% Mahābhārata: supplementary passages - Virāṭaparvan % Last updated: Tue Jan 23 2024 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 04, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 04*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 04*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % After the introductory mantra D2 (subst. fol.) % ins.: 04*0002_01 dvaipāyanoṣṭhapuṭaniḥsr̥tam aprameyaṁ 04*0002_02 puṇyaṁ pavitram atha pāpaharaṁ śivaṁ ca 04*0002_03 yo bhārataṁ samadhigacchati vācyamānaṁ 04*0002_04 kiṁ tasya puṣkarajalair abhiṣecanena 04*0002_05 tad eva lagnaṁ sudinaṁ tad eva 04*0002_06 tārābalaṁ candrabalaṁ tad eva 04*0002_07 grahāś ca sarve sumukhās tad eva 04*0002_08 lakṣmīpater aṅghriyugaṁ smared yadā 04*0002_09 bhāti sarveṣu śāstreṣu ratiḥ sarveṣu jantuṣu 04*0002_10 tāraṇaṁ sarvalokeṣu tena bhārata ucyate % This is followed (marg. sec. m.) by: 04*0003_01 bhārataṁ bhānumā(me)nindur yadi na syur amī tra[yaḥ] 04*0003_02 tato ’jñānatamondha[sya] kāvasthā jagato [bha]vet % D4 T1 G1.3 M4.5 (which, like G2 M1.2, om. the % introductory mantra) begin as follows. D4 begins % with jayati parāśarasūnuḥ satyavatīhr̥dayanandano vyāsaḥ * * * % * * * (folio damaged) [Cf. Ādi 1*] srīkr̥ṣṇājī % satya; T1 śrīgurubhyo namaḥ; G1.3: 04*0004_01 vyāsaṁ vasiṣṭhanaptāraṁ śakteḥ pautram akalmaṣam 04*0004_02 parāśarātmajaṁ vande śukatātaṁ taponidhim 04*0004_03 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave 04*0004_04 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ % 4.1.1 % After 1, M1 (which om. 2-3) reads % the last adhy. of Āraṇyaka (cf. v.l. 3-5 and App. %I, No. 1); while K2 B5 Dn D10-12 S (except M1.5) % ins.: 04*0005_01 pativratā mahābhāgā satataṁ brahmavādinī 04*0005_02 draupadī ca kathaṁ brahmann ajñātā duḥkhitāvasat % M2.4 cont.: 04*0006_01 te ca brāhmaṇamukhyāś ca sūtāḥ paurogavaiḥ saha 04*0006_02 ajñātavāsam avasan kathaṁ ca paricārakāḥ % 4.1.2 % After vaiśaṁ. u., N (except B1-3 D5.7; D3 adds % the lines marg. sec. m.; D1 missing; D2 on subst. % fol.) T2 ins.: 04*0007_01 yathā virāṭanagare tava pūrvapitāmahāḥ 04*0007_02 ajñātavāsam uṣitās tac chr̥ṇuṣva narādhipa % T2 cont.: D4 T1 G M1.2.4.5 ins. after the last % adhy. (transposed) of Āraṇyaka (cf. v.l. 3-5): 04*0008_01 nivr̥ttavanavāsās te satyasaṁdhā yaśasvinaḥ 04*0008_02 akurvata punar mantraṁ saha dhaumyena pāṇḍavāḥ 04*0008_03 athābravīd dharmarājaḥ kuntīputro yudhiṣṭhiraḥ 04*0008_04 bhrātr̥̄n kr̥ṣṇāṁ ca saṁprekṣya dhaumyaṁ ca kurunandana % 4.1.5 % After 5ab, T1 G ins.: 04*0009_01 chadmanā hr̥tarājyāś ca niḥsvāś ca bahuśaḥ kr̥tāḥ 04*0009_02 uṣitāś ca vane kr̥cchraṁ yathā dvādaśa vatsarān 04*0009_03 ajñātacaryāṁ vatsyāma channā varṣaṁ trayodaśam % After 5, D4 ins.: 04*0010_01 saṁvatsaram imaṁ yatra viharema nirāmayam % 4.1.6 % After 6ab, D8 ins.: 04*0011_01 abuddhā dhārtarāṣṭrāṇāṁ sahitāḥ saha kr̥ṣṇayā % (see below); while M5 ins.: 04*0012_01 saṁvatsaram idaṁ yatra vicarāma yathāsukham % 4.1.9 % After 9, N ins.: 04*0013_01 kuntirāṣṭraṁ ca vistīrṇaṁ surāṣṭrāvantayas tathā % On the other hand after 9, S ins.: 04*0014_01 virāṭanagaraṁ cāpi śrūyate śatrukarśana 04*0014_02 ramaṇīyaṁ janākīrṇaṁ subhikṣaṁ sphītam eva ca 04*0014_03 nānārāṣṭrāṇi cānyāni śrūyante subahūny api % 4.1.10 % For 10. S subst.: 04*0015_01 yatra te rocate rājaṁs tatra gacchāmahe vayam 04*0015_02 katamasmiñ janapade mahārāja nivatsyasi % T G1.3 cont.: 04*0016_01 mā viṣāde manaḥ kuryād rājyabhraṁśa iti kva cit % 4.1.12 % After 12, D3.4.7.8 ins.: 04*0017_01 deśaḥ puṇyaḥ samuddiṣṭaḥ sarvabādhāvivarjitaḥ % while D6 ins.: 04*0018_01 yasya yasya vaco hīdaṁ samaharṣata pāṇḍavān % 4.1.13 % After 13, S (T2 G1 % om. line 1) ins.: 04*0019_01 guṇavām̐l lokavikhyāto dr̥ḍhabhaktir viśāradaḥ 04*0019_02 tatra me rocate pārtha matsyarājāntike ’nagha % 4.1.16 % After % 16, S ins.: 04*0020_01 akliṣṭaveṣadhārī ca dhārmiko hy anasūyakaḥ 04*0020_02 na tavābhyucitaṁ karma nr̥śaṁsaṁ nāpi kaitavam 04*0020_03 satyavāg asi yājñīko lobhakrodhavivarjitaḥ % 4.1.18 % After 18, S (except M1) ins.: 04*0021_01 arjunenaivam uktas tu pratyuvāca yudhiṣṭhiraḥ % 4.1.21 % After 21, K2 D4.7.8 S (M1 om. lines % 1-3) ins.: 04*0022_01 ariṣṭān rājagoliṅgān darśanīyān suvarcasaḥ 04*0022_02 lohitāṁś cāśmagarbhāṁś ca santi tāta dhanāni me 04*0022_03 darśanīyān sabhānandān kuśalaiḥ sādhu niṣṭhitān 04*0022_04 apy etān pāṇinā spr̥ṣṭvā saṁprahr̥ṣyanti mānavāḥ 04*0022_05 tān vikīrya same deśe ramaṇīye vipāṁsule 04*0022_06 deviṣyāmi yathākāmaṁ sa vihāro bhaviṣyati % S cont.: 04*0023_01 kaṅko nāmnā parivrāṭ ca virāṭasya sabhāsadaḥ 04*0023_02 jyotiṣe śakunajñāne nimitte cākṣakauśale 04*0023_03 brāhmo vedo mayādhīto vedāṅgāni ca sarvaśaḥ 04*0023_04 dharmakāmārthamokṣeṣu nītiśāstreṣu pāragaḥ 04*0023_05 pr̥ṣṭo ’haṁ kathayiṣyāmi rājñaḥ priyahitaṁ vacaḥ % T1 G M1.3 cont.: T2 M2.4.5, ins. after 22: 04*0024_01 virāṭanagare channa evaṁyuktaḥ sadā vase % N ins. after 21 (K2 D4.7.8, after 22*): 04*0025_01 virāṭarājaṁ ramayan sāmātyaṁ sahabāndhavam 04*0025_02 na ca māṁ vetsyate kaś cit toṣayiṣye ca taṁ nr̥pam % 4.1.23 % S ins. after 23ab (T1 G1.3 after 22) a % colophon (adhy. no.: T1 G M2; T2 1), and begins a % fresh adhy. with the following lines (M1-3 om. the % posterior half of line 1 and prior half of line 2): 04*0026=00 vaiśaṁpāyanaḥ 04*0026_01 evaṁ nirdiśya cātmānaṁ niḥśvasann uṣṇam ārtijam 04*0026_02 vimuñcann aśru netrābhyāṁ bhīmasenam uvāca ha % For 23c, S subst.: 04*0027=00 yudhiṣṭhiraḥ 04*0027_01 bhīmasena kathaṁ karma tasya rāṣṭre kariṣyasi 04*0027_02 hatvā krodhavaśāṁs tāta parvate gandhamādane 04*0027_03 yakṣān krodhābhitāmrākṣān rākṣasāṁś cātipauruṣān 04*0027_04 prādāḥ pāñcālakanyāyai padmāni subahūny api 04*0027_05 bakaṁ rākṣasarājānaṁ bhīṣaṇaṁ puruṣādakam 04*0027_06 jaghnivān asi kaunteya brāhmaṇārtham ariṁdama 04*0027_07 kṣemā cābhayasaṁvītā saikacakrā tvayā kr̥tā 04*0027_08 hiḍimbaṁ ca mahāvīryaṁ kimmīraṁ cātipauruṣam 04*0027_09 tvayā hatvā mahābāho vanaṁ niṣkaṇṭakaṁ kr̥tam 04*0027_10 āpadaṁ cāpi saṁprāptā draupadī cāruhāsinī 04*0027_11 jaṭāsuravadhaṁ kr̥tvā vayaṁ ca parimokṣitāḥ 04*0027_12 matsyarājāntike tāta vīryapūrṇo ’ty amarṣaṇaḥ 04*0027_13 vr̥kodara virāṭasya balavān durbalīyasaḥ 04*0027_14 samīpe nagare tasya % T1 ins. after line 13: G1, after line 14: 04*0028_01 madhye nivāsaṁ bhīmasya duṣkaraṁ tasya bhūpateḥ % After 23, K2 D3.7.8 ins.: 04*0029_01 śrutvā sa devo naradevakarma 04*0029_02 prapūjya vākyaṁ tam uvāca dhīmān 04*0029_03 svakarmayuktaṁ ca hitaṁ ca kāle 04*0029_04 vimr̥śya vāgmī pravihāya cintām % 4.2.1 % After % 1, S ins.: 04*0030_01 rasān nānāvidhāṁś cāpi svāduvan madhurāṁs tathā % 4.2.2 % For 2cdef, S (for G1 see above) % subst.: 04*0031_01 pūrvam aprāśitāṁs tena kartāsmi saguṇānvitān 04*0031_02 svādu vyañjanam āsvādya manye prīto bhaviṣyati % G1 cont.: 04*0032_01 kr̥takr̥tyā hi ye tasya bhaviṣyanti suśikṣitāḥ % 4.2.3 % After 3, N ins.: 04*0033_01 amānuṣāṇi kurvāṇaṁ tāni karmāṇi bhārata 04*0033_02 rājñas tasya paripreṣyā maṁsyante māṁ yathā nr̥pam 04*0033_03 bhakṣyānnarasapānānāṁ bhaviṣyāmi tatheśvaraḥ % D4 cont.: 04*0034_01 dvipān siṁhān haniṣyāmi krīḍārthaṁ tasya pārthiva 04*0034_02 yodhān anyān haniṣyāmi prītiṁ tasya vivardhayan % 4.2.4 % For 4, % S subst. the foll. lines (which it reads after 6): 04*0035_01 vr̥ṣo vā mahiṣo vāpi nāgo vā ṣāṣṭihāyanaḥ 04*0035_02 siṁho vyāghro yadā cāsya grahītavyo bhaviṣyati 04*0035_03 tān sarvān durgrahān anyair āśīviṣaviṣopamān 04*0035_04 balād ahaṁ grahīṣyāmi matsyarājasya paśyataḥ % 4.2.5 % For 5ab, S % subst.: 04*0036_01 ye ca tasya mahāmallāḥ samareṣv aparājitāḥ 04*0036_02 kr̥tapratāpā bahuśo rājñaḥ prātyayikā bale 04*0036_03 raṅgopajīvinaḥ sārāḥ pareṣāṁ ca bhayāvahāḥ % 4.2.6 % After 6ab, D4 ins.: 04*0037_01 tathaitān yudhyamāno ’haṁ nihaniṣyāmi sarvaśaḥ % After % 6, S reads 35* (which is a subst. for 4), and cont.: 04*0038_01 ārālikā vā sūdā vā ye ’sya yuktā mahānase 04*0038_02 tān ahaṁ prīṇayiṣyāmi manuṣyān svena karmaṇā % 4.2.8 % S transp. 8ab and 8cd, substituting at the % same time for 8ab: 04*0039_01 virāṭanagare channo matsyarājasamīpataḥ % 4.2.11 % After 11cd, % N ins.: 04*0040_01 vāsukeḥ sarparājasya svasāraṁ hr̥tavāṁś ca yaḥ % After 11, B3 ins.: 04*0041_01 parvatānāṁ ca himavān kurukṣetraṁ ca tīrthataḥ 04*0041_02 grahāṇām api śītāṁśur garuḍaḥ pakṣiṇām api 04*0041_03 vāyur balavatāṁ śreṣṭhas tāpaso bhr̥gusattamaḥ % 4.2.14 % After 14, D2 ins.: 04*0042_01 mātā gurūṇāṁ pravarā varṣatāṁ jalado varaḥ % 4.2.17 % After 17ab, K2 D1-3.8 ins.: 04*0043_01 brahmacaryavrate yuktaḥ sarvāstreṣūdyato ’bhavat % K2 D1-3 cont.: K1 B2.4.5 Dn D4-7.9-12 ins. after % 17ab: 04*0044_01 astrayogaṁ samājñāya svavīryān mānuṣādbhutam % 4.2.18 % After 18ab, K2 D % (except D5.6.9) ins.: 04*0045_01 vasūnāṁ navamaṁ manye grahāṇāṁ daśamaṁ tathā % 4.2.19 % After 19, D10 ins.: 04*0046_01 grahāṇām iva vai sūryo nakṣatrāṇāṁ niśākaraḥ 04*0046_02 meruḥ sarvagirīṇāṁ ca sarpāṇām iva vāsukiḥ % 4.2.20 % For 9-20, S subst.: 04*0047=00 yudhiṣṭhiraḥ 04*0047_01 (9ab) agnir brāhmaṇarūpeṇa pracchanno ’nnam ayācata 04*0047_02 (9c) mahāśanaṁ brāhmaṇaṁ māṁ pramuñcārjuna khāṇḍave 04*0047_03 saṁśuśruve ca dharmātmā yas tam arthaṁ cakāra ha 04*0047_04 tasmai brāhmaṇarūpāya hutāśāya mahāyaśāḥ 04*0047_05 yas tu devān manuṣyāṁś ca sarvāś caikaratho ’jayat 04*0047_06 (16cd) sa bhīmadhanvā śvetāśvaḥ pāṇḍavaḥ kiṁ kariṣyati 04*0047_07 āśīviṣasamasparśo nāgānām iva vāsukiḥ 04*0047_08 (12cd) dr̥ṣṭīviṣa ivāhīnām agnis tejasvinām iva 04*0047_09 (19ab) samudra iva sindhūnāṁ śailānāṁ himavān iva 04*0047_10 (19c) mahendra iva devānāṁ dānavānāṁ balir yathā 04*0047_11 supratīko gajānāṁ ca yugyānāṁ turago yathā 04*0047_12 (20a) kubera iva yakṣāṇāṁ mr̥gāṇāṁ kesarī yathā 04*0047_13 rākṣasānāṁ daśagrīvo daityānām iva śambaraḥ 04*0047_14 rudrāṇām iva kāpālī viṣṇur balavatām iva 04*0047_15 roṣāmarṣasamāyukto bhujaṁgānāṁ ca takṣakaḥ 04*0047_16 (20b) vāyuvegabaloddhūto garuḍaḥ patatām iva 04*0047_17 (12ab) tapatām iva cādityaḥ prajānāṁ brāhmaṇo yathā 04*0047_18 (13cd) hradānām iva pātālaṁ parjanyo dadatām iva 04*0047_19 (13ab) āyudhānāṁ varo vajraḥ kakudmāṁś ca gavāṁ varaḥ 04*0047_20 (14ab) dhr̥tarāṣṭraś ca nāgānāṁ hastiṣv airāvato varaḥ 04*0047_21 (14cd) putraḥ priyāṇām adhiko bhāryā ca suhr̥dāṁ varā 04*0047_22 girīṇāṁ pravaro merur devānāṁ madhusūdanaḥ 04*0047_23 grahāṇāṁ pravaraś candraḥ sarasāṁ mānaso varaḥ 04*0047_24 (15ab) yathaitāni viśiṣṭāni svasyāṁ jātyāṁ vr̥kodara 04*0047_25 (15cd) evaṁ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām 04*0047_26 (16ab) so ’yam indrād anavamo vāsudevāc ca bhārata 04*0047_27 (17ab) uṣitvā pañca varṣāṇi sahasrākṣasya veśmani 04*0047_28 brahmacārī vrate yuktaḥ sarvaśastrabhr̥tāṁ varaḥ 04*0047_29 (17cd) avāpa cāstram asrajñaḥ sarvaṁ sarvajñasaṁmataḥ 04*0047_30 kṣipraṁ cāṇuṁ ca citraṁ ca dhruvaṁ ca vadatāṁ varaḥ 04*0047_31 anujñātaḥ surendreṇa punaḥ pratyāgato mahīm 04*0047_32 dhārtarāṣṭravināśāya pāṇḍavānāṁ jayāya ca 04*0047_33 (18ab) yaṁ manye dvādaśaṁ rudram ādityānāṁ trayodaśam 04*0047_34 (18cd) yasya dīrghau samau bāhū jyāghātena kiṇīkr̥tau 04*0047_35 (18ef) dakṣiṇaṁ caiva savyaṁ ca vāhāv anaḍuho yathā 04*0047_36 talāṅgulitrābhyucitau nāgarājakaropamau 04*0047_37 śyāmo yuvā guḍākeśo darśanīyaś ca pāṇḍavaḥ 04*0047_38 (16cd) gāṇḍīvadhanvā śvetāśvaḥ kirīṭī vānaradhvajaḥ 04*0047_39 kiṁrūpadhārī kiṁkarmā kiṁceṣṭaḥ kiṁparākramaḥ 04*0047_40 (20cd) bībhatsur bhīmadhanvā ca kiṁ kariṣyati cārjunaḥ 04*0047_41 kuntīputro virāṭasya raṁsyate kena karmaṇā % After line 10, % T1 G1 ins.: 04*0048_01 gandharvāṇāṁ citrarathaḥ siddhānāṁ kapilo yathā % After line 36, T1 ins.: 04*0049_01 janau parighasaṁkāśau sadā mr̥dutarau śubhau % After line 38, T1 ins.: 04*0050_01 vāsudevasamau loke yaśasā vikrameṇa ca % T1 cont.: G1 ins. after line 38: 04*0051_01 so ’yaṁ rājño virāṭasya bhavane bharatarṣabha % G1 cont.: G2.3 M4.5 ins. after line 40: 04*0052_01 arjuna tvaṁ kathaṁ karma tasya rāṣṭre cariṣyasi % 4.2.21 % After arjuna u., K2 D2 (marg.).10 ins.: 04*0053_01 śapto ’ham āsaṁ pūrvaṁ vai urvaśyā kāraṇāntare % D10 cont.: 04*0054_01 tac chāpaṁ prerayan rājan vihariṣyāmi bhārata % On the other hand, after arjunaḥ (v.l. for arjuna u.), % S ins.: 04*0055_01 imau kiṇīkr̥tau bāhū jyāghātatalapīḍanāt 04*0055_02 nityaṁ kañcukasaṁchannau nānyathā goptum utsahe % T2 G M1-4 cont.: T1 ins. after 57*: M5 after 60*: 04*0056_01 kiṁ tu kāryavaśād etad ācariṣyāmi kutsitam % T2 M cont.: T1 ins. after 55*: G, after 21ab: 04*0057_01 bāhū me bharataśreṣṭha mahāvyañjanalakṣitau % After 21, N (except K1 D1.4; D2 marg. % sec. m.) ins.: 04*0058_01 valayaiś chādayiṣyāmi bāhū kiṇakr̥tāvimau % D3 cont.: K2 B Dn D2m.5.6.9-12 ins. after 22ab: 04*0059_01 pinaddhakambuḥ pāṇibhyāṁ tr̥tīyāṁ prakr̥tiṁ gataḥ % T1 G % M4 ins. after 21: M5, after 55*: 04*0060_01 so ’haṁ klaibyena veṣeṇa ṣaṇḍhako ’ham iti bruvan % 4.2.24 % S ins. after % 24: D8, after 25ab: 04*0061_01 strībhāvasamudācāro nr̥ttagītakathāśrayaiḥ % 4.2.26 % After 26, T1 ins.: 04*0062_01 urvaśyā api śāpena prāpto ’smi nr̥pa ṣaṇḍatām 04*0062_02 śakraprasādān mukto ’haṁ varṣāṇāṁ tu trayodaśam % 4.2.27 % K2 D1-4.7-10 ins. after 27: Dn % D11.12, before the first st. of the next adhy.: 04*0063_01 ity evam uktvā puruṣapravīras 04*0063_02 tadārjuno dharmabhr̥tāṁ variṣṭhaḥ 04*0063_03 vākyaṁ tadāsau virarāma bhūyo 04*0063_04 nr̥po ’paraṁ bhrātaram ābabhāṣe % 4.3.1 % After 1ab, N ins.: 04*0064_01 karma tattvaṁ samācakṣva rāṣṭre tasya mahīpateḥ % After 1, D2 (marg.) ins.: 04*0065_01 tvatsamo rūpasaṁpanno na paśyāmi mahītale % D9 ins.: 04*0066_01 īdr̥śīm āpadaṁ prāpya kathaṁ tatra nivatsyasi % S ins.: 04*0067_01 aduḥkhārhaś ca bālaś ca lālitaś cāpi nityaśaḥ % T M cont.: G1 ins. after the repetition % of 1ab: 04*0068_01 so ’yam ārtaś ca śāntaś ca kiṁ nu rocayitā tv iha % G2.3 ins. after 67*: 04*0069_01 sa tvaṁ mr̥duś ca śūraś ca kiṁ nu te rocate tv iha % 4.3.2 % After 2ab, N ins.: 04*0070_01 sarvathā jñānasaṁpannaḥ kuśalaḥ parirakṣaṇe % After 2, S ins.: 04*0071_01 dāmagranthīti vikhyātaḥ kuśalo dāmakarmaṇi 04*0071_02 na mā paribhaviṣyanti janā jātu hi karhi cit % 4.3.3 % After 3, B2.3.4 (om. line % 1) D2.3.10 ins.: 04*0072_01 naduṣṭāś ca bhaviṣyanti kiśorā vaḍavā api 04*0072_02 naduṣṭāś ca bhaviṣyanti pr̥ṣṭheṣu ca ratheṣu ca % B2 cont.: B1 ins. after 4: 04*0073_01 purā yudhiṣṭhirasyāhaṁ hayaṅgo bharatarṣabha % On the other hand, S ins. after 3: 04*0074_01 na māṁ paribhaviṣyanti kiśorā vaḍavās tathā 04*0074_02 naduṣṭāś ca bhaviṣyanti pr̥ṣṭhe dhuri ca madgatāḥ % 4.3.4 % After 4, B1 ins. 73*, % followed by a repetition of 4cd (v.l. teṣāṁ maṁtraṁ for tebhya % evaṁ, and vihariṣye yathāsukhaṁ); K2 D2-4.10 ins.: 04*0075_01 pāṇḍavānāṁ narendrāṇām aśvapālo ’tiśobhanaḥ % Dn D11.12 ins.: 04*0076_01 pāṇḍavena purā tāta aśveṣv adhikr̥taḥ purā % and, finally, D7.9 ins.: 04*0077_01 yudhiṣṭhirasyāśvabandho veda māṁ teṣu teṣv aham 04*0077_02 paribhramann ihāyātas tava matsyapate puram % K1 B D1.5.6.8 ins. after 4: K2 D2-4.10, % after 75*: Dn D11.12, after 76*: D7.9, after 77*: 04*0078_01 virāṭanagare channaś cariṣyāmi mahīpate % B1.3.4 D6 cont.: G2.3 ins. after 7: 04*0079_01 na ca māṁ vetsyate kaś cit toṣayiṣye ca taṁ nr̥pam % D2 ins. after 78*: 04*0080_01 vairāṭe bhūpa saṁchanno vihariṣyāmy ahaṁ yathā % After 4, T1 G1 ins.: 04*0081_01 ahaṁ paricariṣyāmi virāṭaṁ rājasattamam % T1 cont.: G2.3 ins. after 79*: 04*0082_01 ity etan matpratijñātaṁ vihariṣyāmy ahaṁ yathā % T1 cont.: T2 G2.3 % M ins. after 4: G1, after 81*: 04*0083_01 nakulenaivam uktas tu dharmarājo ’bravīd vacaḥ % 4.3.5 % After yudhiṣṭhira u., S (G1 om. lines 3-5) ins.: 04*0084_01 br̥haspatisamo buddhyā naye cośanasā samaḥ 04*0084_02 mantrair nānāvidhair nītaḥ pathyaiḥ supariniṣṭhitaiḥ 04*0084_03 supraṇītaiḥ sumārgastho rājatantram apālayat 04*0084_04 na cāsya calitaṁ kiṁ cid dadr̥śus tadvido janāḥ 04*0084_05 sunītanāyī śūraś ca sarvamantraviśāradaḥ 04*0084_06 adhikaṁ mātur asmākaṁ kuntyāḥ priyataraḥ sadā % After 5ab, M5 ins.: 04*0085_01 mādrīputra virāṭasya raṁsyase kena karmaṇā % After 5, D4 ins.: 04*0086_01 varṣaṁ virāṭanagare bahuvyālasamāvr̥te % 4.3.7 % After 7ab, G2.3 ins.: 04*0087_01 abhimānāt tu māṁ rājan pravadiṣyanti pāṇḍavāḥ % On the other hand, S ins. after 7ab (G2.3, after 87*): 04*0088_01 arogā bahulā puṣṭāḥ kṣīravatyo bahuprajāḥ 04*0088_02 niṣpannasattvāḥ subhr̥tā vyapetajvarakilbiṣāḥ 04*0088_03 naṣṭacorabhayā nityaṁ vyādhivyāghravivarjitāḥ 04*0088_04 gāvaḥ susukhitā rājan nirudvignā nirāmayāḥ 04*0088_05 bhaviṣyanti mayā guptā virāṭapaśavo nr̥pa % 4.3.11 % T1 G2.3 ins. after 11ab: M5, after 90* (see % below): 04*0089_01 virāṭanagare gūḍho raṁsye ’haṁ tena karmaṇā 04*0089_02 toṣayiṣye ’pi rājānaṁ mā bhūc cintā tavānagha % After 11, T1 M5 ins.: 04*0090_01 ity etad vaḥ pratijñātaṁ vicariṣyāmy ahaṁ yathā % 4.3.12 % After 12ab, D4 ins.: 04*0091_01 kiṁ kariṣyati pāñcālī rājasūyābhiṣecitā % 4.3.14 % After 14, M4 ins.: 04*0092=00 vaiśaṁ. 04*0092_01 ity evam uktvā bhrātr̥̄ṇāṁ pāñcālīṁ draupadīṁ prati % On the other hand, M ins. after 14 (M4, after 92*): 04*0093_01 athovāca tadā kr̥ṣṇā yudhiṣṭhiram idaṁ vacaḥ % 4.3.16 % After draupadī (v.l. for draupady uvāca), S (M1.3-5 % om. line 7) ins.: 04*0094_01 ahaṁ vatsyāmi rājendra nirvr̥to bhava pārthiva 04*0094_02 yathā te matkr̥te śoko na bhaven nr̥pa tac chr̥ṇu 04*0094_03 yathā tu māṁ na jānanti tat kariṣyāmy ahaṁ vibho 04*0094_04 channā vatsyāmy ahaṁ yan māṁ na vijñāsyanti ke cana 04*0094_05 vr̥ttaṁ tac ca samākhyāsye śam āpnuhi viśāṁ pate 04*0094_06 sairandhrī jātisaṁpannā nāmnāhaṁ vratacāriṇī 04*0094_07 bhaviṣyāmi mahārāja virāṭasyeti me matiḥ % After 16, B2 D6 ins.: 04*0095_01 ekapatnīvratāś caitā iti lokasya niścayaḥ % 4.3.17 % After % 17ab, N ins.: 04*0096_01 yudhiṣṭhirasya gehe ’smi draupadyāḥ paricārikā 04*0096_02 uṣitāsmīti vakṣyāmi pr̥ṣṭā rājñā ca bhārata % On the other hand, S ins. after 17ab: 04*0097_01 pramadāhārikā loke puruṣāṇāṁ pravāsinām 04*0097_02 nāhaṁ tatra bhaviṣyāmi durbharā rājaveśmani 04*0097_03 kr̥tā caiva sadā rakṣā vratenaiva narādhipa % 4.3.18 % After 18, % T1 G2.3 ins.: 04*0098_01 ity evaṁ matpratijñātaṁ vihariṣyāmy ahaṁ yathā % 4.3.19 % After 19, N ins.: 04*0099_01 yathā na durhr̥daḥ pāpā bhavanti sukhinaḥ punaḥ 04*0099_02 kuryās tathā tva kalyāṇi lakṣayeyur na te yathā % D2-4.8 cont.: 04*0100_01 iti nigaditavr̥ttāṁ dharmasūnur niśamya 04*0100_02 prathitaguṇagaṇaughālaṁkr̥tāṁ rājaputrīm 04*0100_03 vyasanaśatanimagnā vikriyante na sādhvyo 04*0100_04 muditahr̥dayavr̥ttir vākyam etaj jagāda % 4.4.4 % T1 ins. after 4: G1, after 102* (see below): 04*0101_01 gatvā dvāravatīṁ caiva kāmpilyaṁ ca purottamam % 4.4.5 % After 5ab, T1 G1 ins.: 04*0102_01 ardharātre mahātmāno bhikṣādān brāhmaṇān api % After 5, N (except K1 D1.3.4.8; B2 om. line 2; % D2 marg.) ins.: 04*0103=00 vaiśaṁpāyana uvāca 04*0103_01 evaṁ te ’nyonyam āmantrya karmāṇy uktvā pr̥thak pr̥thak 04*0103_02 dhaumyam āmantrayāmāsuḥ sa ca tān mantram abravīt % while S (G1 M3 om. line 2) ins.: 04*0104=00 vaiśaṁpāyanaḥ 04*0104_01 tān anvaśāt sa dharmātmā sarvadharmaviśeṣavit 04*0104_02 dhaumyaḥ purohito rājan pāṇḍavān puruṣarṣabhān % 4.4.6 % After dhaumya u., N (except D2) M (except % M2) ins.: 04*0105_01 vihitaṁ pāṇḍavāḥ sarvaṁ brāhmaṇeṣu suhr̥tsu ca 04*0105_02 yāne praharaṇe caiva tathaivāgniṣu bhārata 04*0105_03 tvayā rakṣā vidhātavyā kr̥ṣṇāyāḥ phālgunena ca % N M (except M2) cont.(D2 ins. after dhaumya u.): 04*0106_01 viditaṁ vo yathā sarvaṁ lokavr̥ttam idaṁ nr̥pa % After 6ab, B Dn D2 (marg.).5.6.9-12 ins.: 04*0107_01 eṣa dharmaś ca kāmaś ca arthaś caiva sanātanaḥ % 4.4.8 % K2 B4.5 Dn D2 (marg. % sec. m.).5.7.9-12 ins. after 8: B1 D3.6, after 109*: 04*0108_01 tataś caturdaśe varṣe cariṣyatha yathāsukham % B4 cont.: B1-3 D3.6 S ins. after 8: 04*0109_01 pāṇḍavāgnir ayaṁ loke sarvaśastramayo mahān 04*0109_02 bhartā goptā ca bhūtānāṁ rājā puruṣavigrahaḥ % In B1 D3.6 this is followed by 108*, in S by: 04*0110_01 sarvātmanā vartamānaṁ yathā doṣo na saṁspr̥śet 04*0110_02 rājānam upajīvantaṁ tasya vr̥ttaṁ nibodhata % which in turn is followed in T G M2-5 by 112*, % and in M1 by: 04*0111_01 kṣatriyaṁ caiva sarpaṁ ca brāhmaṇaṁ ca bahuśrutam 04*0111_02 nāvamanyeta medhāvī kr̥śān api kadā cana 04*0111_03 etat trayaṁ ca puruṣaṁ nirdahed avamānitam 04*0111_04 rājā tasmād budhair nityaṁ pūjanīyaḥ prayatnataḥ % M1 cont.: T G M2-5 ins. after 110*: 04*0112_01 nātivarteta maryādāṁ puruṣo rājasaṁmataḥ 04*0112_02 vyavahāraṁ punar loke maryādāṁ paṇḍitā viduḥ % S cont.: K2 B Dn (Dn1 om. lines 1-2) D5.6.10-12 % ins. after 15: 04*0113_01 gacchann api parāṁ bhūmim apr̥ṣṭo hy aniyojitaḥ 04*0113_02 jātyandha iva manyeta maryādām anucintayan 04*0113_03 na hi putraṁ na naptāraṁ na bhrātaram ariṁdamāḥ 04*0113_04 samatikrāntamaryādaṁ pūjayanti narādhipāḥ % 4.4.15 % After 15ab, D4.8 ins.: 04*0114_01 na cāpi caraṇau prājñau dhunoj jātu bhujau kva cit % 4.4.22 % After 22, D10 ins.: 04*0115_01 apramattaḥ sadā tiṣṭhed evaṁ rājñaḥ priyo bhavet % 4.4.24 % After 24, % N ins.: 04*0116_01 tathaiva cāvamanyante narān paṇḍitamāninaḥ % 4.4.39 % For 39ab, N (except D2.9) subst.: 04*0117_01 abhāve caiva bhāve ca rājñā yaś caiva sarvadā % 4.4.40 % After 40, D8 ins.: 04*0118_01 samaṁ yānaṁ samaṁ bhojyaṁ nātyuccair bahudhā haset % 4.4.43 % After 43, Dn D4.11.12 ins.: 04*0119_01 evaṁ saṁyamya cittāni yatnataḥ pāṇḍunandanāḥ % For 10-43, S subst.: 04*0120_001 yatropaviṣṭaḥ saṁkalpaṁ nopahanyād balīyasaḥ 04*0120_002 tadāsanaṁ rājakule īpseta manujo vasan 04*0120_003 (11ab) yathainam atra cāsīnaṁ śaṅkeran duṣṭacāriṇaḥ 04*0120_004 (11cd) na tatropaviśej jātu yo rājavasatiṁ vaset 04*0120_005 svabhūmau kāmam āsīta tiṣṭhed vā rājasaṁnidhau 04*0120_006 na tv evāsanam anyasya prārthayeta kadā cana 04*0120_007 parāsanagataṁ hy enaṁ parasya paricārakāḥ 04*0120_008 pariṣady apakarṣeyuḥ parihāsyeta śatrubhiḥ 04*0120_009 (22ef) nityaṁ vipratiṣiddhaṁ tu purastād āsanaṁ matam 04*0120_010 arthārthaṁ hi yadā bhr̥tyo rājānam upatiṣṭhati 04*0120_011 (22ab) dakṣiṇaṁ vātha vāmaṁ vā bāhum āśritya paṇḍitaḥ 04*0120_012 tiṣṭhed vinītavad rājan na purastān na pr̥ṣṭhataḥ 04*0120_013 (22cd) rakṣiṇām āttaśastrāṇāṁ paścāt sthānaṁ vidhīyate 04*0120_014 mātr̥gotre svagotre vā nāmnā śīlena vā punaḥ 04*0120_015 saṁgrahārthaṁ manuṣyāṇāṁ nityam ābhāṣitā bhavet 04*0120_016 pūjyamāno ’pi yo rājñā naro na pratipūjayet 04*0120_017 nainam ārādhayiṣyanti śāstā śiṣyān ivālasān 04*0120_018 (10ab) nāsya yugyaṁ na paryaṅkaṁ nāsanaṁ na rathaṁ tathā 04*0120_019 (10cd) ārohet sāntvito ’smīti yo rājavasatiṁ vaset 04*0120_020 (40ab) yo vai gr̥hebhyaḥ pravasan kriyamāṇam anusmaret 04*0120_021 utthāne nityasaṁkalpo nistandrī saṁyatātmavān 04*0120_022 parītaḥ kṣutpipāsābhyāṁ vihāya paridevanam 04*0120_023 (40cd) duḥkhena sukham anvicched yo rājavasatiṁ vaset 04*0120_024 (38ab) anyeṣu preṣyamāṇeṣu purastād dhīra utpatet 04*0120_025 (38cd) kariṣyāmy aham ity eva yaḥ sa rājasu sidhyati 04*0120_026 (39ab) uṣṇe vā yadi vā śīte rātrau vā yadi vā divā 04*0120_027 (39cd) ādiṣṭo na vikalpeta yaḥ sa rājasu sidhyati 04*0120_028 naivaṁ prāpto ’vamanyeta sadā martyo viśāradaḥ 04*0120_029 (37cd) r̥jur mr̥duḥ satyavādī yaḥ sa rājasu sidhyati 04*0120_030 (31ab) naiva lābhād dharṣam iyān na vyathec ca vimānitaḥ 04*0120_031 (31cd) samaḥ pūrṇatuleva syād yo rājavasatīṁ vaset 04*0120_032 (37ab) alpeccho matimāñ śrīmāñ chāyevānapagaḥ sadā 04*0120_033 dakṣaḥ pradakṣiṇo dhīraḥ sa rājavasatiṁ vaset 04*0120_034 itihāsapurāṇajñaḥ kuśalaḥ satkathāsu ca 04*0120_035 vadānyaḥ satyavāk cāpi sa rājavasatiṁ vaset 04*0120_036 (24ab) na mitho bhāṣitaṁ rājño manuṣyeṣu prakāśayet 04*0120_037 (24cd) yaṁ cāsūyanti rājānaḥ puruṣaṁ na vadec ca tam 04*0120_038 (42ab) naiṣāṁ karmasu saṁyukto dhanaṁ kiṁ cid api spr̥śet 04*0120_039 (42cd) prāpnuyād ādadāno hi bandhaṁ vā vadham eva vā 04*0120_040 tulyopasthitayoḥ paśyan mama cānyasya cobhayoḥ 04*0120_041 anyaṁ puṣṇāti maddhīnam iti dhīro na muhyati 04*0120_042 śreyāṁsaṁ hi parityajya vaidyaṁ karmaṇi karmaṇi 04*0120_043 pāpīyāṁsaṁ prakurvīrañ śīlam eṣāṁ tathāvidham 04*0120_044 (14ab) naiṣāṁ dāreṣu kurvīta prājño maitrīṁ kathaṁ cana 04*0120_045 rakṣiṇaś ca na seveta yo rājavasatiṁ vaset 04*0120_046 yadā hy abhisamīkṣeta preṣyastrībhiḥ samāgatam 04*0120_047 buddhiṁ paribhavet tasya rājā śaṅketa vā punaḥ 04*0120_048 śaṅkitasya punaḥ strīṣu kasya bhr̥tyasya bhūmipaḥ 04*0120_049 jīvitaṁ sādhu manyeta prakr̥tistho balātkr̥taḥ 04*0120_050 (29ab) harṣavastuṣu cāpy atra vartamāneṣu keṣu cit 04*0120_051 (29cd) nātigāḍhaṁ prahr̥ṣṭaḥ syāt tāny evāsyānupūjayet 04*0120_052 harṣād dhi mandaḥ puruṣaḥ svairaṁ kurvīta vaikr̥tam 04*0120_053 tad asyāntaḥpure vr̥ttam īkṣāṁ kurvīta bhūmipaḥ 04*0120_054 antaḥpuragataṁ hy enaṁ striyaḥ klībāś ca sarvaśaḥ 04*0120_055 vartamānaṁ yathāvac ca kutsayeyur asaṁśayam 04*0120_056 tasmād gambhīram ātmānaṁ kr̥tvā harṣaṁ niyamya ca 04*0120_057 nityam antaḥpure rājño na vr̥ttiṁ kīrtayed bahiḥ 04*0120_058 yathā hi sumahān mantro bhidyamāno haret sukham 04*0120_059 evam antaḥpure vr̥ttaṁ śrūyamāṇaṁ bahir bhavet 04*0120_060 yā tu vr̥ttir abāhyānāṁ bāhyānām api kevalam 04*0120_061 ubhayeṣāṁ samastānāṁ śr̥ṇu rājopajīvinām 04*0120_062 na striyo jātu manyeta bāhyo vābhyantaro ’pi vā 04*0120_063 anujīvināṁ narendras tu sr̥jed dhi sumahad bhayam 04*0120_064 matvāsya priyam ātmānaṁ rājaratnāni rājavat 04*0120_065 arājā rājayogyāni nopayuñjīta paṇḍitaḥ 04*0120_066 arājānaṁ hi ratnāni rājakāntāni rājavat 04*0120_067 bhuñjānaṁ na naraṁ rājā titikṣetānujīvinam 04*0120_068 tasmād avyaktabhogena bhoktavyaṁ bhūtim icchatā 04*0120_069 tulyabhogaṁ hi rājā tu bhr̥tyaṁ kopena yojayet 04*0120_070 na cāpatyena saṁprītiṁ rājñaḥ kurvīta kena cit 04*0120_071 adhikṣiptam anarthaṁ ca dveṣyaṁ ca parivarjayet 04*0120_072 etāṁ hi sevamānasya narasīmāṁ caturvidhām 04*0120_073 dvidhā vicchidyate mūlaṁ rājamūlopajīvinaḥ 04*0120_074 etais tu viparītāyā narasīmā narādhamaiḥ 04*0120_075 tayā kurvīta saṁsargaṁ na virodhaṁ kathaṁ cana 04*0120_076 bandhubhiś ca narendrasya balavadbhiś ca mānavaiḥ 04*0120_077 sādhu manyeta saṁsargaṁ na virodhaṁ kathaṁ cana 04*0120_078 tābhyāṁ tu narasīmābhyāṁ viruddhasyālpatejasaḥ 04*0120_079 prathamaṁ chidyate nidrā dvitīyaṁ jāyate bhayam 04*0120_080 uddhr̥tānāṁ ca yo veṣaḥ kuhakānāṁ ca yo bhavet 04*0120_081 rājaveṣaṁ ca vispaṣṭaṁ tān sarvān parivarjayet 04*0120_082 itarābhyāṁ tu veṣābhyāṁ parihāsyeta bāndhavaiḥ 04*0120_083 apuṁbhiś caiva puṁbhiś ca strībhiḥ strīdarśibhir naraiḥ 04*0120_084 śakye sati na saṁbhāṣāṁ jātu kurvīta karhi cit 04*0120_085 pratisaṁbhāṣamāṇo hi tribhir etair acetanaḥ 04*0120_086 śyenaḥ peśīm ivādatte puruṣo bhūtim ātmanaḥ 04*0120_087 ye ca rājñā ca satkāraṁ labheran kāraṇād iva 04*0120_088 taiś ca sāmantadūtaiś ca pūjyamāno munir bhavet 04*0120_089 na cāpy acaritāṁ bhūmim asaṁdiṣṭo mahīpateḥ 04*0120_090 upaseveta medhāvī yo rājavasatiṁ vaset 04*0120_091 (23ab) na ca saṁdarśane rājñaḥ prabandham api saṁjapet 04*0120_092 (23cd) api caitad daridrāṇāṁ vyalīkasthānam uttamam 04*0120_093 arthakāmā ca yā nārī rājānaṁ syād upasthitā 04*0120_094 anujīvī tathāyuktāṁ nidhyāyan dūyate ca saḥ 04*0120_095 tasmān nārīṁ na nidhyāyet tathāyuktāṁ vicakṣaṇaḥ 04*0120_096 (28cd) tathā kṣutaṁ ca vātaṁ ca niṣṭhīvaṁ cācarec chanaiḥ 04*0120_097 na narmasu hasej jātu mūḍhavr̥ttir hi sā smr̥tā 04*0120_098 (30cd) smitaṁ tu mr̥dupūrveṇa darśayeta prasādajam 04*0120_099 (28ab) na cākṣau na bhujau jātu na ca vākyaṁ samākṣipet 04*0120_100 na ca tiryag avekṣeta cakṣurbhyāṁ samyag ācaret 04*0120_101 bhrukuṭīṁ na ca kurvīta na cāṅguṣṭhair likhen mahīm 04*0120_102 na ca gāḍhaṁ vijr̥mbheta jātu rājñaḥ samīpataḥ 04*0120_103 na praśaṁsen na cāsūyet priyeṣu ca hiteṣu ca 04*0120_104 śrūyamāṇeṣu vā tatra dūṣyamāṇeṣu vā punaḥ 04*0120_105 atha saṁdr̥śyamāneṣu priyeṣu ca hiteṣu ca 04*0120_106 śrūyamāṇeṣu vākyeṣu varṇayed amr̥taṁ yathā 04*0120_107 na rājñaḥ pratikūlāni sevamānaḥ sukhī bhavet 04*0120_108 putro vā yadi vā bhrātā yady apy ātmasamo bhavet 04*0120_109 apramatto hi rājānaṁ rañjayec chīlasaṁpadā 04*0120_110 utthānena tu medhāvī śaucena vividhena ca 04*0120_111 snānaṁ hi vastraśuddhiś ca śārīraṁ śaucam ucyate 04*0120_112 asaktiḥ prakr̥tārtheṣu dvitīyaṁ śaucam ucyate 04*0120_113 rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nr̥paḥ 04*0120_114 ya etaiḥ stūyate śabdaiḥ kas taṁ nārcitum arhati 04*0120_115 tasmād bhakto hi yuktaḥ san satyavādī jitendriyaḥ 04*0120_116 medhāvī dhr̥timān prājñaḥ saṁśrayeta mahīpatim 04*0120_117 kr̥tajñaṁ prājñam akṣudraṁ dr̥ḍhabhaktiṁ jitendriyam 04*0120_118 vardhamānaṁ sthitaṁ sthāne saṁśrayeta mahīpatim 04*0120_119 eṣa vaḥ samudācāraḥ samuddiṣṭo yathāvidhi 04*0120_120 yathārthān saṁprapatsyante pārtha rājopajīvinaḥ % After line 73, M4 ins.: 04*0121_01 arthāḥ sidhyanti kauravya na cārthāḥ pratiyānti ca % After line 81, G M4 ins.: 04*0122_01 rājaveṣaṁ hi vispaṣṭaṁ sevyamāno na vadhyate % 4.4.44 % After 44, % S ins.: 04*0123=00 vaiśaṁpāyanaḥ 04*0123_01 taṁ tathety abruvan pārthāḥ pitr̥kalpaṁ yaśasvinam 04*0123_02 prahr̥ṣṭāś cābhivādyainam upātiṣṭhan paraṁtapāḥ 04*0123_03 teṣāṁ pratiṣṭhamānānāṁ mantrāṁś ca brāhmaṇo ’japat 04*0123_04 bhavāya rāṣṭralābhāya parāya vijayāya ca % Thereafter T2 G M1.3-5 ins. a colophon (adhy. no.: % T2 4; G M1.3-5 5); on the other hand, T1 M2 (om. % lines 1, 4-5) cont.: 04*0124_01 tato ’bravīd asau vipro vācam āśīḥ prayujya ca 04*0124_02 svadravyapratilābhāya śatrūṇāṁ mardanāya ca 04*0124_03 svasti vo ’stu śivaḥ panthā drakṣyāmi punar āgatān 04*0124_04 ity uktā hr̥ṣṭamanaso guruṇā tena dhīmatā 04*0124_05 yudhiṣṭhiramukhāḥ sarve gantuṁ samupacakramuḥ % 4.4.48 % For 48, S (T2 om.) subst.: 04*0125_01 teṣāṁ pratiṣṭhamānānāṁ dhaumyo mantrāṁs tathājapat 04*0125_02 sarvavighnapraśamanān arthasiddhikarāṁs tathā 04*0125_03 tataḥ pāvakam ujjvālya mantrahavyapuraskr̥tam % 4.4.49 % After 49ab, S (except T2) ins.: 04*0126_01 abhivādya tataḥ sarve prādravan saha kr̥ṣṇayā % After 49, N (D9 missing for lines % 1-3) ins.: 04*0127_01 gateṣu teṣu vīreṣu dhaumyo ’pi japatāṁ varaḥ 04*0127_02 agnihotrāṇy upādāya pāñcālān abhyagacchata 04*0127_03 indrasenādayaś caiva yathoktāḥ prāpya yādavān 04*0127_04 rathān aśvāṁś ca rakṣantaḥ sukham ūṣuḥ susaṁvr̥tāḥ % D3 (corrupt) cont.: 04*0128_01 tena vyapur yadudare muditāḥ parivāritāḥ 04*0128_02 iti yudhiṣṭhiraśāsanam akṣyate 04*0128_03 natiparā rathasūtasasādinaḥ 04*0128_04 drutataraṁ samupetya tadā suta 04*0128_05 pratidinaṁ vyadadhur hr̥di maṅgalam % On the other hand, S (except T2) ins. after 49: 04*0129_01 prādravan saha dhaumyena baddhaśastrā vanād vanam % 4.5.2 % B2 ins. after 2ab: D6, after 2: 04*0130_01 siṁhān vyāghrān varāhāṁś ca mārayanti ca sarvaśaḥ % N ins. after 2ab (B2, after 130*): 04*0131_01 nivr̥ttavanavāsā vai svarāṣṭraṁ prepsavas tadā % On the other hand, S ins. after 2ab: 04*0132_01 tataḥ pratyak prayātās te saṁkrāmanto vanād vanam % After 2, D6 ins. 130*; while S ins.: 04*0133_01 palvaleṣu ca ramyeṣu nadīnāṁ saṁgameṣu ca 04*0133_02 drumān nānāvidhākārān nānāvidhalatākulān 04*0133_03 kusumāḍhyān manaḥkāntāñ śubhagandhamanoramān % T1 cont.: 04*0134_01 campakān bakulāṁś caiva puṁnāgān ketakīs tathā 04*0134_02 pāribhadrān karañjāṁś ca anyāṁś ca vividhān drumān % T1 cont.: G M ins. after 133*: 04*0135_01 pārthā nirīkṣamāṇāś ca tān drumān puṣpamālinaḥ 04*0135_02 jighrantaḥ puṣpagandhāṁś ca susugandhān manoramān % 4.5.3 % After % 3ab, S ins.: 04*0136_01 uṣitvā dvādaśa samā vane parapuraṁjayāḥ % 4.5.4 % After 4, N ins.: 04*0137_01 dhanvino baddhanistriṁśā vivarṇāḥ śmaśrudhāriṇaḥ % B1.3 D5 cont.: 04*0138_01 gavāḍhyam arthasaṁpannaṁ hr̥ṣṭapuṣṭajanāvr̥tam % On the other hand, S ins. after 4: 04*0139_01 tatra dhaumyaṁ mahātmānaṁ pāṇḍaveyā vyasarjayan 04*0139_02 agnihotraṁ paricaran so ’buddho ’vasad āśrame % T1 cont.: 04*0140_01 tatas teṣu prayāteṣu pāṇḍaveṣu mahātmasu 04*0140_02 indrasenamukhāś caiva yathoktaṁ prāpya nirvr̥tāḥ 04*0140_03 rathān aśvāṁś ca rakṣantaḥ sukham ūṣuḥ susaṁvr̥tāḥ % 4.5.5 % After 5, S ins.: 04*0141_01 vr̥kṣāṁś copavanopetān grāmāṇāṁ nagarasya ca % 4.5.6 % After 6, D6 ins.: 04*0142_01 tac chrutvā vacanaṁ tasyāḥ prāha rājā yudhiṣṭhiraḥ % while S (M om. line 1) ins.: 04*0143=00 yudhiṣṭhiraḥ 04*0143_01 imāṁ kamalapatrākṣīṁ draupadīṁ mādrinandana 04*0143_02 bāhubhyāṁ parigr̥hyaināṁ muhūrtaṁ nakula vraja 04*0143_03 neto dūre virāṭasya nagaraṁ bharatarṣabha 04*0143_04 rājadhānyāṁ nivatsyāmaḥ sumuktam iva no vanam 04*0143=04 nakulaḥ 04*0143_05 pūrvāhṇe mr̥gayāṁ gatvā vane viddhā mahāmr̥gāḥ 04*0143_06 aṭavī ca mayā dūraṁ sr̥tā mr̥gavadhepsunā 04*0143_07 viṣamā hy atidurgā ca vegavat paridhāvatā 04*0143_08 so ’haṁ gharmābhitapto vai nainām ādātum utsahe 04*0143=08 yudhiṣṭhiraḥ 04*0143_09 sahadeva tvam ādāya muhūrtaṁ draupadīṁ naya 04*0143_10 rājadhānyāṁ nivatsyāmaḥ sumuktam iva no vanam 04*0143=10 sahadevaḥ 04*0143_11 aham apy asmi tr̥ṣitaḥ kṣudhayābhiprapīḍitaḥ 04*0143_12 śrānto gharmābhitapto vai nainām ādātum utsahe % 4.5.7 % For 7ab, S subst: 04*0144_01 ehi vīra viśālākṣa vīrasiṁha ivārjuna 04*0144_02 imāṁ kamalapatrākṣīṁ draupadīṁ drupadātmajām 04*0144_03 parigr̥hya muhūrtaṁ tvaṁ bāhubhyāṁ kuśalaṁ vraja % 4.5.8 % After vaiśaṁ., S ins.: 04*0145_01 guror vacanam ājñāya saṁprahr̥ṣṭo dhanaṁjayaḥ % After % 8ab, S ins.: 04*0146_01 pravavrāja mahābāhur arjunaḥ priyadarśanaḥ 04*0146_02 jaṭilo valkaladharaḥ śaratūṇadhanurdharaḥ 04*0146_03 skandhe kr̥tvā varārohāṁ bālām āyatalocanām % 4.5.9 % For 9cd, S subst.: 04*0147_01 imāni puruṣavyāghra āyudhāni paraṁtapa 04*0147_02 kasmin nyāsayitavyāni guptiś caiṣāṁ kathaṁ bhavet % 4.5.10 % After 10, B Dn % D5.6.10-12 S ins.: 04*0148_01 gāṇḍīvaṁ ca mahad gāḍhaṁ loke ca viditaṁ nr̥ṇām 04*0148_02 tac ced āyudham ādāya gacchāmo nagaraṁ vayam 04*0148_03 kṣipram asmān vijānīyur manuṣyā nātra saṁśayaḥ % After line 1, S ins.: 04*0149_01 kathaṁ nāviṣkr̥tāḥ syāmo dhārtarāṣṭrasya māriṣa % D5 marg. cont.: 04*0150_01 āśaṁkāṁ ca kariṣyāmo janasyāsya na saṁśayaḥ % 4.5.11 % After 11, S (M1.2 om. lines 1 % and 2) ins.: 04*0151_01 tasmāc chastrāṇi sarvāṇi pracchādyānyatra yatra vā 04*0151_02 praviśema puraṁ śreṣṭhaṁ tathā samyak kr̥taṁ bhavet 04*0151=02 vaiśaṁpāyanaḥ 04*0151_03 ajātaśatror vacanaṁ śrutvā caiva mahāyaśāḥ 04*0151_04 uvāca dharmaputraṁ tam arjunaḥ paravīrahā % 4.5.13 % After 13ab, N ins.: 04*0152_01 yo ’smān nidadhato draṣṭā bhavec chastrāṇi pārthiva % S transp. 13ab and 13cd, and then after 13ab ins.: 04*0153_01 dhanurbhiḥ puruṣaṁ kr̥tvā carmakeśāsthisaṁvr̥tam 04*0153_02 udbandhanam iva kr̥tvā ca dhanur jyāpāśasaṁvr̥tam % M cont.: T G ins. after 14: 04*0154_01 evaṁ parihariṣyanti manuṣyā vanacāriṇaḥ % T G cont.: M ins. after 14: 04*0155_01 atraivaṁ nāvabudhyante manuṣyāḥ ke cid āyudham % After 13, T2 ins.: 04*0156_01 vipulākīrṇaśākhā ca vāyasair upasevitā 04*0156_02 snehānubaddhāṁ paśyāmi durārohām imāṁ śamīm % T2 cont.: N ins. after 13: 04*0157_01 samīpe ca śmaśānasya gahanasya viśeṣataḥ % 4.5.15 % After % 15, S ins.: 04*0158_01 tāni sarvāṇi saṁnahya pañca pañcācalopamāḥ 04*0158_02 āyudhāni kalāpāṁś ca nistriṁśāṁś cātulaprabhān % T1 G (G1 om. line 3) cont.: 04*0159_01 tato yudhiṣṭhiro rājā sahadevam uvāca ha 04*0159_02 āruhyemāṁ śamīṁ vīra nidhatsvehāyudhāni naḥ 04*0159_03 iti saṁdiśya taṁ pārthaḥ punar eva dhanaṁjayam 04*0159_04 abravīd āyudhānīha nidhātuṁ bharatarṣabha % 4.5.16 % After 16a, S ins.: 04*0160_01 piśācoragarākṣasān 04*0160_02 nivātakavacāṁś cāpi paulomāṁś ca paraṁtapaḥ 04*0160_03 kālakeyāṁś ca durdharṣān % 4.5.18 % S ins. after 18ab (M3, om. % lines 1 and 2, after 17): 04*0161_01 jr̥mbhite ca dhanuṣyastraṁ nyāsārthaṁ nr̥pasattamaḥ 04*0161_02 dharmaputro mahātejāḥ sarvalokavaśīkaram 04*0161_03 bhujaṁgabhogasadr̥śaṁ maṇikāñcanabhūṣitam 04*0161_04 vitrāsanaṁ dānavānāṁ rākṣasānāṁ ca nityaśaḥ % 4.5.21 % After 21ab, S (M5 om. line 3) ins.: 04*0162_01 yena krodhavaśāñ jaghne parvate gandhamādane 04*0162_02 divyaṁ saugandhikaṁ puṣpaṁ yenājaiṣīt sa pāṇḍavaḥ 04*0162_03 trigartān yena saṁgrāme jitvā traigartam ānayat 04*0162_04 indrāyudhasamasparśaṁ vajrahāṭakabhūṣitam % After 21, S ins.: 04*0163_01 nakulaṁ punar āhūya dharmarājo yudhiṣṭhiraḥ 04*0163_02 uvāca yena saṁgrāme sarvaśatrūñ jighāṁsasi 04*0163_03 surāṣṭrāñ jitavān yena śārṅgagāṇḍīvasaṁnibham 04*0163_04 suvarṇavikr̥taṁ sāram indrāyudhanibhaṁ varam 04*0163_05 tavānurūpaṁ sudr̥ḍhaṁ cāpam etad alaṁkr̥tam 04*0163_06 tat sraṁsayitvā jyāpāśaṁ nidhātuṁ dhanur āhara 04*0163_07 sahadevaṁ ca saṁprekṣya punar dharmasuto ’bravīt 04*0163_08 kaliṅgān dākṣiṇātyāṁś ca māgadhāṁś cārimardana 04*0163_09 yenaiva śatrūn samare adhākṣīr arimardana 04*0163_10 tat sraṁsayitvā jyāpāśaṁ nidhātuṁ dhanur āhara % M1 cont.: M2 ins. after line 6 of the same % passage (cf. 22ab): 04*0164_01 ajayad dakṣiṇām āśāṁ dhanuṣā yena pāṇḍavaḥ % M2 ins. % after 164*: M3, after 22ab: 04*0165_01 tad asajyaṁ dhanuś cakre nakulo dhanur ātmanaḥ 04*0165_02 kaliṅgān dākṣiṇātyāṁś ca yenājayad ariṁdamaḥ % 4.5.22 % After 22ab, % N ins.: 04*0166_01 mādrīputro mahābāhus tāmrāsyo mitabhāṣitā % After 22, N ins.: 04*0167_01 kule nāsti samo rūpe yasyeti nakulaḥ smr̥taḥ % D4 reads rūpeṇa yaśasā śriyā for the posterior half, % and cont.: 04*0168_01 tena tasyābhavan nāma nakuleti dhanaṁjaya % 4.5.23 % After % 23ab, M1 ins. line 10 (with v.l. dhanur āharat) of 163*; % while M2.3 ins.: 04*0169_01 yasmāl laghutaro nāsti kiṁ cid yoddhāsi carmaṇi % 4.5.24 % After 24, Dn D9.11.12 ins.: 04*0170=00 vaiśaṁpāyana uvāca 04*0170_01 athānvaśāt sa nakulaṁ kuntīputro yudhiṣṭhiraḥ 04*0170_02 āruhyemāṁ śamīṁ vīra dhanūṁṣy etāni nikṣipa % 4.5.25 % After 25ab, D6 ins.: 04*0171_01 gāṇḍīvaṁ cāparaṁ tatra caturbhir nidadhe saha % 4.5.28 % After 28ab, K2 % D4.5 ins.: 04*0172_01 yayā jātā sma vr̥ddhā sma iti vai vyāharanti te % After 28, D4 ins.: 04*0173_01 tasmād vr̥kṣād apākramya vyāharantas tatas tataḥ % 4.5.31 % After 31, D3 ins.: 04*0174_01 rāmābhirāmasurapādapatulyagandhaiḥ 04*0174_02 puṣpair alaṁkr̥tadharaṁ suniviṣṭavapram 04*0174_03 prākāratoraṇagr̥hair iva mandarādri 04*0174_04 * * * kūṭam atha te dadr̥śuḥ puraṁ[hi] tat % For 25-31, S subst.: 04*0175_01 (29) { āgopālāvipālebhyaḥ karṣakebhyaḥ paraṁtapāḥ 04*0175_02 { ājagmur nagarābhyāśaṁ śrāvayantaḥ punaḥ punaḥ 04*0175_03 (28ab) aśītiśatavarṣeyaṁ mātāsmākam iheti ca 04*0175_04 bahukālaparīṇāmān mr̥tyos tu vaśam eyuṣī 04*0175_05 (28c) na cāgnisaṁskāram iyaṁ prāpitā kuladharmataḥ 04*0175_06 yaḥ samāsādyate kaś cit tasmin deśe yadr̥cchayā 04*0175_07 (28c) tam evam ūcur dharmajñāḥ kuladharmo na īdr̥śaḥ 04*0175_08 athābravīd dharmarājaḥ sahadevaṁ paraṁtapaḥ 04*0175_09 idaṁ gomr̥gam abhyāśe gatasattvam acetanam 04*0175_10 etad utkr̥tya vai vīra dhanūṁṣi pariveṣṭaya 04*0175_11 evam ukto mahābāhuḥ sahadevo yathoktavat 04*0175_12 (25ab) śamīm āruhya tvarito dhanūṁṣi pariveṣṭayat 04*0175_13 śītavātātapabhayād varṣatrāṇāya durjayaḥ 04*0175_14 tāni vīro yadājānān nirābādhāni sarvaśaḥ 04*0175_15 punaḥ punaḥ susaṁveṣṭya kr̥tvā sukr̥takāriṇaḥ 04*0175_16 athāparam adūrastham uñchavr̥ttikalevaram 04*0175_17 prāyopaveśanāc chuṣkaṁ snāyucarmāsthisaṁvr̥tam 04*0175_18 tac cānīya dhanur madhye vinibadhya ca pāṇḍavāḥ 04*0175_19 upāyakuśalāḥ sarve prahasantaḥ samabruvan 04*0175_20 (27f) asya gandhasya daurgandhyān manuṣyā vanacāriṇaḥ 04*0175_21 (27cde) dūrāt parihariṣyanti saśaveyaṁ śamī iti 04*0175_22 athābravīn mahārājo dharmātmā sa yudhiṣṭhiraḥ 04*0175_23 rajjubhiḥ sudr̥ḍhaṁ prājña vinibadhnīhi pāṇḍava 04*0175_24 (25cd) yāni cātra viśālāni rūḍhamūlāni manyase 04*0175_25 teṣām upari badhnīhi idaṁ viprakalevaram 04*0175_26 viśrāvayantas te hr̥ṣṭā diśaḥ sarvā vyanādayan 04*0175_27 svargateyam ihāsmākaṁ jananī śokavihvalā 04*0175_28 vane vicaramāṇānāṁ lubdhānāṁ vanacāriṇām 04*0175_29 (28cd) kuladharmo ’yam asmākaṁ pūrvair ācaritaḥ purā 04*0175_30 evaṁ te sukr̥taṁ kr̥tvā samantād avaghuṣya ca 04*0175_31 bhīmaseno ’rjunaś caiva mādrīputrāv ubhāv api 04*0175_32 yudhiṣṭhiraś ca kr̥ṣṇā ca rājaputrī sumadhyamā 04*0175_33 (31ab) tato yathāsamājñaptaṁ nagaraṁ prāviśaṁs tadā 04*0175_34 matsyarājño virāṭasya samīpe vastum añjasā 04*0175_35 (31cd) ajñātacaryāṁ carituṁ varṣaṁ rāṣṭre trayodaśam 04*0175_36 (30cd) atha channāni nāmāni cakāraiṣāṁ yudhiṣṭhiraḥ 04*0175_37 (30ab) jayo jayeśo vijayo jayatseno jayadbalaḥ 04*0175_38 āpatsu nāmabhis tv etaiḥ samāhvāmaḥ parasparam % After % line 25, M5 ins.: 04*0176_01 tathā tat sarvam akarot sahadevo yathoktavān % 4.6.4 % After 4ab, N ins.: 04*0177_01 samāgataṁ pūrṇaśaśiprabhānanaṁ 04*0177_02 mahānubhāvaṁ nacireṇa dr̥ṣṭavān % 4.6.7 % After 7, D7.9 ins.: 04*0178_01 viddhi prabho matsyapate kulottamaṁ 04*0178_02 sevārthinaṁ sevakamānavardhanam % 4.6.8 % After 8, N (except K1 % D1) ins.: 04*0179_01 taṁ rājasiṁhaṁ pratigr̥hya rājā 04*0179_02 prītātmanā caivam idaṁ babhāṣe % 4.6.15 % For 2-15, S subst.: 04*0180_001 anantatejojvalitaṁ yathānalaṁ 04*0180_002 (2d) durāsadaṁ tīkṣṇaviṣaṁ yathoragam 04*0180_003 sabhāgataṁ prāñjalibhir janair vr̥taṁ 04*0180_004 vicitranānāyudhaśastrapāṇibhiḥ 04*0180_005 upāyanaughaiḥ praviśadbhir ācitaṁ 04*0180_006 dvijaiś ca śīkṣākṣaramantradhāribhiḥ 04*0180_007 gajair udīrṇaṁ turagaiś ca saṁkulaṁ 04*0180_008 mr̥gadvijaiḥ kubjagaṇaiś ca saṁvr̥tam 04*0180_009 sitoc chritoṣṇīṣaniruddhamūrdhajaṁ 04*0180_010 vicitravaiḍūryavikārakuṇḍalam 04*0180_011 virāṭam ārāc ca yudhiṣṭhiras tadā 04*0180_012 br̥haspatiḥ śakram iva triviṣṭape 04*0180_013 (4a) tam āvrajantaṁ prasamīkṣya pāṇḍavaṁ 04*0180_014 (4b) virāṭarājo muditena cakṣuṣā 04*0180_015 (4e) papraccha cainaṁ sa narādhipo muhur 04*0180_016 (4c) dvijāṁś ca ye cāsya sabhāsadas tadā 04*0180_017 (4e) ko vā vijānāti purāsya darśanaṁ 04*0180_018 (4f) yuvā sabhāṁ yo ’yam upaiti māmikām 04*0180_019 (3a) rūpeṇa sāreṇa vidārayan mahīṁ 04*0180_020 (3b) śriyā hy ayaṁ vaiśravaṇo dvijo yathā 04*0180_021 mr̥gendrarāḍ vāraṇayūthapopamaḥ 04*0180_022 prabhāty ayaṁ kāñcanaparvato yathā 04*0180_023 virocate pāvakasūryasaṁnibhaḥ 04*0180_024 sacandranakṣatra ivāṁśumān grahaḥ 04*0180_025 (5c) na dr̥śyate ’syānucaro na kuñjaro 04*0180_026 na coṣṇaraśmy āvaraṇaṁ samucchritam 04*0180_027 (5e) na kuṇḍale nāṅgadamasya na srajo 04*0180_028 vicitritāṅgaś ca rathaś caturyujaḥ 04*0180_029 (5ab) kṣātraṁ ca rūpaṁ hi bibharty ayaṁ bhr̥śaṁ 04*0180_030 gajendraśārdūlamaharṣabhopamaḥ 04*0180_031 abhyāgato ’smān analaṁkr̥to ’pi san 04*0180_032 virocate bhānur ivāciroditaḥ 04*0180_033 vibhāty ayaṁ kṣatriya eva sarvathā 04*0180_034 virāṭa ity evam uvāca taṁ prati 04*0180_035 sasāgarāntām ayam adya medinīṁ 04*0180_036 praśāsituṁ cārhati vāsavopamaḥ 04*0180_037 nākṣatriyo nūnam ayaṁ bhaviṣyati 04*0180_038 (6b) mūrdhābhiṣiktaḥ pratibhāti māṁ prati 04*0180_039 tulyaṁ hi rūpaṁ pratidr̥śyate ’sya 04*0180_040 vyāghrasya siṁhasya maharṣabhasya 04*0180_041 yad eṣa kāmaṁ parimārgate dvijas 04*0180_042 tad asya sarvaṁ kriyatām asaṁśayam 04*0180_043 priyaṁ ca me darśanam īdr̥śe jane 04*0180_044 dvijeṣu mukhyeṣu tathātithiṣv api 04*0180_045 dhaneṣu ratneṣv atha goṣu veśmasu 04*0180_046 prakāmato me vicaratv avāritaḥ 04*0180_047 evaṁ bruvāṇas tam anantatejasaṁ 04*0180_048 virājamānaṁ sahasotthito nr̥paḥ 04*0180_049 anena rūpeṇa samīpam āgataṁ 04*0180_050 tridaṇḍakuṇḍyaṅkuśaśikyadhāriṇam 04*0180_051 samutthitā sā ca sabhā sapārthivā 04*0180_052 saviprarājanyaviśā saśūdrakā 04*0180_053 sabhāgataṁ prekṣya tapantam arciṣā 04*0180_054 viniḥsr̥ta rāhumukhād yathā ravim 04*0180_055 sa tena pūrvaṁ jayatāṁ bhavān iti 04*0180_056 dvijātinokto ’bhimukhaḥ kr̥tāñjaliḥ 04*0180_057 jayaṁ jayārheṇa sametya vardhito 04*0180_058 virāṭarājo hy abhivādayac ca tam 04*0180_059 (8c) tam abravīt prāñjalir eva pārthivo 04*0180_060 (8d) virāṭarājo madhurākṣaraṁ vacaḥ 04*0180_061 prāptaḥ kutas tvaṁ bhagavan kim icchasi 04*0180_062 kva yāsyase kiṁ karavāṇi te dvija 04*0180_063 śrutaṁ ca śīlaṁ ca kulaṁ ca śaṁsa me 04*0180_064 (9c) gotraṁ tathā nāma ca deśam eva ca 04*0180_065 satyapratijñā hi bhavanti sādhavo 04*0180_066 viśeṣataḥ pravrajitā dvijātayaḥ 04*0180_067 tavānurūpaṁ pracarāmi te hy ahaṁ 04*0180_068 na cāvamantā na śrutābhibhāṣitā 04*0180_069 apūjitā hy agnisamā dvijātayaḥ 04*0180_070 kulaṁ daheyuḥ saviṣā ivoragāḥ 04*0180_071 sarvāṁ ca bhūmiṁ tava dātum utsahe 04*0180_072 sadaṇḍakośaṁ visr̥jāmi te puram 04*0180_073 (9b) kasyāsi rājño viṣayād ihāgataḥ 04*0180_074 (9d) kiṁ karma cātrācarasi dvijottama 04*0180_075 evaṁ bruvāṇaṁ tam uvāca pārthivo 04*0180_076 yudhiṣṭhiro dharmam avekṣya cāsakr̥t 04*0180_077 satyaṁ vacaḥ ko nv iha vaktum utsahed 04*0180_078 yathāpratijñaṁ tu śr̥ṇuṣva pārthiva 04*0180_079 śrutaṁ ca śīlaṁ ca kulaṁ ca karma ca 04*0180_080 śr̥ṇuṣva me janma ca deśam eva ca 04*0180_081 gurūpadeśān niyamāc ca me vrataṁ 04*0180_082 kulakṣamārthaṁ pitr̥̄bhir niyojitam 04*0180_083 dvijo vratenāsmi na ca dvijaḥ prabho 04*0180_084 samuṇḍitaḥ pravrajitas tridaṇḍabhr̥t 04*0180_085 idaṁ śarīraṁ mama paśya mānuṣaṁ 04*0180_086 samāvr̥taṁ pañcabhir eva dhātubhiḥ 04*0180_087 mameha pañcendriyagātradarśino 04*0180_088 vadanti pañcaiva pitr̥̄n yathāśruti 04*0180_089 manuṣyajātitvam acintayann ahaṁ 04*0180_090 na cāsmi tulyaḥ pitr̥bhiḥ svabhāvataḥ 04*0180_091 (10d) kaṅko hi nāmnā viṣayaṁ tavāgato 04*0180_092 vratī dvijātiḥ svakr̥tena karmaṇā 04*0180_093 dyūtaprasaṅgād adhano ’smi rājan 04*0180_094 satyapratijñā vratinaś carāmahe 04*0180_095 (10a) yudhiṣṭhirasyāsmi sakhābhavaṁ purā 04*0180_096 gr̥hapraveśī ca śaraṇyam eva ca 04*0180_097 gr̥he ca tasyoṣitavāhanaṁ sukhaṁ 04*0180_098 rājāsmi tasya svapure ’bhavaṁ purā 04*0180_099 mamājñayā tatra vicerur aṅganā 04*0180_100 mama priyārthaṁ damayanti vājinaḥ 04*0180_101 mayā kr̥taṁ tasya pure tu yat purā 04*0180_102 na tat kadācit kr̥tavāñ jano ’nyathā 04*0180_103 so ’haṁ purā tasya vayaḥsamaḥ sakhā 04*0180_104 carāmi sarvāṁ vasudhāṁ suduḥkhitaḥ 04*0180_105 na me praśāntiṁ kva cid āśrayāmi vai 04*0180_106 vratopadeśān niyamena hāritaḥ 04*0180_107 (10b) vaiyāghrapadyo ’smi narendra gotratas 04*0180_108 tad eva saukhyaṁ mr̥gayāmahe vayam 04*0180_109 kr̥tajñabhāvena mayānukīrtitaṁ 04*0180_110 yudhiṣṭhirasyātmasamasya ceṣṭitam 04*0180_111 imaṁ hi mokṣāśramam āśritasya me 04*0180_112 yudhiṣṭhiras tulyaguṇo bhavān api 04*0180_113 na me ’dya mātā na pitā na bāndhavā 04*0180_114 na me svarūpaṁ na ratir na saṁtatiḥ 04*0180_115 sukhaṁ ca duḥkhaṁ ca hi tulyam adya me 04*0180_116 priyāpriye tulyagatir gatāgate 04*0180_117 mukto ’smi kāmāc ca dhanāc ca sāṁprataṁ 04*0180_118 tvad āśrayo vastum ihābhyupāgataḥ 04*0180_119 saṁvatsareṇeha samāpyate tv idaṁ 04*0180_120 mama vrataṁ duṣkr̥takarmakāriṇaḥ 04*0180_121 tato bhavantaṁ paritoṣya karmabhiḥ 04*0180_122 punar vrajiṣyāmi kutūhalaṁ yataḥ 04*0180_123 (10e) akṣān nivaptuṁ kuśalo hy ahaṁ sadā 04*0180_124 parājitaḥ śakunirutāni cintayan 04*0180_125 mr̥gadvijānāṁ ca rutāni cintayan 04*0180_126 nirāśrayaḥ pravrajito ’smi bhikṣukaḥ 04*0180_127 tam evam ukte vacane narādhipaḥ 04*0180_128 kr̥tāñjaliḥ pravrajitaṁ vilokya ca 04*0180_129 athābravīd dhr̥ṣṭamanāḥ śubhākṣaraṁ 04*0180_130 manonugaṁ sarvasabhāgataṁ vacaḥ 04*0180_131 (11a) dadāmi te hanta varaṁ yad īpsitaṁ 04*0180_132 (11b) praśādhi matsyān yadi manyate bhavān 04*0180_133 (11c) priyā hi dhūrtā mama cākṣakovidās 04*0180_134 (11d) tvaṁ cāpi devo mama rājyam arhasi 04*0180_135 (14ab) samānayānāsanavastrabhojanaṁ 04*0180_136 prabhūtamālyābharaṇānulepanam 04*0180_137 sa sārvabhaumopama sarvadārhasi 04*0180_138 priyaṁ hi manye tava nityadarśanam 04*0180_139 (15a) ye tvābhidhāveyur anarthapīḍitā 04*0180_140 dvijātimukhyā yadi vetare janāḥ 04*0180_141 (15b) sarvāṇi kāryāṇy aham arthitas tvayā 04*0180_142 (15cd) teṣāṁ kariṣyāmi na me ’tra saṁśayaḥ 04*0180_143 (13a) mamāntike yaś ca tavāpriyaṁ caret 04*0180_144 (13b) pravāsaye taṁ pravicintya mānavam 04*0180_145 yac cāpi kiṁ cid vasu vidyate mama 04*0180_146 prabhur bhavāṁs tasya vaśī vaseha ca 04*0180=146 yudhiṣṭhiraḥ 04*0180_147 (12ab) ato ’bhilāṣaḥ paramo na vidyate 04*0180_148 (12c) na me jitaṁ kiṁ cana dhāraye dhanam 04*0180_149 na bhojanaṁ kiṁ cana saṁspr̥śe tv iha 04*0180_150 haviṣyabhojī niśi ca kṣitīśayaḥ 04*0180_151 vratopadeśāt samayo hi naiṣṭhiko 04*0180_152 na krodhitavyaṁ naradeva kasya cit 04*0180_153 evaṁpratijñasya mameha bhūpate 04*0180_154 nivāsabuddhir bhavitā tu nānyathā 04*0180_155 (12d) evaṁ varaṁ mātsya vr̥ṇe pravāritaḥ 04*0180_156 kr̥tī bhaviṣyāmi vareṇa te ’nagha 04*0180=156 vaiśaṁpāyanaḥ 04*0180_157 evaṁ tu rājñaḥ prathamaḥ samāgamo 04*0180_158 babhūva mātsyasya yudhiṣṭhirasya ca 04*0180_159 virāṭarājasya hi tena saṁgamo 04*0180_160 babhūva viṣṇor iva vajrapāṇinā 04*0180_161 tam āsanasthaṁ priyarūpadarśanaṁ 04*0180_162 nirīkṣamāṇo na tatarpa bhūmipaḥ 04*0180_163 sabhāṁ ca tāṁ prājvalayad yudhiṣṭhiraḥ 04*0180_164 śriyā yathā śakra iva triviṣṭapam % 4.7.1 % After 1ab, T G ins.: 04*0181_01 asiṁ praveke pratimucya śāṇake % After 1c, T G ins.: 04*0182_01 tvacaṁ ca gocarmamayīṁ sumarditāṁ 04*0182_02 samukṣitāṁ pānakarāgaṣāḍavaiḥ 04*0182_03 kīlāsamālambya kareṇa cāyasaṁ 04*0182_04 saśr̥ṅgiberārdrakabhūstr̥ṇāṅkuram % 4.7.2 % After % 2, S ins.: 04*0183_01 sabhāṁ hi tāṁ vāraṇayūthapopamas 04*0183_02 tamisrahā rātrim ivāvabhāsayan 04*0183_03 sahasranetrāvarajāntakopamas 04*0183_04 trilokapālādhipatir yathā hariḥ 04*0183_05 tam āvrajantaṁ gajayūthapopamaṁ 04*0183_06 nirīkṣamāṇo navasūryavarcasam 04*0183_07 bhayāt samudvignaviṣaṇṇacetano 04*0183_08 diśaś ca sarvāḥ prasamīkṣya cāsakr̥t 04*0183_09 tam ekavastraṁ parasainyavāraṇaṁ 04*0183_10 sabhāvidūrān nr̥patir nr̥pātmajam 04*0183_11 samīkṣya vaiklavyam upeyivāñ śanair 04*0183_12 janāś ca bhītāḥ parisarpire bhr̥śam % 4.7.3 % For 3, S subst.: 04*0184_01 athābravīn matsyapatiḥ sabhāgatān 04*0184_02 bhr̥śāturoṣṇaṁ pariniḥśvasann iva 04*0184_03 yo ’yaṁ yuvā