% Mahābhārata: supplementary passages - Āraṇyakaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Roman % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 03, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 03*0001_01 nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam 03*0001_02 devīṁ sarasvatīṁ caiva tato jayam udīrayet % D5 S (G4 M2 damaged), which om. the intro- % ductroy mantra, begin as follows. D5 begins with % śrīgaṇeśāya namaḥ; T1 hariḥ oṁ śubham astu | avighnam astu | āraṇya- % parva | śrīvedavyāsāya namaḥ; T2 oṁ. G1 begins with hariḥ % oṁ, which is followed by: 03*0002_01 śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam 03*0002_02 prasannavadanaṁ dhyāyet sarvavighnopaśāntaye % G2 begins with: 03*0003_01 oṁ vyāsaṁ vasiṣṭhanaptāraṁ śakteḥ pautram akalmaṣam 03*0003_02 parāśarātmajaṁ vande śukatātaṁ taponidhim 03*0003_03 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave 03*0003_04 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ % 3.1.10 % After 10, S ins.: 03*0004_01 tatas te puruṣavyāghrā rathān āsthāya bhārata 03*0004_02 dadr̥śur jāhnavītīre pramāṇākhyaṁ mahāvaṭam % 3.1.28 % After 28, Dn D5 ins.: 03*0005_01 anīcair nāpy aviṣayair nādharmiṣṭhair viśeṣataḥ % 3.1.43 % After 43, S ins.: 03*0006_01 rājā tu bhrātr̥bhiḥ sārdhaṁ tathā sarvaiḥ suhr̥dgaṇaiḥ 03*0006_02 aśeta tāṁ niśāṁ rājā duḥkhaśokasamāhataḥ % 3.2.17 % D5 G2 ins. after 17: D2, % after 16: 03*0007_01 śuśrūṣā śravaṇaṁ caiva grahaṇaṁ dhāraṇaṁ tathā 03*0007_02 ūhāpoho ’pi vijñānaṁ tattvajñānaṁ ca dhīguṇāḥ % 3.2.21 % After 20, D1.2 ins.: 03*0008_01 vyādhayo ’tra śarīre ’smin vātapittakaphodbhavāḥ 03*0008_02 ajīrṇaprabhavāḥ sarve duḥkhāḥ pāpodbhavās tathā % 3.2.38 % After 38ab, G2 ins.: 03*0009_01 arthibhyaḥ kālatas tasmān nityam arthavatāṁ bhayam % 3.2.47 % After 47ab, K2 B % (except B1) D (except D3) ins.: 03*0010_01 dharmārthaṁ yasya vittehā varaṁ tasya nirīhatā % 3.2.54 % After 54ab, N (K1.4 missing) ins.: 03*0011_01 utthāya cāsanaṁ dadyād eṣa dharmaḥ sanātanaḥ % 3.2.58 % After 58, N (K1.4 missing; K3 om. lines % 1-2) ins.: 03*0012_01 cakṣur dadyān mano dadyād vācaṁ dadyāc ca sūnr̥tām 03*0012_02 anuvrajed upāsīta sa yajñaḥ pañcadakṣiṇaḥ 03*0012_03 yo dadyād aparikliṣṭam adhvani vartate 03*0012_04 śrāntāyādr̥ṣṭapūrvāya tasya puṇyaphalaṁ mahat % 3.3.5 % For 5d, D1 reads savitāraṁ % pitāmahaḥ, and cont.: 03*0013_01 sāntvayitvā tato devaḥ prāṇikārye yuyoja ca % 3.3.13 % After % 13ab (transposed), K2 B2.4 Dn D4.6 ins.: 03*0014_01 vipratyāgasamādhisthaḥ saṁyatātmā dr̥ḍhavrataḥ % while G2 ins.: 03*0015_01 tatas tv adhyāpayām āsa mantraṁ sarvārthasādhakam 03*0015_02 aṣṭākṣaraṁ paraṁ mantram ārtasya satataṁ priyam % 3.3.14 % After 14ab (transposed), K2 B Dc Dn D2.4.6 ins.: 03*0016_01 so ’vagāhya jalaṁ rājā devasyābhimukho ’bhavat % 3.3.15 % After the ref., S (except M2) ins. a % variant of 14abcd: 03*0017_01 puṣpopahārair balibhir bahuśaś ca yathāvidhi 03*0017_02 sarvātmabhūtaṁ saṁpūjya yataprāṇo jitendriyaḥ % After 15, S (except M2) ins.: 03*0018_01 mayi sneho ’sti ced brahman yady anugrahabhāg aham 03*0018_02 bhagavan nāsti ced guhyaṁ tac ca me brūhi sāṁpratam % 3.3.25 % After % 25ab, N (K1.4 missing) ins.: 03*0019_01 sraṣṭā saṁvartako vahniḥ sarvasyādir alolupaḥ 03*0019_02 anantaḥ kapilo bhānuḥ % 3.3.26 % After 26a, % N (K1.4 missing) ins.: 03*0020_01 sarvadhātuniṣevitaḥ % 3.4.3 % D3 (marg. sec. m.) S % ins. after 3ab: K2 Dn D5.6 (both latter marg.), % after 2: 03*0021_01 gr̥hṇīṣva piṭharaṁ tāmraṁ mayā dattaṁ narādhipa 03*0021_02 yāvad vāñchati pāñcālī pātreṇānena suvrata % After 3cd, K2 B (except B1) Dn D4.6 ins.: 03*0022_01 itaś caturdaśe varṣe bhūyo rājyam avāpsyasi % 3.4.4 % After 4, B3.4 ins.: 03*0023=00 yudhiṣṭhira uvāca 03*0023_01 tvatprasādād dvijaśreṣṭha yad iṣṭaṁ prāptavān aham % 3.5.3 % After 3, T2 G2-4 ins.: 03*0024_01 saubalenaiva pāpena duryodhanahitaiṣiṇā 03*0024_02 krūram ācaritaṁ karma na me priyam anuṣṭhitam 03*0024_03 tathaivaṁ hi kr̥te tatra tad bhavān vaktum arhati 03*0024_04 uttaraṁ prāptakālaṁ ca kim anyan manyate kṣamam 03*0024_05 nāsti dharme sahāyatvam iti me dīryate manaḥ 03*0024_06 yatra pāṇḍusutāḥ sarve kliśyanti vanam āgatāḥ % 3.5.7 % Dn ins. after 7cd: Ś1 % K3, which om. 7cd, ins. after 7ab: 03*0025_01 yaśo na naśyej jñātibhedaś ca na syād 03*0025_02 dharmo na syān naiva caivaṁ kr̥te tvām % 3.5.10 % After 10, T G2-4 ins.: 03*0026_01 yeṣāṁ rājā dharmaputro mahātmā 03*0026_02 teṣāṁ loke kiṁ nu duṣprāpam asti % 3.5.12 % After % 12, G2 ins.: 03*0027_01 dhruvaṁ vināśas tava putreṇa dhīman 03*0027_02 sabandhuvargeṇa sahaiva rājabhiḥ 03*0027_03 caturdaśe caiva varṣe narendra 03*0027_04 kulakṣayaṁ prāpsyasi rājasiṁha 03*0027_05 tasmāt kuruṣvādhipatye narendra 03*0027_06 yudhiṣṭhiraṁ dharmavatāṁ variṣṭham % 3.6.20 % After 20, K2 ins.: 03*0028_01 tasmāt satyaṁ satataṁ vai bruvāṇo 03*0028_02 lokasya hr̥dyo bhavatīti sadyaḥ % 3.6.21 % After 21, K2 % ins.: 03*0029_01 mitraiḥ putrair bhūmihastyaśvabhūri 03*0029_02 mahīm imāṁ pālayituṁ purastāt % 3.7.1 % After 1, K2 % Dn D6 ins.: 03*0030_01 vidurasya prabhāvaṁ ca saṁdhivigrahakāritam 03*0030_02 vivr̥ddhiṁ ca parāṁ matvā pāṇḍavānāṁ bhaviṣyati % 3.7.2 % After 2, D2 ins.: 03*0031_01 papāta sahasā rājā chinnadruma ivāvaśaḥ % 3.7.17 % After 17, % M1 ins.: 03*0032_01 so ’bhigatvā tadā veśma rājñaḥ samabhivādya ca 03*0032_02 upātiṣṭhan mahātmānaṁ rājānaṁ preṣyavat tadā % 3.7.20 % After % 20ab, D3 ins.: 03*0033_01 dhr̥tarāṣṭro mahārāja bhrātr̥snehād uvāca ha 03*0033_02 yudhiṣṭhiras tu kuśalī bhrātr̥bhiḥ saha tiṣṭhati 03*0033_03 atha rātriṁ dinaṁ cāhaṁ tvatkr̥te bharatarṣabha 03*0033_04 prītas tvam eva me nityaṁ bhrātā sarvaguṇānvitaḥ % 3.8.9 % After 9ab, K3 (which om. 9cd) ins.: 03*0034_01 athāgamiṣyanti punaḥ pāṇḍavā vāraṇāhvayam % 3.8.11 % After 11, % M1 ins.: 03*0035_01 tathā tad bhavitā rājan nānyathā tad bhaviṣyati % K3 D1-3.6 (marg.) ins. after 11: Ś1 B4 Dn, after 12: 03*0036_01 nāgamiṣyanti te vīrā akr̥tvā kālasaṁvidam 03*0036_02 āgaccheyuś ca te mohāt punar dyūtaṁ na saṁśayaḥ % 3.8.20 % After 20, M ins.: 03*0037_01 etat kr̥tyatamaṁ rājñaḥ kauravyasya mahātmanaḥ % 3.11.7 % After 7ab, K2 % ins.: 03*0038_01 tam āgatam r̥ṣiṁ dr̥ṣṭvā dhr̥tarāṣṭro janeśvaraḥ 03*0038_02 pūjayitvā yathānyāyaṁ papracchāgamanakriyām % 3.12.2 % After 2, D2 ins.: 03*0039_01 yaṁ jaghānaikacakrāyāṁ bhīmo bhīmaparākramaḥ 03*0039_02 rākṣasaṁ krodhatāmrākṣaṁ darpotsiktaṁ balādhikam 03*0039_03 tasya bhrātā mahāvīryaḥ kanīyān uruvikramaḥ 03*0039_04 bhrātr̥nāśasamutthena channo vyasanabhasmanā 03*0039_05 bhīmasenāntaraprepsuś cacāra pr̥thivīm imām 03*0039_06 sa nirjitān upāśrauṣīt pāṇḍavān anulakṣaye % 3.12.22 % After 22, D1 ins.: 03*0040_01 paiṭhīnagotre utpanno nāstiko vedanindakaḥ % 3.12.28 % K2 D2 cont.: 03*0041_01 vismayaṁ paramaṁ gatvā rākṣaso ghoradarśanaḥ % 3.13.2 % After 2a, T1 % ins.: 03*0042_01 dhr̥ṣṭadyumnaḥ pratāpavān 03*0042_02 śiśupālasutaḥ śrīmān % 3.13.3 % After 3ab, K2 ins.: 03*0043_01 keśavaḥ sātyakiś caiva dhr̥ṣṭadyumnaś ca pārṣataḥ 03*0043_02 amātyaiḥ saha mitraiś ca balena svajanena ca 03*0043_03 vane tena yayuḥ pārthān ūcuḥ kiṁ karavāmahe % 3.13.4 % After 4, K2 B D (except D1-3) ins.: 03*0044_01 abhivādya kuruśreṣṭhaṁ viṣaṇṇaḥ keśavo ’bravīt % 3.13.5 % After 5, % B (except B1) Dn2 D1.2 ins.: 03*0045_01 etān nihatya samare ye ca teṣāṁ padānugāḥ 03*0045_02 tāṁś ca sarvān vinirjitya sahitān sanarādhipān % 3.13.14 % After 14, K2 B2 Dc Dn ins.: 03*0046_01 lokapravr̥ttihetos tvam iti vyāso mamābravīt % 3.13.15 % After 15, % T2 G3.4 ins.: 03*0047_01 yogakartā hr̥ṣīkeśa sāṁkhyakartā sanātanaḥ 03*0047_02 śīlas tvaṁ sarvayogānāṁ vīrāṇāṁ niyamasya ca % 3.13.25 % After 25, Dn D6 ins.: 03*0048_01 prādurbhāvasahasreṣu teṣu teṣu tvayā vibho 03*0048_02 adharmarucayaḥ kr̥ṣṇa nihatāḥ śataśo ’surāḥ % 3.13.29 % After 29, B2-4 Dc Dn D4-6 ins.: 03*0049_01 evam ete yudhi hatā bhūyaś cānyāñ śr̥ṇuṣva ha % 3.13.34 % After 34, K2 Dn ins.: 03*0050_01 yugādau tava vārṣṇeya nābhipadmād ajāyata 03*0050_02 brahmā carācaragurur yasyedaṁ sakalaṁ jagat 03*0050_03 taṁ hantum udyatau ghorau dānavau madhukaiṭabhau 03*0050_04 tayor vyatikramaṁ dr̥ṣṭvā kruddhasya bhavato hareḥ 03*0050_05 lalāṭāj jātavāñ śambhuḥ śūlapāṇis trilocanaḥ 03*0050_06 itthaṁ tāv api deveśau tvaccharīrasamudbhavau 03*0050_07 tvanniyogakārāv etāv iti me nārado ’bravīt % K2 Dn cont.: Ś1 K3 B Dc D1-6 ins. after 34: 03*0051_01 tathā nārāyaṇa purā kratubhir bhūridakṣiṇaiḥ 03*0051_02 iṣṭavāṁs tvaṁ mahāsatraṁ kr̥ṣṇa caitrarathe vane % 3.13.41 % After % the ref., K2 B (except B1) Dc Dn D4-6 ins.: 03*0052_01 evam ukte tu vacane keśavena mahātmanā % while T G2.4 ins.: 03*0053_01 ity uktvā puṇḍarīkākṣaḥ pāṇḍavaṁ supriyaṁ priyam 03*0053_02 prīyamāṇo hr̥ṣīkeśas tūṣṇīm āsāṁ babhūva ha % 3.13.43 % B4 Dc2 D5 G2.4 ins. after % the ref.: Dc1 T G3 (which all om. the ref.), ins. % after 42: 03*0054_01 vāsudeva vasūnāṁ ca vāsavo bahudhācyuta 03*0054_02 devadevo ’si lokānāṁ kr̥ṣṇadvaipāyano ’bravīt % 3.13.46 % After 46, K2 Dn ins.: 03*0055_01 brahmaśaṁkaraśakrādyair devavr̥ndaiḥ punaḥ punaḥ 03*0055_02 krīḍase tvaṁ naravyāghra bālaḥ krīḍanakair iva % 3.13.55 % After 55, D2 ins.: 03*0056_01 kr̥ṣyamāṇāṁ tathā dīnām anāthām iva mādhava 03*0056_02 āhuś caitān ṣaṇḍatilān pañca caiva tu pāṇḍavān 03*0056_03 patim anyaṁ vr̥ṇīṣveti sarve te madhusūdana % 3.13.70 % After 70, Dc2 ins.: 03*0057_01 kālaḥ sr̥jati bhūtāni kālaḥ saṁharate prajāḥ 03*0057_02 tat kālena kr̥taṁ manye na te pauruṣavardhanam % 3.13.86 % After 86, N (K1.4 missing) ins.: 03*0058_01 sā dr̥ṣṭvā pāṇḍavaṁ tatra śayānaṁ bhrātr̥bhiḥ saha 03*0058_02 hr̥cchayenābhibhūtā hi bhīmasenam akāmayat % 3.13.88 % After 88, all MSS. except T1 G1 M ins.: 03*0059_01 saivam uktā tu bhīmena rākṣasī kāmarūpiṇī 03*0059_02 bhīmasenaṁ mahātmānam idam āha śucismitā 03*0059_03 palāyadhvam itaḥ kṣipraṁ mama bhrātā suvīryavān 03*0059_04 āgamiṣyati vo hantuṁ tasmād gacchata māciram 03*0059_05 atha bhīmo ’bhyuvācaināṁ sābhimānam idaṁ vacaḥ 03*0059_06 nodvijeyam ahaṁ tasmān nihaniṣye ’ham āgatam % Ś1 K3 D1-3.5 cont.: 03*0060_01 āgataṁ pratiyotsyāmi rākṣasaṁ bhrātaraṁ tava % 3.13.90 % On the other hand, K3 % D2.3.5 ins. before 90: 03*0061_01 athainām abravīt kruddho rākṣasaḥ puruṣādakaḥ % 3.13.92 % After 92, K3 % D3.5 (om. line 2) ins.: 03*0062_01 tam āgatam abhiprekṣya bhīmaseno mahābalam 03*0062_02 utthāya sahasā rakṣo nijagrāha mahābalaḥ % 3.13.96 % Dn D2-6 ins. after 96: K3 (which om. 93-96) % cont. after 62*: 03*0063_01 vikrīḍya suciraṁ bhīmo rākṣasena sahānagha 03*0063_02 nijaghāna mahāvīryas taṁ tadā nirbalaṁ balī % After line 1, D2 ins.: 03*0064_01 talair aśanikalpaiś ca muṣṭibhiś cāhanat tadā % On the other hand, B2 ins. after 96: 03*0065_01 tato bhīmo mahābāhū rūpam āsthāya vai mahat 03*0065_02 jaghāna rākṣasaṁ kruddho vr̥traṁ devapatir yathā % 3.13.113 % After % 113, N (K1.4 missing) ins.: 03*0066_01 caturbhiḥ kāraṇaiḥ kr̥ṣṇa tvayā rakṣyāsmi nityaśaḥ 03*0066_02 saṁbandhād gauravāt sakhyāt prabhutvenaiva keśava % 3.13.114 % After 114ab, B2.4 ins.: 03*0067_01 draupadyās tad vacaḥ śrutvā krodhāmarṣasamanvitaḥ % while B3 ins.: 03*0068_01 sāntvayaṁś ca varārohāṁ suvākyair bharatarṣabha % 3.13.115 % D1.2.6 % ins. after 115: K3 (which om. 115cd) ins. after 115ab: 03*0069_01 tvaṁ śroṣyasy anavadyāṅgi duryodhanamukhān ripūn % 3.13.117 % N % (K1.4 missing) ins. after 117 (Ś1 K3 D1-3 however % read line 1 after 118): 03*0070_01 tac chrutvā draupadī vākyaṁ prativākyam athācyutāt 03*0070_02 sācīkr̥tam avaikṣat sā pāñcālī madhyamaṁ patim 03*0070_03 ābabhāṣe mahārāja draupadīm arjunas tadā 03*0070_04 mā rodīḥ śubhatāmrākṣi yad āha madhusūdanaḥ 03*0070_05 tathā tad bhavitā devi nānyathā varavarṇini % 3.13.118 % After 118, Ś1 K3 D1-3 ins. line 1 of 70*; % while D5 ins.: 03*0071_01 śakuniṁ tv akṣakitavaṁ mādrīputro haniṣyati % 3.14.5 % After 5, M2 ins.: 03*0072_01 puṣkareṇa narendreṇa tāñ ca vakṣyāmi tasya vai % 3.14.13 % After 13, D1 ins.: 03*0073_01 sarvāṁs tān anugr̥hṇīma baddhvā pāśais tu vāruṇaiḥ % 3.15.6 % After % 6, S (except M2) ins.: 03*0074_01 cirajīvī nr̥paḥ so ’pi prasādāt padmajanmanaḥ % 3.15.15 % After 15, D1.2 ins.: 03*0075_01 gataḥ kauravya duṣṭātmā mārtikāvatiko nr̥paḥ % 3.15.22 % After 22, % K2 B Dc Dn D2.4-6 ins.: 03*0076_01 drutam āgatavān yuṣmān draṣṭukāmaḥ suduḥkhitān % while D1 ins.: 03*0077_01 śrutvaiva tat kṣaṇaṁ vegād āgato ’haṁ narādhipa % 3.16.16 % After 16, % T G3.4 M1 ins.: 03*0078_01 saṁkramā bheditāḥ sarve prākārāś ca navīkr̥tāḥ % 3.18.15 % After 15, Ś1 K2 B D (except D1-3) ins.: 03*0079_01 tān āpatata (sic!) bāṇaughān sa ciccheda mahābalaḥ 03*0079_02 tataś cānyāñ śarān dīptān pracikṣepa sute mama % 3.21.15 % After 15, S (except M2) % ins.: 03*0080_01 dr̥ṣṭavān asmi rājendra sālvarājam athāntike % 3.21.16 % After % 16, T G2-4 M1 ins.: 03*0081_01 sa mām ālokya sahasā senāṁ svāṁ prāhiṇon mr̥dhe 03*0081_02 madbāhunā ca senāyāṁ śiṣṭāyāṁ kiṁ cid eva ca % 3.21.29 % After 29, N (except K3; K1.4 missing) ins.: 03*0082_01 patitās te ’pi bhakṣyante samudrāmbhonivāsibhiḥ % 3.21.32 % K2 Dn D2 ins. after 32ab; K3 % (which om. 32ab) D1 ins. after 31: 03*0083_01 asayaḥ śaktimuśalapāśārṣṭikaṇapāḥ śarāḥ % 3.21.34 % After % 34, Ś1 K2 B D (except D1.2) ins.: 03*0084_01 aṅgārapāṁśuvarṣaṁ ca śastravarṣaṁ ca bhārata % 3.21.35 % K3 % (which om. 35ef and line 1 of the foll. passage) ins. % after 35cd: D1, after 35ef: 03*0085_01 sa mohayām āsa tadā māyayā yudhi dānavaḥ 03*0085_02 tato hatāyāṁ ca mayā māyāyāṁ yudhi dānavaḥ % 3.22.5 % After 5, K2 B Dc Dn1.n2 D4-6 ins.: 03*0086_01 avasthātuṁ na śakyāmi aṅgaṁ me vyavasīdati % 3.23.8 % After 8, B3 ins.: 03*0087_01 śarair nānāvidhākārair divyāstrapratimantritaiḥ 03*0087_02 astraiḥ śastraiś ca vividhaiḥ khasthā hy antarhitā api % 3.23.24 % After 24, G1 ins.: 03*0088_01 jitavāñ jāmadagnyaṁ yaḥ koṭivarṣagaṇān bahūn 03*0088_02 sa eṣa nānyair vadhyo hi tvām r̥te naiva kaiś cana % 3.23.28 % After 28, K2 B D (except D2; % D1.3 missing) ins.: 03*0089_01 yojayaṁ tatra dhanuṣā dānavāntakaraṁ raṇe % 3.23.41 % After 41, Dn2 % ins.: 03*0090_01 mayy āgate ’thavā vīra dyūtaṁ na bhavitā tathā % On the other hand, K2 B Dc Dn ins. after 41 (Dn2, % after 90*): 03*0091_01 adyāhaṁ kiṁ kariṣyāmi bhinnasetur ivodakam % 3.23.43 % After 43, Ś1 K2.3 % B2.4 D (D1.3 missing) ins.: 03*0092_01 pariṣvaktaś cārjunena yamābhyāṁ cābhivāditaḥ 03*0092_02 saṁmānitaś ca dhaumyena draupadyā cārcito ’śrubhiḥ % 3.26.4 % After 4, N (except K3; K1.4 % D1.3 missing) T2 G2-4 ins.: 03*0093_01 tam āgataṁ jvalitahutāśanaprabhaṁ 03*0093_02 mahāmanāḥ kuruvr̥ṣabho yudhiṣṭhiraḥ 03*0093_03 apūjayat surar̥ṣimānavārcitaṁ 03*0093_04 mahāmuniṁ hy anupamasattvavīryavān % 3.28.5 % After 5, B1 Dc2 ins.: 03*0094_01 vacanāny amanojñāni durvācyāni ca saṁsadi % 3.28.16 % N (K1.4 D1.3 missing; Ś1 K3 D2.5 om. line 1) % ins. after 16cd: M2 ins. line 1 after 16ab and line 2 % after 16cd(!): 03*0095_01 satkr̥tāni sahasrāṇi sarvakāmaiḥ purā gr̥he 03*0095_02 sarvakāmaiḥ suvihitair yad apūjayathā dvijān % 3.28.31 % After 31c, N % (K1.4 D1.3 missing) M2 ins.: 03*0096_01 kasmāt kṣamasi pārthiva 03*0096_02 nakulaṁ sahadevaṁ ca dr̥ṣṭvā te duḥkhitāv ubhau 03*0096_03 aduḥkhārhau manuṣyendra % 3.28.32 % After 32ab, K2 B Dc % Dn D4-6 ins.: 03*0097_01 dhr̥ṣṭadyumnasya bhaginīṁ vīrapatnīm anuvratām % 3.28.33 % After % 33ab, T1 G1 ins.: 03*0098_01 tyaktavāṁs tvaṁ vināśāya vyaktaṁ bhr̥gupatir yathā % 3.29.22 % After 22, N (K1.4 D1.3 missing) M2 % ins.: 03*0099_01 kāle kāle tu saṁprāpte mr̥dus tīkṣṇo ’pi vā bhavet % 3.29.31 % After 31ab, S ins.: 03*0100_01 anvīkṣya kāraṇaṁ caiva kāryaṁ tejaḥ kṣamāpi vā % 3.30.1 % Before 1, Dc1 D2 ins.: 03*0101=00 vaiśaṁpāyana uvāca 03*0101_01 draupadyā vacanaṁ śrutvā ślakṣṇākṣarapadaṁ śubham 03*0101_02 uvāca draupadīṁ rājā smayamāno yudhiṣṭhiraḥ 03*0101_03 kāraṇe bhavatī kruddhā dhārtarāṣṭrasya durmateḥ 03*0101_04 yena krodhaṁ mahāprājñe bahudhā bahu manyase 03*0101_05 krodhaṁ mūlaharaṁ śatruṁ kāraṇaiḥ śr̥ṇu taṁ mama % 3.30.2 % After % 2ab, S (except M2) ins.: 03*0102_01 yo na saṁharate krodhaṁ tasyābhāvo bhavaty uta 03*0102_02 abhāvakaraṇaṁ tasmāt krodho bhavati śobhane % 3.30.40 % After % 40, Ś1 K2 B D (D1.3 missing) ins.: 03*0103_01 kṣamāvatāṁ brahmaloke lokāḥ paramapūjitāḥ % 3.30.45 % K3 B D (D1.3 missing) M2 ins. after 45ab: % K2, after 45cd: G4, after 45ef: M1 after 46: 03*0104_01 kr̥ṣṇaś ca devakīputraḥ śamaṁ saṁpūjayiṣyati % 3.30.47 % After 47, D2 % ins.: 03*0105_01 yatra pārtho dhanuṣpāṇir bhīmaḥ kr̥ṣṇaś ca vīryavān % 3.30.48 % After 48ab, % D2 ins.: 03*0106_01 kṣayaḥ sarvasya lokasya pr̥thivyām iti me matiḥ 03*0106_02 bhīṣmo droṇaś ca karṇaś ca kiṁ śeṣaṁ tatra paśyasi % 3.31.1 % After 1, K2 B (except B1) Dc Dn D4-6 % ins.: 03*0107_01 karmabhiś cintito loko gatyāgatyā pr̥thagvidhaḥ 03*0107_02 tasmāt karmāṇi nityāni lobhān mokṣaṁ yiyāsati % 3.31.8 % After 8, B3 ins.: 03*0108_01 chāyevānveti puruṣaṁ dharmaḥ sādhu mayārjitaḥ % 3.31.11 % After 11, K2 B Dc Dn D4-6 T2 G2-4 ins.: 03*0109_01 bhuñjate rukmapātrībhir yatrāhaṁ paricārikā % 3.31.13 % After 13, Dc2 Dn2 D5 ins.: 03*0110_01 śvabhyaś ca śvapacebhyaś ca dattvā śiṣṭena jīvasi % 3.32.4 % K2.3 B Dc1 Dn D4-6 ins. after 4ef (B4, after 4cd): % Ś1 K1 D2 (which om. 4ef), after 4cd: 03*0111_01 dharmavāṇijyako hīno jaghanyo dharmavādinām % 3.32.14 % Ś1 K1.2 B D (D1.3 missing) ins. after 14 % (D2, which om. 14cd, ins. after 14ab): 03*0112_01 unmattān manyate bālaḥ sarvān āgataniścayān % 3.32.20 % Ś1 K2 B D (D1.3 missing) T2 % G2-4 ins. after 20: K1, which om. 20, ins. after 19: 03*0113_01 yasya nārṣaṁ pramāṇaṁ syāc chiṣṭācāraś ca bhāmini 03*0113_02 naiva tasya paro loko nāyam astīti niścayaḥ % 3.32.34 % After 34ab, Ś1 K1-3 B4 D (D1.3 missing) ins.: 03*0114_01 api kalpasahasreṇa naraḥ śreyo ’dhigacchati % 3.33.7 % After 7, N (K4 D1 missing) T2 % G1.3 ins.: 03*0115_01 akarmaṇāṁ vai bhūtānāṁ vr̥ttiḥ syān na hi kā cana 03*0115_02 tad evābhiprapadyeta na vihanyāt kathaṁ cana % 3.33.10 % After % 10ab, Ś1 K1.3 B4 Dc Dn D2.3.5 ins.: 03*0116_01 tathā hy etā na vardheran karma ced aphalaṁ bhavet % 3.33.36 % After 36ab, M1 ins.: 03*0117_01 ā mr̥tyoḥ śriyam anvicchen naināṁ manyeta durlabhām % After 36, S (except G4) % ins.: 03*0118_01 tat tu niḥsaṁśayaṁ na syāt tvayy akarmaṇy avasthite % 3.34.13 % After 13, D2 ins.: 03*0119_01 aśakyam iti vā kaś cit kṣātraṁ naiva smariṣyasi % while T1 M2 ins.: 03*0120_01 durmanuṣyā hi nirvedād āpannāḥ klībajīvikām % 3.34.14 % After 14ab, B2.3 ins.: 03*0121_01 pratipannā viṣīdanti paṅke gaur iva durbalā % B3 cont.: 03*0122_01 yad asmān sarvakāryeṣu samarthā dhr̥tarāṣṭrajāḥ % 3.34.31 % After 31, T2 G (except % G1) ins.: 03*0123_01 kāmārthī caiva yaḥ kāmaṁ na kāmād anyam r̥cchati % 3.34.36 % After 36ab, D2 ins.: 03*0124_01 dravyaparigrahāyārtho garīyān durbalātmanaḥ % 3.34.50 % After 50, Ś1 K1.3 % B (except B3) Dc Dn D3-5 T2 (om. line 2) G2.3 % (om. line 2).4 ins.: 03*0125_01 svadharmaṁ pratipadyasva jahi śatrūn samāgatān 03*0125_02 dhārtarāṣṭravanaṁ pārtha mayā pārthena nāśaya % 3.34.70 % After 70, K2 B Dc2 Dn D5.6 ins.: 03*0126_01 na tathā tapasā rājam̐l lokān prāpnoti kṣatriyaḥ 03*0126_02 yathā sr̥ṣṭena yuddhena vijayenetareṇa vā % 3.34.77 % After 77, T2 G2-4 ins.: 03*0127_01 dhārtarāṣṭrīṁ mahārāja na śaṁsanti matiṁ janāḥ % 3.34.79 % After 79, K1.2 B % Dc Dn D4-6 ins.: 03*0128_01 imām avasthāṁ ca gate sahāsmābhir ariṁdama 03*0128_02 hanta naṣṭāḥ sma sarve vai bhavatopadrave sati % 3.34.83 % After 83, % Dc ins.: 03*0129_01 kaḥ parair hriyamāṇānām ātmabhāvena saṁsahet % 3.34.85 % K1 ins. after 128*: K2 B Dc Dn % D4-6, after 85: 03*0130_01 śatruhastagatāṁ rājan kathaṁ svinn āharer mahīm 03*0130_02 iha yatnam upāhr̥tya balena mahatānvitaḥ % 3.35.1 % Before 1, K1.2 B Dc Dn D4-6 ins.: 03*0131=00 vaiśaṁpāyana uvāca 03*0131_01 sa evam uktas tu mahānubhāvaḥ 03*0131_02 satyavrato bhīmasenena rājā 03*0131_03 ajātaśatrus tadanantaraṁ vai 03*0131_04 dhairyānvito vākyam idaṁ babhāṣe % 3.36.6 % After 6, Ś1 K1 ins.: 03*0132_01 kālo nūnaṁ manuṣyasya nityaṁ saṁnihito ’mr̥taḥ % 3.36.18 % After 18, K2.4 B Dc Dn D4-6 ins.: 03*0133_01 śrotriyasyeva te rājan mandakasyāvipaścitaḥ 03*0133_02 anuvākahatā buddhir naiṣā tattvārthadarśinī % 3.36.20 % After 20, K1.2.4 B D (except D1; % D3 missing) ins.: 03*0134_01 dhārtarāṣṭrān mahārāja kṣamase kiṁ durātmanaḥ % while K3 ins.: 03*0135_01 jñāne tapasi śaurye vā yasya na prathitaṁ yaśaḥ 03*0135_02 vidyāyām atha lābhe vā mātur uccāra eva saḥ % 3.37.1 % After 1, K2 B D (except D1.2; D3 missing) S ins.: 03*0136_01 śrutā me rājadharmāś ca varṇānāṁ ca pr̥thak pr̥thak 03*0136_02 āyatyāṁ ca tadātve ca yaḥ paśyati sa paśyati 03*0136_03 dharmasya jānamāno ’haṁ gatim agryāṁ sudurvidām 03*0136_04 kathaṁ balāt kariṣyāmi meror iva vimardanam % 3.37.23 % After 23ab, K2 B Dc Dn D4-6 ins.: 03*0137_01 duryodhanān nr̥pasutāt tathā duḥśāsanād api % 3.37.24 % After 24, % K2 B D (except D2; D3 missing) ins.: 03*0138_01 pratipādya tu rājendra tataḥ kṣipraṁ jvaraṁ jahi % 3.37.39 % After 39a, K4 ins.: 03*0139_01 rṣayo devapatiṁ yathā 03*0139_02 saṁprāpya tad vanaṁ ramyaṁ % 3.38.6 % After 6, K4 D2 ins.: 03*0140_01 aikātmyaṁ ca gatāḥ sarve dhārtarāṣṭreṇa bhārata % 3.38.7 % After 7ab, K1.2 B D (except % D1-3) ins.: 03*0141_01 ācāryā mānitās tuṣṭāḥ śāntiṁ vyavaharanty uta % 3.38.8 % After 8ab, K2 Dc2 Dn ins.: 03*0142_01 sagrāmanagarā pārtha sasāgaravanākarā % 3.38.12 % After 12, S ins.: 03*0143_01 anena brahmaṇā tāta sarvaṁ saṁpratipadyate % 3.38.18 % After 18, N (except Dc) ins.: 03*0144_01 abruvan brāhmaṇāḥ pārtham iti kr̥tvā jayāśiṣaḥ % K1.2 B Dn D4-6 cont.: 03*0145_01 saṁsādhayasva kaunteya dhruvo ’stu vijayas tava % 3.38.21 % After 21, % N (K1 om. lines 2-4) ins.: 03*0146_01 idaṁ ca me paraṁ duḥkhaṁ yat tvāṁ pārtha suyodhanaḥ 03*0146_02 dr̥ṣṭvā māṁ gaur iti prāha prahasan rājasaṁsadi 03*0146_03 tasmād duḥkhād idaṁ duḥkhaṁ garīya iti me matiḥ 03*0146_04 yad asmān prati sabhyeṣu bahv ayuktam abhāṣata % 3.38.24 % After 24, N (Ś1 K1.3.4 D1-3 om. line 2) % ins.: 03*0147_01 balavadbhir viruddhena kāryam etat tvayānagha 03*0147_02 prayāhy avighnenaivāśu vijayāya mahābala % 3.38.25 % After 25ab, K4 D2 ins.: 03*0148_01 dharmas tvāṁ dviṣataḥ pātu bhāskaraś ca vibhāvasuḥ % K4 D2 cont.: K2 B (B1 om. line 2) Dc Dn D4-6 % ins. after 25ab: 03*0149_01 hrīḥ śrīḥ kīrtir dhr̥tiḥ puṣṭir umā lakṣmīḥ sarasvatī 03*0149_02 imā vai tava pānthasya pālayantu dhanaṁjaya % K2.4 B (B1 om. line 1) D (except D1.3) cont. % after 149*: 03*0150_01 jyeṣṭhāpacāyī jyeṣṭhasya bhrātur vacanakārakaḥ 03*0150_02 prapadye ’haṁ vasūn rudrān ādityān samarudgaṇān 03*0150_03 viśvedevāṁs tathā sādhyāñ śāntyarthaṁ bharatarṣabha % After 25, K2 B Dc Dn % D4-6 ins.: 03*0151_01 evam uktvāśiṣaḥ kr̥ṣṇā virarāma yaśasvinī % while G4 ins. after 25ef (transposed): 03*0152_01 avarodhād vane vāsāt sarvasvaharaṇād api 03*0152_02 idaṁ duḥkhataraṁ manye putrebhyaś ca vivāsanam % For stanzas 20-25, S subst. the foll. passage % of 33 lines (with some v.l. which have been ignored): 03*0153_01 prāñjaliḥ pāṇḍavaṁ kr̥ṣṇā devānāṁ kurvatī namaḥ 03*0153_02 vāgbhiḥ paramaśaktābhir maṅgalābhir abhāṣata 03*0153_03 (25ab) namo dhātre vidhātre ca svasti gaccha vanād vanam 03*0153_04 dharmas tvāṁ juṣatāṁ pārtha bhāskaraś ca vibhāvasuḥ 03*0153_05 brahmā tvāṁ brāhmaṇāś caiva pālayantu dhanaṁjaya 03*0153_06 jyeṣṭhāpacāyī jyeṣṭhasya bhrātur vacanam āsthitaḥ 03*0153_07 prapadyethā vasūn rudrān ādityān samarudgaṇān 03*0153_08 viśvedevāṁs tathādityāñ śāntyarthaṁ bharatarṣabha 03*0153_09 (25cd) svasti te ’stv āntarikṣebhyo divyebhyo bharatarṣabha 03*0153_10 (25ef) pārthivebhyaś ca sarvebhyo ye ke cit paripanthinaḥ 03*0153_11 avarodhād vane vāsāt sarvasvaharaṇād api 03*0153_12 idaṁ duḥkhataraṁ manye putrebhyaś ca vivāsanāt 03*0153_13 (21ab) mā smāhaṁ kṣatriyakule jātu cit punar ābhavam 03*0153_14 (21cd) brāhmaṇebhyo namasyāmi yeṣāṁ nāyudhajīvikā 03*0153_15 dhvaṁsitaḥ svagr̥hebhyaś ca rāṣṭrāc ca bharatarṣabha 03*0153_16 vane pratiṣṭhito bhūtvā sauhārdād avatiṣṭhase 03*0153_17 jetā yaḥ sarvaśatrūṇāṁ yaḥ pāvakam atarpayat 03*0153_18 janas tvāṁ paśyatīdānīṁ gacchantaṁ bharatarṣabha 03*0153_19 asmin nūnaṁ mahāraṇye bhrātaraḥ suhr̥daś ca te 03*0153_20 tvatkathāḥ kathayiṣyanti cāraṇā r̥ṣayas tathā 03*0153_21 (20ab) yat tat kuntī mahābāho jātasyaicchad dhanaṁjaya 03*0153_22 (20cd) tat te sarvaṁ tathaivāstu yathā ca manasecchasi 03*0153_23 vasudevasvasā devī tvām āryā punar āgatam 03*0153_24 sā paśyatu pr̥thā pārtha sahasrākṣam ivāditiḥ 03*0153_25 (22ab) nūnaṁ te bhrātaraḥ sarve tvatkathābhiḥ prajāgare 03*0153_26 (22cd) raṁsyante tava karmāṇi kīrtayantaḥ punaḥ punaḥ 03*0153_27 (23ab) naiva naḥ pārtha bhogeṣu na dhane nota jīvite 03*0153_28 (23cd) tuṣṭā buddhir bhavitrī vā tvayi dīrghapravāsini 03*0153_29 āśā saṁjāyate vīra tvayy araṇyaṁ prapadyati 03*0153_30 (24ab) tvayi naḥ pārtha sarveṣāṁ sukhaduḥkhe pratiṣṭhite 03*0153_31 (24cd) jīvitaṁ maraṇaṁ caiva svargo ’tha narakas tathā 03*0153_32 (24ef) āpr̥ṣṭo me ’si kaunteya svasti prāpnuhi pāṇḍava 03*0153_33 kr̥tāstraṁ svastimantaṁ tvāṁ drakṣyāmi punar āgatam % After 25, K2 B Dc Dn D4-6 ins.: 03*0154_01 evam uktvāśiṣaḥ kr̥ṣṇā virarāma yaśasvinī % 3.38.26 % After 26ab, K1 B4 Dc D1.3.5 % ins.: 03*0155_01 kr̥ṣṇākaṭākṣapātheyaṁ hr̥di kr̥tvā tato ’rjunaḥ % After 26, T G1.3.4 % M1 ins.: 03*0156_01 śanair iva diśaṁ vīra udīcīṁ bharatarṣabhaḥ 03*0156_02 saṁharaṁs tarasā vr̥kṣām̐l latāvallīś ca bhārata 03*0156_03 asajjamāno vr̥kṣeṣu jagāma sumahābalaḥ % 3.38.27 % After 27, K2 B D (except D1-3) ins.: 03*0157_01 so ’gacchat parvatāṁs tāta tapodhananiṣevitān 03*0157_02 divyaṁ haimavataṁ puṇyaṁ devajuṣṭaṁ paraṁtapaḥ % 3.38.30 % After % 30, K2.4 B D (except D1.3) ins.: 03*0158_01 tac chrutvā sarvato dr̥ṣṭiṁ cārayām āsa pāṇḍavaḥ % K4 D2 (both om. lines 3-4) cont.: S (except G2 % M2) ins. after 30: 03*0159_01 gatvā sa ṣaḍ ahorātrān saptame ’hani pāṇḍavaḥ 03*0159_02 prasthendrakīlasya śubhe tapoyogaparo ’bhavat 03*0159_03 ūrdhvabāhur na cāṅgāni prāspandayata kiṁ cana 03*0159_04 samāhitātmā niyataḥ sahasrākṣasuto ’cyutaḥ % 3.39.13 % After 13, % M1 ins.: 03*0160_01 gandharvair apsarobhiś ca krīḍadbhir upaśobhitam 03*0160_02 mattaiḥ kiṁpuruṣaiś caiva pānabhūmigatais tathā 03*0160_03 tat priyābhiḥ samantāc ca vyāvr̥tya parivīkṣitaḥ 03*0160_04 jagāma naraśārdūlo devaṁ draṣṭuṁ pinākinam % 3.39.25 % After 25ab, % K (except K3) B Dn D4.6 M1 (most of which om. % 25cd) ins.: 03*0161_01 nivedayiṣavaḥ pārthaṁ tapasy ugre samāsthitam % 3.39.27 % After 27, K1.2 B D (except D1-3) % ins.: 03*0162_01 teṣāṁ tad vacanaṁ śrutvā munīnāṁ bhāvitātmanām 03*0162_02 umāpatir bhūtapatir vākyam etad uvāca ha % 3.39.28 % After % the ref., K1.2 B D (except D1-3) T2 G (except G1) % ins.: 03*0163_01 na vo viṣādaḥ kartavyaḥ phalgunaṁ prati sarvaśaḥ % 3.40.6 % After 6, K4 D2 ins.: 03*0164_01 preṣayitvā nu ditijaṁ mūkaṁ vā pārthaniścitam 03*0164_02 mayepsitaṁ madīyais tu vastuṁ saha mahābalaḥ 03*0164_03 tasmād arjunabāṇais tvaṁ nirviddho hi mamaiva ca 03*0164_04 dehaṁ tyaktvā mahābāho mām evaiṣyasi dānava % 3.40.12 % After 12, K1 ins.: 03*0165_01 mumoca niśitaṁ bāṇaṁ vajrāśanisamaṁ balam % 3.40.21 % After 21, K1 (om. lines % 5-8).2 B D (except D1-3) ins.: 03*0166_01 na matkr̥te tvayā vīra bhīḥ kāryā vanam antikāt 03*0166_02 iyaṁ bhūmiḥ sadāsmākam ucitā vasatāṁ vane 03*0166_03 tvayā tu duṣkaraḥ kasmād iha vāsaḥ prarocitaḥ 03*0166_04 vayaṁ tu bahusattve ’smin nivasāmas tapodhana 03*0166_05 bhavāṁs tu kr̥ṣṇavartmābhaḥ sukumāraḥ sukhocitaḥ 03*0166_06 kathaṁ śūnyam imaṁ deśam ekākī vicariṣyati 03*0166=06 arjuna uvāca 03*0166_07 gāṇḍīvam āśrayaṁ kr̥tvā nārācāṁś cāgnisaṁnibhān 03*0166_08 nivasāmi mahāraṇye dvitīya iva pāvakiḥ 03*0166_09 eṣa cāpi mayā jantur mr̥garūpaṁ samāśritaḥ 03*0166_10 rākṣaso nihato ghoro hantuṁ mām iha cāgataḥ 03*0166=10 kirāta uvāca 03*0166_11 mayaiṣa dhanunirmuktais tāḍitaḥ pūrvam eva hi 03*0166_12 bāṇair abhihataḥ śete nītaś ca yamasādanam % 3.40.24 % After 24, K1 B D % (except D1-3) T2 G3 (both latter om. lines 3-6) ins.: 03*0167_01 tasya tad vacanaṁ śrutvā kirātasyārjunas tadā 03*0167_02 roṣam āhārayām āsa tāḍayām āsa ceṣubhiḥ 03*0167_03 tato hr̥ṣṭena manasā pratijagrāha sāyakān 03*0167_04 bhūyo bhūya iti prāha manda mandety uvāca ha 03*0167_05 praharasva śarair etān nārācān marmabhedinaḥ 03*0167_06 ity ukto bāṇavarṣaṁ sa mumoca sahasārjunaḥ % 3.40.38 % After 38, % B D (except D1-3) ins.: 03*0168_01 pragr̥hyātha dhanuṣkoṭyā jyāpāśenāvakr̥ṣya ca 03*0168_02 muṣṭibhiś cāpi hatavān vajrakalpair mahādyutiḥ % 3.40.50 % After 50ab, K2 ins.: 03*0169_01 sumuhūrtaṁ tathā dhyātvā sacetāḥ punar utthitaḥ 03*0169_02 tataḥ prīto bhavas tasya bhagavān kāmanāśanaḥ % 3.40.51 % After 51ab, K1 reads line 1 of 173* (repeating it % after 54); while D1 ins.: 03*0170_01 ātmānaṁ darśayām āsa phālgunaḥ paravīrahā 03*0170_02 dhr̥tim āsthāya mahatīṁ tolayām āsa śaṁkaram 03*0170_03 tāvad āsthāya rūpaṁ svam uvāca bhagavān bhavaḥ % After 51, K1 B D % (except D2.3) S ins.: 03*0171_01 sa muhūrtaṁ tathā bhūtvā sacetāḥ punar utthitaḥ 03*0171_02 rudhireṇāplutāṅgas tu pāṇḍavo bhr̥śaduḥkhitaḥ 03*0171_03 śaraṇyaṁ śaraṇaṁ gatvā bhagavantaṁ pinākinam 03*0171_04 mr̥nmayaṁ sthaṇḍilaṁ kr̥tvā mālyenāpūjayad bhavam 03*0171_05 tac ca mālyaṁ tadā pārthaḥ kirātaśirasi sthitam 03*0171_06 apaśyat pāṇḍavaśreṣṭho harṣeṇa prakr̥tiṁ gataḥ 03*0171_07 papāta pādayos tasya tataḥ prīto ’bhavad bhavaḥ % K1 (om. line 2) B D (except D2.3; D1 om. line % 2) cont.: K2 ins. after 51: 03*0172_01 uvāca cainaṁ vacasā meghagambhīragīr haraḥ 03*0172_02 jātavismayam ālokya tataḥ kṣīṇāṅgasaṁhatim % 3.40.54 % B D (except % D1-3) ins. after 54: K1 ins. after 51ab (repeating % line 1 only after 54): 03*0173_01 prītyā ca te ’haṁ dāsyāmi yad astram anivāritam 03*0173_02 tvaṁ hi śakto madīyaṁ tac chastraṁ dhārayituṁ kṣaṇāt % 3.40.57 % N T2 G3.4 ins. after 57ab (Ś1 K2-4 D2.3 om. line 1; % K2 transp. line 2; see above): 03*0174_01 devadeva mahādeva nīlagrīva jaṭādhara 03*0174_02 kāraṇānāṁ ca paramaṁ jāne tvāṁ tryambakaṁ vibhum 03*0174_03 devānāṁ ca gatiṁ devaṁ tvatprasūtam idaṁ jagat 03*0174_04 ajeyas tvaṁ tribhir lokaiḥ sadevāsuramānuṣaiḥ 03*0174_05 śivāya viṣṇurūpāya viṣṇave śivarūpiṇe 03*0174_06 dakṣayajñavināśāya harirudrāya vai namaḥ 03*0174_07 lalāṭākṣāya śarvāya mīḍhuṣe śūlapāṇaye 03*0174_08 pinākagoptre sūryāya mārjālīyāya vedhase 03*0174_09 prasādaye tvāṁ bhagavan sarvabhūtamaheśvara 03*0174_10 gaṇeśaṁ jagataḥ śaṁbhuṁ lokakāraṇakāraṇam 