 kālaṁ loke hīnadharmo hi jīvan 08*0705_03 satyāc cyuto lokam imaṁ tyajeyaṁ 08*0705_04 tasmāt krodhāt pratikṣapeyaṁ dharmaputram % D8 cont.: Ś K V1 B Da1 Dn1 D1-7 ins. after 63ab: 08*0706_01 dhyātvā nūnaṁ hy enasā cāpi mukto 08*0706_02 vadhaṁ rājño bhraṣṭavīryo vicetāḥ % After 63, D8 ins.: 08*0707_01 evaṁ jñātvā yad dhitaṁ me sadaiva 08*0707_02 tathārhasi tvaṁ tu nibodhituṁ ca % 8.49.64 % After 64a, T2 ins.: 08*0708_01 śarārditaḥ sūtaputreṇa caiva % K3 (lines 3-6 only).4 % V1 B (except B1) Da1 Dn1 D1-7 ins. after 64ab: % D8 after 64: T2 after 710*: 08*0709_01 yaś cāniśaṁ sūtaputreṇa vīra 08*0709_02 śarair bhr̥śaṁ tāḍito yudhyamānaḥ 08*0709_03 atas tvam etena saroṣamukto 08*0709_04 duḥkhānvite nedam ayuktarūpam 08*0709_05 akopito hy eṣa yadi sma saṁkhye 08*0709_06 karṇaṁ na hanyād iti cābravīc ca 08*0709_07 jānāti taṁ pāṇḍava eṣa cāpi 08*0709_08 pāpaṁ loke karṇam asahyam anyaiḥ 08*0709_09 tatas tvam ukto bhr̥śaroṣitena 08*0709_10 rājñā samakṣaṁ paruṣāṇi pārtha % On the other hand, T2 ins. after 64ab: 08*0710_01 bhr̥śārditaś cāpi mahāmanasvī % 8.49.65 % After 65ab, K4 V1 B D (D8 marg.) T2 % ins.: 08*0711_01 tato vadhaṁ nārhati dharmaputras 08*0711_02 tvayā pratijñārjuna pālanīyā 08*0711_03 jīvann ayaṁ yena mr̥to bhaved dhi 08*0711_04 tan me nibodheha tavānurūpam % K4 V1 B (except B5) D (D8 marg.) T2 cont.: K3 % T3 G1.3 M ins. after 65ab: 08*0712_01 yadā mānaṁ labhate mānanārhas 08*0712_02 tadā sa vai jīvati jīvaloke % 8.49.66 % After % 66, T2 ins.: 08*0713_01 yad idaṁ dharmaśāstrārthaṁ vedeṣu ca nidarśanam % while, T3 G1.3 M2-4 ins. after 66: 08*0714_01 śr̥ṇu pārtha yathā nityo hataḥ syād bhavatā guruḥ 08*0714_02 hato bhavety evam ukto guruḥ śastrabhr̥tāṁ varaḥ % 8.49.69 % After 69, K4 V1 B D (D8 marg.) % T2 ins.: 08*0715_01 avadhena vadhaḥ prokto yad gurus tvam iti prabhuḥ 08*0715_02 tad brūhi tvaṁ yan mayoktaṁ dharmarājasya dharmavit % 8.49.73 % D2.6 T2 subst. for 73ab: V1 ins. % after 73ab: 08*0716_01 mā vocas tvaṁ kiṁ cid ihādya rājaṁs 08*0716_02 tyaktvā yuddhaṁ ya iha vyavasthitas tvam % 8.49.74 % After 74ab, N % T G ins.: 08*0717_01 rathapradhānottamanāgamukhyān 08*0717_02 sādipravekān amitāṁś ca śūrān % After 74, N T G ins.: 08*0718_01 kāmbojānām ayuta pārvatīyān 08*0718_02 mr̥gān siṁho vinihatyeva cājau % 8.49.80 % After 80, N T G % M1 ins.: 08*0719_01 śatāny aṣṭau vāraṇānām apaśyaṁ 08*0719_02 viśātitaiḥ kumbhakarāgrahastaiḥ % Ś K V1 B Da1 Dn1 D1-5.7.8 cont.: 08*0720_01 bhīmenājau nihatāny adya bāṇaiḥ 08*0720_02 sa māṁ krūraṁ vaktum arhaty arighnaḥ % while D6 cont. after 719*: 08*0721_01 mahārathānām ayutaṁ supūrṇam 08*0721_02 athāśvānām ayutāni ṣaṭ ca 08*0721_03 padātisaṁghān bahuśo vimr̥dya 08*0721_04 vīrān hatvā śataśo ’thāpramādī 08*0721_05 prāṇāṁs tyaktvā dustyajān ājimadhye 08*0721_06 saṁyuddhe yo vairibhir bhīmasenaḥ % Finally, T2.8 G M1 cont. after 719*: 08*0722_01 yo bhīmaseno nihatārisaṁghaḥ 08*0722_02 sa mām upālabdhum ariṁdamo ’rhati % 8.49.84 % T1.3 G M ins. after 84: T2 after the first % occurrence of 83: 08*0723_01 droṇo hato yaḥ satatopakārī 08*0723_02 dhr̥ṣṭadyumnena syandanād viprakr̥ṣya 08*0723_03 drauṇiś ca kruddho sagaṇo mahātmā 08*0723_04 tathāpi te vai vacanaṁ nr̥śaṁsavat % T1.3 G M cont.: 08*0724_01 duḥkhaṁ priyaṁ te naradeva kartuṁ 08*0724_02 yasya priyaṁ te na karomy ahaṁ vai 08*0724_03 na mucyate vai divi ceha vā pumān 08*0724_04 yas te mad anyo ’priyam ārabheta % 8.49.86 % After 86, N (K1 om.) T2 ins.: 08*0725_01 sukhaṁ tvatto nābhijānīma kiṁ cid 08*0725_02 yatas tvam akṣair devituṁ saṁpravr̥ttaḥ 08*0725_03 svayaṁ kr̥tvā paruṣaṁ pāṇḍava tvaṁ 08*0725_04 bhūyas tīkṣṇāḥ śrāvayasy adya vācaḥ 08*0725_05 śete ’smābhir nihatā śatrusenā 08*0725_06 chinnair gātrair bhūmitale nadantī 08*0725_07 tvayā hi tat karma kr̥taṁ nr̥śaṁsaṁ 08*0725_08 yasmād doṣaḥ kauravāṇāṁ vadhaś ca 08*0725_09 hatā udīcyā nihatāḥ pratīcyā 08*0725_10 naṣṭāḥ prācyā dākṣiṇātyā viśastāḥ 08*0725_11 kr̥taṁ karmāpratirūpaṁ mahadbhis 08*0725_12 teṣāṁ yodhair asmadīyaiś ca yuddhe % 8.49.88 % After 88ab, % K4 V1 B D (except D2.8) ins.: 08*0726_01 babhūvāsau vimanā dharmabhīruḥ 08*0726_02 kr̥tvā prājñaḥ pātakaṁ kiṁ cid evam % T3 G M subst. for 88cd: T1.2 ins. after 88ab: 08*0727_01 viniśvasañ jyeṣṭham aniṣṭam uktvā 08*0727_02 tatas tu kośād asim udbabarha % T1.2 cont.: V1 B2.3.5 Da1 D1.5 ins. after 88: 08*0728_01 samuddadhārāsim udārakarmā 08*0728_02 nihantum ātmānam amitrasāham % 8.49.91 % After 91ab, K4 V1 % B D (except D2.8) T1.2 ins.: 08*0729_01 rājānam enaṁ tvam itīdam uktvā 08*0729_02 kiṁ kaśmalaṁ prāviśaḥ pārtha ghoram 08*0729_03 tvaṁ cātmānaṁ hantum icchasy arighna 08*0729_04 nedaṁ sadbhiḥ sevitaṁ vai kirīṭin 08*0729_05 dharmātmānaṁ bhrātaraṁ jyeṣṭham adya 08*0729_06 khaḍgena cainaṁ yadi hanyā nr̥vīra 08*0729_07 dharmād bhītas tat kathaṁ nāma te syāt 08*0729_08 kiṁ cottaraṁ vākariṣyas tvam eva 08*0729_09 sūkṣmo dharmo durvidaś cāpi pārtha 08*0729_10 viśeṣato ’jñaiḥ procyamānaṁ nibodha 08*0729_11 hatvātmānam ātmanā prāpnuyās tvaṁ 08*0729_12 vadhād bhrātur narakaṁ cātighoram % 8.49.97 % K4 V1 B D (except % D2.8) ins. after 97: T2 after 98cd: 08*0730_01 jaitraṁ rathaṁ bhīmam āsthāya kr̥ṣṇa 08*0730_02 prayāva śīghraṁ sūtaputraṁ nihantum 08*0730_03 rājā bhavatv adya sunirvr̥to ’yaṁ 08*0730_04 karṇaṁ raṇe nāśayitāsmi bāṇaiḥ % 8.49.98 % K4 Dn1 D7 ins. after the % repetition of 98ab: V1 B Da1 D1.3-6 T3 G3 after % 98ab: 08*0731_01 vimuktaśastrāstradhanur visr̥jya 08*0731_02 kośe ca khaḍgaṁ vinidhāya tūrṇam 08*0731_03 sa vrīḍayā namraśirāḥ kirīṭī 08*0731_04 yudhiṣṭhiraṁ prāñjalir abhyuvāca % After 98cd, K4 B D (except D2.8) % ins.: 08*0732_01 satyaṁ vadāmy adya na karṇam ājau 08*0732_02 śarair ahatvā kavacaṁ vimokṣye % 8.50.1 % K1 om. up to sa bhavān (in 4a) (cf. v.l. 8.49. % 81). Da1 D1.5 om. 1-4. K4 B Dn1 D6 ins. after % the ref.: Da1 D1.5 (which om. 1-4) before 5: 08*0733_01 dharmarājasya tac chrutvā prītiyuktaṁ vacas tataḥ 08*0733_02 pārthaṁ provāca dharmātmā govindo yadunandanaḥ % 8.50.14 % After 14, T2 ins.: 08*0734_01 abravīt taṁ maheṣvāsaṁ dharmarājo dhanaṁjayam % 8.50.15 % For 15cd, S subst.: 08*0735_01 hataḥ sūto dhanuś caiva rathaḥ śaktir dhvajaḥ śarāḥ % 8.50.18 % After 18, D8 % reads 20cdef, repeating it in its proper place; while % T G ins. after 18: 08*0736_01 aham enaṁ naraśreṣṭha sāmātyaṁ ca mahīpate % 8.50.22 % After % 22, S (except T2) ins.: 08*0737_01 evam uktas tato rājan pārtho vacanam abravīt % 8.50.34 % K4 V1 B (B2 repeating % only lines 7-8 here) D (except D8) S ins. after 34: % B2 (first time) after 27: 08*0738=00 saṁjaya uvāca 08*0738_01 iti bruvāṇaṁ sumanāḥ kirīṭinaṁ 08*0738_02 yudhiṣṭhiraḥ prāha vaco br̥hattaram 08*0738_03 yaśo ’kṣayaṁ jīvitam īpsitaṁ te 08*0738_04 jayaṁ sadā vīryam arikṣayaṁ tadā 08*0738_05 prayāhi vr̥ddhiṁ ca diśantu devatā 08*0738_06 yathāham icchāmi tavāstu tat tathā 08*0738_07 prayāhi śīghraṁ jahi karṇam āhave 08*0738_08 puraṁdaro vr̥tra ivātmavr̥ddhaye % B2.5 cont.: 08*0739_01 rathe sthitaḥ phālguna keśavas te 08*0739_02 raśmīn samādāya raṇe prayātu 08*0739_03 jahi tvam adyaiva sametya karṇaṁ 08*0739_04 daityaṁ yathā keśavo rājamadhye % 8.50.37 % After 37, N T2 ins.: 08*0740_01 prayātau svo ’dya govinda sūtaputrajighāṁsayā % 8.50.39 % After 39, V1 B (except B1) D % (except D2.8) ins.: 08*0741_01 sajjaṁ nivedayām āsa pāṇḍavasya mahātmanaḥ % 8.50.40 % After 40ab, S (except T2) ins.: 08*0742_01 upasthitaṁ rathaṁ dr̥ṣṭvā padmanābho raṇāntakr̥t % 8.50.46 % After % 46, G1 M ins.: 08*0743_01 nimittāni ca śubhrāṇi rutaṁ ca mr̥gapakṣiṇām % 8.50.47 % After 47, T3 G1.3 ins.: 08*0744_01 viṣaṇṇaṁ tu tato jñātvā savyasācinam acyutaḥ 08*0744_02 saṁcodayati tejasvī madhuhā vānaradhvajam % 8.50.54 % M2-4 ins. after 54: % T G after 56: 08*0745_01 na cābhimukhato vācyo bhavān etad vaco mayā 08*0745_02 mānitasya mahādarpo bhaviṣyati raṇe ’rjuna 08*0745_03 avaśyam eva vaktavyam atas tvāṁ prabravīmy aham % T2.3 G3 M2-4 cont.: T1 G1.2 ins. after 58: 08*0746_01 atimānāc ca tenātmā mantavyo vai kathaṁ cana 08*0746_02 jīvamāne raṇe karṇe sūtaputre mahārathe % T1 G1.2 cont.: N T2.3 G3 M1 ins. after 58: 08*0747_01 bahunātra kim uktena saṁkṣepāc chr̥ṇu pāṇḍava 08*0747_02 tvatsamaṁ tvadviśiṣṭaṁ vā karṇaṁ manye mahāratham 08*0747_03 paramaṁ yatnam āsthāya tvayā vadhyo mahāhave % T3 G cont.: T1.2 M ins. after 62: 08*0748_01 na hi karṇaṁ raṇe prāpya śakto hi syāt puraṁdaraḥ 08*0748_02 kṣemī pratyāgamet pārtha tādr̥śo ’sya parākramaḥ 08*0748_03 tvāṁ tu prāpya mahāraṅge yatnavān api bhārata 08*0748_04 nivarteta raṇāt karṇa iti me dhīyate matiḥ % 8.50.61 % After % 61, T2 ins.: 08*0749_01 na bhīṣaye tvāṁ pārthāhaṁ harṣaṁ saṁjanayāmi te % 8.50.63 % For 63, S subst.: 08*0750_01 devair api hi saṁrabdhaiḥ sarvalokeśvarair api 08*0750_02 aśakyaṁ taṁ raṇe manye sarvair api yuyutsubhiḥ % 8.50.64 % After 64, N T2 ins.: 08*0751_01 taṁ sūtaputraṁ rathināṁ variṣṭhaṁ 08*0751_02 niṣkālikaṁ kālavaśaṁ nayādya % Dn1 cont.: 08*0752_01 taṁ sūtaputraṁ rathināṁ variṣṭhaṁ 08*0752_02 hatvā prītiṁ dharmarāje kuruṣva 08*0752_03 jānāmi te pārtha vīryaṁ yathāvad 08*0752_04 durvāraṇīyaṁ ca surāsuraiś ca % Dn1 cont.: Ś K V1 B Da1 D1-8 T2 ins. after 751*: 08*0753_01 sadāvajānāti hi pāṇḍuputrān 08*0753_02 asau darpāt sūtaputro durātmā % 8.50.65 % After 65, N T2 ins.: 08*0754_01 khaḍgajihvaṁ dhanurāsyaṁ śaradaṁṣṭraṁ tarasvinam 08*0754_02 dr̥ptaṁ puruṣaśārdūlaṁ jahi karṇaṁ dhanaṁjaya 08*0754_03 ahaṁ tvām anujānāmi vīryeṇa ca balena ca 08*0754_04 jahi karṇaṁ raṇe śūraṁ mātaṅgam iva kesarī 08*0754_05 yasya vīryeṇa vīryaṁ te dhārtarāṣṭro ’vamanyate 08*0754_06 tam adya pārtha saṁgrāme karṇaṁ vaikartanaṁ jahi % 8.51.6 % After 6ab, S (except M1) ins.: 08*0755_01 māgadhaiḥ pārijātaiś ca dākṣiṇātyaiś ca keralaiḥ % 8.51.11 % After 11ab, B2 % ins.: 08*0756_01 hatvā tu balaniṣpiṣṭau bhīṣmadroṇau mahāraṇe % 8.51.14 % After 14, K4 % V1 B D (except D2.8) T2 ins.: 08*0757_01 tvām r̥te puruṣavyāghra jetuṁ śaktaḥ pumān iha % 8.51.16 % After 16ab, S (except T2) ins.: 08*0758_01 nānādeśasamutthāś ca nānādeśasamudbhavāḥ 08*0758_02 tvāṁ samāsādya bībhatso hatā nāgāś ca saṁyuge % 8.51.28 % After 28, K4 B2.5 Dn1 D4 (marg.).7 ins.: 08*0759_01 hanyād rathasahasrāṇi ekenaiva tu muṣṭinā 08*0759_02 lakṣaṁ naradvipān hatvā sametān sa mahābalān % After line 1, K4 ins.: 08*0760_01 hatvā daśasahasrāṇi saṁnāhaṁ svaśarīrataḥ 08*0760_02 protsārayati gāṁgeya iti tasyābhavad vratam 08*0760_03 nihatya nānānr̥patīn āyudhāny āhave tyajet % While T2 ins. after 28: 08*0761_01 tena śūreṇa balinā muktās tv ayutaśaḥ śarāḥ % 8.51.30 % After 30, S ins.: 08*0761A_01 daśame ’hani saṁprāpte kr̥tvā ghoraṁ parākramam % 8.51.33 % After 33cd, % B4 Dn1 D3.7 ins.: 08*0762_01 padātikoṭisāhasrāḥ pravarāyudhapāṇayaḥ % 8.51.36 % For 36cd, S subst.: 08*0763_01 mr̥tyur jāto ’vadhīd bhīṣmaṁ śaraughaiḥ pātayan rathāt % 8.51.43 % For 43ab, S subst.: 08*0764_01 kaś ca śakto raṇe kartuṁ tvad anyaḥ puruṣabruvaḥ % 8.51.51 % After 51, T2.3 G1.3 % M ins.: 08*0765_01 droṇaputraṁ kr̥paṁ śalyaṁ bhojam ādhirathiṁ tathā 08*0765_02 etāṁs tu vai naravyāghra hatvā vīrān mahārathān % 8.51.56 % After 56, % T2 ins.: 08*0766_01 yuddhvā yāmy adya tau pārtha saṁrabdhāv ātatāyinau % 8.51.61 % After 61, K3 ins.: 08*0767_01 vyanāśeya ca yuṣmāsu acarmitaḥ suyodhanaḥ (sic) % 8.51.66 % After the repetition of 66ab, T1 G2.3 M ins.: 08*0768_01 sarvatrānr̥jur aprājñaḥ karṇam āśritya vai purā % 8.51.68 % After 68, % T1.3 G M ins.: 08*0769_01 prādravanti sma samare diśo bhītābhimanyave % 8.51.74 % After 74ab, B2.5 (both line 1 only) S ins.: 08*0770_01 duryodhanaṁ raṇe dr̥ṣṭvā lajjamāno muhur muhuḥ 08*0770_02 nāpayāsīt tataḥ pārthaḥ so ’bhimanyor mahāraṇe 08*0770_03 dr̥ṣṭvā droṇaṁ vadhopāyam abhimanyos tu pr̥ṣṭavān % 8.51.76 % After 76, N T1.2 ins.: 08*0771_01 tasmin vinihate vīre sarveṣāṁ duḥkham āviśat % N T1.2 cont.: T3 G M1 ins. after 76: 08*0772_01 prāhasat sa tu duṣṭātmā karṇaḥ sa ca suyodhanaḥ % 8.51.79 % After 79, B2.4.5 S ins.: 08*0773_01 na pāṇḍavāḥ prabhavanti tava kr̥ṣṇe kathaṁ cana 08*0773_02 dāsabhāryāsi pāñcāli svayaṁ dāsī ca śobhane 08*0773_03 adya duryodhano hy ekaḥ pr̥thivyāṁ nr̥patiḥ smr̥taḥ 08*0773_04 sarve cāsya mahīpālā yogakṣemam upāsate 08*0773_05 paśyedānīṁ yathā bhadre vinaṣṭāḥ pāṇḍavāḥ samam 08*0773_06 anyonyaṁ samudīkṣante dhārtarāṣṭrasya tejasā 08*0773_07 vyaktaṁ ṣaṇḍhatilā hy ete narake ca nimajjitāḥ 08*0773_08 preṣyavac cāpi rājānam upasthāsyanti kauravam % 8.51.82 % After the first % occurrence of 82, T2 ins. App. I (No. 23). On the % other hand, T1.3 G M ins. after 82: T2 after % the repetition of 82: 08*0774_01 śāntaṁ kuru parikleśaṁ kr̥ṣṇāyāḥ śatrutāpana 08*0774_02 hatvā śatruṁ raṇe ’ślāghyaṁ garjantam atipauruṣam 08*0774_03 adya cādhirathir viddhas tava bāṇaiḥ samantataḥ 08*0774_04 manyatāṁ tvāṁ naravyāghra pravaraṁ sarvadhanvinām 08*0774_05 gāṇḍīvaprasr̥tān ghorān adya gātraiḥ spr̥śañ śarān 08*0774_06 etu karṇo raṇe pārthaḥ śvāvicchalalito yathā % 8.51.85 % For 83-85, S (T1.3 ins. after 779*) subst.: 08*0775_01 gāṇḍīvapreṣitair bhallaiḥ śitaiś chinnatanucchadaḥ 08*0775_02 na cet smarati rādheyo vacanaṁ droṇabhīṣmayoḥ 08*0775_03 suvarṇapuṅkhāḥ śatrughnā nārācā vaidyutaprabhāḥ 08*0775_04 na ced ādhirather varma bhittvā pāsyanti śoṇitam 08*0775_05 ugrās tvadbāhunirmuktā na cen marmacchidaḥ śarāḥ 08*0775_06 adya karṇaṁ mahāvegāḥ prahiṇvanti yamakṣayam % 8.51.86 % For 86ab, S subst.: 08*0776_01 taṁ ca hāhākr̥taṁ dīnaṁ viṣaṇṇaṁ śarapīḍitam % 8.51.87 % After 87, S ins.: 08*0777_01 tac caivādya mahad varma gāṇḍīvapreṣitaiḥ śaraiḥ 08*0777_02 rathopasthe viśīryeta tārājālam ivāmbarāt 08*0777_03 āśu cādya śarās tasya saṁpatanto mahāhave 08*0777_04 tvaccharaiḥ saṁnikr̥ttāgrā viśīryantāṁ mahītale 08*0777_05 tvayā cādya hate tasya vikrame bharatarṣabha 08*0777_06 vimukhāḥ sarvarājāno bhavantu gatajīvitāḥ 08*0777_07 tathā cādhirathau yāte prayāntu kuravo diśaḥ 08*0777_08 manvānās tvāṁ rathaśreṣṭhaṁ sarvalokeṣu dhanvinam 08*0777_09 sa caivādya bhayāt tyaktvā dhārtarāṣṭro mahācamūm 08*0777_10 duryodhano bhayodvigno dravatu svapuraṁ prati 08*0777_11 tathādya taṁ hataṁ śrutvā dhārtarāṣṭro janeśvaraḥ 08*0777_12 mohena nipated bhūmau niḥsaṁjño vai mahīpatiḥ 08*0777_13 adya jānantu te pārtha vikramaṁ sarvadhanvinaḥ 08*0777_14 yān avocat sabhāmadhye paruṣān bhārata tvayi % 8.51.89 % After 89, S Bom. ed. % ins.: 08*0778_01 na cet karṇasutaṁ pārtha sūtaputrasya paśyataḥ 08*0778_02 pratijñāpālanārthāya nihaniṣyasi sāyakaiḥ % T2 M cont.: T1.3 G ins. after 774*: 08*0779_01 hataṁ karṇaḥ sutaṁ dr̥ṣṭvā priyaṁ putraṁ durātmavān 08*0779_02 smaratāṁ droṇabhīṣmābhyāṁ vacaḥ kṣattuś ca mānada % 8.51.90 % After % 90, K4 B3-5 Da1 D1.5.6 S (except T2) ins.: 08*0780_01 asau hi tāvakān pārtha karṇo nighnati saṁyuge 08*0780_02 śakratulyabalo vīryāc chaṁkarapratimo ’pi vā % 8.51.96 % T G and Bom. ed. ins. after % 96: M after 95: 08*0781_01 te kathaṁ karṇam āsādya vidraveyur mahābalāḥ 08*0781_02 yas tv ekaḥ sarvapāñcālān ahany ahani nāśayan 08*0781_03 kālavac carate vīraḥ pāñcālānāṁ rathavraje 08*0781_04 tam apy āsādya samare mitrārthe mitravatsalāḥ % 8.51.99 % After % 99, S and Bom. ed. ins.: 08*0782_01 ete dravanti pāñcālā drāvyante yodhibhir drutam 08*0782_02 karṇena bharataśreṣṭha paśya paśya tathākr̥tān % 8.51.100 % For 100cd, S subst.: 08*0783_01 nistāraya mahābāho karṇāstrāt pāvakopamāt % T2 cont.: N ins. after 100: 08*0784_01 tad bhārata maheṣvāsān agādhe majjato ’plave 08*0784_02 karṇārṇave plavo bhūtvā pāñcālāṁs trātum arhasi % 8.51.103 % For 103cd, T1.3 G M subst.: 08*0785_01 bhramarā iva śatrūṇāṁ pātayānā janān prabho % 8.52.7 % After 7ab, Ś K1.2.4 ins.: 08*0786_01 nirjitā bahuśo yodhāḥ palāyanaparāyaṇāḥ % 8.52.9 % S ins. after 9: Bom. ed. after 10: 08*0787_01 guṇavantaṁ hi yo hitvā nirguṇaṁ kurute prabhum 08*0787_02 sa śocati nr̥paḥ kr̥ṣṇa kṣipram evāgate kṣaye 08*0787_03 yathā hi puruṣaḥ kaś cic chittvā cāmravaṇaṁ mahat 08*0787_04 palāśasecane buddhiṁ kr̥tvā śocati mandadhīḥ 08*0787_05 dr̥ṣṭvā puṣpaṁ phale gr̥dhnuḥ phalaṁ dr̥ṣṭvānuśocati 08*0787_06 tathedaṁ dhr̥tarāṣṭrasya puṣpalubdhasya mānada 08*0787_07 phalaṁ dr̥ṣṭvā bhr̥śaṁ duḥkhaṁ bhaviṣyati janārdana 08*0787_08 sūtaputre hate tv adya nirāśo bhavitā prabhuḥ % 8.52.10 % For 10, T1.3 % G M subst.: 08*0788_01 adya rājyāc ca putrāc ca śriyaś caiva nirāśavān 08*0788_02 sukhāc ca vipulāt kr̥ṣṇa dhr̥tarāṣṭro viyokṣyati % 8.52.12 % After 12ab, K4 V1 B2 (both times).3.4 Da1 % D1.2.5.6 ins.: 08*0789_01 purā devāsure yuddhe vr̥traṁ balabhidā yathā % 8.52.13 % After % 13, K3.4 V1 B (B2 both times) D T2 ins.: 08*0790_01 adya kuntīsutasyāhaṁ dr̥ḍhaṁ rājñaḥ prajāgaram 08*0790_02 vyapaneṣyāmi govinda hatvā karṇaṁ śitaiḥ śaraiḥ % K3.4 V1 B (B2 both times) Da1 Dn1 D1.3-8 T2 % cont.: Ś K1.2 ins. after 13: 08*0791_01 adya kuntīsuto rājā hate sūtasute mayā 08*0791_02 suprahr̥ṣṭamanāḥ prītaś ciraṁ sukham avāpsyati 08*0791_03 adya cāham anādhr̥ṣyaṁ keśavāpratimaṁ śaram 08*0791_04 utsrakṣyāmīha yaḥ karṇaṁ jīvitād bhraṁśayiṣyati 08*0791_05 yasya caitad vrataṁ mahyaṁ vadhe kila durātmanaḥ 08*0791_06 pādau na dhāvaye tāvad yāvad dhanyāṁ na phalgunam 08*0791_07 mr̥ṣā kr̥tvā vrataṁ tasya pāpasya madhusūdana 08*0791_08 pātayiṣye rathāt kāyaṁ śaraiḥ saṁnataparvabhiḥ % 8.52.14 % After % 14abcd, K3.4 V1 B (B2 both times) Da1 Dn1 D1.3-8 % T2 ins.: 08*0792_01 apatir hy asi kr̥ṣṇeti sūtaputro yad abravīt % K4 V1 B2 (both times).3-5 Da1 Dn1 D1.3-7 cont.: 08*0793_01 dhr̥tarāṣṭramate karṇaḥ ślāghamānaḥ svakān guṇān % K4 V1 B2 (both times).3-5 Da1 D1.3-7 cont.: K3 B1 % D8 T2 ins. after 792*: 08*0794_01 anr̥taṁ tat kariṣyanti māmakā niśitāḥ śarāḥ % K3.4 V1 B (B2 both times) D (D2 om.) cont.: T1 % G ins. after 14abcd: 08*0795_01 āśīviṣā iva kruddhās tasya pāsyanti śoṇitam % K4 V1 B (B2 both times) Da1 Dn1 D1.3-7 cont.: 08*0796_01 mayā hastavatā muktā nārācā vaidyutatviṣaḥ % 8.52.17 % After 17ab, N (D2 om.; B2 % both times) T2 ins.: 08*0797_01 dhr̥tarāṣṭrasutān karṇaḥ ślāghamāno ’’tmano guṇān % After 17, T2 Bom. ed. ins.: 08*0798_01 adyāgaḥ pāṇḍuputrāṇāṁ samāptim upayāsyati % 8.52.19 % After 19abcd, K4 T2 % ins.: 08*0799_01 hatvāhaṁ karṇam ājau hi toṣayiṣyāmi bhrātaram 08*0799_02 śarān nānāvidhān muktvā trāsayiṣyāmi śātravān 08*0799_03 ākarṇamuktair iṣubhir yamarāṣṭravivardhanaiḥ 08*0799_04 bhūmiśobhāṁ kariṣyāmi pātitai rathakuñjaraiḥ 08*0799_05 tatrāhave mahatsaṁkhye saṁyate yuddhadurmade % After line 2, % K4 ins.: 08*0800_01 haniṣye tasya sainyaṁ tu rathebhāśvapadātimat % 8.52.22 % After 22, K3.4 V1 B (B2 both times) D S ins.: 08*0801_01 saputraputrau sāmātyaṁ sabhr̥tyaṁ ca nirāśiṣam % On the other hand, T1.3 G M cont. after 801*: 08*0802_01 pitrye rājye nirāśaś ca dhārtarāṣṭro janādhipaḥ % 8.52.28 % For 28ab, % T1.3 G M subst.: 08*0803_01 dhr̥ṣṭadyumnasya vīrasya tathaiva ca śikhaṇḍinaḥ % After 28, S ins.: 08*0804_01 dharmarājasya vārṣṇeya saṁśrutya śapathaṁ mithaḥ % 8.52.29 % After % 29, S ins.: 08*0805_01 ity apy amitrapravaram adyāhaṁ hanmi sūtajam % 8.52.33 % After 33, N (V1 after 32) T1.2 ins.: 08*0806_01 ity evam uktvācyutam ekavīraḥ 08*0806_02 kṣipraṁ ripukṣit kṣatajopamākṣaḥ 08*0806_03 bhīmaṁ mumukṣuḥ samare prayātaḥ 08*0806_04 karṇasya kāyāc ca śiro jihīrṣuḥ % 8.53.1 % Before 1, N T2 ins.: 08*0807=00 dhr̥tarāṣṭra uvāca 08*0807_01 mahābhaye pāṇḍavasr̥ñjayānāṁ 08*0807_02 mahābhaye māmakānām agādhe 08*0807_03 dhanaṁjaye tāta raṇāya yāte 08*0807_04 babhūva tad yuddham atho nu kīdr̥k % For 1cd, S (T1 om.) % subst.: 08*0808_01 bherīninādair mukharāṇy agarjan 08*0808_02 meghā yathā prāvr̥ṣi mārutās tāḥ % 8.53.3 % After 3, K4 V1 B D (except D8) T2 ins.: 08*0809_01 ekaṁ rathaṁ saṁparivārya mr̥tyuṁ 08*0809_02 nayanty aneke ca rathāḥ sametāḥ 08*0809_03 ekas tathaikaṁ rathinaṁ rathāgryāṁs 08*0809_04 tathā rathaś cāpi rathān anekān 08*0809_05 rathaṁ sasūtaṁ sahayaṁ ca kaṁ cit 08*0809_06 kaś cid rathī mr̥tyuvaśaṁ nināya 08*0809_07 nināya cāpy ekagajena kaś cid 08*0809_08 rathān bahūn mr̥tyuvaśe tathāśvān % 8.53.4 % For 4cd, S (T1 om.) subst.: 08*0810_01 nināya pārtho balagarvitākṣo 08*0810_02 yathāntakaḥ sarvaharo mahaujāḥ % 8.53.9 % For 9cd, T2.3 G M subst.: 08*0811_01 vyāttānanaḥ krūra ivāntakābhaḥ 08*0811_02 samāsadad bhārata bhīmasenam % 8.53.12 % After % 12, T2 ins.: 08*0812_01 pāñcālarājasya sutas tarasvī 08*0812_02 cakre śikhaṇḍī virathaṁ kr̥paṁ vai % 8.54.9 % After 9, S ins.: 08*0813_01 tad viprakīrṇaṁ tv atha bhārataṁ balaṁ 08*0813_02 punaś ca bhīmaṁ parivārayad raṇe % 8.54.10 % After 10ab, S ins.: 08*0814_01 tvara tvara hy adya viśoka śīghram 08*0814_02 etān dhvajāgrāṁś ca rathāṁś ca paśya % 8.54.14 % After 14ab, T1 ins.: 08*0815_01 kiyanto me iṣavaḥ sadya eva % while, T3 G M subst. for 14ab: 08*0816_01 avekṣasva me iṣudhī viśoka 08*0816_02 kiyanto vā iṣavo me ’vaśiṣṭāḥ % After 14, S (M1 om. lines 3-11) ins.: 08*0817_01 kati vā sahasrāṇi kati vā śatāni 08*0817_02 hy ācakṣva me sārathe kṣipram eva 08*0817=02 viśoka uvāca 08*0817_03 sarvaṁ viditvaivam ahaṁ vadāmi 08*0817_04 tavārthasiddhipradam adya vīra 08*0817_05 kaikeyakāmbhojasurāṣṭrabāhlikā 08*0817_06 mlecchāś ca suhmāḥ parataṅkaṇāś ca 08*0817_07 madrāś ca vaṅgā magadhāḥ kuṇindā 08*0817_08 ānartakāvartakāḥ pārvatīyāḥ 08*0817_09 sarve gr̥hītapravarāyudhās tvāṁ 08*0817_10 saṁveṣṭya saṁveṣṭya tato vineduḥ 08*0817_11 rathe tavāsmin niśitāḥ supītās 08*0817_12 tato bhallā dvādaśa vai sahasrāḥ % 8.54.15 % After 15c, S ins.: 08*0818_01 vatsadantānāṁ daśa karṇināṁ ca 08*0818_02 ardhacandrā dvādaśa ṣaṭśataṁ ca 08*0818_03 vipāṭhānāṁ pravarāṇāṁ ca sapta 08*0818_04 śilīmukhānāṁ daśa ca triṁśataṁ ca 08*0818_05 ayomukhānāṁ kṣudrakāṇāṁ ca triṁśat % 8.54.16 % For 16ab, S subst.: 08*0819_01 astrāyutaṁ pāṇḍava te ’vaśiṣṭam 08*0819_02 etad vahec chakaṭaṁ ṣaḍgavaṁ yat % After 16c, % T3 G ins.: 08*0820_01 śatrūñ jayasvāśusahasravīra % B2.5 % D (except D8) ins. after 16: T1 after line 1 of % 819*: T2 after 16ab: 08*0821_01 prāsāś ca mudgarāḥ śaktayas tomarāś ca 08*0821_02 mā bhaiṣīs tvaṁ saṁkṣayād āyudhānām % 8.54.17 % T G2.3 M ins. after the ref.: G1 ins. after 16: 08*0822_01 adyaiva nūnaṁ kathayantu siddhāṁ 08*0822_02 mama pratijñāṁ sarvaloke viśoka 08*0822_03 na mokṣyate vā samare bhīmasena 08*0822_04 ekaḥ śatrūn samare vāpy ajaiṣīt 08*0822_05 āśaṁsitānām idam ekam astu 08*0822_06 tan me devāḥ sakalaṁ sādhayantu % 8.54.20 % For 20cd, T1.3 % G M subst.: 08*0823_01 āyātīha keśavasārathī ratha 08*0823_02 indro yajñe sahasaivopahūtaḥ % T1.3 G M cont.: T2 ins. after 20: 08*0824_01 paśyasva paśyasva viśoka me balaṁ 08*0824_02 balaṁ pareṣām abhitaś ca bhinnam 08*0824_03 nānāsvarān paśya vimucya sarve 08*0824_04 tathā dravante balino dhārtarāṣṭrāḥ % 8.54.21 % For 21cd, S subst.: 08*0825_01 dhanaṁjayo nūnam āyāti sūta 08*0825_02 tasmād eṣā dīryate bhāratī camūḥ % 8.54.25 % After the ref., K4 V1 B D (D8 partly % damaged) T1.2 ins.: 08*0826_01 kiṁ bhīma nainaṁ tvam ihāśr̥ṇoṣi 08*0826_02 visphāritaṁ gāṇḍivasyātighoram 08*0826_03 kruddhena pārthena vikr̥ṣyato ’dya 08*0826_04 kaccin nemau tava karṇau vinaṣṭau % After 25, M1 ins.: 08*0827_01 dodhūyamānasya dhanaṁjayena % 8.54.26 % After % 26ab, N (except K3 D1) ins.: 08*0828_01 vitrāsayan dvipasaṁghān vimarde 08*0828_02 bibhemy asmād ātmanaivābhivīkṣya 08*0828_03 vibhrājate cātimātraṁ kirīṭaṁ 08*0828_04 vicitram etac ca dhanaṁjayasya % 8.54.27 % After 27ab, B3-5 D6 T2 ins.: 08*0829_01 mahābalaṁ bhīma virājamānaṁ 08*0829_02 paśyasva saṁkhye dviṣatāṁ nihantuḥ % On the other hand, T1 G1.2 M ins. after 27ab: 08*0830_01 pārśve sthitaṁ pārtha dhanaṁjayasya 08*0830_02 divyaṁ śaṅkhaṁ pāñcajanyaṁ ca paśya % 8.54.28 % For % 28ab, T1.3 G M subst.: 08*0831_01 cakraṁ ca paśya jvalanaprakāśaṁ 08*0831_02 pārśve sthitaṁ pārtha dhanaṁjayasya % After 28, Ś K V1 B1-4 Da1 Dn1 D1-5.7.8 T2 ins. % a passage given in App. I (No. 26); B5 D6 ins. it % after 832*; while B5 (om. lines 2 and 5) D6 ins. % after 28: 08*0832_01 tathaiva kr̥ṣṇasya ca pāñcajanyaṁ 08*0832_02 mahārham etad vijamājavarṇam (?) 