vāraṇarājasaṁnibhaḥ 04*0184_04 sabhām abhipraiti hi māmikām imām % S cont.: 04*0185_01 ko vā vijānāti purāsya darśanaṁ 04*0185_02 mr̥gendraśārdūlagater hi māmakaḥ 04*0185_03 vyūḍhāntarāṁso mr̥garāḍ ivotkaṭo 04*0185_04 ya eṣa divyaḥ puruṣaḥ prakāśate 04*0185_05 rājaśriyā hy eṣa vibhāti rājavad 04*0185_06 virocate rukmagiriprabhopamaḥ 04*0185_07 nākṣatriyo nūnam ayaṁ bhaviṣyati 04*0185_08 sahasranetrapratimas tathā hy asau 04*0185_09 rūpeṇa yaś cāpratimo hy ayaṁ mahān 04*0185_10 mahīm imāṁ śakra ivābhipālayet 04*0185_11 nābhūmipo ’yaṁ hi matir mameti ca 04*0185_12 cyutaḥ samr̥ddhyā nabhasīva nāhuṣaḥ 04*0185=12 vaiśaṁpāyanaḥ 04*0185_13 vitarkamāṇasya ca tasya pāṇḍavaḥ 04*0185_14 sabhām atikramya vr̥kodaro ’bravīt 04*0185_15 jayeti rājānam abhipramodayan 04*0185_16 sukhena sabhyaṁ ca samāgataṁ janam % 4.7.4 % After % 4, N ins.: 04*0186_01 dr̥ṣṭvaiva cainaṁ tu vicārayāmy ahaṁ 04*0186_02 gandharvarājaṁ yadi vā puraṁdaram 04*0186_03 jānīta ko ’yaṁ mama darśane sthito 04*0186_04 yadīpsitaṁ tal labhatāṁ ca māciram 04*0186_05 virāṭavākyena tu tena coditā 04*0186_06 narā virāṭasya suśīghragāminaḥ 04*0186_07 upetya kaunteyam athābruvaṁs tadā 04*0186_08 yathā sa rājāvadatācyutānujam % 4.7.5 % For 5cd, S subst.: 04*0187_01 tvāṁ jīvituṁ śatrudamāgato ’smy ahaṁ 04*0187_02 tvam eva loke paramo hi saṁśrayaḥ % 4.7.7 % For 7a, S subst.: 04*0188_01 narendra śūdro ’smi caturthavarṇabhāg 04*0188_02 gurūpadeśāt paricārakarmakr̥t % For 7b, % S subst.: 04*0189_01 jānāmi sūpāṁś ca rasāṁś ca saṁskr̥tān 04*0189_02 māṁsāny apūpāṁś ca pacāmi śobhanān % S cont.: 04*0190_01 rāgaprakārāṁś ca bahūn phalāśrayān 04*0190_02 mahānase me na samo ’sti sūpakr̥t 04*0190=02 vaiśaṁpāyanaḥ 04*0190_03 tam abravīn matsyapatiḥ prahr̥ṣṭavat 04*0190_04 priyaṁ pragalbhaṁ madhuraṁ vinītavat % Then follows 6ab, after which S cont.: 04*0191_01 hutāśanāśīviṣatulyatejaso 04*0191_02 na karma te yogyam idaṁ mahānase 04*0191_03 na sūpakārī bhavituṁ tvam arhasi 04*0191_04 suparṇagandharvamahoragopamaḥ 04*0191_05 anīkakarṇāgradharo dhvajī rathī 04*0191_06 bhavādya me vāraṇavāhinīpatiḥ 04*0191_07 na nīcakarmā bhavituṁ tvam arhasi 04*0191_08 praśāsituṁ bhūmim imāṁ tvam arhasi 04*0191=08 bhīmaḥ 04*0191_09 caturthavarṇo ’smy aham ity uvāca taṁ 04*0191_10 na vai vr̥ṇe tvām aham īdr̥śaṁ padam 04*0191_11 jātyāsmi śūdro valaleti nāmnā 04*0191_12 jijīviṣus tvadviṣayaṁ samāgataḥ 04*0191_13 yudhiṣṭhirasyāsmi mahānase purā 04*0191_14 babhūva sarvaprabhur annapānadaḥ 04*0191_15 athāpi mām utsr̥jase mahīpate 04*0191_16 vrajāmy ahaṁ yāvad ito yathāgatam 04*0191_17 tvam annasaṁskāravidhau praśādhi māṁ 04*0191_18 bhavāmi te ’haṁ naradeva sūpakr̥t % 4.7.8 % After 8, % S ins.: 04*0192_01 na nīcakarmā tava mādr̥śaḥ prabho 04*0192_02 balasya netā tv abalo bhaved iti 04*0192_03 svakarmatuṣṭāś ca vayaṁ narādhipa 04*0192_04 praśādhi māṁ sūdapate yad īcchasi 04*0192_05 ye santi mallā balavīryasaṁmatās 04*0192_06 tān eva yotsyāmi tavābhiharṣayan 04*0192=06 vaiśaṁpāyanaḥ 04*0192_07 tam evam ukte vacane narādhipaḥ 04*0192_08 pratyabravīn matsyapatiḥ prahr̥ṣṭavat % 4.7.9 % After 9, S ins.: 04*0193_01 trilokapālo hi yathā virocate 04*0193_02 tathādya me viṣṇur ivābhirocase % 4.8.1 % After vaiśaṁ., S ins.: 04*0194_01 tataḥ kr̥ṣṇā sukeśī sā darśanīyā śucismitā % After 1ab, N (except K1 D1.2.4.8.10) ins.: 04*0195_01 kr̥ṣṇān sūkṣmān mr̥dūn dīrghān samudgrathya śucismitā % 4.8.2 % After % 2ab, D9 ins.: 04*0196_01 naranāryaś ca saṁprekṣya vismayaṁ paramaṁ gatāḥ % After 2, T G1 (om. from the posterior % half up to 4a inclusive).2.3 M (except M1) ins.: 04*0197_01 praviṣṭā nagaraṁ bhīruḥ sairandhrīveṣasaṁyutā % 4.8.3 % After 3, % M3 ins.: 04*0198_01 atha sā chinnapaṭṭābhyāṁ valkalājinasaṁvr̥tām % 4.8.11 % After 11, D9 (marg.) ins.: 04*0199_01 sārvabhaumasya mahiṣī raktaiḥ pañcabhir aṅganā % 4.8.12 % After 12, K2 B Dn D2 (marg. % sec. m.).5-7.9-12 ins.: 04*0200_01 śāradotpalapatrākṣyā śāradotpalagandhayā 04*0200_02 śāradotpalasevinyā rūpeṇa sadr̥śī śriyā % On the other hand D4 ins. after 4: 04*0201_01 sarvalakṣaṇayuktā ca bhāryā tvaṁ pr̥thivīpateḥ % 4.8.13 % After 13, K2 B Dn D2 (marg. sec. m.).5. % 6.10-12 ins.: 04*0202_01 devakanyā bhujaṅgī vā nagarasyātha devatā 04*0202_02 vidyādharī kiṁnarī vā yadi vā rohiṇī svayam % On the other hand, S ins. after 13: 04*0203_01 apsarā vāpi nāgī vā tārā vā tvaṁ vilāsini % 4.8.14 % After 14ab, S reads % 11cd; while B1.3 ins.: 04*0204_01 menakā vā ahalyā vā rambhā vāpi tilottamā % After 14, S ins.: 04*0205_01 tava hy anupamaṁ rūpaṁ bhūṣaṇair api varjitam 04*0205_02 tvāṁ sr̥ṣṭvoparataṁ manye lokakartāram īśvaram 04*0205_03 na tr̥pyanti striyo dr̥ṣṭvā kā nu puṁsāṁ ratir bhavet % M (except M3) cont.: 04*0206_01 pravālapuṣpastabakair ācitā vanadevatā 04*0206_02 tvām eva hi nirīkṣante vismitā rūpasaṁpadā 04*0206_03 antaḥpuragatā nāryo mr̥gapakṣigaṇāś ca ye 04*0206_04 sarve tvām eva kalyāṇi nirīkṣante suvismitāḥ 04*0206_05 na tvādr̥śī kā cana me triṣu lokeṣu sundarī 04*0206_06 dr̥ṣṭapūrvā śrutā vāpi vapuṣā vidyate śubhe % M (except M3) cont.: G3 ins. after 205*: 04*0207_01 evam uktā sudeṣṇāṁ tāṁ kr̥tāñjalipuṭā sthitā 04*0207_02 abravīd vismayāviṣṭā draupadī yoṣitāṁ varā % 4.8.15 % After 15, % S ins.: 04*0208_01 patīnāṁ prekṣamāṇānāṁ kasmiṁś cit kāraṇāntare 04*0208_02 keśapakṣe parāmr̥ṣṭā sāhaṁ trastā vanaṁ gatā 04*0208_03 tatra dvādaśa varṣāṇi vanyamūlaphalāśanā 04*0208_04 carāmy anilayā subhru sā tavāntikam āgatā % 4.8.16 % After 16ab, K2 B Dn % D5.6.10-12 S ins.: 04*0209_01 mallikotpalapadmānāṁ campakānāṁ tathā śubhe % S cont.: 04*0210_01 sinduvārakajātīnāṁ racayāmy avataṁsakān 04*0210_02 patraṁ mr̥ṇālam agaruṁ piṅkṣye ca haricandanam % 4.8.17 % After 17, % S ins.: 04*0211_01 tayāsmi subhr̥tā cāham iṣṭalābhena toṣitā % 4.8.20 % After 20, S (G1 om. line 2) ins.: 04*0212_01 sāhaṁ tvāṁ na kṣamāṁ manye vasantīm iha veśmani 04*0212_02 eṣa doṣo ’tra suśroṇi kathaṁ vā bhīru manyase % 4.8.21 % For 21cd, S (except G1) subst.: 04*0213_01 tvām evaitā nirīkṣante vismayād varavarṇini % 4.8.22 % After 22, % T1 G ins.: 04*0214_01 bibharṣi paramaṁ rūpam atimānuṣam adbhutam 04*0214_02 tiryagyonigatāś cāpi nirīkṣante savismayāḥ 04*0214_03 tava rūpam anindyāṅgi kiṁ punar mānavā bhuvi % 4.8.24 % After 24, % S ins.: 04*0215_01 susnātālaṁkr̥tā ca tvaṁ yam īkṣethā hi mānavam 04*0215_02 glānir na tasya duḥkhaṁ vā na tandrī na parājayaḥ 04*0215_03 na śocen na ca saṁtapyen na krudhyen nānr̥taṁ vadet 04*0215_04 yaṁ tvaṁ sarvānavadyāṅgi bhajethāḥ samalaṁkr̥tā 04*0215_05 na vyādhir na jarā tasya na tr̥ṣṇā na kṣudhā bhavet 04*0215_06 yasya tvaṁ vaśagā subhru bhaver aṅkagatā satī 04*0215_07 pañcatvam api saṁprāptaṁ yadi tvaṁ pariṣasvajeḥ 04*0215_08 bāhubhyām anurūpābhyāṁ sa jīved iti me matiḥ 04*0215_09 yasya hi tvaṁ bhaver bhāryā yaṁ ca hr̥ṣṭā pariṣvajeḥ 04*0215_10 atijīvet sa sarveṣu deveṣv iva puraṁdaraḥ % S cont.: B Dn D5.6.11.12 ins. after 25: 04*0216_01 adhyārohed yathā vr̥kṣān vadhāyaivātmano naraḥ 04*0216_02 rājaveśmani te subhru gr̥he tu syāt tathā mama % 4.8.26 % After 26, S ins.: 04*0217_01 anumānaye tvāṁ sairandhri nāvamanye kathaṁ cana 04*0217_02 bhartr̥śīlabhayād bhadre tava vāsaṁ na rocaye % 4.8.27 % After 27ab, S ins.: 04*0218_01 devagandharvayakṣaiś ca draṣṭuṁ duṣṭena cetasā % 4.8.28 % For % 28cd, S (M2 om. line 1) subst.: 04*0219_01 yaś ca duḥśīlavān martyo māṁ spr̥śed duṣṭacetasā 04*0219_02 sa tām eva niśāṁ śīghraṁ śayīta musalair hataḥ 04*0219_03 yasyāpi hi śataṁ pūrṇaṁ bāndhavānāṁ bhaved iha 04*0219_04 sahasraṁ vā viśālākṣi koṭir vāpi sahasrikā 04*0219_05 duṣṭacittaś ca māṁ brūyān na sa jīvet tavāgrataḥ 04*0219_06 na tasya tridaśā devā nāsurā na ca pannagāḥ 04*0219_07 tebhyo gandharvarājebhyas trāṇaṁ kuryur asaṁśayam 04*0219_08 sudeṣṇe viśvasa tvaṁ me svajane bāndhaveṣu vā 04*0219_09 nāhaṁ śakyā naraiḥ spraṣṭuṁ na ca me vr̥ttam īdr̥śam % 4.8.31 % After 31, K2 B Dn D4-7.9-12 ins.: 04*0220_01 pracchannāś cāpi rakṣanti te māṁ nityaṁ śucismite % On the other hand, S ins. after 31: 04*0221_01 evaṁ nivasamānāyāṁ mayi mā te bhayaṁ hy abhūt 04*0221=01 vaiśaṁpāyanaḥ 04*0221_02 evam uktā tu sairandhryā sudeṣṇā vākyam abravīt % 4.8.32 % For 32, % S subst.: 04*0222_01 vaseha mayi kalyāṇi yadi te vr̥ttam īdr̥śam 04*0222_02 kaś ca te dātum ucchiṣṭaṁ pumān arhati śobhane 04*0222_03 pradhāvayec ca kaḥ pādau lakṣmīṁ dr̥ṣṭvaiva buddhimān % S cont.: 04*0223_01 evam ācārasaṁpannā evaṁ daivaparāyaṇā 04*0223_02 rakṣyā tvam asi bhūtānāṁ sāvitrīva dvijanmanām 04*0223_03 devatā iva kalyāṇi pūjitā varavarṇini 04*0223_04 vasa bhadre mayi prītā prītir hi mama vartate 04*0223_05 sarvakāmaiḥ samuditā nirudvignamanāḥ sukham % 4.8.33 % After 33ab, K2 B % D (except D1-3) ins.: 04*0224_01 uvāsa nagare tasmin patidharmavatī satī % while S ins.: 04*0225_01 nirviśaṅkā virāṭasya viveśāntaḥpuraṁ tadā 04*0225_02 yājñasenī sudeṣṇāṁ tu śuśrūṣantī viśāṁ pate % After 33, S ins.: 04*0226_01 evaṁ virāṭe nyavasanta pāṇḍavāḥ 04*0226_02 kr̥ṣṇā tathāntaḥpuram etya śobhanā 04*0226_03 ajñātacaryāṁ pratiruddhamānasā 04*0226_04 yathāgnayo bhasmanigūḍhatejasaḥ % 4.9.1 % After % 1, N ins.: 04*0227_01 goṣṭham āsādya tiṣṭhantaṁ bhavanasya samīpataḥ 04*0227_02 rājātha dr̥ṣṭvā puruṣān prāhiṇoj jātavismayaḥ % 4.9.11 % After 11, S ins.: 04*0228_01 anekaguṇitā gāvo durvijñeyā mahattarāḥ 04*0228_02 bahukṣīratarā gāvo bahvyaḥ sadyaḥ saputrakāḥ % 4.9.13 % After 13, S ins.: 04*0229=00 vaiśaṁpāyanaḥ 04*0229_01 matsyādhipo harṣakalena cetasā 04*0229_02 mādrīsutaṁ pāṇḍavam abhyabhāṣata 04*0229_03 naivānumanye tava karma kutsitaṁ 04*0229_04 mahīṁ samagrām abhipātum arhasi 04*0229_05 atha tv idānīṁ tava rocitaṁ vibho 04*0229_06 yatheṣṭato gavyam avekṣa māmakam 04*0229_07 tvadarpaṇā me paśavo bhavantu vai 04*0229_08 nr̥po virāṭas tam uvāca sattamam % 4.9.15 % For 15, S subst.: 04*0230_01 evaṁ virāṭena sametya pāṇḍavo 04*0230_02 labdhvā ca govallavatāṁ yatheṣṭataḥ 04*0230_03 ajñātacaryām avasan mahātmā 04*0230_04 yathā raviś cāstagiriṁ niviṣṭaḥ % 4.10.1 % After 1, T G ins.: 04*0231_01 kr̥ṣṇe ca dīrghe ca nibadhya vāsasī 04*0231_02 śarīravāñ śakrabr̥haspatiprabhaḥ % 4.10.2 % After 2ab, T G ins.: 04*0232_01 klaibyena veṣeṇa na bhāti bhāti ca 04*0232_02 grahābhipanno nabhasīva candramāḥ % 4.10.5 % After 5ab, D9 ins.: 04*0233_01 jānīta ko ’yaṁ mama darśane sthito 04*0233_02 yat kāṅkṣate tal labhatāṁ mamāciram 04*0233_03 evaṁ vitarkantam amitraghātinaṁ 04*0233_04 saṁprāpya rājānam amitrahābravīt 04*0233_05 br̥hannaḍāhaṁ naradeva nartakī 04*0233_06 tvāṁ sevituṁ śatrudamopayāmi 04*0233_07 tvaṁ māṁ bhajasvādya yathā tvadāgatāṁ 04*0233_08 bhavāmi te pārthiva nartakī hy aham % 4.10.7 % For 5-7, S subst.: 04*0234_01 nārhas tu veṣo ’yam anūrjitas te 04*0234_02 nāpuṁs tvam arho naradevasiṁha 04*0234_03 tavaiṣa veṣaḥ śubhaveṣabhūṣaṇair 04*0234_04 vibhūṣito bhūtapater iva prabho 04*0234_05 vibhāti bhānor iva raśmimālino 04*0234_06 ghanāvaruddhe gagane raver iva 04*0234_07 dhanur hi manye tava śobhayed bhujau 04*0234_08 tathā hi pīnāvatimātram āyatau 04*0234_09 pragr̥hya cāpaṁ pratirūpam ātmano 04*0234_10 rakṣasva deśaṁ puram adya susthitaḥ 04*0234_11 putreṇa tulyo bhava me br̥hannale 04*0234_12 vr̥ddho ’smi vittaṁ pratipādayāmi te 04*0234_13 tvaṁ rakṣa me sarvam idaṁ puraṁ prabho 04*0234_14 na ṣaṇḍatāṁ kāṁcana lakṣayāmi te 04*0234_15 praśādhi matsyāṁs tarasābhivardhayan 04*0234_16 dadāmi rājyaṁ tava satyavāg aham 04*0234=16 vaiśaṁpāyanaḥ 04*0234_17 tasyāgrataḥ svāni dhanūṁṣi pārthivo 04*0234_18 bahūni dīrghāṇi ca varṇavanti ca 04*0234_19 dadhau sa sajyāni balānvitāni 04*0234_20 jijñāsamānaḥ kim ayaṁ kariṣyati 04*0234_21 tato ’rjunaḥ klībataraṁ vaco ’bravīn 04*0234_22 na me dhanur dhāritam īdr̥śaṁ prabho 04*0234_23 na cāpi dr̥ṣṭaṁ dhanur īdr̥śaṁ kva cin 04*0234_24 na mādr̥śāḥ santi dhanurdharā bhuvi % 4.10.10 % After 10ab, T1 % G1.3 ins.: 04*0235_01 na madgr̥he cāsti bhavānyakiṁ canaḥ (?) 04*0235_02 pratīpakartā puruṣaḥ striyo ’pi vā % T1 G1.3 cont.: T2 G2 M2-5 ins. after 10ab: M1 % ins. after 10: 04*0236_01 tato virāṭaḥ svayam āhvayat sutāṁ 04*0236_02 nr̥pādhipas tāṁ ca sumadhyasundarīm 04*0236_03 uvāca caināṁ muditena cetasā 04*0236_04 br̥hannaḷā nāma sakhī bhavatv iyam 04*0236_05 sugātri saṁprītisubaddhasauhr̥dā 04*0236_06 tavāṅgane prāṇasamā ca nityadā 04*0236_07 prakāmabhakṣābharaṇāmbarā śubhā 04*0236_08 caratv iyaṁ sarvajaneṣv avāritā 04*0236_09 na duṣkulīnā tv iyam ākr̥tir bhaven 04*0236_10 na vr̥ttabhedī bhavatīdr̥śo janaḥ % T1 G1 (both om. lines 3-4).3 M (M5 om. line % 4) cont.: 04*0237_01 itīdam uktvā puruṣair yathākramaṁ 04*0237_02 parīkṣya rājā pramadābhir āgatām 04*0237_03 sutāṁ ca tāṁ nartayituṁ śaśāsa vai 04*0237_04 br̥hannalāṁ klībam avekṣya veśmani % T1 G1.3 M cont.: T2 G2 ins. after 236*: 04*0238_01 tathā samādiśya sutāṁ narādhipaḥ 04*0238_02 praveśyatāṁ sādhu gr̥haṁ taveti ca % 4.10.11 % After 11ab, % B1 Dn D11.12 ins.: 04*0239_01 saṁmantrya rājā vividhaiḥ svamantribhiḥ 04*0239_02 parīkṣya cainaṁ pramadābhir āśu vai % 4.11.2 % For 2cd, S subst.: 04*0240_01 dr̥ṣṭvā tathainaṁ sa kurūttamaṁ tataḥ 04*0240_02 papraccha tān sarvasabhāsadas tadā 04*0240_03 ko vā vijānāti purāsya darśanaṁ 04*0240_04 yo ’yaṁ yuvābhyeti hi māmikāṁ sabhām 04*0240_05 priyo hi me darśanato ’pi saṁmato 04*0240_06 bravītu kaś cid yadi dr̥ṣṭavān imam % 4.11.4 % For 4, S subst.: 04*0241_01 vitarkaty eva hi matsyarājani 04*0241_02 tvaran kurūṇām r̥ṣabhaḥ samāgamat 04*0241_03 tataḥ praṇamyopanataḥ kurūttamo 04*0241_04 virāṭarājānam uvāca pārthivam 04*0241_05 tavāgato ’haṁ puram adya bhūpate 04*0241_06 jijīviṣur vetanabhojanārthikaḥ 04*0241_07 tavāśvabandhaḥ subhr̥to bhavāmy ahaṁ 04*0241_08 kuruṣva mām aśvapatiṁ yadīcchasi % 4.11.8 % After % 8, S ins.: 04*0242_01 mātalir iva devapater daśarathanr̥pateḥ sumantra iva yantā 04*0242_02 sahasāho jāmadagnes tathaiva tava śikṣayāmy aśvān 04*0242_03 yudhiṣṭhirasya rājendra nararājasya śāsanāt 04*0242_04 śatasāhasrakoṭīnām aśvānām asmi rakṣitā % 4.12.2 % After 2, % N ins.: 04*0243_01 tr̥ṇabinduprasādāc ca dharmasya ca mahātmanaḥ 04*0243_02 ajñātavāsam evaṁ tu virāṭanagare ’vasan % 4.12.8 % S ins. after 8ab: 04*0244_01 adhyakṣatvāc ca yal lebhe rājñaḥ kalyāṇakāryavān % 4.12.9 % After 9, % S ins.: 04*0245_01 vinītān r̥ṣabhān dr̥ṣṭvā sahadevena bhāvitān 04*0245_02 sa tu hr̥ṣṭaś ca saṁprādāt tadā rājā dhanaṁ bahu % 4.12.11 % After 11ab, K2 B D (except D1.3) ins.: 04*0246_01 virāṭanagare ceruḥ punar garbhadhr̥tā iva 04*0246_02 sāśaṅkā dhārtarāṣṭrasya bhayāt pāṇḍusutās tadā % 4.12.13 % After 13ab, % N ins.: 04*0247_01 samāje brahmaṇo rājaṁs tathā paśupater api % 4.12.15 % After 15, D3 ins. (for the % first time) lines 10-14 of a passage given in App. % I (No. 11), followed by a repetition of 15; those % lines (10-14) being repeated in their proper place. % On the other hand, D9 ins. after 15: 04*0248_01 kīcako ’pi tadā mallaṁ vyaśeṣayata no balāt % 4.12.16 % After 16, D4 ins.: 04*0249_01 ubhābhyām eva gharṣo ’bhūd yathā śailau parasparam % followed by lines 7-10, 12-15 of App. I (No. 11); % there follows: 04*0250_01 kīcako ’pi tadā mallaṁ yodhayām āsa matsyarāṭ % 4.12.19 % After 19, N T2 ins.: 04*0251_01 jīmūtaṁ nāma taṁ tatra mallaṁ prakhyātavikramam % On the other hand, S (except T2; T1 after line 3 of % 253*) ins. after 19: 04*0252_01 kakṣe mallaṁ gr̥hītvā tu nanāda bhuvi siṁhavat % 4.12.20 % S ins. after 20 (T2 ins., % however, lines 3-4 after passage No. 11 of App. I): 04*0253_01 vr̥ṣatulyabalau vīrau siṁhatulyaparākramau 04*0253_02 gajāv iva madonmattau bhīmamallau nipetatuḥ 04*0253_03 utpapātātha vegena mallaṁ kakṣe gr̥hītavān 04*0253_04 pārśvaṁ nigr̥hya hastena pātayāmāsa mallakam % 4.12.22 % After 22, Ś1 ins.: 04*0254_01 ākr̥ṣṭakroḍīkaraṇaṁ prakarṣaṇam udāhr̥tam 04*0254_02 ākarṣaṇaṁ līlayaiva saṁmukhīkaraṇaṁ smr̥tam % 4.12.27 % After 27, S ins.: 04*0255_01 virāṭena pradattāni ratnāni vividhāni ca 04*0255_02 sthitebhyaḥ puruṣebhyaś ca dattvā dravyāṇi jagmivān % 4.12.31 % After 31ab, % D8 ins.: 04*0256_01 arogā bahulakṣīrā dr̥ṣṭvā gās tā narādhipaḥ 04*0256_02 prītaḥ prādān mahāvittaṁ matsyarājo balī mahān % After 31, B1 Dn D4.11.12 ins.: 04*0257_01 dhanaṁ dadau bahuvidhaṁ virāṭaḥ puruṣarṣabha % B2 ins.: 04*0258_01 tathaiva pradadau vittam anekaṁ matsyarāṭ svayam % D3.8 ins.: 04*0259_01 dhanaṁ prādāt subahulaṁ tasya tuṣṭaḥ sa pārthivaḥ % D7.9 ins.: 04*0260_01 gāvaḥ prasūtā vatsaiś ca virāṭo vismito ’bhavat % and, finally, S ins.: 04*0261_01 tasmin kāle dadau tasmai dhanaṁ prīto nr̥po bahu % B1 Dn D4.11.12 ins. after 257*: B2 ins. after % 258*: B3-5 D2.5.6.10 ins. after 31: D3.8 ins. after % 259*: D7.9 ins. after 260*: 04*0262_01 draupadī prekṣya tān sarvān kliśyamānān mahārathān 04*0262_02 nātiprītamanā rājan niḥśvāsaparamābhavat % 4.13.3 % B Dn D3.5.10-12 G2 % ins. after 3ab: D6, after 2ab: K2 D9 (both om. % line 1), after 2: 04*0263_01 tāṁ devīṁ toṣayām āsa tathā cāntaḥpurastriyaḥ 04*0263_02 tasmin varṣe gataprāye kīcakas tu mahābalaḥ % K2 D9 cont.: 04*0264_01 senāpatir dvāradeśaṁ jitvā saṁgrāmam āgataḥ % After 3, T2 G2 ins.: 04*0265_01 sārameyo mantrapūtaṁ vedipārśvagataṁ haviḥ % 4.13.12 % After 12, D9 ins.: 04*0266_01 tvadīyasaundaryaguṇākr̥taṁ mano 04*0266_02 nirarthakaṁ sundari janma yat tava % For 6-9 and 12, S subst. the foll. passage % (reading 10-11 after 4): 04*0267_01 (6a) na tvaṁ purā jātu mayeha dr̥ṣṭā 04*0267_02 (6b) rājño virāṭasya niveśane śubhe 04*0267_03 (6c) rūpeṇa me nandayase manas tvaṁ 04*0267_04 (7b) sugātri kasyāsi kuto ’si kā vā 04*0267_05 (12c) dāsas tavāhaṁ pr̥thutāmralocane 04*0267_06 (12d) vaśānugo vāraṇakhelagāmini 04*0267_07 kandarpavegābhihato ’smy anindite 04*0267_08 khago vasanteṣv iva puṣpamūrcchitaḥ 04*0267_09 tvam evam ācāraparītadarśanā 04*0267_10 (8a) nānyāḥ striyaḥ saṁparicartum arhasi 04*0267_11 kiṁ rājaveśmany asitāyatekṣaṇe 04*0267_12 karoṣi keśān svayam eva bhāmini 04*0267_13 anyā hi nāryas tava karma kuryuḥ 04*0267_14 pratītarūpās tava cārunetre 04*0267_15 (11c) adhāryamāṇeva janena mañjarī 04*0267_16 sugātri kiṁ jīryasi cāruhāsini 04*0267_17 (12a) tyajāmi dārān mama ye purātanān 04*0267_18 (12cd) bhavāmi dāsaś ca vaśānugaś ca te 04*0267_19 sugātri mahyaṁ sukr̥tena te śape 04*0267_20 yathā mama tvaṁ hr̥daye pratiṣṭhitā 04*0267_21 mamānurūpā tvam anindyalocane 04*0267_22 svayaṁ tathātmānam ihānucintaya 04*0267_23 pratyakṣam etat tava cārudarśane 04*0267_24 yathā vayas tulyavapur hi cāvayoḥ 04*0267_25 (9a) prabhūtaratnopahitaṁ subhājanaṁ 04*0267_26 (9d) parair hi cādyaiva mamottamaṁ gr̥ham 04*0267_27 prāsādamālāgraviśālatoraṇaṁ 04*0267_28 kuberaparjanyaniveśanopamam 04*0267_29 yad asti tatrāvasathe mad arpaṇaṁ 04*0267_30 vasuprabhāvopagataṁ mamāntike 04*0267_31 dadāmi tat sarvam adhīralocane 04*0267_32 tvam asya sarvasya sugātri bhājanam % After line % 28, M1 ins.: 04*0268_01 prabhūtaśayyāsanapānabhojanaṁ 04*0268_02 praviśya tatraiva sukhī ciraṁ vasa % 4.13.13 % After 13, S ins.: 04*0269_01 etenaiva ca vittena yatnena ca manoramā 04*0269_02 śakyā cānyā tvayā prāptuṁ svajātikulavardhinī 04*0269_03 sveṣu dāreṣu medhāvī kurute yatnam uttamam 04*0269_04 svadāranirato hy āśu naro bhadrāṇi paśyati 04*0269_05 paradārarato martyo na ca bhadrāṇi paśyati 04*0269_06 na cādharmeṇa lipyeta na cākīrtim avāpnuyāt 04*0269_07 svadāre ’bhiratir dharmo mr̥tasyāpi na saṁśayaḥ 04*0269_08 svajātidārā martyasya iha loke paratra ca 04*0269_09 pretakāryāṇi kurvanti nivāpais tarpayanti ca 04*0269_10 tad akṣayaṁ ca dharmyaṁ ca svargyam āhur manīṣiṇaḥ 04*0269_11 svajātidāre ye putrā jāyante kulapūjitāḥ 04*0269_12 te kṣetrajāś ca putrāś ca śrūyante kulavardhanāḥ 04*0269_13 tasmāt svadāraniratā bhavanti puruṣāḥ śubhāḥ % 4.13.14 % After 14ab, S ins.: 04*0270_01 spraṣṭuṁ draṣṭuṁ ca vā sūta kāmadagdhena cetasā 04*0270_02 māṁ hi tvam abhimanvānaḥ sūtaputra naśiṣyasi 04*0270_03 āśu cādyaiva na cirāt saputrapaśubāndhavaḥ % 4.13.16 % After 16, K2 B Dn D3.5-7.10-12 % ins. a passage given in App. I (No. 14); while T2 % G2 ins.: 04*0271_01 paradārarateḥ puṁsaḥ saṁtatis tasya naśyati 04*0271_02 patanti pitaraś caiva svayaṁ paścāt pataty adhaḥ % 4.13.17 % After 17, S ins.: 04*0272_01 patiṣyasy avaśas tūrṇaṁ vr̥ntāt tālaphalaṁ yathā % M1.2 cont.: 04*0273_01 kāmavegoddhatāṅgena spraṣṭuṁ duṣṭena cetasā % 4.13.18 % After 18a, T G ins.: 04*0274_01 spraṣṭuṁ duṣṭena cetasā 04*0274_02 kāmavegoddhatāṅgena % After 18, K2 ins.: 04*0275_01 ko ’yaṁ kaṇṭhe śilāṁ baddhvā tartum icchati sāgaram 04*0275_02 kena śakyaṁ viṣaṁ bhoktuṁ cāsyate puruṣādhama % while S ins.: 04*0276_01 sītārthaṁ hi daśagrīvaṁ yathā rāmaḥ sabāndhavam 04*0276_02 patiṣyasi tathā mūrkha pātāle krūradarśane % After line 1, M1.3 ins.: 04*0277_01 rāmo hatvā tu muditas tathā tvāṁ patayo mama % 4.13.21 % D6 ins. % after 21ab: K2 Dn D2 (marg.).11.12, after 21: 04*0278_01 teṣāṁ priyāṁ prārthayato na te bhuvi 04*0278_02 gatvā divaṁ vā śaraṇaṁ bhaviṣyati 04*0278_03 na vartate kīcaka te dr̥śā śubhaṁ 04*0278_04 yā tena saṁjīvanam arthayeta sā % K2 D2 cont.: 04*0279_01 pāpaṁ na vetsi na nayaṁ durātman 04*0279_02 durvr̥ttabuddhe kila kīcakādhama % For 20-21, S subst.: 04*0280_01 yo mām ajñāya kāmārtaḥ abaddhāni prabhāṣate 04*0280_02 aśaktas tu pumāñ śailaṁ na laṅghayitum arhati 04*0280_03 patan hi pātālamukhe mahodadhau 04*0280_04 (20a) kṣitiṁ praviṣṭo yadi cordhvam utpatet 04*0280_05 diśaḥ prapanno girigahvarāṇi vā 04*0280_06 guhāṁ praviṣṭo ’ntagato ’pi vā kṣiteḥ 04*0280_07 juhvañ japan vā prapatan gires taṭe 04*0280_08 hutāśanādityagatiṁ gato ’pi vā 04*0280_09 bhāryāvamantā puruṣo mahātmanāṁ 04*0280_10 (20c) na jātu mucyeta kathaṁ canāhataḥ 04*0280_11 moghaṁ tavedaṁ vacanaṁ bhaviṣyati 04*0280_12 pratolanaṁ vā tulayā mahāgireḥ 04*0280_13 (21cd) tvaṁ tārakāṇām adhipaṁ yathā śiśur 04*0280_14 na māṁ balāt prāpsyasi durlabhāṁ satīm 04*0280_15 dārābhimarśī puruṣo mahātmanāṁ 04*0280_16 gatvāpi devāñ śaraṇaṁ na vindati 04*0280_17 imāṁ matiṁ kīcaka muñca kāmināṁ 04*0280_18 mā nīnaśo jīvitam ātmanaḥ priyam 04*0280_19 hutāśanaṁ prajvalitaṁ mahāvane 04*0280_20 nidāghamadhyānha ivāturaḥ svayam 04*0280_21 praveṣṭukāmo ’si vadhāya cātmanaḥ 04*0280_22 kulasya sarvasya vināśanāya ca 04*0280_23 na devagandharvamaharṣisaṁnidhau 04*0280_24 na nāgaloke ’surarākṣasālaye 04*0280_25 iha sthitāṁ mām avamatya cetasā 04*0280_26 na jīvitārthe śaraṇaṁ tvam āpsyasi % After line 14, T1 ins.: 04*0281_01 tvaṁ kālarātrīm iva kaś cid āturaḥ 04*0281_02 kiṁ mādr̥śīṁ prārthayase ’dya kīcaka % After line 18, T1 G ins.: 04*0282_01 tvaṁ kālapāśaṁ pratimucya kaṇṭhe 04*0282_02 praveṣṭum icchasy atha duṣpraveśam % 4.14.1 % After 1ab, S (M om. line 1) ins.: 04*0283_01 praviśya rājño bhavanaṁ bhaginyā agrataḥ sthitaḥ 04*0283_02 so ’bhivīkṣya sukeśāntāṁ sudeṣṇāṁ bhaginīṁ priyām % After 1, K2 ins. a passage % given in App. I (No. 12), followed by a repetition % of 1ab; while S ins.: 04*0284_01 sa tu mūrdhny añjaliṁ kr̥tvā bhaginyāś caraṇāv ubhau 04*0284_02 saṁmohābhihatas tūrṇaṁ vātoddhūta ivārṇavaḥ 04*0284_03 provāca hi suduḥkhārto bhaginīṁ niḥśvasan muhuḥ 04*0284_04 avyaktamr̥dunā sāmnā śuṣyatā ca punaḥ punaḥ % 4.14.2 % After 2ab, N ins.: 04*0285_01 yenopāyena sairandhrī bhajen māṁ gajagāminī % 4.14.5 % After 5ab, S ins.: 04*0286_01 kr̥te cānne surāyāṁ ca preṣayiṣyasi me punaḥ % 4.14.6 % After 6, S ins.: 04*0287_01 sadyaḥ kr̥tam idaṁ sarvaṁ śeṣam atrānucintaya % 4.14.7 % For % 7, S subst.: 04*0288_01 sudeṣṇayaivam uktas tu kīcakaḥ kālacoditaḥ 04*0288_02 tvaramāṇaḥ pracakrāma svagr̥haṁ rājaveśmanaḥ 04*0288_03 āgamya ca gr̥haṁ ramyaṁ surām annaṁ cakāra ha % 4.14.9 % For 9, S subst.: 04*0289_01 tvarāvān kālapāśena kaṇṭhe baddhaḥ paśur yathā 04*0289_02 nāvabudhyata mūḍhātmā maraṇaṁ samupasthitam 04*0289_03 ānītāyāṁ surāyāṁ tu kr̥te cānne susaṁskr̥te 04*0289_04 kīcakaḥ punar āgamya sudeṣṇāṁ vākyam abravīt 04*0289=04 kīcakaḥ 04*0289_05 madhumāṁsaṁ bahuvidhaṁ bhakṣyāś ca vividhāḥ kr̥tāḥ 04*0289_06 sudeṣṇe brūhi sairandhrīṁ yathā sā me gr̥haṁ vrajet 04*0289_07 kena cit tv adya kāryeṇa tvara śīghraṁ mama priyam 04*0289_08 ahaṁ hi śaraṇaṁ devaṁ prapadye vr̥ṣabhadhvajam 04*0289_09 samāgamaṁ me sairandhryā maraṇaṁ vā diśed iti 04*0289=09 vaiśaṁpāyanaḥ 04*0289_10 sā tam āha viniḥśvasya pratigaccha svakaṁ gr̥ham 04*0289_11 eṣāham api sairandhrīṁ surārthaṁ tūrṇam ādiśam 04*0289_12 evam uktas tu pāpātmā kīcakas tvaritaṁ punaḥ 04*0289_13 svagr̥haṁ prāviśac chīghraṁ sairandhrīgatamānasaḥ 04*0289_14 kīcakaṁ tu gataṁ jñātvā tvaramāṇā gr̥haṁ svakam 04*0289_15 sairandhrīṁ tata āhūya sudeṣṇā vākyam abravīt % 4.14.10 % After 10, % S ins.: 04*0290=00 vaiśaṁpāyanaḥ 04*0290_01 sudeṣṇayaivam uktā sā niḥśvasantī nr̥pātmajā 04*0290_02 abravīc chokasaṁtaptā nāhaṁ tatra vrajāmi vai 04*0290_03 sūtaputro hi māṁ bhadre kāmātmā cābhimanyate % 4.14.14 % After % 14, S ins.: 04*0291_01 kathaṁ nu vai tatra gatāṁ marṣayen mām abāndhavām % 4.14.15 % After 15, % S ins.: 04*0292_01 kīcakasyālayaṁ devi na yāmi bhayakampitā 04*0292_02 yady asty anyac ca te karma karomy atisuduṣkaram 04*0292=02 vaiśaṁpāyanaḥ 04*0292_03 evam uktā tu pāñcālyā daivayogena kaikayī 04*0292_04 tāṁ virāṭasya mahiṣī kruddhā bhūyo ’nvaśāsata % 4.14.16 % For 16, S subst.: 04*0293_01 kīcakaṁ tv eva gaccha tvaṁ balātkāreṇa coditā 04*0293_02 nāsti me ’nyā tvayā tulyā sā tvaṁ śīghrataraṁ vraja 04*0293_03 avaśyaṁ tv eva gantavyaṁ kimarthaṁ māṁ vilambasi 04*0293_04 śīghraṁ gaccha tvarasveti matprītivaśam ācara 04*0293_05 na hīdr̥śo mama bhrātā kiṁ tvaṁ samabhiśaṅkase % 4.14.17 % After vaiśaṁ., S (which om. % uvāca) ins.: 04*0294_01 uktvā caināṁ balāc caiva viniyujya prabhutvataḥ % After 17ab, S ins.: 04*0295_01 yā sujātā sugandhā ca tām ānaya surām iti % 4.14.18 % After % 18, S (except M1) ins.: 04*0296_01 yathāhaṁ pāṇḍuputrebhyaḥ pañcabhyo nānyagāminī 04*0296_02 tena satyena māṁ dr̥ṣṭvā kīcako mā vaśaṁ nayet % 4.14.19 % After vaiśaṁ, S (which om. uvāca) ins.: 04*0297_01 akīrtayata suśroṇī dharmaṁ śakraṁ divākaram 04*0297_02 mārutaṁ cāśvinau devau kuberaṁ varuṇaṁ yamam 04*0297_03 rudram agniṁ bhagaṁ viṣṇuṁ skandaṁ pūṣaṇam eva ca 04*0297_04 sāvitrīsahitaṁ caiva brahmāṇaṁ paryakīrtayat 04*0297_05 ity evaṁ mr̥gaśāvākṣī suśroṇī dharmacāriṇī % 4.14.20 % After 20, S ins.: 04*0298_01 sā pratasthe sukeśāntā tvaramāṇā punaḥ punaḥ 04*0298_02 vilambamānā vivaśā kīcakasya niveśanam % 4.14.21 % After 21, S ins.: 04*0299_01 ślakṣṇaṁ covāca vākyaṁ sa kīcakaḥ kāmamohitaḥ % 4.15.1 % After 1, S ins.: 04*0300_01 kuruṣva ca mayi prītiṁ vaśaṁ copānayasva mām 04*0300_02 pratigr̥hṇīṣva me bhogān tvadartham upakalpitān % 4.15.2 % After 2ab, N ins.: 04*0301_01 nānāpattanaje śubhre maṇiratnaṁ ca śobhanam % After 2, S ins.: 04*0302_01 pratigr̥hṇīṣva bhadraṁ te viharasva yathecchasi 04*0302_02 prītyā me kuru padmākṣi prasādaṁ priyadarśane % 4.15.3 % After 3, S ins.: 04*0303=00 vaiśaṁpāyanaḥ 04*0303_01 sa mūḍhaḥ kīcakas tatra prāptāṁ rājīvalocanām 04*0303_02 abravīd draupadīṁ dr̥ṣṭvā durātmā hy ātmasaṁmataḥ 04*0303=02 kīcakaḥ 04*0303_03 bhajasva māṁ viśālākṣi bhartā te sadr̥śo hy aham 04*0303_04 upasarpa varārohe merum arkaprabhā yathā 04*0303=04 vaiśaṁpāyanaḥ 04*0303_05 kīcakenaivam uktā tu pāñcālī varabhāṣiṇī 04*0303_06 abravīn na mamācāram īdr̥śaṁ vaktum arhasi 04*0303_07 nāhaṁ śakyā tvayā spraṣṭuṁ śvapākeneva brāhmaṇī 04*0303_08 mā gamiṣyasi durbuddhe gatiṁ durgāntarāntarām 04*0303_09 yatra gacchanti bahavaḥ paradārābhimarśakāḥ 04*0303_10 narāḥ saṁbhinnamaryādāḥ kīṭavac ca guhāśayāḥ % 4.15.4 % After 4ab, S ins.: 04*0304_01 tasyai nayiṣye madirāṁ bhaginī tr̥ṣitā hi te % After 4cd, S ins.: 04*0305_01 dīyatāṁ me surā śīghraṁ sūtaputra vrajāmy aham % 4.15.5 % After 5, S ins.: 04*0306_01 kiṁ tvaṁ yāsyasi suśroṇi madarthaṁ tvam ihāgatā % 4.15.6 % After 6ab, N (Ś1 K B2-5 % D1.3.5-7.9.10 om. lines 1-4; D2 reads lines 1-8 in % marg.) ins.: 04*0307=00 draupady uvāca 04*0307_01 yathaivāhaṁ nābhicare kadā cit 04*0307_02 patīn madād vai manasāpi jātu 04*0307_03 tenaiva satyena vaśīkr̥taṁ tvāṁ 04*0307_04 draṣṭāsmi pāpaṁ parikr̥ṣyamāṇam 04*0307=04 vaiśaṁpāyana uvāca 04*0307_05 sa tām anuprekṣya viśālanetrāṁ 04*0307_06 jighr̥kṣamāṇaḥ paribhartsayantīm 04*0307_07 jagrāha tām uttaravastradeśe 04*0307_08 sa kīcakas tāṁ sahasākṣipantīm 04*0307_09 pragr̥hyamāṇā tu mahājavena 04*0307_10 muhur viniḥśvasya ca rājaputrī 04*0307_11 tayā samākṣiptatanuḥ sa pāpaḥ 04*0307_12 papāta śākhīva nikr̥ttamūlaḥ % After line 10, B2.4 D6 ins.: 04*0308_01 cikṣepa taṁ gāḍham amr̥ṣyamāṇā 04*0308_02 pravepamānātiruṣā śubhāṅgī % 4.15.7 % After 7, S (M om. line 1) ins.: 04*0309_01 sabhāyāṁ paśyato rājño virāṭasya mahātmanaḥ 04*0309_02 brāhmaṇānāṁ ca vr̥ddhānāṁ kṣatriyāṇāṁ ca paśyatām 04*0309_03 tasyāḥ pādābhitaptāyā mukhād rudhiram āsravat % 4.15.9 % After 9, S ins.: 04*0310_01 tāṁ dr̥ṣṭvā tatra te sabhyā hāhābhūtāḥ samantataḥ 04*0310_02 na yuktaṁ sūtaputreti kīcaketi ca mānavāḥ 04*0310_03 kim iyaṁ vadhyate bālā kr̥paṇā vāpy abāndhavā % 4.15.10 % After % 10, S ins.: 04*0311_01 tāṁ dr̥ṣṭvā bhīmasenasya krodhād asram avartata % S cont.: B2 Dn D6.11.12 ins. after 11: 04*0312_01 dhūmocchvāsaḥ samabhavan netre cocchritapakṣmaṇī 04*0312_02 sasvedā bhrukuṭī cogrā lalāṭe samavartata % 4.15.11 % After 11, B2 Dn D6.11.12 ins. % 312*; and cont.: 04*0313_01 hastena mamr̥de caiva lalāṭaṁ paravīrahā % B2 Dn D6.11.12 cont.: S ins. after 11: 04*0314_01 bhūyaś ca tvaritaḥ kruddhaḥ sahasotthātum aicchata % S cont.: 04*0315_01 niraikṣata drumaṁ dīrghaṁ rājānaṁ cānvavaikṣata 04*0315_02 vadham ākāṅkṣamāṇaṁ taṁ kīcakasya durātmanaḥ 04*0315_03 ākāreṇaiva bhīmaṁ sa pratyaṣedhad yudhiṣṭhiraḥ 04*0315_04 tasya rājā śanaiḥ saṁjñāṁ kurvan kuntīsuto ’naghaḥ 04*0315_05 cakāra bhīmasenasya roṣāviṣṭasya dhīmataḥ 04*0315_06 upākhyānaṁ tadā cāha kaṅkanāmā yudhiṣṭhiraḥ 04*0315=06 kaṅkaḥ 04*0315_07 sūda mā sāhasaṁ kārṣīḥ phalito ’yaṁ vanaspatiḥ 04*0315_08 nātra śuṣkāṇi kāṣṭhāni sādhanīyāni kāni cit 04*0315_09 yadi te dārukr̥tyaṁ syān niṣkramya nagarād bahiḥ 04*0315_10 samūlaṁ śātayer vr̥kṣaṁ śramas te na bhaviṣyati 04*0315_11 yasya cārdrasya vr̥kṣasya śītāṁ chāyāṁ samāśrayet 04*0315_12 na tasya parṇaṁ druhyeta pūrvavr̥ttam anusmaran 04*0315_13 na krodhakālasamayaḥ sūda mā cāpalaṁ kr̥thāḥ 04*0315_14 apūrṇo ’yaṁ dvipakṣo no nedaṁ balavatāṁ bahu % 4.15.12 % After 12, D7 ins.: 04*0316_01 triśaṁkor dvādaśāṅgasya caturviṁśatiparvaṇaḥ 04*0316_02 yat triṣaṣṭiśatārasya ekāṁśaṁ na kṣamī katham % On the other hand, after 12, D8.11 (marg. sec. % m.) ins.: 04*0317_01 taṁ mattam iva mātaṅgaṁ vīkṣamāṇaṁ vanaspatim 04*0317_02 sa tam āvārayām āsa bhīmasenaṁ yudhiṣṭhiraḥ 04*0317_03 ālokayasi kiṁ vr̥kṣaṁ sūda dārukr̥tena vai 04*0317_04 yadi te dārubhiḥ kr̥tyaṁ bahir vr̥kṣān nigr̥hyatām % while S ins.: 04*0318=00 vaiśaṁpāyanaḥ 04*0318_01 bhīmasenas tu tad vākyaṁ śrutvā parapuraṁjayaḥ 04*0318_02 sahasotpatitaṁ krodhaṁ nyayacchad dhr̥timān balāt 04*0318_03 iṅgitajñaḥ sa tu bhrātus tūṣṇīm āsīd vr̥kodaraḥ 04*0318_04 bhīmasya ca samārambhaṁ dr̥ṣṭvā rājñaś ca ceṣṭitam 04*0318_05 draupady abhyadhikaṁ kruddhā prārudat sā punaḥ punaḥ 04*0318_06 kīcakenānugamanāt kr̥tatāmrāyatekṣaṇā % 4.15.14 % After 14, D2 marg. ins.: 04*0319_01 idaṁ bruvantī sā devī rājānaṁ ca vaśaṁ nayet % 4.15.17 % After % 17ab, Ś1 K ins.: 04*0320_01 yeṣāṁ jyātalanirghoṣāt samakampata medinī % 4.15.18 % S (except G1) ins. after 18ab (M3 % subst. for 18ab): 04*0321_01 maheṣvāsā raṇe śūrā garvitā mānatatparāḥ % T2 ins. after 18: % T1 ins. after 19: 04*0322_01 yeṣāṁ nāsti samaḥ kaś cid vīrye satye bale dame 04*0322_02 teṣāṁ māṁ dayitāṁ bhāryāṁ sūtaputraḥ padāvadhīt 04*0322_03 yeṣāṁ na sadr̥śaḥ kaś cid dhanaughair bhuvi mānavaḥ 04*0322_04 teṣāṁ māṁ dayitāṁ bhāryāṁ sūtaputraḥ padāvadhīt 04*0322_05 tavāgrato viśeṣeṇa prajānāṁ ca hitaiṣiṇaḥ 04*0322_06 paśyato nihatā rājaṁs teneha jagatīpate % 4.15.21 % D7 ins. after 21ab: % D1.3 (both om. line 2), after 22: D2(om. line 2).4 % (in reverse order), after 23ab: 04*0323_01 dharmavaitaṁsiko nūnaṁ na dharmam api pūjayet 04*0323_02 paśyan māṁ marṣayati yo vadhyamānāṁ durātmanā % 4.15.23 % After % 23, S ins.: 04*0324_01 dharmo viddho hy adharmeṇa sabhāṁ yatropatiṣṭhati 04*0324_02 na ced viśalyaḥ kriyate sarve viddhāḥ sabhāsadaḥ 04*0324_03 yatra dharmo hy adharmeṇa satyaṁ yatrānr̥tena ca 04*0324_04 hanyate prekṣamāṇānāṁ hatās tatra sabhāsadaḥ % 4.15.25 % After 25, S ins.: 04*0325_01 na dharmaṁ kīcako vetti rājabhr̥tyās tathaiva ca 04*0325_02 na rājā vinayaṁ brūte amātyāś ca na jānate % 4.15.26 % For 26ab, N % (except K; Ś1 damaged) subst.: 04*0326=00 vaiśaṁpāyana uvāca 04*0326_01 evaṁvidhair vacobhiḥ sā tadā kr̥ṣṇāśrulocanā 04*0326_02 upālabhata rājānaṁ matsyānāṁ varavarṇinī % After 26, D9 ins.: 04*0327_01 yat pārthivas tu bhayakr̥d viṣayasya loke 04*0327_02 yad vai pitāpi jananī nu viṣaṁ dadāti 04*0327_03 te te śarīravaruṇo jvalate mahāntaṁ 04*0327_04 tat kasya yātu śaraṇaṁ bhayavat sa lokaḥ % while S ins.: 04*0328_01 virāṭa nr̥pate paśya mām anāthām anāgasīm % T G2 cont.: 04*0329_01 na sāma phalate duṣṭe duṣṭe daṇḍaḥ prayujyate 04*0329_02 adaṇḍyān daṇḍayan rājā daṇḍyāṁś caivāpy adaṇḍayan 04*0329_03 sa rājā na bhavel loke rājaśabdasya bhājanam 04*0329_04 dīnāndhakr̥paṇānāthapaṅgukubjajaḍādikān 04*0329_05 anāthabālavr̥ddhāṁś ca puruṣān vā striyo ’pi vā 04*0329_06 duṣṭacorābhibhūtāṁś ca pālayed avanīpatiḥ 04*0329_07 anāthānāṁ ca nāthaḥ syād apitr̥̄ṇāṁ pitā nr̥paḥ 04*0329_08 mātā bhaved amātr̥̄ṇām agurūṇāṁ gurur bhavet 04*0329_09 agatīnāṁ gatī rājā nr̥ṇāṁ rājā parāyaṇam 04*0329_10 viśeṣataḥ parair duṣṭaiḥ parāmr̥ṣṭāṁ narottama 04*0329_11 striyaṁ sādhvīm anāthāṁ ca pālayet svasutām iva 04*0329_12 tvadgr̥he vasatiṁ rājann etāvatkālaparyayam 04*0329_13 adhikāṁ tvatsutāyāś ca paśya māṁ kīcakāhatām % 4.15.28 % After the ref., T1 ins.: 04*0330_01 tasyās tat kr̥paṇaṁ śrutvā sairandhryāḥ paridevitam % After 28, S ins.: 04*0331_01 ke cit kr̥ṣṇāṁ praśaṁsanti ke cin nindanti kīcakam 04*0331_02 ke cin nindanti rājānaṁ ke cid devīṁ ca te narāḥ % 4.15.29 % After 29, K2 B % Dn D2.3.5.6.10-12 ins.: 04*0332_01 na hīdr̥śī manuṣyeṣu sulabhā varavarṇinī 04*0332_02 nārī sarvānavadyāṅgī devīṁ manyāmahe vayam % On the other hand, S ins. after 29: 04*0333_01 yasyā gātraṁ śubhaṁ pīnaṁ mukhaṁ jayati paṅkajam 04*0333_02 gatir haṁsaṁ smitaṁ kundaṁ saiṣā nārhati padvadham 04*0333_03 dvātriṁśad daśanā yasyāḥ śvetā māṁsanibandhanāḥ 04*0333_04 snigdhāś ca mr̥davaḥ keśāḥ saiṣā nārhati padvadham 04*0333_05 padmaṁ cakraṁ dhvajaṁ śaṅkhaṁ prāsādo makaras tathā 04*0333_06 yasyāḥ pāṇitale santi saiṣā nārhati padvadham 04*0333_07 āvartāḥ khalu catvāraḥ sarve caiva pradakṣiṇāḥ 04*0333_08 samaṁ gātraṁ śubhaṁ snigdhaṁ yasyā nārhati padvadham 04*0333_09 acchidrahastapādā ca acchidradaśanā ca yā 04*0333_10 kanyā kamalapatrākṣī katham arhati padvadham 04*0333_11 seyaṁ lakṣaṇasaṁpannā pūrṇacandranibhānanā 04*0333_12 surūpiṇī suvadanā neyaṁ yogyā padā vadham 04*0333_13 devadevīva subhagā śakradevīva śobhanā 04*0333_14 apsarā iva saurūpyān neyaṁ yogyā padā vadham % 4.15.31 % After % 31ab, S ins.: 04*0334_01 kr̥ṣṇāṁ tatra nr̥pābhyāśe parivrājakarūpadhr̥k % After % 31, S ins.: 04*0335_01 rājā hy ayaṁ dharmaśīlo virāṭaḥ paralokabhīḥ 04*0335_02 yatas tvāṁ na paritrāti satye dharmavrate sthitaḥ % 4.15.34 % S (which om. 34ef) ins. % after 34ab (transposed): 04*0336=00 vaiśaṁpāyanaḥ 04*0336_01 evam uktā tu sā bhadrā samudvīkṣyābravīd idam % After 34, K2 B Dn D2 (marg.). % 5-7.9-12 ins.: 04*0337_01 vyapaneṣyanti te duḥkhaṁ yena te vipriyaṁ kr̥tam % 4.15.37 % For st. 36-37, S subst.: 04*0338=00 vaiśaṁpāyanaḥ 04*0338_01 evam uktvā varārohā parimr̥jyānanaṁ śubham 04*0338_02 keśān pramuktān saṁyamya rudhireṇa samukṣitān 04*0338_03 pāṁsukuṇṭhitasarvāṅgī gajarājavadhūr iva 04*0338_04 pratasthe nāganāsorūr bhartur ājñāya śāsanam 04*0338_05 vimuktā mr̥gaśāvākṣī nirantarapayodharā 04*0338_06 prabhā nakṣatrarājasya kālameghair ivāvr̥tā 04*0338_07 yasyā hy arthe pāṇḍaveyās tyajeyur api jīvitam 04*0338_08 tāṁ te dr̥ṣṭvā tathā kr̥ṣṇāṁ kṣamiṇo dharmacāriṇaḥ 04*0338_09 samayaṁ nātivartante velām iva mahodadhiḥ 04*0338_10 sā praviśya pravepantī sudeṣṇāyā niveśanam 04*0338_11 rudantī cārusarvāṅgī tasyās tasthāv athāgrataḥ 04*0338_12 tām uvāca virāṭasya mahiṣī śāṭhyam āsthitā % 4.15.38 % After the ref., S ins.: 04*0339_01 kim idaṁ padmasaṁkāśaṁ sudantoṣṭhākṣināsikam 04*0339_02 rudantyā avasr̥ṣṭāsraṁ pūrṇendusamavarcasam 04*0339_03 bāṣpoṣṇaṁ kr̥ṣṇatārābhyām atyarthaṁ ruciraprabham 04*0339_04 nayanābhyām ajihmābhyāṁ mukhaṁ te muñcate jalam % After 38ab, S ins.: 04*0340_01 ko viprayujyate dāraiḥ saputrapaśubāndhavaiḥ % After 38, S ins.: 04*0341_01 brūhi kiṁ te priyaṁ kurmi kaṁ tyaje ghātayāmi vā 04*0341=01 vaiśaṁpāyanaḥ 04*0341_02 tāṁ niḥśvasyābravīt kr̥ṣṇā jānantī nāma pr̥cchasi 04*0341_03 bhrātre tvaṁ mām anupreṣya kim evaṁ tvaṁ vikatthase % 4.15.40 % After 40ab, S ins.: 04*0342_01 bhrātā yady eṣa me vyaktaṁ yonito dharmacāriṇīm % 4.16.5 % After 5cd, N ins.: 04*0343_01 bhavanaṁ bhīmasenasya kṣipram āyatalocanā % 4.16.6 % After 6cd, S (except G1; T om. line % 1) ins.: 04*0344_01 upātiṣṭhata pāñcālī bhīmaṁ kauravyam acyutam 04*0344_02 mr̥garṣabhaṁ yathā dr̥ptaṁ gandhinī vananirjhare % 4.16.7 % After 7ab, N (except K D8.10) ins.: 04*0345_01 pariṣvajata pāñcālī madhyamaṁ pāṇḍunandanam % After 7, N ins.: 04*0346_01 bhīmasenam upāśliṣyad dhastinīva mahāgajam % T G M4.5 ins. after 7: B4 D2.6 (all om. line 6) % M1-3, after 8 (!): 04*0347_01 parispr̥śya ca pāṇibhyāṁ patiṁ suptam abodhayat 04*0347_02 śrīr ivānyā mahotsāhaṁ suptaṁ viṣṇum ivārṇave 04*0347_03 kṣaumāvadāte śayane śayānam r̥ṣabhekṣaṇam 04*0347_04 yathā śacī devarājaṁ rudrāṇī śaṁkaraṁ yathā 04*0347_05 brahmāṇam iva sāvitrī yathā ṣaṣṭhī guhaṁ yathā 04*0347_06 diśāgajasamākāraṁ gajaṁ gajavadhūr iva 04*0347_07 bhīmaṁ prābodhayat kāntā lakṣmīr dāmodaraṁ yathā % B4 D2.6 cont.: 04*0348_01 devagarbhasamābhāsaṁ priyaṁ priyamudā priyā % 4.16.10 % After 10, N ins.: 04*0349=00 vaiśaṁpāyana uvāca 04*0349_01 evam uktvātha tāṁ śālāṁ praviveśa manasvinī 04*0349_02 yasyāṁ bhīmas tadā śete mr̥garāja iva śvasan 04*0349_03 tasyā rūpeṇa sā śālā bhīmasya ca mahātmanaḥ 04*0349_04 saṁmūrchiteva kauravya prajajvāla ca tejasā % On the other hand, S ins. after 10: 04*0350=00 vaiśaṁpāyanaḥ 04*0350_01 sukhasuptaś ca taṁ śabdaṁ niśamya sa vr̥kodaraḥ 04*0350_02 saṁveditaḥ kuruśreṣṭhas totrair iva mahāgajaḥ % 4.16.11 % After % 11, S ins.: 04*0351_01 upaviśya ca durdharṣaḥ pāñcālakulavardhinīm % 4.16.13 % After 13ab, S ins.: 04*0352_01 prakāśaṁ yadi vā guhyaṁ sarvam ākhyātum arhasi % 4.16.16 % After 16, S ins.: 04*0353=00 vaiśaṁpāyanaḥ 04*0353_01 sā lajjamānā bhītā ca adhomukhamukhī tataḥ 04*0353_02 novāca kiṁ cid vacanaṁ bāṣpadūṣitalocanā 04*0353_03 athābravīd bhīmaparākramo balī 04*0353_04 vr̥kodaraḥ pāṇḍavamukhyasaṁmataḥ 04*0353_05 prabrūhi kiṁ te karavāṇi sundari 04*0353_06 priyaṁ priye vāraṇakhelagāmini % 4.17.2 % After 2, S ins.: 04*0354_01 vikr̥ṣṭā hāstinapure sabhāyāṁ rājasaṁsadi 04*0354_02 duḥśāsanena keśānte parāmr̥ṣṭā rajasvalā 04*0354_03 kṣatriyais tatra karṇādyair dr̥ṣṭā duryodhanena ca 04*0354_04 śvaśurābhyāṁ ca bhīṣmeṇa vidureṇa ca dhīmatā 04*0354_05 droṇena ca mahābāho kr̥peṇa ca paraṁtapa 04*0354_06 sāhaṁ śvaśurayor madhye bhartr̥madhye ca pāṇḍava 04*0354_07 keśe gr̥hītvaiva sabhāṁ nītā jīvati vai tvayi % T1 cont.: 04*0355_01 vipramuktā tataś cāhaṁ nave rājyād vanaṁ gatā 04*0355_02 sāhaṁ vane durvasatiṁ vasantī cādhvakarśitā 04*0355_03 jaṭāsuraparikleśāt prāptāpi sumahad bhayam % 4.17.4 % After 4, S ins.: 04*0356_01 padbhyāṁ paryacaraṁ cāhaṁ deśān viṣamasaṁsthitān 04*0356_02 durgāñ śvāpadasaṁkīrṇāṁs tvayi jīvati pāṇḍava 04*0356_03 tato ’haṁ dvādaśe varṣe vanyamūlaphalāśanā 04*0356_04 idaṁ puram anuprāptā sudeṣṇāparicārikā 04*0356_05 parastriyam upātiṣṭhe satyadharmapathe sthitā 04*0356_06 gośīrṣakaṁ padmakaṁ ca hariśyāmaṁ ca candanam 04*0356_07 nityaṁ piṁṣe virāṭasya tvayi jīvati pāṇḍava 04*0356_08 sāhaṁ bahūni duḥkhāni gaṇayāmi na te kr̥te % 4.17.6 % After 6, S ins.: 04*0357_01 drupadasya sutā cāhaṁ dhr̥ṣṭadyumnasya cānujā 04*0357_02 agnikuṇḍāt samudbhūtā norvyāṁ jātu carāmi bhoḥ 04*0357_03 kīcakaṁ cen na hanyās tvaṁ śilāṁ baddhvā jale mriye 04*0357_04 viṣam āloḍya pāsyāmi pravekṣyāmy atha vānalam 04*0357_05 ātmānaṁ nāśayiṣyāmi vr̥kṣam āruhya vā pate 04*0357_06 śastreṇāṅgaṁ ca bhetsyāmi kiṁ phalaṁ jīvitena me % 4.17.9 % After 9, S ins.: 04*0358_01 śaraṇaṁ bhava kaunteya mā saṁgaccha yudhiṣṭhiram 04*0358_02 nirudyogaṁ nirāmarṣaṁ nirvīryam arimardana 04*0358_03 mā sma sīmantinī kā cij janayet putram īdr̥śam 04*0358_04 vijānāmi tavāmarṣaṁ balaṁ vīryaṁ ca pāṇḍava 04*0358_05 tato ’haṁ paridevāmi cāgratas te mahābala 04*0358_06 yathā yūthapatir mattaḥ kuñjaraḥ ṣāṣṭihāyanaḥ 04*0358_07 bhūmau nipatitaṁ bilvaṁ padbhyām ākramya pīḍayet 04*0358_08 tathaiva ca śiras tasya nipātya dharaṇītale 04*0358_09 vāmena puruṣavyāghra marda pādena pāṇḍava 04*0358_10 sa ced udyantam ādityaṁ prātar utthāya paśyati 04*0358_11 kīcakaḥ śarvarīṁ vyuṣṭāṁ nāhaṁ jīvitum utsahe 04*0358_12 śāpito ’si mama prāṇaiḥ sukr̥tenārjunena ca 04*0358_13 yudhiṣṭhirasya pādābhyāṁ yamayor jīvitena ca 04*0358_14 yat kīcakavadhaṁ nādya pratijñāsyasi bhārata % 4.17.10 % After % 10, T1 ins.: 04*0359_01 eṣāṁ mukhyatamo jyeṣṭho bhavet tu kulapāṁsanaḥ 04*0359_02 bhrātaraṁ tvaram anvīyus te ’pi śālīnabuddhayaḥ % 4.17.20 % After 20, B Dn D2 (marg.).4 (om. lines % 5-6).5-7.9-12 ins.: 04*0360_01 aṣṭāśītisahasrāṇi snātakā gr̥hamedhinaḥ 04*0360_02 triṁśadd āsīka ekaiko yān bibharti yudhiṣṭhiraḥ 04*0360_03 apratigrāhiṇāṁ caiva yatīnām ūrdhvaretasām 04*0360_04 daśa cāpi sahasrāṇi so ’yam āste nareśvaraḥ 04*0360_05 ānr̥śaṁsyam anukrośaṁ saṁvibhāgas tathaiva ca 04*0360_06 yasminn etāni sarvāṇi so ’yam āste nareśvaraḥ % 4.17.21 % B % Dn D5.7.9.11.12 ins. after 21c (B1, which om. the % first line also, ins. after 21ab): 04*0361_01 dhr̥timān satyavikramaḥ 04*0361_02 saṁvibhāgamanā nityaṁ % 4.17.26 % After 26, N (except K1 D1.3.4.8; D2 % marg. sec. m.) ins.: 04*0362_01 sadasyaṁ samupāsīnaṁ parasya priyavādinam 04*0362_02 dr̥ṣṭvā yudhiṣṭhiraṁ śoko na viśet kam asaṁśayam % 4.18.1 % After % 1, N (K1 D8 om. lines 3-4; D1 om. lines 3-6; D3.10 % om. lines 7-8) ins. the foll. passage, of which T G % ins. line 8 only after 2: 04*0363_01 sūdakarmaṇi bhīma tvam asame bharatarṣabha 04*0363_02 bruvan ballavajātīyaḥ kasya śokaṁ na vardhayeḥ 04*0363_03 sūpakāraṁ virāṭasya ballavaṁ tvāṁ vidur janāḥ 04*0363_04 preṣyatvaṁ samanuprāptaṁ tato duḥkhataraṁ nu kim 04*0363_05 yadā mahānase siddhe virāṭam upatiṣṭhasi 04*0363_06 bruvāṇo ballavaḥ sūdas tadā sīdati me manaḥ 04*0363_07 yadā prahr̥ṣṭaḥ samrāṭ tvāṁ saṁyodhayati kuñjaraiḥ 04*0363_08 hasanty antaḥpure nāryo mama tūdvijate manaḥ % Before line 1, D6 ins.: 04*0363a_01 sarveṣāṁ balināṁ śreṣṭhas tvaṁ ca bhīma mahābalaḥ % 4.18.2 % Dn D6 (marg.).11.12 M ins. after 2: T % G, after line 8 of 363*: 04*0364_01 tata utthāya kaikeyī sarvās tāḥ pratyabhāṣata % 4.18.4 % After 4ab, B2 D6 ins.: 04*0365_01 ekāntārpitabhāvena ballavaṁ cāruhāsinī % while B4 ins.: 04*0366_01 tasmāc chocati bhāvena duṣkaraṁ cāruhāsinī 04*0366_02 yudhyamānaṁ mr̥gair vyāghrair nūnaṁ ca samabudhya tam 04*0366_03 sauhārdād agatatrāsād yasmāt samanuśocati % 4.18.8 % After 8ab, N % (except K1 D1-4.8) ins.: 04*0367_01 tvayy evaṁ nirayaṁ prāpte bhīme bhīmaparākrame % On the other hand, S ins. after 8ab: 04*0368_01 novāca kiṁ cid vacanaṁ saṁrambhād raktalocanaḥ 04*0368_02 jñātvā tu ruṣitaṁ bhīmaṁ draupadī punar abravīt % 4.18.9 % After 9, B4 ins.: 04*0369_01 yasya jyātalanirghoṣāt samakampata medinī 04*0369_02 so ’dya pārtho virāṭasya kanyānāṁ nartako yuvā % 4.18.11 % N (except % D4) ins. after 11 (D7.9, after 14): 04*0370_01 yasya jyākṣepakaṭhinau bāhū parighasaṁnibhau 04*0370_02 sa śaṅkhaparipūrṇābhyāṁ śocann āste dhanaṁjayaḥ % 4.18.12 % After 12ab, S ins.: 04*0371_01 ṣaṇḍarūpaṁ vahantaṁ taṁ gītaṁ nr̥ttaṁ ca lambanam 04*0371_02 kurvantam arjunaṁ dr̥ṣṭvā na me svāsthyaṁ mano vrajet % 4.18.17 % D1.3.4 ins. % after 17ab: D2.7, after 17: 04*0372_01 āpatantaṁ raṇe dr̥ṣṭvā śātravā yānti saṁbhramam % D2.7 cont.: 04*0373_01 evaṁvidham imaṁ śrutvā kuntyāḥ śoko bhaviṣyati % 4.18.20 % After 20, N ins.: 04*0374_01 yasya nāsti samo vīrye kaś cid urvyāṁ dhanurdharaḥ 04*0374_02 so ’dya kanyāparivr̥to gāyann āste dhanaṁjayaḥ 04*0374_03 dharme śaurye ca satye ca jīvalokasya saṁmatam 04*0374_04 strīveṣavikr̥taṁ pārthaṁ dr̥ṣṭvā sīdati me manaḥ % After line 1, D1.3.6.7 ins.: 04*0375_01 yaḥ svarāṣṭraṁ samāsādya sāditogrārir astravit 04*0375_02 bibhrac chauryaṁ paraṁ tiṣṭhet svasenām abhiharṣayan % 4.18.22 % After 22ab, D7 ins.: 04*0376_01 saṁdr̥śyemaṁ manas tv āsīd duḥkhe paramake tadā % 4.18.23 % D4 ins. after % 23ab: D1.3 subst. for 23cd: 04*0377_01 anarhaveṣapracchannaṁ bhasmacchannam ivānalam % After 23, S ins.: 04*0378_01 aindravāruṇavāyavyabrāhmāgneyaiś ca vaiṣṇavaiḥ 04*0378_02 agnīn saṁtarpayan pārthaḥ sarvāṁś caikaratho ’jayat 04*0378_03 divyair astrair acintyātmā sarvaśatrunibarhaṇaḥ 04*0378_04 divyaṁ gāndharvam astraṁ ca vāyavyam atha vaiṣṇavam 04*0378_05 brāhmaṁ pāśupataṁ caiva sthāṇukarṇaṁ ca darśayan 04*0378_06 paulomān kālakeyāṁś ca indraśatrūn mahāsurān 04*0378_07 nivātakavacaiḥ sārdhaṁ ghorān ekaratho ’jayat 04*0378_08 so ’ntaḥpuragataḥ pārthaḥ kūpe ’gnir iva saṁvr̥taḥ 04*0378_09 kanyāpuragataṁ dr̥ṣṭvā goṣṭheṣv iva maharṣabham 04*0378_10 strīveṣavikr̥taṁ pārthaṁ kuntīṁ gacchati me manaḥ % 4.18.25 % After % 25ab, N ins.: 04*0379_01 na nidrām abhigacchāmi bhīmasena kuto ratim % D1.3 (which om. 25cdef) cont.: 04*0380_01 yuvānam r̥ṣabhaṁ rājñāṁ sarvaśāstraviśāradam 04*0380_02 dr̥ṣṭvā gopālaveṣaṁ taṁ bhr̥śaṁ muhyati me manaḥ % 4.18.28 % After 28ab, D1.3 (which both om. % 28cd) ins.: 04*0381_01 tvayā sadaiva rakṣyo ’yaṁ kr̥ṣṇe madvākyagauravāt 04*0381_02 kathaṁ mayā vihīno hi vane duḥkhaṁ nivatsyati % 4.18.29 % After 29, N ins.: 04*0382_01 sukumāraś ca śūraś ca rājānaṁ cāpy anuvrataḥ 04*0382_02 jyeṣṭhāpacāyinam imaṁ svayaṁ pāñcāli bhojayeḥ 04*0382_03 ity uvāca hi māṁ kuntī rudatī putragr̥ddhinī 04*0382_04 pravrajantaṁ mahāraṇyaṁ taṁ pariṣvajya tiṣṭhatī % 4.18.30 % S ins. after 30ab (T2 G1, which % om. 30ab, after 29): 04*0383_01 taṁ dr̥ṣṭvā goṣu gopālaveṣam āsthāya viṣṭhitam % 4.18.31 % After 31, S ins.: 04*0384_01 rājakanyāś ca veśyāś ca viśāṁ duhitaraś ca yāḥ 04*0384_02 sarvāḥ sārayutā nāryo dāmagranthivaśaṁ gatāḥ % 4.18.34 % After 34, D1 marg. ins.: 04*0385_01 apaśyam eva śrīmantaṁ virāṭasya puraḥsaram % 4.18.36 % After 36, T2 G2 ins.: 04*0386_01 ekabhartā tu yā nārī sā duḥkhenaiva vartate 04*0386_02 pañca me patayaḥ santi mama duḥkham anantakam % 4.19.3 % After 3, N (except K % D4; D5 in marg.) ins.: 04*0387_01 cakravat kila martyānām arthāś ca vyasanāni ca % 4.19.4 % After % 4, Dn D11.12 ins.: 04*0388_01 kiṁ māṁ na pratijānīṣe bhīmasena mr̥tām iva % while D2 marg. ins.: 04*0389_01 parābhavanimittāni tathaivācarate naraḥ % 4.19.15 % After 15, B4 D6 ins.: 04*0390_01 kā prītir jīvitenādya mamānena vr̥kodara % 4.19.24 % After 24, D1-4 ins.: 04*0391_01 tadāgrato virāṭasya kiṁkarīva sthitā hy aham % 4.19.27 % After 27, D1 (om. lines 1-3).2.3 ins.: 04*0392_01 idaṁ tu samupālambhaṁ tvatto rājā yudhiṣṭhiraḥ 04*0392_02 śr̥ṇuyād yadi kalyāṇi kr̥tsnaṁ jahyāt sa jīvitam 04*0392_03 dhanaṁjayo ’pi suśroṇi yamau cāpi śucismite 04*0392_04 ruroda śanakaiḥ kr̥ṣṇā punar vākyam abhāṣata % 4.19.28 % After 28, S ins.: 04*0393_01 kīcakaṁ cen na hanyās tvaṁ svātmānaṁ nāśayāmy aham 04*0393_02 viṣam āloḍya pāsyāmi pravekṣyāmy atha vānalam 04*0393_03 abhāgyāham apuṇyāhaṁ nityaduḥkhā ca viklavā 04*0393_04 pāpena pātitāyāś ca kiṁ phalaṁ jīvitena me % 4.20.1 % After the ref., S ins.: 04*0394_01 śr̥ṇu bhadre varārohe krodhāt tatra tu cintitam 04*0394_02 tvāṁ vai sabhāgatāṁ dr̥ṣṭvā mātsyānāṁ kadanaṁ mahat 04*0394_03 kartukāmena bhadraṁ te vr̥kṣaś cāvekṣito mayā 04*0394_04 tatra māṁ dharmarājas tu kaṭākṣeṇa nyavārayat 04*0394_05 tad dhyātvāvāṅmukhas tūṣṇīm āsthito ’smi mahānasam 04*0394_06 śr̥ṇuṣvānyat pratijñātaṁ yad vadāmīha bhāmini 04*0394=06 vaiśaṁpāyanaḥ 04*0394_07 āśvāsayan hi pāñcālīṁ bhīmasena uvāca ha % After 1, S ins.: 04*0395_01 tad adya mānutapati yatkr̥taṁ na mayā purā % M4 cont.: 04*0396_01 dyūte na nidhanaṁ bhīru kurūṇāṁ pāpakāriṇām % 4.20.2 % After 2ab, N ins.: 04*0397_01 tatra me kāraṇaṁ bhāti kaunteyo yat pratīkṣate 04*0397_02 atha vā kīcakasyāhaṁ pothayāmi padā śiraḥ 04*0397_03 aiśvaryamadamattasya krīḍann iva mahādvipaḥ 04*0397_04 apaśyaṁ tvāṁ yadā kr̥ṣṇe kīcakena padā hatām 04*0397_05 tadaivāhaṁ cikīrṣāmi matsyānāṁ kadanaṁ mahat % 4.20.4 % After 4cd, S (M2 mis- % sing) ins.: 04*0398_01 api cānyad varārohe smariṣyasi vaco mama 04*0398_02 puṇye tīre sarasvatyā yat pratiṣṭhāma saṁgatāḥ 04*0398_03 tatrāham abruvaṁ kr̥ṣṇe pūrvakleśān anusmaran 04*0398_04 na cāham anugaccheyaṁ dharmarājaṁ yudhiṣṭhiram 04*0398_05 dhanaṁjayaṁ ca pāñcāli mādrīputrau ca bhrātarau 04*0398_06 kr̥tvaitāṁ ca matiṁ kr̥ṣṇe yudhiṣṭhiram agarhayam 04*0398_07 paruṣaṁ vacanaṁ śrutvā mama dharmātmajas tadā 04*0398_08 hrīmān vākyam ahīnārthaṁ bruvan rājā yudhiṣṭhiraḥ 04*0398_09 sarvān anvanayad bhrātr̥̄n muner dhaumyasya paśyataḥ 04*0398_10 mā rodī rājñi lokānāṁ sarvāgamaguṇānvite 04*0398_11 rakṣitavyaṁ sadāsmābhiḥ satyam apratimaṁ bhuvi 04*0398_12 anunīteṣu cāsmāsu anunītā tvam apy uta % 4.20.6 % After 6, S (M2 missing) ins.: 04*0399_01 dharmaṁ śr̥ṇuṣva pāñcāli yat te vakṣyāmi bhāmini % 4.20.10 % After 10ab, S (T1 M2 % missing) ins.: 04*0400_01 rāvaṇena hr̥tā sītā rākṣasībhiś ca tarjitā % 4.20.11 % After 11, Dn D9 (marg.) 10-12 ins.: 04*0401_01 dyumatsenasutaṁ vīraṁ satyavantam aninditā 04*0401_02 sāvitry anucacāraikā yamalokaṁ manasvinī % 4.20.12 % After 12ab, S (T1 M2 missing) ins.: 04*0402_01 nalaṁ rājānam evātha damayantī vanāntare 04*0402_02 anvagacchat purā kr̥ṣṇe tathā bhartr̥̄ṁs tvam anvagāḥ % 4.20.13 % After 13, S (M2 missing; % M3-5 om. lines 2-6) ins.: 04*0403_01 satyena te śape cāhaṁ bhavitā nānyatheti ha 04*0403_02 sarvāsāṁ paramastrīṇāṁ prāmāṇyaṁ kartum arhasi 04*0403_03 sarveṣāṁ ca narendrāṇāṁ mūrdhni sthāsyasi bhāmini 04*0403_04 bhartr̥bhaktyā ca vr̥ttena bhogān prāpsyasi durlabhān 04*0403_05 pūrṇāyāṁ tu pratijñāyāṁ mahāntaṁ bhogam āpnuyāḥ 04*0403_06 kuru bhartr̥gataṁ jñātvā rājñāṁ mūrdhni sthitā bhaveḥ % 4.20.14 % After 14, S (M2 missing) ins.: 04*0404_01 vyatītaṁ kathayitvā kiṁ bhīmasena mahābala 04*0404_02 idaṁ tu duḥkhaṁ kaunteya mamāsahyaṁ nibodha tat 04*0404_03 yo ’yaṁ rājño virāṭasya sūtaputras tu kīcakaḥ 04*0404_04 syālo nāma pravādena bhojas traigartadeśajaḥ 04*0404_05 tyaktadharmo nr̥śaṁsaś ca sarvārtheṣu ca vallabhaḥ 04*0404_06 nityam evāha duṣṭātmā bhāryā me bhava śobhane 04*0404_07 avinītaḥ suduṣṭātmā mām anātheti cintya saḥ % 4.20.27 % N (Ś1 missing; D2 om. line % 2) ins. after 27 (D4, which om. 27cd, after 27ab): 04*0405_01 ātmā hi jāyate tasyāṁ tena jāyāṁ vidur budhāḥ 04*0405_02 bhartā tu bhāryayā rakṣyaḥ kathaṁ jāyān mamodare % 4.20.29 % After 29ab, T1 ins.: 04*0406_01 yeṣāṁ matir na svapiti ṣaṣṭhe ’pi viṣaye vasan 04*0406_02 teṣāṁ māṁ māninīṁ bhāryāṁ sūtaputraḥ padāvadhīt % 4.20.34 % N (except K1 D1.3.4; Ś1 missing) % ins. after 34cd (K2 D2.7-9, after 34: 04*0407_01 āśvāsayitvā bahuśo bhr̥śam ārtāṁ sumadhyamām 04*0407_02 hetutattvārthasaṁyuktair vacobhir drupadātmajām 04*0407_03 pramr̥jya vadanaṁ tasyāḥ pāṇināśrusamākulam % K2 D7.9 ins. after 34cd: D2.8, after the above % (407*): B Dn D5.6.10-12, after 34: 04*0408_01 uvāca caināṁ duḥkhārtāṁ bhīmaḥ krodhavaśaṁ gataḥ % 4.21.4 % After 4, S (M om. line 1) ins.: 04*0409_01 tvaddarśanasamutthena kāmarāgeṇa mohitam 04*0409_02 saṁketaṁ sūtaputrasya kārayasva śubhānane % 4.21.5 % After 5, T1 ins.: 04*0410_01 āvayoḥ saṁgamaṁ bhīru yathā martyo na budhyati 04*0410_02 kīcakasya vināśasya tathā kuru nr̥pātmaje % 4.21.6 % After vaiśaṁ. u., D2 ins.: 04*0411_01 evaṁ sā bhīru tanvaṅgī āmantryainaṁ mahānase 04*0411_02 vadhaṁ tasya parīpsantī ājagāma svaveśmani % After 6ab, S ins.: 04*0412_01 bhīmena ca pratijñāte kīcakasya vadhe tadā 04*0412_02 draupadī ca sudeṣṇāyāḥ praviveśa punar gr̥ham % 4.21.10 % After % 10ab, S ins.: 04*0413_01 na hy ahaṁ tvām r̥te bhīru ciraṁ jīvitum utsahe % 4.21.11 % After % 11, T1 ins.: 04*0414_01 tubhyaṁ dāsyāmi sarvāṇi rājārhāṇy aparāṇi ca % 4.21.12 % After % 12ab, D5 (marg.).10 ins.: 04*0415_01 yadi tvaṁ khalu saṁyogam icchasy adya mayā saha % After % 12, S ins.: 04*0416_01 anubodhād anarthaḥ syād ayaśaś ca mahad bhavet % 4.21.17 % After 17, S ins.: 04*0417_01 ekaḥ san nartanāgāraṁ rātrau saṁketam āvraja 04*0417_02 tatrāhaṁ vaśagā tubhyaṁ bhavitā nātra saṁśayaḥ 04*0417=02 kīcakaḥ 04*0417_03 tathā bhadre kariṣyāmi yathā tvaṁ bhīru manyase 04*0417_04 ekaḥ san nartanāgāram āgamiṣyāmi śobhane 04*0417_05 samāgamārthaṁ suśroṇi śape ca sukr̥tena me 04*0417_06 yathā tvāṁ nāvabudhyante gandharvā varavarṇini 04*0417_07 satyaṁ te pratijānāmi gandharvebhyo na te bhayam 04*0417_08 alaṁkariṣyāmy adyāhaṁ tvatsamāgamanāya vai % T G2 cont.: 04*0418_01 vāsāṁsi ca vicitrāṇi manojñāni tavāpi ca 04*0418_02 yathāhaṁ na tyajethās tvaṁ tathā raṁsye tvayā saha 04*0418=02 draupadī 04*0418_03 tathā ced apy ahaṁ sūta darśayiṣyāmi te sukham 04*0418_04 yan nānubhūtaṁ bhavatā janmaprabhr̥ti kīcaka % 4.21.18 % After 18, B2.4 D2 (marg.).7.9.10 ins.: 04*0419_01 tatra sā bhīmasenasya tam arthaṁ samavedayat % 4.21.25 % After 25, S ins.: 04*0420_01 kālena niyataṁ baddhaḥ kāmena ca balātkr̥taḥ % 4.21.29 % After 29ab, S ins.: 04*0421_01 bāhuvīryānurūpaṁ ca darśayādya parākramam % 4.21.32 % After 32, T G M1.3 ins.: 04*0422_01 prasahya sūdayiṣyāmi keśavaḥ keśinaṁ yathā % 4.21.33 % After 33ab, S ins.: 04*0423_01 ahaṁ bhadre haniṣyāmi kīcakaṁ madanānvitam 04*0423_02 yas tvāṁ kāmābhibhūtātmā durlabhām abhimanyate % For 33cd, S subst.: 04*0424_01 atha ced anubudhyanti sūtaputraṁ mayā hatam 04*0424_02 nirmanuṣyaṁ kariṣyāmi matsyānām imam ālayam % 4.21.34 % For 34ab, S subst.: 04*0425_01 mayā hatāṁś cen mātsyāṁs tu dhārtarāṣṭro ’nubudhyati 04*0425_02 duryodhanaṁ tato hatvā sānubandhaṁ sabāndhavam 04*0425_03 kurūṇām akhilaṁ rājyaṁ pratipatsyāmi bhāmini % T G M2 cont.: 04*0426_01 nāhaṁ śakṣye ’nunayituṁ kuntīputraṁ yudhiṣṭhiram % After % 34, S ins.: 04*0427_01 kāmam anye hy upāsantu vinītā dharmacāriṇaḥ 04*0427_02 tvāṁ tu duḥkham idaṁ prāptāṁ nāhaṁ śaknomy upekṣitum 04*0427_03 nirvr̥tā bhava pāñcāli kīcakasya vadhāt punaḥ % 4.21.35 % After the ref., S ins.: 04*0428_01 kīcakasya vadhaṁ bhīma yadi jānanti nāgarāḥ 04*0428_02 tvayā kr̥taṁ mahābāho yadi jīvitum atsahe % After % 35, T1 ins.: 04*0429_01 anubuddhed dhi kaunteyo dharmarājo yudhiṣṭhiraḥ 04*0429_02 punar vanaṁ vrajed dhīmān anujaiḥ parivāritaḥ 04*0429_03 kaś ca dharmaparaṁ śreṣṭham ativarteta bhārata 04*0429_04 bhīma bhītāsmi saṁbodhāt sādhu mā cāpalaṁ kr̥thāḥ % S ins. after 35 (T1, after 429*): 04*0430_01 yathā na kaś cij jānīte sūtaputraṁ tvayā hatam 04*0430_02 tathā kuruṣva kauravya balavann arimardana 04*0430_03 adr̥śyamānas tvaṁ tasya bhindhi prāṇān ariṁdama % 4.21.36 % After 36ab, K2 B Dn % D5.6.7 (marg.).8.10-12 ins.: 04*0431_01 adya taṁ sūdayiṣyāmi kīcakaṁ sahabāndhavam % 4.21.37 % After 37, T G2 ins.: 04*0432_01 mayā yad uktaṁ pāñcāli dharmarājasutaṁ prati 04*0432_02 kopād r̥te kim anyat tu nānuvarteta ko nr̥pam % 4.21.38 % After the ref., D9 ins.: 04*0433_01 dharmaprasādāt pavanātmajas tu 04*0433_02 cakāra rūpaṁ parivartya ballavam 04*0433_03 bhīmo mahogro balakāladurmadaḥ 04*0433_04 sthito yathā hastivadhāya kesarī % S ins. after the ref. (M5, which om. the ref., % ins. after 37): 04*0434_01 evam uktvā mahābāhus tatra pāṇḍavanandanaḥ % T2 G2 cont.: 04*0435_01 ardharātre tadotthāya sattvavān bhīmavikramaḥ % T1 ins. after 434*: T2 G2, after 435*: 04*0436_01 avadātena mr̥dunā paṭenācchāditas tadā 04*0436_02 draupadīṁ pr̥ṣṭhataḥ kr̥tvā yatrāsīn nartanālayaḥ % After 38, D1.2 (om. line 1).3.4 ins.: 04*0437_01 kāṅkṣamāṇo vadhaṁ tasya kīcakasya durātmanaḥ 04*0437_02 etasminn antare sūtas tadā cāstaṁ gate ravau % 4.21.39 % After 39ab, S ins.: 04*0438_01 saṁketam agamat tūrṇaṁ śūnyāgāram apāvr̥tam % 4.21.41 % S (except G1 % M5) ins. after 41: K2 D4, after 42ab: 04*0439_01 bhīmaṁ samupasaṁgamya abhyabhāṣata durmatiḥ % 4.21.42 % After 42ab, K2 D4 ins. 439*; % while B4 ins.: 04*0440_01 pataṁgaṁ pāvakaṁ dīptaṁ siṁhaṁ kṣudrapaśur yathā % 4.21.44 % After 44ab, % Ś1 B Dn D2.5-8.10-12 ins.: 04*0441_01 yatkr̥taṁ dhanaratnāḍhyaṁ dāsīśataparicchadam 04*0441_02 rūpalāvaṇyayuktābhir yuvatībhir alaṁkr̥tam 04*0441_03 gr̥haṁ cāntaḥpuraṁ subhru krīḍārativirājitam % 4.21.45 % After 45, S ins.: 04*0442_01 ahaṁ rūpeṇa saṁpannaḥ snānāgaruvibhūṣitaḥ 04*0442_02 nityam eva priyaḥ strīṇāṁ saubhāgyāt priyadarśanaḥ 04*0442_03 rūpasya tanmayā prāptaṁ phalaṁ kamalalocane % 4.21.46 % After 46ab, S ins.: 04*0443_01 tvayāpīdr̥gguṇāṁ nārīṁ rūpaśīlaguṇānvitām 04*0443_02 adr̥ṣṭapūrvāṁ paśyasva yato jāto ’si sūtaja 04*0443_03 drakṣyasi tvaṁ muhūrtena yatheyaṁ strī guṇānvitā 04*0443_04 uparaṁsyasi kāmāc ca śīghraṁ tvaṁ draṣṭum arhasi % After 46, % N (except K D1.3.4) ins.: 04*0444_01 sparśaṁ vetsi vidagdhas tvaṁ kāmadharmavicakṣaṇaḥ 04*0444_02 strīṇāṁ prītikaro nānyas tvatsamaḥ puruṣas tv iha % 4.21.47 % After 47cd, % N ins.: 04*0445_01 adya tvāṁ bhaginī pāpaṁ kr̥ṣyamāṇaṁ mayā bhuvi 04*0445_02 drakṣyaty adripratīkāśaṁ siṁheneva mahādvipam 04*0445_03 nirābādhā tvayi hate sairandhrī vicariṣyati 04*0445_04 sukham eva cariṣyanti sairandhryāḥ patayas tadā % After line 4, D2 % (marg.) repeats 47ab, and cont.: 04*0446_01 tac chrutvā vacanaṁ tasya bhīmasya sa mahābalaḥ 04*0446_02 svarātrakrodhaṁ taṁ tadā idaṁ vacanam abravīn 04*0446_03 * * * tvāṁ mahāvīra gandharvo ’si na saṁśayaḥ 04*0446_04 adya tvāṁ nihaniṣyāmi sahāyaiḥ saha bāndhavaiḥ 04*0446_05 evam uktas tathā tena kīcakena durātmanā 04*0446_06 tau dvāv api mahāvīryau sahasābhinipetatuḥ % 4.21.49 % After 49, N ins. a passage given in App. I (No. % 23); while T G ins.: 04*0447_01 śārdūlāv iva garjantau tārkṣyanāgāv ivoddhatau 04*0447_02 samayatnau samakrodhau patitau bhīmakīcakau 04*0447_03 gajāv iva madonmattau garjantau patitau kṣitau 04*0447_04 vr̥ṣabhāv iva valmīkaṁ mr̥dnantau samavikramau % 4.21.58 % After 58, N ins. a % passage given in App. I (No. 24); while S ins.: 04*0448_01 punaś cātibalas tatra kīcako baladarpitaḥ 04*0448_02 vyāyacchann eva durdharṣaḥ pāṇḍavena tarasvinā 04*0448_03 muṣṭinā bhīmasenena śirasy abhihato bhr̥śam 04*0448_04 kīcako vr̥ttaraktākṣo gatāsur apatad bhuvi % 4.21.60 % After 60ab, S ins.: 04*0449_01 tatrāgniṁ svayam ujjvālya darśayām āsa kīcakam % 4.21.61 % After 61, N (except K D1.4.8; B2 om. % lines 4-7; D2 marg.; D3 om. line 7) ins. the foll. % passage, of which T G ins. at the same point lines % 5-6 only: 04*0450_01 evam uktvā mahārāja bhīmo bhīmaparākramaḥ 04*0450_02 pādena pīḍayām āsa tasya kāyaṁ durātmanaḥ 04*0450_03 tato ’gniṁ tatra prajvālya darśayitvā tu kīcakam 04*0450_04 pāñcālīṁ sa tadā vīra idaṁ provāca tāṁ punaḥ 04*0450_05 prārthayanti sukeśānte ye tvāṁ śīlaguṇānvitām 04*0450_06 evaṁ te bhīru vadhyante kīcakaḥ śobhate yathā 04*0450_07 tat kr̥tvā duṣkaraṁ karma kr̥ṣṇāyāḥ priyam uttamam % After line 6, T ins.: 04*0451_01 yas tvām abhyahanad bhadre padā bhūmau nipātya ca 04*0451_02 evam uktvā mahābāhur gandharveṇa hataṁ tadā 04*0451_03 vijñāpanārtham anyeṣāṁ virarāma mahāhavāt % 4.21.62 % After 62, S (except M3) ins.: 04*0452_01 snātvānulepanaṁ kr̥tvā hy āpūrya ca manoratham 04*0452_02 sukhopaviṣṭaḥ śayane bhīmo bhīmaparākramaḥ 04*0452_03 tataḥ kr̥ṣṇā yadā mene gataṁ bhīmaṁ mahānasam % 4.21.65 % After 65, T1 G3 M (M3 missing) ins.: 04*0453_01 tasyās taṁ ninadaṁ śrutvā kīcakasya sahodarāḥ % 4.21.66 % After 66, D2 (marg.) ins.: 04*0454_01 nāsya grīvā na caraṇau na pāṇī na śiras tathā % repeating thereafter 67cd (v.l. nirīkṣaṁte for parī.). % On the other hand, B2 (om. lines 2-3).4 Dn2 D6.11.12 % S (om. lines 2-3) ins. after 66: D2, after 454*: 04*0455_01 pāṇipādavihīnaṁ tu dr̥ṣṭvā te vyathitābhavan 04*0455_02 nirīkṣanti tataḥ sarve paraṁ vismayam āgatāḥ 04*0455_03 amānuṣaṁ kr̥taṁ karma taṁ dr̥ṣṭvā vinipātitam % After line 1, B2.4 % D2 (marg.).6 ins.: 04*0456_01 tato bhayaṁ yayuḥ śīghraṁ sāyudhā bharatarṣabha 04*0456_02 athainaṁ hr̥ṣṭaromāṇo vismitāḥ prekṣya kīcakam % 4.21.67 % After 67, K2 % D1-4.7-9 ins.: 04*0457_01 hataṁ hi dr̥ṣṭvā niśi sainyanāthaṁ 04*0457_02 rājño virāṭasya balābhimukhyāḥ 04*0457_03 kīlālamiśraṁ piśitasya piṇḍaṁ 04*0457_04 taṁ menire dattam uṣādhidevyāḥ % 4.22.3 % After 3ab, S % (T1 om.; M3 missing) ins.: 04*0458_01 kīcakaṁ balasaṁmattaṁ durdharṣaṁ yena kena cit 04*0458_02 gandharveṇa hataṁ śrutvā kīcakaṁ puruṣarṣabham % 4.22.5 % After 5ab, T2 G ins.: 04*0459_01 hasann iva tadāmarṣān nirdahann iva cakṣuṣā % 4.22.6 % After 6, S (T1 om.; M3 missing) ins.: 04*0460_01 iyaṁ hi duṣṭacāritrā mama bhrātur amitriṇī 04*0460_02 yatkr̥te maraṇaṁ prāpto neyaṁ jīvitum arhati 04*0460_03 saheyaṁ dahyatāṁ sūtā āpr̥cchya ca janādhipam 04*0460_04 hatasyāpi hi gandharvaiḥ kīcakasya priyaṁ bhavet % 4.22.7 % For 7, S (T1 om.; M3 % missing) subst.: 04*0461=00 vaiśaṁpāyanaḥ 04*0461_01 tato virāṭam āgamya sūtāḥ prāñjalayo ’bruvan 04*0461=01 sūtāḥ 04*0461_02 kīcako ’yaṁ hataḥ śete gandharvaiḥ kāmarūpibhiḥ 04*0461_03 sairandhryā ghātito rātrau taṁ dahema sahānayā 04*0461_04 mānitā hi tvayā rājaṁs tad anujñātum arhasi % 4.22.10 % For 9-10, S (M3 missing) subst.: 04*0462_01 tatas te samanujñātāḥ sarve tatrāsya bāndhavāḥ 04*0462_02 ruruduḥ kīcakaṁ dr̥ṣṭvā paricāryābhitaḥ sthitāḥ 04*0462_03 āropya kr̥ṣṇām atha kīcakena 04*0462_04 nibadhya keśeṣu ca pādayoś ca 04*0462_05 te cāpi sūtā vacanair avocann 04*0462_06 uddiśya kr̥ṣṇām abhivīkṣya cainām 04*0462_07 yasyāḥ kr̥te ’yaṁ nihato mahātmā 04*0462_08 tasmād dhi sā kīcakamārgagās tu 04*0462_09 anāryasattvena ca kīcakena 04*0462_10 gatāsunā sundarī svargalokam 04*0462=10 vaiśaṁpāyanaḥ 04*0462_11 sāśeta kr̥ṣṇā śayane nibaddhā 04*0462_12 manasvinī caiva yaśasvinī ca 04*0462_13 vilambamānā vivaśā hi duṣṭais 04*0462_14 tatraiva paryaṅkavare śubhāṅgī % 4.22.11 % After 11, T ins.: 04*0463_01 mr̥tena saha baddhāṅgī nirāśā jīvite tadā 04*0463_02 śmaśānābhimukhaṁ nītā kareṇur iva rauti sā % 4.22.12 % After 12, T G2 M1.4 ins.: 04*0464_01 yeṣāṁ dundubhinirghoṣo jyāghoṣaḥ śrūyate mahān % 4.22.14 % After 14, S (except M2; M3 missing) % ins.: 04*0465_01 yeṣāṁ vīryam atulyaṁ tu śakrasyeva balaṁ yaśaḥ 04*0465_02 rājasiṁhā ivāgryās te māṁ jānantu suduḥkhitām % 4.22.18 % After 18, B Dn (Dn2 om. % lines 1-2) D2 (marg.).4 (om. lines 3.4).5 (om. line % 1).6.7.9-12 (D11.12 om. lines 1-2) S (om. line 1 ; % M3 missing) ins.: 04*0466_01 sa laṅghayitvā prākāraṁ niḥsr̥tya ca purottamāt 04*0466_02 javenotpatito bhīmaḥ sūtānām agratas tadā 04*0466_03 citāsamīpe gatvā sa tatrāpaśyad vanaspatim 04*0466_04 tālamātraṁ mahāskandham ūrdhvaśuṣkaṁ viśāṁ pate 04*0466_05 taṁ nāgavad upakramya bāhubhyāṁ parirabhya ca 04*0466_06 skandham āropayām āsa daśavyāmaṁ paraṁtapaḥ % 4.22.19 % After 19ab, S (M3 missing) ins.: 04*0467_01 taṁ mahākāyam udyamya bhrāmayitvā ca vegitaḥ % 4.22.23 % After 23ab, S (M3 missing) ins.: 04*0468_01 prabuddhāḥ sumahābhāgā gandharvāḥ sūryavarcasaḥ % 4.22.24 % After 24, T G2 (which both om. 25ab) ins.: 04*0469_01 atha bhīmaḥ samutpatya dravatāṁ purato ’patat 04*0469_02 te taṁ dr̥ṣṭvā bhayodvignā niśceṣṭāḥ samavasthitāḥ 04*0469_03 dr̥ṣṭvā tāñ śatasaṁkhyānān sa vajrī dānavān iva 04*0469_04 ekenaiva prahāreṇa daśa sapta ca viṁśatiḥ 04*0469_05 triṁśac catvāripañcāśāñ jaghāna sa vr̥kodaraḥ % 4.22.25 % After 25, K2 B1.4.5 Dn % D2 (marg.).6.11.12 ins.: 04*0470_01 vr̥kṣeṇaitena rājendra prabhañjanasuto balī % while S ins.: 04*0471_01 vāyuvegasamaḥ śrīmān sarvān sūtān aśeṣataḥ 04*0471_02 tān nihatya mahābāhur bhīmaseno mahābalaḥ % 4.22.27 % After 27cd, D7 (marg.) S ins.: 04*0472_01 anyena tvaṁ pathā śīghraṁ sudeṣṇāyā niveśanam % K subst. for 27cdef: D1-4.5 (marg.).7-9 % ins. after (the interpolated) vaiśaṁ. u. of 28 (cf. % v.l. 28): 04*0473_01 ity uktā bhīmasenena adr̥śyā sā ca tatkṣaṇāt 04*0473_02 apasarpata mā kaś cit paśyed ity abhiśaṅkayā % After 27, S ins.: 04*0474_01 yathā nau nāvabudhyeran rātrāv evaṁ vyavasthitau 04*0474=01 vaiśaṁpāyanaḥ 04*0474_02 sāgacchan nagaraṁ kr̥ṣṇā bhīmasenāśvāsitā satī 04*0474_03 kr̥takr̥tyā sudeṣṇāyā bhavanaṁ śubhalakṣaṇā 04*0474_04 śacīva nahuṣe śapte praviveśa triviṣṭapam 04*0474_05 bhīmo ’py amitavīryas tu balavān arimardanaḥ 04*0474_06 sarvāṁs tān kīcakān hatvā tatra dharmātmajānujaḥ 04*0474_07 niḥśeṣān kīcakān hatvā rāmo rātriṁcarān iva 04*0474_08 jitaśatrur adīnātmā praviveśa puraṁ tataḥ % 4.22.29 % After 29, % T G ins.: 04*0475_01 na gandharvabhayāc chekur vaktuṁ kīcakabāndhavāḥ 04*0475_02 aśaknuvantas tāṁ tatra bhayād apy abhivīkṣitum % T G cont.: M ins. after 29: 04*0476_01 virāṭanagare cāpi sarve mātsyāḥ samāgatāḥ 04*0476_02 kālyaṁ pañcaśataṁ caitān apaśyan sārathīn hatān % 4.22.30 % After 30ab, M5 ins.: 04*0477_01 nāgarāś ca tathā rājan vismayaṁ paramaṁ gatāḥ % 4.23.1 % After the ref., D7 (marg.) ins.: 04*0478_01 tato rajanyāṁ vyuṣṭāyām utthāya sagaṇo nr̥paḥ 04*0478_02 kalye śataṁ ṣaḍadhikaṁ hatāñ śuśrāva kīcakān % After 1a, T G ins.: 04*0479_01 bhīmasenena bhārata 04*0479_02 paurāś ca sahitāḥ sarve % 4.23.5 % After 5, T G2 ins.: 04*0480_01 sarvāṅgasauṣṭhavayutāṁ rūpalāvaṇyaśālinīm 04*0480_02 paśyatām animeṣeṇa cakṣuṣā vanitāṁ śubhām 04*0480_03 manasaś cakṣuṣaś caiva pratibandho na vidyate 04*0480_04 tasmāt tāṁ yaḥ pumān dr̥ṣṭvā rūpeṇāpratimāṁ bhuvi 04*0480_05 gacchet kāmavaśaṁ mūḍhaḥ gandharvaiḥ sa nihanyate 04*0480_06 niṣkāsayaināṁ bhavanāt purāc caiva viśeṣataḥ 04*0480_07 kāmaḥ praviśya sairandhrīṁ puraṁ nāśayate dhruvam % 4.23.7 % After 7, T G2 ins.: 04*0481_01 ekasminn eva tān sarve susamiddhe hutāśane 04*0481_02 adahan kīcakān sarvān saṁskāraiś caiva sarvaśaḥ % 4.23.13 % After 13, T1 ins.: 04*0482_01 pradudruvuś cāpy apare tathā janā 04*0482_02 hastaiś ca cakṣūṁṣi pidhāya mohitāḥ 04*0482_03 mā paśyata smeti ca tāṁ bruvantas 04*0482_04 tathā janāś cakruśur ārtarūpāḥ 04*0482_05 tām adya yaḥ paśyati rūpaśālinīṁ 04*0482_06 śayīta bhagno ’tra yathaiva kīcakāḥ 04*0482_07 iti bruvanto bhayavegacetanā 04*0482_08 bhayena gandharvagatena mohitāḥ % 4.23.15 % After 15, S ins.: 04*0483_01 kīcakebhyo vinirdoṣām anāthāṁ vasatīṁ gr̥he 04*0483_02 yo māṁ rakṣati saṁtrastāṁ gandharvāya namo ’stu te % 4.23.16 % After % 16ab, T1 G ins.: 04*0484_01 teṣāṁ vaśagatā nityaṁ vicara tvaṁ yatheṣṭataḥ % 4.23.17 % After the ref., % S ins.: 04*0485_01 tayos tad vacanaṁ śrutvā jajñire netare janāḥ 04*0485_02 tataḥ pāñcālarājasya sutā cāpi jagāma ha % 4.23.22 % After 22ab, T % G2 ins.: 04*0486_01 sukhena vartase yeha na tad duḥkham avāpyate % 4.23.23 % After 23, N (Ś1 missing) T1 (om. % lines 3-4) ins.: 04*0487_01 tvayā sahoṣitā cāsmi tvaṁ ca sarvaiḥ sahoṣitā 04*0487_02 kliśyantyāṁ tvayi suśroṇi ko nu duḥkhaṁ na cintayet 04*0487_03 na tu kena cid atyantaṁ kasya cid dhr̥dayaṁ kva cit 04*0487_04 vedituṁ śakyate nūnaṁ tena māṁ nāvabudhyase % For line % 2, T1 subst.: 04*0488_01 tvattaḥ kr̥cchrataraṁ vāsaṁ vaseyam aham aṅgane % (L.3) D5 m (orig. as in text).7 (m as in text).9 % subst. for line 3: 04*0489_01 kasya vai hr̥dayaṁ kena vedituṁ pariśakyate % 4.23.26 % After 26, B1 Dn2 % D2-5.7-12 ins.: 04*0490_01 puṁsām iṣṭaś ca viṣayo gandharvāś cātikopanāḥ % On the other hand, S ins. after 26: 04*0491_01 cittāni ca nr̥ṇāṁ śubhre raktāni sparśaje sukhe 04*0491_02 tasmāt tvatto bhayaṁ mahyaṁ rāṣṭrasya nagarasya ca 04*0491_03 gacchādyaiva yatheṣṭaṁ tvaṁ nagarād yatra raṁsyase 04*0491_04 tvannimittaṁ śubhe mahyaṁ sarve bandhujanā hatāḥ 04*0491_05 nr̥śaṁsā khalu te buddhir bhrātr̥̄ṇāṁ me kr̥to vadhaḥ 04*0491_06 tasmād gandharvarājebhyo bhayam adya pravartate 04*0491_07 yatheṣṭaṁ gaccha sairandhri iha svasti yathā bhavet 04*0491=07 vaiśaṁpāyanaḥ 04*0491_08 sudeṣṇāvacanaṁ śrutvā sairandhrī cedam abravīt % 4.23.28 % After 28, D5 (marg.).7.8 (om. line % 1) ins.: 04*0492_01 evam uktātha kaikeyī nr̥pāyoktvā parāmr̥śat 04*0492_02 pūrṇakāmā kr̥tā kr̥ṣṇā vāyuputreṇa cāvasat % while S ins.: 04*0493_01 rājñā kr̥topakārāś ca kr̥tajñāś ca sadā śubhe 04*0493_02 sādhavaś ca balotsiktāḥ kr̥tapratikr̥tepsavaḥ 04*0493_03 arthinī prabravīmy eṣā yadvā tadveti cintaya 04*0493_04 bharasva tad aharmātraṁ tat te śreyo bhaviṣyati 04*0493=04 vaiśaṁpāyanaḥ 04*0493_05 tasyās tad vacanaṁ śrutvā kaikeyī duḥkhamohitā 04*0493_06 uvāca draupadīm ārtā bhrātr̥vyasanakarśitā 04*0493_07 vasa bhadre yatheṣṭaṁ tvaṁ tvām ahaṁ śaraṇaṁ gatā 04*0493_08 trāyasva mama bhartāraṁ putrāṁś caiva viśeṣataḥ % 4.24.1 % Before vaiśaṁ. u., D8 ins. the gloss: 04*0494_01 iti pāṇḍavanigūḍhavāsasaṁvatsaracaritam abhidhāya pārāśaryaḥ 04*0494_02 kīcakavadhāntaṁ yatra trayodaśāham ajñā(na)taśeṣavāsanivr̥ttaye 04*0494_03 kurupatikāryānusaṁdhānāya dūrānveṣitaphalāvāptaye hi suyodhanādīnāṁ 04*0494_04 cārapratyācāram abhidhātum āha % After vaiśaṁ., S ins.: 04*0495_01 kīcake tu hate rājā virāṭaḥ paravīrahā 04*0495_02 śokam āhārayat tīvraṁ sāmātyaḥ sapurohitaḥ % 4.24.2 % After 2, S ins.: 04*0496_01 sāṁparāye parikruṣṭo balavān durjayo raṇe % 4.24.6 % After 6, S ins.: 04*0497_01 āgamya hāstinapuraṁ dhārtarāṣṭram ariṁdamam % 4.24.7 % After 7ab, % S ins.: 04*0498_01 praṇamya śirasā bhūmau vardhayitvā jayāśiṣā 04*0498_02 āsīnaṁ sūryasaṁkāśe kāñcane paramāsane 04*0498_03 upāsyamānaṁ sacivair marudbhir iva vāsavam % T ins. after 7: G2 (om. hapl. 7d and the prior % half of line 1) ins. after 7c: 04*0499_01 vidvadbhir gāyakaiḥ sārdhaṁ kavibhiḥ stutipāṭhakaiḥ 04*0499_02 anekair api rājanyaiḥ sevitaṁ saparicchadaiḥ % 4.24.13 % S ins. after 13 (G1 om. lines 1-3): 04*0500_01 girīṇāṁ kūṭakuñjeṣu kandarāntarasānuṣu 04*0500_02 nadīprasravaṇeṣv eva hradeṣu ca saraḥsu ca 04*0500_03 gahvareṣu ca durgeṣu grāmeṣūpavaneṣu ca 04*0500_04 durvijñeyā gatis teṣāṁ mr̥gyante ’smābhir eva hi 04*0500_05 gajavyālasamīpeṣu siṁhānte śarabhāntare % 4.24.14 % After 14ab, B1 Dn % D11.12 ins.: 04*0501_01 na hi vidmo gatiṁ teṣāṁ vāsaṁ hi narasattama % 4.24.15 % After 15, T % G2 ins.: 04*0502_01 santītare janapadā ye pārthān veṣibhir nr̥pa 04*0502_02 pravicitās te hy asmābhiḥ pr̥thivīmaṇḍale ’khile % 4.24.16 % After 16ab, S ins.: 04*0503_01 naradeva yathoddiṣṭaṁ naiva vidma ca pāṇḍavān 04*0503_02 nirvr̥to bhava naṣṭās te svastho bhava paraṁtapa % 4.24.17 % For % 17abcd, S subst.: 04*0504_01 sarvā ca pr̥thivī kr̥tsnā saśailavanakānanā 04*0504_02 sarāṣṭranagaragrāmā pattanaiś ca samanvitā 04*0504_03 anveṣitā ca tatsarvaṁ na ca paśyāma pāṇḍavān % 4.24.20 % After 20ab, % S ins.: 04*0505_01 syālo rājño virāṭasya senāpatir udāradhīḥ 04*0505_02 sudeṣṇāyā mahāñ jyeṣṭhaḥ śūro vīro gatavyathaḥ 04*0505_03 utsāhavān mahāvīryo nītimān balavān api 04*0505_04 yuddhajño ripuvīraghnaḥ siṁhatulyaparākramaḥ 04*0505_05 prajārakṣaṇadakṣaś ca śatrugrahaṇaśaktimān 04*0505_06 vijitārir mahāyuddhe pracaṇḍo mānatatparaḥ 04*0505_07 naranārīmanohlādī dhīro vāgmī raṇapriyaḥ 04*0505_08 puṇyadharmārthakāmānāṁ bhājanaṁ manujottamaḥ % T G cont.: 04*0506_01 sa hato niśi gandharvaiḥ strīnimittaṁ narādhipa % T G2 cont.: 04*0507_01 gandharvāṇāṁ ca mahiṣī kā cid asti nitambinī 04*0507_02 sairandhrī nāma tāṁ dr̥pto duṣṭātmākāmayad balī % After 20cd, T G ins.: 04*0508_01 suhr̥dāś cātra nihatā yodhāś ca pravarā hatāḥ % T G cont.: M ins. after 505*: 04*0509_01 ity evaṁ śrutam asmābhir gandharvair nihato niśi 04*0509_02 bāndhavair bahubhiḥ sārdhaṁ kīcako nihato ’bhavat 04*0509_03 adya prabhr̥ti rājendra pāṇḍavānveṣaṇaṁ prati 04*0509_04 cārāṁs tān sarvataś cartuṁ preṣayeti matir hi naḥ 04*0509_05 nihato niśi gandharvair duṣṭātmā bhrātr̥bhiḥ saha % 4.24.21 % After 21ab, T G2 ins.: 04*0510_01 etāvac chrutam asmābhir bhadraṁ te ’stu narādhipa % 4.25.1 % D7 ins. after % 1ab: D2 (om. lines 2-4).8 ins. after 3ab: 04*0511_01 jānann api mahārāja saśalyenāntarātmanā 04*0511_02 kīcakasya vadhaṁ śrutvā na cākāram adarśayat 04*0511_03 kevalaṁ śauryam ālambya gatasattva iva śvasan 04*0511_04 bhūyaḥ pratyāgataprāṇo dhr̥tarāṣṭrātmajo balī % D8 cont.: 04*0512_01 śrutvā teṣāṁ vacas tāvac cintayām āsa kauravaḥ % 4.25.5 % After 5, S ins.: 04*0513_01 vijñātavyā manuṣyendrās tarkayā supraṇītayā 04*0513_02 nipuṇaiś cārapuruṣaiḥ prājñair dakṣaiḥ susaṁvr̥taiḥ % 4.25.8 % T % G2 cont.: 04*0514_01 duryodhanenaivam ukte vacane ’tīva duḥkhinā % After 8a, T G2 ins.: 04*0515_01 satyadharmārthasaṁyutam 04*0515_02 karṇaḥ 04*0515_03 ete punar na gacchantu % 4.25.9 % After 9, B2 ins.: 04*0516_01 paricāreṣu tīrtheṣu grāmeṣu nagareṣu ca % 4.25.13 % After 13, % all MSS. (except M) ins.: 04*0517_01 yeṣu naḥ pratyayo rājaṁś cāreṣu manujādhipa % Ś1 B Dn D2 (marg.).5-7.9-12 cont.: 04*0518_01 te yāntu dattadeyā vai bhūyas tān parimārgitum % On the other hand D2.4 ins. after 517*: 04*0519_01 tān ahaṁ preṣayiṣyāmi yatanto dr̥ḍhabhaktayaḥ % D4 cont.: D5 (marg.) ins. after 518*: 04*0520_01 etan mataṁ mahārāja madīyaṁ priyadarśana % Finally, D8 ins. after 517*: 04*0521_01 apare tatra gacchantu carāḥ pracchannacāriṇaḥ % 4.25.14 % After 14ab, % S ins.: 04*0522_01 ghrāṇaiḥ paśyanti paśavo vedaiḥ paśyanti brāhmaṇāḥ 04*0522_02 cāraiḥ paśyanti rājānaś cakṣurbhyām itare janāḥ % 4.25.15 % After 15, D7.9 ins.: 04*0523_01 pratyāhartuṁ ca mūḍhās te pathi nāśam ato gatāḥ % 4.25.16 % T2 G2.3 M ins. after 16ab: % G1 (om. line 1 and the prior half of line 2) ins. % after 15c (cf. v.l. 15): 04*0524_01 dvīpaṁ vā paramaṁ prāptā giridurgaṁ vanāni vā 04*0524_02 hīnadarpā nirāśās te bhakṣitā vāpi rākṣasaiḥ % 4.26.7 % After 7, B5 (irrelevantly) ins.: 04*0525_01 tathābhivādinaṁ matsyaṁ kauraveyāḥ pr̥thak pr̥thak 04*0525_02 ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ 04*0525_03 pratinandāma te vākyaṁ sarva eva viśāṁ pate % 4.26.8 % After 8ab, S ins.: 04*0526_01 pravr̥ttir upalabhyeta tathā nītir vidhīyatām 04*0526_02 sarvopāyair yatasva tvaṁ yathā paśyasi pāṇḍavān % 4.27.3 % After 3ab, S ins.: 04*0527_01 pāṇḍave nityam avyagrāṁ giraṁ bhīṣmaḥ samādade % 4.27.4 % After 4ab, B4 ins.: 04*0528_01 tad vākyam abhinandāmi na me ’sty atra vicāraṇā % while D2 (marg.) ins.: 04*0529_01 niḥsaṁśayaṁ tathaivaitad bhūyaś caināṁ vibodhata % 4.27.6 % K2 B % Dn2 D2 (marg. sec. m.).5-7.10-12 ins. after 6ab: % Dn1 (which om. 5-6ab), after 4: D3, after 7ab: 04*0530_01 kṣatradharmaratā nityaṁ keśavānugatāḥ sadā 04*0530_02 pravīrapuruṣās te vai mahātmāno mahābalāḥ % 4.27.9 % After % 9, N (except D4) ins.: 04*0531_01 na tv iyaṁ mādr̥śair nītis tasya vācyā kathaṁ cana % 4.27.10 % After % 10, S ins.: 04*0532_01 ayuktaṁ tu mayā vaktuṁ tulyā me kurupāṇḍavāḥ 04*0532_02 nivāsaṁ pāṇḍuputrāṇāṁ saṁcintya ca vadāmy aham 04*0532_03 bahunā kiṁ pralāpena yato dharmas tato jayaḥ % 4.27.12 % After 12ab, % N ins.: 04*0533_01 nivāsaṁ dharmarājasya varṣe ’smin vai trayodaśe 04*0533_02 tatra tāta na teṣāṁ hi rājñāṁ bhāvyam asāṁpratam % On the other hand, S ins. after 12ab: 04*0534_01 nivāsaṁ pāṇḍuputrāṇāṁ śr̥ṇuṣva manujādhipa % T1 cont.: 04*0535_01 bhrātr̥bhiḥ sahito vīraiḥ kr̥ṣṇayā ca mahāyaśāḥ 04*0535_02 kimarthaṁ sa mahārājo nātmaśreyo bhaviṣyati 04*0535_03 pāṇḍavo nikr̥taḥ pūrvaṁ yathāvad viditaṁ tava 04*0535_04 kleśitaś ca pure nityaṁ rājyakāmaiś ca sāṁpratam 04*0535_05 channaś carati tasmāt sa prakr̥tyā nītimān nr̥paḥ 04*0535_06 varṣam ekaṁ susaṁchannam uṣya vāsam anuttamam 04*0535_07 āyāti codaye kāle kṣipraṁ drakṣyasi pāṇḍavam 04*0535_08 sodaraiḥ sahitaṁ vīraṁ draupadyā ca paraṁtapa 04*0535_09 saṁvidhatsva mahābāho yathā na syāt sukhodayaḥ 04*0535_10 yasmin sa rājā vasatiś channaḥ sattvabhr̥tāṁ varaḥ 04*0535_11 bhaviṣyanti narās tatra rāgamohavivarjitāḥ 04*0535_12 nādhayo hi mahārāja na vyādhiḥ kṣatriyarṣabha % After 12, all MSS. except K % (Ś1 marg.; D1.3 transp. lines 1-2 and 3-4; M1.2.4.5 % om. line 2) ins.: 04*0536_01 dānaśīlo vadānyaś ca nibhr̥to hrīniṣedhakaḥ 04*0536_02 jano janapade bhāvyo yatra rājā yudhiṣṭhiraḥ 04*0536_03 priyavādī sadā dānto bhavyaḥ satyaparo janaḥ 04*0536_04 hr̥ṣṭaḥ puṣṭaḥ śucir dakṣo yatra rājā yudhiṣṭhiraḥ % 4.27.17 % T G M1.4 ins. % after 17ab: M5, after 19: 04*0537_01 na rogās tatra vidyante vadhabandhā na santi ca 04*0537_02 na corā na hi dambhāś ca na ca bādhā bhavanti ca 04*0537_03 nāśaktā na ca duṣṭāś ca yatra rājā yudhiṣṭhiraḥ % 4.27.18 % After 18, S ins.: 04*0538_01 salilāni prasannāni sarve bhāvāś ca śobhanāḥ % 4.27.20 % After 20, B4 % Dn D1-3.6.8.10-12 ins.: 04*0539_01 dharmāś ca tatra dr̥śyante sevitāś ca dvijātibhiḥ % 4.27.23 % After 23, S (except M1.3) ins.: 04*0540_01 nityotsavapramudito nityahr̥ṣṭaḥ śriyā vr̥taḥ 04*0540_02 bhaviṣyati nivāso ’yaṁ yatra rājā yudhiṣṭhiraḥ % 4.27.24 % B2 D6 ins. after 24cd: B4, after 24: 04*0541_01 sarvabhūtadayāyuktaḥ sadā nirmalamānasaḥ % Thereafter B4 repeats 23ef. D4 (which om. 24e- % 25b) ins. after 24cd: 04*0542_01 anirdiśyaḥ sa dharmātmā dvijair api hi bhārata % 4.27.28 % After 28, S (except T2) ins.: 04*0543_01 kulasya hi kṣamaṁ tāta yad ahaṁ tad bravīmi te % 4.28.6 % After 6, S ins.: 04*0544_01 nivāsaṁ pāṇḍuputrāṇāṁ darśane mr̥gayāmahe % 4.29.1 % After % 1ab, S ins.: 04*0545_01 pūrvam ābhāṣya karṇena tathā duḥśāsanena ca % 4.29.10 % After % 10ab, T1 ins.: 04*0546_01 vidhamitvā hariṣyāmaḥ praviśya ca purād balam % 4.29.15 % After 15ab, S ins.: 04*0547_01 yady etat te ’bhirucitaṁ mama caitad dhi rocate % 4.29.18 % After 18, S ins.: 04*0548_01 tad bhavāṁś caturaṅgeṇa balena mahatā vr̥taḥ % 4.29.24 % After 24, % S ins.: 04*0549_01 suśarmaṇā gr̥hīte tu matsyarājasya godhane 04*0549_02 virāṭaḥ sainyam ādāya trigartaiḥ saha yotsyate 04*0549_03 aparaṁ divasaṁ gās tu tatra gr̥hṇantu kauravāḥ 04*0549_04 gavārthe pāṇḍavās tatra yotsyanti kurubhiḥ saha % 4.29.27 % After % vaiśaṁ. u., K2 D2 (marg. sec. m.) ins.: 04*0550_01 asatāṁ saṅgadoṣeṇa sādhavo yānti vikriyām 04*0550_02 duryodhanaprasaṅgena bhīṣmo gograhaṇe gataḥ % D1 ins. after vaiśaṁ. u.: K Dn D2.3.7-12, after 27ab: % S1 B4 D5 (with line 1 in marg.), after 27: 04*0551_01 saṁnaddhā rathinaḥ sarve sapadātibalotkaṭāḥ 04*0551_02 prativairaṁ cikīrṣanto goṣu saṁnyapatan pare % 4.29.28 % After 28, S ins.: 04*0552_01 kauravās tu mahāvīryā matsyānāṁ viṣayāntare % 4.30.2 % After 2, N (D4 om. line 2) ins.: 04*0553_01 kīcake tu hate rājā virāṭaḥ paravīrahā 04*0553_02 āsāṁ cakre sahāmātyaḥ kuntīputraś ca vīryavān % 4.30.4 % For 4cd, S subst.: 04*0554_01 virāṭanagaraṁ prāpya narā rājānam abruvan % 4.30.7 % After 7, S ins.: 04*0555=00 vaiśaṁpāyanaḥ 04*0555_01 śrutvā tu vacanaṁ teṣāṁ gopālānām ariṁdamaḥ % 4.30.8 % After 8, D8 ins.: 04*0556_01 samādiśya tadā rājā matsyānāṁ paravīrahā % 4.30.9 % After 9, S (M2 % om. line 2) ins.: 04*0557_01 pr̥thak kāñcanasaṁnāhān ratheṣv aśvān ayojayan 04*0557_02 utkr̥ṣya pāśān maurvīṇāṁ vīrāś cāpeṣv ayojayan % 4.30.18 % After 18ab, M5 ins.: 04*0558_01 vājino vividhāṁś caiva taptakāñcanabhūṣaṇān % After 18, S ins.: 04*0559_01 ratheṣu yujyamāneṣu kaṅko rājānam abravīt 04*0559_02 mayāpy astraṁ caturmārgam avāptam r̥ṣisattamāt 04*0559_03 daṁśito ratham āsthāya padaṁ niryāmy ahaṁ gavām 04*0559_04 ayaṁ ca balavāñ chūro valalo dr̥śyate ’nagha 04*0559_05 gosaṁkhyam aśvabandhaṁ ca ratheṣu samayojaya 04*0559_06 naite na jātu yudhyeyur gavārtham iti me matiḥ % 4.30.19 % After 19cd, D8 T1 ins.: 04*0560_01 tantipālaś ca gosaṁkhyo ya etat puruṣarṣabhāḥ % 4.30.24 % After 24cd, % T1 ins.: 04*0561_01 tāni te pratigr̥hyāśu samanahyanta pāṇḍavāḥ 04*0561_02 vīrāś ca siṁhavikrāntā balavanto manasvinaḥ % After 24, N (except Dn1 D10) ins.: 04*0562_01 rathān hayaiḥ susaṁpannān āsthāya ca narottamāḥ 04*0562_02 niryuyur muditāḥ pārthāḥ śatrusaṁghāvamardinaḥ % 4.30.25 % After 25ab, % Dn2 D11.12 S ins.: 04*0563_01 rathān hemaparicchinnān āsthāya ca mahārathāḥ % S cont.: 04*0564_01 pāṇḍavā niryayur hr̥ṣṭā daṁśitā rājasattamāḥ % After 25, % S ins.: 04*0565_01 dīrghāṇāṁ ca dr̥ḍhānāṁ ca dhanuṣāṁ te yathābalam 04*0565_02 utkr̥ṣya pāśān maurvīṇāṁ vīrāś cāpeṣv ayojayan 04*0565_03 tataḥ suvāsasaḥ sarve te vīrāś candanokṣitāḥ 04*0565_04 coditā naradevena kṣipram aśvān acodayan 04*0565_05 te hayā hemasaṁchannā br̥hantaḥ sādhuvāhinaḥ 04*0565_06 coditāḥ pratyadr̥śyanta pakṣiṇām iva paṅktayaḥ % 4.30.28 % After 28ab, S ins.: 04*0566_01 viṁśatis tu sahasrāṇi narāṇām anuyāyinām % After % 28, D1-3.7.8 ins.: 04*0567_01 pūrṇe śatasahasre dve padātīnāṁ ca bhārata % D7 cont.: D5.9 ins. after 28: 04*0568_01 etad balam aparyantaṁ matsyānām abhiniryayau % 4.30.29 % After % 29ab, S ins.: 04*0569_01 vasante bahupuṣpāḍhyaṁ kānanaṁ citritaṁ yathā % 4.31.1 % After 1, M2 ins.: 04*0569a_01 trigartā aspr̥śan mātsyān pūrvam eva mahārathāḥ % 4.31.4 % After % 4ab, N ins.: 04*0570_01 ghnatāṁ parasparaṁ ghoro yamarāṣṭravivardhanaḥ % After 4, N M5 (om. line 1) ins.: 04*0571_01 padātirathanāgendrahayārohabalaughavān 04*0571_02 anyonyam abhyāpatatāṁ nighnatāṁ cetaretaram % 4.31.6 % After 6, D4.8 ins.: 04*0572_01 rukmapuṅkhaiḥ sutīkṣṇāgrair vajrāgnisadr̥śaprabhaiḥ % 4.31.8 % After 8, T1 ins.: 04*0573_01 rathinaḥ sādinaś cātra saṁprahāram akurvata % 4.31.9 % After 9, D4 % ins. (cf. line 2 of 577*): 04*0574_01 antarikṣe gatir yeṣāṁ dadr̥śuś cāpi vadhyatām % 4.31.13 % After 13, N (D3 om.) ins.: 04*0575_01 rathināṁ rathibhiś cātra saṁprahāro ’bhyavartata 04*0575_02 sādibhiḥ sādināṁ cātra pādātānāṁ padātibhiḥ % On the other hand, S ins. after 13: 04*0576_01 yathā vā vāsasī ślakṣṇe mahārajatarañjite 04*0576_02 bibhratī yuvatī śyāmā bhāti tadvad vasuṁdharā % 4.31.14 % After 14, N (D3 om.; for D4 see % below) ins.: 04*0577_01 upākrośaṁs tadānyonyaṁ śarair gāḍhaṁ pravejitāḥ 04*0577_02 antarikṣe gatir yeṣāṁ darśanaṁ cāpy arudhyata % D4, which om. 577*, ins. after 14 (cf. 19cd): 04*0578_01 upānighnaṁta subhr̥śaṁ goṣu govr̥ṣabhā iva % On the other hand, S ins. after 14: 04*0579_01 yudhiṣṭhiro ’pi dharmātmā bhrātr̥bhiḥ sahitas tadā 04*0579_02 vyūhaṁ kr̥tvā virāṭasya anvayudhyata pāṇḍavaḥ 04*0579_03 ātmānaṁ śyenavat kr̥tvā tuṇḍam āsīd yudhiṣṭhiraḥ 04*0579_04 pakṣau yamau ca bhavataḥ puccham āsīd vr̥kodaraḥ 04*0579_05 sahasraṁ nyahanat tatra kuntīputro yudhiṣṭhiraḥ 04*0579_06 bhīmasenaḥ susaṁkruddhaḥ sarvaśastrabhr̥tāṁ varaḥ 04*0579_07 dvisāhasraṁ rathān vīraḥ paralokaṁ praveśayat 04*0579_08 nakulas triśataṁ jaghne sahadevaś catuḥśatam % 4.31.15 % After 15cd, N G3 ins.: 04*0580_01 tau praviśya mahāsenāṁ balavantau yaśasvinau % 4.31.16 % After 16, S % (G1 om.) ins.: 04*0581_01 śaṅkho virāṭaputras tu maheṣvāso mahābalaḥ 04*0581_02 vinighnan samare śatrūn praviveśa mahācamūm % 4.31.19 % N ins. after 19 (B2, which % om. 18-19, after 17: D4, after 578*): 04*0582_01 tato rājā trigartānāṁ suśarmā yuddhadurmadaḥ 04*0582_02 matsyaṁ samīyād yattāśvaṁ dvairathena nararṣabhaḥ % D5 ins. after 582*: 04*0583_01 trigartānāṁ ca mukhyo ’sau matsyānāṁ ca mahābalaḥ 04*0583_02 abhīyatur athānyonyaṁ dvairathena nararṣabha % Finally, S ins. after 19: 04*0584_01 rājasiṁhau susaṁrabdhau virejatur amarṣaṇau % 4.31.22 % After 22, S (except M3) ins.: 04*0585_01 dvābhyāṁ sūtaṁ tu vivyādha ketuṁ ca tribhir āśugaiḥ % 4.32.7 % After 7, S ins.: 04*0586_01 mattāv iva vr̥ṣāv etau gajāv iva madoddhatau 04*0586_02 siṁhāv iva gajagrāhau śakravr̥trāv ivotthitau 04*0586_03 ubhau tulyabalotsāhāv ubhau tulyaparākramau 04*0586_04 ubhau tulyāstravikṣepāv ubhau yuddhaviśāradau % 4.32.8 % After 8ab, S ins. (for G1.3 see below): 04*0587_01 āstāṁ tulyadhanurgrāhau viṣṇukaṁsāv ivoddhatau 04*0587_02 suśarmā paravīraghno balavān vīryavān gadī % 4.32.10 % After 10ab, S ins.: 04*0588_01 balaṁ sarvaṁ vibhagnaṁ tan nirutsāhaṁ nirāśakam % After 10, S ins.: 04*0589_01 vidikṣu dikṣu sarvāsu palāyanti ca yānti ca % 4.32.13 % S ins. after 13ab (M5 om. line % 1 and subst. line 2 for 12cd): 04*0590_01 bhīmasena mahābāho gr̥hītaṁ taṁ suśarmaṇā 04*0590_02 trāyasva mokṣaya kṣipram asmatprītikaraṁ nr̥pam % After 13, % T G ins.: 04*0591=00 vaiśaṁpāyanaḥ 04*0591_01 taṁ tathāvādinaṁ tatra bhīmaseno mahābalaḥ 04*0591_02 abhyabhāṣata durdharṣo raṇamadhye yudhiṣṭhiram % 4.32.18 % After 18, S (G1.3 M om. % line 2) ins.: 04*0592_01 mā grahīs tvam imaṁ vr̥kṣaṁ siṁhanādaṁ ca mā nada 04*0592_02 imaṁ vr̥kṣaṁ gr̥hītvā tvaṁ nemāṁ senām abhidrava 04*0592_03 vr̥kṣaṁ cet tvaṁ nayer vīra vijñāsyati jano dhruvam % 4.32.21 % On the other hand, T G M4 % ins. after 21: 04*0593=00 vaiśaṁpāyanaḥ 04*0593_01 bhrātur vacanam ājñāya bhīmo vr̥kṣaṁ visr̥jya ca 04*0593_02 cāpam ādāya saṁprāpto ratham āruhya pāṇḍavaḥ % And finally, M1.5 ins. after 21: 04*0594_01 ity uktvā bhīmasenaṁ taṁ svayam eva yudhiṣṭhiraḥ 04*0594_02 anvayāj javanair aśvaiḥ parīpsan mātsyasattamam % 4.32.23 % After 23, S ins.: 04*0595_01 trigartāḥ samatikramya vyayudhyanta jayaiṣiṇaḥ 04*0595_02 tān bhīmasenaḥ saṁkruddhaḥ sarvaśastrabhr̥tāṁ varaḥ % 4.32.25 % After 25cd, N ins.: 04*0596_01 tato ’bhyapatad atyugraḥ suśarmāṇam udāyudham % After 25, T G ins.: 04*0597_01 kṣobhayan sarvasainyāni siṁhaḥ kṣudramr̥gān iva % 4.32.31 % After 31, D2 % (marg. sec. m.) ins.: 04*0598_01 tayoḥ sa dr̥ṣṭvā tatkarma matsyapāṇḍavayor mr̥dhe 04*0598_02 tvaramāṇo rathaṁ tyaktvā padātiḥ prādravad raṇāt % N ins. after 31 (D2, after the above): 04*0599_01 palāyamānaṁ traigartaṁ dr̥ṣṭvā bhīmo ’bhyabhāṣata 04*0599_02 anena vīryeṇa kathaṁ gās tvaṁ prārthayase balāt 04*0599_03 rājaputra nivartasva na te yuktaṁ palāyanam 04*0599_04 kathaṁ cānucarāṁs tyaktvā śatrumadhye viṣīdasi 04*0599_05 ity uktaḥ sa tu pārthena suśarmā rathayūthapaḥ 04*0599_06 tiṣṭha tiṣṭheti bhīmaṁ sa sahasābhyadravad balī % D2 marg. sec. m. cont.: 04*0600_01 pañcabhis tvarito bhīmaṁ jaghāna samare balī 04*0600_02 tāṁ * bāṇān triṇīkr̥tya jīvitepsus tato raṇāt % K B3.4 Dn2 D1-3.6.10-12 cont. after 599*: Ś1 B1.5 % Dn1 D4.5 (both marg.).7-9 ins. after 32ab: 04*0601_01 prādravat tūrṇam avyagro jīvitepsuḥ suśarmaṇaḥ % 4.32.32 % Ś1 % B1.5 Dn1 D4.5.7-9 cont. after 601*: K B2-4 Dn2 % D1-3.6.10-12 ins. after 32ab: 04*0602_01 taṁ bhīmaseno dhāvantam abhyadhāvata vīryavān % On the other hand, T G2 ins. after 32ab: 04*0603_01 utplutyāgatya vegena tadrathe vinipatya ca 04*0603_02 suśarmaṇaḥ śiro ’gr̥hṇāt punar āśvāsya yudhyataḥ % After 32, N ins.: 04*0604_01 abhidrutya suśarmāṇaṁ keśapakṣe parāmr̥śat 04*0604_02 samudyamya ca roṣāt taṁ niṣpipeṣa mahītale 04*0604_03 padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ 04*0604_04 tasya jānuṁ dadau bhīmo jaghne cainam aratninā 04*0604_05 sa moham agamad rājā prahāravarapīḍitaḥ % After line 3, B4 ins.: 04*0605_01 taṁ niṣedhayatāṁ bhīmaṁ yamau traigartam āraṇe 04*0605_02 tadā bhīmo ’bhisaṁkruddhas tasya darpaṁ nanāśa ha % On the other hand, T G2 ins. after 32: 04*0606_01 ūrdhvam utplutya mārjāra ākhor yadvac chiro ruṣā % 4.32.35 % After % 35ab, B D ins. a passage given in App. I (No. 32); % cf. v.l. 32. On the other hand, S ins. after 35ab: 04*0607_01 mocayitvā virāṭaṁ taṁ pāṇḍavās te hatadviṣaḥ % After 35, T1 ins.: 04*0608_01 sa bhīmasenaḥ samare nihatya 04*0608_02 śatrūn virāṭasya mahānubhāvaḥ 04*0608_03 nanāda hr̥ṣṭo balavān amarṣī 04*0608_04 siṁho yathā kṣudramr̥gaṁ nihatya % 4.32.36 % After 36, S ins.: 04*0609_01 vacasā caiva sāntvena snehena ca mudānvitaḥ % 4.32.41 % After 41, % S ins.: 04*0610_01 yat tvaṁ mukto ’si śatrubhya etat kāryaṁ hitaṁ hi naḥ 04*0610_02 na kiṁ cit kāryam asmākaṁ na dhanaṁ mr̥gayāmahe % 4.32.42 % After 42ab, T1 G2 ins.: 04*0611_01 nirbharaḥ prītipūrveṇa harṣagadgadayā girā % 4.32.45 % After 45ab, Ś1 ins.: 04*0612_01 evam uktas tu matsyena tam abhāṣata pāṇḍavaḥ % After 45, Ś1 K (which om. 46ab) ins.: 04*0613_01 vinayeneti rājānaṁ vadantaṁ tatra saṁsadi 04*0613_02 dharmarājo mahārāja jagāda sadr̥śīṁ giram % 4.32.49 % After 49, B (B5 missing) D (except D1.3.8.9; % D2 marg. sec. m.) ins.: 04*0614_01 etad ājñāṁ tataḥ śrutvā rājñā matsyena noditāḥ 04*0614_02 tām ājñāṁ śirasā kr̥tvā prasthitā hr̥ṣṭamānasāḥ % On the other hand, S ins. after 49: 04*0615_01 pratyāyāntu ca te sarve nāgarāḥ sarva eva hi % 4.32.50 % For 50ab, S subst.: 04*0616_01 evam uktās tathā dūtā rātrau yātvā tu kevalam 04*0616_02 tato ’ntare vai uṣitā dūtāḥ śīghrānuyāyinaḥ 04*0616_03 nagaraṁ prāviśaṁs te vai sūrye samyag athodite % After 50, S ins.: 04*0617_01 patākocchrayamālāḍhyaṁ puram apratimaṁ yathā % 4.33.13 % After 13ab, S ins.: 04*0618_01 samarthaḥ samare yoddhuṁ kauravaiḥ saha tādr̥śaiḥ % After 13, S ins.: 04*0619_01 jayaś ca niyato yuddhe kauravāś ca dhruvaṁ hatāḥ % 4.33.16 % After % 16, S ins.: 04*0620_01 niryāhi nagarāc chīghraṁ rājaputra kim āsyate % 4.33.20 % After 20ab, B2.4 Dn D2 (marg. sec. m.).10-12 ins.: 04*0621_01 yathā hi pāṇḍuputrāṇām arjuno jayatāṁ varaḥ 04*0621_02 evam eva gatir nūnaṁ bhavān viṣayavāsinām % After the colophon T1 G ins.: 04*0622=00 vaiśaṁpāyanaḥ 04*0622_01 mahājanasamakṣaṁ tu strīmadhye tu viśeṣataḥ 04*0622_02 gavādhyakṣeṇa saṁproktaṁ vākyaṁ tejaḥpravardhanam % 4.34.11 % For 11, S subst.: 04*0623_01 śrutvā tad arjuno vākyam uttareṇa prabhāṣitam 04*0623_02 pāñcālīm arjuno vākyam upāṁśu tad anusmaran 04*0623_03 atītasamaye kāle priyāṁ bhāryām abhāṣata 04*0623_04 drupadasya sutāṁ rājñaḥ pāñcālīṁ rūpasaṁmatām 04*0623_05 satyārjavaguṇopetāṁ bhartuḥ priyahitaiṣiṇīm 04*0623_06 uttarāṁ brūhi pāñcāli gatvā kṣipraṁ śucismite 04*0623_07 ayaṁ kila purā yuddhe khāṇḍave savyasācinaḥ 04*0623_08 sārathiḥ pāṇḍuputrasya pārthasya tu br̥hannalā 04*0623_09 mahāñ jayo bhaved yuddhe sā ced yantā br̥hannalā 04*0623=09 vaiśaṁpāyanaḥ 04*0623_10 sā coditā tadā tena arjunena śucismitā 04*0623_11 pāñcālī ca tadāgamya uttarāyā niveśanam 04*0623_12 jñātvā tu samayān muktaṁ candraṁ rāhumukhād iva 04*0623_13 yudhiṣṭhiraṁ dharmaparaṁ satyārjavapathe sthitam 04*0623_14 amarṣayantī tad duḥkhaṁ kr̥ṣṇā kamalalocanā 04*0623_15 uttarām āha vacanaṁ sakhimadhye vilāsinī % 4.34.12 % For 12-13ab, S subst.: 04*0624=00 draupadī 04*0624_01 yo ’yaṁ yuvā vāraṇayūthapopamo 04*0624_02 br̥hannalāsmīti jane ’bhyabhāṣata 04*0624_03 purā hi pārthasya sa sārathis tadā 04*0624_04 dhanurdharāṇāṁ pravarasya manye % 4.34.15 % After 15, S (except M5; M2 % om. lines 3-4; T2 om. line 4) ins.: 04*0625=00 vaiśaṁpāyanaḥ 04*0625_01 tataḥ sairandhrisahitā uttarā bhrātur abravīt 04*0625_02 abhyarthayemāṁ sārathye vīra śīghraṁ br̥hannalām 04*0625_03 śikṣitaiṣāṁ hi sārathye nartane gītavādite 04*0625_04 sairandhry āha mahāprājña stuvantī vai br̥hannalām % T1 G2 cont.: 04*0626_01 śrutvottarottarāvākyaṁ sairandhryā samudīritam 04*0626_02 saṁdhārya manasā samyak sairandhrīṁ punar abravīt % T1 G2 cont.: T2 G1.3 M ins. after 625* (M5 ins. % after 15): 04*0627=00 uttaraḥ 04*0627_01 sairandhri jānāsi mama vrataṁ hi 04*0627_02 klībo na eṣa puruṣaḥ svayaṁ hi 04*0627_03 nāhaṁ pravakṣyāmi br̥hannalāṁ śubhe 04*0627_04 vaktuṁ svayaṁ yaccha hayān mameti % T G cont.: 04*0628=00 sairandhrī 04*0628_01 bhayakāle tu saṁprāpte na vrataṁ nāvrataṁ punaḥ 04*0628_02 yathā duḥkhaṁ pratarati kartuṁ yuktaṁ cared budhaḥ 04*0628_03 iti dharmavidaḥ prāhus tasmād vācyā br̥hannalā % 4.35.1 % Before 1, all MSS. except K D1-3.7-9, ins. the % foll. passage (S om. lines 3-4, 13-16; M2 om. lines % 17-19, and G1 om. lines 20-22 also): 04*0629=00 vaiśaṁpāyana uvāca 04*0629_01 sā prādravat kāñcanamālyadhāriṇī 04*0629_02 jyeṣṭhena bhrātrā prahitā yaśasvinī 04*0629_03 sudakṣiṇā vedivilagnamadhyā 04*0629_04 sā padmapatrābhanibhā śikhaṇḍinī 04*0629_05 tanvī śubhāṅgī maṇicitramekhalā 04*0629_06 matsyasya rājño duhitā śriyā vr̥tā 04*0629_07 tan nartanāgāram arālapakṣmā 04*0629_08 śatahradā megham ivānvapadyata 04*0629_09 sā hastihastopamasaṁhatorūḥ 04*0629_10 svaninditā cārudatī sumadhyamā 04*0629_11 āsādya taṁ vai varamālyadhāriṇī 04*0629_12 pārthaṁ śubhā nāgavadhūr iva dvipam 04*0629_13 sā ratnabhūtā manasaḥ priyārcitā 04*0629_14 sutā virāṭasya yathendralakṣmīḥ 04*0629_15 sudarśanīyā pramukhe yaśasvinī 04*0629_16 prītyābravīd arjunam āyatekṣaṇā 04*0629_17 susaṁhatoruṁ kanakojjvalatvacaṁ 04*0629_18 pārthaḥ kumārīṁ sa tadābhyabhāṣata 04*0629_19 kim āgamaḥ kāñcanamālyadhāriṇi 04*0629_20 mr̥gākṣi kiṁ tvaṁ tvariteva bhāmini 04*0629_21 kiṁ te mukhaṁ sundari na prasannam 04*0629_22 ācakṣva tattvaṁ mama śīghram aṅgane % After line 2, S (which om. lines 3-4) ins.: 04*0630_01 bhrātur niyogaṁ tu niśamya subhrūḥ 04*0630_02 śubhānanā hāṭakaratnabhūṣaṇā 04*0630_03 savajramuktāmaṇihemakuṇḍalā 04*0630_04 mr̥dukramā bhrātr̥niyogacoditā 04*0630_05 pradakṣiṇāvartatanuḥ śikhaṇḍinī 04*0630_06 padmānanā padmadalāyatākṣī % 4.35.2 % After 2, % D5 (marg.).9 ins.: 04*0631_01 uvāca tvarayā yuktā cottarā madhurākṣaram % 4.35.5 % After 5, B1 Dn D1-3.5 (marg.).7-12 ins.: 04*0632_01 arjunasya kilāsīs tvaṁ sārathir dayitaḥ purā 04*0632_02 tvayājayat sahāyena pr̥thivīṁ pāṇḍavarṣabhaḥ % 4.35.8 % For 1-8, S subst.: 04*0633=00 vaiśaṁpāyanaḥ 04*0633_01 sā vajravaiḍūryavikārakuṇḍalā 04*0633_02 vinidrapadmotpalapatragandhinī 04*0633_03 prasannatārādhipasaṁnibhānanā 04*0633_04 pārthaṁ kumārī vacanaṁ babhāṣe 04*0633_05 haranti vittaṁ kuravaḥ pitur me 04*0633_06 śataṁ sahasrāṇi gavāṁ br̥hannale 04*0633_07 sā bhrātur aśvān mama saṁyamasva 04*0633_08 purā pare dūrataraṁ haranti gāḥ 04*0633_09 sairandhrir ākhyāti br̥hannale tvāṁ 04*0633_10 suśikṣitāṁ saṁgrahaṇe rathāśvayoḥ 04*0633_11 ahaṁ mariṣyāmi na me ’tra saṁśayo 04*0633_12 mayā vr̥tā tatra na ced gamiṣyasi 04*0633_13 tathā niyukto naradevakanyayā 04*0633_14 narottamaḥ prītamanā dhanaṁjayaḥ 04*0633_15 uvāca pārthaḥ śubhamandayā girā 04*0633_16 śubhānanāṁ śukladatīṁ śucismitām 04*0633_17 gacchāmi yatrecchasi cāruhāsini 04*0633_18 hutāśanaṁ prajvalitaṁ vrajāmi vā 04*0633_19 icchāmi te ’haṁ varagātri jīvitaṁ 04*0633_20 karomi kiṁ te priyam adya sundari 04*0633_21 na matkr̥te drakṣyasi tat puraṁ priye 04*0633_22 vaivasvataṁ pretapater mahābhayam 04*0633_23 sa evam uktvā kuruvīrapuṁgavo 04*0633_24 vilāsinīṁ śukladatīṁ śucismitām 04*0633_25 br̥hannalārūpavibhūṣitānano 04*0633_26 virāṭaputrasya samīpam āvrajat % G2 cont.: 04*0634_01 tam āvrajantaṁ varabhūṣaṇair vr̥taṁ 04*0634_02 mahāprabhaṁ vāraṇayūthapopamam 04*0634_03 gajendrabāhuṁ kamalāyatekṣaṇaṁ 04*0634_04 kavāṭavakṣaḥsthalam unnatāṁsam 04*0634_05 tam āgataṁ pārtham amitrakarśanaṁ 04*0634_06 mahābalaṁ nāgam iva pramāthinam 04*0634_07 vairāṭir āmantrya tato br̥hannalāṁ 04*0634_08 gavāṁ ninīṣan padam uttaro ’bravīt % 4.35.12-13 % For 12-13, S subst.: 04*0635_01 devendrasārathir vīro mātaliḥ khyātavikramaḥ 04*0635_02 suhotro jāmadagnyasya viṣṇor yantā ca dārukaḥ 04*0635_03 aruṇaḥ sūryayantā ca sumantro daśarathasya ca 04*0635_04 sarve sārathayaḥ khyātā na br̥hannalayā samāḥ 04*0635_05 ity ukto ’haṁ ca sairandhryā tena tvām āhvayāmi vai 04*0635_06 āhūtā tvaṁ mayā sārdhaṁ yoddhuṁ yāhi br̥hannale 04*0635_07 dūrād dūrataraṁ gāvo bhavanti kurubhir hr̥tāḥ % 4.35.16 % For 16, % S subst.: 04*0636_01 tvaṁ nartako vā yadi vāpi gāyakaḥ 04*0636_02 kṣipraṁ tanutraṁ paridhatsva bhānumat % After 16, S (M4.5 om. lines 1-4) ins.: 04*0637_01 abhīkṣṇam āhus tava karma pauruṣaṁ 04*0637_02 striyaḥ praśaṁsanti mamādya cāntike 04*0637=02 vaiśaṁpāyanaḥ 04*0637_03 ity evam uktvā nr̥pasūnusattamas 04*0637_04 tadā smayitvārjunam abhyanandayat 04*0637_05 athottaraḥ pāraśavaṁ śatākṣimat 04*0637_06 suvarṇacitraṁ parigr̥hya bhānumat 04*0637_07 br̥hannalāyai pradadau svayaṁ tadā 04*0637_08 virāṭaputraḥ paravīraghātine 04*0637_09 tadājñayā mātsyasutasya vīryavān 04*0637_10 akartukāmeva samādade tadā 04*0637=10 br̥hannalā 04*0637_11 yady asti ca raṇe śauryaṁ śaktiḥ syād dviṣatāṁ vadhe 04*0637_12 ahaṁ tvām abhigacchāmi yatra tvaṁ yāsi tatra bhoḥ % 4.35.18 % For 18, % S subst.: 04*0638_01 tam ādadānaṁ pramadā jahāsire 04*0638_02 hy adhomukhaṁ vīravaro ’bhyahārayat 04*0638_03 tatas tiraścīnakr̥taṁ sapatnahā 04*0638_04 hy adhomukhaṁ kavacam athābhyakarṣayat 04*0638_05 samyak prajānann api satyavikramo 04*0638_06 hy ajñātavat sarvakurupravīraḥ 04*0638_07 ūrdhvaṁ kṣipan vīravaro ’bhyahārayat 04*0638_08 punaś ca yatnāt kavacaṁ dhanaṁjayaḥ 04*0638_09 evaṁprakārāṇi bahūni kurvati 04*0638_10 tasmin kumāryaḥ pramadā jahāsire % 4.35.19 % For 19, S subst.: 04*0639_01 tathā vikurvantam amitrakarśanaṁ 04*0639_02 naivottaraḥ paryabhavad dhanaṁjayam 04*0639_03 taṁ rājaputraḥ samanāhayat svayaṁ 04*0639_04 jāmbūnadāntena śubhena varmaṇā 04*0639_05 kr̥śānutaptapratimena bhāsvatā 04*0639_06 jājvalyamānena sahasraraśminā % 4.35.20 % For 20, S subst.: 04*0640_01 athāsya śīghraṁ prasamīkṣya yojayad 04*0640_02 rathe hayān kāñcanajālasaṁvr̥tān 04*0640_03 suvarṇajālāntarayoktr̥bhūṣaṇān 04*0640_04 siṁhaṁ ca sauvarṇam upāśrayad rathe % 4.35.21 % After % 21ab, S ins.: 04*0641_01 āyudhāni ca vai tatra rathopasthe ca saṁnyasat % 4.35.26 % For 26, S % subst.: 04*0642_01 athottaro varma mahāprabhāvaṁ 04*0642_02 suvarṇavaiḍūryapariṣkr̥taṁ dr̥ḍham 04*0642_03 āmucya vīraḥ prayayau rathottamaṁ 04*0642_04 dhanaṁjayaṁ sārathinaṁ pragr̥hya % B Dn D5.9-12 S ins. after 26: D6, after (the % interpolated) vaiśaṁ. u. (see above): 04*0643_01 tam uttaraṁ vīkṣya rathottame sthitaṁ 04*0643_02 br̥hannaḍāyāḥ sahitaṁ mahābhujam 04*0643_03 striyaś ca kanyāś ca dvijāś ca suvratāḥ 04*0643_04 pradakṣiṇaṁ cakrur athocuraṅganāḥ 04*0643_05 yad arjunasyarṣabhatulyagāminaḥ 04*0643_06 purābhavat khāṇḍavadāhamaṅgalam 04*0643_07 kurūn samāsādya raṇe br̥hannaḍe 04*0643_08 sahottareṇāstu tad adya maṅgalam % 4.36.4 % After 4, N (Ś1 D1 missing) % ins.: 04*0644_01 tāṁ śamīm anvavīkṣetāṁ vyūḍhānīkāṁś ca sarvaśaḥ % 4.36.8 % After 8ab, D2 (marg.) ins.: 04*0645_01 teṣāṁ tat sainyam atulaṁ dr̥ṣṭvā bhayavivardhanam % 4.36.10 % After 10ab, S ins.: 04*0646_01 devair api sahendreṇa na śakyaṁ kiṁ punar naraiḥ % 4.36.12 % T1 G (G1 % om. line 5) ins. after 12: T2 M5, after 13ab: M1.3 % ins. lines 1-2 after 13ab and lines 3-6 after 13: % M2.4 (om. lines 1-2 along with 13ab), after 13: 04*0647_01 mattā iva mahānāgā yuktadhvajapatākinaḥ 04*0647_02 nītimanto maheṣvāsāḥ sarvāstrakr̥taniścayāḥ 04*0647_03 durjayāḥ sarvasainyānāṁ devair api savāsavaiḥ 04*0647_04 patākinaś ca mātaṅgāḥ sadhvajāś ca mahārathāḥ 04*0647_05 viprakīrṇāḥ kr̥todyogā vājinaś citrabhūṣitāḥ 04*0647_06 tāñ jetuṁ samare śūrān durbuddhir aham āgataḥ % 4.36.14 % For 14ab, S subst.: 04*0648_01 dr̥ṣṭvā tu mahatīṁ senāṁ kurūṇāṁ dr̥ḍhadhanvinām % 4.36.16 % After 16, S ins.: 04*0649=00 vaiśaṁpāyanaḥ 04*0649_01 taṁ tathāvādinaṁ tatra bībhatsuḥ pratyabhāṣata 04*0649_02 saṁprahasya punas taṁ vai sarvalokamahārathaḥ % 4.36.19 % After 19, S (M1 om. line % 2) ins.: 04*0650_01 samudram iva gambhīraṁ kurusainyam ariṁdama 04*0650_02 strīsakāśe pratijñāya puruṣāṇāṁ hi śr̥ṇvatām 04*0650_03 vikatthamāno niryātvā brūhi kiṁ nātra budhyase % 4.36.24 % After % 24ab, D7 ins. (what is probably a gloss on the % ātatāyinām of 19): 04*0651_01 agnido garadaś caiva śastrapāṇir dhanāpahaḥ 04*0651_02 kṣetradāraharaś caiva ṣaḍete hy ātatāyinaḥ 04*0651_03 ātatāyinam āyāntam api vedāṅgapāragam 04*0651_04 jighāṁsantaṁ jighāṁsīyān na naro brahmahā bhavet % B Dn D2 (marg.).5-7.10-12 S (except M2) ins. % after 24 (G1, which om. uvāca, ins. after uttaraḥ): 04*0652_01 saṁgrāmeṇa na me kāryaṁ gāvo gacchantu cāpi me 04*0652_02 śūnyaṁ me nagaraṁ cāpi pituś caiva bibhemy aham % [Before line 1, D7 ins.: 04*0653_01 kṣīraṁ vā dadhi vājyaṁ vā takraṁ vā na pibāmy aham 04*0653_02 āranālaṁ hi pāsyāmi na me gobhiḥ prayojanam % For line 2, S (except M2) subst.: 04*0654_01 nagaraṁ ca pravekṣyāmi paśyatas te br̥hannale % After line 2, B2-4 D6 cont.: 04*0655_01 nivartaya rathaṁ tūrṇaṁ hr̥dayaṁ me vidīryate % while D2 (marg.) cont.: 04*0656_01 varaṁ kālena jīvakṣabhun na me gobhiḥ prayojanam 04*0656_02 yady ahaṁ jīvamānas tu gacchāmi nagaraṁ prati ] % On the other hand, D4 ins. after 24: 