03*0174_11 pradhānapuruṣātītaṁ paraṁ sūkṣmataraṁ haram % 3.40.61 % After 61, all MSS. % except Ś1 K1.3 D1.3 ins.: 03*0175_01 pariṣvajya ca bāhubhyāṁ prītātmā bhagavān haraḥ 03*0175_02 punaḥ pārthaṁ sāntvapūrvam uvāca vr̥ṣabhadhvajaḥ % S (except M2) cont.: 03*0176_01 gaṅgāṅkitajaṭaḥ śarvaḥ pārthasyāmitatejasaḥ 03*0176_02 pragr̥hya ruciraṁ bāhuṁ vr̥ttaṁ tāmratalāṅgulim % 3.41.4 % After 4, B % D (except D1-3) S ins.: 03*0177_01 bhaviṣyati śarīraṁ ca nīrujaṁ kurunandana % 3.41.8 % After 8, K1.4 B D (except D1-3) ins.: 03*0178_01 karṇabhīṣmakr̥padroṇair bhavitā tu mahāhavaḥ 03*0178_02 tvatprasādān mahādeva jayeyaṁ tān yathā yudhi % After line 1, K4 ins.: 03*0179_01 brahmāstrajñānasaṁpannair bhavitā me mahāhavaḥ % 3.42.4 % After 4, % K1 B D (except D1-3) T2 (marg. sec. m.) ins.: 03*0180_01 ity evaṁ cintayānasya pārthasyāmitatejasaḥ % 3.42.18 % After 18, K1.2 % B Dc Dn D4-6 T2 G (except G1) ins.: 03*0181_01 bhīṣmaḥ paramadharmātmā saṁsādhyaś ca raṇe ’nagha % On the other hand, K4 D1-3 ins. after 18: 03*0182_01 tvayā saha samudbhūto mahāvīryaḥ pitāmahaḥ % 3.42.30 % After 30, T G ins.: 03*0183_01 tatas tān vāruṇān divyān astrān astravidāṁ varaḥ 03*0183_02 pratijagrāha vidhivad varuṇād vāsavis tadā % 3.42.31 % After 31, K2 B D (except D1-3) ins.: 03*0184_01 prīto ’ham api te prājña pāṇḍaveya mahābala 03*0184_02 tvayā saha samāgamya ajitena tathaiva ca % 3.42.32 % After 32, K1.2 B D % (except D1-3) ins.: 03*0185_01 darśanāt te tv idaṁ divyaṁ pradiśāmi nararṣabha 03*0185_02 amanuṣyān mahābāho durjayān api jeṣyasi % 3.42.33 % K2 B Dn D4.6 ins. after % 33a: Dc2 (om. line 1 and repeating 33b after line 3) % ins. after 33ab: 03*0186_01 gr̥hṇātv astram anuttamam 03*0186_02 anena tvam anīkāni dhārtarāṣṭrasya dhakṣyasi 03*0186_03 tad idaṁ pratigr̥hṇīṣva % After 33, K1.2 B D (except D1-3) % ins.: 03*0187_01 mahātmanā śaṁkareṇa tripuraṁ nihataṁ yadā 03*0187_02 tadaitad astraṁ nirmuktaṁ yena dagdhā mahāsurāḥ 03*0187_03 tvadartham udyataṁ cedaṁ mayā satyaparākrama 03*0187_04 tvam arho dhāraṇe cāsya merupratimagaurava % 3.43.25 % After 25, K1.2 B D (except D1-3) S ins.: 03*0188_01 phalāni ca sugandhīni bhakṣitāni tatas tataḥ 03*0188_02 susugandhāś ca vāryoghās tvac charīraviniḥsr̥tāḥ 03*0188_03 amr̥tāsvādanīyā me pītāḥ prasravaṇodakāḥ 03*0188_04 śiśur yathā pitur aṅke susukhaṁ vartate naga 03*0188_05 tathā tavāṅke lalitaṁ śailarāja mayā prabho 03*0188_06 apsarogaṇasaṁkīrṇe brahmaghoṣānunādite 03*0188_07 sukham asmy uṣitaḥ śaila tava sānuṣu nityadā % 3.43.38 % After 38ab, K2 B D (except D1-3) % ins.: 03*0189_01 evaṁ sa saṁkramaṁs tatra svargaloke mahāyaśāḥ % 3.44.9 % After 9, Dc2 ins.: 03*0190_01 puṣpotkaraiḥ śubhaiḥ so ’tha kīryamāṇo nararṣabhaḥ % 3.44.23 % After 23ab, K1 % ins.: 03*0191_01 divyakāntākarāhūtavālavyajanamārutaiḥ % 3.45.8 % After 8, % K2 B D (except D2.3) ins.: 03*0192_01 gītavāditranr̥tyāni bhūya evādideśa ha 03*0192_02 tathāpi nālabhac charma tarasvī dyūtakāritam 03*0192_03 duḥśāsanavadhāmarṣī śakuneḥ saubalasya ca 03*0192_04 tatas tenātulāṁ prītim upagamya kva cit kva cit 03*0192_05 gāndharvam atulaṁ nr̥tyaṁ vāditraṁ copalabdhavān 03*0192_06 sa śikṣito nr̥tyaguṇān anekān 03*0192_07 vāditragītārthaguṇāṁś ca sarvān 03*0192_08 na śarma lebhe paravīrahantā 03*0192_09 bhrātr̥̄n smaran mātaraṁ caiva kuntīm % After line 9, D5 ins.: 03*0192a_01 tad indras tasya vijñāya cikīrṣitam anuttamam % 3.45.18 % After 18, K1 (om. line 1).2 B D (except % D1-3) ins.: 03*0193_01 vikhyātau triṣu lokeṣu naranārāyaṇāv r̥ṣī 03*0193_02 kāryārtham avatīrṇau tau pr̥thvīṁ puṇyapratiśrayām % 3.45.27 % After 27, K1.2 B D (except D1-3.5) % ins.: 03*0194_01 so ’surān darśanād eva śakto hantuṁ sahānugān 03*0194_02 nivātakavacān sarvān nāgān iva mahāhrade 03*0194_03 kiṁ tu nālpena kāryeṇa prabodhyo madhusūdanaḥ 03*0194_04 tejasaḥ sumahān rāśiḥ prabuddhaḥ pradahej jagat % 3.45.36 % K2 B D (except D1-3) T2 G2-4 ins. % after 36 (T2 G2-4 om. lines 3-4): 03*0195_01 evam ukte mahendreṇa bībhatsur api lomaśam 03*0195_02 uvāca prayato vākyaṁ rakṣethāḥ pāṇḍunandanam 03*0195_03 yathā guptas tvayā rājā caret tīrthāni sattama 03*0195_04 dānaṁ dadyād yathā caiva tathā kuru mahāmune % 3.46.23 % After 23, S ins.: 03*0196_01 lebhe pāśupataṁ cāpi paramāstraṁ mahādyutiḥ % 3.47.8 % After 8, S ins.: 03*0197_01 na tatrāvinayaḥ kaś cid adr̥śyata tadā dvijaḥ % 3.48.1 % K1.2 B D (except D2.3) ins. after vaiśaṁ. u.: T2 % G (except G1), after 199*: 03*0198_01 teṣāṁ tac caritaṁ śrutvā manuṣyātītam adbhutam 03*0198_02 cintāśokaparītātmā manyunābhipariplutaḥ % K1.2 B Dc Dn D4-6 T2 % G (except G1) ins. after 1: D1 (which om. 1) ins. % after 198*: 03*0199_01 na rātrau na divā sūta śāntiṁ prāpnomi vai kṣaṇam 03*0199_02 saṁcintya durnayaṁ ghoram atītaṁ dyūtajaṁ hi tat 03*0199_03 teṣām asahyavīryāṇāṁ śauryaṁ dhairyaṁ dhr̥tiṁ parām 03*0199_04 anyonyam anurāgaṁ ca bhrātr̥̄ṇām atimānuṣam % 3.48.22 % After 22ab, % M2 ins.: 03*0200_01 tāṁś cānyāṁś ca subahūn āhūtān bharatarṣabha % 3.49.8 % S ins. after 8 (G1 % om. line 1, ins. after 9ab): 03*0201_01 yasya prabhāvād dhi vayaṁ sabhāmadhye dhanuṣmataḥ 03*0201_02 jitān manyāmahe sarvān dhārtarāṣṭrān sasaubalān % 3.49.14 % After 14c, Dc % D1 ins.: 03*0202_01 hr̥dayena vicintyatām 03*0202_02 tad uttiṣṭha mahābāho % 3.49.33 % After % 33, K1.2 B D (except D1-3) S (T G M2 om. line % 10) ins.: 03*0203_01 punar dyūtena māṁ jitvā vanavāsaṁ sudāruṇam 03*0203_02 prāvrājayan mahāraṇyam ajinaiḥ parivāritam 03*0203_03 ahaṁ vane durvasatīr vasan paramaduḥkhitaḥ 03*0203_04 akṣadyūtādhikāre ca giraḥ śr̥ṇvan sudāruṇāḥ 03*0203_05 ārtānāṁ suhr̥dāṁ vāco dyūtaprabhr̥ti śaṁsatām 03*0203_06 ahaṁ hr̥di śritāḥ smr̥tvā sarvarātrīr vicintayan 03*0203_07 yasmiṁś caiva samastānāṁ prāṇā gāṇḍīvadhanvani 03*0203_08 vinā mahātmanā tena gatasattva ivābhavam 03*0203_09 kadā drakṣyāmi bībhatsuṁ kr̥tāstraṁ punar āgatam 03*0203_10 priyavādinam akṣudraṁ dayāyuktam atandritam % S cont.: 03*0204_01 iti sarve maheṣvāsaṁ cintayānā dhanaṁjayam 03*0204_02 anena tu viṣaṇṇo ’haṁ kāraṇena sahānujaḥ 03*0204_03 vanavāsān nivr̥ttaṁ māṁ punas te pāpabuddhayaḥ 03*0204_04 jayantaḥ prīyamāṇā vai devane bhrātr̥bhiḥ saha 03*0204_05 dyūtenaivāhvayiṣyanti balād akṣeṣu tadvidaḥ 03*0204_06 āhūtaś ca punar dyūte nāsmi śakto nivartitum 03*0204_07 paṇe ca mama nāsty arthaṁ vidyate vasu kiṁ cana 03*0204_08 etat sarvam anudhyāyaṁś cintayāno divāniśam 03*0204_09 na matto duḥkhitataraḥ pumān astīha kaś cana % 3.49.34 % After 34, K4 D2 ins.: 03*0205_01 alpabhāgyataro vāpi kaś cid asti mahāmune % while D1.3 ins.: 03*0206_01 iti bruvāṇaṁ rājānaṁ br̥hadaśvo ’bravīn muniḥ % and finally, S ins.: 03*0207_01 evaṁ bruvantaṁ duḥkhārtam uvāca bhagavān r̥ṣiḥ 03*0207_02 śokaṁ vyapanudan rājño dharmarājasya dhīmataḥ % 3.49.35 % After the ref., S ins.: 03*0208_01 na viṣāde manaḥ kāryaṁ tvayā buddhimatāṁ vara 03*0208_02 āgamiṣyati bībhatsur amitrāṁś ca vijeṣyate % 3.50.1 % After 1, S ins.: 03*0209_01 yajvā dānapatir dakṣaḥ sadā śīlapuraskr̥taḥ % 3.50.17 % After % 17, M2 ins.: 03*0210_01 kasya cit tv atha kālasya nalaḥ pārthivasattamaḥ % 3.50.20 % After 20, Dc1 D5 S (except M2) ins.: 03*0211_01 tava caiva yathā bhāryā bhaviṣyati tathānagha 03*0211_02 vidhāsyāmi naravyāghra so ’nujānātu mā bhavān % 3.50.31 % After 31, D1 ins.: 03*0212_01 vayaṁ hi devagandharvāḥ śaptāś cendreṇa kāraṇāt 03*0212_02 asmān saṁspr̥śya pāṇibhyāṁ yathā mokṣe vrajāmahe 03*0212_03 evam uktas tato haṁsān pramamajjātha naiṣadhaḥ 03*0212_04 naiṣadhena tu saṁspr̥ṣṭā indralokaṁ punar gatāḥ % 3.51.3 % After 3ab, N % ins.: 03*0213_01 pāṇḍuvarṇā kṣaṇenātha hr̥cchayāviṣṭacetanā % 3.51.6 % After 6, K2 B D (except D2.3) T G ins.: 03*0214_01 kimarthaṁ duhitā me ’dya nātisvastheva lakṣyate % 3.51.10 % After 10, K2 B D (except D1-3) ins.: 03*0215_01 teṣāṁ bhīmo mahābāhuḥ pārthivānāṁ mahātmanām 03*0215_02 yathārham akarot pūjāṁ te ’vasaṁs tatra pūjitāḥ % 3.52.7 % After 7, all MSS. except Ś1 K4 D1-3 % ins.: 03*0216_01 kathaṁ tu jātasaṁkalpaḥ striyam utsahate pumān 03*0216_02 parārtham īdr̥śaṁ vaktuṁ tat kṣamantu maheśvarāḥ % S cont.: 03*0217_01 evam ukto naiṣadhena maghavān punar abravīt % 3.52.8 % After 8, T G ins.: 03*0218_01 sa vai tvam āgatān asmān damayantyai nivedaya 03*0218_02 śreyasā yokṣyase hi tvaṁ kurvann amaraśāsanam % 3.52.9 % After 9, T2 G3 ins.: 03*0219_01 asmākaṁ māyayā channas tvaṁ pravekṣyasi niścayam 03*0219_02 iti śakro naiṣadhaṁ taṁ punar evābhyabhāṣata % 3.54.5 % After 5ab, T2 G (G1 missing) ins.: 03*0220_01 praviveśa nalo devaiḥ puṇyaśloko narādhipaḥ % After 5, D1 ins.: 03*0221_01 devagandharvapatayo dadr̥śur vismayānvitāḥ 03*0221_02 paurajānapadāś caiva ye tatrāsan samāhitāḥ % 3.54.11 % After 11cd, S (G1 % missing) ins.: 03*0222_01 nirviśeṣavayoveṣarūpāṇāṁ tatra sā śubhā % 3.54.19 % After % 19, K1.2 B Dn D4-6 ins.: 03*0223_01 yathedaṁ vratam ārabdhaṁ nalasyārādhane mayā % 3.54.27 % After 27, % K1.2 B D (except D1-3) ins.: 03*0224_01 damayantīṁ tu kauravya vīrasenasuto nr̥paḥ 03*0224_02 āśvāsayad varārohāṁ prahr̥ṣṭenāntarātmanā 03*0224_03 yat tvaṁ bhajasi kalyāṇi pumāṁsaṁ devasaṁnidhau 03*0224_04 tasmān māṁ viddhi bhartāram etat te vacane ratam 03*0224_05 yāvac ca me dhariṣyanti prāṇā dehe śucismite 03*0224_06 tāvat tvayi bhaviṣyāmi satyam etad bravīmi te 03*0224_07 damayantī tathā vāgbhir abhinandya kr̥tāñjaliḥ 03*0224_08 tau parasparataḥ prītau dr̥ṣṭvā tv agnipurogamān 03*0224_09 tān eva śaraṇaṁ devāñ jagmatur manasā tadā % 3.54.31 % After 31ab, Dc1 D1 ins.: 03*0225_01 varadvayaṁ dadau tasmai prīyamāṇo ’rkanandanaḥ % 3.54.32 % After 32, S % (except M2; G1 missing) ins.: 03*0226_01 etat sarvaṁ nalo ’paśyad damayantī ca bhārata 03*0226_02 yathā svapnaṁ mahārāja tathaiva dadr̥śur janāḥ 03*0226_03 tataḥ svayaṁvaraṁ cakre bhīmo rājātimānuṣam 03*0226_04 samāgateṣu sarveṣu bhūpāleṣu viśāṁ pate 03*0226_05 damayanty api tad dr̥ṣṭvā rājamaṇḍalam r̥ddhimat 03*0226_06 anvīkṣya naiṣadhaṁ vavre bhaimī dharmeṇa bhārata % 3.54.33 % After 33, K1.2 B D (except % D1-3) S (except M2; G1 missing) ins.: 03*0227_01 gateṣu pārthivendreṣu bhīmaḥ prīto mahāmanāḥ 03*0227_02 vivāhaṁ kārayām āsa damayantyā nalasya ca % K1.2 B D (except D1-3) cont.: 03*0228_01 uṣya tatra yathākāmaṁ naiṣadho dvipadāṁ varaḥ 03*0228_02 bhīmena samanujñāto jagāma nagaraṁ svakam % 3.54.37 % After 37, Dc1 Dn D1-3 % ins.: 03*0229_01 janayām āsa ca nalo damayantyāṁ mahāmanāḥ 03*0229_02 indrasenaṁ sutaṁ cāpi indrasenāṁ ca kanyākām % 3.55.8 % K1.2 B % Dc Dn D4-6 T G (G1 missing) ins. after 8 (Dc2, % which om. 8, ins. after 7): M ins. line 1 only after 8ab: 03*0230_01 yo ’dhīte caturo vedān sarvān ākhyānapañcamān 03*0230_02 nityaṁ tr̥ptā gr̥he yasya devā yajñeṣu dharmataḥ 03*0230_03 ahiṁsānirato yaś ca satyavādī dr̥ḍhavrataḥ % 3.55.9 % K2 B Dc Dn D4.6 ins. % after 9: K1, after 230*: 03*0231_01 evaṁrūpaṁ nalaṁ yo vai kāmayec chapituṁ kale % 3.55.13 % After 13, T G (G1 missing) ins.: 03*0232_01 mama priye kr̥te tasmin kr̥tavāṁś ca bhaviṣyasi % 3.56.5 % After 5, K4 % ins.: 03*0233_01 evam uktas tu kalinā puṣkaras tam abhāṣata % K4 (om. lines 2-3) cont.: K3 D1 ins. after 5: 03*0234=00 puṣkara uvāca 03*0234_01 paṇena dīvyate vīra nāsti vittaṁ paṇāya me 03*0234_02 vittahīnena ca nalaḥ krīḍate na mayā saha 03*0234_03 puṣkareṇaivam uktas tu kalir vacanam abravīt 03*0234_04 bhaviṣye ’haṁ vr̥ṣaśreṣṭhas tena dīvya paṇena vai % 3.56.8 % After 8, K3 ins.: 03*0235_01 āhūto na nivarteta dyūtād api paṇād api % while S (M om. line 2) ins.: 03*0236_01 tataḥ sa rājā sahasā devituṁ saṁpracakrame 03*0236_02 bhrātrā daivābhibhūtena daivāviṣṭo janādhipaḥ % 3.56.15 % After 15cd, K1 ins. the reading of 15ab given by % Ś1 K4 etc. (see above): while S ins.: 03*0237_01 vr̥ddhair brāhmaṇamukhyaiś ca vaṇigbhiś ca samanvitaḥ 03*0237_02 āgataṁ sahitaṁ rājaṁs tvatprasādāvalambinam % 3.57.3 % After 3, K1.2 % B D (except Dn2 D1-3) ins.: 03*0238_01 br̥hatsenām atiyaśāṁ tāṁ dhātrīṁ paricārikām 03*0238_02 hitāṁ sarvārthakuśalām anuraktāṁ subhāṣitām % 3.57.4 % After 4, S ins.: 03*0239_01 ity evaṁ sā samādiṣṭā br̥hatsenā nareśvara 03*0239_02 uvāca devyā vacanaṁ mantriṇāṁ sā samīpataḥ % 3.57.15 % After 15ab, K1.2 B D (except D1-3) S ins.: 03*0240_01 mamāpi ca tathā vākyaṁ nābhinandati mohitaḥ % S cont.: 03*0241_01 yathā rājñaḥ pradīptānāṁ bhāgyānām adya sārathe % 3.57.22 % After 22ab, T2 G % (except G1) ins.: 03*0242_01 kva nu yāsyāmi manasā cintayāno muhur muhuḥ % 3.58.5 % After 5ab, T G ins.: 03*0243_01 uvāca vidyate ’nyac ca dhanaṁ mama narādhama 03*0243_02 paṇarūpeṇa nikṣipya puṇyaślokas tu durmanāḥ 03*0243_03 uttarīyaṁ tadā vastraṁ tasyāś cābharaṇāni ca % 3.58.10 % After 10, K1.2 B D (except % D1-3) ins.: 03*0244_01 pīḍyamānaḥ kṣudhā tatra phalamūlāni karṣayan 03*0244_02 prātiṣṭhata tato rājā damayantī tam anvagāt % 3.58.22 % After 22, K1.2 % B D (except D1-3) ins.: 03*0245_01 etad vākyaṁ nalo rājā damayantīṁ samāhitaḥ 03*0245_02 uvācāsakr̥d ārto hi bhaimīm uddiśya bhārata % 3.59.1 % For nala u., S subst.: 03*0246=00 br̥hadaśvaḥ 03*0246_01 ity uktaḥ sa tadā devyā naḷo vacanam abravīt % 3.59.13 % After 13, K1.2 B D (except D1-3) ins.: 03*0247_01 na caiṣā tejasā śakyā kaiś cid dharṣayituṁ pathi 03*0247_02 yaśasvinī mahābhāgā madbhakteyaṁ pativratā 03*0247_03 evaṁ tasya tadā buddhir damayantyāṁ nyavartata 03*0247_04 kalinā duṣṭabhāvena damayantyā visarjane % 3.59.21 % After 21, K2 B D (except D1-3) T2 % (marg. sec. m.; om. line 4) G3 ins.: 03*0248_01 ādityā vasavo rudrā aśvinau samarudgaṇau 03*0248_02 rakṣantu tvāṁ mahābhāge dharmeṇāsi samāvr̥tā 03*0248_03 evam uktvā priyāṁ bhāryāṁ rūpeṇāpratimāṁ bhuvi 03*0248_04 kalināpahr̥tajñāno nalaḥ prātiṣṭhad udyataḥ % 3.60.6 % After 6, K2 B D (except D1-3) ins.: 03*0249_01 nākāle vihito mr̥tyur martyānāṁ puruṣarṣabha 03*0249_02 yatra kāntā tvayotsr̥ṣṭā muhūrtam api jīvati % 3.60.8 % After ab, D2.3 ins.: 03*0250_01 ādhāryamāṇeṣu mayā śokamūleṣu duḥkhitaḥ % 3.60.10 % After 10ab, B4 ins.: 03*0251_01 satyavāg asi māṁ tyaktvā gatasatyaḥ kathaṁ bhavān % 3.60.12 % After 12, D2.3 ins.: 03*0252_01 māṁ tvaṁ saṁbhāṣaya vibho anāthāṁ nirjane vane 03*0252_02 itaś cetaś ca dhāvantī śokavyākulacetasā 03*0252_03 sahasā muhyate bālā muhū roditi śocatī % 3.60.14 % After 14ab, D2.3 % ins.: 03*0253_01 pativratā sā rudatī bhartr̥śokasamākulā % 3.60.23 % After 23ab, Dn ins.: 03*0254_01 kathaṁ bhavāñ jagāmādya mām utsr̥jya vane prabho % 3.60.26 % After 26, M2 ins.: 03*0255_01 samatikramya vegena satvaraḥ sa vanecaraḥ % 3.60.31 % After 31, K1 ins.: 03*0256_01 praphullapadmanayanāṁ tathā madhurabhāṣiṇīm % 3.61.9 % After 9, B4 ins.: 03*0257_01 atibhīme vane tatra yūthabhraṣṭā mr̥gī yathā % 3.61.12 % After the % ref., B4 ins.: 03*0258_01 yathoktaṁ ca tvayā kānta matsamakṣaṁ ca matpriyam 03*0258_02 smartum arhasi kalyāṇa vacaḥ pārthivanandana % 3.61.16 % After 16, B4 ins.: 03*0259_01 aśvamedhasahasraṁ ca satyaṁ ca tulayā dhr̥tam 03*0259_02 aśvamedhasahasrāt tu satyam evātiricyate % 3.61.25 % After 25ab, T2 G2-4 M2 ins.: 03*0260_01 anuvratāṁ mahārāja kiṁ māṁ na pratibhāṣase % 3.61.30 % After 30, B4 % ins.: 03*0261_01 iti bhramantī dadarśa śārdūlaṁ ca mahāhanum 03*0261_02 tam uvāca rudantī tu tvam evātra narādhipaḥ % 3.61.32 % After 32, S (except M2; G1 missing) ins.: 03*0262_01 siṁhaskandho mahābāhuḥ padmapatranibhekṣaṇaḥ % 3.61.38 % After % 38ab, K2 B (except B1) Dc Dn D4.6 ins.: 03*0263_01 karṇikāradhavaplakṣaiḥ supuṣpair upaśobhitam % After 38cd, T2 G2-4 % M1 ins.: 03*0264_01 pr̥thivyā rucirākāraṁ cūḍāmaṇim iva sthitam % 3.61.48 % After 48ab, % T2 G3.4 ins.: 03*0265_01 puṇyaśloka iti khyāto brahmaṇyo vedavittamaḥ % 3.61.51 % D1.3 ins. after 51: D2 subst. % for 51ef: 03*0266_01 yadi dr̥ṣṭaḥ kva cit te sa nalo rājā mama priyaḥ % T G2-4 M ins. after 51: 03*0267_01 mahīdharasamo dhairye mahīdhara mahīpatiḥ % 3.61.55 % After 55, N (except D1) ins.: 03*0268_01 bhītām āśvāsaya ca māṁ nr̥pate dharmavatsala % 3.61.61 % Ś1 K Dn D1-3.5.6 subst. for 61: T1 % (om. line 1) ins. after 63: 03*0269_01 nānāmr̥gagaṇair juṣṭaṁ śākhāmr̥gagaṇair yutam 03*0269_02 tāpasaiḥ samupetaṁ ca sā dr̥ṣṭvaiva samāśvasat % After 61, T2 G (except G1) ins.: 03*0270_01 sā dr̥ṣṭvaivāśramapadaṁ damayantī samāśvasat % 3.61.63 % After 63, M2 reads 61cd; % while T1 ins. line 2 of 269*. On the other hand, T2 % G2-4 ins. after 63: 03*0271_01 āśvāsitā tadā bhaimī tāpasaiḥ saha saṁgatā % 3.61.64 % After 65, T1 M2 ins.: 03*0272_01 pūjāṁ cakre yathānyāyam r̥ṣīṇāṁ sā manasvinī % 3.61.66 % After % 66cd, S ins.: 03*0273_01 api svādhyāyayogeṣu dharmadeheṣu vā punaḥ % 3.61.78 % After 78, S ins.: 03*0274_01 vivāsitaś ca nagarād vanavāsam upeyivān % 3.61.84 % After 84, K4 D1.2 % ins.: 03*0275_01 nārīṇām adhamā nārī yā bhartuḥ prāṇasaṁkṣaye 03*0275_02 paścāj jīvati nistejāḥ kaleva śaśino divā % 3.61.92 % After 92, T1 G1 M ins.: 03*0276_01 cintayām āsa vaidarbhī kim etad dr̥ṣṭavaty aham % 3.61.94 % After 94, S (except M1) ins.: 03*0277_01 ity evaṁ naraśārdūla vismitā kamalekṣaṇā % 3.61.98 % After 98, K4 D2 ins.: 03*0278_01 tam uvāca tato ’śokaṁ vidarbhādhipanandinī 03*0278_02 kr̥tāñjalipuṭā dīnā bhartr̥darśanalālasā % On the other hand, D1 ins. after 98: 03*0279_01 tam uvāca mahāvr̥kṣaṁ damayantī tathāgatā % Finally, T1 G1 M2 ins. after 98: 03*0280_01 aśoka śokāpanuda śokopahatacetasam 03*0280_02 tvannāmānaṁ kuru kṣipraṁ priyasaṁdarśanād dhi mām % 3.61.119 % After % 119ab, K4 ins.: 03*0281_01 kva nu māṁ kitavaś chitvā vastrārdhaṁ prasthito mama 03*0281_02 utsr̥jya vipine suptām anuraktāṁ priyāṁ priya 03*0281_03 vaiṣamyam api saṁprāptā gopāyanti kulastriyaḥ 03*0281_04 ātmānam ātmanā satyotthitasargā na saṁśayaḥ 03*0281_05 kva nu sā kṣutpipāsārtā bhrāntārāte tapasvinī 03*0281_06 smarantī tasya mandasya kva vāsāyopatiṣṭhati % 3.61.123 % After 123cd, K1 B D (except D1-3.5) ins.: 03*0282_01 r̥te tvāṁ mānuṣīṁ martyaṁ na paśyāmi mahāvane % while T2 G2-4 M1 ins.: 03*0283_01 yato vayaṁ na paśyāmo nalaṁ pārthivam atra vai % 3.62.6 % Dn1.n2 ins. after 6: D6, % after 10: 03*0284_01 athāpaśyata sārthaṁ taṁ sārthajān subahūn gajān 03*0284_02 te tān grāmyagajān dr̥ṣṭvā sarve vanagajās tadā 03*0284_03 samādravanta vegena jighāṁsanto madotkaṭāḥ 03*0284_04 teṣām āpatatāṁ vegaḥ kariṇāṁ duḥsaho ’bhavat 03*0284_05 nagāgrād iva śīrṇānāṁ śr̥ṅgāṇāṁ patatāṁ kṣitau 03*0284_06 spandatām api nāgānāṁ mārgā naṣṭā vanodbhavaiḥ % 3.62.10 % K2 Dn % ins. after 10cd: D5, before 10ef: 03*0285_01 evaṁ prakārair bahubhir daivenākramya hastibhiḥ % 3.62.11 % After 11, T G ins.: 03*0286_01 hanyamāne tathā sārthe damayantī śucismitā 03*0286_02 brāhmaṇaiḥ sahitā tatra vane tu na vināśitā % 3.62.17 % After 17ab, K2 Dn D5 ins.: 03*0287_01 pralāpāni tadā tāni damayantī pativratā % 3.62.18 % Before 18, D1-3 ins.: 03*0288=00 br̥hadaśva uvāca 03*0288_01 evaṁ sā duḥkhasaṁtaptā bhartr̥vyasanakarśitā % After 18cd, S ins.: 03*0289_01 sā tu tac cārusarvāṅgī subāhos tuṅgagopuram % 3.62.21 % After 21, % K1-3 B D (except D1.2) ins.: 03*0290_01 dhātrīm uvāca gacchainām ānayeha mamāntikam 03*0290_02 janena kliśyate bālā duḥkhitā śaraṇārthinī 03*0290_03 yādr̥grūpāṁ ca paśyāmi vidyotayati me gr̥ham 03*0290_04 unmattaveṣapracchannā śrīr ivāyatalocanā % 3.62.29 % T1 G1 ins. after % 29ab: M2 (which om. 28a-29b) ins. after 27: 03*0291_01 sa kena cid ameyātmā kāraṇena varāṅgane 03*0291_02 duḥkhitaḥ sarvam utsr̥jya praviveśa mahāvanam 03*0291_03 tatas taṁ duḥkhitaṁ dr̥ṣṭvā praviśantaṁ ca kānanam % 3.62.33 % After 33ab, K1 B D % (except D1-3.5) ins.: 03*0292_01 sāhaṁ kamalagarbhābham apaśyantī hr̥di priyam % After % 33, S (except M1) ins.: 03*0293_01 ity uktvā sānavadyāṅgī rājamātaram apy uta 03*0293_02 sthitāśruparipūrṇākṣī vepamānā suduḥkhitā % 3.62.39 % After 39ab, % K1.2 B D (except D1-3) ins.: 03*0294_01 vadhyaś ca te ’sakr̥n manda iti me vratam āhitam % 3.62.43 % K2 B D (except D1-3) ins. after % 43ab: K1, after 43cd: 03*0295_01 vayasā tulyatāṁ prāptā sakhī tava bhavatv iyam % K2 B Dn D4.6 % ins. after 43: K1, after 43ab: 03*0296_01 tataḥ paramasaṁhr̥ṣṭā sunandā gr̥ham āgamat 03*0296_02 damayantīm upādāya sakhībhiḥ parivāritā 03*0296_03 sā tatra pūjyamānā vai damayantī vyanandata 03*0296_04 sarvakāmaiḥ suvihitair nirudvegāvasat tadā % On the other hand, Dc (Dc2 om. lines 3-4) D5 ins. % after 43: 03*0297_01 tataḥ sunandā rājendra saṁprahr̥ṣṭamanākr̥tī 03*0297_02 sairandhrīsahitāgacchat svam evāvasathaṁ tadā 03*0297_03 tataḥ sunandayā sārdhaṁ damayanty avasat sukham 03*0297_04 sarvakāmaiḥ samuditā patidarśanalālasā % And finally, S ins. after 43: 03*0298_01 saha sā nyavasad rājan rājaputryā sunandayā 03*0298_02 cintayantī nalaṁ vīram aniśaṁ vāmalocanā % 3.63.1 % After the ref., D1 ins.: 03*0299_01 nalasya caritaṁ rājañ chr̥ṇu me vadato ’dbhutam % 3.63.5 % After 5, K1.2 B D % (except D1-3.5) ins.: 03*0300_01 tiṣṭha tvaṁ sthāvara iva yāvad eva nalaḥ kva cit 03*0300_02 ito netā hi tatra tvaṁ śāpān mokṣyasi matkr̥tāt % 3.63.13 % After 13, % D1 ins.: 03*0301_01 karkoṭakasya nāgasya damayantyā nalasya ca 03*0301_02 r̥tuparṇasya rājarṣeḥ kīrtanaṁ kalināśanam % 3.64.4 % After 4, S (except % M1) ins.: 03*0302_01 ity uktaḥ sa nalenātha r̥tuparṇo narādhipaḥ 03*0302_02 uvāca suprītamanās taṁ prekṣya ca mahīpate % 3.64.11 % After 11, K2.4 B Dc Dn D4-6 ins.: 03*0303_01 āyuṣman kasya vā nārī yām evam anuśocasi % 3.65.3 % After 3, S ins.: 03*0304_01 hiraṇyaṁ ca suvarṇaṁ ca dāsīdāsaṁ tathaiva ca % 3.65.5 % After 5, Dn D1 ins.: 03*0305_01 naiva kvāpi prapaśyanti nalaṁ vā bhīmaputrikām % 3.65.6 % After 6cd, S ins.: 03*0306_01 kr̥śāṁ vivarṇāṁ malināṁ bhartr̥śokaparāyaṇām % 3.65.28 % After 28cd, M ins.: 03*0307_01 kiṁ tu rājā dr̥ḍhaṁ bhīmo janitrī bhrātaraś ca te % After 28, K2 B % (except B1) Dc Dn D6 ins.: 03*0308_01 anveṣṭāro brāhmaṇāś ca bhramanti śataśo mahīm % 3.66.5 % After 5cd, T1 ins.: 03*0309_01 sa dr̥ṣṭo bahuśo nādya lakṣito ’ntarhito mayā % 3.66.20 % After 20, M2 ins.: 03*0310_01 prāhiṇod damayantīṁ tāṁ tadā viprapuraskr̥tām % 3.67.12 % After 12, M1 ins.: 03*0311_01 tathā dahati śokāgnir hr̥dayaṁ mama nityaśaḥ % 3.68.8 % After 8, K1 B D % (except D2.3.5) S ins.: 03*0312_01 prāṇāṁś cāritrakavacān dhārayanti varastriyaḥ % 3.68.13 % After 13, G1 ins.: 03*0313_01 ayam artho mr̥ṣā na syād brāhmaṇasya kathaṁ cana % 3.68.16 % After 16, S ins.: 03*0314_01 r̥tuparṇasya bhavane nivasantam ariṁdamam % 3.68.17 % After % 17, S ins.: 03*0315_01 uvāca cainaṁ mahatā saṁpūjya draviṇena vai % 3.69.1 % After 1ab, T2 G2-4 ins.: 03*0316_01 sārathīn sa samānīya vārṣṇeyaprabhr̥tīn nr̥paḥ 03*0316_02 kathayām āsa yad vr̥ttaṁ brāhmaṇena śrutaṁ tathā 03*0316_03 bāhukaṁ ca samāhūya damayantyāḥ svayaṁvaram % 3.69.9 % After 9, D3 (marg. sec. m.) ins.: 03*0317_01 evam ukto ’bravīd rājā bāhukaṁ prahasaṁs tadā 03*0317_02 yady evaṁ bhavitā śvo vai kiṁ te kāmaṁ karomy aham % 3.69.11 % After 11ab, K1 B % D (except D1-3.5) ins.: 03*0318_01 aśvāñ jijñāsamāno vai vicārya ca punaḥ punaḥ % 3.69.12 % After 11, S ins.: 03*0319_01 dr̥śyamānān kr̥śān aṅgair javenāpratimān pathi % 3.69.15 % After the ref., K2 B4 Dn D5 ins.: 03*0320_01 eko lalāṭe dvau mūrdhni dvau dvau pārśvopapārśvayoḥ 03*0320_02 dvau dvau vakṣasi vijñeyau prayāṇe caika eva tu % 3.70.9 % After 9ab, B4 ins.: 03*0321_01 saṁkhyātāni mayaitāni sarvāṇy asya vanaspateḥ % On the other hand, after 9ab, D1 reads 10ab, which % in turn is followed by a variant of 10cd: 03*0322_01 praviluptasya śākhe dve paścānyā yā praśākhikā % After 9, D1 ins.: 03*0323_01 ayutaṁ caiva patrāṇām anayor api śākhayoḥ % while D3 ins.: 03*0324_01 lakṣyaṁ hy aśītisāhasraṁ patreṣu ca phaleṣu ca % 3.70.11 % After 11, K2.4 Dn D5 ins.: 03*0325_01 pratyakṣam etat kartāsmi śātayitvā bibhītakam % 3.70.20 % K2 Dn ins. after 20ab: K4, after 20: 03*0326_01 ekadeśaṁ ca śākhāyāḥ samādiṣṭaṁ mayānagha 03*0326_02 gaṇayasvāśvatattvajña tatas tvaṁ prītim āvaha % K4 cont.: 03*0327_01 tatas taṁ bāhuko rājañ chākhaikoddeśam apy uta 03*0327_02 phalāni parisaṁkhyātuṁ tvaramāṇopacakrame % 3.70.26 % After 26, D1.2 % ins.: 03*0328_01 dadāv ekamanā bhūtvā śuciḥ puruṣasattamaḥ % 3.70.28 % After 28, G2 ins.: 03*0329_01 taṁ bhrāntarūpaṁ niḥśobhaṁ saṁkliṣṭam akarot kaliḥ % 3.70.32 % K2.3 % B D (except D1.2.5) ins. after 32: K1, after 33: 03*0330_01 śaraṇaṁ tvāṁ prapanno ’smi śr̥ṇu cedaṁ vaco mama % 3.70.33 % After 33, S (except M1) ins.: 03*0331_01 na teṣāṁ mānasaṁ kiṁ cic charīraṁ vācikaṁ tathā 03*0331_02 bhaviṣyati nr̥ṇāṁ rājan kīrtayiṣyanti ye nalam % S (except M1) cont.: K2 B D (except B1.2.5) % ins. after 33: K1 ins. after 32: 03*0332_01 bhayārtaṁ śaraṇaṁ yātaṁ yadi māṁ tvaṁ na śapsyase % 3.70.34 % After 34cd, D1.2 ins.: 03*0333_01 kalisaṁsargadoṣeṇa apavitro bibhītakaḥ % 3.70.36 % After % 36, K4 D1-3 ins.: 03*0334_01 tataḥ prabhr̥ti rājendra loke ’smin pāṇḍunandana % 3.71.4 % After 4, K2.3 B D (except D1.2.5) % ins.: 03*0335_01 paraṁ vismayam āpannā śrutvā nādaṁ mahāsvanam % 3.71.20 % After 20ab, Ś1 K2.3 Dn D1.3 (marg.).5 ins.: 03*0336_01 sa tena pūjito rājñā r̥tuparṇo narādhipaḥ 03*0336_02 sa tatra kuṇḍine ramye vasamāno mahīpatiḥ 03*0336_03 na ca kiṁ cit tato ’paśyat prekṣyamāṇo muhur muhuḥ 03*0336_04 sa tu rājñā samāgamya vidarbhapatinā tadā % 3.71.22 % After 22, T2 G2.3 M ins.: 03*0337_01 na cānyaṁ kiṁ cid ārambhaṁ svayaṁvaravidhiṁ prati % 3.71.24 % After 24, B2 D4.6 ins.: 03*0338_01 rājñaś cānyān atikramya prāpto ’yam abhivādakaḥ % 3.71.25 % After 25, K2.4 % B2-4 Dn D3.4.6 ins.: 03*0339_01 paścād udarke jñāsyāmi kāraṇaṁ yad bhaviṣyati % 3.73.5 % After 5ab, K2 B3 Dn D5 ins. % (a v.l. of 7cd): 03*0340_01 nimittaṁ yat tvayā dr̥ṣṭaṁ bāhuke daivamānuṣam % 3.73.17 % After 17, S ins.: 03*0341_01 ceṣṭitāni viśālākṣi bāhukasya samīpataḥ % 3.74.6 % After 6, N ins.: 03*0342_01 tāṁ sma dr̥ṣṭvaiva sahasā damayantīṁ nalo nr̥paḥ 03*0342_02 āviṣṭaḥ śokaduḥkhābhyāṁ babhūvāśrupariplutaḥ % 3.74.18 % After 18ab, K4 D2.3 ins.: 03*0343_01 karkoṭakaviṣād dagdho mama satyena śobhane % 3.74.20 % After 20ab, K3 ins.: 03*0344_01 āviṣṭaḥ śokaduḥkhābhyāṁ bāṣpadhārāpariplutaḥ % 3.74.23 % After 23, Ś1 K3 ins.: 03*0345_01 katham utsr̥jya bhartāraṁ nibhr̥taiva vadhūś caret % 3.75.24 % After 24, N ins.: 03*0346_01 gr̥he bhīmasya nr̥pateḥ parasparasukhaiṣiṇau 03*0346_02 vasetāṁ hr̥ṣṭasaṁkalpau vaidarbhī ca nalaś ca ha % 3.76.3 % After 3, S ins.: 03*0347_01 anujagrāha mahatā satkāreṇa kṣitīśvaraḥ % 3.76.10 % After 10ab, Dn D1.3 (marg. sec. m.) ins.: 03*0348_01 uvāca vākyaṁ tattvajño naiṣadhaṁ vadatāṁ varaḥ % 3.76.14 % After % 14, Dn2.n3 ins.: 03*0349_01 ata ūrdhvaṁ tu bhūyas tvaṁ prītimān kṣantum arhasi % 3.76.18 % After 18ab, K1.2.4 B1.3.4 D % (except D1.2.5; D3 missing) ins.: 03*0350_01 niṣadhādhipateś cāpi datvākṣahr̥dayaṁ nr̥paḥ % 3.77.12 % After % 12, S ins.: 03*0351_01 punar dyūte ca te buddhir diṣṭyā puruṣasattama % 3.77.22 % After 22ab, % K1.2 B D (except D1.2.5; D3 missing) ins.: 03*0352_01 tathaiva sarvasaṁbhāraṁ svam aṁśaṁ vitarāmi te % 3.77.29 % K2 B D % (except D2) ins. after 29: K1, after 4ab of the next % adhy.: 03*0353_01 paurā jānapadāś cāpi saṁprahr̥ṣṭatanūruhāḥ 03*0353_02 ūcuḥ prāñjalayaḥ sarve sāmātyapramukhā janāḥ 03*0353_03 adya sma nirvr̥tā rājan pure janapade ’pi ca 03*0353_04 upāsituṁ punaḥ prāptā devā iva śatakratum % On the other hand, K4 ins. after 29: 03*0354_01 āśvāsayat tadāmātyān sarvāñ jānapadāṁs tadā % Finally, S (except T2 G3) ins. after 29: 03*0355_01 hiteṣu caiṣāṁ satataṁ pitevāvahito ’bhavat % 3.78.1 % After 1, % T G ins.: 03*0356_01 puṇyaślokaṁ tu rājyasthaṁ śrutvā bhīmo mahīpatiḥ 03*0356_02 mudā paramayā yukto babhūva bharatarṣabha 03*0356_03 atha hr̥ṣṭamanā rājā mahatyā senayā saha 03*0356_04 sutāṁ prasthāpayām āsa puṇyaślokāya dhīmate % 3.78.9 % After % 9, Dn2 ins.: 03*0357_01 akṣāṇāṁ hr̥daye prāpte r̥tuparṇasya saṁnidhau 03*0357_02 nalena yācitaṁ rājñā kalinā ca pratiśrutam % Dn2 cont.: K2 Dc1 Dn1.n3 D1 ins. after 9: K4, after % 360*: 03*0358_01 karkoṭakasya nāgasya damayantyā nalasya ca 03*0358_02 r̥tuparṇasya rājarṣeḥ kīrtanaṁ kalināśanam % 3.78.10 % After 10ab, Dn2 ins. (another phalaśruti): 03*0359_01 ya idaṁ paṭhate nityaṁ ya idaṁ śr̥ṇuyān naraḥ 03*0359_02 na tasya vidyate rājan bhayaṁ vai kalikārakam 03*0359_03 dharmanityasya yuktasya sadārjavaratasya ca 03*0359_04 dāntasya ca vadānyasya kaliḥ puṁsaḥ karoti kim % After 10, K4 ins.: 03*0360_01 idam evānyad atraiva vyāsena parikīrtitam 03*0360_02 kalinā ca nr̥pe dattaṁ rājan varam anuttamam 03*0360_03 akṣāṇāṁ hr̥daye prāpte r̥tuparṇasya saṁnidhau 03*0360_04 nalena paṭhitaḥ ślokaḥ kalināśāya bhārata % 3.78.11 % After 11c, K2 B2 Dc Dn D6 % ins.: 03*0361_01 na cintayitum arhasi 03*0361_02 śrutvetihāsaṁ nr̥pate % K2.3 Dn ins. % after 11: D5 (which om. 11cd) ins. after 11ab: 03*0362_01 vyasane tvaṁ mahārāja na viṣīditum arhasi % K2.3 Dn D5 cont.: Ś1 K1.4 B Dc D3.4.6 ins. % after 11: 03*0363_01 viṣamāvasthite daive pauruṣe ’phalatāṁ gate 03*0363_02 viṣādayanti nātmānaṁ sattvāpāśrayiṇo budhāḥ % 3.78.15 % After 15ab, T2 ins.: 03*0364_01 upapadyati mattaś ca bhaviṣyati na saṁśayaḥ % 3.78.16 % After 16, T2 G2-4 % ins.: 03*0365_01 kaunteyenaivam uktas tu br̥hadaśvo mahāmuniḥ % 3.78.17 % After 17ab, % S (except M1) ins.: 03*0366_01 labdhvā ca pāṇḍavo rājā viśokaḥ samapadyata 03*0366_02 kathām evaṁ tathā kr̥tvā nalasya caritāśrayām 03*0366_03 āmantrya pāṇḍavān sarvān br̥hadaśvo jagāma ha % 3.78.23 % After % 23, S ins.: 03*0367_01 pratigr̥hyākṣahr̥dayaṁ kuntīputro yudhiṣṭhiraḥ 03*0367_02 āsīd dhr̥ṣṭamanā rājan bhīmasenādibhir yutaḥ 03*0367_03 svabhrātr̥̄n sahitān paśyan kuntīputro yudhiṣṭhiraḥ 03*0367_04 apaśyann arjunaṁ tatra babhūvāśrupariplutaḥ 03*0367_05 saṁtapyamānaḥ kaunteyo bhīmasenam uvāca ha 03*0367_06 kadā drakṣyāmi vai bhīma pārtham atra tavānujam 03*0367_07 matkr̥te hi kuruśreṣṭhas tapyate duścaraṁ tapaḥ 03*0367_08 tasyākṣahr̥dayajñānam ākhyāsyāmi kadā nv aham 03*0367_09 sa hi śrutvākṣahr̥dayaṁ samupāttaṁ mayā vibho 03*0367_10 prahr̥ṣṭaḥ puruṣavyāghro bhaviṣyati na saṁśayaḥ % 3.79.1 % K3 (which om. the portion of the text from st. % 1 of this adhy. up to line 127ab of adhy. 81) ins. a % line which, along with the continuations added in % the margins (sec. m.), reads as follows: 03*0368=00 vaiśaṁpāyana uvāca 03*0368_01 tīrthānāṁ caiva māhātmyaṁ pulastyenābhibhāṣitān 03*0368_02 kadā cit tīrthayātrāyāṁ nārado bhagavān r̥ṣiḥ 03*0368_03 tīrthāni paryaṭaṁs tatra yudhiṣṭhiram upāgamat 03*0368_04 vinayāvanato bhūtvā paryapr̥cchad yudhiṣṭhiraḥ 03*0368_05 tīrthābhidhānaṁ puṇyaṁ ca nāradāya mahātmane 03*0368=05 nārada uvāca 03*0368_06 tat te ’haṁ kathayiṣyāmi śr̥ṇu