08*0832_03 kaunteya paśyorasi kaustubhaṁ ca 08*0832_04 jājvalyamānāṁ vijayasrajaṁ ca 08*0832_05 kr̥ṣṇasyemāṁ paśya ca bhīmasena % On the other hand, T1.3 G M ins. after 28: T2 % after App. I (No. 26): 08*0833_01 savidyutaś caiva ghanasya śabdaṁ 08*0833_02 viṣphāryato dhanuṣo gāṇḍivasya 08*0833_03 dhanaṁjayenābhipannasya kāle 08*0833_04 śabdo ghoraḥ śrūyate tasya nāsmin 08*0833_05 kaccic chrotāho badhiro ’si pārtha % 8.55.1 % After 1, M2-4 ins.: 08*0834_01 jayatu bhuvanabhartā dharmavid dharmarājo 08*0834_02 diśatu śivam idānīṁ keśavaḥ pāṇḍavebhyaḥ 08*0834_03 vipulavijayavājī jr̥mbhatāṁ vai kirīṭī 08*0834_04 ripukulavanadāhau mādriputrau bhavetām % 8.55.5 % After 5, M2-4 ins.: 08*0835_01 trailokanāthasya ca cakrapāṇeḥ % 8.55.8 % After 8, T1.3 G2.3 ins.: 08*0836_01 vidīryamāṇā valinātra nāgāḥ % while, M1 ins. after 8: 08*0837_01 davāgnidagdhair iva vaṁśadagdhaiḥ % 8.55.15 % After 15, K4 T2 ins.: 08*0838_01 śaktibhis tomarair bāṇaiḥ kuṇapaiḥ kuramudgaraiḥ 08*0838_02 śūlais trimūlaiḥ parighair bhiṇḍipālaiḥ paraśvadhaiḥ 08*0838_03 karanālair gaḍaiḥ khaḍgair iṣṭibhir muśalais tathā 08*0838_04 parighaiḥ paṭṭiśaiś caiva gadābhiś ca paraśvadhaiḥ 08*0838_05 mahāyodhanaraiḥ kṣiptaiḥ saśarkarajapāṁśubhiḥ 08*0838_06 saśakrāśanisaṁpātaṁ jālaiḥ pāśaiḥ kaḍaṁgaraiḥ 08*0838_07 pradīptaśikharāvarṣaiḥ śilābhiḥ kāṣṭhaśaṁkubhiḥ 08*0838_08 mahārṣṭikābhiḥ kāntābhir ayaskāntair vināśinaiḥ 08*0838_09 praduṣṭacakrebhahayaiḥ sasaṁghair gūḍham āyudhaiḥ 08*0838_10 śibirād ekam āyāntam arjunaṁ sahakeśavam 08*0838_11 nānādeśyā nr̥pavarā mlecchāś cāyutaśo ’bhyayuḥ % 8.55.22 % For 22ab, S subst.: 08*0839_01 tasyābhidravataḥ karṇaṁ rathaghoṣo mahān abhūt % 8.55.27 % After 27ab, K4 T2 ins.: 08*0840_01 rathaṁ rathenābhyahanat turagāṁs turagais tathā 08*0840_02 gajān gajair naravarān narair evānayat kṣayam 08*0840_03 kaṁ cid gajaṁ samutkṣipya gajaṁ bhīmo ’bhyadhāvata 08*0840_04 mahauṣadhisamāyuktaṁ hanumān iva parvatam 08*0840_05 sa tu tenāhanat kruddho giriṇeva mahāgirim 08*0840_06 kasya cid dantam utpāṭya dantenaivāhanad gajam 08*0840_07 yathairāvatam āsādya kumbhakarṇaḥ purā raṇe 08*0840_08 gajau saṁgr̥hya pāṇibhyāṁ saṁnipātair amārayat 08*0840_09 rathān hayān nr̥pavarān āviṣṭa iva pāṇḍavaḥ % 8.55.31 % After 31, G2 ins.: 08*0841_01 tasmin raṇe mahārāja maheṣvāsā narās tathā % 8.55.33 % After 33, N (except D2) T2 ins.: 08*0842_01 pariveṣī yathā somaḥ paripūrṇo virājate % 8.55.41 % After 41ab, % D2 reads 42cd, followed by the repetition of % 41ab. After 41ab, K4 V1 B (except B2) D (except % D2.8) T2 ins.: 08*0843_01 haṁsacchatradhvajopetām uṣṇīṣavaraphenilām 08*0843_02 hārapadmākarāṁ caiva bhūmireṇūrmimālinīm 08*0843_03 āryavr̥ttavatīṁ saṁkhye sutarāṁ bhīrudustarām % 8.55.42 % After % 42, V1 B D (except D2.8) ins.: 08*0844_01 tathā dustaraṇīṁ ghorāṁ bhīrūṇāṁ bhayavardhanīm % while, T1.2 ins. after 42: 08*0845_01 tathā prāvartayad bhīmo vīrayodhāpahāriṇīm % 8.55.47 % After 47, T1.3 G ins.: 08*0846_01 bhāgineyavacaḥ śrutvā śakuniḥ śaṭhakr̥ttamaḥ % 8.55.55 % After 55, T2 ins.: 08*0847_01 tato hr̥ṣṭo mahārāja tava putro mahīpatiḥ 08*0847_02 sādhu sādhu mahābāho jahi bhīmaṁ śitaiḥ śaraiḥ 08*0847_03 ayam eva suduṣṭātmā sarvadāsmān prabādhate 08*0847_04 mardayainaṁ mahābāho vinihatya sukhī bhava % 8.55.58 % After 58, G2 ins.: 08*0848_01 bhīmo ’pi paramāmarṣī tāṁ śaktiṁ saṁnivārya ca 08*0848_02 mumoca śaravarṣāṇi śakuneḥ sarvamarmasu 08*0848_03 saubalaḥ so ’pi duṣṭātmā bhīmasenaśarārditaḥ 08*0848_04 papāta ca rathopasthe paśyatāṁ sarvabhūbhr̥tām % 8.55.73 % After 73ab, B3 ins.: 08*0849_01 agādhe majjatāṁ teṣāṁ karṇo dvīpo ’bhavat tadā % 8.56.3 % After 3ab, K4 V1 B D (except % D8) T1.2 ins.: 08*0850_01 yad ekaḥ samare sarvān yodhamāyāsa māmakān % 8.56.4 % For 4ab, D6 S subst.: 08*0851_01 sarveṣāṁ kuruyaudhānāṁ karṇo vai śatrusūdanaḥ % 8.56.7 % After 7, N % (except B4.5 Dn1 D6) ins.: 08*0852_01 atha karṇo ’bravīc chalyaṁ pāñcālān prāpayasva mām % 8.56.21 % After 21ab, K3.4 V1 B D (except % D2) T3 G1.3 M1 ins.: 08*0853_01 sahadevasya bhallena dhvajaṁ ciccheda māriṣa % 8.56.24 % K3 ins. after 24: % T2 after the repetition of 24ab: 08*0854_01 prādravanta raṇe bhītāḥ siṁhatrastā mr̥gā iva % On the other hand, D6 T1.3 G M ins. after 24: 08*0855_01 tatas tān prahasan vīro vijigye pāṇḍavān raṇe % 8.56.25 % After 25c, D6 S ins.: 08*0856_01 yatamānān mahārathān 08*0856_02 yodhayām āsa samare % 8.56.29 % For 29ab, Ś2 subst.: 08*0857_01 ekavīro maheṣvāso vighnastāparivāhiṇam (sic) % while, K4 subst. for 29ab: 08*0858_01 samardayañ charais tīkṣṇaiḥ pāñcālānāṁ pravāhinīm % 8.56.44 % After 44ab, N (except D6) T2 ins.: 08*0859_01 pāñcālānāṁ rathaśreṣṭhān drāvayañ chātravāṁs tathā % 8.57.1 % For 1, S subst.: 08*0860_01 hatvā tu phalgunaḥ sainyaṁ kauravāṇāṁ pr̥thak pr̥thak 08*0860_02 sūtaputrasya saṁrambhaṁ dr̥ṣṭvā cāpi mahāhave % 8.57.2 % K4 B Da1 Dn1 D1.2.5.6.8 % T2 ins. after 2ab: V1 after 2: 08*0861_01 manuṣyaśīrṣapāṣāṇāṁ hastyaśvakr̥tarodhasam 08*0861_02 śūrāsthicayasaṁkīrṇāṁ kākagr̥dhrānunāditām 08*0861_03 chatrahaṁsaplavopetāṁ vīravr̥kṣāpahāriṇīm 08*0861_04 hārapadmākaravatīm uṣṇīṣavaraphenilām 08*0861_05 dhanuḥśaradhvajopetāṁ narakṣudrakapālinīm 08*0861_06 carmavarmabhramopetāṁ rathoḍupasamākulām 08*0861_07 jayaiṣiṇāṁ ca sutarāṁ bhīrūṇāṁ ca sudustarām 08*0861_08 tāṁ nadīṁ prāpayitvā tu bībhatsuḥ paravīrahā % 8.57.8 % After 8, D2 ins.: 08*0862_01 evam uktas tu pārthena kr̥ṣṇo rājaṁs tvarānvitaḥ % 8.57.10 % For 10ab, D6 S subst.: 08*0863_01 sa prayāto rathenāśu kr̥ṣṇo rājan mahāhave % 8.57.11 % For 11, D6 S (except T2) subst.: 08*0864_01 rathaghoṣas tatas tasya pāṇḍavasya babhūva ha 08*0864_02 vāsavāstranipātena parvateṣv iva māriṣa % 8.57.15 % K3.4 V1 B Da1 Dn1 % D1-5.7.8 T2 ins. after 15: D6 T1.3 G M after the % second occurrence of 15: 08*0865_01 tvām abhiprepsur āyāti karṇa nighnan varān rathān 08*0865_02 asajjamāno rādheya taṁ yāhi prati bhāratam % K4 T2 cont.: 08*0866_01 ghr̥ṇāṁ tyaktvā prasādaṁ ca bhr̥gor astraṁ ca saṁsmaran 08*0866_02 dr̥ṣṭiṁ muṣṭiṁ ca saṁdhānaṁ smr̥tvā rāmopadeśajam 08*0866_03 dhanaṁjayaṁ jaye prepsuḥ pratyudgamya mahārathān 08*0866_04 vājividyāparijñāne na me yuddhe bale hariḥ 08*0866_05 na māṁ vijeṣyate karṇa gadāyuddhe viśeṣataḥ % 8.57.23 % For 23cd, % D6 S subst.: 08*0867_01 yo ’rjunaṁ sāgaraughābhaṁ kruddhaṁ veleva vārayet % 8.57.26 % For 26cd, V1 B (B5 om.) D T1 % subst.: 08*0868_01 savyasācinam āyāntaṁ nivāraya mahāraṇe % 8.57.32 % After 32, K4 V1 B2.3 Da1 Dn1 D1.2.5.6 % ins.: 08*0869_01 pratyudyāhi mahābāho pauruṣe mahati sthitaḥ % On the other hand, T2 ins. after 32: 08*0870_01 yathaikena tvayā pūrvaṁ kr̥to digvijayo mahān 08*0870_02 kaliṅgādhipatiṁ jitvā tavānītā tadantare 08*0870_03 duryodhanasya mahiṣī jarāsaṁdhaṁ vijitya ca 08*0870_04 tad eva sattvam ālambya jahi pārthaṁ dhanaṁjayam % 8.57.36 % For 36, D6 S (except % T2) subst.: 08*0871_01 nihato vā gamiṣyāmi naikānto ’sti raṇe jayaḥ 08*0871_02 kr̥tārtho vā gamiṣyāmi hato vā svagam āpnuyām % After 36, K4 V1 B D (except D2.8) T2 ins.: 08*0872=00 śalya uvāca 08*0872_01 ajayyam enaṁ pravadanti yuddhe 08*0872_02 mahārathāḥ karṇa rathapravīram 08*0872_03 ekākinaṁ kim u kr̥ṣṇābhiguptaṁ 08*0872_04 vijetum enaṁ ka ihotsaheta % 8.57.37 % After 37ab, D6 S ins.: 08*0873_01 adyāhaṁ taṁ nihaniṣyāmi saṁkhye 08*0873_02 dhanaṁjayaṁ paśyatas te samr̥ddham % 8.57.38 % For 38, D6 T1.3 G M subst.: 08*0874_01 rathān varān eti rathapravīraḥ 08*0874_02 śīghrair hayaiḥ kauravarājaputraḥ 08*0874_03 sa cādya māṁ neṣyati kṣipram antaṁ 08*0874_04 karṇo ’syānte ’py atra bhavet samarthaḥ % 8.57.40 % For 40, T1.3 G M subst.: 08*0875_01 gr̥hṇan vimuñcan sa nimeṣamātrāt 08*0875_02 puraṁdarasyeva ca tulyavīryaḥ 08*0875_03 te krośamātre nipatanty amoghā 08*0875_04 na pāṇḍavasya sadr̥śo ’sti kaś cit % T1.3 G M cont.: D6 ins. after 40: 08*0876_01 atīvānyān dhanuṣā rājaputras 08*0876_02 tv atīvānyān keśavaś cakrayuddhe % 8.57.47 % After 47ab, N T2 ins.: 08*0877_01 tam āhvayan sāhasam uttamaṁ vai 08*0877_02 jāne svayaṁ sarvalokasya śalya % 8.57.48 % After 48, K4 V1 B D (except % D6.8) T2 ins.: 08*0878_01 atīva pārtho yudhi kārmukibhyo 08*0878_02 nārāyaṇaś cāprati cakrayuddhe % K4 V1 B D (except D6.8) cont.: 08*0879_01 evaṁvidhau pāṇḍavavāsudevau 08*0879_02 calet svadeśād dhi bhavān na kr̥ṣṇau % while, T2 cont. after 878*: 08*0880=00 karṇaḥ 08*0880_01 kiṁ madrarājārjunavarṇanena 08*0880_02 māṁ bhīṣayasy adya raṇe ’pramattam 08*0880_03 nāhaṁ tvayā bhīṣayituṁ hi śakyo 08*0880_04 bandīva tasyaiva guṇāṁś ca stauṣi 08*0880_05 vīryeṇa yukto yudhi phalguno ’sau 08*0880_06 gupto yathā keśavenādya saṁkhye 08*0880_07 tathāpi te paśyatas taṁ nihanmi 08*0880_08 tūṣṇīṁ sthitaś codaya tāvad aśvān 08*0880_09 dr̥ṣṭvā kr̥ṣṇāv ekarathe sametāv 08*0880_10 atīva harṣo mama jāyate ’dya % 8.57.49 % After 49ab, D6 S ins.: 08*0881_01 etādr̥śau naravīrau sametau 08*0881_02 sthānāc cyutau devakumārarūpau 08*0881_03 agnyanilāv indrabr̥haspatī vā 08*0881_04 yamāntakau vā śaśipūṣaṇau vā 08*0881_05 bhagāṁśamitrāvaruṇāśvinau vā 08*0881_06 marudgaṇā vā vasavaḥ sahendrāḥ 08*0881_07 vyastāḥ samastāś ca yudhā na śaktā 08*0881_08 jetuṁ prasahyārjunam acyutaṁ ca % After 49, N T2 ins.: 08*0882_01 manoratho yas tu mamādya śalya 08*0882_02 madreśa yuddhaṁ prati pāṇḍavasya 08*0882_03 nedaṁ cirād āśu bhaviṣyatīdam 08*0882_04 atyadbhutaṁ citram atulyarūpam % D6 T2 cont.: T1.3 G M ins. after 49: 08*0883_01 sarveṣāṁ vr̥ṣṇivīrāṇāṁ kr̥ṣṇe lakṣmīḥ pratiṣṭhitā 08*0883_02 sarveṣāṁ pāṇḍuputrāṇāṁ jayaḥ pārthe pratiṣṭhitaḥ 08*0883_03 tāv ubhau puruṣavyāghrau samāne syandane sthitau 08*0883_04 mām ekam abhiyoddhārau sujātaṁ bata śalya me % S cont.: 08*0884_01 naitac cirāt kṣipram imaṁ rathaṁ me 08*0884_02 pravartayaitāv abhiyāmi caiva % T2 cont.: 08*0885_01 asmin muhūrte nihatau paśya kr̥ṣṇau 08*0885_02 tābhyāṁ hataṁ vā yudhi māṁ ripubhyām % 8.57.50 % For 50, T1.3 G M % subst.: 08*0886_01 asmin muhūrte nihatau paśya kr̥ṣṇau 08*0886_02 mayā hataṁ vā yudhi mām aribhyām 08*0886_03 evaṁ bruvāṇaḥ sahasā mahārathas 08*0886_04 tv abhyadravat pāṇḍavaṁ sūtaputraḥ % 8.57.51 % For 51ef, T1.3 G M subst.: 08*0887_01 guroḥ sutas tatra tavātmajas tathā 08*0887_02 padātisādidviradā rathās tathā % 8.57.53 % After 53ab, N % T2 ins.: 08*0888_01 śaraiś ca jaghnur yudhi taṁ mahārathā 08*0888_02 dhanaṁjayaṁ karṇanideśakāriṇaḥ % 8.57.54 % For 54ab, D6 S % subst.: 08*0889_01 na saṁdadhan naiva samuddharañ śarān 08*0889_02 na cābhimuñcann aribhiḥ sa dr̥śyate % 8.57.55 % After 55, Dn1 T2 ins.: 08*0890_01 śarottamān sa prahitān mahārathaiś 08*0890_02 ciccheda pārthaḥ prahasañ śaraughaiḥ 08*0890_03 bhūyaś ca tān ahanad bāṇasaṁghān 08*0890_04 gāṇḍīvadhanvāyatapūrṇamaṇḍalam 08*0890_05 yathograraśmiḥ śuciśukramadhyagaḥ 08*0890_06 sukhaṁ vivasvān harate jalaughān 08*0890_07 tathārjuno bāṇagaṇān nirasya 08*0890_08 dadāha senāṁ tava pārthivendra % 8.57.56 % After 56ab, N T2 ins.: 08*0891_01 mahāratho droṇasutaś ca sāyakair 08*0891_02 avākiraṁs toyadharā yathācalam % while, T1 ins. after 56ab: 08*0892_01 jighāṁsavaḥ pātham asahyavikramaṁ 08*0892_02 yathaiva vahniṁ śalabhā mahārciṣam % 8.57.59 % After 59, B4 ins.: 08*0893_01 sa droṇaputrasya śarāsanaṁ balī 08*0893_02 bhallena saṁchidya ca tad vyapātayat % 8.57.62 % V1 % B1.2.4.5 Da1 Dn1 D1.3.4 (marg.).5.7 ins. after % 62a: B3 after 61: 08*0894_01 śarair anekair yudhi pāṇḍavarṣabham 08*0894_02 mahārathāḥ saṁyugamūrdhani sthitāḥ % After 62b, B5 ins.: 08*0895_01 mahābalā vītabhayā raṇājire % After 62, N (except % D6) T2 ins.: 08*0896_01 samārpayad bāhusahasravikramas 08*0896_02 tathā yathā vajradharaḥ purā baleḥ 08*0896_03 sa pārthabāṇair vinipātitāyudho 08*0896_04 dhvajāvamarde ca kr̥te mahāhave 08*0896_05 kr̥taḥ kr̥po bāṇasahasrayantrito 08*0896_06 yathāpageyaḥ prathamaṁ kirīṭinā % 8.57.69 % For 69, S (except % T2) subst.: 08*0897_01 śarāndhakāraṁ ca kr̥taṁ mahātmabhis 08*0897_02 tadā diśo na prababhuḥ śarārditāḥ % 8.58.7 % After 7ab, N (except D6) T2 ins.: 08*0898_01 saṁchinnabhinnavidhvastair vyaṅgāṅgāvayavaiḥ str̥tā 08*0898_02 sudurgamā suviṣamā ghorātyarthaṁ sudurdr̥śā % For 7ed, D6 T1.3 G % M subst.: 08*0899_01 gatasattvaiḥ sasattvaiś ca saṁvr̥tāsīd vasuṁdharā % 8.58.8 % For % 8, D6 T1.3 G M subst.: 08*0900_01 sasūtair hatasūtaiś ca sādihīnaiś ca vājibhiḥ 08*0900_02 īṣācakrākṣabhagnaiś ca rathaiḥ stīrṇā vasuṁdharā % 8.58.11 % After 11ab, V1 B D % (except D8) ins.: 08*0901_01 samantāj jaladaprakhyān vāraṇān madavarṣiṇaḥ % 8.58.25 % After 25ab, N (D6 marg. sec. % m.) T1 ins.: 08*0902_01 niyuktān hi sa tān mene yamāyāśu kirīṭinā % 8.59.1 % After 1cd, N (except B2) T2 ins.: 08*0903_01 kr̥tvā saṁśaptakā ghorāñ śapathān brāhmalaukikān % 8.59.6 % After 6ab, B5 % ins.: 08*0904_01 kṣipram evābhisaṁkruddhāḥ samare ’rijighāṁsayā % 8.59.18 % After % 18ab, D6 ins.: 08*0905_01 nardantaḥ kūjamānāś ca manuṣyagajavājinaḥ % 8.59.19 % After 19, S ins.: 08*0906_01 asaṁyuktāś ca te rājan parivr̥ttā raṇaṁ prati 08*0906_02 narā nāgā rathāś caiva nadanto ’rjunam abhyayuḥ % 8.59.23 % After 23, S ins.: 08*0907_01 gadāpāṇiṁ tadā bhīmaṁ dr̥ṣṭvā bhārata bhāratāḥ 08*0907_02 menire tam anuprāptaṁ daṇḍahastam ivāntakam % 8.59.25 % After 25ab, % B2.5 T2 ins.: 08*0908_01 gajān aśvān hayārohān uddiśyoddiśya bhārata % 8.59.26 % For 26cd, D6 T1.3 G M % subst.: 08*0909_01 kṣaṇena bhīmaḥ saṁkruddhas tān ninye vai yamakṣayam % D6 T1.3 G M cont.: T2 ins. after 26: 08*0910_01 tataḥ sa samaraślāghī gajānīkam apātayat 08*0910_02 gadayā vyadhamat saṁkhye daṇḍapāṇir ivāntakaḥ 08*0910_03 gajān sakaṅkaṭān mattān sārohān sapatākinaḥ 08*0910_04 nyahanal līlayā rājañ śikṣayā ca balena ca 08*0910_05 te gajā bahvaśobhanta hanyamānā mahāraṇe 08*0910_06 vinadanto yathā tūrṇaṁ pakṣavanta ivādrayaḥ 08*0910_07 nipetur urvyāṁ samare bhīmasenena pīḍitāḥ 08*0910_08 chinnapakṣā yathā kāle vajrarugṇā ivādrayaḥ % T2 cont.: N (except D6) ins. after 26: 08*0911_01 dantair daśanto vasudhāṁ śerate kṣatajokṣitāḥ 08*0911_02 bhagnamūrdhāsthicaraṇāḥ kravyādagaṇabhojanāḥ 08*0911_03 asr̥ṅmāṁsavasābhiś ca tr̥ptā māṁsavasāśanāḥ 08*0911_04 asthīny apy aśnatī tasthau kālarātrīva durdr̥śā 08*0911_05 sahasrāṇi daśāśvānāṁ hatvā pattīṁś ca bhūyasā 08*0911_06 bhīmo ’bhyadhāvat saṁkruddho gadāpāṇir itas tataḥ 08*0911_07 gadāpāṇiṁ tato bhīmaṁ dr̥ṣṭvā bhārata tāvakāḥ 08*0911_08 menire samanuprāptaṁ kālaṁ daṇḍodyataṁ yathā 08*0911_09 sa matta iva mātaṅgaḥ saṁkruddhaḥ pāṇḍunandanaḥ 08*0911_10 praviveśa gajānīkaṁ makaraḥ sāgaraṁ yathā 08*0911_11 vigāhya ca gajānīkaṁ pragr̥hya mahatīṁ gadām 08*0911_12 kṣaṇena bhīmaḥ saṁkruddhas tān ninye yamasādanam 08*0911_13 gajān sakaṅkaṭān mattān sarohān sapatākinaḥ 08*0911_14 patataḥ samapaśyāma sapakṣān parvatān iva % 8.59.29 % After 29, N (except D6) T2 ins.: 08*0912_01 narāśvarathamātaṅgā yudhi gāṇḍīvadhanvanā 08*0912_02 śaravrātaiś citā rejuḥ kadambā iva kesaraiḥ % 8.59.30 % D2 ins. after 30ab: D6 % after 914*: 08*0913_01 śataśo vadhyamānānāṁ niśitair arjuneṣubhiḥ % For 30, D6 T1.3 G M subst.: 08*0914_01 kurūṇāṁ tu mahārāja āsīd ārtasvaro mahān 08*0914_02 narāśvanāgāsuharān dr̥ṣṭvā bāṇān kirīṭinaḥ % 8.59.31 % After 31, Ś2 K3 V1 B D (except D2) % ins.: 08*0915_01 tatas tad yuddham abhavat kurūṇāṁ sumahad balam 08*0915_02 na hy atrāsīd anirbhinno rathaḥ sādī hayo gajaḥ % while S ins.: 08*0916_01 tataḥ śaradhvastam abhūt kurūṇāṁ sumahad balam 08*0916_02 na tatrāsīd anirbhinno ratho vājī naro gajaḥ % 8.59.32 % After 32, D6 S ins.: 08*0917_01 tat sainyaṁ bharataśreṣṭha vadhyamānaṁ śitaiḥ śaraiḥ 08*0917_02 na jahau samaraṁ prāpya phalgunaṁ śatrutāpanam 08*0917_03 tatrādbhutam apaśyāma kauravāṇāṁ parākramam 08*0917_04 vadhyamānāpi yat pārthaṁ na jahuḥ samare prabho % 8.59.42 % For 42cd, D6 S (except % T2) subst.: 08*0918_01 viṣphārayitvā durdharṣaś cāpam ādhirathir mahat % After 42cd, N (except D6) T2 ins.: 08*0919_01 tān vidrutān kurūn dr̥ṣṭvā karṇaḥ śastrabhr̥tāṁ varaḥ % K4 V1 B2-5 Dn1 D3.4 (marg.).7 cont.: 08*0920_01 saṁcintayitvā pārthasya vadhe dadhre manaḥ śvasan 08*0920_02 visphārya sumahac cāpaṁ tataś cādhirathir vr̥ṣaḥ % 8.59.43 % For % 43cd, D6 S (except T2) subst.: 08*0921_01 śaraughaiś chādayām āsa mahāmegha ivācalam % 8.59.44 % For 44cd, % D6 S (except T2) subst.: 08*0922_01 pāñcālānāṁ harat prāṇāṁs tamāṁsīva tamonudaḥ % 8.60.9 % After 9, S (except T2) ins.: 08*0923_01 tato ’pare bhārata duṣprakampyāḥ 08*0923_02 pāñcālānāṁ rathasaṁghāḥ sametāḥ 08*0923_03 pratiśrutā hy antarikṣe gatābhā 08*0923_04 dhanuḥpravīrās tu rathapravīrāḥ % 8.60.12 % After 12, N T2 ins.: 08*0924_01 prītāḥ śukāḥ prādravann antarikṣe 08*0924_02 guhā girīṇām apatan vayāṁsi 08*0924_03 yan maṇḍalajyena vijr̥mbhamāṇo 08*0924_04 raudre muhūrte ’bhyapatat kirīṭī % 8.60.17 % For % 17ab, S subst.: 08*0925_01 teṣāṁ dhvajān vājisūtān patākās 08*0925_02 tūṇīr dhanūṁṣi pracakarta bāṇaiḥ % 8.60.33 % After % 33, Dn1 T1.2 ins.: 08*0926_01 tataḥ śaraṁ sūryamarīcisaprabhaṁ 08*0926_02 suvarṇavajrottamaratnabhūṣitam 08*0926_03 mahendravajrāśanipātaduḥsahaṁ 08*0926_04 mumoca bhīmāṅgavidāraṇakṣamam % Dn1 T1.2 cont.: D2 ins. after 33: 08*0927_01 sa tena nirbhinnatanur vr̥kodaro 08*0927_02 nipātitaḥ srastatanur gatāsuvat 08*0927_03 prasārya bāhū rathavaryam āśritaḥ 08*0927_04 punaś ca saṁjñām upalabhya cānadat % 8.61.1 % After the ref., D6 S (T3 % missing) ins.: 08*0928_01 sa rājaputreṇa samārcchad ugraṁ 08*0928_02 duḥśāsanena nikr̥to nikr̥tyā % After % 1ab, D6 S (T3 missing) ins.: 08*0929_01 yad bhīmasenaṁ pratiyodhayad raṇe 08*0929_02 jambho yathā śakram udāravīryam % N ins. after 1: T1.2 % after 2ab: 08*0930_01 sa tat kr̥tvā rājaputras tarasvī 08*0930_02 vivyādha bhīmaṁ navabhiḥ pr̥ṣatkaiḥ % 8.61.4 % After 4, K2.4 Dn1 D8 ins.: 08*0931_01 duḥśāsanaṁ pāṇḍavāḥ prekṣya sarve 08*0931_02 hr̥ṣṭāḥ pāñcālāḥ siṁhanādān amuñcan % On the other hand, T2 ins. after 4: K4 after % 934*: 08*0932_01 taṁ pātayitvātha vr̥kodaro ’yaṁ 08*0932_02 jagarja harṣeṇa vinādayan diśaḥ 08*0932_03 nādena tenākhilapārśvavartino 08*0932_04 mūrchākulāḥ patitās tv ājamīḍha 08*0932_05 sa samīpasthito bhīmo visajñaṁ vīkṣya te sutam 08*0932_06 cakāra khedaṁ manasā cintāṁ ca paramāṁ yayau 08*0932_07 acetanasya rudhiraṁ kathaṁ pāsyāmy ahaṁ ripoḥ 08*0932_08 ajānato ’sya pāpasya durmater mitraghātinaḥ 08*0932_09 evaṁ vicintayad bhīmo dadarśātha vicetanam 08*0932_10 vastreṇāvījayac cainaṁ tena saṁjñām avāpa ha 08*0932_11 dr̥ṣṭvā sasaṁjñaṁ sāvajñaṁ pādenākramya vakṣasi 08*0932_12 prahr̥ṣṭarūpo bhīmas tu sāsīḥ provāca taṁ tadā % After % line 4, T2 ins.: 08*0933_01 bhīmo ’pi vegād avatīrya yānād 08*0933_02 duḥśāsanaṁ vegavān abhyadhāvat % 8.61.5 % After % 5, K4 ins.: 08*0934_01 tato bhīmas tam abravīn mahātmā 08*0934_02 kathaṁ draupadīṁ keśapakṣe pradharṣīḥ 08*0934_03 vadāśu yad gaur iti tad bruvāṇo 08*0934_04 hr̥ṣṭaḥ samaṁ karṇasuyodhanābhyām 08*0934_05 teṣāṁ samīkṣyāpavite (sic) durātman 08*0934_06 gacchāmi yenādya kulapradhānaḥ 08*0934_07 śrutvā tu tad bhīmavacaḥ sughoraṁ 08*0934_08 duḥśāsano bhīmam idaṁ nirīkṣya 08*0934_09 uvāca bhīmaṁ sa tadā smitena 08*0934_10 saṁpaśyatāṁ kauravasomakānām 08*0934_11 sa eṣa me bāhuvaro ’stu bhūya 08*0934_12 eṣa tvayā rājyaharaḥ samīkṣya 08*0934_13 dyūtacchalād vañcayitā sametāṁ 08*0934_14 kliṣṭām āryāṁ paśyatas te tv anena 08*0934_15 asau karo godhanavān samartho 08*0934_16 viṣasya dātā bhujagendrakalpaḥ 08*0934_17 bhikṣābhujo yena kr̥tāḥ samastā 08*0934_18 aṣṭādaśa dvā ca kuruṣva yatnam % After the above, K4 ins. 932*. On the other % hand, D8 ins. after 5: 08*0935=00 bhīmaḥ 08*0935_01 draupadyās tu kacagrāhe yaḥ prayuktas tvayā karaḥ 08*0935_02 diśyatāṁ ca sa me pāpin kaṁ tam utpāṭayāmy aham 08*0935=02 duḥśāsanaḥ 08*0935_03 ayaṁ karikarākāraḥ kāminīkucamardanaḥ 08*0935_04 gosahasrapradātā ca kṣatriyāntakaraḥ karaḥ 08*0935=04 saṁjayaḥ 08*0935_05 etac chrutvā tu vacanaṁ bhīmaseno ’tyamarṣaṇaḥ 08*0935_06 utpāṭayām āsa bhujaṁ vāmetaram ariṁdama % 8.61.6 % After 6abcd, N ins.: 08*0936_01 tato nipātyāsya śiro ’pahr̥tya 08*0936_02 tenāsinā tava putrasya rājan 08*0936_03 satyāṁ cikīrṣur matiman pratijñāṁ 08*0936_04 bhīmo ’pibac choṇitam asya koṣṇam % 8.61.7 % After 7abcd, N T2 ins.: 08*0937_01 anyāni pānāni ca yāni loke 08*0937_02 sudhāmr̥tasvādurasāni tebhyaḥ % while, G ins. after 7abcd: 08*0938_01 tathekṣusārasya manoharasya % After 7, V1 B D (except % D2.8) ins.: 08*0939_01 athāha bhīmaḥ punar ugrakarmā 08*0939_02 duḥśāsanaṁ krodhaparītacetāḥ 08*0939_03 gatāsum ālokya vihasya susvaraṁ 08*0939_04 kiṁ vā kuryāṁ mr̥tyunā rakṣito ’si % 8.61.10 % N ins. a passage given in App. I (No. % 33) after 10; T2 after 952*. On the other hand, % after 10, T1 G M ins. an addl. colophon [Adhy. % name: T1 duḥśāsanavadhaḥ; T2 duḥśāsanapātanaṁ. - Adhy. % no.: T1 G 96; M1 97; M2-4 95.], which is % followed by: 08*0940=00 saṁjayaḥ 08*0940_01 sa pītvā rudhiraṁ tasya caraṇau gr̥hya bhārata % 8.61.11 % For 11ab, G subst.: 08*0941_01 ity uccair vacanaṁ prāha pratinr̥tya vr̥kodaraḥ % After 11, V1 B (except B3) % D (except D2.8) S (T3 missing) ins.: 08*0942_01 ye tadāsmān pranr̥tyanti punar gaur iti gaur iti 08*0942_02 tān vayaṁ pratinr̥tyāmaḥ punar gaur iti gaur iti % 8.61.13 % After 13ab, Ś2 V1 B D T2 % ins.: 08*0943_01 draupadyāḥ keśapakṣasya grahaṇaṁ ca sudāruṇam % V1 B Da1 Dn1 % D1.3-7 T2 ins. after 13: K4 ins. after 12: 08*0944_01 virāṭabhavane yaś ca kleśo ’smākaṁ pr̥thagvidhaḥ % K4 T2 cont.: 08*0945_01 śakuner dhārtarāṣṭrasya rādheyasya ca mantrite 08*0945_02 anubhūtāni duḥkhāni teṣāṁ hetus tvam eva hi % 8.61.14 % After 14, D2 ins.: 08*0946_01 sukhāny etāni jānīmo labdhavanto na saṁśayaḥ % 8.61.15 % After 15, N (except D6) T2 % (after the first occurrence) ins.: 08*0947_01 asr̥gdigdho visravallohitāsyaḥ 08*0947_02 kruddho ’tyarthaṁ bhīmasenas tarasvī % On the other hand, D6 T1 G2.3 M ins. after 15: % T2 after the second occurrence of 15: 08*0948_01 raktārdragātras tu tato mahātmā 08*0948_02 gadāpāṇiḥ kāla ivāntakāle 08*0948_03 vibhīṣayānas tava putrasainyam 08*0948_04 itas tato dhāvati vāhinīṁ te 08*0948_05 tataḥ kṣaṇād bhārata śūnyam āsīd 08*0948_06 āyodhanaṁ ghorataraṁ kurūṇām 08*0948_07 yatrājimadhye prāpibad bhīmaseno 08*0948_08 duḥśāsanasya rudhiraṁ krodhadīptaḥ 08*0948_09 sa hatvā samare rājan rājaputraṁ mahābalam 08*0948_10 pūrṇakāmo madodagraḥ siṁho rurum ivotkaṭam 08*0948_11 rudhirārdro mahārāja hy aśobhata paraṁtapaḥ 08*0948_12 sapuṣpaḥ kiṁśuka iva raktād raktataro babhau 08*0948_13 rudhirārdravapur ghoraḥ kruddho rājan vaco ’bravīt % T1.2 G2.3 cont.: 08*0949_01 brūhīdānīṁ pāpamate nr̥śaṁsa patito hy asi % For 949*, M subst.: 08*0950_01 brūhīdānīṁ pāpamate nr̥śaṁsa 08*0950_02 apatir hy asi drupadasyātmajā tvam % 8.61.16 % After 16, T1.2 G2.3 M ins.: 08*0951_01 yā cāpatiḥ sā sapatir hi jātā 08*0951_02 yās tāḥ sapatayo ’patayas tu jātāḥ 08*0951_03 paśyantu citraṁ vividhaṁ hi loke 08*0951_04 ye vai tilāḥ ṣaṇḍatilā babhūvuḥ 08*0951_05 te cet siddhā nidhanaṁ gatāḥ pare 08*0951_06 kiṁ citrarūpaṁ bata jīvaloke % 8.61.17 % After % 17, D6 T1.2 G2.3 M ins.: 08*0952_01 dr̥ṣṭvā tu nr̥tyantam udagrarūpaṁ 08*0952_02 kālaṁ yathā tv antakāle prajānām 08*0952_03 mahad bhayaṁ cādhirathiṁ viveśa 08*0952_04 jaye nirāśāś ca sutās tvadīyāḥ % 8.62.4 % After 4, T1.2 G2.3 M ins.: 08*0953_01 tataḥ parivr̥to rājan navabhiḥ śatrutāpanaiḥ 08*0953_02 duḥśāsanād avarajaiḥ putrais tava vr̥kodaraḥ % 8.62.17 % For 17bcd, T1 G2.3 M subst.: 08*0954_01 bhīmaṁ samāyāntam amitrasāham 08*0954_02 bāṇaiḥ kirantaṁ pratiyātya cograṁ 08*0954_03 vyāttānanaṁ kālam ivāpatantam % 8.62.21 % After % 21, N ins.: 08*0955_01 śarābhighātāc ca ruṣā ca rājan 08*0955_02 svayaṁ ca bhāsāstrasamīraṇāc ca 08*0955_03 jajvāla karṇasya suto ’timātram 08*0955_04 iddho yathā jyāhutibhir hutāśaḥ % 8.62.22 % After 22ab, % S (T3 missing) ins.: 08*0956_01 āsīt sughoraṁ bharatapravīra 08*0956_02 yuddhaṁ tadā karṇajapāṇḍavābhyām % After 22, D6 S (T3 % missing) ins.: 08*0957_01 jaghāna cāśvān nakulasya vīro 08*0957_02 raṇājire sūtaputrasya putraḥ % 8.62.24 % For % 24ab, D6 S (T3 missing) subst.: 08*0958_01 tato ’sya pakṣān anayad yamāya 08*0958_02 dvisāhasrān nakulaḥ kṣiprakārī % 8.62.26 % After 26a, % B2 ins.: 08*0959_01 karṇasya putraḥ sahasābhipatya ca 08*0959_02 raṇe jighāṁsuṁ niśitair anekaiḥ % For 26ab, S % (T3 missing) subst.: 08*0960_01 bhūmau carantaṁ nakulaṁ rathasthāḥ 08*0960_02 samantataḥ sāyakaiḥ pratyagr̥hṇan % After 26, Ś2 K3 V1 B1.3-5 D (except D2.6) ins.: 08*0961_01 mahābhaye rakṣyamāṇo mahātmā 08*0961_02 bhrātrā bhīmenākarot tatra bhīmam % 8.62.27 % After 27, Dn1 T2 ins.: 08*0962_01 sa tena viddho ’tibhr̥śaṁ tarasvī 08*0962_02 mahāhave vr̥ṣasenena rājan % 8.62.28 % After 28ab, Dn1 T2 ins.: 08*0963_01 vitatya pakṣau sahasā patantaṁ 08*0963_02 śyenaṁ yathaivāmiṣalubdham ājau 08*0963_03 avākirad vr̥ṣasenas tatas taṁ 08*0963_04 śitaiḥ śarair nakulam udāravīryam 08*0963_05 sa tān moghāṁs tasya kurvañ śaraughāṁś 08*0963_06 cacāra mārgān nakulaś citrarūpān 08*0963_07 athāsya tūrṇaṁ carato narendra 08*0963_08 khaḍgena citraṁ nakulasya tasya % 8.62.30 % After 30, N T2 ins.: 08*0964_01 kr̥tvā tu tad duṣkaram āryajuṣṭaṁ 08*0964_02 narair anyaiḥ karma raṇe mahātmā 08*0964_03 yayau rathaṁ bhīmasenasya rājañ 08*0964_04 śarābhitapto nakulo mahātmā % 8.62.31 % For % 31, T1 G M subst.: 08*0965_01 sa bhīmasenasya rathaṁ ca hatvā 08*0965_02 vavarṣa vai śaravarṣaṁ sughoram % 8.62.49 % After 49a, D2 ins.: 08*0966_01 samāgato yatra vr̥ko mahābalaḥ % T1.2 G2.3 M subst. for 49ab: G1 ins. % after 44: 08*0967_01 sa pothito nāgavareṇa vīryavān 08*0967_02 parābhinad dvādaśabhiḥ śilīmukhaiḥ 08*0967_03 vr̥keṇa bāṇābhihato ’patat kṣitau 08*0967_04 sa vāraṇo babhrusutena sārdham % T1 G2.3 M2.3 (damaged).4 cont.: 08*0968_01 kuṇindarājasya suto ’paras tadā 08*0968_02 dvipena devāpr̥thu[daivāvr̥dha?]m abhyapīḍayat % 8.62.50 % After % 50ab, G3 ins.: 08*0969_01 nināya vaivasvatamandiraṁ raṇe % 8.62.55 % After 55ab, N T1.2 ins.: 08*0970_01 mādrīsutaṁ nakulaṁ lokamadhye 08*0970_02 samīkṣya kr̥ṣṇaṁ bhr̥śavikṣataṁ ca % 8.62.56 % For 56ab, T1.2 G M % subst.: 08*0971_01 tam āpatantaṁ tarasograrūpaṁ 08*0971_02 kurūttamaṁ bāṇasahasradhāram % After 56, S (T3 missing) ins.: 08*0972_01 tau tatra śūrau rathakuñjarau raṇe 08*0972_02 parasparasyābhimukhau mahārathau 08*0972_03 sasarjatuḥ śarasaṁghān anekān 08*0972_04 saṁbhrāntarūpau subhr̥śaṁ tadānīm % 8.62.58 % After 58, K4 V1 B Da1 Dn1 D1.3-7 % T1.2 ins.: 08*0973_01 pūrvaṁ tathā vr̥ṣasenena viddho 08*0973_02 mahājavaiḥ śvetahayaḥ śarais taiḥ 08*0973_03 