04*0657_01 bhojanaṁ gorasair hīnaṁ kāñjikenāpy ataḥ param 04*0657_02 bhokṣye ’haṁ bahubhir vāpi yāsye bālo mr̥ter bhayāt % 4.36.27 % After 27, S ins.: 04*0658_01 vikramantaṁ padanyāsair namayann iva bhūtalam % 4.36.29 % After 29ab, S ins.: 04*0659=00 sainikāḥ 04*0659_01 ko ’yaṁ dhāvaty asaṁgena pūrvaṁ muktvā rathottamam % 4.36.30 % After 30ab, S ins.: 04*0660_01 ity evaṁ sainikāḥ prāhur droṇas tān idam abravīt 04*0660_02 ācāryaḥ kurupāṇḍūnāṁ matau śukrāṅgiropamaḥ 04*0660_03 kiṁ vicāreṇa vaḥ kāryam etenānusr̥tena vai 04*0660_04 dhāvantam anudhāvaṁś ca nirbhayo bhayaviplutam 04*0660_05 veṇīkalāpaṁ nirdhūya pravibhāti nararṣabhaḥ % After 30, % S (except G1) ins.: 04*0661_01 rūpeṇa pārthasadr̥śaḥ strīveṣasamalaṁkr̥taḥ % 4.36.32 % S ins. after 32 (M2.4.5, % which om. 32, after 31): 04*0662_01 droṇena caivam ukte tu karṇaḥ provāca buddhimān % 4.36.33 % After 33, G2 M1.3.5 ins. (cf. 34cd): 04*0663_01 klībaṁ vai sārathiṁ kr̥tvā niryāto nagarād bahiḥ % 4.36.34 % After 34ab, S (M2.4 om.) ins.: 04*0664_01 te hi naḥ pratisaṁyātuṁ saṁgrāme na hi śaknuyuḥ 04*0664_02 katham ekataras teṣāṁ samastān yodhayet kurūn % 4.36.35 % After 35, S % (T G1.2 M2.4.5 om. line 1) ins.: 04*0665_01 eko ’smān anuyāty eṣa nānyo loke dhanaṁjayāt 04*0665_02 sārathiṁ hy uttaraṁ kr̥tvā svayaṁ yoddhum ihecchati % 4.36.36 % S ins. after 36cd (M2, % which om. 36abcd, after the ref., for which see % above): 04*0666_01 duryodhana uvācedaṁ sainikān rathasattamān 04*0666_02 arjuno vāsudevo vā rāmaḥ pradyumna eva vā 04*0666_03 te hi naḥ pratisaṁyoddhuṁ saṁgrāme na hi śaknuyuḥ 04*0666_04 katham ekataras teṣāṁ samastān yodhayet kurūn 04*0666_05 anyo vai klībaveṣeṇa yady āgacched gavāṁ padam 04*0666_06 śarais tīkṣṇair arpayitvā pātayiṣyāmi bhūtale % After 36, S ins.: 04*0667_01 arjunaṁ neti cety enaṁ na vyavasyanti te punaḥ 04*0667_02 iti sma kuravaḥ sarve mantrayanti mahārathāḥ 04*0667_03 dr̥ḍhavedhī mahāsattvaḥ śakratulyaparākramaḥ 04*0667_04 abhyāgacchati ced yoddhuṁ sarvaṁ saṁśayitaṁ balam 04*0667_05 na cāpy anyataraṁ tatra vyavasyanti dhanaṁjayāt % 4.36.37 % After 37, T1 G2 ins.: 04*0668_01 mā mā gr̥hāṇa bhadraṁ te dāso ’haṁ te br̥hannale 04*0668_02 iti vādinam evāśu dhāvantaṁ tarasāgrahīt % S ins. after 37 (T1 G2, after 668*): 04*0669_01 virāṭaputraṁ bībhatsur balavān arimardanaḥ % 4.36.38 % After 38ab, T1 G2 ins.: 04*0670_01 mā mā māraya bhadraṁ te muñca mām emi me gr̥ham 04*0670_02 muñca māṁ muñca muñceti tatpādāv agrahīd bruvan 04*0670_03 darśayitvā tataḥ sarvān adaśat so ’ṅguliṁ nr̥pa 04*0670_04 mā bhais tvam iti pārthena prārthitaḥ paryadevayat % After % 38, B Dn D2.5.6.10-12 ins.: 04*0671=00 uttara uvāca 04*0671_01 śr̥ṇuyās tvaṁ hi kalyāṇi br̥hannaḍe sumadhyame 04*0671_02 nivartaya rathaṁ śīghraṁ jīvan bhadrāṇi paśyati % D5 cont.: D7 ins. after 38: 04*0672_01 grāmāś caturdaśa tathā pūrṇāś ca dhanagokulaiḥ 04*0672_02 dadāmy etad dhanaṁ tubhyaṁ muñca māṁ tvaṁ br̥hannaḍe 04*0672_03 aśvānāṁ tu sahasre dve śubhrāṇāṁ hemamālinām 04*0672_04 sarvalakṣaṇayuktānāṁ muñca māṁ tvaṁ br̥hannaḍe % On the other hand, S ins. after 38: 04*0673=00 uttaraḥ 04*0673_01 suvarṇamaṇimuktānāṁ yad yad icchasi dadmi te 04*0673_02 hastino ’śvān rathān gāvaḥ striyaś ca samalaṁkr̥tāḥ % 4.36.39 % For 39b, S subst.: 04*0674_01 śreṣṭhasya rajatasya ca 04*0674_02 dadāmi śataniṣkaṁ te muñca māṁ tvaṁ br̥hannale % 4.36.40 % S ins. after 40 (G1 M2, which % om. 39c-40d, ins. after 39ab): 04*0675_01 ṣaṣṭiṁ svalaṁkr̥tāḥ kanyā grāmam ekaṁ dadāmi te 04*0675_02 muñca māṁ tvaṁ bhr̥śaṁ dīnaṁ vihvalaṁ bhayakampitam 04*0675_03 gamiṣyāmi puraṁ ṣaṇḍha draṣṭuṁ mātaram arditām % T1 G2 cont.: 04*0676_01 mātsyasya putro bālo ’haṁ tena cāsmi sukhoṣitaḥ 04*0676_02 mātr̥pārśvaśayāno ’ham aspr̥ṣṭātapavāyumān 04*0676_03 adr̥ṣṭabalayuddho ’haṁ kutas te kuravaḥ kutaḥ 04*0676_04 mātr̥pārśvaṁ gamiṣyāmi muñca māṁ tvaṁ br̥hannale 04*0676_05 pralayārṇavasaṁkāśaṁ dr̥śyate kauravaṁ balam 04*0676_06 strīṇāṁ madhye ’ham ajñānād vīryaśauryāṅkitāṁ giram 04*0676_07 uktavān madagarveṇa ko jetuṁ śaknuyāt kurūn 04*0676_08 amuktvā vā yadi nayer mariṣyāmi tavāgrataḥ % 4.36.42 % After 42ab, T1 G2 ins.: 04*0677=00 arjunaḥ 04*0677_01 ahaṁ yotsyāmi kauravyair hayān saṁyaccha cottara 04*0677_02 ādadānaḥ kimarthaṁ tvaṁ palāyanaparobhavaḥ 04*0677_03 yudhyasva kauravaiḥ sārdhaṁ vijayas te bhaviṣyati 04*0677_04 yasya yantāsmy ahaṁ yuddhe saṁyacchāmi hayottamān 04*0677_05 rājño vā rājaputrasya tasya nityaṁ jayo dhruvaḥ 04*0677_06 sarvathottara yudhyasva yantrā sākaṁ mayā kurūn 04*0677_07 jitvā mahīṁ yaśaḥ prāpya bhokṣyase sakalām imām 04*0677_08 hato ’pi prāpsyase svargaṁ na śreyas te palāyanam 04*0677_09 adya sarvān kurūñ jitvā yathā jayam avāpsyasi 04*0677_10 tathāhaṁ prayatiṣye ’tra sahāyo ’tra mato hy aham % T1 ins. after line 5 of 677*: T2 G1.3 M, after 42ab: 04*0678_01 saṁyacchāmi hayān yasya na sa bhītaḥ palāyati % 4.36.44 % After 44ab, Ś1 B Dn D2 (marg.).5-7.10-12 ins.: 04*0679_01 kathaṁ puruṣaśārdūla śatrumadhye viṣīdasi % 4.36.45 % After 45, S ins.: 04*0680_01 śūrān samaracaṇḍāṁś ca nayiṣye yamasādanam % 4.36.47 % After % 47, D7 ins.: 04*0681_01 kurūn abhimukhaṁ pārthaḥ prayayau śīghravāhanaḥ 04*0681_02 yathendro dānavān hantuṁ prayāti ca samātaliḥ % while S (T2 om. line 1) ins.: 04*0682_01 tam āropya rathopasthe vilapantaṁ dhanaṁjayaḥ 04*0682_02 gāṇḍīvaṁ dhanur ādātum upāyāt tāṁ śamīṁ prati 04*0682_03 uttaraṁ sa samāśvāsya kr̥tvā yantāram arjunaḥ % 4.37.8 % After % 8, B2.3 D5.6 read 7ab; while S ins.: 04*0683_01 etāvad uktvā vacanaṁ bhīṣmam ālokya cābravīt 04*0683_02 nadīja laṅkeśavanāriketur 04*0683_03 nagāhvayo nāma nagārisūnuḥ 04*0683_04 gatyā sureśaḥ kva cid aṅganeva 04*0683_05 gurur babhāṣe vacanaṁ tad eva 04*0683_06 ity uktvā saṁjñayā droṇas tūṣṇīm āsīd viśāṁ pate 04*0683_07 bhāradvājavacaḥ śrutvā gāṅgeyaḥ saṁjñayābravīt 04*0683_08 atītaṁ cakram asmākaṁ viṣayāntaram āgatāḥ 04*0683_09 atītaḥ samayaś cokto hy asmābhir yaḥ sabhātale 04*0683_10 na bhayaṁ śatrutaḥ kāryaṁ śaṅkāṁ tyaja nararṣabha 04*0683_11 duryodhanam athālokya saṁjñayā droṇa abravīt % After % line 5, T1 G2 ins.: 04*0684_01 devavratenaivam ukte vacane hitakāriṇā % 4.37.9 % After 9ab, T1 G2 ins.: 04*0685_01 gavām arthe hi vikrāntaḥ savyasācī paraṁtapaḥ % B1.2 (om. lines 1-2).3.5 Dn D11.12 ins. after 9: % D1, after 3: 04*0686_01 nadīja laṅkeśavanāriketur 04*0686_02 nagāhvayo nāma nagārisūnuḥ 04*0686_03 eṣo ’ṅganāveṣadharaḥ kirīṭī 04*0686_04 jitvāva yaṁ neṣyati cādya gā vaḥ % 4.37.12 % After 12, N ins.: 04*0687_01 kirātaveṣapracchanno girau himavati prabhuḥ % On the other hand, G2 ins. after 12: 04*0688_01 ity evaṁ vādinaṁ droṇaṁ karṇaḥ kruddho ’bravīd vacaḥ % 4.38.1 % After 1, S ins.: 04*0689_01 ehi bhūmiṁjayāruhya vairāṭe mahatīṁ śamīm % 4.38.3 % After 3, S ins.: 04*0690_01 naibhiḥ kāmam ahaṁ kartuṁ karma vaijayikaṁ tv iha 04*0690_02 atisūkṣmāṇi hrasvāni sarvāṇi ca mr̥dūni ca 04*0690_03 āyudhāni mahābāho tavaitāni paraṁtapa % 4.38.8 % After % 8, N repeats 5ab (v.l.: Ś1 K yamayor api cottara; B1-4 % D1-3.5-10 -ś ca tathottara for b); while S ins.: 04*0691_01 pradhānāni viśiṣṭāni durdarśāni bhavanty uta % T1 cont.: 04*0692_01 arjunenaivam uktas tu vairāṭiḥ pratyabhāṣata % 4.38.10 % After 10, D4 ins.: 04*0693_01 spr̥śāmīha śarīraṁ ced apy asyāṁ śokavarjitaḥ % 4.38.11 % After 11, S ins.: 04*0694=00 vaiśaṁpāyanaḥ 04*0694_01 tam uvāca tataḥ śūraḥ pārthaḥ parapuraṁjayaḥ 04*0694_02 dāyādaṁ sarvamatsyānāṁ kule jātaṁ viśāradam 04*0694_03 jānāmi tvāṁ mahāprājña śubhaṁ jātyā kulena ca 04*0694_04 kathaṁ nu pāpakaṁ karma brūyāṁ tvāhaṁ paraṁtapa % 4.38.15 % After 15ab, N ins.: 04*0695_01 avāropaya vr̥kṣāgrād dhanūṁṣy etāni mā bibhaḥ % After % 15, N (except D3; D10 om. line 1) ins.: 04*0696_01 so ’pahr̥tya mahārhāṇi dhanūṁṣi pr̥thuvakṣasām 04*0696_02 pariveṣṭanapatrāṇi vimucya samupānayat % 4.38.18 % After 18c, S % (except M5) ins.: 04*0697_01 pravepitatanus tadā 04*0697_02 arjunena samāśvastaḥ % T1 G2 cont.: 04*0698_01 kiṁ cid dhr̥ṣṭo nr̥pātmajaḥ 04*0698_02 teṣāṁ saṁdarśanābhyāsaṁ sparśābhyāsaṁ punaḥ punaḥ 04*0698_03 āmīlya punar unmīlya spr̥ṣṭvā spr̥ṣṭvā cakāra saḥ 04*0698_04 samyag dr̥ṣṭvā tadāśvastaḥ % After 18, B4 ins.: 04*0699_01 tad upaśrutya śatrughnaḥ sa tadārjunam abravīt 04*0699_02 sārathe kim idaṁ śete nāgendro vāpi vā dhanuḥ % 4.38.20 % After the ref., D5.7.9 ins.: 04*0700_01 na dr̥ṣṭaṁ na śrutaṁ citraṁ dhanuṣo rūpam īdr̥śam % 4.38.29 % After 29, K1 B (B3 marg.) Dn1 % D4-6.8 ins.: 04*0701_01 gurubhārasaho divyaḥ śātravāṇāṁ bhayaṁkaraḥ % B3 (marg.) cont.: 04*0702_01 hemapuṅkho gārdhapatraḥ śātravāṇāṁ bhayaṁkaraḥ % 4.38.34 % After 34, Dn D5 % (marg.).7.9.11.12 ins.: 04*0703_01 kasyāyam asitaḥ khaḍgo hemabindubhir āvr̥taḥ 04*0703_02 āśīviṣasamasparśaḥ parakāyaprabhedanaḥ 04*0703_03 gurubhārasaho divyaḥ sapatnānāṁ bhayapradaḥ % For 20-34, S subst.: 04*0704=00 uttaraḥ 04*0704_01 sārathe kim idaṁ divyaṁ nāgo vā yadi vā dhanuḥ 04*0704_02 sauvarṇāny atra padmāni śatapatrāṇi bhāgaśaḥ 04*0704_03 kuśāgnipratitaptāni bhānumanti br̥hanti ca 04*0704_04 (20a) bindavaś cātra sauvarṇā maṇiprotāḥ samantataḥ 04*0704_05 śaśisūryaprabhāḥ pr̥ṣṭhe bhānti rukmapariṣkr̥tāḥ 04*0704_06 pughpāṇy atra suvarṇāni śatapatrāṇi bhāgaśaḥ 04*0704_07 vismāpanīyarūpaṁ ca bhīmaṁ bhīmapradarśanam 04*0704_08 nīlotpalanibhaṁ kasya śātakumbhapariṣkr̥tam 04*0704_09 (21ab) r̥ṣabhā yasya sauvarṇāḥ pr̥ṣṭhe tiṣṭhanti śr̥ṅgiṇaḥ 04*0704_10 tālapramāṇaṁ kasyedaṁ maṇirukmavibhūṣitam 04*0704_11 hāṭakasya suvarṇasya yasmiñ śākhāmr̥gā daśa 04*0704_12 durānamaṁ mahad dīrghaṁ surūpaṁ duṣpradharṣaṇam 04*0704_13 kasyedam īdr̥śaṁ citraṁ dhanuḥ sarve ca daṁsitāḥ 04*0704_14 candrārkavimalā bhāsaḥ surūpāḥ supradarśanāḥ 04*0704_15 haṁsāḥ pr̥ṣṭhe śritā yasya kuśāgnipratimārciṣaḥ 04*0704_16 śārṅgagāṇḍīvasadr̥śaṁ kasyedaṁ sārathe dhanuḥ 04*0704_17 caturthaṁ kāñcanavapur bhāti vidyudgaṇopamam 04*0704_18 nīlotpalitam acchidraṁ jātarūpaprabhaṁ dhanuḥ 04*0704_19 matsyā yasya hiraṇyasya pr̥ṣṭhe tiṣṭhanti saṁcitāḥ 04*0704_20 śakracāpopamaṁ divyaṁ kasyedaṁ sārathe dhanuḥ 04*0704_21 ucchritaṁ phaṇivad dīrghaṁ sāravattvād durānamam 04*0704_22 (20c) sahasragodhāḥ sauvarṇā dvīpinaś ca caturdaśa 04*0704_23 barhiṇaś cātra sauvarṇāḥ śatacandrārkabhūṣaṇāḥ 04*0704_24 jāmbūnadavicitrāṅgaṁ kasyedaṁ pañcamaṁ dhanuḥ 04*0704_25 (25ab) kasyeme kṣuranārācāḥ sahasraṁ lomavāpinaḥ 04*0704_26 pakṣiṇas tīkṣṇatuṇḍāgrāḥ kasyeme niśitāḥ śarāḥ 04*0704_27 (26ab) vipāṭāḥ pr̥thavaḥ kasya gr̥dhrapatrārdhavājitāḥ 04*0704_28 (27c,28ab) varāhakarṇās tīkṣṇāgrāḥ kasyeme rucirāḥ śarāḥ 04*0704_29 vajrāśanisamasparśā vaiśvānarasamārciṣaḥ 04*0704_30 suvarṇapuṅkhās tīkṣṇāgrāḥ kasya saptaśataṁ śarāḥ 04*0704_31 (30a) kasyāyaṁ sāyako dīrgho gavye kośe ca daṁsitaḥ 04*0704_32 kasya daṇḍo dr̥ḍhaḥ ślakṣṇo ruciro ’yaṁ prakāśate 04*0704_33 (30c) vaiyāghrakośaḥ kasyāyaṁ divyaḥ khaḍgo mahāprabhaḥ 04*0704_34 (27ab) kasyāyam asir āvāpe pañcaśārdūlalakṣaṇaḥ 04*0704_35 (32ab) kasyāyaṁ nirmalaḥ khaḍgo dvīpicarmādhivāsitaḥ 04*0704_36 nīlotpalasavarṇo ’yaṁ kasya khaḍgaḥ pr̥thur mahān 04*0704_37 mr̥gendracarmāvasitas tīkṣṇadhāraḥ sunirmalaḥ 04*0704_38 r̥ṣabhājinakośas tu kasya khaḍgo mahān ayam 04*0704_39 yasyāpidhāne dr̥śyante sūryāḥ pañca pariṣkr̥tāḥ 04*0704_40 (32a) kasyāyaṁ vipulaḥ khaḍgaḥ śr̥ṅgatsarumanoharaḥ 04*0704_41 nihitaḥ pārṣate kośe tailadhautaḥ samāhitaḥ 04*0704_42 (33c) pramāṇavarṇayuktaś ca kasya khaḍgo mahān ayam 04*0704_43 naitena pratividdhaḥ sañ jīvet kaś cana kuñjaraḥ % After line 26, T ins.: 04*0705_01 viprakṣiptās tīkṣṇadaṁṣṭrā upāsaṅge hiraṇmaye % T cont.: G1 (om. line 1) M1-3 ins. after % line 26: 04*0706_01 hāridravarṇāḥ kasyeme śitāḥ pañcaśataṁ śarāḥ 04*0706_02 āśīviṣasamasparśā gatau cājihmagā dr̥ḍhāḥ % After line 39, T G M1-3 % repeat line 33 (v.l. śaṁkho mahān pr̥thuḥ for khaḍgo mahāprabhaḥ), % and cont.: 04*0707_01 yasyāpidhāne dr̥śyante śārdūlāḥ kāñcanāḥ śubhāḥ % 4.38.36 % Before the ref., T1 G2 ins.: 04*0708=00 vaiśaṁpāyanaḥ 04*0708_01 uttareṇaivam uktas tu pārtho vairāṭim abravīt 04*0708_02 mr̥dvyā pratyāyayan vācā bhītaṁ śaṅkāvaśaṁ gatam % After 36, S ins.: 04*0709_01 abhedyam ajaraṁ śrīmad divyam acchedyam avraṇam % 4.38.38 % After 38, % N ins.: 04*0710_01 citram uccāvacair varṇaiḥ ślakṣṇam āyatam avraṇam % 4.38.41 % After 41ab, S ins.: 04*0711_01 tasmāc ca varuṇād agniḥ premṇā prāhr̥tya tac chubham 04*0711_02 agninā pratibhāvyena dattaṁ pārthāya gāṇḍivam % 4.38.42 % After % 42ab, N (D1 missing) ins.: 04*0712_01 etan mām anusaṁprāptaṁ varuṇāc cārudarśanam % On the other hand, S ins. after 42ab: 04*0713_01 nīlotpalanibhaṁ rājñaḥ kauravyasya mahātmanaḥ 04*0713_02 bindavaś cāsya sauvarṇāḥ pr̥ṣṭhe sādhu niyojitāḥ % S ins. after 42 % (M2, after 42ab): 04*0714_01 tālapramāṇaṁ bhīmasya maṇirukmavibhūṣitam 04*0714_02 durānamaṁ mahad dīrghaṁ surūpaṁ duṣpradharṣaṇam % 4.38.43 % After 43ab, % S (M2 om.) ins.: 04*0715_01 sahasragodhā hairaṇyā dvīpinaś ca caturdaśa 04*0715_02 r̥ṣabhāś cāpi sauvarṇāḥ pr̥ṣṭhe tiṣṭhanti śr̥ṅgiṇaḥ % T2 G2 M (M2 om.) % ins. after 43: G1.3, after line 1 of 720*: 04*0716_01 pr̥ṣṭhe vibhaktāḥ śobhante kuśāgnipratibhāvitāḥ % 4.38.46 % After 46, Ś1 repeats 46ab % and cont.: 04*0717_01 tapanīyavicitraṁ ca vairāṭe nākulaṁ dhanuḥ % 4.38.48 % After 48, % D5 (marg.).9 ins.: 04*0718_01 ghorāgrā dīrgharūpāś ca girīṇām api dāraṇāḥ % 4.38.58 % After 58, D5 (marg.).9 % ins.: 04*0719=00 vaiśaṁpāyanaḥ 04*0719_01 evam ākhyātavāṁs tatra svāyudhāni paraṁtapaḥ 04*0719_02 virāṭaputrāya tadā pārthaḥ satyaparākramaḥ % For 45-58, S subst.: 04*0720_01 (45a) barhiṇaś cātra sauvarṇāḥ śatacandrārkabhūṣaṇāḥ 04*0720_02 nakulasya dhanus tv etan mādrīputrasya dhīmataḥ 04*0720_03 etena sadr̥śaṁ citraṁ dhanuś caitad yavīyasaḥ 04*0720_04 (50a) hāridravarṇaṁ rājñaś ca kauravyasya mahātmanaḥ 04*0720_05 vipāṭā bhīmasenasya girīṇām api dāraṇāḥ 04*0720_06 suprabhāḥ sumahākāyās tīkṣṇāgrāḥ sukr̥tā dr̥ḍhāḥ 04*0720_07 bhīmena prahitā hy ete vāraṇānāṁ nivāraṇāḥ 04*0720_08 suvarṇavarṇā rucirāḥ kāladaṇḍopamāḥ śubhāḥ 04*0720_09 (50c) nakulasya śarā hy ete vajrāśanisamaprabhāḥ 04*0720_10 yāṁś ca tvaṁ pr̥cchase dīrghān samadhārān samāhitān 04*0720_11 (52d) varāhakarṇās tīkṣṇāgrāḥ sahadevasya te śarāḥ 04*0720_12 (54a) yas tv ayaṁ sāyako divyo gavye kośe ca daṁsitaḥ 04*0720_13 (54d) pārthasyāstram idaṁ ghoraṁ sarvabhārasahaṁ mahat 04*0720_14 yas tv ayaṁ nirmalaḥ khaḍgo dvīpicarmaṇi daṁsitaḥ 04*0720_15 rājño yudhiṣṭhirasyāyaṁ kuntīputrasya dhīmataḥ 04*0720_16 (55a,50d) vaiyāghrakośo bhīmasya pañcaśārdūlalakṣaṇaḥ 04*0720_17 vāraṇānāṁ sudr̥ptānāṁ śikṣitaḥ skandhaśātane 04*0720_18 nīlotpalasavarṇābhaḥ khaḍgaḥ pārthasya dhīmataḥ 04*0720_19 mr̥gendracarmapihitas tīkṣṇadhāraḥ samāhitaḥ 04*0720_20 darśanīyaḥ sutīkṣṇāgraḥ kuntīputrasya dhīmataḥ 04*0720_21 (54c) arjunasyaiṣa nistriṁśaḥ parasainyāgradūṣaṇaḥ 04*0720_22 (57a) yas tv ayaṁ pārṣate kośe prakṣipto ruciratsaruḥ 04*0720_23 (57c) nakulasyaiṣa nistriṁśo vaiśvānarasamaprabhaḥ 04*0720_24 (58a) yas tv ayaṁ piṅgalaḥ khaḍgaś citro maṇimayatsaruḥ 04*0720_25 (58cd) sahadevasya khaḍgo ’yaṁ bhārasāho ’tidaṁsitaḥ 04*0720_26 bhīmasyāyaṁ mahādaṇḍaḥ sarvāmitravināśanaḥ 04*0720=26 vaiśaṁpāyanaḥ 04*0720_27 bhedato hy arjunas tūrṇaṁ kathayām āsa tattvataḥ 04*0720_28 āyudhāni kalāpāṁś ca nistriṁśāṁś cātulaprabhān % After line 1, G1.3 % ins. 716*; while M1 ins.: 04*0721_01 anyat tu sahadevasya dhanuḥ śreṣṭhaṁ mahaujasaḥ % After line 28, T1 ins.: 04*0722_01 kvāsau pracchannavāsānāṁ pāṇḍavānāṁ mahātmanām 04*0722_02 nyastāny atra mahārhāṇi vratasiddhim upeyuṣām 04*0722_03 ity uttaraṁ tu tat sarvam arjunas tattvato ’bravīt % 4.39.1 % Before the ref., S ins.: 04*0723=00 vaiśaṁpāyanaḥ 04*0723_01 etasminn antare pārthaṁ mūḍhātmā na vyajānata 04*0723_02 virāṭaputraḥ pramukhe papraccha punar eva tu % 4.39.2 % For 2, S subst.: 04*0724_01 kva nu te pāṇḍavāḥ śūrāḥ saṁgrāmeṣv aparājitāḥ 04*0724_02 eṣām imāni divyāni śriyā dīvyanti bhānti ca 04*0724_03 kasmin vasanti te deśe dharmajñā bandhuvatsalāḥ 04*0724_04 kva dharmarājaḥ kauravyo dharmaputro yudhiṣṭhiraḥ 04*0724_05 bhīmasenārjunau cāpi sarve te mātulā mama 04*0724_06 nakulaḥ sahadevo vā sarvāstrakuśalo raṇe % After line % 4, T1 G2 ins.: 04*0725_01 dharmaśīlaś ca dharmātmā dharmavān dharmavit sudhīḥ 04*0725_02 dharmādhyakṣo dharmavrato dharmajño dharmamūrtimān 04*0725_03 dharmaniṣṭho dharmakartā dharmagoptā sudharmakr̥t 04*0725_04 satyārjavakṣamādhāro ghr̥ṇī dharmaparāyaṇaḥ % 4.39.4 % After 4, S (M2 % om. lines 2-3) ins.: 04*0726_01 utsr̥jya dharmarājyaṁ te na śrūyante vanaṁ gatāḥ 04*0726_02 pāṇḍavān yadi jānīṣe kva nu te dharmacāriṇaḥ 04*0726_03 kva cādya nivasantīti satyaṁ brūhi br̥hannale 04*0726=03 vaiśaṁpāyanaḥ 04*0726_04 tataḥ prahasya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ 04*0726_05 uvāca rājaputraṁ tam uttaraṁ śr̥ṇu me vacaḥ % After line 3, T1 G2 ins.: 04*0727_01 kimartham āgatāny atra śastrāstrāṇi mahātmanām 04*0727_02 kathaṁ jñātāni bhavatā tathā me brūhi śobhane % For lines 4-5, G1 subst.: 04*0728_01 tataḥ prahasya kaunteyo rājaputram uvāca ha % T1 cont.: 04*0729_01 mā bhais tvaṁ rājaśārdūla sarvaṁ te varṇayāmy aham 04*0729_02 nātra bhetavyam adyāpi rājaputra yathā tathā 04*0729_03 vayaṁ te pāṇḍavā nāma vanavāsasya pāragāḥ 04*0729_04 atīte dvādaśe varṣe channavāsam ihoṣitāḥ 04*0729_05 tasmād aśaṅkitamanāḥ śr̥ṇuṣva mahitottara % 4.39.6 % After 6, % S ins.: 04*0730_01 bhīmasenena durvr̥ttaḥ saha bhrātr̥bhir āhave % T1 G2 cont.: 04*0731_01 śrutvaitad vacanaṁ jiṣṇor vismayasphāritekṣaṇaḥ 04*0731_02 paśyann animiṣaḥ pārthaṁ śanair vācam uvāca ha % 4.39.8 % After 8ab, Ś1 K % Dn2 D4.6.11.12 ins.: 04*0732_01 vairāṭe śr̥ṇu tāni tvaṁ yāni pūrvaṁ śrutāni te % Dn2 D6.11.12 cont.: B Dn1 D5.7.10 ins. after 8ab: 04*0733_01 ekāgramānaso bhūtvā śr̥ṇu sarvaṁ samāhitaḥ % On the other hand, S ins. after 8ab: 04*0734_01 īśāno vidadhe devas tridivasyeśvaro divi % T1 cont.: 04*0735_01 tāni loke pravr̥ttāni vairāṭe śr̥ṇu tattvataḥ % After 8, S ins.: 04*0736_01 etāni mama nāmāni sthāpitāni surottamaiḥ % 4.39.9 % After the ref., % S ins.: 04*0737_01 guṇato daśa nāmāni samavetāni pāṇḍave 04*0737_02 caranti loke khyātāni viditāni mamānagha % 4.39.10 % After 10, N (except D4; D1 missing) % ins.: 04*0738_01 tatsarvaṁ yadi me brūyāḥ śraddadhyāṁ sarvam eva te % On the other hand, T1 G2 ins. after 10: 04*0739_01 itas tataś calaty etan mano me cañcalaṁ tvayi 04*0739_02 arjuno vā bhavān neti vada śīghraṁ br̥hannale % 4.39.13 % After 13, S ins.: 04*0740_01 kirīṭaṁ sūryasaṁkāśaṁ bhrājate me śirogatam 04*0740_02 raṇamadhye rathasthasya sūryapāvakasaṁnibham % 4.39.14 % After 14, S ins.: 04*0741_01 yo mamāṅge vraṇaṁ kuryān mama jyeṣṭhasya paśyataḥ 04*0741_02 yudhiṣṭhirasya rudhiraṁ darśayed vā kadā cana 04*0741_03 parābhavam ahaṁ tasya kule kuryāṁ na saṁśayaḥ % 4.39.15 % For % 15abc, S subst.: 04*0742_01 acchedyaṁ ruciraṁ citraṁ jāmbūnadapariṣkr̥tam 04*0742_02 indradattam anāhāryaṁ % 4.39.17 % For % 17ab, D2 (marg.) subst.: 04*0743_01 dhanuṣāhaṁ samāyuktaḥ śaravarṣaṁ sr̥jāmi ca % After 17ab, S (M2.4 om.) ins.: 04*0744_01 bhujau me bhavataḥ saṁkhye parasainyavināśane % 4.39.20 % After 20, % D7.9 ins.: 04*0745_01 sthito ’smi yattaḥ saṁgrāme vairāṭe vyetu te bhayam 04*0745_02 etac chrutvā prahr̥ṣṭātmā vismayotphullalocanaḥ % 4.39.21 % After 21ab, % T1 ins.: 04*0746_01 tasya tad vacanaṁ śrutvā vairāṭiḥ pārṣatottama 04*0746_02 prahr̥ṣṭaromā hr̥ṣṭo ’bhūd vismayotphullalocanaḥ 04*0746_03 taṁ prekṣya vai mahātmānam arjunaṁ matsyanandanaḥ 04*0746_04 prāñjaliś cābhivādyātha idaṁ vacanam abravīt % 4.39.22 % After 22e, S ins.: 04*0747_01 pramādena narottama 04*0747_02 akr̥tvā hr̥daye sarvaṁ % 4.39.23 % After 23, D9 ins. a passage given in App. I % (No. 38); while S ins.: 04*0748_01 dāso ’haṁ te bhaviṣyāmi paśya mām anukampayā 04*0748_02 yā pratijñā kr̥tā pūrvaṁ tava sārathyakāraṇāt 04*0748_03 manaḥsvāsthyaṁ ca me jātaṁ jātaṁ bhāgyaṁ ca me mahat % After line 1, T1 ins.: 04*0749_01 yad ajñānād avocaṁ tvāṁ vismartavyaṁ dhanaṁjaya 04*0749_02 yāvad arvāg ahaṁ vidyāṁ tvāṁ na tattvena bhārata 04*0749_03 tāvan me ’bhūd bhayaṁ tāta kurubhyo nātra saṁśayaḥ 04*0749_04 yadā tv ajñāsiṣam ahaṁ channaṁ tattvena bhārata 04*0749_05 vismito ’smi mahāsattva sarvaśatrūn vināśaya 04*0749_06 tvadvākyajalasaṁsiktam utpalaṁ hr̥dayaṁ mama 04*0749_07 gharmābhitaptaṁ vijale mlānapadmam iva hrade % After % line 2, T1 ins.: 04*0750_01 neyaṁ pratijñā pūrṇā me harṣaś cārjuna jāyate 04*0750_02 devendratanayasyeha sārathiḥ syāṁ mahāmr̥dhe 04*0750_03 iti pūrvaṁ kr̥tāsmābhiḥ pratijñā yuddhadurmada 04*0750_04 pratijñā mama saṁpūrṇā tava sārathyakāraṇāt % 4.40.3 % After 3, S (except G1) ins.: 04*0751_01 gāṇḍīvaṁ devadattaṁ ca śarān kanakabhūṣitān % 4.40.4 % After 4cd, D5.7 (both marg.).9 ins.: 04*0752_01 gāñjīvaṁ devadattaṁ ca tathākṣayyau maheṣudhī 04*0752_02 ratham āropayaitan me pratyāneṣyāmi te paśūn % D5.7 (both marg.) cont.: B Dn D2 (marg.).6.10-12 % ins. after 4cd: 04*0753=00 vaiśaṁpāyana uvāca 04*0753_01 arjunasya vacaḥ śrutvā tvarāvān uttaras tadā 04*0753_02 arjunasyāyudhān gr̥hya śīghreṇāvātarat tataḥ 04*0753=02 arjuna uvāca % After 4, S ins.: 04*0754_01 toṣayiṣyāmi rājānaṁ pravekṣyāmi puraṁ punaḥ % 4.40.6 % After 6ab, S (except M2) ins.: 04*0755_01 śarajālavitānāḍhyam ākṣveḷitamahāsvanam % 4.40.8 % After % 8, T1 G2 ins.: 04*0756_01 bahunā kiṁ pralāpena śr̥ṇu me caramaṁ vacaḥ 04*0756_02 nāhaṁ bibhemi kaunteya sākṣād api śatakratoḥ 04*0756_03 yamapāśikuberebhyo droṇabhīṣmaśatād api % 4.40.13 % After 13ab, T1 G2 ins.: 04*0757_01 purāham ājñayā bhrātur jyeṣṭhasyāhaṁ surālayam 04*0757_02 prāptavān urvaśīṁ dr̥ṣṭvā sudharmāyām ahaṁ tadā 04*0757_03 nr̥tyantīṁ paramaṁ rūpaṁ bibhratīṁ vajrisaṁnidhau 04*0757_04 apaśyaṁ tām animiṣaṁ kūṭasthām anvayasya me 04*0757_05 rātrau samāgatā mahyaṁ śayanaṁ rantum icchayā 04*0757_06 ahaṁ tām abhivādyaiva mātr̥satkāram ācaram 04*0757_07 sā ca mām aśapat kruddhā śikhaṇḍī tvaṁ bhaver iti 04*0757_08 śrutvā tam indro mām āha mā bhais tvaṁ pārtha ṣaṇḍataḥ 04*0757_09 upakāro bhavet tubhyam ajñātavasatau purā 04*0757_10 itīndro mām anugrāhya tataḥ preṣitavān vr̥ṣā 04*0757_11 tad idaṁ samanuprāptaṁ vrataṁ cīrṇaṁ mayānagha % while T2 G1.3 ins.: 04*0758_01 urvaśīśāpasaṁbhūtaṁ klaibyaṁ māṁ samupasthitam % 4.40.17 % After 17, D7.9 ins.: 04*0759_01 etāsu pañcasv aśvānāṁ rathacaryāsu pāṇḍava 04*0759_02 śatravo vidraviṣyanti gacchamānam itas tataḥ % while S (except T1; G1 om. line 2) ins.: 04*0760_01 aśvā hy ete mahābāho tavaivāhavadurjayāḥ 04*0760_02 yogyā rathavare yuktāḥ prāṇavanto jitaśramāḥ % 4.40.22 % After 22, S ins.: 04*0761_01 sarvaśatrubhir āyātair devarāja ivāsuraiḥ % 4.40.23 % After the ref., S ins.: 04*0762_01 tato rathād avaskandya vīryavān arimardanaḥ 04*0762_02 praṇamya devān gāṇḍīvam ādāya ruruce śriyā % After 23, S ins.: 04*0763_01 indradatte ca te divye uddhr̥tyāmucya kuṇḍale % 4.40.24 % After 24ab, N (D1 missing; D7 om. % line 2) ins.: 04*0764_01 athāso prāṅmukho bhūtvā śuciḥ prayatamānasaḥ 04*0764_02 abhidadhyau mahābāhuḥ sarvāstrāṇi rathottame 04*0764_03 ūcuś ca pārthaṁ sarvāṇi prāñjalīni nr̥pātmajam 04*0764_04 ime sma paramodārāḥ kiṁkarāḥ pāṇḍunandana 04*0764_05 praṇipatya tataḥ pārthaḥ samālabhya ca pāṇinā 04*0764_06 sarvāṇi mānasānīha bhavatety abhyabhāṣata 04*0764_07 pratigr̥hya tato ’strāṇi prahr̥ṣṭavadano ’bhavat % D7.9 ins. after line 1: D2, after line 2: 04*0765_01 sasmāra divyāny astrāṇi yathāvad bharatarṣabhaḥ % D2.7 ins. after 765*: D4-6.9, after % line 2 of 764*: 04*0766_01 abhyupeyur mahābhāgaṁ mahāstrāṇi tadārjunam % 4.40.26 % B Dn D4-6.11.12 % ins. after 26ab (B4, after 26): 04*0767_01 papāta mahatī colkā diśo na pracakāśire % 4.40.27 % After 27ab, S ins.: 04*0768_01 tārkṣyaṁ śabdam iva śrutvā vitresur dīnamānasāḥ 04*0768_02 yathendro vyākṣipad bhīmaṁ visphoṭam aśaner vibhuḥ % G2 cont.: 04*0769_01 mahāśanimahāśabdaḥ sadr̥śo jyāsvano mahān 04*0769_02 śatrūn vīrāṁś ca saṁtyajya nigrahastho rathe sthitaḥ % 4.41.4 % After 4, S ins.: 04*0770_01 dhvaje vānaram ucchritya gāṇḍīvaṁ vikṣipan dhanuḥ % T G2 cont.: 04*0771_01 uttasthau cottaras tāta smr̥tvā punar ihāgataḥ 04*0771_02 taṁ samāśvāsya bībhatsur abhiyātuṁ pratatvare % 4.41.5 % After 5ab, B Dn D5.6.10-12 ins.: 04*0772_01 khāt papāta rathe tūrṇaṁ divyarūpaṁ manoramam 04*0772_02 rathaṁ tam āgataṁ dr̥ṣṭvā dakṣiṇaṁ prākarot tadā % 4.41.6 % After 6, T2 G2 ins.: 04*0773_01 sainyābhyāśam anuprāpya gr̥hītvā bhīmam uttamam % 4.41.7 % After 7, T G2 ins.: 04*0774_01 śaśāṅkakundadhavalaṁ mukhe nikṣipya vāsaviḥ 04*0774_02 ucchvasad gaṇḍayugulaṁ sirāḷyācitaphālakam 04*0774_03 āyattanimnanayanaṁ hrasvasthūlaśirodharam 04*0774_04 atiśliṣṭodaroraskaṁ tiryag ānanaśobhitam 04*0774_05 yāvat svaśaktisāmagryaṁ trailokyaṁ kṣobhayann iva 04*0774_06 marudbhir daśabhiś caiva prādhmāpayad ariṁdamaḥ % T (T2 om. line 3) G2 cont.: G1.3 M ins. after 7: 04*0775_01 śaṅkhaśabdo ’sya so ’tyarthaṁ śrūyate kālameghavat 04*0775_02 tasya śaṅkhasya śabdena dhanuṣo nisvanena ca 04*0775_03 vānarasya ca nādena rathanemisvanena ca 04*0775_04 jaṅgamasya bhayaṁ ghoram akarot pākaśāsaniḥ % 4.41.9 % After 9ab, S ins.: 04*0776_01 vyabhrājata rathopasthe bhānur merāv ivottare 04*0776_02 śaṅkhaśabdena vitrastaṁ jyāghātena ca mūrchitam % 4.41.15 % After 15ab, B Dn D5.6.7 (marg.).9 % (marg.).11.12 ins.: 04*0777_01 amānuṣāṇāṁ śabdena bhūtānāṁ dhvajavāsinām % 4.41.16 % After 16, B5 ins.: 04*0778_01 tān * * paribhāṣantam uttaraṁ yuddhadurmadaḥ % B5 cont.: B1.3.4 Dn2 D11.12 ins. after 16: 04*0779_01 sa muhūrtaṁ prayātaṁ tu pārtho vairāṭim abravīt % On the other hand, S ins. after 16: 04*0780=00 vaiśaṁpāyanaḥ 04*0780_01 punar dhvajaṁ punaḥ śaṅkhaṁ dhanuś caiva punaḥ punaḥ 04*0780_02 saṁmūḍhacetā vairāṭir arjunaṁ samudaikṣata 04*0780=02 arjunaḥ 04*0780_03 sthiro bhava mahābāho saṁjñāṁ cātmānam ānaya % 4.41.17 % After 17, B3 ins.: 04*0781_01 na bhayaṁ vidyate cānyan mayi tiṣṭhati saṁyuge 04*0781_02 paśya bāhubalaṁ vīra yudhyataḥ śatrubhiḥ saha % while T1 ins.: 04*0782_01 sthirīkuruṣva hr̥dayaṁ yathā śabdo mahān bhavet % T1 cont.: T2 G M ins. after 17: 04*0783_01 evam uktvā mahābāhuḥ savyasācī paraṁtapaḥ 04*0783_02 pradadhmau ca mahāśaṅkhaṁ devadattam anuttamam 04*0783_03 jyāghoṣaṁ talaghoṣaṁ ca kr̥tvā bhūtāny amohayat % 4.41.18 % After the ref., D7 (marg. sec. m.) ins.: 04*0784_01 tataḥ sa punar evātha taṁ śaṅkhaṁ prādhamad balī 04*0784_02 dviṣatāṁ duḥkhajananaṁ suhr̥dāṁ prītivardhanam % D7 cont.: B Dn D5.6.10-12 ins. after the ref.: 04*0785_01 tataḥ śaṅkham upādhmāsīd dārayann iva parvatān 04*0785_02 guhā girīṇāṁ ca tadā diśaḥ śailāṁs tathaiva ca 04*0785_03 uttaraś cāpi saṁlīno rathopastha upāviśat % D5 marg. cont.: 04*0786_01 tato ’rjunaḥ śaṅkhaśabdaṁ cakārātīva duḥsaham % After 18, K2 ins.: 04*0787_01 śrutvā śabdaṁ tadā droṇo gāṅgeyaṁ vākyam abravīt % while B2-4 ins.: 04*0788_01 uttaraṁ tu rathe dr̥ṣṭvā śaṅkhaśabdena mohitam % But after 18, D10 repeats 8ab and cont.: 04*0789_01 sa rathaḥ saṁsmr̥tas tena upāyād vānaradhvajaḥ % B1 Dn D5.6.11.12 ins. after 18: B2-4, after 788*: % D10, after 789*: 04*0790_01 taṁ samāśvāsayām āsa punar eva dhanaṁjayaḥ % D5.10 cont.: 04*0791_01 tato droṇo mahābuddhiḥ sarvaśastrabhr̥tāṁ varaḥ 04*0791_02 uvāca ha kuror madhye sarvaṁ saṁbodhayann iva % After the addl. % colophon, T1 ins.: 04*0792=00 vaiśaṁpāyanaḥ 04*0792_01 śaṅkhaśabdaṁ ca taṁ śrutvā meghasya ninadaṁ yathā 04*0792_02 gāṇḍīvajyāsvanenaiva vismayotphullalocanaḥ % T1 (om. the ref.) cont.: T2 G M ins. after the % addl. colophon. 04*0793=00 vaiśaṁpāyanaḥ 04*0793_01 bhāradvājas tato droṇaḥ sarvaśastrabhr̥tāṁ varaḥ 04*0793_02 rājānaṁ cāha saṁprekṣya duryodhanam ariṁdamam % 4.41.19 % K2 D4.7.9 ins. % after the ref.: D3.8, after 795*: D6 (marg.), % after 4.48.3: D10, after 4.48.17: 04*0794_01 nadīja laṅkeśavanāriketur 04*0794_02 nagāhvayo nāma nagārisūnuḥ 04*0794_03 eṣo ’ṅganāveṣadharas tarasvī 04*0794_04 vijeṣyate sarvakurupravīrān % D7.9 (marg. sec. m.) cont.: D3.8 ins. after the % ref.: 04*0795_01 eṣā na yoṣā yadi yoṣid eṣā 04*0795_02 tat saiva yā śumbhaniśumbhahantrī 04*0795_03 māyāmayastrīvapur ātanoti 04*0795_04 līlāyitaṁ vā puruṣaḥ purāṇaḥ % D4 ins. after 794*: 04*0796_01 yathendrajit kṣatriyāṇy aṅganeyaṁ 04*0796_02 gurur babhāṣe vacanaṁ kilaitat % After 19, S (G1 om. line % 2) ins.: 04*0797_01 autpātikam idaṁ rājan nimittaṁ bhavatīha naḥ 04*0797_02 na hi paśyāmi vijayaṁ sainye ’smākaṁ paraṁtapa % 4.41.22 % After 22, N % (Ś1 K om. line 6; D10 om. line 7) ins.: 04*0798_01 dhruvaṁ vināśo yuddhena kṣatriyāṇāṁ pradr̥śyate 04*0798_02 jyotīṁṣi na prakāśante dāruṇā mr̥gapakṣiṇaḥ 04*0798_03 utpātā vividhā ghorā dr̥śyante kṣatranāśanāḥ 04*0798_04 viśeṣata ihāsmākaṁ nimittāni vināśane 04*0798_05 ulkābhiś ca pradīptābhir bādhyate pr̥tanā tava 04*0798_06 vāhanāny aprahr̥ṣṭāni rudantīva viśāṁ pate 04*0798_07 upāsate ca sainyāni gr̥dhrās tava samantataḥ 04*0798_08 tapsyase vāhinīṁ dr̥ṣṭvā pārthabāṇaprapīḍitām % On the other hand, S (G1 om.) ins. after 22: 04*0799_01 anuṣṇāṅgāś ca saṁsvinnā jr̥mbhante cāpy abhīkṣṇaśaḥ 04*0799_02 viṣṭambhantīha mātaṅgā muñcanty aśrūṇi vājinaḥ 04*0799_03 sadā mūtraṁ purīṣaṁ ca utsr̥jante punaḥ punaḥ 04*0799_04 lohitārdrā ca pr̥thivī diśaḥ sarvāḥ pradhūpitāḥ 04*0799_05 na ca sūryaḥ pratapati mahad vedayate bhayam 04*0799_06 hastinaś cāpi vitrastā yodhāś cāpi vitatrasuḥ % 4.41.23 % S ins. after 23cd (G1, which om. 21e- % 23d as also lines 1-3 of the following passage, ins. % after 21cd): 04*0800_01 diśaṁ te dakṣiṇāṁ sarve viprekṣante punaḥ punaḥ 04*0800_02 mr̥gāś ca pakṣiṇaś caiva savyam eva patanti naḥ 04*0800_03 vāditroddhuṣṭaghoṣāś ca na gāḍhaṁ prasvananti naḥ 04*0800_04 yathā meghasya ninado gambhīras tūrṇam āyataḥ 04*0800_05 śrūyate rathanirghoṣo nāyam anyo dhanaṁjayāt 04*0800_06 aśvānāṁ svanatāṁ śabdo vahatāṁ pākaśāsanim 04*0800_07 vānaraś ca dhvajo nityo niḥsaṅgaṁ dhūyate mahān 04*0800_08 śaṅkhaśabdena pārthasya karṇau me badhirīkr̥tau 04*0800_09 sarvasainyaṁ ca vitrastaṁ nāyam anyo dhanaṁjayāt 04*0800_10 rājānam agrataḥ kr̥tvā duryodhanam ariṁdamam % After 23, S ins.: 04*0801_01 pravibhajya tridhā senāṁ samucchritya dhvajān api 04*0801_02 dikṣu gulmā niveśyantāṁ yattā yotsyāmahe ’rjunam % [After line 1, T1 ins.: 04*0802_01 śitair bāṇaiḥ pratapyemāṁ camūm eṣa dhanaṁjayaḥ 04*0802_02 mūrdhni sarvanarendrāṇāṁ vāmapādaṁ kariṣyati 04*0802_03 na hy eṣa śakyo bībhatsur jetuṁ devāsurair api % 4.42.7 % B4 % ins. after 7ab: B2.3 D6, after 7: 04*0803_01 svārthe sarve vimuhyanti ye ’pi dharmavido janāḥ % 4.42.10 % After % 10a, S ins.: 04*0804_01 trastānāṁ trāṇam icchatām 04*0804_02 abhayaṁ yācamānānāṁ % 4.42.11 % Ś1 B Dn D5.6.7 (marg.).10-12 S ins. % after 11 (M2, which om. 11cd, after 11ab): 04*0805_01 imā gāvo gr̥hītavyā gate matsye gavāṁ padam % S cont.: 04*0806_01 ity eṣa niścayo ’smākaṁ mantro ’bhūn nāgasāhvaye 04*0806_02 pāṇḍavānāṁ parijñāne sarveṣāṁ naḥ parasparam % 4.42.13 % After 13c, N ins.: 04*0807_01 saṁvr̥to bhīmarūpayā 04*0807_02 āyātaḥ kevalāṁ rātrim % 4.42.15 % After 15, % M4 ins.: 04*0808_01 śarair enaṁ suniśitaiḥ pātayiṣyāmi bhūtale % 4.42.17 % After 17, S (G1 om.) ins.: 04*0809_01 sarvalokena vā yuddhaṁ devair vāstu savāsavaiḥ % 4.42.19 % After % 19, Dn D10-12 ins.: 04*0810_01 duryodhanavacaḥ śrutvā rāṁdheyas tv abravīd vacaḥ % 4.42.21 % After 21, N (except Dn1; for % B2 D5.7 cf. v.l. 19) ins.: 04*0811_01 heṣitaṁ hy upaśr̥ṇvāne droṇe sarvaṁ vighaṭṭitam % 4.42.22 % B1 Dn D11 ins. after 22: % D12 (which om. 22), after 811*: 04*0812_01 iṣṭā hi pāṇḍavā nityam ācāryasya viśeṣataḥ % B1 Dn1 cont.: 04*0813_01 āsayann aparārthāś ca kathyate sma svayaṁ tathā % 4.42.24 % After % 24, S ins.: 04*0814_01 bhīṣayan pāṇḍaveyebhyo bhavān sarvān imāñ janān 04*0814_02 pramukhe sarvasainyānām abaddhaṁ bahu bhāṣate 04*0814_03 yathaivāśvān mārgamāṇās tān evābhiparīpsavaḥ 04*0814_04 heṣitāny eva śr̥ṇvanti syād idaṁ bhavatas tathā % 4.42.29 % After % 29ab, B1 Dn D11.12 ins.: 04*0815_01 hastyaśvarathacaryāsu kharoṣṭrājāvikarmaṇi 04*0815_02 godhaneṣu pratolīṣu varadvāramukheṣu ca % 4.42.31 % After 31, S ins.: 04*0816_01 yathāsmākaṁ jayo vīra cintanīyas tathā tvayā % 4.43.1 % After 1, % S ins.: 04*0817_01 yady eṣa jāmadagnyo vā yadi vendraḥ puraṁdaraḥ % 4.43.5 % After 5, S (M4 om. lines % 2-3) ins.: 04*0818_01 ekaikaṁ caturaḥ pañca kva cit ṣaṣṭiṁ kva cic chatam 04*0818_02 mayā paśyata matsyānām iṣubhir nihatān rathān 04*0818_03 ekaṁ dvau caturaḥ pañca kva cit ṣaṣṭiṁ kva cic chatam 04*0818_04 hatān paśyata mātaṅgān kīrṇān ekeṣuṇā mayā 04*0818_05 madbāhumuktair iṣubhis tailadhautaiḥ patatribhiḥ 04*0818_06 khadyotair iva saṁvr̥ttam antarikṣaṁ vyarājatām % 4.43.8 % After 8, S (except M5) ins.: 04*0819_01 mama hastapramuktānāṁ śarāṇāṁ nataparvaṇām % T G M2.3 cont.: M1.4.5 ins. after 9ab: 04*0820_01 nivr̥ttir gacchatāṁ nāsti vaiśvānarasamatviṣām % 4.43.9 % T G ins. % after 9ab: M1.4, after 819*: 04*0821_01 tumulaḥ śrūyatāṁ nādaḥ ṣaṭpadāṁ gāyatām iva % 4.43.10 % After 10, Ś1 K B3.4 D4.5 % (marg.).7.10 ins.: 04*0822_01 matkārmukavimuktānāṁ śarāṇāṁ nataparvaṇām 04*0822_02 kaḥ sahetāgrataḥ sthātum api sarvaiḥ surāsuraiḥ % 4.43.12 % B1 Dn D11.12 ins. after 12: S % (T2 line 1 broken) ins. after 824*: 04*0823_01 rathād atirathaṁ śūraṁ sarvaśastrabhr̥tāṁ varam 04*0823_02 vivaśaṁ pārtham ādāsye garutmān iva pannagam % 4.43.14 % For 13c-14d, S subst.: 04*0824_01 nirdahantam anīkāni śamayiṣye ’rjunānalam % which is followed by 823* (cf. v.l. 12), which % latter in its turn is followed by: 04*0825_01 kṣudrakair vividhair bhallair nipatadbhiś ca māmakaiḥ 04*0825_02 saṁmūḍhacetāḥ kaunteyaḥ kartavyaṁ nābhipadyate % 4.43.15 % After 15, N (D1 missing; B2.5 om.) ins.: 04*0826_01 sutejanai rukmapuṅkhaiḥ supītair nataparvabhiḥ 04*0826_02 ācitaṁ paśya kaunteyaṁ karṇikārair ivācalam % On the other hand, S ins. after 15: 04*0827_01 barhibarhiṇavājānāṁ barhiṇāṁ barhiṇām iva 04*0827_02 patatāṁ patatāṁ ghoṣaḥ patatāṁ patatām iva % 4.43.18 % After 18, S ins.: 04*0828_01 kruddhenāstraṁ mayā muktaṁ nirdahet pr̥thivīm imām 04*0828_02 sthitaṁ saṁgrāmaśirasi pārtham ekākinaṁ kimu % 4.43.21 % After 21, % D7.9 ins.: 04*0829_01 paśyantu vīryam iha māmakam adya nāma 04*0829_02 magne jane samanujāḥ surasiddhasaṁghāḥ 04*0829_03 śakrātmajasya samare virathīkr̥tasya 04*0829_04 evaṁ punaḥ sa virarāma kr̥po babhāṣe % 4.44.1 % Before 1, S ins.: 04*0830=00 vaiśaṁpāyanaḥ 04*0830_01 tasya tad vacanaṁ śrutvā nītiśāstraviśāradaḥ 04*0830_02 ācāryaḥ kuruvīrāṇāṁ kr̥paḥ śāradvato ’bravīt % 4.44.5 % After % 5ab, S ins.: 04*0831_01 eko hi samare śatrūn samarthaḥ pratibādhitum % 4.44.6 % B1-3.5 Dn D2.3.5.6.9-12 ins. % after 6cd: B4 D7 (marg.), after 5: 04*0832_01 ekaḥ kirātarūpeṇa sthitaṁ śarvam ayodhayat % 4.44.7 % After 7ab, D2 ins.: 04*0833_01 eko deveśvaraṁ jitvā astrarājam avāptavān % 4.44.8 % After 8, D5 reads 6ef; while S ins.: 04*0834_01 pāñcālīṁ śrīmatīṁ prāptaḥ kṣatraṁ jitvā svayaṁvare 04*0834_02 ādāya gatavān pārtho bhavān kva nu gatas tadā % 4.44.14 % After 14ab, T1 ins.: 04*0835_01 prāvr̥taḥ kuśacīreṇa patituṁ mūrkha manyase % 4.44.18 % After 18, S ins.: 04*0836_01 utsr̥ṣṭaṁ tūlarāśau tu eko ’gniṁ śamayet katham % 4.44.19 % After 19, % S ins.: 04*0837_01 yuddhāyāvasthitaṁ pārtham āgataṁ pākaśāsanim % 4.44.20 % After 20 (which is % transposed in S, see above), S ins.: 04*0838_01 na hy asaṁhatya samare pārthaṁ jeṣyāmahe vayam % 4.44.22 % For 21-22, S subst. % the foll. lines (reading them after 837*): 04*0839_01 yattāḥ sarve rathaśreṣṭhaṁ parivārya samantataḥ 04*0839_02 ṣaḍrathāḥ parikīryantāṁ vajrapāṇim ivāsurāḥ % 4.45.1 % After 1, S (except % M1-3) ins.: 04*0840_01 bahūni dharmaśāstrāṇi paṭhanti dvijasattamāḥ 04*0840_02 teṣu kiṁ svid idaṁ dr̥ṣṭaṁ dyūte jīyeta yan nr̥paḥ % 4.45.5 % After 5, N ins.: 04*0841_01 śūdraḥ śuśrūṣaṇaṁ kuryāt triṣu varṇeṣu nityaśaḥ 04*0841_02 vandanāyogavidhibhir vaitasīṁ vr̥ttim āsthitaḥ % 4.45.6 % After 6, T % G (G1.3 om. lines 1-2) ins.: 04*0842_01 kā jātis teṣu sūteyaṁ ke ’nyamantrāḥ kriyāś ca kāḥ 04*0842_02 keyaṁ varṇeṣu yā rājño vaktr̥bhoktr̥niyantr̥ṣu 04*0842=02 vaiśaṁpāyanaḥ 04*0842_03 duryodhanam abhiprekṣya karṇaṁ ca kurusaṁsadi 04*0842_04 aśvatthāmā bhr̥śaṁ kruddho duryodhanam atarjayat % 4.45.7 % After 7, T G2 ins.: 04*0843_01 yad vr̥ttaṁ prākr̥taiś cīrṇaṁ loke sadbhir vigarhitam % 4.45.8 % After 8ab, T % G2 ins.: 04*0844_01 buddhimān nītimān rājā kṣatriyo yadi vetaraḥ % 4.45.19 % After 19, D7 (marg. sec. m.) ins.: 04*0845_01 evam ābhāṣya rādheyaṁ duryodhanam athābravīt % 4.45.25 % After 25ab, B4 ins.: 04*0846_01 kṣuradhārā viṣaṁ sarpo vahnir ity ekataḥ striyaḥ % After 25, Dn2 % D11.12 ins.: 04*0847_01 yathā sabhāyāṁ dyūtaṁ tvaṁ mātulena sahākaroḥ 04*0847_02 tathā yudhyasva saṁgrāme saubalena surakṣitaḥ % 4.46.1 % Before the ref., T G ins.: 04*0848=00 vaiśaṁpāyanaḥ 04*0848_01 tataḥ śāṁtanavas tatra dharmārthakuśalaṁ hitam 04*0848_02 duryodhanam idaṁ vākyam abravīt kurusaṁsadi % After 1ab, % T G ins.: 04*0849_01 ācāryaputraḥ sahajaṁ niścitaṁ sādhu bhāṣate % 4.46.4 % After 4ab, S (M om. lines 4-5) ins. % the following (all omitting 4cd altogether): 04*0850_01 tasmāt tattvaṁ na jānāti yat tu kāryaṁ narādhipaḥ 04*0850_02 dhārtarāṣṭro hi durbuddhiḥ paśyann api dhanaṁjayam 04*0850_03 naiva paśyati nāghrāti mandaḥ krodhavaśaṁ gataḥ 04*0850=03 vaiśaṁpāyanaḥ 04*0850_04 evam uktvā tu rājānaṁ punar drauṇim uvāca ha 04*0850_05 prāñjalir bharataśreṣṭhaḥ sāmnā buddhimatāṁ varaḥ % 4.46.6 % After % 6, T1 G1.3 ins. a variant of 11: 04*0851_01 balasya vyasanāny āhus tāni dhīrā manīṣiṇaḥ 04*0851_02 mukhe bhedaṁ ca teṣāṁ tu pāpiṣṭhaṁ viduṣāṁ matam % 4.46.9 % After 9ab, % Dn D11.12 ins.: 04*0852_01 vedāntāś ca purāṇāni itihāsaṁ purātanam 04*0852_02 jāmadagnyam r̥te rājan ko droṇād adhiko bhavet % 4.46.12 % After the ref., % B Dn D3 (om. lines 1-2).5-7.10-12 ins.: 04*0853_01 naiva nyāyyam idaṁ vācyam asmākaṁ puruṣarṣabha 04*0853_02 kiṁ tu roṣaparītena guruṇā bhāṣitā guṇāḥ 04*0853_03 śatror api guṇā grāhyā doṣā vācyā guror api 04*0853_04 sarvathā sarvayatnena putre śiṣye hitaṁ vadet 04*0853=04 duryodhana uvāca % 4.47.4 % After 4, S ins.: 04*0854_01 pūrvedyur eva nirvr̥tte tato bībhatsur āgataḥ % while D7 (marg.) ins.: 04*0855_01 gate varṣadvaye caiva pañcapakṣe dinadvaye 04*0855_02 divasasyāṣṭame bhāge pataty eko ’dhimāsakaḥ % 4.47.6 % After 6, T G2 ins.: 04*0856_01 kāmāt krodhāc ca lobhāc ca kāmakrodhabhayād api 04*0856_02 snehād vā yadi vā mohād dharmaṁ nātyeti dharmajaḥ % 4.47.11 % After 11ab, B4.5 % D6 ins.: 04*0857_01 āgataṁ phālgunaṁ rājan sarve tatra na saṁśayaḥ % 4.47.14 % S (except % M3) ins. after 14 (M5, which om. 14cd, after 14ab): 04*0858_01 eko ’pi samare pārthaḥ pr̥thivīṁ nirdahec charaiḥ 04*0858_02 bhrātr̥bhiḥ sahitas tāta kiṁ punaḥ kauravān raṇe 04*0858_03 tasmāt saṁdhiṁ kuruśreṣṭha kuruṣva yadi manyase % 4.47.15 % After 15ab, T % G ins.: 04*0859_01 grāmaṁ senāṁ ca dāsīṁ ca svalpaṁ dravyam api prabho % After 15, S (except M3) ins.: 04*0860=00 vaiśaṁpāyanaḥ 04*0860_01 bhīṣmasyoparate vākye tathā duryodhanasya ca 04*0860_02 prāptam arthyaṁ ca yad vākyaṁ droṇaś cāha dvijottamaḥ % 4.47.16 % S ins. after the ref. % (M3, which om. 14c-15d, after 14ab): 04*0861_01 yat tu yuddhāya caritaṁ bhaved vā dharmasaṁhitam 04*0861_02 kas tvayā sadr̥śo loke bhūyas tvaṁ vaktum arhasi % After 16ab, all MSS. except M ins.: 04*0862_01 sarvathā hi mayā śreyo vaktavyaṁ kurunandana % 4.47.17 % After 17ab, N T1 % G1.3 ins.: 04*0863_01 ahaṁ droṇaś ca karṇaś ca aśvatthāmā kr̥pas tathā 04*0863_02 pratiyotsyāma bībhatsum āgataṁ kr̥taniścayam % T1 G1.3 cont.: T2 G2 M ins. after 17ab: 04*0864_01 evaṁ rājā suguptaḥ syān na klaibyam anupaśyati % After 17, Dn1 ins.: 04*0865_01 aham āvārayiṣyāmi veleva makarālayam % while S ins.: 04*0866_01 yudhyāma saha saṁhatya pākaśāsanim āgatam % M cont.: T G ins. after 868*: 04*0867=00 vaiśaṁpāyanaḥ 04*0867_01 droṇasyoparate vākye bhīṣmaḥ provāca buddhimān % N ins. after 17 (Dn1, after 865*): T G1 after % 866*: 04*0868=00 vaiśaṁpāyana uvāca 04*0868_01 tad vākyaṁ ruruce teṣāṁ bhīṣmeṇoktaṁ mahātmanā 04*0868_02 tathā hi kr̥tavān rājā kauravāṇām anantaram 04*0868_03 bhīṣmaḥ prasthāpya rājānaṁ godhanaṁ tad anantaram 04*0868_04 senāmukhyān vyavasthāpya vyūhituṁ saṁpracakrame % 4.47.18 % After 18, S ins.: 04*0869_01 vikarṇaś ca mahāvīryo durmukhaś ca paraṁtapaḥ 04*0869_02 śakuniḥ saubalaś caiva duḥsahaś ca mahābalaḥ 04*0869_03 droṇasya pārśvam ajitāḥ pālayantu mahārathāḥ % 4.47.19 % After 19, S ins.: 04*0870_01 sarve mahārathāḥ śūrā maheṣvāsā mahābalāḥ 04*0870_02 yudhyantu pāṇḍavaśreṣṭham āgataṁ yatnato yudhi 04*0870=02 vaiśaṁpāyanaḥ 04*0870_03 abhedyaṁ parasainyānāṁ vyūhaṁ vyūhya kurūttamaḥ 04*0870_04 vajragarbhaṁ vrīhimukhaṁ padmacandrārdhamaṇḍalam 04*0870_05 tasya vyūhasya paścārdhe bhīṣmaś cāthodyatāyudhaḥ 04*0870_06 sauvarṇaṁ tālam ucchritya rathe tiṣṭhann aśobhata % 4.48.2 % After 2, S ins.: 04*0871_01 trikośamātraṁ gatvā tu pāṇḍavaḥ śvetavāhanaḥ 04*0871_02 senāmukham abhiprekṣya pārtho vairāṭim abravīt 04*0871_03 rājānaṁ nātra paśyāmi rathānīke vyavasthitam 04*0871_04 dakṣiṇaṁ pakṣam āsthāya kuravo yānty udaṅmukhāḥ 04*0871_05 utsr̥jyaitad rathānīkaṁ maheṣvāsābhirakṣitam 04*0871_06 gavāgram abhito yāhi yāvat paśyāmi me ripum 04*0871_07 gavāgram abhito gatvā gāś cāśu vinivartaya 04*0871_08 yāvad ete nivartante kuravo javam āsthitāḥ 04*0871_09 tāvad eva paśūn sarvān nivartiṣye tavābhibho 04*0871_10 ity uktvā samare pārtho vairāṭim aparājitaḥ 04*0871_11 savyaṁ pakṣam anuprāpya javenāśvān acodayat 04*0871_12 tato ’bhyavādayat pārtho bhīṣmaṁ śāṁtanavaṁ kr̥pam 04*0871_13 dvābhyāṁ dvābhyāṁ tathācāryaṁ droṇaṁ ca niśitaiḥ śaraiḥ % T G2 cont.: 04*0872_01 droṇaṁ kr̥paṁ ca bhīṣmaṁ ca pr̥ṣatkair abhyavādayat % 4.48.3 % T1 ins. % after 3ab: G1.3, after 4: 04*0873=00 droṇaḥ 04*0873_01 na kaś cid yoddhum iccheta na ca guptaṁ svajīvitam 04*0873_02 ayaṁ vīraś ca śūraś ca durdharṣaś caiva saṁyuge % 4.48.4 % S ins. after 4 % (G1.3, after 3): 04*0874_01 avasthāya rathaṁ yāti gāṇḍīvaṁ vikṣipan dhanuḥ 04*0874_02 aśvānāṁ stanatāṁ śabdo vahatāṁ pākaśāsanim 04*0874_03 rathasyāmbudharasyeva śrūyate bhr̥śadāruṇaḥ 04*0874_04 dārayann iva tejasvī vasudhāṁ vāsavātmajaḥ % On the other hand, after 4, G1.3 ins. 873*, while % D3 (marg.) ins.: 04*0875_01 eṣa udāra āyāti rathe ca rathināṁ varaḥ % 4.48.5 % After 5ab, S (which om. % 5cd) ins.: 04*0876_01 eṣa dr̥ṣṭvā rathānīkam asmākam arimardanaḥ 04*0876_02 hrīmān vadānyo dhr̥timān satkaroti ca pāṇḍavaḥ % 4.48.6 % After 6ab, S ins.: 04*0877_01 bandhur āgrau nikhātau me citrapuṅkhāvajihmagau % After 6, S ins.: 04*0878_01 saṁspr̥śantāvatikrāntau pr̥ṣṭvaivānāmayaṁ bhr̥śam % S cont.: B D (except D1.2.4.8-10; D7 marg. sec. % m.) ins. after 7: 04*0879_01 ciradr̥ṣṭo ’yam asmābhiḥ prajñāvān bāndhavapriyaḥ 04*0879_02 atīva jvalito lakṣmyā pāṇḍuputro dhanaṁjayaḥ % 4.48.7 % After 7, D10 ins.: 04*0880_01 kuśalaṁ paripr̥ṣṭvā ca gatās te kaṅkavāsasaḥ % while B D (except D1.2.4.8-10; D7 marg. sec. m.) % ins. 879* (cf. v.l. 6). Finally, S ins. after 7: 04*0881_01 amarṣeṇābhisaṁpūrṇo duḥkhena pratibodhitaḥ 04*0881_02 adyemāṁ bhāratīṁ senām eko nāśayate dhruvam 04*0881_03 dvyadhikaṁ daśa uṣya vatsarāṇāṁ 04*0881_04 svajanenāviditas trayodaśaṁ ca 04*0881_05 jvalate ratham āsthitaḥ kirīṭī 04*0881_06 tama iva rātrijam abhyudasya sūryaḥ % S cont.: K2 ins. after 7: B D (except D1.2.4.8-10; % D7 marg. sec. m.) ins. after 879* (cf. v.l. 6): 04*0882_01 rathī śarī cārutalī niṣaṅgī 04*0882_02 śaṅkhī patākī kavacī kirīṭī 04*0882_03 khaḍgī ca dhanvī ca vibhāti pārthaḥ 04*0882_04 śikhī vr̥taḥ srugbhir ivājyasiktaḥ % S cont.: 04*0883=00 vaiśaṁpāyanaḥ 04*0883_01 tam adūram upāyāntaṁ dr̥ṣṭvā pāṇḍavam arjunam 04*0883_02 nārayaḥ prekṣituṁ śekus tapasyantaṁ yathā ravim 04*0883_03 sa taṁ dr̥ṣṭvā rathānīkaṁ pārthaḥ sārathim abravīt % 4.48.8 % After 8, % S ins.: 04*0884_01 ratnavaiḍūryavikr̥taṁ maṇipravarabhūṣitam 04*0884_02 parijānāmy ahaṁ tasya dhvajaṁ dūrāt samucchritam 04*0884_03 yady enam iha paśyāmi durbuddhim atimāninam 04*0884_04 yamāya preṣayiṣyāmi sahāyo ’sya yadīśvaraḥ % 4.48.12 % For 9c-12f, S (which % om. 13-14) subst.: 04*0885_01 (9c) siṁhaḥ kṣudramr̥gasyeva patiṣye tasya mūrdhani 04*0885_02 haniṣyāmi tam evāśu śarair gāṇḍīvaniḥsr̥taiḥ 04*0885_03 (9d) tasmin hate bhaviṣyanti sarva eva parājitāḥ 04*0885_04 śaraiḥ samarpayiṣyāmi dhārtarāṣṭraṁ sasaubalam 04*0885_05 asabhyānāṁ ca vaktāraṁ kurūṇāṁ kila kilbiṣam 04*0885_06 (11a,12d) rājānaṁ neha paśyāmi nirāmiṣam idaṁ balam 04*0885_07 abhidrave ha rājānaṁ vyaktam ity atra nirbhayaḥ 04*0885_08 (10ab) āsthito madhyamācāryo hy aśvatthāmā tv anantaram 04*0885_09 (10cd) kr̥pakarṇau purastāt tu maheṣvāsau vyavasthitau 04*0885_10 bhūriśravāḥ somadatto bāhlīkaś ca jayadrathaḥ 04*0885_11 (11c) dakṣiṇaṁ pakṣam āśritya sthitā yuddhaviśāradāḥ 04*0885_12 sālvarājo dyumatseno vr̥ṣasenaś ca saubalaḥ 04*0885_13 daśārṇaś caiva kāliṅgo vāmaṁ pakṣaṁ samāśritāḥ 04*0885_14 pr̥ṣṭhataḥ kurumukhyas tu bhīṣmas tiṣṭhati daṁsitaḥ 04*0885_15 ardhasainyena balavān sarveṣāṁ naḥ pitāmahaḥ 04*0885_16 (11ab) duryodhanaṁ na paśyāmi kva nu rājā sa gacchati 04*0885_17 (12ab) utsr̥jaitad rathānīkaṁ yāhi yatra suyodhanaḥ 04*0885_18 (12ef) taṁ hatvā vinivartiṣye gāḥ sa ādāya gacchati 04*0885_19 gavāgram abhito yāhi yatra rājā bhaviṣyati % S cont.: 04*0886_01 ity uktvā samare pārtho vairāṭim aparājitaḥ 04*0886_02 saṁspr̥śāno dhanur divyaṁ tvaramāṇo ’gamat tadā 04*0886_03 tato bhīṣmo ’bravīd vākyaṁ kurumadhye paraṁtapaḥ 04*0886_04 ciradr̥ṣṭo ’yam asmābhir dharmajño bāndhavapriyaḥ 04*0886_05 atīva jvalate lakṣmyā pākaśāsanir acyutaḥ 04*0886_06 eṣa duryodhanaṁ pārtho mārgate vikr̥tiṁ smaran 04*0886_07 senām atyartham ālokya tvarate grahaṇe kr̥tam 04*0886_08 mr̥gaṁ siṁha ivādātum īkṣate pākaśāsaniḥ % After 12, B4 ins.: 04*0887_01 paścād ete pradātavyā iti me vartate matiḥ % 4.48.16 % After 16, Ś1 K B1.3 (marg.).5 Dn % D7 (marg. sec. m.).11.12 ins.: 04*0888_01 ācāryapravarād vāpi bhāradvājān mahārathāt % 4.48.17 % After % 17, D10 ins. 686* (cf. also v.l. 4.41.19); while % S ins.: 04*0889_01 ity uktvā samare bhīṣmaḥ senayā saha kauravaḥ 04*0889_02 anvadhāvat tadā pārthaṁ dhārtarāṣṭrasya rakṣaṇe 04*0889=02 vaiśaṁpāyanaḥ 04*0889_03 trikośamātraṁ gatvā tu pārtho vairāṭim abravīt 04*0889_04 iṣupātena senāyāḥ sthāpayāśvān ariṁdama 04*0889_05 etad agraṁ gavāṁ dr̥ṣṭaṁ mandaṁ vāhaya sārathe 04*0889_06 yāhy uttareṇa senāyā gāś caiva pravibhajya ca 04*0889_07 parikṣipya gavāṁ yūtham atra yotsye suyodhanam 04*0889_08 gacchanti satvaraṁ gāvaḥ sagopāḥ parimocaya 04*0889_09 tatra gatvā paśūn vīra sagopān parimocaya 04*0889_10 antareṇa ca senāyāḥ prāṅmukho gaccha cottara 04*0889_11 ime tv atirathāḥ sarve mama vīryaparākramam 04*0889_12 paśyantu kuravo yuddhe mahendrasyeva dānavāḥ % 4.48.18 % After 18ab, S ins.: 04*0890_01 niśitāgrāñ charāṁs tīkṣṇān mumocāntakasaṁnibhān % After 18, S ins.: 04*0891_01 nirāvakāśam abhavac charaiḥ kṣiptaiḥ kirīṭinā % G1.3 cont.: T G2 M ins. after 19ab: 04*0892_01 sā cāpi bahulā senā pārthabāṇābhipīḍitā % 4.48.19 % After 19, S ins.: 04*0893_01 gāś caiva hi na paśyanti pārthamuktair ajihmagaiḥ 04*0893_02 arjunas tu tadā hr̥ṣṭo darśayan vīryam ātmanaḥ 04*0893_03 pīḍayām āsa sainyāni gāṇḍīvaprasr̥taiḥ śaraiḥ % 4.48.20 % After 20, S ins.: 04*0894_01 candrāvadātaṁ sāmudraṁ kurusainyabhayaṁkaram % 4.48.22 % N ins. after 22ab (D3, which % om. 22bc but reads 22cd after 22d, ins. after 22): 04*0895_01 gāṇḍīvasya ca ghoṣeṇa pr̥thivī samakampata % After 22, Ś1 ins.: 04*0896_01 śabdena mahatā rājan saṁtrastaṁ godhanaṁ mahat % while S ins.: 04*0897_01 viyadgatānāṁ devānāṁ mānuṣāṇāṁ raveṇa ca % 4.49.2 % After % 2ab, S ins.: 04*0898_01 paśūn samādāya tato nivr̥ttā 04*0898_02 gopāgaṇāḥ svān prayayuś ca rāṣṭrān % Thereafter S ins. a colophon (adhy. no.: G1.3 M1.5 % 54; M2.4 53), and cont.: 04*0899=00 vaiśaṁpāyanaḥ 04*0899_01 tatas trīṇi sahasrāṇi rathānāṁ ca dhanuṣmatām 04*0899_02 ghorāṇi kuruvīrāṇāṁ paryakīryanta bhārata 04*0899_03 karṇo rathasahasreṇa pratyatiṣṭhad dhanaṁjayam 04*0899_04 bhīṣmaḥ śāṁtanavo dhīmān sahasreṇa puraskr̥taḥ 04*0899_05 tathā rathasahasreṇa bhrātr̥bhiḥ parivāritaḥ 04*0899_06 paścād duryodhano ’tiṣṭhad dhastāvāpī śriyā jvalan 04*0899_07 atiṣṭhann avakāśeṣu pādātāḥ saha vājibhiḥ 04*0899_08 bhīmarūpāś ca mātaṅgās tomarāṅkuśacoditāḥ 04*0899_09 tāni dr̥ṣṭvā hy anīkāni vitatāni mahātmanām 04*0899_10 vairāṭim uttaraṁ taṁ tu pratyabhāṣata pāṇḍavaḥ % G1 ins. after line 2: % G3, after line 7: 04*0900_01 varmitā vājino ’tiṣṭhan sahārūḍhaiḥ prahāribhiḥ % After % line 8, T1 ins.: 04*0901_01 tatra tatrāvakāśeṣu pādātāś ca sahasraśaḥ % After 2, D5.7.9 ins.: 04*0902=00 uttara uvāca 04*0902_01 puraṁ pratinivartasva pārtha praharatāṁ vara 04*0902_02 gāvas tvayā jitāś cemāḥ kiṁ yuddheneti vai vr̥thā 04*0902_03 saṁdigdhe ’rthe na yudhyeta puṣṭe vāpi bale sati 04*0902_04 tvayaikena bahūnāṁ hi vigraheṇa tu kiṁ vr̥thā 04*0902_05 śrutvaitad arjuno vākyaṁ vairāṭer bhītavat tadā 04*0902_06 prahasya prāha taṁ bhūyo mā bhaiḥ paśyeha kautukam 04*0902_07 bahūni dr̥ṣṭapūrvāṇi prāg yuddhāny uttara tvayā 04*0902_08 paśyemam evaṁ saṁgrāmaṁ bahūnām ekakena yat 04*0902_09 tato duryodhanaṁ yāntam arjunaṁ tarasā tadā 04*0902_10 rathāgryāḥ kauravendrasya nipetuḥ sahasākhilāḥ % 4.49.3 % After 3, S ins.: 04*0903=00 arjunaḥ 04*0903_01 susaṁgr̥hītair atha raśmibhis tvaṁ 04*0903_02 hayān niyamya prasamīkṣya yattaḥ 04*0903_03 saṁpreṣayāśu prativīram enaṁ 04*0903_04 vaikartanaṁ yodhayituṁ vr̥ṇomi 04*0903_05 yāṁ hastikakṣyāṁ bahudhā vicitrāṁ 04*0903_06 stambhe rathe paśyasi darśanīyām 04*0903_07 vivartamānaṁ jvalanaprakāśaṁ 04*0903_08 vaikartanasyaitad anīkam agryam % 4.49.5 % After 5ab, M1 ins.: 04*0904_01 tad adya yuddhaṁ kuruvīramadhye 04*0904_02 karomi taṁ yāhi tathāpravr̥ttaḥ % After 5, S (M4 om. the posterior half) ins.: 