dharmabhr̥tāṁ vara 03*0368=06 pulastya uvāca % 3.79.2 % After 2c, K4 ins.: 03*0369_01 rudrāṇāṁ caiva śaṁkaraḥ 03*0369_02 tridaśānāṁ mahendraś ca % 3.79.12 % After 12, M1 ins.: 03*0370_01 vinā tena mahīnātha śakrapratimatejasā % 3.79.22 % N (Ś1 % K4 D1.2 om. line 1) ins. after 22 (K2 Dn D5, which % om. 22cd, ins. after 22ab): 03*0371_01 paśyāmi ca diśaḥ sarvās timireṇāvr̥tā iva 03*0371_02 tato ’bravīt sāśrukaṇṭho nakulaḥ pāṇḍunandanaḥ % 3.79.23 % N ins. after % nakula u. (K1.4 Dn1.n2 D1, which om. the ref., ins. % after 371*): 03*0372_01 yasmin divyāni karmāṇi kathayanti raṇājire 03*0372_02 devā api yudhāṁ śreṣṭhaṁ tam r̥te kā ratir vane % 3.79.27 % After 27, B4 Dc S (except M1) ins.: 03*0373_01 yenārdharājyam ācchidya drupadasya mahātmanaḥ 03*0373_02 ācāryadakṣiṇā dattā guror droṇasya bhārata % 3.80.1 % After 1, N % (except D4.6; Ś1 K1 om. line 1; K3 missing) ins.: 03*0374_01 dhanaṁjayotsukānāṁ tu bhrātr̥̄ṇāṁ kr̥ṣṇayā saha 03*0374_02 śrutvā vākyāni vimanā dharmarājo ’py ajāyata % 3.80.2 % K2.4 D ins. after 2 (Dc ins. line 2 % after 4; D1.2 om. line 1, but ins. line 2 after 4): % Ś1 K1 ins. after 4: 03*0375_01 tam āgatam abhiprekṣya bhrātr̥bhiḥ saha dharmarāṭ 03*0375_02 pratyutthāya yathānyāyaṁ pūjāṁ cakre mahātmane % 3.80.4 % After 4, Ś1 K1 ins. 375*, while Dc D1.2 % ins. line 2 only of that insertion. On the other % hand, S ins. after 4: 03*0376_01 arghyaṁ pādyam athānīya tv abhyavādayad acyutam 03*0376_02 nāradas tu mahātejāḥ svasty astv ity abhyabhāṣata % T2 G2-4 cont.: 03*0377_01 tato yudhiṣṭhiro rājā dr̥ṣṭvā devarṣisattamam 03*0377_02 yathārhaṁ pūjayām āsa vidhivat kurunandanaḥ % 3.80.21 % After 21ab, G2 ins.: 03*0378_01 tataḥ sa madhureṇātha svareṇa sumahātapāḥ 03*0378_02 uvāca vākyaṁ dharmajñaḥ pulastyaḥ prītamānasaḥ % 3.80.44 % After 44ab, % T2 G2-4 M1 ins.: 03*0379_01 tapoviśeṣair bahubhiḥ sthānāny āpur mahaujasaḥ % 3.80.50 % After 50, T2 G2-4 ins.: 03*0380_01 api cāpy udapātreṇa brāhmaṇān svasti vācayet 03*0380_02 tenāpi pūjanenāhuḥ pretyānantyāya kalpate % 3.80.57 % After 57, Dn ins.: 03*0381_01 trīṇi śr̥ṅgāṇi śubhrāṇi trīṇi prasravaṇāni ca 03*0381_02 puṣkarāṇyādisiddhāni na vidmas tatra kāraṇam % 3.80.70 % After 70, K2 % B D (except D1.2.5) S ins.: 03*0382_01 samr̥ddham asapatnaṁ ca śriyā yuktaṁ narottama % S cont.: 03*0383_01 rājñaś caivādhipatyaṁ hi tatra gatvā samāpnuyāt % 3.80.76 % After 76, D3 ins.: 03*0384_01 tato gaccheta tad vr̥ttaṁ tīrthaṁ devaniṣevitam 03*0384_02 snātvā tatra naro bhāti vimalaś candramā yathā % 3.80.77 % After % 77ab, S ins.: 03*0385_01 tīrthaṁ devagaṇaiḥ pūjyam r̥ṣibhiś ca niṣevitam % 3.80.79 % After 79, % K2 B D (except D3.4.6) read 85cd; while S ins.: 03*0386_01 tatra snātvā ca rājendra vimalārkasamadyutiḥ % 3.80.104 % After 104, K1.2 B Dc Dn D4.6 ins.: 03*0387_01 vitastāṁ ca samāsādya saṁtarpya pitr̥devatāḥ 03*0387_02 naraḥ phalam avāpnoti vājapeyasya bhārata 03*0387_03 kāśmīreṣv eva nāgasya bhavanaṁ takṣakasya ca 03*0387_04 vitastākhyam iti khyātaṁ sarvapāpapramocanam % 3.80.106 % After 106, K1.4 Dn D1.2.3 % (marg. sec. m.).6 ins.: 03*0388_01 r̥ṣayaḥ pitaro devā gandharvāpsarasāṁ gaṇāḥ 03*0388_02 guhyakāḥ kiṁnarā yakṣāḥ siddhā vidyādharā narāḥ 03*0388_03 rākṣasā ditijā rudrā brahmā ca manujādhipa 03*0388_04 niyataḥ paramāṁ dīkṣām āsthāyābdasahasrikīm 03*0388_05 viṣṇoḥ prasādanaṁ kurvaṁś caruṁ ca śrapayaṁs tathā 03*0388_06 saptabhiḥ saptabhiś caiva r̥gbhis tuṣṭāva keśavam 03*0388_07 dadāv aṣṭaguṇaiśvaryaṁ teṣāṁ tuṣṭas tu keśavaḥ 03*0388_08 yathābhilaṣitān anyān kāmān dattvā mahīpate 03*0388_09 tatraivāntardadhe devo vidyud abhreṣu vai yathā 03*0388_10 nāmnā saptacaruṁ tena khyātaṁ lokeṣu bhārata % 3.81.2 % After 2, K4 Dn D1.2 ins.: 03*0389_01 pāṁsavo ’pi kurukṣetre vāyunā samudīritāḥ 03*0389_02 api duṣkr̥takarmāṇaṁ nayanti paramāṁ gatim 03*0389_03 dakṣiṇena sarasvatyā dr̥ṣadvatyuttareṇa ca 03*0389_04 ye vasanti kurukṣetre te vasanti triviṣṭape % 3.81.37 % After 37e, K2 Dn D2.5 ins.: 03*0390_01 snātvā niyatamānasaḥ 03*0390_02 arcayitvā pitr̥̄n devān % 3.81.50 % After % 50, B D (except D2.5) T2 G (except G1) ins.: 03*0391_01 gatiṁ gacchanti paramāṁ snātvā bharatasattama % 3.81.72 % After % 72, T2 G ins.: 03*0392_01 tatra snātvā naro rājan sarvayajñaphalaṁ labhet % 3.81.77 % After 77, K1 ins.: 03*0393_01 sa vai snātvārcayitvā ca miśrake pitr̥devatāḥ % 3.81.83 % After 83, K2 B Dc Dn D4.6 M1 ins.: 03*0394_01 vedītīrthe naraḥ snātvā gosahasraphalaṁ labhet % 3.81.89 % After % 89, Ś1 K1 B1.3 Dc D3 ins.: 03*0395_01 amaraiḥ saha saṁyāti vimānavaram āsthitaḥ % 3.81.92 % After 92, T2 G2-4 ins.: 03*0396_01 tatra tīrthe naraḥ snātvā vājimedhaphalaṁ labhet % 3.81.94 % After 94ab, K1.2 B D (except D1.2.5) T2 G1.2.4 ins.: 03*0397_01 tato gaccheta dharmajña kanyātīrtham anuttamam % 3.81.104 % After the ref., Ś1 K1 B D (except D1.2.5) % ins.: 03*0398_01 tapasvino dharmapathe sthitasya dvijasattama % 3.81.115 % After 115, N (K3 missing) T2 ins.: 03*0399_01 evam uktvā mahādevas tatraivāntaradhīyata % 3.81.122 % After 122cd, D3 % ins. (the superfluous gloss): 03*0400_01 pāpaṁ praṇaśyate tatra snātamātrasya bhārata % 3.81.152 % After 152ab, Ś1 K Dn D5.6 ins.: 03*0401_01 pradakṣiṇam upāvr̥tya gosahasraphalaṁ labhet % 3.81.160 % After 160, Dc ins.: 03*0402_01 tasmiṁs tīrthe naraḥ snātvā sthānaṁ mahad avāpnuyāt % 3.81.169 % After 169ab, Ś1 K1.2 % B Dn D4.6 ins.: 03*0403_01 niḥsaṁśayam amāvāsyāṁ sameṣyanti narādhipa % After 169, N (except Dc D1.2; D3 missing) ins.: 03*0404_01 tīrthasaṁnayanād evaṁ saṁnītā bhuvi viśrutā 03*0404_02 tatra snātvā ca pītvā ca svargaloke mahīyate 03*0404_03 amāvāsyāṁ tu tatraiva rāhugraste divākare 03*0404_04 yaḥ śrāddhaṁ kurute martyas tasya puṇyaphalaṁ śr̥ṇu 03*0404_05 aśvamedhasahasrasya samyag iṣṭasya yat phalam 03*0404_06 snāta eva tad āpnoti kr̥tvā śrāddhaṁ ca mānavaḥ % 3.82.1 % After 1ab, N (K3 om.; % D3 missing) ins.: 03*0405_01 yatra dharmo mahābhāgas taptavān uttamaṁ tapaḥ 03*0405_02 tena tīrthaṁ kr̥taṁ puṇyaṁ svena nāmnā ca cihnitam % 3.82.2 % After 2ab, B2-4 ins.: 03*0406_01 kr̥cchrena mahatā gatvā tatra snātvā samāhitaḥ % 3.82.23 % After 23ab, S (except M1) ins.: 03*0407_01 aśītiṁ yojanaśataṁ puṣkaraṁ svargam ucyate 03*0407_02 aśītiṁ dharmapr̥ṣṭhāt tu pravadanti manīṣiṇaḥ 03*0407_03 ṣaṣṭiṁ prayāgād rājendra kurukṣetrāt tu dvādaśa 03*0407_04 saṁyuktam eva rājendra gaṅgādvāraṁ triviṣṭapam % 3.82.24 % After 24ab, M2 ins.: 03*0408_01 koṭitīrthaṁ mahārāja śuciḥ prayatamānasaḥ % After 24, % K2.4 B Dc Dn D4.6 ins.: 03*0409_01 uṣyaikāṁ rajanīṁ tatra gosahasraphalaṁ labhet % 3.82.33 % After 33ab, K3 ins.: 03*0410_01 gosahasram avāpnoti kalena * *tottama % 3.82.37 % After 37ab, D1 ins.: 03*0411_01 tatra snātvā naro rājan svargaloke mahīyate % After 37c, % K2 Dn D5 ins.: 03*0412_01 brahmacārī samāhitaḥ 03*0412_02 aśvamedham avāpnoti % 3.82.44 % After 44a, Dn D1.2 ins.: 03*0413_01 naraḥ snātvā vikalmaṣaḥ 03*0413_02 devān pitr̥̄ṁś cārcayitvā % After 44, T G2-4 ins.: 03*0414_01 dvādaśāhasya yajñasya phalaṁ sa labhate naraḥ % 3.82.49 % After 49, B % Dc ins.: 03*0415_01 tīrṇas tārayate jantur daśa pūrvān daśāparān 03*0415_02 dr̥ṣṭvā māheśvaraṁ divyaṁ padaṁ suranamaskr̥tam 03*0415_03 kr̥tārthaḥ sarvakr̥tyeṣu na śocen maraṇaṁ naraḥ % 3.82.50 % Ś1 K2.3 Dn D5 ins. after 50ab: K1, after 49: 03*0416_01 daśāparān daśa pūrvān narān uddharate kulam % 3.82.60 % After 60ab, Ś1 K1.2 B2.4 % (marg.) Dn D4-6 ins.: 03*0417_01 tatroṣya rajanīm ekāṁ svargaloke mahīyate % 3.82.68 % After 68ab, Dn D5 ins.: 03*0418_01 aśvamedhasya yajñasya phalaṁ prāpnoti mānavaḥ % 3.82.69 % After % 69, Ś1 K1.2 Dn D5 ins.: 03*0419_01 avimuktaṁ samāsādya tīrthasevī kurūdvaha 03*0419_02 darśanād devadevasya mucyate brahmahatyayā 03*0419_03 prāṇān utsr̥jya tatraiva mokṣaṁ prāpnoti mānavaḥ % 3.82.70 % After 70ab, T G3.4 ins.: 03*0420_01 aśvamedham avāpnoti viṣṇulokaṁ ca gacchati % T G2-4 ins. after 70: M2, after 69: 03*0421_01 vārāṇasyāṁ viśeṣeṇa yatra viśveśvaraḥ śivaḥ 03*0421_02 devyā saha mahābāho gaṅgāṁ samavagāhate 03*0421_03 tatra māsaṁ vased dhīro brahmacārī samāhitaḥ 03*0421_04 yāvajjīvakr̥taṁ pāpaṁ māsenaikena śudhyati % 3.82.85 % After % 85ab, T2 G3 ins.: 03*0422_01 yāvajjīvakr̥taṁ pāpaṁ māsenaikena śudhyati 03*0422_02 tato gayāṁ samāsādya brahmacārī samāhitaḥ % 3.82.87 % K1 (om. line 5).2 % B3.4 Dc Dn D4.6 ins. after 87cd: D3, after 87ef: 03*0423_01 tatra kūpodakaṁ pītvā tena snātaḥ śucis tathā 03*0423_02 pitr̥̄n devāṁs tu saṁtarpya muktapāpaṁ divaṁ vrajet 03*0423_03 mataṅgasyāśramas tatra maharṣer bhāvitātmanaḥ 03*0423_04 taṁ praviśyāśramaṁ śrīmac chramaśokavināśanam 03*0423_05 gavāmayasya yajñasya phalaṁ prāpnoti mānavaḥ % K1 cont. (with a gloss): 03*0424_01 aṣṭau yasya tu śuklāni lāṅgūlakakudaḥ śiraḥ 03*0424_02 uraḥ śiraś ca catvāraḥ sa vr̥ṣo nīḍa ucyate % On the other hand, S (except T1) ins. after % 87cd: 03*0425_01 gatvā ca tatra dharmātmann aśvamedhaphalaṁ labhet % 3.82.91 % After 91, D3 ins.: 03*0426_01 bhuktavāṁs tatra maṇinā tīrthābhigamya mānavaḥ % 3.82.96 % After 96, S % (except T1 G1 M1) ins.: 03*0427_01 tato vipāśaṁ dharmajña samāviśya tato ’nagha 03*0427_02 guhyaloke mahārāja modate nātra saṁśayaḥ % 3.82.106 % After 106cd, % K2.3 B1.2.4 Dc1 Dn D3.4.6 ins.: 03*0428_01 yatra brahmādayo devā r̥ṣayaś ca tapodhanāḥ 03*0428_02 ādityā vasavo rudrā janārdanam upāsate % 3.82.111 % After 111, D3 ins.: 03*0429_01 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ % 3.82.116 % After 116, % N ins.: 03*0430_01 trirātropoṣitas tatra agniṣṭomaphalaṁ labhet % 3.82.130 % After 130, Ś1 K B1 D % (except D3.4.6) M1 ins.: 03*0431_01 tato gaccheta dharmajña tīrthasevanatatparaḥ % 3.82.131 % After 131, N % (except K4 D3-6) ins.: 03*0432_01 stanakuṇḍam upaspr̥śya vājapeyaphalaṁ labhet % 3.82.134 % After 134, D4.6 ins.: 03*0433_01 vājimedhaphalaṁ prāpya śakralokaṁ ca gacchati % 3.82.137 % After 137, T1 G1.2.4 ins.: 03*0434_01 mr̥gatuṅgaṁ samāsādya vipāpmā bhavati dvijaḥ 03*0434_02 sarvapāpaviśuddhātmā brahmalokaṁ ca gacchati % 3.83.6 % After 6c, D1.2 ins.: 03*0435_01 trirātropoṣito naraḥ 03*0435_02 aśvamedham avāpnoti % 3.83.13 % After 13, Dn D5 ins. a variant of 3.82. % 142: 03*0436_01 tathā campāṁ samāsādya bhāgīrathyāṁ kr̥todakaḥ 03*0436_02 daṇḍākhyam abhigamyaiva gosahasraphalaṁ labhet % Dn D5 cont. with a variant of 3.82.143: 03*0437_01 lapeṭikāṁ tato gacchet puṇyāṁ puṇyopaśobhitām 03*0437_02 vājapeyam avāpnoti devaiḥ sarvaiś ca pūjyate % 3.83.20 % After 20, M2 ins.: 03*0438_01 kāveryāḥ saṁgame caiva snātvā daśaguṇo bhavet 03*0438_02 setutīrthaṁ samāsādya brahmahatyām apohati % 3.83.27 % After 27, Ś1 K1.2 B D % (except D1.2) ins.: 03*0439_01 abrāhmaṇasya sāvitrīṁ paṭhatas tu praṇaśyati % 3.83.31 % After 31ab, D1.2 ins.: 03*0440_01 bāhudāsaṁgame snātvā vājimedhaphalaṁ labhet % 3.83.52 % After 52a, D1.2 ins.: 03*0441_01 nadīṁ pāpapramocanīm 03*0441_02 tatrābhiṣekaṁ kurvīta % On the other hand, T1 ins. after 52a: 03*0442_01 brahmacārī jitendriyaḥ 03*0442_02 brāhmaṇān bhojayitvā tu % 3.83.58 % After 58, T1 ins.: 03*0443_01 tato gaccheta rājendra tīrthayātrāparo nr̥pa % while G1 ins.: 03*0444_01 gosahasram avāpnoti phalaṁ caiva supuṣkalam % 3.83.62 % After 62, Dn D5 ins.: 03*0445_01 tasmiṁs tīrthe mahābāho snātvā pāpaiḥ pramucyate % 3.83.63 % After % 63, B Dc Dn D4.6 ins.: 03*0446_01 tato muñjavaṭaṁ gacchet sthānaṁ devasya dhīmataḥ % 3.83.64 % After 64, Ś1 K B2.4 Dc Dn D3.5 ins.: 03*0447_01 tasmiṁs tīrthe tu jāhnavyāṁ snātvā pāpaiḥ pramucyate % 3.83.86 % After 86, B Dc (om. line 4) Dn % D4.6 ins.: 03*0448_01 śrīmat svargyaṁ tathā puṇyaṁ sapatnaśamanaṁ śivam 03*0448_02 medhājananam agryaṁ vai tīrthavaṁśānukīrtanam 03*0448_03 aputro labhate putram adhano dhanam āpnuyāt 03*0448_04 mahīṁ vijayate rājā vaiśyo dhanam avāpnuyāt 03*0448_05 śūdro yathepsitān kāmān brāhmaṇaḥ pāragaḥ paṭhan % 3.83.91 % After 91, T2 G2-4 ins.: 03*0449_01 sadbhiḥ śāstrārthatattvajñair brāhmaṇaiḥ saha gamyatām % 3.83.97 % After 97, B Dc Dn D4.6 ins.: 03*0450_01 evam eṣā mahābhāgā pratiṣṭhāne pratiṣṭhitā 03*0450_02 tīrthayātrā mahāpuṇyā sarvapāpapramocanī % 3.83.99 % After 99ab, K1.2 B2-4 Dc Dn D4.6 % ins.: 03*0451_01 bhīṣmaḥ kurūṇāṁ pravaro yathā pūrvam avāptavān % 3.83.104 % After 104, K3 ins.: 03*0452_01 vaśiṣṭhaś ca muniśreṣṭho durvāsāś ca mahātapāḥ % 3.83.111 % After 111ab, N (except D1.2) ins.: 03*0453_01 trailokyaṁ pālayām āsa devarāḍ vigatajvaraḥ % 3.84.7 % After 7, S (except % G1.3) ins.: 03*0454_01 sarve mahārathāḥ khyātāḥ sarve jitapariśramāḥ % 3.85.2 % After 2, B Dc Dn D4.6 T2 (marg.) G3 ins.: 03*0455_01 yāñ śrutvā gadato rājan viśoko bhavitāsi ha 03*0455_02 draupadyā cānayā sārdhaṁ bhrātr̥bhiś ca nareśvara 03*0455_03 śravaṇāc caiva teṣāṁ tvaṁ puṇyam āpsyasi pāṇḍava 03*0455_04 gatvā śataguṇaṁ caiva tebhya eva narottama % 3.85.7 % After 7, K1.2.4 % (om. line 2) Dc (om. line 2) Dn D4.6 T2 G2-4 (G2.4 % both om. line 2) ins.: 03*0456_01 yajeta vāśvamedhena nīlaṁ vā vr̥ṣam utsr̥jet 03*0456_02 uttārayati saṁtatyā daśa pūrvān daśāvarān % 3.85.15 % After 15ab, B2-4 Dc % Dn D4.6 ins.: 03*0457_01 tat tathā tāpasāraṇyaṁ tāpasair upaśobhitam % 3.85.23 % After 23ab, D3 % ins.: 03*0458_01 vistāreṇa yathābuddhi dikṣu tīrthāni me śr̥ṇu % 3.86.6 % K1.2 (both % om. lines 4-5) B2.4 Dc Dn D1.4.6 ins. after 6 (D1 % however ins. lines 1-5 after 4): 03*0459_01 payoṣṇyāṁ yajamānasya vārāhe tīrtha uttame 03*0459_02 uddhr̥taṁ bhūtalasthaṁ vā vāyunā samudīritam 03*0459_03 payoṣṇyā harate toyaṁ pāpam āmaraṇāntikam 03*0459_04 svargād uttuṅgam amalaṁ viṣāṇaṁ yatra śūlinaḥ 03*0459_05 svam ātmavihitaṁ dr̥ṣṭvā martyaḥ śivapuraṁ vrajet 03*0459_06 ekataḥ saritaḥ sarvā gaṅgādyāḥ saliloccayāḥ 03*0459_07 payoṣṇī caikataḥ puṇyā tīrthebhyo hi matā mama % On the other hand, B3 T2 G3.4 M2 ins. after 6: 03*0460_01 marutaḥ pariveṣṭāraḥ sadasyāś ca divaukasaḥ % 3.86.20 % After 20, T1 % ins.: 03*0461_01 eṣa nārāyaṇaḥ śrīmān kṣīrārṇavaniketanaḥ 03*0461_02 nāgaparyaṅkam utsr̥jya hy āgato mathurāṁ purīm % 3.86.23 % After 23ab, T1 ins.: 03*0462_01 maṅgaḷaṁ bhagavān viṣṇur maṅgaḷaṁ madhusūdanaḥ 03*0462_02 maṅgaḷaṁ puṇḍarīkākṣo maṅgaḷaṁ garuḍadhvajaḥ % 3.86.24 % After 24ab, N % (except K3) ins.: 03*0463_01 avyayātmā mahātmā ca kṣetrajñaḥ parameśvaraḥ % 3.87.2 % After 2, K1 B Dc Dn D4.6 ins.: 03*0464_01 trailokye yāni tīrthāni puṇyāny āyatanāni ca 03*0464_02 saridvanāni śailendrā devāś ca sapitāmahāḥ 03*0464_03 narmadāyāṁ kuruśreṣṭha saha siddharṣicāraṇaiḥ 03*0464_04 snātum āyānti puṇyaughaiḥ sadā vāriṣu bhārata % 3.88.1 % After 1, B (B3 om. line 2) Dc Dn % D4.6 ins.: 03*0465_01 śr̥ṇuṣvāvahito bhūtvā mama mantrayataḥ prabho 03*0465_02 kathāpratigraho vīra śraddhāṁ janayate śubhām % 3.88.10 % After 10ab, B Dc Dn D4.6 M2 (om. lines % 2-4) ins.: 03*0466_01 nyagrodhākhyas tu puṇyākhyaḥ pāñcālyo dvipadāṁ vara 03*0466_02 dālbhyaghoṣaś ca dālbhyaś ca dharaṇīstho mahātmanaḥ 03*0466_03 kaunteyānantayaśasaḥ suvratasyāmitaujasaḥ 03*0466_04 āśramaḥ khyāyate puṇyas triṣu lokeṣu viśrutaḥ % 3.88.26 % After 26ab, B Dc Dn D4.6 % ins.: 03*0467_01 tat paraṁ paramaṁ devaṁ bhūtānām īśvareśvaram 03*0467_02 śāśvataṁ paramaṁ caiva dhātāraṁ paramaṁ padam 03*0467_03 yaṁ viditvā na śocanti vidvāṁsaḥ śāstradr̥ṣṭayaḥ % 3.89.19 % After 19ab, K1.2 B Dc Dn % D4.6 ins.: 03*0468_01 satyasaṁdhaṁ mahotsāhaṁ mahāvīryaṁ mahābalam 03*0468_02 mahāhaveṣv apratimaṁ mahāyuddhaviśāradam 03*0468_03 mahādhanurdharaṁ vīraṁ mahāstraṁ varavarṇinam 03*0468_04 maheśvarasutaprakhyam ādityatanayaṁ prabhum 03*0468_05 tathā jñānagatiṁ skandhaṁ sahajolbaṇapauruṣam % 3.90.8 % After 8ab, D1.2 ins.: 03*0469_01 āgatas tvāṁ mahābāho kuru puṇyaṁ yudhiṣṭhira % 3.90.19 % K1 B Dc Dn D4.6 ins. after 19ab (B3, which om. % 17a-19b, ins. after 16): 03*0470_01 kṣuttr̥ṣṇādhvaśramāyāsaśītārtim asahiṣṇavaḥ 03*0470_02 te sarve vinivartantāṁ ye ca miṣṭabhujo dvijāḥ 03*0470_03 pakvānnalehyapānānāṁ māṁsānāṁ ca vikalpakāḥ 03*0470_04 te ’pi sarve nivartantāṁ ye ca sūdānuyāyinaḥ 03*0470_05 mayā yathocitā jīvyaiḥ saṁvibhaktāś ca vr̥ttibhiḥ % 3.91.10 % After 10, S ins.: 03*0471_01 bhavadbhiḥ pālitāḥ śūrais tīrthāny āyatanāni ca % 3.91.13 % After 13ab, % B3 ins.: 03*0472_01 nāradasya ca rājendra devarṣeḥ parvatasya ca % 3.91.14 % After 14ab, K1.4 D1-3 ins.: 03*0473_01 r̥ṣikulyāś ca kārtsnyena loḍayasva yudhiṣṭhira % 3.92.4 % After 4, S (except M2) ins.: 03*0474_01 yatra dharmeṇa vardhante rājāno rājasattama 03*0474_02 sarvān sapatnān bādhante rājyaṁ caiṣāṁ vivardhate % 3.92.12 % After 12, S ins.: 03*0475_01 adharmarucayo rājann alakṣmyā samadhiṣṭhitāḥ % 3.93.10 % B D (except D1-3.5) ins. after 10ab: % K1 (om. line 2) ins. after 9: 03*0476_01 vānīramālinī ramyā nadī pulinaśobhitā 03*0476_02 divyaṁ pavitrakūṭaṁ ca pavitradharaṇīdharam % 3.93.13 % After 13, B Dc % Dn D4.6 ins.: 03*0477_01 akṣaye devayajane akṣayaṁ yatra vai phalam 03*0477_02 te tu tatropavāsāṁs tu cakrur niścitamānasāḥ % 3.93.26 % After 26, N (except D3.5) % ins.: 03*0478_01 sikatā vā yathā loka yathā vā divi tārakāḥ 03*0478_02 yathā vā varṣato dhārā asaṁkhyeyāḥ sma kena cit 03*0478_03 tathā gaṇayituṁ śakyā gayayajñe na dakṣiṇāḥ % 3.94.6 % After 6, Ś1 (om. lines 1-2) K (K2-4 om. % lines 1-2) B (B1.3 om. lines 3-4) D (Dc om. lines % 3-4; D1-3.5 om. lines 1-2) S (T1 G1.2.4 om. lines % 3-4; T2 reading lines 3-4 in marg.) ins.: 03*0479_01 tadā prabhr̥ti rājendra brahmahāsurasattamaḥ 03*0479_02 manyumān bhrātaraṁ chāgaṁ māyāvī pracakāra ha 03*0479_03 meṣarūpī ca vātāpiḥ kāmarūpo ’bhavat kṣaṇāt 03*0479_04 saṁskr̥tya bhojayati taṁ viprān sa sma jighāṁsati % 3.94.8 % After 8, % K1 B D (except D2.3.5) S ins.: 03*0480_01 tām ilvalena mahatā svareṇa giram īritām 03*0480_02 śrutvātimāyo balavān kṣipraṁ brāhmaṇakaṇṭakaḥ % 3.94.12 % After 12ab, S ins.: 03*0481_01 kimarthaṁ veha lambadhvaṁ garte yūyam adhomukhāḥ % 3.94.15 % After 15, K3 ins.: 03*0482_01 sa cātha janayām āsa bhāratāpatyam uttamam 03*0482_02 lebhire pitaraś cāsya lokān rājan yathepsitān % 3.94.16 % After 16, K3 % (marg. sec. m.) ins.: 03*0483_01 r̥ṣir hi pratapā nāma vidhāya varam uttamam % 3.95.18 % After 18, B1.2.4 Dc Dn D4.6 T2 (marg.) % G3 ins.: 03*0484_01 anyathā nopatiṣṭheyaṁ cīrakāṣāyavāsinī 03*0484_02 naivāpavitro viprarṣe bhūṣaṇo ’yaṁ kathaṁ cana % 3.95.24 % After 24a, Ś1 K D1.2.3 (om. line 2).5.6 (marg. % sec. m.) ins.: 03*0485_01 mama dharmavilopakaḥ 03*0485_02 kāme kr̥te cariṣyāmi dharmaṁ dr̥ṣṭaṁ yathāsmr̥ti 03*0485_03 yady ayaṁ cepsitaḥ kāmaḥ % 3.96.3 % After 3, M2 ins.: 03*0486_01 kimartham āgamo brahman dhanyo ’smy āgamanena te % 3.96.8 % After % 8, G2.4 ins.: 03*0487_01 vada kāmaṁ muniśreṣṭha dhanyo ’smy āgamanena te % 3.97.6 % After 6ab, T2 G2-4 ins.: 03*0488_01 bahvannāśāpi te me ’stīty avadad bhakṣayan smayan % After 6, S ins.: 03*0489_01 vātāpe pratibudhyasva darśayan balatejasī 03*0489_02 tapasā durjayo yāvad eṣa tvāṁ nātivartate 03*0489_03 tatas tasyodaraṁ bhettuṁ vātāpir vegam āharat 03*0489_04 tam abudhyata tejasvī kumbhayonir mahātapāḥ 03*0489_05 sa vīryāt tapasogras tu nanarda bhagavān r̥ṣiḥ 03*0489_06 eṣa jīrṇo ’si vātāpe mayā lokasya śāntaye 03*0489_07 ity uktvā svakarāgreṇa udaraṁ samatāḍayat 03*0489_08 trir evaṁ pratisaṁrabdhas tejasā prajvalann iva % 3.97.7 % After 7ab, K1.2 % B Dc Dn D1.4.6 ins.: 03*0490_01 śabdena mahatā tāta garjann iva yathā ghanaḥ 03*0490_02 vātāpe niṣkramasveti punaḥ punar uvāca ha 03*0490_03 taṁ prahasyābravīd rājann agastyo munisattamaḥ 03*0490_04 kuto niṣkramituṁ śakto mayā jīrṇas tu so ’suraḥ % 3.97.13 % After 13cd, S ins.: 03*0491=00 lomaśaḥ 03*0491_01 ilvalas tu muniṁ prāha sarvam asti yathāttha mām 03*0491_02 rathaṁ tu yam avoco māṁ nainaṁ vidma hiraṇmayam 03*0491=02 agastyaḥ 03*0491_03 na me vāg anr̥tā kā cid uktapūrvā mahāsura % After line 1, G2 % ins.: 03*0492_01 sarvam etat pradāsyāmi hiraṇyaṁ gāś ca yad dhanam % 3.97.15 % After 15, T2 G2-4 ins.: 03*0493_01 ilvalas tv anugamyainam agastyaṁ hantum aicchata 03*0493_02 bhasma cakre mahātejā huṁkāreṇa mahāsuram % while M ins.: 03*0494_01 muner āśramam aśvau tau ninyatur vātaraṁhasau % 3.97.25 % B D % (except D1-3.5) S ins. after 25ab: Ś1 K1.2, after % 21ab: 03*0495_01 evaṁ sa janayām āsa bhāratāpatyam uttamam % 3.97.26 % After 26ab, S ins.: 03*0496_01 khyāto bhuvi mahārāja tejasā tasya dhīmataḥ % After 26c, S ins.: 03*0497_01 brahmaghno duṣṭacetanaḥ 03*0497_02 evaṁ vināśito rājan % 3.99.8 % After 8, B D % (except D1-3.5) ins.: 03*0498_01 kāleyabhayasaṁtrasto devaḥ sākṣāt puraṁdaraḥ 03*0498_02 jagāma śaraṇaṁ śīghraṁ taṁ tu nārāyaṇaṁ prabhum % 3.99.16 % After 16ab, Ś1 K1.2 read % 18cd; while S ins.: 03*0499_01 vr̥traṁ hataṁ saṁdadr̥śuḥ pr̥thivyāṁ 03*0499_02 vajrāhataṁ śailam ivāvakīrṇam % 3.100.5 % After 5ab, S ins.: 03*0500_01 kāleyās te durātmāno bhakṣayantas tapodhanān % 3.100.7 % After 7, S (except G1) ins.: 03*0501_01 kṣayāya jagataḥ krūrāḥ paryaṭanti sma medinīm % 3.100.17 % after 17ab, % B D (except D1-3.5) ins.: 03*0502_01 śaraṇyaṁ śaraṇaṁ devaṁ nārāyaṇam ajaṁ vibhum % 3.100.18 % After 18, S (G1 % missing) ins.: 03*0503_01 tvayy eva puṇḍarīkākṣa punas tat pravilīyate % 3.100.24 % After 24, T2 G2-4 M1 ins.: 03*0504_01 śaraṇāgatasaṁtrāṇe tvam eko ’si dr̥ḍhavrataḥ % 3.101.10 % After 10, N (except Ś1 K1.2) ins.: 03*0505_01 anyathā hi na śakyās te vinā sāgaraśoṣaṇam % 3.101.11 % After 11ab, S (G1 missing) ins.: 03*0506_01 viṣṇum eva puraskr̥tya brahmāṇaṁ samupasthitāḥ 03*0506_02 te tasmai praṇatā bhūtvā tam evārthaṁ nyavedayan 03*0506_03 sarvalokavināśārthaṁ kāleyāḥ kr̥taniścayāḥ 03*0506_04 teṣāṁ tad vacanaṁ śrutvā padmayoniḥ sanātanaḥ 03*0506_05 uvāca paramaprītas tridaśān arthavad vacaḥ 03*0506_06 viditaṁ me surāḥ sarvaṁ dānavānāṁ viceṣṭitam 03*0506_07 manuṣyādeś ca nidhanaṁ kāleyaiḥ kālacoditaiḥ 03*0506_08 kṣayas teṣām anuprāptaḥ kālenopahatāś ca ye 03*0506_09 upāyaṁ saṁpravakṣyāmi samudrasya viśoṣaṇe 03*0506_10 agastya iti vikhyāto vāruṇiḥ susamāhitaḥ 03*0506_11 tam upāgamya sahitā imam arthaṁ prayācata 03*0506_12 sa hi śakto mahātejāḥ kṣaṇāt pātuṁ mahodadhim 03*0506_13 samudre ca kṣayaṁ nīte kāleyān nihaniṣyatha 03*0506_14 evaṁ śrutvā vaco devā brahmaṇaḥ parameṣṭhinaḥ % 3.102.16 % After 16, S ins.: 03*0507_01 sarve prāñjalayo bhūtvā puraṁdarapurogamāḥ % 3.103.16 % After 16ab, % S (except G4; G1 missing) ins.: 03*0508_01 tāṁs tathā sahitān devān agastyaḥ sapuraṁdarān % 3.103.19 % After 19cd, S (G1 miss- % ing) ins.: 03*0509_01 te dhātāram upāgamya tridaśāḥ saha viṣṇunā % 3.104.1 % After 1ab, % T2 G2.3 M ins.: 03*0510_01 nirhrādinyā girā rājan devān āśvāsayaṁs tadā % 3.104.2 % After 2, Dc2 Dn2 % ins.: 03*0511_01 ānayiṣyad yadā gaṅgāṁ tadā pūrṇo bhaviṣyati % K1 B Dc Dn D4.6 ins. after 2 (Dc2 Dn2, after % 511*): 03*0512_01 pitāmahavacaḥ śrutvā sarve vibudhasattamāḥ 03*0512_02 kālayogaṁ pratīkṣanto jagmuś cāpi yathāgatam % After the above, B4 ins. colophon (omitted at the % end of adhy. 103). On the other hand, S (G1 miss- % ing) ins. after 2: 03*0513_01 pūrayiṣyati toyaughaiḥ samudraṁ nidhim ambhasām % 3.104.11 % After 11, K B1 Dc D1-3.5 ins.: 03*0514_01 lokadhātāram ajaram amareśaṁ purātanam 03*0514_02 digvāsasaṁ vr̥ṣaratham acintyādbhutayoginam % 3.104.16 % After 16, % S (G1 missing) ins.: 03*0515_01 kālaṁ śaṁbhuvaraprāptaṁ pratīkṣan sagaro ’nayat % 3.105.1 % After % 1, K1.2 B (B3 om. lines 2-4) D (except D1-3.5) G2 % M2 ins.: 03*0516_01 ekaikaśas tataḥ kr̥tvā bījaṁ bījaṁ narādhipaḥ 03*0516_02 ghr̥tapūrṇeṣu kumbheṣu tān bhāgān vidadhe tataḥ 03*0516_03 dhātrīś caikaikaśaḥ prādāt putrarakṣaṇatatparaḥ 03*0516_04 tataḥ kālena mahatā samuttasthur mahābalāḥ % 3.105.7 % After 7, M2 ins.: 03*0517_01 kapilaṁ te samāsādya vinaśiṣyanty asaṁśayam % 3.105.9 % After 9, S ins.: 03*0518_01 sarvair eva mahotsāhaiḥ svacchandapracaro nr̥pa % 3.105.11 % After 11, B1 ins. a variant of 17cd % (v.l. nāgantavyam r̥te hayaṁ for the posterior half); while % S ins.: 03*0519_01 sasamudravanadvīpāṁ vicinvanto vasuṁdharām % 3.105.14 % After 14ab, S (T1 om.) ins.: 03*0520_01 sthitvā sarve mahīpālāḥ sāgarāḥ sahitās tadā % 3.105.19 % After 19ab, T1 G1.2.4 % M ins.: 03*0521_01 samudre pr̥thivīpāla padamārgaṁ ca vājinaḥ % 3.105.24 % After 24ab, % M2 ins.: 03*0522_01 vidāryamāṇāṁ pr̥thivīṁ sāgarair baladarpitaiḥ % 3.105.25 % S % (T1 om.) ins. after 25 (G2 M2, after 25ab): 03*0523_01 dr̥ṣṭvā hi hr̥ṣitāḥ sarve babhūvuḥ sāgarās tadā % 3.106.3 % After 3, S (except % M2) ins.: 03*0524_01 ṣaṣṭiṁ sahasrāṇi tadā yugapan munisattamaḥ % 3.106.5 % After 5cd, S % (except G1) ins.: 03*0525_01 sa putranidhanotthena duḥkhena samabhiplutaḥ % 3.106.10 % After 10cd, S ins.: 03*0526_01 krīḍataḥ sahasāsādya tatra tatra mahīpate % 3.106.27 % After 27ab, S ins.: 03*0527_01 śalabhatvaṁ gatā ete mama krodhahutāśane % 3.106.38 % After 38, D1.2 ins.: 03*0528_01 sa rājarṣir dilīpas tu yuyuje kāladharmaṇā % 3.106.40 % After 40ab, S % (except G1) ins.: 03*0529_01 bhagīrathaṁ mahātmānaṁ satyadharmaparāyaṇam % 3.107.16 % After 16ab, S (except % G4) ins.: 03*0530_01 tadā bhagīratho rājan praṇipatya kr̥tāñjaliḥ % 3.107.18 % After 18, % Ś1 K D5 ins.: 03*0531_01 tāvat svarge na vatsyaṁti mama pūrvapitāmahāḥ % while B Dc Dn D3.4.6 ins.: 03*0532_01 tāvat teṣāṁ gatir nāsti sāgarāṇāṁ mahānadi % 3.107.23 % After 23, S ins.: 03*0533_01 tapasārādhitaḥ śaṁbhur bhagavām̐l lokabhāvanaḥ % 3.107.25 % After 25ab, K3 reads % 21cd-22ab; while S ins.: 03*0534_01 gaṅgāvataraṇaṁ rājann ayācata mahīpatiḥ % 3.108.4 % After 4cd, % S ins.: 03*0535_01 pitr̥̄ṇāṁ pāvanārthaṁ te tām ahaṁ manujādhipa % 3.108.11 % After 11, S (except % G1) ins.: 03*0536_01 kva cid ākāśam āvartaiḥ saṁkṣipantīva sarvaśaḥ % 3.108.14 % After % 14cd, M ins.: 03*0537_01 prāpayām āsa dharmajñaḥ pitr̥devāntikaṁ nadīm % 3.108.16 % After % 16, D1.2 ins.: 03*0538_01 jahnunā ca dhr̥tā muktā jāhnavī tena saṁsmr̥tā % 3.108.18 % After 18, S ins.: 03*0539_01 kāleyāś ca yathā rājaṁs tridaśair vinipātitāḥ % 3.109.4 % After 4ab, B D (except D1-3.5) % ins.: 03*0540_01 svādhyāyaghoṣaś ca tathā śrūyate na ca dr̥śyate % After 4, B D (except D1-3.5) ins.: 03*0541_01 makṣikāś cādaśaṁs tatra tapasaḥ pratighātikāḥ 03*0541_02 nirvedo jāyate tatra gr̥hāṇi smarate janaḥ % 3.109.5 % After 5, S (except M2) % ins.: 03*0542=00 yudhiṣṭhiraḥ 03*0542_01 yad etad bhagavaṁś citraṁ parvate ’smin mahaujasi 03*0542_02 etan me sarvam ācakṣva vistareṇa mahādyute % 3.110.15 % After % 15ab, K1.2 B Dc Dn D3 (marg. sec. m.).4.6 T2 % (sec. m.) G3 ins.: 03*0543_01 sā puroktā bhagavatā brahmaṇā lokakartr̥ṇā 03*0543_02 devakanyā mr̥gī bhūtvā muniṁ sūya vimokṣyase % 3.110.19 % After 19, T1 ins.: 03*0544_01 premoṣitāpacāreṇa tasya rājño yudhiṣṭhira % 3.110.20 % After % 20ab, S ins.: 03*0545_01 daivopahatasattvena dharmajñenāpi bhārata % 3.110.27 % After 27, S ins.: 03*0546_01 sa ca tāḥ pratijagrāha piteva hitakr̥t sadā % 3.110.31 % After 31, Ś1 K1.2 D3.5 ins.: 03*0547_01 niyojayām āsa ca tās tasya bālasya lobhane % 3.111.11 % After 11, K1.2 B Dc Dn D3 (marg. % sec. m.).4.6 ins.: 03*0548_01 bhavatā nābhivādyo ’ham abhivādyo bhavān mayā 03*0548_02 vratam etādr̥śaṁ brahman pariṣvajyo bhavān mayā % 3.111.12 % For 12d, Dn2 D1.2 read priyālatiṁdūkamadhūni % yāni, and cont.: 03*0549_01 gr̥hāṇa kāmād dhi mamopakārāt 03*0549_02 kuruṣva kāmaṁ yad abhīpsitaṁ me % 3.112.4 % After 4, D1.2 ins.: 03*0550_01 anyac ca tasyādbhutadarśanīyā 03*0550_02 vibhāti mālā kanakaprabhāsā 03*0550_03 kaṇṭhe sthitā vakṣasi ghūrṇamānā 03*0550_04 yathākṣamālā bhavatā nibaddhā % 3.112.18 % K2 B2.4 Dn D3 (marg. sec. m.).4.6 ins. after 18: % K1, after 14: 03*0551_01 cartuṁ tathecchā hr̥daye mamāsti 03*0551_02 dunoti cittaṁ yadi taṁ na paśye % 3.113.10 % After 10, D1 ins.: 03*0552_01 samāyāte r̥ṣyaśr̥ṅge ’tha rājan % 3.113.13 % After 13, D1.2 ins.: 03*0553_01 tat kopaśānteḥ pratikāram evaṁ 03*0553_02 kr̥tvā sukhī saṁbabhūvātha rājā % 3.113.17 % After 17, D2 ins.: 03*0554_01 gopās tathaite karṣaṇaṁ caivam ete % 3.113.21 % After 21, D1.2 ins.: 03*0555_01 kr̥tvā tathaivāsya nr̥pasya rājan % while G1 ins.: 03*0556_01 ity uktvāsāv r̥śyaśr̥ṅgaṁ mahātmā 03*0556_02 vibhaṇḍako romapādena rājā 03*0556_03 saṁpūjito hr̥ṣṭacetā maharṣir 03*0556_04 yayau vanaṁ munivaryaiḥ prajuṣṭam % 3.113.24 % After 24ab, % D1.2 ins.: 03*0557_01 rākoditendūdayatulyakīrteḥ % T G ins. after 24ab (G4, which om. 24ab, ins. % after 23): 03*0558_01 yathā sītā dāśarather mahātmano 03*0558_02 yathā tava draupadī pāṇḍuputra % 3.114.9 % After 9, D3 ins.: 03*0559_01 eṣa te rudra bhāgo vai mā no yajñam imaṁ jahi 03*0559_02 ayaṁ te paśur ity evam ūcur devāḥ samāgatāḥ % 3.114.20 % After 20, M ins.: 03*0560_01 ity evam uktvā pr̥thivī jagāma ca rasātalam 03*0560_02 nimamajja kuruśreṣṭha yācyamānāpi bhārata % 3.114.23 % After % 23, N (except D5; D3 missing) ins.: 03*0561_01 saiṣā sāgaram āsādya rājan vedī samāśritā 03*0561_02 etām āruhya bhadraṁ te tvam ekas tara sāgaram % 3.114.24 % After 24, Dn D1.2.6 (marg.) ins.: 03*0562_01 oṁ namo viśvaguptāya namo viśvaparāya te 03*0562_02 sāṁnidhyaṁ kuru deveśa sāgare lavaṇāmbhasi % 3.114.25 % K1.2 B Dc % Dn D4.6 T2 (marg. sec. m.) G3 ins. after 25: D1.2, % after 562*: 03*0563_01 agniś ca te yonir iḍā ca deho 03*0563_02 retodhā viṣṇor amr̥tasya nābhiḥ 03*0563_03 evaṁ japan pāṇḍava satyavākyaṁ 03*0563_04 tato ’vagāheta patiṁ nadīnām 03*0563_05 anyathā hi kuruśreṣṭha devayonir apāṁ patiḥ 03*0563_06 kuśāgreṇāpi kaunteya na spraṣṭavyo mahodadhiḥ % D1.2 ins. after line 2: 03*0564_01 ghr̥tabarhir ghr̥tayonis tv agarho 03*0564_02 sa teṣāṁ vai payasāṁ saṁnidhānam % After line 4, D2 ins.: 03*0565_01 ā janmaśatasāhasrād yat pāpaṁ kurute naraḥ 03*0565_02 mucyate sarvapāpebhyaḥ snātvā tu lavaṇāmbhasi % 3.115.6 % After 6, Ś1 K % Dc D1.2.4-6 ins.: 03*0566_01 tatra drakṣyasi rāmaṁ tvaṁ kr̥ṣṇājinajaṭādharam % 3.115.9 % After % 9ab, B1 Dc ins.: 03*0567_01 kuśikasyātmajo rājañ jajñe vaṁśasamudbhavaḥ % 3.115.10 % After % 10ab, B4 ins.: 03*0568_01 babhūva śatapatrākṣī rūpeṇāsadr̥śī bhuvi % 3.115.17 % After 17, T2 G2-4 ins.: 03*0569_01 vismayaṁ paramaṁ jagmus tam eva divi saṁstuvan % 3.115.23 % After 23, K1.2 B Dc Dn D4.6 % T2 (marg. sec. m.) G3 ins.: 03*0570_01 carudvayam idaṁ bhadre jananyāś ca tavaiva ca 03*0570_02 viśvam āvartayitvā tu mayā yatnena sādhitam 03*0570_03 prāśitavyaṁ prayatnena tety uktvādarśanaṁ gataḥ % 3.115.24 % K2 B Dc Dn D4.6 subst. % for 24cd (B1.2 ins. after 24): 03*0571_01 tataḥ punaḥ sa bhagavān kāle bahutithe gate 03*0571_02 divyajñānād viditvā tu bhagavān āgataḥ punaḥ % 3.115.25 % After 25ab, K1.2 B Dc Dn % D4.6 T2 (marg. sec. m.) G3 ins.: 03*0572_01 upayuktaś