saṁrambham īṣad gamito vadhāya 08*0973_04 karṇātmajasyātha manaḥ pradadhre % 8.62.62 % After 62, Dn1 ins.: 08*0974_01 tataḥ samakṣaṁ svasutaṁ vilokya 08*0974_02 karṇo hataṁ śvetahayena saṁkhye 08*0974_03 saṁrambham āgamya paraṁ mahātmā 08*0974_04 kr̥ṣṇārjunau sahasaivābhyadhāvat % while T2 G M ins.: 08*0975_01 śiraḥ karau caiva dhanuś ca pārtha 08*0975_02 ekeṣuṇā vr̥ṣasenasya saṁkhye 08*0975_03 ciccheda pārtho hy aṅgarājasya sainyaṁ 08*0975_04 kopāgninā caturaṅgaṁ dadāha % 8.63.4 % After 4ab, S % (T3 missing) ins.: 08*0976_01 rathau caturbhir jaladair bhagamitrāv ivāmbare % 8.63.10 % For % 10cd, T1 G M subst.: 08*0977_01 rādheyam abhito dadhmuḥ śaṅkhāñ śatasahasraśaḥ % 8.63.14 % After 14ab, N (except B1) T2 % ins.: 08*0978_01 kr̥ṣṇaśalyarathopetau tulyarūpau mahārathau 08*0978_02 siṁhaskandhau siṁhabhujau raktākṣau hemamālinau 08*0978_03 cāpavidyuddhvajopetau śastrasaṁpattiśobhinau 08*0978_04 camaravyajanopetau śvetacchattrābhiśobhinau % 8.63.15 % Ś K V1 B2-5 D T2 ins. after 15ab: B1 % after 14c: 08*0979_01 siṁhaskandhapratīkāśau vyūḍhoraskau mahābalau 08*0979_02 anyonyaspardhinau rājann anyonyasya vadhaiṣiṇau 08*0979_03 anyonyam abhidhāvantau goṣṭheṣv iva maharṣabhau 08*0979_04 prabhinnāv iva mātaṅgau saṁrabdhāv iva cācalau % 8.63.17 % After % 17ab, N (except D6) T2 ins.: 08*0980_01 yadr̥cchayā sameyātāṁ sūryācandramasāv iva 08*0980_02 balinau samare dr̥ptau nānāśastradharau yudhi % K3.4 V1 B Da1 Dn1 D1-5.7.8 T2 cont.: D6 ins. % after 17ab: 08*0981_01 tau dr̥ṣṭvā puruṣavyāghrau śārdūlāv iva vegitau 08*0981_02 babhūva paramo harṣas tāvakānāṁ viśāṁ pate 08*0981_03 saṁśayaḥ sarvabhūtānāṁ vijaye samapadyata % 8.63.18 % T1 G M subst. for 18ab: T2 ins. after 18ab: 08*0982_01 ubhāv astrabhr̥tāṁ śreṣṭhāv ubhau siṁhaparākramau % 8.63.24 % T2 om. (halp.) % from 24b up to the prior half of line 3 of 983*. T1 % G M ins. after 24ab: T2 after 24a: 08*0983_01 yamau ca cekitānaś ca prahr̥ṣṭāś ca prabhadrakāḥ 08*0983_02 nānādeśyāś ca ye śūrāḥ śiṣṭā yuddhābhinandinaḥ 08*0983_03 te sarve sahitā hr̥ṣṭāḥ parivavrur dhanaṁjayam 08*0983_04 rirakṣiṣantaḥ śatrughnāḥ patyaśvarathakuñjaraiḥ 08*0983_05 dhanaṁjayasya vijaye dhr̥tāḥ karṇavadhe ’pi ca 08*0983_06 tathaiva tāvakāḥ sarve yattāḥ senāprahāriṇaḥ 08*0983_07 duryodhanamukhā rājan karṇaṁ jugupur āhave % 8.63.34 % After 34abc, Dn1 ins.: 08*0984_01 hr̥ṣṭarūpāḥ samantataḥ 08*0984_02 munayaś cāraṇāḥ siddhāḥ % 8.63.38 % After 38ab, G2.3 % ins.: 08*0985_01 maṅgaḷyāḥ paśavaś caiva siṁhavyāghrās tathaiva ca % 8.63.39 % After 39ab, G1 ins.: 08*0986_01 arjunasya jaye cāstām aśvināv api sapriyau % After % 39cd, T1.2 G1.3 M2-4 ins.: 08*0987_01 karṇataḥ samapadyanta śvasr̥gālavayāṁsi ca 08*0987_02 mr̥gāś ca paśavaś caiva siṁhavyāghrās tathaiva ca 08*0987_03 vasavaś ca mahendreṇa marutaś ca sahāgninā % On the other hand, G2 ins. after 39cd: 08*0988_01 agni(gnī ?) rudraś ca somaś ca yamo vaiśravaṇas tadā % After 39, N (except B2) ins.: 08*0989_01 viśaḥ śūdrāś ca sūtāś ca varṇasaṁkarajāś ca ye 08*0989_02 sarvasattveṣu te rājan rādheyam abhajaṁs tadā % 8.63.40 % After 40, N ins.: 08*0990_01 brahma kṣatraṁ ca yajñāś ca dakṣiṇāś cārjunaṁ śritāḥ 08*0990_02 asurā yātudhānāś ca kravyādāś ca mr̥gāṇḍajāḥ 08*0990_03 rākṣasāḥ saha yādobhiḥ śvasr̥gālāś ca karṇataḥ % 8.63.41 % For 41ab, S (T3 missing) % subst.: 08*0991_01 devarṣibrahmarṣigaṇāḥ sarve ca khacarāś ca ye % 8.63.46 % N T1 ins. after 46: T2 % after 29: 08*0992_01 sametau tau mahātmānau dr̥ṣṭvā karṇadhanaṁjayau 08*0992_02 arjuno jayatāṁ karṇam iti śakro ’bravīt svayam 08*0992_03 jayatām arjunaṁ karṇa iti sūryo ’bhyabhāṣata 08*0992_04 hatvārjunaṁ mama sutaḥ karṇo jayatu saṁyuge 08*0992_05 hatvā karṇaṁ jayatv adya mama putro dhanaṁjayaḥ 08*0992_06 iti sūryasya caivāsīd vivādo vāsavasya ca 08*0992_07 pakṣasaṁsthitayos tatra tayoḥ puruṣasiṁhayoḥ 08*0992_08 dvaipakṣam āsīd devānām asurāṇāṁ tathaiva ca 08*0992_09 sametau tau mahātmānau dr̥ṣṭvā karṇadhanaṁjayau 08*0992_10 akampanta trayo lokāḥ sahadevarṣicāraṇāḥ 08*0992_11 sarve devagaṇāś caiva sarvabhūtāni yāni ca 08*0992_12 yataḥ pārthas tato devā yataḥ karṇas tato ’surāḥ 08*0992_13 rathayūthapayoḥ pakṣau kurupāṇḍavavīrayoḥ % T1 cont.: T2 G M ins. after 46: 08*0993_01 tataḥ prajāpatis tūrṇam ājagāma mahīpate 08*0993_02 dvairathaṁ yudhi taṁ draṣṭuṁ karṇapāṇḍavayos tadā 08*0993_03 vijitya karṇaḥ svid imāṁ vasuṁdharām 08*0993_04 athārjunaḥ svit pratipadyate ’khilām 08*0993_05 itīśvarasyāpi babhūva saṁśayaḥ 08*0993_06 prajāpateḥ prekṣya tayor mahad balam 08*0993=06 Colophon. 08*0993=06 saṁjayaḥ 08*0993_07 prajāpatis tu taṁ dr̥ṣṭvā devabhāgaṁ samāgatam 08*0993_08 abravīt tu tato rājan paśyato vai svayaṁbhuvaḥ 08*0993_09 ubhāv atirathau śūrāv ubhau dr̥ḍhaparākramau 08*0993_10 ubhau sadr̥śakarmāṇau vajricakrāyudhopamau 08*0993_11 aho bata mahad yuddhaṁ karṇārjunasamāgame 08*0993_12 bhaviṣyati mahāghoraṁ vr̥travāsavayor iva % 8.63.47 % After 47ab, Dn1 T1.2 ins.: 08*0994_01 ko ’nayor vijayī deva kurupāṇḍavayodhayoḥ % 8.63.48 % After 48, Dn1 T1.2 ins.: 08*0995_01 svayaṁbho brūhi nas tathyam etayor vijayaṁ prabho % 8.63.49 % After 49ab, N ins.: 08*0996_01 vyajñāpayata deveśam idaṁ matimatāṁ varaḥ 08*0996_02 pūrvaṁ bhagavatā proktaṁ kr̥ṣṇayor vijayo dhruvaḥ % On the other hand, S (T3 missing) ins. after 49ab: 08*0997_01 evam uktas tu bhagavāñ jaye tābhyām aniścite 08*0997_02 ity abravīn mahārāja mahān brahmā prajāpatiḥ 08*0997_03 dvāv apy etau hi kr̥tinau dvāv apy atibalotkaṭau 08*0997_04 bhaviṣyaty anayor yuddhaṁ trailokyasya bhayāvaham 08*0997_05 tataḥ prajāpatiṁ tatra sahasrākṣo ’bhyacodayat % 8.63.50 % Dn1 Bom. ed. ins. after 50: T1 % after the repetition of 55: T2 after the repetition % of 50cd: 08*0998_01 khāṇḍave yena hutabhuktoṣitaḥ savyasācinā 08*0998_02 svargaṁ ca samanuprāpya sāhāyyaṁ śakra te kr̥tam 08*0998_03 karṇaś ca dānavaḥ pakṣa ataḥ kāryaḥ parājayaḥ 08*0998_04 evaṁ kr̥te bhavet kāryaṁ devānām eva niścitam 08*0998_05 ātmakāryaṁ ca sarveṣāṁ garīyas tridaśeśvara 08*0998_06 mahātmā phalgunaś cāpi satyadharmarataḥ sadā 08*0998_07 vijayas tasya niyataṁ jāyate nātra saṁśayaḥ 08*0998_08 toṣito bhagavān yena mahātmā vr̥ṣabhadhvajaḥ 08*0998_09 kathaṁ vā tasya na jayo jāyate śatalocana % Dn1 T2 cont.: K4 B Da1 D1.3-7 ins. after 50: 08*0999_01 yasya cakre svayaṁ viṣṇuḥ sārathyaṁ jagataḥ prabhuḥ % 8.63.51 % Dn1 ins. after 51: T2 % after the repetition of 51: 08*1000_01 pārthaḥ sarvaguṇopeto devakāryam idaṁ yataḥ 08*1000_02 kliśyante pāṇḍavā nityaṁ vanavāsādibhir bhr̥śam 08*1000_03 saṁpannas tapasā caiva paryāptaḥ puruṣarṣabhaḥ % 8.63.54 % Dn1 ins. after 54: % T2 after the repetition of 54: 08*1001_01 naitayos tu samaḥ kaś cid divi vā mānuṣeṣu vā 08*1001_02 anugamya trayo lokāḥ saha devarṣicāraṇaiḥ 08*1001_03 sarvadevagaṇāś cāpi sarvabhūtāni yāni ca 08*1001_04 anayos tu prabhāvena vartate nikhilaṁ jagat % 8.63.56 % After 56, S (T3 missing) ins.: 08*1002_01 kleśito hi vane pārtho dīrghakālaṁ pitāmaha 08*1002_02 tasmād eṣa jayed yuddhe tapasābhyadhiko ’rjunaḥ 08*1002_03 pūrvaṁ bhagavatā proktaḥ kr̥ṣṇayor vijayo dhruvaḥ 08*1002_04 tat tathāstu namaste ’stu prabho brūhi pitāmaha 08*1002_05 tat sahasrākṣavacanaṁ niśamya bhagavān prabhuḥ 08*1002_06 novāca taj jayaṁ tulyaṁ tayoḥ karṇakirīṭinoḥ 08*1002_07 tasmād āśāṁ gataḥ śakras tūṣṇīṁbhūte pitāmahe 08*1002_08 vijayaṁ pāṇḍaveyasya vadhaṁ karṇasya cāhave % 8.63.59 % For % 59cd, T1 G M subst.: 08*1003_01 nocus tadā jayaṁ tulyaṁ tayoḥ puruṣasiṁhayoḥ % 8.63.61 % For 61cd, S (T3 % missing) subst.: 08*1004_01 vismayotphullanayanā nānyā bubudhire kriyāḥ % After 61, N ins.: 08*1005_01 yau tau karṇārjunau rājan prahr̥ṣṭāv abhyatiṣṭhatām % 8.63.64 % After 64ab, Dn1 T2 ins.: 08*1006_01 rāhuketū yathākāśe uditau jagataḥ kṣaye % 8.63.70 % After 70, Dn1 T2 ins.: 08*1007_01 hayā hayān abhyaheṣan spardhamānāḥ parasparam % 8.63.73 % After 73ab, D2 ins.: 08*1008_01 uvāca praṇayād rājan sāmapūrvam idaṁ vacaḥ % 8.63.74 % Ś K V1 D1-3.5.8 ins. after the ref.: B % Da1 D6.7 ins. after 73: 08*1009_01 hate tvayi hy ahaṁ hanyām ubhau kr̥ṣṇadhanaṁjayau % 8.63.80 % After 80abcd, % K4 V1 B Da1 Dn1 D1.3-7 S (T3 missing) ins.: 08*1010_01 saṁcūrṇitam ivāmarde pādapaṁ paśya dantinā 08*1010_02 adya rādheyabhāryāṇāṁ vaidhavyaṁ samupasthitam 08*1010_03 dhruvaṁ svapneṣv aniṣṭāni tābhir dr̥ṣṭāni mādhava 08*1010_04 dhruvam adyaiva draṣṭāsi vidhavāḥ karṇayoṣitaḥ % After 80, V1 B1.5 Da1 Dn1 D1.5.6 T2 G M % ins.: 08*1011_01 kr̥ṣṇāṁ sabhāgatāṁ dr̥ṣṭvā mūḍhenādīrghadarśinā 08*1011_02 asmāṁs tathāvahasatā kṣipatā ca punaḥ punaḥ % 8.63.82 % After 82ab, V1 B Da1 Dn1 % D1.3-7 T2 G M ins.: 08*1012_01 diṣṭyā jayasi vārṣṇeya iti karṇe nipātite % 8.64.4 % After 4, N ins.: 08*1013_01 babhūva yuddhaṁ kurupāṇḍavānāṁ 08*1013_02 yathā surāṇām asuraiḥ sahābhavat % 8.64.9 % After 9, Dn1 ins.: 08*1014_01 virejatus tau puruṣarṣabhau tadā % 8.64.15 % After 15, D2 % ins.: 08*1015_01 te pañca vīrāḥ satataṁ hatā[yā]rathāḥ 08*1015_02 nikr̥ttadehārjunabāṇavegaiḥ 08*1015_03 pradudruvus tatra padātayo bhr̥śaṁ 08*1015_04 ruruha[hū] rathānyeṣu punar yayuś ca tam % 8.64.17 % For 17, D8 subst.: 08*1016_01 tadā sa teṣāṁ yudhi savyasācī 08*1016_02 kṣuraiḥ praciccheda dhanaṁjayaś ca 08*1016_03 nāgān hayān rathasūtāṁś ca tatra 08*1016_04 śirāṁsi teṣām iṣubhiḥ kirīṭī 08*1016_05 dhanaṁjaye yudhyamāne ca tatra 08*1016_06 kṣaṇena sarvaṁ kṣayam āviveśa % 8.64.19 % After 19ab, D2 ins.: 08*1017_01 aho ’rjunenaiva kr̥taṁ mahattaraṁ 08*1017_02 yad ekavīro yuyudhe mahārathān 08*1017_03 samīkṣya devāś ca nr̥rājamukhyā[ḥ] 08*1017_04 śaśaṁsu[ḥ] kr̥ṣṇārjunayor mahad yaśaḥ % 8.64.23 % After % 23, D8 ins.: 08*1018_01 na ced dhataṁ śroṣyasi caiva karṇaṁ 08*1018_02 mahābalaṁ pārthiva sūtaputram 08*1018_03 vihāya rājyaṁ tv akhilaṁ samastaṁ 08*1018_04 gantāsi karṇasya pathaṁ vicitram % 8.64.25 % After 25, K4 T2 ins.: 08*1019_01 na cātitīvraṁ pitr̥vairam udyataṁ 08*1019_02 nihantum ugre ripum ulbaṇaṁ yudhi 08*1019_03 tathāpi tat pathyahitaṁ na cecchataḥ 08*1019_04 prakāśitaṁ sādhur ihādya pāṇḍavaiḥ % 8.64.27 % D8 ins. after 27ab: K3 after 28: 08*1020_01 mayā hi pūrvaṁ kathitaṁ kr̥pādibhis 08*1020_02 tathā hi rājā tava dehadehajaḥ 08*1020_03 anyaiś ca sarvair guṇabhāvavistaraiḥ 08*1020_04 dhanaṁjayān nāsti samo dhanurdharaḥ 08*1020_05 babhūva loke paramāstrasaṁgrahī 08*1020_06 viṣṇuḥ sakhā yasya sakhā na vigrahaḥ 08*1020_07 karmāṇi yasyākhilāny adbhutāni 08*1020_08 sarvāṇi vaḥ saṁsmara tāni pūrvam 08*1020_09 yuddhāntam ācchādya suyodhanādya 08*1020_10 karṇasya putrāvadhi mā vyanīnaśaḥ 08*1020_11 na śroṣyasi tvaṁ yadi me mahāratha 08*1020_12 tathā hataṁ drakṣyasi pāṇḍavair balam 08*1020_13 athārjunaṁ kālasamaprabhāvaṁ 08*1020_14 kathaṁ na draṣṭāsi raṇe carantam 08*1020_15 tejasvinām adya raviṁ mahāprabhaṁ 08*1020_16 kathaṁ varāstraṁ samare na paśyasi 08*1020_17 tvayi pranaṣṭe naravīrasatkr̥to 08*1020_18 bhoktā hi rājyaṁ bhuvi dharmasūnuḥ % D8 cont.: 08*1021_01 ity evam ukto gurusūnunā kathaṁ 08*1021_02 sa me sthitaś caiva tathaiva durmanāḥ 08*1021_03 sakhe tvam evādya kathaṁ pravaktā 08*1021_04 pārthasya pakṣād yudhi jātaharṣāt 08*1021_05 vimuktabāhuḥ prahasan sudurbalo 08*1021_06 duryodhano durgatikālacoditaḥ 08*1021_07 vr̥kodaraṁ hanmi sabāndhavaṁ raṇe 08*1021_08 kathaṁ bibhemi prayato mahāmr̥dhe % 8.64.29 % After 29, T2 ins.: 08*1022_01 ko ’nyo ’sti me duḥkhasakhaḥ sadaiva 08*1022_02 muktvā bhavantaṁ mama caikavīram % 8.64.30 % K3.4 V1 B Da1 Dn1 D1-7 % S (T3 missing) ins. after 30: D8 cont. after 1021*: 08*1023_01 na cāpi karṇaṁ prasahed raṇe ’rjuno 08*1023_02 mahāgiriṁ merum ivogramārutaḥ 08*1023_03 na cāśvasiṣyanti pr̥thātmajā mayi 08*1023_04 prasahya vairaṁ bahuśo vicintya % 8.64.31 % S (T3 missing) % ins. after 31: D6 after line 2 of 1023*: 08*1024_01 vasuṁdharāyāḥ parivartanaṁ bhaved 08*1024_02 vrajec ca śoṣaṁ makarālayo ’rṇavaḥ 08*1024_03 plaveyur apy adrivarā mahāmbudhau 08*1024_04 na cārjuno jeṣyati karṇam āhave 08*1024_05 apāṁ pr̥thivyā nabhaso nabhasvataḥ 08*1024_06 sutigmadīpteś ca hiraṇyaretasaḥ 08*1024_07 abhāva eṣām api sarvato bhaven 08*1024_08 na cārjuno jeṣyati karṇam āhave % 8.65.1 % After 1, T1.2 G M1-3 ins.: 08*1025_01 āśīviṣāv agnim ivotsr̥jantau 08*1025_02 vairaṁ mukhābhyām abhiniśvasantau 08*1025_03 yaśasvinau jajvalatur mr̥dhe tadā 08*1025_04 ghr̥tāvasiktāv iva havyavāhau % 8.65.3 % After 3, S (T3 missing) ins.: 08*1026_01 śarāstraśaktyr̥ṣṭigadāsisarpau 08*1026_02 roṣānilodbhūtamahormimālau 08*1026_03 yathācalau cācalatas tathā tau 08*1026_04 yathārṇavau cāyayatur yugānte % 8.65.4 % After 4ab, G1 ins.: 08*1027_01 mahāmahīdhrāv iva pakṣavantau % 8.65.9 % After 9, S (T3 missing) ins.: 08*1028_01 tataḥ kurūṇām atha somakānāṁ 08*1028_02 śabdo mahān prādurabhūt samantāt 08*1028_03 yadārjunaṁ sūtaputro ’parāhṇe 08*1028_04 mahāhave śailam ivāmbudo ’rchat 08*1028_05 tathaiva cāsīd rathayoḥ samāgamo 08*1028_06 mahāraṇe śoṇitamāṁsakardame % 8.65.12 % For 12, S (T3 missing) subst.: 08*1029_01 karṇo ’tha pūrvaṁ daśabhiḥ pr̥ṣatkair 08*1029_02 gāṇḍīvadhanvānam avidhyad āśu 08*1029_03 jaghāna taṁ cāpi tataḥ kirīṭī 08*1029_04 śarais tathāṣṭādaśabhiḥ sumuktaiḥ % S (T3 missing) cont.: 08*1030_01 punaś ca karṇas tvarito ’tha pārthaṁ 08*1030_02 ratheṣubhis taṁ daśabhir jaghāna 08*1030_03 taṁ cāpi pārtho daśabhiḥ śitāgraiḥ 08*1030_04 kakṣyāntare tīkṣṇamukhair avidhyat 08*1030_05 karṇas tato bhārata sāṁparāye 08*1030_06 ghore ’tivelaṁ raṇasaṁvimardī 08*1030_07 jaghāna pārthaṁ navabhiḥ śitāgraiḥ 08*1030_08 kakṣyāntare nāgam iva prabhinnam 08*1030_09 tato ’parābhyāṁ yudhi sūtaputro 08*1030_10 dvābhyāṁ kṣurābhyāṁ harim āśukārī 08*1030_11 samājaghāna tvarayā mahātmā 08*1030_12 yathā surendraṁ namuciḥ prasahya 08*1030_13 taṁ pāṇḍavaḥ pañcabhir āyasāgrair 08*1030_14 ākarṇapūrṇair nijaghāna karṇam 08*1030_15 te śoṇitaṁ tasya papus tadānīṁ 08*1030_16 kālasya dūtā iva pārthabāṇāḥ 08*1030_17 karṇo ’pi pārthaṁ sahavāsudevaṁ 08*1030_18 samācinod bhārata vatsadantaiḥ % 8.65.13 % After 13, N ins.: 08*1031_01 tato ’rjunaḥ prāsr̥jad ugradhanvā 08*1031_02 bhujāv ubhau gāṇḍivaṁ cānumr̥jya 08*1031_03 nārācanālīkavarāhakarṇān 08*1031_04 kṣurāṁs tathā sāñjalikārdhacandrān 08*1031_05 te sarvataḥ samakīryanta rājan 08*1031_06 pārtheṣavaḥ karṇarathaṁ viśantaḥ 08*1031_07 avāṅmukhāḥ pakṣigaṇā dinānte 08*1031_08 viśanti ketārtham ivāśu vr̥kṣam 08*1031_09 yān arjunaḥ sabhrukuṭīkaṭākṣaḥ 08*1031_10 karṇāya rājann asr̥jaj jitāriḥ 08*1031_11 tān sāyakair grasate sūtaputraḥ 08*1031_12 kṣiptān kṣiptān pāṇḍavasyeṣusaṁghān % V1 B Da1 D1-7 cont.: K4 ins. after line 2 of 1046*: % D8 after line 8 of 1031*: 08*1032_01 tataḥ karṇo bhārgaveṇābhisr̥ṣṭaṁ 08*1032_02 prāduścakre brāhmam astraṁ mahātmā 08*1032_03 tataḥ prajajvāla tad astram ugraṁ 08*1032_04 yugāntasūryajvalanaprakāśam % D2 cont.: 08*1033_01 pātālam astreṇa nihatya tena 08*1033_02 jaghāna karṇo naranāgasaṁghān % K4 cont. after 1032*: Dn1 cont. after 1031*: S % (T3 missing) ins. after 13: 08*1034_01 tato ’stram āgneyam amitratāpanaṁ 08*1034_02 mumoca karṇāya sureśvarātmajaḥ % K4 S (T3 missing) cont.: 08*1035_01 dhanaṁjayaḥ saṁyugamūrdhani jvalann 08*1035_02 atha prajajvāla tad astram uttamam % T2 cont.: 08*1036_01 jvālābhir atyarthaviniḥsr̥tābhir 08*1036_02 astrasya sūrasya mahendrasūnoḥ % T2 cont.: Dn1 cont. after 1034*: 08*1037_01 bhūmy antarikṣe ca diśo ’rkamārgaṁ 08*1037_02 prāvr̥tya deho ’sya babhūva dīptaḥ % Dn1 T2 cont.: K4 cont. after 1034*: 08*1038_01 yodhāś ca sarve jvalitāntarārtāḥ 08*1038_02 pradudruvus tatra vidagdhavastrāḥ 08*1038_03 śabdaś ca ghoro ’ti babhūva tatra 08*1038_04 yathā vane veṇuvanasya dahyataḥ % K4 Dn1 T2 cont.: T1 G M cont. after 1035*: 08*1039_01 samīkṣya karṇo jvalanāstram udyataṁ 08*1039_02 sa vāruṇaṁ tat praśamārtham āhave 08*1039_03 samutsr̥jan sūtasutaḥ pratāpavān 08*1039_04 sa tena vahniṁ śamayāṁ babhūva 08*1039_05 balāhakāstreṇa diśas tarasvī 08*1039_06 cakāra sarvāṁs timireṇa saṁvr̥tāḥ % Dn1 cont.: 08*1040_01 tato dharitrīdharatulyarodhasaḥ 08*1040_02 samantato vai parivārya vāriṇā 08*1040_03 taiś cātivegāt sa tathāvidho ’pi 08*1040_04 nītaḥ śamaṁ vahnir atipracaṇḍaḥ 08*1040_05 balāhakaiś caiva digantarāṇi 08*1040_06 vyāptāni sarvāṇi yathā nabhaś ca % Dn1 cont.: K4 (om. line 1) ins. after st. 14: 08*1041_01 tathā ca sarvās timireṇa vai diśo 08*1041_02 meghair vr̥tā na pradr̥śyeta kiṁ cit % K4 Dn1 cont.: S (T3 missing) cont. after 1039*: 08*1042_01 apāvahan meghagaṇāṁs tatas tān 08*1042_02 samīraṇāstreṇa samīritena saḥ 08*1042_03 tataḥ so ’straṁ dayitaṁ devarājñaḥ 08*1042_04 prāduścakre vajram amitratāpanaḥ 08*1042_05 gāṇḍīvajyāṁ vimr̥śaṁś cātimanyur 08*1042_06 dhanaṁjayaḥ śatrusaṁghapramāthī 08*1042_07 tataḥ kṣuraprāñjalikārdhacandrā 08*1042_08 nārācanāḷīkavarāhakarṇāḥ 08*1042_09 gāṇḍīvataḥ prādurāsan sutīkṣṇāḥ 08*1042_10 sahasraśo vajrasamānavegāḥ % S (T3 missing) cont.: 08*1043_01 te sarvataḥ paryadhāvanta ghorāḥ 08*1043_02 pārtheṣavaḥ karṇarathaṁ vihaṁgāḥ 08*1043_03 adhomukhāḥ pakṣigaṇā dinānte 08*1043_04 niśāniketārtham ivāśu vr̥kṣam 08*1043_05 jagrāha tān sūtaputraḥ pr̥ṣatkaiḥ 08*1043_06 kṣiptāṁs tathā pāṇḍavabāṇasaṁghān 08*1043_07 amr̥ṣyamāṇasya dhanaṁjayasya 08*1043_08 raṇājire tv antakatulyakarmā 08*1043_09 vaikartano roṣaparītacetā 08*1043_10 jyotiṣprabhāṁ yadvad udāgataḥ san 08*1043_11 divākaro nāśayate kṣaṇena 08*1043_12 pārthasya tān bāṇagaṇān samagrān 08*1043_13 vyanāśayad yudhyata eva karṇaḥ % T2 cont.: K4 Dn1 cont. after 1042*: 08*1044_01 te karṇam āsādya mahāprabhāvāḥ 08*1044_02 sutejanā gārdhrapatrāḥ suvegāḥ 08*1044_03 gātreṣu sarveṣu hayeṣu cāpi 08*1044_04 śarāsane yugacakre dhvaje ca 08*1044_05 nirbhidya tūrṇaṁ viviśuḥ sutīkṣṇās 08*1044_06 tārkṣyatrastā bhūmim ivoragās te 08*1044_07 śarācitāṅgo rudhirārdragātraḥ 08*1044_08 karṇas tadā roṣavivr̥ttanetraḥ % K4 Dn1 T2 cont.: T1 cont. after 1043*: 08*1045_01 dr̥ḍhajyamānāmya samudraghoṣaṁ 08*1045_02 prāduścakre bhārgavāstraṁ mahātmā 08*1045_03 mahendraśastrābhimukhān vimuktāṁś 08*1045_04 chittvā karṇaḥ pāṇḍavasyeṣusaṁghān % K4 Dn1 T2 cont.: V1 B Da1 D1.3.4-8 cont. after % 1032*: 08*1046_01 pārthāstram astreṇa nihatya tena 08*1046_02 jaghāna karṇo nr̥gajāśvasaṁghān 08*1046_03 amr̥ṣyamāṇas tu mahāvimarde 08*1046_04 mahāratho bhārgavāstraprabhāvāt 08*1046_05 pāñcālānāṁ pravarāṁś cāpi yodhān 08*1046_06 krodhāviṣṭaḥ sūtaputras tarasvī 08*1046_07 bāṇair vivyādhāhave supramuktaiḥ 08*1046_08 prahasya kr̥ṣṇau tu narapravīraḥ 08*1046_09 tataḥ pāñcālāḥ somakāś cāpi rājan 08*1046_10 karṇenājau pīḍyamānāḥ śaraughaiḥ 08*1046_11 krodhāviṣṭā vivyadhus taṁ samantāt 08*1046_12 tīkṣṇair bāṇaiḥ sūtaputraṁ sametāḥ 08*1046_13 tān astāṁs taiḥ sa nikr̥tyāśu bāṇān 08*1046_14 pāñcālānāṁ rathanāgāśvasaṁghān 08*1046_15 abhyardayad bāṇagaṇaiḥ prasahya 08*1046_16 vikṣobhayan samare sūtaputraḥ 08*1046_17 te bhinnadehā vyasavo nipetuḥ 08*1046_18 karṇeṣubhir bhūmitale svanantaḥ 08*1046_19 kruddhena siṁhena yathaiva nāgā 08*1046_20 mahābalā bhīmabalena tadvat 08*1046_21 pāñcālānāṁ pravarān saṁnihatya 08*1046_22 praspardhamānān balino yodhamukhyān 08*1046_23 tataḥ sa rājan virarāja karṇaḥ 08*1046_24 śarān vaman megha ivāmbudhārāḥ 08*1046_25 karṇasya matvā tu jayaṁ tvadīyāḥ 08*1046_26 parāṁ mudaṁ siṁhanādāṁś ca cakruḥ 08*1046_27 sarve hy amanyanta vaśe kr̥tau tau 08*1046_28 karṇena kr̥ṣṇāv iti kauravendra 08*1046_29 tat tādr̥śaṁ prekṣya mahārathasya 08*1046_30 karṇasya vīryaṁ ca parair asahyam 08*1046_31 dr̥ṣṭvā tu karṇena dhanaṁjayasya 08*1046_32 saṁgrāmamadhye nihataṁ tad astram % 8.65.14 % For 14abcd, Dn1 T2 subst.: 08*1047_01 tatas tv amarṣī krodhasaṁdīptanetro 08*1047_02 vātātmajaḥ pāṇinā pāṇim ārchat 08*1047_03 bhīmo ’bravīd arjunaṁ satyasaṁdham 08*1047_04 amarṣito niḥśvasañ jātamanyuḥ % On the other hand, T1 (cont. after 1045*) G M % (all ins. it after 1043*) subst. for 14abcd: 08*1048_01 roṣāt pradīptaḥ sumahān vimarde 08*1048_02 bhīmas tato ’krudhyad adīnasattvaḥ 08*1048_03 pāṇiṁ sa pāṇau vinipiṣya roṣād 08*1048_04 amarṣito vākyam uvāca pārtham % Dn1 T2 cont. after 1047*: D8 (marg.) after 1046*: 08*1049_01 kathaṁ nu pāpo ’yam apetadharmaḥ 08*1049_02 sūtātmajaḥ samare ’dya prasahya 08*1049_03 pāñcālānāṁ yodhamukhyān anekān 08*1049_04 nijaghnivāṁs tava jiṣṇo samakṣam % Dn1 D8 T2 cont.: K4 V1 B Da1 D1.3-7 cont. after % 1046*: Ś K1-3 after 1031*: D2 after 14abcd: 08*1050_01 pūrvaṁ daityair ajitaṁ kālakeyaiḥ 08*1050_02 sākṣāt sthāṇor bāhusaṁsparśam etya % After % 14, K4 V1 B D T2 ins.: 08*1051_01 tvayā kṣiptāṁś cāgrasadbāṇasaṁghānn 08*1051_02 āścaryam etat pratibhāti me ’dya 08*1051_03 kr̥ṣṇāparikleśam anusmara tvaṁ 08*1051_04 yathābravīt ṣaṇḍhatilān sma vācaḥ 08*1051_05 vācaḥ sutīkṣṇāsthibhido ’manojñāḥ 08*1051_06 sūtātmajo ’yaṁ gatabhīr durātmā 08*1051_07 saṁsmr̥tya sarvaṁ tad ihādya pāpaṁ 08*1051_08 jahy āśu karṇaṁ yudhi savyasācin 08*1051_09 kasmād upekṣāṁ kuruṣe kirīṭinn 08*1051_10 upekṣituṁ nāyam ihādya kālaḥ % 8.65.15 % After 15, S (T3 missing) ins.: 08*1052_01 sametya pārthaṁ sa nr̥śaṁsavādī 08*1052_02 jīvan nāyaṁ yāsyati kālapakvaḥ % 8.65.18 % After 18abc, B5 D6 % S (T3 missing) ins.: 08*1053_01 darpotsiktaṁ vīryamantaṁ kirīṭin % After 18, B5 D6 ins.: 08*1054_01 karṇaṁ samāsādya ripupramāthin % On the other hand, S (T3 missing) ins. after 18: 08*1055_01 pārthāhave vyaktam astraṁ samartham % 8.65.21 % After 21, N (except D2) ins.: 08*1056_01 sa evam ukto ’tibalo mahātmā 08*1056_02 cakāra buddhiṁ hi vadhāya sauteḥ % On the other hand, S (T3 missing) ins. after 21: 08*1057_01 karṇaṁ puraskr̥tya nadanti sarve 08*1057_02 tavāstram urvyāṁ pratihatya vīrāḥ 08*1057_03 kuru prayatnaṁ bharatapravīra 08*1057_04 dravanty amī sr̥ñjayasomakāś ca 08*1057_05 dr̥ṣṭvā ca karṇaṁ samare prahr̥ṣṭaṁ 08*1057_06 tvāṁ cāpi dr̥ṣṭvā parihīyamānam % 8.65.23 % After 23, % Dn1 S (T3 missing) ins.: 08*1058_01 iti smoktvā pāṇḍavaḥ savyasācī 08*1058_02 namaskr̥tvā brahmaṇe so ’mitātmā % 8.65.24 % After 24ab, N ins.: 08*1059_01 tad asya hatvā virarāja karṇo 08*1059_02 muktvā śarān megha ivāmbudhārāḥ 08*1059_03 samīkṣya karṇena kirīṭinas tu 08*1059_04 tathājimadhye vihitaṁ tad astram 08*1059_05 tato ’marṣī balavān krodhadīpto 08*1059_06 bhīmo ’bravīd arjunaṁ satyasaṁdham 08*1059_07 nanu tv āhur veditāraṁ mahāstraṁ 08*1059_08 brāhmaṁ vidheyaṁ paramaṁ janās tat 08*1059_09 punar yuktāstram abhitaḥ kirīṭinn 08*1059_10 iti smokto ’yojayat savyasācī % After % 24cd, K4 Dn1 S (T3 missing) ins.: 08*1060_01 gāṇḍīvamuktair bhujagair ivograir 08*1060_02 divākarāṁśupratimair jvaladbhiḥ % After 24, K4 Dn1 S (T3 % missing) ins.: 08*1061_01 prācchādayan karṇarathaṁ kṣaṇena 08*1061_02 yugāntavahnyarkakaraprakāśāḥ % K4 Dn1 T2 cont.: 08*1062_01 tataś ca śūlāni parasvadhāni 08*1062_02 cakrāṇi nārācaśatāni caiva 08*1062_03 niścakramur ghoratarāṇi yodhās 08*1062_04 tato nyahanyanta samantato ’pi 08*1062_05 chinnaṁ śiraḥ kasya cid ājimadhye 08*1062_06 papāta yodhasya parasya kāyāt 08*1062_07 bhayena so ’py āśu papāta bhūmāv 08*1062_08 anyaḥ pranaṣṭaḥ patitaṁ vilokya 08*1062_09 anyasya sāsir nipapāta kr̥tto 08*1062_10 yodhasya bāhuḥ karihastatulyaḥ 08*1062_11 anyasya savyaḥ saha carmaṇā ca 08*1062_12 kṣuraprakr̥ttaḥ patito dharaṇyām 08*1062_13 evaṁ samastān api yodhamukhyān 08*1062_14 vidhvaṁsayām āsa kirīṭamālī 08*1062_15 śaraiḥ śarīrāntakaraiḥ sughorair 08*1062_16 dauryodhanaṁ sainyam aśeṣam eva % 8.65.30 % After 30, N T2 ins.: 08*1063_01 karṇaṁ sasūtaṁ sarathāśvaketum 08*1063_02 adr̥śyam añjogatibhiś ca cakre 08*1063_03 tato ’krośan kuravo vadhyamānā 08*1063_04 dhanaṁjayenādhirathiṁ samantāt 08*1063_05 muñcābhividdhyārjunam āśu karṇa 08*1063_06 bāṇaiḥ purā hanti kurūn samagrān 08*1063_07 sa coditaḥ sarvayatnena karṇo 08*1063_08 mumoca bāṇān subahūn abhīkṣṇam 08*1063_09 te pāṇḍupāñcālagaṇān nijaghnur 08*1063_10 marmacchidaḥ śoṇitamāṁsadigdhāḥ 08*1063_11 tāv uttamau sarvadhanurdharāṇāṁ 08*1063_12 mahābalau sarvasapatnasāhau 08*1063_13 nijaghnatuś cāhitasainyam ugrāv 08*1063_14 anyonyam apy astravidau mahāstraiḥ 08*1063_15 athopayātas tvarito didr̥kṣur 08*1063_16 mantrauṣadhābhyāṁ virujo viśalyaḥ 08*1063_17 kr̥taḥ suhr̥dbhir bhiṣajāṁ variṣṭhair 08*1063_18 yudhiṣṭhiras tatra suvarṇavarmā 08*1063_19 tatropayātaṁ yudhi dharmarājaṁ 08*1063_20 dr̥ṣṭvā mudā sarvabhūtāny anandan 08*1063_21 rāhor vimuktaṁ vimalaṁ samagraṁ 08*1063_22 candraṁ yathaivābhyuditaṁ tathaiva % After % line 16, K4 T2 ins.: 08*1064_01 nāsatyadasrātrisutodbhavādyair 08*1064_02 aṣṭāṅgavidyāśramam udvahadbhiḥ 08*1064_03 ābaddhapaṭṭo vraṇalāghavena 08*1064_04 yathā sureśo ditijaiḥ kṣatāṅgaḥ % 8.65.31 % After 31, N T2 ins.: 08*1065_01 sa kārmukajyātalasaṁnipātaḥ 08*1065_02 sumuktabāṇas tumulo babhūva 08*1065_03 ghnatos tathānyonyam iṣupravaikair 08*1065_04 dhanaṁjayasyādhiratheś ca rājan % 8.65.33 % Dn1 ins. after % 33: T2 after the first occurrence of 33cd: 08*1066_01 pūṣātmajo marmasu nirbibheda 08*1066_02 marutsutaṁ cāyutaśaḥ śarāgraiḥ 08*1066_03 kr̥ṣṇaṁ ca pārthaṁ ca tathā dhvajaṁ ca 08*1066_04 pārthānujān somakān pātayaṁś ca % Dn1 T2 cont.: Ś K V1 B Da1 D1-8 ins. after 33: 08*1067_01 prācchādayaṁs te niśitaiḥ pr̥ṣatkair 08*1067_02 jīmūtasaṁghā nabhasīva sūryam 08*1067_03 āgacchatas tān viśikhair anekair 08*1067_04 vyaṣṭambhayat sūtaputraḥ kr̥tāstraḥ 08*1067_05 tair astam astraṁ vinihatya sarvaṁ 08*1067_06 jaghāna teṣāṁ rathavājināgān 08*1067_07 tathā tu sainyapravarāṁś ca rājann 08*1067_08 abhyardayan mārgaṇaiḥ sūtaputraḥ 08*1067_09 te bhinnadehā vyasavo nipetuḥ 08*1067_10 karṇeṣubhir bhūmitale stanantaḥ 08*1067_11 kruddhena siṁhena yathāśvayūthyā 08*1067_12 mahābalā bhīmabalena tadvat 08*1067_13 punaś ca pāñcālavarās tathānye 08*1067_14 tadantaraṁ karṇadhanaṁjayābhyām 08*1067_15 praskandanto balinaḥ sādhumuktaiḥ 08*1067_16 karṇena bāṇair nihatāḥ prasahya 08*1067_17 jayaṁ tu matvā vipulaṁ tvadīyās 08*1067_18 talān nijaghnuḥ siṁhanādāṁś ca neduḥ 08*1067_19 sarve hy amanyanta vaśe kr̥tau tau 08*1067_20 karṇena kr̥ṣṇāv iti te vineduḥ % T1 G M ins. after 33: T2 after the repetition of 33cd: 08*1068_01 tato navajyāṁ sudr̥ḍhāṁ kirīṭī 08*1068_02 svabāhuvikṣepaṇajāṁ pragr̥hya 08*1068_03 samādade gāṇḍive kṣiprakārī 08*1068_04 nimeṣamātreṇa mahādhanuṣmān 08*1068_05 jyācchedanaṁ jyāvidhānaṁ ca tasya 08*1068_06 naivāvabudhyat sūtaputro laghutvāt 08*1068_07 pārthasya saṁkhye dviṣatāṁ nihantus 08*1068_08 tad adbhūtaṁ tatra babhūva rājan % 8.65.34 % For % 34ab, S (T3 missing) subst.: 08*1069_01 pārtho ’pi tāṁ jyām avadhāya tūrṇaṁ 08*1069_02 śarāsanajyām ādhirather vidhamya % After % 34cd, N T2 ins.: 08*1070_01 jyāṁ cānumr̥jyābhyahanat talatre 08*1070_02 bāṇāndhakāraṁ tv akarot kṣaṇena 08*1070_03 śalyaṁ ca karṇaṁ ca kurūṁś ca sarvān 08*1070_04 bāṇair avidhyad yugapat kirīṭī % After 34, % N T2 ins.: 08*1071_01 vāyur viyatsthair amaraiḥ sametya 08*1071_02 vyuvāha bāṇān avalokayadbhiḥ % 8.65.36 % After 36, K4 V1 B D (except % D2.8) ins.: 08*1072_01 prakrīḍamāno ’tha śmaśānamadhye 08*1072_02 raudre muhūrte rudhirārdragātraḥ % 8.65.40 % After 40ab, N ins.: 08*1073_01 tathā vinunnāṅgam avekṣya kr̥ṣṇaṁ 08*1073_02 sarpeṣubhiḥ karṇabhujaprasr̥ṣṭaiḥ % After 40, S (T3 missing) ins.: 08*1074_01 prāduścakārātha śarān mahātmā 08*1074_02 dehaṁ vicinvann iva sūtajasya 08*1074_03 śarās tu te kāñcanacitrapuṅkhāḥ 08*1074_04 saṁpetur urvyāṁ śataśo mahāntaḥ % 8.65.42 % After 42ab, S (T3 missing) ins.: 08*1075_01 bhītā dravanti sma nihanyamānā 08*1075_02 maheṣubhiḥ pārthakarapraṇunnaiḥ 08*1075_03 tato ’rjuno vai bharatapravīro 08*1075_04 mahānubhāvaḥ samare nihantā % 8.65.44 % After 44, S % (T3 missing, T2 om. lines 1-8) ins.: 08*1076_01 sarve praṇeśuḥ kuravo vihīnāḥ 08*1076_02 pārtheṣubhiḥ saṁparitapyamānāḥ 08*1076_03 suyodhanenātha punar variṣṭhāḥ 08*1076_04 pracoditāḥ karṇarathānuyāne 08*1076_05 bhoḥ kṣatriyāḥ śūratamāś ca sarve 08*1076_06 kṣātre ca dharme niratāḥ stha yūyam 08*1076_07 na yuktarūpaṁ bhavatāṁ samīpāt 08*1076_08 palāyanaṁ karṇam abhiprahāya 08*1076_09 tavātmajenāpi tathocyamānāḥ 08*1076_10 pārtheṣubhiḥ saṁparitapyamānāḥ 08*1076_11 naivāvatiṣṭhanta bhayād vivarṇāḥ 08*1076_12 kṣaṇena naṣṭāḥ pradiśo diśaś ca % 8.65.45 % After 45c, T2 ins.: 08*1077_01 mahārathaḥ sūtaputras tathāpi % 8.66.2 % After 2, N T2 ins.: 08*1078_01 karṇaḥ sughoreṣvasanaṁ dr̥ḍhajyaṁ 08*1078_02 visphārayitvā visr̥jañ charaughān 08*1078_03 udīryamāṇaṁ sma kurūn dahantaṁ 08*1078_04 suvarṇapuṅkhair iṣubhir mahātmā % 8.66.4 % After 4, K4 B2.5 Dn1 D2.6.8 S (T3 missing) ins.: 08*1079_01 tato ’strasaṁghātasamāvr̥taṁ tadā 08*1079_02 babhūva rājaṁs tumulaṁ raṇājiram 08*1079_03 tat karṇapārthau śaravr̥ṣṭisaṁghair 08*1079_04 nirantaraṁ cakratur ambaraṁ tadā 08*1079_05 tad bāṇajālaikamayaṁ mahāstraṁ 08*1079_06 sarve ’drākṣuḥ kuravaḥ somakāś ca 08*1079_07 nānyaṁ ca bhūtaṁ dadr̥śus tadā te 08*1079_08 bāṇāndhakāre tumule ca tasmin % A passage given in App. I (No. 39) is ins. in K4 % B2.5 Dn1 D2.6.8 after 1079*; in V1 Da1 D1.5 after % line 20 of App. I (No. 40); in B4 after st. 4; in % T1.2 after 1080*; whereas V1 B1.3 Da1 D1.3-5.7 ins. % a passage given in App. I (No. 40) after st. 4. % On the other hand, T1.2 G M cont. after 1079*: 08*1080_01 tatas tu tau vai puruṣapravīrau 08*1080_02 rājan varau sarvadhanurdharāṇām 08*1080_03 tyaktvātmadehau samare ’tighore 08*1080_04 prāptaśramau śatrudurāsadau hi 08*1080_05 dr̥ṣṭvā tu tau saṁprati saṁprayuktau 08*1080_06 parasparaṁ chidraniviṣṭadr̥ṣṭī 08*1080_07 devarṣigandharvagaṇāḥ sayakṣāḥ 08*1080_08 saṁtuṣṭuvus tau pitaraś ca hr̥ṣṭāḥ 08*1080=08 Colophon. % 8.66.6 % After 6ab, K4 V1 B D (except D2.8) % S (T3 missing) ins.: 08*1081_01 ākarṇapūrṇaṁ pravikr̥ṣya karṇaḥ 08*1081_02 pārthonmukhaṁ saṁdadhe tigmamanyum % After 6c, T1 ins.: 08*1082_01 mumoca śīghraṁ sa ripupramāthī % After 6, K4 V1 B D (except D2.8) S % (T3 missing) ins.: 08*1083_01 tataḥ prajajvāla diśo nabhaś ca 08*1083_02 ulkāś ca ghorāḥ sahasā nipetuḥ 08*1083_03 tasmiṁs tu nāge dhanuṣi prayukte 08*1083_04 hāhākr̥tāḥ sarvalokāḥ saśakrāḥ % K4 V1 B Da1 Dn1 D1.3-5.7 T2 cont.: 08*1084_01 na cāpi taṁ bubudhe sūtaputro 08*1084_02 bāṇe praviṣṭaṁ yogabalena nāgam % Dn1 T2 cont.: 08*1085_01 daśaśatanayano ’hiṁ dr̥śya bāṇe praviṣṭaṁ 08*1085_02 nihata iti suto me srastagātro babhūva 08*1085_03 jalajakusumayoniḥ śreṣṭhabhāvo ’jitātmā 08*1085_04 tridaśapatim avocan mā vyadhiṣṭhā jaye śrīḥ % On the other hand, D6 T1 G M cont. after 1083*: % T2 after 1085*: 08*1086_01 sa sūtaputras tam apāṅgadeśe 08*1086_02 avāṅmukhaṁ saṁdhayati sma roṣāt 08*1086_03 na taṁ sma jānāti mahānubhāvam 08*1086_04 apāṅgadeśābhiniviṣṭam ājau % 8.66.8 % After 8, D4 ins.: 08*1087_01 prāptasya pārthaḥ praṇatāḥ sva svāhāḥ 08*1087_02 saṁsthāpya kr̥ṣṇena punas tadīyam (sic) % 8.66.11 % K4 B1-4 D3.7 om. 11cd. V1 Da1 Dn1 D1.4-6 % T2 subst. for 10-11: B2.4 ins. after 9: 08*1088_01 sa sāyakaḥ karṇabhujābhisr̥ṣṭo 08*1088_02 hutāśanārkapratimaḥ sughoraḥ 08*1088_03 guṇacyutaḥ prājvalad antarikṣe 08*1088_04 kurvan sīmantaṁ nabhaso bhīmarūpaḥ 08*1088_05 taṁ prekṣya dīptaṁ yudhi mādhavas tu 08*1088_06 tvarānvitaḥ kaṁsaripuḥ salīlam 08*1088_07 padā viniṣpiṣya rathottamaṁ taṁ 08*1088_08 prāveśayaj jagatīṁ kiṣkumātram 08*1088_09 kṣitiṁ gatā jānubhis te tu vāhās 08*1088_10 tataḥ śaraḥ so ’bhyahanat kirīṭam % On the other hand, T1 G M subst. for 10-11: % T2 cont. after 1088*: 08*1089_01 tam āpatantaṁ jvalitaṁ nirīkṣya 08*1089_02 viyadgataṁ vr̥ṣṇikulapravīraḥ 08*1089_03 rathasya cakraṁ sahasā nipīḍya 08*1089_04 pañcāṅgulaṁ majjayati sma vīraḥ % T1.2 G M cont.: V1 Da1 Dn1 D1.4-6 cont. after % 1088*: B1.3 D3.7 ins. after 11ab: B5 ins. after 11cd: 08*1090_01 tato ’ntarikṣe sumahān ninādaḥ 08*1090_02 saṁpūjanārthaṁ madhusūdanasya 08*1090_03 divyāś ca vācaḥ sahasā babhūvur 08*1090_04 divyāni puṣpāṇy atha siṁhanādāḥ 08*1090_05 tasmiṁs tathā vai dharaṇīṁ nimagne 08*1090_06 rathe prayogān madhusūdanasya % Dn1 cont.: 08*1090A_01 tataḥ śaraḥ so ’bhyahanat kirīṭaṁ 08*1090A_02 tasyendradattaṁ sudr̥ḍhaṁ ca dhīmataḥ % 8.66.15 % For 15ab, % D6 subst.: 08*1091_01 kṣataṁ nayad rudragaṇaiḥ pinākinā 08*1091_02 sahāyavān pāvakasaṁnibhaiḥ śaraiḥ % After 15c, T1 G2 ins.: 08*1092_01 ciraṁ dhr̥tenāditineha rājan % B2 Da1 % Dn1 D1.4-7 M2 ins. after 15: K4 V1 B5 D3 after 16: % T1.2 G M1.3.4 cont. after 1090*: 08*1093_01 sa duṣṭabhāvo vitathapratijñaḥ 08*1093_02 kirīṭam abhyāhanad arjunasya % K4 V1 B2.5 Da1 Dn1 D1.3-7 M2 cont.: T1.2 G1.2 % M1.3.4 ins. after 17: 08*1094_01 viśuddhajāmbūnadaratnabhūṣitaṁ 08*1094_02 pārthottamāṅgād aharat tarasvī 08*1094_03 tad dhemajālāvatataṁ sughoṣaṁ 08*1094_04 jājvalyamānaṁ nipapāta bhūmau % 8.66.19 % K4 % V1 B1-4 Da1 D1-3.5.7 ins. after 19ab: B5 Dn1 S (T3 % missing) after 18: D4.6 after 17: 08*1095_01 vinā kirīṭaṁ śuśubhe sa pārthaḥ 08*1095_02 śyāmo yuvā śaila ivāstaśr̥ṅgaḥ % K4 V1 B1-4 Da1 D1.3.5.7 cont.: Dn1 B5 ins. after 19: 08*1096_01 gokarṇā sumukhī kr̥tena iṣuṇā goputrasaṁpreṣitā 08*1096_02 gośabdātmajabhūṣaṇaṁ suvihitaṁ suvyaktago ’suprabham 08*1096_03 dr̥ṣṭvā gogatakaṁ jahāra mukuṭaṁ gośabdagopūri vai 08*1096_04 gokarṇāsanamardanaś ca na yayāv aprāpya mr̥tyor vaśam % 8.66.20 % For 20cd, % D6 subst.: B5 ins. after 20: 08*1097_01 kirīṭam ākr̥ṣya tathārjunasya 08*1097_02 mahoragaḥ kr̥tavairaḥ sa tūrṇam % After the above D6 cont.: 08*1098_01 yathāsr̥jat pārthavadhāya karṇaḥ 08*1098_02 samīkṣya sarpaḥ punar eti karṇam 08*1098_03 vyāvr̥tya tasmāc ca tataḥ kirīṭāt % On the other hand, K3 ins. after 20: 08*1099_01 tam utpatantaṁ sa kirīṭam īkṣya 08*1099_02 pārtho ’bravīd vāsudevaṁ mahātmā % while K4 V1 B1-4 Da1 Dn1 D1.3-5.7 T2 ins. % after 20: B5 cont. after 1097*: D6 after 1098*: 08*1100_01 taṁ cāpi dagdhvā tapanīyacitraṁ 08*1100_02 kirīṭam ākr̥ṣya tad arjunasya 08*1100_03 punaḥ sa matvā praviveśa tūṇaṁ 08*1100_04 pr̥ṣṭaś ca karṇena tato ’bravīd idam 08*1100_05 muktas tvayāhaṁ na samīkṣya karṇa 08*1100_06 śiro hr̥taṁ yan na mayārjunasya 08*1100_07 samīkṣya māṁ muñca raṇe tvam āśu 08*1100_08 hantāsmi śatruṁ tava cātmanaś ca 08*1100_09 ity evam ukto yudhi sūtaputras 08*1100_10 tam abravīt ko bhavān ugrarūpaḥ % D4 reads 7-8 after 20. Finally, D8 ins. % after 20: 08*1101_01 tataḥ sa nāgaḥ prahasann ivāhitaṁ 08*1101_02 papāta cāvekṣya tam arjunas tvaran % 8.66.21 % For 21ab, T2 subst.: 08*1102=00 nāgaḥ 08*1102_01 nāgo ’smi śvetaḥ kr̥tavairo ’rjunena 08*1102_02 mātā purā hy utpatitā nabhastaḥ % T2 cont.: N ins. after 21ab: 08*1103_01 yadi svayaṁ vajradharo ’sya goptā 08*1103_02 tathāpi yātā pitr̥rājaveśmani % After the above, Ś K1-3 D2.8 read 24, while, K4 % B3 T2 cont. after 1103*: V1 B1.2.4.5 Da1 Dn1 D1.3.5-7 % cont. after 1108*: D4 after 1109*: 08*1104=00 karṇaḥ 08*1104_01 na nāga karṇo ’dya raṇe parasya 08*1104_02 balaṁ samāsthāya jayaṁ bubhūṣet 08*1104_03 na saṁdadhe dviḥ śaram eva nāga 08*1104_04 yady arjunānāṁ śatam eva hanyāt % Dn1 cont.: T2 cont. after 1110*: 08*1105_01 tam āha karṇaḥ punar eva nāgaṁ 08*1105_02 tadājimadhye ravisūnusattamaḥ % Dn1 T2 cont.: K4 V1 B D (except D8) cont. after % 1104*: 08*1106_01 vyālāstrasargottamayatnamanyubhir 08*1106_02 hantāsmi pārthaṁ susukhī vraja tvam 08*1106_03 sa evam ukto yudhi nāgarājaḥ 08*1106_04 karṇena dīno hy asahaṁs tu vākyam 08*1106_05 svayaṁ prāyāt pārthavadhāya rājan 08*1106_06 kr̥tveṣurūpaṁ vijighāṁsur arjunam % After line 4, D6 ins.: 08*1107_01 tato ’bravīd vāsudevaṁ sa pārthaḥ 08*1107_02 dāśārha ko hy eṣa mahān hi nāgaḥ % On the other hand, V1 B1.2.4.5 Da1 Dn1 D1.3.5-7 % cont. after 1103*: 08*1108_01 tvaṁ māvamaṁsthāḥ kuru me vaco ’dya 08*1108_02 nihanmi śatruṁ tava muñca māṁ tvam % while D4 cont. after 1103*: 08*1109_01 tvayā na saṁdhānavatāhaṁ muktas 08*1109_02 tenāpi kr̥ṣṇena ca vañcito ’si % Finally, T2 cont. after 1104*: 08*1110_01 mamaiva bāhvos tu balena śakto 08*1110_02 yuddhe ’rjunānāṁ śatam eva hantum 08*1110_03 vrataṁ yad atrāpi na vetsi me bhavān 08*1110_04 vadāmi kr̥ṣṇasya samakṣam eva 08*1110_05 eṣo ’dya hatvā yudhi pāṇḍavānāṁ 08*1110_06 hantāsmi yuddhe hi svati[vi]krameṇa 08*1110_07 etad vrataṁ jānamānaḥ prayātu 08*1110_08 kiṁ vai kr̥tā pāṇḍave te pratijñā 08*1110=08 nāgaḥ 08*1110_09 jitvā ahaṁ yuddhagataṁ yamāya 08*1110_10 pravartituṁ śvo bhavanaṁ prayātum 08*1110=10 karṇaḥ 08*1110_11 mitrārtham etan mama jānato ’pi 08*1110_12 yatnaḥ śarīre yad apāti vīra 08*1110_13 hantā yadi tvaṁ raṇamūrdhni pārthaṁ 08*1110_14 kiṁ vābhiśakto ’smi ha kauraveyaiḥ 08*1110=14 nāgaḥ 08*1110_15 sakr̥d eva hi vai karṇa vāsudevaṁ mahābalam 08*1110_16 aham eva haniṣyāmi pārthaṁ caiva na saṁśayaḥ % After % 21c, T2 ins.: 08*1111_01 tavājimadhye ravisūnusattamo 08*1111_02 nāgāstram aṅge sudr̥ḍhaṁ vimuktam % T1 G M % subst. for 21: T2 ins. after 21: 08*1112_01 tam utpatantaṁ dvipadāṁ variṣṭho 08*1112_02 dr̥ṣṭvā vacaḥ pārtham uvāca kr̥ṣṇaḥ 08*1112_03 mahoragaṁ pāṇḍava paśya paśya 08*1112_04 prayojitaṁ tvan nidhanārtham ugram % 8.66.22 % For 22cd, B5 subst.: 08*1113_01 tato ’bravīd vāsudevaṁ mahātmā 08*1113_02 dāśārha ko nv eṣa mamādya nāgaḥ 08*1113_03 dhanuścyutaḥ śara iva śīghravegaḥ 08*1113_04 svayaṁ ya āyād garuḍasyeva vaktram % 8.66.23 % After 23, K4 V1 B D (except D2.8) S % (T3 missing) ins.: 08*1114_01 sa eṣa te vairam anusmaran vai 08*1114_02 tvām adya cāyāti vadhāya pārtha 08*1114_03 nabhaścyutāṁ prajvalitāṁ maholkāṁ 08*1114_04 paśyainam āyāntam amitrasāha % 8.66.24 % After 24, K4 V1 B D (except % D2.3.8) ins.: 08*1115_01 hate tu tasmin bhujage kirīṭinā 08*1115_02 svayaṁ vibhuḥ pārthivabhūtalād atha 08*1115_03 samujjahārāśu mahābhujaḥ sa taṁ 08*1115_04 rathaṁ bhujābhyāṁ puruṣottamaḥ punaḥ % 8.66.29 % After 29ab, B2.5 D6 ins.: 08*1116_01 saṁchādya bāṇaiḥ sa tu gārdhrapatraiḥ % After 29, B2 ins.: 08*1117_01 jagarja cājīvarhi (?) harṣayan kurun % 8.66.31 % After 31c, D6 ins.: 08*1118_01 purā ruṣā gotrasamūhabhidyatā % 8.66.33 % After 33, S (T3 missing) % ins.: 08*1119_01 tasyeṣubhiḥ khaṇḍitakuṇḍalāntaḥ 08*1119_02 parikṣataś cābhyadhikaṁ tadānīm 08*1119_03 sa lohitāṅgaśravaṇaś cakāśe 08*1119_04 salohitāṅgaśravaṇo yathā divi % 8.66.41 % After 41, Dn1 T2 ins.: 08*1120_01 tataḥ sa karṇaḥ samavāpya dhairyaṁ 08*1120_02 bāṇān vimuñcan kupitāhikalpān 08*1120_03 vivyādha pārthaṁ daśabhiḥ pr̥ṣatkaiḥ 08*1120_04 kr̥ṣṇaṁ ca ṣaḍbhiḥ kupitāhikalpaiḥ % Dn1 T2 cont.: V1 B2-5 Da1 D1.3-7 ins. after 41: 08*1121_01 tato mahendrāśanitulyanisvanaṁ 08*1121_02 mahāśaraṁ sarpaviṣānalopamam 08*1121_03 ayasmayaṁ raudramahāstrasaṁmitaṁ 08*1121_04 mahāhave kṣeptumanā dhanaṁjayaḥ % V1 B2-5 Da1 Dn1 D1.3-7 T2 cont.: B1 T1 G M Cv % ins. after 41: 08*1122_01 kālo hy adr̥śyo nr̥pa vipraśāpān 08*1122_02 nidarśayan karṇavadhaṁ bruvāṇaḥ 08*1122_03 bhūmis tu cakraṁ grasatīty avocat 08*1122_04 karṇasya tasmin vadhakāle ’bhyupete % V1 B Da1 Dn1 D1.3-7 cont.: 08*1123_01 brāhmaṁ mahāstraṁ manasi pranaṣṭaṁ 08*1123_02 yad bhārgavo ’py asya dadau mahātmā 08*1123_03 vāmaṁ cakraṁ grasate medinī sma 08*1123_04 prāpte tasmin vadhakāle nr̥vīra 08*1123_05 tato ratho ghūrṇitavān narendra 08*1123_06 śāpāt tadā brāhmaṇasattamasya % S (T3 missing) cont. after 1122*: 08*1124_01 na cāsya ghoraṁ pratibhāti cāstraṁ 08*1124_02 yad bhārgavo hy abhyavadan mahātmā 08*1124_03 cakraṁ tu vāmaṁ grasate ’sya bhūmir 08*1124_04 yathāsya kālo mr̥tyupatir vyatiṣṭhat 08*1124_05 tato ratho bhārata ghūrṇate sma 08*1124_06 śāpāt tadā brāhmaṇasattamasya 08*1124_07 prāptaṁ vadhaṁ śaṁsati cāpy athāstraṁ 08*1124_08 praṇaśyamānaṁ dvijamukhyaśāpāt % 8.66.42 % Ś1 K D2.8 ins. % after 42ab: V1 B Da1 Dn1 D1.4-7 cont. after 1123*: 08*1125_01 savedikaś caitya ivātimātraḥ 08*1125_02 supuṣpito bhūmitale nimagnaḥ % After 42, N T2 ins.: 08*1126_01 chinne śare sarpamukhe ca ghore 08*1126_02 pārthena tasmin viṣasāda karṇaḥ % 8.66.43 % After 43cd, N ins.: 08*1127_01 vayaṁ ca nityaṁ prayatāma dharmaṁ 08*1127_02 cartuṁ yathāśakti yathāśrutaṁ ca % 8.66.45 % For 45, D6 T1 G M % subst.: 08*1128_01 tataḥ śarair bhīmatarair avidhyat 08*1128_02 stanāntare kr̥ṣṇadhanaṁjayau saḥ % 8.66.53 % After 53, K4 Dn1 T2 % ins.: 08*1129_01 dvitīyāṁ ca tr̥tīyāṁ ca caturthīṁ pañcamīṁ tathā 08*1129_02 ṣaṣṭhīm athāsya ciccheda saptamīṁ ca tathāṣṭamīm 08*1129_03 navamīṁ daśamīṁ cāsya tathā caikādaśīṁ vr̥ṣaḥ 08*1129_04 jyāśataṁ śatasaṁdhānaḥ sa karṇo nāvabudhyate % 8.66.59 % After 59, K4 Dn1 T2 ins.: 08*1130_01 tato ’vatīrya rādheyo rathād āśu samudyataḥ 08*1130_02 cakraṁ bhujābhyām ālambya samutkṣeptum iyeṣa saḥ 08*1130_03 saptadvīpā vasumatī saśailavanakānanā 08*1130_04 gīrṇacakrā samutkṣiptā karṇena caturaṅgulam % 8.66.60 % Dn1 D4.6 ins. after 60ab: K4 after 60: 08*1131_01 arjunaṁ vīkṣya saṁrabdham idaṁ vacanam abravīt 08*1131_02 bho bho pārtha maheṣvāsa muhūrtaṁ paripālaya % K4 Dn1 D4.6 cont.: V1 B2.3.5 ins. after 60: 08*1132_01 yāvac cakram idaṁ grastam uddharāmi mahītalāt % D4.6 cont.: 08*1133_01 kṣatradharmam avekṣasva kartum arhasi pāṇḍava % 8.66.61 % Dn1 T2 ins. % after 61: D4.6 cont. after 1133*: 08*1134_01 na tvaṁ kāpuruṣācīrṇaṁ mārgam āsthātum arhasi 08*1134_02 khyātas tvam asi kaunteya viśiṣṭo raṇakarmasu 08*1134_03 viśiṣṭataram eva tvaṁ kartum arhasi pāṇḍava % 8.66.63 % For 63cdef, % V1 B Da1 Dn1 D1.3.5-7 S (T3 missing) subst.: 08*1135_01 na vimuñcanti śastrāṇi śūrāḥ sādhuvrate sthitāḥ 08*1135_02 tvaṁ ca śūratamo loke sādhuvr̥ttaś ca pāṇḍava % K3 ins. after 63: V1 B3.5 cont. after 1137*: % B1.2.4 D S (T3 missing) after 1135*: 08*1136_01 abhijño yuddhadharmāṇāṁ tasmāt kṣama mama kṣaṇam % B2.4 Dn1 D4.6 T2 cont.: V1 B3.5 cont. after 1135*: 08*1137_01 divyāstravid ameyātmā kārtavīryasamo yudhi % 8.66.64 % After % 64, B2.5 ins.: 08*1138_01 smr̥tvā tu dharmaṁ śūrāṇāṁ muhūrtaṁ pratipālaya % 8.66.65 % After 65, K3 ins.: 08*1139_01 yāvat karomi dhanuṣaṁ sajjaṁ matimatāṁ vara % 8.67.1 % After 1ab, S (T3 % missing) ins.: 08*1140_01 dharme hi gr̥ddhāḥ satataṁ hi pārthās 08*1140_02 tebhyas tato vr̥ddhim asau dadāti 08*1140_03 dharmād apetāḥ paribaddhalobhās 08*1140_04 tasmād gatā vai kuravo vināśam % 8.67.3 % After 3ab, G2.3 ins.: 08*1141_01 kaitavāt sauvalo ’jaiṣīd dayāluṁ sarvajantuṣu % After 3, T1 M % ins. 1145*. On the other hand, K3 V1 B1-4 Da1 % D1-4.6-8 T2 G1 ins. after 3: Dn1 after 1144*: D5 % G2 after line 1 of 1145*: T1 G3 M after 1145*: 08*1142_01 yad bhīmasenaṁ sarpaiś ca viṣayuktaiś ca bhojanaiḥ 08*1142_02 ācarat tvanmate rājā kva te dharmas tadā gataḥ % V1 B1.3.4 Da1 Dn1 D1.5-7 T1.2 G1 M1 cont. after % 1142*: B2 ins. after 5: B5 D4 after 1144*: G2.3 % after 3: 08*1143_01 yad vāraṇāvate pārthān suptāñ jatugr̥he tadā 08*1143_02 ādīpayas tvaṁ rādheya kva te dharmas tadā gataḥ % V1 B1.3.4 Da1 D1.5.7 T2 G1 cont.: K3 D3.8 cont. % after 1142*: B5 ins. after 5: D4 after 4: 08*1144_01 vanavāse vyatīte ca karṇa varṣe trayodaśe 08*1144_02 na prayacchasi yad rājyaṁ kva te dharmas tadā gataḥ % 8.67.4 % After 4. D4 ins. 1144*. On the % other hand, B1.3-5 Da1 Dn1 D1.3.5.7 G2 ins. after 4: % V1 D8 cont. after 1144*: B2 after 1142*: T1 M % ins. after 3: T2 after 5cd: G3 cont. after 1143*: 08*1145_01 yad anāryaiḥ purā kr̥ṣṇāṁ kliśyamānām anāgasam 08*1145_02 vinaṣṭāḥ pāṇḍavāḥ kr̥ṣṇe śāśvataṁ narakaṁ gatāḥ 08*1145_03 patim anyaṁ vr̥ṇīṣveti vadaṁs tvaṁ gajagāminīm 08*1145_04 upaprekṣasi rādheya kva te dharmas tadā gataḥ % 8.67.5 % After 5, B2 ins. % 1143* and B5 ins. 1144*. On the other hand, V1 % B3.4 Da1 Dn1 D1.3-5.7.8 T2 ins. after 5: K3 G1 % cont. after 1144*: B1 after 1145*: B2.5 D6 T1 M1 % after 1143*: D2 M2.3 after 1142*: G2 after line 1 % of 1143*: 08*1146_01 yadābhimanyuṁ bahavo yuddhe jaghnur mahārathāḥ 08*1146_02 parivārya raṇe bālaṁ kva te dharmas tadā gataḥ % Dn1 T2 cont.: 08*1147_01 yady eṣa dharmas tatra na vidyate hi 08*1147_02 kiṁ sarvathā tāluviśoṣaṇena 08*1147_03 adyaiva dharmāṇi vidhatsva sūta 08*1147_04 tathāpi naivādya vimokṣyase tvam 08*1147_05 nalo hy akṣair nirjitaḥ puṣkareṇa 08*1147_06 punar yathā rājyam avāpa vīryāt 08*1147_07 prāptās tathā pāṇḍavā bāhuvīryāt 08*1147_08 sarve samastāḥ parivr̥ttalobhāḥ 08*1147_09 nihatya śatrūn samare pravr̥ddhān 08*1147_10 sasomakā rājyam avāpnuyus te 08*1147_11 tathā gatā dhārtarāṣṭrā vināśaṁ 08*1147_12 dharmābhiguptaiḥ satataṁ nr̥siṁhaiḥ % Dn1 T2 cont.: M2 cont. after 1146*: 08*1148=00 saṁjaya uvāca 08*1148_01 evam uktas tadā karṇo vāsudevena bhārata 08*1148_02 lajjayāvanato bhūtvā nottaraṁ kiṁ cid uktavān 08*1148_03 krodhāt prasphuramāṇauṣṭho dhanur udyamya bhārata 08*1148_04 yodhayām āsa vai pārthaṁ mahāvegaparākramaḥ 08*1148_05 tato ’bravīd vāsudevaḥ phalgunaṁ puruṣarṣabham 08*1148_06 divyāstreṇaiva nirbhidya pātayasva mahābala % 8.67.8 % After 8cd, N T2 ins.: 08*1149_01 brahmāstreṇaiva taṁ pārtho vavarṣa śaravr̥ṣṭibhiḥ % while G1.3 ins. after 8cd: 08*1150_01 karṇaś cāpi tato rājan krodharaktāntalocanaḥ % 8.67.11 % After 11, K4 V1 B D (except D2.8) T2 ins. a % passage given in App. I (No. 42). % On the other hand, T1 G M ins. after 11: T2 % after App. I (No. 42): 08*1151_01 tatrādbhutaṁ bhārata sūtaputraś 08*1151_02 cakre cakre bhūmim anupraviṣṭe 08*1151_03 yad yodhayat pāṇḍavam ugravegaṁ 08*1151_04 vivyādha cainaṁ daśabhiḥ pr̥ṣatkaiḥ 08*1151_05 tato ’tividdho bharatapravīraḥ 08*1151_06 karṇena rājan samare ’rjunas tu 08*1151_07 babhūva kopena bhr̥śaṁ pradīpto 08*1151_08 ghr̥tāvasiktaḥ sadasīva vahniḥ % 8.67.15 % After 15, K4 Dn1 S (T3 missing) ins.: 08*1152_01 dr̥ṣṭvā dhvajaṁ taṁ patitaṁ pr̥thivyāṁ 08*1152_02 kurupravīreṇa nikr̥ttam āśu 08*1152_03 nāśaṁsire sūtaputrasya sarve 08*1152_04 jayaṁ janā bhārata ye tvadīyāḥ % 8.67.18 % After % 18, S (T3 missing) ins.: 08*1153_01 surendrasenāpatiśaktisaṁnibham % S (T3 missing) cont.: K4 Dn1 ins. after 18: 08*1154_01 jagrāha pārthas tam atiprahr̥ṣṭo 08*1154_02 yo devasaṁghair api durnivāryaḥ 08*1154_03 saṁpūjito yaḥ satataṁ mahātmā 08*1154_04 devāsurān yo vijayen maheṣuḥ 08*1154_05 yaṁ vai prakr̥ṣṭaṁ prasamīkṣya yuddhe 08*1154_06 cacāla sarvaṁ sacarācaraṁ jagat 08*1154_07 svasti jagat syād r̥ṣayaḥ pracukruśus 08*1154_08 tam udyataṁ prekṣya mahāhaveṣum 08*1154_09 tatas tu taṁ vai śaram aprameyaṁ 08*1154_10 gāṇḍīvadhanvā dhanuṣi nyayojayat % 8.67.20 % After 20, T1 ins.: 08*1155_01 dharmātmā satyasaṁdhaś ca dharmarājo dayāparaḥ 08*1155_02 jitendriyaḥ satyavādī tathainaṁ jahi sūtajam % 8.67.22 % After 22, Dn1 S (T3 % missing) ins.: 08*1156_01 tato vimukto balinā maheṣuḥ 08*1156_02 prajvālayām āsa diśo nabhaś ca % 8.67.23 % T1 G M % subst. for 23: Dn1 ins. after 23: 08*1157_01 sainyāny anekāni ca vipramohya 08*1157_02 gāṇḍīvamuktair vijayena bhallaiḥ 08*1157_03 tenārjunaḥ sannahanīyamadhyāc 08*1157_04 chiro ’harat sūtaputrasya rājan % T1 G M cont.: T2 cont. after line 6 of 1159*: 08*1158_01 chinnaṁ papātāñjalikena tūrṇaṁ 08*1158_02 kāyo ’sya paścād dharaṇīṁ jagāma % On the other hand, K4 V1 B Da1 D1.3-7 T2 ins. % after 23: Dn1 cont. after 1157*: 08*1159_01 tato ’rjunas tasya śiro jahāra 08*1159_02 vr̥trasya vajreṇa yathā mahendraḥ 08*1159_03 śarottamenāñjalikena rājaṁs 08*1159_04 tadā mahāstrapratimantritena 08*1159_05 pārtho ’parāhṇe śira uccakarta 08*1159_06 vaikartanasyātha mahendrasūnuḥ 08*1159_07 tat prāpatac cāñjalikena chinnam 08*1159_08 athāsya kāyo nipapāta paścāt % 8.67.24 % After 24ab, K3 ins.: 08*1160_01 śareṇa karṇasya śiro jahāra % 8.67.27 % K4 V1 B Da1 Dn1 D1.3.5-7 ins. % after 27: D4 after 28cd: T2 cont. after 1164*: 08*1161_01 tataḥ śaṅkhān pāṇḍavā dadhmur uccair 08*1161_02 dr̥ṣṭvā karṇaṁ pātitaṁ phālgunena 08*1161_03 tathaiva kr̥ṣṇaś ca dhanaṁjayaś ca 08*1161_04 hr̥ṣṭau tadā dadhmatur āśu śaṅkhau % After line 2, D4 ins.: 08*1162_01 athāntarikṣe ’pi vigāhya sūryaṁ 08*1162_02 viveśa tejo jvalitaṁ hi tasya 08*1162_03 hr̥tottamāṅgaṁ ca śarīram ājau 08*1162_04 papāta karṇasya śarāvakīrṇam % 8.67.28 % After 28cd, D4 ins. 1161*; while, % Ś K V1 B Da1 Dn1 D1-3.5.7.8 ins. after 28cd: D4 % cont. after 1161*: 08*1163_01 saṁvardhayantaś ca narendrayodhāḥ 08*1163_02 pārthaṁ samājagmur atīva hr̥ṣṭāḥ % 8.67.29 % K4 V1 % B D (except D2.8) ins. after 29: T1.2 G M cont. % after 1167*: 08*1164_01 rarāja karṇasya śiro nikr̥ttam 08*1164_02 astaṁ gataṁ bhāskarasyeva bimbam % After the above, T2 cont. 1161*, while B2.5 D6 % cont. after 1164*: 08*1165_01 hatottamāṅgaś ca sa tasya dehaḥ 08*1165_02 pariplutaḥ śoṇitaughaprasekaiḥ 08*1165_03 rarāja karṇasya śarāvakīrṇaḥ 08*1165_04 svaraśmijātāvatato yathārkaḥ % B2.5 D6 cont.: Dn1 cont. after 1164*: T2 after % 1161*: 08*1166_01 pratāpya senāṁ khalu pāṇḍavīṁ raṇe 08*1166_02 śarāṁśubhiḥ pāvakatulyadīptibhiḥ 08*1166_03 kirīṭikālena tu karṇabhāskaro 08*1166_04 vyanīyatāstaṁ divasāvasāne % On the other hand, T1.2 G M ins. after 29: 08*1167_01 tad ānanaṁ sūtapurasya rājan 08*1167_02 vibhrājate padmam ivāpanālam % 8.67.34 % After % 34, D6 S (T3 missing) ins.: 08*1168_01 tac chiro bharataśreṣṭha śobhayām āsa medinīm 08*1168_02 yadr̥cchayā mahārāja āditya iva gāṁ gataḥ 08*1168_03 taṁ dr̥ṣṭvā samaravimardalabdhanidraṁ 08*1168_04 daṣṭoṣṭhaṁ rudhiraparītakātarākṣam 08*1168_05 rādheyaṁ rathavarapr̥ṣṭhasaṁniṣaṇṇaṁ 08*1168_06 hīnāṁśur divasakaro muhūrtam āsīt 08*1168_07 niḥśabdatūryaṁ hatayaudhamukhyaṁ 08*1168_08 praśāntadarpaṁ dhr̥tarāṣṭrasainyam 08*1168_09 na śobhate sūryasutena hīnaṁ 08*1168_10 vr̥ndaṁ grahāṇām iva candrahīnam % 8.67.36 % For 36, D6 subst.: 08*1169_01 hate tu karṇe kuravaḥ prādravanta bhayārditāḥ 08*1169_02 gāḍhaviddhāś ca saṁkhye te bāṇair gāṇḍīvadhanvanā 08*1169_03 avekṣamāṇāḥ pārthasya dhvajaṁ bhīṣaṇavānaram 08*1169_04 pratīpasainyahantāraṁ prādravaṁs te diśo daśa % On the other hand, S (T3 missing) (which % reads it after 8.68.6) subst. for 36: 08*1170_01 karṇe hate pārthabhayāt pradudruvur 08*1170_02 vaikartane dhārtarāṣṭrāḥ saśalyāḥ 08*1170_03 avekṣamāṇā muhur arjunasya 08*1170_04 ketuṁ mahāntaṁ yaśasā jvalantam % 8.67.37 % After 37, D6 T1 G ins.: 08*1171_01 vyūḍhoraskaṁ kamalanayanaṁ taptahemāvabhāsaṁ 08*1171_02 karṇaṁ dr̥ṣṭvā bhuvi nipatitaṁ pārthabāṇābhitaptam 08*1171_03 pāṁsugrastaṁ malinam asakr̥t putram anvīkṣamāṇo 08*1171_04 mandaṁ mandaṁ vrajati savitā mandiraṁ mandaraśmiḥ % 8.68.1 % For 1cd, D4 subst.: 08*1172_01 nipātite cādhirathau mahārathe 08*1172_02 dhvaja* ye somakapāṇḍavaiś ca % while D6 S (T3 missing) subst. for 1cd: 08*1173_01 yayau sa tenaiva rathena tūrṇaṁ 08*1173_02 helīkr̥taḥ sr̥ñjayasomakaiś ca % On the other hand, B1.2.4 D3.7 subst. for 1: 08*1174_01 śalyas tu karṇe nihate kirīṭinā 08*1174_02 trastaṁ balaṁ prasamīkṣyārtarūpam 08*1174_03 yayau hate cādhirathau padānuge 08*1174_04 rathena saṁcchinnaparicchadena % 8.68.2 % After 2, Ś K Da1 Dn1 D1.2.5.8 ins.: 08*1175=00 dhr̥tarāṣṭra uvāca 08*1175_01 kathaṁ nu karṇārjunayor vimarde 08*1175_02 