04*0905_01 taṁ pātayiṣyāmi rathasya madhye 04*0905_02 sahasranetro ’śanineva vr̥tram % After the prior half, M1.2 ins.: 04*0906_01 gāṇḍīvamuktair iṣubhiḥ sitāgraiḥ % while M5 ins.: 04*0907_01 śaraiḥ sutīkṣṇair hr̥dayaṁ vibhidya % 4.49.6 % S (which om. 7-8) ins. % after 6 (M4, which om. 6 also, ins. after line 1 of 905*): 04*0908_01 tam āpatantaṁ parameṇa tejasā 04*0908_02 samīkṣya vaikartanam abhyarakṣan 04*0908_03 abhyadravaṁs te rathavīravr̥ndā 04*0908_04 vyāghreṇa cākrāntam ivarṣabhaṁ raṇe 04*0908_05 citrāṅgadaś citrarathaś ca vīraḥ 04*0908_06 saṁgrāmajid duḥsahacitrasenau 04*0908_07 viviṁśatir durjayadurmukhau ca 04*0908_08 vikarṇaduḥśāsanasaubalāś ca 04*0908_09 śoṇo niṣedhaś ca tam anvayus te 04*0908_10 vaikartanaṁ śīghrataraṁ yuvānaḥ 04*0908_11 putrā yayus te sahasodarāś ca 04*0908_12 vaikartanaṁ pārthagataṁ samīkṣya 04*0908_13 pragr̥hya cāpāni mahābalā raṇe 04*0908_14 dhanaṁjayaṁ paryakirañ charaughaiḥ 04*0908_15 teṣāṁ dr̥ḍhajyākr̥tanaikatantrīṁ 04*0908_16 prāsopavīṇāṁ śarasaṁghakoṇām 04*0908_17 karāgrayantrāṁ sthiracāpadaṇḍāṁ 04*0908_18 vīṇām upāvādayad āśu pārthaḥ % 4.50.22 % After 22, % D3 ins.: 04*0909_01 evam uktas tadā tena pārthenāmitrakarśinā % For 4-23, S subst. the foll. passage, in- % serting it after 899* (which, in its turn, is ins. % after 4.49.2ab): 04*0910=00 arjunaḥ 04*0910_01 jāmbūnadamayī vedī dhvajāgre yasya dr̥śyate 04*0910_02 śoṇāś cāśvā rathe yuktā droṇa eṣa prakāśate 04*0910_03 ācāryo nipuṇo dhīmān brahmavic chūrasattamaḥ 04*0910_04 lāghave cāpratidvandvo dūrapātī mahārathaḥ 04*0910_05 (7ab) suprasannamanā vīraḥ kuruṣvainaṁ pradakṣiṇam 04*0910_06 (7cd) atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ 04*0910_07 (8ab) yadi me prahared droṇaḥ śarīre prahariṣyataḥ 04*0910_08 (8cd) tato ’smin prahariṣyāmi nānyathā yuddham asti me 04*0910_09 bhāratācāryamukhyena brāhmaṇena mahātmanā 04*0910_10 tena me yudhyamānasya mandaṁ vāhaya sārathe 04*0910_11 dhvajāgre siṁhalāṅgūlo dikṣu sarvāsu bhāsate 04*0910_12 (9cd) bhāratācāryaputras tu so ’śvatthāmā virājate 04*0910_13 dhvajāgre dr̥śyate yasya bālasūryasamaprabhaḥ 04*0910_14 durjayaḥ sarvasainyānāṁ devair api savāsavaiḥ 04*0910_15 tena me yudhyamānasya mandaṁ vāhaya sārathe 04*0910_16 dhvajāgre vr̥ṣabho yasya dikṣu sarvāsu śobhate 04*0910_17 ācāryavaramukhyas tu kr̥pa eṣa mahārathaḥ 04*0910_18 droṇena ca samo vīrye pitur me paramaḥ sakhā 04*0910_19 tena me yudhyamānasya mandaṁ vāhaya sārathe 04*0910_20 (15a) yasya kāñcanakambūbhir hastikakṣyāpariṣkr̥taḥ 04*0910_21 dhvajaḥ prakāśate dūrād rathe vidyudguṇopamaḥ 04*0910_22 (15c) eṣa vaikartanaḥ karṇaḥ pratimānaṁ dhanuṣmatām 04*0910_23 (16d) eṣa vai spardhate nityaṁ mayā saha sudurjayaḥ 04*0910_24 jāmadagnyasya rāmasya śiṣyo hy eṣa mahārathaḥ 04*0910_25 sarvāstrakuśalaḥ karṇaḥ sarvaśastrabhr̥tāṁ varaḥ 04*0910_26 yuddhe ’pratimavīryaś ca dr̥ḍhavedhī parākramī 04*0910_27 adyāhaṁ yuddham etena kariṣye sūtabandhunā 04*0910_28 yuddham etat tu draṣṭāsi balivāsavayor iva 04*0910_29 mahārathena śūreṇa sūtaputreṇa dhanvinā 04*0910_30 tena me yudhyamānasya mandaṁ vāhaya sārathe 04*0910_31 (12ab) yasya caiva rathopasthe nāgo maṇimayo dhvajaḥ 04*0910_32 (12cd) eṣa duryodhanas tatra kauravo yaśasāvr̥taḥ 04*0910_33 labdhalakṣo dr̥ḍhaṁ vedhī laghuhastaḥ pratāpavān 04*0910_34 tena me yudhyamānasya mandaṁ vāhaya sārathe 04*0910_35 (17ab) yas tu śvetāvadātena pañcatālena ketunā 04*0910_36 vaiḍūryadaṇḍena tathā tālavr̥kṣeṇa rājate 04*0910_37 (17cd) hastāvāpī br̥haddhanvā senāṁ tiṣṭhati harṣayan 04*0910_38 rāmeṇa jāmadagnyena dvairathe na jitaḥ purā 04*0910_39 śīghraś ca laghuvedhī ca laghuhastaḥ pratāpavān 04*0910_40 (21ab) eṣa śāṁtanavo bhīṣmaḥ sarveṣāṁ naḥ pitāmahaḥ 04*0910_41 kakudaḥ sarvayodhānāṁ sarvaśastrabhr̥tāṁ varaḥ 04*0910_42 (21cd) rājaśriyāvabaddhas tu suyodhanavaśānugaḥ 04*0910_43 (22ab) paścād eṣa prayātavyo na me vighnakaro bhavet 04*0910_44 (22cd) etena yudhyamānasya yatnāt saṁyaccha me hayān 04*0910_45 ity etāṁs tvaritaḥ pārthaḥ kathayitvā tu cottare 04*0910_46 rūpataś cihnataś caiva yuddhāya tvarate punaḥ % After 22, % T ins.: 04*0911_01 dr̥ḍhavairī sadāsmākaṁ nityaṁ kaṭukabhāṣaṇaḥ 04*0911_02 yasyāśrayabalād eva dhārtarāṣṭraḥ sasaubalaḥ 04*0911_03 asmān nirasya rājyāc ca punar adyāpi yotsyati % 4.51.2 % After 2, B (except B2) Dn D3.5. % 10-12 ins.: 04*0912_01 mahāmātraiḥ samārūḍhā vicitrakavacojjvalāḥ % while D7 ins.: 04*0912a_01 ārūḍhā yuddhakuśalaiḥ śikṣitair gajasādibhiḥ % 4.51.3 % After 3ab, B4 D3 ins.: 04*0913_01 sarvān devān samāropya vaiḍūryakavacāvr̥tam % 4.51.4 % After 4, D7 ins.: 04*0914_01 darśanārthaṁ tadā sarve sametā vāsavādayaḥ % 4.51.5 % After 5, B (B3 marg.) Dn D5.6.7 % (marg. sec. m.).10-12 ins.: 04*0915_01 draṣṭum abhyāgatā devāḥ svavimānaiḥ pr̥thak pr̥thak % 4.51.17 % After 17, B Dn D3 (om. lines 2-3).5.6. % 7 (marg. sec. m.).10-12 ins.: 04*0916_01 vajrabhr̥c chuśubhe tatra vimānasthaḥ surair vr̥taḥ 04*0916_02 bibhran mālāṁ mahātejāḥ padmotpalasamāyutām 04*0916_03 viprekṣyamāṇo balabhin nātr̥pyat sumahāhavam % For this adhy., S subst. the foll. passage, % reading it after adhy. 47: 04*0917=00 vaiśaṁpāyanaḥ 04*0917_01 tataḥ sudarśanaṁ nāma prāsādaṁ harivāhanaḥ 04*0917_02 sarvān devān samāropya prayayau yatra pāṇḍavaḥ 04*0917_03 sthūṇārājisahasraṁ tu yasya madhye pratiṣṭhitam 04*0917_04 tatra sūryapathe ’tiṣṭhad vimalā vāsavī sabhā 04*0917_05 ādityā vasavo rudrā aśvinau ca marudgaṇāḥ 04*0917_06 tatra śvetāni chatrāṇi kāñcanasphāṭikāni ca 04*0917_07 maṇiratnavicitrāṇi nānārūpāṇi bhāgaśaḥ 04*0917_08 ākāśe samadr̥śyanta bhānumanti śubhāni ca 04*0917_09 (11ab) agner indrasya somasya yamasya varuṇasya ca 04*0917_10 (11cd) tathā dhātur vidhātuś ca mitrasya dhanadasya ca 04*0917_11 rudrasya viṣṇoḥ savitus tridaśānāṁ tathaiva ca 04*0917_12 kāñcanāni ca dāmāni vividhāś cottamasrajaḥ 04*0917_13 divyapuṣpābhisaṁvītās tatra chatrāṇi bhejire 04*0917_14 (6cd) tasmiṁś ca rājan prāsāde divyaratnavibhūṣite 04*0917_15 divyagandhasamāviṣṭāḥ srajo divyāś cakāśire 04*0917_16 (14ab) divyaś ca vāyuḥ pravavau gandham ādāya sarvaśaḥ 04*0917_17 r̥tavaḥ puṣpam ādāya samatiṣṭhanta bhārata 04*0917_18 prajānāṁ patayaś caiva sapta caiva maharṣayaḥ 04*0917_19 tatra devarṣayaś caiva te ca rājan divaukasaḥ 04*0917_20 indreṇa sahitāḥ sarve tridaśāś ca vyavasthitāḥ 04*0917_21 na paṅko na rajas tatra praviveśa kathaṁ cana 04*0917_22 ādityaś cāpi rūkṣo ’tra nātivelam ivātapat 04*0917_23 (16cd) divyaṁ gandhaṁ samādāya vāyus tatrābhigacchati 04*0917_24 ākāśaṁ ca diśaḥ sarvā darśanīyam adr̥śyata 04*0917_25 tatra devāḥ samāruhya taṁ divyaṁ sarvataḥprabham 04*0917_26 ambare vimale ’gacchan prāsādaṁ kāmagāminam 04*0917_27 tatra rājarṣayaś caiva samārūḍhā divaukasaḥ 04*0917_28 (9ab) śveto rājā vasumanās tathā bhadraḥ pratardanaḥ 04*0917_29 nr̥go yayātir nahuṣo māndhātā bharataḥ kuruḥ 04*0917_30 aṣṭakaś ca śibiḥ pūruḥ sa ca rājā purūravāḥ 04*0917_31 ḍambhodbhavaḥ kārtavīryo hy arjunaḥ sagaras tathā 04*0917_32 dilīpo bharataḥ pūruḥ śayyātiḥ somakas tathā 04*0917_33 hariścandraś ca tejasvī raghur daśarathas tathā 04*0917_34 bhagīrathaś ca rājarṣiḥ sarve ca janamejaya 04*0917_35 pāṇḍuś caiva mahābāhuś cāmaravyajanāyutaḥ 04*0917_36 chatreṇa dhriyamāṇena rājasūyaśriyā vr̥taḥ 04*0917_37 ete cānye ca bahavaḥ puṇyaśīlāḥ śucivratāḥ 04*0917_38 kīrtimanto mahāvīryās tatraivāsan divi sthitāḥ 04*0917_39 gaṇāś cāpsarasāṁ sarve gandharvāś cāpi sarvaśaḥ 04*0917_40 daityarākṣasayakṣāś ca suparṇāḥ pannagās tathā 04*0917_41 vāsavapramukhāḥ sarve devāś ca sagaṇeśvarāḥ 04*0917_42 āsaṁs tatra samārūḍhāḥ saṁgrāmaṁ taṁ didr̥kṣavaḥ 04*0917_43 ity ambare vyavasthāya prāsādasthā divaukasaḥ 04*0917_44 (13cd) ekasya ca bahūnāṁ ca draṣṭuṁ yuddhaṁ vyavasthitāḥ % After line 6, T G2.3 M5 ins.: 04*0918_01 tathā citrāṇi chatrāṇi divyarūpāṇi bhārata % 4.52.1 % After 1ab, Dn1 ins.: 04*0919_01 arjunaṁ prati saṁrabdhaḥ kr̥paḥ paramadurjayaḥ % After 1, N (Ś1 missing) ins.: 04*0920_01 mahodadhijam ādāya dadhmau vegena vīryavān 04*0920_02 sa tu śabdena lokāṁs trīn āvr̥tya rathināṁ varaḥ 04*0920_03 dhanur ādāya sumahaj jyāśabdam akarot tadā % On the other hand S ins. after 1: 04*0921_01 atha drauṇe rathaṁ tyaktvā kr̥pasya ratham uttamam 04*0921_02 ājagāmārjunas tūrṇaṁ sūryavaiśvānaraprabham % 4.52.2 % After 2, N (Ś1 missing) ins.: 04*0922_01 tataḥ śāradvatas tūrṇaṁ pārthaṁ daśabhir āśugaiḥ 04*0922_02 vivyādha paravīraghnaṁ niśitair marmabhedibhiḥ % 4.52.3 % After 3, S ins.: 04*0923_01 kr̥paś ca dhanur ādāya tathaivārjunam abhyayāt % 4.52.4 % After 4, S ins.: 04*0924_01 jīmūta iva gharmānte śaravarṣaṁ vimuñcati 04*0924_02 nandayan suhr̥daḥ sarvān pratyayudhyata phalgunam 04*0924_03 vikr̥ṣya balavac cāpaṁ pāṇḍavo bhīmavikramaḥ % 4.52.6 % After 6, S ins.: 04*0925_01 udgataḥ samaye megho dhārābhir iva parvatam % 4.52.7 % After 7ab, S ins.: 04*0926_01 kr̥po babhūva samare vidhūmo ’gnir iva jvalan % 4.52.8 % After 8ab, B1.3 D6 ins.: 04*0927_01 dhanur ādāya vivyādha pārthaṁ daśabhir āśugaiḥ % while S ins.: 04*0928_01 bibheda samare pārthaḥ kr̥pasya dhvajam uttamam 04*0928_02 tataḥ paścān mahātejā nārācān sūryasaṁnibhān 04*0928_03 jagrāha samare pārtho bhūyo bahuśilīmukhān 04*0928_04 tais tadānīṁ mahābāhuḥ kr̥pasya ratharakṣiṇaḥ 04*0928_05 jaghāna kṣatriyaśreṣṭhān yudhyamānān mahābalān 04*0928_06 candraketuḥ suketuś ca citrāśvo maṇimāṁs tathā 04*0928_07 muñjamaulī ca vikrānto hemavarmā bhayāvahaḥ 04*0928_08 suratho ’tirathaś caiva suṣeṇo ’riṣṭa eva ca 04*0928_09 nr̥ketuś ca sahānīkās te nipetur gatāsavaḥ % 4.52.17 % For 17, S subst.: 04*0929_01 atha śaktiṁ parāmr̥śya sūryavaiśvānaraprabhām 04*0929_02 cikṣepa sahasā kruddhaḥ pārthāyādbhutakarmaṇe % 4.52.18 % After 18, S ins.: 04*0930_01 śaktyāṁ tu vinikr̥ttāyāṁ virathaḥ śarapīḍitaḥ % 4.52.19 % After 19ab, D4 ins.: 04*0931_01 pragr̥hītvā rathas tūrṇaṁ rathād anyan mahādhanuḥ % 4.52.20 % For 20, % S subst.: 04*0932_01 tān nihatya tataḥ pārtho nimeṣād iva bhārata 04*0932_02 punar anyān samādatta trayodaśa śilīmukhān % 4.52.24 % For 24d, S subst.: 04*0933_01 rathāt tūrṇam amitrahā 04*0933_02 gadāṁ cikṣepa sahasā pārthāyāmitatejase % 4.52.25 % After 25, S ins.: 04*0934_01 atha khaḍgaṁ samuddhr̥tya śatacandraṁ ca bhānumat 04*0934_02 iyeṣa pāṇḍavaṁ hantuṁ kr̥po ’laghuparākramaḥ 04*0934_03 sa śaradvatsutas tūrṇaṁ mahācāryaḥ suśikṣitaḥ 04*0934_04 khecaro vicacāraikaḥ kramāc carmāsidhr̥g vibhuḥ 04*0934_05 tataḥ kṣurāgraiḥ kaunteyo daśabhiḥ khaḍgacarmaṇī 04*0934_06 nimeṣād iva ciccheda tad adbhutam ivābhavat 04*0934_07 viṣaṇṇavadanas tatra yuddhād apagatodyamaḥ 04*0934_08 aśvatthāmnas tu sa rathaṁ kr̥paḥ samabhipupluve 04*0934_09 svasrīyasya mahātejā jagrāha ca dhanuḥ punaḥ % After line 2, G3 ins.: 04*0935_01 tadā gāṇḍīvanirmuktaiḥ khaḍgaṁ tasya nyavārayat % After the prior half % of line 7, T G2 ins.: 04*0936_01 vināśāt khaḍgacarmaṇoḥ 04*0936_02 dantair dantacchadān daṣṭvā cukopa hr̥di dīrghavat 04*0936_03 bhavatv iti punaś coktvā % 4.53.1 % Before the ref., N (Ś1 missing; B2 D3 om. % lines 3-4; D4 om. 2-4) ins.: 04*0937=00 vaiśaṁpāyana uvāca 04*0937_01 kr̥pe ’panīte droṇas tu pragr̥hya sumahad dhanuḥ 04*0937_02 abhyadravad anādhr̥ṣyaḥ śoṇāśvaḥ śvetavāhanam 04*0937_03 sa tu rukmarathaṁ dr̥ṣṭvā gurum āyāntam antikāt 04*0937_04 arjuno rathināṁ śreṣṭha uttaraṁ vākyam abravīt % After 1, S ins.: 04*0938_01 bhāradvājena yotsye ’ham ācāryeṇa mahātmanā % 4.53.2 % After 2ef (transposed), S ins.: 04*0939_01 yatto rathavare śūraḥ sarvaśastrabhr̥tāṁ varaḥ % 4.53.5 % After 5cd, S ins.: 04*0940_01 purāṇam itihāsaṁ ca arthavidyā ca mānavī % 4.53.6 % After 6, % S ins.: 04*0941_01 yasyāham iṣṭaḥ satataṁ mama ceṣṭaḥ sadā ca yaḥ % 4.53.7 % After 7, S ins.: 04*0942_01 aparaṁ paśya saṁgrāmam adbhutaṁ mama tasya ca % 4.53.9 % After 9, % S ins.: 04*0943_01 sa tu rukmarathaṁ dr̥ṣṭvā kaunteyaṁ samabhidrutam 04*0943_02 ācāryaṁ taṁ mahābāhuḥ prāñjalir vākyam abravīt % 4.53.19 % After % 19, N (Ś1 missing) ins.: 04*0944_01 hayāṁś ca rajataprakhyān kaṅkapatraiḥ śilāśitaiḥ 04*0944_02 avākirad ameyātmā pārthaṁ saṁkopayann iva % 4.53.21 % K2 ins. after % 21: D2.4.5.7-9, after 23ab: 04*0945_01 arjunaṁ vā vinā droṇāt ko ’nyo yoddhuṁ raṇe ’rhati % 4.53.24 % After % 24, S ins.: 04*0946_01 saṁyuge saṁcakāśetāṁ kālasūryāv ivoditau % 4.53.27 % After 27, S ins.: 04*0947_01 kālamegha ivoṣṇānte phalgunaḥ samavākirat 04*0947_02 tasya jāmbūnadamayaiḥ śitaiś cāpacyutaiḥ śaraiḥ 04*0947_03 pracchādayad rathaśreṣṭhaṁ bhāradvājo ’rjunasya vai % 4.53.28 % After 28cd, % S ins.: 04*0948_01 śobhate sma mahābāhur gāṇḍīvaṁ vikṣipan dhanuḥ % 4.53.30 % After 30, S ins.: 04*0949_01 ādadānaṁ śarān ghorān saṁdadhānaṁ ca pāṇḍavam 04*0949_02 visr̥jantaṁ ca kaunteyaṁ na sma paśyanti lāghavāt % 4.53.31 % After 31, S ins.: 04*0950_01 marīcivikacasyeva rājan bhānumato vapuḥ 04*0950_02 āsīt pārthasya sumahad vapuḥ śaraśatārciṣaḥ 04*0950_03 kṣipataḥ śarajālāni kaunteyasya mahātmanaḥ % 4.53.33 % After % 33, S ins.: 04*0951_01 asakr̥n muñcato bāṇān dadr̥śuḥ kuravo yudhi 04*0951_02 dikṣu sarvāsu vipulaḥ śuśruve caratas tadā 04*0951_03 droṇasyāpi dhanur ghoṣo vidyutstanitanisvanaḥ 04*0951_04 abhavad vismayakaraḥ sainyānāṁ bharatarṣabha % 4.53.34 % After 34cd, S (which om. 34ef) ins.: 04*0952_01 babhāse timiraṁ vyomni vidhūya savitā yathā % 4.53.37 % After 37, % S ins.: 04*0953_01 ākāśe samadr̥śyanta haṁsānām iva paṅktayaḥ % 4.53.42 % After 42, S ins.: 04*0954_01 pārthas tu samare śūro darśayan vīryam ātmanaḥ 04*0954_02 sa mahāstrair mahātmānaṁ droṇaṁ prācchādayac charaiḥ % 4.53.45 % After % 45ab, S (G2 om. line 2) ins.: 04*0955_01 vivyādha niśitair droṇaḥ śaraiḥ saṁnataparvabhiḥ 04*0955_02 hr̥ṣṭaḥ samabhavad droṇo raṇaśauṇḍaḥ pratāpavān % 4.53.47 % After 47, S ins.: 04*0956_01 darśayetāṁ mahāstrāṇi bhāradvājārjunau raṇe % 4.53.51 % After 51, B4 D6 ins.: 04*0957_01 aśokānāṁ vanānīva channāni kusumair navaiḥ 04*0957_02 rejuḥ pārthaśarais tatra tadā sainyāni bhārata % 4.53.54 % After 54, N (Ś1 missing; % D2 om. line 1 and prior half of line 2) ins.: 04*0958_01 tayoḥ samabhavad yuddhaṁ tumulaṁ bharatarṣabha 04*0958_02 droṇakaunteyayos tatra balivāsavayor iva 04*0958_03 atha pūrṇāyatotsr̥ṣṭaiḥ śaraiḥ saṁnataparvabhiḥ 04*0958_04 vyadārayetām anyonyaṁ prāṇadyūte pravartite % 4.53.57 % After 57, S ins.: 04*0959_01 tatpravr̥ttaṁ ciraṁ ghoraṁ tayor yuddhaṁ mahātmanoḥ 04*0959_02 avartata mahāraudraṁ lokasaṁkṣobhakārakam % 4.53.59 % After 59ab, B % (except B1; B3 marg.) Dn D5.7.11.12 ins.: 04*0960_01 dr̥ṣṭvā te vismitāḥ sarve sādhu sādhv ity apūjayan % 4.53.64 % After 64, % S ins.: 04*0961_01 droṇaṁ yuddhārṇave magnaṁ dr̥ṣṭvā putraḥ pratāpavān % 4.53.69 % After 69, S ins.: 04*0962_01 parājite raṇe droṇe droṇaputraḥ samāgataḥ 04*0962_02 sadaṇḍa iva raktākṣaḥ kr̥tāntaḥ samare sthitaḥ % 4.54.1 % After the ref., N (Ś1 missing) ins.: 04*0963_01 tato drauṇir mahāvīryaḥ prayayāv arjunaṁ prati % 4.54.6 % After % 6, S ins.: 04*0964_01 na śakto ’nyaḥ pumān sthātum r̥te pārthaṁ dhanaṁjayam % On the other hand, N (Ś1 missing) ins. after 6: 04*0965_01 droṇo bhīṣmaś ca karṇaś ca kr̥paś caiva mahārathaḥ % B1.2.3 (marg.) Dn D3.6.9 (marg.) 11.12 cont.: 04*0966_01 sādhu sādhv iti bhāṣanto pūjayan karma tasya tat % 4.54.8 % After 8, S (except M2) ins.: 04*0967_01 taṁ dr̥ṣṭvā kruddham āyāntaṁ prabhinnam iva kuñjaram 04*0967_02 kruddhaḥ samāhvayām āsa drauṇir yuddhāya bhārata % 4.54.9 % After 9ab, T G2 ins.: 04*0968_01 ciccheda tasya cāpaṁ ca sūtaṁ cāśvān rathasya vai 04*0968_02 vivyādha niśitaiś cāpi śarair āśīviṣopamaiḥ 04*0968_03 so ’nyaṁ rathaṁ samāsthāya pratyayād rathipuṁgavaḥ % 4.55.1 % After 1, N (Ś1 missing) ins.: 04*0969_01 so ’dya karṇa mayā sārdhaṁ vyavahr̥tya mahāmr̥dhe 04*0969_02 jñāsyasy avaram ātmānaṁ na cānyān avamanyase % 4.55.5 % After 5, B Dn D3.5.6. % 10-12 ins.: 04*0970_01 vane dvādaśa varṣāṇi yāni soḍhāni durmate 04*0970_02 tasyādya pratikopasya phalaṁ prāpnuhi saṁprati % 4.55.13 % After the ref., D6 ins.: 04*0971_01 khadyoto dyotate tāvad yāvan nodayate śaśī 04*0971_02 udite ca sahasrāṁśau na khadyoto na candramāḥ 04*0971_03 prākr̥tān puruṣāñ jitvā vr̥thā te karṇa garjitam % 4.55.16 % After 16, S (except T2; M2 om. lines 1, 4; M3 % om. line 4) ins.: 04*0972_01 abhiyāya hi bībhatsur gāṇḍīvaṁ vikṣipan dhanuḥ 04*0972_02 jighāṁsuḥ samare karṇaṁ visasarja śarān bahūn 04*0972_03 (cf. 16a) taṁ karṇaḥ pratijagrāha vāyuvegam ivācalaḥ 04*0972_04 (cf. 16cd) śarajālena mahatā varṣamāṇam ivāmbudam 04*0972_05 tayor devāsurasamaḥ saṁnipāto ’bhavan mahān 04*0972_06 kiratoḥ śarajālāni nirākāśam anantaram % 4.55.17 % After 17ab, S (which om. % 17c-19d) ins.: 04*0973_01 vavarṣa ca rajo bhaumaṁ karṇapārthasamāgame 04*0973_02 na sma sūryaḥ pratapati na ca vāti samīraṇaḥ 04*0973_03 śarapracchāditaṁ vyoma chāyābhūtam ivābhavat 04*0973_04 gāṇḍīvasya ca nirghoṣaḥ karṇasya dhanuṣas tathā 04*0973_05 dahyatām iva veṇūnām āsīt paramadāruṇaḥ 04*0973_06 arjunas tu hayān nāgān rathāṁś ca vinipātayan 04*0973_07 kṣobhayām āsa tat sainyaṁ karṇaṁ vivyādha cāsakr̥t % 4.55.20 % For % 20cd, S (T2 om.) subst.: 04*0974_01 chinnadhanvā tataḥ karṇaḥ śaktiṁ cikṣepa vegavān 04*0974_02 tāṁ śaktiṁ samare pārthaś ciccheda niśitaiḥ śaraiḥ % 4.55.21 % After 21, S (T2 om.) ins.: 04*0975_01 aśeratāvr̥tya mahīṁ samagrāṁ 04*0975_02 pārtheṣumārgeṣu mahādvipendrāḥ 04*0975_03 hiraṇyakakṣyāḥ śarajālacitrā 04*0975_04 yathā nagāḥ pāvakajālanaddhāḥ 04*0975_05 taṁ śatrusenāṅganibarhaṇāni 04*0975_06 karmāṇi kurvantam amānuṣāṇi 04*0975_07 vaikartanaḥ pūrvam amr̥ṣyamāṇaḥ 04*0975_08 samarpayal lakṣam ivāśu dūrāt % 4.55.25 % After % 25, D7.9 ins.: 04*0976_01 dr̥ṣṭvā karṇaṁ tadā rājann apayāntaṁ raṇājirāt % 4.56.2 % After % 2cd, N (Ś1 missing) ins. a passage given in App. I % (No. 49); while S ins.: 04*0977_01 tālo ’sau kāñcano yatra vajravaiḍūryabhūṣitaḥ 04*0977_02 atīva samare bhāti mātariśvaprakampitaḥ 04*0977_03 dāruṇaṁ prahariṣyāmi rathavr̥ndāni dārayan % 4.56.6 % After 6, S ins.: 04*0978_01 tūṇīśayāḥ supuṅkhāgrā niśitā dundubhisvanāḥ 04*0978_02 mayā pramuktāḥ saṁgrāme kurūn dhakṣyanti sāyakāḥ % 4.56.7 % After 7, S reads 13; while N ins.: 04*0979_01 iṣvastre śikṣitaṁ citram ahaṁ darśayitāsmi te % 4.56.9 % After 9ab, S ins.: 04*0980_01 mātaliṁ sārathiṁ kr̥tvā nivātakavacān raṇe 04*0980_02 hatavān sarvataḥ sarvān dhāvato yudhyatas tadā 04*0980_03 nivātakavacān hatvā gāṇḍīvāstraiḥ sahasraśaḥ % After % 9, S ins.: 04*0981_01 asurān ahanaṁ raudrān raudreṇāstreṇa sārathe % 4.56.11 % After % 11, N ins.: 04*0982_01 śīryamāṇāni tūlāni pravr̥ddheneva vāyunā 04*0982_02 mayā kurūṇāṁ vr̥ndāni pātyamānāni paśya vai % 4.56.12 % After 12ab, % S ins.: 04*0983_01 rathasiṁhagaṇair yuktaṁ dhanur vallīsamākulam % 4.56.13 % After % 13ab, N (B1 om.) ins.: 04*0984_01 yat tān sarvān atibalān yotsyamānān avasthitān % 4.56.14 % After 14ab, T1 ins.: 04*0985_01 sauryaṁ sūryād ahaṁ vedmi yāmyaṁ daṇḍadharād api % After 14cd, D4.7 ins.: 04*0986_01 gāruḍaṁ garuḍāt pāśupataṁ paśupater aham 04*0986_02 nāgāstraṁ vāsukeś cāpi sarpebhyaḥ sārpabandhanam 04*0986_03 gandharvaguhyakebhyaś ca gāndharvaṁ gauhyakaṁ tathā 04*0986_04 mahāmāyāṁ prasādyāhaṁ māyāstraṁ cāpy aśikṣayam 04*0986_05 śrīsūryāc cākṣuṣīṁ vidyāṁ brahmāstraṁ brahmaṇo mukhāt 04*0986_06 grahāstrāṇi grahebhyo ’haṁ mokṣaṁ tattadguror api 04*0986_07 ādānasaṁdhānavikarṣaṇādi 04*0986_08 mokṣopasaṁhāramukhās tu pañca 04*0986_09 divyāstrayoge khalu ye prakārās 04*0986_10 tattadguromukhataḥ śikṣitā me 04*0986_11 prasthāpanaṁ yad divyāstraṁ tathā saṁmohanaṁ param 04*0986_12 vaikalyakaraṇādīni divyāny astrāṇy anekaśaḥ 04*0986_13 paśya māṁ śatrusainyeṣu prayuñjantaṁ prayogataḥ 04*0986_14 prāpte tv avasare teṣāṁ yad yad yogeṣu yuñjatām % On the other hand, S (which om. 14ef) ins. after % 14cd: 04*0987_01 anyair devair ahaṁ prāptaḥ ko māṁ viṣahate pumān 04*0987_02 adya gāṇḍīvanirmuktaiḥ śaraughai romaharṣaṇaiḥ 04*0987_03 kurūṇāṁ pātayiṣyāmi rathavr̥ndāni dhanvinām % After 14, D4.7 ins.: 04*0988_01 dikpālalokapālādīn prasādyārcanasevayā 04*0988_02 tapobhiś cograrūpaiś ca cirakālaṁ jitendriyaḥ 04*0988_03 tan niṣṭhaś ca nirāhāraḥ sthāṇubhūto nirāśrayaḥ 04*0988_04 varṣaśītātapasahaḥ prāptavān astrasaṁcayam % 4.56.17 % After 17, N (B1 % om.) ins.: 04*0989_01 tasya jiṣṇurupāvr̥tya dhvajaṁ mūle nyapātayat 04*0989_02 vikr̥ṣya kaladhautāgraiḥ sa viddhaḥ prāpatad rathāt % On the other hand, S ins. after 17: 04*0990_01 duḥśāsano ’bhyayāt tūrṇam arjunaṁ bharatarṣabha 04*0990_02 anye ’pi citrābharaṇā yuvāno mr̥ṣṭakuṇḍalāḥ % 4.56.19 % After % 19, S ins.: 04*0991_01 tasya duḥśāsanaḥ ṣaṣṭiṁ vāme pārśve samarpayat 04*0991_02 asyataḥ pratisaṁdhāya kuntīputrasya dhīmataḥ % 4.56.27 % After % 27, K2 ins.: 04*0992_01 tathaiva kruddhaḥ subalasya putro 04*0992_02 bāṇaiś ca pītair niśitair dhanurdharam 04*0992_03 tribhiś ca vivyādha nanāda śūraḥ 04*0992_04 punaś ca vivyādha tribhiḥ pr̥ṣatkaiḥ 04*0992_05 sa taṁ dr̥ṣṭvā samāyāntaṁ nadantaṁ raṇamūrdhani 04*0992_06 jagrāha śūro niśitāṁs trayodaśa śilīmukhān 04*0992_07 ekena cāpaṁ hastāc ca caturbhiś caturo hayān 04*0992_08 dvābhyāṁ ca mukuṭaṁ tasya śiras tv ekena sārathiḥ 04*0992_09 rathaṁ ca dvābhyāṁ tilaśaḥ kr̥tavān arjuno raṇe 04*0992_10 tathā tadainaṁ hr̥daye tribhir bāṇair ajihmagaiḥ 04*0992_11 so ’tividdho balavatā arjunena mahātmanā 04*0992_12 hatāśvaṁ ratham utsr̥jya gato yatra suyodhanaḥ 04*0992_13 nanāda tatra bībhatsur jitvā rājño ’nujān raṇe % while S ins.: 04*0993_01 vyadrāvayat sa śeṣāṁś ca dhr̥tarāṣṭrātmajāṁs tadā 04*0993_02 vidrāvya ca raṇe pārtho raṇabhūmiṁ vyarājayat % 4.56.28 % After 28cd, S (M2 om. lines 1-6) ins.: 04*0994_01 pātayann uttamāṅgāni bāhūṁś ca parighopamān 04*0994_02 aśobhata mahātejāḥ śataśo rukmamālinaḥ 04*0994_03 kamaladinakarendusaṁnibhaiḥ 04*0994_04 sitadaśanaiḥ sumukhākṣināsikaiḥ 04*0994_05 ruciramukuṭakuṇḍalair mahī 04*0994_06 puruṣaśirobhir avāstr̥tā babhau 04*0994_07 sunasaṁ cāru dīptākṣaṁ klr̥ptaśmaśru svalaṁkr̥tam 04*0994_08 adr̥śyata śiraś chinnam anīkaṁ hemakuṇḍalam 04*0994_09 evaṁ tat prahataṁ sainyaṁ samantāt pradrutaṁ bhayāt % M1.3.4 ins. after line 1: M5, before line 1: 04*0995_01 sarvā diśaś cānudiśaḥ kaunteyasyābhito ratham % After line 6, M1 ins.: 04*0996_01 arjunasya śarās tīkṣṇā gāṇḍīvāt tasya niḥsr̥tāḥ % After line 8, M1 (om. line % 3).4.5 ins.: 04*0997_01 dhāvanta iva pārthasya niramitraṁ cikīrṣavaḥ 04*0997_02 yayuḥ puṅkhāgrapātena phalgunasya patatriṇaḥ 04*0997_03 ādadānā rathebhyaś ca prāṇān bāhūñ śirāṁsi ca 04*0997_04 ākāśe samadr̥śyanta haṁsānām iva paṅktayaḥ 04*0997_05 kṣipato laghu citraṁ ca savyaṁ dakṣiṇam asyataḥ 04*0997_06 pārthasya viśikhā jagmuḥ śataśo ’tha sahasraśaḥ 04*0997_07 pramathann uttamāṅgāni sotsedhāni dhanuṣmatām 04*0997_08 prāhiṇot triśataṁ yodhān kurūṇām ātatāyinām 04*0997_09 pravr̥ttān rathanīḍebhyaḥ kṣatriyān kṣatriyarṣabhaḥ 04*0997_10 pragāḍhadhanvā kaunteyo labdhalakṣaḥ pratāpavān % 4.57.1 % Before 1, T2 G2 ins.: 04*0998_01 etasminn antare kruddho bhīṣmo droṇam athābravīt 04*0998_02 dr̥ṣṭvā kr̥paṁ phalgunena pīḍitaṁ ca jitaṁ raṇe 04*0998_03 ekaikam asmān saṁgrāme parājayati phalgunaḥ 04*0998_04 ahaṁ droṇaś ca karṇaś ca drauṇir gautama eva ca 04*0998_05 anye ca bahavaḥ śūrā vayaṁ jeṣyāma vāsavim % 4.57.5 % After 5, S ins.: 04*0999_01 aviṣahya śarān sarve pārthacāpacyutān raṇe % 4.57.8 % For % 8cd, S subst.: 04*1000_01 śrāntyā galitaśastrāṇāṁ patatām aśvasādinām % 4.57.9 % After % 9, S ins.: 04*1001_01 śirāṁsy apātayat saṁkhye kṣatriyāṇāṁ nararṣabhaḥ % 4.57.14 % After % 14ab, S ins.: 04*1002_01 jaghāna samare yodhāñ śataśo ’tha sahasraśaḥ % 4.57.15 % After 15, S ins.: 04*1003_01 yathā nalavanaṁ nāgaḥ prabhinnaḥ ṣaṣṭihāyanaḥ 04*1003_02 paraṁ sarvān apāmr̥dnād arjunaḥ śastratejasā % 4.57.16 % After 16, T1 G1.3 ins.: 04*1004_01 tasya mārgān vicarato nighnataś ca raṇājire % 4.57.18 % After 18ab, N ins.: 04*1005_01 tanutroṣṇīṣasaṁbādhāṁ nāgakūrmamahādvipām 04*1005_02 medovasāsr̥k pravahāṁ mahābhayavivardhinīm 04*1005_03 raudrarūpāṁ mahābhīmāṁ śvāpadair abhināditām 04*1005_04 tīkṣṇaśastramahāgrāhāṁ kravyādagaṇasevitām 04*1005_05 muktāhārormikalilāṁ citrālaṁkārabhūṣitām 04*1005_06 śarasaṁghamahāvartāṁ nāganakrāṁ duratyayām % K2 ins. % after line 2: Ś1, after line 3: 04*1006_01 raudrarūpāṁ mahābhīmāṁ śaradundubhiniḥsvanām % On the other hand, S (T G M2.4.5 om. line 1) ins.: 04*1007_01 prāvartayan nadīṁ ghorāṁ piśācagaṇasevitām 04*1007_02 karavālāsipāṭhīnāṁ cāmaroṣṇīṣaphenilām 04*1007_03 aśvagrīvamahāvartāṁ kabandhajalamānuṣām 04*1007_04 kākakaṅkarutāṁ tīvrāṁ sārasakrauñcanāditām % For 18cd, S subst.: 04*1008_01 siṁhanādamahānādāṁ śaṅkhakambukasaṁkulām % After 18cd, S (T2 G2 om. line 5 with 18ef) ins.: 04*1009_01 vīrottamāṅgapadmāḍhyāṁ śaracāpamahānalām 04*1009_02 padātimatsyakalilāṁ gajaśīrṣakakacchapām 04*1009_03 gomāyumr̥gasaṁghuṣṭāṁ māṁsaśoṇitakardamām 04*1009_04 prāvartayan nadīṁ ghorāṁ piśācagaṇasevitām 04*1009_05 apārām anapārāṁ ca raktodāṁ sarvato vr̥tām % T1 ins. after 18: T2 G2 (which om. line % 5 of 1009* and 18ef) ins. after lne 4 of 1009*: 04*1010_01 gajavarṣmamahādvīpām aśvadehamahāśilām 04*1010_02 padātidehasaṁghāṭāṁ rathāvalimahātarum 04*1010_03 keśaśāḍvalasaṁcchannāṁ sutarāṁ bhītidāṁ nr̥ṇām 04*1010_04 agādharaktodavahāṁ yamasāgaragāminīm 04*1010_05 dustarāṁ bhīrumartyānāṁ śūrāṇāṁ sutarāṁ nr̥pa 04*1010_06 prāvartayan nadīm evaṁ bhīṣaṇāṁ pākaśāsaniḥ % 4.58.4 % After 4, S (except % G1) ins.: 04*1011_01 abhyavarṣan susaṁkruddhā mahāmeghā ivācalam % 4.58.6 % M2.4.5 ins. % after 6: M1, after 8: 04*1012_01 nottarasya ca gātrāṇāṁ cakrayor na ca vājinām % 4.58.8 % G3 M2.4.5 (the latter two hapl. om. lines 2-6) % ins. after 8: M1, after 7cd: 04*1013_01 mohayitvā tu tān sarvān sa tatra hy astratejasā 04*1013_02 ardayām āsa vai bāṇair arjunaḥ samitiṁjayaḥ 04*1013_03 duryodhanaṁ trisaptatyā śakuniṁ pañcabhiḥ śaraiḥ 04*1013_04 droṇam ekena bāṇena kr̥paṁ dvābhyāṁ mahābalaḥ 04*1013_05 aśītyā sūtaputraṁ tu ṣaṣṭyā drauṇiṁ tathaiva ca 04*1013_06 duḥśāsanamukhān sarvān sa tatra hy astratejasā 04*1013_07 ardayām āsa tair bāṇaiḥ pāṇḍavo ’strabhr̥tāṁ varaḥ % G3 M4 cont.: T G1.2 M3 ins. after 8: M1.2, % after 1012*: 04*1014_01 nākṣāṇāṁ na ca cakrāṇāṁ na rathānāṁ na vājinām % 4.58.11 % After 11ab, N (except Dn1 D1.2) M1.2 ins.: 04*1015_01 dyotayantī diśaḥ sarvāḥ pr̥thivīṁ ca samantataḥ % 4.58.12 % After 12cd, D6 ins.: 04*1016_01 evaṁ te sainikās tatra dhārtarāṣṭrasya paśyataḥ % 4.59.5 % After 5ab, S % (except M3) ins.: 04*1017_01 devadattaṁ mahāśaṅkhaṁ pradadhmau yudhi vīryavān 04*1017_02 tau śaṅkhanādāvatyarthaṁ bhīṣmapāṇḍavayos tadā 04*1017_03 nādayām āsatur dyāṁ ca khaṁ ca bhūmiṁ ca sarvaśaḥ % 4.59.7 % After 7, S (M3.4 % om. lines 2-3) ins.: 04*1018_01 sārathiṁ ca hayāṁś cāsya vivyādha daśabhiḥ śaraiḥ 04*1018_02 urasy atāḍayat pārthaṁ tribhir evāyasaiḥ śaraiḥ 04*1018_03 tato ’rjunaḥ śarais tīkṣṇair viddhvā kurupitāmaham % 4.59.9 % After 9, N (D10 om. line 3) ins.: 04*1019_01 amr̥ṣyamāṇas tad bhīṣmo jānann api ca pāṇḍavam 04*1019_02 divyenāstreṇa mahatā dhanaṁjayam avākirat 04*1019_03 tathaiva pāṇḍavo bhīṣmaṁ divyam astram udīrayan 04*1019_04 pratyagr̥hṇād adīnātmā mahāmegham ivācalaḥ % 4.59.10 % After 10, N ins.: 04*1020_01 praikṣanta kuravaḥ sarve yodhāś ca sahasainikāḥ % On the other hand, S ins. after 10: 04*1021_01 saṁtataṁ śaramālābhir ākāśaṁ samapadyata 04*1021_02 ambudair iva dhārābhis tayoḥ kārmukaniḥsr̥taiḥ % 4.59.16 % For 16cdef, S subst.: 04*1022_01 patadbhiḥ khagavājaiś ca dyaur āsīt saṁvr̥tā śaraiḥ 04*1022_02 tataḥ prāsr̥jad ugrāṇi śarajālāni pāṇḍavaḥ 04*1022_03 tāvanti śarajālāni bhīṣmaḥ pārthāya prāhiṇot % S cont.: 04*1023_01 sāśvaṁ sasūtaṁ sarathaṁ ca pārthaṁ 04*1023_02 samācinod bhārata vatsadantaiḥ 04*1023_03 pracchādayām āsa diśaś ca sarvā 04*1023_04 nabhaś ca bāṇais tapanīyapuṅkhaiḥ % 4.59.24 % After 24ab, % N ins.: 04*1024_01 astrayuddhe tu nirvr̥tte śarayuddham avartata % 4.59.36 % After 36, N ins.: 04*1025_01 ādadānasya hi śarān saṁdhāya ca vimuñcataḥ 04*1025_02 vikarṣataś ca gāṇḍīvaṁ nāntaraṁ samadr̥śyata % 4.59.37 % After 37, N % (except Ś1 K) ins.: 04*1026_01 tathaiva bhīṣmaṁ gāṅgeyaṁ draṣṭuṁ notsahate janaḥ % 4.59.39 % After % 39, T1 G2 ins.: 04*1027_01 aśvatthāmā tato ’bhyetya drutaṁ karṇam abhāṣata 04*1027=01 aśvatthāmā 04*1027_02 aham eko haniṣyāmi sametān sarvapāṇḍavān 04*1027_03 iti karṇa samakṣaṁ naḥ sabhāmadhye tvayoditam 04*1027_04 na tu tat kr̥tam ekasmād bhīto dhāvasi sūtaja 04*1027_05 vaicitravīryajāḥ sarve tvām āśritya pr̥thāsutān 04*1027_06 jetum icchanti saṁgrāme bhavān yudhyasva phalgunam 04*1027=06 vaiśaṁpāyanaḥ 04*1027_07 aśvatthāmoditaṁ vākyaṁ śrutvā duryodhanas tadā 04*1027_08 pratyuvāca ruṣā drauṇiṁ karṇapriyacikīrṣayā 04*1027_09 mā mānabhaṅgaṁ viprendra kuru viśrutakarmaṇaḥ 04*1027_10 mānabhaṅgena rājñāṁ tu balahānir bhaviṣyati 04*1027_11 śūrā vadanti saṁgrāme vācā karmāṇi kurvate 04*1027_12 parākramanti saṁgrāme svasvavīryānusārataḥ 04*1027_13 tasmāt taṁ nārhasi bhavān garhituṁ śūrasaṁmatam 04*1027_14 rājñaivam uktaḥ sa drauṇir gataroṣo ’bhavat tadā % 4.59.43 % After 43, K2 % D1.2.4.5.9 ins.: 04*1028_01 tataḥ pārtho ’gnisaṁkāśaṁ jvalamānam ivoragam 04*1028_02 nicakhāna lalāṭāgre bhīṣmasya śaram uttamam 04*1028_03 vyāmuhyata tadā bhīṣmas tasthau dīrgham ivāntaram % After line 2, D4 ins.: 04*1029_01 dīrghasvareṇa covāca bībhatsuḥ kauravān prati 04*1029_02 vr̥ddhāryasya prapaśyantu sutārthe śr̥ṅgam adbhutam 04*1029_03 mānaṁ yathā jñānino ’sya cāpatyaṁ pratiyudhyataḥ % After line 3, % D4 ins.: 04*1030_01 pārtho ’pi kṣātradharmajño visaṁjñaḥ prāharat tataḥ % 4.59.44 % After 44, % T G2 ins.: 04*1031_01 parākrame ca śaurye ca vīrye sattve mahāraṇe 04*1031_02 śastrāstreṣu ca sarveṣu lāghave dūrapātane 04*1031_03 yasya nāsti samo loke pitr̥dattavaraś ca yaḥ 04*1031_04 jitaśramo jitārātir nistandriḥ khedavarjitaḥ 04*1031_05 yaḥ svecchāmaraṇo jātaḥ pitr̥śuśrūṣaṇe rataḥ 04*1031_06 duryodhanahitārthāya yuddhvā pārthena saṁgare 04*1031_07 pr̥thāsutahitārthāya parājita ivābhavat % 4.60.16 % K2 D2.3.10 S ins. after 16 (lines % 3, 6-12 being om. in K2 D3, and lines 3, 9-12 % being om. in D2.10): D5.7.9 (all om. lines 3, % 6-12) ins. after 18: 04*1032_01 na bhokṣyase so ’dya mahīṁ samagrāṁ 04*1032_02 yānāni vastrāṇy atha bhojanāni 04*1032_03 kalyāṇagandhīni ca candanāni 04*1032_04 yuddhāt parājitya tu bhokṣyase kim 04*1032_05 suvarṇamālyāni ca kuṇḍalāni 04*1032_06 hārāṁś ca vaiḍūryakr̥topadhānān 04*1032_07 cyutasya yuddhān na tu śaṅkhaśabdās 04*1032_08 tathā bhaviṣyanti tavādya pāpa 04*1032_09 na bhogahetor varacandanaṁ ca 04*1032_10 striyaś ca mukhyā madhurapralāpāḥ 04*1032_11 yuddhāt prayātasya narendrasūnoḥ 04*1032_12 pare ca loke phalatā na ceha % 4.60.18 % After 18ab, S ins.: 04*1033_01 duryodhanas tvaṁ prathito ’si nāmnā 04*1033_02 suyodhanas tvaṁ nikr̥tipradhānaḥ % 4.61.2 % After 2, % S ins.: 04*1034_01 tato duryodhanaḥ kruddho vikṣipan dhanur uttamam 04*1034_02 dhr̥tiṁ kr̥tvā suvipulāṁ pratyuvāca dhanaṁjayam 04*1034=02 duryodhanaḥ 04*1034_03 nāham indrād api kruddhād bibhemi bharatarṣabha 04*1034_04 bhuktvā suvipulaṁ rājyaṁ vittāni ca sukhāni ca 04*1034_05 kimarthaṁ yuddhasamaye palāyiṣye narottama 04*1034=05 vaiśaṁpāyanaḥ 04*1034_06 evam uktvā mahārājaḥ pratyayudhyata phalgunam 04*1034_07 saṁnipatya tu śīghrāśvas totrārdita iva dvipaḥ 04*1034_08 ākrāntabhogas tejasvī dhanur vakra ivoragaḥ 04*1034_09 rathaṁ rathena saṁgamya yodhayām āsa pāṇḍavam % 4.61.15 % After 15abc, T G2 ins.: 04*1035_01 nānāvidhāny adbhutavarṇakāni 04*1035_02 mahānti cīnāṁśudukūlakāni 04*1035_03 paṭṭāṁśukāni vividhāni manojñakāni 04*1035_04 hārāṁś ca rājñāṁ maṇibhūṣaṇāni 04*1035_05 suvarṇaniṣkābharaṇāni māriṣa 04*1035_06 māṇikyabāhvaṅgadakaṅkaṇāni 04*1035_07 anyāni rājñāṁ maṇibhūṣaṇāni % After 15, T G2 ins.: 04*1036_01 rājñaś ca sarvān mr̥tasaṁnikāśān 04*1036_02 saṁmohanāstreṇa visaṁjñakalpān 04*1036_03 nāsāgravinyastakarāṅgulīkaḥ 04*1036_04 pārtho jahāsa smayamānacetāḥ % 4.61.19 % After % 19abc, D4 ins.: 04*1037_01 sarvāñ jitān muṇḍitaśīrṣakūrcān 04*1037_02 pr̥thakpr̥thagbhāgavirūparaudrān % 4.61.22 % After % 22ab, D3 ins.: 04*1038_01 adyāpi caitanyam aho tavātra 04*1038_02 nāsty eva rājan gatacīrakasya 04*1038_03 saṁbhālayātmānam amitrasāha 04*1038_04 kva te gataṁ cīram adīnasattva 04*1038_05 yodhāṁś ca sarvān abhivīkṣya nagnāṁs 04*1038_06 tasmān na vācyaṁ dhr̥tarāṣṭraputra % After 22, D3 ins.: 04*1039_01 yuṣmān sametān kupito na hanyāt 04*1039_02 tasmāt puraṁ (ja)yāma sa no ’stu lābhaḥ % N ins. after 22 (D3, after 1039*): 04*1040_01 mā te svako ’rtho nipateta mohāt 04*1040_02 tat saṁvidhātavyam ariṣṭadhanvan % On the other hand, T G2 ins. after 22: 04*1041_01 saṁmohanāstrapratimohitāḥ stha 04*1041_02 yūyaṁ na jānīta dhanāpahāram 04*1041_03 paśyātmavastrābharaṇāni rājan 04*1041_04 virāṭaputreṇa samāhr̥tāni 04*1041_05 nr̥peṣu sarveṣu ca mohiteṣu 04*1041_06 hantuṁ yad icchet sa haniṣyatīti 04*1041_07 tadā tu dharmātmatayā nr̥vīro 04*1041_08 na cāhanad vo balabhit tanūjaḥ 04*1041_09 bhāgyena yuṣmān avadhīn na pārthaḥ 04*1041_10 saṁdhiṁ kurūṇām anumanyamānaḥ 04*1041_11 tad yāta yūyaṁ saha sainikaiś ca 04*1041_12 hatāvaśiṣṭair gajasāhvayaṁ puram % 4.61.23 % After 23ab, D8 ins.: 04*1042_01 nītāni vastrāṇi ca phālgunena 04*1042_02 samīkṣya rājā hr̥di lajjitaś ca % 4.61.25 % After 25c, T G2.3 % M read 27d, then T G2.3 M ins. after 27d (trans- % posed): G1 (which om. 25bcd) ins. after 25a: 04*1043_01 teṣām anīkāni nirīkṣya pārtho 04*1043_02 viśīrṇatūryadhvajakārmukāni 04*1043_03 gāṇḍīvadhanvā pravaraḥ kurūṇāṁ 04*1043_04 śaṅkhaṁ pradadhmau balavān balena 04*1043_05 te śaṅkhaśabdaṁ tumulaṁ niśamya 04*1043_06 dhvajasya śrutvā nadato ’ntarikṣe 04*1043_07 gāṇḍīvaśabdena muhur muhus te 04*1043_08 bhītā yayuḥ sarvadhanaṁ vihāya 04*1043_09 tān arjuno dūrataraṁ vibhajya 04*1043_10 dhanaṁ ca sarvaṁ nikhilaṁ nivartya 04*1043_11 āpr̥cchya tān dūrataraṁ prayātvā % T G ins. after 25d: % M, after line 10 of 1043*: 04*1044_01 gurūṁś ca sarvān abhivādya bāṇair 04*1044_02 nyavartatodagramanāḥ śanaiḥ saḥ % 4.61.27 % After 27ab, M1 ins.: 04*1045_01 tan nāma viśrāvya tato nivr̥ttaḥ % Lines 1-4 of a passage given in App. I (No. 57) % are ins. in S after 27ab (in G1, after 26ab; in M1, % after 1045*); then S cont.: 04*1046_01 dhanaṁjayaṁ siṁham ivāttavaktraṁ 04*1046_02 gā vai vijityābhimukhaṁ prayāntam 04*1046_03 udīkṣituṁ pārthivās te na śekur 04*1046_04 yathaiva madhyāhnagataṁ tu sūryam 04*1046_05 ratnāni vāsāṁsi ca tāni gr̥hya 04*1046_06 raṇotkaṭo nāga iva prabhinnaḥ 04*1046_07 jitvā ca vairāṭim uvāca pārthaḥ 04*1046_08 prahr̥ṣṭarūpo rathināṁ variṣṭhaḥ % 4.61.29 % B Dn D3.5.6.8.10-12 ins. % after 29: D7.9, after 28: 04*1047_01 devās tu dr̥ṣṭvā mahad adbhutaṁ tad 04*1047_02 yuddhaṁ kurūṇāṁ saha phālgunena 04*1047_03 jagmur yathāsvaṁ bhavanaṁ pratītāḥ 04*1047_04 pārthasya karmāṇi vicintayantaḥ % D9 cont.: 04*1048_01 sa hemamālena virājamāno 04*1048_02 rathena vīro rudhirokṣitena % On the other hand, S ins. after 29: 04*1049_01 uddhuṣyatāṁ te vijayo ’dya śīghraṁ 04*1049_02 gātraṁ tu te sevatu mālyagandhān 04*1049_03 mātā tu te nandatu bāndhavāś ca 04*1049_04 tvām adya dr̥ṣṭvaivam udīrṇaharṣam % T1 marg. cont.: 04*1050_01 devāś ca gandharvagaṇāś ca pārthaṁ 04*1050_02 rājarṣayaś cāpi mudaṁ pratītāḥ 04*1050_03 saṁpūjayanto javam eva sarve 04*1050_04 yayuḥ puraskr̥tya tadā mahendram % 4.62.1 % After vaiśaṁ., D2.9 ins.: 04*1051_01 tato hr̥ṣṭamanāḥ pārtham uttaraḥ pratyabhāṣata 04*1051_02 kurūn parājitān dr̥ṣṭvā bhrājamānaṁ ca pāṇḍavam 04*1051_03 diṣṭyā jayasi durdharṣa mahābāho dhanaṁjaya 04*1051_04 prādurbhāvaṁ jayaṁ caiva dr̥ṣṭvā prīto ’smi pāṇḍava 04*1051_05 niśamya vacanaṁ tasya uttarasya mahātmanaḥ 04*1051_06 arjunaḥ paravīraghnaḥ pratyuvācottaraṁ tadā 04*1051_07 diṣṭyā tvam akṣatas tāta diṣṭyā gāvas tavānagha 04*1051_08 pratyāgatā yathānyāyaṁ śatravaś ca jitā raṇe 04*1051_09 āvartaya rathaṁ śīghraṁ sadaśvān saṁpraṇodaya 04*1051_10 apavartaya gāḥ sarvā yāhi caiva śamīṁ prati % 4.62.4 % After 4, S ins.: 04*1052_01 prāṇān antarmanoyātān prayāciṣyāmahe vayam 04*1052_02 vayaṁ cārjuna te dāsā hy anurakṣyā hy anāthakāḥ 04*1052=02 arjunaḥ 04*1052_03 anāthān duḥkhitān dīnān kr̥śān vr̥ddhān parājitān 04*1052_04 nyastaśastrān nirāśāṁś ca nāhaṁ hanmi kr̥tāñjalīn 04*1052_05 bhavanto yāntu visrabdhā nirbhayā amr̥tās tathā 04*1052_06 mama pādarajorakṣyā jīvantu suciraṁ bhuvi % 4.62.6 % S ins. after 6 % (T1, after 1054*): 04*1053_01 sa karma kr̥tvā paramāryakarmā 04*1053_02 nihatya śatrūn dviṣatāṁ nihantā % On the other hand, after 6, T1 reads 7ab (for the % first time), with v.l., followed by: 04*1054_01 prayātāḥ sarvatas tatra namaskr̥tya dhanaṁjayam % 4.62.7 % After 7ab, Dn D3.5.7.8.11.12 ins.: 04*1055_01 hastināpuram uddiśya sarve dīnā yayus tadā % 4.62.8 % After 8, D7 ins.: 04*1056=00 arjunaḥ 04*1056_01 agre prayāntu nagaraṁ ghoṣayantu ca te jayam % 4.62.11 % For 11, N subst.: 04*1057_01 athottaras tvaramāṇaḥ sa dūtān 04*1057_02 ājñāpayad vacanāt phālgunasya 04*1057_03 ācakṣadhvaṁ vijayaṁ pārthivasya 04*1057_04 bhagnāḥ pare vijitāś cāpi gāvaḥ % D7 cont. (in parenthesis): D4 ins. after vaiśaṁ. u. of % 4.63.1: 04*1058_01 prahr̥ṣṭās te ’tha gopālāḥ praviśya nagaraṁ tataḥ 04*1058_02 ūcur jayaṁ virāṭasya diṣṭyā godhanam āhr̥tam % D7 cont.: B (B5 om.) Dn (Dn1 om. lines 1-4) % D1.2.5.6.9-12 ins. after 1057*: 04*1059=00 vaiśaṁpāyana uvāca 04*1059_01 ity evaṁ tau bhāratamatsyavīrau 04*1059_02 saṁmantrya saṁgamya tataḥ śamīṁ tām 04*1059_03 abhyetya bhūyo vijayena tr̥ptāv 04*1059_04 utsr̥ṣṭam āropayatāṁ svabhāṇḍam 04*1059_05 sa śatrusenām abhibhūya sarvām 04*1059_06 ācchidya sarvaṁ ca dhanaṁ kurubhyaḥ 04*1059_07 vairāṭir āyān nagaraṁ pratīto 04*1059_08 br̥hannalāsārathir ekavīraḥ % 4.63.3 % After % 3ab, Ś1 K Dn D4.5.7.11.12 ins.: 04*1060_01 upāsāṁ cakrire sarve pāṇḍavāḥ saha sainikaiḥ % 4.63.5 % After 5ab, T G2 ins.: 04*1061_01 praviśyāntaḥpuraṁ ramyaṁ strīśatair upaśobhitam % 4.63.9 % T G2 (which also transp. 10 and 11) ins. after % 9: G1.3 M, after 10: 04*1062=00 rājā 04*1062_01 gavāṁ śatasahasrāṇi abhibhūya mamātmajam 04*1062_02 kuravaḥ kālayanti sma sarve yuddhaviśāradāḥ % 4.63.14 % After 14, D2 ins.: 04*1063_01 matsainyaṁ tvaritaṁ gatvā kurūn prāpya ca cottaram 04*1063_02 dr̥ṣṭvā yadi jitā gāvo vijayenābhyanandata % 4.63.21 % After 21, T G2 ins.: 04*1064_01 devendrasārathiś caiva mātaliḥ khyātavikramaḥ 04*1064_02 kr̥ṣṇasya sārathiś caiva na br̥hannalayā samau % 4.63.22 % After % 22, S ins.: 04*1065_01 gate tv anubale tasmin dūtavākyaṁ niśamya tu 04*1065_02 uttarasya jayāt prīto virāṭaḥ pratyabhāṣata % 4.63.24 % After % 24, S ins.: 04*1066_01 bhavantu te labdhajaye sute me 04*1066_02 paurāś ca nāryaś ca pure ca martyāḥ 04*1066_03 te śuklavastrāḥ prabhavantu mārge 04*1066_04 sugandhamālyābharaṇāś ca nāryaḥ 04*1066_05 bhajantu sarvā gaṇikā sutaṁ me 04*1066_06 nāryaś ca sarvāḥ sahasainikāś ca 04*1066_07 svalaṁkr̥tās tāḥ subhagāś ca veśyāḥ 04*1066_08 putrasya panthānam anuvrajantu % 4.63.28 % For 27-28, S subst.: 04*1067_01 śrutvā tu vacanaṁ rājñaḥ paurāḥ svastikapāṇayaḥ 04*1067_02 sūtāś ca sarve saha māgadhāś ca 04*1067_03 hr̥ṣṭā virāṭasya pure janaughāḥ 04*1067_04 bheryaś ca tūryāṇi ca vārijāś ca 04*1067_05 veṣaiḥ parārdhyaiḥ pramadājanāś ca 04*1067_06 vandipravādaiḥ paṇavānakaiś ca 04*1067_07 tathaiva vādyāni ca śaṅkhaśabdāḥ 04*1067_08 sakāṁsyatālaṁ madhuraṁ ca gītaṁ 04*1067_09 ādāya nāryo nagarāt tadīyāt 04*1067_10 pratyudyayuḥ putram anantavīryaṁ 04*1067_11 te brāhmaṇāḥ śāntiparāḥ pradhānāḥ 04*1067_12 svādhyāyavedādhyayanakramajñāḥ 04*1067_13 svastikriyāgītajayapradhānāḥ % After line 1, % M1.2 ins.: 04*1068_01 sarve suprītamanasaḥ pratijagmur yathocitam % 4.63.29 % After 29ab, T1 % G3 ins.: 04*1069_01 abhyabhāṣata matsyānāṁ rājā kaṅkam amitrahā 04*1069_02 trigartāḥ kuravaḥ sarve saṁgrāme nirjitā mayā 04*1069_03 praviśyāntaḥpuraṁ hr̥ṣṭau dyūtaṁ devyāmahe vayam % After 29e, T1 G3 (both of which om. % 29f) ins.: 04*1070_01 āsanaṁ copakalpaya 04*1070_02 ādāya vyajanaṁ tvaṁ ca pārśvato ’nantarā bhava % 4.63.31 % After 31, T G ins.: 04*1071_01 dyūtaṁ kartuṁ na vāñchāmi narendra tava saṁsadi % 4.63.32 % After 32a, T2 ins.: 04*1072_01 dhānyaṁ yugyam ajāvikam 04*1072_02 vividhāni ca ratnāni % 4.63.34 % After % 34c, S (M2 om.) ins.: 04*1073_01 paṇam ekam amanyata 04*1073_02 kr̥ṣṇāṁ ca bhāryāṁ dayitāṁ % After 34, S ins.: 04*1074_01 niḥsaṁśayaṁ ca kitavaḥ paścāt tapyati pāṇḍavaḥ 04*1074_02 vividhānāṁ ca ratnānāṁ dhanānāṁ ca parājaye 04*1074_03 abhakṣitavināśaś ca vākpāruṣyam anantaram 04*1074_04 aviśvāsyaṁ budhair nityam ekāhnā dravyanāśanam % 4.63.35 % T1 G1 % M1.4 ins. after 35: T2 G2.3 M5 ins. after vaiśaṁ. (of % 36, om. uvāca): 04*1075_01 evam ābhāṣya vākyais tu krīḍatus tau narottamau % 4.63.36 % After 36, S (M2 om.) ins.: 04*1076_01 kuravo ’tirathāḥ sarve devair api sudurjayāḥ % 4.63.37 % After 37ab, S (M2 om.; M3 missing) ins.: 04*1077=00 kaṅkaḥ 04*1077_01 diṣṭyā te vijitā gāvaḥ kuravaś ca parājitāḥ 04*1077_02 atyadbhutam ahaṁ manye uttaraś cet kurūñ jayet % G1.3 M1.4.5 cont.: T G2 ins. after 37: 04*1078_01 tato virāṭaḥ kṣubhito manyunābhipariplutaḥ 04*1078_02 uvāca vacanaṁ kruddhaḥ parivrājam anantaram 04*1078_03 tādr̥śena tu yodhena maheṣvāsena dhīmatā 04*1078_04 kuravo nirjitā yuddhe tatra kiṁ brāhmaṇādbhutam 04*1078=04 kaṅkaḥ 04*1078_05 yantā tathāvidho yasya rathe tiṣṭhati vīryavān 04*1078_06 yad etad duṣkaraṁ kuryāt tatra kiṁ nādbhutaṁ bhavet 04*1078=06 virāṭaḥ 04*1078_07 pumāṁso bahavo dr̥ṣṭāḥ sūtāś ca balino mayā 04*1078_08 vikramya yantā yoddhā ca na me dr̥ṣṭaḥ kadā cana 04*1078_09 vipriyaṁ nācared rājñām ānukūlyaṁ priyaṁ vadet 04*1078_10 ācaran vipriyaṁ rājñāṁ na jātu sukham edhate % 4.63.40 % After 40, % S ins.: 04*1079_01 tato ’bravīt punaḥ kaṅkaḥ prahasya kuruvardhana 04*1079_02 br̥hannalāyā rājendra ghuṣyatāṁ nagare jayaḥ 04*1079_03 uttareṇa tu sārathyaṁ kr̥taṁ nūnaṁ bhaviṣyati 04*1079_04 nimittaṁ kiṁ cid utpannaṁ tarkaś cāpi dr̥ḍho mama 04*1079_05 yato jānāmi rājendra nānyathā tad bhaviṣyati 04*1079_06 kuravo ’pi mahāvīryā devair api sudurjayāḥ 04*1079_07 sasomavaruṇādityaiḥ sakuberahutāśanaiḥ % 4.63.41 % After 41ab, % S ins.: 04*1080_01 aśvatthāmā vikarṇaś ca somadatto jayadrathaḥ 04*1080_02 bhūriśravāḥ śalo bhūrir jalasaṁdhiś ca vīryavān 04*1080_03 duryodhano duṣprasaho duḥśāsanaviviṁśatī 04*1080_04 vr̥ṣaseno ’śvasenaś ca vātavegasuvarcasau 04*1080_05 bāhlīko bhūrisenaś ca yuyutsuś ca paraṁtapaḥ 04*1080_06 saubalaḥ śakuniś caiva dyumatsenaś ca sālvarāṭ 04*1080_07 anye ca bahavaḥ śūrā nānājanapadeśvarāḥ 04*1080_08 kr̥peṇācāryamukhyena sahitāḥ kuravo nr̥pa 04*1080_09 sajjakārmukanistriṁśā rathino rathayūthapāḥ % 4.63.42 % After 42ab, S ins.: 04*1081_01 tad balaṁ na jayet kruddho bhīṣmadroṇādibhir vr̥tam % After 42, all MSS. except M ins.: 04*1082_01 yasya bāhubale tulyo na bhūto na bhaviṣyati 04*1082_02 atīva samaraṁ dr̥ṣṭvā harṣo yasyopajāyate % N cont.: 04*1083_01 yo ’jayat sahitān sarvān surāsuramahoragān 04*1083_02 tādr̥śena sahāyena kasmāt sa na vijeṣyate % On the other hand, T G2 ins. after 1082*: 04*1084_01 kim evaṁ puruṣo loke divi vā bhuvi vidyate % while G1.3 ins.: 04*1085_01 kiṁ punar mānuṣeṇeha vijitā tv iha vidyate % T G2 ins. after 1084*: G1.3, after 1085*: M, % after 42: 04*1086=00 vaiśaṁpāyanaḥ 04*1086_01 tena saṁkṣubhito rājā dīryamāṇena cetasā 04*1086_02 abravīd vacanaṁ tāta ajānan vai yudhiṣṭhiram 04*1086_03 kaṅka mā mā bravīr vākyaṁ pratikūlaṁ dvijottama % 4.63.44 % After 44ab, S ins.: 04*1087_01 tasya takṣakabhogābhaṁ bāhum udyamya dakṣiṇam 04*1087_02 virāṭaḥ prāharat kruddhaḥ karṇam āśritya dakṣiṇam % 4.63.45 % After 45ab, % S ins.: 04*1088_01 akṣeṇābhihato rājā virāṭena mahīpatiḥ 04*1088_02 tūṣṇīm āsīn mahābāhuḥ kr̥ṣṇāṁ saṁprekṣya duḥkhitaḥ 04*1088_03 tasya raktotpalanibhaṁ śirasaḥ śoṇitaṁ tadā 04*1088_04 prāvartata mahābāhor abhighātān mahātmanaḥ % 4.63.46 % After 46, S ins.: 04*1089_01 sā viṣaṇṇā ca bhītā ca kruddhā ca drupadātmajā 04*1089_02 bāṣpaṁ niyamya duḥkhaṁ ca bhartur niḥśreyakāriṇī 04*1089_03 uttarīyeṇa sūkṣmeṇa tūrṇaṁ jagrāha śoṇitas 04*1089_04 nigr̥hya raktaṁ vastreṇa sairandhrī duḥkhamohitā % 4.63.47 % After 47ab, D8 ins.: 04*1090_01 pūrayitvā ca sauvarṇaṁ pānīyasya ca bhājanam % After 47, S ins. a passage given % in App. I (No. 58); while D6 ins.: 04*1091_01 virāṭo ’syābravīt tatra kim etat kriyatām iti 04*1091_02 sairandhri brūhi tattvena mama praśnam aśeṣataḥ 04*1091=02 sairandhri uvāca 04*1091_03 yad idaṁ śoṇitaṁ rājan kaṅkasya patati kṣitau 04*1091_04 idaṁ ca rāṣṭraṁ te kṣipraṁ vinaśyeta na saṁśayaḥ 04*1091_05 na ca dvādaśa varṣāṇi varṣayeta puraṁdaraḥ 04*1091_06 ītayaś ca pravartante na sasyaṁ jāyate kva cit 04*1091_07 aśubhaṁ syāc ca rājendra nr̥pasya ca purasya ca % 4.63.48 % After 48, S ins.: 04*1092_01 bheryaś ca tūryāṇi ca veṇavaś ca 04*1092_02 vicitraveṣaḥ pramadājanaś ca 04*1092_03 purād virāṭasya mahābalasya 04*1092_04 niṣkramya bhūmiṁjayam abhyanandan 04*1092_05 praśasyamānas tu jayena tatra 04*1092_06 putro virāṭasya na hr̥ṣyati sma 04*1092_07 saṁbhāṣyamāṇas tu janena tena 04*1092_08 so ’ntarmanāḥ pāṇḍavam īkṣamāṇaḥ 04*1092_09 putro virāṭasya tato varāṇi 04*1092_10 vastrāṇy ādāt pāṇḍusutaḥ sakhībhyaḥ 04*1092_11 sabhājayaṁś cāpi samāgatās tā 04*1092_12 diṣṭyājayantac ca balaṁ kumāryaḥ % After % line 4, M1 (which om. line 2) ins.: 04*1093_01 br̥hannalāsārathinaṁ praśasya % 4.63.50 % After 50a, S ins.: 04*1094_01 praṇipatya kr̥tāñjaliḥ 04*1094_02 vardhayitvā jayāśīrbhir % After 50b, S ins.: 04*1095=00 dvāḥsthaḥ 04*1095_01 rājan pr̥thuyaśās tubhyaṁ jitvā śatrūn samāgataḥ % After 50, S ins.: 04*1096_01 kumāro yodhamukhyaiś ca gaṇikābhiś ca saṁvr̥taḥ 04*1096_02 paurajānapadair yuktaḥ pūjyamāno jayāśiṣā % 4.63.54 % After 54, D4 ins.: 04*1097_01 uttaras tv eka evāsmāt praveśyo na br̥hannaḍā % (cf. 52dc); while S ins.: 04*1098_01 indraṁ vāpi kuberaṁ vā yamaṁ vā varuṇaṁ tathā 04*1098_02 mama śoṇitakartāraṁ mr̥dnīyāt kiṁ punar naram 04*1098_03 kṣaṇamātraṁ tu tatraiva dvāri tiṣṭhatu vīryavān 04*1098_04 iti provāca dharmātmā yudhiṣṭhira udāradhīḥ 04*1098_05 ity uktvā kṣamayā yukto dharmarājo yudhiṣṭhiraḥ 04*1098_06 sabhāyāṁ saha mātsyena tūṣṇīm upaviveśa ha % 4.64.1 % After % 1, T G2 ins.: 04*1099_01 paśyan yudhiṣṭhiraṁ dr̥ṣṭyā vakrayā caraṇau pituḥ % 4.64.2 % After 2ab, T G2 (both of which om. % 2c-4b) ins.: 04*1100_01 hr̥daye ’dahyata tadā mr̥tyugrasta ivottaraḥ 04*1100_02 ko vā jigamiṣan mr̥tyuṁ kena spr̥ṣṭaḥ padoragaḥ 04*1100_03 śrotriyo brāhmaṇaśreṣṭha indrāsanaratikṣamaḥ 04*1100_04 pūjanīyo ’bhivādyaś ca na prabādhyo ’yam īdr̥śaḥ 04*1100=04 vaiśaṁpāyanaḥ 04*1100_05 sa putravacanaṁ śrutvā virāṭo rāṣṭravardhanaḥ 04*1100_06 pratyuvācottaraṁ vākyaṁ sādhvasāddhvastamānasaḥ 04*1100=06 virāṭaḥ 04*1100_07 putra te vijayaṁ śrutvā prahr̥ṣṭo ’haṁ mahābhuja 04*1100_08 akṣakrīḍanayānena kālakṣepam akāriṣam 04*1100_09 tato ’jayat kurūn sarvān uttaro rāṣṭravardhanaḥ 04*1100_10 ity uktaṁ hi mayā putra neti kaṅko br̥hannalā 04*1100_11 ajayat sā kurūn sarvān iti mām abravīn muhuḥ 04*1100_12 praśaṁsite mayā putra vijaye tava viśrute 04*1100_13 br̥hannalāyā vijayaṁ kaṅkas tu vadate ruṣā % 4.64.4 % After 4, S ins. % (T G2 in reverse order): 04*1101_01 tāḍito ’yaṁ mayā putra durātmā śatrupakṣakr̥t 04*1101_02 br̥hannalāpraśaṁsābhir abhyasūyāmy ahaṁ tadā % T G2 cont.: 04*1102=00 vaiśaṁpāyanaḥ 04*1102_01 śrutvā pitur bhr̥śaṁ kruddhaḥ pitaraṁ vākyam abravīt % 4.64.5 % After 5, T2 G2 ins.: 04*1103_01 yāvan na kṣayam āyāti kulaṁ sarvam aśeṣataḥ 04*1103_02 sphītaṁ vr̥ddhaṁ ca mātsyānām ayaṁ tāvat pradhakṣyati 04*1103_03 praṇamya pādayor asya daṇḍavat kṣitimaṇḍale 04*1103_04 pragr̥hya pādau pāṇibhyām ayaṁ tāvat prasādyatām % 4.64.9 % After 9, D5 ins.: 04*1104_01 ity uktvā mārjayām āsa śoṇitaṁ sa narādhipaḥ % 4.64.10 % After 10a, T1 (in which % 10b-12b is lost on a damaged fol.) ins.: 04*1105_01 putro rājānam abravīt 04*1105_02 na yuktam iva tasyātra dvāri sthātuṁ mahātmanaḥ 04*1105_03 anuttamabhujasyāsya ślāghyasyādbhutakarmaṇaḥ 04*1105_04 * * * * * * * * % 4.64.11 % After % 11ab, S (T1 broken) ins.: 04*1106_01 pariṣvajya dr̥ḍhaṁ rājā praveśya bhavanottamam % 4.64.13 % After 13ab, % T1 ins.: 04*1107_01 śūraś ca laghuhastaś ca karṇo laghuparākramaḥ % 4.64.14 % For 14, S subst.: 04*1108_01 yasya tad viśrutaṁ loke mahad vratam anuttamam 04*1108_02 pituḥ kr̥te kr̥taṁ ghoraṁ brahmacaryaṁ suduṣkaram 04*1108_03 yena yuddhaṁ kr̥taṁ pūrvaṁ jāmadagnyena vai saha 04*1108_04 bhīṣmeṇa puruṣavyāghra na ca yuddhe parājitaḥ 04*1108_05 parākramī vai durdharṣo vidvāñ śūro jitendriyaḥ 04*1108_06 kṣiprakārī dr̥ḍhaṁ vedhī viśrutaḥ sarvakarmasu 04*1108_07 tena te saha bhīṣmeṇa kuruvr̥ddhena saṁyuge 04*1108_08 yuddham āsīt kathaṁ tāta sarvam etad bravīhi me % After 14, D7 (marg. sec. m.) ins.: 04*1109_01 rāmaṁ yo jitavān saṁkhye bhārgavaṁ sumahābalam 04*1109_02 kṣatriyāntakaraṁ vīraṁ tejorāśiṁ durāsadam 04*1109_03 akṣaśiṣyaṁ mahābāhum ajeyaṁ daivatair api 04*1109_04 kālāgnirudrasaṁkāśaṁ katham āsīt samāgamaḥ % 4.64.16 % After 16, S ins.: 04*1110_01 sarve caiva mahāvīryā dhārtarāṣṭrā mahābalāḥ 04*1110_02 taiś ca vīraiś ca te tāta katham āsīt samāgamaḥ % 4.64.18 % After 18, N T1 ins.: 04*1111_01 avagāḍhā dviṣanto me sukho vāto ’bhivāti mām 04*1111_02 yas tvaṁ dhanam athājaiṣīḥ kurubhir grastam āhave 04*1111_03 teṣāṁ bhayābhibhūtānāṁ sarveṣāṁ bāhuśālinām 04*1111_04 nūnaṁ prakālya tān sarvāṁs tvayā yuddhe nararṣabhān 04*1111_05 ācchinnaṁ godhanaṁ sarvaṁ śārdūlānām ivāmiṣam % Thereafter K2 Dn D3.4.7.8.10-12 ins. a colophon % (adhy. no.: K2 64; D10 63); while T1 ins.: 04*1112_01 parigr̥hya vinirmuktā labdhavān balavān punaḥ 04*1112_02 uttara kṣatriyaśreṣṭha kenopāyena śātravān 04*1112_03 vinirjayasi saṁgrāme * * * * * * * * % On the other hand, T2 ins. after 18: 04*1113_01 sarve caiva mahāvīryā dhārtarāṣṭrā mahābalāḥ 04*1113_02 taiś