carur bhadre vr̥kṣe cāliṅganaṁ kr̥tam 03*0572_02 viparītena te subhrūr mātrā caivāsi vañcitā % 3.115.28 % After 28ab, S ins.: 03*0573_01 kālaṁ pratīkṣya taṁ garbhaṁ dhārayām āsa yatnataḥ % 3.116.1 % After 1, K4 D1.2 ins.: 03*0574_01 taṁ tapyamānaṁ brahmarṣim ūcur devāḥ savāsavāḥ 03*0574_02 kimarthaṁ tapyase brahman kaḥ kāmaḥ prārthitas tava 03*0574_03 evam uktaḥ pratyuvāca devān brahmarṣisattamaḥ 03*0574_04 svargahetos tapas tapye lokāś ca syur mamākṣayāḥ 03*0574_05 tac chrutvā vacanaṁ tasya tadā devās tam ūcire 03*0574_06 nāsaṁtater bhavel lokaḥ kr̥tvā dharmaśatāny api 03*0574_07 sa śrutvā vacanaṁ teṣāṁ tridaśānāṁ kurūdvaha % 3.116.8 % After % 8ab, T (T1 marg.) G2-4 ins.: 03*0575_01 antarikṣān nipatitā narmadāyāṁ mahāhrade 03*0575_02 uttīrya cāpi sā yatnāj jagāma bharatarṣabha % 3.116.14 % After 14ab, G1 % ins.: 03*0576_01 ity ukto guruṇā rājan krodhāt tu jamadagninā % 3.116.24 % K1.2 B2-4 Dc Dn D4.6 T2 (marg.) G3 ins. % after 24: B1, after 24ab: 03*0577_01 abhibhūtaḥ sa rāmeṇa saṁyuktaḥ kāladharmaṇā % B4 cont.: 03*0578_01 āgatya karma tat pitre nivedya gatavān vanam % 3.117.14 % Ś1 % K B1.2.4 D5 T1 ins. after 14ab: Dc G1, after 14: 03*0579_01 tapaḥ sumahad āsthāya mahābalaparākramaḥ % 3.117.18 % After 18c, D1.2 ins.: 03*0580_01 mahendre parvatottame 03*0580_02 rāmam āmantrya dharmātmā % 3.118.7 % After 7, M ins.: 03*0581_01 tatas tu kāverim anantatoyāṁ 03*0581_02 divyāśramair nityam upāttatoyām 03*0581_03 sahānujaḥ saṁpravigāhya puṇyāṁ 03*0581_04 nananda naṣṭaklamaśokapāpaḥ % 3.119.7 % After 7ab, T1 G1 ins.: 03*0582_01 hr̥tasvarājyāyatanārthabhārye 03*0582_02 duryodhanenālpadhiyā ca pārthe % 3.119.19 % After 19, % Ś1 ins.: 03*0583_01 jigye raṇe taṁ nakulaṁ vaneṣu 03*0583_02 saṁpaśyante me ’dya manaḥ sudīnam % 3.120.1 % After 1ab, % D1.2 ins.: 03*0584_01 kurvīmahe yac ca hitaṁ bhavet tu 03*0584_02 rājñe hy asmāyājamīḍhāya nityam % 3.120.7 % After 7ab, B1.2.4 % D (except D1-3.5) ins.: 03*0585_01 yadartham aicchan manujāḥ suputraṁ 03*0585_02 śiṣyaṁ guruś cāpratikūlavādam % 3.120.13 % After 13ab, T G2-4 ins.: 03*0586_01 hataḥ sa pāpo yudhi kevalena 03*0586_02 yuddhe ’dvitīyo haritulyarūpaḥ % After 13, S (except G4 M1) ins.: 03*0587_01 yathaiva yat tasya puraṁdarasya 03*0587_02 haridhvajaṁ syandanam āsthitasya % 3.120.14 % After % 14ab, D1 ins.: 03*0588_01 saṁprāpya vai tādr̥śīṁ yodhalakṣmīṁ % 3.120.19 % After 19a, % D1.2 ins.: 03*0589_01 samāhitaḥ pr̥thivīṁ sādhu rājā 03*0589_02 yaśobhr̥tāṁ dharmabhr̥tāṁ variṣṭhaḥ 03*0589_03 yudhiṣṭhiraḥ pālayatāṁ mahātmā % 3.120.30 % After 30ab, K1.2 B D (except D1.2.5; % D3 marg.) T G ins.: 03*0590_01 jagāma puṇyāṁ saritaṁ payoṣṇīṁ 03*0590_02 sabhrātr̥bhr̥tyaḥ saha lomaśena % K1.2 B D % (except D1.5; D3 marg.) T G ins. after 30 (G4, % which om. 30cd, ins. after 590*): 03*0591_01 dvijātimukhyair muditair mahātmā 03*0591_02 saṁstūyamānaḥ stutibhir varābhiḥ % 3.121.4 % After 4, N (except % K3) ins.: 03*0592_01 caṣālayūpacamasāḥ sthālyaḥ pātryaḥ srucaḥ sruvāḥ % 3.121.7 % After 7, B % D (except D1-3.5) ins.: 03*0593_01 prasaṁkhyānān asaṁkhyeyān pratyagr̥hṇan dvijātayaḥ % 3.121.15 % After 15cd, S ins.: 03*0594_01 uddiśya pāṇḍavaśreṣṭhaḥ sa pratasthe mahīpatiḥ % 3.122.20 % After 20c, T2 G2-4 ins.: 03*0595_01 candrādityasamaprabham 03*0595_02 jñānavr̥ddhaṁ vayovr̥ddhaṁ % 3.122.21 % After 21, D3 ins.: 03*0596_01 imām eva ca te kanyāṁ dadāmi sudr̥ḍhavrata 03*0596_02 bhāryārthī tvaṁ gr̥hāṇemāṁ prasīdasva ca bhārgava % 3.122.22 % After 22ab, B D (except D1-3.5) ins.: 03*0597_01 apamānād ahaṁ viddho hy anayā darpapūrṇayā % 3.123.4 % After 4, S ins.: 03*0598_01 nāmnā cāhaṁ sukanyeti nr̥loke ’smin pratiṣṭhitā 03*0598_02 sāhaṁ sarvātmanā nityaṁ bhartāram anuvartinī % 3.123.6 % After 6, B D % (except D1-3.5) S ins.: 03*0599_01 anābharaṇasaṁpannā paramāmbaravarjitā 03*0599_02 śobhayasy adhikaṁ bhadre vanam apy analaṁkr̥tā % 3.123.18 % After 18cd, S (except G1) ins.: 03*0600_01 tam aśvinor anyatamaṁ cyavanaṁ vā manasvini % 3.123.19 % After 19, K4 D2 ins.: 03*0601_01 yady ahaṁ manasā nānyaṁ patim icche svakaṁ vinā 03*0601_02 tena satyena me devau prayacchetāṁ patiṁ mama % K4 D2 cont.: D1 ins. after 19: 03*0602_01 evam uktau tathā sādhvyā nāsatyau surasattamau 03*0602_02 darśayām āsatus tasyāḥ sukanyāyā bhr̥goḥ sutam % Thereafter K4 repeats 19cd (!), and then cont.: 03*0603_01 tato devāḥ sutuṣṭāś ca cyavanaṁ taṁ patiṁ daduḥ % 3.123.23 % After 23, D1.2 ins.: 03*0604_01 tasminn eva sarastīre bibhratau rūpam uttamam % 3.124.19 % After % 19, Ś1 K1.2.4 D1-3 ins.: 03*0605_01 tasya pramāṇaṁ vapuṣā na tulyam iha vidyate % 3.125.5 % After 5ab, S ins.: 03*0606_01 tathaiva mām api brahmañ śreyasā yoktum arhasi % 3.125.6 % After 6cd, D1.2 % ins.: 03*0607_01 iha riraṁsayā devāḥ pitaraś ca maharṣayaḥ 03*0607_02 arcayanti mahāprājña kratuṁ tava mahābalāḥ % 3.125.10 % After 10, D1.2 ins.: 03*0608_01 adyāpīha pragāyanti gāthāṁ tasyaiva dhīmataḥ 03*0608_02 tāṁ śrutvā cakṣuṣor hāniṁ nāpnuvantīha mānavāḥ 03*0608_03 śaryātiṁ ca sukanyāṁ ca cyavanaṁ śakram aśvinau 03*0608_04 ye bhuktvā saṁsmariṣyanti teṣāṁ cakṣur na hīyate % 3.125.11 % After 11, T1 ins.: 03*0609_01 tarpayādya pitr̥̄n devān payasā pāvanena ca % 3.125.12 % After % 12, K1.2 B1 (om. line 3).2.3 (om. line 4) D (except % D1-3.5) ins.: 03*0610_01 sthāṇor mantrāṇi ca japan siddhiṁ prāpsyasi bhārata 03*0610_02 saṁdhir dvayor naraśreṣṭha tretāyā dvāparasya ca 03*0610_03 ayaṁ hi dr̥śyate pārtha sarvapāpapraṇāśanaḥ 03*0610_04 atropaspr̥śa caiva tvaṁ sarvapāpapraṇāśane % 3.125.15 % After 15ab, B2 ins.: 03*0611_01 ādisiddhāni kaunteya na vidmas tatra kāraṇam % 3.126.2 % After 2, S ins.: 03*0612_01 satyakīrter hi māndhātuḥ kathyamānaṁ tvayānagha % 3.126.4 % After 4ab, B1.4 ins.: 03*0613_01 yathā cāsau samabhavac caritaṁ tasya dhīmataḥ % 3.126.8 % After 8ab, K2 B Dc Dn D3 % (marg.).4.6 ins.: 03*0614_01 sa kadā cin nr̥po rājann upavāsena duḥkhitaḥ % 3.126.10 % After 10, S ins.: 03*0615_01 tad vāri vidhivad rājan yasminn āsīt susaṁskr̥tam % 3.126.24 % After 24, K2 B Dc Dn % D4.6 ins.: 03*0616_01 garbhadhāraṇajaṁ vāpi na khedaṁ samavāpsyasi % while D5 ins.: 03*0617_01 iti śrutvā vacas tasya rājā tv iti tathābravīt % and, finally, S ins.: 03*0618_01 na ca prāṇair mahārāja viyogas te bhaviṣyati % 3.126.27 % After 27ab, K1.2 B2-4 Dc Dn % D4.6 ins.: 03*0619_01 tato devā mahendraṁ tam apr̥cchan dhāsyatīti kim % 3.126.42 % After 42, T G ins.: 03*0620_01 tathā tvam api rājendra māndhāteva mahīpatiḥ 03*0620_02 dharmaṁ kr̥tvā mahīṁ rakṣan svargalokam avāpsyasi % 3.126.43 % After 43, K1 B Dc Dn D3 (marg. sec. m.).4.6 % S ins.: 03*0621=00 vaiśaṁpāyana uvāca 03*0621_01 evam uktaḥ sa kaunteyo lomaśena maharṣiṇā 03*0621_02 papracchānantaraṁ bhūyaḥ somakaṁ prati bhārata % 3.127.5 % After 5, D1.2 ins.: 03*0622_01 mamāyam iti manvānā manobhiḥ putram aurasam % 3.127.17 % After % 17, D5 ins.: 03*0623_01 kriyatām avicāreṇa tataḥ prāpsyasi putrakān % 3.128.2 % After the ref., G1 ins.: 03*0624_01 sa somakavacaḥ śrutvā brāhmaṇo vedapāragaḥ % 3.128.8 % After 8, D1.2 ins.: 03*0625_01 rājā pr̥thivyāṁ vikhyātaḥ sadā dharmaparāyaṇaḥ % 3.128.12 % After 12, S ins.: 03*0626_01 so ’ham ātmānam ādhāsye narake mucyatāṁ guruḥ % 3.128.13 % After 13ab, D1 ins.: 03*0627_01 yadi te ’sya phalaṁ rājann upabhojyaṁ kathaṁ cana % After 13, D1.2 ins.: 03*0628_01 duṣkr̥taṁ cāsya vindethā mucyate tvadgurur yathā % 3.128.17 % After 17ab, N M1 ins.: 03*0629_01 kṣīṇapāpaś ca tasmāt sa vimukto guruṇā saha % 3.129.2 % After 2, K4 D1.2 ins.: 03*0630_01 teṣām iṣṭāni liṅgāni dr̥śyante ’dyāpi bhārata 03*0630_02 yeṣāṁ liṅgair mahārāja saṁstīrṇaiva ca bhūr iyam 03*0630_03 svayaṁ prakāśabahavo vr̥kṣāś caite viśāṁ pate 03*0630_04 devāś ca r̥ṣayaś caiva samāgacchanti nityaśaḥ 03*0630_05 taptuṁ sāyaṁ tathā prātar dr̥śyante te hutāśanāḥ 03*0630_06 ihāplutānāṁ kaunteya sadyaḥ pāpmā vihanyate 03*0630_07 kuruśreṣṭhābhiṣekaṁ vai tasmāt kuru sahānujaḥ 03*0630_08 tato natvāplutāṅgas tvaṁ kauśikīm anuyāsyasi 03*0630_09 viśvāmitreṇa vai tatra tapas taptam anuttamam 03*0630_10 tatas tatra samāplutya gātrāṇi sagaṇo nr̥paḥ 03*0630_11 jagāma kauśikīṁ puṇyāṁ ramyāṁ sphītajalāṁ nadīm 03*0630=11 Colophon. 03*0630=11 lomaśa uvāca 03*0630_12 eṣaiva ca nadī puṇyā kauśikī nāma bhārata 03*0630_13 viśvāmitrāśramo ramya eṣa tatra prakāśate 03*0630_14 āśramaś caiva puṇyākhyaḥ kaśyapasya mahātmanaḥ % 3.129.8 % After 8, D2.3 % (marg. sec. m.) ins.: 03*0631_01 atra sthāsyanti ye nityaṁ teṣāṁ vighno bhaved iti % 3.129.10 % After 10, D1.2 ins.: 03*0632_01 evam etad viditvā tvaṁ rātriṁ vasa mahāmate % 3.129.15 % After 15a, B D % (except D1-3.5) ins.: 03*0633_01 rājan kratubhir iṣṭavān 03*0633_02 hayamedhena yajñena % 3.129.20 % After 20ab, S (T1 G1 om.) ins.: 03*0634_01 iha snātvā tapoyuktāṁs trīm̐l lokān sacarācarān % 3.130.4 % After 4ab, % Ś1 ins.: 03*0635_01 kṣīṇapāpā śubhām̐l lokān prāpnute nātra saṁśayaḥ % 3.130.8 % After 8ab, K4 % ins.: 03*0636_01 yatra gayāśaro nāma pitr̥̄ṇāṁ tuṣṭikārakam 03*0636_02 yatra tīrthāny anekāni devatāyatanāni ca 03*0636_03 munīnām āśramāś caiva sarvāḥ svargamayāḥ śubhāḥ 03*0636_04 yatra gayāśiro nāma tīrthaṁ pāpabhayāpaham 03*0636_05 kṣetram etan mahīpāla praṇamasva yathāvidhi 03*0636_06 sarvatīrthasamāvāso dr̥śyate vibudhācalaḥ % 3.130.9 % After 9, K4 ins.: 03*0637_01 sarvatīrthasamāvāso dr̥śyate ’trārbudācalaḥ % 3.130.10 % Ś1 K2 % D1.2 ins. after 10cd: K1.3.4 D3.5 (which om. 10cd) % ins. after 10ab: B Dc Dn ins. after 16: 03*0638_01 vitastāṁ paśya rājendra sarvapāpapramocanīm 03*0638_02 maharṣibhiś cādhyuṣitāṁ śītatoyāṁ sunirmalām % 3.130.13 % After 13, N ins.: 03*0639_01 idam āścaryam aparaṁ deśe ’smin puruṣarṣabha 03*0639_02 kṣīṇe yuge ’pi kaunteya śarvasya saha pārṣadaiḥ 03*0639_03 sahomayā ca bhavati darśanaṁ kāmarūpiṇaḥ 03*0639_04 asmin sarasi ramye vai caitre māsi pinākinam 03*0639_05 yajanti yājakāḥ samyak parivāraṁ śubhārthinaḥ 03*0639_06 atropaspr̥śya sarasi śraddadhāno jitendriyaḥ 03*0639_07 kṣīṇapāpaḥ śubhām̐l lokān prāpnute nātra saṁśayaḥ % 3.130.16 % After 16, B Dc Dn % D4.6 ins. 638*; while Ś1 K D1-3.5 ins.: 03*0640_01 maṇḍavāṁ ca tathā saṁdhyāṁ drakṣyasy amitavikrama % 3.131.1 % Before the ref., Dc ins.: 03*0641_01 śr̥ṇu tvaṁ tatra vai rājañ śyeno yad abhibhāṣata % 3.131.5 % After 5, K1.2 B Dc Dn D4.6 G3 ins.: 03*0642_01 yo hi kaś cid dvijān hanyād gāṁ vā lokasya mātaram 03*0642_02 śaraṇāgataṁ ca tyajate tulyaṁ teṣāṁ hi pātakam % Dc2 Dn2 G3 cont.: D1 ins. after 5: 03*0643_01 ekataḥ kratavaḥ sarve samāptavaradakṣiṇāḥ 03*0643_02 ekato bhayabhītasya prāṇinaḥ prāṇadhāraṇam % 3.131.14 % After % 14, M1 ins.: 03*0644_01 hriyamāṇaṁ tathāhāram utpannaṁ kṣudhitasya vai % 3.131.20 % After 20ab, S ins.: 03*0645_01 kr̥tsnam etan mayā dattaṁ rājavad vihagottama % 3.131.24 % After the ref., % K4 ins.: 03*0646_01 yadi prāṇy upakārāya deho ’yaṁ nopayujyate 03*0646_02 tataḥ kim upacāro ’sya pratyahe kriyate vr̥thā % 3.131.30 % After % 30, K1.2 B D (except D1-3.5) ins.: 03*0647_01 ity evam uktvā rājānam āruroha divaṁ punaḥ 03*0647_02 uśīnaro ’pi dharmātmā dharmeṇāvr̥tya rodasī 03*0647_03 vibhrājamāno vapuṣāpy āruroha triviṣṭapam % 3.131.31 % D2.3 % ins. after the ref.: D1, after 30: 03*0648_01 ity uktvā taṁ dānapatim indrāgnī tau tadā nr̥pa 03*0648_02 pūrṇadehaṁ svakaṁ kr̥tvā jagmatus tridaśālayam % 3.132.4 % K1.2 B Dc Dn % D1.3.4.6 ins. after 4: D2, after 4ab: Ś1 K3 D5 ins. % lines 1-4 after 5 and lines 5-6 after 6: K4 ins. lines % 5-6 after 4 and lines 1-4 after 5: 03*0649_01 upāssva kaunteya sahānujas tvaṁ 03*0649_02 tasyāśramaṁ puṇyatamaṁ praviśya 03*0649_03 aṣṭāvakraṁ yasya dauhitram āhur 03*0649_04 yo ’sau bandiṁ janakasyātha yajñe 03*0649_05 vādī viprāgryo bāla evābhigamya 03*0649_06 vāde bhaṅktvā majjayām āsa nadyām % 3.132.5 % After 5ab, S ins.: 03*0650_01 kiṁ cādhikr̥tyātha tayor vivādo 03*0650_02 videharājasya samīpa āsīt % 3.132.7 % After 7ab, D1 ins.: 03*0651_01 tasyaiva śiṣyasya parāṁ ca śiṣyatāṁ 03*0651_02 jñātvā vikārāṁs tatsutāyās tadānīm % 3.132.8 % After 8, % K1 B Dc2 Dn2.n3 D6 ins.: 03*0652_01 vedān sāṅgān sarvaśāstrair upetān 03*0652_02 adhītavān asmi tava prasādāt 03*0652_03 ihaiva garbhe tena pitar bravīmi 03*0652_04 nedaṁ tvattaḥ samyag ivopavartate % 3.133.2 % After 2, S ins.: 03*0653=00 lomaśaḥ 03*0653_01 sa evam ukto mātulenaiva sārdhaṁ 03*0653_02 yatheṣṭamārgo yajñaniveśanaṁ tat 03*0653_03 dharmeṇa saṁprāpya nivāritaḥ san 03*0653_04 dvāri dvāḥsthaṁ vākyam idaṁ babhāṣe % 3.133.4 % After % 4, D1.2 ins.: 03*0654_01 mā ca tvam āvāṁ vyādhinā tapyamānāv 03*0654_02 abhibhū tvaṁ bālakau bāliśau ca 03*0654_03 samāyātau mātulabhāgineyau 03*0654_04 saṁmoktavyau dvārapāla kṣaṇe ’smin % 3.133.14 % For % 14ab, B D subst. (changing over to anuṣṭubh % rhythm): 03*0655_01 draṣṭāsy adya vadato ’smān dvārapāla manīṣibhiḥ 03*0655_02 saha vāde vivr̥ddhe tu bandinaṁ cāpi nirjitam % K4 T2 G3 ins. after 14ab: B D (except D1.2) ins. % after 655*: 03*0656_01 paśyantu viprāḥ paripūrṇavidyāḥ 03*0656_02 sahaiva rājñā sapurodhamukhyāḥ % 3.133.15 % After 15a, D1.2 ins.: 03*0657_01 pravekṣyase bandinaṁ nānumantrya % T2 G2-4 % M1 ins. after 15: T1 (which om. 15cd) ins. after % 15ab: 03*0658_01 eṣa rājā saṁśravaṇe sthitas te 03*0658_02 stuhy enaṁ tvaṁ vacasā saṁskr̥tena 03*0658_03 sa cānujñāṁ dāsyati prītiyuktaḥ 03*0658_04 praveśane yac ca kiṁ cit taveṣṭam % 3.133.19 % After 19, K4 B2-4 Dc Dn D4.5 (marg.).6 % T G ins.: 03*0659_01 āśaṁsase tvaṁ bandinaṁ vai vijetum 03*0659_02 avijñātvā tu balaṁ bandino ’sya 03*0659_03 samāgatā brāhmaṇās tena pūrvaṁ 03*0659_04 na śobhante bhāskareṇeva tārāḥ 03*0659_05 āśaṁsanto bandinaṁ jetukāmās 03*0659_06 tasyāntikaṁ prāpya viluptaśobhāḥ 03*0659_07 vijñānamattā niḥsr̥tāś caiva tāta 03*0659_08 kathaṁ sadasyair vacanaṁ vistareyuḥ % 3.134.5 % After 5, D1.2 ins.: 03*0660_01 āsanaṁ tu samāsyaivaṁ saṁvādaṁ bandinā saha 03*0660_02 aṣṭāvakraḥ saṁcikīrṣan prajagarha hasan muhuḥ % D1 cont.: K1.2 B Dc Dn D4.6 T2 (marg. sec. m.) % G3 ins. after 5: 03*0661_01 yathā mahendraḥ pravaraḥ surāṇāṁ 03*0661_02 nadīṣu gaṅgā pravarā yathaiva 03*0661_03 tathā nr̥pāṇāṁ pravaras tvam eko 03*0661_04 bandiṁ samabhyānaya matsakāśam % 3.134.38 % After 38, % K1.2 B D (except D1.2.5; D3 marg.) ins.: 03*0662_01 tato ’ṣṭāvakraṁ mātur athāntike pitā 03*0662_02 nadīṁ samaṁgāṁ śīghram imāṁ viśasva 03*0662_03 provāca caināṁ sa tathā viveśa 03*0662_04 samair aṅgaiś cāpi babhūva sadyaḥ 03*0662_05 nadī samaṁgā ca babhūva puṇyā 03*0662_06 yasyāṁ snāto mucyate kilbiṣād dhi 03*0662_07 tvam apy enāṁ snānapānāvagāhaiḥ 03*0662_08 sabhrātr̥kaḥ sahabhāryo viśasva % 3.134.39 % For 39cd, % B1 subst.: 03*0662a_01 puṇyāny anyāni pāsyasi 03*0662a_02 puṇyanadyāḥ sutīrthāni dhutapāpmā gataklamaḥ 03*0662a_03 bhāvena dr̥ḍhabhaktyā ca mayā sārdhaṁ cariṣyasi % 3.135.9 % After 9ab, D5 ins.: 03*0663_01 nānāpuṣpasamākīrṇaḥ phalapuṣpopaśobhitaḥ 03*0663_02 nānāvihagasaṁghuṣṭas tāpasālaya uttamaḥ 03*0663_03 raibhyasyaiṣa mahārāja āśramaḥ puṇyakarmaṇaḥ % 3.136.10 % After 10ab, T2 G2-4 ins.: 03*0664_01 munis tat kāraṇaṁ jñātvā svayaṁ mahiṣarūpadhr̥k 03*0664_02 śr̥ṅgeṇādrīn acalayat tato ’yaṁ bhasmasād abhūt % 3.137.4 % G1 (which om. 5a-6a) % ins. after 4: 03*0665_01 athāśramapadaṁ prāpya yavakrītena yācitā 03*0665_02 pativratā yavakrīta % 3.137.12 % After 12, G2 ins.: 03*0666_01 tataḥ snuṣākr̥tīkr̥tya yavakrītam upāgamat 03*0666_02 yavakrīto ’pi raibhyasya snuṣāṁ matvā jagāma tām % 3.138.2 % After 2, T G ins.: 03*0667_01 putramr̥tyujam āśaucaṁ bharadvājo na jajñivān % 3.139.6 % After 6, G1 ins.: 03*0668_01 tataḥ samīpam āsādya pitaraṁ dr̥ṣṭavān hatam 03*0668_02 ajñānāt pitaraṁ hatvā mr̥gabuddhyā parāvasuḥ 03*0668_03 vilapya bahudhā rājan raibhyasya ca mahātmanaḥ % 3.139.10 % After 10, Ś1 K1.2.4 D1-3.5 % ins.: 03*0669_01 so ’gacchad vanam ekāgro brahmahatyāvrataṁ caran % while G2 ins.: 03*0670_01 tac chrutvārvāvasuḥ paścāt prāyaścittaṁ vidhāya ca % 3.139.13 % After 13, % K2 B4 Dn D4.6 ins.: 03*0671=00 lomaśa uvāca 03*0671_01 tac chrutvaiva tadā rājā preṣyān āha sa viṭpate % 3.139.15 % After 15, K1.2 B D (except % D1-3.5) S (except M2) ins.: 03*0672_01 sa tathā pravadan krodhāt taiś ca preṣyaiḥ prabhāṣitaḥ 03*0672_02 tūṣṇīṁ jagāma brahmarṣir vanam eva mahātapāḥ 03*0672_03 ugraṁ tapaḥ samāsthāya divākaram athāśritaḥ 03*0672_04 rahasyavedaṁ kr̥tavān sūryasya dvijasattamaḥ 03*0672_05 mūrtimāṁs taṁ dadarśātha svayam agrabhug avyayaḥ % 3.139.18 % After 18, B D % (except D1-3.5) T2 (marg. sec. m.) G3 ins.: 03*0673_01 pratiṣṭhāṁ cāpi vedasya saurasya dvijasattamaḥ 03*0673_02 evam astv iti taṁ devāḥ procuś cāpi varān daduḥ % 3.139.23 % After % 23, T G ins.: 03*0674_01 tato vai sa yavakrīto brahmacaryaṁ cacāra ha 03*0674_02 aṣṭau daśa ca varṣāṇi triṁśataṁ ca yudhiṣṭhira % 3.140.3 % After 3, B D (except D2.3.5) ins.: 03*0675_01 etad dr̥śyati devānām ākrīḍaṁ caraṇāṅkitam 03*0675_02 atikrānto ’si kaunteya kālaśailaṁ ca parvatam % 3.140.13 % After 13, K1.2 B D % (except D1-3.5) ins.: 03*0676_01 marutaś ca sahāśvibhyāṁ saritaś ca sarāṁsi ca 03*0676_02 svasti devāsurebhyaś ca vasubhyaś ca mahādyute % 3.140.14 % After % 14, N M1 ins.: 03*0677_01 uktvā tathā sāgaragāṁ sa vipro 03*0677_02 yatto bhavasveti śaśāsa pārtham % On the % other hand, S ins. after 14 (M1, after 677*): 03*0678_01 śivapradā sarvasaritpradhāne 03*0678_02 sabhrātr̥kasyeha yudhiṣṭhirasya % 3.141.8 % After 8, M1 ins.: 03*0679_01 apaśyantīha taṁ vīram evam eṣā suduḥkhitā 03*0679_02 kiṁ punar nakulaṁ tvāṁ ca taṁ ca vīraṁ dhanaṁjayam % 3.141.9 % After 9ab, N ins.: 03*0680_01 guḍākeśaṁ mahātmānaṁ saṁgrāmeṣv apalāyinam % 3.142.11 % After 11, S (except M2) ins.: 03*0681_01 nārāyaṇasamo yuddhe satyasaṁdho dr̥ḍhavrataḥ 03*0681_02 taṁ mamāpaśyato bhīma na śāntir hr̥dayasya vai % 3.143.16 % After 16, Ś1 K Dn % D3.5 ins.: 03*0682_01 bhr̥śaṁ caṭacaṭāśabdo vajrāṇāṁ kṣipyatām iva 03*0682_02 tatas tāḥ cañcalābhāsaś cerur abhre ca vidyutaḥ % 3.144.24 % After 24, B4 ins.: 03*0683_01 etac chrutvā tu vacanaṁ bhīmasenasya dharmarāṭ 03*0683_02 bhīmaṁ saṁpūjayaṁs tuṣṭa evam astv ity abhāṣata % 3.145.6 % After 6, B D (except D1-3.5) ins.: 03*0684_01 anye ca śataśaḥ śūrā vihagāḥ kāmarūpiṇaḥ 03*0684_02 sarvān vo brāhmaṇaiḥ sārdhaṁ vakṣyanti sahitānagha % On the other hand, T G ins. after 6: 03*0685_01 mandaṁ mandaṁ gamiṣyāmi vahan drupadanandinīm % 3.145.12 % D2 ins. after 12: D3 (which % om. 12cd) ins. after 12ab: 03*0686_01 āsevitān kiṁpuruṣair gandharvaiś ca samantataḥ % 3.145.13 % After % 13, B Dc Dn D4.6 S (G4 om. line 1; T1 om. line 2) % ins.: 03*0687_01 sr̥maraiś camaraiś caiva vānarai rurubhis tathā 03*0687_02 varāhair gavayaiś caiva mahiṣaiś ca samāvr̥tān % G4 cont.: 03*0688_01 nānāvidhair mr̥gair anyair upetān saumyadarśanaiḥ % 3.145.14 % After 14, B Dc Dn D4.6 S (except % T1) ins.: 03*0689_01 samadaiś cāpi vihagaiḥ pādapair anvitāṁs tathā % 3.145.37 % After 37, N (except D2) ins.: 03*0690_01 paśyantas te naravyāghrā remire tatra pāṇḍavāḥ % 3.145.38 % After 38, % B D (except D1-3.5) S ins.: 03*0691_01 mudā yuktā mahātmāno remire tatra te tadā % 3.145.40 % After 40ab, K1.2 % D5 ins.: 03*0692_01 prāpya puṇyāṁ devanadīṁ viśālāṁ badarīṁ tathā % 3.145.41 % After % 41, B D (except D1-3.5) S (except T2 G3) ins.: 03*0693_01 tasmin devarṣicarite deśe paramadurgame 03*0693_02 bhāgīrathīpuṇyajale tarpayāṁ cakrire tadā 03*0693_03 devān r̥ṣīṁś ca kaunteyāḥ paramaṁ śaucam āsthitāḥ % 3.146.10 % After 10ab, T2 G2-4 ins.: 03*0694_01 gr̥hyāparāṇi puṣpāṇi bahūni puruṣarṣabha % 3.146.15 % After 15, K4 B D (except D5) ins.: 03*0695_01 dadr̥śuḥ sarvabhūtāni mahābāṇadhanurdharam 03*0695_02 na glānir na ca vaiklavyaṁ na bhayaṁ na ca saṁbhramaḥ 03*0695_03 kadā cij juṣate pārtham ātmajaṁ mātariśvanaḥ % 3.146.21 % After 21, B Dc Dn % D4.6 ins.: 03*0696_01 vījyamānaḥ supuṇyena nānākusumagandhinā % 3.146.32 % After 32, % K4 ins.: 03*0697_01 yakṣarākṣasagandharvanāgakanyāpaṇājire % 3.146.40 % After 40, S ins.: 03*0698_01 vyanadat sumahānādaṁ bhīmaseno mahābalaḥ % 3.146.41 % After 41ab, % B Dc Dn D4.6 S ins.: 03*0699_01 guhāḥ saṁtatyajur vyāghrā nililyur bilavāsinaḥ % After 41, B Dc Dn D4.6 S (G4 om. % lines 1.7.8) ins.: 03*0700_01 r̥kṣāś cotsasr̥jur vr̥kṣāṁs tatyajur harayo guhām 03*0700_02 vyajr̥mbhanta mahāsiṁhā mahiṣāś cāvalokayan 03*0700_03 tena vitrāsitā nāgāḥ kareṇuparivāritāḥ 03*0700_04 tad vanaṁ saṁparityajya jagmur anyan mahāvanam 03*0700_05 varāhamr̥gasaṁghāś ca mahiṣāś ca vanecarāḥ 03*0700_06 vyāghragomāyusaṁghāś ca praṇedur gavayaiḥ saha 03*0700_07 rathāṅgasāhvadātyūhā haṁsakāraṇḍavaplavāḥ 03*0700_08 śukāḥ puṁskokilāḥ krauñcā visaṁjñā bhejire diśaḥ 03*0700_09 tathānye darpitā nāgā mahiṣāś ca mahābalāḥ % 3.146.44 % After 44, S ins.: 03*0701_01 mahāntam akarot tatra tarūṇāṁ pāṇḍavo balī % S cont.: B D (except D5) ins. after 44: K4, after % 47ab: 03*0702_01 vimardaṁ sumahātejā nr̥siṁha iva darpitaḥ % 3.146.45 % After 45, B2.3 (om. line 1) T2 G1-3 M ins.: 03*0703_01 praviveśa tataḥ kṣipraṁ tān apāsya mahābalaḥ 03*0703_02 vanaṁ pāṇḍusutaḥ śrīmāñ śabdenāpūrayan diśaḥ % B2 ins. after, and B3 before, line 2 of 703*: 03*0703a_01 dadhmau ca śaṅkhaṁ svanavat sarvaprāṇena pāṇḍavaḥ % 3.146.46 % B Dc Dn D4.6 T1 G1.2 % M ins. after 46ab: T2 G3, after 48: 03*0704_01 śakr̥n mūtraṁ ca muñcānāṁ bhayavibhrāntamānasāḥ % 3.146.54 % After 54, S ins.: 03*0705_01 kṣobhayan salilaṁ bhīmaḥ prabhinna iva vāraṇaḥ % 3.146.55 % After 55, B Dc Dn D4.6 ins.: 03*0706_01 āsphoṭayac ca balavān bhīmaḥ saṁnādayan diśaḥ % 3.146.56 % After 56, Ś1 K D1-3.5 ins.: 03*0707_01 tataḥ śaṅkhasvanaṁ śrutvā narditaṁ ca muhur muhuḥ 03*0707_02 vr̥kṣāṇāṁ bhajyamānānāṁ śabdaṁ śrutvā tadā girau 03*0707_03 gandhamādanapārśvastho rāmasyābhimataḥ sakhā 03*0707_04 hanūmān nāma sa kapir lāṅgūlamadhunot tataḥ 03*0707_05 tasya dodhūyamānasya lāṅgūlaṁ līlayā muhuḥ 03*0707_06 tena lāṅgūlaśabdena svanantīva diśo daśa 03*0707_07 tataḥ pr̥thvī ca śailāś ca prakampitam ivābhavat (!) % 3.146.59 % After % 59ab, N (B2 om. line 7) ins.: 03*0708_01 bhrātaraṁ bhīmasenaṁ tu vijñāya hanumān kapiḥ 03*0708_02 divaṁgamaṁ rurodhātha mārgaṁ bhīmasya kāraṇāt 03*0708_03 anena hi pathā mā vai gacched iti vicārya saḥ 03*0708_04 āsta ekāyane mārge kadalīṣaṇḍamaṇḍite 03*0708_05 bhrātur bhīmasya rakṣārthaṁ taṁ mārgam avarudhya vai 03*0708_06 mātra prāpsyati śāpaṁ vā dharṣaṇāṁ veti pāṇḍavaḥ 03*0708_07 kadalīṣaṇḍamadhyastha evaṁ saṁcintya vānaraḥ % 3.146.60 % After 60ab, S ins.: 03*0709_01 tena śabdena mahatā vyābudhyata mahākapiḥ % 3.146.61 % B Dc Dn D4.6 M1 ins. % after 61: T G2-4, after 63: 03*0710_01 lāṅgūlāsphoṭaśabdāc ca calitaḥ sa mahāgiriḥ 03*0710_02 vighūrṇamānaśikharaḥ samantāt paryaśīryata % 3.146.62 % After 62, Ś1 K D1.3.5 ins.: 03*0711_01 tasya śrutvā tu ninadaṁ mahāmegharavasvanam 03*0711_02 pratinedur gajāḥ siṁhā vitresuś ca mr̥gadvijāḥ % 3.146.68 % After 68ab, B % D (except D1-3.5) ins.: 03*0712_01 vivr̥ttadaṁṣṭrādaśanaṁ śuklatīkṣṇāgraśobhitam % 3.146.71 % K4 B D (except D3.5) G1 M2 ins. after % 71: T G2-4 M1, after 71ab: 03*0713_01 svargapanthānam āvr̥tya himavantam iva sthitam % K4 B D (except D3.5) cont.: 03*0714_01 dr̥ṣṭvā cainaṁ mahābāhur ekas tasmin mahāvane % 3.146.72 % After 72ab, Ś1 K D1-3.5 (D1.2 om. line 1) ins.: 03*0715_01 bhīmo bhīmabalas tatra praviṣṭaḥ kadalīvanam 03*0715_02 apaśyad vānaraṁ suptam ekāyanagate pathi % 3.146.73 % After 73, T1 G2.4 M ins.: 03*0716_01 tataḥ pavanajaḥ śrīmān antikasthaṁ mahaujasam % 3.146.78 % After 78, K4 B D (except D3.5) S % (except M2) ins.: 03*0717_01 kva vā tvayādya gantavyaṁ prabrūhi puruṣarṣabha % 3.146.79 % After 79, B D (except D1-3.5) % ins.: 03*0718_01 devalokasya mārgo ’yam agamyo mānuṣaiḥ sadā % 3.146.80 % After 80, K4 B D (except D1-3.5) S ins.: 03*0719_01 svāgataṁ sarvathaiveha tavādya manujarṣabha % 3.146.81 % After 81c, K4 B D (except D1-3.5) ins.: 03*0720_01 mā vr̥thā prāpsyase vadham % 3.147.13 % After % 13, S ins.: 03*0721_01 idaṁ deśam anuprāptaḥ kāraṇenāsmi kena cit % 3.147.16 % After 16, B Dc Dn D4.6 % ins.: 03*0722=00 vaiśaṁpāyana uvāca 03*0722_01 evam ukte hanumatā hīnavīryaparākramam 03*0722_02 manasācintayad bhīmaḥ svabāhubaladarpitaḥ 03*0722_03 pucche pragr̥hya tarasā hīnavīryaparākramam 03*0722_04 sālokyam antakasyainaṁ nayāmy adyeha vānaram % On the other hand, S (except M2) ins. after 16: 03*0723_01 evam uktas tu balavān bhīmo bhīmaparākramaḥ % 3.147.22 % After 22, N (except Ś1) ins.: 03*0724_01 na ced guhyaṁ mahābāho śrotavyaṁ ced bhaven mama % B Dc Dn D4.6 cont.: 03*0725_01 śiṣyavat tvāṁ tu pr̥cchāmi upapanno ’smi te ’nagha % 3.147.26 % Ś1 K Dc D1-3.5 ins. after 26a: B1 (leaving % lacuna for line 2), after 25: 03*0726_01 tayor bhrātror mahātmanoḥ 03*0726_02 tayor nāsīt samo vīrye % 3.147.30 % After 30ab, K4 B D (except D1-3.5) S ins.: 03*0727_01 rākṣasendreṇa balinā rāvaṇena durātmanā 03*0727_02 suvarṇaratnacitreṇa mr̥garūpeṇa rakṣasā % 3.147.32 % After 32, K4 B D % (except D1-3.5) S ins.: 03*0728_01 vānarān preṣayāmāsa śataśo ’tha sahasraśaḥ % 3.147.33 % After 33a, K4 % B D (except D1-3.5) S ins.: 03*0729_01 sahito ’haṁ nararṣabha 03*0729_02 sītāṁ mārgan mahābāho % After 33, K3.4 B D (except D1-3.5) S ins.: 03*0730_01 saṁpātinā samākhyātā rāvaṇasya niveśane % 3.147.34 % After 34ab, S % (except T1) ins.: 03*0731_01 saṁpātigr̥dhrādhigatapravr̥ttiḥ pāṇḍunandana % After 34, K3.4 B D (except % D1-3.5) S (except T1) ins.: 03*0732_01 ahaṁ svavīryād uttīrya sāgaraṁ makarālayam 03*0732_02 sutāṁ janakarājasya sītāṁ surasutopamām % 3.147.35 % After 35ab, K3.4 B D (except D1.2.5; % D3 marg. sec. m.) S ins.: 03*0733_01 sametya tām ahaṁ devīṁ vaidehīṁ rāghavapriyām 03*0733_02 dagdhvā laṅkām aśeṣeṇa sāṭṭaprākāratoraṇām % After % 35, K4 B D (except D1.2.5; D3 marg. sec. m.) S % ins.: 03*0734_01 madvākyaṁ cāvadhāryāśu rāmo rājīvalocanaḥ 03*0734_02 abaddhapūrvam anyaiś ca baddhvā setuṁ mahodadhau 03*0734_03 vr̥to vānarakoṭībhiḥ samuttīrṇo mahārṇavam % 3.147.36 % B D (except D1-3.5) ins. after 36ab: K4 S (M2 % om. line 1), after 734*: 03*0735_01 raṇe sa rākṣasagaṇaṁ rāvaṇaṁ lokarāvaṇam 03*0735_02 niśācarendraṁ hatvā tu sabhrātr̥sutabāndhavam 03*0735_03 rājye ’bhiṣicya laṅkāyāṁ rākṣasendraṁ vibhīṣaṇam 03*0735_04 dhārmikaṁ bhaktimantaṁ ca bhaktānugatavatsalam % After 36, K4 B % D (except D1-3.5) S ins.: 03*0736_01 tayaiva sahitaḥ sādhvyā patnyā rāmo mahāyaśāḥ 03*0736_02 gatvā tato ’titvaritaḥ svāṁ purīṁ raghunandanaḥ 03*0736_03 adhyāvasat tato ’yodhyām ayodhyāṁ dviṣatāṁ prabhuḥ % 3.147.37 % After 37ab, K4 B D (except D1-3.5) % S ins.: 03*0737_01 varaṁ mayā yācito ’sau rāmo rājīvalocanaḥ % After 37, K3.4 B D (except % D1-3.5) S ins.: 03*0738_01 sītāprasādāc ca sadā mām ihastham ariṁdama 03*0738_02 upatiṣṭhanti divyā hi bhogā bhīma yathepsitāḥ % 3.147.40 % After % 40cd, S ins.: 03*0739_01 tvām anena pathā yāntaṁ yakṣo vā rākṣaso ’pi vā % 3.148.5 % After 5, S ins.: 03*0740_01 tato ’dya duṣkaraṁ draṣṭuṁ mama rūpaṁ narottama % 3.148.7 % After 7cd, S (except M1) ins.: 03*0741_01 kālaṁ kālaṁ samāsādya narāṇāṁ narapuṁgava % 3.149.3 % After 3ab, S % ins. (a variant of 2cd): 03*0742_01 tad rūpaṁ yat purā tasya babhūvodadhilaṅghane % 3.149.44 % After 44, K4 ins.: 03*0743_01 sarvaṁ doṣakr̥taṁ yeṣāṁ vairaṁ tatra pratiṣṭhitam % 3.149.50 % After 50ab, B4 ins.: 03*0744_01 sāmnā mitrāṇi dānena brāhmaṇaṁ kr̥trimāni ca 03*0744_02 bhedenārīn pradamayet kuṇḍena sādhayet prajāḥ % 3.149.51 % After 51, % S ins.: 03*0745_01 dvijaśuśrūṣayā śūdrā labhante gatim uttamām % 3.150.2 % After % 2, N (except K4) ins.: 03*0746_01 balaṁ cātibalo mene na me ’sti sadr̥śaḥ kva cit % 3.150.4 % For 4ab, D1-3 read: 03*0747_01 śīghraṁ tu kāryasidhyarthaṁ gaccha tvaṁ pāṇḍunandana 03*0747_02 smartavyo ’smi tvayā vīra kathāsvamitavikrama % 3.150.6 % After 6ab, B (B1 marg.) D (except D1.2.5; D3 % marg. sec. m.) ins.: 03*0748_01 rāmābhidhānaṁ viṣṇuṁ hi jagad dhr̥dayanandanam 03*0748_02 sītāvaktrāravindārkaṁ daśāsyadhvāntabhāskaram % 3.150.8 % After 8, D5 ins.: 03*0749_01 nihatān dhārtarāṣṭrāṁs tu tan me vada ca bhārata % 3.150.9 % B1 (marg.) Dn D5.6 ins. after 9ab: B2-4 Dc % D4, after 9: 03*0750_01 baddhvā duryodhanaṁ cādya ānayāmi tavāntikam % 3.150.14 % After 14, S ins.: 03*0751_01 yaṁ śrutvaiva bhaviṣyanti vyasavas te ’rayo raṇe % 3.150.15 % B2-4 Dc Dn D4.6 ins. after 15c: D5 (which om. % 13a-15c) ins. after 12 (om. line 1): 03*0752_01 sukhaṁ yena haniṣyatha 03*0752_02 evam ābhāṣya hanumāṁs tadā pāṇḍavanandanam 03*0752_03 mārgam ākhyāya bhīmāya % On the other hand, D1.3 ins. after 15c: 03*0753_01 mā bhūt te mānaso jvaraḥ 03*0753_02 mayā hi prāṇasarvasvaṁ lāṅgūle viniveśitam 03*0753_03 śatruprāṇaharaṁ yogyaṁ % 3.150.19 % After 19a, K1-3 B1 Dc % Dn1.n2 D1-3.5 ins.: 03*0754_01 sarāṁsi saritas tathā 03*0754_02 nānākusumacitrāṇi % After 19ab, B2-4 ins.: 03*0755_01 phullapadmavicitrāṇi sarāṁsi saritas tathā % On the other hand S ins. after 19ab: 03*0756_01 nānāvihagajuṣṭāni paśyati sma samantataḥ % 3.151.1 % After 1, % Ś1 K1.2 D1-3.5 ins.: 03*0757_01 nīlaśādvalaparyantāṁ citradrumaparicchadām % 3.151.3 % After 3ab, B (B1 % marg.) D (except D1-3.5) ins.: 03*0758_01 nānāpakṣigaṇākīrṇāṁ sūpatīrthām akardamām 03*0758_02 atīva ramyāṁ sujalāṁ jātāṁ parvatasānuṣu % 3.152.5 % After 5, S ins.: 03*0759_01 yakṣādhipasyānumate kuberasya mahātmanaḥ % 3.152.7 % After 7, K4 ins.: 03*0760_01 teṣāṁ tu vacanaṁ śrutvā vāryamāṇo ’pi pāṇḍavaḥ % while B (B1 marg.) D (except D1-3.5) ins.: 03*0761_01 āmantrya yakṣarājaṁ vai tataḥ piba harasva ca 03*0761_02 nāto ’nyathā tvayā śakyaṁ kiṁ cit puṣkaram īkṣitum % 3.152.12 % After 12ab, B D (except D1-3.5) ins.: 03*0762_01 vyagāhata mahābāhur nalinīṁ tāṁ mahābalaḥ % On the other hand, S ins. after 12ab: 03*0763_01 tāṁ tu puṣkariṇīṁ vīraḥ prabhinna iva kuñjaraḥ % 3.152.13 % For 13, Ś1 subst: 03*0764_01 balāj jagrāha padmāni rakṣasāṁ paśyatāṁ tadā 03*0764_02 te taṁ na mamr̥ṣur vīrā gr̥hṇantaṁ kamalottamān % After 13, K1.2 % ins.: 03*0765_01 agaṇayya sa tān sarvān bhīmasenaḥ pratāpavān 03*0765_02 padmāny agr̥hṇāt sahasā pauruṣe sve vyavasthitaḥ % 3.153.1 % After % 1, Dc2 ins.: 03*0765_01 etasminn antare rājan yudhiṣṭhirasamīpataḥ % 3.153.5 % After 5, B (B4 om.) D % (except D1.2.5; D3 marg. sec. m.) ins.: 03*0766_01 anye ca bahavo bhīmā utpātās tatra jajñire % 3.153.24 % B (B1.4 reading line 1 % after line 3) Dc Dn D4 ins. after 24: 03*0767_01 bhinnakāyākṣibāhūrūn saṁcūrṇitaśirodharān 03*0767_02 taṁ ca bhīmaṁ mahātmānaṁ tasyās tīre vyavasthitam 03*0767_03 sakrodhaṁ stabdhanayanaṁ saṁdaṣṭadaśanacchadam % 3.153.29 % After 