dagdhasya raudre ’hani vidrutasya 08*1175_03 babhūva rūpaṁ kurusr̥ñjayānāṁ 08*1175_04 balasya bāṇonmathitasya saṁkhye % 8.68.5 % After 5, D5 repeats 4cd. % K4 V1 B Da1 Dn1 D1.3.4.6.7 ins. after 5: D5 after % the repetition of 4cd: S (T3 missing) after 1170*: 08*1176_01 bhīmaś ca bhīmena mahāsvanena 08*1176_02 nādaṁ kr̥tvā rodasī kampayānaḥ 08*1176_03 āsphoṭayan valgate nr̥tyate ca 08*1176_04 hate karṇe trāsayan dhārtarāṣṭrān 08*1176_05 tathaiva rājan somakāḥ sr̥ñjayāś ca 08*1176_06 śaṅkhān dadhmuḥ sasvajuś cāpi sarve 08*1176_07 parasparaṁ kṣatriyā hr̥ṣṭarūpāḥ 08*1176_08 sūtātmaje nihate vai tadānīm % 8.68.6 % After 6ab, V1 B Da1 Dn1 % D1.3-5.7 ins.: 08*1177_01 tīrṇā pratijñā puruṣarṣabheṇa 08*1177_02 vairasyāntaṁ gatavāṁś cāpi pārthaḥ % 8.68.13 % After the above, K4 V1 B Da1 Dn1 D1.3-5.7 ins.: 08*1178=00 saṁjaya uvāca 08*1178_01 dr̥ṣṭvā tu sainyaṁ vinivartyamānaṁ 08*1178_02 putreṇa te madrapatis tadānīm 08*1178_03 saṁtrastarūpaḥ parimūḍhacetā 08*1178_04 duryodhanaṁ vākyam idaṁ babhāṣe % 8.68.18 % After 18a, N (except D6; D4 om.) % ins.: 08*1179_01 balāpaviddhai rathavīrasaṁghaiḥ % 8.68.19 % Ś K V1 B Da1 Dn1 D1-3.5.7.8 ins. % after 19ab: D4 after 17ab: 08*1180_01 viśīrṇadantaiḥ kṣatajaṁ vamadbhiḥ 08*1180_02 sphuradbhir ārtaiḥ karuṇaṁ raṇājire 08*1180_03 suyodhavarmāyudhapādagoptr̥bhiḥ 08*1180_04 prakīrṇatūṇīrapatākaketubhiḥ 08*1180_05 suvarṇajālāvatatair bhr̥śāhatair 08*1180_06 mahī viyad dyaur jaladair ivāvr̥tā % After line 5, K3 D8 ins.: 08*1181_01 saṁyaṁtr̥yodhācaraṇair mahāgajaiḥ % 8.68.20 % After 20cd, N (except D6) ins.: 08*1182_01 karṇārjunābhyāṁ śarabhinnagātrair 08*1182_02 hataiḥ pravīraḥ kurusr̥ñjayānām % 8.68.31 % After % 31abc, D2 ins.: 08*1183_01 gatā itaḥ svargalokāya rājan % V1 B % Da1 Dn1 D1.3.5-8 S (T3 missing) ins. after 31: D2 % after 32a: 08*1184_01 nivarta duryodhana yāntu sainikā 08*1184_02 vrajasva rājañ śibirāya mānada 08*1184_03 divākaro hy eṣa vilambate prabho 08*1184_04 punas tvam evātra narendra kāraṇam % 8.68.32 % For 32cd, % D6 S (T3 missing) subst.: 08*1185_01 yuddhāya rājan viniviṣṭabuddhiṁ 08*1185_02 hā karṇa hā karṇa iti bruvāṇam % 8.68.41 % After 41, V1 B Da1 Dn1 D1.3.5-7 S (T3 missing) % ins.: 08*1186_01 niṣṭaptahemavapuṣaṁ jvalanārkasamatviṣam 08*1186_02 jīvantam iva taṁ śūraṁ sarvabhūtāni menire 08*1186_03 hatasyāpi mahārāja sūtaputrasya saṁyuge 08*1186_04 vitresuḥ sarvabhūtāni siṁhasyevetare mr̥gāḥ % B2.5 Dn1 D6 S (T3 missing) cont.: 08*1187_01 hato ’pi puruṣavyāghro vyāharann iva lakṣyate % B2.5 Dn1 D6 S (T3 missing) cont.: V1 B1.3.4 Da1 % D1.3.5.7 cont. after 1186*: 08*1188_01 nābhavad vikr̥taṁ kiṁ cin mr̥tasyāpi mahātmanaḥ 08*1188_02 cāruveṣadharaṁ rājañ cārumauliśirodharam 08*1188_03 tan mukhaṁ sūtaputrasya pūrṇacandrasamadyuti % 8.68.42 % D6 S (T3 % missing) ins. after 42ab: Dn1 ins. after 43: 08*1189_01 varṣitvā śaravarṣāṇi pratāpya ripuvāhinīm 08*1189_02 śrīmān iva sahasrāṁśur jvalan sarvān pratāpya ca % Dn1 T2 cont.: 08*1190_01 hato vaikartanaḥ karṇaḥ saputraḥ sahavāhanaḥ 08*1190_02 arthināṁ pakṣisaṁghasya kalpavr̥kṣo nipātitaḥ % 8.68.43 % After 43ab, V1 B Da1 % Dn1 D1.3.5-7 S (T3 missing) ins.: 08*1191_01 sa śāntaḥ puruṣavyāghraḥ pārthasāyakavāriṇā 08*1191_02 yathā hi jvalano dīpto jalam āsādya śāmyati 08*1191_03 karṇāgniḥ samare tadvat pārthameghena śāmitaḥ 08*1191_04 pragr̥hya ca yaśo dīptaṁ suyuddhenātmano bhuvi % V1 B Da1 Dn1 D1.3.5.7 cont.: Ś K D8 ins. after 42: 08*1192_01 visr̥jya śaravarṣāṇi pratāpya ca diśo daśa % 8.68.46 % After 46ab, % V1 B Da1 Dn1 D1.3.5-7 S (T3 missing) ins.: 08*1193_01 sa pārthāstravinirdagdho gataḥ paramikāṁ gatim 08*1193_02 yam āśrityākarod vairaṁ sutas te sa gato divam % 8.68.53 % After % 53cd, Dn1 D4.6 S (T3 missing) ins.: 08*1194_01 mahendravāhapratimena tāv ubhau 08*1194_02 mahendravīryapratimānapauruṣau % 8.68.55 % After 55c, D4 ins.: 08*1195_01 ubhau tadā yādavapāṇḍunandanau % 8.68.57 % After 57, K4 V1 B Da1 Dn1 D1.3-7 S (T3 % missing) ins.: 08*1196_01 vitrastāś cābhavan sarve kuravo rājasattama 08*1196_02 śaṅkhaśabdena śūrasya mādhavasyārjunasya ca % 8.68.63 % After 63, K4 V1 B Da1 Dn1 D1.3-7 S % (M1 om.; T3 missing) ins.: 08*1197_01 yathānurūpaṁ pratipūjya tān atha 08*1197_02 praśasyamānāv atulaiś ca karmabhiḥ 08*1197_03 nanandatus tau sasuhr̥dgaṇau tadā 08*1197_04 baliṁ niyamyeva sureśakeśavau % 8.69.5 % After % 5, K4 ins. 1200*. B Da1 Dn1 D1.3.5.7 ins. after 5: % K4 after 8: 08*1198_01 vartamāne tu yuddhe vai tava karṇasya cobhayoḥ 08*1198_02 draṣṭum āyodhanaṁ pūrvam āgato dharmanandanaḥ 08*1198_03 subhr̥śaṁ gāḍhaviddhatvān nāśakat sthātum āhave 08*1198_04 tataḥ svaśibiraṁ yātaḥ sa rājā puruṣarṣabha % 8.69.6 % After % 6, B1.3 Da1 Dn1 D1.3.5.7 ins.: 08*1199_01 evam uktvārjunaṁ kr̥ṣṇaḥ sainikān idam abravīt % 8.69.8 % After % 8, K4 ins. 1198*. B3.4 Da1 Dn1 D1.3.5.7 ins. % after 8: K4 after 5: 08*1200_01 tāvad bhavadbhir yat tais tu bhavitavyaṁ narādhipaiḥ % 8.69.11 % After 11, K4 V1 B Da1 Dn1 % D1.3.5.7 ins.: 08*1201_01 utthāya sa mahābāhuḥ punaḥ punar ariṁdamaḥ 08*1201_02 vāsudevārjunau premṇā punaś ca pariṣasvaje % V1 B2 Da1 D5 cont.: 08*1202_01 vāsudevaṁ ca vārṣṇeyaṁ papraccha kurunandanaḥ % 8.69.18 % After 18, K4 Dn1 ins.: 08*1203_01 hatāmitrām imām urvīm anuśādhi mahābhuja 08*1203_02 yatto bhūtvā sahāsmābhir bhuṅkṣva bhogāṁś ca puṣkalān % Dn1 cont.: 08*1204=00 saṁjaya uvāca 08*1204_01 iti śrutvā vacas tasya keśavasya mahātmanaḥ % 8.69.20 % After 20, Dn1 % Bom. ed. ins.: 08*1205_01 na tac citraṁ mahābāho yuṣmad bāhuprasādajam % 8.69.25 % After 25, Dn1 ins.: 08*1206_01 bhīṣmo droṇaś ca karṇaś ca mahātmā gautamaḥ kr̥paḥ 08*1206_02 anye ca bahavaḥ śūrā ye ca teṣāṁ padānugāḥ % Dn1 cont.: D2 ins. after 25: 08*1207_01 tvadbuddhyā nihate karṇe hatā govinda sarvathā % 8.69.29 % After 29ab, K4 % Dn1 ins.: 08*1208_01 yathā kadambakusumaṁ kesaraiḥ sarvato vr̥tam 08*1208_02 citaṁ śaraśataiḥ karṇaṁ dharmarājo dadarśa ha 08*1208_03 gandhatailāvasiktābhiḥ kāñcanībhiḥ sahasraśaḥ 08*1208_04 dīpikābhiḥ kr̥toddyotaṁ paśyate vai vr̥ṣaṁ tadā % K4 cont.: Dn1 subst. for 29cd: 08*1209_01 saṁchinnabhinnakavacaṁ bāṇaiś ca vidalīkr̥tam % 8.69.30 % After 30ab, K4 Dn1 ins.: 08*1210_01 saṁjātapratyayo ’tīva vīkṣya caivaṁ punaḥ punaḥ % 8.69.33 % K4 ins. after 33: % Dn1 after saputraṁ in line 1 of 1212*: 08*1211_01 trayodaśa samāstīrṇā jāgareṇa suduḥkhitāḥ 08*1211_02 svapsyāmo ’dya sukhaṁ rātrau tvatprasādān mahābhuja % 8.69.34 % After 34, V1 B Da1 Dn1 D1.3-5.7 ins.: 08*1212=00 saṁjaya uvāca 08*1212_01 dr̥ṣṭvā ca karṇaṁ nihataṁ saputraṁ pārthasāyakaiḥ 08*1212_02 punar jātam ivātmānaṁ mene kurukulodvahaḥ % V1 B2.5 Dn1 cont.: 08*1213_01 sametya ca mahārāja kuntīputraṁ yudhiṣṭhiram % B5 cont.: 08*1214_01 praśaśaṁsus tataḥ sarve rājāno bhūritejasaḥ % 8.69.41 % D8 om. the ref. After the ref., B2 ins.: 08*1215_01 evam etan mahac cāsīd yuddhaṁ paramadāruṇam % After 41, Dn1 ins.: 08*1216_01 śuśoca bahulālāpaiḥ karṇasya nidhanaṁ yudhi % 8.69.43 % After 43ab, V1 % B2-5 Da1 Dn1 D4.5 ins.: 08*1217_01 sa daivaṁ paramaṁ matvā bhavitavyaṁ ca pārthivaḥ % Dn1 cont.: 08*1218_01 parāṁ pīḍāṁ samāśritya naṣṭacitto mahātapāḥ 08*1218_02 cintāśokaparītātmā na jajñe mohapīḍitaḥ % N ins. after 43: S (T3 missing) ins. after 1224*: 08*1219_01 idaṁ mahāyuddhamakhaṁ mahātmanor 08*1219_02 dhanaṁjayasyādhiratheś ca yaḥ paṭhet 08*1219_03 sa samyag iṣṭasya makhasya yat phalaṁ 08*1219_04 tad āpnuyāt saṁśravaṇāc ca bhārata 08*1219_05 makho hi viṣṇur bhagavān sanātano 08*1219_06 vahanti taṁ cāgnyanilendubhānavaḥ 08*1219_07 ato ’nasūyuḥ śr̥ṇute paṭhec ca yaḥ 08*1219_08 sa sarvalokāṁś ca jayet sukhī bhavet % After line 4, K3 % ins.: 08*1220_01 sarvatīrtheṣu yat puṇyaṁ sarvadāneṣu yat phalam 08*1220_02 tat phalaṁ labhate martyaḥ karṇākhyānaṁ śr̥ṇoti hi 08*1220_03 hiraṇyavastradhānyāni gāṁ savatsām upānahau 08*1220_04 tena brahmā ca viṣṇuś ca rudrāś ca vasavas tathā 08*1220_05 pūjitā munayaḥ sarve pitaraś ca tathāśvinau 08*1220_06 yaḥ śr̥ṇoti sadā bhaktyā karṇākhyānam anuttamam 08*1220_07 dharmārthakāmamokṣāṇāṁ caturvidhaphalaṁ labhet % Dn1 cont.: 08*1221_01 tāṁ sarvadā bhaktim upāgatā narāḥ 08*1221_02 paṭhanti puṇyāṁ varasaṁhitām imām 08*1221_03 dhanena dhānyena yaśasā ca mānuṣā 08*1221_04 nandanti te nātra vicāraṇāsti 08*1221_05 ato ’nasūyuḥ śr̥ṇuyāt sadā tu vai 08*1221_06 naraḥ sa sarvāṇi sukhāni cāpnuyāt 08*1221_07 viṣṇuḥ svayaṁbhūr bhagavān bhavaś ca 08*1221_08 tuṣyanti ye yasya narottamasya 08*1221_09 vedāvāptir brāhmaṇasyeha dr̥ṣṭā 08*1221_10 raṇe balaṁ kṣatriyāṇāṁ jayo yudhi 08*1221_11 dhanajyeṣṭhāś cāpi bhavanti vaiśyāḥ 08*1221_12 śūdrārogyaṁ prāpnuvantīha sarve % Dn1 cont.: V1 B1.3-5 D3.7 ins. after 1219*: 08*1222_01 tathaiva viṣṇur bhagavān sanātanaḥ 08*1222_02 sa cātra devaḥ parikīrtyate yataḥ 08*1222_03 tataḥ sa kāmām̐l labhate sukhī naro 08*1222_04 mahāmunes tasya vaco ’rcitaṁ yathā % Finally, Dn1 cont.: 08*1223_01 kapilānāṁ savatsānāṁ varṣam ekaṁ nirantaram 08*1223_02 yo dadyāt sukr̥taṁ tad dhi śravaṇāt karṇaparvaṇaḥ % For adhy. 69 (st. 1-43), D6 S (T3 missing) subst.: 08*1224_01 cintayanto vadhaṁ ghoraṁ sūtaputrasya saṁyuge 08*1224_02 arjunasya jayaṁ yuddhe cintayānāḥ punaḥ punaḥ 08*1224_03 pāṇḍavānāṁ maheṣvāsā nyaviśanta paraṁtapāḥ 08*1224_04 prahr̥ṣṭamanasaḥ sarve jitvā śatrūn mahārathān 08*1224_05 tato yudhiṣṭhiraṁ tatra niviṣṭaṁ vai mudānvitam 08*1224_06 sametya sarve pañcālā vardhayanto yathāvidhi 08*1224_07 arjunas tu rathāt tūrṇam avaruhya mahāyaśāḥ 08*1224_08 dharmarājasya caraṇau pīḍayām āsa hr̥ṣṭavat 08*1224_09 tam utthāpya mahārāja dharmaputraḥ pratāpavān 08*1224_10 sasvaje bharataśreṣṭham upajighrann upaspr̥śan 08*1224_11 nakulaḥ sahadevaś ca pāṇḍavaś ca vr̥kodaraḥ 08*1224_12 abhivādya mahārājam asvajanta sma phalgunam 08*1224_13 dhr̥ṣṭadyumnaḥ śikhaṇḍī ca pāṇḍavānāṁ ca ye rathāḥ 08*1224_14 vardhayante sma rājānaṁ nihate sūtanandane 08*1224_15 tataḥ kr̥ṣṇo mahārāja sātyakiś cāpi sātvataḥ 08*1224_16 avardhayetāṁ rājānaṁ nihate sūtanandane 08*1224_17 vāsudevaś ca kaunteyaṁ praṇayād idam abravīt 08*1224_18 adya rājan hatāḥ sarve dhārtarāṣṭrāḥ sarājakāḥ 08*1224_19 hate vaikartane karṇe rathānāṁ pravare rathe 08*1224_20 yadi lokās trayaḥ sarve yodhayeyuḥ savāsavāḥ 08*1224_21 tathāpi durjayaḥ sūtas tava kopāt tu sūditaḥ 08*1224_22 evam uktaḥ pratyuvāca dharmarājo janārdanam 08*1224_23 tava prasādād govinda hataḥ karṇo mahāyaśāḥ 08*1224_24 pāṇḍavāś ca jayaṁ prāptā nāśitāś cāpi śatravaḥ 08*1224_25 tvaṁ hi śakto bhayāt trātuṁ yasya kasya cid āhave 08*1224_26 tvam asya jagato goptā pāṇḍavānāṁ ca sarvadā 08*1224_27 tvāṁ samāsādya śakro ’pi modate divi nityaśaḥ 08*1224_28 tvaṁ pātā pāṇḍuputrāṇāṁ yathaiva jagatas tathā 08*1224_29 anāścaryo jayas teṣāṁ bhaktir yeṣāṁ tvayi prabho 08*1224_30 tvayā nāthena govinda nāthavanto vayaṁ yudhi 08*1224_31 yathendreṇa purā devās tvayā cāpi janārdana 08*1224_32 svapsyāmy adya sukhaṁ kr̥ṣṇa nidrāṁ lapsye vasan kṣapām 08*1224_33 vigataṁ hi bhayaṁ me ’dya tvatprasādān na saṁśayaḥ 08*1224_34 evam uktas tu pārthena keśavaḥ prāha pāṇḍavam 08*1224_35 nimittamātraṁ tu vayaṁ tava hy asmin mudāgame 08*1224_36 yasya te bhrātaraḥ śūrā bhīmasenādayo nr̥pa 08*1224_37 saṁbandhinaś cendravīryāḥ pārṣatapramukhās tathā 08*1224_38 arhate ca bhavān vaktuṁ priyaṁ nityaṁ hi maddhitam 08*1224_39 priyo hi me tvam etena vacanena narottama 08*1224_40 ity ukto dharmarājas tu svarathaṁ hemabhūṣitam 08*1224_41 dantavarṇair hayair yuktaṁ kālavālair mahīpatiḥ 08*1224_42 āsthāya puruṣavyāghraḥ svabalenābhisaṁvr̥taḥ 08*1224_43 prayayau bahuvr̥ttāntaṁ draṣṭum āyodhanaṁ prati 08*1224_44 saṁbhāṣamāṇau tau vīrāv ubhau pāṇḍavamādhavau 08*1224_45 sa dadarśa raṇe karṇaṁ śayānaṁ puruṣarṣabha 08*1224_46 gāṇḍīvamuktair viśikhaiḥ sarvataḥ sunipīḍitam 08*1224_47 saputraṁ nihataṁ dr̥ṣṭvā karṇaṁ rājā yudhiṣṭhiraḥ 08*1224_48 praśaśaṁsa naravyāghrāv ubhau pāṇḍavamādhavau 08*1224_49 adya rājāsmi sarvasyāṁ pr̥thivyāṁ madhusūdana 08*1224_50 diṣṭyā jayasi govinda diṣṭyā śatrur nipātitaḥ 08*1224_51 evaṁ subahuśo rājan praśaśaṁsa janārdanam 08*1224_52 arjunaṁ ca kuruśreṣṭho dharmarājo yudhiṣṭhiraḥ 08*1224_53 dr̥ṣṭvā ca nihataṁ karṇaṁ saputraṁ pārthasāyakaiḥ 08*1224_54 punar jātam ivātmānaṁ mene kurukulodvahaḥ 08*1224_55 sametya ca kuruśreṣṭhaṁ kuntīputraṁ yudhiṣṭhiram 08*1224_56 vardhayanti sma rājānaṁ harṣayuktā mahārathāḥ 08*1224=56 saṁjaya uvāca 08*1224_57 evam eṣa kṣayo vr̥ttaḥ sumahān romaharṣaṇaḥ 08*1224_58 tava durmantrite rājan diṣṭyā tvam anuśocasi 08*1224=58 vaiśaṁpāyana uvāca 08*1224_59 śrutvaitad vipriyaṁ rājā dhr̥tarāṣṭro mahīpatiḥ 08*1224_60 papāta bhūmau niśceṣṭaḥ kauravyaḥ paramāsanāt 08*1224_61 tathā satyavratā devī gāndhārī divyadarśinī 08*1224_62 tatas tūrṇaṁ tu viduras taṁ nr̥paṁ saṁjayas tathā 08*1224_63 paryāśvāsayatāṁ caitāv ubhāv eva tu bhūmipam 08*1224_64 tathaivāśvāsayām āsa gāndhārī rājasattamam 08*1224_65 sa daivaṁ paramaṁ mene bhavitavyaṁ ca tat tathā 08*1224_66 tābhyām āśvāsito rājā tūṣṇīm āste viśāṁ pate 08*1224_67 evam ākhyāya rājñe ca saṁjayo rājasattama 08*1224_68 jagāma śibiraṁ bhūyo hate karṇe mahātmani 08*1224_69 sa dr̥ṣṭvā nihataṁ śalyaṁ rājānaṁ ca suyodhanam 08*1224_70 yodhāṁś ca subahūn rājan sainikāṁś ca sahasraśaḥ 08*1224_71 tathaiva pāṇḍavīṁ senāṁ nihatāṁ prekṣya saṁjayaḥ 08*1224_72 sauptike drauṇinā rājan hatavājinaradvipān 08*1224_73 sa hi dr̥ṣṭvā hatān sarvān samantād yudhi saṁjayaḥ 08*1224_74 prayāto hastinapuraṁ śokārto bhayavihvalaḥ 08*1224_75 hateṣu punar eteṣu prabhūtagajavājiṣu 08*1224_76 yodhaiś caiva mahārāja nānādeśasamudbhavaiḥ 08*1224_77 kurukṣetraṁ tu tat sarvaṁ śūnyam āsīj jagatpate 08*1224_78 nihataiḥ pāṇḍaveyaiś ca dhārtarāṣṭraiś ca saṁyuge 08*1224_79 yathāviṣayajaṁ vr̥ttaṁ dhārtarāṣṭrasya saṁjayaḥ 08*1224_80 nyavedayata tat sarvaṁ yathāvr̥ttaṁ yathāvidhi % After line 6, T2 ins.: 08*1225_01 śaśaṁsur nihitaṁ karṇaṁ phalgunena mahātmanā % After line 44, T1 ins.: 08*1226_01 yayatus tatra tau tūrṇaṁ yatrāsīd vīrasaṁkṣayaḥ % while T2 ins.: 08*1227_01 pradīpahastāḥ śataśaḥ samantāt pratyayur narāḥ % After line 54, T2 ins.: 08*1228_01 punaś ca śibiraṁ prāpto bhrātr̥bhir bharatarṣabhaḥ 08*1228_02 yat kr̥tvā tu ca kartavyaṁ sukhāsīnaṁ yudhiṣṭhiram %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 08, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % T1 G1.2 M2-4 ins. after the colophon of adhy. % 11: T2.3 G3 M1 after the addl. colophon following % 8.17.29: 08_001=0000 saṁjaya uvāca 08_001_0001 śrutakīrtim athāyāntaṁ kirantaṁ niśitāñ śarān 08_001_0002 madrarājo mahārāja vārayām āsa hr̥ṣṭavat 08_001_0003 madrarājaṁ samāsādya śrutakīrtir mahārathaḥ 08_001_0004 vivyādha bhallais triṁśatyā kārtasvaravibhūṣitaiḥ 08_001_0005 prativivyādha taṁ śalyas tribhis tūrṇam ajihmagaiḥ 08_001_0006 sārathiṁ cāsya bhallena bhr̥śaṁ vivyādha bhārata 08_001_0007 sa śalyaṁ śaravarṣeṇa chādayām āsa saṁyuge 08_001_0008 mumoca niśitān bāṇān madrarājarathaṁ prati 08_001_0009 tataḥ śalyo mahārāja śrutakīrtibhujacyutān 08_001_0010 ciccheda samare bāṇān bāṇaiḥ saṁnataparvabhiḥ 08_001_0011 śrutakīrtis tataḥ śalyaṁ bhittvā navabhir āyasaiḥ 08_001_0012 sārathiṁ tribhir ānarchat punaḥ śalyaṁ ca pañcabhiḥ 08_001_0013 tasya śalyo dhanuś chittvā hastāvāpaṁ nikr̥tya ca 08_001_0014 vivyādha samare tūrṇaṁ saptabhis taṁ śarottamaiḥ 08_001_0015 athānyad dhanur ādāya śrutakīrtir mahārathaḥ 08_001_0016 madreśvaraṁ catuḥṣaṣṭyā bāhvor urasi cārpayat 08_001_0017 tatas tu samare rājaṁs tena viddhaḥ śilīmukhaiḥ 08_001_0018 prativivyādha taṁ cāpi navatyā niśitaiḥ śaraiḥ 08_001_0019 tasya madreśvaraś cāpaṁ punaś ciccheda māriṣa 08_001_0020 saṁchinnadhanvā samare gadāṁ cikṣepa satvaraḥ 08_001_0021 paṭṭair jāmbūnadair baddhāṁ rūpyapaṭṭaiś ca bhārata 08_001_0022 bhrājamānāṁ yathā nārīṁ divyavastravibhūṣitām 08_001_0023 tām āpatantīṁ sahasā dīpyamānāśaniprabhām 08_001_0024 śarair anekasāhasrair vyaṣṭambhayata madrarāṭ 08_001_0025 viṣṭabhya ca gadāṁ vīraḥ pātayitvā ca bhūtale 08_001_0026 śrutakīrtim athāyatto rājan vivyādha pañcabhiḥ 08_001_0027 tasya śaktiṁ raṇe bhūyaś cikṣepa bhujagopamām 08_001_0028 tāṁ dvidhā cācchinac chalyo medinyāṁ sā tv aśīryata 08_001_0029 tasya śalyaḥ kṣurapreṇa yantuḥ kāyāc chiro ’harat 08_001_0030 bālahastād yathā śyena āmiṣaṁ vai narottama 08_001_0031 sa papāta rathopasthāt sārathis tasya bhārata 08_001_0032 tatas te prādravan saṁkhye hayās tasya mahātmanaḥ 08_001_0033 palāyamānais tair aśvaiḥ so ’panīto raṇājirāt 08_001_0034 śrutakīrtir mahārāja paśyatāṁ sarvayodhinām 08_001_0035 tato madreśvaro rājā pāṇḍavānām anīkinīm 08_001_0036 vyagāhata mudā yukto nalinīṁ dvirado yathā 08_001_0037 lolayām āsa sa balaṁ siṁhaḥ paśugaṇān iva 08_001_0038 śalyas tatra mahāraṅge pāṇḍavānāṁ mahātmanām 08_001_0039 nihatya pāṇḍupāñcālān pr̥tanāsu vyavasthitaḥ 08_001_0040 aśobhata raṇe śalyo vidhūmo ’gnir iva jvalan 08_001_0041 senākakṣaṁ mahad dagdhvā kakṣam agnir ivotthitaḥ 08_001_0042 sthito rarāja samare puraṁ dagdhveva śaṁkaraḥ 08_001=0042 Colophon. % For 8.24.62a-84b, S subst.: 08_002_0001 balārdhaṁ yadi me devā na dhārayitum āhave 08_002_0002 śaktāḥ sarve hi saṁgamya yūyaṁ tat prabravīmi vaḥ 08_002_0003 samā bhavanti me sarve dānavāś cāmarāś ca ye 08_002_0004 śivo ’smi sarvabhūtānāṁ śivatvaṁ tena me surāḥ 08_002_0005 kiṁ tv adharmeṇa vartante yasmāt te suraśatravaḥ 08_002_0006 tasmād vadhyā mayāpy ete yuṣmākaṁ ca hitepsayā 08_002_0007 śaraṇaṁ vaḥ prapannānāṁ dharmeṇa ca jigīṣatām 08_002_0008 sāhāyyaṁ vaḥ kariṣyāmi nihaniṣyāmi vo ripūn 08_002_0009 dīyatāṁ ca balārdhaṁ me sarvair api pr̥thak pr̥thak 08_002_0010 paśutvaṁ caiva me lokāḥ sarve kalpantu pīḍitāḥ 08_002_0011 paśūnāṁ tu patitvaṁ me bhavatv adya divaukasaḥ 08_002_0012 evaṁ na pāpaṁ prāpsyāmi paśūn hatvā suradviṣaḥ 08_002_0013 kalpayadhvaṁ ca me divyaṁ rathaṁ cāśvān manojavān 08_002_0014 dhanuḥ śaraṁ sārathiṁ ca tato jeṣyāmi vo ripūn 08_002_0015 iti śrutvā vaco devā devadevasya bhūpate 08_002_0016 viṣādam agaman sarve paśutvaṁ prati śaṅkitāḥ 08_002_0017 teṣāṁ bhāvaṁ tato jñātvā devas tān idam abravīt 08_002_0018 mā vo ’stu paśubhāve ’smin bhayaṁ vibudhasattamāḥ 08_002_0019 śrūyatāṁ paśubhāvasya vimokṣaḥ kriyatāṁ ca saḥ 08_002_0020 yo vaḥ paśupateś caryāṁ cariṣyati sa mokṣyate 08_002_0021 paśutvād iti satyaṁ vaḥ pratijāne samāgame 08_002_0022 ye cāpy anye cariṣyanti vrataṁ mokṣyanti te ’py uta 08_002_0023 naiṣṭhikaṁ dvādaśābdaṁ vā yo ’bdam ardham r̥tutrayam 08_002_0024 māsaṁ dvādaśarātraṁ vā sa paśutvād vimucyate 08_002_0025 tasmāt param idaṁ guhyaṁ vrataṁ divyaṁ cariṣyatha 08_002_0026 taṁ tathety abruvan devā devadevanamaskr̥tam 08_002_0027 ūcuś cedaṁ gr̥hāṇedaṁ tejaso ’rdham iti prabhum 08_002_0028 pratyuvāca tathety eva śūladhr̥g rājasattama 08_002_0029 tatas te pradaduḥ sarve tejaso ’rdhaṁ mahātmane 08_002_0030 sarvam ādāya sarveṣāṁ tejaso ’rdhaṁ divaukasām 08_002_0031 tejasāpy adhiko bhūtvā bhūyo ’py atibalo ’bhavat 08_002_0032 tataḥ prabhr̥ti devānāṁ devadevo ’bhavad bhavaḥ 08_002_0033 patiś ca sarvabhūtānāṁ paśūnāṁ cābhavat tadā 08_002_0034 tasmāt paśupatiś cokto bhavatvāc ca bhaveti vai 08_002_0035 ardham ādāya sarveṣāṁ tejasā prajvalann iva 08_002_0036 bhāsayām āsa tān sarvān devadevo mahādyutiḥ 08_002_0037 tato ’bhiṣiṣicuḥ sarve surā rudraṁ purāriṇam 08_002_0038 (63cd) mahādeva iti hy āsīd devadevo maheśvaraḥ 08_002=0038 Colophon. 08_002=0038 duryodhanaḥ 08_002_0039 tejaso ’rdhaṁ surā dattvā śaṁkarāya mahātmane 08_002_0040 paśutvam api copetya viśvakarmāṇam avyayam 08_002_0041 ūcuḥ sarve samābhāṣya rathaḥ saṁkalpyatām iti 08_002_0042 viśvakarmāpi saṁcintya rathaṁ divyam akalpayat 08_002_0043 (68ab) sametāṁ pr̥thivīṁ devīṁ viśālāṁ puramālinīm 08_002_0044 (68cd) saparvatavanadvīpāṁ cakre bhūtadharāṁ ratham 08_002_0045 īṣāṁ nakṣatravaṁśaṁ ca chattraṁ meruṁ mahāgirim 08_002_0046 anekadrumasaṁchannaṁ ratnākaram anuttamam 08_002_0047 himavantaṁ ca vindhyaṁ ca nānādrumalatākulam 08_002_0048 avaskaraṁ pratiṣṭhānaṁ kalpayām āsa vai tadā 08_002_0049 astaṁ girim adhiṣṭhānaṁ nānādvijagaṇāyutam 08_002_0050 cakāra bhagavāṁs tvaṣṭā udayaṁ rathakūbaram 08_002_0051 mīnanakrajhaṣāvāsaṁ dānavālayam uttamam 08_002_0052 samudram akṣaṁ vidadhe pattanākaraśobhitam 08_002_0053 cakraṁ cakre candramasaṁ tārakāgaṇamaṇḍitam 08_002_0054 divākaraṁ cāpy aparaṁ cakraṁ cakre ’ṁśumālinam 08_002_0055 gaṅgāṁ sarasvatīṁ tūṇīṁ cakre viśvakr̥d avyayaḥ 08_002_0056 alaṁkārā rathasyāsann āpagāḥ saritas tathā 08_002_0057 trīn agnīn mantravac cakre rathasyātha triveṇukam 08_002_0058 (70ab) anukarṣān grahān dīptān varūthāṁś cāpi tārakāḥ 08_002_0059 (70ef) oṣadhīr vīrudhaś caiva ghaṇṭājālaṁ ca bhānumat 08_002_0060 alaṁcakāra ca rathaṁ māsapakṣartubhir vibhuḥ 08_002_0061 ahorātraiḥ kalābhiś ca kāṣṭhābhir ayanais tathā 08_002_0062 (72cd) dyāṁ yugaṁ yugaparvāṇi saṁvartakabalāhakān 08_002_0063 (73ab) śamyāṁ dhr̥tiṁ ca medhāṁ ca sthitiṁ saṁnatim eva ca 08_002_0064 (80c) r̥gvedaṁ sāmavedaṁ ca dhuryāv aśvāv akalpayat 08_002_0065 (81a) pr̥ṣṭhāśvau ca yajurvedaḥ kalpito ’tharvaṇas tathā 08_002_0066 aśvānāṁ cāpy alaṁkāraṁ vidadhe padasaṁcayam 08_002_0067 (74cd) sinīvālīm anumatiṁ kuhūṁ rākāṁ ca suprabhām 08_002_0068 (74ef) yoktrāṇi cakre cāśvānāṁ kūśmāṇḍāṁś cāpi pannagān 08_002_0069 {259* } { kālapr̥ṣṭho ’tha nahuṣaḥ karkoṭakadhanaṁjayau 08_002_0070 {ll. 1-2} { itare cābhavan nāgā hayānāṁ vālabandhanam 08_002_0071 abhīṣavaḥ ṣaḍaṅgāni kalpitāni mahīpate 08_002_0072 oṁkāraḥ kalpitas tasya pratodo viśvakarmaṇā 08_002_0073 yajñāḥ sarve pr̥thak kl̥ptā rathāṅgāni ca bhāgaśaḥ 08_002_0074 (75cd) adhiṣṭhānaṁ manaś cāsīt parirathyā sarasvatī 08_002_0075 (76ab) nānāvarṇāni cābhrāṇi patākāḥ pavaneritāḥ 08_002_0076 (76cd) vidyud indradhanur yuktā rathaṁ dīptyā vyadīpayat 08_002_0077 varma yoddhuś ca vihitaṁ nabho grahagaṇākulam 08_002_0078 abhedyaṁ bhānumac citraṁ kālacakrapariṣkr̥tam 08_002_0079 kl̥ptaṁ tu taṁ rathaṁ dr̥ṣṭvā vismitā devatābhavan 08_002_0080 sarvalokasya tejāṁsi dr̥ṣṭvaikasthāni māriṣa 08_002_0081 yuktaṁ nivedayām āsuḥ devās tasmai mahātmane 08_002_0082 (77ab) evaṁ tasmin mahārāja kalpite rathasattame 08_002_0083 (77cd) tvaṣṭrā manujaśārdūla dviṣatāṁ bhayavardhanaḥ 08_002_0084 (78ab) svāny āyudhāni divyāni nyadadhāc chaṁkaro rathe 08_002_0085 (78cd) dhvajayaṣṭiṁ viyat kr̥tvā sthāpayām āsa govr̥ṣam 08_002_0086 (79ab) brahmadaṇḍaḥ kāladaṇḍo rudradaṇḍaś ca te jvarāḥ 08_002_0087 (79cd) pariṣkārā rathasyāsan samantād diśam udyatāḥ 08_002_0088 (83ab) vicitram r̥tubhiḥ ṣaḍbhiḥ kr̥tvā saṁvatsaraṁ dhanuḥ 08_002_0089 (263*) { chāyām evātmanaś cakre dhanurjyām akṣayāṁ dhruvām 08_002_0090 { kālo hi bhagavān rudras tac ca saṁvatsaraṁ dhanuḥ 08_002_0091 (83cd) tasmād raudrā kālarātrir jyā kr̥tā dhanuṣo ’jarā 08_002_0092 tato rathe rathāśvāṁs tān r̥ṣayaḥ samayojayan 08_002_0093 ekaikaśaḥ susaṁhr̥ṣṭān ādāya sudhr̥tavratāḥ 08_002_0094 dakṣiṇasyāṁ dhuri kr̥ta r̥gvedo mantrapāragaiḥ 08_002_0095 savyataḥ sāmavedaś ca yukto rājan maharṣibhiḥ 08_002_0096 pārṣṭhidakṣiṇato yukto yajurvedaḥ suradvijaiḥ 08_002_0097 itarasyāṁ tathā pārṣṭhyāṁ yukto rājann atharvaṇaḥ 08_002_0098 evaṁ te vājino yuktā yajñavidbhis tadā rathe 08_002_0099 aśobhanta tathā yuktā yathaivādhvaramadhyagāḥ 08_002_0100 kalpayitvā rathaṁ divyaṁ tato bāṇam akalpayat 08_002_0101 cintayitvā hariṁ viṣṇum avyayaṁ yajñavāhanam 08_002_0102 śaraṁ saṁkalpayāṁ cakre viśvakarmā mahāmanāḥ 08_002_0103 tasya vājāṁś ca puṅkhaṁ ca kalpayām āsa vai tadā 08_002_0104 puṇyagandhavahaṁ rājañ śvasanaṁ rājasattama 08_002_0105 agnīṣomau śaramukhe kalpayām āsa vai tadā % After 8.24.111, K4 V1 B1.4.5 D Cc ins.: 08_003_0001 tata utthāpya bhagavāṁs tān hayān anilopamān 08_003_0002 babhāṣe ca tadā sthāṇum āroheti surottamaḥ 08_003_0003 tatas tam iṣum ādāya viṣṇusomāgnisaṁbhavam 08_003_0004 āruroha tadā sthāṇur dhanuṣā kampayan parān 08_003_0005 tam ārūḍhaṁ tu deveśaṁ tuṣṭuvuḥ paramarṣayaḥ 08_003_0006 gandharvā devasaṁghāś ca tathaivāpsarasāṁ gaṇāḥ 08_003_0007 sa śobhamāno varadaḥ khaḍgī bāṇī śarāsanī 08_003_0008 pradīpayan rathe tasthau trīm̐l lokān svena tejasā 08_003_0009 tato bhūyo ’bravīd devo devān indrapurogamān 08_003_0010 na hanyād iti kartavyo na śoko vaḥ kathaṁ cana 08_003_0011 hatān ity eva jānīta bāṇenānena cāsurān 08_003_0012 te devāḥ satyam ity āhur nihatā iti cābruvan 08_003_0013 na ca tad vacanaṁ mithyā yad āha bhagavān prabhuḥ 08_003_0014 iti saṁcintya vai devāḥ parāṁ tuṣṭim avāpnuvan 08_003_0015 tataḥ prayāto deveśaḥ sarvair devagaṇair vr̥taḥ 08_003_0016 rathena mahatā rājann upamā nāsti yasya ha 08_003_0017 svaiś ca pāriṣadair devaḥ pūjyamāno mahāyaśāḥ 08_003_0018 nr̥tyadbhir aparaiś caiva māṁsabhakṣair durāsadaiḥ 08_003_0019 dhāvamānaiḥ samantāc ca tarjamānaiḥ parasparam 08_003_0020 r̥ṣayaś ca mahābhāgās tapoyuktā mahāguṇāḥ 08_003_0021 āśaṁsur vai jayaṁ devā mahādevasya sarvaśaḥ 08_003_0022 evaṁ prayāte deveśe lokānām abhayaṁkare 08_003_0023 tuṣṭam āsīj jagat sarvaṁ devatāś ca narottama 08_003_0024 r̥ṣayas tatra deveśaṁ stuvanto bahubhiḥ stavaiḥ 08_003_0025 tejaś cāsmai vardhayanto rājann āsan punaḥ punaḥ 08_003_0026 gandharvāṇāṁ sahasrāṇi prayutāny arbudāni ca 08_003_0027 vādayanti prayāṇe ’sya vādyāni vividhāni ca % After 277*, K3.4 V1 B (except B2) D (except D8) % T2 Ca.c.n ins.: 08_004_0001 prayāte ratham āsthāya tripurābhimukhe bhave 08_004_0002 nanāda