ca vīraiś ca te tāta katham āsīt samāgamaḥ % 4.64.20 % After 20a, G2 ins.: 04*1114_01 bhīṣmadroṇamukhān kurūn 04*1114_02 dr̥ṣṭvā viṣaṇṇaṁ saṁgrāme % 4.64.24 % After 24ab, T G2.3 ins.: 04*1115_01 na hāstinapure bhogā bhoktuṁ śakyāḥ palāyatā % 4.64.29 % After 29, D10 ins. an addl. colophon (adhy. no. % 68); while D2.7 (both showing lines 1 and 2 only) % S (G3 halp. om. lines 5-8) ins.: 04*1116_01 hayānāṁ ca gajānāṁ ca śūrāṇāṁ ca dhanuṣmatām 04*1116_02 nihatāni sahasrāṇi bhagnā ca kuruvāhinī 04*1116_03 sūtaputraṁ śarair viddhvā hayān hatvā mahārathaḥ 04*1116_04 devaputrasamaḥ saṁkhye raktaṁ vastraṁ samādade 04*1116_05 caturbhiḥ punar ānarcchad bhīṣmaṁ śāṁtavanaṁ raṇe 04*1116_06 taṁ viddhvātha hayāṁś cāsya śuklaṁ vastraṁ samādade 04*1116_07 duryodhanaṁ ca balavān bāṇair vivyādha saptabhiḥ 04*1116_08 taṁ sa viddhvā hayāṁś cāsya pītaṁ vastraṁ samādade 04*1116_09 droṇaṁ kr̥paṁ ca balavān somadattaṁ jayadratham 04*1116_10 bhūriśravasam indrābhaṁ śakuniṁ ca mahāratham 04*1116_11 tribhis tribhiḥ sa viddhvā tu duḥśāsanamukhān api 04*1116_12 vividhāni ca vastrāṇi mahārhāṇy ājahāra saḥ 04*1116_13 dvābhyāṁ śarābhyāṁ viddhvā tu tathācāryasutaṁ raṇe 04*1116_14 cāpaṁ chitvā vikarṇasya nīle cādatta vāsasī % 4.64.31 % After 31, T % G1.2 ins.: 04*1117_01 tasmai dāsyāmi tāṁ putrīṁ grāmāṁś caiva tu hāṭakān 04*1117_02 sphuritaṁ kaṭisūtraṁ ca strīsahasraśatāni ca % 4.64.34 % After 34ab, % S ins.: 04*1118_01 saha putreṇa mātsyasya mantrayitvā dhanaṁjayaḥ 04*1118_02 ity evaṁ brūhi rājānaṁ virāṭasya yudhiṣṭhiram 04*1118_03 ity uktvā sahasā pārthaḥ praviśyāntaḥpuraṁ śubham % After line 1, T1 ins.: 04*1119_01 āmantrayitvā kaunteyam uttaro vākyam abravīt 04*1119_02 iti rājñaḥ pravakṣyāmi dharmarājaṁ yudhiṣṭhiram % 4.64.37 % For 36-37, S subst.: 04*1120_01 itikartavyatāṁ sarve mantrayitvā tu pāṇḍavāḥ 04*1120_02 nyavasaṁś caiva tāṁ rātriṁ pāṇḍavā dharmavatsalāḥ 04*1120_03 putreṇa saha mātsyas tu saṁprahr̥ṣṭo narādhipaḥ 04*1120_04 tāṁ rātrim avasad dhīmān samāśvastena cetasā % 4.65.1 % After % 1ab, K2 (partly corrupt) ins.: 04*1121_01 svamantriteti vijñāya harṣeṇotphullalocanāḥ 04*1121_02 virāṭasya sabhāṁ jagmus te tīrṇā vratam uttamam 04*1121_03 jagr̥huś ca tathā sarvaṁ rājño dharmasutasya ca 04*1121_04 samaye te tu taṁ dr̥ṣṭvā cārjunaś chatram ādade 04*1121_05 cāmaraṁ bhīmasenena mādreyau ca varāyudhān 04*1121_06 varaṁ tāmbūlasaṁpūrṇaṁ draupadī ca svabhājanam 04*1121_07 yayau tasya sutā hr̥ṣṭā paracaryākr̥te sthitāḥ % 4.65.4 % After 4ab, T G ins.: 04*1122_01 tasyāṁ rātryāṁ vyatītāyāṁ prātaḥkr̥tyaṁ samāpya ca 04*1122_02 gosuvarṇādikaṁ dattvā brāhmaṇebhyo yathāvidhi % D7 ins. % after 4: D4, after 5ab: D5.6, after 1124*: 04*1123_01 acintayat katham ime sabhām āgamya bhūṣitāḥ 04*1123_02 atiṣṭhan devasaṁkāśāḥ katham anvāviśann iha % 4.65.5 % After 5ab, D4 % ins. 1123*; while B4 D5.6 S ins.: 04*1124_01 rājaveṣān upādāya pārthivo vismito ’bhavat 04*1124_02 kim idaṁ ko vidhis tv eṣa bhayārta iva pārthivaḥ % Thereafter D5.6 ins. 1123* (cf. v.l. 4); while % S ins.: 04*1125_01 puruṣapravarān dr̥ṣṭvā viṣādam agaman nr̥paḥ % On the other hand, after 5ab, D10 ins.: 04*1126_01 rājāsanagataṁ dr̥ṣṭvā nr̥patir vismito ’bhavat % D10 cont.: B4 ins. after 1124*: Ś1 K B5 Dn % D1-3.7-9.11.12, after 5ab: D4-6, after 1123*: 04*1127_01 muhūrtam iva ca dhyātvā saroṣaḥ pr̥thivīpatiḥ % 4.65.8 % After 8, N ins.: 04*1128_01 eṣa vigrahavān dharma eṣa vīryavatāṁ varaḥ 04*1128_02 eṣa buddhyādhiko loke tapasāṁ ca parāyaṇam 04*1128_03 eṣo ’stravic ca saṁgrāme trailokye sacarācare 04*1128_04 na caivānyaḥ pumān vetti na vetsyati kadā cana 04*1128_05 na devā nāsurāḥ ke cin na manuṣyā na rākṣasāḥ 04*1128_06 gandharvayakṣapravarāḥ kiṁnarāḥ samahoragāḥ 04*1128_07 dīrghadarśī mahātejāḥ paurajānapadapriyaḥ 04*1128_08 pāṇḍavānām atiratho yajñadharmaparo vaśī 04*1128_09 maharṣikalpo rājarṣis triṣu lokeṣu viśrutaḥ 04*1128_10 balavān dhr̥timān saumyaḥ satyavādī jitendriyaḥ 04*1128_11 dhanaiś ca saṁcayaiś caiva śakravaiśravaṇopamaḥ 04*1128_12 yathā manur mahātejā lokānāṁ parirakṣitā 04*1128_13 evam eṣa mahātejāḥ prajānugrahakārakaḥ % 4.65.9 % After 9ab, D4.7 ins.: 04*1129_01 asya prabhāvāt sarve ’pi bhrātaro ’mī vayaṁ nr̥pa 04*1129_02 mahāprabhāvasaṁyuktā mahābalaparākramāḥ 04*1129_03 asyaiva tapasāsmākaṁ prabhāvāḥ santy anekaśaḥ 04*1129_04 vināsya manujais tulyā vayaṁ sarve bhavāma bhoḥ 04*1129_05 yāvad etasya cādeśaṁ tiṣṭhāmo vayam ādr̥tāḥ 04*1129_06 pālayantaḥ surais tāvad abhipūjyatamāś ca ha % 4.65.12 % After 12, S ins.: 04*1130_01 vājināṁ ca śataṁ rājan sahasrāṇy anvayus tadā % 4.65.17 % After 17ab, D4 (corrupt) ins.: 04*1131_01 mūkamimmiṇirogyādīn dīneḍavyaddhirādikān % 4.65.21 % After 21, D4 (om. lines 7-8).7 ins.: 04*1132_01 chalena yāvad ripubhiḥ satyapāśena bandhitaḥ 04*1132_02 abhūt tāvan manuṣyeṣu sarvasādhāraṇo hy ayam 04*1132_03 trayodaśamavarṣasya naṣṭacaryāvrataṁ tv idam 04*1132_04 pāritaṁ tvatsamakṣaṁ vai tan nistīrṇo ’dya pāṇḍavaḥ 04*1132_05 yathāvad vratacīrṇo ’yaṁ meghamadhyād yathā raviḥ 04*1132_06 bhavet pratāpāsahyas tu tadvat paśyainam apy aho 04*1132_07 yogyas tv ayaṁ narapatir manye śakrāsanasya ca 04*1132_08 tasmān mā vismayas te ’stu na mr̥ṣā prabravīmi te % 4.66.5 % After 5, S ins.: 04*1133_01 hiḍimbaṁ ca bakaṁ caiva kirmīraṁ ca jaṭāsuram 04*1133_02 hatvā niṣkaṇṭakaṁ cakre araṇyaṁ sarvataḥ sukham % 4.66.8 % After 8, S (which om. % 9) ins.: 04*1134_01 drupadasya priyā putrī dhr̥ṣṭadyumnasya cānujā 04*1134_02 agnikuṇḍāt samudbhūtā draupadīty avagamyatām 04*1134=02 bhīmaḥ 04*1134_03 astrajño durlabhaḥ kaś cit kevalaṁ pr̥thivīmanu 04*1134_04 dhanuḥspr̥śāṁ tathā śreṣṭhaḥ kaunteyo ’yaṁ dhanaṁjayaḥ 04*1134_05 etena khāṇḍavaṁ yasya akāmasya śatakratoḥ 04*1134_06 dagdhaṁ nāgavanaṁ caiva saha nāgair narādhipa 04*1134_07 varṣaṁ ca śaravarṣeṇa vāritaṁ durjayena vai 04*1134_08 karam āhāritāḥ sarve pārthivāḥ pr̥thivīpate 04*1134_09 strīveṣaṁ kr̥tavān eṣa tava rājan niveśane 04*1134_10 br̥hannaḷeti yām āhur arjunaṁ jayatāṁ varaṁ % 4.66.11 % B4.5 D9 ins. after 11cd: D4.7.8, after the % repetition of 11cd: D5, after 1142*: 04*1135_01 mahendrakalpasya tadā saṁprahr̥ṣṭatanūruhaḥ % N ins. after (the first occurrence of) 11 (B4.5 D1.2, % after 11ab: D9, after 1135*): 04*1136_01 punar eva tu tān pārthān darśayām āsa cottaraḥ 04*1136=01 uttara uvāca 04*1136_02 ya eṣa jāmbūnadaśuddhagaura- 04*1136_03 tanur mahāsiṁha iva pravr̥ddhaḥ 04*1136_04 pracaṇḍaghoṇaḥ pr̥thudīrghanetras 04*1136_05 tāmrāyatākṣaḥ kururāja eṣaḥ 04*1136_06 ayaṁ punar mattagajendragāmī 04*1136_07 prataptacāmīkaraśuddhagauraḥ 04*1136_08 pr̥thvāyatāṁso gurudīrghabāhur 04*1136_09 vr̥kodaraḥ paśyata paśyatainam 04*1136_10 yas tv eṣa pārśve ’sya mahādhanuṣmāñ 04*1136_11 śyāmo yuvā vāraṇayūthapopamaḥ 04*1136_12 siṁhonnatāṁso gajarājagāmī 04*1136_13 padmāyatākṣo ’rjuna eṣa vīraḥ 04*1136_14 rājñaḥ samīpe puruṣottamau yau 04*1136_15 yamāvimau viṣṇumahendrakalpau 04*1136_16 manuṣyaloke sakale samo ’sti 04*1136_17 yayor na rūpe na bale na śīle 04*1136_18 ābhyāṁ tu pārśve kanakottamāṅgī 04*1136_19 yaiṣā prabhā mūrtimatīva gaurī 04*1136_20 nīlotpalābhā suradevateva 04*1136_21 kr̥ṣṇā sthitā mūrtimatīva lakṣmīḥ % K cont.: 04*1137=00 vaiśaṁpāyana uvāca 04*1137_01 evaṁ nivedya tān pārthān pāṇḍavān pañca bhūpateḥ % On % the other hand, after 1136*, B1.3 Dn D3.5.9-12 % repeat 11cd; while B2 D6 repeat (the whole of) 11. % Furthermore after 1136*, B4.5 read and D4.7.8 % repeat 11cd, which is followed by 1135*. Finally, % after 11cd (see above), D1.2 ins.: 04*1138_01 bhūtapūrvaṁ na kasyāpi harṣeṇotphullalocanaḥ % while after the repetition of 11cd, D10 ins.: 04*1139_01 virāṭanr̥pater agre yathādr̥ṣṭaṁ kurūn prati % 4.66.14 % After 14ab, D1.2 ins.: 04*1140_01 tasya tatkarma vīrasya na mayā tāta tatkr̥tam % T G2 ins. after 14: 04*1141_01 jāyate romaharṣo me saṁsmr̥tyāsya dhanur dhvanim 04*1141_02 dhvajasya vānaraṁ bhūtair ākrośantaṁ sahānugaiḥ 04*1141_03 nādadānaṁ śarān ghorān na muñcantaṁ śarotkarān 04*1141_04 na kārmukaṁ vikarṣantam enaṁ paśyāmi saṁyuge 04*1141_05 etaddhanuḥpramuktāś ca śarāḥ puṅkhānupuṅkhinaḥ 04*1141_06 nālakṣyeṣu raṇe petur nārācā raktabhojanāḥ 04*1141_07 tīkṣṇanārācasaṁkr̥ttaśirobāhūruvakṣasām 04*1141_08 kalevarāṇi dr̥śyante yodhānāṁ sāśvasādinām 04*1141_09 anena taṭinī tatra śoṇitāmbupravāhinī 04*1141_10 pravartitā bhīmarūpā yāṁ smr̥tvādyāpi me manaḥ 04*1141_11 prakampate caṇḍavāyukampitā kadalī yathā % T G2 cont.: G1.3 M ins. after 14: D1.2 (both om. % lines 1-2), after 1140*: D5, (after uttara u., which % is ins. in some MSS.) before 12: D7, after 13: 04*1142_01 anena tāta vīreṇa bhīṣmadroṇamukhā rathāḥ 04*1142_02 duryodhanena sahitā nirjitā bhīmakarmaṇā 04*1142_03 ayaṁ dravantaṁ bhītaṁ māṁ devaputro nyavārayat 04*1142_04 asya bāhubalenāsmi jīvan pratyāgataḥ punaḥ % 4.66.25 % After % 25, D4.7 ins.: 04*1143_01 pr̥cche ’haṁ kāraṇaṁ kiṁ cid ucyatāṁ tad yathātatham 04*1143_02 devānām api śaktir vo rūpaprāvartakāriṇī 04*1143_03 manye ’py ahaṁ yathā pūrvaṁ rūpaṁ vo nādhunā tathā 04*1143_04 yadā manuṣyasāmānyam abhūd etarhi devavat 04*1143_05 rūpaṁ kāntiṁ balaṁ dhairyaṁ guṇāḥ sarve ’py anīdr̥śāḥ 04*1143_06 sūryāgnirudravaj jātā yūyaṁ devopamāḥ kṣaṇāt 04*1143=06 yudhiṣṭhira uvāca 04*1143_07 satyaśaucatapobhir no guṇaiḥ prītāḥ surā daduḥ 04*1143_08 dharmadurgāprabhr̥tayo rūpaprāvartakr̥dguṇān % 4.66.26 % For 15-26, S subst.: 04*1144=00 vaiśaṁpāyanaḥ 04*1144_01 (15ab) tasya tad vacanaṁ śrutvā matsyarājaḥ pratāpavān 04*1144_02 (22ca,23) dhanaṁjayaṁ pariṣvajya pāṁḍavān atha sarvaśaḥ 04*1144_03 namaskr̥tvā tu rājānaṁ rājan rājye ’bhiṣecitam 04*1144_04 (24ab) nātr̥pyad darśane teṣāṁ virāṭo vāhinīpatiḥ 04*1144_05 (24cd) saṁprīyamāṇo rājānaṁ yudhiṣṭhiram athābravīt 04*1144_06 (25ab) diṣṭyā bhavantaḥ saṁprāptāḥ sarve kuśalino vanāt 04*1144_07 (25cd) diṣṭyā ca caritaṁ kr̥cchram ajñātaṁ tair durātmabhiḥ 04*1144_08 (26ab) idaṁ rājyaṁ ca vaḥ sarvaṁ yac cāsti vasu kiṁ cana 04*1144_09 (26cd) avibhaktam etad bhavatāṁ notkaṇṭhāṁ kartum arhatha 04*1144=09 Colophon. 04*1144=09 vaiśaṁpāyanaḥ 04*1144_10 virāṭasya vacaḥ śrutvā pārthasya ca mahātmanaḥ 04*1144_11 (15cd) uttaraḥ pratyuvācedam abhipanno yudhiṣṭhire 04*1144_12 (16ab) prasādanaṁ prāptakālaṁ pāṇḍavasyābhirocaye 04*1144_13 tejasvī balavāñ śūro rājarājeśvaraḥ prabhuḥ 04*1144_14 (16cd) { uttarāṁ ca varārohāṁ pārthasyāmitrakarśana 04*1144_15 { praṇipatya prayacchāmas tataḥ śiṣṭā bhavāmahe 04*1144_16 (19cd) vayaṁ ca sarve sāmātyāḥ kuntīputraṁ yudhiṣṭhiram 04*1144_17 prasādya hy upatiṣṭhāmo rājan kiṁ karavāmahe 04*1144_18 (18a,c) rājaṁs tvam asi saṁgrāme gr̥hītas tena mokṣitaḥ 04*1144_19 (19a,18d) eteṣāṁ bāhuvīryeṇa gāvaś ca vijitās tvayā 04*1144_20 kuravo nirjitā yasmāt saṁgrāme ’mitatejasaḥ 04*1144_21 eṣa tat sarvam akarot kuntīputro yudhiṣṭhiraḥ 04*1144_22 (17a) arcyāḥ pūjyāś ca mānyāś ca pratyuttheyāś ca pāṇḍavāḥ 04*1144_23 (17b) arghyārhāś cābhivādyāś ca prāptakālaṁ ca me matam 04*1144_24 (17cd) pūjyantāṁ pūjanīyāś ca mahābhāgāś ca pāṇḍavāḥ 04*1144_25 na hy ete kupitāḥ śeṣaṁ kuryur āśīviṣopamāḥ 04*1144_26 tasmāc chīghraṁ prapadyāmaḥ kuntīputraṁ yudhiṣṭhiram 04*1144_27 (19e) prasādayāma bhadraṁ te saha pārthair mahātmabhiḥ 04*1144_28 uttarām agrataḥ kr̥tvā śiraḥsnātām alaṁkr̥tām 04*1144_29 jānāmy aham idaṁ sarvam eṣāṁ tu balapauruṣam 04*1144_30 kule ca janma mahati phalgunasya ca vikramam 04*1144_31 uttarāt pāṇḍavāñ śrutvā virāṭo duḥkhamohitaḥ 04*1144_32 uttarāṁ cāpi saṁprekṣya prāptakālam acintayat 04*1144_33 tato virāṭaḥ sāmātyaḥ sakalatraḥ sabāndhavaḥ 04*1144_34 uttarām agrataḥ kr̥tvā śiraḥsnātāṁ kr̥tāñjaliḥ 04*1144_35 bhūmau nipatitas tūrṇaṁ pāṇḍavasya samīpataḥ 04*1144=35 virāṭaḥ 04*1144_36 prasīdatu mahārājo dharmaputro yudhiṣṭhiraḥ 04*1144_37 pracchannarūpaveṣatvān nāgnir dr̥ṣṭas tr̥ṇair vr̥taḥ 04*1144_38 śirasābhiprapanno ’smi saputraparicārakaḥ 04*1144_39 (20ab) yad asmābhir ajānadbhir adhikṣipto mahīpatiḥ 04*1144_40 avamatya kr̥taṁ sarvam ayuktaṁ prākr̥to yathā 04*1144_41 (20cd) kṣantum arhati tat sarvaṁ dharmajño bandhuvatsalaḥ 04*1144_42 yad idaṁ māmakaṁ rāṣṭraṁ puraṁ rājyaṁ ca pārthiva 04*1144_43 sadaṇḍakośaṁ visr̥je tava bhr̥tyo ’smi pārthiva 04*1144_44 vayaṁ ca sarve sāmātyā bhavantaṁ śaraṇaṁ gatāḥ 04*1144=44 vaiśaṁpāyanaḥ 04*1144_45 taṁ dharmarājaḥ patitaṁ mahītale 04*1144_46 sabandhuvargaṁ prasamīkṣya pārthivam 04*1144_47 uvāca vākyaṁ paralokadarśanaḥ 04*1144_48 pranaṣṭamanyur gataśokamatsaraḥ 04*1144=48 yudhiṣṭhiraḥ 04*1144_49 na te bhayaṁ pārthiva vidyate mayi 04*1144_50 pratītarūpo ’smy anucintya mānasam 04*1144_51 etat tvayā samyag ihopapāditaṁ 04*1144_52 dvijair amātyaiḥ sadr̥śaiś ca paṇḍitaiḥ 04*1144_53 imāṁ ca kanyāṁ samalaṁkr̥tāṁ bhr̥śaṁ 04*1144_54 samīkṣya tuṣṭo ’smi narendrasattama 04*1144_55 kṣāntam etan mahābāho yan māṁ vadasi pārthiva 04*1144_56 na caiva kiṁ cit paśyāmi vikr̥taṁ te narādhipa 04*1144=56 vaiśaṁpāyanaḥ 04*1144_57 (21a) tato virāṭaḥ paramābhituṣṭaḥ 04*1144_58 (21b) sametya rājñā samayaṁ cakāra 04*1144_59 (21c) rājyaṁ ca sarvaṁ visasarja tasmai 04*1144_60 (21d) sadaṇḍakośaṁ sapuraṁ mahātmā 04*1144=60 Colophon. 04*1144=60 virāṭaḥ 04*1144_61 yac ca vakṣyāmi te sarvaṁ mā śaṅkethā yudhiṣṭhira 04*1144_62 idaṁ sanagaraṁ rāṣṭraṁ savanaṁ savadhūjanam 04*1144_63 yuṣmabhyaṁ saṁpradāsyāmi bhokṣyāmy ucchiṣṭam eva ca 04*1144_64 ahaṁ vr̥ddhaś ciraṁ rājan bhuktabhogaś ciraṁ sukham 04*1144_65 rājyaṁ dattvā tu yuṣmabhyaṁ pravrajiṣyāmi kānanam % 4.66.28 % After 28, S % (M4 hapl. om. line 2) ins.: 04*1145_01 vayaṁ vanāntarāt prāptā na te rājyaṁ gr̥hāmahe 04*1145_02 kiṁ tu duryodhanādīnāṁ rājñāṁ rājyaṁ gr̥hāmahe % 4.67.14 % After 14, T G2.3 ins.: 04*1146_01 virāṭena saputreṇa pūjyamānāḥ samāvasan % T G2.3 cont.: G1 M (which om. 15) ins. after 14: 04*1147_01 dūtān mitreṣu sarveṣu jñātisaṁbandhikeṣv api 04*1147_02 preṣayām āsa kaunteyo virāṭaś ca mahīpatiḥ % 4.67.15 % For 15abcd, T G2.3 subst.: 04*1148_01 abhimanyuṁ samādāya rāmeṇa sahitas tadā 04*1148_02 sarvayādavamukhyaiś ca saṁvr̥taḥ paravīrahā 04*1148_03 śaṅkhadundubhinirghoṣair virāṭanagaraṁ yayau % 4.67.17 % After 17ab, G1 M1.4.5 ins.: 04*1149_01 saha putrair mahāvīryair dhr̥ṣṭadyumnaśikhaṇḍibhiḥ % G1 M1.4.5 (which om. 17c-18b) cont.: M2 (om. % line 1) ins. after 17ab: T G2.3 ins. after 18ab (T1 % ins. line 1, for the first time, after 1149*): 04*1150_01 upaplāvyaṁ yayuḥ śīghraṁ pāṇḍavārthe mahābalāḥ 04*1150_02 tataḥ śatasahasrāṇi prayutāny arbudāni ca 04*1150_03 samīpam abhivartante yodhā yaudhiṣṭhiraṁ balam 04*1150_04 samudram iva gharmānte srotaḥśreṣṭhāḥ pr̥thak pr̥thak % 4.67.19 % After 19ab, B D (except % D1-3.8) T G2.3 ins.: 04*1151_01 pūjayām āsa vidhivat sabhr̥tyabalavāhanān % 4.67.20 % After 20cd, T1 G3 ins.: 04*1152_01 te dūtā dvārakām etya dr̥ṣṭvā vr̥ṣṇīn mahārathān 04*1152_02 ūcuḥ prāñjalayas tatra pāṇḍavānāṁ mataṁ tadā % T1 G3 cont.: T2 G2 ins. after 20cd: 04*1153_01 tasmin kāle niśamyātha dūtavākyaṁ janārdanaḥ 04*1153_02 dayitaṁ svastriyaṁ putraṁ subhadrāyāḥ sumānitam % 4.67.21 % After 21ab, D4.7 ins.: 04*1154_01 anye ’pi bahavaḥ śūrā nr̥pāḥ prītiparāyaṇāḥ 04*1154_02 bibhyan ke ’pi samājagmuḥ pāṇḍavebhyo hitaiṣiṇaḥ % while S ins.: 04*1155_01 pradyumnaś ca mahābāhur ulmukaś ca mahābalaḥ % After 21, T G2.3 ins.: 04*1156_01 kr̥ṣṇena sahitāḥ sarve pāṇḍavān draṣṭum āgatāḥ % 4.67.25 % After 25cd, D3-5.7-9 ins. a passage given in % App. I (No. 62); while T G2.3 ins.: 04*1157_01 rājāno rājaputrāś ca nivr̥tte samaye tadā 04*1157_02 yathārhaṁ pāṇḍavaśreṣṭhe hy avartantābhipūjitāḥ 04*1157_03 āsan prahr̥ṣṭamanasaḥ pāribarhaṁ dadus tadā % T1 G3 cont.: G1 M ins. after 25cd: 04*1158=00 vaiśaṁpāyanaḥ 04*1158_01 teṣu tatra sameteṣu rājāno vr̥ṣṇibhiḥ saha % 4.67.28 % After 28, % S ins.: 04*1159_01 striyo vr̥ddhāḥ kuṭumbinya utsavajñāś ca maṅgalaiḥ 04*1159_02 draupady antaḥpure caiva virāṭasya gr̥he striyaḥ % 4.67.31 % T1 ins. % after 31: G3, after 1162*: 04*1160_01 dhaumyo maharṣibhis tatra samādhāya ca pāvakam 04*1160_02 juhāva vidhivad vidvān pāṇḍavānāṁ purohitaḥ % T1 cont.: T2 G2.3 ins. after 31: 04*1161_01 bhr̥ṅgāraṁ tu samādāya sauvarṇaṁ jalapūritam 04*1161_02 pārthasya haste sahasā satām indīvarekṣaṇām 04*1161_03 snuṣārthaṁ prākṣipad dvāri virāṭo vāhinīpatiḥ % 4.67.33 % G M ins. after 33: % T1, after 1174*: 04*1162_01 drupadaś ca virāṭaś ca śikhaṇḍī ca mahāyaśāḥ 04*1162_02 kāśirājaś ca śaibyaś ca dhr̥ṣṭadyumnaś ca sātyakiḥ 04*1162_03 saptaite ’kṣauhiṇīpālā yajvāno bhūridakṣiṇāḥ 04*1162_04 parivārya pāṇḍavaṁ sarve niveśaṁ cakrire tadā % 4.67.34 % After % 34, T1 ins.: 04*1163_01 dhaumyaḥ śiṣyaiḥ parivr̥to bhānumān iva raśmibhiḥ % T1 cont.: G M ins. after 34: 04*1164_01 tato vivāho vavr̥dhe sphītaḥ sarvaguṇānvitaḥ 04*1164_02 saubhadrasyādbhutaś caiva pitus tava pitus tadā % G2.3 cont.: T2 ins. after 34: 04*1165_01 dhaumyaḥ śiṣyaiḥ parivr̥to juhāvāgnau vidhānataḥ 04*1165_02 agniṁ pradakṣiṇaṁ kurvan saubhadraḥ pāṇim agrahīt % Thereafter G2.3 repeat 32c-33b. Then G2.3 cont.: % T1 G1 M ins. after 1164*: 04*1166_01 tataḥ pārthāya saṁhr̥ṣṭo mātsyarājo dhanaṁ mahat % 4.67.35 % After 35, D1.2.3 % T G2.3 ins.: 04*1167_01 prādān matsyapatir hr̥ṣṭaḥ kanyādhanam anuttamam % T1 G2.3 cont.: G1 M ins. after 35: 04*1168_01 pāribarhaṁ ca pārthasya pradadau matsyapuṁgavaḥ 04*1168_02 kr̥ṣṇena saha kaunteyaḥ pratyagr̥hṇāt prabhūtavat % On the other hand, B D (except D1-3.8.10) ins.: % after 35: 04*1169_01 hutvā samyak samiddhāgnim arcayitvā dvijanmanaḥ 04*1169_02 rājyaṁ balaṁ ca kośaṁ ca sarvam ātmānam eva ca % B4 D4-7.9 cont.: 04*1170_01 nyavedayan pāṇḍavebhyo virāṭaḥ prītimāṁs tadā % 4.67.37 % After 37, T2 % G3 ins.: 04*1171_01 paṭṭavāsāṁsi citrāṇi dāsīdāsān bahūn dadau % T2 G3 cont.: T1 G2 ins. after 37: 04*1172_01 nāgarān prītibhir divyais tarpayām āsa bhūpatiḥ % On the other hand, N ins. after 37: 04*1173_01 bhojanāni ca hr̥dyāni pānāni vividhāni ca % 4.67.38 % After 38, T G2.3 ins.: 04*1174_01 purohitair amātyaiś ca paurair jānapadair api 04*1174_02 virāṭanr̥patiḥ śrīmān saubhadrāyābhimanyave 04*1174_03 tāṁ sutām uttarāṁ dattvā mumude paramaṁ tadā % Thereafter T1 ins. 1162*, and cont.: 04*1175_01 evaṁ vr̥tte vivāhe tu pārthasūnoḥ paraṁtapa 04*1175_02 purād bahir upaplāvya ūṣuḥ pāṇḍusutās tadā % T1 cont.: T2 G2.3 ins. after 1174*: G1 M, after 38: 04*1176=00 janamejayaḥ 04*1176_01 vr̥tte vivāhe hr̥ṣṭātmā yad uvāca yudhiṣṭhiraḥ 04*1176_02 tat sarvaṁ kathayasveha kr̥tavanto yad uttaram % After the colophon, K1 ins.: 04*1177_01 caturtham etad vipulaṁ vairāṭaṁ parvavarṇanam 04*1177_02 atrāpi parisaṁkhyātā adhyāyānāṁ mahātmanā 04*1177_03 saptaṣaṣṭir atho pūrṇā ślokānām api me śr̥ṇu 04*1177_04 ślokānāṁ dve sahasre tu trīṇi ślokaśatāni ca 04*1177_05 parvaṇy asmin samākhyātaṁ saṁkhyānaṁ paramarṣiṇā 04*1177_06 virāṭaparve deyāni vāsāṁsi vividhāni ca % Then it cont.: 04*1178_01 kr̥tvā vivāhaṁ tu kurupravīrās 04*1178_02 tadābhimanyor muditasya pakṣāḥ 04*1178_03 viśramya catvāry uṣasaḥ pratītāḥ 04*1178_04 sabhāṁ virāṭasya tato ’bhijagmuḥ %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 04, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % M1 ins. after 4.1.1: M2.4.5, after 4.1.3: D4, % after 4.1.4: T1 G, after 9*: 04_001=0000 vaiśaṁpāyanaḥ 04_001_0001 dharmeṇa te ’bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ 04_001_0002 ajñātavāsaṁ vatsyantaś channā varṣaṁ trayodaśam 04_001_0003 upopaviśya vidvāṁsaḥ snātakāḥ saṁśitavratāḥ 04_001_0004 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ 04_001_0005 tān abruvan mahātmānaḥ śiṣṭāḥ prāñjalayas tadā 04_001_0006 abhyanujñāpayiṣyantas tadvivāsaṁ dhr̥tavratāḥ 04_001_0007 viditaṁ bhavatāṁ sarvaṁ dhārtarāṣṭrair yathā vayam 04_001_0008 chadmanā hr̥tarājyāś ca niḥsvāś ca bahuśaḥ kr̥tāḥ 04_001_0009 uṣitāś ca vane vāsaṁ yathā dvādaśa vatsarān 04_001_0010 bhavadbhir eva sahitā vanyāhārā dvijottamāḥ 04_001_0011 ajñātavāsasamayaṁ śeṣaṁ varṣaṁ trayodaśam 04_001_0012 tad vatsyāmo vayaṁ channās tad anujñātum arhatha 04_001_0013 duryodhanaś ca duṣṭātmā karṇaś ca sahasaubalaḥ 04_001_0014 jānanto viṣamaṁ kuryur asmāsv atyantavairiṇaḥ 04_001_0015 yuktācārāś ca yuktāś ca kṣaye svasya janasya ca 04_001_0016 durātmanāṁ hi kas teṣāṁ viśvāsaṁ gantum arhati 04_001_0017 api nas tad bhaved bhūyo yad vayaṁ brāhmaṇaiḥ saha 04_001_0018 samasteṣv eva rāṣṭreṣu svarājyaṁ sthāpayemahi 04_001_0019 ity uktvā duḥkhaśokārtaḥ śucir dharmasutas tadā 04_001_0020 saṁmūrchito ’bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ 04_001_0021 tam athāśvāsayan sarve brāhmaṇā bhrātr̥bhiḥ saha 04_001_0022 atha dhaumyo ’bravīd vākyaṁ mahārthaṁ nr̥patiṁ tadā 04_001_0023 rājan vidvān bhavān dāntaḥ satyasaṁdho jitendriyaḥ 04_001_0024 naivaṁvidhāḥ pramuhyanti narāḥ kasyāṁ cid āpadi 04_001_0025 devair apy āpadaḥ prāptāś channaiś ca bahubhis tadā 04_001_0026 tatra tatra sapatnānāṁ nigrahārthaṁ mahātmabhiḥ 04_001_0027 indreṇa niṣadhaṁ prāpya giriprasthāśrame tadā 04_001_0028 channenoṣya kr̥taṁ karma dviṣatāṁ balanigrahe 04_001_0029 diteḥ putrair hr̥te rājye devarājo ’tiduḥkhitaḥ 04_001_0030 brāhmaṇaṁ toṣayiṣyaṁś ca brahmarūpaṁ nidhāya ca 04_001_0031 prasādād brahmaṇo rājan diteḥ putrān mahābalān 04_001_0032 nirjitya tarasā śatrūn punar lokāñ jugopa ha 04_001_0033 viṣṇunāśmagiriṁ prāpya tadādityāṁ nivatsyatā 04_001_0034 garbhe vadhārthaṁ daityānām ajñātenoṣitaṁ ciram 04_001_0035 proṣya vāmanarūpeṇa pracchannaṁ brahmacāriṇā 04_001_0036 baler yathā hr̥taṁ rājyaṁ vikramais tac ca te śrutam 04_001_0037 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā 04_001_0038 yat kr̥taṁ tāta lokeṣu tac ca sarvaṁ śrutaṁ tvayā 04_001_0039 pracchannaṁ cāpi dharmajña hariṇā vr̥tranigrahe 04_001_0040 vajraṁ praviśya śakrasya yat kr̥taṁ tac ca te śrutam 04_001_0041 hutāśanena yac cāpaḥ praviśya channam āsatā 04_001_0042 vibudhānāṁ hitaṁ karma kr̥taṁ tac cāpi te śrutam 04_001_0043 tathā vivasvatā tāta channenottamatejasā 04_001_0044 nirdagdhāḥ śatravaḥ sarve vasatā gavi varṣaśaḥ 04_001_0045 viṣṇunā vasatā cāpi gr̥he daśarathasya ca 04_001_0046 daśagrīvo hataś channaṁ saṁyuge bhīmakarmaṇā 04_001_0047 evam ete mahātmānaḥ pracchannās tatra tatra ha 04_001_0048 ajayañ chātravān mukhyāṁs tathā tvam api jeṣyasi 04_001_0049 iti dhaumyena dharmajño vākyaiḥ saṁpariharṣitaḥ 04_001_0050 śāstrabuddhiḥ punar bhūtvā vyaṣṭambhata yudhiṣṭhiraḥ 04_001_0051 athābravīn mahābāhur bhīmaseno mahābalaḥ 04_001_0052 rājānaṁ balināṁ śreṣṭho girā saṁpariharṣayan 04_001_0053 avekṣaya mahārāja tava gāṇḍīvadhanvanā 04_001_0054 dharmānugatayā buddhyā na kiṁ cit sāhasaṁ kr̥tam 04_001_0055 sahadevo mayā nityaṁ nakulaś ca nivāritaḥ 04_001_0056 śaktau vidhvaṁsane teṣāṁ śatrughnau bhīmavikramau 04_001_0057 na vayaṁ vartma hāsyāmo yasmin yokṣyati no bhavān 04_001_0058 tad vidhattāṁ bhavān sarvaṁ kṣipraṁ jeṣyāmahe parān 04_001_0059 ity ukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ 04_001_0060 prayujyāpr̥cchya bharatān yathāsvān prayayur gr̥hān 04_001_0061 sarve vedavido mukhyā yatayo munayas tadā 04_001_0062 āśīr uktvā yathānyāyaṁ punardarśanakāṅkṣiṇaḥ 04_001_0063 te tu bhr̥tyāś ca dūtāś ca śilpinaḥ paricārakāḥ 04_001_0064 anujñāpya yathānyāyaṁ punardarśanakāṅkṣiṇaḥ 04_001_0065 saha dhaumyena vidvāṁsas tathā te pañca pāṇḍavāḥ 04_001_0066 utthāya prayayur vīrāḥ kr̥ṣṇām ādāya bhārata 04_001_0067 krośamātram atikramya tasmād vāsān nimittataḥ 04_001_0068 śvobhūte manujavyāghrāś channavāsārtham udyatāḥ 04_001_0069 pr̥thak śāstravidaḥ sarve sarve mantraviśāradāḥ 04_001_0070 saṁdhivigrahakālajñā mantrāya samupāviśan 04_001=0070 Colophon. % The above passage is nothing more than % (the S version of) the last adhy. of our Āraṇyaka. % After the colophon S begins a new adhy. (2) with % 8*, followed in T1 G by a repetition of 5ab, a repe- % tition which suggests that the passage is misplaced % in S; cf. Lüders, Ueber die Grantharecension, p. 54. % After 4.5.14, K2 ins.: 04_002_0001 eṣā śamī pāpaharā sadaiva 04_002_0002 yātrotsavānāṁ vijayāya hetuḥ 04_002_0003 atrāyudhānāṁ kr̥tasaṁniveśe 04_002_0004 kr̥tārthakāmā jayamaṅgalaṁ ca 04_002_0005 pradakṣiṇīkr̥tya śamīlatāṁ te 04_002_0006 praṇamya cānarcur atha pravīrāḥ 04_002_0007 mr̥tpiṇḍam ādāya nijāñcalena 04_002_0008 sūtiṁ cakāra prathamaṁ kirīṭī 04_002_0009 śamī śamayate pāpaṁ śamī śamayate ripūn 04_002_0010 śamī śamayate rogāñ chamī sarvārthasādhanā 04_002_0011 rāmaḥ sītāṁ samādāya tvatprasādāc chamītale 04_002_0012 kr̥takr̥tyaḥ pure prāptaḥ prasādāt te tathāstu me % After 4.5.24, S ins.: 04_003_0001 āyudhāni kalāpāṁś ca gadāś ca vipulās tathā 04_003_0002 tāni sarvāṇi saṁnahya vāsobhiḥ pariveṣṭya ca 04_003_0003 āruhya yāvad etāni nidhātuṁ vihagair vr̥tām 04_003_0004 śamīm āruhya mahatīṁ nikṣipāmy āyudhāni naḥ 04_003=0004 vaiśaṁpāyanaḥ 04_003_0005 sa hi dharmeṇa dharmātmā tadā ghoratare vane 04_003_0006 araṇīparvaṇaḥ kāle varadattaḥ paraṁtapaḥ 04_003_0007 tāny āyudhāny upādāya kuntīputro yudhiṣṭhiraḥ 04_003_0008 sa vacaḥ puruṣavyāghraḥ provāca madhurākṣaram 04_003_0009 yudhiṣṭhiraḥ śucir bhūtvā manasābhipraṇamya ca 04_003=0009 yudhiṣṭhiraḥ 04_003_0010 brahmāṇam indraṁ varadaṁ kuberaṁ varuṇānilau 04_003_0011 rudraṁ yamaṁ ca viṣṇuṁ ca somārkau dharmam eva ca 04_003_0012 pr̥thivīm antarikṣaṁ ca diśaś copadiśas tathā 04_003_0013 vasūṁś ca marutaś caiva jvalanaṁ cātitejasam 04_003_0014 divācarā rātricarāṇi cāpi 04_003_0015 yānīha bhūtāny anukīrtitāni 04_003_0016 tebhyo namaskr̥tya ca suvratebhyaḥ 04_003_0017 praṇamya teṣāṁ śaraṇaṁ gato ’ham 04_003_0018 sarvāyudhānīha mahābalāni 04_003_0019 nyāsaṁ mahādevasamīpato vai 04_003_0020 nyasyāmy ahaṁ vāyusamīpataś ca 04_003_0021 vanaspatīnāṁ ca saparvatānām 04_003_0022 eṣa nyāso mayā dattaḥ sūryasomānilāntike 04_003_0023 mahyaṁ pārthāya vā deyaṁ pūrṇe varṣe trayodaśe 04_003_0024 nedaṁ bhīme pradātavyam ayaṁ kruddho vr̥kodaraḥ 04_003_0025 amarṣān nityasaṁrabdho dhr̥tarāṣṭrasutān prati 04_003_0026 apūrṇakāle praharet krodhasaṁjātamatsaraḥ 04_003_0027 punaḥ praveśo naḥ syāt tu vanavāsāya sarvathā 04_003_0028 samaye paripūrṇe tu dhārtarāṣṭrān nihanmahe 04_003_0029 eṣa cārthaś ca dharmaś ca kāmaḥ kīrtiḥ kulaṁ yaśaḥ 04_003_0030 mamāyattam idaṁ sarvaṁ jīvitaṁ ca na saṁśayaḥ 04_003=0030 vaiśaṁpāyanaḥ 04_003_0031 so ’vatīrya mahāprājñaḥ pāṇḍavaḥ satyavikramaḥ 04_003_0032 bhīmaṁ kaṇṭhe pariṣvajya cānunīya narādhipaḥ 04_003_0033 daivatebhyo namaskr̥tvā śamīṁ kr̥tvā pradakṣiṇam 04_003_0034 nagaraṁ gantum āyātāḥ sarve te bhrātaraḥ saha % The Durgāstava. % (A) % After 4.5.29, D2 (marg.) ins.: 04_004A_0001 tatra te vai mahātmāno durgāṁ bhaktipuraskr̥tāḥ 04_004A_0002 smarantaḥ pūjayāṁ cakrur devīṁ durgavināśinīm 04_004A_0003 sā pūjitā tadā sarvaiḥ pāṇḍavaiś ca samāhitaiḥ 04_004A_0004 prasannā vāg uvācātha smayantī viyati sthitā 04_004A_0005 na bhetavyaṁ mahābhāgā durgam etat tariṣyatha 04_004A_0006 kr̥tīṣṇā * * * * * āyudhāny upalapsyatha 04_004A_0007 tīrṇapratijñāḥ sudhiyaḥ śatrūn api vijeṣyatha 04_004A_0008 ity uktvāntarhitā sadyaḥ pāṇḍavā vismayaṁ yayuḥ % (B) % After 4.5.29, D6 ins.: 04_004B=0000 vaiśaṁpāyana uvāca 04_004B_0001 virāṭanagaraṁ ramyaṁ praviśann eva bhūpate 04_004B_0002 stunoti manasā devīṁ kuntīputro yudhiṣṭhiraḥ 04_004B_0003 bhrātr̥bhiḥ sahito rājaṁs tavaiva prapitāmahaḥ 04_004B_0004 duḥkhaśokena saṁtapto draupadyā saha bhārata 04_004B_0005 kr̥tāñjalipuṭo bhūtvā vanavāsād vinirgataḥ 04_004B_0006 bhaktyā paramayā yukto durgāṁ durgatināśinīm 04_004B_0007 mahiṣāsuradarpaghnīṁ sarvalokanamaskr̥tām 04_004B_0008 śailarājasutāṁ gaurīṁ varadām abhayapradām % Cf. Lüders, Ueber die Grantharecension, p. 55, f.n. 2. % (C) % D4.10 ins. after 4.5.30: D5, after adhy. 5: 04_004C_0001 virāṭanagaraṁ ramyaṁ gacchamāno yudhiṣṭhiraḥ 04_004C_0002 tuṣṭāva manasā devīṁ durgāṁ tribhuvaneśvarīm 04_004C_0003 yaśodāgarbhasaṁbhūtāṁ devasya bhaginīṁ priyām 04_004C_0004 nandagopakule jātāṁ maṅgalyāṁ kulavardhinīm 04_004C_0005 kaṁsavidrāvaṇakarīm asurāṇāṁ kṣayaṁkarīm 04_004C_0006 śilātalasamutkṣiptām ākāśāntaragāminīm 04_004C_0007 vāsudevaṁ smarantīṁ ca divyāṁ māyākarīṁ varām 04_004C_0008 bhārāvataraṇe puṇye ye smaranti sadā śivām 04_004C_0009 tān vai tārayate pāpāt paṅke gām iva durbalām 04_004C_0010 oṁ namo ’stu varade devi kumāri priyadarśane 04_004C_0011 bālabhāvāsurendrāṇi ghaṇṭālī vikaṭotkaṭe 04_004C_0012 caturbhuje caturvaktre caturdaṁṣṭre mahāsuri 04_004C_0013 mahādevi maheṣvāse jayanti vijayaprade 04_004C_0014 bhūtarātri mahāraudre cāṣṭamīnavamīpriye 04_004C_0015 kapile piṅgale jvāle hiraṇyakanakaprade 04_004C_0016 śaśisūryamahābhāge vidyujjvalitakuṇḍale 04_004C_0017 meruvindhyāntaragate apsarogaṇasevite 04_004C_0018 kāli kāli mahākāli khaḍgakhaṭvāṅgadhāriṇi 04_004C_0019 triśūlavarade devi trinetre bhuvaneśvari 04_004C_0020 devi devāś ca pūjanti pūrṇamāsīṁ caturdaśīm 04_004C_0021 so ’haṁ rājyaparibhraṣṭas tv aśaktaś ca viśeṣataḥ 04_004C_0022 ahaṁ śaraṇam āpannas tava devi sureśvari 04_004C_0023 trāhi māṁ padmapatrākṣi satyena svāminī bhava 04_004C=0023 śrīdevī uvāca 04_004C_0024 śr̥ṇu vatsa mahābāho saṁgrāme vijayas tava 04_004C_0025 matprasādād vinirmukto hatvā kauravavāhinīm 04_004C_0026 niṣkaṇṭakaṁ kr̥taṁ rājyaṁ bhokṣyase bhrātr̥bhiḥ saha 04_004C_0027 iti guhyatamaṁ stotraṁ pavitraṁ pāpanāśanam 04_004C_0028 kīrtayiṣyanti ye lokā na teṣāṁ vidyate bhayam 04_004C_0029 saṁgrāme śatrusaṁbādhe vivāde caurasaṁkaṭe 04_004C_0030 prasthāne vā praveśe vā yaḥ kaś cin māṁ smariṣyati 04_004C_0031 tasyāhaṁ sarvakāryāṇi sādhayiṣyāmi pāṇḍava 04_004C=0031 vaiśaṁpāyana uvāca 04_004C_0032 ity uktvā pāṇḍavaṁ devī tatraivāntaradhīyata % In D5.10, the passage is followed by a colophon % (adhy no.: D5 6). % (D) % The Vulgate Version. % After adhy. 5, Dn D7 (om. lines 23-27, 31-42, % 44-47, 51, 60-67).11.12 T2 ins. the foll. adhy.: 04_004D=0000 vaiśaṁpāyana uvāca 04_004D_0001 virāṭanagaraṁ ramyaṁ gacchamāno yudhiṣṭhiraḥ 04_004D_0002 astuvan manasā devīṁ durgāṁ tribhuvaneśvarīm 04_004D_0003 yaśodāgarbhasaṁbhūtāṁ nārāyaṇavarapriyām 04_004D_0004 nandagopakule jātāṁ maṅgalyāṁ kulavardhinīm 04_004D_0005 kaṁsavidrāvaṇakarīm asurāṇāṁ kṣayaṁkarīm 04_004D_0006 śilātaṭavinikṣiptām ākāśaṁ prati gāminīm 04_004D_0007 vāsudevasya bhaginīṁ divyamālyavibhūṣitām 04_004D_0008 divyāmbaradharāṁ devīṁ khaḍgakheṭakadhāriṇīm 04_004D_0009 stotuṁ pracakrame bhūyo vividhaiḥ stotrasaṁbhavaiḥ 04_004D_0010 āmantrya darśanākāṅkṣī rājā devīṁ sahānujaḥ 04_004D_0011 namo ’stu varade kr̥ṣṇe kumāri brahmacāriṇi 04_004D_0012 bālārkasadr̥śākāre pūrṇacandranibhānane 04_004D_0013 caturbhuje caturvaktre pīnaśroṇipayodhare 04_004D_0014 mayūrapicchavalaye keyūrāṅgadadhāriṇi 04_004D_0015 bhāsi devi yathā padmā nārāyaṇaparigrahaḥ 04_004D_0016 svarūpaṁ brahmacaryaṁ ca viśadaṁ tava khecari 04_004D_0017 kr̥ṣṇacchavisamā kr̥ṣṇā saṁkarṣaṇasamānanā 04_004D_0018 bibhratī vipulau bāhū śakradhvajasamucchrayau 04_004D_0019 pātrī ca paṅkajī ghaṇṭī strīviśuddhā ca yā bhuvi 04_004D_0020 pāśaṁ dhanur mahācakraṁ vividhāny āyudhāni ca 04_004D_0021 kuṇḍalābhyāṁ supūrṇābhyāṁ karṇābhyāṁ ca vibhūṣitā 04_004D_0022 candravispardhinā devi mukhena tvaṁ virājase 04_004D_0023 mukuṭena vicitreṇa keśabandhena śobhinā 04_004D_0024 bhujaṁgābhogavāsena śroṇisūtreṇa rājatā 04_004D_0025 vibhrājase cābaddhena bhogeneveha mandaraḥ 04_004D_0026 dhvajena śikhipicchānām ucchritena virājase 04_004D_0027 kaumāraṁ vratam āsthāya tridivaṁ pāvitaṁ tvayā 04_004D_0028 tena tvaṁ stūyase devi tridaśaiḥ pūjyase ’pi ca 04_004D_0029 trailokyarakṣaṇārthāya mahiṣāsuranāśini 04_004D_0030 prasannā me suraśreṣṭhe dayāṁ kuru śivā bhava 04_004D_0031 jayā tvaṁ vijayā caiva saṁgrāme ca jayapradā 04_004D_0032 mamāpi vijayaṁ dehi varadā tvaṁ ca sāṁpratam 04_004D_0033 vindhye caiva nagaśreṣṭhe tava sthānaṁ hi śāśvatam 04_004D_0034 kāli kāli mahākāli sīdhumāṁsapaśupriye 04_004D_0035 kr̥tānuyātrā bhūtais tvaṁ varadā kāmacāriṇi 04_004D_0036 bhārāvatāre ye ca tvāṁ saṁsmariṣyanti mānavāḥ 04_004D_0037 praṇamanti ca ye tvāṁ hi prabhāte tu narā bhuvi 04_004D_0038 na teṣāṁ durlabhaṁ kiṁ cit putrato dhanato ’pi vā 04_004D_0039 durgāt tārayase durge tat tvaṁ durgā smr̥tā janaiḥ 04_004D_0040 kāntāreṣv avasannānāṁ magnānāṁ ca mahārṇave 04_004D_0041 dasyubhir vā niruddhānāṁ tvaṁ gatiḥ paramā nr̥ṇām 04_004D_0042 jalaprataraṇe caiva kāntāreṣv aṭavīṣu ca 04_004D_0043 ye smaranti mahādevi na ca sīdanti te narāḥ 04_004D_0044 tvaṁ kīrtiḥ śrīr dhr̥tiḥ siddhir hrīr vidyā saṁtatir matiḥ 04_004D_0045 saṁdhyā rātriḥ prabhā nidrā jyotsnā kāntiḥ kṣamā dayā 04_004D_0046 nr̥ṇāṁ ca bandhanaṁ mohaṁ putranāśaṁ dhanakṣayam 04_004D_0047 vyādhiṁ mr̥tyuṁ bhayaṁ caiva pūjitā nāśayiṣyasi 04_004D_0048 so ’haṁ rājyāt paribhraṣṭaḥ śaraṇaṁ tvāṁ prapannavān 04_004D_0049 praṇataś ca yathā mūrdhnā tava devi sureśvari 04_004D_0050 trāhi māṁ padmapatrākṣi satye satyā bhavasva naḥ 04_004D_0051 śaraṇaṁ bhava me durge śaraṇye bhaktavatsale 04_004D_0052 evaṁ stutā hi sā devī darśayām āsa pāṇḍavam 04_004D_0053 upagamya tu rājānam idaṁ vacanam abravīt 04_004D=0053 devy uvāca 04_004D_0054 śr̥ṇu rājan mahābāho madīyaṁ vacanaṁ prabho 04_004D_0055 bhaviṣyaty acirād eva saṁgrāme vijayas tava 04_004D_0056 mama prasādān nirjitya hatvā kauravavāhinīm 04_004D_0057 rājyaṁ niṣkaṇṭakaṁ kr̥tvā bhokṣyase medinīṁ punaḥ 04_004D_0058 bhrātr̥bhiḥ sahito rājan prītiṁ prāpsyasi puṣkalām 04_004D_0059 matprasādāc ca te saukhyam ārogyaṁ ca bhaviṣyati 04_004D_0060 ye ca saṁkīrtayiṣyanti loke vigatakalmaṣāḥ 04_004D_0061 teṣāṁ tuṣṭā pradāsyāmi rājyam āyur vapuḥ sutam 04_004D_0062 pravāse nagare cāpi saṁgrāme śatrusaṁkaṭe 04_004D_0063 aṭavyāṁ durgakāntāre sāgare gahane girau 04_004D_0064 ye smariṣyanti māṁ rājan yathāhaṁ bhavatā smr̥tā 04_004D_0065 na teṣāṁ durlabhaṁ kiṁ cid asmim̐l loke bhaviṣyati 04_004D_0066 idaṁ stotravaraṁ bhaktyā śr̥ṇuyād vā paṭheta vā 04_004D_0067 tasya sarvāṇi kāryāṇi siddhiṁ yāsyanti pāṇḍavāḥ 04_004D_0068 matprasādāc ca vaḥ sarvān virāṭanagare sthitān 04_004D_0069 na prajñāsyanti kuravo narā vā tannivāsinaḥ 04_004D=0069 vaiśaṁpāyana uvāca 04_004D_0070 ity uktvā varadā devī yudhiṣṭhiram ariṁdamam 04_004D_0071 rakṣāṁ kr̥tvā ca pāṇḍūnāṁ tatraivāntaradhīyata 04_004D=0071 Colophon. % (E) % After adhy. 5, ins. the foll. adhy.: 04_004E=0000 vaiśaṁpāyana uvāca 04_004E_0001 virāṭanagaraṁ ramyaṁ gacchamāno yudhiṣṭhiraḥ 04_004E_0002 stūyamānas tadā devīṁ durgāṁ tribhuvaneśvarīm 04_004E_0003 yaśodāgarbhasaṁbhūtāṁ nārāyaṇabalipriyām 04_004E_0004 nandagopakule jātāṁ māṅgalyāṁ kulavardhanīm 04_004E_0005 kaṁsavidrāvaṇakarīm asurāṇāṁ nibarhaṇīm 04_004E_0006 śilātale samākṣiptām ākāśāntaragāminīm 04_004E_0007 vāsudevaṁ ca smaratīṁ divyāṁ māyādharāṁ varām 04_004E_0008 bhārāvataraṇe puṇye ye smaranti sadā śivām 04_004E_0009 tān vai tārayate pāpāt paṅke gām iva durbalām 04_004E_0010 stotraṁ pracakrame bhūyo vividhaiḥ stotrasaṁbhavaiḥ 04_004E_0011 āmantrya darśanākāṅkṣī devīṁ rājā sahānujaḥ 04_004E_0012 namo ’stu varade devi kumāri priyadarśane 04_004E_0013 bālabālā surendrāṇāṁ ghaṇṭāli vighaṭotkaṭe 04_004E_0014 caturbhuje caturvaktre caturdaṁṣṭre mahāsuri 04_004E_0015 mahādevi maheṣvāse jayaśrīvijayaprade 04_004E_0016 bhūtarātri mahāraudre aṣṭamīnavamīpriye 04_004E_0017 kapile piṅgale jvāle hiraṇyakanakaprade 04_004E_0018 śaśisūryasamābhāse vidyujjvalitakuṇḍale 04_004E_0019 meruvindhyāntaragate apsarogaṇasevite 04_004E_0020 kāli kāli mahākāli khaḍgakheṭakadhāriṇi 04_004E_0021 triśūlavarade devi trinetre bhuvaneśvari 04_004E_0022 devi tvaṁ pūjyase devi pūrṇamāsīṁ caturdaśīm 04_004E_0023 so ’haṁ rājyaparibhraṣṭas tvadbhaktaś ca viśeṣataḥ 04_004E_0024 ahaṁ śaraṇam āpannas tava devi sureśvari 04_004E_0025 trāhi māṁ padmapatrākṣi satyena svāminī bhava 04_004E=0025 śrīdevy uvāca 04_004E_0026 śr̥ṇu vatsa mahābāho saṁgrāme vijayas tava 04_004E_0027 matprasādād vinirmukto jitvā kauravavāhinīm 04_004E_0028 niṣkaṇṭakaṁ kr̥taṁ rājyaṁ bhokṣyase bhrātr̥bhiḥ saha 04_004E_0029 idaṁ ca me guhyatamaṁ pavitraṁ pāpanāśanam 04_004E_0030 kīrtayiṣyanti ye bhaktyā na teṣāṁ vidyate bhayam 04_004E_0031 prasthāne vā praveśe vā yaḥ kaś cin māṁ kariṣyati 04_004E_0032 tasyāhaṁ sarvakāryāṇi sādhayiṣyāmi pāṇḍava 04_004E_0033 ity uktvā pāṇḍavaṁ devī tatraivāntaradhīyata 04_004E=0033 Colophon. % (F) % D6 (besides inserting version B after 4.5.29) % ins. after adhy. 5, on a suppl. fol., the foll. adhy.: 04_004F=0000 vaiśaṁpāyana uvāca 04_004F_0001 virāṭanagaraṁ ramyaṁ gacchamāno yudhiṣṭhiraḥ 04_004F_0002 tuṣṭāva sa tadā devīṁ durgāṁ tribhuvaneśvarīm 04_004F_0003 śilātaṭavinikṣiptām ākāśatalagāminīm 04_004F_0004 vāsudevasya bhaginīṁ divyamālāvibhūṣitām 04_004F_0005 yaśodāgarbhasaṁbhūtāṁ devasya bhaginīṁ priyām 04_004F_0006 nandagopakule jātāṁ durgāṁ tribhuvaneśvarīm 04_004F_0007 kaṁsavidrāvaṇakarīm asurāṇāṁ kṣayaṁkarīm 04_004F_0008 divyāmbaradharāṁ devīṁ khaḍgakheṭakadhāriṇīm 04_004F_0009 stotuṁ pracakrame bhūyo vividhaiḥ stotrasaṁbhavaiḥ 04_004F_0010 āmantrya darśanākāṅkṣī devīṁ rājā sahānujaḥ 04_004F_0011 namo ’stu varade kr̥ṣṇe kaumāravratacāriṇi 04_004F_0012 bālārkasadr̥śacchāye pūrṇacandranibhānane 04_004F_0013 caturbhuje tanumadhye pīnaśroṇipayodhare 04_004F_0014 mayūrapicchacchatre ca cakrāsigadadhāriṇi 04_004F_0015 bhāsi devi yathā padmā nārāyaṇaparigrahaḥ 04_004F_0016 surūpaṁ brahmacaryaṁ te aviruddhaṁ ca ceṣṭitam 04_004F_0017 bhārāvatāriṇīṁ puṇyāṁ ye smaranti sadā śivām 04_004F_0018 tān vai tārayase pāpāt paṅke gām iva durbalām 04_004F_0019 kr̥ṣṇavismayavicchāyā saṁkarṣaṇanibhānanā 04_004F_0020 bibhratī vipulau bāhū śakradhvajam ivocchritau 04_004F_0021 triśākhaṁ śūlam udyamya dānavān vinikr̥ntasi 04_004F_0022 pādau nūpurakeyūrair ghaṇṭābharaṇabhūṣitau 04_004F_0023 vasāmedānvitaṁ vastraṁ pītenorasi vāsasā 04_004F_0024 śaśiraśmiprakāśena hāreṇorasi lambinā 04_004F_0025 taptakāñcanavarṇābhyāṁ kuṇḍalābhyāṁ virājatā 04_004F_0026 candrabimbasamena tvaṁ mukheneha virājase 04_004F_0027 mukuṭena vicitreṇa keśabandhena śobhase 04_004F_0028 bhujagābhogakalpena śroṇisūtreṇa rājatā 04_004F_0029 bhrājase cāvabaddhena nāgeneva hi mandaraḥ 04_004F_0030 kaumāravratam āsthāya tridivaṁ pālitaṁ tvayā 04_004F_0031 tena tvaṁ pūjyase devi r̥ṣibhiḥ pūjyase sadā 04_004F_0032 sureśvari mahādevi mahiṣāsuranāśini 04_004F_0033 prapanno ’haṁ suraśreṣṭhe dayāṁ kuru śivā bhava 04_004F_0034 jayā tvaṁ vijayā caiva saṁgrāme vijayapradā 04_004F_0035 bhaviṣyasi ca suprītā vartasva mama sāṁpratam 04_004F_0036 vindhye caiva nagaśreṣṭhe tatra sthānaṁ hi śāśvatam 04_004F_0037 kāli kāli mahākāli sīdhumāṁsavasāpriye 04_004F_0038 vadāsthitā tvaṁ bhūtānāṁ bhaktānāṁ kāmadāyini 04_004F_0039 bhayatrastā * ye ca tvāṁ saṁsmariṣyanti mānavāḥ 04_004F_0040 praṇamanti ca ye nityaṁ teṣāṁ ca varadā bhava 04_004F_0041 na teṣāṁ durlabhaṁ kiṁ cit putrato dhanato ’pi ca 04_004F_0042 durgāt tārayase nityaṁ tena durgā smr̥tā varā 04_004F_0043 kāntāreṣv api magnānāṁ magnānāṁ ca mahārṇave 04_004F_0044 dasyubhiḥ saṁnidhānānāṁ tvaṁ gatiḥ paramā bhava 04_004F_0045 jalaprataraṇe caiva kāntāreṣv aṭavīṣu ca 04_004F_0046 saṁsmariṣyanti ye devīṁ nāvasīdanti te narāḥ 04_004F_0047 saṁdhyā rātriḥ prabhā nidrā jyotsnā kṣāntiḥ kṣamā dayā 04_004F_0048 yeṣāṁ bandhavadhakleśaṁ putradāradhanakṣayam 04_004F_0049 vyādhimr̥tyubhayaṁ caiva pūjitā nāśayiṣyasi 04_004F_0050 so ’haṁ rājyāt paribhraṣṭaḥ śaraṇaṁ tvām upāgataḥ 04_004F_0051 praṇataś ca tathā mūrdhnā tava devi sureśvari 04_004F_0052 trāhi padmapalāśākṣi satye satyā bhavasva naḥ 04_004F_0053 śaraṇaṁ me duḥkhadurge śaraṇāgatavatsale 04_004F_0054 paraṁ stutā hi sā devī darśayām āsa pāṇḍavam 04_004F_0055 upagamya ca rājānaṁ vacanaṁ cedam abravīt 04_004F=0055 śrīdevy uvāca 04_004F_0056 śr̥ṇu rājan mahābāho śraddadhasva ca me vacaḥ 04_004F_0057 bhaviṣyaty acirād eva saṁgrāme vijayas tava 04_004F_0058 kṣobhayiṣyasi saṁprāptāṁ sametāṁ kuruvāhinīm 04_004F_0059 rājyaṁ niṣkaṇṭakaṁ kr̥tvā bhokṣyase medinīṁ punaḥ 04_004F_0060 bhrātr̥bhiḥ sahito rājan dhr̥tiṁ prāpsyasi puṣkalām 04_004F_0061 matprasādāc ca te saukhyam ārogyaṁ ca bhaviṣyati 04_004F_0062 ye ca māṁ kīrtayiṣyanti loke vigatamatsarāḥ 04_004F_0063 teṣāṁ tuṣṭiṁ pradāsyāmi rājyam āyur balaṁ sutān 04_004F_0064 grāme vā nagare vātha saṁgrāme śatrusaṁkaṭe 04_004F_0065 aṭavyāṁ durgakāntāre samudre girigahvare 04_004F_0066 ye smariṣyanti māṁ rājan yathāhaṁ bhavatā smr̥tā 04_004F_0067 teṣāṁ na durlabhaṁ kiṁ cid asmim̐l loke bhaviṣyati 04_004F_0068 idaṁ stotravaraṁ puṇyaṁ śr̥ṇuyād vā paṭheta vā 04_004F_0069 tasya sarvāṇi kāryāṇi siddhiṁ yāsyanti pāṇḍava 04_004F_0070 matprasādāc ca te sarve virāṭavasatiṁ sthitāḥ 04_004F_0071 na prajñāsyanti kuravo narā vā tatra vāsinaḥ 04_004F=0071 vaiśaṁpāyana uvāca 04_004F_0072 ity uktvā sā tadā devī yudhiṣṭhiram ariṁdamam 04_004F_0073 rakṣāṁ kr̥tvā ca pāṇḍūnāṁ tatraivāntaradhīyata 04_004F=0073 Colophon. % (G) % After adhy. 5, D9 ins. the foll. adhy.: 04_004G=0000 vaiśaṁpāyana uvāca 04_004G_0001 virāṭanagaraṁ ramyaṁ gacchamāno yudhiṣṭhiraḥ 04_004G_0002 astuvan manasā devīṁ durgāṁ tribhuvaneśvarīm 04_004G_0003 yaśodāgarbhasaṁbhūtāṁ nārāyaṇavarapriyām 04_004G_0004 nandagopakule jātāṁ maṅgalyāṁ kulavardhanīm 04_004G_0005 kaṁsavidrāvaṇakarīm asurāṇāṁ bhayaṁkarīm 04_004G_0006 śilātaṭavinikṣiptām ākāśāntaragāminīm 04_004G_0007 vāsudevasya bhaginīṁ divyamālyavibhūṣitām 04_004G_0008 divyāmbaradharāṁ devīṁ khaḍgakheṭakadhāriṇīm 04_004G_0009 stotuṁ pracakrame bhūyo vividhaiḥ stotrasaṁbhavaiḥ 04_004G_0010 āmantrya darśanākāṅkṣī rājā devīṁ sahānujaḥ 04_004G_0011 namo ’stu varade kr̥ṣṇe kaumāravratacāriṇi 04_004G_0012 bālārkasadr̥śacchāye pūrṇacandranibhānane 04_004G_0013 caturbhuje caturvaktre pīnaśroṇipayodhare 04_004G_0014 mayūrapicchavalaye gadācakrāsidhāriṇi 04_004G_0015 namaste ’mbujapatrākṣi namaste tridaśārcite 04_004G_0016 surāriṇi namas tubhyaṁ namaḥ paśupatipriye 04_004G_0017 daityadānavadarpaghnī daityadānavapūjite 04_004G_0018 śailarājasute devi namas te vindhyavāsini 04_004G_0019 sarvapraharaṇopete sarvajñe sarvage dhruve 04_004G_0020 ajite vijaye bhadre bhadrakāli raṇapriye 04_004G_0021 kr̥ṣṇe devi namas tubhyaṁ namaḥ kaiṭabhamardini 04_004G_0022 namo gāyatri sāvitri namas te jātavedasi 04_004G_0023 vāgīśvari namas tubhyaṁ menakāyāḥ sute namaḥ 04_004G_0024 śaṁkarārdhaśarīrasthe namas te viṣṇupūjite 04_004G_0025 namo brahmāṇi rudrāṇi namo nārāyaṇapriye 04_004G_0026 namas trailokyavikhyāte namas te ’marapūjite 04_004G_0027 padmakiñjalkavarṇābhe cārupadmanibhānane 04_004G_0028 mahāsiṁharathārūḍhe mahāśārdūlavāhini 04_004G_0029 mahendrāṇi namas tubhyaṁ namas te bhaktavatsale 04_004G_0030 mahiṣāsuradarpaghni kaṁsāsurabhayaṁkari 04_004G_0031 kālarātri mahārātri yaśaskari śubhānane 04_004G_0032 kaumāraṁ vratam āsthāya tridivaṁ pālitaṁ tvayā 04_004G_0033 tena tvaṁ stūyase devi tridaśaiḥ pūjyase ’pi ca 04_004G_0034 sureśvari mahādevi mahiṣāsuraghātini 04_004G_0035 prasannā māṁ suraśreṣṭhe dayāṁ kuru śivā bhava 04_004G_0036 jayā tvaṁ vijayā tvaṁ ca saṁgrāme vijayapradā 04_004G_0037 bhaviṣyasi susaṁprītā varadā bhava sāṁpratam 04_004G_0038 vindhyācale nagaśreṣṭhe tava sthānaṁ hi śāśvatam 04_004G_0039 kāli kāli mahākāli sīdhumāṁsavasāpriye 04_004G_0040 trailokyamātar janani mameha varadā bhava 04_004G_0041 bhārāvataraṇe ye tvāṁ saṁsmariṣyanti mānavāḥ 04_004G_0042 praṇamanti ca ye nityaṁ prabhāte ca narā bhuvi 04_004G_0043 na teṣāṁ durlabhaṁ kiṁ cit putrato dhanato ’pi ca 04_004G_0044 durgāt tārayase nityaṁ tena durgā smr̥tā purā 04_004G_0045 kāntāreṣv avasannānāṁ magnānāṁ ca mahārṇave 04_004G_0046 dasyubhiḥ saṁniruddhānāṁ tvaṁ gatiḥ paramā nr̥ṇām 04_004G_0047 jalaprataraṇe devi kāntāreṣv aṭavīṣu ca 04_004G_0048 ye smaranti mahādevīṁ naiva sīdanti te narāḥ 04_004G_0049 tvaṁ kīrtiḥ śrīr dhr̥tiḥ siddhir hrīr vidyā saṁtatir matiḥ 04_004G_0050 saṁdhyā rātriḥ prabhā nidrā jyotsnā kāntiḥ kṣamā dayā 04_004G_0051 nr̥ṇāṁ bandhavadhakleśaṁ putradāradhanakṣayam 04_004G_0052 vyādhimr̥tyubhayaṁ ghoraṁ pūjitā nāśayiṣyasi 04_004G_0053 so ’haṁ rājyaparibhraṣṭaḥ śaraṇaṁ tvām upāgataḥ 04_004G_0054 praṇataś ca tathā mūrdhnā caraṇau te sureśvari 04_004G_0055 trāhi māṁ padmapatrākṣi satye satyā bhavasva naḥ 04_004G_0056 śaraṇaṁ bhava me durge śaraṇye bhaktavatsale 04_004G_0057 āpanmahārṇave ghore asmin viṣamadurgame 04_004G_0058 dustare trāhi māṁ bhadre parakīyaniveśane 04_004G_0059 yathā na jānāti naro ’tra kaś cid 04_004G_0060 yudhiṣṭhiro ’trāvasatīti durge 04_004G_0061 tathā kuru svargasadāṁ variṣṭhe 04_004G_0062 tvaccārupādābjapuraḥ sthito ’ham 04_004G_0063 duḥkhānvito ’haṁ pralapāmi durge 04_004G_0064 unmattavad dīnamanā nirāśaḥ 04_004G_0065 prasīda durge mama sānujasya 04_004G_0066 samīhitaṁ tat kurute namo ’stu 04_004G_0067 evaṁ stutā tadā devī darśayām āsa pāṇḍavam 04_004G_0068 upasaṁgamya rājānaṁ vacanaṁ cedam abravīt 04_004G=0068 devy uvāca 04_004G_0069 04_004G_0070 śr̥ṇu rājan mahābāho madīyaṁ vacanaṁ prabho 04_004G_0071 bhaviṣyaty acirād eva saṁgrāme vijayas tava 04_004G_0072 kṣobhayiṣyasi saṁprāptāṁ samastāṁ kuruvāhinīm 04_004G_0073 rājyaṁ niṣkaṇṭakaṁ kr̥tvā bhokṣyase pr̥thivīṁ punaḥ 04_004G_0074 bhrātr̥bhiḥ sahito vīra vr̥ddhiṁ prāpsyasi puṣkalām 04_004G_0075 matprasādāc ca te saukhyam ārogyaṁ ca bhaviṣyati 04_004G_0076 ye ca māṁ kīrtayiṣyanti loke vigatamatsarāḥ 04_004G_0077 teṣāṁ tuṣṭiṁ pradāsyāmi rājyam āyur balaṁ sutān 04_004G_0078 pravāse nagare vāpi saṁgrāme śatrusaṁkaṭe 04_004G_0079 aṭavyāṁ durgakāntāre sāgare girigahvare 04_004G_0080 ye smariṣyanti māṁ rājan yathāhaṁ bhavatā smr̥tā 04_004G_0081 na teṣāṁ durlabhaṁ kiṁ cid asmim̐l loke bhaviṣyati 04_004G_0082 idaṁ stotravaraṁ bhaktyā śr̥ṇuyād vā paṭheta vā 04_004G_0083 tasya sarvāṇi kāryāṇi siddhiṁ yāsyanti pāṇḍava 04_004G_0084 matprasādāc ca vaḥ sarvān virāṭanagare sthitān 04_004G_0085 naiva jñāsyanti kuravo narā vā tannivāsinaḥ 04_004G=0085 vaiśaṁpāyana uvāca 04_004G_0086 ity uktvā sā tadā devī yudhiṣṭhiram ariṁdamam 04_004G_0087 rakṣāṁ kr̥tvā ca pāṇḍūnāṁ tatraivāntaradhīyata 04_004G=0087 Colophon. % After vaiśaṁ. (v.l. of vaiśaṁ. u.) of 4.6.1,S ins.: 04_005_0001 tatas tu te puṇyatamāṁ śivāṁ śubhāṁ 04_005_0002 maharṣigandharvaniṣevitodakām 04_005_0003 trilokakāntām avatīrya jāhnavīm 04_005_0004 r̥ṣīṁś ca devāṁś ca pitr̥̄n atarpayan 04_005_0005 varapradānaṁ hy anucintya pārthivo 04_005_0006 hutāgnihotraḥ kr̥tajapyamaṅgalaḥ 04_005_0007 diśaṁ tathaindrīm abhitaḥ prapedivān 04_005_0008 kr̥tāñjalir dharmam upāhvayac chanaiḥ 04_005=0008 yudhiṣṭhiraḥ 04_005_0009 varapradānaṁ mama dattavān pitā 04_005_0010 prasannacetā varadaḥ prajāpatiḥ 04_005_0011 jalārthino me tr̥ṣitasya sodarā 04_005_0012 mayā prayuktā viviśur jalāśayam 04_005_0013 nipātitā yakṣavareṇa te vane 04_005_0014 mahāhave vajrabhr̥teva dānavāḥ 04_005_0015 mayā ca gatvā varado ’bhitoṣito 04_005_0016 vivakṣatā praśnasamuccayaṁ guruḥ 04_005_0017 sa me prasanno bhagavān varaṁ dadau 04_005_0018 pariṣvajaṁś cāha tathaiva sauhr̥dāt 04_005_0019 vr̥ṇīṣva yad vāñchasi pāṇḍunandana 04_005_0020 sthito ’ntarikṣe varado ’smi paśya mām 04_005_0021 sa vai mayokto varadaḥ pitā prabhuḥ 04_005_0022 sadaiva me dharmaratā matir bhavet 04_005_0023 ime ca jīvantu mamānujāḥ prabho 04_005_0024 vayaś ca rūpaṁ ca balaṁ tathāpnuyuḥ 04_005_0025 kṣamā ca kīrtiś ca yatheṣṭato bhaved 04_005_0026 vrataṁ ca satyaṁ ca samāptir eva ca 04_005_0027 varo mamaiṣo ’stu yathānukīrtito 04_005_0028 na tan mr̥ṣā devavaro yad abravīt 04_005=0028 vaiśaṁpāyanaḥ 04_005_0029 sa vai dvijātis taruṇas tridaṇḍabhr̥t 04_005_0030 kamaṇḍalūṣṇīṣadharo ’nvajāyata 04_005_0031 suraktamāñjiṣṭhavarāmbaraḥ śikhī 04_005_0032 pavitrapāṇir dadr̥śe tad adbhutam 04_005_0033 tathaiva teṣām api dharmacāriṇāṁ 04_005_0034 yathepsitā hy ābharaṇāmbarasrajaḥ 04_005_0035 kṣaṇena rājann abhavan mahātmanāṁ 04_005_0036 praśastadharmāgryaphalābhikāṅkṣiṇām 04_005_0037 navena rūpeṇa viśāṁ patir vr̥taḥ 04_005_0038 svadharmarūpeṇa tathā pratāpavān % T G M1 (om. lines 12-16) ins. after 4.8.7ab: % M2-5 ins. after 4.8.7 (for transpositions and % omissions in M2-5 see below): 04_006_0001 strībhiś ca puruṣaiś cāpi sarvataḥ parivāritām 04_006_0002 virāṭabhāryā tāṁ devīṁ kāruṇyāj jātasaṁbhramā 04_006_0003 apreṣayat samīpasthāḥ striyo vr̥ddhāś ca tatparāḥ 04_006_0004 apanīya tataḥ sarvā ānayadhvam ihaiva tām 04_006_0005 yadā dr̥ṣṭā mayā sādhvī kampate me manas tadā 04_006_0006 tasmāc chīghram ihānāyya darśayadhvaṁ yadīcchatha 04_006_0007 tās tathoktā upāgamya draupadīṁ parisaṁgatām 04_006_0008 ānīya sarvathā tv enām abruvan madhurāṁ giram 04_006_0009 bhadre tvāṁ draṣṭum icchantī sudeṣṇā harmyabhūtale 04_006_0010 sthitā tadarthaṁ hi vayaṁ tvatsamīpam ihāgatāḥ 04_006_0011 atha sā chinnapaṭṭābhyāṁ valkalājinasaṁvr̥tā 04_006_0012 rājaveśma upāgamya yatrāgramahiṣī sthitā 04_006_0013 sudeṣṇām agamat kr̥ṣṇā rājabhāryāṁ yaśasvinīm 04_006_0014 kr̥ṣṇān keśān mr̥dūn dīrghān samudgrathyāyatekṣaṇā 04_006_0015 kuñcitāgrān susūkṣmāṁs tān darśanīyān nibadhya ca 04_006_0016 jugūha dakṣiṇe pārśve mr̥dūn asitalocanā 04_006_0017 sā praviśya virāṭasya draupady antaḥpurāṁ śubhā 04_006_0018 hrīniṣedhānvitā bālā kampamānā lateva sā 04_006_0019 abhigamya ca suśroṇī sarvalakṣaṇasaṁyutā 04_006_0020 dadarśāvasthitāṁ haime pīṭhe ratnaparicchade 04_006_0021 raktasūkṣmāṁśukadharāṁ meghe saudāminīm iva 04_006_0022 nānāvarṇavicitrāṁ ca sarvābharaṇabhūṣitām 04_006_0023 subhrūṁ sukeśīṁ suśroṇīṁ kubjavāmanamadhyagām 04_006_0024 bahupuṣpopakīrṇāyāṁ bhūmyāṁ vedim ivādhvare 04_006_0025 sudeṣṇāṁ rājamahiṣīṁ sarvālaṁkārabhūṣitām 04_006_0026 śrīmatīṁ rājaputrīṇāṁ śatena parivāritām 04_006_0027 tāḥ sarvā draupadīṁ dr̥ṣṭvā saṁtaptāḥ paramāṅganāḥ 04_006_0028 tvaritāś copatasthus tāḥ sahasotthāya cāsanāt 04_006_0029 nirīkṣamāṇās tāḥ sarvāḥ śacīṁ devīm ivāgatām 04_006_0030 gūḍhagulphāṁ varārohāṁ kr̥ṣṇāṁ tāmrāyatekṣaṇām 04_006_0031 atisarvānavadyāṅgīṁ natagātrīṁ sumadhyamām 04_006_0032 nahrasvāṁ nātimahatīṁ jātāṁ bahutr̥ṇe vane 04_006_0033 r̥śyarohīm ivānindyāṁ sukeśīṁ mr̥galocanām 04_006_0034 tāṁ mr̥gīm iva vitrastāṁ yūthabhraṣṭām iva dvipām 04_006_0035 lakṣmīm