29, K4 ins.: 03*0768_01 uccukruśuś ca te ’nyonyaṁ rākṣasā bhīmadarśanāḥ 03*0768_02 rājñas te vai kuberasya nalinīṁ vanacāriṇaḥ 03*0768_03 saṁbhrāntamanasaḥ sarve vyākulenāntarātmabhiḥ 03*0768_04 upatasthur mahātmānaṁ dharmaputraṁ yudhiṣṭhiram % 3.153.31 % After 31, B D (except % D5) S (except G4 M2) ins.: 03*0769_01 pratīkṣamāṇā bībhatsuṁ gandhamādanasānuṣu % 3.154.1 % After 1ab, B D (except D5) ins.: 03*0770_01 parvatendre dvijaiḥ sārdhaṁ pārthāgamanakāṅkṣayā % Ś1 K1-3 D1.2.5 ins. after 1: D3, after 2ab: 03*0771_01 ājagāma tadā rakṣo nāmnā khyāto jaṭāsuraḥ % 3.154.2 % After 2, G1 ins.: 03*0772=00 janamejayaḥ 03*0772_01 brahman kathaṁ dharmarājaṁ yamau kr̥ṣṇāṁ ca rākṣasaḥ 03*0772_02 jagāma kutra bhīmaś ca gato rākṣasakaṇṭakaḥ 03*0772_03 vaktum arhasi viprāgrya vr̥ttam etan mamānagha % 3.154.3 % After 3ab, % Ś1 K1-3 D1-3.5 ins.: 03*0773_01 jāmadagnyasya śiṣyo ’haṁ rāmasyākliṣṭakarmaṇaḥ % 3.154.4 % After 4c, N % (except K3.4 D5) ins.: 03*0774_01 draupadyā haraṇaṁ prati 03*0774_02 duṣṭātmā pāpabuddhiḥ sa % After 4, % B D (except D1-3.5) ins.: 03*0775_01 poṣaṇaṁ tasya rājendra cakre pāṇḍavanandanaḥ 03*0775_02 bubudhe na ca taṁ pāpaṁ bhasmacchannam ivānalam % 3.154.5 % After 5ab, K3 D1.2.5 read 2ab. On the other % hand, B D (except D1-3.5) ins. after 5ab: 03*0776_01 ghaṭotkacaṁ sānucaraṁ dr̥ṣṭvā vipradrutaṁ diśaḥ 03*0776_02 lomaśaprabhr̥tīṁs tāṁs tu maharṣīṁś ca samāhitān 03*0776_03 snātuṁ vinirgatān dr̥ṣṭvā puṣpārthaṁ ca tapodhanān % 3.154.7 % B Dn D4.6 ins. after 7ab: % Dc, after 6: 03*0777_01 vikramya kauśikaṁ khaḍgaṁ mokṣayitvā grahaṁ ripoḥ % 3.154.9 % After 9ab, B Dc (om. % line 1) Dn D4.6 ins.: 03*0778_01 dharmaṁ te samavekṣante rakṣāṁsi ca viśeṣataḥ 03*0778_02 dharmasya rākṣasā mūlaṁ dharmaṁ te vidur uttamam 03*0778_03 etat parīkṣya sarvaṁ tvaṁ samaye sthātum arhasi 03*0778_04 devāś ca r̥ṣayaḥ siddhāḥ pitaraś cāpi rākṣasāḥ % After 9cd, B D (except % D2.3.5) ins.: 03*0779_01 tiryag yonigatāś caiva api kīṭapipīlikāḥ % 3.154.12 % After % 12, B D (except D1-3) ins.: 03*0780_01 vighasāśān yathāśaktyā kurmahe devatādiṣu 03*0780_02 gurūṁś ca brāhmaṇāṁś caiva pramāṇapravaṇāḥ sadā % 3.154.34 % After 34, S ins.: 03*0781_01 so ’pi kālaṁ samāsādya tathādya na bhaviṣyasi % 3.154.40 % After 40cd, S ins.: 03*0782_01 bruvan vai tiṣṭha tiṣṭheti krodhasaṁraktalocanaḥ % 3.154.41 % After 41ab, N (except K4 D5) ins.: 03*0783_01 muhur muhur vyādadānaḥ sr̥kkiṇī parisaṁlihan % After 41, T2 G ins.: 03*0784_01 bhīmaseno ’py avaṣṭabdho niyuddhāyābhavat sthitaḥ 03*0784_02 rākṣaso ’pi ca visrabdho bāhuyuddham akāṅkṣata % 3.154.58 % After % 58, S (except G1) ins.: 03*0785_01 tataḥ saṁpīḍya balavad bhujābhyāṁ krodhamūrchitaḥ % 3.154.61 % M1 % (which om. 61b) ins. after 61a: 03*0786_01 dānavendram iveśvaraḥ 03*0786_02 babhūva puruṣavyāghraḥ prahr̥ṣṭa iva pāṇḍavaḥ 03*0786_03 tato yudhiṣṭhiro rājā dhaumyaḥ kr̥ṣṇā yamau tathā 03*0786_04 bhīmasenam upāyāntaṁ dadr̥śus te ca pāṇḍavam 03*0786_05 upasaṁhr̥tya dhaumyaṁ ca pāṇḍavaṁ ca yudhiṣṭhiram 03*0786_06 paryaṣvajata durdharṣo yamau cāpi vr̥kodaraḥ 03*0786_07 hataṁ jaṭāsuraṁ dr̥ṣṭvā pāñcālī bhīmam acyutam 03*0786_08 muditaṁ pūjayām āsa paulomīva puraṁdaram 03*0786_09 saṁpūjitaḥ * * sadbhir brāhmaṇān abhivādya ca 03*0786_10 jitārir mudito bhīmo babhūva bharatarṣabhaḥ % 3.155.4 % After 4ab, K3 B D (except D1-3.5) ins.: 03*0787_01 puṣpitair drumakhaṇḍaiś ca mattakokilaṣaṭpadaiḥ 03*0787_02 mayūraiś cātakaiś cāpi nityotsavavibhūṣitam 03*0787_03 vyāghrair varāhair mahiṣair gavayair hariṇais tathā 03*0787_04 śvāpadair vyālarūpaiś ca rurubhiś ca niṣevitam 03*0787_05 phullaiḥ sahasrapatraiś ca śatapatrais tathotpalaiḥ 03*0787_06 praphullaiḥ kamalaiś caiva tathā nīlotpalair api 03*0787_07 mahāpuṇyaṁ pavitraṁ ca surāsuraniṣevitam % 3.155.21 % After 21, Ś1 K1.3 B2.3 D (except D4.6) ins.: 03*0788_01 paribarhaṁ ca taṁ śeṣaṁ paridāya mahātmane % 3.155.28 % After 28, T2 G ins.: 03*0789_01 ramyaṁ himavataḥ prasthaṁ bahukandaranirjharam 03*0789_02 śilāvihaṁgaviṭapaṁ latāpādapasaṁkulam % 3.155.33 % After 33, Ś1 K1-3 Dc D1-3.5 ins.: 03*0790_01 gajasaṁghasamāvāsaṁ siṁhavyāghragaṇāyutam % Ś1 K1-3 Dc D1-3.5 cont.: B Dn D4.6 ins. % after 35: 03*0791_01 śarabhonnādasaṁghuṣṭaṁ nānāmr̥ganiṣevitam % 3.155.58 % After 58ab, D5 ins.: 03*0792_01 tathā vanaspatībhāraṁ bhūribhārāsamadyutim 03*0792_02 dadhantyaḥ saṁgatāś cārulatāpuṣpasamāgatāḥ % 3.155.65 % After 65, N (except K4) ins.: 03*0793_01 bhramarārāvamadhurā nalinīḥ phullapaṅkajāḥ 03*0793_02 viloḍyamānāḥ paśyemāḥ karibhiḥ sakareṇubhiḥ 03*0793_03 paśyemāṁ nalinīṁ cānyāṁ kamalotpalamālinīm 03*0793_04 sragdharāṁ vigrahavatīṁ sākṣāc chriyam ivāparām 03*0793_05 nānākusumagandhāḍhyās tasyemāḥ kānanottame 03*0793_06 upagīyamānā bhramarai rājante vanarājayaḥ % 3.155.66 % After 66, M2 ins.: 03*0794_01 viviśuḥ kramaśo vīrā ananyaṁ śubhakānanam 03*0794_02 paśyantī vividhān vr̥kṣāṁs tatra kr̥ṣṇā manoharān 03*0794_03 antikastham atha prītyā bhīmasenam uvāca ha % 3.155.67 % After 67cd, % N (except K4) ins.: 03*0795_01 sarāṁsi ca manojñāni vr̥kṣāṁś cātimanoramān 03*0795_02 viviśuḥ pāṇḍavāḥ sarve vismayotphullalocanāḥ 03*0795_03 kamalotpalakahlārapuṇḍarīkasugandhinā 03*0795_04 sevyamānā vane tasmin sukhasparśena vāyunā 03*0795_05 tato yudhiṣṭhiro bhīmam āhedaṁ prītimad vacaḥ % N cont. (K4, which om. 38-60, ins. after 37): % M2 ins. after 794*: 03*0796_01 aho śrīmad idaṁ bhīma gandhamādanakānanam % 3.155.68 % B Dc Dn % D4.6 ins. after 68cd: Ś1 K1-3 D1-3.5 (which all % transp. 68cd) ins. after 68ab: 03*0797_01 bhānty ete puṣpavikacāḥ puṁskokilakulākulāḥ % 3.155.88 % After 88, Ś1 K1.2 % B3 D1-3.5 ins.: 03*0798_01 draupadyā sahitā vīrās taiś ca viprair mahātmabhiḥ % 3.156.14 % After 14, Ś1 K1.2 B D % (except D4.6) ins.: 03*0798a=00 yudhiṣṭhira uvāca 03*0798a_01 bhagavan nyāyyam āhaitad yathāvad dharmaniścayam 03*0798a_02 yathāśakti yathānyāyaṁ kriyate ’yaṁ vidhir mayā % 3.156.31 % After 31ab, S ins.: 03*0798b_01 capalaḥ sarvabhūtānāṁ dveṣyo bhavati mānavaḥ % 3.157.1 % After the ref., Ś1 K1-3 Dn D1-3.5 ins.: 03*0799_01 ārṣṭiṣeṇāśrame tasmin mama pūrvapitāmahāḥ % After 1, N (except K4) ins.: 03*0800_01 kiṁ cakrus tatra te vīrāḥ sarve ’tibalapauruṣāḥ % 3.157.3 % After 3, S (except T1 G1) ins.: 03*0801_01 dhanadādhyuṣite nityaṁ vasatas tasya parvate % 3.157.19 % After % 19cd, T G ins.: 03*0802_01 divyavarṇāni divyāni divyagandhavahāni ca 03*0802_02 madayantīva gandhena mano me bharatarṣabha 03*0802_03 yeṣāṁ tu darśanāt sparśāt saurabhyāc ca tathaiva ca 03*0802_04 naśyatīva manoduḥkhaṁ mamedaṁ śatrutāpana 03*0802_05 īdr̥śaiḥ kusumair divyair divyagandhavahaiḥ śubhaiḥ 03*0802_06 devatāny arcayitvāham iccheyaṁ saṁgamaṁ tvayā 03*0802_07 idaṁ tu puruṣavyāghra viśeṣeṇāmbujaṁ śubham 03*0802_08 gandhasaṁsthānasaṁpannaṁ mama mānasavardhanam % After 19, T G ins.: 03*0803_01 vāsudevasahāyena vāsudevapriyeṇa ca % 3.157.23 % After 23, K3 % ins.: 03*0804_01 sāśanaṁ satataṁ kuryus tathaiva bharatarṣabha % 3.157.24 % After 24, T G % ins.: 03*0805_01 icchāmi ca naravyāghra puṣpaṁ pratyakṣam īdr̥śam 03*0805_02 ānīyamānaṁ kṣipraṁ vai tvayā bharatasattama % 3.157.35 % After 35, % K3 B D (except D1-3.5) ins.: 03*0806_01 prākāreṇa parikṣiptaṁ sauvarṇena samantataḥ 03*0806_02 sarvaratnadyutimatā sarvodyānavatā tathā 03*0806_03 śailād abhyucchrayavatā cayāṭṭālakaśobhinā 03*0806_04 dvāratoraṇanirvyūhadhvajasaṁvāhaśobhinā 03*0806_05 vilāsinībhir atyarthaṁ nr̥tyantībhiḥ samantataḥ 03*0806_06 vāyunā dhūyamānābhiḥ patākābhir alaṁkr̥tam 03*0806_07 dhanuṣkoṭim avaṣṭabhya vakrabhāvena bāhunā 03*0806_08 paśyamānaḥ sa khedena draviṇādhipateḥ puram % 3.157.43 % After 43ab, S ins.: 03*0807_01 saṁrabdhānāṁ mahāghoṣaṁ siṁhānām iva nardatām % 3.157.44 % After % 44, S ins.: 03*0808_01 śoṇitasya tataḥ petur ghanānām iva bhārata % 3.157.45 % B D (except D1-3.5) ins. after 45ab: T % G ins. after 45: 03*0809_01 gadāparighapāṇīnāṁ rakṣasāṁ kāyasaṁbhavāḥ % 3.157.63 % After 63, B1 (marg.).2.3 Dc Dn D3 (marg).6 % ins.: 03*0810_01 rukmapaṭṭapinaddhāṁ tāṁ śatrūṇāṁ bhayavardhinīm % 3.157.67 % After 67, % M2 ins.: 03*0811_01 tatas taṁ gadayā bhīmo maṇimantaṁ niśācaraḥ 03*0811_02 jaghāna sahasā mūrdhni sa papāta mamāra ca % 3.158.12 % After 12cd, K4 ins.: 03*0812_01 karmaṇāṁ pārtha sarveṣāṁ na pāpāt parimucyate % while S (except T1) ins.: 03*0813_01 sāhasaṁ bata bhadraṁ te devānām api cāpriyam % 3.158.13 % After 13ab, S ins.: 03*0814_01 bhīmasenaṁ mahābāhum apradhr̥ṣyaparākramam % 3.158.25 % After % 25ab, T2 G ins.: 03*0815_01 tatas te tu mahāyakṣāḥ kruddhaṁ dr̥ṣṭvā dhaneśvaram % 3.158.27 % After 27ab, S ins.: 03*0816_01 anujagmur mahātmānaṁ dhanadaṁ ghoradarśanāḥ % 3.158.28 % After % 28, K3 (om. line 2) B D (except D1-3.5) S ins.: 03*0817_01 gandhamādanam ājagmuḥ prakarṣantam ivāmbaram 03*0817_02 tat kesarimahājālaṁ dhanādhipatipālitam % S cont.: 03*0818_01 ramyaṁ caiva gireḥ śr̥ṅgam āsedur yatra pāṇḍavāḥ % 3.158.30 % After % 30, S ins.: 03*0819_01 sarve ceme naravyāghrāḥ puraṁdarasamaujasaḥ % S cont.: K3 B D (except D1-3.5) ins. after 30: 03*0820_01 devakāryaṁ cikīrṣan sa hr̥dayena tutoṣa ha % 3.159.5 % After % 5, N (except B1 D4.6) ins.: 03*0821_01 yas tu kevalasaṁrambhāt prapātaṁ na nirīkṣate % 3.159.9 % After 9, K4 ins.: 03*0822_01 tac chrutvā dhanado vākyaṁ pāṇḍavānāṁ samāgamam 03*0822_02 utthāya sa ha taiḥ sārdhaṁ calitas tatkṣaṇād vr̥tam 03*0822_03 kuberaḥ prāpya rājānaṁ yudhiṣṭhiram abhāṣata % 3.159.25 % After the ref., B1 (marg.).4 D (except % D1-3.5) ins.: 03*0823_01 etac chrutvā tu vacanaṁ dhanadena prabhāṣitam 03*0823_02 pāṇḍavāś ca tatas tena babhūvuḥ saṁpraharṣitāḥ % 3.159.26 % After 26, T G ins.: 03*0824_01 vibhavas tāta śailāgre vasānaḥ saha bandhubhiḥ 03*0824_02 suparṇapitr̥devānāṁ satataṁ mānakr̥d bhava 03*0824_03 r̥juṁ paśyata mā vakraṁ satyaṁ vadata mānr̥tam 03*0824_04 dīrghaṁ paśyata mā hrasvaṁ paraṁ paśyata māparam % 3.160.2 % After % 2, K4 Dc D1-3 S (except G1) ins.: 03*0825_01 ārṣṭiṣeṇaḥ pariṣvajya putravad bharatarṣabhān % 3.160.19 % K3 B Dc Dn % D4.6 T G ins. after 19: K4, after 22: D1-3, after 24: % M (which om. 17c-19d) ins. after 17ab: 03*0826_01 prācyāṁ nārāyaṇasthānaṁ merāvativirājate % Thereafter T1 reads 21-22 and 828*. K3 B Dc % Dn D4.6 T2 G (G1 om. lines 3-4) M cont.: K4 ins. % line 1 after 826* and lines 2-4 after 19: T1 ins. % after 828*: 03*0827_01 yatra bhūteśvaras tāta sarvaprakr̥tir ātmabhūḥ 03*0827_02 bhāsayan sarvabhūtāni suśriyābhivirājate 03*0827_03 nātra brahmarṣayas tāta kuta eva maharṣayaḥ 03*0827_04 prāpnuvanti gatiṁ hy etāṁ yatīnāṁ kurusattama % 3.160.22 % After 22, K3 B D % (except D1-3.5) S (except M2) ins.: 03*0828_01 svayaṁbhuvaṁ mahātmānaṁ devadevaṁ sanātanam % 3.160.23 % After 23, N ins.: 03*0829_01 enaṁ tvaharahar meruṁ sūryācandramasau dhruvam 03*0829_02 pradakṣiṇam upāvr̥ttau kurutaḥ kurusattama 03*0829_03 jyotīṁṣi cāpy aśeṣeṇa sarvāṇy anagha sarvataḥ 03*0829_04 pariyānti mahārāja girirājaṁ pradakṣiṇam % 3.160.28 % After 28ab, S (except G2) ins.: 03*0830_01 somaś ca vibhajan kālaṁ bahudhā parvasaṁdhiṣu % 3.161.15 % After 15, T1 ins.: 03*0831_01 saṁtyajya kāmān pravrajitās tadaiva 03*0831_02 pārthās tadā śokaparā babhūvuḥ % 3.161.16 % After % 16, N (except D4.5) ins. (a passage composed in % ślokas!): 03*0832_01 uṣitvā pañca varṣāṇi sahasrākṣaniveśane 03*0832_02 avāpya divyāny astrāṇi sarvāṇi vibudheśvarāt 03*0832_03 āgneyaṁ vāruṇaṁ saumyaṁ vāyavyam atha vaiṣṇavam 03*0832_04 aindraṁ pāśupataṁ brāhmaṁ pārameṣṭhyaṁ prajāpateḥ 03*0832_05 yamasya dhātuḥ savitus tvaṣṭur vaiśravaṇasya ca 03*0832_06 tāni prāpya sahasrākṣād abhivādya śatakratum 03*0832_07 anujñātas tadā tena kr̥tvā cāpi pradakṣiṇam 03*0832_08 āgacchad arjunaḥ prītaḥ prahr̥ṣṭo gandhamādanam % 3.161.26 % After 26ab, S ins.: 03*0833_01 sākṣāt sahasrākṣa iva pratītaḥ 03*0833_02 śrīmān svadehād avamucya jiṣṇuḥ % 3.161.27 % After 27, B2-4 ins.: 03*0834_01 devais tu dattā hi yathāstramukhyāḥ 03*0834_02 prakhyāpayad valkalacīravāsāḥ % 3.162.1 % After the ref., N ins.: 03*0835_01 tato rajanyāṁ vyuṣṭāyāṁ dharmarājaṁ yudhiṣṭhiram 03*0835_02 bhrātr̥bhiḥ sahitaḥ sarvair avandata dhanaṁjayaḥ % 3.162.2 % After 2, S ins.: 03*0836_01 ravonmukhās te saṁprekṣya prīyamāṇāḥ kurūdvahāḥ 03*0836_02 marudbhir anvitaṁ śakram āpatantaṁ vihāyasā % 3.162.10 % After 10, B D (except D1-3.5) ins.: 03*0837_01 babhūva paramaprīto devarājaṁ ca pūjayan % 3.163.35 % After 35a, D1.2 % ins.: 03*0838_01 tato ’ham apataṁ mahīm 03*0838_02 tataḥ prahasya tad bhūtaṁ % 3.163.39 % After % 39ab, T2 G3.4 ins.: 03*0839_01 tataś cintāṁ samagamaṁ pūjayiṣyāmy ahaṁ punaḥ 03*0839_02 iti puṣpāṇi saṁgr̥hya saikataṁ śaṁkaraṁ prabhum 03*0839_03 pūjayiṣyaṁs tam adrākṣaṁ kirātaṁ puṣpadhāriṇam 03*0839_04 tataś cānyāni puṣpāṇi pūjayiṣyan punaḥ punaḥ 03*0839_05 tāni sarvāṇi dr̥ṣṭvāhaṁ kirātasya ca mūrdhani 03*0839_06 iti kr̥tvā mahādevaṁ praṇato ’smi punaḥ punaḥ % 3.163.49 % After 49, K3 B Dc Dn D4-6 ins.: 03*0840_01 jagad vinirdahed evam alpatejasi pātitam % 3.164.22 % After 22ab, S ins.: 03*0841_01 duścaraṁ ghoram astrāṇāṁ tapasaś copadarśanam % S cont.: B Dc Dn D4.6 ins. after 22ab (B3, % after 22): 03*0842_01 svargas tv avaśyaṁ gantavyas tvayā śatruniṣūdana % 3.164.23 % After 23, S ins.: 03*0843_01 ihasthaḥ pāṇḍavaśreṣṭha tapaḥ kurvan suduṣkaram % 3.164.33 % After 33, B Dc Dn D4.6 ins.: 03*0844_01 devarājaḥ sahasrākṣas tvāṁ didr̥kṣati bhārata % 3.164.40 % After 40, % B Dc Dn D2.4.6 ins.: 03*0845_01 sa ratho haribhir yukto hy ūrdhvam ācakrame tataḥ 03*0845_02 r̥ṣayo devatāś caiva pūjayanti narottama 03*0845_03 tataḥ kāmagamām̐l lokān apaśyaṁ vai surarṣiṇām 03*0845_04 gandharvāpsarasāṁ caiva prabhāvam amitaujasām % 3.165.2 % After 2, S ins.: 03*0846_01 ajeyas tvaṁ hi saṁgrāme sarvair api surāsuraiḥ % 3.165.17 % After 17, S ins.: 03*0847_01 tato vāgbhiḥ praśastābhis tridaśāḥ pr̥thivīpate % 3.166.2 % After 2, S % (M1 om.) ins.: 03*0848_01 nabhasīva vimānāni vicarantyo virejire % 3.166.7 % Ś1 % K1.2 B4 Dc Dn D2.4-6 ins. after 7ab: B2, after 7: 03*0849_01 rathaṁ taṁ tu samāśliṣya prādravad rathayogavit % 3.167.16 % After 16, S ins.: 03*0850_01 śaravegair nihatyāham astraiḥ śaravighātibhiḥ 03*0850_02 jvaladbhiḥ paramaiḥ śīghrais tān avidhyaṁ sahasraśaḥ % 3.168.3 % After 3, K2 ins.: 03*0851_01 tato ’haṁ vāruṇāstreṇa aśmavarṣaṁ viśātavān % 3.168.19 % After 19, B4 ins.: 03*0852_01 balaprajñādayaś cāpi tathānyeṣāṁ ca pāṇḍava % 3.169.29 % After 29, D6 (marg. sec. m.) % ins.: 03*0853_01 tathā devair avadhyatvaṁ purasyābhedyatvam eva tu 03*0853_02 manuṣyāṇāṁ durbalatvād upekṣyaiva mahāsuraiḥ % 3.170.12 % After 12cd, S ins.: 03*0854_01 surāsurair avadhyānāṁ dānavānāṁ dhanaṁjaya % After 12, % B (B1 marg.) D (except D1.3.5) ins.: 03*0855_01 etān api raṇe pārtha kālakañjān durāsadān 03*0855_02 vajrāstreṇa nayasvāśu vināśaṁ sumahābalān % 3.170.37 % After % 37, T G ins.: 03*0856_01 tato ’haṁ paramāyasto mātaliṁ paripr̥ṣṭavān 03*0856_02 kim ete mama bāṇaughair divyāstraparimantritaiḥ 03*0856_03 na vadhyante mahāghorais tattvam ākhyāhi pr̥cchataḥ 03*0856_04 sa mām uvāca paryāptas tvam eṣāṁ bharatarṣabha 03*0856_05 tān uddiśyātha marmāṇi pratighātaṁ tadācara 03*0856_06 etac chrutvā tu rājendra saṁprahr̥ṣṭas tam ūcivān 03*0856_07 nivartaya rathaṁ śīghraṁ paśya caitān nipātitān 03*0856_08 evam ukto rathaṁ tatra mātaliḥ paryavartayat 03*0856_09 tato matvā raṇe bhagnaṁ dānavāḥ pratiharṣitāḥ 03*0856_10 vicukruśur mahārāja svareṇa mahatā tadā 03*0856_11 abhagnaḥ kaiś cid apy eṣa pāṇḍavo raṇamūrdhani 03*0856_12 asmābhiḥ samare bhagna ity evaṁ saṁghaśas tadā % 3.170.38 % After 38ab, G1 % ins.: 03*0857_01 prayataḥ praṇato bhūtvā namaskr̥tya mahātmane % After 38, S ins.: 03*0858_01 ahaṁ pāśupataṁ divyaṁ sarvalokanamaskr̥tam % 3.170.39 % After 39; T G ins.: 03*0859_01 bhaktānukampinaṁ devaṁ nāgayajñopavītinam % 3.170.43 % After 43cd, T2 G2-4 ins.: 03*0860_01 r̥kṣāśvameṣavaktrāṇām ulūkānāṁ tathaiva ca 03*0860_02 mīnavāyasarūpāṇāṁ nānāvaktrapracāriṇām % After 43, G1 ins.: 03*0861_01 śārdūlānāṁ varāhāṇāṁ śarabhāṇāṁ pravalgatām % 3.170.44 % After 44ab, Dc ins.: 03*0862_01 vr̥kṣāṇāṁ parvatānāṁ ca samudrāṇāṁ tathaiva ca % On the other hand, B Dn D2.4.6 ins. after 44ab: % Dc cont.: 03*0863_01 devānāṁ ca r̥ṣīṇāṁ ca gandharvāṇāṁ ca sarvaśaḥ % 3.170.53 % After % 53ab, S ins.: 03*0864_01 hatāṁs tān dānavān dr̥ṣṭvā mayā saṁkhye sahasraśaḥ % After 53, T G ins.: 03*0865_01 dhruvaṁ dhanaṁjaya prītas tvayi śakraḥ purārdana % 3.170.56 % After 56ab, T2 G ins.: 03*0866_01 kurarya iva vāśantyo duḥkhitāś ca muhur muhuḥ % 3.170.63 % After 63, T G ins.: 03*0867_01 kālakeyavadhaṁ caiva adbhutaṁ romaharṣaṇam % 3.170.64 % After 64, % T G ins.: 03*0868_01 pariṣvajya ca māṁ premṇā mūrdhny upāghrāya sasmitam % 3.171.14 % After 14ab, T G ins.: 03*0869_01 paśyāmi bhūmiṁ kaunteya tvayā me pratipāditām % 3.171.15 % After 15, K1 ins.: 03*0870_01 mahābalā mahāmāyā ekena nihitā yudhi % 3.172.4 % After 4ab, S ins.: 03*0871_01 namaskr̥tya triṇetrāya vāsavāya ca pāṇḍavaḥ % 3.172.13 % After 13, B D (except % D1-3.5) ins.: 03*0872_01 khecarāṇi ca bhūtāni sarvāṇy evāvatasthire % 3.172.16 % After 16, D1-3 ins.: 03*0873_01 devatūryāṇy avādyanta ramyāṇi madhurāṇi ca % 3.173.18 % After 18, Dn D6 % ins.: 03*0874_01 tato mahātmā sa viśuddhabuddhiḥ 03*0874_02 saṁprārthayām āsa nagendravaryam % 3.176.13 % After 13, K2.4 D1.2 % ins.: 03*0875_01 tapobhiḥ kratubhiś caiva vidyayābhijanena ca 03*0875_02 trailokyaiśvaryam atulaṁ prāptaṁ me vikrameṇa ca 03*0875_03 atha sarvanr̥ponmāthī mado māṁ samupāviśat 03*0875_04 sahasraṁ munimukhyānām uvāha śibikāṁ mama 03*0875_05 tato vibhraṁśitaś cāham agastyena mahātmanā 03*0875_06 imām avasthāṁ saṁprāptaḥ paśya daivam idaṁ mama 03*0875_07 na daivaṁ prajñayā tāta na balotsāhaśaktibhiḥ 03*0875_08 na sahāyabalaiś cāpi kaś cid apy ativartate 03*0875_09 atha prajñā ca śauryaṁ ca saṁpadaḥ kāraṇaṁ bhavet 03*0875_10 prajñāvatāṁ ca śūrāṇāṁ na kadā cid asaṁpadaḥ 03*0875_11 yathā prājñāś ca śūrāś ca dr̥śyante duḥkhajīvinaḥ 03*0875_12 bhīrumūrkhāś ca sukhinas tasmād daivaṁ hi kāraṇam % 3.176.14 % After 14, K2 ins. (a variant % of 18-19): 03*0876_01 patito hi vimānāgryāt sa muniḥ prārthito mayā 03*0876_02 kuru śāpāntam ity evaṁ provācedaṁ dayānvitaḥ 03*0876_03 yas tu te vyāhr̥tān praśnān prativakṣyati dharmataḥ 03*0876_04 sa tvāṁ mokṣayitā śāpāt kasmiṁś cit kālaparyaye 03*0876_05 na ca te matprasādena smr̥tibhraṁśo bhaviṣyati 03*0876_06 balavān api jantus te gr̥hīto vaśyam eṣyati % 3.176.19 % After 19ab, T2 G2-4 ins.: 03*0877_01 yas tvayā veṣṭito rājan moham eti mahābalaḥ % 3.176.47 % After 47ab, B3 Dc ins.: 03*0878_01 kathayām āsa tat sarvaṁ mr̥gān hantum ito gatam 03*0878_02 tac chrutvā tvarito rājā bhr̥śam udvignamānasaḥ % 3.176.49 % After 49ab, B Dc Dn D4.6 ins.: 03*0879_01 mr̥gayām āsa kaunteya bhīmasenaṁ mahāvane 03*0879_02 sa prācīṁ diśam āsthāya mahato gajayūthapān % After 49, B Dc Dn D4.6 ins.: 03*0880_01 tato mr̥gasahasrāṇi mr̥gendrāṇāṁ śatāni ca 03*0880_02 patitāni vane dr̥ṣṭvā mārgaṁ tasyāviśan nr̥paḥ % 3.176.51 % B2-4 Dn D4.6 ins. after % 51ab: Dc, after 50: 03*0881_01 rūkṣamārutabhūyiṣṭhe niṣpatradrumasaṁkaṭe 03*0881_02 īriṇe nirjale deśe kaṇṭakidrumasaṁkule 03*0881_03 aśmasthāṇukṣupākīrṇe sudurge viṣamotkaṭe % 3.177.3 % After 3, B Dc Dn D4.6 ins.: 03*0882=00 bhīma uvāca 03*0882_01 ayam ārya mahāsattvo bhakṣārthaṁ māṁ gr̥hītavān 03*0882_02 nahuṣo nāma rājarṣiḥ prāṇavān iva saṁsthitaḥ 03*0882=02 yudhiṣṭhira uvāca 03*0882_03 mucyatām ayam āyuṣman bhrātā me ’mitavikramaḥ 03*0882_04 vayam āhāramanyaṁ te dāsyāmaḥ kṣunnivāraṇam 03*0882=04 sarpa uvāca 03*0882_05 āhāro rājaputro ’yaṁ mayā prāpto mukhāgataḥ 03*0882_06 gamyatāṁ neha sthātavyaṁ śvo bhavān api me bhavet 03*0882_07 vratam etan mahābāho viṣayaṁ mama yo vrajet 03*0882_08 sa me bhakṣo bhavet tāta tvaṁ cāpi viṣaye mama 03*0882_09 cireṇādya mayāhāraḥ prāpto ’yam anujas tava 03*0882_10 nāham enaṁ vimokṣyāmi na cānyam abhikāṅkṣaye % 3.177.4 % After 4, B2-4 Dc Dn % D4.6 ins.: 03*0883_01 kimarthaṁ ca tvayā grasto bhīmaseno bhujaṁgama % 3.177.14 % D2 ins. after 14ab: D1 (which om. 13a-14b) % ins. after 12: 03*0884_01 brūhi yat te mayā vācyaṁ tattvaṁ dharmabhr̥tāṁ vara % 3.177.16 % After 16, K4 D1.2 ins.: 03*0885_01 pareṣāṁ ca guṇānveṣī satataṁ puruṣarṣabha 03*0885_02 sato ’pi doṣān rājendra na gr̥hṇāti kadā cana 03*0885_03 dīnānukampī satataṁ satataṁ sādhuvatsalaḥ 03*0885_04 nityaṁ dānarataś caiva taṁ devā brāhmaṇaṁ viduḥ 03*0885=04 sarpa uvāca 03*0885_05 yatnena brūhi rājendra kaḥ kālaḥ śrāddhadānayoḥ 03*0885_06 praśnaṁ praśnavidāṁ śreṣṭha sarvavit tvaṁ mato ’si me 03*0885=06 yudhiṣṭhira uvāca 03*0885_07 yatra vai brāhmaṇaṁ paśyec chrotriyaṁ dhyānatatparam 03*0885_08 dhanaṁ manyed viśiṣṭaṁ tu sa kālaḥ śrāddhadānayoḥ 03*0885=08 sarpa uvāca 03*0885_09 kiṁ vedyaṁ paramaṁ rājañ śaṁsa me tvaṁ yudhiṣṭhira 03*0885_10 sarvajño ’si mahābāho vākyair anumimīmahe % 3.177.19 % After % 19, Dc D3 (marg.) ins.: 03*0886_01 tāṁś ca sarvān aśeṣeṇa kathayasva narādhipa % 3.177.29 % After 29ab, T G % (T2 G3 om. line 1) ins.: 03*0887_01 tatas tu nāmakaraṇaṁ tataś caulaṁ vidhīyate 03*0887_02 tatopanayanaṁ proktaṁ dvijātīnāṁ yathāvidhi % 3.178.29 % After 29ab, B1.3 Dc ins.: 03*0888_01 kathaṁ ca sarpatāṁ yāto bhavān vyākhyātum arhati % 3.178.44 % After 44, S ins.: 03*0889_01 sa cāyaṁ puruṣavyāghra kālaḥ puṇya upasthitaḥ 03*0889_02 tad asmāt kāraṇāt pārtha kāryaṁ mama mahat kr̥tam % 3.178.45 % After the ref., S ins.: 03*0890_01 tatas tasmin muhūrte tu vimānaṁ kāmagāmi vai 03*0890_02 avapātena mahatā tatrāvāpatad uttamam % 3.180.19 % After 19ab, D1.2 ins.: 03*0891_01 āpatsv api tvaṁ na jahāsi rājan % 3.180.23 % After % 23ab, N ins.: 03*0892_01 diṣṭyā samagrāsi dhanaṁjayena 03*0892_02 samāgatety evam uvāca kr̥ṣṇaḥ % 3.180.31 % After 31, K2 ins.: 03*0893_01 yodhās tavārtheṣu narendrayantā 03*0893_02 kurvantu kāryaṁ sarathāḥ sanāgāḥ % 3.180.38 % After 38, T G read 37ab; while K3.4 B D % (D4 om. lines 1 and 2; D6 marg.) ins.: 03*0894_01 eṣaiva buddhir juṣatāṁ sadā tvāṁ 03*0894_02 satye sthitāḥ keśava pāṇḍaveyāḥ 03*0894_03 sadānadharmāḥ sajanāḥ sadārāḥ 03*0894_04 sabāndhavās tvaccharaṇā hi pārthāḥ % 3.180.39 % After 39, K4 B % Dc Dn D4.6 ins.: 03*0895_01 ajaraś cāmaraś caiva rūpaudāryaguṇānvitaḥ 03*0895_02 vyadr̥śyata tathā yukto yathā syāt pañcaviṁśakaḥ % K4 cont.: 03*0896_01 mahāvarāhakoṭyāṁ ca brahmaṇām ayutāni ca 03*0896_02 vyacintayan mahātmā vai tathā rāmaṁ salakṣmaṇam % 3.181.8 % After 8, G1 ins.: 03*0897_01 etat sarvaṁ yathāvr̥ttaṁ mune vaktum ihārhasi % 3.181.19 % After 19ab, T1 G1 M1 read 20ef; % while G2.4 ins.: 03*0898_01 kāṅkṣiṇaḥ sarvakāmānāṁ nāstikā bhinnasetavaḥ % 3.181.22 % After 22ab, B Dc ins.: 03*0899=00 mārkaṇḍeya uvāca 03*0899_01 tvad yukto ’yam anupraśnaḥ śr̥ṇu bhārata tattvataḥ % 3.181.25 % After 25ab, D1 ins.: 03*0900_01 anuśete śayānaṁ ca tiṣṭhantaṁ cānutiṣṭhati 03*0900_02 anudhāvati dhāvantaṁ pūrvakarma kr̥taṁ naram % 3.181.31 % After 31cd, N ins.: 03*0901_01 r̥ṣayas te mahātmānaḥ pratyakṣāgamabuddhayaḥ % After 31, S ins.: 03*0902_01 kr̥tvā śubhāni karmāṇi jñānena bharatarṣabha % 3.182.6 % After 6, S ins.: 03*0903_01 sukumāro mahīpālo hehayānāṁ mahībhr̥tām % 3.182.16 % After 16, D1 reads 19; while % T1 G1 M1 ins.: 03*0904_01 śuddhācārā analasāḥ saṁdhyopāsanatatparāḥ 03*0904_02 suśuddhānnāḥ śuddhadhanā brahmacaryavratānvitāḥ % and finally, T2 G2-4 M2 ins.: 03*0905_01 mr̥tyuḥ prabhavate yena nāsmākaṁ nr̥pasattamāḥ % 3.182.19 % After 19ab, K4 Dc1 Dn D4.6 ins.: 03*0906_01 saṁbhojya śeṣam aśnīmas tasmān mr̥tyubhayaṁ na naḥ 03*0906_02 kṣāntā dāntāḥ kṣamāśīlās tīrthadānaparāyaṇāḥ 03*0906_03 puṇyadeśanivāsāc ca tasmān mr̥tyubhayaṁ na naḥ % 3.183.10 % After 10, B D (except D1-3.5) % G2 M2 ins.: 03*0907_01 vākyair maṅgalasaṁyuktaiḥ pūjayāno ’bravīd vacaḥ % 3.183.19 % After 19, S ins.: 03*0908_01 tatas tad gautamenoktaṁ vākyaṁ vainyasya saṁsadi % 3.183.20 % After 20, S (except M2) ins.: 03*0909_01 papracchuḥ praṇatāḥ sarve brahmāṇam iva somapāḥ % 3.183.22 % After 22ab, N (except B2 D4.6) % ins.: 03*0910_01 saṁyuktau dahataḥ śatrūn vanānīvāgnimārutau % 3.183.25 % D2 ins. after 25: D1 (which reads 24-25 after % 910*) ins. after 23: 03*0911_01 purā yo brahmaṇā sr̥ṣṭaḥ prajānāṁ paripālane 03*0911_02 duṣṭānāṁ nigrahaṁ kartā sa ca rājābhidhīyate 03*0911_03 satyaṁ manyur dayā rakṣā dharmādharmavilokanam 03*0911_04 vidyante yasya cārāś ca sa rājety abhidhīyate % On the other hand, S ins. after 25: 03*0912_01 asmābhir brāhmaṇaiḥ kṣatraṁ kṣatreṇa brahma cāvyayam % 3.183.27 % After % 27ab, D3 (marg. sec. m.) ins.: 03*0913_01 atriṇā vyāhr̥taṁ pūrvaṁ tat tathaiva na cānyathā % 3.184.10 % After 10, N ins.: 03*0914_01 dadāti yo vai kapilāṁ sacailāṁ 03*0914_02 kāṁsyopadohāṁ draviṇottarīyām 03*0914_03 tais tair guṇaiḥ kāmaduhātha bhūtvā 03*0914_04 naraṁ pradātāram upaiti sā gauḥ 03*0914_05 yāvanti romāṇi bhavanti dhenvās 03*0914_06 tāvat phalaṁ labhate gopradāne 03*0914_07 putrāṁś ca pautrāṁś ca kulaṁ ca sarvam 03*0914_08 āsaptamaṁ tārayate paratra 03*0914_09 sadakṣiṇāṁ kāñcanacāruśr̥ṅgīṁ 03*0914_10 kāṁsyopadohāṁ draviṇottarīyām 03*0914_11 dhenuṁ tilānāṁ dadato dvijāya 03*0914_12 lokā vasūnāṁ sulabhā bhavanti 03*0914_13 svakarmabhir dānavasaṁniruddhe 03*0914_14 tīvrāndhakāre narake patantam 03*0914_15 mahārṇave naur iva vātayuktā 03*0914_16 dānaṁ gavāṁ tārayate paratra 03*0914_17 yo brahmadeyāṁ tu dadāti kanyāṁ 03*0914_18 bhūmipradānaṁ ca karoti vipre 03*0914_19 dadāti dānaṁ vidhinā ca yaś ca 03*0914_20 sa lokam āpnoti puraṁdarasya % 3.184.21 % After 21, N ins.: 03*0915_01 sāṁkhyā yogāḥ paramaṁ yaṁ vadanti 03*0915_02 paraṁ purāṇaṁ tam ahaṁ na vedmi % 3.185.18 % After 18, N (except B2) % G3 ins.: 03*0916_01 nideśe hi mayā tubhyaṁ sthātavyam anasūyatā 03*0916_02 vr̥ddhir hi paramā prāptā tvatkr̥te hi mayānagha % 3.185.32 % After % 32ab, B3 D (except D1-3.5) ins.: 03*0917_01 tā na śakyā mahatyo vai āpas tartuṁ mayā vinā % 3.186.2 % After 2, B D (except D1-3.5) S % ins.: 03*0918_01 na te ’sti sadr̥śaḥ kaś cid āyuṣā brahmavittama % 3.186.6 % After 6, K3 B D % (except D1.2; D3.5 both marg. sec. m.) ins.: 03*0919_01 svapramāṇam atho vipra tvayā kr̥tam anekaśaḥ 03*0919_02 ghoreṇāviśya tapasā vedhaso nirjitās tvayā 03*0919_03 nārāyaṇāṅkaprakhyas tvaṁ sāṁparāye ’tipaṭhyase 03*0919_04 bhagavān ekaśaḥ kr̥tvā tvayā viṣṇoś ca viśvakr̥t 03*0919_05 karṇikoddharaṇaṁ divyaṁ brahmaṇaḥ kāmarūpiṇaḥ 03*0919_06 ratnālaṁkārayogābhyāṁ dr̥gbhyāṁ dr̥ṣṭas tvayā purā % 3.186.13 % After 13ab, K3.4 B D ins.: 03*0920_01 avyaktāya susūkṣmāya nirguṇāya guṇātmane % 3.186.30 % After % 30, B3 ins.: 03*0921_01 yugānte manujavyāghra tathākārāś ca bhārata % 3.186.36 % After 36, G1 ins. (the gloss): 03*0922_01 aṭṭam annam iti prāhuḥ śūlaṁ vikrayam ucyate 03*0922_02 vedaḥ śivam iti proktaṁ brāhmaṇāś ca catuṣpathāḥ 03*0922_03 keśo bhaga iti proktas taṁ vikrīyaiva bhuñjate % 3.186.42 % After 42, D1.2 S (except % G2 M2) ins.: 03*0923_01 pāralaukikakāryeṣu pramattā bhr̥śanāstikāḥ % 3.186.44 % After 44cd, N (except Ś1 K1.2) ins.: 03*0924_01 hiṁsābhirāmaś ca janas tathā saṁpadyate ’śuciḥ % On the other hand S ins. after 14: 03*0925_01 phalaṁ dharmasya rājendra sarvatra parihīyate % 3.186.48 % After % 48, B3 Dn D4.6 ins. (cf. 51c, 48d): 03*0926_01 nagarāṇāṁ vihāreṣu vidharmāṇo yugakṣaye % 3.186.50 % After 50, % B3 D (except D1-3.5) ins.: 03*0927_01 naitad astīti manujā vartanti nirapatrapāḥ % 3.186.55 % After % 55, N (Ś1 K1.2.4 D1.2.5 om. the prior half of line % 1; D5 reading the same in marg. sec. m.) ins.: 03*0928_01 vīrapatnyas tathā nāryaḥ saṁśrayanti narān nr̥pa 03*0928_02 bhartāram api jīvantam anyān vyabhicaranty uta % 3.186.66 % After 66ab, T2 ins.: 03*0929_01 kāraṇḍakanibhāḥ ke cit ke cid iṅgulikaprabhāḥ % 3.186.67 % After 67ab, M2 ins.: 03*0930_01 ke cid dāridryasaṁkāśāḥ ke cit pītāḥ payodharāḥ % 3.186.69 % After 69, S ins.: 03*0931_01 garjantaḥ pr̥thivīpāla pr̥thivīdharasaṁnibhāḥ % 3.186.95 % After % 95cd, N (except K4 Dc) T2 (marg. sec. m.) M1 ins.: 03*0932_01 vitastāṁ ca mahārāja kāverīṁ ca mahānadīm % 3.186.98 % After 98, S ins.: 03*0933_01 saparvatavanadvīpāṁ nimagnāśatasaṁkulām % 3.186.102 % After 102a, D3 ins.: 03*0933a_01 pāriyātraṁ ca parvatam 03*0933a_02 naiṣadhaṁ cāpi paśyāmi % 3.186.107 % After 107, N (B2 om.) ins.: 03*0934_01 sādhyān rudrāṁs tathādityān guhyakān pitaras tathā 03*0934_02 sarpān nāgān suparṇāṁś ca vasūn apy aśvināv api % 3.186.111 % After 111ab, S ins.: 03*0935_01 bhramaṁs tatra mahīpāla yadā varṣagaṇān bahūn % 3.186.118 % After 118ab, B1 ins.: 03*0936_01 taṁ dr̥ṣṭvā devadeveśaṁ munir vacanam abruvam % 3.186.125 % After 125, B D % (except D1.2.5; D3 marg. sec. m.) ins.: 03*0937_01 nirgato ’ham akāmas tu icchayā te mahāprabho % 3.187.7 % After 7ab, % N ins.: 03*0938_01 dyaur mūrdhā khaṁ diśaḥ śrotre tathāpaḥ svedasaṁbhavāḥ % 3.187.19 % After 19, % B Dn ins.: 03*0939_01 mayaiva suvibhaktās te devakāryārthasiddhaye % 3.187.25 % After 25ab, M1 ins.: 03*0940_01 tvam evāpyaṁ vijānīhi narāṇāṁ bhāvitātmanām % 3.187.32 % After % 32ab, S ins.: 03*0941_01 yadā bhavati me varṇaḥ kr̥ṣṇo vai munisattama % 3.187.34 % Ś1 K % D1-3.5 ins. after 34: B Dc Dn D4.6, after 35: 03*0942_01 sarvaloke ca māṁ bhaktāḥ pūjayanti ca sarvaśaḥ % 3.187.49 % After 49, B1 % ins.: 03*0943_01 sūtātmānaṁ samāhr̥ta caturddaśavidhānataḥ 03*0943_02 paramātmānam āviśya supityamittadhī * * % 3.188.9 % K2.3 B D (except D1-3; D5 marg. sec. m.) ins. % after the ref.: T2 G2-4 (all om. the ref. and line 2) % ins. after 8: 03*0944_01 śr̥ṇu rājan mayā dr̥ṣṭaṁ yat purā śrutam eva ca 03*0944_02 anubhūtaṁ ca rājendra devadevaprasādajam % 3.188.12 % After 12ab, N (except Ś1 K1 D1) ins.: 03*0945_01 tāmasaṁ yugam āsādya tadā bharatasattama % 3.188.21 % After 21c, Dc Dn ins.: 03*0946_01 ye ’pi nityaṁ dhr̥tavratāḥ 03*0946_02 te ’pi lobhasamāyuktā % 3.188.25 % After 25, % D1.2 ins.: 03*0947_01 rātrau bhokṣyanti vratino gr̥hiṇo ’pi yugakṣaye 03*0947_02 evaṁvidhaṁ kariṣyanti kalau śāstravimohitāḥ % 3.188.26 % After 26, % B3 Dn1.n2 D6 ins.: 03*0948_01 nimneṣv īhāṁ kariṣyanti hetuvādavimohitāḥ % 3.188.64 % After 64ab, M ins.: 03*0949_01 dharmācāraparibhraṣṭā lobhamohasamanvitāḥ % 3.188.70 % After 70, S ins.: 03*0950_01 anyāyavartinaś cāpi bhaviṣyanti narādhipāḥ % 3.188.72 % After 72ab, S (except G4) ins.: 03*0951_01 brāhmaṇāḥ kṣatriyā vaiśyāḥ parityakṣyanti satkriyām % 3.188.84 % T G M1 (om. line 2) % ins. after 84 (G4, which om. 84, ins. line 2 only % after 83): 03*0952_01 bhovādinas tathā śūdrā brāhmaṇāḥ prākr̥tapriyāḥ 