sumahānādaṁ vr̥ṣabhaḥ pūrayan diśaḥ 08_004_0003 vr̥ṣabhasyāsya ninadaṁ śrutvā bhayaṁkaraṁ mahat 08_004_0004 vināśam agamaṁs tatra tārakāḥ suraśatravaḥ 08_004_0005 apare ’vasthitās tatra yuddhāyābhimukhās tadā 08_004_0006 tataḥ sthāṇur mahārāja śūladhr̥k krodhamūrchitaḥ 08_004_0007 trastāni sarvabhūtāni trailokyaṁ bhūḥ prakampate 08_004_0008 nimittāni ca ghorāṇi tatra saṁdadhataḥ śaram 08_004_0009 tasmin somāgniviṣṇūnāṁ kṣobheṇa brahmarudrayoḥ 08_004_0010 sa ratho dhanuṣaḥ kṣobhād atīva hy avasīdati 08_004_0011 tato nārāyaṇas tasmāc charabhāgād viniḥsr̥taḥ 08_004_0012 vr̥ṣarūpaṁ samāsthāya ujjahāra mahāratham 08_004_0013 sīdamāne rathe caiva nardamāneṣu śatruṣu 08_004_0014 sa saṁbhramāt tu bhagavān nādaṁ cakre mahābalaḥ 08_004_0015 vr̥ṣabhasya sthito mūrdhni hayapr̥ṣṭhe ca mānada 08_004_0016 tadā sa bhagavān rudro niraikṣad dānavaṁ puram 08_004_0017 vr̥ṣabhasyāsthito rudro hayasya ca narottama 08_004_0018 stanāṁs tadāśātayata khurāṁś caiva dvidhākarot 08_004_0019 tataḥ prabhr̥ti bhadraṁ te gavāṁ dvaidhīkr̥tāḥ khurāḥ 08_004_0020 hayānāṁ ca stanā rājaṁs tadā prabhr̥ti nābhavan 08_004_0021 pīḍitānāṁ balavatā rudreṇādbhutakarmaṇā % After 8.25.2, K4 V1 B D T2 Ca.c.n ins.: 08_005_0001 yathā devagaṇais tatra vr̥to yatnāt pitāmahaḥ 08_005_0002 tathāsmābhir bhavān yatnāt karṇād abhyadhiko vr̥taḥ 08_005_0003 yathā devair mahārāja īśvarād adhiko vr̥taḥ 08_005_0004 tathā bhavān api kṣipraṁ rudrasyeva pitāmahaḥ 08_005_0005 niyaccha turagān yuddhe rādheyasya mahādyute 08_005=0005 śalya uvāca 08_005_0006 mayāpy etan naraśreṣṭha bahuśo narasiṁhayoḥ 08_005_0007 kathyamānaṁ śrutaṁ divyam ākhyānam atimānuṣam 08_005_0008 yathā ca cakre sārathyaṁ bhavasya prapitāmahaḥ 08_005_0009 yathāsurāś ca nihatā iṣuṇaikena bhārata 08_005_0010 kr̥ṣṇasya cāpi viditaṁ sarvam etat purā hy abhūt 08_005_0011 yathā pitāmaho jajñe bhagavān sārathis tadā 08_005_0012 anāgatam atikrāntaṁ veda kr̥ṣṇo ’pi tattvataḥ 08_005_0013 etadarthaṁ viditvāpi sārathyam upajagmivān 08_005_0014 svayaṁbhūr iva rudrasya kr̥ṣṇaḥ pārthasya bhārata 08_005_0015 yadi hanyāc ca kaunteyaṁ sūtaputraḥ kathaṁ cana 08_005_0016 dr̥ṣṭvā pārthaṁ hi nihataṁ svayaṁ yotsyati keśavaḥ 08_005_0017 śaṅkhacakragadāpāṇir dhakṣyate tava vāhinīm 08_005_0018 na cāpi tasya kruddhasya vārṣṇeyasya mahātmanaḥ 08_005_0019 sthāsyate pratyanīkeṣu kaś cid atra nr̥pas tava 08_005=0019 saṁjaya uvāca 08_005_0020 taṁ tathā bhāṣamāṇaṁ tu madrarājam ariṁdamaḥ 08_005_0021 pratyuvāca mahābāhur adīnātmā sutas tava 08_005_0022 māvamaṁsthā mahābāho karṇaṁ vaikartanaṁ raṇe 08_005_0023 sarvaśastrabhr̥tāṁ śreṣṭhaṁ sarvaśāstrārthapāragam 08_005_0024 yasya jyātalanirghoṣaṁ śrutvā bhayaṁkaraṁ mahat 08_005_0025 pāṇḍaveyāni sainyāni vidravanti diśo daśa 08_005_0026 pratyakṣaṁ te mahābāho yathā rātrau ghaṭotkacaḥ 08_005_0027 māyāśatāni kurvāṇo hato māyāpuraskr̥taḥ 08_005_0028 na cātiṣṭhata bībhatsuḥ pratyanīke kathaṁ cana 08_005_0029 etāṁś ca divasān sarvān bhayena mahatā vr̥taḥ 08_005_0030 bhīmasenaś ca balavān dhanuṣkoṭyābhicoditaḥ 08_005_0031 uktaś ca saṁjñayā rājan mūḍha audariko yathā 08_005_0032 mādrīputrau tathā śūrau yena jitvā mahāraṇe 08_005_0033 kam apy arthaṁ puraskr̥tya na hatau yudhi māriṣa 08_005_0034 yena vr̥ṣṇipravīras tu sātyakiḥ sātvatāṁ varaḥ 08_005_0035 nirjitya samare śūro virathaś ca balātkr̥taḥ 08_005_0036 sr̥ñjayāś cetare sarve dhr̥ṣṭadyumnapurogamāḥ 08_005_0037 asakr̥n nirjitāḥ saṁkhye smayamānena saṁyuge 08_005_0038 taṁ kathaṁ pāṇḍavā yuddhe vijeṣyanti mahāratham 08_005_0039 yo hanyāt samare kruddho vajrahastaṁ puraṁdaram 08_005_0040 tvaṁ ca sarvāstravid vīraḥ sarvavidyāstrapāragaḥ 08_005_0041 bāhuvīryeṇa te tulyaḥ pr̥thivyāṁ nāsti kaś cana 08_005_0042 tvaṁ śalyabhūtaḥ śatrūṇām aviṣahyaḥ parākrame 08_005_0043 tatas tvam ucyase rājañ śalya ity arisūdana 08_005_0044 tava bāhubalaṁ prāpya na śekuḥ sarvasātvatāḥ 08_005_0045 tava bāhubalād rājan kiṁ nu kr̥ṣṇo balādhikaḥ 08_005_0046 yathā hi kr̥ṣṇena balaṁ dhāryaṁ vai phalgune hate 08_005_0047 tathā karṇātyayībhāve tvayā dhāryaṁ mahad balam 08_005_0048 kimarthaṁ samare sainyaṁ vāsudevo nyavārayat 08_005_0049 kimarthaṁ ca bhavān sainyaṁ na haniṣyati māriṣa 08_005_0050 tvatkr̥te padavīṁ gantum iccheyaṁ yudhi māriṣa 08_005_0051 sodarāṇāṁ ca vīrāṇāṁ sarveṣāṁ ca mahīkṣitām 08_005=0051 śalya uvāca 08_005_0052 yan māṁ bravīṣi gāndhāre agre sainyasya mānada 08_005_0053 viśiṣṭaṁ devakīputrāt prītimān asmy ahaṁ tvayi 08_005_0054 eṣa sārathyam ātiṣṭhe rādheyasya yaśasvinaḥ 08_005_0055 yudhyataḥ pāṇḍavāgryeṇa yathā tvāṁ vīra manyase 08_005_0056 samayaś ca hi me vīra kaś cid vaikartanaṁ prati 08_005_0057 utsr̥jeyaṁ yathāśraddham ahaṁ vāco ’sya saṁnidhau 08_005=0057 saṁjaya uvāca 08_005_0058 tatheti rājan putras te saha karṇena māriṣa 08_005_0059 abravīn madrarājānaṁ sarvakṣatrasya saṁnidhau 08_005_0060 sārathyasyābhyupagamāc chalyenāśvāsitas tadā 08_005_0061 duryodhanas tadā hr̥ṣṭaḥ karṇaṁ tam abhiṣasvaje 08_005_0062 abravīc ca punaḥ karṇaṁ stūyamānaḥ sutas tava 08_005_0063 jahi pārthān raṇe sarvān mahendro dānavān iva 08_005_0064 sa śalyenābhyupagate hayānāṁ saṁniyacchane 08_005_0065 karṇo hr̥ṣṭamanā bhūyo duryodhanam abhāṣata 08_005_0066 nātihr̥ṣṭamanā hy eṣa madrarājo ’bhibhāṣate 08_005_0067 rājan madhurayā vācā punar enaṁ bravīhi vai 08_005_0068 tato rājā mahāprājñaḥ sarvāstrakuśalo balī 08_005_0069 duryodhano ’bravīc chalyaṁ madrarājaṁ mahīpatim 08_005_0070 pūrayann iva ghoṣeṇa meghagambhīrayā girā 08_005_0071 śalya karṇo ’rjunenādya yoddhavyam iti manyate 08_005_0072 tasya tvaṁ puruṣavyāghra niyaccha turagān yudhi 08_005_0073 karṇo hatvetarān sarvān phalgunaṁ hantum icchati 08_005_0074 tasyābhīṣugrahe rājan prayāce tvāṁ punaḥ punaḥ 08_005_0075 pārthasya sacivaḥ kr̥ṣṇo yathābhīṣugraho varaḥ 08_005_0076 tathā tvam api rādheyaṁ sarvataḥ paripālaya % After 8.31.4, S (except T2) ins.: 08_006_0001 karṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca 08_006_0002 saṁgraheṇa ca raśmīnāṁ samakampanta sr̥ñjayāḥ 08_006_0003 tāni sarvāṇi sainyāni karṇaṁ dr̥ṣṭvā viśāṁ pate 08_006_0004 babhūvuḥ saṁprahr̥ṣṭāni tāvakāni yuyutsayā 08_006_0005 aśrūyanta tato vācas tāvakānāṁ viśāṁ pate 08_006_0006 karṇārjunamahāyuddham etad adya bhaviṣyati 08_006_0007 adya duryodhano rājā hatāmitro bhaviṣyati 08_006_0008 adya karṇaṁ raṇe dr̥ṣṭvā phalguno vidraviṣyati 08_006_0009 adya tāvad rathaṁ yuddhe karṇasyaivānugāminaḥ 08_006_0010 karṇabāṇamayaṁ yuddhaṁ bhīmaṁ drakṣyāma saṁyuge 08_006_0011 cirakālodyatam idam adyedānīṁ bhaviṣyati 08_006_0012 adya drakṣyāma saṁgrāmaṁ ghoraṁ devāsuropamam 08_006_0013 adyedānīṁ mahad yuddhaṁ bhaviṣyati bhayānakam 08_006_0014 adyedānīṁ jayo nityam ekasyaikasya vā raṇe 08_006_0015 arjunaṁ kila rādheyo vadhiṣyati mahāraṇe 08_006_0016 atha vā kaṁ naraṁ loke na spr̥śanti manorathāḥ 08_006_0017 ity uktvā vividhā vācaḥ kuravaḥ kurunandana 08_006_0018 ājaghnuḥ paṭahāṁś caiva tūryāṁś caiva sahasraśaḥ 08_006_0019 bherīśaṅkhāṁś ca vividhān siṁhanādāṁś ca puṣkalān 08_006_0020 murajānāṁ mahāśabdān ānakānāṁ śubhān ravān 08_006_0021 nr̥tyamānāś ca bahavas tarjamānāś ca māriṣa 08_006_0022 anyonyam abhyayur yuddhe yuddharaṅgagatā narāḥ % Ś K1-3 ins. after 8.31.51: K4 V1 B D Cc.n after % 419*: T2 Cv after 8.31.52ab: 08_007_0001 eṣa dhvajāgre pārthasya prekṣamāṇaḥ samantataḥ 08_007_0002 dr̥śyate vānaro bhīmo dviṣatām aghavardhanaḥ 08_007_0003 etac cakraṁ gadā śārṅgaṁ śaṅkhaḥ kr̥ṣṇasya dhīmataḥ 08_007_0004 atyarthaṁ bhrājate kr̥ṣṇe kaustubhas tu maṇis tataḥ 08_007_0005 eṣa śārṅgagadāpāṇir vāsudevo ’tivīryavān 08_007_0006 vāhayann eti turagān pāṇḍurān vātaraṁhasaḥ 08_007_0007 etat kūjati gāṇḍīvaṁ vikr̥ṣṭaṁ savyasācinā 08_007_0008 ete hastavatā muktā ghnanty amitrāñ śitāḥ śarāḥ 08_007_0009 viśālāyatatāmrākṣaiḥ pūrṇacandranibhānanaiḥ 08_007_0010 eṣā bhūḥ kīryate rājñāṁ śirobhir apalāyinām 08_007_0011 ete suparighākārāḥ puṇyagandhānulepanāḥ 08_007_0012 udyatāyudhaśauṇḍānāṁ pātyante sāyudhā bhujāḥ 08_007_0013 nirastanetrajihvāntā vājinaḥ saha sādibhiḥ 08_007_0014 patitāḥ pātyamānāś ca kṣitau kṣīṇāś ca śerate 08_007_0015 ete parvataśr̥ṅgāṇāṁ tulyarūpā hatā dvipāḥ 08_007_0016 saṁchinnabhinnāḥ pārthena prapanty adrayo yathā 08_007_0017 gandharvanagarākārā rathā hatanareśvarāḥ 08_007_0018 vimānānīva puṇyāni svargiṇāṁ nipatanty amī 08_007_0019 vyākulīkr̥tam atyarthaṁ paśya sainyaṁ kirīṭinā 08_007_0020 nānāmr̥gasahasrāṇāṁ yūthaṁ kesariṇā yathā 08_007_0021 ghnanty ete pārthivān vīrāḥ pāṇḍavāḥ samabhidrutāḥ % After 8.32.22, S ins.: 08_008_0001 tad vigāhya rathānīkaṁ sūtaputro mahārathaḥ 08_008_0002 nadīṁ pravartayām āsa śoṇitaughataraṅgiṇīm 08_008_0003 śoṇitodāṁ kṣudramatsyāṁ nāganakrāṁ duratyayām 08_008_0004 māṁsamajjākardaminīṁ cakrakūrmāṁ rathoḍupām 08_008_0005 patitair meghasaṁkāśais tatra tatra mahādvipaiḥ 08_008_0006 aśanībhir iva dhvastā mahī rājan virājate 08_008_0007 tāṁ śarormimahāvartāṁ chattrahaṁsasamākulām 08_008_0008 tanutroṣṇīṣasaṁghāṭāṁ hastipāṣāṇasaṁkulām 08_008_0009 apārām anapārāṁ tāṁ śaṅkhadundubhighoṣiṇīm 08_008_0010 raudrāṁ nadīṁ mahārāja rajasā sarvato vr̥tām 08_008_0011 atitīkṣṇāṁ nadākīrṇāṁ nadīm antakagāminīm 08_008_0012 samaṁ ca viṣamaṁ caiva samāyāntīṁ mahābhayām 08_008_0013 ā gulphāc cātra sīdantīṁ narāñ śoṇitakardame 08_008_0014 narair abhiparikṣiptā yathā rājan mahādrumāḥ 08_008_0015 tatas te tatra tatraiva prataranto mahānadīm 08_008_0016 viceruḥ sarvato yodhā nauvāraṇamahāsanaiḥ 08_008_0017 śoṇitena samaṁ rājan kr̥tam āsīt samantataḥ 08_008_0018 nadīvegair yathā bhūmis tadvad āsīd viśāṁ pate % After 8.33.14, K3.4 V1 B D S ins.: 08_009_0001 so ’vajñāya tu nirviddhaḥ sūtaputreṇa māriṣa 08_009_0002 prajajvāla tataḥ krodhād dhaviṣeva hutāśanaḥ 08_009_0003 tato visphārya sumahac cāpaṁ hemapariṣkr̥tam 08_009_0004 samādhatta śitaṁ bāṇaṁ girīṇām api dāraṇam 08_009_0005 tataḥ pūrṇāyataṁ tīkṣṇaṁ yamadaṇḍanibhaṁ śaram 08_009_0006 mumoca tvarito rājā sūtaputrajighāṁsayā 08_009_0007 sa tu vegavatā mukto bāṇo vajrāśanisvanaḥ 08_009_0008 viveśa sahasā karṇaṁ savye pārśve mahāratham 08_009_0009 sa tu tena prahāreṇa pīḍitaḥ pramumoha vai 08_009_0010 srastagātro mahābāhur dhanur utsr̥jya syandane 08_009_0011 tato hāhākr̥taṁ sarvaṁ dhārtarāṣṭrabalaṁ mahat 08_009_0012 vivarṇamukhabhūyiṣṭhaṁ karṇaṁ dr̥ṣṭvā tathāgatam 08_009_0013 siṁhanādaś ca saṁjajñe kṣveḍāḥ kilakilās tathā 08_009_0014 pāṇḍavānāṁ mahārāja dr̥ṣṭvā rājñaḥ parākramam 08_009_0015 pratilabhya tu rādheyaḥ saṁjñāṁ nāticirād iva 08_009_0016 dadhre rājavināśāya manaḥ krūraparākramaḥ 08_009_0017 sa hemavikr̥taṁ cāpaṁ visphārya vijayaṁ mahat 08_009_0018 avākirad ameyātmā pāṇḍavaṁ niśitaiḥ śaraiḥ % After 8.33.34, S ins.: 08_010_0001 etasminn antare śūrāḥ pāṇḍavānāṁ mahārathāḥ 08_010_0002 vavarṣuḥ śaravarṣāṇi rādheyaṁ prati bhārata 08_010_0003 sātyakiḥ pañcaviṁśatyā śikhaṇḍī navabhiḥ śaraiḥ 08_010_0004 avarṣatāṁ mahārāja rādheyaṁ śatrukarśanam 08_010_0005 śaineyaṁ tu tataḥ kruddhaḥ karṇaḥ pañcabhir āyasaiḥ 08_010_0006 vivyādha samare rājaṁs tribhiś cānyaiḥ śilīmukhaiḥ 08_010_0007 dakṣiṇaṁ tu bhujaṁ tasya tribhiḥ karṇo ’py avidhyata 08_010_0008 savyaṁ ṣoḍaśabhir bāṇair yantāraṁ cāsya saptabhiḥ 08_010_0009 athāsya caturo vāhāṁś caturbhir niśitaiḥ śaraiḥ 08_010_0010 sūtaputro ’nayat kṣipraṁ yamasya sadanaṁ prati 08_010_0011 apareṇātha bhallena dhanuś chittvā mahārathaḥ 08_010_0012 sāratheḥ saśirastrāṇaṁ śiraḥ kāyād apāharat 08_010_0013 hatāśvasūte tu rathe sthitaḥ sa śinipuṁgavaḥ 08_010_0014 śaktiṁ cikṣepa karṇāya vaiḍūryamaṇibhūṣitām 08_010_0015 tām āpatantīṁ sahasā dvidhā ciccheda bhārata 08_010_0016 karṇo vai dhanvināṁ śreṣṭhas tāṁś ca sarvān avārayat 08_010_0017 tatas tān niśitair bāṇaiḥ pāṇḍavānāṁ mahārathān 08_010_0018 nyavārayad ameyātmā śikṣayā ca balena ca 08_010_0019 ardayitvā śarais tāṁs tu siṁhaḥ kṣudramr̥gān iva 08_010_0020 pīḍayan dharmarājānaṁ śaraiḥ saṁnataparvabhiḥ 08_010_0021 abhyadravata rādheyo dharmaputraṁ śitaiḥ śaraiḥ % After 463*, S ins.: 08_011_0001 etasminn antare dr̥ṣṭvā madrarājo vr̥kodaram 08_011_0002 jihvāṁ chettuṁ samāyāntaṁ sāntvayann idam abravīt 08_011_0003 bhīmasena mahābāho yat tvā vakṣyāmi tac chr̥ṇu 08_011_0004 vacanaṁ hetusaṁpannaṁ śrutvā caitat tathā kuru 08_011_0005 arjunena pratijñāto vadhaḥ karṇasya śuṣmiṇaḥ 08_011_0006 tāṁ tathā kuru bhadraṁ te pratijñāṁ savyasācinaḥ 08_011=0006 bhīma uvāca 08_011_0007 dr̥ḍhavratatvaṁ pārthasya jānāmi nr̥pasattama 08_011_0008 rājñas tu dharṣaṇaṁ pāpaḥ kr̥tavān mama saṁnidhau 08_011_0009 tataḥ krodhābhibhūtena śeṣaṁ na gaṇitaṁ mayā 08_011_0010 patite cāpi rādheye na me manyuḥ śamaṁ gataḥ 08_011_0011 jihvoddharaṇam evāsya prāptakālaṁ mataṁ mama 08_011_0012 anena tu nr̥śaṁsena samaveteṣu rājasu 08_011_0013 asmākaṁ śr̥ṇvatāṁ kr̥ṣṇā yāni vākyāni mātula 08_011_0014 asahyāni ca nīcena bahūni śrāvitāni bhoḥ 08_011_0015 nūnaṁ te tat parijñātaṁ dūrasthasyāpi pārthiva 08_011_0016 chedanaṁ cāsya jihvāyās tad evākāṅkṣitaṁ mayā 08_011_0017 rājñas tu priyakāmena kālo ’yaṁ paripālitaḥ 08_011_0018 bhavatā tu yad ukto ’smi vākyaṁ hetvarthasaṁhitam 08_011_0019 tad gr̥hītaṁ mahārāja kaṭukastham ivauṣadham 08_011_0020 hīnapratijño bībhatsur na hi jīveta karhi cit 08_011_0021 asmin vinaṣṭe naṣṭāḥ smaḥ sarva eva sakeśavāḥ 08_011_0022 adya caiva nr̥śaṁsātmā pāpaḥ pāpakr̥tāṁ varaḥ 08_011_0023 gamiṣyati parābhāvaṁ dr̥ṣṭamātraḥ kirīṭinā 08_011_0024 yudhiṣṭhirasya kopena pūrvaṁ dagdho nr̥śaṁsakr̥t 08_011_0025 tvayā saṁrakṣitas tv adya matsamīpād upāyataḥ % After 8.35.22, K4 V1 B D (except D2) S Ca.c.n ins.: 08_012_0001 tato bhīmo raṇaślāghī chādayām āsa patribhiḥ 08_012_0002 karṇaṁ raṇe mahārāja putrāṇāṁ tava paśyatām 08_012_0003 tataḥ karṇo bhr̥śaṁ kruddho bhīmaṁ navabhir āyasaiḥ 08_012_0004 vivyādha paramāstrajño bhallaiḥ saṁnataparvabhiḥ 08_012_0005 āhataḥ sa mahābāhur bhīmo bhīmaparākramaḥ 08_012_0006 ākarṇapūrṇair viśikhaiḥ karṇaṁ vivyādha saptabhiḥ 08_012_0007 tataḥ karṇo mahārāja āśīviṣa iva śvasan 08_012_0008 śaravarṣeṇa mahatā chādayām āsa pāṇḍavam 08_012_0009 bhīmo ’pi taṁ śaravrātaiś chādayitvā mahāratham 08_012_0010 paśyatāṁ kauraveyāṇāṁ vinanarda mahābalaḥ 08_012_0011 tataḥ karṇo bhr̥śaṁ kruddho dr̥ḍham ādāya kārmukam 08_012_0012 bhīmaṁ vivyādha daśabhiḥ kaṅkapatraiḥ śilāśitaiḥ 08_012_0013 kārmukaṁ cāsya ciccheda bhallena niśitena ca 08_012_0014 tato bhīmo mahābāhur hemapaṭṭavibhūṣitam 08_012_0015 parighaṁ ghoram ādāya mr̥tyudaṇḍam ivāparam 08_012_0016 karṇasya nidhanākāṅkṣī cikṣepātibalo nadan 08_012_0017 tam āpatantaṁ parighaṁ vajrāśanisamasvanam 08_012_0018 ciccheda bahudhā karṇaḥ śarair āśīviṣopamaiḥ 08_012_0019 tataḥ kārmukam ādāya bhīmo dr̥ḍhataraṁ tadā 08_012_0020 chādayām āsa viśikhaiḥ karṇaṁ parabalārdanam 08_012_0021 tato yuddham abhūd ghoraṁ karṇapāṇḍavayor mr̥dhe 08_012_0022 harīndrayor iva muhuḥ parasparavadhaiṣiṇoḥ 08_012_0023 tataḥ karṇo mahārāja bhīmasenaṁ tribhiḥ śaraiḥ 08_012_0024 ākarṇamūlaṁ vivyādha dr̥ḍham āyamya kārmukam 08_012_0025 so ’tividdho maheṣvāsaḥ karṇena balināṁ varaḥ 08_012_0026 ghoram ādatta viśikhaṁ karṇakāyāvadāraṇam 08_012_0027 tasya bhittvā tanutrāṇaṁ bhittvā kāyaṁ ca sāyakaḥ 08_012_0028 prāviśad dharaṇīṁ rājan valmīkam iva pannagaḥ 08_012_0029 sa tenātiprahāreṇa vyathito vihvalann iva 08_012_0030 saṁcacāla rathe karṇaḥ kṣitikampe yathācalaḥ 08_012_0031 tataḥ karṇo mahārāja roṣāmarṣasamanvitaḥ 08_012_0032 pāṇḍavaṁ pañcaviṁśatyā nārācānāṁ samārpayat % T1.3 G ins. after 8.38.38: T2 after 8.38.39: 08_013_0001 yathā rukmarathenājau vāhān vāhair amiśrayat 08_013_0002 tathaiva sātvato rājan vāhān vāhair amiśrayat 08_013_0003 gr̥hītvā carma khaḍgaṁ ca rathaṁ tasyāvapupluve 08_013_0004 miśriteṣv atha vāheṣu pratyāsanne ca pārṣate 08_013_0005 dr̥ṣṭvāpadānaṁ tasyāśu gadāṁ jagrāha sātvataḥ 08_013_0006 gadāpāṇis tato rājan rathāt tūrṇam avaplutaḥ 08_013_0007 tam adr̥ṣṭvā rathopasthe sārathiṁ samatāḍayat 08_013_0008 khaḍgena śitadhāreṇa sa hataḥ prāpatad rathāt 08_013_0009 kr̥tavarmā tato hr̥ṣṭas talaśabdaṁ cakāra ha 08_013_0010 pārṣataṁ cābravīd rājann ehy ehīti punaḥ punaḥ 08_013_0011 sa taṁ na mamr̥ṣe yuddhe talaśabdaṁ samīritam 08_013_0012 yathā nāgaḥ sadā mattas talaśabdaṁ samīritam 08_013_0013 avaplutya rathāt tasmāt svarathaṁ punar āsthitaḥ 08_013_0014 abhyayāt sa tu taṁ tūrṇaṁ tiṣṭha tiṣṭheti cābravīt 08_013_0015 kr̥tavarmā susaṁkruddho didhakṣur iva pāvakaḥ 08_013_0016 dhr̥ṣṭadyumnamukhān sarvān pāṇḍavān paryavārayat 08_013_0017 tato rājan maheṣvāsaḥ kr̥tavarmāṇam āśu vai 08_013_0018 gadāṁ gr̥hya punar vegāt kr̥tavarmāṇam āhanat 08_013_0019 so ’tividdho balavatā nyapatan mūrchayā hataḥ 08_013_0020 tato rājan maheṣvāsaṁ kr̥tavarmāṇam āśu vai 08_013_0021 śrutavān ratham āropya apovāha raṇājirāt % N Ca.c.n ins. after the colophon of 8.40: T G % after the colophon of 8.31: 08_014=0000 saṁjayaḥ 08_014_0001 duryodhanas tataḥ karṇam upetya bharatarṣabha 08_014_0002 abravīn madrarājaṁ ca tathaivānyān mahārathān 08_014_0003 yadr̥cchayopasaṁprāptaṁ svargadvāram apāvr̥tam 08_014_0004 sukhinaḥ kṣatriyāḥ karṇa labhante yuddham īdr̥śam 08_014_0005 sadr̥śaiḥ kṣatriyaiḥ śūraiḥ śūrāṇāṁ yudhyatāṁ yudhi 08_014_0006 iṣṭaṁ bhavati rādheya tad idaṁ samupasthitam 08_014_0007 hatvā vā pāṇḍavān yuddhe sphītām urvīm avāpsyatha 08_014_0008 nihatā vā parair yuddhe vīralokam avāpsyatha 08_014_0009 duryodhanasya tac chrutvā vacanaṁ kṣatriyarṣabhāḥ 08_014_0010 hr̥ṣṭā nādān udakrośan vāditrāṇi ca sarvaśaḥ 08_014_0011 tataḥ pramudite tasmin duryodhanabale tadā 08_014_0012 harṣayaṁs tāvakān yodhān drauṇir vacanam abravīt 08_014_0013 pratyakṣaṁ sarvasainyānāṁ bhavatāṁ cāpi paśyatām 08_014_0014 nyastaśastro mama pitā dhr̥ṣṭadyumnena pātitaḥ 08_014_0015 sa tenāham amarṣeṇa mitrārthe cāpi pārthivāḥ 08_014_0016 satyaṁ vaḥ pratijānāmi tad vākyaṁ me nibodhata 08_014_0017 dhr̥ṣṭadyumnam ahatvāhaṁ na vimokṣyāmi daṁśanam 08_014_0018 anr̥tāyāṁ pratijñāyāṁ nāhaṁ svargam avāpnuyām 08_014_0019 arjuno bhīmasenaś ca yaś ca māṁ pratyudeṣyati 08_014_0020 sarvāṁs tān pramathiṣye ’ham iti me nāsti saṁśayaḥ 08_014_0021 evam ukte tataḥ sarvā sahitā bhāratī camūḥ 08_014_0022 abhyadravata kaunteyāṁs tathā te cāpi pāṇḍavāḥ 08_014_0023 sa saṁnipāto rathayūthapānāṁ 08_014_0024 mahātmanāṁ bhārata mohanīyaḥ 08_014_0025 janakṣayaḥ kālayugāntakalpaḥ 08_014_0026 prāvartatāgre kurusr̥ñjayānām 08_014_0027 tataḥ pravr̥tte yudhi saṁprahāre 08_014_0028 bhūtāni sarvāṇi sadaivatāni 08_014_0029 āsan sametāni sahāpsarobhir 08_014_0030 didr̥kṣamāṇāni narapravīrān 08_014_0031 divyaiś ca mālyair vividhaiś ca gandhair 08_014_0032 divyaiś ca ratnair vividhair narāgryān 08_014_0033 raṇe svakarmodvahataḥ pravīrān 08_014_0034 avākirann apsarasaḥ prahr̥ṣṭāḥ 08_014_0035 samīraṇas tāṁś ca niṣevya gandhān 08_014_0036 siṣeva sarvān api yodhamukhyān 08_014_0037 niṣevyamāṇās tv anilena yodhāḥ 08_014_0038 parasparaghnā dharaṇīṁ nipetuḥ 08_014_0039 sā divyapuṣpair avakīryamāṇā 08_014_0040 suvarṇapuṅkhaiś ca śarair vicitraiḥ 08_014_0041 nakṣatrasaṁghair iva citritā dyauḥ 08_014_0042 kṣitair babhau yodhavarair vicitrā 08_014_0043 tato ’ntarikṣād api sādhuvādair 08_014_0044 vāditraghoṣaiḥ samudīryamāṇaḥ 08_014_0045 jyāghoṣanemisvananādacitraḥ 08_014_0046 samākulaḥ so ’bhavat saṁprahāraḥ 08_014=0046 Colophon. % After line 38 of App. I (No. 14), T G ins.: 08_015_0001 tathā tu tasmiṁs tumule pravr̥tte 08_015_0002 duryodhanaḥ krodham amr̥ṣyamāṇaḥ 08_015_0003 abhyetya bhīmaṁ balinaṁ baliṣṭhaḥ 08_015_0004 samarpayat kṣudrakāṇāṁ śatena 08_015_0005 duḥśāsanaś citrasenaś ca vīras 08_015_0006 tathā caivaṁ kitavaḥ saubalaś ca 08_015_0007 gajānīkaiḥ sarvato bhīmasenaṁ 08_015_0008 tathā viṣaktaṁ sahasaivābhyagacchan 08_015_0009 tam āpatantaṁ saṁprekṣya gajānīkaṁ vr̥kodaraḥ 08_015_0010 duryodhanaṁ mahābāhuḥ śaravarṣair avākirat 08_015_0011 duryodhanaṁ tathā bhīmaḥ sāyakaiḥ śataśaḥ śitaiḥ 08_015_0012 pāṇḍavo vimukhīkr̥tya gajān abhyadravad balī 08_015_0013 tataḥ pāvakasaṁkāśair bhīmo bāṇair avakragaiḥ 08_015_0014 śalabhair iva nāgāṁs tān ardayām āsa pāṇḍavaḥ 08_015_0015 tataḥ kuñjarayūthāni bhīmaseno mahābalaḥ 08_015_0016 vyadhaman niśitair bāṇair mahābhrāṇīva mārutaḥ 08_015_0017 anvayus tad rathānīkaṁ maṇijālaiś ca kuñjarāḥ 08_015_0018 rūpyajāmbūnadābhāsāḥ kṣuramālyābhyalaṁkr̥tāḥ 08_015_0019 vadhyamānāḥ śarai rājan bhīmasenena te gajāḥ 08_015_0020 vibhinnahr̥dayāḥ ke cit tatraivābhyapatan bhuvi 08_015_0021 nipatadbhir mahāvegair hemabhāṇḍavibhūṣitaiḥ 08_015_0022 aśobhata mahārāja dhātucitrair ivācalaiḥ 08_015_0023 dīptābharaṇavadbhiś ca gajapr̥ṣṭhān nipātitaiḥ 08_015_0024 sa raṇaḥ śuśubhe rājan kṣīṇapuṇyair ivāmaraiḥ 08_015_0025 mahāparighasaṁkāśau candanāgarurūṣitau 08_015_0026 apaśyan bhīmasenasya dhanur vikṣipato bhujau 08_015_0027 tasya jyātalanirghoṣam asyataḥ savyadakṣiṇam 08_015_0028 śrutvā hy abhyadravan nāgā bhīmasenaṁ bhayārditāḥ 08_015_0029 tasya bhīmasya tat karma rājann ekasya dhīmataḥ 08_015_0030 apaśyāma mahārāja tad adbhutam ivābhavat 08_015=0030 Colophon. % N Ca cont. after App. I (No. 14): 08_016=0000 saṁjaya uvāca 08_016_0001 evam eṣa mahān āsīt saṁgrāmaḥ pr̥thivīkṣitām 08_016_0002 kruddhe ’rjune tathā karṇe bhīmasene ca pāṇḍave 08_016_0003 droṇaputraṁ parājitya jitvā cānyān mahārathān 08_016_0004 abravīd arjuno rājan vāsudevam idaṁ vacaḥ 08_016_0005 paśya kr̥ṣṇa mahābāho dravantīṁ pāṇḍavīṁ camūm 08_016_0006 karṇaṁ paśya ca saṁgrāme kālayantaṁ mahārathān 08_016_0007 na ca paśyāmi dāśārha dharmarājaṁ yudhiṣṭhiram 08_016_0008 nāpi ketur yudhāṁ śreṣṭha dharmarājasya dr̥śyate 08_016_0009 tribhāgaś cāvaśiṣṭo ’yaṁ divasasya janārdana 08_016_0010 na ca māṁ dhārtarāṣṭreṣu kaś cid yudhyati saṁyuge 08_016_0011 tasmāt tvaṁ matpriyaṁ kurvan yāhi yatra yudhiṣṭhiraḥ 08_016_0012 dr̥ṣṭvā kuśalinaṁ yuddhe dharmaputraṁ sahānujam 08_016_0013 punar yoddhāsmi vārṣṇeya śatrubhiḥ saha saṁyuge 08_016_0014 tataḥ prāyād rathenāśu bībhatsor vacanād dhariḥ 08_016_0015 yato yudhiṣṭhiro rājā sr̥ñjayāś ca mahārathāḥ 08_016_0016 ayudhyaṁs tāvakaiḥ sārdhaṁ mr̥tyuṁ kr̥tvā nivartanam % K4 ins. after 8.44.55: V1 B Da1 D1.3-7 Cc after % 610*: Dn1 after 613*: D8 after 612*: 08_017_0001 duḥśāsanaḥ saubalaś ca gajānīkena pāṇḍavam 08_017_0002 mahatā parivāryaiva kṣudrakair abhyatāḍayat 08_017_0003 tato bhīmaḥ śaraśatair duryodhanam amarṣaṇam 08_017_0004 vimukhīkr̥tya tarasā gajānīkam upādravat 08_017_0005 tam āpatantaṁ sahasā gajānīkaṁ vr̥kodaraḥ 08_017_0006 dr̥ṣṭvaiva subhr̥śaṁ kruddho divyam astram udairayat 08_017_0007 gajair gajān abhyahanad vajreṇendra ivāsurān 08_017_0008 tato ’ntarikṣaṁ bāṇaughaiḥ śalabhair iva pādapam 08_017_0009 chādayām āsa samare gajān nighnan vr̥kodaraḥ 08_017_0010 tataḥ kuñjarayūthāni sametāni sahasraśaḥ 08_017_0011 vyadhamat tarasā bhīmo meghasaṁghān ivānilaḥ 08_017_0012 suvarṇajālāpihitā maṇijālaiś ca kuñjarāḥ 08_017_0013 rejur abhyadhikaṁ saṁkhye vidyutvanta ivāmbudāḥ 08_017_0014 te vadhyamānā bhīmena gajā rājan vidudruvuḥ 08_017_0015 ke cid vibhinnahr̥dayāḥ kuñjarā nyapatan bhuvi 08_017_0016 patitair nipatadbhiś ca gajair hemavibhūṣitaiḥ 08_017_0017 aśobhata mahī tatra viśīrṇair iva parvataiḥ 08_017_0018 dīptābhai ratnavadbhiś ca patitair gajayodhibhiḥ 08_017_0019 rarāja bhūmiḥ patitaiḥ kṣīṇapuṇyair iva grahaiḥ 08_017_0020 tato bhinnakaṭā nāgā bhinnakumbhakarās tathā 08_017_0021 dudruvuḥ śataśaḥ saṁkhye bhīmasenaśarāhatāḥ 08_017_0022 ke cid vamanto rudhiraṁ bhayārtāḥ parvatopamāḥ 08_017_0023 vyadravañ śaraviddhāṅgā dhātucitrā ivācalāḥ 08_017_0024 mahābhujagasaṁkāśau candanāgarurūṣitau 08_017_0025 apaśyaṁ bhīmasenasya dhanur vikṣipato bhujau 08_017_0026 tasya jyātalanirghoṣaṁ śrutvāśanisamasvanam 08_017_0027 vimuñcantaḥ śakr̥nmūtraṁ gajāḥ prādudruvur bhr̥śam 08_017_0028 bhīmasenasya tat karma rājann ekasya dhīmataḥ 08_017_0029 nighnataḥ sarvabhūtāni rudrasyeva ca nirbabhau % T1.2 G1.2 M ins. after 614*: T3 G3 after 615*: % K4 V1 B Da1 Dn1 D1.3-8 Ca.c cont. After App. I % (No. 17): 08_018=0000 saṁjaya uvāca 08_018_0001 tataḥ śvetāśvasaṁyukte nārāyaṇasamāhite 08_018_0002 tiṣṭhan rathavare śrīmān arjunaḥ samapadyata 08_018_0003 tad balaṁ nr̥patiśreṣṭha tāvakaṁ vijayo raṇe 08_018_0004 vyakṣobhayad udīrṇāśvaṁ mahodadhim ivānalaḥ 08_018_0005 duryodhanas tava sutaḥ pramatte śvetavāhane 08_018_0006 abhyetya sahasā kruddhaḥ sainyārdhenābhisaṁvr̥taḥ 08_018_0007 paryavārayad āyāntaṁ yudhiṣṭhiram amarṣaṇam 08_018_0008 kṣuraprāṇāṁ trisaptatyā tato ’vidhyata pāṇḍavam 08_018_0009 akrudhyata bhr̥śaṁ tatra kuntīputro yudhiṣṭhiraḥ 08_018_0010 sa bhallāṁs triṁśatas tūrṇaṁ tava putre nyaveśayat 08_018_0011 tato ’dhāvanta kauravyā jighr̥kṣanto yudhiṣṭhiram 08_018_0012 duṣṭabhāvān parāñ jñātvā samavetā mahārathāḥ 08_018_0013 ājagmus taṁ parīpsaṁtaḥ kuntīputraṁ yudhiṣṭhiram 08_018_0014 nakulaḥ sahadevaś ca dhr̥ṣṭadyumnaś ca pārṣataḥ 08_018_0015 akṣauhiṇyā parivr̥tās te ’bhyadhāvan yudhiṣṭhiram 08_018_0016 bhīmasenaś ca samare mr̥dnaṁs tava mahārathān 08_018_0017 abhyadhāvad abhiprepsū rājānaṁ śatrubhir vr̥tam 08_018_0018 tāṁs tu sarvān maheṣvāsān karṇo vaikartano nr̥pa 08_018_0019 śaravarṣeṇa mahatā pratyavārayad āgatān 08_018_0020 śaraughān visr̥jantas te prerayantaś ca tomarān 08_018_0021 na śekur yatnavanto ’pi rādheyaṁ prativīkṣitum 08_018_0022 tāṁś ca sarvān maheṣvāsān sarvaśastrāstrapāragaḥ 08_018_0023 mahatā śaravarṣeṇa rādheyaḥ pratyavārayat 08_018_0024 duryodhanaṁ tu viṁśatyā śīghram astram udīrayan 08_018_0025 avidhyat tūrṇam abhyetya sahadevo mahāmanāḥ 08_018_0026 sa viddhaḥ sahadevena rarājācalasaṁnibhaḥ 08_018_0027 prabhinna iva mātaṅgo rudhireṇa pariplutaḥ 08_018_0028 dr̥ṣṭvā tava sutaṁ tatra gāḍhaviddhaṁ sutejanaiḥ 08_018_0029 abhyadhāvad dr̥ḍhaṁ kruddho rādheyo rathināṁ varaḥ 08_018_0030 duryodhanaṁ tathā dr̥ṣṭvā śīghram astram udīrya saḥ 08_018_0031 tena yaudhiṣṭhiraṁ sainyam avadhīt pārṣataṁ tathā 08_018_0032 tato yaudhiṣṭhiraṁ sainyaṁ vadhyamānaṁ mahātmanā 08_018_0033 sahasā prādravad rājan sūtaputraśarārditam 08_018_0034 vividhā viśikhās tatra saṁpatantaḥ parasparam 08_018_0035 phalaiḥ puṅkhān samājaghnuḥ sūtaputradhanuścyutāḥ 08_018_0036 antarikṣe śaraughāṇāṁ patatāṁ ca parasparam 08_018_0037 saṁgharṣeṇa mahārāja pāvakaḥ samajāyata 08_018_0038 tato daśa diśaḥ karṇaḥ śalabhair iva yāyibhiḥ 08_018_0039 abhyaghnaṁs tarasā rājañ śaraiḥ paraśarīragaiḥ 08_018_0040 raktacandanasaṁdigdhau maṇihemavibhūṣitau 08_018_0041 bāhū vyatyakṣipat karṇaḥ paramāstraṁ vidarśayan 08_018_0042 tataḥ sarvā diśo rājan sāyakair vipramohayan 08_018_0043 apīḍayad bhr̥śaṁ karṇo dharmarājaṁ yudhiṣṭhiram 08_018_0044 tataḥ kruddho mahārāja dharmaputro yudhiṣṭhiraḥ 08_018_0045 niśitair iṣubhiḥ karṇaṁ pañcāśadbhiḥ samārpayat 08_018_0046 bāṇāndhakāram abhavat tad yuddhaṁ ghoradarśanam 08_018_0047 hāhākāro mahān āsīt tāvakānāṁ viśāṁ pate 08_018_0048 vadhyamāne tadā sainye dharmaputreṇa māriṣa 08_018_0049 sāyakair vividhais tīkṣṇaiḥ kaṅkapatraiḥ śilāśitaiḥ 08_018_0050 bhallair anekair vividhaiḥ śaktyr̥ṣṭimusalair api 08_018_0051 yatra yatra sa dharmātmā duṣṭāṁ dr̥ṣṭiṁ vyasarjayat 08_018_0052 tatra tatra vyaśīryanta tāvakā bharatarṣabha 08_018_0053 karṇo ’pi bhr̥śasaṁkruddho dharmarājaṁ yudhiṣṭhiram 08_018_0054 nārācair ardhacandraiś ca vatsadantaiś ca saṁyuge 08_018_0055 amarṣī krodhanaś caiva roṣaprasphuritānanaḥ 08_018_0056 sāyakair aprameyātmā yudhiṣṭhiram abhidravat 08_018_0057 yudhiṣṭhiraś cāpi śataṁ svarṇapuṅkhaiḥ śitaiḥ śaraiḥ 08_018_0058 prahasann iva taṁ karṇaḥ kaṅkapatraiḥ śilāśitaiḥ 08_018_0059 urasy avidhyad rājānaṁ tribhir bhallaiś ca pāṇḍavam 08_018_0060 sa pīḍito bhr̥śaṁ tena dharmarājo yudhiṣṭhiraḥ 08_018_0061 upaviśya rathopasthe sūtaṁ yāhīty acodayat 08_018_0062 prākrośanta tataḥ sarve dhārtarāṣṭrāḥ sarājakāḥ 08_018_0063 gr̥hīdhvam iti rājānam abhyadhāvanta sarvaśaḥ 08_018_0064 tataḥ śatāḥ saptadaśa kekayānāṁ prahāriṇām 08_018_0065 pāñcālaiḥ sahitā rājan dhārtarāṣṭrān nyavārayan 08_018_0066 tasmin sutumule yuddhe vartamāne janakṣaye 08_018_0067 duryodhanaś ca bhīmaś ca sameyātāṁ mahābalau 08_018=0067 Colophon. 