iva viśālākṣīṁ vidyām iva yaśasvinīm 04_006_0036 rohiṇīm iva tārāṇāṁ dīptām agniśikhām iva 04_006_0037 pārvatīm iva rudrāṇīṁ velām iva mahodadheḥ 04_006_0038 sulabhām iva nāgīnāṁ mr̥gīṇām iva kiṁnarīm 04_006_0039 gaṅgām iva viśuddhāṅgīṁ śāradīm iva śarvarīm 04_006_0040 tām acintyatamāṁ loke ilām iva yaśasvinīm 04_006_0041 sāvitrīm iva durdharṣāṁ brāhmyā lakṣmyā samanvitām 04_006_0042 sudeṣṇā paryapr̥cchat tāṁ vismayotphullalocanā 04_006_0043 kā tvaṁ sarvānavadyāṅgī kuto ’si tvam ihāgatā 04_006_0044 kasya vā tvaṁ viśālākṣi kiṁ vā te karavāṇy aham % After 4.8.19ab, S ins.: 04_007_0001 kr̥ṣṇā kamalapatrākṣī sā me prāṇasamā sakhī 04_007_0002 na cāhaṁ ciram icchāmi kva cid vastuṁ śubhānane 04_007_0003 vrataṁ kilaitad asmākaṁ kuladharmo ’yam īdr̥śaḥ 04_007_0004 yo hy asmākaṁ hared dravyaṁ deśaṁ vasanam eva vā 04_007_0005 na kroddhavyaṁ kilāsmābhir asmad gurur aroṣaṇaḥ 04_007_0006 sāhaṁ vanāni durgāṇi tīrthāni ca sarāṁsi ca 04_007_0007 śailāṁś ca vividhān ramyān saritaś ca samudragāḥ 04_007_0008 bhartr̥śokaparītāṅgī bhartr̥sabrahmacāriṇī 04_007_0009 vicarāmi mahīṁ durgāṁ yatra sāyaṁniveśanā 04_007_0010 vīrapatnī yadā devī caramāṇeṣu bhartr̥ṣu 04_007_0011 sāhaṁ vivatsā vidhinā gandhamādanaparvatāt 04_007_0012 śr̥ṇomi tava sauśīlyaṁ bhartur madhurabhāṣiṇi 04_007_0013 māhātmyaṁ ca tataḥ śrutvā brāhmaṇānāṁ samīpataḥ 04_007_0014 tvām upasthātum icchāmi tataś cāham ihāgatā 04_007_0015 guravo mama dharmaś ca vāyuḥ śakras tathāśvinau 04_007_0016 teṣāṁ prasādāc ca na māṁ kaś cid dharṣayate pumān % For 4.9.1-4ab, S subst.: 04_008=0000 vaiśaṁpāyanaḥ 04_008_0001 athāparo ’dr̥śyata vai śaśī yathā 04_008_0002 huto havirbhir hi yathādhvare śikhī 04_008_0003 tathā samālakṣyata cārudarśanaḥ 04_008_0004 prakāśavān sūrya ivāciroditaḥ 04_008_0005 tam āvrajantaṁ sahadevam agraṇīr 04_008_0006 nr̥po virāṭo nacirāt samaikṣata 04_008_0007 praikṣanta taṁ tatra pr̥thak samāgatāḥ 04_008_0008 sabhāsadaḥ sarvamanoharaprabham 04_008_0009 yuvānam āyāntam amitrakarśanaṁ 04_008_0010 pramuktam abhrād iva candramaṇḍalam 04_008_0011 yaṣṭyā pramāṇānvitayā sudarśanaṁ 04_008_0012 dāmāni pāśaṁ ca nibaddhya pr̥ṣṭhataḥ 04_008_0013 mauñjīṁ ca tantrīṁ mahatīṁ susaṁhitāṁ 04_008_0014 bālaiś ca dāmair bahubhiḥ samāvr̥tām 04_008_0015 sa cāpi rājānam uvāca vīryavān 04_008_0016 kuruṣva māṁ pārthiva goṣv avasthitam 04_008_0017 mayā hi guptāḥ paśavo bhavantu te 04_008_0018 pranaṣṭanidrāḥ prabhavo ’smi ballavaḥ 04_008_0019 na śvāpadebhyo na ca rogato bhayaṁ 04_008_0020 na cāpi tāsām uta taskarād bhayam 04_008_0021 payaḥprabhūtā bahulā nirāmayā 04_008_0022 bhavanti gāvaḥ subhr̥tā narādhipa 04_008_0023 niśamya rājā sahadevabhāṣitaṁ 04_008_0024 nirīkṣya mādrīsutam abhyanandata 04_008_0025 uvāca tuṣṭo muditena cetasā 04_008_0026 na ballavatvaṁ tvayi vīra lakṣaye 04_008_0027 dhairyād vapuḥ kṣātram iveha te dr̥ḍhaṁ 04_008_0028 prakāśate kauravavaṁśajasya vā 04_008_0029 nāpaṇḍiteyaṁ tava dr̥śyate tanur 04_008_0030 bhaveha rājye mama mantradharmabhr̥t 04_008_0031 praśādhi matsyān saharājakān imān 04_008_0032 br̥haspatiḥ śakrayutān ivāmarān 04_008_0033 balaṁ ca me rakṣa suveṣa sarvaśo 04_008_0034 gr̥hāṇa khaḍgaṁ pratirūpam ātmanaḥ 04_008_0035 anīkakarṇāgradharo balasya me 04_008_0036 prabhur bhavān astu gr̥hāṇa kārmukam 04_008_0037 virāṭarājñābhihitaḥ kurūttamaḥ 04_008_0038 praśasya rājānam abhipraṇamya ca 04_008_0039 uvāca matsyapravaraṁ mahāmatiḥ 04_008_0040 śr̥ṇuṣva rājan mama vākyam uttamam 04_008_0041 bālo hy ahaṁ jātiviśeṣadūṣitaḥ 04_008_0042 kuto ’dya me nītiṣu yuktamantritā 04_008_0043 svakarmatuṣṭāś ca vayaṁ narādhipa 04_008_0044 praśādhi māṁ gāḥ parirakṣaṇe ’nagha % After 4.10.4, S ins.: 04_009=0000 virāṭaḥ 04_009_0001 gajendralīlo mr̥garājagāmī 04_009_0002 vr̥ṣekṣaṇo devasutogratejāḥ 04_009_0003 pīnāṁsabāhuḥ kanakāvadātaḥ 04_009_0004 ko ’yaṁ naro me nagaraṁ praviṣṭaḥ 04_009_0005 kim eṣa devendrasutaḥ kim eṣa 04_009_0006 brahmātmajo vā kim ayaṁ svayaṁbhūḥ 04_009_0007 umāsuto vaiśravaṇātmajo vā 04_009_0008 prekṣyainam āsīd iti me pratarkaḥ 04_009=0008 vaiśaṁpāyanaḥ 04_009_0009 sabhām atikramya ca vāsavopamo 04_009_0010 nirīkṣyamāṇo bahubhiḥ samāgataiḥ 04_009_0011 sa tatra rājānam amitrahābravīd 04_009_0012 br̥hannalāhaṁ naradeva nartanā 04_009_0013 veṇīṁ prakuryāṁ rucire ca kuṇḍale 04_009_0014 grathe srajaḥ prāvaraṇāni saṁhare 04_009_0015 snānaṁ raceyaṁ vimr̥je ca darpaṇaṁ 04_009_0016 viśeṣakeṣv eva ca kauśalaṁ mama 04_009_0017 klībeṣu bāleṣu jaleṣu nartane 04_009_0018 śikṣāpradāneṣu ca yogyatā mama 04_009_0019 karomi veṇīṣu ca puṣpapūrakān 04_009_0020 na me striyaḥ karmaṇi kauśalādhikāḥ 04_009_0021 tam abravīt prāṁśum udīkṣya vismito 04_009_0022 virāṭarājopasr̥taṁ mahāyaśāḥ % After 4.12.16ab, S (G1 om. lines 1-6) ins.: 04_010_0001 avāṅmukhāś ca bhītāś ca mallāś cānye vicetasaḥ 04_010_0002 vyasutvam apare caiva vāñchantīva pravihvalāḥ 04_010_0003 gāṁ praveṣṭum ivecchanti khaṁ gantum iva cotthitāḥ 04_010_0004 trastāḥ śāntā viṣaṇṇāṅgā niḥśabdā vihvalekṣaṇāḥ 04_010_0005 virāṭarājamallās te bhagnacittā hataprabhāḥ 04_010_0006 mallendranihatāḥ sarve na kiṁ cit pravadanti te 04_010_0007 malla udvīkṣya tān mallāṁs trastān vākyam uvāca ha 04_010_0008 āgataṁ mallarājaṁ māṁ kr̥tsne pr̥thivimaṇḍale 04_010_0009 siṁhavyāghragajaiḥ sārdhaṁ krīḍantaṁ viddhi bhūpate 04_010_0010 mallendrasya vacaḥ śrutvā baladarpasamanvitam 04_010_0011 virāṭo vīkṣya tān mallāṁs trastān vākyam uvāca ha 04_010_0012 anena saha mallena ko yoddhuṁ śaktimān naraḥ 04_010_0013 tato yudhiṣṭhiro ’vādīc chrutvā matsyapater vacaḥ 04_010_0014 asti mallo mahārāja mayā dr̥ṣṭo yudhiṣṭhire 04_010_0015 anena saha mallena yoddhuṁ śaknoti bhūpate 04_010_0016 yo ’sau mallo mayā dr̥ṣṭaḥ pūrvaṁ yaudhiṣṭhire pure 04_010_0017 so ’yaṁ mallo vasaty eṣa rājaṁs tava mahānase 04_010_0018 yudhiṣṭhiravacaḥ śrutvā vyaktam āheti pārthivaḥ 04_010_0019 so ’py athāhūyatāṁ kṣipraṁ yoddhuṁ mallena saṁsadi 04_010_0020 bhīmaseno virāṭena āhūtaś coditas tadā 04_010_0021 yoddhuṁ tato ’bravīd vākyaṁ yoddhuṁ śaknomi bhūpate 04_010_0022 narendra te prabhāvena śriyā śaktyā ca śāsanāt 04_010_0023 anena saha mallena yoddhuṁ rājendra śaknuyām 04_010_0024 yudhiṣṭhirakr̥taṁ jñātvā śriyā tava viśāṁ pate 04_010_0025 mahādevasya bhaktyā ca taṁ mallaṁ pātayāmy aham 04_010_0026 codito bhīmasenas tu mallam āhūya maṇḍale % N ins. after 4.12.20: T2, after line 2 of 253*: 04_011_0001 tatas tau naraśārdūlau bāhuyuddhe samīyatuḥ 04_011_0002 vīrau paramasaṁhr̥ṣṭāv anyonyajayakāṅkṣiṇau 04_011_0003 āsīt subhīmaḥ saṁpāto vajraparvatayor iva 04_011_0004 ubhau paramasaṁhr̥ṣṭau balenātibalāv ubhau 04_011_0005 anyonyasyāntaraṁ prepsū parasparajayaiṣiṇau 04_011_0006 ubhau paramasaṁhr̥ṣṭau mattāv iva mahāgajau 04_011_0007 kr̥tapratikr̥taiś citrair bāhubhiś ca susaṁkaṭaiḥ 04_011_0008 saṁnipātāvadhūtaiś ca pramāthonmathanais tathā 04_011_0009 kṣepaṇair muṣṭibhiś caiva varāhoddhūtanisvanaiḥ 04_011_0010 talair vajranipātaiś ca prasr̥ṣṭābhis tathaiva ca 04_011_0011 śalākānakhapātaiś ca pādoddhūtaiś ca dāruṇaiḥ 04_011_0012 jānubhiś cāśmanirghoṣaiḥ śirobhiś cāvaghaṭṭitaiḥ 04_011_0013 tad yuddham abhavad ghoram aśastraṁ bāhutejasā 04_011_0014 balaprāṇena śūrāṇāṁ samājotsavasaṁnidhau 04_011_0015 arajyata janaḥ sarvaḥ sotkruṣṭaninadotthitaḥ 04_011_0016 balinoḥ saṁyuge rājan vr̥travāsavayor iva 04_011_0017 prakarṣaṇākarṣaṇayor abhyākarṣavikarṣaṇaiḥ 04_011_0018 ākarṣatur athānyonyaṁ jānubhiś cābhijaghnatuḥ 04_011_0019 tataḥ śabdena mahatā bhartsayantau parasparam 04_011_0020 vyūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau 04_011_0021 bāhubhiḥ samasajjetām āyasaiḥ parighair iva % B D (except D1.2.4.8) T2 ins. after 4.13.10: % K2, after 4.14.1: 04_012_0001 kā tvaṁ kasyāsi kalyāṇi kuto vā tvaṁ varānane 04_012_0002 prāptā virāṭanagaraṁ tattvam ācakṣva śobhane 04_012_0003 rūpam agryaṁ tathā kāntiḥ saukumāryam anuttamam 04_012_0004 kāntyā vibhāti vaktraṁ te śaśāṅka iva nirmalam 04_012_0005 netre suvipule subhru padmapatranibhe śubhe 04_012_0006 vākyaṁ te cārusarvāṅgi parapuṣṭarutopamam 04_012_0007 evaṁrūpā mayā nārī kā cid anyā mahītale 04_012_0008 na dr̥ṣṭapūrvā suśroṇi yādr̥śī tvam anindite 04_012_0009 lakṣmīḥ padmālayā kiṁ tvam atha bhūtiḥ sumadhyame 04_012_0010 hrīḥ śrīḥ kīrtir atho kāntir āsāṁ kā tvaṁ varānane 04_012_0011 atīva rūpiṇī kiṁ tvam anaṅgāṅgavihāriṇī 04_012_0012 atīva bhrājase subhru prabhevendor anuttamā 04_012_0013 api cekṣaṇapakṣmāṇaṁ smitajyotsnopamaṁ śubham 04_012_0014 divyāṁśuraśmibhir vr̥ttaṁ divyakāntimanoramam 04_012_0015 nirīkṣya vaktracandraṁ te lakṣmyānupamayā yutam 04_012_0016 kr̥tsne jagati ko neha kāmasya vaśago bhavet 04_012_0017 hārālaṁkārayogyau tu stanau cobhau suśobhanau 04_012_0018 sujātau sahitau lakṣmyā pīnau vr̥ttau nirantarau 04_012_0019 kuḍmalāmburuhākārau tava subhru payodharau 04_012_0020 kāmapratodāv iva māṁ tudataś cāruhāsini 04_012_0021 valīvibhaṅgacaturaṁ stanabhāravināmitam 04_012_0022 karāgrasaṁmitaṁ madhyaṁ tavedaṁ tanumadhyame 04_012_0023 dr̥ṣṭvaiva cāru jaghanaṁ saritpulinasaṁnibham 04_012_0024 kāmavyādhir asādhyo mām apy ākrāmati bhāmini 04_012_0025 jajvāla cāgnimadano dāvāgnir iva nirdayaḥ 04_012_0026 tvatsaṁgamābhisaṁkalpavivr̥ddho me dahaty ayam 04_012_0027 ātmapradānavarṣeṇa saṁgamāmbhodhareṇa ca 04_012_0028 śamayasva varārohe jvalantaṁ manmathānalam 04_012_0029 maccittonmādanakarā manmathasya śarotkarāḥ 04_012_0030 tvatsaṁgamāśāniśitās tīvrāḥ śaśinibhānane 04_012_0031 mahyaṁ vidārya hr̥dayam idaṁ nirdayavegitāḥ 04_012_0032 praviṣṭā hy asitāpāṅgi pracaṇḍāś caṇḍadāruṇāḥ 04_012_0033 atyunmādasamārambhāḥ prītyunmādakarā mama 04_012_0034 ātmapradānasaṁbhogair mām uddhartum ihārhasi 04_012_0035 citramālyāmbaradharā sarvābharaṇabhūṣitā 04_012_0036 kāmaṁ prakāmaṁ seva tvaṁ mayā saha vilāsini 04_012_0037 nārhasīhāsukhaṁ vastuṁ sukhārhā sukhavarjitā 04_012_0038 prāpnuhy anuttamaṁ saukhyaṁ mattas tvaṁ mattagāmini 04_012_0039 svādūny amr̥takalpāni peyāni vividhāni ca 04_012_0040 pibamānā manojñāni ramamāṇā yathāsukham 04_012_0041 bhogopacārān vividhān saubhāgyaṁ cāpy anuttamam 04_012_0042 pānaṁ piba mahābhāge bhogaiś cānuttamaiḥ śubhaiḥ % After 267* (cf.v.l.4.13.12), S ins.: 04_013_0001 devaṁ prapadye śaraṇaṁ vr̥ṣadhvajaṁ 04_013_0002 trilocanaṁ dakṣamakhapraṇāśanam 04_013_0003 haraṁ bhavaṁ sthāṇum umāpatiṁ prabhuṁ 04_013_0004 tvayādya me subhru dadātu saṁgamam 04_013_0005 tvayā samāgamya tu cārulocane 04_013_0006 ṣaḍānanaṁ dvādaśadīptalocane 04_013_0007 varaṁ varārhaṁ varadaṁ vareśvaraṁ 04_013_0008 vareṇa tuṣṭo varagātri toṣaye 04_013_0009 ayaṁ tu rājā parasainyavāraṇaḥ 04_013_0010 syālapriyatvān mama cādya bhāmini 04_013_0011 kariṣyate kāmam ayaṁ yatheṣṭato 04_013_0012 hy anīkakarṇāgradharo ’smi tasya vai 04_013_0013 aprāpya tu tvām aham adya śobhane 04_013_0014 śriyaṁ samr̥ddhām iva pāpam ācaran 04_013_0015 vrajeyam indrasya niveśanaṁ śubhe 04_013_0016 tvayā visr̥ṣṭo hy apunarbhavāṁ gatim 04_013_0017 priyāṁś ca dārān sasutān kulaṁ dhanaṁ 04_013_0018 yaśaś ca kīrtir hy atha vāpi jīvitam 04_013_0019 tyajāmi sarvaṁ sukr̥taṁ ca yat kr̥taṁ 04_013_0020 priye tvadarthaṁ ca jijīviṣāmy aham 04_013_0021 apārayantaṁ bata śokam udyataṁ 04_013_0022 samudravegopamam āturaṁ bhr̥śam 04_013_0023 bhajasva mām adya śubhena cetasā 04_013_0024 yathā na śuṣye na patāmy acetanaḥ 04_013_0025 yathā na gaccheyam ahaṁ yamakṣayaṁ 04_013_0026 tathā kuruṣvādya viśālalocane 04_013_0027 ahaṁ hi kānte tvadadhīnajīvitas 04_013_0028 tvayā viyukto na ciraṁ jijīviṣe 04_013=0028 Colophon. 04_013=0028 vaiśaṁpāyanaḥ 04_013_0029 evam uktānavadyāṅgī kīcakena durātmanā 04_013_0030 draupadī tam uvācedaṁ sairandhrīveṣadhāriṇī % Then follows 4.13.13. % After 4.13.16, K2 B Dn D3.5-7.10-12 ins.: 04_014=0000 vaiśaṁpāyana uvāca 04_014_0001 evam uktas tu sairandhryā kīcakaḥ kāmamohitaḥ 04_014_0002 jānann api sudurbuddhiḥ paradārābhimarṣaṇe 04_014_0003 doṣān bahūn prāṇaharān sarvalokavigarhitān 04_014_0004 provācedaṁ sudurbuddhir draupadīm ajitendriyaḥ 04_014_0005 nārhasy evaṁ varārohe pratyākhyātuṁ varānane 04_014_0006 māṁ manmathasamāviṣṭaṁ tvatkr̥te cāruhāsini 04_014_0007 pratyākhyāya hi māṁ bhīru vaśagaṁ priyavādinam 04_014_0008 nūnaṁ tvam asitāpāṅgi paścāttāpaṁ kariṣyasi 04_014_0009 ahaṁ hi subhru rājyasya kr̥tsnasyāsya sumadhyame 04_014_0010 prabhur vāsayitā caiva vīrye cāpratimaḥ kṣitau 04_014_0011 pr̥thivyāṁ matsamo nāsti kaś cid anyaḥ pumān iha 04_014_0012 rūpayauvanasaubhāgyair bhogaiś cānuttamaiḥ śubhaiḥ 04_014_0013 sarvakāmasamr̥ddheṣu bhogeṣv anupameṣv iha 04_014_0014 bhoktavyeṣu ca kalyāṇi kasmād dāsye ratā hy asi 04_014_0015 mayā dattam idaṁ rājyaṁ svāminy asmiñ śubhānane 04_014_0016 bhajasva māṁ varārohe bhuṅkṣva bhogān anuttamān 04_014_0017 evam uktā tu sā sādhvī kīcakenāśubhaṁ vacaḥ 04_014_0018 kīcakaṁ pratyuvācedaṁ garhayanty asya tad vacaḥ % After 4.14.2, S ins.: 04_015_0001 yadīyam anavadyāṅgi na mām adyābhikāṅkṣate 04_015_0002 cetasābhiprapannena gato ’smi yamasādanam 04_015=0002 vaiśaṁpāyanaḥ 04_015_0003 tam uvāca pariṣvajya sudeṣṇā bhrātaraṁ priyam 04_015_0004 śaraṇāgateyaṁ suśroṇī mayā dattābhayā ca sā 04_015_0005 śubhācārā ca bhadraṁ te naināṁ vaktum ihotsahe 04_015_0006 naiṣā śakyā hi cānyena spraṣṭuṁ pāpena cetasā 04_015_0007 gandharvāḥ kila pañcaināṁ rakṣanti ramayanti ca 04_015_0008 evam eṣā mamācaṣṭa tathā prathamasaṁgame 04_015_0009 tathaiva gajanāsorūḥ satyam āha mamāntike 04_015_0010 te hi kruddhā mahātmāno nāśayeyur hi jīvitam 04_015_0011 rājā caiva samīkṣyaināṁ saṁmohaṁ gatavān iha 04_015_0012 mayā ca satyavacanair anunīto mahīpatiḥ 04_015_0013 so ’py enām aniśaṁ dr̥ṣṭvā manasaivābhyanandata 04_015_0014 bhayād gandharvamukhyānāṁ jīvitasyopaghātinām 04_015_0015 manasāpi tatas tv enāṁ na cintayati pārthivaḥ 04_015_0016 te hi kruddhā mahātmāno garuḍānilatejasaḥ 04_015_0017 daheyur api lokāṁs trīn yugānteṣv iva bhāskarāḥ 04_015_0018 sairandhryā hy etad ākhyātaṁ mama teṣāṁ mahad balam 04_015_0019 tava cāham idaṁ guhyaṁ snehād ākhyāmi bandhuvat 04_015_0020 mā gamiṣyasi vai kr̥cchrāṁ gatiṁ paramadurgamām 04_015_0021 balinas te rujaṁ kuryuḥ kulasya ca janasya ca 04_015_0022 tasmān nāsyāṁ manaḥ kartuṁ yadi prāṇāḥ priyās tava 04_015_0023 mā cintayethā mā gās tvaṁ matpriyaṁ ca yadīcchasi 04_015_0024 evam uktas tu duṣṭātmā bhaginīṁ kīcako ’bravīt 04_015_0025 gandharvāṇāṁ śataṁ vāpi sahasram ayutāni vā 04_015_0026 aham eko haniṣyāmi gandharvān pañca kiṁ punaḥ 04_015_0027 na ca tvam abhijānīṣe strīṇāṁ guhyam anuttamam 04_015_0028 putraṁ vā kila pautraṁ vā bhrātaraṁ vā manasvinī 04_015_0029 rahasīha naraṁ dr̥ṣṭvā nānāgandhavibhūṣitam 04_015_0030 yonir utsvidyate strīṇām asatīnāṁ mayā śrutam 04_015_0031 sā tvaṁ dhruvaṁ brūhi caināṁ mama cecchasi jīvitam 04_015_0032 evam uktā sudeṣṇā tu śokenābhiprapīḍitā 04_015_0033 aho duḥkham aho kr̥cchram aho pāpam iti sma ha 04_015_0034 prārudad bhr̥śaduḥkhārtā vipākaṁ tasya vīkṣya sā 04_015_0035 pātāleṣu pataty eṣa vilapan vaḍavāmukhe 04_015_0036 tvatkr̥te vinaśiṣyanti bhrātaraḥ suhr̥daś ca me 04_015_0037 kiṁ nu śakyaṁ mayā kartuṁ yat tvam evam abhiplutaḥ 04_015_0038 na ca śreyo ’bhijānīṣe kāmam evānuvartase 04_015_0039 dhruvaṁ gatāyus tvaṁ pāpa yad evaṁ kāmamohitaḥ 04_015_0040 akartavye hi māṁ pāpe viyunaṅkṣi narādhama 04_015_0041 api caitat purā proktaṁ nipuṇair manujottamaiḥ 04_015_0042 ekas tu kurute pāpaṁ svajātis tena hanyate 04_015_0043 gatas tvaṁ dharmarājasya viṣayaṁ nātra saṁśayaḥ 04_015_0044 adūṣakam imaṁ sarvaṁ svajanaṁ ghātayiṣyasi 04_015_0045 etat tu me duḥkhataraṁ yenāhaṁ bhrātr̥sauhr̥dāt 04_015_0046 viditārtho kariṣyāmi tuṣṭo bhava kulakṣayāt 04_015_0047 gaccha śīghram itas tvaṁ hi svam eva bhavanaṁ śubham % After 4.15.14, S ins.: 04_016=0000 draupadī 04_016_0001 prajārakṣaṇaśīlānāṁ rājñāṁ hy amitatejasām 04_016_0002 kāryānupālanān nityaṁ dharme satye ca tiṣṭhatām 04_016_0003 svaprajāyāṁ prajāyāṁ ca viśeṣaṁ nādhigacchatām 04_016_0004 priyeṣv api ca dveṣyeṣu samatvaṁ ye samāśritāḥ 04_016_0005 vivādeṣu pravr̥tteṣu samakāryānudarśinā 04_016_0006 rājñā dharmāsanasthena jitau lokāv ubhāv api 04_016_0007 rājan dharmāsanastho ’si rakṣa māṁ tvam anāgasīm 04_016_0008 ahaṁ tv anaparādhyantī kīcakena durātmanā 04_016_0009 paśyatas te mahārāja hatā pādena dāsivat 04_016_0010 tvatsamakṣaṁ naraśreṣṭha niṣpiṣṭā vasudhātale 04_016_0011 anāgasīṁ kr̥pārhāṁ māṁ striyaṁ tvaṁ paripālaya 04_016_0012 rakṣa māṁ kīcakād bhītāṁ dharmaṁ rakṣa nareśvara 04_016_0013 matsyādhipa prajā rakṣa pitā putrān ivaurasān 04_016_0014 yas tv adharmeṇa kāryāṇi mohād vā kurute nr̥paḥ 04_016_0015 acirāt taṁ durātmānaṁ vaśe kurvanti śatravaḥ 04_016_0016 matsyānāṁ kulajas tvaṁ hi teṣāṁ satyaṁ parāyaṇam 04_016_0017 tvaṁ kilaivaṁvidho jātaḥ kule dharmaparāyaṇe 04_016_0018 atas tvāham abhikrande śaraṇārthaṁ narādhipa 04_016_0019 trāhi mām adya rājendra kīcakāt pāpapūruṣāt 04_016_0020 anāthām iti māṁ jñātvā kīcakaḥ puruṣādhamaḥ 04_016_0021 praharaty eva nīcātmā na ca dharmam avekṣate 04_016_0022 akāryāṇām anārambhāt kāryāṇām anupālanāt 04_016_0023 prajāsu ye suvr̥ttās te svargam āyānti bhūmipāḥ 04_016_0024 kāryākāryaviśeṣajñāḥ kāmakāreṇa pārthivāḥ 04_016_0025 prajāsu kilbiṣaṁ kr̥tvā narakaṁ yānty adhomukhāḥ 04_016_0026 naiva yajñair na vā dānair na guror upasevanāt 04_016_0027 prāpnuvanti tathā dharmaṁ yathā kāryānupālanāt 04_016_0028 api cedaṁ purā brahmā provācendrāya pr̥cchate 04_016_0029 dvandvaṁ kāryam akāryaṁ ca lokeṣv āsīt paraṁ yathā 04_016_0030 dharmādharmau punar dvandvaṁ viniyuktam athāpi vā 04_016_0031 kriyāyām akriyāyāṁ ca prāpaṇe puṇyapāpayoḥ 04_016_0032 prajāyāṁ sr̥jyamānāyāṁ purā hy etad udāhr̥tam 04_016_0033 etad vo mānuṣāḥ samyak kāryaṁ dvandvatrayaṁ bhuvi 04_016_0034 asmin sunīte durnīte labhate karmajaṁ phalam 04_016_0035 kalyāṇakārī kalyāṇaṁ pāpakārī tu pāpakam 04_016_0036 tena gacchanti saṁsargaṁ svargāya narakāya vā 04_016_0037 evam uktvā paraṁ vākyaṁ visasarja śatakratum 04_016_0038 śakro ’py āpr̥cchya brahmāṇaṁ devarājyam apālayat 04_016_0039 yathoktaṁ devadevena brahmaṇā parameṣṭhinā 04_016_0040 tathā tvam api rājendra kāryākārye sthiro bhava 04_016=0040 Colophon. 04_016=0040 vaiśaṁpāyanaḥ 04_016_0041 evaṁ vilapamānāyāṁ pāñcālyāṁ matsyapuṁgavaḥ 04_016_0042 aśaktaḥ kīcakaṁ tatra śāsituṁ baladarpitam 04_016_0043 virāṭarājaḥ sūtaṁ tu sāntvenaiva nyavārayat 04_016_0044 kīcakaṁ matsyarājena kr̥tāgasam aninditā 04_016_0045 nāparādhānurūpeṇa daṇḍena pratipāditam 04_016_0046 pāñcālarājasya sutā dr̥ṣṭvā surasutopamā 04_016_0047 dharmajñā vyavahārāṇāṁ kīcakaṁ kr̥takilbiṣam 04_016_0048 punaḥ provāca rājānaṁ smarantī dharmam uttamam 04_016_0049 saṁprekṣya ca varārohā sarvāṁs tatra sabhāsadaḥ 04_016_0050 virāṭaṁ cāha pāñcālī duḥkhenāviṣṭacetanā % Then follow 4.15.24-27. % S ins. after 4.15.33 (T1, which hapl. om. st. 33 % and lines 1-8 of the foll. passage, ins. after 32): 04_017_0001 śrūyatāṁ te sukeśānte mokṣadharmāśrayāḥ kathāḥ 04_017_0002 yathā dharmaḥ kulastrīṇāṁ dr̥ṣṭo dharmānurodhanāt 04_017_0003 nāsti yajñaḥ striyaḥ kaś cin na śrāddhaṁ nāpy upoṣaṇam 04_017_0004 yā tu bhartari śuśrūṣā sā svargāyābhijāyate 04_017_0005 pitā rakṣati kaumāre bhartā rakṣati yauvane 04_017_0006 putras tu sthavirībhāve na strī svātantryam arhati 04_017_0007 anurudhyamānā bhartāraṁ dr̥śyante vīrapatnayaḥ 04_017_0008 śuśrūṣayā kliśyamānāḥ patilokaṁ jayanty uta 04_017_0009 bhartr̥̄n prati tathā patnyo na krudhyanti kadā cana 04_017_0010 bahubhiś ca parikleśair avijñātāś ca śatrubhiḥ 04_017_0011 ananyabhāvaśuśrūṣāḥ patilokaṁ jayanty uta 04_017_0012 na krodhakālaṁ niyataṁ paśyanti patayas tava 04_017_0013 na kruddhān pratiyāyād vai patīṁs te vr̥trahā api 04_017_0014 tena tvāṁ nābhidhāvanti gandharvāḥ kāmarūpiṇaḥ 04_017_0015 yadi te samayaḥ kaś cit kr̥to hy āyatalocane 04_017_0016 taṁ smarasva kṣamāśīle kṣamā dharmo hy anuttamaḥ 04_017_0017 kṣamā dharmaḥ kṣamā satyaṁ kṣamā dānaṁ kṣamā tapaḥ 04_017_0018 dvyaṁśino dvādaśāṅgasya caturviṁśatiparvaṇaḥ 04_017_0019 kas triṣaṣṭiśatārasya māsonasyākṣamī bhavet 04_017=0019 vaiśaṁpāyanaḥ 04_017_0020 ity evam ukte tiṣṭhantīṁ punar evāha dharmarāṭ % After 4.15.41, S (M2-5 om. lines 13-19) ins.: 04_018_0001 bhrātuḥ prayaccha tvaritā jīvaśrāddhaṁ tam adya vai 04_018_0002 sudr̥ṣṭaṁ kuru caivenaṁ nāsūn manye dhariṣyati 04_018_0003 teṣāṁ hi mama bhartr̥̄ṇāṁ pañcānāṁ dharmacāriṇām 04_018_0004 eko durmarṣaṇo ’tyarthaṁ bale cāpratimo bhuvi 04_018_0005 nirmanuṣyam imaṁ lokaṁ kuryāt kruddho niśām imām 04_018_0006 na ca saṁkrudhyate tāvad gandharvaḥ kāmarūpadhr̥k 04_018_0007 nūnaṁ jñāsyati yāvad vai mamaitat pādaghātanam 04_018_0008 tatkṣaṇāt kīcakaḥ pāpaḥ saputrabhrātr̥bāndhavaḥ 04_018_0009 vinaśiṣyati duṣṭātmā yathā duṣkr̥takarmakr̥t 04_018_0010 api caitat purā proktaṁ nipuṇair manujottamaiḥ 04_018_0011 ekas tu kurute pāpaṁ kālapāśavaśaṁ gataḥ 04_018_0012 nīco hy ātmāparādhena kulaṁ yena vinaśyati 04_018_0013 sudeṣṇām evam uktvā tu sairandhrī duḥkhamohitā 04_018_0014 kīcakasya vadhārthāya vratadīkṣām upāgamat 04_018_0015 abhyarthitā ca nārībhir mānitā ca sudeṣṇayā 04_018_0016 na ca snāti na cāśnāti pāṁsūn na parimārjati 04_018_0017 rudhiraklinnavasanā babhūva mr̥ditekṣaṇā 04_018_0018 tāṁ tathā śokasaṁtaptāṁ dr̥ṣṭvā praruruduḥ striyaḥ 04_018_0019 kīcakasya vadhaṁ sarvā manobhiś cāśaśaṁsire % The foll. (addl.) adhy. is ins. after adhy. 15 in S % (except M2.3.5; M4 marg. ins. lines 1-3 here and % the whole adhy. after the end of this parvan): 04_019=0000 janamejayaḥ 04_019_0001 aho duḥkhataraṁ prāptā kīcakena samāhatā 04_019_0002 pativratā mahābhāgā draupadī yoṣitāṁ varā 04_019_0003 duḥśalāṁ mānayantī yā bhartr̥̄ṇāṁ bhaginīṁ śubhām 04_019_0004 nāśapat sindhurājaṁ sā balātkāreṇa vāhitā 04_019_0005 kimartham iha saṁprāptā kīcakena durātmanā 04_019_0006 nāśapat taṁ mahābhāgā kr̥ṣṇā pādena tāḍitā 04_019_0007 tejorāśir iyaṁ devī dharmajñā satyavādinī 04_019_0008 keśapakṣe parāmr̥ṣṭā marṣayiṣyaty aśaktavat 04_019_0009 naitat kāraṇam alpaṁ hi śrotukāmo ’smi sattama 04_019_0010 kr̥ṣṇāyās tu parikleśān mano me dūyate bhr̥śam 04_019_0011 kasya vaṁśe samudbhūtaḥ sa ca durlalito mune 04_019_0012 balonmattaḥ kathaṁ cāsīt syālo mātsyasya kīcakaḥ 04_019_0013 dr̥ṣṭvāpi tāṁ priyāṁ bhāryāṁ sūtaputreṇa tāḍitām 04_019_0014 naiva cukṣubhire vīrāḥ kim akurvanta taṁ prati 04_019=0014 vaiśaṁpāyanaḥ 04_019_0015 tvadukto ’yam anupraśnaḥ kurūṇāṁ kīrtivardhana 04_019_0016 etat sarvaṁ yathā vakṣye vistareṇeha pārthiva 04_019_0017 brāhmaṇyāṁ kṣatriyāj jātaḥ sūto bhavati pārthiva 04_019_0018 prātilomyena jātānāṁ sa hy eko dvija eva tu 04_019_0019 rathakāram itīmaṁ hi kriyāyuktaṁ dvijanmanām 04_019_0020 kṣatriyād avaro vaiśyād viśiṣṭam iti cakṣate 04_019_0021 saha sūtena saṁbandhaḥ kr̥taḥ pūrvaṁ narādhipaiḥ 04_019_0022 tena tu prātilomyena rājaśabdo na labhyate 04_019_0023 teṣāṁ tu sūtaviṣayaḥ sūtānāṁ nāmataḥ kr̥taḥ 04_019_0024 upajīvyaṁ ca yat kṣatraṁ labdhaṁ sūtena yat purā 04_019_0025 sūtānām adhipo rājā kekayo nāma viśrutaḥ 04_019_0026 rājakanyāsamudbhūtaḥ sārathye ’nupamo ’bhavat 04_019_0027 putrās tasya kuruśreṣṭha mālavyāṁ jajñire tadā 04_019_0028 kīcakā iti vikhyātā śataṁ ṣaṭ caiva bhārata 04_019_0029 teṣām āsīd balaśreṣṭhaḥ kīcakaḥ sarvajit prabho 04_019_0030 agrajo balasaṁmattas tenāsīt sūtaṣaṭśatam 04_019_0031 mālavyā eva kauravya tatra hy avarajābhavat 04_019_0032 tasyāṁ kekayarājñas tu sudeṣṇā duhitābhavat 04_019_0033 tāṁ virāṭasya mātsyasya kekayaḥ pradadau mudā 04_019_0034 surathāyāṁ mr̥tāyāṁ tu kausalyāṁ śvetamātari 04_019_0035 śvete vinaṣṭe śaṅkhe ca gate mātulaveśmani 04_019_0036 sudeṣṇāṁ mahiṣīṁ labdhvā rājā duḥkham apānudat 04_019_0037 uttarāṁ cottarāṁ caiva virāṭāt pr̥thivīpate 04_019_0038 sudeṣṇā suṣuve devī kaikeyī kulavr̥ddhaye 04_019_0039 mātr̥ṣvasr̥sutāṁ rājan kīcakas tām aninditām 04_019_0040 sadā paricaran prītyā virāṭe nyavasat sukhī 04_019_0041 bhrātaraś cāsya vikrāntāḥ sarve ca tam anuvratāḥ 04_019_0042 virāṭasyaiva saṁhr̥ṣṭā balaṁ kośaṁ ca vardhayan 04_019_0043 kāleyā nāma daiteyāḥ prāyaśo bhuvi viśrutāḥ 04_019_0044 jajñire kīcakā rājan bāṇo jyeṣṭhas tato ’bhavat 04_019_0045 sa hi sarvāstrasaṁpanno balavān bhīmavikramaḥ 04_019_0046 kīcako naṣṭamaryādo babhūva bhayado nr̥ṇām 04_019_0047 taṁ prāpya balasaṁmattaṁ virāṭaḥ pr̥thivīpatiḥ 04_019_0048 jigāya sarvāṁś ca ripūn yathendro dānavān purā 04_019_0049 mekhalāṁś ca trigartāṁś ca daśārṇāṁś ca kaśerukān 04_019_0050 mālavān yavanāṁś caiva pulindān kāśikosalān 04_019_0051 aṅgān vaṅgān kaliṅgāṁś ca taṅgaṇān parataṅgaṇān 04_019_0052 karadāṁś ca niṣiddhāṁś ca śivān macchillikāṁs tathā 04_019_0053 anye ca bahavaḥ śūrā nānājanapadeśvarāḥ 04_019_0054 kīcakena raṇe bhagnā vyadravanta diśo daśa 04_019_0055 tam evaṁ vīryasaṁpannaṁ nānāyutasamaṁ bale 04_019_0056 virāṭas tatra senāyāś cakāra patim ātmanaḥ 04_019_0057 virāṭabhrātaraś caiva daśa dāśarathopamāḥ 04_019_0058 te cainān anvavartanta kīcakān balavattarān 04_019_0059 evaṁvidhabalo bhīmaḥ kīcakās te ca tadvidhāḥ 04_019_0060 rājñaḥ syālā mahātmāno virāṭasya hitaiṣiṇaḥ 04_019_0061 etat te kathitaṁ sarvaṁ kīcakasya parākramam 04_019_0062 draupadī na śaśāpainaṁ yasmāt tad gadataḥ śr̥ṇu 04_019_0063 vikṣaranti tapaḥ krodhād r̥ṣayo na śapanti ca 04_019_0064 jānantī tad yathātattvaṁ draupadī na śaśāpa tam 04_019_0065 kṣamā dharmaḥ kṣamā dānaṁ kṣamā yajñaḥ kṣamā yaśaḥ 04_019_0066 kṣamā satyaṁ kṣamā śīlaṁ kṣamā kīrtiḥ kṣamā param 04_019_0067 kṣamā puṇyaṁ kṣamā tīrthaṁ kṣamā sarvam iti śrutiḥ 04_019_0068 kṣamāvatām ayaṁ lokaḥ paraś caiva kṣamāvatām 04_019_0069 etat sarvaṁ vijānantī sā kṣamām anvapadyata 04_019_0070 bhartr̥̄ṇāṁ matam ājñāya kṣamiṇāṁ dharmacāriṇām 04_019_0071 nāśapat taṁ viśālākṣī satī śaktāpi bhārata 04_019_0072 pāṇḍavāś cāpi te sarve draupadīṁ prekṣya duḥkhitām 04_019_0073 krodhāgninā vyadahyanta tadā lajjāvyapekṣayā 04_019_0074 atha bhīmo mahābāhuḥ sūdayiṣyaṁs tu kīcakam 04_019_0075 vārito dharmaputreṇa velayeva mahodadhiḥ 04_019_0076 saṁdhārya manasā roṣaṁ divārātraṁ viniḥśvasan 04_019_0077 mahānase tadā kr̥cchrāt suṣvāpa rajanīṁ ca tām 04_019=0077 Colophon. % After 4.17.19, T1 ins.: 04_020_0001 sahasraṁ vālakhilyānāṁ sahasram udavāsinām 04_020_0002 sahasram aśmakuṭṭānāṁ sahasraṁ vāyubhojinām 04_020_0003 sahasraṁ bhuvi patnīnāṁ sahasraṁ brahmacāriṇām 04_020_0004 sahasraṁ vānaprasthānāṁ sahasraṁ gr̥hamedhinām 04_020_0005 haṁsāḥ paramahaṁsāś ca yoginaś ca dvijātayaḥ 04_020_0006 kuṭīcakāḥ parivrājo ye cānye vanacāriṇaḥ 04_020_0007 nityaṁ bhaktātmakāś caiva bahavaś cordhvaretasaḥ 04_020_0008 caturvedavido viprāḥ śikṣāmīmāṁsayoḥ sthirāḥ 04_020_0009 padakramaparā viprāḥ sāmādhyayanikāś ca ye % B Dn D4-7.9-12 ins. after 4.20.24ab (B5, after % 4.20.22): K2 D8, after 4.20.24: 04_021_0001 atha māṁ tatra kaikeyī preṣayat preṣaṇena tu 04_021_0002 tenaiva coditā pūrvaṁ bhrātr̥priyacikīrṣayā 04_021_0003 surām ānaya sairandhri kīcakasya niveśanāt 04_021_0004 sūtaputras tu māṁ dr̥ṣṭvā mahat sāntvam avartayat 04_021_0005 sāntve pratihate kruddhaḥ parāmarśamanābhavat 04_021_0006 viditvā tasya saṁkalpaṁ kīcakasya durātmanaḥ 04_021_0007 tathāhaṁ rājaśaraṇaṁ javenaiva pradhāvitā 04_021_0008 saṁdarśane tu māṁ rājñaḥ sūtaputraḥ parāmr̥śat 04_021_0009 pātayitvā tu duṣṭātmā padāhaṁ tena tāḍitā 04_021_0010 prekṣate sma virāṭas tu kaṅkaś ca bahavo janāḥ 04_021_0011 rathinaḥ pīṭhamardāś ca hastyārohāś ca naigamāḥ 04_021_0012 upālabdho mayā rājā kaṅkaś cāpi punaḥ punaḥ 04_021_0013 tato na vārito rājñā na tasyāvinayaḥ kr̥taḥ 04_021_0014 yo ’yaṁ rājño virāṭasya kīcako nāma sārathiḥ 04_021_0015 tyaktadharmā nr̥śaṁsaś ca tarasvī saṁmataḥ priyaḥ 04_021_0016 śūro ’bhimānī pāpātmā sarvārtheṣu ca mugdhavān 04_021_0017 dārāmarśī mahābhāga labhate ’rthān bahūn api 04_021_0018 hared api ca vittāni pareṣāṁ krośatām api % Thereafter D8 repeats 24cd. % After 4.21.6, D9 ins.: 04_022_0001 atha jñātvā virāṭo ’pi kr̥ṣṇāsakhyaṁ tu kīcakam 04_022_0002 abravīt sa pratīhāraṁ dvāḥstha ānaya kīcakam 04_022_0003 prahitaḥ sa virāṭena dvāḥsthaḥ kīcakamandiram 04_022_0004 gatvā tam abravīt sūtaṁ matsyas tvāṁ draṣṭum icchati 04_022_0005 kīcako ’pi nr̥pādeśān matsyasya bhavanaṁ yayau 04_022_0006 uvāca matsyarājasya praṇipatya praviśya ca 04_022_0007 āgato ’haṁ mahārāja virāṭa vacanāt tava 04_022_0008 vadasva yadi vaktavyaṁ śrutvā yāsyāmi vai gr̥ham 04_022=0008 virāṭa uvāca 04_022_0009 kalatre vātha vā mitre bhr̥tye rājñi yathāpi vā 04_022_0010 nivedite sukhe duḥkhe sukhaṁ bhavati kīcaka 04_022_0011 tvam eva śaraṇaṁ mahyaṁ rājyaṁ ca tvatprasādataḥ 04_022_0012 sakhā vāpi mamaiva tvaṁ tena tvāṁ pratipedire 04_022_0013 paśyāmy aharniśaṁ duḥkhaṁ viparītaṁ tu maṇḍalam 04_022_0014 sadhūmaṁ jvalanaṁ manye vaimanasyaṁ ca vājinām 04_022_0015 śr̥ṇomi ca śivāṁ ghorām aśivāṁ pratibhāṣiṇīm 04_022_0016 rātrau balibhujaḥ saṁghāñ channaṁ sūryasya maṇḍalam 04_022_0017 anyac ca saṁprabhāṣante daivajñā mama kīcaka 04_022_0018 mama dvādaśagaḥ saurir janmarkṣe tava kīcaka 04_022_0019 paśyāmi harmyapatanaṁ kīcaka prāvr̥ṣaṁ vinā 04_022_0020 jānāmy etair mahotpātair yugāntapratimair alam 04_022_0021 mr̥tyus te bhavitā tathyam atha vā mama kīcaka 04_022_0022 śr̥ṇomi vīra sairandhryāḥ śūrāḥ sāhasakāriṇaḥ 04_022_0023 gandharvāḥ patayaḥ pañca santi devendravallabhāḥ 04_022_0024 muninā kena cic chaptāś carantīmāṁ vasuṁdharām 04_022_0025 rakṣamāṇāś ca sairandhrīṁ bhāryāṁ svīyāṁ pativratām 04_022_0026 teṣāṁ nu bhāryā tvaṁ vatsa sairandhrīṁ kartum icchasi 04_022_0027 na ca śaktā tvayā bhoktum eṣā gandharvarakṣitā 04_022_0028 tvaṁ vātīva kāmārtaḥ kāryam etan na budhyase 04_022_0029 vidyutpātair imaiḥ saumya martavyaṁ bhavatā dhruvam 04_022_0030 kānyā caivaṁvidhā nārī cared vai kṣitimaṇḍale 04_022_0031 vinā sairandhrīṁ bhadraṁ te svayaṁ gandharvarakṣitām 04_022_0032 vr̥ddho vā yadi vā svāmī yadi vā bhaginīpatiḥ 04_022_0033 rājā pūjyaḥ sadā mānyaḥ kartavyaṁ vacanaṁ mama 04_022_0034 kaikeyaputra tanmātrāṁ tyaja sairandhrijāṁ kathām 04_022_0035 kr̥tyaiṣā mahatī bhāti rūpeṇātīva kīcaka 04_022_0036 tyaktvā kāmaṁ sairandhryāṁ tvaṁ madīyāṁ dhvajinīṁ bhavān 04_022_0037 saṁpālayasva viśrabdho madvākyāt kaikayātmaja 04_022=0037 kīcaka uvāca 04_022_0038 sarvathā bhavadīyaṁ me kartavyaṁ vacanaṁ tathā 04_022_0039 tathāpy eṣā mayāvaśyaṁ bhoktavyā tanumadhyamā 04_022_0040 sairandhrī yadi me pārśve śliṣṭā snehena bhāminī 04_022_0041 śete na śayane matsya tadā manye mr̥taṁ svayam 04_022_0042 bādhate māṁ bhr̥śaṁ kāmaḥ sairandhryarthaṁ narādhipa 04_022_0043 jīvitaṁ tr̥ṇavat tyaktvā bhoktavyā hi mayā śubhā 04_022_0044 na stokam api gandharvā mayi śaktā viśāṁ pate 04_022=0044 vaiśaṁpāyanaḥ 04_022_0045 sa manmathārto nr̥patiṁ gatas tu 04_022_0046 tyaktvā tu vākyaṁ nr̥pater narendra 04_022_0047 saṁyogam icchan drupadātmajāyāḥ 04_022_0048 saṁdhāyamāno viditaṁ sa mr̥tyum 04_022=0048 Colophon (adhy. no.: 22). % After 4.21.49, N ins.: 04_023_0001 kīcakānāṁ tu mukhyasya narāṇām uttamasya ca 04_023_0002 anyonyam abhisaṁrabdhau parasparavadhaiṣiṇau 04_023_0003 vālisugrīvayor bhrātroḥ pureva kapisiṁhayoḥ 04_023_0004 tataḥ samudyamya bhujau pañcaśīrṣāv ivoragau 04_023_0005 nakhadaṁṣṭrābhir anyonyaṁ ghnataḥ krodhaviṣoddhatau 04_023_0006 vegenābhihato bhīmaḥ kīcakena balīyasā 04_023_0007 sthirapratijñaḥ sa raṇe padān na calitaḥ padam 04_023_0008 tāv anyonyaṁ samāśliṣya prakarṣantau parasparam 04_023_0009 ubhāv api prakāśete pravr̥ddhau vr̥ṣabhāv iva 04_023_0010 tayor hy āsīt sutumulaḥ saṁprahāraḥ sudāruṇaḥ 04_023_0011 nakhadantāyudhavator vyāghrayor iva dr̥ptayoḥ 04_023_0012 abhipatyātha bāhubhyāṁ pratyagr̥hṇād amarṣitaḥ 04_023_0013 mātaṅga iva mātaṅgaṁ prabhinnakaraṭāmukham 04_023_0014 sa cāpy enaṁ tadā bhīmaḥ pratijagrāha vīryavān 04_023_0015 tam ākṣipat kīcako ’tha balena balināṁ varaḥ 04_023_0016 tayor bhujaviniṣpeṣād ubhayor balinos tadā 04_023_0017 śabdaḥ samabhavad ghoro veṇusphoṭasamo yudhi 04_023_0018 athainam ākṣipya balād gr̥hamadhye vr̥kodaraḥ 04_023_0019 dhūnayām āsa vegena vāyuś caṇḍa iva drumam 04_023_0020 bhīmena ca parāmr̥ṣṭo durbalo balinā raṇe 04_023_0021 vyaspandata yathāprāṇaṁ vicakarṣa ca pāṇḍavam % After 4.21.58, N ins.: 04_024_0001 tata enaṁ pariśrāntam upalabhya vr̥kodaraḥ 04_024_0002 yoktrayām āsa bāhubhyāṁ paśuṁ raśanayā yathā 04_024_0003 nadantaṁ ca mahānādaṁ bhinnabherīsamasvanam 04_024_0004 bhrāmayām āsa suciraṁ visphurantam acetasam 04_024_0005 pragr̥hya tarasā dorbhyāṁ kaṇṭhaṁ tasya vr̥kodaraḥ 04_024_0006 apīḍayata kr̥ṣṇāyās tadā kopopaśāntaye 04_024_0007 atha taṁ bhagnasarvāṅgaṁ vyāviddhanayanāmbaram 04_024_0008 ākramya ca kaṭīdeśe jānunā kīcakādhamam 04_024_0009 apīḍayata bāhubhyāṁ paśumāram amārayat 04_024_0010 taṁ viṣīdantam ājñāya kīcakaṁ pāṇḍunandanaḥ 04_024_0011 bhūtale bhrāmayām āsa vākyaṁ cedam uvāca ha 04_024_0012 adyāham anr̥ṇo bhūtvā bhrātur bhāryāpahāriṇam 04_024_0013 śāntiṁ labdhāsmi paramāṁ hatvā sairandhrikaṇṭakam 04_024_0014 ity evam uktvā puruṣapravīras 04_024_0015 taṁ kīcakaṁ krodhasarāganetraḥ 04_024_0016 āsrastavastrābharaṇaṁ sphurantam 04_024_0017 udbhrāntacittaṁ vyasum utsasarja 04_024_0018 niṣpiṣya pāṇinā pāṇiṁ saṁdaṣṭauṣṭhapuṭo balī 04_024_0019 samākramya ca saṁkruddho balena balināṁ varaḥ % After line 3 of 448* (cf. v.l. 4.21.58), T % G2 ins.: 04_025_0001 mahatotplutya vegena kīcakorasi vīryavān 04_025_0002 jānubhyāṁ tāḍayām āsa so ’pi pādau pragr̥hya ca 04_025_0003 bhrāmayām āsa vegena tāḍayām āsa ca kṣitau 04_025_0004 bhīmo ’pi lāghavāt pādau mocayitvoruvikramaḥ 04_025_0005 utplutya sordhvam apatat kīcakasya śiropari 04_025_0006 keśe gr̥hītvā cākr̥ṣya vicakarṣa sa sarvataḥ 04_025_0007 hastau gr̥hītvā bhīmasya kīcako balagarvitaḥ 04_025_0008 mocayitvā keśapakṣaṁ gale jagrāha pāṇḍavam 04_025_0009 gr̥hītakaṇṭhāv anyonyaṁ pātayām āsatū raṇe 04_025_0010 huṁkāraphūtkr̥tocchvāsau mārjārāv iva kopitau 04_025_0011 kīcakopari kaunteyaḥ kaunteyopari kīcakaḥ 04_025_0012 anyonyaṁ pātayitvaivaṁ muhūrtaṁ sūtapāṇḍavau 04_025_0013 punar utthāya tau vīrāv anyonyaṁ bāhuśālinau 04_025_0014 bāhuyuddham ayudhyetām upatāpaprakopitau 04_025_0015 pādābhyāṁ caiva jānubhyāṁ muṣṭibhyāṁ ca parasparam 04_025_0016 evaṁ tayoḥ praharator bhīmakīcakayos tadā 04_025_0017 svanaḥ samabhavad rātrau visphūrjitam ivāśaneḥ 04_025_0018 labdhvāntaram atho bhīmaḥ pāṇibhyāṁ kīcakaṁ balī 04_025_0019 hīyamānaṁ samudvīkṣya babhañjāliṅgya madhyataḥ 04_025_0020 uttānaṁ pātayitvainaṁ pādābhyām urasi sthitaḥ 04_025_0021 saṁmr̥jya pāṇinā pāṁsuṁ dakṣiṇena dr̥ḍhākr̥tiḥ 04_025_0022 muṣṭiṁ gr̥hītvā vegena śirasy abhijaghāna ha 04_025_0023 muṣṭighātena tenāsau niryajjihvākṣitārakaḥ 04_025_0024 visr̥jan malamūtre ca krośan mahiṣavat kharam % After 4.22.26, T G2 ins.: 04_026_0001 mā khidas tvaṁ yājñaseni pātivratyavrate sthitā 04_026_0002 pātivratyasthitā nārī vrataṁ rakṣet sadātmanaḥ 04_026_0003 purā strī devarātasya patiprītā śiromaṇiḥ 04_026_0004 kadā cid bhartr̥rūpeṇa rakṣasāpahr̥tā satī 04_026_0005 kasya cit sarasas tīre tāṁ niveśya sa rākṣasaḥ 04_026_0006 tadbhartr̥rūpaṁ saṁtyajya rakṣo bhūtvā sudāruṇam 04_026_0007 sāmnā dānena bhedena sā yadā nānvamanyata 04_026_0008 tadā tāṁ pātayitvā sa maithunāyopacakrame 04_026_0009 tataḥ sā dhairyam āsthāya vivaraṁ na dadau tadā 04_026_0010 tataḥ sa khaḍgam utkr̥ṣya bhīṣayām āsa tāṁ satīm 04_026_0011 sābhityaktabhayā sādhvī prāṇatyāge suniścitā 04_026_0012 pratijñām akarot kr̥ṣṇe pativrataparāyaṇā 04_026_0013 ārādhito yadi mayā bhartā me daivataṁ mahat 04_026_0014 karmaṇā manasā vācā guravas toṣitā mayā 04_026_0015 tena satyena yonir me bhavatv adya śilā dr̥ḍhā 04_026_0016 evaṁ tayā pratijñāte tadyoniḥ sā śilābhavat 04_026_0017 antarā nābhijānvor yat tat sarvaṁ ca śilābhavat 04_026_0018 tataḥ sa khaḍgam utkr̥ṣya vegenāsyāḥ śiro ’harat 04_026_0019 jayā nāma sakhī sābhūt pārvatyā nakhamāṁsavat 04_026_0020 tasmāt pativratāyāś ca duḥkham alpaṁ sukhaṁ bahu % S ins. after 4.28.14 (G1 M4, which om. st. 13- % 14, ins. after 12): 04_027=0000 vaiśaṁpāyanaḥ 04_027_0001 tato duryodhano vākyaṁ śrutvā teṣāṁ mahātmanām 04_027_0002 muhūrtam iva saṁcintya sacivān idam abravīt 04_027_0003 śrutaṁ hy etan mayā pūrvaṁ kathāsu janasaṁsadi 04_027_0004 dhīrāṇāṁ śāstraviduṣāṁ prājñānāṁ matiniścaye 04_027_0005 kr̥tīnāṁ sāraphalgutve jānāmi nayacakṣuṣā 04_027_0006 sattve bāhubale dhairye prāṇe śārīrasaṁbhave 04_027_0007 sāṁprataṁ mānuṣe loke sadaityanararākṣase 04_027_0008 catvāras tu naravyāghrā bale śakropamā bhuvi 04_027_0009 uttamāḥ prāṇināṁ teṣāṁ nāsti kaś cid bale samaḥ 04_027_0010 samaprāṇabalā nityaṁ saṁpūrṇabalapauruṣāḥ 04_027_0011 baladevaś ca bhīmaś ca madrarājaś ca vīryavān 04_027_0012 caturthaḥ kīcakas teṣāṁ pañcamaṁ nānuśuśrumaḥ 04_027_0013 anyonyānantarabalāḥ parasparajayaiṣiṇaḥ 04_027_0014 bāhuyuddham abhīpsanto nityaṁ saṁrabdhamānasāḥ 04_027_0015 tenāham avagacchāmi pratyayena vr̥kodaram 04_027_0016 manasy abhiniviṣṭaṁ me vyaktaṁ jīvanti pāṇḍavāḥ 04_027_0017 tatrāhaṁ kīcakaṁ manye bhīmasenena māritam 04_027_0018 sairandhrīṁ draupadīṁ manye nātra kāryā vicāraṇā 04_027_0019 śaṅke kr̥ṣṇānimittaṁ tu bhīmasenena kīcakaḥ 04_027_0020 gandharvavyapadeśena hato niśi mahābalaḥ 04_027_0021 ko hi śakto ’paro bhīmāt kīcakaṁ hantum ojasā 04_027_0022 śastraṁ vinā bāhuvīryāt tathā sarvāṅgacūrṇitam 04_027_0023 mardituṁ vā tathā śīghraṁ carmamāṁsāsthicūrṇitam 04_027_0024 rūpam anyat samāsthāya bhīmasyaitad viceṣṭitam 04_027_0025 dhruvaṁ kr̥ṣṇānimittaṁ tu bhīmasenena sūtajaḥ 04_027_0026 gandharvavyapadeśena hato niśi na saṁśayaḥ 04_027_0027 pitāmahena ye coktā deśasya ca janasya ca 04_027_0028 guṇās te matsyarāṣṭreṣu bahuśo ’pi mayā śrutāḥ 04_027_0029 virāṭanagare manye pāṇḍavāś channacāriṇaḥ 04_027_0030 nivasanti pure ramye tatra yātrā vidhīyatām 04_027_0031 matsyarāṣṭraṁ gamiṣyāmo grahīṣyāmaś ca godhanam 04_027_0032 gr̥hīte godhane nūnaṁ te ’pi yotsyanti pāṇḍavāḥ 04_027_0033 apūrṇe samaye cāpi yadi paśyāma pāṇḍavān 04_027_0034 dvādaśānyāni varṣāṇi pravekṣyanti punar vanam 04_027_0035 tasmād anyatareṇāpi lābho ’smākaṁ bhaviṣyati 04_027_0036 kośavr̥ddhir ihāsmākaṁ śatrūṇāṁ nidhanaṁ bhavet 04_027_0037 kathaṁ suyodhanaṁ gacched yudhiṣṭhirabhr̥taḥ purā 04_027_0038 etac cāpi vadaty eṣa mātsyaḥ paribhavān mayi 04_027_0039 tasmāt kartavyam etad vai tasmin yātrā vidhīyatām 04_027_0040 etat sunītaṁ manye ’haṁ sarveṣāṁ yadi rocate % After 4.29.19, D4 (marg.). 5 (on suppl. fol.). % 9 (marg.) ins.: 04_028=0000 duryodhana uvāca 04_028_0001 uktam etad vidheyaṁ vā vākyam uktaṁ tvayānagha 04_028_0002 yadaiva cāraiḥ prahitair ihāgamya niveditam 04_028_0003 nidhanaṁ sūtaputrasya kīcakasya balīyasaḥ 04_028_0004 tadaiva hi mahācintā hr̥di pāṇḍusutān prati 04_028_0005 kīcakaṁ balasaṁpannaṁ nānyo hantā vr̥kodarāt 04_028_0006 nityam eva hi pārthānāṁ virāṭaḥ priyam icchati 04_028_0007 tasmiṁs te cāpi viśvastā nivāsāya sthitā dhruvam 04_028_0008 pitāmahena yac coktaṁ cihnaṁ pārthābhivedane 04_028_0009 tad dhi rājño virāṭasya śrūyate viṣaye kila 04_028_0010 tat tatra gatvā karṇāśu virāṭaṁ godhanaṁ vayam 04_028_0011 gr̥hṇīmas tasya rāṣṭraṁ ca pramathya svabalair yutāḥ 04_028_0012 anuyāsyanti te cāsmān virāṭasya hitaiṣiṇaḥ 04_028_0013 tatra vetsyāmahe tān vai buddhvā caiṣāṁ yathāgatim 04_028_0014 apūrṇasamayān bhūyo vanāya gamayāmahe 04_028_0015 hatvāpi caitāṁs tatraiva sukhaṁ bhokṣyāma medinīm 04_028_0016 alpāvaśiṣṭaḥ kālo ’yaṁ samayaś ca vibhāti me 04_028_0017 udyojayāma sainyāni śvobhūte gamanaṁ prati 04_028=0017 karṇa uvāca 04_028_0018 yadi tatra sma te pārthā bhaveyū rājasattama 04_028_0019 siddhiṁ cobhayakīṁ tat syāt tathāpi khalu yāsyatha 04_028_0020 nigrahād yā virāṭasya pāṇḍavānāṁ prabodhanam 04_028_0021 dīnās te kośahīnāś ca vanavāsena karśitāḥ 04_028_0022 sukhena hantum arhanti atha pravrājanāya vai % After 4.30.3, S ins.: 04_029_0001 tataḥ śabdo mahān āsīd reṇuś ca divam aspr̥śat 04_029_0002 śaṅkhadundubhinirghoṣo bherīṇāṁ ca mahāsvanaḥ 04_029_0003 gavāśvarathanāgānāṁ narāṇāṁ ca padātinām 04_029_0004 evaṁ tais tv abhiniryāya matsyarājasya godhane 04_029_0005 trigartair gr̥hyamāṇe tu gopālāḥ pratyaṣedhayan 04_029_0006 atha trigartā bahavaḥ parigr̥hya dhanaṁ bahu 04_029_0007 parikṣipya hayaiḥ śīghrai rathavrātaiś ca bhārata 04_029_0008 gopālān pratyayudhyanta raṇe kr̥tvā jaye dhr̥tim 04_029_0009 te hanyamānā bahubhiḥ prāsatomarapāṇibhiḥ 04_029_0010 gopālā gokule bhaktā vārayām āsur ojasā 04_029_0011 paraśvadhaiś ca musalair bhiṇḍipālaiś ca mudgaraiḥ 04_029_0012 gopālāḥ karpaṇaiś citrair jaghnur aśvān samantataḥ 04_029_0013 te hanyamānāḥ saṁkruddhās trigartā rathayodhinaḥ 04_029_0014 visr̥jya śaravarṣāṇi gopān vyadrāvayan raṇe 04_029_0015 tato yuvānaḥ saṁbhītāḥ śvasanto reṇuguṇṭhitāḥ % After 4.31.19, D4 ins.: 04_030_0001 ayudhyanta raṇe vīrāḥ śūrāḥ parighabāhavaḥ 04_030_0002 kabandhāḥ samare hantuṁ mahāyodhāḥ pracakramuḥ 04_030_0003 hanyatāṁ hanyatām eva śirāṁsi patitāny api 04_030_0004 kabandhān prerayām āsur huṁkāroccāraṇādibhiḥ 04_030_0005 virāṭaś ca mahāścaryaṁ dr̥ṣṭvā kautukam āgatam 04_030_0006 harṣaṁ lebhe paraṁ rājā mamāpy evaṁvidhā narāḥ 04_030_0007 kabandhena śataṁ yodhāḥ pātitā raṇamūrdhani 04_030_0008 tataḥ kabandhaḥ patitaḥ puṣpavarṣaiḥ sahaiva tu 04_030_0009 vimānaṁ preritaṁ devair apsarobhiḥ samāvr̥tam 04_030_0010 samakṣaṁ sarvayodhānāṁ tatrārūḍho divaṁ yayau 04_030_0011 na śekur iti saṁkruddhāḥ śūrāḥ kartuṁ parāṅmukhān % This is followed by 11-14, 578*, 582*, 20, 21 etc. % After 4.32.21, Dn D5 (on suppl. fol.).7.9. % 11.12 ins.: 04_031=0000 vaiśaṁpāyana uvāca 04_031_0001 evam uktas tu vegena bhīmaseno mahābalaḥ 04_031_0002 gr̥hītvā tu dhanuḥśreṣṭhaṁ javena sumahājavaḥ 04_031_0003 vimuñcac charavarṣāṇi satoya iva toyadaḥ 04_031_0004 taṁ bhīmo bhīmakarmāṇaṁ suśarmāṇam athādravat 04_031_0005 virāṭaṁ samavīkṣyainaṁ tiṣṭha tiṣṭheti cāvadat 04_031_0006 suśarmā cintayām āsa kālāntakayamopamam 04_031_0007 tiṣṭha tiṣṭheti bhāṣantaṁ pr̥ṣṭhato rathapuṁgavaḥ 04_031_0008 paśyatāṁ sumahat karma mahad yuddham upasthitam 04_031_0009 parāvr̥tto dhanur gr̥hya suśarmā bhrātr̥bhiḥ saha 04_031_0010 nimeṣāntaramātreṇa bhīmasenena te rathāḥ 04_031_0011 pātitā bhīmasenena virāṭasya samīpataḥ 04_031_0012 rathānāṁ ca gajānāṁ ca vājināṁ ca sasādinām 04_031_0013 sahasraśatasaṁghātāḥ śūrāṇām ugradhanvinām 04_031_0014 pattayo nihatās teṣāṁ gadāṁ gr̥hya mahātmanā 04_031_0015 tad dr̥ṣṭvā tādr̥śaṁ yuddhaṁ suśarmā yuddhadurmadaḥ 04_031_0016 cintayām āsa manasā kiṁśeṣaṁ hi balasya me 04_031_0017 aparo dr̥śyate sainye purā magno mahābale 04_031_0018 ākarṇapūrṇena tadā dhanuṣā pratyadr̥śyata 04_031_0019 suśarmā sāyakāṁs tīkṣṇān kṣipate ca punaḥ punaḥ % Ś1 K ins. after 604* (for sequence see below): % B D1 after 4.32.35ab: 04_032_0001 virāṭasya mahātmānaḥ parikleśavināśanāḥ 04_032_0002 sthitāḥ samakṣaṁ te sarve tv atha bhīmo ’bhyabhāṣata 04_032_0003 nāyaṁ pāpasamācāro matto jīvitum arhati 04_032_0004 kiṁ nu śakyaṁ mayā kartuṁ yad rājā satataṁ ghr̥ṇī 04_032_0005 gale gr̥hītvā rājānam ānīya vivaśaṁ vaśam 04_032_0006 tata enaṁ viceṣṭantaṁ baddhvā pārtho vr̥kodaraḥ 04_032_0007 ratham āropayām āsa visaṁjñaṁ pāṁsuguṇṭhitam 04_032_0008 abhyetya raṇamadhyastham abhyagacchad yudhiṣṭhiram 04_032_0009 darśayām āsa bhīmas tu tām avasthāṁ suśarmaṇaḥ 04_032_0010 provāca puruṣavyāghro bhīmam āhavaśobhinam 04_032_0011 taṁ rājā prāhasad dr̥ṣṭvā mucyatāṁ vai narādhamaḥ 04_032_0012 evam ukto ’bravīd bhīmaḥ suśarmāṇaṁ mahābalam 04_032_0013 jīvituṁ cecchase mūḍha hetuṁ te vadataḥ śr̥ṇu 04_032_0014 dāso ’smīti tvayā vācyaṁ saṁsatsu ca sabhāsu ca 04_032_0015 evaṁ te jīvitaṁ dadyām eṣa yuddhajito vidhiḥ 04_032_0016 tam uvāca tato jyeṣṭho bhrātā sapraṇayaṁ vacaḥ 04_032_0017 muñcemam adhamācāraṁ pramāṇaṁ yadi te vayam 04_032_0018 dāsabhāvaṁ gato hy eṣa virāṭasya mahīpateḥ 04_032_0019 adāso gaccha mukto ’si maivaṁ kārṣīḥ punaḥ kva cit 04_032_0020 evam ukte tu savrīḍaḥ suśarmāsīd adhomukhaḥ 04_032_0021 sa mukto ’bhyetya rājānam abhivādya pratasthivān 04_032_0022 pramucya ca suśarmāṇaṁ pāṇḍavās te hatadviṣaḥ 04_032_0023 svabāhubalasaṁpannā hrīniṣevā yatavratāḥ % This is a badly fitting replica of a scene at % the end of the Jayadratha-vimokṣaṇa in the Āra- % ṇyaka (cf. B. 3.272.7-24), from which another % short passage has been utilized by the interpolator % earlier in the course of this parvan (cf. v.l. 4.15. % 6). - Lines 22-23 are a variant of 4.32.34cd- % 35ab, a sure sign of interpolation! % After 4.32.47ab, S ins.: 04_033_0001 punar eva virāṭaś ca rājā kaṅkam abhāṣata 04_033_0002 aho śūdrasya karmāṇi valalasya dvijottama 04_033_0003 so ’haṁ śūdreṇa saṁgrāme valalenābhirakṣitaḥ 04_033_0004 tvatkr̥te sarvam evaitad upapannaṁ mamānagha 04_033_0005 varaṁ vr̥ṇīṣva bhadraṁ te brūhi kiṁ karavāṇi te 04_033_0006 dadāni te mahāprītyā ratnāny uccāvacāny api 04_033_0007 śayanāsanayānāni kanyāś ca samalaṁkr̥tāḥ 04_033_0008 hastyaśvarathasaṁghāś ca rāṣṭrāṇi vividhāni ca 04_033_0009 tathaiva ca mama prītyā pratigr̥hṇa mamāntike 04_033=0009 vaiśaṁpāyanaḥ 04_033_0010 taṁ tathā vādinaṁ tatra kauravyaḥ pratyabhāṣata 04_033_0011 eṣaiva tu mama prītir yat tvaṁ mukto ’si śatrubhiḥ 04_033_0012 pratītaś cet punas tuṣṭaḥ pravekṣyasi tadānagha 04_033_0013 dāraiḥ putraiś ca saṁśliṣya sā hi prītir mamātulā 04_033_0014 suśarmāṇaṁ tu rājendra sabhr̥tyabalavāhanam 04_033_0015 visarjaya naraśreṣṭha varam etad ahaṁ vr̥ṇe 04_033_0016 evam uktas tu kaṅkena virāṭo rājasattamaḥ 04_033_0017 pratyuvāca tataḥ kaṅkaṁ suśarmā yātu ceṣṭataḥ % After 624* (cf. v.l. 4.34.12), G1 ins.: 04_034_0001 etena vai sārathinā tadārjunaḥ 04_034_0002 sa devagandharvamahoragāsurān 04_034_0003 sarvāṇi bhūtāny ajayat sa vīryavān 04_034_0004 atarpayac cāpi hiraṇyaretasam 04_034_0005 yad asya saṁsthām api tasya saṁyuge 04_034_0006 jānāmi vīryaṁ paravīryamadhyagaḥ 04_034_0007 saṁgr̥hya raśmīn api vārya vīryavān 04_034_0008 ādāya cāpaṁ prayayau rathe sthitaḥ 04_034_0009 na sarvabhūtāni na devadānavāḥ 04_034_0010 na cāpi sarve kuravaḥ samāgatāḥ 04_034_0011 dhanaṁ hareyus tava jātu dhanvino 04_034_0012 br̥hannalā tūttarasārathir yadi % After 4.36.40, D4 ins. the foll. passage, of which % D8 ins., at the some point, lines 2-3 only: 04_035_0001 pragr̥hyaitad dhanaṁ sarvaṁ muñca māṁ tvaṁ br̥hannaḍe 04_035_0002 āranālena jīviṣye na me gobhiḥ prayojanam 04_035_0003 jīvan prāpsyāmi gā hy anyā nivartasva br̥hannaḍe 04_035=0003 arjuna uvāca 04_035_0004 yaśo hi kalpāntaśataikasākṣi 04_035_0005 na jīvitaṁ kuñjarakarṇalolam 04_035_0006 kṣitipālasūno bhava raṅgamadhye 04_035_0007 lajjāmahe saṁgararaṅgabhaṅgāt 04_035=0007 uttara uvāca 04_035_0008 yā kīrtir utsarpati dehanāśe 04_035_0009 dhig duḥkhadāṁ mūlavināśinīṁ tām 04_035_0010 vikrīya dehaṁ draviṇena ko nu 04_035_0011 yātrākr̥taṁ devakule karoti % T1 ins. after 4.37.10ab: G2 (which om. 10-11), % after 4.37.9: 04_036_0001 ye jetāro mahīpānām amunā bahavo hatāḥ 04_036_0002 yasmiṁs tejo mahat kr̥tsnaṁ nirbharocchvasitaṁ bhavet 04_036_0003 yena me dakṣiṇā dattā baddhvā drupadam ojasā 04_036_0004 viddhvā viyadgataṁ lakṣyaṁ vinirjitya ca pārthivān 04_036_0005 nirjitānena pāñcālī purānena svayaṁvare 04_036_0006 khāṇḍave yena saṁtr̥pto vahnir jitvā surāsurān 04_036_0007 pariṇītā subhadrā ca yena nirjitya yādavān 04_036_0008 nirjito yena yuddhena tripurāriḥ smarārdanaḥ 04_036_0009 gatvā triviṣṭapaṁ yena jitendrā dānavā yudhi 04_036_0010 nivātakavacā rājan dānavānāṁ trikoṭayaḥ 04_036_0011 nirjitāḥ kālakeyāś ca hiraṇyapuravāsinaḥ 04_036_0012 yena tvaṁ mocito baddhaś citrasenena tadvane 04_036_0013 yena gatvottaraṁ meror ānināya mahad dhanam 04_036_0014 yājito dharmasūnuś ca nr̥pān sarvān vijitya ca 04_036_0015 yasmiñ śauryaṁ ca vīryaṁ ca tejo dhairyaṁ parākramaḥ 04_036_0016 audāryaṁ caiva gāmbhīryaṁ hrīḥ śrīr dharmo dayārjavam 04_036_0017 evamādiguṇopetaḥ so ’yaṁ pārtho na saṁśayaḥ % After 4.39.19,S (which om. st. 20) ins.: 04_037_0001 mātā mama pr̥thā nāma tena māṁ pārtham abruvan 04_037_0002 devadānavagandharvān piśācoragarākṣasān 04_037_0003 ahaṁ purā raṇe jitvā khāṇḍave ’gnim atarpayam 04_037_0004 hutāśanaṁ tarpayitvā sahitaḥ śārṅgadhanvanā 04_037_0005 triviṣṭapagatau dr̥ṣṭvā pitāmahamaheśvarau 04_037_0006 mūrcchayā patitaṁ bhūmāv āgatau devasattamau 04_037_0007 dr̥ṣṭvā tau varadau devau saṁjñāṁ labdhvotthitaṁ purā 04_037_0008 mūrdhnābhipraṇataṁ bhūmau tau tadā varadau varau 04_037_0009 kr̥ṣṇety ekādaśaṁ nāma prītyā me tatra cakratuḥ 04_037_0010 tuṣṭau ca mama vīryeṇa karmaṇā cābhirādhitau 04_037_0011 sarvadevaiḥ parivr̥tau bhūyo māṁ svayam ūcatuḥ 04_037_0012 varaṁ tāta vr̥ṇīṣveti yat prārthayasi pāṇḍava 04_037_0013 tato ’ham astrāṇy alabhaṁ divyāni ca dr̥ḍhāni ca 04_037_0014 brāhmaṁ pāśupataṁ caiva sthūṇākarṇaṁ ca durjayam 04_037_0015 aindraṁ vāruṇam āgneyaṁ vāyavyam atha vaiṣṇavam 04_037_0016 tato ’ham ajayaṁ bhūyo rathenaindreṇa durjayān 04_037_0017 mātaliṁ sārathiṁ kr̥tvā nivātakavacān raṇe 04_037_0018 avadhyakavacān devair varadattān mahāsurān 04_037_0019 tisraḥ koṭīr dānavānāṁ saṁyugeṣv anivartinām 04_037_0020 eko nirjitya saṁgrāme bhūyo devān atoṣayam 04_037_0021 tato me bhagavān indraḥ kirīṭam adadāt svayam 04_037_0022 devāś ca śaṅkham adaduḥ śatrusainyanivāraṇam 04_037_0023 ahaṁ pāre samudrasya hiraṇyapuravāsinām 04_037_0024 hatvā ṣaṣṭisahasrāṇi jayaṁ saṁprāptavān aham 04_037_0025 asaṁbhrānto rathe tiṣṭhan sahasreṣu śateṣu ca 04_037_0026 śatrumadhye durādharṣo na muhyanti ca me diśaḥ 04_037_0027 ahaṁ gandharvarājena hriyamāṇaṁ suyodhanam 04_037_0028 bhrātr̥bhiḥ sahitaṁ tāta gandharvaiḥ samare jitam 04_037_0029 caturdaśa sahasrāṇi hatvā cainam amocayam 04_037_0030 mā bhair vigatasaṁtrāsaḥ kurūn etān samāgatān 04_037_0031 suyodhanasya miṣataḥ karṇasya ca kr̥pasya ca 04_037_0032 pitāmahasya bhīṣmasya drauṇer droṇasya ca svayam 04_037_0033 sarvān eva kurūñ jitvā pratyāneṣyāmi te paśūn 04_037=0033 Colophon. % After 4.39.23, D9 ins.: 04_038_0001 na smartavyaṁ tvayā vīra lokapālasamo hy asi 04_038_0002 prasādaye mahābāho pūrvaṁ yat skhalitaṁ mama 04_038_0003 tāvan me ’bhūd bhayaṁ pārtha yāvat tvāṁ nāvalokaye 04_038_0004 vibhayo darśanāt tubhyaṁ kas tvāṁ yotsyej jijīviṣuḥ 