03*0952_02 pāṣaṇḍajanasaṁkīrṇā bhaviṣyanti yugakṣaye % 3.188.88 % For % 88cd, T1 M subst.: 03*0953_01 dakṣiṇāni bhaviṣyanti grahāś cāpy anulomagāḥ 03*0953_02 pradakṣiṇā bhaviṣyanti pūjayantaḥ parasparam % 3.188.90 % After % 90ab, S ins.: 03*0954_01 mahātmā vr̥ttasaṁpannaḥ prajānāṁ hitakr̥n nr̥pa % 3.189.8 % N ins. after 8ab: M2, after 7: 03*0955_01 puṣkariṇyaś ca vividhā devatāyatāni ca % 3.189.16 % For 16ab, S subst.: 03*0956_01 sarvam etad yathātattvaṁ kathitaṁ tava sarvaśaḥ % 3.189.20 % For 20, S subst.: 03*0957=00 yudhiṣṭhiraḥ 03*0957_01 etac chrutvā mayā kiṁ syāt kartavyaṁ munisattama 03*0957_02 kathaṁ cāyaṁ jito loko rakṣitavyo bhaviṣyati % 3.189.24 % After 24, B Dc Dn % D4.6 T2 G2-4 ins.: 03*0958_01 prājñās tāta na muhyanti kālenābhiprapīḍitāḥ % 3.189.30 % After 30, B Dc Dn D4.6 T2 G2-4 ins.: 03*0959_01 viprarṣabhāś ca te sarve ye tatrāsan samāgatāḥ % 3.190.1 % Before 1, B2-4 D3 (marg. sec. m.).6 G3 ins.: 03*0960=00 janamejaya uvāca 03*0960_01 bhūya eva brāhmaṇānāṁ māhātmyaṁ vaktum arhasi 03*0960_02 pāṇḍavānāṁ yathācaṣṭa mārkaṇḍeyo mahātapāḥ % 3.190.2 % After % 2, K3 B2.4 Dn G3 ins.: 03*0961_01 apūrvam idaṁ śrūyatāṁ brāhmaṇānāṁ caritam % while Dc D3 (marg. sec. m.).6 T2 G2-4 ins.: 03*0962_01 śrūyatāṁ kathayāmīdaṁ brahmarṣīṇāṁ pūrvacaritam % 3.190.48 % B4 Dc Dn % D2.3 (marg. sec. m.) G3 ins. after rājñe: K2 (which % om. rājñe) ins. after ācakhyau: 03*0963_01 tataḥ punaḥ sa rājā khaḍgam udyamya śīghraṁ kathayasveti tam āha 03*0963_02 haniṣye tvām iti sa tad āha rājabhayabhītaḥ sūtaḥ % 3.190.64 % After 64abc, % B D (except D1-3) G3 ins.: 03*0964_01 catvāro vā yātudhānāḥ suraudrāḥ 03*0964_02 mayā prayuktās tvadvadham īpsamānā % 3.190.65 % After % 65, K2 B Dc Dn D3 (marg. sec. m.).4-6 G3 ins.: 03*0965=00 vāmadeva uvāca 03*0965_01 mamaitau vāmyau pratigr̥hya rājan 03*0965_02 punar dadānīti prapadya me tvam 03*0965_03 prayaccha śīghraṁ mama vāmyau tvam aśvau 03*0965_04 yady ātmānaṁ jīvituṁ te kṣamaṁ syāt 03*0965=04 rājovāca 03*0965_05 na brāhmaṇebhyo mr̥gayā prasūtā 03*0965_06 na tv ānuśāsmy adya prabhr̥ti hy asatyam 03*0965_07 tavaivājñāṁ saṁpraṇidhāya sarvāṁ 03*0965_08 tathā brahman puṇyalokaṁ labheyam % 3.190.80 % Ś1 K1-3 subst. % for 80: D5 ins. after the ref.: 03*0966_01 sādhvi sthiraṁ ceyam aduṣṭacittā 03*0966_02 dharme matis te satataṁ prayātu 03*0966_03 varaṁ ca mattaḥ pratikāṅkṣasva subhru 03*0966_04 tvayā vr̥ṣaḥ pālanīyo hi nityam % 3.190.81 % After 81ab, % D1.2 ins.: 03*0967_01 vr̥ttena buddhyā ca vivr̥ddhim etu 03*0967_02 jīved asau mama putro ’dya vipra % 3.191.3 % After 3, T2 G4 ins.: 03*0968_01 evam uktaḥ sa rājarṣir indradyumnaḥ punar mām abravīt | athāsti 03*0968_02 kaś cit tvattaś cirajātatara iti | taṁ punaḥ pratyabruvam | % For 3, Ś1 (om. all words up to mām uvāca) K D1-3.5 % subst.: 03*0969_01 tam aham abruvam | ākulatvāt kāryaceṣṭānāṁ na pratyabhijāne 03*0969_02 ’ham | sa mām uvāca | asty anyaś cirajātatara iti | tam abruvam | % 3.192.1 % After the ref., N ins.: 03*0970_01 śrutvā sa rājā rājarṣer indradyumnasya tat tadā 03*0970_02 mārkaṇḍeyān mahābhāgāt svargasya pratipādanam % 3.192.3 % After 3ab, B2-4 D (except D1-3.5) % S ins.: 03*0971_01 devagandharvayakṣāṇāṁ kiṁnarāpsarasāṁ tathā % 3.192.5 % After 5, B D (except D1.3; D5 marg.) G3 ins.: 03*0972=00 vaiśaṁpāyana uvāca 03*0972_01 yudhiṣṭhireṇaivam ukto mārkaṇḍeyo mahāmuniḥ 03*0972_02 dhaundhumāram upākhyānaṁ kathayām āsa bhārata % 3.192.26 % After 26, K2 B3 D (except D1.3.5) ins.: 03*0973_01 rājā hi vīryavāṁs tāta ikṣvākur aparājitaḥ % 3.193.23 % After 23, T2 G ins.: 03*0974_01 dhundhurnāmanam aty ugraṁ dānavaṁ romaharṣaṇam 03*0974_02 samare ghoram atule vināśaya maheṣuṇā % 3.194.4 % After 4ab, S ins.: 03*0975_01 haniṣyati mahābāhus taṁ vai dhundhuṁ mahāsuram % 3.194.7 % After 7ab, S (T2 G3 om.) ins.: 03*0976_01 yasya niḥśvāsavātena kampate bhūḥ saparvatā % 3.194.8 % After 8ab, N (except B1.3 % D1.4.6) ins.: 03*0977_01 kathyamānaṁ mahāprājña vistareṇa yathātatham % 3.194.9 % After 9ab, N (except K3) % ins.: 03*0978_01 yam āhur munayaḥ siddhāḥ sarvalokamaheśvaram % while T2 G2.3 ins.: 03*0979_01 caturbhujam udārāṅgaṁ dr̥ṣṭavān asmi bhārata % 3.194.13 % After 13ab, % D1 ins.: 03*0980_01 viṣṇukarṇamalodbhūtau yojanānāṁ śatoc chritau % 3.194.18 % After 18a, K1.2 % ins.: 03*0981_01 brahmāṇam amitaujasam 03*0981_02 tau ca vīryamadonmattau % 3.194.21 % After 21ab, D3 (marg. sec. m.) ins.: 03*0982_01 vidhārayan varaṁ vīrau pratigr̥hṇāmi kāmataḥ % 3.194.26 % After 26, B2 ins.: 03*0983_01 vināśe tejasā yuktā * * puruṣasattama % 3.194.27 % After 27, K2 B D (except D1-3.5) ins.: 03*0984_01 anr̥taṁ mā bhaved deva yad dhi nau saṁśrutaṁ tadā % 3.195.10 % After 10ab, K3 B1-3 D (except D1-3) ins.: 03*0985_01 uttaṅkaviprasahitaḥ kuvalāśvo mahīpatiḥ 03*0985_02 putraiḥ saha mahīpālaḥ prayayau bharatarṣabha % while G4 ins.: 03*0986_01 kuvalāśvo narapatiḥ putraiś ca sahitaḥ prabhuḥ % 3.195.15 % After 15, G1.2.4 M ins.: 03*0987_01 pradakṣiṇāś cāpy abhavan vanyās tasya mr̥gadvijāḥ % 3.195.18 % After 18ab, S ins.: 03*0988_01 hitārthaṁ sarvalokānām udaṅkasya vaśe sthitaḥ % 3.195.20 % After 20cd, K3.4 D3.5 % ins.: 03*0989_01 yugānte sarvabhūtāni pāvakasyeva dhakṣyataḥ % After 20, D2 ins.: 03*0990_01 dīpyamānas tato dhundhus tejasā ca nareśvara % 3.195.29 % After 29cd, B D (except D1-3.5) % T2 (marg. sec. m.) G3 ins.: 03*0991_01 dhundhor vadhāt tadā rājā kuvalāśvo mahāmanāḥ % On the other hand, G1 ins. after 29cd: 03*0992_01 kuvalāśvo mahābāhur dhundhuṁ hatvā jaharṣa ca % 3.195.34 % After 34, B D (except D1-3.5) ins.: 03*0993_01 vaṁśasya sumahābhāga rājñām amitatejasām % 3.196.6 % After 6ab, Ś1 K1.2 ins.: 03*0994_01 nānyad daivatam ity eva strīṇāṁ bhartur dvijottama % 3.196.10 % After 10, % S ins.: 03*0995_01 cintayanti tataś cāpi kiṁśīlo ’yaṁ bhaviṣyati % 3.196.17 % After 17, T1 ins.: 03*0996_01 ye cakrur eṣu sarveṣu vartamānajugupsayā % 3.196.18 % After 18, S ins.: 03*0997_01 mātuḥ pituś ca rājendra satataṁ hitakāriṇaḥ % 3.197.4 % After 4ab, S (except G1.3.4) ins.: 03*0998_01 tāṁ balākāṁ mahārāja vilīnāṁ nagamūrdhani % 3.197.19 % After 19, G2.4 ins.: 03*0999_01 kṣamasva viprapravara kṣamasva strījaḍatvatām 03*0999_02 prasīda bhagavan mahyaṁ kr̥pāṁ kuru mayi dvija % 3.197.22 % After 22, S (except T2) ins.: 03*1000_01 saparvatavanadvīpāṁ kṣipram evāvamānitāḥ % 3.197.23 % B % Dc Dn D2.4.6 ins. after the ref. (B3, after 999*): 03*1001_01 nāhaṁ balākā viprendra tyaja krodhaṁ tapodhana 03*1001_02 anayā kruddhayā dr̥ṣṭyā kruddhaḥ kiṁ māṁ kariṣyasi % 3.197.25 % After 25, % D6 (sec. m.) S ins.: 03*1002_01 kasmāt paribhaven mūḍho brāhmaṇān amitaujasaḥ % 3.197.31 % After 31ab, G4 ins.: 03*1003_01 mā sma kruddho balākeva na vadhyāsmi pativratā % 3.197.40 % After 40, B D (except D1-3.5) G2-4 ins.: 03*1004_01 yadi vipra na jānīṣe dharmaṁ paramakaṁ dvija 03*1004_02 dharmavyādhaṁ tataḥ pr̥ccha gatvā tu mithilāṁ purīm % 3.197.41 % After 41, S % (except G3) ins.: 03*1005_01 vyādhaḥ paramadharmātmā sa te chetsyati saṁśayān % 3.197.44 % After the ref., S ins.: 03*1006_01 dhanyā tvam asi kalyāṇi yasyāḥ syād vr̥ttam īdr̥śam % 3.198.4 % After 4e, K1.2 ins.: 03*1007_01 janakenābhipālitām 03*1007_02 pathi paśyan nadī ramyāḥ % 3.198.17 % After 17ab, % S (except G3) ins.: 03*1008_01 arghyeṇa ca sa vai tena vyādhena dvijasattamaḥ % 3.198.36 % After 36, S (except G3) ins.: 03*1009_01 pāty eṣa rājā janakaḥ pitr̥vad dvijasattama % 3.198.38 % After 38, D3 ins.: 03*1010_01 na kiṁ cit phalam āpnoti svadharmasya ca lopanāt % 3.198.45 % After 45ab, S % (except G3) ins.: 03*1011_01 sādhusannītimān eva sarvatra dvijasattama % 3.198.48 % After 48, M2 ins.: 03*1012_01 kariṣye dharmam eveti tr̥tīyāt parimucyate % 3.198.51 % After 51ab, B Dn D4.6 % G3 ins.: 03*1013_01 taṁ tu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ % 3.198.52 % After 52ab, S (except G3) % ins.: 03*1014_01 apaśyann ātmano doṣān sa pāpaḥ pretya naśyati % 3.198.54 % After 54ab, T2 G1.2.4 M ins.: 03*1015_01 tasmāt tau viduṣāṁ vipra varjanīyau pradhānataḥ % 3.198.56 % After 56cd, N % (except Ś1) G3 ins.: 03*1016_01 etad icchāmi bhadraṁ te śrotuṁ dharmabhr̥tāṁ vara % while T2 G1.2.4 M ins. (a v.l. of 57cd): 03*1017_01 pañca kāni pavitrāṇi śiṣṭācāreṣu nityadā % 3.198.64 % After 64ab, M2 reads % 56ef-57cd; viz.: 03*1018_01 etan mahāmate vyādha prabravīhi yathātatham 03*1018=01 vyādhaḥ 03*1018_02 yajño dānaṁ tapo vedāḥ satyaṁ ca dvijasattama 03*1018_03 pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā % 3.199.7 % B Dc Dn D4.6 G3 ins. after 7: T % G1.2.4 M (which all om. 7cd) ins. after 7ab: 03*1019_01 ahany ahani vadhyete dve sahasre gavāṁ tathā % 3.199.34 % After 34ab, % G1 ins.: 03*1020_01 vedadharmāviruddhaṁ yat pramāṇaiḥ pratitaṁ śubham % 3.200.4 % After 4, G2 ins.: 03*1021_01 yat karoty aśubhaṁ karma paśya dharmasya sūkṣmatām % 3.200.5 % After 5ab, T1 ins.: 03*1022_01 asya kartur gatiṁ sarvāṁ vakṣyāmi dvijasattama % 3.200.7 % T G1.4 M ins. after 7: G2 (which % om. 6a-7b) ins. after 5: 03*1023_01 śubhaṁ badhnāti vai karma puruṣaḥ pāpaniścayaḥ % 3.200.13 % After 13, S (except G3) ins.: 03*1024_01 na dehajā manuṣyāṇāṁ vyādhayo dvijasattama % 3.200.21 % After 21, D1-3 ins.: 03*1025_01 vahanti śibikām anye yānty anye śibikāgatāḥ % 3.200.38 % After 38ab, all MSS. (except D1.3.5 T1 % G1; K1.2 om. line 2) ins.: 03*1026_01 tapoyogasamārambhaṁ kurute dvijasattama 03*1026_02 karmabhir bahubhiś cāpi lokān aśnāti mānavaḥ % 3.200.39 % After 39ab, G2.4 ins.: 03*1027_01 puṇyaṁ kurvan puṇyavr̥ttaḥ puṇyasyāntaṁ na gacchati % 3.200.44 % After 44ab, M ins.: 03*1028_01 dharmeṇa vr̥ttiṁ kurute dharmaṁ caiva praśaṁsati % 3.201.16 % After 16ab, G2.4 ins.: 03*1029_01 vāyur ākāśasaṁyuktaḥ sarvabhūteṣu vartate % 3.202.16 % After 16, S ins.: 03*1030_01 tapasā hi samāpnoti yad yad evābhivāñchitam % T2 G1.2.4 M2 cont.: Ś1 K1.2 Dn D5 ins. after 16: 03*1031_01 tad indriyāṇi saṁyamya tapo bhavati nānyathā % 3.203.16 % After 16, T1 M1 ins.: 03*1032_01 śarīramadhye nābhiḥ syān nābhyām agniḥ pratiṣṭhitaḥ % On the other hand, T2 G1.2.4 ins. after 16: 03*1033_01 avyaktaṁ sattvasaṁjñaṁ ca jīvaḥ kālaḥ sa caiva hi 03*1033_02 prakr̥tiḥ puruṣaś caiva prāṇa eva dvijottama 03*1033_03 jāgarti svapnakāle ca svapne svapnāyate ca saḥ 03*1033_04 jāgratsu balam ādhatte ceṣṭatsu ceṣṭayaty api 03*1033_05 tasmin niruddhe viprendra mr̥ta ity abhidhīyate 03*1033_06 tyaktvā śarīraṁ bhūtātmā punar anyat prapadyate % 3.203.20 % After 20, Dc ins. (a definition of dhātu, % extracted from some medical treatise): 03*1034_01 tvaṅmāṁsamedomajjāsthirasaraktāś ca dhātavaḥ % 3.203.28 % After 28, S (except G3) ins.: 03*1035_01 tāv agnisahitau brahman viddhi vai prāṇam ātmani % 3.203.36 % After 36ab, T2 G2.4 ins.: 03*1036_01 sukhaduḥkhe hi saṁtyajya nirdvaṁdvo niṣparigrahaḥ % 3.203.47 % After % 47, K4 ins.: 03*1037_01 bāhyasparśeṣu saktātmā vindaty ātmani yat sukham 03*1037_02 tad brahmayogayuktā[tmā] sukham a[kṣayyam a]śnute % 3.204.7 % After 7cd, S (except G3) ins.: 03*1038_01 tasya vyādhasya pitarau brāhmaṇaḥ saṁdadarśa ha % 3.204.8 % After 8cd, N (except B2-4 % D4.6; B1 marg.) ins.: 03*1039_01 gatim iṣṭāṁ tathā jñānam evaṁ ca paravān bhava % After 8, S (except G3) ins.: 03*1040_01 sukham āvāṁ vasāvo ’tra devalokagatāv iva % 3.204.27 % After 27, M ins.: 03*1041_01 kathitas te mayā vipra kiṁ bhūyaḥ śrotum icchasi % 3.205.9 % After % 9, S (except G3; T2 om.) ins.: 03*1042_01 tau prasādya dvijaśreṣṭha yac chreyas tad avāpsyasi % 3.205.12 % After 12, K2 B D (except D1-3.5) S ins.: 03*1043_01 mātāpitroḥ sakāśaṁ hi gatvā tvaṁ dvijasattama % 3.205.25 % After 25ab, D3 (marg. sec. m.) ins.: 03*1044_01 tato mr̥gān varāhāṁś ca mahiṣāṁś ca mahīpatiḥ 03*1044_02 jaghāna puruṣavyāghraḥ sa rājā brāhmaṇottama 03*1044_03 tato ’ham api krīḍārthaṁ rājñaḥ priyahite rataḥ 03*1044_04 varān nighnan varāhāṁś ca śaraiḥ saṁnataparvabhiḥ 03*1044_05 vanadurgeṣu dharmajña samaṁ rājñā mahātmanā 03*1044_06 vyacaraṁ dhanur ādāya mr̥gahā lubdhako yathā 03*1044_07 tatrāśramasamabhyāśe mayā dharmavidāṁ vara 03*1044_08 mr̥gasya vajrasaṁkāśaḥ śaraḥ kṣiptas tadā dvija % 3.206.5 % After % 5cd, S (except G3) ins.: 03*1045_01 bhūtvā ca dhārmiko vyādhaḥ pitroḥ śuśrūṣaṇe rataḥ % 3.206.9 % After 9, B (B1 marg.) D % (except D1.5) G3 ins.: 03*1046_01 lokavr̥ttāntatattvajña nityaṁ dharmaparāyaṇa % 3.207.5 % After 5, B2 Dc % Dn3 ins.: 03*1047_01 vaktum arhasi me brahmann itihāsam imaṁ śubham % 3.207.7 % After 7, N (except % B2.3) G3 ins.: 03*1048_01 purāṅgirā mahābāho cacāra tapa uttamam % 3.209.22 % After 22ab, K4 D1-3 ins.: 03*1049_01 manyumān nāma bhagavān agnir eva mahābalaḥ 03*1049_02 āraṇyāni tathā grāmyān yo dahan saṁprakāśate 03*1049_03 svayam utpatitaḥ śrīmān vr̥ddhimān nāma pāvakaḥ % while S (except G3) ins.: 03*1050_01 krodhaḥ sa tu mahātejā vijñeyaḥ sarvadehiṣu % 3.210.19 % After 19cd, S % (except G3) ins.: 03*1051_01 etaiḥ saha mahābhāga tapas tejasvibhir nr̥pa % 3.211.1 % After 1, S (except G3) ins.: 03*1052_01 satataṁ bharataśreṣṭha pāvako vai mahāprabhaḥ % 3.211.9 % After 9c, G1 ins.: 03*1053_01 tadā sā kanyayā saha 03*1053_02 bhānor aṅgirasasyātha % 3.212.6 % After 6, Dc Dn D5 ins.: 03*1054_01 sa vanhiḥ prathamo nityaṁ devair anviṣyate prabhuḥ % 3.213.1 % Before the ref., T G1.2.4 ins.: 03*1055=00 vaiśaṁpāyanaḥ 03*1055_01 śrutvemāṁ dharmasaṁyuktāṁ dharmarājaḥ kathāṁ śubhām 03*1055_02 punaḥ papraccha tam r̥ṣiṁ mārkaṇḍeyaṁ tapasvinam 03*1055=02 yudhiṣṭhiraḥ 03*1055_03 kumāras tu yathā jāto yathā cāgneḥ suto ’bhavat 03*1055_04 yathā rudrāc ca saṁbhūto gaṅgāyāṁ kr̥ttikāsu ca 03*1055_05 etad icchāmy ahaṁ śrotuṁ kautūhalam atīva me % 3.213.9 % After 9, K1.2 ins.: 03*1056_01 keśinn anicchatīṁ kanyāṁ vijane varayasva mām 03*1056_02 mayi śāstari duṣṭānāṁ vajrahaste madodite % 3.213.13 % After 13ab, S (except G3 M2) ins.: 03*1057_01 mahāmeghapratīkāśaṁ calat pāvakasaṁkulam % 3.213.31 % After 31, K2 B D (except % D2.3) G3 ins.: 03*1057_01 sūryācandramasor ghoraṁ dr̥śyate pariveṣaṇam 03*1057_02 etasminn eva rātryante mahad yuddhaṁ tu śaṁsati 03*1057_03 sarit sindhur apīyaṁ tu pratyasr̥gvāhinī bhr̥śam 03*1057_04 śr̥gāliny agnivaktrā ca pratyādityaṁ virāviṇī % 3.214.2 % After 2, S (except G3) % ins.: 03*1059_01 tavāpy adharmaḥ sumahān bhavitā vai hutāśana % 3.214.6 % After 6ab, S (except G3) ins.: 03*1060_01 upayantuṁ mahāvīrya pūrvam eva tvam arhasi % 3.214.11 % After 11, S (except G3) % ins.: 03*1061_01 nadīprasravaṇopetaṁ nānātarulatācitam % 3.214.32 % After 32, S (except G3) ins.: 03*1062_01 ghoram ārtasvaraṁ sarve dr̥ṣṭvā krauñcaṁ vidāritam % 3.215.1 % After the ref., B Dc Dn D3 (marg. sec. m.).4.6 % G3 ins.: 03*1063_01 tasmiñ jāte mahāsattve mahāsene mahābale 03*1063_02 samuttasthur mahotpātā ghorarūpāḥ pr̥thagvidhāḥ 03*1063_03 strīpuṁsor viparītaṁ ca tathā dvaṁdvāni yāni ca 03*1063_04 grahā dīptā diśaḥ khaṁ ca rarāsa ca mahī bhr̥śam % T1 G1.2 ins. after the ref.: T2 G4 before the ref.: 03*1064_01 ity etad vividhākāraṁ vr̥ttaṁ śuklasya pañcamīm 03*1064_02 tato yuddhaṁ mahad ghoraṁ ṣaṣṭhyāṁ vr̥ttaṁ janādhipa % 3.215.15 % K2 B2.4 D (except D1-3.5) G3 ins. after 15: B3, % after 15ab: 03*1065_01 na bālam utsahe hantum iti śakraḥ prabhāṣate 03*1065_02 te ’bruvan nāsti te vīryaṁ yata evaṁ prabhāṣase % 3.215.18 % After 18, % B1.3 (both marg.) Dn D4.6 G3 ins.: 03*1066_01 tāsāṁ tad vacanaṁ śrutvā pātukāmaḥ stanān prabhuḥ % 3.216.3 % After 3cd, K2 B D (except D1.2; D3 marg.) G3 ins.: 03*1067_01 ādāya vajraṁ balavān sarvair devagaṇair vr̥taḥ % 3.216.6 % After 6, D5 ins.: 03*1068_01 atha dr̥ṣṭvā sthitaṁ skandaṁ śvetasyāgre mahāgireḥ % 3.218.16 % After 16ab, S % (except G3) ins.: 03*1069_01 tvattejasāvamaṁsyanti lokā māṁ surasattama % 3.218.23 % After the ref., G1 ins.: 03*1070_01 tasya tad vacanaṁ śrutvā skandasya balavr̥trahā 03*1070_02 r̥ṣibhis taṁ mahāsenaṁ hr̥ṣṭo devagaṇaiḥ saha 03*1070_03 sauvarṇe ratnakhacite taruṇāruṇabhāsvare 03*1070_04 divyāsane samāsthāpya vimalaiḥ puṇyavāribhiḥ 03*1070_05 mahāsenaṁ tadā śakraḥ senāpatye ’bhiṣiktavān % 3.218.27 % After 27ab, S (except G3) ins.: 03*1071_01 kīrtyate sumahātejāḥ kumāro ’dbhutadarśanaḥ % After 27cd, T1 G1 M1 ins.: 03*1072_01 tac chuklaṁ bhakṣayām āsa vahnis tasmād guho ’bhavat % 3.218.32 % After 32, % N G3 ins.: 03*1073_01 yā ceṣṭā sarvabhūtānāṁ prabhā śāntir balaṁ tathā 03*1073_02 agratas tasya sā śaktir devānāṁ jayavardhinī % 3.218.38 % After 38ab, B D (except % D1-3.5) G3 ins.: 03*1074_01 susaṁvr̥taḥ piśācānāṁ gaṇair devagaṇais tathā % 3.218.45 % After 45, G1 % ins.: 03*1075_01 evam ukto bhagavatā mahāseno mahābalaḥ 03*1075_02 dr̥ṣṭvā kamalapatrākṣīṁ tanumadhyāṁ yaśasvinīm 03*1075_03 atīva rūpasaṁpannāṁ sarvābharaṇabhūṣitām 03*1075_04 sarvalakṣaṇasaṁpannāṁ devasenāṁ śucismitām % 3.218.46 % After 46ab, G1 ins.: 03*1076_01 jagrāha bharataśreṣṭha devasenāpatis tataḥ % 3.218.47 % After 47, S (except % G3) ins.: 03*1077_01 ity evamādibhir devī nāmabhiḥ parikīrtyate % 3.219.3 % After 3a, K1.2 ins.: 03*1078_01 dharmayuktā mahāvratāḥ 03*1078_02 bhavadīyaikaśaraṇāḥ % 3.219.14 % After 14, % K3.4 Dc D1.3.5 S (except G3) ins.: 03*1079_01 sa tāsāṁ vacanaṁ śrutvā skando vacanam abravīt % 3.219.34 % After 34ab, B D (except % D1-3.5) G3 ins.: 03*1080_01 varadā sā hi saumyā ca nityaṁ bhūtānukampinī % 3.220.10 % After 10, S (except G3) ins.: 03*1081_01 mithunaṁ vai mahābhāga tatra tad rudrasaṁbhavam % 3.221.1 % After 1, S (except G3) ins.: 03*1082_01 anuyātaḥ suraiḥ sarvaiḥ sahasrākṣapurogamaiḥ % 3.221.21 % After 21ab, M ins.: 03*1083_01 svena svenānuyogena sarve te ’nuyayur haram % 3.221.24 % After 24cd, S (except G3) ins.: 03*1084_01 evaṁ sarve suragaṇās tadā vai prītamānasāḥ % 3.221.29 % After 29ab, S (except G3) ins.: 03*1085_01 skandaṁ sahomayā prīto jvalantam iva tejasā % 3.221.54 % After 54ab, S % (except G3) ins.: 03*1086_01 mahākāyaṁ mahārāja satoyam iva toyadam % 3.221.60 % After 60a, T1 G1 M ins.: 03*1087_01 āhūya guham ātmajam 03*1087_02 uvāca sasmitaṁ devo vivitsuḥ putravikramam 03*1087_03 daurātmyaṁ paśya putra tvaṁ dānavasya durātmanaḥ 03*1087_04 jahi śīghraṁ durācāraṁ draṣṭum icchāmi te balam 03*1087_05 ity uktvā bhagavān skandaṁ pariṣvajya maheśvaraḥ 03*1087_06 ayojayan nigrahārthaṁ mahiṣasya gatāyuṣaḥ 03*1087_07 tathābhūte tu bhagavān % 3.221.66 % After 66, K2 B D (except D1-3) G3 ins.: 03*1088_01 patatā śirasā tena dvāraṁ ṣoḍaśayojanam 03*1088_02 parvatābhena pihitaṁ tad agamyaṁ tato ’bhavat 03*1088_03 uttarāḥ kuravas tena gacchanty adya yathāsukham % 3.221.68 % After 68ab, S (except G3) ins.: 03*1089_01 dānaveṣu mahārāja tasmin devāsure yudhi % 3.221.73 % After 73ab, S (except G3) ins.: 03*1090_01 ajayyo yudhi devānāṁ dānavaḥ sumahābalaḥ % 3.221.75 % After 75ab, S % (except G3) ins.: 03*1091_01 bhavato ’nucarair vīra gaṇaiḥ paramabhīṣaṇaiḥ % 3.222.1 % After 1cd, S (except % G3) ins.: 03*1092_01 praviśya cāśramaṁ puṇyam ubhe te paramastriyau % 3.222.5 % After % 5ab, the same MSS. ins.: 03*1093_01 na cānyonyam asūyante kathaṁ vā te sumadhyame % 3.222.27 % After 27, G1 (which om. 28abcd) % repeats 17-18, followed by: 03*1094_01 niratāhaṁ sadā satye pāpānāṁ ca visarjane % G1 cont.: T G2.4 M ins. after 27: 03*1095_01 atyālāpam asaṁtoṣaṁ paravyāpārasaṁkathāḥ % 3.222.32 % After 32ab, S % (except G3) ins.: 03*1096_01 anutiṣṭhāmi taṁ satye nityakālam atandritā % 3.224.9 % After 9, Ś1 K1.2.4 D1-3 ins.: 03*1097_01 ye ca tatra sthitā rājñi tatpakṣīyāḥ kṣitīśvarāḥ 03*1097_02 teṣāṁ kālaḥ kṣitīśānāṁ prāptaḥ kr̥ṣṇe durāsadaḥ % 3.224.12 % After 12, % B (B1 marg.) Dc Dn D3 (marg. sec. m.).5.6 G3 ins.: 03*1098_01 duḥkhitā tena duḥkhena sukhena sukhitā tathā % 3.226.2 % After 2, T G1.2.4 ins.: 03*1099_01 tavādya pr̥thivī rājan nikhilā sāgarāmbarā 03*1099_02 saparvatavanākārā sahasthāvarajaṅgamā % 3.226.5 % After 5c, B4 D (except D1-3.5) G3 ins.: 03*1100_01 dr̥śyate sā tavādya vai 03*1100_02 śatravas tava rājendra % 3.226.8 % After 8, T G2.4 M ins.: 03*1101_01 nānājanapadākīrṇā sphītarāṣṭrā mahābalā % 3.226.20 % After 20, S (except G3) ins.: 03*1102_01 dārāṇāṁ te śriyaṁ dr̥ṣṭvā dīptām adya janādhipa % 3.229.13 % After 13cd, B2.3 (om. line 2) Dn D4.6 G3 ins.: 03*1103_01 mattabhramarasaṁjuṣṭaṁ nīlakaṇṭharavākulam 03*1103_02 saptacchadasamākīrṇaṁ puṁnāgabakulair yutam % 3.229.14 % After 14, S (except % G3) ins.: 03*1104_01 vidvadbhiḥ sahito dhīmān brāhmaṇair vanavāsibhiḥ % 3.229.15 % After 15, G1 ins.: 03*1105_01 bhīmārjunayamaiḥ sārdhaṁ sarābhyāśe tadāvasat % 3.229.21 % After 21, K4 D1-3 ins.: 03*1106_01 te sametya tadā procur gantuṁ naivopalabhyate 03*1106_02 rakṣitaṁ bahubhiḥ śūrai rājan dvaitavanaṁ saraḥ % while B1.3 ins.: 03*1107_01 nyavedayaṁs tato rājñe gandharvās tatra bhārata % 3.230.3 % After 3, G2.4 ins.: 03*1108_01 vayam atra yathāprītāḥ krīḍiṣyāmo nirantaram % 3.230.6 % After 6ab, S (except G3) ins.: 03*1109_01 sāmnaiva tatra vikrāntā mā sāhasam iti prabho % 3.230.22 % After 22ab, T2 G1.2.4 ins.: 03*1110_01 tena muktāḥ śarā ghorāḥ sūryaraśmisamaprabhāḥ 03*1110_02 viyat saṁchādayām āsur na vavau tatra mārutaḥ 03*1110_03 hastyārohā hatāḥ petur hastibhiḥ saha bhārata 03*1110_04 hayārohāś ca sahayai rathaiś ca rathinas tathā 03*1110_05 pattayaś ca yathā petur viśastāḥ śaravr̥ṣṭibhiḥ % 3.230.30 % B Dc ins. after 30ab: S (except G3), % after 30: 03*1111_01 pragr̥hītāyudhā vīrāś citrasenapurogamāḥ % T G1.2.4 ins. after 30ab: 03*1112_01 anye saṁpūrṇayām āsuś cakre cākṣau tathāpare % 3.230.31 % After 31ab, T G1.2.4 ins.: 03*1113_01 aṁsāvalambitadhanur dhāvamāno mahābalaḥ % 3.231.6 % After 6, S (except G3) % ins.: 03*1114_01 tasya bāhū mahārāja baddhvā rajjvā mahāratham 03*1114_02 āropya svaṁ mahārāja citraseno nanāda ha % 3.231.14 % After 14, D5 % ins.: 03*1115_01 pragr̥hītāyudhān vīrāṁś citrasenapurogamān % D5 cont.: B Dc Dn D4.6 ins. after 14: K4 D1.3, % after 16ab: D2, after 15ab: 03*1116_01 mahatā hi prayatnena saṁnahya gajavājibhiḥ % 3.231.16 % After 16ab, % K4 D1.3 ins. 1116*; while S (except G3) ins.: 03*1117_01 dīnān duryodhanasyāsmān draṣṭukāmasya durmateḥ % 3.232.1 % After % 1, D2 ins.: 03*1118_01 rakṣaṇīyā mahābāho maivaṁ vada mahāmate % 3.232.3 % Dn2 ins. after 3: T2, after 9ab: G2, after 9: 03*1119_01 paraiḥ paribhave prāpte vayaṁ pañcottaraṁ śatam 03*1119_02 parasparavirodhe tu vayaṁ pañca śataṁ tu te % 3.232.8 % After 8ab, B Dc Dn D4.6 G3 ins.: 03*1120_01 dhr̥tarāṣṭrasya putrāṇāṁ vimalāḥ kāñcanadhvajāḥ 03*1120_02 sasvanān adhirohadhvaṁ nityasajjān imān rathān % 3.232.12 % After 12, D1 (marg.) % ins.: 03*1121_01 ete śataṁ vayaṁ pañca yāvad vayaṁ parasparam 03*1121_02 parais tu paribhūtānāṁ vayaṁ pañca śatottaram % 3.232.14 % After 14, M1 ins. % (a v.l. of 1119*): 03*1122_01 paraiḥ paribhave prāpte vayaṁ pañcottaraṁ śatam 03*1122_02 parasparavirodhe tu vayaṁ pañcaiva te śatam % 3.232.15 % After 15ab, % G1 ins.: 03*1123_01 yathāsau mr̥duyuktena muñce bhīma sakauravān % 3.232.18 % After 18, G2.4 ins.: 03*1124_01 varapradānaṁ sumahad yācakasya prakīrtitam % 3.233.2 % After 2, B D % (except D1-3) ins.: 03*1125_01 āyudhāni ca divyāni vividhāni samādadhuḥ % 3.233.11 % After 11, B Dc Dn D4.6 G3 ins.: 03*1126_01 visarjayata rājānaṁ bhrātaraṁ me suyodhanam % 3.234.6 % After 6, K1.2 ins.: 03*1127_01 tān samāpatato rājan divyāstrair abhivarṣayan % 3.234.22 % After % 22, B Dc Dn D4.6 G3 ins.: 03*1128_01 divyair astrais tadā vīraḥ paryavārayad arjunaḥ 03*1128_02 sa vāryamāṇas tair astrair arjunena mahātmanā % 3.234.25 % After 25, B Dc Dn D4.6 ins.: 03*1129_01 citrasenas tathovāca sakhāyaṁ yudhi viddhi mām % 3.235.4 % After 4, B2 Dn D4.6 ins.: 03*1130_01 samastho viṣamasthāṁs tān drakṣyāmīty anavasthitān % 3.235.7 % After 7, B Dc Dn D4.6 % G3 ins.: 03*1131_01 neṣyāmy enaṁ durātmānaṁ pākaśāsanaśāsanāt % 3.235.16 % After % 16, S (except G3 M2) ins.: 03*1132_01 devalokaṁ tato gatvā gandharvaiḥ sahitās tadā 03*1132_02 nyavedayac ca tat sarvaṁ citrasenaḥ śatakratoḥ % 3.235.17 % After % 17, D2 ins.: 03*1133_01 citrasenas tadā vākyam uvāca prauḍhayā girā 03*1133_02 muñcadhvaṁ sānujāmātyaṁ sadāraṁ ca suyodhanam 03*1133_03 gandharvās tu vacaḥ śrutvā citrasenasya vai drutam 03*1133_04 rājānaṁ mokṣayām āsur baddhaṁ nigaḍabandhanaiḥ 03*1133_05 sadāraṁ sānugāmātyaṁ bāṇajālamaye vane 03*1133_06 luṭhantaś cāpi te sarve yudhiṣṭhirasamīpataḥ 03*1133_07 patitā lajjitāś caiva tasthuś cādhomukhās tadā 03*1133_08 yudhiṣṭhiro ’pi dayayā tān samīkṣya tathāgatān % 3.235.23 % After % 23ab, B2-4 Dc Dn D4-6 G3 ins.: 03*1134_01 abhivādya dharmaputraṁ gatendriya ivāturaḥ % 3.237.3 % After 3, M ins.: 03*1135_01 asamarthās tatas tāṁs tu pratiyoddhuṁ viyadgatān % 3.237.7 % After 7, T1 G2.4 ins.: 03*1136_01 ity abruvan raṇān muktā dharmarājam upāgatāḥ % 3.237.10 % After 10ab, % S (except G3) ins.: 03*1137_01 ākāśacāriṇo vīrā nadanto jaladā iva % 3.237.15 % After 15cd, S (except G3) ins.: 03*1138_01 parasparaṁ samāgamya prītyā paramayā yutāḥ % 3.238.3 % After 3, S (except G3) ins.: 03*1139_01 sthito rājye cyutān sthānāc chriyā hīnāñ śriyāvr̥tāḥ % 3.238.12 % After 12, T G2.4 ins.: 03*1140_01 kāmaṁ raṇaśirasy adya śatrubhir vai vimānitaḥ % On the other hand, G1 ins. after 12: 03*1141_01 kāraṇair asmy abhihitaḥ śatrubhir vai vimānitaḥ 03*1141_02 akāraṇe ’smy abhijitaḥ śatrubhir vai vimānitaḥ % 3.238.31 % After 31cd, % S (except G3) ins.: 03*1142_01 śatrūṇāṁ śokakr̥d rājan suhr̥dāṁ śokanāśanaḥ % 3.238.35 % After 35, G1 ins.: 03*1143_01 dhr̥timanto jayaṁ śatrūñ śocantau nābhaviṣyatha % 3.238.37 % After 37cd, S (except % T1 G3) ins.: 03*1144_01 tad alaṁ duḥkhitān etān kartuṁ sarvān narādhipa % 3.238.38 % After 38ab, S (except G3) ins.: 03*1145_01 alpatvaṁ ca tathā buddheḥ kāryāṇām avivekitām % 3.238.45 % After % 45cd, S (except G3) ins.: 03*1146_01 tad alaṁ te mahābāho buddhiḥ prāyopaveśane % 3.239.3 % After 3, K4 D1-3 ins.: 03*1147_01 yaḥ śokaṁ samanuprāptaṁ na niyacchati bhārata 03*1147_02 tam īdr̥śaṁ naraṁ na śrīḥ kadā cid api sevate % 3.239.17 % After 17, S (except % G3) ins.: 03*1148_01 tasthau prāyopaveśe ’tha matiṁ kr̥tvā suniścayām % 3.239.21 % After 21, S (except % G3) ins.: 03*1149_01 adhvaryavo dānavānāṁ karma prāvartayaṁs tataḥ % 3.239.22 % After 22ab, G1 ins.: 03*1150_01 tasmin yajñe dānavānāṁ vartamāne narādhipa % 3.239.23 % After 23ab, G1 ins.: 03*1151_01 kr̥tyāṁ sutīkṣṇadantāgrāṁ dīptāṁ * * [śi]roruhām % 3.239.26 % After 26cd, % S (except G3) ins.: 03*1152_01 dr̥ḍham enaṁ pariṣvajya pr̥ṣṭvā ca kuśalaṁ tadā % 3.240.9 % After 9ab, G1 reads 5cd; while T2 ins.: 03*1153_01 yaiḥ surāpi ghr̥ṇāṁ tyaktvā yotsyante saha vairibhiḥ % 3.240.17 % After 17, S (except G3) ins.: 03*1154_01 prahariṣyanti te vīrās tavāriṣu mahābalāḥ % 3.240.29 % After 29cd, S (except G3) ins.: 03*1155_01 saṁsmr̥tya tāni vākyāni dānavoktāni durmatiḥ % 3.240.34 % After 34, S (except G3) % ins.: 03*1156_01 kr̥tyayānāryakathitaṁ yad asya niśi dānavaiḥ % 3.240.43 % After 43, S % (except G3) ins.: 03*1157_01 haṁsapaṅktisamākīrṇā bhramatsārasaśobhitā % 3.240.46 % After 46ab, M ins.: 03*1158_01 pratyudgatāś ca kurubhir nāgarair brāhmaṇair api % 3.240.47 % After % 47cd, S (except G3) ins.: 03*1159_01 prahr̥ṣṭamanasaḥ sarve duryodhanapurogamāḥ % 3.241.6 % After % 6cd, T1 G2.4 ins.: 03*1160_01 vyapayāt pr̥ṣṭhatas tasmāt prekṣamāṇaḥ punaḥ punaḥ % 3.241.26 % After 26ab, S (except % G3) ins.: 03*1161_01 brāhmaṇaiḥ sahito dhīmān ye tatrāsan samāgatāḥ % 3.241.33 % After 33, S (except T1 G3) ins.: 03*1162_01 tasmād eṣa mahābāho tava yajñaḥ pravartatām % 3.242.19 % After 19ab, Ś1 ins.: 03*1163_01 prāptān sarvān nr̥pān dr̥ṣṭvā dhārtarāṣṭro mahāmanāḥ % 3.242.23 % After % 23ab, M1 ins.: 03*1164_01 snātaś cāvabhr̥tho rājā dhārtarāṣṭro mahāmanāḥ % 3.243.4 % After 4, T1 G1.2.4 M ins.: 03*1165_01 pravartito hy ayaṁ rājñā dhārtarāṣṭreṇa dhīmatā % 3.243.14 % After % 14ab, S (except G3) ins.: 03*1166_01 rādheyasaubalādīn vai dhārtarāṣṭro mahīpatiḥ % 3.243.15 % After % 15, K2 B Dc Dn D2.3 (marg. sec. m.).4-6 G3 ins.: 03*1167_01 kīlālajaṁ na khādeyaṁ kariṣye cāsuravratam 03*1167_02 nāstīti naiva vakṣyāmi yācito yena kena cit % 3.243.16 % After 16, S (except G3) ins.: 03*1168_01 tadā pratijñām āruhya sūtaputreṇa bhāṣite % 3.243.17 % After 17, K4 D1.2 ins.: 03*1169_01 karṇo ’pi svagr̥haṁ gatvā mudito bāndhavaiḥ saha 03*1169_02 pradadau vittam arthibhyo dhanādhyakṣa ivāparaḥ % while S (except G3) ins.: 03*1170_01 svāni svāni mahārāja bhīṣmadroṇādayo nr̥pāḥ % 3.243.20 % After 20ab, S % (except G3) ins.: 03*1171_01 adhomukhaś ciraṁ tasthau kiṁ kāryam iti cintayan % 3.243.23 % After 23ab, S (except G3) % ins.: 03*1172_01 satataṁ prīyamāṇo vai devinā saubalena ca % 3.244.12 % After 12, S (except G3) ins.: 03*1173=00 arjunaḥ 03*1173_01 tvadadhīnā vayaṁ rājan mā tvam asmin vicāraya 03*1173_02 yatraiva manyase pārtha tatra gacchāmahe vayam % 3.244.13 % After 13, T2 G1.2.4 ins.: 03*1174=00 vaiśaṁpāyanaḥ 03*1174_01 ity uktās te mahātmānaḥ pāṇḍavena mahātmanā % 3.245.6 % After 6cd, S (except G3) ins.: 03*1175_01 cirasya jātadharmajñaṁ sāsūyam iva te tadā % 3.245.18 % After 18, K4 D2.3 ins.: 03*1176_01 karmabhūmir iyaṁ tāta phalabhūmir asau parā % 3.245.19 % After 19ab, B Dc % D5 ins.: 03*1177_01 mūle siktasya vr̥kṣasya phalaṁ śākhāsu dr̥śyate % 3.245.24 % After 24ab, S (except G3) ins.: 03*1178_01 vindate sukham atyantam iha loke paratra ca % 3.245.27 % After 27, D2 % ins.: 03*1179_01 rājan pratyakṣam evaitad dr̥śyate lokasākṣikam % 3.245.28 % After 28c, T2 G1 ins.: 03*1180_01 śāstrārthakuśalā bhuvi 03*1180_02 tathaiva pratipadyante % 3.245.30 % After 30, G1 ins.: 03*1181_01 tad duṣkarataraṁ dānaṁ tasmād dānaṁ viśiṣyate % 3.245.31 % After 31, D2 ins.: 03*1182_01 śraddhayā vidhivat pātre dattasyānto na vidyate % 3.245.33 % After 33, K4 ins.: 03*1183_01 deśe kāle ca pātre ca mudgalaḥ śraddhayānvitaḥ 03*1183_02 vrīhidroṇaṁ pradāyātha paramaṁ padam āptavān % 3.246.5 % After 5ab, T1 G4 M ins.: 03*1184_01 muniḥ sa tu mahārāja mahātmā niyatavrataḥ % 3.246.17 % After 17ab, % K4 ins.: 03*1185_01 śeṣe* * * *lipya hasan gāyan pradhāvati 03*1185_02 nr̥tyate dhāvate caiva buddhyā tat krośate yathā % 3.246.27 % After 27ab, K4 D1-3 % ins.: 03*1186_01 sadbhiḥ samāgamo nityaṁ sarvapāpaharaḥ smr̥taḥ % while S (except G3) ins.: 03*1187_01 pāvanaṁ paramaṁ manye darśanaṁ te mahāmune % 3.246.28 % After % 28ab, K4 D1-3 ins.: 03*1188_01 lokāḥ samastā dharmeṇa dhāryante sacarācarāḥ 03*1188_02 dharmo ’pi dhāryate brahman dhr̥tiyuktātmanā tvayā % while S (except G3) ins.: 03*1189_01 viśuddhasattvasaṁpanno na tvad anyo ’sti kaś cana % 3.247.1 % After 