08_018_0068 karṇo ’tha śarajālena kekayānāṁ mahārathān 08_018_0069 vyadhamat parameṣvāsān agrataḥ paryavasthitān 08_018_0070 teṣāṁ prayatamānānāṁ rādheyasya nivāraṇe 08_018_0071 rathān pañcaśatān karṇaḥ prāhiṇod yamasādanam 08_018_0072 aviṣahyaṁ tato dr̥ṣṭvā rādheyaṁ yudhi yodhinaḥ 08_018_0073 bhīmasenam upāgacchan karṇabāṇaprapīḍitāḥ 08_018_0074 rathānīkaṁ vidāryaiva śarajālair anekadhā 08_018_0075 karṇa ekarathenaiva yudhiṣṭhiram upādravat 08_018_0076 senāniveśam ārchantaṁ mārgaṇaiḥ kṣatavikṣatam 08_018_0077 yamayor madhyagaṁ vīraṁ śanair yāntaṁ vicetasam 08_018_0078 samāsādya tu rājānaṁ duryodhanahitepsayā 08_018_0079 sūtaputras tribhis tīkṣṇair vivyādha parameṣubhiḥ 08_018_0080 tathaiva rājā rādheyaṁ pratyavidhyat stanāntare 08_018_0081 śarais tribhiś ca yantāraṁ caturbhiś caturo hayān 08_018_0082 cakrarakṣau tu pārthasya mādrīputrau paraṁtapau 08_018_0083 tāv apy adhāvatāṁ karṇaṁ rājānaṁ mā vadhīr iti 08_018_0084 tau pr̥thak śaravarṣābhyāṁ rādheyam abhyavarṣatām 08_018_0085 nakulaḥ sahadevaś ca paramaṁ yatnam āsthitau 08_018_0086 tathaiva tau pratyavidhyat sūtaputraḥ pratāpavān 08_018_0087 bhallābhyāṁ śitadhārābhyāṁ mahātmānāv ariṁdamau 08_018_0088 dantavarṇāṁs tu rādheyo nijaghāna manojavān 08_018_0089 yudhiṣṭhirasya saṁgrāme kālavālān hayottamān 08_018_0090 tato ’pareṇa bhallena śirastrāṇam apātayat 08_018_0091 kaunteyasya maheṣvāsaḥ prahasann iva sūtajaḥ 08_018_0092 tathaiva nakulasyāpi hayān hatvā pratāpavān 08_018_0093 īṣāṁ dhanuś ca ciccheda mādrīputrasya dhīmataḥ 08_018_0094 tau hatāśvau hatarathau pāṇḍavau bhr̥śavikṣatau 08_018_0095 bhrātarāv āruruhatuḥ sahadevarathaṁ tadā 08_018_0096 tau dr̥ṣṭvā mātulas tatra virathau paravīrahā 08_018_0097 abhyabhāṣata rādheyaṁ madrarājo ’nukampayā 08_018_0098 yoddhavyam adya pārthena phalgunena tvayā saha 08_018_0099 kimarthaṁ dharmarājena yudhayse bhr̥śaroṣitaḥ 08_018_0100 kṣīṇaśastrāstrakavacaḥ kṣīṇabāṇo vibāṇadhiḥ 08_018_0101 śrāntasārathivāhaś ca channo ’strair aribhis tathā 08_018_0102 pārtham āsādya rādheya upahāsyo bhaviṣyasi 08_018_0103 evam ukto ’pi karṇas tu madrarājena saṁyuge 08_018_0104 tathaiva karṇaḥ saṁrabdho yudhiṣṭhiram atāḍayat 08_018_0105 śarais tīkṣṇaiḥ parāvidhya mādrīputrau ca pāṇḍavau 08_018_0106 prahasya samare karṇaś cakāra vimukhaṁ śaraiḥ 08_018_0107 tataḥ śalyaḥ prahasyedaṁ karṇaṁ punar uvāca ha 08_018_0108 rathastham atisaṁrabdhaṁ yudhiṣṭhiravadhe dhr̥tam 08_018_0109 yadarthaṁ dhārtarāṣṭreṇa satataṁ mānito bhavān 08_018_0110 taṁ pārthaṁ jahi rādheya kiṁ te hatvā yudhiṣṭhiram 08_018_0111 śaṅkhayor dhmāyatoḥ śabdaḥ sumahān eṣa kr̥ṣṇayoḥ 08_018_0112 śrūyate cāpaghoṣo ’yaṁ prāvr̥ṣīvāmbudasya ha 08_018_0113 asau nighnan rathodārān arjunaḥ śaravr̥ṣṭibhiḥ 08_018_0114 sarvāṁ grasati naḥ senāṁ karṇa paśyainam āhave 08_018_0115 pr̥ṣṭharakṣau ca śūrasya yudhāmanyūttamaujasau 08_018_0116 uttaraṁ cāsya vai śūraś cakraṁ rakṣati sātyakiḥ 08_018_0117 dhr̥ṣṭadyumnas tathā cāsya cakraṁ rakṣati dakṣiṇam 08_018_0118 bhīmasenaś ca vai rājñā dhārtarāṣṭreṇa yudhyate 08_018_0119 yathā na hanyāt taṁ bhīmaḥ sarveṣāṁ no ’dya paśyatām 08_018_0120 tathā rādheya kriyatāṁ rājā mucyeta no yathā 08_018_0121 paśyainaṁ bhīmasenena grastam āhavaśobhinam 08_018_0122 yadi tv āsādya mucyeta vismayaḥ sumahān bhavet 08_018_0123 paritrāhy enam abhyetya saṁśayaṁ paramaṁ gatam 08_018_0124 kiṁ nu mādrīsutau hatvā rājānaṁ ca yudhiṣṭhiram 08_018_0125 iti śalyavacaḥ śrutvā rādheyaḥ pr̥thivīpate 08_018_0126 dr̥ṣṭvā duryodhanaṁ caiva bhīmagrastaṁ mahāhave 08_018_0127 rājagr̥ddhī bhr̥śaṁ caiva śalyavākyapracoditaḥ 08_018_0128 ajātaśatrum utsr̥jya mādrīputrau ca pāṇḍavau 08_018_0129 tava putraṁ paritrātum abhyadhāvata vīryavān 08_018_0130 madrarājapraṇuditair aśvair ākāśagair iva 08_018_0131 gate karṇe tu kaunteyaḥ pāṇḍuputro yudhiṣṭhiraḥ 08_018_0132 apāyāj javanair aśvaiḥ sahadevasya māriṣa 08_018_0133 tābhyāṁ sa sahitas tūrṇaṁ vrīḍann iva nareśvaraḥ 08_018_0134 prāpya senāniveśaṁ ca mārgaṇaiḥ kṣatavikṣataḥ 08_018_0135 avatīrṇo rathāt tūrṇam āviśac chayanaṁ śubham 08_018_0136 apanītaśalyaḥ subhr̥śaṁ hr̥cchalyābhinipīḍitaḥ 08_018_0137 so ’bravīd bhrātarau rājā mādrīputrau mahārathau 08_018_0138 anīkaṁ bhīmasenasya pāṇḍavāv āśu gacchatām 08_018_0139 jīmūta iva nardaṁs tu yudhyate sa vr̥kodaraḥ 08_018_0140 tato ’nyaṁ ratham āsthāya nakulo rathapuṁgavaḥ 08_018_0141 sahadevaś ca tejasvī bhrātarau śatrukarśanau 08_018_0142 turagair agryaraṁhobhir yātvā bhīmasya śuṣmiṇau 08_018_0143 anīkaṁ sahitau tatra bhrātarau paryavasthitau 08_018=0143 Colophon. % After 8.47.10, N Ca ins.: 08_019_0001 rathāṁs tu tān saptaśatān nimagnāṁs 08_019_0002 tadā karṇaḥ prāhiṇon mr̥tyusadma 08_019_0003 na cāpy abhūt klāntamanāḥ sa rājan 08_019_0004 yāvan nāsmān dr̥ṣṭavān sūtaputraḥ 08_019_0005 śrutvā tu tvāṁ tena dr̥ṣṭaṁ sametam 08_019_0006 aśvatthāmnā pūrvataraṁ kṣataṁ ca 08_019_0007 manye kālam apayānasya rājan 08_019_0008 krūrāt karṇāt te ’ham acintyakarman 08_019_0009 na me karṇasyāstram idaṁ purastād 08_019_0010 yuddhe dr̥ṣṭaṁ pāṇḍava citrarūpam 08_019_0011 na hy anyayoddhā vidyate sr̥ñjayānāṁ 08_019_0012 mahārathaṁ yo ’dya saheta karṇam 08_019_0013 śaineyo me sātyakiś cakrarakṣau 08_019_0014 dhr̥ṣṭadyumnaś cāpi tathaiva rājan 08_019_0015 yudhāmanyuś cottamaujāś ca śūrau 08_019_0016 pr̥ṣṭhato māṁ rakṣatāṁ rājaputrau 08_019_0017 rathapravīreṇa mahānubhāva 08_019_0018 dviṣatsainye vartatā dustareṇa % After 8.48.13, S and Bom. ed. ins.: 08_020_0001 pūrvaṁ yad uktaṁ hi suyodhanena 08_020_0002 na phalgunaḥ pramukhe sthāsyatīti 08_020_0003 karṇasya yuddhe hi mahābalasya 08_020_0004 maurkhyāt tu tan nāvabuddhaṁ mayāsīt 08_020_0005 tenādya tapsye bhr̥śam aprameyaṁ 08_020_0006 yan mitravargo narakaṁ praviṣṭaḥ 08_020_0007 tadaiva vācyo ’smi nanu tvayāhaṁ 08_020_0008 na yotsye ’haṁ sūtaputraṁ kathaṁ cit 08_020_0009 tato nāhaṁ sr̥ñjayān kekayāṁś ca 08_020_0010 samānayeyaṁ suhr̥do raṇāya 08_020_0011 evaṁ gate kiṁ ca mayādya śakyaṁ 08_020_0012 kāryaṁ kartuṁ nigrahe sūtajasya 08_020_0013 tathaiva rājñaś ca suyodhanasya 08_020_0014 ye cāpi māṁ yoddhukāmāḥ sametāḥ 08_020_0015 dhig astu majjīvitam adya kr̥ṣṇa 08_020_0016 yo ’haṁ vaśaṁ sūtaputrasya yātaḥ 08_020_0017 madhye kurūṇāṁ sasuyodhanānāṁ 08_020_0018 ye cāpy anye yoddhukāmāḥ sametāḥ 08_020_0019 ekas tu me bhīmaseno ’dya nātho 08_020_0020 yenābhipanno ’smi raṇe mahābhaye 08_020_0021 vimocya māṁ cāpi ruṣānvitas tataḥ 08_020_0022 śareṇa tīkṣṇena bibheda karṇam 08_020_0023 tyaktvā prāṇān samare bhīmasenaś 08_020_0024 cakre yuddhaṁ kurumukhyaiḥ sametaiḥ 08_020_0025 gadāgrahasto rudhirokṣitāṅgaś 08_020_0026 caran raṇe kāla ivāntakāle 08_020_0027 asau hi bhīmasya mahān ninādo 08_020_0028 muhur muhuḥ śrūyate dhārtarāṣṭraiḥ 08_020_0029 yadi sma jīvet samare nihantā 08_020_0030 mahārathānāṁ pravaro narottamaḥ 08_020_0031 tavābhimanyus tanayo ’dya pārtha 08_020_0032 na cāsmi gantā samare parābhavam 08_020_0033 athāpi jīvet samare ghaṭotkacas 08_020_0034 tathāpi nāhaṁ samare parāṅmukhaḥ 08_020_0035 bhīmasya putraḥ samarāgrayāyī 08_020_0036 mahāstravic cāpi tavānurūpaḥ 08_020_0037 yatnaṁ samāsādya ripor balaṁ no 08_020_0038 nimīlitākṣaṁ bhayaviplutaṁ bhavet 08_020_0039 cakāra yo ’sau niśi yuddham ekas 08_020_0040 tyaktvā raṇaṁ yasya bhayād dravante 08_020_0041 sa cet samāsādya mahānubhāvaḥ 08_020_0042 karṇaṁ raṇe bāṇagaṇaiḥ pramohya 08_020_0043 dhairye sthitenāpi ca sūtajena 08_020_0044 śaktyā hato vāsavadattayā tayā 08_020_0045 mamaiva bhāgyāni purā kr̥tāni 08_020_0046 pāpāni nūnaṁ phalavanti yuddhe 08_020_0047 tr̥ṇaṁ ca kr̥tvā samare bhavantaṁ 08_020_0048 tato ’ham evaṁ nikr̥to durātmanā 08_020_0049 vaikartaneneha tathā kr̥to ’haṁ 08_020_0050 yathā hy aśaktaḥ kriyate hy abāndhavaḥ 08_020_0051 āpadgataṁ yaś ca naraṁ vimokṣayet 08_020_0052 sa bāndhavaḥ snehayutaḥ suhr̥d vai 08_020_0053 evaṁ purāṇā r̥ṣayo vadanti 08_020_0054 dharmaḥ sadā sadbhir anuṣṭhitaś ca % T2.3 G M1 ins. after 722*: T1 after 719*: M2-4 % after 8.49.80: 08_021_0001 rathāś ca nāgāś ca hayāś ca rājan 08_021_0002 bhīmenājau nihatāḥ saṁghaśo ’dya 08_021_0003 rājānaś ca bahavo mahābalāḥ 08_021_0004 sa mām upālabdhum ariṁdamo ’rhati 08_021_0005 dhr̥tarāṣṭraputrā balinaś ca yena 08_021_0006 mahābalā nihatāḥ prāyaśo vai 08_021_0007 śūro yuddheṣv aprativāryavīryaḥ 08_021_0008 sa mām upālabdhum ariṁdamo ’rhati 08_021_0009 pratāpayaṁs tad balam ugrarūpaṁ 08_021_0010 yo ’sau raṇe dhārtarāṣṭrasya vīraḥ 08_021_0011 ekaḥ sahetāpratisahyapauruṣas 08_021_0012 tenāsmi vācyo na tvayā vai kadā cit 08_021_0013 mahārathā yatra yatraiva yuddhe 08_021_0014 bhindanti sainyaṁ tava kāmato ’dya 08_021_0015 tatraiva tatraiva raṇe mahātmā 08_021_0016 dr̥ḍhaṁ bhīmaḥ parasaṁghān amr̥dnāt 08_021_0017 tenāsmi vācyo na tvayāhaṁ kadā cit 08_021_0018 mā mā vocaḥ krūram ihādya pārtha 08_021_0019 nāsmadvidho vai bhavatā tu vācyo 08_021_0020 yathā bhavān sarvalokasya vācyaḥ 08_021_0021 evaṁ hi mā te bruvato narendra 08_021_0022 kathaṁ na dīryec chatadhādya jihvā 08_021_0023 aho batedaṁ sunr̥śaṁsarūpaṁ 08_021_0024 bhavān api hy atra karṇād bibheti % After the first occurrence of 8.49.81, S ins.: 08_022_0001 nakulena rājan gajavājiyodhā 08_022_0002 hatāś ca śūrāḥ sahasā sametya 08_022_0003 tyaktvā prāṇān samare yuddhakāṅkṣī 08_022_0004 sa mām upālabdhum ariṁdamo ’rhati 08_022_0005 kr̥taṁ karma sahadevena duṣkaraṁ 08_022_0006 yo yudhyate parasainyāvamardī 08_022_0007 na cābravīt kiṁ cid ihāgato balī 08_022_0008 paśyāntaraṁ tasya caivātmanaś ca 08_022_0009 dhr̥ṣṭadyumnaḥ sātyakir draupadeyā 08_022_0010 yudhāmanyuś cottamaujāḥ śikhaṇḍī 08_022_0011 ete ’dya sarve yudhi saṁprapīḍitās 08_022_0012 te mām upālabdhum arhanti na tvam 08_022_0013 tvanmūlam asmābhir idaṁ hi vairaṁ 08_022_0014 prāptaṁ tathā vyasanaṁ cātighoram 08_022_0015 dyūte pramattena kr̥taṁ tvayāsakr̥t 08_022_0016 kasmād upālabdhum ihārhasi tvam 08_022_0017 tvam eva rājan satataṁ pramattas 08_022_0018 tvam eva mūḍho bhāratānām asādhuḥ 08_022_0019 tvāṁ prāpya rājyaṁ ca vinaṣṭam etat 08_022_0020 prāptā mahat pāṇḍavāś caiva dāsyam 08_022_0021 tvattaḥ kr̥te syād vanavāsaduḥkhaṁ 08_022_0022 rājyasya nāśo hy abhimanyoś ca ghoraḥ 08_022_0023 ātmānam evaṁ sunr̥śaṁsarūpaṁ 08_022_0024 jñātvā kimarthaṁ garhase mādya vīra 08_022_0025 lajjasva rājan yadi te ’sti lajjā 08_022_0026 tūṣṇīṁ bhūtaḥ paśya sarvaṁ kr̥taṁ naḥ 08_022_0027 bhīmo nityaṁ samarasya kartā 08_022_0028 darpasya bhettā punar eva nityam 08_022_0029 svayaṁ hy aśaktena narendra yuddhe 08_022_0030 nareṇa kāryā satataṁ kṣamaiva % T1.3 G M ins. after 8.51.81; T2 after the first % occurrence of 8.51.82: 08_023_0001 adya karṇaṁ raṇe grastaṁ paśyantu kuravas tvayā 08_023_0002 pratapantam ivādityaṁ svargadvāragataṁ yathā 08_023_0003 adya te samare vīryaṁ paśyantu kuruyodhinaḥ 08_023_0004 sūtaputre hate pārtha jānantu tvāṁ mahāratham 08_023_0005 adya kaṅkā valā gr̥dhrā vāyasā jambukās tathā 08_023_0006 viprakarṣantu gātrāṇi sūtaputrasya bhārata 08_023_0007 adyātirathir ākṣipto nihataś ca tvayā raṇe 08_023_0008 kurūṇāṁ śokam ādhattāṁ pāṇḍavānāṁ mudaṁ tathā 08_023_0009 adya tvāṁ pratinandantu pāñcālāḥ pāṇḍavaiḥ saha 08_023_0010 yathā vr̥travadhe vr̥tte devāḥ sarve śatakratum 08_023_0011 adya karṇaṁ raṇe hatvā prāpya caivottamaṁ yaśaḥ 08_023_0012 viśoko vijvaraḥ pārtha bhava bandhupuraskr̥taḥ 08_023_0013 nārasiṁhavapuḥ kr̥tvā yathā śasto mahāsuraḥ 08_023_0014 hiraṇyakaśipur daityo viṣṇunā prabhaviṣṇunā 08_023_0015 tathā tvam api rādheyaṁ ghoraṁ kr̥tvā mahad vapuḥ 08_023_0016 jahi yuddhe mahābāho trāyasva ca bhayāt svakān % Ś K1.2 T2 ins. after 8.52.22: K3.4 V1 B (B2 both % times) D Ca.c ins. after 801*: 08_024_0001 adya rājye kariṣyāmi dhr̥tarāṣṭraṁ janeśvaram 08_024_0002 adya karṇasya cakrāṅgāḥ kravyādāś ca pr̥thagvidhāḥ 08_024_0003 śaraiś chinnāni gātrāṇi vicariṣyanti keśava 08_024_0004 adya rādhāsutasyāhaṁ saṁgrāme madhusūdana 08_024_0005 śiraś chetsyāmi karṇasya miṣatāṁ sarvadhanvinām 08_024_0006 adya tīkṣṇair vipāṭhaiś ca kṣuraiś ca madhusūdana 08_024_0007 raṇe chetsyāmi gātrāṇi rādheyasya durātmanaḥ 08_024_0008 adya rājā mahat kr̥cchraṁ saṁtyakṣyati yudhiṣṭhiraḥ 08_024_0009 saṁtāpaṁ mānasaṁ vīraś cirasaṁbhr̥tam ātmanaḥ 08_024_0010 adya keśava rādheyam ahaṁ hatvā sabāndhavam 08_024_0011 nandayiṣyāmi rājānaṁ dharmaputraṁ yudhiṣṭhiram 08_024_0012 adyāham anugān kr̥ṣṇa karṇasya kr̥paṇān yudhi 08_024_0013 hantā jvalanasaṁkāśaiḥ śaraiḥ sarpaviṣopamaiḥ 08_024_0014 adyāhaṁ hemakavacair ābaddhamaṇikuṇḍalaiḥ 08_024_0015 saṁstariṣyāmi govinda vasudhāṁ vasudhādhipaiḥ 08_024_0016 adyābhimanyoḥ śatrūṇāṁ sarveṣāṁ madhusūdana 08_024_0017 pramathiṣyāmi gātrāṇi śirāṁsi ca śitaiḥ śaraiḥ 08_024_0018 adya nirdhārtarāṣṭrāṁ ca bhrātre dāsyāmi medinīm 08_024_0019 nirarjunāṁ vā pr̥thivīṁ keśavānucariṣyasi % After 802*, T1.3 G M ins.: 08_025_0001 adya rājā dharmaputro hatāmitro bhaviṣyati 08_025_0002 adya duryodhano dīptāṁ śriyaṁ rājyaṁ ca hāsyati 08_025_0003 hate vaikartane karṇe bhīṣme droṇe ca saṁyuge 08_025_0004 katarat tad balaṁ kr̥ṣṇa praviṣṭaṁ mokṣyate tu yat 08_025_0005 adyaprabhr̥ti rājānaṁ dharmaśīlaṁ yudhiṣṭhiram 08_025_0006 anumodantu suhr̥do jñātapūrvāś ca brāhmaṇāḥ 08_025_0007 adya taṁ nihataṁ śrutvā karṇaṁ vaikartanaṁ mayā 08_025_0008 karotu paṭahonmiśraṁ devatāsthānapūjanam 08_025_0009 adya kr̥ṣṇa hate karṇe kurutāṁ cirasaṁbhr̥tam 08_025_0010 yājanaṁ vai mahābāho devatānāṁ yathāvidhi 08_025_0011 adya tv ambā ca kr̥ṣṇā ca tvaramāṇe parasparam 08_025_0012 sasvajetāṁ hr̥ṣīkeśa saṁpūrṇe ’smin manorathe 08_025_0013 adya tvāṁ pāṇḍavo jyeṣṭhas tathāryaś ca vr̥kodaraḥ 08_025_0014 udīkṣetāṁ hate karṇe kr̥ṣṇa saumyena cakṣuṣā 08_025_0015 abhivādya gurūn adya kaniṣṭhaiś cābhivāditaḥ 08_025_0016 sasvajāno hy ahaṁ dorbhyāṁ prāpsyāmi vipulaṁ yaśaḥ 08_025_0017 adya karṇe hate kr̥ṣṇa praśaṁsanto ’rjunaṁ surāḥ 08_025_0018 tridivaṁ yāntu saṁhr̥ṣṭāḥ saṁgatāś ca tapodhanāḥ 08_025_0019 adya lokās trayaḥ kr̥ṣṇa jānantu mama pauruṣam 08_025_0020 dr̥ṣṭvā karṇaṁ hataṁ yuddhe dvairathe savyasācinā % Ś K V1 B1-4 Da1 Dn1 D1-5.7.8 T2 Ca.c.n ins. after % 8.54.28: B5 D6 after 832*: 08_026_0001 mahādvipānāṁ saraladrumopamāḥ 08_026_0002 karā nikr̥ttāḥ prapatanty amī kṣuraiḥ 08_026_0003 kirīṭinā tena punaḥ sasādinaḥ 08_026_0004 śarair nikr̥ttāḥ kuliśair ivādrayaḥ 08_026_0005 tathaiva kr̥ṣṇasya ca pāñcajanyaṁ 08_026_0006 mahārham etad dvijarājavarṇam 08_026_0007 kaunteya paśyorasi kaustubhaṁ ca 08_026_0008 jājvalyamānaṁ vijayāṁ srajaṁ ca 08_026_0009 dhruvaṁ rathāgryaḥ samupaiti pārtho 08_026_0010 vidrāvayan sainyam idaṁ pareṣām 08_026_0011 sitābhravarṇair asitaprayuktaiḥ 08_026_0012 hayair mahārhai rathināṁ variṣṭhaḥ 08_026_0013 rathān hayān pattigaṇāṁś ca sāyakair 08_026_0014 vidāritān paśya patanty amī yathā 08_026_0015 tavānujenāmararājatejasā 08_026_0016 mahāvanānīva suparṇavāyunā 08_026_0017 catuḥśatān paśya rathān imān hatān 08_026_0018 savājisūtān samare kirīṭinā 08_026_0019 maheṣubhiḥ sapta śatāni dantināṁ 08_026_0020 padātisādīṁś ca rathān anekaśaḥ 08_026_0021 ayaṁ samabhyeti tavāntikaṁ balī 08_026_0022 nighnan kurūṁś citra iva graho ’rjunaḥ 08_026_0023 samr̥ddhakāmo ’si hatās tavāhitā 08_026_0024 balaṁ tavāyuś ca cirāya vardhatām % After 8.57.15, D6 T1.3 G M and Bom. ed. ins.: 08_027_0001 dhanurjyā candratārārkapatākā kiṅkiṇīyutā 08_027_0002 paśya karṇārjunasyaiṣā saudāminy ambare yathā 08_027_0003 eṣa dhvajāgre pārthasya prekṣamāṇaḥ samantataḥ 08_027_0004 dr̥śyate vānaro bhīmo vīkṣatāṁ bhayavardhanaḥ 08_027_0005 etac cakraṁ gadā śaṅkhaḥ śārṅgaṁ kr̥ṣṇasya ca prabho 08_027_0006 dr̥śyate pāṇḍavarathe vāhayānasya vājinaḥ 08_027_0007 etat kūjati gāṇḍīvaṁ vikr̥ṣṭaṁ savyasācinā 08_027_0008 ete hastavatā muktā ghnanty amitrāñ śitāḥ śarāḥ 08_027_0009 viśālāyatatāmrākṣaiḥ pūrṇacandranibhānanaiḥ 08_027_0010 eṣā bhūḥ kīryate rājñāṁ śirobhir apalāyinām 08_027_0011 ete parighasaṁkāśāḥ puṇyagandhānulepanāḥ 08_027_0012 udyatā raṇaśauṇḍānāṁ pātyante sāyudhā bhujāḥ 08_027_0013 nirastajihvānetrāntā vājinaḥ sahasādibhiḥ 08_027_0014 patitāḥ pātyamānāś ca kṣitau kṣīṇā viśerate 08_027_0015 ete parvataśr̥ṅgāṇāṁ tulyā haimavatā gajāḥ 08_027_0016 saṁchinnahastāḥ pārthena prapatanty adrayo yathā 08_027_0017 gandharvanagarākārā rathā hatanareśvarāḥ 08_027_0018 vimānānīva puṇyānte svargiṇāṁ nipatanty amī 08_027_0019 vyākulīkr̥tam atyarthaṁ paśya sainyaṁ kirīṭinā 08_027_0020 nānāmr̥gasahasrāṇāṁ yūthaṁ kesariṇā yathā % After 8.60.31, D6 S ins.: 08_028_0001 ālokya tau caiva parasparaṁ tataḥ 08_028_0002 samaṁ ca śūrau ca sasārathī tadā 08_028_0003 bhīmo ’bravīd yāhi duḥśāsanāya 08_028_0004 duḥśāsano yāhi vr̥kodarāya 08_028_0005 tayo rathau sārathibhyāṁ pracoditau 08_028_0006 samaṁ rathau tau sahasā samīyatuḥ 08_028_0007 nānāyudhau citrapatākinadhvajau 08_028_0008 divīva pūrvaṁ balaśakrayo raṇe 08_028=0008 bhīmaḥ 08_028_0009 diṣṭyāsi duḥśāsana adya dr̥ṣṭa 08_028_0010 r̥ṇaṁ pratīccheḥ sahavr̥ddhimūlam 08_028_0011 ciroditaṁ taṁ yan mayā te sabhāyāṁ 08_028_0012 kr̥ṣṇābhimarśena gr̥hāṇa mattaḥ 08_028_0013 sa evam uktas tu tato mahātmā 08_028_0014 duḥśāsano vākyam uvāca vīraḥ 08_028_0015 sarvaṁ smare naiva ca vismarāmi 08_028_0016 udīryamāṇaṁ śr̥ṇu bhīmasena 08_028_0017 smarāmi cātmaprabhavaṁ cirāya 08_028_0018 yaj jātuṣe veśmani rātry ahāni 08_028_0019 viśvāsahīnā mr̥gayāṁ caranto 08_028_0020 vasanti sarvatra nirākr̥tās tu 08_028_0021 mahad bhayād rātry ahani smarantas 08_028_0022 tathopabhogāc ca sukhāc ca hīnāḥ 08_028_0023 vaneṣv aṭanto girigahvarāṇi 08_028_0024 pāñcālarājasya puraṁ praviṣṭāḥ 08_028_0025 māyāṁ yūyaṁ kām api saṁpraviṣṭā 08_028_0026 yato vr̥taḥ kr̥ṣṇayā phalguno vaḥ 08_028_0027 saṁbhūya pāpais tad anāryavr̥ttaṁ 08_028_0028 kr̥taṁ tadā mātr̥kr̥tānurūpam 08_028_0029 eko vr̥taḥ pañcabhiḥ sābhipannā 08_028_0030 hy alajjamānaiś ca parasparasya 08_028_0031 smare sabhāyāṁ subalātmajena 08_028_0032 dāsīkr̥tāḥ stha saha kr̥ṣṇayā tu 08_028=0032 saṁjayaḥ 08_028_0033 tenaivam uktas tu tavātmajena 08_028_0034 subālacittena vr̥kodaro ’pi 08_028_0035 pragr̥hya cāpaṁ bhr̥kuṭīṁ lalāṭe 08_028_0036 kr̥tvā tu roṣojjvalatāmranetraḥ % T1.2 ins. after 930*: Dn1 ins. after 8.61.2ab: 08_029_0001 tataḥ kruddho bhīmasenas tarasvī 08_029_0002 śaktiṁ cogrāṁ prāhiṇot te sutāya 08_029_0003 tām āpatantīṁ sahasātighorāṁ 08_029_0004 dr̥ṣṭvā sutas te jvalitām ivolkām 08_029_0005 ākarṇapūrṇair iṣubhir mahātmā 08_029_0006 ciccheda putro daśabhiḥ pr̥ṣatkaiḥ 08_029_0007 dr̥ṣṭvā tu tat karma kr̥taṁ suduṣkaraṁ 08_029_0008 prāpūjayan sarvayodhāḥ prahr̥ṣṭāḥ 08_029_0009 athāśu bhīmaṁ ca śareṇa bhūyo 08_029_0010 gāḍhaṁ sa vivyādha sutas tvadīyaḥ 08_029_0011 cukrodha bhīmaḥ punar āśu tasmai 08_029_0012 bhr̥śaṁ prajajvāla ruṣābhivīkṣya 08_029_0013 viddho ’smi vīrāśu bhr̥śaṁ tvayādya 08_029_0014 sahasva bhūyo ’pi gadāprahāram 08_029_0015 uktvaivam uccaiḥ kupito ’tha bhīmo 08_029_0016 jagrāha tāṁ bhīmagadāṁ vadhāya 08_029_0017 uvāca cādyāham ahaṁ durātman 08_029_0018 pāsyāmi te śoṇitam ājimadhye 08_029_0019 athaivam uktas tanayas tavogrāṁ 08_029_0020 śaktiṁ vegāt prāhiṇon mr̥tyurūpām 08_029_0021 āvidhya bhīmo ’pi gadāṁ sughorāṁ 08_029_0022 vicikṣipe roṣaparītamūrtiḥ 08_029_0023 sā tasya śaktiṁ sahasā virujya 08_029_0024 putraṁ tavājau tāḍayām āsa mūrdhni % G1.2 M ins. after 8.61.2ab: T1 after line 8 of App. % I (No. 29), T2 ins. lines 1-4 after line 8 of App. I % (No. 29), and lines 17-24 after line 16 of App. I % (No. 29): G3 after 929*: 08_030_0001 sa kārmukaṁ gr̥hya tu bhārasādhanaṁ 08_030_0002 bhīmas tadā rājaputraṁ hy avidhyat 08_030_0003 pañcāśatā bāṇagaṇaiḥ stanāntare 08_030_0004 tottrair yathātīva bhinad dvipendram 08_030_0005 tato ’tividdho virathaṁ mahātmā 08_030_0006 duḥśāsano bhīmasenaṁ cakāra 08_030_0007 nihatya saṁkhye caturo ’sya vāhāñ 08_030_0008 chittvā ratheṣāṁ punar eva cākṣipat 08_030_0009 tataḥ kṣitistho hy avaruhya yānād 08_030_0010 vr̥kodaro gadayā tasya vāhān 08_030_0011 yamakṣayaṁ preṣayitvā mahātmā 08_030_0012 rathaṁ samākarṣata rājasūnoḥ 08_030_0013 tasmād avaplutya rathāt sasarja 08_030_0014 duḥśāsanas tomaram ugravegam 08_030_0015 sa tena viddho hy urasi hy aprameyo 08_030_0016 gadāṁ tasmai visasarjāprameyām 08_030_0017 tataḥ krodhād bhīmasenaḥ kr̥tāni 08_030_0018 sarvāṇi duḥkhāny anusaṁsmaran vai 08_030_0019 saṁsmr̥tya saṁsmr̥tya tathā pratijñām 08_030_0020 ugrām atho rājaputro nyaṣīdat 08_030_0021 saṁcintayan roṣam atīva kopāt 08_030_0022 trayodaśābdaṁ puruṣapravīraḥ 08_030_0023 pragr̥hya vajrāśanitulyavegāṁ 08_030_0024 gadāṁ kareṇātha vr̥kodaro ruṣā 08_030_0025 nipātayitvā pr̥thivītale bhr̥śaṁ 08_030_0026 saṁtāḍayām āsa balī vr̥kodaraḥ 08_030_0027 atīva saṁtāḍitabhinnagātro 08_030_0028 duḥśāsano vai nipapāta bhūmau 08_030_0029 ākramya kaṇṭhe yudhi rājaputraṁ 08_030_0030 saṁraktanetro hy abravīd dhārtarāṣṭram 08_030_0031 tad brūhi kiṁ tvaṁ parimārgamāṇo 08_030_0032 hy asmān parābhūya ihāgatān punaḥ 08_030_0033 tad idam adya bhr̥śasaṁbhr̥taṁ me 08_030_0034 cirārjitaṁ roṣam atipradīptam 08_030_0035 madhu prapāsye tava koṣṭhabhājanād 08_030_0036 ity abravīd bhīmasenas tarasvī 08_030_0037 duḥśāsanaṁ kaṇṭhadeśe pramr̥dnaṁs 08_030_0038 tataḥ krūraṁ bhīmasenaś cakāra 08_030_0039 taṁ vyaṁsayitvā sahasā sasāra 08_030_0040 balād asau dhārtarāṣṭras tarasvī 08_030_0041 sapatnatāṁ darśayan dhārtarāṣṭre 08_030_0042 bhīmo ’bhidudrāva sutaṁ tvadīyam 08_030_0043 mr̥gaṁ muhuḥ siṁhaśiśur yathā vane 08_030_0044 tathāśv abhidrutya mahābalaṁ balī 08_030_0045 nigr̥hya cainaṁ parameṇa karmaṇā 08_030_0046 utkṣipya cotkṣipya ca tūrṇam enam 08_030_0047 bhūmau tadā niṣpipeṣātha vīraḥ 08_030_0048 asiṁ vikośaṁ vimalaṁ cakāra 08_030_0049 kaṇṭhe samākrāmya ca vepamānaṁ 08_030_0050 kr̥tvā tu rūpaṁ paramaṁ sughoram 08_030_0051 kālāntakābhyāṁ pratimaṁ tadānīṁ 08_030_0052 vidārya vakṣaḥ sa mahārathasya 08_030_0053 duḥśāsanasya ripuśāsanasya % After 8.61.5ab, K4 V1 B D (except D2.8) ins.: 08_031_0001 tasmin sughore tumule vartamāne 08_031_0002 pradhānabhūyiṣṭhataraiḥ samantāt 08_031_0003 duḥśāsanaṁ tatra samīkṣya rājan 08_031_0004 bhīmo mahābāhur acintyakarmā 08_031_0005 smr̥tvātha keśagrahaṇaṁ ca devyā 08_031_0006 vastrāpahāraṁ ca rajasvalāyāḥ 08_031_0007 anāgaso bhartr̥parāṅmukhāyā 08_031_0008 duḥkhāni dattāny api vipracintya 08_031_0009 jajvāla krodhāmarṣeṇa bhīma 08_031_0010 ājyaprasikto hi yathā hutāśaḥ 08_031_0011 tatrāha karṇaṁ ca suyodhanaṁ ca 08_031_0012 kr̥paṁ drauṇiṁ kr̥tavarmāṇam eva 08_031_0013 nihanmi duḥśāsanam adya pāpaṁ 08_031_0014 saṁrakṣyatām adya samastayodhāḥ 08_031_0015 ity evam uktvā sahasābhyadhāvan 08_031_0016 nihantukāmo ’tibalas tarasvī 08_031_0017 tathā tu vikramya raṇe vr̥kodaro 08_031_0018 mahāgajaṁ kesariṇo yathaiva 08_031_0019 