04_038_0005 evaṁ prahr̥ṣṭaromāsau brūte matsyasuto ’rjunam 04_038_0006 prāñjaliḥ samupātiṣṭhad vāsavo druhiṇaṁ yathā 04_038_0007 tato ’rjunaḥ samāśvāsya matsyaṁ vairāṭim abravīt 04_038_0008 uvāca muditaḥ kāle tamo hatvā yathā raviḥ 04_038_0009 āśvāsya putraṁ matsyasya dhanur visphārya gāṇḍivam 04_038_0010 prekṣaṇīyatamo bhūtvā tasthau dīpto ravir yathā % After 4.40.27, N (D1 missing) ins.: 04_039=0000 uttara uvāca 04_039_0001 ekas tvaṁ pāṇḍavaśreṣṭha bahūn etān mahārathān 04_039_0002 kathaṁ jeṣyasi saṁgrāme sarvaśastrāstrapāragān 04_039_0003 asahāyo ’si kaunteya sasahāyāś ca kauravāḥ 04_039_0004 ata eva mahābāho bhītas tiṣṭhāmi te ’grataḥ 04_039=0004 vaiśaṁpāyana uvāca 04_039_0005 uvāca pārtho mā bhaiṣīḥ prahasya svanavat tadā 04_039_0006 yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ 04_039_0007 sahāyo ghoṣayātrāyāṁ kas tadāsīt sakhā mama 04_039_0008 tathā pratibhaye tasmin devadānavasaṁkule 04_039_0009 khāṇḍave yudhyamānasya kas tadāsīt sakhā mama 04_039_0010 nivātakavacaiḥ sārdhaṁ paulomaiś ca mahābalaiḥ 04_039_0011 yudhyato devarājārthe kaḥ sahāyas tadābhavat 04_039_0012 svayaṁvare tu pāñcālyā rājabhiḥ saha saṁyuge 04_039_0013 yudhyato bahubhis tāta kaḥ sahāyas tadābhavat 04_039_0014 upajīvya guruṁ droṇaṁ śakraṁ vaiśravaṇaṁ yamam 04_039_0015 varuṇaṁ pāvakaṁ caiva kr̥paṁ kr̥ṣṇaṁ ca mādhavam 04_039_0016 pinākapāṇinaṁ caiva katham etān na yodhaye 04_039_0017 rathaṁ vāhaya me śīghraṁ vyetu te mānaso jvaraḥ % This passage of 27 lines, which has been placed % by oversight in this App., is only a part of the foll. % adhy. (4.43.10-20), which was wrongly copied % here by the scribe of B5 and subsequently omitted % by him in its proper place. The passage, which is % ins. after 4.42.28 begins with dhārtarāṣṭrāya dāsyāmi % (cf. 4.43.10c) and ends with adya paśyantu kauravāḥ % (=4.43.20d), followed by a repetition of 4.42.28. % It needs only to be noted that the passage contains % 822*, and 826*, but not 823* (a Southern stanza % which is found interpolated in some N MSS. % including B1). % Before 4.45.1 (that is, after adhy. 44), S ins.: 04_041=0000 vaiśaṁpāyanaḥ 04_041_0001 kr̥pasya tu vacaḥ śrutvā karṇo rājan yudhāṁ patiḥ 04_041_0002 punaḥ provāca saṁkruddho garhayan brāhmaṇaṁ kr̥pam 04_041_0003 lakṣayāmy aham ācāryaṁ bhayād bhaktiṁ gataṁ ripau 04_041_0004 bhītena hi na yoddhavyam ahaṁ yotsye dhanaṁjayam 04_041_0005 nanu vāruṇam āgneyaṁ yāmyaṁ vāyavyam eva ca 04_041_0006 astraṁ brahmaśiraś caiva sattvahīnaś ca te vr̥thā 04_041_0007 mitrakāryaṁ kr̥tam idaṁ pitāputrair mahārathaiḥ 04_041_0008 bhartr̥piṇḍaś ca nirdiṣṭo yatheṣṭaṁ gantum arhatha 04_041_0009 bhikṣāṁ harasva tvaṁ nityaṁ yajñān anucarasva ca 04_041_0010 āmantraṇaṁ hi bhuṅkṣvādya māsmān yuddhena bhīṣaya 04_041_0011 bhārgavāstraṁ mayā muktaṁ nirdahet pr̥thivīm imām 04_041_0012 kiṁ punaḥ pāṇḍuputrāṇām ekam arjunam āhave 04_041_0013 āgamiṣyanti padavīṁ mātsyāḥ pāṇḍavam āśritāḥ 04_041_0014 tān ahaṁ nihaniṣyāmi bhavatā gamyatāṁ gr̥ham 04_041_0015 tasya tad vacanaṁ śrutvā aśvatthāmā pratāpavān 04_041_0016 uvāca vadatāṁ śreṣṭho duryodhanam avekṣya ca % After 4.45.26, D7 ins.: 04_042=0000 karṇa uvāca 04_042_0001 sadaiva droṇaputro ’yaṁ pāpātmā pāpapauruṣaḥ 04_042_0002 kim atra kāryaṁ pārthena kathaṁ vā sa praśasyate 04_042_0003 anyatra kāmān mohād vā lobhād vāsmāsu kevalāt 04_042_0004 praśaṁsati durātmānaṁ pāṇḍavaṁ pāpapauruṣam 04_042_0005 māṁ cāpi nindate nityaṁ dviṣatasyaiva kāmyayā 04_042_0006 tasmād ayaṁ sudurbuddhiḥ paśyatāṁ mama pauruṣam 04_042=0006 aśvatthāmovāca 04_042_0007 vākchūrā brāhmaṇāḥ proktā bāhuśūrāś ca kṣatriyāḥ 04_042_0008 dhanuṣā cārjunaḥ śūraḥ karṇaḥ śūro manorathaiḥ 04_042=0008 karṇa uvāca 04_042_0009 sadā bhīṣayate sarvāṁ vāhinīṁ brāhmaṇo guruḥ 04_042_0010 prītyā ca pāṇḍuputrāṇāṁ darśayann ahitaṁ tava 04_042_0011 sadā ca vāyavo vānti nityaṁ varṣati vāsavaḥ 04_042_0012 arjunaṁ samare jitvā labdhvā ca vijayaṁ mahat 04_042_0013 tataś chetsyāmi khaḍgena śiras te brāhmaṇādhama 04_042=0013 vaiśaṁpāyana uvāca 04_042_0014 evam ukte tu vacane karṇenāmitrasūdana 04_042_0015 aśvatthāmā tato rājan khaḍgaṁ jagrāha carma ca 04_042_0016 gr̥hītvā vimalaṁ khaḍgaṁ carma cādāya suprabham 04_042_0017 dudrāva yoddhuṁ taṁ karṇaṁ siṁhaḥ kṣudramr̥gaṁ yathā 04_042_0018 tasmin gr̥hīte khaḍge tu karṇo ’pi rathināṁ varaḥ 04_042_0019 uttatāra rathāt tūrṇaṁ gr̥hṇan khaḍgaṁ sa vīryavān 04_042_0020 tatas tau tu mahāvīryau dhr̥tāstrau yuddhadurmadau 04_042_0021 anyonyasya vadhaṁ prepsū siṁhāv iva madotkaṭau 04_042_0022 tau dr̥ṣṭvā sumahāvīryau yuddhāya samavasthitau 04_042_0023 duryodhanas tatas tūrṇaṁ rathād uttīrya vegavān 04_042_0024 abhigamya guroḥ putram aśvatthāmānam abravīt 04_042_0025 aśvatthāman guroḥ putra kṣamyatāṁ dvijasattama 04_042_0026 karṇo vaktuṁ na jānāti brāhmaṇāś cātikopanāḥ 04_042_0027 tvayi saṁnihito bhāro yuddhasyaiṣa viniścayaḥ 04_042_0028 sa tathābhihito rājan rājñā caiva nivāritaḥ 04_042_0029 svarathaṁ prāpya tūrṇaṁ vai na ca kiṁ cid uvāca ha 04_042_0030 karṇo ’pi svaṁ rathaṁ tūrṇam āruroha nr̥pājñayā % After 4.48.23, S ins.: 04_043_0001 tataḥ sa samare vīro bībhatsuḥ śatrupūgahā 04_043_0002 gopālāṁś codayām āsa gāś caitāś codayeti ca 04_043_0003 uttaraṁ cāha bībhatsur harṣayan pāṇḍunandanaḥ 04_043_0004 gavām agraṁ samīkṣasva gāś caivāśu nivartaya 04_043_0005 yāvad ete nivartante kuravo javam āsthitāḥ 04_043_0006 yāhy uttareṇa gāś caitāḥ sainyānāṁ ca nr̥pātmaja 04_043_0007 paśyantu kuravaḥ sarve mama vīryaparākramam 04_043_0008 te lābham iva manvānāḥ kuravo ’rjunam āhave 04_043_0009 dr̥ṣṭvā yāntam adūrasthaṁ kṣipram abhyapatan rathaiḥ 04_043_0010 hastyaśvaparivāreṇa mahatābhivirājatā 04_043_0011 yodhaiḥ prāsāsihastaiś ca cāpabāṇodyatāyudhaiḥ 04_043_0012 tāny anīkāny aśobhanta kurūṇām ātatāyinām 04_043_0013 saṁsarpanta ivākāśe vidyutvanto balāhakāḥ 04_043_0014 tāni dr̥ṣṭvā hy anīkāni nivartitarathāni ca 04_043_0015 pārtho ’pi vāyuvad ghoraṁ sainyāgraṁ vyadhunoc charaiḥ % After 4.49.20, all MSS. except Ś1 K D1.2.4.8 % ins.: 04_044_0001 tam āpatantaṁ sahasā kirīṭī 04_044_0002 vaikartanaṁ vai tarasābhipatya 04_044_0003 pragr̥hya vegaṁ nyapataj javena 04_044_0004 nāgaṁ garutmān iva citrapakṣaḥ 04_044_0005 tāv uttamau sarvadhanurdharāṇāṁ 04_044_0006 mahābalau sarvasapatnasāhau 04_044_0007 karṇasya pārthasya niśamya yuddhaṁ 04_044_0008 didr̥kṣamāṇāḥ kuravo ’bhitasthuḥ 04_044_0009 sa pāṇḍavas tūrṇam udīrṇakopaḥ 04_044_0010 kr̥tāgasaṁ karṇam udīkṣya harṣāt 04_044_0011 kṣaṇena sāśvaṁ sarathaṁ sasārathim 04_044_0012 antardadhe ghoraśaraughavr̥ṣṭyā 04_044_0013 tataḥ suviddhāḥ sarathāḥ sanāgā 04_044_0014 yodhā vinedur bharatarṣabhāṇām 04_044_0015 antarhitā bhīṣmamukhāḥ sahāśvāḥ 04_044_0016 kirīṭinā kīrṇarathāḥ pr̥ṣatkaiḥ 04_044_0017 sa cāpi tān arjunabāhumuktāñ 04_044_0018 śarāñ śaraughaiḥ pratihatya karṇaḥ 04_044_0019 tasthau mahātmā sadhanuḥ sabāṇaḥ 04_044_0020 savisphuliṅgo ’gnir ivāśu karṇaḥ 04_044_0021 tatas tu jajñe talatālaśabdaḥ 04_044_0022 saśaṅkhabherīpraṇavapraṇādaḥ 04_044_0023 prakṣveḍitajyātalanisvanaṁ taṁ 04_044_0024 vaikartanaṁ pūjayatāṁ kurūṇām 04_044_0025 uddhūtalāṅgūlamahāpatākaṁ 04_044_0026 dhvajottamaṁ sākulabhīṣayantam 04_044_0027 gāṇḍīvanirhrādakr̥tapraṇādaṁ 04_044_0028 kirīṭinaṁ prekṣya nanāda karṇaḥ 04_044_0029 sa cāpi vaikartanam ardayitvā 04_044_0030 sāśvaṁ sasūtaṁ sarathaṁ pr̥ṣatkaiḥ 04_044_0031 tam āvavarṣa prasabhaṁ kirīṭī 04_044_0032 pitāmahaṁ droṇakr̥pau ca dr̥ṣṭvā 04_044_0033 sa cāpi pārthaṁ bahubhiḥ pr̥ṣatkair 04_044_0034 vaikartano megha ivābhyavarṣat 04_044_0035 tathaiva karṇaṁ ca kirīṭamālī 04_044_0036 saṁchādayām āsa śitaiḥ pr̥ṣatkaiḥ 04_044_0037 tayoḥ sutīkṣṇān sr̥jatoḥ śaraughān 04_044_0038 mahāśaraughāstravivardhane raṇe 04_044_0039 rathe vilagnāv iva candrasūryau 04_044_0040 ghanāntareṇānudadarśa lokaḥ 04_044_0041 athāśukārī caturo hayāṁś ca 04_044_0042 vivyādha karṇo niśitaiḥ kirīṭinaḥ 04_044_0043 tribhiś ca yantāram amr̥ṣyamāṇo 04_044_0044 vivyādha tūrṇaṁ tribhir asya ketum 04_044_0045 tenātividdhaḥ samarāvamardī 04_044_0046 prabodhitaḥ siṁha iva prasuptaḥ 04_044_0047 gāṇḍīvadhanvā r̥ṣabhaḥ kurūṇām 04_044_0048 ajihmagaiḥ karṇam iyāya jiṣṇuḥ 04_044_0049 śarāstravr̥ṣṭyā nihato mahātmā 04_044_0050 prāduścakārātimanuṣyakarma 04_044_0051 prācchādayat karṇarathaṁ pr̥ṣatkair 04_044_0052 lokān imān sūrya ivāṁśujālaiḥ % B Dn D5.6.11.12 (all probably by conflation) % ins. after 4.50.2ab: S ins. after passage No. 46 % of this App.: 04_045_0001 tataḥ prahasya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ 04_045_0002 divyam astraṁ prakurvāṇaḥ pratyayād rathasattamān 04_045_0003 yathā raśmibhir ādityaḥ pracchādayati medinīm 04_045_0004 tathā gāṇḍīvanirmuktāś chādayanti śarā diśaḥ 04_045_0005 na rathānāṁ na cāśvānāṁ na dhvajānāṁ na varmaṇām 04_045_0006 atividdhaiḥ śitair bāṇair āsīd dvyaṅgulam antaram % B2.5 Dn2 D6.11.12 (all om. lines 9-15) S cont.: 04_045_0007 daivayogād dhi pārthasya hayānām uttarasya ca 04_045_0008 śikṣābalopapannatvād astrāṇāṁ ca parikramāt 04_045_0009 dhvajagāṇḍīvayoś cāpi daivī māyākr̥teti ca 04_045_0010 itas tataś ca saṁyāne dūre vāpy atha vāntike 04_045_0011 durge viṣamajāte vā sthale nimne tathā kṣitau 04_045_0012 na ca rudhyed gatis tasya rathasya manaso yathā 04_045_0013 samareṣu tu vidvāṁsas tasya tāṁs tān parākramān 04_045_0014 vīryam atyadbhutaṁ dr̥ṣṭvā tathā pārthasya tad balam 04_045_0015 tresur eva pare bhītāḥ parāṅmukharathā api 04_045_0016 kālāgnim iva bībhatsuṁ nirdahantam iva prajāḥ 04_045_0017 nārayaḥ prekṣituṁ śekur jvalantam iva pāvakam 04_045_0018 tāni bhinnāny anīkāni rejur arjunamārgaṇaiḥ 04_045_0019 tigmāṁśoś ca vanāgrāṇi vyāptānīva gabhastibhiḥ 04_045_0020 aśokānāṁ vanānīva saṁcitaiḥ kusumaiḥ śubhaiḥ 04_045_0021 pārthaḥ saṁrañjayām āsa rudhireṇākulaṁ balam % Dn2 D11.12 (all om. lines 26-27, 32-33, 39, 41, % 44-49, 74-75, 79-81, 85, 89, 95-99) S cont.: 04_045_0022 sahasraśo ’rjunaśaraiś chinnāny uccāvacāni ca 04_045_0023 chatrāṇi ca patākāś ca khe ’bhyuvāha sadāgatiḥ 04_045_0024 ye hy arjunabalatrastāḥ paripetur diśo daśa 04_045_0025 rathāṅgadeśam utsr̥jya pārthacchinnayugā hayāḥ 04_045_0026 nikr̥ttapūrvacaraṇās te nipetuḥ śitaiḥ śaraiḥ 04_045_0027 śirobhiḥ prathamaṁ jagmur medinīṁ jaghanair hayāḥ 04_045_0028 cakṣur nakhaviṣāṇeṣu dantaveṣṭeṣu ca dvipān 04_045_0029 marmasv anyeṣu cāhatya tathā nighnan gajottamān 04_045_0030 kauravāṇāṁ gajānāṁ tu śarīrair gatacetasām 04_045_0031 kṣaṇena saṁvr̥tā bhūmir meghair iva nabhastalam 04_045_0032 astrair divyair mahābāhur arjunaḥ pradahann iva 04_045_0033 vaḍavāmukhasaṁbhūtaḥ kālāgnir iva sarvataḥ 04_045_0034 yathā yugāntasamaye sarvaṁ sthāvarajaṅgamam 04_045_0035 kālapakvam aśeṣeṇa dhakṣyed ugraśikhaḥ śikhī 04_045_0036 tadvat pārtho ’stratejobhir dhanuṣo nisvanena ca 04_045_0037 daivād vīryāc ca bībhatsus tasmin dauryodhane bale 04_045_0038 raṇaśaktim amitrāṇāṁ prāyeṇāpanināya saḥ 04_045_0039 ceṣṭāṁ prāyeṇa bhūtānāṁ rātriḥ prāṇabhr̥tām iva 04_045_0040 so ’tīyāt sahasā śatrūn sahasā cābhipedivān 04_045_0041 śīghraṁ dūraṁ dr̥ḍhāmogham astram asyātimānuṣam 04_045_0042 khagayānābhisaṁvītaiḥ khaṁviṣṭaiḥ khagamair iva 04_045_0043 arjunena kham āvavre lohitaprāṇapaiḥ khagaiḥ 04_045_0044 arjunāstravinirmuktāḥ śarā gāṇḍīvadhanvanaḥ 04_045_0045 tārkṣyavegā ivākāśe na sasarjuḥ parātmasu 04_045_0046 varmāṇi sārathīṁś caiva haimajālāni vājinām 04_045_0047 kirīṭaṁ sūryasaṁkāśaṁ vaiyāghram atha carma ca 04_045_0048 tasya sarvāṇi gātrāṇi rathasya dviṣatāṁ śaraiḥ 04_045_0049 nīhāreṇeva bhūtāni channānīva cakāśire 04_045_0050 sakr̥d eva na taṁ śekū ratham abhyasituṁ pare 04_045_0051 anabhyastaḥ punas tair hi rathaḥ so ’tipapāta tān 04_045_0052 taccharā dviṭśarīreṣu yathaiva na sasañjire 04_045_0053 dviḍanīkeṣu bībhatsor na sasañja rathas tathā 04_045_0054 sa tad vikṣobhayām āsa vigāhyāribalaṁ rathī 04_045_0055 anantavego bhujagaḥ krīḍann iva mahārṇave 04_045_0056 asyato nityam atyarthaṁ sarvaghoṣātigas tathā 04_045_0057 satataṁ śrūyate bhūtair dhanuṣaś ca kirīṭinaḥ 04_045_0058 saṁchinnās tatra mātaṅgā bāṇair alpāntarāntare 04_045_0059 saṁsyūtās tatra dr̥śyante meghā iva gabhastibhiḥ 04_045_0060 diśo ’nubhramataḥ sarvāḥ savyaṁ dakṣiṇam asyataḥ 04_045_0061 satataṁ dr̥śyate yuddhe sāyakāsanamaṇḍalam 04_045_0062 patanty arūpeṣu yathā cakṣūṁṣi na kadā cana 04_045_0063 nālakṣyeṣu śarāḥ petus tathā gāṇḍīvadhanvanaḥ 04_045_0064 mārgo gajasahasrasya yugapan mardato vanam 04_045_0065 kaunteyarathamārgas tu raṇe ghorataro ’bhavat 04_045_0066 nūnaṁ pārthajayaiṣitvāc chakraḥ sarvāmaraiḥ saha 04_045_0067 hanty asmān iti manyante pārthenaivārditāḥ pare 04_045_0068 ghnantam atyartham ahitān savyasāciṁ tu menire 04_045_0069 kālam arjunarūpeṇa grasantam iva ca prajāḥ 04_045_0070 kurusenāśarīrāṇi pārthenānāhatāny api 04_045_0071 petuḥ pārthahatānīva pārthakarmānudarśanāt 04_045_0072 oṣadhīnāṁ śirāṁsīva kālapaktisamanvayāt 04_045_0073 avanemuḥ kurūṇāṁ hi vīryād arjunajād bhayāt 04_045_0074 bāhvor athāsphoṭayatoḥ pradhmāte śaṅkham arjune 04_045_0075 cakāra cārjunaḥ krodhād vimukhān ruṣitān api 04_045_0076 arjunena vibhinnāni balāgrāṇi punaḥ kva cit 04_045_0077 cakrur lohitadhārābhir dharaṇīṁ lohitottarām 04_045_0078 lohitenāpi saṁpr̥ktaiḥ pāṁsubhiḥ pavanoddhataiḥ 04_045_0079 tenaiva ca samuddhūtaiḥ sūkṣmair lohitabindubhiḥ 04_045_0080 lohitārdraiḥ praharaṇair nimagnā lohitokṣitāḥ 04_045_0081 lohiteṣu nimagnās te nihatāś ca kirīṭinā 04_045_0082 babhūvur lohitās tatra bhr̥śam ādityaraśmayaḥ 04_045_0083 sārkaṁ tat tatkṣaṇenāsīt saṁdhyābhram iva lohitam 04_045_0084 apyastaṁ prāpya cādityo nivarteta na pāṇḍavaḥ 04_045_0085 nivarteta na jitvārīn ity ajalpan vicakṣaṇāḥ 04_045_0086 tān sarvān samare śūrān pauruṣe paryavasthitān 04_045_0087 divyair astrair ameyātmā sarvān ārcchad dhanurdharān 04_045_0088 sa tu droṇaṁ trisaptatyā kṣudrakāṇāṁ samarpayat 04_045_0089 aśītyā śakuniṁ caiva drauṇim apy āśu saptabhiḥ 04_045_0090 duḥṣahaṁ daśabhir bāṇair arjunaḥ samavidhyata 04_045_0091 duḥśāsanaṁ dvādaśabhiḥ kr̥paṁ śāradvataṁ tribhiḥ 04_045_0092 bhīṣmaṁ śāṁtanavaṁ ṣaṣṭyā pratyavidhyat stanāntare 04_045_0093 sa karṇaṁ karṇināvidhyat pītena niśitena ca 04_045_0094 vāsavir dviṣatāṁ madhye vivyādha parameṣu ca 04_045_0095 sa karṇaṁ satanutrāṇaṁ nirbhidya niśitaiḥ śaraiḥ 04_045_0096 agacchad dārayan bhūmiṁ codito dr̥ḍhadhanvanā 04_045_0097 tato ’sya vāhān vyahanac caturbhiś ca kṣureṇa tu 04_045_0098 sāratheś ca śiraḥ kāyād apāharad ariṁdamaḥ 04_045_0099 ardhacandreṇa ciccheda cāpaṁ tasya kare sthitam 04_045_0100 tasmin viddhe mahābhāge karṇe sarvāstrapārage 04_045_0101 hatāśvasūte virathe tato ’nīkam abhajyata 04_045=0101 Colophon (in S only). 04_045=0101 vaiśaṁpāyanaḥ 04_045_0102 tat prabhagnaṁ balaṁ sarvaṁ vipulaughabalaṁ tathā % S cont.: 04_045_0103 bhīṣmam āsādya saṁtasthau velām iva mahodadhiḥ 04_045_0104 tāni sarvāṇi gāṅgeyaḥ samāśvāsya paraṁtapaḥ 04_045_0105 tato vyūhaṁ mahābāhuḥ samareṣv aparājitaḥ 04_045_0106 rathanāgāśvakalilaṁ yuyudhe yuddhakovidaḥ 04_045_0107 abhedyaṁ parasainyānāṁ śūrair atha samīkṣitam 04_045_0108 ācāryaduryodhanasūtaputraiḥ 04_045_0109 kr̥peṇa bhīṣmeṇa ca pālitāni 04_045_0110 avadhyakalpāni durāsadāni 04_045_0111 narāśvamātaṅgasamākulāni % Then S reads 4.49.3-20, followed by a % passage given in App. I (No. 44). In the course % of the latter passage, namely, No. 44, S reads % our adhy. 55. % After its version of 4.50.4-23, S ins.: 04_046=0000 vaiśaṁpāyanaḥ 04_046_0001 aśvatthāmā tataḥ karṇaṁ tatra saṁprekṣya vīryavān 04_046_0002 uvāca smayamāno vai sūtaputram ariṁdamam 04_046_0003 karṇa yat tat sabhāmadhye bahvabaddhaṁ vikatthase 04_046_0004 na me yudhi samo ’stīti tad idaṁ pratyupasthitam 04_046_0005 eṣo ’ntaka iva kruddhaḥ sarvabhūtāvamardanaḥ 04_046_0006 saṁgrāmaśiraso madhye jr̥mbhate kesarī yathā 04_046_0007 śūro ’si yadi saṁgrāme darśayasva sabhāṁ vinā 04_046_0008 yady aśaktosi vīreṇa pārthenādbhutakarmaṇā 04_046_0009 punar eva sabhāṁ gatvā dhārtarāṣṭreṇa dhīmatā 04_046_0010 mātulaṁ pratigr̥hyāśu mantrayasva yathāsukham 04_046_0011 evam uktas tadā karṇaḥ krodhād udvr̥tya locane 04_046_0012 droṇaputram idaṁ vākyam uvāca kurusaṁnidhau 04_046_0013 nāhaṁ bibhemi bībhatsor na kr̥ṣṇād devakīsutāt 04_046_0014 pāṇḍavebhyo ’pi sarvebhyaḥ kṣatradharmam anuvrataḥ 04_046_0015 sattvādhikānāṁ puṁsāṁ hi dhanurvedopajīvinām 04_046_0016 garjatāṁ jāyate darpaḥ svaraś ca na viṣīdati 04_046_0017 paśyatv ācāryaputro mām arjunena ciraṁ saha 04_046_0018 yudhyamānaṁ susaṁyattaṁ jayo vai mayy avasthitaḥ 04_046_0019 tataḥ prahasya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ 04_046_0020 divyam astraṁ vikurvāṇaḥ pratyayād rathasattamān 04_046_0021 mahāmanā mandabuddhir niḥśvasan dhr̥tarāṣṭrajaḥ 04_046_0022 uvāca sa mahārāja rājā duryodhanas tadā 04_046_0023 na vidma hy arjunaṁ tatra vasantaṁ mātsyaveśmani 04_046_0024 tenedaṁ karṇa mātsyānām agrahīṣma dhanaṁ bahu 04_046_0025 etac cet tarhi gacchāmo visr̥janto dhanaṁ bahu 04_046_0026 ayaśo nātivarteta lokayor ubhayor api 04_046_0027 na ca yuddhāt paraṁ nāsti kṣatriyāṇāṁ sukhāvaham 04_046_0028 tasmāt pārthena saṁgrāmaṁ kurmahe na palāyanam 04_046_0029 etāvad uktvā rājā vai abhiyānam iyeṣa saḥ 04_046_0030 tāni pañca sahasrāṇi vīrāṇāṁ hi dhanuṣmatām 04_046_0031 abhyadravaṁs tadā pārthaṁ śalabhā iva pāvakam 04_046_0032 varmitā vājinas tatra saṁbhr̥tāś ca padātibhiḥ 04_046_0033 bhīmarūpāś ca mātaṅgās tomarāṅkuśapāṇibhiḥ 04_046_0034 adhiṣṭhitāḥ susaṁyattair hastiśikṣāviśāradaiḥ 04_046_0035 abhyadravanta saṁkruddhāś cāpahastodyatāyudhaiḥ 04_046_0036 pañca cainaṁ rathodagrās tvaritāḥ paryavārayan 04_046_0037 droṇo bhīṣmaś ca karṇaś ca kururājaś ca vīryavān 04_046_0038 aśvatthāmā mahābāhur dhanurvedaparāyaṇaḥ 04_046_0039 iṣūn vai samyag asyanto jīmūtā iva vārṣikāḥ 04_046_0040 te lābham iva manvānāḥ pratyagr̥hṇan dhanaṁjayam 04_046_0041 śaraughān abhivarṣanto nādayanto diśo daśa % Then follows passage No. 45 of this % Appendix. % After vaiśaṁ. u. of 4.52.1, N (Ś missing; D1 % missing for lines 1-8) ins.: 04_047_0001 dr̥ṣṭvā vyūḍhāny anīkāni kurūṇāṁ kurunandanaḥ 04_047_0002 tatra vairāṭim ābhāṣya pāṇḍavo ’thābravīd idam 04_047_0003 jāmbūnadamayī vedī dhvaje yasya prakāśate 04_047_0004 tasya dakṣiṇato yāhi kr̥paḥ śāradvato yataḥ 04_047_0005 dhanaṁjayavacaḥ śrutvā vairāṭis tvaritas tadā 04_047_0006 hayān rajatasaṁkāśān hemabhāṇḍān acodayat 04_047_0007 ānupūrvyā nudañ śūra āsthāya javam uttamam 04_047_0008 prāhiṇoc candrasaṁkāśān kupitān iva tān hayān 04_047_0009 sa gatvā kurusenāyāḥ samīpaṁ hayakovidaḥ 04_047_0010 punar āvartayām āsa tān hayān vātaraṁhasaḥ 04_047_0011 pradakṣiṇam upāvr̥tya maṇḍalaṁ savyam eva ca 04_047_0012 kurūn saṁmohayām āsa matsyo yānena tattvavit 04_047_0013 kr̥pasya ratham āsthāya vairāṭir akutobhayaḥ 04_047_0014 pradakṣiṇam upāvr̥tya tasthau tasyāgrato balī 04_047_0015 tato ’rjunaḥ śaṅkhavaraṁ devadattaṁ mahāravam 04_047_0016 pradadhmau ratham āsthāya nāma viśrāvya cātmanaḥ 04_047_0017 tasya śabdo mahān āsīd dhamyamānasya jiṣṇunā 04_047_0018 tathā vīryavatā saṁkhye parvatasyeva dīryataḥ 04_047_0019 pūjayāṁ cakrire śaṅkhaṁ kuravas te sasainikāḥ 04_047_0020 arjunena tathā dhmātaḥ śatadhā yan na dīryate 04_047_0021 divam āvr̥tya śabdas tu nivr̥ttaḥ śuśruve punaḥ 04_047_0022 sr̥ṣṭo maghavatā vajraḥ prapatann iva parvate % Before the ref. of 4.53.1, S ins.: 04_048=0000 vaiśaṁpāyanaḥ 04_048_0001 jitaṁ vaikartanaṁ dr̥ṣṭvā pārtho vairāṭim abravīt 04_048_0002 sthiro bhava tvaṁ saṁgrāme jayo ’smākaṁ nr̥pātmaja 04_048_0003 yāvac chaṅkham upādhmāsye dviṣatāṁ romaharṣaṇam 04_048_0004 aviklavam asaṁbhrāntam avyagrahr̥dayekṣaṇam 04_048_0005 yāhi śīghraṁ yato droṇo mamācāryo mahārathaḥ 04_048_0006 tathā saṁkrīḍamānasya arjunasya raṇājire 04_048_0007 balaṁ sattvaṁ ca tejaś ca lāghavaṁ cāpy avardhata 04_048_0008 tac cādbhutam abhiprekṣya bhayam uttaram āviśat 04_048=0008 uttaraḥ 04_048_0009 astrāṇāṁ tava divyānāṁ śaraughān kṣipataś ca te 04_048_0010 mano me muhyate ’tyarthaṁ tava dr̥ṣṭvā parākramam 04_048_0011 dvaidhībhūtaṁ mano mahyaṁ bhayād bharatasattama 04_048_0012 adr̥ṣṭapūrvaṁ paśyāmi tava gāṇḍīvanisvanam 04_048_0013 tava bāhubalaṁ caiva dhanuḥ prākarṣato bahu 04_048_0014 tava tejo durādharṣaṁ yathā viṣṇos trivikrame 04_048=0014 vaiśaṁpāyanaḥ 04_048_0015 tam uttaraś citram avekṣya gāṇḍivaṁ 04_048_0016 śarāṁś ca muktān sahasā kirīṭinā 04_048_0017 bhīto ’bravīd arjunam ājimadhye 04_048_0018 nāhaṁ tavāśvān viṣahe niyantum 04_048_0019 tam abravīd īṣad iva prahasya 04_048_0020 gāṇḍīvadhanvā dviṣatāṁ nihantā 04_048_0021 mayā sahāyena kuto ’sti te bhayaṁ 04_048_0022 praihy uttarāśvān upamantrya vāhaya 04_048_0023 āśvāsitas tena dhanaṁjayena 04_048_0024 vairāṭir aśvān pratutoda śīghram 04_048_0025 dhanaṁjayaś cāpi nikr̥ṣya cāpaṁ 04_048_0026 viṣphārayām āsa mahendrakalpaḥ 04_048_0027 uttaraṁ caiva bībhatsur abravīt punar arjunaḥ 04_048_0028 na bhetavyaṁ mayā sārdhaṁ tāta saṁgrāmamūrdhani 04_048_0029 rājaputro ’si bhadraṁ te kule mahati mātsyake 04_048_0030 jātas tvaṁ kṣatriyakule na viṣīditum arhasi 04_048_0031 dhr̥tiṁ kr̥tvā suvipulāṁ rājaputra rathaṁ mama 04_048_0032 yudhyamānasya samare śatrubhiḥ saha vāhaya 04_048_0033 uktvā tam evaṁ bībhatsur arjunaḥ punar abravīt 04_048_0034 pāṇḍavo rathināṁ śreṣṭho bhāradvājaṁ samīkṣya tu % After 4.56.2cd, N (Ś1 missing) ins.: 04_049_0001 atha sainyaṁ mahad dr̥ṣṭvā rathanāgahayākulam 04_049_0002 abravīd uttaraḥ pārthaṁ pratividdhaḥ śarair bhr̥śam 04_049_0003 nāhaṁ śakṣyāmi vīreha niyantuṁ te hayottamān 04_049_0004 viṣīdanti mama prāṇā mano vihvalatīva me 04_049_0005 astrāṇām iha divyānāṁ prabhāvāt saṁprayujyatām 04_049_0006 tvayā ca kurubhiś caiva bhramantīva diśo daśa 04_049_0007 gandhena mūrcchitaś cāsmi vasārudhiramedasām 04_049_0008 dvaidhībhūtaṁ mano me ’dya trāsaṁ caiva prapaśyataḥ 04_049_0009 adr̥ṣṭapūrvaḥ śūrāṇāṁ mahāsaṁkhye samāgamaḥ 04_049_0010 godhāghātena mahatā śaṅkhānāṁ ninadena ca 04_049_0011 siṁhanādaiś ca śūrāṇāṁ gajānāṁ br̥ṁhitais tathā 04_049_0012 gāṇḍīvaśabdena bhr̥śam aśanipratimena ca 04_049_0013 śrutiḥ smr̥tiś ca me vīra pranaṣṭā mūḍhacetasaḥ 04_049_0014 alātacakrapratimaṁ maṇḍalaṁ satataṁ tvayā 04_049_0015 vyākṣipyamāṇaṁ samare gāṇḍīvaṁ ca prapaśyataḥ 04_049_0016 dr̥ṣṭir vicalitā vīra hr̥dayaṁ dīryatīva me 04_049_0017 vapuś cograṁ tava raṇe kruddhasyeva pinākinaḥ 04_049_0018 vyāyacchatas tava bhujaṁ dr̥ṣṭvā bhīr me bhavaty api 04_049_0019 nādadānaṁ na saṁdhānaṁ na muñcantaṁ śarottamān 04_049_0020 tvām ahaṁ saṁprapaśyāmi paśyann api vicetanaḥ 04_049_0021 avasīdanti me prāṇā bhūr iyaṁ calatīva me 04_049_0022 na ca pratodaṁ nābhīṣūn saṁyantuṁ śaktir asti me 04_049=0022 arjuna uvāca 04_049_0023 mā bhaiṣīḥ stambhayātmānaṁ tvayāpi narapuṁgava 04_049_0024 atyadbhutāni karmāṇi kr̥tāni raṇamūrdhani 04_049_0025 rājaputro ’si bhadraṁ te kule matsyasya viśrute 04_049_0026 jātas tvaṁ śatrudamane na viṣīditum arhasi 04_049_0027 dhr̥tiṁ kr̥tvā suvipulāṁ rājaputra rathe mama 04_049_0028 yudhyamānasya samare hayān saṁyaccha śatruhan 04_049=0028 vaiśaṁpāyana uvāca 04_049_0029 evam uktvā mahābāhur vairāṭiṁ rathasattamaḥ 04_049_0030 arjuno rathināṁ śreṣṭhaḥ punar evedam abravīt 04_049_0031 senāgram āśu bhīṣmasya prāpayasvaitad eva mām % Before 4.59.1, which is transp. in S (in other % words, after adhy. 57), S ins.: 04_050=0000 vaiśaṁpāyanaḥ 04_050_0001 evaṁ vidrāvya tat sainyaṁ pārtho bhīṣmam upādravat 04_050_0002 trasteṣu sarvasainyeṣu kauravyasya mahātmanaḥ 04_050_0003 narasiṁham upāyāntaṁ jigīṣantaṁ parān raṇe 04_050_0004 vr̥ṣaseno ’bhyayāt tūrṇaṁ yoddhukāmo dhanaṁjayam 04_050_0005 tasya pārthas tadā kṣipraṁ kṣuradhāreṇa kārmukam 04_050_0006 nyakr̥ntad gr̥dhrapatreṇa jāmbūnadapariṣkr̥tam 04_050_0007 athainaṁ pañcabhir bhūyaḥ pratyavidhyat stanāntare 04_050_0008 sa pārthabāṇābhihato rathāt praskandya prādravat 04_050_0009 duḥśāsano vikarṇaś ca śakuniś ca viviṁśatiḥ 04_050_0010 āyāntaṁ bhīmadhanvānaṁ paryakīryanta pāṇḍavam 04_050_0011 teṣāṁ pārtho raṇe kruddhaḥ śaraiḥ saṁnataparvabhiḥ 04_050_0012 yugaṁ dhvajam atheṣāṁ ca ciccheda tarasā raṇe 04_050_0013 te nikr̥ttadhvajāḥ sarve chinnakārmukaveṣṭanāḥ 04_050_0014 raṇamadhyād apayayuḥ pārthabāṇābhipīḍitāḥ 04_050_0015 tataḥ prahasya bībhatsur vairāṭim idam abravīt 04_050_0016 etaṁ me prāpayedānīṁ tālaṁ sauvarṇam ucchritam 04_050_0017 meghamadhye yathā vidyud uccarantī punaḥ punaḥ 04_050_0018 asau śāṁtanavo bhīṣmas tatra yāhi paraṁtapa 04_050_0019 astrāṇi tasya divyāni darśayiṣyāmi saṁyuge 04_050_0020 ghorarūpāṇi citrāṇi laghūni ca gurūṇi ca 04_050_0021 tasya tad vacanaṁ śrutvā vairāṭiḥ pārthasārathiḥ 04_050_0022 vāhayac coditas tena rathaṁ bhīṣmarathaṁ prati 04_050_0023 atha taṁ coditaṁ dr̥ṣṭvā phalgunasya rathottamam 04_050_0024 vāyuneva mahāmeghaṁ sahasābhisamīritam 04_050_0025 taṁ pratyayāc ca gāṅgeyo rathenādityavarcasā 04_050_0026 āyāntam arjunaṁ dr̥ṣṭvā bhīṣmaḥ parapuraṁjayaḥ 04_050_0027 pratyujjagāma yuddhārthī maharṣabha ivarṣabham % After 4.59.5, S ins.: 04_051_0001 antarikṣe prajalpanti sarve devāḥ savāsavāḥ 04_051_0002 yad arjunaḥ kurūn sarvān prākr̥ntac chastratejasā 04_051_0003 kuruśreṣṭhāv imau vīrau raṇe bhīṣmadhanaṁjayau 04_051_0004 sarvāstrakuśalau loke etāv atirathāv ubhau 04_051_0005 ubhau devamanuṣyeṣu viśrutau svaparākramaiḥ 04_051_0006 ubhau paramasaṁrabdhāv ubhau dīptadhanurdharau 04_051_0007 samāgatau naravyāghrau vyāghrāv iva tarasvinau 04_051_0008 ubhau sadr̥śakarmāṇau sūryasyāgneś ca bhārata 04_051_0009 vāsudevasya sadr̥śau kārtavīryasamāv ubhau 04_051_0010 ubhau viśrutakarmāṇāv ubhau śūrau mahābalau 04_051_0011 sarvāstraviduṣāṁ śreṣṭhau sarvaśastrabhr̥tāṁ varau 04_051_0012 agner indrasya somasya yamasya dhanadasya ca 04_051_0013 anayoḥ sadr̥śaṁ vīryaṁ mitrasya varuṇasya ca 04_051_0014 ko vā kuntīsutaṁ yuddhe dvairathenopayāsyati 04_051_0015 r̥te śāṁtanavād anyaḥ kṣatriyo bhuvi vidyate 04_051_0016 iti saṁpūjayām āsur bhīṣmaṁ dr̥ṣṭvārjunaṁ gatam 04_051_0017 raṇe saṁprahariṣyantaṁ dr̥ṣṭvā devāḥ savāsavāḥ 04_051_0018 atha bahuvidhaśaṅkhatūryaghoṣair 04_051_0019 vividharavaiḥ saha siṁhanādamiśraiḥ 04_051_0020 kuruvr̥ṣabham apūjayat kurūṇāṁ 04_051_0021 balam amarādhiapasainyasaprabhaṁ tat 04_051=0021 Colophon. % (Adhy. no.: T G M1.5 61; M2-4 60) % After adhy. 59, S ins. the foll. addl. adhy.: 04_052=0000 vaiśaṁpāyanaḥ 04_052_0001 gās tā vijitya saṁgrāme kurūṇāṁ miṣatāṁ vane 04_052_0002 tato yoddhumanāḥ pārthaḥ prāyāt pañca rathān prati 04_052_0003 ādadānaś ca nārācān vyāmr̥śann iṣudhī api 04_052_0004 saṁspr̥śānaś ca gāṇḍīvaṁ bhūyaḥ karṇaṁ samabhyayāt 04_052=0004 aśvatthāmā 04_052_0005 karṇa yat tat sabhāmadhye bahv abaddhaṁ prabhāṣase 04_052_0006 na me yudhi samo ’stīti tad idaṁ pratyupasthitam 04_052_0007 eṣo ’ntaka iva kruddhaḥ sarvabhūtāvamardanaḥ 04_052_0008 adūrāt pratyupasthāya jr̥mbhate kesarī yathā 04_052=0008 karṇaḥ 04_052_0009 nāhaṁ bibhemi bībhatsoḥ kr̥ṣṇād vā devakīsutāt 04_052_0010 pāṇḍavebhyo ’pi sarvebhyaḥ kṣatradharmam anuvrataḥ 04_052_0011 sattvādhikānāṁ puṁsāṁ tu dhanurvedopajīvinām 04_052_0012 darśanāj jāyate darpaḥ svaraś ca na viṣīdati 04_052_0013 paśyatv ācāryaputro mām arjunena raṇe saha 04_052_0014 yudhyamānaṁ susaṁyattaṁ daivaṁ tu duratikramam 04_052=0014 vaiśaṁpāyanaḥ 04_052_0015 taṁ samantād rathāḥ pañca parivārya dhanaṁjayam 04_052_0016 ta iṣūn samyag asyanto mumukṣanto ’pi jīvitam 04_052_0017 te lābham iva manvānāḥ kṣipram ārchan dhanaṁjayam 04_052_0018 śaraughān samyag asyanto jīmūtā iva vārṣikāḥ 04_052_0019 bahubhir vividhair bāṇair niśitair lomavāpibhiḥ 04_052_0020 ādravan pratyavasthāya pratyavidhyan dhanaṁjayam 04_052_0021 tataḥ prahasya bībhatsuḥ sarvaśastrabhr̥tāṁ varaḥ 04_052_0022 divyam astraṁ vikurvāṇaḥ pratyayād rathasattamān 04_052_0023 yathā raśmibhir ādityaḥ pracchādayati medinīm 04_052_0024 evaṁ gāṇḍīvanirmuktaiḥ śaraiḥ prācchādayad diśaḥ 04_052_0025 na rathānāṁ na nāgānāṁ na dhvajānāṁ na vājinām 04_052_0026 aviddhaṁ niśitair bāṇair āsīd dvyaṅgulam antaram 04_052_0027 sarve śāntiparā yodhāḥ svacittaṁ nābhijajñire 04_052_0028 hastino ’śvāś ca vitrastā vyavalīyanta sarvaśaḥ 04_052_0029 yathā nalavanaṁ nāgaḥ prabhinnaḥ ṣāṣṭihāyanaḥ 04_052_0030 evaṁ sarvān apāmr̥dnād arjunaḥ śastratejasā 04_052_0031 gāṇḍīvasya tu ghoṣeṇa pr̥thivī samakampata 04_052_0032 manāṁsi dhārtarāṣṭrāṇām abhyakr̥ntad dhanaṁjayaḥ 04_052_0033 tato vigāhya sainyānāṁ madhyaṁ śastrabhr̥tāṁ varaḥ 04_052_0034 sārathiṁ samare śūram abhyabhāṣata vīryavān 04_052_0035 saṁniyamya hayān etān mandaṁ vāhaya sārathe 04_052_0036 ācāryaputraṁ samare yodhayiṣye ’parājitam 04_052_0037 purā hy eṣa mayā muktaḥ sa me bhavati pr̥ṣṭhataḥ 04_052_0038 evam ukto ’rjunenājāv aśvatthāmarathaṁ prati 04_052_0039 virāṭaputro javanān bhr̥śam aśvān acodayat 04_052=0039 karṇaḥ 04_052_0040 eṣopayāti bībhatsur vyathito gāḍhavedanaḥ 04_052_0041 taṁ tu tatraiva yāsyāmi nāyaṁ mucyeta jīvitāt 04_052=0041 droṇaḥ 04_052_0042 naiṣo bhayena niryāto mahātmā pākaśāsaniḥ 04_052_0043 evaṁ bhītā nivartante na punar gāḍhavedanāḥ 04_052_0044 yady enam abhisaṁrabdhaṁ punar evābhiyāsyasi 04_052_0045 bahūny astrāṇi jānīte na punar mokṣyate bhavān 04_052_0046 diṣṭyā duryodhano mukto diṣṭyā gāvaḥ palāyitāḥ 04_052_0047 muktamuṣṭiṣu saṁgrāme kiṁ raṇena kariṣyasi 04_052_0048 krośamātram atikramya balam anvānayāmahe 04_052_0049 anvāgatabalāḥ pārthaṁ punar evābhiyāsyatha 04_052=0049 Colophon. % Most of lines 5-39 above recur (with v.l.) % in passages No. 45 & 46 of this Appendix, % and elsewhere. % Before adhy. 60 (or after adhy. 58), S ins.: 04_053=0000 arjunaḥ 04_053_0001 dakṣiṇām eva tu diśaṁ hayān uttara vāhaya 04_053_0002 purā sārthībhavaty eṣām ayaṁ śabdo ’tra tiṣṭhatām 04_053_0003 aśvatthāmnaḥ pratirathaṁ prācīm udyāhi sārathe 04_053_0004 acirād draṣṭum icchāmi guruputraṁ yaśasvinam 04_053=0004 vaiśaṁpāyanaḥ 04_053_0005 mohayitvā tu tān sarvān dhanurghoṣeṇa pāṇḍavaḥ 04_053_0006 prasavyaṁ caivam āvr̥tya krośārdhaṁ prādravat tataḥ 04_053_0007 yathā susaṁskr̥to bāṇaḥ suparṇaś cāpi śīghragaḥ 04_053_0008 tathā pārtharathaḥ śīghram ākāśe paryavartata 04_053_0009 muhūrtoparate śabde pratiyāte dhanaṁjaye 04_053_0010 hastyaśvarathapādātaṁ puraskr̥tya mahārathāḥ 04_053_0011 droṇabhīṣmamukhāḥ sarve sainyānāṁ jaghane yayuḥ 04_053_0012 yattāḥ pārtham apaśyantaḥ sahitāḥ śaravikṣatāḥ 04_053=0012 sainikāḥ 04_053_0013 diṣṭyā duryodhano muktaḥ sainyaṁ bhūyiṣṭham āgatam 04_053_0014 krośamātram atikramya balam anvānayāmahe 04_053_0015 yāma yatra vanaṁ gulmaṁ nadīm anvaśmakāṁ prati 04_053=0015 vaiśaṁpāyanaḥ 04_053_0016 atha duryodhano dr̥ṣṭvā bhagnaṁ svabalam āhave 04_053_0017 amr̥ṣyamāṇaḥ kopena parimārgan dhanaṁjayam 04_053_0018 nyavartata kuruśreṣṭhaḥ svenānīkena saṁvr̥taḥ 04_053_0019 vāryamāṇo durādharṣair bhīṣmadroṇakr̥pair bhr̥śam 04_053_0020 tato ’rjunaś citram udāravegaṁ 04_053_0021 samīkṣya gāṇḍīvam uvāca vākyam 04_053_0022 idaṁ tv idānīm anayaṁ kurūṇāṁ 04_053_0023 śivaṁ dhanuḥ śatrunibarhaṇaṁ ca 04_053_0024 atyāśugaṁ vegavad āśukartr̥ 04_053_0025 avāraṇīyaṁ mahate raṇāya 04_053_0026 pradāraṇaṁ śatruvarūthinīnām 04_053_0027 anīkabhit saṁyati vajrakalpam 04_053_0028 prayāhi yatraiṣa suyodhano hi 04_053_0029 taṁ pātayiṣyāmi śaraiḥ sutīkṣṇaiḥ 04_053_0030 ācāryaputraṁ ca pitāmahaṁ ca 04_053_0031 suyodhanaṁ sūtasutaṁ ca saṁkhye 04_053_0032 droṇaṁ kr̥paṁ caiva nivārya yuddhe 04_053_0033 śiro hariṣyāmi suyodhanasya 04_053_0034 tam uttaraś citram udāravegaṁ 04_053_0035 dhanuś ca dr̥ṣṭvā niśitāñ śarāṁś ca 04_053_0036 bhīto ’bravīd arjunam ājimadhye 04_053_0037 nāhaṁ tavāśvān viṣahe niyantum 04_053_0038 tam abravīn mātsyasutaṁ prahasya 04_053_0039 gāṇḍīvadhanvā dviṣatāṁ nihantā 04_053_0040 mayā sahāyena kuto ’sti te bhayaṁ 04_053_0041 praihy uttarāśvān upamantrayasva 04_053_0042 āśvāsitas tena dhanaṁjayena 04_053_0043 vairāṭir aśvān pratutoda śīghram 04_053_0044 viṣphārayaṁs tad dhanur ugravegaṁ 04_053_0045 yuyutsamānaḥ punar eva jiṣṇuḥ 04_053_0046 gāṇḍīvaśabdena tu tatra yodhā 04_053_0047 bhūmau nipetur bahavo ’tivelam 04_053_0048 śaṅkhasya śabdena tu vānarasya 04_053_0049 śabdena te yodhavarāḥ samantāt 04_053=0049 arjunaḥ 04_053_0050 eṣo ’timānī dhr̥tarāṣṭrasūnuḥ 04_053_0051 senāmukhe sarvasamr̥ddhatejāḥ 04_053_0052 parājayaṁ nityam amr̥ṣyamāṇo 04_053_0053 nivartate yuddhamanāḥ purastāt 04_053_0054 tam eva yāhi prasamīkṣya yattaḥ 04_053_0055 suyodhanaṁ tatra sahānujaṁ ca 04_053=0055 vaiśaṁpāyanaḥ 04_053_0056 tam āpatantaṁ prasamīkṣya sarve 04_053_0057 kurupravīrāḥ sahasābhyagacchan 04_053_0058 prahasya vīraḥ sa tu tān atītya 04_053_0059 duryodhane dvau nicakhāna bāṇau 04_053_0060 tenārdito nāga iva prabhinnaḥ 04_053_0061 pārthena viddho dhr̥tarāṣṭrasūnuḥ 04_053_0062 yuyutsamāno ’tirathena saṁkhye 04_053_0063 svayaṁ nigr̥hyārjunam āsasāda % After 4.60.15, S ins.: 04_054_0001 tasmin maheṣvāsavare ’tividdhe 04_054_0002 dhanaṁjayenāpratimena yuddhe 04_054_0003 sarvāṇi sainyāni bhayārditāni 04_054_0004 trāsaṁ yayuḥ pārtham udīkṣya tāni 04_054_0005 tatas tu te śāntiparāś ca sarve 04_054_0006 dr̥ṣṭvārjunaṁ nāgam iva prabhinnam 04_054_0007 uccair nadantaṁ balavantam ājau 04_054_0008 madhye sthitaṁ siṁham ivarṣabhāṇām 04_054_0009 gāṇḍīvaśabdena tu pāṇḍavasya 04_054_0010 yodhā nipetuḥ sahasā rathebhyaḥ 04_054_0011 bhayārditāḥ pārthaśarābhitaptāḥ 04_054_0012 siṁhābhipannā iva vāraṇendrāḥ 04_054_0013 saṁraktanetraḥ punar indrakarmā 04_054_0014 vaikartanaṁ dvādaśabhiḥ pr̥ṣatkaiḥ 04_054_0015 vidrāvya teṣāṁ dravatāṁ samīkṣya 04_054_0016 duḥśāsanaṁ caikarathena pārthaḥ 04_054_0017 karṇo ’bravīt pārthaśarābhitapto 04_054_0018 duryodhanaṁ duṣprasahaṁ ca dr̥ṣṭvā 04_054_0019 dr̥ṣṭo ’rjuno ’yaṁ pratiyāma śīghraṁ 04_054_0020 śreyo vidhāsyāma ito gatena 04_054_0021 manye tvayā tāta kr̥taṁ ca kāryaṁ 04_054_0022 yad arjuno ’smābhir ihādya dr̥ṣṭaḥ 04_054_0023 bhūyo vanaṁ gacchatu savyasācī 04_054_0024 paśyāmi pūrṇaṁ samayaṁ na teṣām 04_054_0025 śarārditās te yudhi pāṇḍavena 04_054_0026 prasasrur anyonyam athāhvayantaḥ 04_054_0027 karṇo ’bravīd āpataty eṣa jiṣṇur 04_054_0028 duryodhanaṁ saṁparivārya yāmaḥ 04_054_0029 sarvāstravid vāraṇayūthapābhaḥ 04_054_0030 kāle prahartā yudhi śātravāṇām 04_054_0031 ayaṁ ca pārthaḥ punarāgato no 04_054_0032 mūlaṁ ca rakṣyaṁ bharatarṣabhāṇām 04_054_0033 samīkṣya pārthaṁ tarasāpatantaṁ 04_054_0034 duryodhanaḥ kālam ivāttaśastram 04_054_0035 bhayārtarūpaḥ śaraṇaṁ prapede 04_054_0036 droṇaṁ ca karṇaṁ ca kr̥paṁ ca bhīṣmam 04_054_0037 taṁ bhītarūpaṁ śaraṇaṁ vrajantaṁ 04_054_0038 duryodhanaṁ śatrusaho niṣaṅgī 04_054_0039 ity abravīt prītamanāḥ kirīṭī 04_054_0040 bāṇena viddhaṁ rudhiraṁ vamantam % After 4.60.19, D4.7 ins.: 04_055_0001 bhītaṁ vivastraṁ virathaṁ yato ’haṁ 04_055_0002 visaṁjñam ājau vikalaṁ vivastram 04_055_0003 vimuktakeśaṁ ca palāyamānaṁ 04_055_0004 prāptaṁ tavāhaṁ śaraṇaṁ vadantam 04_055_0005 tavāsmi ceti pralapantam evaṁ 04_055_0006 rakṣeti māṁ vādinam eva vādīn 04_055_0007 parāṅmukhān nāham aho nihanmi 04_055_0008 yatas tato jīva suyodhana tvam 04_055_0009 vacāṁsi cet tvaṁ smarasi svakīyāny 04_055_0010 uktāny aho dyūtajaye sabhāyām 04_055_0011 ūruṁ svakaṁ darśayatā samakṣam 04_055_0012 asmān samākṣipya jagāda kr̥ṣṇām 04_055_0013 mr̥tā yathaite kila pāṇḍuputrā 04_055_0014 vyāghrā yathā carmamayāś ca sarpāḥ 04_055_0015 prabhagnadaṁṣṭrāś ca sakūrcaṣaṇḍhās 04_055_0016 tilā yathāraṇyabhavās tathaite 04_055_0017 jano yathā kākayavāñ jagāda 04_055_0018 pāṇḍūṁs tathā nāmadharāṁs tu viddhi 04_055_0019 samāviśas tv aṅkam imaṁ mameti 04_055_0020 rājyasya me ’laṁkaraṇaṁ bhava tvam 04_055_0021 droṇasya bhīṣmasya kr̥pasya caiva 04_055_0022 yac chr̥ṇvatas tvaṁ bahudhālapad bhoḥ 04_055_0023 tad ehi bho na tv akajasva sainyaiḥ 04_055_0024 sahāpi mām ekarathaṁ rathaiḥ svaiḥ 04_055_0025 sarvaiḥ svayodhair bahubhiḥ samaṁ tvaṁ 04_055_0026 yudhyasva mām ekam apīha vīram 04_055_0027 jīvan vimokṣe na palāyamāno 04_055_0028 manda svayuktaṁ smara tatsabhāyām 04_055_0029 parīpsa yuddhena kurūn samakṣaṁ 04_055_0030 prāṇān mayā bāhubalābhisr̥ṣṭān % After 4.61.15, D4 ins.: 04_056_0001 tato ’rjuno svāpanam astram ugraṁ 04_056_0002 kodaṇḍam āropya kurūn pratīha 04_056_0003 bhīṣmaṁ guruṁ putrayutaṁ kr̥paṁ ca 04_056_0004 muktvā mumocānyaśirasy amarṣī 04_056_0005 śirāṁsi teṣām atha tat prapadya 04_056_0006 prasvāpanāstraṁ kurupuṁgavānām 04_056_0007 ekaikaśaḥ kūrcaśiro ’rdham ardhaṁ 04_056_0008 pr̥thak pr̥thag vā lunad anyam anyam 04_056_0009 bhāgaṁ śiraḥ kūrcabhavaṁ vimuṇḍya 04_056_0010 pratyāyayau pārthakaraṁ tad astram 04_056_0011 tataḥ prahr̥ṣṭaḥ puruṣapravīro 04_056_0012 gurūn namaskr̥tya jagāda coccaiḥ 04_056_0013 prayāntu bho ’ntaḥpuram āśu vīrāḥ 04_056_0014 svaṁ svaṁ priyāṇāṁ pratidarśayantu 04_056_0015 prāṇān upādāya mayādya muktā 04_056_0016 mokṣyāmi roṣaṁ punar apy aho svam % B (B5 has lines 1-2 only) Dn D2.5-7.9-12 ins. % the foll. passage after 4.62.6: D1.4 ins. it after % 4.61.29: Ś1 om. lines 1-4 of the passage, and % ins. the rest after 4.62.11: K2 ins. lines 1-4 % after 4.61.29, and the rest after 4.62.11: D3.8 % ins. lines 1-4 after 4.61.29, and the rest after 4. % 62.6: S (for lines 1-4, cf.v.l.4.61.26-27) ins. % after 1053* (cf.v.l.4.62.6): 04_057_0001 tato ’rjunaṁ nāgam iva prabhinnam 04_057_0002 utsr̥jya śatrūn vinivartamānam 04_057_0003 virāṭarāṣṭrābhimukhaṁ prayāntaṁ 04_057_0004 nāśaknuvaṁs taṁ kuravo ’bhiyātum 04_057_0005 tataḥ sa taṁ megham ivāpatantaṁ 04_057_0006 vidrāvya pārthaḥ kurumeghasainyam 04_057_0007 taṁ matsyaputraṁ dviṣatāṁ nihantā 04_057_0008 vaco ’bravīt saṁparigr̥hya bhūyaḥ 04_057_0009 pituḥ sakāśe tava tāta sarve 04_057_0010 vasanti pārthā viditaṁ tavaiva 04_057_0011 tān mā praśaṁser nagaraṁ praviśya 04_057_0012 bhītaḥ praṇaśyeta sa matsyarājaḥ 04_057_0013 mayā jitā sā dhvajinī kurūṇāṁ 04_057_0014 mayā ca gāvo vijitā dviṣadbhyaḥ 04_057_0015 evaṁ tu kāmaṁ nagaraṁ praviśya 04_057_0016 tvam ātmanā karma kr̥taṁ bravīhi 04_057=0016 uttara uvāca 04_057_0017 yat te kr̥taṁ karma na pāraṇīyaṁ 04_057_0018 tat karma kartuṁ mama nāsti śaktiḥ 04_057_0019 na tvāṁ pravakṣyāmi pituḥ sakāśe 04_057_0020 yāvan na māṁ vakṣyasi savyasācin 04_057=0020 vaiśaṁpāyana uvāca 04_057_0021 sa śatrusenām avajitya jiṣṇur 04_057_0022 ācchidya sarvaṁ ca dhanaṁ kurubhyaḥ 04_057_0023 śmaśānam āgamya punaḥ śamīṁ tām 04_057_0024 abhyetya tasthau śaravikṣatāṅgaḥ 04_057_0025 tataḥ sa vahnipratimo mahākapiḥ 04_057_0026 sahaiva bhūtair divam utpapāta 04_057_0027 tathaiva māyā vihitā babhūva 04_057_0028 dhvajaṁ ca siṁhaṁ yuyuje rathe punaḥ 04_057_0029 nidhāya tac cāyudham ājivardhanaṁ 04_057_0030 kurūttamānām iṣudhīr dhvajāṁs tathā 04_057_0031 prāyāt sa matsyo nagaraṁ prahr̥ṣṭaḥ 04_057_0032 kirīṭinā sārathinā mahātmā 04_057_0033 pārthaś ca kr̥tvā param āryakarma 04_057_0034 nihatya śatrūn dviṣatāṁ nihantā 04_057_0035 vidhāya veṇīṁ ca tathaiva bhūyo 04_057_0036 jagrāha raśmīn punar uttarasya 04_057_0037 viveśa hr̥ṣṭo nagaraṁ mahātmā 04_057_0038 br̥hannalārūpam upetya sārathiḥ % After 4.63.47, S (M3 missing) ins.: 04_058=0000 virāṭaḥ 04_058_0001 sairandhri kim idaṁ raktam uttarīyeṇa gr̥hyate 04_058_0002 ko ’tra hetur viśālākṣi tan mamācakṣva pr̥cchataḥ 04_058=0002 sairandhrī 04_058_0003 raktabindūni kaṅkasya yāvanti dharaṇīm iyuḥ 04_058_0004 tāvad varṣāṇi rāṣṭre te anāvr̥ṣṭir bhaviṣyati 04_058_0005 etan nimittaṁ rājendra kaṅkasya rudhiraṁ mayā 04_058_0006 gr̥hītam uttarīyeṇa vināśo mā bhavet tava 04_058=0006 Colophon. 04_058=0006 janamejayaḥ 04_058_0007 yuddhaṁ tv amānuṣaṁ draṣṭum āgatās tridaśāḥ punaḥ 04_058_0008 kim akurvanta te paścāt kathayasva mamānagha 04_058=0008 vaiśaṁpāyanaḥ 04_058_0009 vāsavapramukhāḥ sarve devāḥ sarṣipurogamāḥ 04_058_0010 yakṣagandharvasaṁghāś ca gaṇā hy apsarasāṁ tathā 04_058_0011 yuddhaṁ tv amānuṣaṁ dr̥ṣṭvā kurūṇāṁ phalgunasya ca 04_058_0012 ekasya ca bahūnāṁ ca raudram atyugradarśanam 04_058_0013 astrāṇām atha divyānāṁ prayogān atha saṁgrahān 04_058_0014 laghu suṣṭhu ca citraṁ ca kr̥tīnāṁ ca prayatnataḥ 04_058_0015 bhīṣmaṁ śāradvataṁ droṇaṁ karṇaṁ gāṇḍīvadhanvanā 04_058_0016 jitān anyāṁś ca bhūpālān dr̥ṣṭvā jagmur divaukasaḥ 04_058_0017 sarve te parituṣṭāś ca praśasya ca muhur muhuḥ 04_058_0018 asaṅgagatinā tena vimānenāśugāminā 04_058_0019 pratijagmur asaṅgena tridivaṁ ca divaukasaḥ 04_058_0020 kuravo ’rjunabāṇaiś ca tāḍitāḥ śaravikṣatāḥ 04_058_0021 kurūn abhimukhā yātāḥ samagrabalavāhanāḥ 04_058_0022 virāṭanagarāc caiva gajāśvarathasaṁkulāḥ 04_058_0023 yodhaiḥ kṣatriyadāyādair balavadbhir adhiṣṭhitāḥ 04_058_0024 virāṭaprahitā senā nagarāc chīghrayāyinī 04_058_0025 uttaraṁ saha sūtena pratyayāt tam ariṁdamam 04_058_0026 tasmiṁs tūryaśatākīrṇe hastyaśvarathasaṁkule 04_058_0027 praharṣaḥ strīkumārāṇāṁ tumulaḥ samapadyata 04_058=0027 arjunaḥ 04_058_0028 nagare tumulaḥ śabdo reṇuś cākramate nabhaḥ 04_058_0029 kiṁ nu khalv apayātās te kuravo nagaraṁ gatāḥ 04_058_0030 te caiva nirjitāsmābhir maheṣvāsāḥ sacetasaḥ 04_058_0031 āmuñca kavacaṁ vīra codayasva ca vājinaḥ 04_058_0032 javenābhiprapadyasva virāṭanagaraṁ prati 04_058_0033 na tāvat talanirghoṣaṁ gāṇḍīvasya ca nisvanam 04_058_0034 dhvajaṁ vā darśayiṣyāmi kadā cit svajano bhavet 04_058=0034 uttaraḥ 04_058_0035 senāgram etan mātsyānāṁ gaṇikāś ca svalaṁkr̥tāḥ 04_058_0036 kanyā ratheṣu dr̥śyante yodhā vividhavāsasaḥ 04_058_0037 uttarām atra paśyāmi sakhībhiḥ parivāritām 04_058_0038 anīkāni prakāśante hastino ’śvāś ca varmitāḥ 04_058_0039 rathinaś ca padātāś ca bahavo na ca śastriṇaḥ 04_058_0040 virāgavasanāḥ sarve saṁhr̥ṣṭāḥ pratibhāti me 04_058_0041 na ca me ’tra pratīghātaś cittasya svajane yathā 04_058=0041 vaiśaṁpāyanaḥ 04_058_0042 tataḥ śīghraṁ samāgamya uttaraḥ svajanaṁ bahu 04_058_0043 parasparam amitraghnaḥ sasvaje taṁ samāgatam 04_058_0044 prītimān puruṣavyāghro harṣayuktaḥ punaḥ punaḥ 04_058_0045 diṣṭyā jayasi bhadraṁ te diṣṭyā sūto br̥hannalā 04_058_0046 diṣṭyā saṁgrāmam āgamya bhayaṁ tava na kiṁ cana 04_058=0046 uttaraḥ 04_058_0047 ajaiṣīd eṣa tāñ jiṣṇuḥ kurūn ekaratho raṇe 04_058_0048 etasya bāhuvīryeṇa yad gāvo vijitā mayā 04_058_0049 kuravo nirjitā yasmāt saṁgrāme ’mitatejasaḥ 04_058_0050 akārṣīd eṣa tat karma devaputropamo yuvā 04_058_0051 eṣa tat puruṣavyāghro vikṣobhya kurumaṇḍalam 04_058_0052 gāvaḥ prasahya vijitā raṇe māṁ cābhyapālayat 04_058=0052 vaiśaṁpāyanaḥ 04_058_0053 uttarasya vacaḥ śrutvā śaṁsamānasya cārjunam 04_058_0054 coditā rājaputreṇa jayamaṅgalavādinaḥ 04_058_0055 tato gandhaiś ca mālyaiś ca dhūpaiś caiva susaṁbhr̥taiḥ 04_058_0056 kanyāḥ pārtham amitraghnaṁ kirantyaḥ samapūjayan % After 4.64.35, S (M3 missing) ins.: 04_059=0000 vaiśaṁpāyanaḥ 04_059_0001 pradāya vastrāṇi kirīṭamālī 04_059_0002 virāṭagehe muditaḥ sakhibhyaḥ 04_059_0003 kr̥tvā mahat karma tad ājimadhye 04_059_0004 didr̥kṣayā so ’bhijagāma pārtham 04_059_0005 taṁ prekṣamāṇas tv atha dharmarājaṁ 04_059_0006 papraccha pārtho ’tha sa bhīmasenam 04_059_0007 kiṁ dharmarājo hi yathāpuraṁ māṁ 04_059_0008 mukhaṁ praticchādya na cāha kiṁ cit 04_059_0009 tam evam uktvā pariśaṅkamānaṁ 04_059_0010 dr̥ṣṭvārjunaṁ bhīmasenaṁ ca rājā 04_059_0011 tatrābravīt tāv abhivīkṣya vīrau 04_059_0012 yudhiṣṭhiras tat parimr̥jya raktam 04_059_0013 durātmanā tvayy abhipūjyamāne 04_059_0014 virāṭarājñābhihato ’smi pārtha 04_059_0015 tasmāt prahārād rudhirasya bindūn 04_059_0016 paśyan na ceme pr̥thivīṁ spr̥śeyuḥ 04_059_0017 iti praticchādya mukhaṁ tato ’haṁ 04_059_0018 manyuṁ niyacchann upaviṣṭa āsam 04_059_0019 kruddhe tu vīre tvayi cāpratīte 04_059_0020 rājā virāṭo na labheta śarma 04_059_0021 ajānatā tena tavaiva vīryaṁ 04_059_0022 channasya satreṇa balaṁ ca pārtha 04_059_0023 idaṁ virāṭena mayi prayuktaṁ 04_059_0024 tvāṁ vīkṣamāṇo na gato ’smi harṣam 04_059_0025 tenāprameyena mahābalena 04_059_0026 tasmiṁs tathokte śamam āśritena 04_059_0027 taṁ bhīmaseno balavān amarṣī 04_059_0028 dhanaṁjayaṁ kruddha uvāca vākyam 04_059_0029 na pārtha nityaṁ kṣamakālam āha 04_059_0030 br̥haspatir jñānavatāṁ variṣṭhaḥ 04_059_0031 kṣamī hi sarvaiḥ paribhūyate hi 04_059_0032 yathā bhujaṁgo viṣavīryahīnaḥ 04_059_0033 virāṭam adyaiva nihatya śīghraṁ 04_059_0034 saputrapautraṁ sakulaṁ sasainyam 04_059_0035 yokṣyāmahe dharmasutaṁ tu rājye 04_059_0036 adyaiva śīghraṁ tv arir eṣa mātsyaḥ 04_059_0037 anena pāñcālasutātha kr̥ṣṇā 04_059_0038 upekṣitā kīcakenānuyātā 04_059_0039 tasmād ayaṁ nārhati rājaśabdaṁ 04_059_0040 rājā bhava tvaṁ tava pārtha vīryāt 04_059_0041 rājā kurūṇāṁ ca yudhiṣṭhiro ’yaṁ 04_059_0042 mātsyeṣu rājā bhavatu pratītaḥ 04_059_0043 tasyādya dehaṁ śatadhā bhinadmi 04_059_0044 kumbhaṁ ghaneneva yathāmbupūrṇam 04_059=0044 arjunaḥ 04_059_0045 bhavataḥ kṣamayā rājan sarve doṣāś ca no ’bhavan 04_059_0046 tasmād enaṁ ca hatvā vai sabalaṁ sahabāndhavam 04_059_0047 paścāc caiva kurūn sarvān haniṣyāmo na saṁśayaḥ 04_059=0047 vaiśaṁpāyanaḥ 04_059_0048 bhīmasenaś ca ye cānye tathaiveti tam abruvan 04_059_0049 tam abravīd dharmasuto mahātmā 04_059_0050 kṣamī vadānyaḥ kupitaṁ ca bhīmam 04_059_0051 na pratyupasthāsyati cet sadāraḥ 04_059_0052 prasādane samyag athāstu vadhyaḥ 04_059_0053 na hantavyo durātmāyaṁ kuravaś cāpi te ’rjuna 04_059_0054 śvaḥ prabhāte pravekṣyāmaḥ sabhāṁ siṁhāsaneṣv iha 04_059_0055 rājaveṣeṇa saṁyuktān yadi tatra na maṁsyate 04_059_0056 paścād vadhyāmahe sarvān virāṭena sabāndhavān % After 4.67.13, S (M3 missing) ins.: 04_060_0001 pratigr̥hya snuṣārthaṁ vai darśayan vr̥ttam ātmanaḥ 04_060_0002 śīlaśaucasamācāraṁ lokasyāvedya phalgunaḥ 04_060_0003 loke vikhyāpya māhātmyaṁ yaśaś ca sa paraṁtapaḥ 04_060_0004 kr̥tārthaḥ śucir avyagras tuṣṭimān abhavat tadā 04_060=0004 yudhiṣṭhiraḥ 04_060_0005 rājan prīto ’smi bhadraṁ te sakhā me ’si paraṁtapa 04_060_0006 sukham adhyuṣitāḥ sarve ajñātās tvayi pārthiva 04_060=0006 vaiśaṁpāyanaḥ 04_060_0007 virāṭanagare rājā dharmātmā saṁśitavrataḥ 04_060_0008 pūjitaś cābhiṣiktaś ca ratnaiś ca śataśaś citaḥ 04_060_0009 tathā bruvantaṁ prasamīkṣya rājā 04_060_0010 paraṁ prahr̥ṣṭaḥ svajanena tena 04_060_0011 snehāt pariṣvajya nr̥po bhujābhyāṁ 04_060_0012 dadau tam arthaṁ kurupuṁgavānām 04_060_0013 yuddhāt prayātāḥ kuravo hi mārge 04_060_0014 sametya sarve hitam eva tatra 04_060_0015 ācāryaputraḥ śakuniś ca rājā 04_060_0016 duryodhanaḥ sūtaputraś ca karṇaḥ 04_060_0017 saṁmantrya rājan sahitāḥ samarthāḥ 04_060_0018 samādiśan dūtam atho samagrāḥ 04_060_0019 yudhiṣṭhiraś cāpi susaṁprahr̥ṣṭo 04_060_0020 duryodhanād dūtam apaśyad āgatam 04_060_0021 sa cābravīd dharmarājaṁ sametya 04_060_0022 yudhiṣṭhiraṁ pāṇḍavam ugravīryam 04_060_0023 dhanaṁjayenāsi punar vanāya 04_060_0024 pravrājitaḥ samaye tiṣṭha pārtha 04_060_0025 trayodaśe hy eṣa kirīṭamālī 04_060_0026 saṁvatsare pāṇḍaveyo ’dya dr̥ṣṭaḥ 04_060_0027 tato ’bravīd dharmasutaḥ prahasya 04_060_0028 kṣipraṁ gatvā brūhi suyodhanaṁ tam 04_060_0029 pitāmahaḥ śāṁtanavo bravītu 04_060_0030 yady atra pūrṇo ’dya trayodaśo naḥ 04_060_0031 saṁvatsarānte tu dhanaṁjayena 04_060_0032 viṣphāritaṁ gāṇḍivam ājimadhye 04_060_0033 pūrṇo na pūrṇo na iti bravītu 04_060_0034 yad asya satyaṁ mama tat pramāṇam 04_060_0035 tenaivam uktaḥ sa nivr̥tya dūto 04_060_0036 duryodhanaṁ prāpya śaśaṁsa tattvam 04_060_0037 sametya dūtena sa rājaputro 04_060_0038 duryodhano mantrayām āsa tatra 04_060_0039 bhīṣmeṇa karṇena kr̥peṇa caiva 04_060_0040 droṇena bhūriśravasā ca sārdham 04_060_0041 saṁmantrya rātrau bahubhiḥ suhr̥dbhir 04_060_0042 bhīṣmo ’bravīd dhārtarāṣṭraṁ mahātmā 04_060_0043 tīrṇapratijñena dhanaṁjayena 04_060_0044 viṣphāritaṁ gāṇḍivam ājimadhye 04_060_0045 te dhārtarāṣṭrāḥ samayaṁ niśamya 04_060_0046 tīrṇapratijñasya dhanaṁjayasya 04_060_0047 saṁcintya sarve sahitāḥ suhr̥dbhiḥ 04_060_0048 sapārthivāḥ svāni gr̥hāṇi jagmuḥ 04_060=0048 Colophon. % After 4.67.24, T G2.3 (om. lines 2-4) ins.: 04_061_0001 vāsudevaṁ tathāyāntaṁ dr̥ṣṭvā pāṇḍusutās tadā 04_061_0002 mātsyena sahitāḥ sarve pratyudyātā janārdanam 04_061_0003 śaṅkhadundubhinirghoṣair maṅgalyaiś ca janārdanam 04_061_0004 vavandur muditāḥ sarve pādayos tasya pāṇḍavāḥ 04_061_0005 mātsyena sahitāḥ sarve ānandāśrupariplutāḥ 04_061=0005 pāṇḍavāḥ 04_061_0006 evaṁ tava prasādād vai varṣāṇy etāni sarvaśaḥ 04_061_0007 trayodaśāpi dāśārha yathā sa samayaḥ kr̥taḥ 04_061_0008 uṣitāḥ smo jagannātha tvaṁ nātho no janārdana 04_061_0009 rakṣasva devadeveśa tvām adya śaraṇaṁ gatāḥ 04_061=0009 vaiśaṁpāyanaḥ 04_061_0010 tān vandamānān sahasā pariṣvajya janārdanaḥ 04_061_0011 virāṭasya sahāyāṁs tān sarvayādavasavr̥taḥ 04_061_0012 yathārhaṁ pūjayām āsa mudā paramayā yutaḥ 04_061_0013 vr̥ṣṇivīrāṁś ca tān sarvān yathārhaṁ pratipedire 04_061_0014 kr̥ṣṇā ca devakīputraṁ vavande pādayos tathā 04_061_0015 tām udyamya sukeśāntāṁ nayane parimr̥jya ca 04_061_0016 uvāca vākyaṁ deveśaḥ sarvayādavasaṁnidhau 04_061_0017 mā śokaṁ kuru kalyāṇi dhārtarāṣṭrān samāhitān 04_061_0018 acirād ghātayitvāhaṁ pārthena sahitaḥ kṣitim 04_061_0019 yudhiṣṭhirāya dāsyāmi vyetu te mānaso jvaraḥ 04_061_0020 abhimanyunā ca pārthena raukmiṇeyena te śape 04_061_0021 satyam etad vaco mahyam avaihi tvam anindite 04_061_0022 ity uktvā tāṁ visr̥jyātha prīyamāṇo yudhiṣṭhiram 04_061_0023 anvāsta vr̥ṣṇiśārdūlaḥ saha vr̥ṣṇyandhakais tadā % After 4.67.25cd, D3-5.7-9 ins.: 04_062_0001 anekaśaḥ samājagmur nānādigbhyo narādhipāḥ 04_062_0002 virāṭanagaraṁ prāpya hastyaśvarathasādinaḥ 04_062_0003 nānādeśodbhavāṁś caiva ratnāni subahūny api 04_062_0004 vastrāṇi ca mahārhāṇi maṇīnāṁ nicayāni ca 04_062_0005 raukmaṁ coccāvacaṁ vastraṁ ślakṣṇānīva mr̥dūni ca 04_062_0006 maṇikāñcanacitrāṇi divyāny ābharaṇāni ca 04_062_0007 aśvāṁs tittirakalmāṣāñ śvetāśvāṁś caiva sarvaśaḥ 04_062_0008 vivāhārtham anuprāptāḥ saubhadrasya mahātmanaḥ 04_062_0009 maṅgalena ca saṁyuktaṁ brahmaghoṣeṇa nāditam 04_062_0010 vedodgītaiḥ sāmabhiś ca stutibhir brahmacāriṇām 04_062_0011 vedī viracitā tatra sarvaratnavibhūṣitā 04_062_0012 hr̥ṣṭapuṣṭajanākīrṇāḥ sarvaśaḥ śuklavāsasaḥ 04_062_0013 nānādeśodbhavāś caiva gāyanās tatra cāgatāḥ 04_062_0014 sametāḥ sarvaśas tatra brāhmaṇā vedapāragāḥ