1, K4 D1-3 ins.: 03*1190_01 nandanādīni ramyāṇi tatrodyānāni mudgala 03*1190_02 sarvakāmaphalair vr̥kṣaiḥ śobhitāni samantataḥ % 3.247.6 % After 6, K3 (line 2 in marg. sec. m.) ins.: 03*1191_01 devānām api maudgalya kāṅkṣitā sā parā gatiḥ 03*1191_02 na duḥkham asukhaṁ cāpi rāgadveṣau kuto mune % 3.247.34 % After 34, % M1 ins.: 03*1192_01 tatra gatvā nivartante na budhā yoginas tathā % 3.247.40 % Dn (!) % ins. after 40: D3, after 35: 03*1193=00 mudgala uvāca 03*1193_01 mahāntas tu amī doṣās tvayā svargasya kīrtitāḥ 03*1193_02 nirdoṣa eva yas tv anyo lokaṁ taṁ pravadasva me 03*1193=02 devadūta uvāca 03*1193_03 brahmaṇaḥ sadanād ūrdhvaṁ tad viṣṇoḥ paramaṁ padam 03*1193_04 śuddhaṁ sanātanaṁ jyotiḥ paraṁ brahmeti yad viduḥ 03*1193_05 na tatra vipra gacchanti puruṣā viṣayātmakāḥ 03*1193_06 dambhalobhamahākrodhamohadrohair abhidrutāḥ 03*1193_07 nirmamā nirahaṁkārā nirdvaṁdvāḥ saṁyatendriyāḥ 03*1193_08 dhyānayogaparāś caiva tatra gacchanti mānavāḥ % 3.247.42 % After 42, K4 D1-3 ins.: 03*1194_01 nigr̥hītendriyagrāmaṁ samayojayad ātmani 03*1194_02 yuktacittaṁ tathātmānaṁ yuyoja parameśvare % 3.249.6 % After 6ab, S (except G3) ins.: 03*1195_01 vaśyendriyaḥ sabhyarucir varoru 03*1195_02 vr̥ddhopasevī gurupūjakaś ca % 3.249.7 % For 7cd, K1 subst.: 03*1196_01 suvismitaḥ parvatavāsanidro 03*1196_02 na cāpi jānīma taveha nātham % 3.251.1 % After 1ab, B2-4 D (except % D1.2) ins.: 03*1197_01 yad uktaṁ kr̥ṣṇayā sārdhaṁ tat sarvaṁ pratyavedayat % D5 cont.: 03*1198_01 vākyaṁ yathārthaṁ tac chrutvā koṭikāśyamukhodgatam % On the other hand, after 1ab, G2.4 ins.: 03*1199_01 koṭikāśyo jagāmāśu sindhurājaniṣevitam % 3.251.10 % K2 B1 Dc Dn D2.4-6 ins. after the ref.: B2-4 % ins. after 10: T G ins. after 1201*: 03*1200_01 api te kuśalaṁ rājye rāṣṭre kośe bale tathā 03*1200_02 kaccid ekaḥ śibīn āḍhyān sauvīrān saha sindhubhiḥ 03*1200_03 anutiṣṭhasi dharmeṇa ye cānye viditās tvayā % After 10, B2-4 ins. 1200*; % while T G ins.: 03*1201_01 api tvaṁ kuśalī rājan sahāmātyaḥ sahaprajaḥ % 3.251.21 % After 21, T G1.2.4 ins.: 03*1202=00 draupadī 03*1202_01 naivaṁ vada mahābāho nyāyyaṁ tvaṁ na ca manyase 03*1202_02 pāṇḍūnāṁ dhārtarāṣṭrāṇāṁ svasā caiva kanīyasī 03*1202_03 duḥśalā nāma tasyās tvaṁ bhartā rājakulodbhavaḥ 03*1202_04 mama bhrātā ca nyāyyena tvayā rakṣyā mahāratha 03*1202_05 dharmiṣṭhānāṁ kule jāto na dharmaṁ tvam avekṣase 03*1202=05 vaiśaṁpāyanaḥ 03*1202_06 ity uktaḥ sindhurājo ’pi vākyam uttaram abravīt 03*1202_07 rājñāṁ dharmaṁ na jānīṣe striyo ratnāni caiva hi 03*1202_08 sādhāraṇāni loke ’smin pravadanti manīṣiṇaḥ 03*1202_09 svasā ca svasriyā caiva bhrātr̥bhāryā tathaiva ca 03*1202_10 saṁgr̥hṇanti ca rājānas tāś ca tatra nr̥podbhavāḥ % 3.252.18 % After 18ab, N T1 G3 ins.: 03*1203_01 yadā draṣṭāsy arjunaṁ vīryaśālinaṁ 03*1203_02 tadā svabuddhiṁ pratininditāsi % 3.253.11 % After 11ab, S ins.: 03*1204_01 gateṣv araṇyaṁ hi suteṣu pāṇḍoḥ 03*1204_02 kva cit parair nāpakr̥taṁ vane ’smin 03*1204_03 paryākulā sā tu samīkṣya sūtam 03*1204_04 abhyāpatantaṁ drutam indrasenam 03*1204_05 uro ghnatī kaṣṭataraṁ tadānīm 03*1204_06 uccaiḥ pracukrośa hr̥teti devī % After 11, D1.3 ins.: 03*1205_01 pativratā satyasaṁdhā tathaiva 03*1205_02 kva sā nītā kena vā śaṁsa tathyam % while S (except G3) ins.: 03*1206_01 kenātmanāśāya vadāpanītā 03*1206_02 chidraṁ samāsādya narendrapatnī % 3.253.19 % After 19cd, T1 ins.: 03*1207_01 purā hi pārthāś ca hatau ca kāpilam 03*1207_02 prasicyate kṣīradhārā yatadhvam % After 19, Dc1 D1-3 ins.: 03*1208_01 śrutiṁ ca samyak prakr̥tiṁ mahādhvare 03*1208_02 grāmyo jano yadvad asau na nāśayet % while S (except G3) ins.: 03*1209_01 purā hi mantrāhutipūjitāyāṁ 03*1209_02 hutāgnivedyāṁ balibhuṅ nilīyate % 3.253.20 % After 20, K4 Dc2 D1-3 ins.: 03*1210_01 śīghraṁ pradhāvadhvam ito narendro 03*1210_02 yāvan na dūraṁ vrajatīti pāpaḥ % while S (except G3) ins.: 03*1211_01 pratyāharadhvaṁ dviṣatāṁ sakāśāl 03*1211_02 lakṣmīm iva svāṁ dayitāṁ nr̥siṁhāḥ % 3.254.14 % After 14ab, S (except G3) ins.: 03*1212_01 bandhupriyaḥ śastrabhr̥tāṁ variṣṭho 03*1212_02 mahāhaveṣv aprativāryavīryaḥ % 3.254.15 % After 15a, D1 ins.: 03*1213_01 śūraḥ kr̥tajño dr̥ḍhasauhr̥daś ca 03*1213_02 mahāhave yaś ca ripupramāthī % 3.255.26 % After 26, T1 ins.: 03*1214_01 tadā tu saṁpravr̥tte tu tumule yodhasaṁkṣaye 03*1214_02 aṅgārakaḥ kuñjaraś ca saṁjayo guptakas tathā 03*1214_03 śatruṁjayaḥ suprabuddho śubhakr̥d bhramakā api 03*1214_04 śūraḥ parākuḥ kuhako dvādaśaite mahārathāḥ 03*1214_05 subalāḥ saindhavāś caiva trigartāś ca mahābalāḥ 03*1214_06 ikṣvākuyodhāḥ prabalā rathinaḥ saha yad dvipāḥ 03*1214_07 koṭīkr̥tya ca pārthaṁ tu śaravarṣair avākiran 03*1214_08 arjunas tu tataḥ kruddhaḥ śaravarṣaṁ nihatya ca % 3.255.32 % After 32, T1 ins.: 03*1215_01 vidrāvyamāne sainye tu makarair arṇavo yathā % 3.255.56 % T2 G1.2.4 M ins. after 56ab: % T1 (which om. 54a-56b) ins. after 53: 03*1216_01 rathāt praskandya padbhyāṁ vai palāyanaparo ’bhavat % 3.255.59 % After 59a, K4 ins.: 03*1217_01 arjunena ca dhīmatā 03*1217_02 saindhavo ’pi ca pāpātmā % 3.256.1 % After 1, % T1 ins.: 03*1218_01 salatābhiḥ *saṁvr̥te kirīṭaṁ ratnabhāsvaram 03*1218_02 āpe vidravya dhāvantaṁ nilīyantaṁ vanāntaram 03*1218_03 bhīmasenas tu taṁ kakṣe līyamānaṁ bhayākulam 03*1218_04 mārgamāṇo ’vatīryāśu rathād ratnavibhūṣitāt % 3.256.10 % After 10ab, % T1 ins. a corrupt variant of 13ab: 03*1219_01 taṁ tathā na viceṣṭantam abudhvāpa vr̥kodaraḥ % 3.256.18 % After 18, T1 ins.: 03*1220_01 evam uktaḥ sa bhīmas tu bhrātrā caiva ca kr̥ṣṇayā 03*1220_02 mumoca taṁ mahāpāpaṁ jayadratham acetasam % while G1 ins.: 03*1221_01 sa mu[mo]caivam uktas tu bhīmas taṁ bandhanāt tadā % 3.256.21 % After 21, T2 G1.2.4 M1 ins.: 03*1222_01 karma dharmaviruddhaṁ vai lokaduṣṭaṁ ca durmate % 3.256.25 % After 25ab, T1 % ins.: 03*1223_01 nirāhāro jitakrodhaḥ pādāṅguṣṭhāgraviṣṭhitaḥ % 3.256.28 % After 28c, % B D (except D1) G3 ins.: 03*1224_01 naraṁ nāma sureśavaram 03*1224_02 badaryāṁ taptatapasaṁ nārāyaṇasahāyakam 03*1224_03 ajitaṁ sarvalokānāṁ % On the other hand, K1.2.4 ins. after 28d: 03*1225_01 mama pāśupatāstreṇa guptaṁ sarvatra sarvadā % 3.256.29 % After 29ab, B D (except D1) G3 ins.: 03*1226_01 śrīvatsadhāriṇaṁ devaṁ pītakauśeyavāsasam % After 29, B D (except % D1) G3 ins.: 03*1227_01 sahāyaḥ puṇḍarīkākṣaḥ śrīmān atulavikramaḥ 03*1227_02 samānasyandane pārtham āsthāya paravīrahā 03*1227_03 na śakyate tena jetuṁ tridaśair api duḥsahaḥ 03*1227_04 kaḥ punar mānuṣo bhāvo raṇe pārthaṁ vijeṣyati 03*1227_05 tam ekaṁ varjayitvā tu sarvaṁ yaudhiṣṭhiraṁ balam 03*1227_06 caturaḥ pāṇḍavān rājan dinaikaṁ jeṣyase ripūn 03*1227=06 vaiśaṁpāyana uvāca 03*1227_07 ity evam uktvā nr̥patiṁ sarvapāpaharo haraḥ 03*1227_08 umāpatiḥ paśupatir yajñahā tripurārdanaḥ 03*1227_09 vāmanair vikaṭaiḥ kubjair ugraśravaṇadarśanaiḥ 03*1227_10 vr̥taḥ pāriṣadair ghorair nānāpraharaṇodyataiḥ 03*1227_11 tryambako rājaśārdūla bhaganetranipātanaḥ 03*1227_12 umāsahāyo bhagavāṁs tatraivāntaradhīyata % On the other hand, T1 ins. after 29: 03*1228_01 tasmāt tvaṁ pārtharahitān pāṇḍavān vārayiṣyasi 03*1228_02 ekadā puruṣavyāghra mayā dattaṁ varaṁ tava % 3.257.3 % After % 3, B D (except D1.5) G3 ins.: 03*1229=00 yudhiṣṭhira uvāca 03*1229_01 bhagavan devarṣīṇāṁ tvaṁ khyāto bhūtabhaviṣyavit 03*1229_02 saṁśayaṁ paripr̥cchāmi chindhi me hr̥di saṁsthitam % B Dn D3.4.6 G3 cont.: Dc D2 ins. after 5: 03*1230_01 drupadasya sutā hy eṣā vedimadhyāt samutthitā 03*1230_02 ayonijā mahābhāgā snuṣā pāṇḍor mahātmanaḥ % 3.258.1 % After 1ab, K2 D5 ins.: 03*1231_01 vyasanaṁ pitr̥śokādi bhāryāyā haraṇaṁ mahat 03*1231_02 pitur nideśād vasato vane ’sya svargataḥ pitā % 3.258.3 % After 3, B3.4 Dc D1.2 ins.: 03*1232_01 tatas taṁ balavān rāmo ripuṁ bhāryāpahāriṇam 03*1232_02 saha vānarasainyena jaghāna raṇamūrdhani % 3.258.5 % After 5ab, K4 ins.: 03*1233_01 tvayā pratyakṣato dr̥ṣṭaṁ yathā sarvam aśeṣataḥ % 3.258.6 % After the ref., B4 D1 ins.: 03*1234_01 śr̥ṇu rājan purā vr̥ttam itihāsaṁ purātanam 03*1234_02 sabhāryeṇa yathā prāptaṁ duḥkhaṁ rāmeṇa bhārata % 3.258.16 % After 16, B2.4 Dc % Dn2 D1-3 ins.: 03*1235_01 vimānaṁ puṣpakaṁ nāma kāmagaṁ ca dadau prabhuḥ 03*1235_02 yakṣāṇām ādhipatyaṁ ca rājarājatvam eva ca % 3.259.19 % After 19, D5 ins.: 03*1236_01 vibhīṣaṇadaśagrīvau tepāte uttamaṁ tapaḥ 03*1236_02 daśa varṣasahasrāṇi vāyubhakṣau paraṁtapau 03*1236_03 sarake daśa varṣāṇi aṣṭa varṣāṇi sāgare 03*1236_04 ūṣur varṣasahasrāṇi gokarṇe ’smiṁs tapovane 03*1236_05 ceratus tr̥ṇaparṇāṇi mr̥gaiḥ sārdham ariṁdamau 03*1236_06 bādaryās tv āśrame rājan tepāte paramaṁ tapaḥ 03*1236_07 ārādhayantau śaucena brahmāṇaṁ sutapasvinau % 3.259.28 % K4 (which om. % 28ab) ins. after 28ab: 03*1237_01 kumbhakarṇa mahābāho varaṁ varaya suvrata % S (except G3) ins. after 28ab: 03*1238_01 varaṁ vr̥ṇīṣva bhadraṁ te prīto ’smīti punaḥ punaḥ % 3.260.1 % For 1, D5 subst.: 03*1239_01 tato devāḥ samāgamya sarve śakrapurogamāḥ 03*1239_02 agnau vākyaṁ samādhāya brahmaṇe te ’bhyavādayan 03*1239_03 tataḥ kr̥śānur bhagavān bhagavantaṁ pitāmaham 03*1239_04 praṇamyovāca lokeśaṁ kr̥tāñjalir idaṁ vacaḥ % 3.260.7 % After 7, B3.4 (om. % line 2) Dc2 D1 ins.: 03*1240_01 te tathoktā bhagavatā tat pratiśrutya śāsanam 03*1240_02 sasr̥jur devagandharvāḥ putrān vānararūpiṇaḥ % 3.260.8 % B3 (marg.).4 % Dc1 D1.2 ins. after 8: Dc2 (om. lines 1-2), after % 1240*: 03*1241_01 r̥ṣayaś ca mahātmānaḥ siddhāś ca saha kiṁnaraiḥ 03*1241_02 cāraṇāś cāsr̥jan ghorān vānarān vanacāriṇaḥ 03*1241_03 te sr̥ṣṭā bahusāhasrā daśagrīvavadhe ratāḥ 03*1241_04 aprameyabalāḥ śūrā vānarāḥ kāmarūpiṇaḥ 03*1241_05 yasya devasya yad rūpaṁ veṣas tejaś ca yadvidham 03*1241_06 ajāyanta samās tena tasya tasya sutās tadā % 3.261.1 % After 1ab, G1 ins.: 03*1242_01 janmādi caritaṁ sarvaṁ vivāhādi mayā śrutam % 3.261.3 % After the ref., D1 ins. (cf. Rām. 1.7.3): 03*1243_01 vr̥ṣṭir jayanto vijayaḥ siddhārtho rāṣṭravardhanaḥ 03*1243_02 aśoko dharmapālaś ca sumantraś cāṣṭamo ’bhavat 03*1243_03 eteṣṭau daśarathāmātyāḥ % 3.261.15 % After 15, B1.3 % (marg.) Dc D1.2 ins.: 03*1244_01 śva eṣa puṣyo bhavitā yatra rāmaḥ suto mayā 03*1244_02 yauvarājye ’bhiṣektavyaḥ pauraiś ca saha mantribhiḥ % 3.261.23 % After 23, N (except K1.3.4) G3 % ins.: 03*1245_01 pr̥thivyāṁ rājarājo ’smi cāturvarṇyasya rakṣitā 03*1245_02 yas te ’bhilaṣitaḥ kāmo brūhi kalyāṇi māciram % 3.261.25 % After 25, B3.4 % Dc D1.2 ins.: 03*1246_01 nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ 03*1246_02 cīrājinajaṭādhārī rāmo vasatu tāpasaḥ % 3.261.34 % After 34ab, G2 ins.: 03*1247_01 saṁskr̥tya pitaraṁ vr̥ttaṁ bharato dharmavatsalaḥ % 3.261.37 % K4 D1 ins. after 37: 03*1248_01 uvāca prāñjalir bhūtvā praṇipatya raghūttamam 03*1248_02 śaśaṁsa maraṇaṁ rājñaḥ so ’nāthāṁś caiva kośalān 03*1248_03 nātha tvaṁ pratipadyasva svarājyam iti coktavān 03*1248_04 tasya tad vacanaṁ śrutvā rāmaḥ paramaduḥkhitaḥ 03*1248_05 cakāra devakalpasya pituḥ snātvodakakriyām 03*1248_06 abravīc ca tadā rāmo bharataṁ bhrātr̥vatsalam 03*1248_07 pāduke me bhaviṣyete rājyagopte paraṁtapa 03*1248_08 evam astv iti taṁ prāha bharataḥ praṇatas tadā % On the other hand, T1 (which om. 37cd) ins. after % 37ab: G1.2.4, after 37: 03*1249_01 sa rāmo bharataṁ dr̥ṣṭvā śrutvā svargagatiṁ pituḥ 03*1249_02 kr̥tvā tasyodakaṁ samyag uvāca bhrātaraṁ priyam 03*1249_03 gaccha tāta prajā rakṣa satyaṁ rakṣāmy ahaṁ pituḥ % 3.261.43 % After 43, D1 ins.: 03*1250_01 tena śūrpaṇakhā dr̥ṣṭvā sahasrāṇi caturdaśa 03*1250_02 hatāni yudhi rāmeṇa śarais tīkṣṇaiḥ padātinā % 3.261.51 % After 51, B2-4 Dc D1.2 (Dc D2 om. % line 2) ins.: 03*1251_01 tato jñātivadhaṁ śrutvā rāvaṇaḥ kālanoditaḥ 03*1251_02 rāmasya vadham ākāṅkṣan mārīcaṁ manasāgamat % 3.262.5 % After 5ab, N % (except K3 D1) G3 ins.: 03*1252_01 samāsenaiva kāryāṇi krodhamarṣasamanvitaḥ % 3.262.27 % After % 27, G1 ins.: 03*1253_01 pibeyaṁ vā viṣaṁ ghoraṁ tyajāmy ātmānam adya vai % 3.262.29 % After 29, B3 (marg.) Dc Dn D1.2 ins.: 03*1254_01 avekṣamāṇo vaidehīṁ prayayau lakṣmaṇas tadā % 3.262.30 % After 30, T2 G1.2.4 ins.: 03*1255_01 upāgacchat sa vaidehīṁ rāvaṇaḥ pāpaniścayaḥ % 3.262.36 % After 36ab, S (except G3) ins.: 03*1256_01 śuṣyet toyanidhau toyaṁ candraḥ śītāṁśutāṁ tyajet 03*1256_02 uṣṇāṁśutvam atho jahyād ādityo vahnir uṣṇatām % 3.262.39 % After 39ab, K2 % B D (except D1) G3 ins.: 03*1257_01 krodhāt prasphuramāṇauṣṭhī vidhunvānā karau muhuḥ % 3.263.5 % After 5ab, B3 Dc D1.2 ins.: 03*1258_01 abhidudrāva saṁkruddhaḥ patagendraṁ daśānanaḥ % 3.263.9 % After 9, B4 Dc D1.2 ins.: 03*1259_01 atha laṅkeśvaro mānī samuttīrya mahodadhim 03*1259_02 sītāṁ niveśayām āsa bhavane nandanopame % B4 Dc D2 cont.: B1-3 Dn D3-6 G3 ins. after 9: 03*1260_01 acireṇāticakrāma khecaraḥ khe carann iva 03*1260_02 dadarśātha purīṁ ramyāṁ bahudvārāṁ manoramām 03*1260_03 prākāravaprasaṁbādhāṁ nirmitāṁ viśvakarmaṇā 03*1260_04 praviveśa purīṁ laṅkāṁ sasīto rākṣaseśvaraḥ % On the other hand, G1 ins. after 9: 03*1261_01 evaṁ hr̥tvā rāmapatnīṁ rāvaṇo ’gāt svakāṁ purīm % 3.263.21 % After 21, M ins.: 03*1262_01 aho dhanyaḥ subhāgyo ’sau jaṭāyur iti bhāratīm 03*1262_02 divi śr̥ṇvan gataḥ siddhiṁ siddhānām api durlabhām % 3.263.32 % After 32ab, S (except G3) ins.: 03*1263_01 śakto dharṣayituṁ vīra sumitrānandivardhana % 3.263.41 % After 41, N (except K1.3.4 D1) G3 ins.: 03*1264_01 tena tvaṁ saha saṁgamya duḥkhamūlaṁ nivedaya 03*1264_02 samānaśīlo bhavataḥ sāhāyaṁ sa kariṣyati % 3.264.11 % After 11, G4 ins.: 03*1265_01 tataḥ sītāṁ hr̥tāṁ śrutvā sugrīvo vālinā kr̥tam 03*1265_02 duḥkham ākhyātavān sarvaṁ rāmāyāmitatejase % 3.264.21 % K2 ins. after 21: K1 % (which om. 21), after 20: 03*1266_01 śrūyate dāśarathī rāmo vane pitur anujñayā % 3.264.28 % For 28ab, B1 subst.: 03*1267_01 ity uktas tu jahāsoccaiḥ sugrīvo bhrātaraṁ prati 03*1267_02 hetumad vacanaṁ bhrātre provācedaṁ mahātmane % 3.264.33 % After 33ab, B3 Dc D2 ins.: 03*1268_01 prajñānārthaṁ tadā rāmo niścitya manasā tadā % 3.264.67 % After 67, B1 ins.: 03*1269_01 mokṣitā tvāṁ bhayād asmād rāmaḥ śatruniṣūdanaḥ % 3.265.18 % After 18cd, S (except G3) ins.: 03*1270_01 vyavasthāpya kathaṁ cit sā viṣādād atimohitā % 3.266.22 % After % 22a, G1 ins.: 03*1271_01 āyātā vānarās tadā 03*1271_02 diśas tisro vānarendrāḥ % 3.266.49 % After 49, % S (except G3) ins.: 03*1272_01 draṣṭuṁ vīraṁ na śaknomi bhrātaraṁ vai jaṭāyuṣam % 3.266.67 % After 67, S (except G3) ins.: 03*1273_01 ekākṣī vikalaḥ kākaḥ suduṣṭātmā kr̥taś ca vai % 3.267.3 % After 3, % T1 ins.: 03*1274_01 kumudo ’pi mahāvīryaḥ plavagarṣabhasattama % 3.267.35 % After 35, S (except G3) ins.: 03*1275_01 evam uktaḥ samudreṇa rāmo vākyam athābravīt % 3.267.36 % After 36, S % (except G3) ins.: 03*1276_01 rākṣasaṁ sānubandhaṁ tu mama bhāryāpahāriṇam % 3.267.52 % After 52ab, K3 ins.: 03*1277_01 draṣṭuṁ senām anuprāptau rāvaṇapriyakāriṇau % 3.268.25 % After 25, B2-4 D (except D1.5) G3 ins.: 03*1278_01 pralambabāhūrukarajaṅghāntaravilambinām 03*1278_02 r̥kṣāṇāṁ dhūmravarṇānāṁ tisraḥ koṭyo vyavasthitāḥ % 3.269.5 % After 5ab, N % G3 ins.: 03*1279_01 rākṣasānāṁ balair ghoraiḥ piśācānāṁ ca saṁvr̥taḥ 03*1279_02 yuddhaśāstravidhānajña uśanā iva cāparaḥ % 3.270.4 % After 4, D2 ins.: 03*1280_01 kr̥ttottamāṅgaṁ sahyaṁ tad anayānugatāsavām 03*1280_02 papāta rakṣaḥ sahasā vātarugṇa iva drumaḥ % 3.270.13 % After 13, B2-4 Dc D2.5 ins.: 03*1281_01 śirasy abhyahanat pūrvaṁ kālayā ca punaḥ punaḥ 03*1281_02 tr̥ṇarājena mahatā lohasārathibhedinā % 3.270.14 % After % 14, Dc2 repeats 12ab. Dc2 cont.: B3.4 ins. after 14: 03*1282_01 vegena mahatāviṣṭo rākṣasānāṁ mahad balam 03*1282_02 yodhayām āsa rājendra śilāvarṣaiḥ samantataḥ % 3.271.1 % After 1, N (except K2) G1.3 ins.: 03*1282a_01 sa vīkṣamāṇas tat sainyaṁ rāmadarśanakāṅkṣayā 03*1282a_02 apaśyac cāpi saumitriṁ dhanuṣpāṇiṁ vyavasthitam % 3.271.2 % After 2ab, S (except G3) ins.: 03*1283_01 śailavr̥kṣāyudhā nādān amuñcan bhīṣaṇās tataḥ % 3.271.10 % After 10ab, K4 D2 % ins.: 03*1284_01 gacchan saṁbodhayām āsa prahāreṇālpacetasam 03*1284_02 tataḥ saṁlabdhasaṁjñas tu hr̥tvā karṇoṣṭanāsikām 03*1284_03 sugrīvaḥ kumbhakarṇasya jagāma harivāhinīm 03*1284_04 atha kruddhaḥ kumbhakarṇo miśritān harirākṣasān 03*1284_05 bhakṣayām āsa balavān mamarda padayor api 03*1284_06 bhakṣyamāṇān harīn sarvān kumbhakarṇena rakṣasā % 3.271.13 % After 13ab, S (except G3) ins.: 03*1285_01 vegena mahatāviṣṭas tiṣṭha tiṣṭheti cābravīt % 3.271.16 % After 16ab, % G1 ins.: 03*1286_01 saumitrir adbhutaṁ dr̥ṣṭvā krūraḥ samarakovidaḥ % 3.272.13 % After 13, S (except G3) ins.: 03*1287_01 sāyakā rāvaṇerājau śataśaḥ śakalīkr̥tāḥ % 3.273.4 % After 4, K4 Dc2 D1.2 % ins.: 03*1288_01 tataḥ samīravacanād rāmādhyātaḥ khageśvaraḥ 03*1288_02 āgamyāmocayad vīrau sarpabandhāt sudāruṇāt % Dc2 D1.2 cont.: 03*1289_01 kṣaṇena garuḍas tāta patatrī samadr̥śyata 03*1289_02 darśanāt pakṣirājasya pannagāś ca pradudruvuḥ 03*1289_03 sa cāgatya mahāpakṣī tāv ubhau rāmalakṣmaṇau 03*1289_04 parāmr̥jya kareṇātha yayau yena pathāgataḥ % 3.273.14 % After 14, D1 ins.: 03*1290_01 tato bibheda paulastyaḥ śaktyā vakṣasi lakṣmaṇam 03*1290_02 paulastyam etad ālakṣya prāpa mūrchāṁ sa lakṣmaṇaḥ 03*1290_03 avahāraṁ tataḥ kr̥tvā rāghavaḥ sarvavānarān 03*1290_04 vākyam ity abravīd dīnaṁ tan me nigadataḥ śr̥ṇu 03*1290_05 rājyabhaṅgo vane vāsaḥ sītā nītā pitā mr̥taḥ 03*1290_06 lakṣmaṇo moham āpannaḥ kiṁ no duḥkham ataḥ param 03*1290_07 bibhīṣaṇo hanumatā rāmas taṁ bodhya buddhimān 03*1290_08 ānāyyauṣadhayo divyā lakṣmaṇaṁ samajīvayat % 3.273.20 % After 20, D1 ins.: 03*1291_01 tāṁś ciccheda * saumitriḥ śarān aṣṭāv anāgatān % while M1 ins.: 03*1292_01 tān aprāptāñ śitair bāṇaiś ciccheda raghunandanaḥ % 3.273.21 % After 21ab, S (except % G3) ins.: 03*1293_01 vārayām āsa nārācaiḥ saumitrir mitranandanaḥ 03*1293_02 asr̥jal lakṣmaṇaś cāṣṭau rākṣasāya śarān punaḥ % 3.273.24 % After 24ab, S (except G3) % ins.: 03*1294_01 papāta vasudhāyāṁ tu chinnamūla iva drumaḥ % 3.274.11 % After 11ab, G1.2 ins.: 03*1295_01 ity ukto lakṣmaṇaṁ pārtha tadā gantuṁ samudyataḥ % 3.274.13 % After 13ab, S (except G3) ins.: 03*1296_01 tvad artham iha saṁprāptaḥ saṁdeśād vai śatakratoḥ % 3.274.18 % After 18, B1.3.4 Dc D2 ins.: 03*1297_01 tataḥ pravavr̥te yuddhaṁ rāmarāvaṇayor mahat % B4 cont.: B2 Dn D3.4.6 G3 ins. after 18: 03*1298_01 daśakandhararājasūnvos tathā yuddham abhūn mahat % B1.3 Dc D2 ins. after 1297*: B2.4 Dn D3.4.6 G3, % after 1298*: 03*1299_01 alabdhopamam anyatra tayor eva tathābhavat % 3.274.27 % After 27, B2-4 D (except Dc1 D3; % D4 missing) G3 ins.: 03*1300_01 muktamātreṇa rāmeṇa dūrākr̥ṣṭena bhārata % On the other hand, G1 ins. after 27: 03*1301_01 amogham aviṣahyaṁ ca sa devāsurapannagaiḥ 03*1301_02 bhāsayantaṁ diśaḥ sarvāḥ svayā dīptyā mahāprabhā % 3.275.24 % After 24, N (D4 missing) T1 % G3 ins.: 03*1302_01 yathāhaṁ tvad r̥te vīra nānyaṁ svapne ’py acintayam 03*1302_02 tathā me devanirdiṣṭas tvam eva hi patir bhava % 3.275.28 % After 28, D1 ins.: 03*1303_01 pāraṁ paraṁ tvam evāsīr viṣṇubrahmātmarūpavān 03*1303_02 apārapāro ’si hare pārebhyo ’pi paraḥ sadā 03*1303_03 brahmapāro ’si viśveśa parapāranayas tathā 03*1303_04 parāṇāṁ ca parāsyasi pāraḥ pāraḥ sadaiva saḥ 03*1303_05 sarvabhūtanivāsī ca bhūman sa paramas tathā % while T1 G1 M ins.: 03*1304=00 yamaḥ 03*1304_01 dharmarājo ’smi kākutstha sākṣī lokasya karmaṇām 03*1304_02 śubhāśubhānāṁ sīteyam apāpā pratigr̥hyatām % 3.275.37 % After 37, N (D4 missing) G3 ins.: 03*1305_01 saṁpūrṇāni hi varṣāṇi caturdaśa mahādyute % 3.275.61 % After 61ab, G2.4 % ins.: 03*1306_01 nandigrāmagataṁ rāmaḥ saśatrughnaṁ sa rāghavaḥ % 3.275.69 % After % 69, D1 ins.: 03*1307_01 daśa varṣasahasrāṇi daśa varṣaśatāni ca 03*1307_02 rājyaṁ kāritavān rāmaḥ paścāt sa tridivaṁ gataḥ % 3.276.1 % After 1, G1 ins.: 03*1308_01 tad uktaṁ bhavatāṁ sarvaṁ rāmāyaṇam anuttamam 03*1308_02 āyuṣyam idam ākhyānaṁ śr̥ṇvatām aghanāśanam 03*1308_03 putrapautrapradaṁ puṁsām āyurārogyavardhanam 03*1308_04 tasmāt tvam api rājendra bhrātr̥bhiḥ saha dharmaja % 3.276.13 % For 13cd, % G1 subst.: 03*1309_01 śrutvā rāmāyaṇaṁ sarvaṁ tyaktvā duḥkhaṁ yudhiṣṭhiraḥ 03*1309_02 mārkaṇḍeyaṁ punaḥ prāha bhrātr̥bhiḥ saha saṁmataiḥ % 3.277.11 % After 11, S (except G3) ins.: 03*1310_01 sā tam aśvapatiṁ rājan sāvitrī niyamasthitam % 3.277.15 % After 15, B ins.: 03*1311_01 evam uktvā tu sāvitrī pratyuvāca ca taṁ nr̥pam % 3.278.18 % After 18, S (except G3) ins.: 03*1312_01 sa vadānyaḥ sa tejasvī sa dhīmān sa kṣamānvitaḥ % 3.278.22 % D3 missing (cf. v.l. 2). After the ref., K3 % B2-4 D (except D1.5) G3 ins.: 03*1313_01 eka evāsya doṣo hi guṇān ākramya tiṣṭhati 03*1313_02 sa ca doṣaḥ prayatnena na śakyam ativartitum % 3.278.28 % After 28ab, K1.2 % ins.: 03*1314_01 vilambo nātra kartavyo niścite karmaṇi dhruvam % 3.279.23 % After 23, G1 ins.: 03*1315_01 tadā prabhr̥ti sāvitrī gaṇayām āsa vāsarān % 3.280.10 % After 10, % G1 ins.: 03*1316_01 vrataṁ samāpya sāvitrī snātvā śuddhā yaśasvinī % 3.280.18 % G1 (om. 18d) ins. after 18abc: 03*1317_01 kaṭhinaṁ ca tathā kare 03*1317_02 khanitraṁ satyavān gr̥hya prasthitaś ca vanaṁ prati 03*1317_03 taṁ praṇamyābravīt sādhvī nāradoktaṁ vaśānugā % 3.281.5 % After 5, K1.2 ins.: 03*1318_01 bhramatīva diśaḥ sarvāś cakrārūḍhaṁ mano mama % 3.281.7 % After 7, S (except G3) ins.: 03*1319_01 hanta prāptaḥ sa kālo ’yam iti cintāparā satī % 3.281.13 % After 13, % Dn D6 G3 ins.: 03*1320=00 sāvitry uvāca 03*1320_01 śrūyate bhagavan dūtās tavāgacchanti mānavān 03*1320_02 netuṁ kila bhavān kasmād āgato ’si svayaṁ prabho % 3.281.18 % After 18cd, S (except G3) ins.: 03*1321_01 bhartuḥ śarīrarakṣāṁ ca vidhāya hi tapasvinī 03*1321_02 bhartāram anugacchantī tathāvasthaṁ sumadhyamā % 3.281.19 % After 19, D3 ins.: 03*1322_01 eṣa mārgo viśālākṣi na kenāpy anugamyate % 3.281.44 % For 44, G2.4 subst.: 03*1323_01 varaṁ vr̥ṇe satyavato mayi prabho 03*1323_02 bhavet sutānāṁ śatam etad īpsitam % 3.281.45 % For 45, G2.4 subst.: 03*1324_01 tathāstu te putraśataṁ śubhānane 03*1324_02 drutaṁ nivartasva pariśramo na te % 3.281.55 % After 55ab, S (except G3) ins.: 03*1325_01 toṣitena tvayā sādhvī vākyair dharmārthasaṁhitaiḥ % 3.281.93 % After 93, S (except % G3) ins.: 03*1326_01 paramaṁ daivataṁ tau me pūjanīyau sadā mayā % T G1.2.4 cont.: K1.2 ins. after 93: 03*1327_01 tayos tu me sadāsty evaṁ vratam etat purātanam % 3.281.98 % After 98ab, S (except G3) ins.: 03*1328_01 api nāma gurū tau hi paśyeyaṁ dhriyamāṇakau % 3.281.108 % After 108, M1 ins.: 03*1329_01 sāvitrīsahitaḥ śrīmān satyavān saṁśitavrataḥ % 3.282.8 % After 8c, T2 G2.4 ins.: 03*1330_01 sāvitryā darśanāni ca 03*1330_02 śokaṁ jagmatur anyonyaṁ % 3.282.9 % After 9, B Dn D4.6 G3 ins.: 03*1331_01 brāhmaṇaḥ satyavāk teṣām uvācedaṁ tayor vacaḥ % 3.282.21 % After 21, T G2.4 % M1 ins.: 03*1332_01 dr̥ṣṭvā cotpatitāḥ sarve harṣaṁ jagmuś ca te dvijāḥ 03*1332_02 kaṇṭhaṁ mātā pitā cāsya samāliṅgyābhyarodatām % 3.283.16 % After 16, B D (except D3) G2-4 ins. (the % phalaśruti): 03*1333_01 yaś cedaṁ śr̥ṇuyād bhaktyā sāvitryākhyānam uttamam 03*1333_02 sa sukhī sarvasiddhārtho na duḥkhaṁ prāpnuyān naraḥ % 3.285.12 % After % 12, T G1.2.4 ins.: 03*1334_01 pāṇḍavānāṁ hite yukto bhikṣan brāhmaṇaveṣadhr̥k % 3.286.17 % After 17ab, S (except G3 M2) ins.: 03*1335_01 karṇas tu bubudhe rājan svapnānte pravyathann iva 03*1335_02 pratibuddhas tu rādheyaḥ svapnaṁ saṁcintya bhārata 03*1335_03 cakāra niścayaṁ rājañ śaktyarthaṁ vadatāṁ vara 03*1335_04 yadi mām indra āyāti kuṇḍalārthaṁ paraṁtapaḥ 03*1335_05 śaktyā tasmai pradāsyāmi kuṇḍale varma caiva ha 03*1335_06 sa kr̥tvā prātar utthāya kāryāṇi bharatarṣabha 03*1335_07 brāhmaṇān vācayitvā ca yathākāryam upākramat 03*1335_08 vidhinā rājaśārdūla muhūrtam ajapat tataḥ % 3.287.2 % After 2, M ins.: 03*1336_01 yat tad vivasvato guhyaṁ yādr̥śe kuṇḍale ca te 03*1336_02 ubhayaṁ tad yathā brahmaṁs tan mamācakṣva sattama % 3.288.10 % After 10, N (D3 missing) G3 ins.: 03*1337_01 evaṁ bruvantīṁ bahuśaḥ pariṣvajya samarthya ca 03*1337_02 iti ceti ca kartavyaṁ rājā sarvam athādiśat % 3.288.19 % K1 ins. after 19ab: K2, after % 3.289.1ab: 03*1338_01 paricaryāparā rājan kuṁ[? read naktaṁ]dinam atandritā % 3.290.3 % After 3, N (D3 missing) G3 ins.: 03*1339_01 tato harmyatalasthā sā mahārhaśayanocitā % 3.290.4 % After 4ab, N (except K1.2; D3 % missing) G1.3 ins.: 03*1340_01 tatra baddhamanodr̥ṣṭir abhavat sā samudhyamā % 3.290.15 % After 15ab, % B Dc Dn D2.4-6 G3 ins.: 03*1341_01 yadi tvaṁ vacanaṁ nādya kariṣyasi mama priyam % 3.290.25 % After 25ab, B Dc Dn % D2.4-6 G3 ins.: 03*1342_01 asametya tvayā bhīru mantrāhūtena bhāvini % After 25cd, S (except % G3) ins.: 03*1343_01 gaccheyam evaṁ suśroṇi gato ’haṁ vai nirākr̥taḥ % 3.291.17 % After 17, B4 ins.: 03*1344_01 tigmaraśme mahābāho saṁgamiṣye duhā[read rā]sada % while T2 G1 ins.: 03*1345_01 astu me saṁgamo deva anena samayena te % 3.292.6 % After 6ab, % S (except G3 M2) ins.: 03*1346_01 utsraṣṭukāmā taṁ garbhaṁ kārayām āsa bhārata 03*1346_02 mañjūṣāṁ śilpibhis tūrṇaṁ sunaddhāṁ supratiṣṭhitām 03*1346_03 plavair bahuvidhair baddhāṁ plavanārthaṁ jale nr̥pa 03*1346_04 ajinair mr̥dubhiś caiva saṁstīrṇaśayanāṁ tathā % 3.293.3 % After 3, S (except G3 M2) ins.: 03*1347_01 vivartamānāṁ bahuśaḥ punaḥ punar itas tataḥ 03*1347_02 tataḥ sā vāyunā rājan srotasā ca balīyasā 03*1347_03 upānītā yataḥ sūtaḥ sabhāryo jalam āśritaḥ % 3.293.6 % After 6, S (except G3 M2) ins.: 03*1348_01 parimlānamukhaṁ bālaṁ rudantaṁ kṣudhitaṁ bhr̥śam 03*1348_02 sa taṁ paramayā lakṣmyā dr̥ṣṭvā yuktaṁ varātmajam % 3.293.10 % After 10, S (except G3) ins.: 03*1349_01 stanyaṁ samāsravac cāsyā daivād ity atha niścayaḥ % 3.293.11 % After 11, S (except G3 M2) ins.: 03*1350_01 nāmakarma ca cakrāte kuṇḍale tasya dr̥śyate 03*1350_02 karṇa ity eva taṁ bālaṁ dr̥ṣṭvā karṇaṁ sakuṇḍalam % 3.293.19 % B Dn % D4-6 G3 ins. after 19: T G1.2.4, after 3.292.27: 03*1351_01 etad guhyaṁ mahārāja sūryasyāsīn na saṁśayaḥ 03*1351_02 yaḥ sūryasaṁbhavaḥ karṇaḥ kuntyāṁ sūtakule tadā % 3.293.22 % After 22, G1 ins.: 03*1352_01 etasminn eva kāle tu pāṇḍavānāṁ hite rataḥ % 3.294.9 % After % 9ab, S (except G3) ins.: 03*1353_01 vināsya sahajaṁ varma kuṇḍale ca viśāṁ pate % 3.294.29 % After the ref., T G1.2.4 ins.: 03*1354_01 evam etad yathāttha tvaṁ dānavānāṁ niṣūdana 03*1354_02 vadhiṣyāmi raṇe śatruṁ yo me sthātā puraḥsaraḥ % 3.294.38 % After 38, T1 G1.2.4 % ins.: 03*1355_01 tato devo mudito vajrapāṇir 03*1355_02 dr̥ṣṭvā karṇaṁ śastranikr̥ttagātram % 3.295.2 % After % the ref., K4 D1 ins.: 03*1356_01 sarve puṣpaphalāhārāḥ sarva eva mitāśanāḥ % After % 2ab, M1 ins.: 03*1357_01 pratilabhya tataḥ kr̥ṣṇāṁ yad akurvanta tac chr̥ṇu % 3.295.6 % After 6, B D % (except D1.5; D3 missing) G3 ins.: 03*1358_01 tasmin prativasantas te yat prāpuḥ kurusattamāḥ 03*1358_02 vane kleśaṁ sukhodarkaṁ tat pravakṣyāmi tac chr̥ṇu 03*1358_03 araṇīsahitaṁ manthaṁ brāhmaṇasya tapasvinaḥ 03*1358_04 mr̥gasya gharṣamāṇasya viṣāṇe samasajjata 03*1358_05 tad ādāya gato rājaṁs tvaramāṇo mahāmr̥gaḥ 03*1358_06 āśramāntaritaḥ śīghraṁ plavamāno mahājavaḥ 03*1358_07 hriyamāṇaṁ tu taṁ dr̥ṣṭvā sa vipraḥ kurusattama 03*1358_08 tvarito ’bhyāgamat tatra agnihotraparīpsayā % On the other hand, T2 G2.4 M ins. after 6: 03*1359_01 teṣāṁ ca vasatāṁ tatra pāṇḍavānāṁ mahāratham % 3.296.3 % After 3, K4 D1 ins.: 03*1360=00 nakula uvāca 03*1360_01 dhārtarāṣṭrāḥ kutsayanto yan me na nihatās tadā 03*1360_02 dyūtakāle mahārāja tenemām āpadaṁ gatāḥ % 3.296.7 % After 7a, T2 G2.4 ins.: 03*1361_01 bhrātur jyeṣṭhasya śāsanāt 03*1361_02 tata utthāya matimān % 3.296.20 % After 20, N (D3 % missing) G3 M1 ins.: 03*1362_01 tvaṁ hi nas tāta sarveṣāṁ duḥkhitānām apāśrayaḥ % 3.296.22 % After 22, S (except G3) ins.: 03*1363_01 vigatāsū naravyāghrau śayānau vasudhātale % 3.296.29 % After 29, M1 ins.: 03*1364_01 so ’py adr̥śyāya bhūtāya nabhasy āmitatejase 03*1364_02 utsasarja mahābāhur bāṇajālaṁ dhanaṁjayaḥ 03*1364_03 tatas tān iṣusaṁghātān gāṇḍīvadhanuṣaś cyutān 03*1364_04 meghān kr̥tvā jahāsoccais tad adbhutam ivābhavat % 3.296.30 % After 30, B Dc Dn D2.4.6 G3 ins.: 03*1365_01 evam uktas tataḥ pārthaḥ savyasācī dhanaṁjayaḥ % 3.296.36 % After 36, Dc D2 ins.: 03*1366_01 vāg uvācātha suspaṣṭam adr̥śyā pāṇḍunandanam % 3.296.38 % After 38, B3 ins.: 03*1367_01 tataḥ kuntīsuto rājā dharmaputro yudhiṣṭhiraḥ % while B4 ins.: 03*1368_01 tataś ciragatān bhrātr̥̄n atha jñātuṁ yudhiṣṭhiraḥ % B3.4 cont. (cf. 1370* below): 03*1369_01 cirāyamānān bahuśaḥ punaḥ punar uvāca ha 03*1369_02 mādreyau kiṁ cirāyete gāṇḍīvī kiṁ cirāyate 03*1369_03 mahābaladharas tatra kiṁ nu bhīmaś cirāyate 03*1369_04 gacchāmy eṣāṁ padaṁ draṣṭum iti kr̥tvā yudhiṣṭhiraḥ % 3.296.39 % After 39ab, K4 B2-4 (see below) Dc D2 % ins.: 03*1370_01 ātmanātmānam etac ca cintayann idam abravīt 03*1370=01 Colophon. 