nigr̥hya duḥśāsanam ekavīraḥ 08_031_0020 suyodhanasyādhiratheḥ samakṣam % After 8.61.6ab, K4 D2 (lines 9-10 only) T2 ins.: 08_032_0001 ye rājasūyāvabhr̥the pavitrā 08_032_0002 jātāḥ kacā yājñasenyā durātman 08_032_0003 te pāṇinā katareṇāvakr̥ṣṭāḥ 08_032_0004 prabrūhi tvāṁ pr̥cchate bhīmasenaḥ 08_032_0005 uktas tathājau sa tadā saroṣaṁ 08_032_0006 jagāda bhīmaṁ parivr̥tya netre 08_032_0007 ayaṁ karikarākāraḥ pīnastanavimardanaḥ 08_032_0008 gosahasrapradātā ca kṣatriyāntakaraḥ karaḥ 08_032_0009 anena yājñasenyā me bhīma keśā vikarṣitāḥ 08_032_0010 paśyatāṁ kurumukhyānāṁ yuṣmākaṁ ca sabhāsadām 08_032_0011 evaṁ tv asau rājasutaṁ niśamya 08_032_0012 bruvantam ājau vinipīḍya vakṣaḥ 08_032_0013 bhīmo balād bāhum udhr̥tya dorbhyām 08_032_0014 uccair nanādātha samastayodhān 08_032_0015 uvāca yasyāsti balaṁ kulaṁ ca 08_032_0016 rakṣatv asau me ’dya nirastabāhuḥ 08_032_0017 duḥśāsanaṁ jīvitam utsr̥jantam 08_032_0018 ākṣipya yodhās tarasā mahābalam 08_032_0019 kruddho raṇe ’tīva karaṁ kareṇa 08_032_0020 utpāṭya vīraḥ sahasaiva rājan 08_032_0021 duḥśāsanaṁ tena tu vīramadhye 08_032_0022 jaghāna vajrāśanisaṁnibhena % N ins. after 8.61.10: T2 ins. after 952*: 08_033_0001 tasmin kr̥te bhīmasenena rūpe 08_033_0002 dr̥ṣṭvā ca tac cchoṇitaṁ pīyamānam 08_033_0003 saṁprādravaṁś citrasenena sārdhaṁ 08_033_0004 bhīmaṁ rakṣo bhāṣamāṇā bhayārtāḥ 08_033_0005 yudhāmanyuḥ pradrutaṁ citrasenaṁ 08_033_0006 mahānīkaṁ smābhyayād rājaputraḥ 08_033_0007 vivyādha cainaṁ niśitaiḥ pr̥ṣatkair 08_033_0008 vyapetabhīḥ saptabhir āśumuktaiḥ 08_033_0009 padākrāntaḥ sarpaval lelihāno 08_033_0010 mahoragaḥ krodhaviṣaṁ sisr̥kṣuḥ 08_033_0011 nivr̥tya pāñcālajam abhyavidhyat 08_033_0012 tribhiḥ śaraiḥ sārathiṁ cāpy avidhyat 08_033_0013 tataḥ supuṅkhena supatritena 08_033_0014 susaṁśitāgreṇa śareṇa śūraḥ 08_033_0015 ākarṇamuktena samāhitena 08_033_0016 yudhāmanyus tasya śiro jahāra 08_033_0017 tasmin hate bhrātari citrasene 08_033_0018 kruddhaḥ karṇaḥ pauruṣaṁ darśayānaḥ 08_033_0019 dudrāva tat pāṇḍavānām anīkaṁ 08_033_0020 pratyudyāto nakulenāmitaujāḥ 08_033_0021 bhīmo ’pi hatvā tatraiva duḥśāsanam amarṣaṇam 08_033_0022 pūrayitvāñjaliṁ bhūyo rudhirasyogranisvanaḥ % After 8.62.31, N T2 Ca.c ins.: 08_034_0001 tataḥ kruddho vr̥ṣaseno mahātmā 08_034_0002 vavarṣa tāv iṣujālena vīraḥ 08_034_0003 mahārathāv ekarathe sametau 08_034_0004 śaraiḥ prabhindann iva pāṇḍaveyau 08_034_0005 tasmin rathe nihate pāṇḍavasya 08_034_0006 kṣipraṁ ca khaḍge viśikhair nikr̥tte 08_034_0007 bhīmārjunau vr̥ṣasenāya kruddhau 08_034_0008 vavarṣatuḥ śaravarṣaṁ sughoram 08_034_0009 athābravīn mārutiḥ phalgunaṁ tu 08_034_0010 paśyasvainaṁ nakulaṁ pīḍayantam 08_034_0011 ayaṁ ca no bādhate karṇaputras 08_034_0012 tasmād bhavān pratyupayātu kārṇim 08_034_0013 sa tan niśamyaiva vacaḥ kirīṭī 08_034_0014 rathaṁ samāsādya vr̥kodarasya 08_034_0015 kapidhvajaṁ keśavasaṁgr̥hītaṁ 08_034_0016 praiṣīd ugro vr̥ṣasenāya vāham % After 8.62.59ab, K4 Dn1 D4 (marg.) 6-8 ins.: 08_035_0001 mumoca tūrṇaṁ viśikhān mahātmā 08_035_0002 vadhe dhr̥taḥ karṇasutasya saṁkhye 08_035_0003 āraktanetro ’ntakaśatruhantā 08_035_0004 uvāca karṇaṁ bhr̥śam utsmayaṁs tadā 08_035_0005 duryodhanaṁ drauṇimukhāṁś ca sarvān 08_035_0006 ahaṁ raṇe vr̥ṣasenaṁ tam ugram 08_035_0007 saṁpaśyataḥ karṇa tavādya saṁkhye 08_035_0008 nayāmi lokaṁ niśitaiḥ pr̥ṣatkaiḥ 08_035_0009 yamasya yāvad dhi janā vadanti 08_035_0010 bhavadbhiḥ sarvair mama sūnur hato ’sau 08_035_0011 eko ratho madvihīnas tarasvī 08_035_0012 ahaṁ haniṣye bhavatāṁ samakṣam 08_035_0013 saṁrakṣyatāṁ rathasaṁsthāḥ suto ’yam 08_035_0014 ahaṁ haniṣye vr̥ṣasenam enam 08_035_0015 paścād vadhiṣye tvām api saṁpramūḍham 08_035_0016 ahaṁ haniṣye ’rjuna ājimadhye 08_035_0017 tam adya mūlaṁ kalahasya saṁkhye 08_035_0018 duryodhanāpāśrayajātadarpam 08_035_0019 tvām adya hantāsmi raṇe prasahya 08_035_0020 asyaiva hantā yudhi bhīmasenaḥ 08_035_0021 duryodhanasyādhamapūruṣasya 08_035_0022 yasyānayād eṣa mahān kṣayo ’bhavat 08_035_0023 sa evam uktvā vinimr̥jya cāpaṁ 08_035_0024 lakṣyaṁ hi kr̥tvā vr̥ṣasenam ājau % K4 V1 B Da1 Dn1 D1.3-7 Cc ins. after 8.62: T2 % after 8.63.2: 08_036=0000 saṁjayaḥ 08_036_0001 tam āyāntam abhiprekṣya velodvr̥ttam ivārṇavam 08_036_0002 garjantaṁ sumahākāyaṁ durnivāraṁ surair api 08_036_0003 arjunaṁ prāha dāśārhaḥ prahasya puruṣarṣabhaḥ 08_036_0004 ayaṁ sa ratha āyāti śvetāśvaḥ śalyasārathiḥ 08_036_0005 yena te saha yoddhavyaṁ sthiro bhava dhanaṁjaya 08_036_0006 paśya cainaṁ samāyuktaṁ rathaṁ karṇasya pāṇḍava 08_036_0007 śvetavājisamāyuktaṁ yuktaṁ rādhāsutena ca 08_036_0008 nānāpatākākalilaṁ kiṅkiṇījālamālinam 08_036_0009 uhyamānam ivākāśe vimānaṁ pāṇḍurair hayaiḥ 08_036_0010 dhvajaṁ ca paśya karṇasya nāgakakṣaṁ mahātmanaḥ 08_036_0011 ākhaṇḍaladhanuḥprakhyam ullikhantam ivāmbaram 08_036_0012 paśya karṇaṁ samāyāntaṁ dhārtarāṣṭrapriyaiṣiṇam 08_036_0013 śaradhārā vimuñcantaṁ dhārāsāram ivāmbudam 08_036_0014 eṣa madreśvaro rājā rathāgre paryavasthitaḥ 08_036_0015 niyacchati hayān asya rādheyasyāmitaujasaḥ 08_036_0016 śr̥ṇu dundubhinirghoṣaṁ śaṅkhaśabdaṁ ca dāruṇam 08_036_0017 siṁhanādāṁś ca vividhāñ śr̥ṇu pāṇḍava sarvaśaḥ 08_036_0018 antardhāya mahāśabdān karṇenāmitatejasā 08_036_0019 dodhūyamānasya bhr̥śaṁ dhanuṣaḥ śr̥ṇu nisvanam 08_036_0020 ete dīryanti sagaṇāḥ pāñcālānāṁ mahārathāḥ 08_036_0021 dr̥ṣṭvā kesariṇaṁ kruddhaṁ mr̥gā iva mahāvane 08_036_0022 sarvayatnena kaunteya hantum arhasi sūtajam 08_036_0023 na hi karṇaśarān anyaḥ soḍhum utsahate ’nagha 08_036_0024 sadevāsuragandharvāṁs trīm̐l lokān sacarācarān 08_036_0025 tvaṁ hi jetuṁ raṇe śaktas tathaiva viditaṁ mama 08_036_0026 bhīmam ugraṁ mahādevaṁ tryakṣaṁ śarvaṁ kapardinam 08_036_0027 na śaktā draṣṭum īśānaṁ kiṁ punar yodhituṁ prabhum 08_036_0028 tvayā sākṣān mahādevaḥ sarvabhūtaśivaḥ śivaḥ 08_036_0029 yuddhenārādhitaḥ sthāṇur devāś ca varadās tava 08_036_0030 tasya pārtha prasādena devadevasya śūlinaḥ 08_036_0031 jahi karṇaṁ mahābāho namuciṁ vr̥trahā yathā 08_036_0032 śreyas te ’stu sadā pārtha yuddhe jayam avāpnuhi 08_036=0032 arjuna uvāca 08_036_0033 dhruva eva jayaḥ kr̥ṣṇa mama nāsty atra saṁśayaḥ 08_036_0034 sarvalokagurur yas tvaṁ tuṣṭo ’si madhusūdana 08_036_0035 codayāśvān hr̥ṣīkeśa rathaṁ mama mahāratha 08_036_0036 nāhatvā samare śatruṁ nivartiṣyati phalgunaḥ 08_036_0037 adya karṇaṁ hataṁ paśya maccharaiḥ śakalīkr̥tam 08_036_0038 māṁ vā drakṣyasi govinda karṇena nihataṁ śaraiḥ 08_036_0039 upasthitam idaṁ ghoraṁ yuddhaṁ trailokyamohanam 08_036_0040 yaj janāḥ kathayiṣyanti yāvad bhūmir dhariṣyati 08_036_0041 evaṁ bruvaṁs tadā pārthaḥ kr̥ṣṇam akliṣṭakāriṇam 08_036_0042 pratyudyayau rathenāśu gajaṁ pratigajo yathā 08_036_0043 punaś cāha mahātejāḥ pārthaḥ kr̥ṣṇam ariṁdamam 08_036_0044 codayāśvān hr̥ṣīkeśa kālo ’yam ativartate 08_036_0045 evam uktas tadā tena pāṇḍavena mahātmanā 08_036_0046 jayena saṁpūjya sa pāṇḍavaṁ tadā 08_036_0047 pracodayām āsa hayān manojavān 08_036_0048 sa pāṇḍuputrasya ratho manojavaḥ 08_036_0049 kṣaṇena karṇasya rathāgrato ’bhavat 08_036=0049 Colophon. % After 8.63.42ab, T1.2 G M ins.: 08_037_0001 sahāpsarobhiḥ śubhrābhir devadūtāś ca guhyakāḥ 08_037_0002 kirīṭinaṁ saṁśritāḥ sma puṇyagandhā manoramāḥ 08_037_0003 amanojñāś ca ye gandhās te sarve karṇam āśritāḥ 08_037_0004 viparītāny aniṣṭāni bhavanti vinaśiṣyatām 08_037_0005 yāny antakāle puruṣaṁ viparītam upadrutam 08_037_0006 praviśanti naraṁ kṣipraṁ mr̥tyukāle ’bhyupāgate 08_037_0007 te bhāvāḥ sahitāḥ karṇaṁ praviṣṭāḥ sūtanandanam 08_037_0008 ojas tejaś ca siddhiś ca praharṣaḥ satyavikramau 08_037_0009 manastuṣṭir jayaś cāpi tathānando nr̥pottama 08_037_0010 īdr̥śāś ca naravyāghra tasmin saṁgrāmasāgare 08_037_0011 nimittāni ca śubhrāṇi viviśur jiṣṇum āhave 08_037_0012 r̥ṣayo brāhmaṇaiḥ sārdham abhajanta kirīṭinam 08_037_0013 tato devagaṇaiḥ sārdhaṁ siddhāś ca saha cāraṇaiḥ 08_037_0014 dvidhā bhūtā mahārāja vyāśrayanta narottamau 08_037_0015 vimānāni vicitrāṇi guṇavanti ca sarvataḥ 08_037_0016 samāruhya samājagmur dvairathaṁ karṇapārthayoḥ 08_037_0017 didr̥kṣavaḥ samājagmuḥ karṇārjunasamāgamam 08_037_0018 antarikṣe mahārāja devagandharvarākṣasāḥ 08_037_0019 evaṁ sarveṣu bhūteṣu dvidhābhūteṣu bhārata 08_037_0020 āśaṁsamāneṣu jayaṁ rādheyasyārjunasya ca 08_037_0021 vimānāyutasaṁbādham ākāśam abhavat tadā % After 8.64.24ab, T1.2 G M ins.: 08_038_0001 vr̥ddhaṁ pitaram ālokya gāndhārīṁ ca yaśasvinīm 08_038_0002 kr̥pālur dharmarājo hi yācitaḥ śamam eṣyati 08_038_0003 yathocitaṁ ca vai rājyam anujñāsyati te prabhuḥ 08_038_0004 vipaścit sumatir vīraḥ sarvaśāstrārthatattvavit 08_038_0005 vairaṁ neṣyati dharmātmā svajane nāsty atikramaḥ 08_038_0006 na vigrahamatiḥ kr̥ṣṇaḥ svajane pratinandati 08_038_0007 bhīmasenārjunau cobhau mādrīputrau ca pāṇḍavau 08_038_0008 vāsudevamate caiva pāṇḍavasya ca dhīmataḥ 08_038_0009 sthāsyanti puruṣavyāghrās tayor vacanagauravāt 08_038_0010 rakṣa duryodhanātmānam ātmā sarvasya bhājanam 08_038_0011 jīvite yatnam ātiṣṭha jīvan bhadrāṇi paśyati 08_038_0012 rājyaṁ śrīś caiva bhadraṁ te jīvamāne tu kalpyate 08_038_0013 mr̥tasya khalu kauravya naiva rājyaṁ kutaḥ sukham 08_038_0014 lokavr̥ttam idaṁ vr̥ttaṁ pravr̥ttaṁ paśya bhārata 08_038_0015 śāmya tvaṁ pāṇḍavaiḥ sārdhaṁ rakṣa śeṣaṁ kulasya ca 08_038_0016 mā bhūt sa kālaḥ kauravya yadāham ahitaṁ vacaḥ 08_038_0017 brūyāṁ kāmaṁ mahābāho māvamaṁsthā vaco mama 08_038_0018 dharmiṣṭhaṁ hitam atyantaṁ rājñaś caiva kulasya ca 08_038_0019 etad dhi paramaṁ śreyaḥ kuruvaṁśasya vr̥ddhaye 08_038_0020 prajāhitaṁ ca gāndhāre kulasya ca sukhāvaham 08_038_0021 pathyam āyatisaṁyuktaṁ karṇo hy arjunam āhave 08_038_0022 na jeṣyati naravyāghram iti me dhīyate matiḥ 08_038_0023 rocatāṁ te naraśreṣṭha mamaitad vacanaṁ śubham 08_038_0024 ato ’nyathā hi rājendra vināśaḥ sumahān bhavet % K4 B2.5 Dn1 D2.6.8 ins. after 1079*: V1 Da1 D1.5 % after line 20 of App. I (No. 40): B4 after 8.66.4: % T1.2 after 1080*: 08_039_0001 tau saṁdadhānāv aniśaṁ sma rājan 08_039_0002 samasyantau cāpi śarān anekān 08_039_0003 saṁdarśayantau yudhi mārgān vicitrān 08_039_0004 dhanurdharāṇāṁ pravarau kr̥tāstrau 08_039_0005 tayor evaṁ yudhyator ājimadhye 08_039_0006 sūtātmajo ’bhūd adhikaḥ kadā cit 08_039_0007 pārthaḥ kadā cit tv adhikaḥ kirīṭī 08_039_0008 vīryāstrasamyagbalalāghavais tu 08_039_0009 dr̥ṣṭvā tatas taṁ yudhi saṁprahāraṁ 08_039_0010 parasparasyāntaraprekṣiṇo ye 08_039_0011 ghoraṁ tadā durviṣahaṁ raṇe ’nyair 08_039_0012 yodhāḥ sarve vismayam abhyagacchan 08_039_0013 tato ’tha bhūtāny antarikṣe sthitāni 08_039_0014 karṇārjunau tau praśaśaṁsur narendra 08_039_0015 bhoḥ karṇa sādhv arjuna sādhu ceti 08_039_0016 hr̥ṣṭāḥ procuḥ saṁghaśaḥ prītimantaḥ % K4 B2.4.5 Dn1 D2.6 (om. lines 13-25).8 (om. % lines 17-25) T1 (om. lines 1-25).2 cont. after App. I % (No. 39): V1 B1.3 Da1 D1.3.5.7 Ca.c ins. after % 8.66.4: 08_040_0001 tasmin vimarde rathavājināgāḥ 08_040_0002 padātisaṁghā vasudhāṁ vyakampayan 08_040_0003 tatas tu pātālatale śayāno 08_040_0004 nāgo ’śvasenaḥ kr̥tavairo ’rjunena 08_040_0005 rājaṁs tadā khāṇḍavadāhamukto 08_040_0006 kr̥tvā suvegaṁ vasudhātalasthaḥ 08_040_0007 athotpapātordhvagatir javena 08_040_0008 saṁdr̥śya karṇārjunayor vimardam 08_040_0009 ayaṁ hi kālo ’sya durātmano vai 08_040_0010 pārthasya vairapratiyātanāya 08_040_0011 saṁcintya tūṇaṁ praviveśa caiva 08_040_0012 karṇasya rājañ śararūpadhārī 08_040_0013 tato ’strasaṁghātasamākulaṁ tadā 08_040_0014 babhūva jālaṁ vitatāṁśujālam 08_040_0015 tat karṇapārthau śarasaṁghavr̥ṣṭibhir 08_040_0016 nirantaraṁ cakratur ambaraṁ tadā 08_040_0017 tadbāṇajālaikamayaṁ mahāntaṁ 08_040_0018 sarve ’trasan kuravaḥ somakāś ca 08_040_0019 nānyat kiṁ cid dadr̥śuḥ saṁpatad vai 08_040_0020 bāṇāndhakāre tumule ’timātram 08_040_0021 tatas tau puruṣavyāghrau sarvalokadhanurdharau 08_040_0022 tyaktaprāṇau raṇe vīrau yuddhaśramam upāgatau 08_040_0023 samutkṣepair vīkṣamāṇau siktau candanavāriṇā 08_040_0024 satālavyajanair divyair divisthair apsarogaṇaiḥ 08_040_0025 śakrasūryakarābjābhyāṁ pramārjitamukhāv ubhau 08_040_0026 karṇas tu pārthaṁ na viśeṣayad yadā 08_040_0027 dr̥ḍhaṁ ca pārthena śarair nipīḍitaḥ 08_040_0028 tataḥ sa karṇaḥ śaravikṣatāṅgo 08_040_0029 mano dadhe hy ekaśayasya tasya % Ś K1.2.4 D2 ins. after 8.66.19cd (following % 8.66.36): K3 V1 B Da1 Dn1 D1.3.5-8 T2 Ca.c % after 8.66.36: D4 after 8.66.25: 08_041_0001 tato ’rjunaḥ karṇam avakragair navaiḥ 08_041_0002 suvarṇapuṅkhaiḥ sudr̥ḍhair ayasmayaiḥ 08_041_0003 yamāgnidaṇḍapratimaiḥ stanāntare 08_041_0004 parābhinat krauñcam ivādrim agnijaḥ 08_041_0005 tataḥ śarāvāpam apāsya sūtajo 08_041_0006 dhanuś ca tac chakraśarāsanopamam 08_041_0007 tatāpa tasthau na mumoha caskhale 08_041_0008 dr̥ḍhāhataḥ saṁś ca punas tatas tataḥ 08_041_0009 na hy arjunas taṁ vyasane tadeyivān 08_041_0010 nihantum āryaḥ puruṣavrate sthitaḥ 08_041_0011 tatas tam indrāvarajo ’pi saṁbhramād 08_041_0012 uvāca kiṁ pāṇḍava he pramādyasi 08_041_0013 naivāhitānāṁ satataṁ vipaścitaḥ 08_041_0014 kṣaṇaṁ pratīkṣanty api durbalīyasām 08_041_0015 viśeṣato ’rīn vyasaneṣu paṇḍito 08_041_0016 nihatya dharmaṁ ca yaśaś ca vindati 08_041_0017 tam ekavīraṁ tava cāhitaṁ sadā 08_041_0018 tvarasva karṇaṁ sahasābhimarditum 08_041_0019 purā samarthaḥ samupaiti sūtajo 08_041_0020 vidhya tvam enaṁ namuciṁ yathā hariḥ 08_041_0021 tathāstu devety abhipūjya satvaraṁ 08_041_0022 janārdanaṁ karṇam avidhyad arjunaḥ 08_041_0023 śarottamaiḥ sarvakurūttamas tvaraṁs 08_041_0024 tathā yathā śambaram ambarādhipaḥ % After 8.67.11, K4 V1 B D (except D2.8) T2 % ins.: 08_042_0001 tataḥ śaraṁ mahāghoraṁ jvalantam iva pāvakam 08_042_0002 ādade pāṇḍuputrasya sūtaputro jighāṁsayā 08_042_0003 yojyamāne tatas tasmin bāṇe dhanuṣi pūjite 08_042_0004 cacāla pr̥thivī rājan saśailavanakānanā 08_042_0005 vavau saśarkaro vāyur diśaś ca rajasā vr̥tāḥ 08_042_0006 hāhākāraś ca saṁjajñe surāṇāṁ divi bhārata 08_042_0007 tam iṣuṁ saṁdhitaṁ dr̥ṣṭvā sūtaputreṇa māriṣa 08_042_0008 viṣādaṁ paramaṁ jagmuḥ pāṇḍavā dīnacetasaḥ 08_042_0009 sa sāyakaḥ karṇabhujapramuktaḥ 08_042_0010 śakrāśaniprakhyaruciḥ śitāgraḥ 08_042_0011 bhujāntaraṁ prāpya dhanaṁjayasya 08_042_0012 viveśa valmīkam ivoragottamaḥ 08_042_0013 sa gāḍhaviddhaḥ samare mahātmā 08_042_0014 vighūrṇamānaḥ ślathahastagāṇḍivaḥ 08_042_0015 cacāla bībhatsur amitramardanaḥ 08_042_0016 kṣiteḥ prakampe ca yathācalottamaḥ 08_042_0017 tadantaraṁ prāpya vr̥ṣo mahāratho 08_042_0018 rathāṅgam urvīgatam ujjihīrṣuḥ 08_042_0019 rathād avaplutya nigr̥hya dorbhyāṁ 08_042_0020 śaśāka daivān na mahābalo ’pi 08_042_0021 tataḥ kirīṭī pratilabhya saṁjñāṁ 08_042_0022 jagrāha bāṇaṁ yamadaṇḍakalpam 08_042_0023 dīpto ’rjunaḥ prāñjalikaṁ mahātmā 08_042_0024 tato ’bravīd vāsudevo ’pi pārtham 08_042_0025 chindhy asya mūrdhānam areḥ śareṇa 08_042_0026 na yāvad ārohati vai rathaṁ vr̥ṣaḥ 08_042_0027 tathaiva saṁpūjya sa tad vacaḥ prabhos 08_042_0028 tataḥ kṣuraṁ prajvalitaṁ pragr̥hya 08_042_0029 jaghāna kakṣām amalārkavarṇāṁ 08_042_0030 mahārathe rathacakre vimagne % After the addl. colophon following 8.68.13 % K4 V1 B Da1 Dn1 D1.3-5.7 ins.: 08_043=0000 dhr̥tarāṣṭra uvāca 08_043_0001 tasmiṁs tu karṇārjunayor vimarde 08_043_0002 dagdhasya raudre ’hani vidrutasya 08_043_0003 babhūva rūpaṁ kurusr̥ñjayānāṁ 08_043_0004 balasya bāṇonmathitasya kīdr̥k 08_043=0004 saṁjaya uvāca 08_043_0005 śr̥ṇu rājann avahito yathā vr̥tto mahākṣayaḥ 08_043_0006 ghoro manuṣyadehānām ājau naravarakṣayaḥ 08_043_0007 yatra karṇe hate pārthaḥ siṁhanādam athākarot 08_043_0008 tadā tava sutān rājann āviveśa mahad bhayam 08_043_0009 na saṁdhātum anīkāni na caivātha parākrame 08_043_0010 āsīd buddhir hate karṇe tava yodhasya kasya cit 08_043_0011 vaṇijo nāvi bhinnāyām agādhe hy aplavā yathā 08_043_0012 apāre pāram icchanto hate dvīpe kirīṭinā 08_043_0013 sūtaputre hate rājan vitrastāḥ śaravikṣatāḥ 08_043_0014 anāthā nātham icchanto mr̥gāḥ siṁhair ivārditāḥ 08_043_0015 bhagnaśr̥ṅgā iva vr̥ṣā bhagnadaṣṭrā ivoragāḥ 08_043_0016 pratyapāyāma sāyāhne nirjitāḥ savyasācinā 08_043_0017 hatapravīrā vidhvastā nikr̥ttā niśitaiḥ śaraiḥ 08_043_0018 sūtaputre hate rājan putrās te vyadravan bhayāt 08_043_0019 viśastrakavacāḥ sarve kāṁdiśīkā vicetasaḥ 08_043_0020 anyonyam avamr̥dnanto vīkṣyamāṇā bhayārditāḥ 08_043_0021 mām eva tūrṇaṁ bībhatsur mām eva ca vr̥kodaraḥ 08_043_0022 abhiyātīti manvānāḥ petur mamluś ca saṁbhramāt 08_043_0023 hayān anye rathān anye gajān anye mahārathāḥ 08_043_0024 āhatya javasaṁpannāḥ pādātāḥ prādravan bhayāt 08_043_0025 kuñjaraiḥ syandanāḥ kṣuṇṇāḥ sādinaś ca mahārathaiḥ 08_043_0026 padātisaṁghāś cāśvaughaiḥ palāyadbhir bhayārditāḥ 08_043_0027 vyālataskarasaṁkīrṇe sārthahīnā yathā vane 08_043_0028 tathā tvadīyā nihate sūtaputre tadābhavan 08_043_0029 hatārohās tathā nāgāś chinnahastās tathā narāḥ 08_043_0030 sarvaṁ pārthamayaṁ lokaṁ saṁpaśyanto bhayāturāḥ 08_043_0031 tān prekṣya dravataḥ sarvān bhīmasenabhayārditān 08_043_0032 duryodhano ’tha svaṁ sūtaṁ vāhety uktvedam abravīt 08_043_0033 nātikramiṣyate pārtho dhanuṣpāṇir vyavasthitaḥ 08_043_0034 jaghanya eva sainyānāṁ śanair aśvān acodayat 08_043_0035 jaghanye yudhyamānaṁ hi kaunteyo māṁ na saṁśayaḥ 08_043_0036 notsaheta vyatikrāntuṁ velām iva mahodadhiḥ 08_043_0037 adyārjunaṁ sagovindaṁ māninaṁ ca vr̥kodaram 08_043_0038 nihatya śiṣṭāñ śatrūṁś ca karṇasyānr̥ṇyam āpnuyām 08_043_0039 tac chrutvā kururājasya śūrārthasadr̥śaṁ vacaḥ 08_043_0040 sūto hemaparicchannāñ śanair aśvān acodayat 08_043_0041 rathāśvagajahīnās tu pādātās tava māriṣa 08_043_0042 pañcaviṁśatisāhasrā yuddhāyaiva vyavasthitāḥ 08_043_0043 tān bhīmasenaḥ saṁkruddho dhr̥ṣṭadyumnaś ca pārṣataḥ 08_043_0044 balena caturaṅgeṇa parikṣipya nijaghnatuḥ 08_043_0045 pratyayudhyanta te sarve bhīmasenaṁ sapārṣatam 08_043_0046 pārthapārṣatayoś cānye jagr̥hus tatra nāmanī 08_043_0047 akrudhyata tadā bhīmas tai raṇe pratyupasthitaiḥ 08_043_0048 so ’vatīrya rathāt tūrṇaṁ gadāpāṇir ayudhyata 08_043_0049 na tān rathastho bhūmiṣṭhān dharmāpekṣī vr̥kodaraḥ 08_043_0050 yodhayām āsa kaunteyo bhujavīryam upāśritaḥ 08_043_0051 jātarūpaparicchannāṁ pragr̥hya mahatīṁ gadām 08_043_0052 avadhīt tāvakān sarvān daṇḍapāṇir ivāntakaḥ 08_043_0053 padātino ’pi saṁrabdhās tyaktvā jīvitam ātmanaḥ 08_043_0054 bhīmam abhyadravan saṁkhye pataṁgā iva pāvakam 08_043_0055 āsādya bhīmasenaṁ tu saṁrabdhā yuddhadurmadāḥ 08_043_0056 vineśuḥ sahasā dr̥ṣṭvā bhūtagrāmā ivāntakam 08_043_0057 śyenavad vyacarad bhīmo gadāhasto mahābalaḥ 08_043_0058 pañcaviṁśatisāhasrāṁs tāvakānām apothayat 08_043_0059 hatvā tat puruṣānīkaṁ bhīmaḥ satyaparākramaḥ 08_043_0060 dhr̥ṣṭadyumnaṁ puraskr̥tya punas tasthau mahābalaḥ 08_043_0061 dhr̥ṣṭadyumno ’pi ca mahān amitragaṇamardanaḥ 08_043_0062 putraḥ pāñcālarājasya dhanurdharavaro yudhi 08_043_0063 vipralīnān rathāśvena padātīyān samantataḥ 08_043_0064 pañcaviṁśatisāhasrān avadhīn niśitaiḥ śaraiḥ 08_043_0065 śarair nikr̥ttāḥ samare dhr̥ṣṭadyumnena tāvakāḥ 08_043_0066 pañcaviṁśatisāhasrāḥ kālam ārchan padātayaḥ 08_043_0067 hatvā tat puruṣānīkaṁ dhr̥ṣṭadyumno mahābalaḥ 08_043_0068 bhīmasenaṁ puraskr̥tya na cirāt pratyadr̥śyata 08_043_0069 taṁ pārāvatavarṇāśvaṁ kruddhaṁ kruddhāntakopamam 08_043_0070 dhr̥ṣṭadyumnaṁ raṇe dr̥ṣṭvā tvadīyāḥ prādravan bhayāt 08_043_0071 dhanaṁjayo rathānīkam abhyavartata vīryavān 08_043_0072 mādrīputrau tu śakuniṁ sātyakiś ca mahārathaḥ 08_043_0073 javenābhyapatan hr̥ṣṭā nighnantaḥ saubalaṁ balam 08_043_0074 tasyāśvavārān subahūn vinihatya śitaiḥ śaraiḥ 08_043_0075 tam abhyadhāvaṁs tvaritās tato yuddham abhūt tadā 08_043_0076 dhanaṁjayo ’pi cābhyetya rathānīkaṁ tava prabho 08_043_0077 viśrutaṁ triṣu lokeṣu vyākṣipad gāṇḍivaṁ dhanuḥ 08_043_0078 kr̥ṣṇasārathim āyāntaṁ dr̥ṣṭvā śvetahayaṁ ratham 08_043_0079 arjunaṁ cāpi yoddhāraṁ tvadīyāḥ prādravan bhayāt 08_043_0080 viprahīnā rathāśvena gajaiś ca parivarjitāḥ 08_043_0081 pañcaviṁśatisāhasrāḥ kālam ārchan padātayaḥ 08_043_0082 hatvā tat puruṣānīkaṁ pāñcālānāṁ mahārathaḥ 08_043_0083 putraḥ pāñcālarājasya dhr̥ṣṭadyumno mahārathaḥ 08_043_0084 bhīmasenaṁ puraskr̥tya na cirāt pratyadr̥śyata 08_043_0085 mahādhanurdharaḥ śrīmān amitragaṇasūdanaḥ 08_043_0086 pārāvatasavarṇāśvaṁ kovidāramahādhvajam 08_043_0087 dhr̥ṣṭadyumnarathaṁ dr̥ṣṭvā prādravanta bhayād bhr̥śam 08_043_0088 gāndhārarājaṁ śīghrāstram anusr̥tya yaśasvinau 08_043_0089 na cirāt pratyadr̥śyetāṁ mādrīputrau sasātyakī 08_043_0090 cekitānaḥ śikhaṇḍī ca draupadeyāś ca māriṣa 08_043_0091 hatvā tvadīyaṁ sumahat sainyaṁ śaṅkhān athādhaman 08_043_0092 te sarve tāvakān prekṣya dravamāṇān parāṅmukhān 08_043_0093 abhyadravañ jighāṁsanto vr̥ṣāñ jitvā yathā vr̥ṣāḥ 08_043_0094 senāvaśeṣaṁ taṁ dr̥ṣṭvā tava sainyaṁ parāṅmukham 08_043_0095 vyavasthitaṁ savyasācī cukrodha balavat tadā 08_043_0096 dhanaṁjayo rathānīkam abhyavartata vīryavān 08_043_0097 viśrutaṁ triṣu lokeṣu vyākṣipad gāṇḍivaṁ dhanuḥ 08_043_0098 tata etāñ śarai rājan sahasrān samavārayan 08_043_0099 rajasā coddhatenātha na sma kiṁ cid vyadr̥śyata 08_043_0100 anyakārīkr̥te loke śarabhūte mahītale 08_043_0101 diśaḥ sarvā mahārāja tāvakāḥ prādravan bhayāt 08_043_0102 bhajyamāneṣu sainyeṣu kururājo viśāṁ pate 08_043_0103 parān abhimukhāṁś caiva sutas te samupādravat 08_043_0104 tato duryodhanaḥ sarvān ājuhāvātha pāṇḍavān 08_043_0105 yuddhāya bharataśreṣṭha devān iva purā baliḥ 08_043_0106 ta enam abhivartanta sahitāḥ samupādravan 08_043_0107 nānāśastrasr̥jaḥ sarve bhartsayanto muhur muhuḥ 08_043_0108 duryodhano ’py asaṁbhrāntas tān arīn niśitaiḥ śaraiḥ 08_043_0109 vyadhamad yudhi rājendra ghorarūpo viśāṁ pate 08_043_0110 tatrādbhutam apaśyāma tava putrasya pauruṣam 08_043_0111 yad enaṁ pāṇḍavāḥ sarve na śekur ativartitum 08_043_0112 nātidūrāpayātaṁ tu kr̥tabuddhiṁ palāyane 08_043_0113 duryodhanaḥ svakaṁ sainyam apaśyac charavikṣatam 08_043_0114 tato ’vasthāpya rājendra kr̥tabuddhis tavātmajaḥ 08_043_0115 harṣayann iva tān yodhān idaṁ vacanam abravīt 08_043_0116 na taṁ deśaṁ prapaśyāmi pr̥thivyāṁ parvateṣu ca 08_043_0117 yatra yātān na vo hanyuḥ pāṇḍavāḥ kiṁ sr̥tena vaḥ 08_043_0118 alpaṁ ca balam eteṣāṁ kr̥ṣṇau ca bhr̥śavikṣatau 08_043_0119 yadi sarve ’tra tiṣṭhāmo dhruvo no vijayo bhavet 08_043_0120 viprayātāṁś ca no bhinnān pāṇḍavāḥ kr̥takilbiṣāḥ 08_043_0121 anusr̥tya vadhiṣyanti śreyān naḥ samare vadhaḥ 08_043_0122 sukhaṁ sāṁgrāmiko mr̥tyuḥ kṣatradharmeṇa yudhyatām 08_043_0123 mr̥to duḥkhaṁ na jānīte pretya cānantyam aśnute 08_043_0124 śr̥ṇudhvaṁ kṣatriyāḥ sarve yāvantaḥ stha samāgatāḥ 08_043_0125 yadā śūraṁ ca bhīruṁ ca mārayaty antako yamaḥ 08_043_0126 ko nu mūḍho na yudhyeta mādr̥śaḥ kṣatriyavrataḥ 08_043_0127 dviṣato bhīmasenasya kruddhasya vaśam eṣyatha 08_043_0128 pitāmahair ācaritaṁ na dharmaṁ hātum arhatha 08_043_0129 na hi dharmo ’sti pāpīyān kṣatriyasya palāyanāt 08_043_0130 na yuddhadharmāc chreyo ’nyaḥ panthāḥ svargasya kauravāḥ 08_043_0131 acireṇa hatā lokaṁ sarve yodhāḥ samāpnuta 08_043_0132 evaṁ bruvati te putre sainikā bhr̥śavikṣatāḥ 08_043_0133 anavekṣyaiva tad vākyaṁ prādravan sarvatomukham 08_043=0133 Colophon. % K4 V1 B D (except D2.8) T1.2 G M2-4 ins. after % 8.68: M1 ins. (lines 13-16 only) after 8.68.60: 08_044=0000 saṁjaya uvāca 08_044_0001 hate vaikartane karṇe kuravo bhayapīḍitāḥ 08_044_0002 vīkṣamāṇā diśaḥ sarvāḥ palāyante sma sarvataḥ 08_044_0003 vīraṁ tu nihataṁ śrutvā śatrubhiḥ paramāhave 08_044_0004 sarve diśo ’nvakīryanta tāvakā bhayamohitāḥ 08_044_0005 tato ’vahāraṁ cakrus te rājan yodhāḥ samantataḥ 08_044_0006 vāryamāṇā bhayodvignās tava putreṇa bhārata 08_044_0007 teṣāṁ tu matam ājñāya putras te bharatarṣabha 08_044_0008 avahāraṁ tataś cakre śalyasyānumate nr̥pa 08_044_0009 yodhair mahārathaiḥ sārdhaṁ vr̥to bhārata tāvakaiḥ 08_044_0010 hatāvaśeṣais tvaritaḥ śibirāyaiva dudruve 08_044_0011 gāndhārāṇāṁ sahasreṇa śakuniḥ parivāritaḥ 08_044_0012 hatam ādhirathiṁ dr̥ṣṭvā śibirāyaiva dudruve 08_044_0013 kr̥paḥ śāradvato rājan nāgānīkena saṁvr̥taḥ 08_044_0014 mahatā meghakalpena śibirāyaiva dudruve 08_044_0015 aśvatthāmā tataḥ śūro viniḥśvasya muhur muhuḥ 08_044_0016 pāṇḍavānāṁ jayaṁ dr̥ṣṭvā śibirāyaiva dudruve 08_044_0017 saṁśaptakāvaśeṣeṇa balena mahatā vr̥taḥ 08_044_0018 suśarmāpi yayau rājan vīkṣamāṇo bhayāturān 08_044_0019 duryodhano ’pi nr̥patir hatasarvasva āturaḥ 08_044_0020 yayau śokasamāviṣṭaś cintayan vimanā bahu 08_044_0021 chinnadhvajena śalyas tu rathena rathināṁ varaḥ 08_044_0022 prayayau śibirāyaiva vīkṣamāṇo diśo daśa 08_044_0023 tato ’pare subahavo bhāratānāṁ mahārathāḥ 08_044_0024 prādravanta raṇaṁ hitvā bhayāviṣṭā vicetasaḥ 08_044_0025 aśrukaṇṭhā bhayodvignā vepamānāḥ suvihvalāḥ 08_044_0026 kuravaḥ pradrutāḥ sarve dr̥ṣṭvā karṇaṁ nipātitam 08_044_0027 praśaṁsanto ’rjunaṁ ke cit ke cit karṇaṁ mahārathāḥ 08_044_0028 vyadravanta diśo bhītāḥ kuravaḥ kurusattama 08_044_0029 teṣāṁ yodhasahasrāṇāṁ tāvakānāṁ mahāmr̥dhe 08_044_0030 nāsīt tatra pumān kaś cid yo yuddhāya mano dadhe 08_044_0031 hate karṇe mahārāja nirāśāḥ kuravo ’bhavan 08_044_0032 jīviteṣv atha rājyeṣu dāreṣu ca dhaneṣu ca 08_044_0033 tān samānīya putras te yatnena mahatā vibho 08_044_0034 niveśāya mano dadhre duḥkhaśokasamanvitaḥ 08_044_0035 tasyājñāṁ śirasā te ’pi pratigr̥hya viśāṁ pate 08_044_0036 vivarṇavadanā dīnā nyaviśanta mahārathāḥ 08_044=0036 Colophon.