03*1370=01 vaiśaṁpāyana uvāca 03*1370_02 tataś ciragatān bhrātr̥̄n atha rājā yudhiṣṭhiraḥ 03*1370_03 cirāyamāṇān bahuśaḥ punaḥ punar uvāca ha 03*1370_04 kiṁ svid vanam idaṁ draṣṭuṁ kiṁ svid dr̥ṣṭo mr̥go bhavet 03*1370_05 prāhasan vā mahābhūtaṁ śaptās tenātha te ’patan 03*1370_06 na paśyanty atha vā vīrāḥ pānīyaṁ yatra te gatāḥ 03*1370_07 anviṣadbhir vane toyaṁ kālo ’yam iti pātitaḥ 03*1370_08 kiṁ nu tat kāraṇaṁ yena nāyānti puruṣarṣabhāḥ 03*1370_09 gacchāmy eṣāṁ padaṁ draṣṭum iti kr̥tvā yudhiṣṭhiraḥ % B4 cont.: 03*1371=00 vaiśaṁpāyana uvāca 03*1371_01 evamādīni vākyāni vimr̥ṣan nr̥pasattamaḥ % 3.296.41 % After 41, S (except % G3) ins.: 03*1372_01 mr̥duśāḍvalasaṁkīrṇaṁ bhūmibhāgaṁ manoharam % 3.296.43 % After % 43cd, S (except G3) ins.: 03*1373_01 tato dharmasutaḥ śrīmān bhrātr̥darśanalālasaḥ % 3.297.4 % After 4, S (except G3) ins.: 03*1374_01 bhrātr̥̄ṇāṁ vyasanaṁ ghoraṁ samam eva mahātmanām % 3.297.7 % After 7, T % G1.2 M ins.: 03*1375_01 ācāryaṁ kiṁ nu vakṣyāmi kr̥paṁ bhīṣmam ahaṁ nu kim % T2 G2 cont.: 03*1376_01 viduraṁ kiṁ nu vakṣyāmi br̥haspatisamaṁ naye % T2 G2 cont.: T1 G1 M ins. after 1375*: G4 ins. after 7: 03*1377_01 ambāṁ ca kiṁ nu vakṣyāmi sadā duḥkhasya bhāginīm 03*1377_02 dr̥ṣṭvā māṁ bhrātr̥bhir hīnaṁ pr̥cchantīṁ putragr̥ddhinīm 03*1377_03 yadā tvaṁ bhrātr̥bhiḥ sarvaiḥ śakratulyaparākramaiḥ 03*1377_04 sārdhaṁ vanaṁ gato vīraiḥ katham ekas tvam āgataḥ % 3.297.8 % After 8ab, % B Dc Dn D2.4.6 G3 ins.: 03*1378_01 mr̥tānām api caiteṣāṁ vikr̥taṁ naiva jāyate % 3.297.15 % After 15ab, S (except G3) ins.: 03*1379_01 vinighnatā maheṣvāsāṁś caturo ’pi mamānujān % 3.297.19 % After 19, T1 G1 ins.: 03*1380_01 tato rājann apākramya tasmād deśād avasthitaḥ % 3.297.21 % After 21, T G1.2.4 ins.: 03*1381_01 uvāca yakṣaḥ kaunteyaṁ bhrātr̥śokābhipīḍitam % 3.297.45 % After 45, B Dc Dn % D2.4.6 G3 ins.: 03*1382=00 yakṣa uvāca 03*1382_01 ko ’tithiḥ sarvabhūtānāṁ kiṁ svid dharmaṁ sanātanam 03*1382_02 amr̥taṁ kiṁ svid rājendra kiṁ svit sarvam idaṁ jagat 03*1382=02 yudhiṣṭhira uvāca 03*1382_03 atithiḥ sarvabhūtānām agniḥ somo gavāmr̥tam 03*1382_04 sanātano ’mr̥to dharmo vāyuḥ sarvam idaṁ jagat % 3.297.57 % After 57, B Dc Dn D2.4.6 T2 G2-4 ins.: 03*1383=00 yakṣa uvāca 03*1383_01 kimarthaṁ brāhmaṇe dānaṁ kimarthaṁ naṭanartake 03*1383_02 kimarthaṁ caiva bhr̥tyeṣu kimarthaṁ caiva rājasu 03*1383=02 yudhiṣṭhira uvāca 03*1383_03 dharmārthaṁ brāhmaṇe dānaṁ yaśorthaṁ naṭanartake 03*1383_04 bhr̥tyeṣu bharaṇārthaṁ vai bhayārthaṁ caiva rājasu 03*1383=04 yakṣa uvāca 03*1383_05 kena svid āvr̥to lokaḥ kena svin na prakāśate 03*1383_06 kena tyajati mitrāṇi kena svargaṁ na gacchati 03*1383=06 yudhiṣṭhira uvāca 03*1383_07 ajñānenāvr̥to lokas tamasā na prakāśate 03*1383_08 lobhāt tyajati mitrāṇi saṅgāt svargaṁ na gacchati % 3.297.64 % After 64ab, % T2 G2.4 ins.: 03*1384_01 samatvaṁ yasya sarveṣu sa vai puruṣa ucyate 03*1384_02 bhūtabhavyabhaviṣyeṣu niḥspr̥haḥ śāntamānasaḥ % 3.297.71 % After the ref., % B2.4 Dc Dn D2.4.6 G3 ins.: 03*1385_01 dharma eva hato hanti dharmo rakṣati rakṣitaḥ 03*1385_02 tasmād dharmaṁ na tyajāmi mā no dharmo hato vadhīt % 3.297.72 % B2.4 % Dc Dn D2.4.6 ins. after 72: T2 G1.2.4 M, after 70: 03*1386_01 kuntī caiva tu mādrī ca dve bhārye tu pitur mama 03*1386_02 ubhe saputre syātāṁ vai iti me dhīyate matiḥ % 3.298.10 % After 10, K4 ins. (a gloss on % the word ṣaṭpadī of stanza 9): 03*1387_01 kāmakrodhau tu prathamau lobhamohau tu madhyamau 03*1387_02 ante bhayaviṣādau ca eṣā sā ṣaṭpadī smr̥tā % 3.298.20 % After % 20, B1.3.4 Dc Dn D2.4.6 G3 ins.: 03*1388_01 pravr̥ṇīṣvāparaṁ saumya varam iṣṭaṁ dadāni te 03*1388_02 na tr̥pyāmi naraśreṣṭha prayacchan vai varāṁs tava % 3.299.5 % After 5, S ins.: 03*1389_01 durātmanāṁ hi kas teṣāṁ viśvāsaṁ gantum arhati %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 03, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 3.3.14, K2 B D (except D1; D3 missing) % ins.: 03_001_0001 śuciḥ prayatavāg bhūtvā stotram ārabdhavāṁs tataḥ 03_001=0001 yudhiṣṭhira uvāca 03_001_0002 tvaṁ bhāno jagataś cakṣus tvam ātmā sarvadehinām 03_001_0003 tvaṁ yoniḥ sarvabhūtānāṁ tvam ācāraḥ kriyāvatām 03_001_0004 tvaṁ gatiḥ sarvasāṁkhyānāṁ yogināṁ tvaṁ parāyaṇam 03_001_0005 anāvr̥tārgaladvāraṁ tvaṁ gatis tvaṁ mumukṣatām 03_001_0006 tvayā saṁdhāryate lokas tvayā lokaḥ prakāśyate 03_001_0007 tvayā pavitrīkriyate nirvyājaṁ pālyate tvayā 03_001_0008 tvām upasthāya kāle tu brāhmaṇā vedapāragāḥ 03_001_0009 svaśākhāvihitair mantrair arcanty r̥ṣigaṇārcitam 03_001_0010 tava divyaṁ rathaṁ yāntam anuyānti varārthinaḥ 03_001_0011 siddhacāraṇagandharvā yakṣaguhyakapannagāḥ 03_001_0012 trayastriṁśac ca vai devās tathā vaimānikā gaṇāḥ 03_001_0013 sopendrāḥ samahendrāś ca tvām iṣṭvā siddhim āgatāḥ 03_001_0014 upayānty arcayitvā tu tvāṁ vai prāptamanorathāḥ 03_001_0015 divyamandāramālābhis tūrṇaṁ vidyādharottamāḥ 03_001_0016 guhyāḥ pitr̥gaṇāḥ sapta ye divyā ye ca mānuṣāḥ 03_001_0017 te pūjayitvā tvām eva gacchantyāśu pradhānatām 03_001_0018 vasavo maruto rudrā ye ca sādhyā marīcipāḥ 03_001_0019 vālakhilyādayaḥ siddhāḥ śreṣṭhatvaṁ prāṇināṁ gatāḥ 03_001_0020 sabrahmakeṣu lokeṣu saptasv apy akhileṣu ca 03_001_0021 na tad bhūtam ahaṁ manye yad arkād atiricyate 03_001_0022 santi cānyāni sattvāni vīryavanti mahānti ca 03_001_0023 na tu teṣāṁ tathā dīptiḥ prabhāvo vā yathā tava 03_001_0024 jyotīṁṣi tvayi sarvāṇi tvaṁ sarvajyotiṣāṁ patiḥ 03_001_0025 tvayi satyaṁ ca sattvaṁ ca sarve bhāvāś ca sāttvikāḥ 03_001_0026 tvattejasā kr̥taṁ cakraṁ sunābhaṁ viśvakarmaṇā 03_001_0027 devārīṇāṁ mado yena nāśitaḥ śārṅgadhanvanā 03_001_0028 tvam ādāyāṁśubhis tejo nidāghe sarvadehinām 03_001_0029 sarvauṣadhirasānāṁ ca punar varṣāsu muñcasi 03_001_0030 tapanty anye dahanty anye garjanty anye tathā ghanāḥ 03_001_0031 vidyotante pravarṣanti tava prāvr̥ṣi raśmayaḥ 03_001_0032 na tathā sukhayaty agnir na prāvārā na kambalāḥ 03_001_0033 śītavātārditaṁ loke yathā tava marīcayaḥ 03_001_0034 trayodaśadvīpavatīṁ gobhir bhāsayase mahīm 03_001_0035 trayāṇām api lokānāṁ hitāyaikaḥ pravartase 03_001_0036 tava yady udayo na syād andhaṁ jagad idaṁ bhavet 03_001_0037 na ca dharmārthakāmeṣu pravarteran manīṣiṇaḥ 03_001_0038 ādhānapaśubandheṣṭimantrayajñatapaḥkriyāḥ 03_001_0039 tvatprasādād avāpyante brahmakṣatraviśāṁ gaṇaiḥ 03_001_0040 yad ahar brahmaṇaḥ proktaṁ sahasrayugasaṁmitam 03_001_0041 tasya tvam ādir antaś ca kālajñaiḥ parikīrtitaḥ 03_001_0042 manūnāṁ manuputrāṇāṁ jagato ’mānavasya ca 03_001_0043 manvantarāṇāṁ sarveṣām īśvarāṇāṁ tvam īśvaraḥ 03_001_0044 saṁhārakāle saṁprāpte tava krodhaviniḥsr̥taḥ 03_001_0045 saṁvartakāgnis trailokyaṁ bhasmīkr̥tyāvatiṣṭhate 03_001_0046 tvaddīdhitisamutpannā nānāvarṇā mahāghanāḥ 03_001_0047 sairāvatāḥ sāśanayaḥ kurvanty ābhūtasaṁplavam 03_001_0048 kr̥tvā dvādaśadhātmānaṁ dvādaśādityatāṁ gataḥ 03_001_0049 saṁhr̥tyaikārṇavaṁ sarvaṁ tvaṁ śoṣayasi raśmibhiḥ 03_001_0050 tvām indram āhus tvaṁ rudras tvaṁ viṣṇus tvaṁ prajāpatiḥ 03_001_0051 tvam agnis tvaṁ manaḥ sūkṣmaṁ prabhus tvaṁ brahma śāśvatam 03_001_0052 tvaṁ haṁsaḥ savitā bhānur aṁśumālī vr̥ṣākapiḥ 03_001_0053 vivasvān mihiraḥ pūṣā mitro dharmas tathaiva ca 03_001_0054 sahasraraśmir ādityas tapanas tvaṁ gavāṁ patiḥ 03_001_0055 mārtaṇḍo ’rko raviḥ sūryaḥ śaraṇyo dinakr̥t tathā 03_001_0056 divākaraḥ saptasaptir dhāmakeśī virocanaḥ 03_001_0057 āśugāmī tamoghnaś ca haritāśvaś ca kīrtyase 03_001_0058 saptamyām atha vā ṣaṣṭhyāṁ bhaktyā pūjāṁ karoti yaḥ 03_001_0059 anirviṇṇo ’nahaṁkārī taṁ lakṣmīr bhajate naram 03_001_0060 na teṣām āpadaḥ santi nādhayo vyādhayas tathā 03_001_0061 ye tavānanyamanasaḥ kurvanty arcanavandanam 03_001_0062 sarvarogair virahitāḥ sarvapāpavivarjitāḥ 03_001_0063 tvadbhāvabhaktāḥ sukhino bhavanti cirajīvinaḥ 03_001_0064 tvaṁ mamāpy annakāmasya sarvātithyaṁ cikīrṣataḥ 03_001_0065 annam annapate dātum abhitaḥ śraddhayārhasi 03_001_0066 ye ca te ’nucarāḥ sarve pādopāntaṁ samāśritāḥ 03_001_0067 māṭharāruṇadaṇḍādyās tāṁs tān vande ’śanikṣubhān 03_001_0068 kṣubhayā sahitā maitrī yāś cānyā bhūtamātaraḥ 03_001_0069 tāś ca sarvā namasyāmi pāntu māṁ śaraṇāgatam 03_001=0069 vaiśaṁpāyana uvāca 03_001_0070 evaṁ stuto mahārāja bhāskaro lokabhāvanaḥ % After 3.4.3, N (except K3 D1; K1.4 missing) ins.: 03_002_0001 imaṁ stavaṁ prayatamānāḥ samādhinā 03_002_0002 paṭhed ihānyo ’pi varaṁ samarthayan 03_002_0003 tat tasya dadyāc ca ravir manīṣitaṁ 03_002_0004 tad āpnuyād yady api tat sudurlabham 03_002_0005 yaś cedaṁ dhārayen nityaṁ śr̥ṇuyād vāpy abhīkṣṇaśaḥ 03_002_0006 putrārthī labhate putraṁ dhanārthī labhate dhanam 03_002_0007 vidyārthī labhate vidyāṁ puruṣo ’py atha vā striyaḥ 03_002_0008 ubhe saṁdhye paṭhen nityaṁ nārī vā puruṣo yadi 03_002_0009 āpadaṁ prāpya mucyeta baddho mucyeta bandhanāt 03_002_0010 etad brahmā dadau pūrvaṁ śakrāya sumahātmane 03_002_0011 śakrāc ca nāradaḥ prāpto dhaumyas tu tadanantaram 03_002_0012 dhaumyād yudhiṣṭhiraḥ prāpya sarvān kāmān avāptavān 03_002_0013 saṁgrāme ca jayen nityaṁ vipulaṁ cāpnuyād vasu 03_002_0014 mucyate sarvapāpebhyaḥ sūryalokaṁ sa gacchati % After 3.38.13ab, K4 D2.5 ins. the foll. passage % (which is in part corrupt and in part identical with % passage No. 4): 03_003_0001 yogayuktasya te pārtha tatra nāsti vicāraṇā 03_003_0002 pravarām atulāṁ satyāṁ nirdoṣāṁ sarvadā satām 03_003_0003 tām ekaḥ pāṇḍaveṣv adya astraṁ prāpto dhanaṁjayaḥ 03_003_0004 na cādharmam imaṁ devā nāsiddhaṁ nātapasvinam 03_003_0005 draṣṭum icchanti kaunteya calacittaṁ kathaṁ cana 03_003_0006 rorūyamāṇaṁ kaṭuka īrṣukaḥ kaṭukākṣaram 03_003_0007 duṣṭaḥ ślāghanakaḥ kṣeptā hantātha vicikitsitaḥ 03_003_0008 viśvastahantā māyāvī krodhano ’nr̥tabhāṣitā 03_003_0009 atyāśī nāstiko ’dānto mitradhr̥k sarvaśaṅkitaḥ 03_003_0010 ākroṣṭā cātimānī ca raudro lubdho ’tha lolupaḥ 03_003_0011 stenaś ca madyapaś caiva bhrūṇahā gurutalpagaḥ 03_003_0012 saṁbhāvitātmā cātyarthaṁ nr̥śaṁsaḥ paruṣaś ca ha 03_003_0013 naite lokān āpnuvanti nirlokās te dhanaṁjaya 03_003_0014 ānr̥śaṁsyam anukrośaṁ satyaṁ karuṇaveditā 03_003_0015 damaḥ sthitir dhr̥tir dharmaḥ kṣamā rūpam anuttamam 03_003_0016 dayā damaś ca dharmaś ca gurupūjā kr̥tajñatā 03_003_0017 mitratā dvijabhaktiś ca vasanti tvayi phālguna 03_003_0018 vyapekṣā sarvabhūteṣu kṣamā dānaṁ matiḥ smr̥tiḥ 03_003_0019 tasmāt kauravya śakreṇa sameṣyasi dhanaṁjaya 03_003_0020 tvādr̥śena hi devānāṁ ślāghanīyaḥ samāgamaḥ 03_003_0021 suhr̥dāṁ sodarāṇāṁ ca sarveṣāṁ bharatarṣabha 03_003_0022 tvaṁ gatiḥ paramā tāta vr̥trahā marutām iva 03_003_0023 tasmiṁs trayodaśe varṣe bhrātaraḥ suhr̥daś ca te 03_003_0024 sarve ’bhisaṁśrayiṣyanti bāhuvīryaṁ mahābala 03_003_0025 sa pārtha pitaraṁ gaccha sahasrākṣam ariṁdama 03_003_0026 muṣṭigrahaṇam ādatsva sarvāstrāṇi ca vāsavāt 03_003_0027 śataśr̥ṅge mahābāho maghavān idam abravīt 03_003_0028 śr̥ṇvatāṁ sarvabhūtānāṁ tvām upāghrāya mūrdhani 03_003_0029 viditaḥ sarvabhūtānāṁ divaṁ tāta gamiṣyasi 03_003_0030 prāpya puṇyakr̥tāṁ lokān raṁsyate jayatāṁ varaḥ 03_003_0031 mānitas tridaśaiḥ pārtha vihr̥tya susukhaṁ divi 03_003_0032 avāpya paramāstrāṇi pr̥thivīṁ punar eṣyasi 03_003_0033 guṇāṁs te vāsavas tāta khāṇḍavaṁ dahyatas tava 03_003_0034 śr̥ṇvatāṁ kila bhūtānāṁ punaḥ punar abhāṣata 03_003_0035 tāṁ pratijñāṁ naraśreṣṭha kartum arhasi vāsave 03_003_0036 kiṁ cid diśam itaḥ prāpya tapoyogamanā bhava 03_003_0037 kartum arhasi kaunteya maghavadvacanaṁ hitam % After 3.38.18cd, K4 D2.5 S ins.: 03_004_0001 siddhacāraṇasaṁghāś ca gandharvāś ca tam abruvan 03_004_0002 svasti vrataṁ samādhatsva saṁkalpas tava sidhyatām 03_004_0003 manorathāś ca te sarve samr̥dhyantāṁ mahāratha 03_004_0004 evam ukto ’bhivādyaitān baddhāñjalipuṭas tathā 03_004_0005 tapoyogamanāḥ pārthaḥ purohitam avandata 03_004_0006 tataḥ prītamanā jiṣṇus tāv ubhāv abhyavandata 03_004_0007 sahodarāv atirathau yudhiṣṭhiravr̥kodarau 03_004_0008 saṁklāntamanasau tūrṇam abhigamya mahārathau 03_004_0009 yamau gāṇḍīvadhanvānam abhyavādayatām ubhau 03_004_0010 abhivādya tu tau vīrāv ūcatuḥ pākaśāsanim 03_004_0011 avāptavyāni sarvāṇi divyāny astrāṇi vāsavāt 03_004_0012 astrāṇy āpnuhi kaunteya manasā yad yad icchasi 03_004_0013 giro hy aśithilāḥ sarvā nirdoṣāḥ saṁmatāḥ satām 03_004_0014 tvam ekaḥ pāṇḍaveṣv adya saṁprāpto ’si dhanaṁjaya 03_004_0015 na cādharmavidaṁ devā nāsiddhaṁ nātapasvinam 03_004_0016 draṣṭum icchanti kaunteya calacittaṁ śaṭhaṁ na ca 03_004_0017 rorūyamāṇaḥ kaṭukam īrṣyakaḥ kaṭukākṣaraḥ 03_004_0018 śaṭhakaḥ ślāghakaḥ kṣeptā hantā ca vicikitsitā 03_004_0019 viśvastahantā māyāvī krodhano ’nr̥tabhāṣitā 03_004_0020 atyāśī nāstiko ’dātā mitradhr̥k sarvaśaṅkitaḥ 03_004_0021 ākroṣṭā cātimānī ca raudro lubdho ’tha lolupaḥ 03_004_0022 stenaś ca madyapaś caiva bhrūṇahā gurutalpagaḥ 03_004_0023 saṁbhāvitātmā cātyarthaṁ nr̥śaṁsaḥ puruṣaś ca yaḥ 03_004_0024 naite lokān āpnuvanti nirlokās te dhanaṁjaya 03_004_0025 ānr̥śaṁsyam anukrośaḥ satyaṁ karuṇaveditā 03_004_0026 damaḥ sthitir dhr̥tir dharmaḥ kṣamā rūpam anuttamam 03_004_0027 dayā śamaś ca dharmaś ca gurupūjā kr̥tajñatā 03_004_0028 maitratā dvijabhaktiś ca vasanti tvayi phalguna 03_004_0029 vyapekṣā sarvabhūteṣu kr̥pā dānaṁ matiḥ smr̥tiḥ 03_004_0030 tasmāt kauravya śakreṇa sameṣyasi dhanaṁjaya 03_004_0031 tvādr̥śena hi devānāṁ ślāghanīyaḥ samāgamaḥ 03_004_0032 suhr̥dāṁ sodarāṇāṁ ca sarveṣāṁ bharatarṣabha 03_004_0033 tvaṁ gatiḥ paramā tāta vr̥trahā marutām iva 03_004_0034 tasmiṁs trayodaśe varṣe bhrātaraḥ suhr̥daś ca te 03_004_0035 sarve hi saṁśrayiṣyanti bāhuvīryaṁ mahābala 03_004_0036 sa pārtha pitaraṁ gaccha sahasrākṣam ariṁdamam 03_004_0037 muṣṭigrahaṇam ādatsva sarvāṇy astrāṇi vāsavāt 03_004_0038 śataśr̥ṅge mahābāho maghavān idam abravīt 03_004_0039 śr̥ṇvatāṁ sarvabhūtānāṁ tvām upāghrāya mūrdhani 03_004_0040 viditaḥ sarvabhūtānāṁ divaṁ tāta gamiṣyasi 03_004_0041 prāpya puṇyakr̥tāṁ lokān raṁsyase jayatāṁ vara 03_004_0042 mānitas tridaśaiḥ pārtha vihr̥tya susukhaṁ divi 03_004_0043 avāpya paramāstrāṇi pr̥thivīṁ punar eṣyasi 03_004_0044 guṇāṁs te vāsavas tāta khāṇḍavaṁ dahati tvayi 03_004_0045 śr̥ṇvatāṁ sarvabhūtānāṁ punaḥ punar abhāṣata 03_004_0046 tāṁ pratijñāṁ naraśreṣṭha kartum arhasi vāsavīm 03_004_0047 kaṁ cid deśam itaḥ prāpya tapoyogamanā bhava 03_004_0048 kartum arhasi kauravya maghavadvacanaṁ hitam 03_004_0049 dīkṣito ’dyaiva gaccha tvaṁ draṣṭāsi tvaṁ puraṁdaram 03_004_0050 tau pariṣvajya bībhatsuḥ kr̥ṣṇām āmantrya cābhibho 03_004_0051 abhyavādayata prītaḥ tapasvipravarān api % In K4 D2.5, some of these lines have already % occurred in a passage which is ins. in those MSS. % after 13ab (cf. passage No. 3 above). % No. 5 is cancelled, being taken up in the footnotes % to the constituted text. % K2 B Dc Dn D1.4-6 ins. after 192*: K4 D2.3, % after 3.45.8: S, after adhy. 44: 03_006=0000 vaiśaṁpāyana uvāca 03_006_0001 ādāv evātha taṁ śakraś citrasenaṁ raho ’bravīt 03_006_0002 pārthasya cakṣur urvaśyāṁ saktaṁ vijñāya vāsava 03_006_0003 gandharvarāja gacchādya prahito ’psarasāṁ varām 03_006_0004 urvaśīṁ puruṣavyāghra sopātiṣṭhatu phālgunam 03_006_0005 yathārcito gr̥hītāstro vidyayā man niyogataḥ 03_006_0006 tathā tvayā vidhātavyaṁ strīṣu saṅgaviśāradaḥ 03_006_0007 evam uktas tathety uktvā so ’nujñāṁ prāpya vāsavāt 03_006_0008 gandharvarājo ’psarasam abhyagād urvaśīṁ varām 03_006_0009 tāṁ dr̥ṣṭvā vidito hr̥ṣṭaḥ svāgatenārcitas tayā 03_006_0010 sukhāsīnaḥ sukhāsīnāṁ smitapūrvaṁ vaco ’bravīt 03_006_0011 viditaṁ te ’stu suśroṇi prahito ’ham ihāgataḥ 03_006_0012 tridivasyaikarājena tvatprasādābhinandinā 03_006_0013 yas tu devamanuṣyeṣu prakhyātaḥ sahajair guṇaiḥ 03_006_0014 śriyā śīlena rūpeṇa vratena ca damena ca 03_006_0015 prakhyāto balavīryeṇa saṁmataḥ pratibhānavān 03_006_0016 varcasvī tejasā yuktaḥ kṣamāvān vītamatsaraḥ 03_006_0017 sāṅgopaniṣadān vedāṁś caturākhyānapañcamān 03_006_0018 yo ’dhīte guruśuśrūṣāṁ medhāṁ cāṣṭaguṇāśrayām 03_006_0019 brahmacaryeṇa dākṣyeṇa prasavair vayasāpi ca 03_006_0020 eko vai rakṣitā caiva tridivaṁ maghavān iva 03_006_0021 akatthano mānayitā sthūlalakṣyaḥ priyaṁvadaḥ 03_006_0022 suhr̥daś cānnapānena vividhenābhivarṣati 03_006_0023 satyavāk pūjito vaktā rūpavān anahaṁkr̥taḥ 03_006_0024 bhaktānukampī kāntaś ca priyaś ca sthirasaṁgaraḥ 03_006_0025 prārthanīyair guṇagaṇair mahendravaruṇopamaḥ 03_006_0026 viditas te ’rjuno vīraḥ sa svargaphalam āpnuyāt 03_006_0027 tava śakrābhyanujñātaḥ pādāv adya prapadyatām 03_006_0028 tad evaṁ kuru kalyāṇi prapannas tvāṁ dhanaṁjayaḥ 03_006_0029 evam uktā smitaṁ kr̥tvā saṁmānaṁ bahumanya ca 03_006_0030 pratyuvācorvaśī prītā citrasenam aninditā 03_006_0031 yas tv asya kathitaḥ satyo guṇoddeśas tvayā mama 03_006_0032 taṁ śrutvāvyathayaṁ puṁso vr̥ṇuyāṁ kim ato ’rjunam 03_006_0033 mahendrasya niyogena tvattaḥ saṁpraṇayena ca 03_006_0034 tasya cāhaṁ guṇaughena phālgune jātamanmathā 03_006_0035 gaccha tvaṁ hi yathākāmam āgamiṣyāmy ahaṁ sukham 03_006=0035 Colophon. 03_006=0035 vaiśaṁpāyana uvāca 03_006_0036 tato visr̥jya gandharvaṁ kr̥takr̥tyaṁ śucismitā 03_006_0037 urvaśī cākarot snānaṁ pārthaprārthanalālasā 03_006_0038 snānālaṁkaraṇair hr̥dyair gandhamālyaiś ca suprabhaiḥ 03_006_0039 dhanaṁjayasya rūpeṇa śarair manmathacoditaiḥ 03_006_0040 atividdhena manasā manmathena pradīpitā 03_006_0041 divyāstaraṇasaṁstīrṇe vistīrṇe śayanottame 03_006_0042 cittasaṁkalpabhāvena sucittānanyamānasā 03_006_0043 manorathena saṁprāptaṁ ramanty enaṁ hi phālgunaṁ 03_006_0044 nirgamya candrodayane vigāḍhe rajanīmukhe 03_006_0045 prasthitā sā pr̥thuśroṇī pārthasya bhavanaṁ prati 03_006_0046 mr̥dukuñcitadīrgheṇa kumudotkaradhāriṇā 03_006_0047 keśahastena lalanā jagāmātha virājatī 03_006_0048 bhrūkṣepālāpamādhuryaiḥ kāntyā saumyatayāpi ca 03_006_0049 śaśinaṁ vaktracandreṇa sāhvayantīva gacchatī 03_006_0050 divyāṅgarāgau sumukhau divyacandanarūṣitau 03_006_0051 gacchantyā hāravikacau stanau tasyā vavalgatuḥ 03_006_0052 stanodvahanasaṁkṣobhān nāmyamānā pade pade 03_006_0053 trivalīdāmacitreṇa madhyenātīva śobhinā 03_006_0054 adho bhūdharavistīrṇaṁ nitambonnatapīvaram 03_006_0055 manmathāyatanaṁ śubhraṁ rasanādāmabhūṣitam 03_006_0056 r̥ṣīṇām api divyānāṁ manovyāghātakāraṇam 03_006_0057 sūkṣmavastradharaṁ reje jaghanaṁ niravadyavat 03_006_0058 gūḍhagulphadharau pādau tāmrāyatatalāṅgulī 03_006_0059 kūrmapr̥ṣṭhonnatau cāpi śobhete kiṅkiṇīkiṇau 03_006_0060 sīdhupānena cālpena tuṣṭyātha madanena ca 03_006_0061 vilāsanaiś ca vividhaiḥ prekṣaṇīyatarābhavat 03_006_0062 siddhacāraṇagandharvaiḥ sā prayātā vilāsinī 03_006_0063 bahvāścarye ’pi vai svarge darśanīyatamākr̥tiḥ 03_006_0064 susūkṣmeṇottarīyeṇa meghavarṇena rājatā 03_006_0065 tanur abhrāvr̥tā vyomni candralekheva gacchatī 03_006_0066 tataḥ prāptā kṣaṇenaiva manaḥpavanagāminī 03_006_0067 bhavanaṁ pāṇḍuputrasya phālgunasya śucismitā 03_006_0068 tatra dvāram anuprāptā dvārasthaiś ca niveditā 03_006_0069 arjunasya naraśreṣṭha urvaśī śubhalocanā 03_006_0070 upātiṣṭhata tad veśma nirmalaṁ sumanoharam 03_006_0071 sa śaṅkitamanā rājan pratyudgacchata tāṁ niśi 03_006_0072 dr̥ṣṭvaiva corvaśīṁ pārtho lajjāsaṁvr̥talocanaḥ 03_006_0073 tadābhivādanaṁ kr̥tvā gurupūjāṁ prayuktavān 03_006=0073 arjuna uvāca 03_006_0074 abhivādaye tvāṁ śirasā pravarāpsarasāṁ vare 03_006_0075 kim ājñāpayase devi preṣyas te ’ham upasthitaḥ 03_006=0075 vaiśaṁpāyana uvāca 03_006_0076 phālgunasya vacaḥ śrutvā gatasaṁjñā tadorvaśī 03_006_0077 gandharvavacanaṁ sarvaṁ śrāvayām āsa taṁ tadā 03_006=0077 urvaśy uvāca 03_006_0078 yathā me citrasenena kathitaṁ manujottama 03_006_0079 tat te ’haṁ saṁpravakṣyāmi yathā cāham ihāgatā 03_006_0080 upasthāne mahendrasya vartamāne manorame 03_006_0081 tavāgamanato vr̥tte svargasya paramotsave 03_006_0082 rudrāṇāṁ caiva sāṁnidhyam ādityānāṁ ca sarvaśaḥ 03_006_0083 samāgame ’śvinoś caiva vasūnāṁ ca narottama 03_006_0084 maharṣīṇāṁ ca saṁgheṣu rājarṣipravareṣu ca 03_006_0085 siddhacāraṇayakṣeṣu mahoragagaṇeṣu ca 03_006_0086 upaviṣṭeṣu sarveṣu sthānamānaprabhāvataḥ 03_006_0087 r̥ddhyā prajvalamāneṣu agnisomārkavarṣmasu 03_006_0088 vīṇāsu vādyamānāsu gandharvaiḥ śakranandana 03_006_0089 divye manorame geye pravr̥tte pr̥thulocana 03_006_0090 sarvāpsaraḥsu mukhyāsu pranr̥ttāsu kurūdvaha 03_006_0091 tvaṁ kilānimiṣaḥ pārtha mām ekāṁ tatra dr̥ṣṭavān 03_006_0092 tatra cāvabhr̥the tasminn upasthāne divaukasām 03_006_0093 tava pitrābhyanujñātā gatāḥ svaṁ svaṁ gr̥haṁ surāḥ 03_006_0094 tathaivāpsarasaḥ sarvā visr̥ṣṭāḥ svagr̥haṁ gatāḥ 03_006_0095 api cānyāś ca śatrughna tava pitrā visarjitāḥ 03_006_0096 tataḥ śakreṇa saṁdiṣṭaś citraseno mamāntikam 03_006_0097 prāptaḥ kamalapatrākṣa sa ca mām abravīd atha 03_006_0098 tvatkr̥te ’haṁ sureśena preṣito varavarṇini 03_006_0099 priyaṁ kuru mahendrasya mama caivātmanaś ca ha 03_006_0100 śakratulyaṁ raṇe śūraṁ rūpaudāryaguṇānvitam 03_006_0101 pārthaṁ prārthaya suśroṇi tvam ity evaṁ tadābravīt 03_006_0102 tato ’haṁ samanujñātā tena pitrā ca te ’nagha 03_006_0103 tavāntikam anuprāptā śuśrūṣitum ariṁdama 03_006_0104 tvadguṇākr̥ṣṭacittāham anaṅgavaśam āgatā 03_006_0105 cirābhilaṣito vīra mamāpy eṣa manorathaḥ 03_006=0105 vaiśaṁpāyana uvāca 03_006_0106 tāṁ tathā bruvatīṁ śrutvā bhr̥śaṁ lajjāvr̥to ’rjunaḥ 03_006_0107 uvāca karṇau hastābhyāṁ pidhāya tridaśālaye 03_006_0108 duḥśrutaṁ me ’stu subhage yan māṁ vadasi bhāvini 03_006_0109 gurudāraiḥ samānā me niścayena varānane 03_006_0110 yathā kuntī mahābhāgā yathendrāṇī śacī mama 03_006_0111 tathā tvam api kalyāṇī nātra kāryā vicāraṇā 03_006_0112 yac cekṣitāsi vispaṣṭaṁ viśeṣeṇa mayā śubhe 03_006_0113 tac ca kāraṇapūrvaṁ hi śr̥ṇu satyaṁ śucismite 03_006_0114 iyaṁ pauravavaṁśasya jananī muditeti ha 03_006_0115 tvām ahaṁ dr̥ṣṭavāṁs tatra vijñāyotphullalocanaḥ 03_006_0116 na mām arhasi kalyāṇi anyathā dhyātum apsaraḥ 03_006_0117 guror gurutarī me tvaṁ mama vaṁśavivardhinī 03_006=0117 urvaśy uvāca 03_006_0118 anāvr̥tāś ca sarvāḥ sma devarājābhinandana 03_006_0119 gurusthāne na māṁ vīra niyoktuṁ tvam ihārhasi 03_006_0120 pūror vaṁśe hi ye putrā naptāro vā tv ihāgatāḥ 03_006_0121 tapasā ramayanty asmān na ca teṣāṁ vyatikramaḥ 03_006_0122 tat prasīda na mām ārtāṁ visarjayitum arhasi 03_006_0123 hr̥cchayena ca saṁtaptāṁ bhaktāṁ ca bhaja mānada 03_006=0123 arjuna uvāca 03_006_0124 śruṇu satyaṁ varārohe yat tvāṁ vakṣyāmy anindite 03_006_0125 śr̥ṇvantu me diśaś caiva vidiśaś ca sadevatāḥ 03_006_0126 yathā kuntī ca mādrī ca śacī caiva mamānaghe 03_006_0127 tathā svavaṁśajananī tvaṁ hi me ’dya garīyasī 03_006_0128 gaccha mūrdhnā prapanno ’smi pādau te varavarṇini 03_006_0129 tvaṁ hi me mātr̥vat pūjyā rakṣyo ’haṁ putravat tvayā 03_006=0129 vaiśaṁpāyana uvāca 03_006_0130 evam uktā tu pārthena urvaśī krodhamūrchitā 03_006_0131 vepantī bhrukuṭīvakrā śaśāpātha dhanaṁjayam 03_006=0131 urvaśy uvāca 03_006_0132 tava pitrābhyanujñātāṁ svayaṁ ca gr̥ham āgatām 03_006_0133 yasmān māṁ nābhinandethāḥ kāmabāṇavaśaṁ gatām 03_006_0134 tasmāt tvaṁ nartanaḥ pārtha strīmadhye mānavarjitaḥ 03_006_0135 apumān iti vikhyātaḥ ṣaṇḍhavad vicariṣyasi 03_006=0135 vaiśaṁpāyana uvāca 03_006_0136 evaṁ dattvārjune śāpaṁ sphuradoṣṭhī śvasanty atha 03_006_0137 punaḥ pratyāgatā kṣipram urvaśī gr̥ham ātmanaḥ 03_006_0138 tato ’rjunas tvaramāṇaś citrasenam ariṁdamaḥ 03_006_0139 saṁprāpya rajanīvr̥ttaṁ tad urvaśyā yathā tathā 03_006_0140 nivedayām āsa tadā citrasenāya pāṇḍavaḥ 03_006_0141 tatra caivaṁ yathāvr̥ttaṁ śāpaṁ caiva punaḥ punaḥ 03_006_0142 nyavedayac ca śakrasya citraseno ’pi sarvaśaḥ 03_006_0143 tata ānāyya tanayaṁ vivikte harivāhanaḥ 03_006_0144 sāntvayitvā śubhair vākyaiḥ smayamāno ’bhyabhāṣata 03_006_0145 suputrādya pr̥thā tāta tvayā putreṇa sattama 03_006_0146 r̥ṣayo ’pi hi dhairyeṇa jitā vai te mahābhuja 03_006_0147 yat tu dattavatī śāpam urvaśī tava mānada 03_006_0148 sa cāpi te ’rthakr̥t tāta sādhakaś ca bhaviṣyati 03_006_0149 ajñātavāso vastavyo yuṣmābhir bhūtale ’nagha 03_006_0150 varṣe trayodaśe vīra tatra tvaṁ kṣapayiṣyasi 03_006_0151 tena nartanaveṣeṇa apuṁstvena tathaiva ca 03_006_0152 varṣam ekaṁ vihr̥tyaiva tataḥ puṁstvam avāpsyasi 03_006_0153 evam uktas tu śakreṇa phālgunaḥ paravīrahā 03_006_0154 mudaṁ paramikāṁ lebhe na ca śāpaṁ vyacintayat 03_006_0155 citrasenena sahito gandharveṇa yaśasvinā 03_006_0156 reme sa svargabhavane pāṇḍuputro dhanaṁjayaḥ 03_006_0157 ya idaṁ śruṇuyān nityaṁ vr̥ttaṁ pāṇḍusutasya vai 03_006_0158 na tasya kāmaḥ kāmeṣu pāpakeṣu pravartate 03_006_0159 idam amaravarātmajasya ghoraṁ 03_006_0160 śuci caritaṁ viniśamya phālgunasya 03_006_0161 vyapagatamadadambharāgadoṣās 03_006_0162 tridivagatābhiramanti mānavendrāḥ 03_006=0162 Colophon. % K2 B (except B1) D (except D1-3) ins. after % 3.49.24; K1 (which om. 21-24) ins. after 3.49. % 20: 03_007_0001 dyūtapriyeṇa rājendra kr̥taṁ tad bhavatā tathā 03_007_0002 prāyeṇājñātacaryāyāṁ vayaṁ sarve nipātitāḥ 03_007_0003 na taṁ deśaṁ prapaśyāmi yatra so ’smān sudurjanaḥ 03_007_0004 na vijñāsyati duṣṭātmā cārair iti suyodhanaḥ 03_007_0005 adhigamya ca sarvān no vanavāsam imaṁ tataḥ 03_007_0006 pravrājayiṣyati punar nikr̥tyādhamapūruṣaḥ 03_007_0007 yady asmān abhigaccheta pāpaḥ sa hi kathaṁ cana 03_007_0008 ajñātacaryām uttīrṇān dr̥ṣṭvā ca punar āhvayet 03_007_0009 dyūtena te mahārāja punar dyūtam avartata 03_007_0010 bhavāṁś ca punar āhūto dyūtenaivāpaneṣyati 03_007_0011 sa tathākṣeṣu kuśalo niścito gatacetanaḥ 03_007_0012 cariṣyasi mahārāja vaneṣu vasatīḥ punaḥ 03_007_0013 yady asmān sumahārāja kr̥paṇān kartum arhasi 03_007_0014 yāvajjīvam avekṣasva vedadharmāṁś ca kr̥tsnaśaḥ 03_007_0015 nikr̥tyā nikr̥tiprajñā hantavyā iti niścayaḥ 03_007_0016 anujñātas tvayā gatvā yāvacchakti suyodhanam 03_007_0017 yathaiva kakṣam utsr̥ṣṭo dahed anilasārathiḥ 03_007_0018 haniṣyāmi tathā mandam anujānātu no bhavān % After 3.53.7, K1.2 B D (except D1-3) ins.: 03_008_0001 virajāṁsi ca vāsāṁsi divyāś citrāḥ srajas tathā 03_008_0002 bhūṣaṇāni tu mukhyāni devān prāpya tu bhuṅkṣva vai 03_008_0003 ya imāṁ pr̥thivīṁ kr̥tsnāṁ saṁkṣipya grasate punaḥ 03_008_0004 hutāśam īśaṁ devānāṁ kā taṁ na varayet patim 03_008_0005 yasya daṇḍabhayāt sarve bhūtagrāmāḥ samāgatāḥ 03_008_0006 dharmam evānurudhyanti kā taṁ na varayet patim 03_008_0007 dharmātmānaṁ mahātmānaṁ daityadānavamardanam 03_008_0008 mahendraṁ sarvadevānāṁ kā taṁ na varayet patim 03_008_0009 kriyatām aviśaṅkena manasā yadi manyase 03_008_0010 varuṇaṁ lokapālānāṁ suhr̥dvākyam idaṁ śr̥ṇu 03_008_0011 naiṣadhenaivam uktā sā damayantī vaco ’bravīt 03_008_0012 samāplutābhyāṁ netrābhyāṁ śokajenātha vāriṇā 03_008_0013 devebhyo ’haṁ namaskr̥tya sarvebhyaḥ pr̥thivīpate 03_008_0014 vr̥ṇe tvām eva bhartāraṁ satyam etad bravīmi te 03_008_0015 tām uvāca tato rājā vepamānāṁ kr̥tāñjalim 03_008_0016 dautyenāgatya kalyāṇi tathā bhadre vidhīyatām 03_008_0017 kathaṁ hy ahaṁ pratiśrutya devatānāṁ viśeṣataḥ 03_008_0018 parārthe yatnam ārabhya kathaṁ svārtham ihotsahe 03_008_0019 eṣa dharmo yadi svārtho mamāpi bhavitā tataḥ 03_008_0020 evaṁ svārthaṁ kariṣyāmi tathā bhadre vidhīyatām % After 3.55.1, M2 ins.: 03_009_0001 madyapūrṇaṁ samādāya ghaṭaṁ kaṭisamanvitam 03_009_0002 apareṇa tu māṁsaṁ ca dagdhakāṣṭhācitaṁ bahu 03_009_0003 śvabhiḥ parivr̥to raudraḥ kapaṭī bhrukuṭīmukhaḥ 03_009_0004 raktāmbaradharaḥ kāḷo raktasrag anulepanaḥ 03_009_0005 kathayan vividhās tatra kathāḥ paramadāruṇāḥ 03_009_0006 paradārāpaharaṇaṁ paradravyapralambhanam 03_009_0007 pāne cātiprasaṅgaṁ ca viśvāsasya ca ghātanam 03_009_0008 dyūte ca mr̥gayāyāṁ ca caurye cāśucikarmaṇi % For 3.62.1-17, K4 D1-3 subst.: 03_010=0000 br̥hadaśva uvāca 03_010_0001 sā tac chrutvānavadyāṅgī sārthavāhavacas tadā 03_010_0002 agacchad rājaśārdūla vidyullekheva śāradī 03_010_0003 sārthe mahati duḥkhārtā bhartr̥darśanalālasā 03_010_0004 rajasā samavacchannā sārthajena śucismitā 03_010_0005 anabhijñāyamānaiva gacchantī sumahad vanam 03_010_0006 āsasāda saro ramyaṁ bhāskarasyāstasaṁgame 03_010_0007 śītatoyaṁ suvipulaṁ nirmalaṁ naikayojanam 03_010_0008 kahlāraiḥ samavacchannaṁ padmotpalavirājitam 03_010_0009 haṁsakāraṇḍavākīrṇaṁ cakravākopaśobhitam 03_010_0010 tīrajais tarubhir hr̥dyaiḥ phalapuṣpopaśobhitaiḥ 03_010_0011 vyarājata yathā rājā subhr̥tyaiḥ parivāritaḥ 03_010_0012 tadāśritya sa sārthas tu nivāsāyopajagmivān 03_010_0013 bhārārtāḥ saurabheyās tu kṣuttr̥ṣāparivāritāḥ 03_010_0014 avaropitabhārās tu lebhire paramaṁ sukham 03_010_0015 tathāśvā vāraṇāś caiva rāsabhāḥ karabhaiḥ saha 03_010_0016 dr̥ṣṭvaiva tat saro ramyam āśvāsaṁ paramaṁ yayuḥ 03_010_0017 athānantaram eveha vaṇijaḥ pathikās tathā 03_010_0018 yathāyogaṁ yathāsthānaṁ svāvāsaṁ pratipedire 03_010_0019 yathāsthitisamācāram āhārasthānam eva ca 03_010_0020 avatīryāvasannānāṁ cakruś caiva pravekṣaṇam 03_010_0021 cakruḥ kathāś ca vividhāḥ krayavikrayasaṁśritāḥ 03_010_0022 praśaṁsanty apare kaṣṭām aṭavīṁ śvāpadāvr̥tam 03_010_0023 smaranto gr̥habhogāṁś ca jñātīnāṁ ca samāgamam 03_010_0024 putramitrakalatrāṇi sarve nidrāvaśaṁ yayuḥ 03_010_0025 saṁvāhanena bhārāṇāṁ bahuvāsarajena te 03_010_0026 khinnāḥ patitagātrās tu nidrayāpahr̥tā bhr̥śam 03_010_0027 prasāritāṅgāḥ khinnāś ca mr̥takalpā ivāsate 03_010_0028 athārdharātrasamaye gajayūthaṁ mahat tadā 03_010_0029 ājagāma saro traya pipāsus tat sarojalam 03_010_0030 athāpaśyata taṁ sārthaṁ sārthajān subahūn gajān 03_010_0031 te tān grāmyagajān dr̥ṣṭvā sarve vanagajās tadā 03_010_0032 samādravanta vegena jighāṁsanto madotkaṭāḥ 03_010_0033 teṣām āpatatāṁ vegaḥ karīṇāṁ duḥsaho ’bhavat 03_010_0034 nagāgrād iva śīrṇānāṁ śr̥ṅgāṇāṁ patatāṁ kṣitau 03_010_0035 spandatām api nāgānāṁ nālaṁ saṁsthā vanodbhavaiḥ 03_010_0036 karibhiḥ kariṇaḥ sarve nītā mr̥tyuvaśaṁ kṣaṇāt 03_010_0037 sa ca sārtho vimathitaḥ sastrībālagajānvitaḥ 03_010_0038 ārāvaḥ sumahān āsīt trailokyabhayakārakaḥ 03_010_0039 vājibhiḥ pradrutaiś caiva mahoṣṭrai rāsabhais tathā 03_010_0040 anyonyaṁ nābhirakṣantaṁ mathyamānā vanadvipaiḥ 03_010_0041 hato bhrātā hataḥ putro hataḥ svāmī hato mama 03_010_0042 eṣo ’gnir utthitaḥ kaṣṭaṁ trāyadhvaṁ dhāvatādhunā 03_010_0043 ratnarāśir viśīrṇo ’yaṁ gr̥hṇīdhvaṁ kiṁ pradhāvata 03_010_0044 sāmānyam etad draviṇaṁ na mithyā vacanaṁ mama 03_010_0045 evam evābhibhāṣanto vidravanti bhayāt tataḥ 03_010_0046 punar evābhidhāvanti vittapradhvaṁsakās tathā 03_010_0047 tasmiṁs tathā vartamāne dāruṇe janasaṁkṣaye 03_010_0048 damayantī ca bubudhe bhayasaṁtrastamānasā 03_010_0049 apaśyad vaiśasaṁ tac ca sarvalokabhayaṁkaram 03_010_0050 adr̥ṣṭapūrvaṁ tad dr̥ṣṭvā bālā padmanibhekṣaṇā 03_010_0051 saṁtrastamanasā tasmiṁs tasthau śaśinibhānanā 03_010_0052 sarvair vidhvaṁsitair bhagnais tarubhiś candanādibhiḥ 03_010_0053 vikṣiptair bhāti bhūḥ sarvā dyaur rukṣair iva śāradī 03_010_0054 patadbhiḥ pātyamānaiś ca patitaiś ca tatas tataḥ 03_010_0055 bhīṣaṇīyaṁ vanaṁ tad dhi babhau tatra samantataḥ 03_010_0056 vimuktanādasaṁtrastaṁ hāhākāravināditam 03_010_0057 babhau tat sattvasaṁbādhaṁ mahāraṇam ivāparam 03_010_0058 ye tu tatra vinirmuktāḥ sārthāḥ ke cid avikṣatāḥ 03_010_0059 te ’bruvan sahitāḥ sarve kasyedaṁ karmaṇaḥ phalam 03_010_0060 nūnaṁ na pūjito ’smābhir maṇibhadro mahāyaśāḥ 03_010_0061 tathā yakṣādhipaḥ śrīmān na ca vaiśravaṇaḥ prabhuḥ 03_010_0062 na pūjā vighnakartr̥̄ṇām atha vā sārthikaiḥ kr̥tā 03_010_0063 śakunānāṁ phalaṁ cātha viparītam idaṁ dhruvam 03_010_0064 grahā vā viparītās tu kim anyad idam āgatam 03_010_0065 apare tv abruvan dīnā jñātidravyavinākr̥tāḥ 03_010_0066 yāsāv adya mahāsārthe nārī hy unmattadarśanā 03_010_0067 praviṣṭā vikr̥tākārā kr̥tvā rūpam amānuṣam 03_010_0068 tayeyaṁ vihitā pūrvaṁ māyā paramadāruṇā 03_010_0069 rākṣasī vā dhruvaṁ yakṣī piśācī vā bhayaṁkarī 03_010_0070 tasyāḥ sarvam idaṁ pāpaṁ nātra kāryā vicāraṇā 03_010_0071 yadi paśyāma tāṁ pāpāṁ sārthaghnīṁ naikaduṣkr̥tām 03_010_0072 loṣṭabhiḥ pāṁśubhiś caiva tr̥ṇaiḥ kāṣṭhaiś ca muṣṭibhiḥ 03_010_0073 avaśyam eva haṁsyāmaḥ sā tu sārthasya kr̥tyakā 03_010_0074 damayantī tu tac chrutvā vākyaṁ teṣāṁ sudāruṇam 03_010_0075 bhītā trastā ca saṁvignā prādravad yena kānanam 03_010_0076 āśaṅkamānā tat pāpam ātmānaṁ paryadevayat 03_010_0077 aho mamopari vidheḥ saṁrambho dāruṇo mahān 03_010_0078 nānubadhnāti kuśalaṁ kasyedaṁ karmaṇaḥ phalam 03_010_0079 na smarāmy aśubhaṁ kiṁ cit kr̥taṁ kasya cid aṇv api 03_010_0080 karmaṇā manasā vācā kasyedaṁ karmaṇaḥ phalam 03_010_0081 nūnaṁ janmāntarakr̥taṁ pāpam āpatitaṁ mahat 03_010_0082 apaścimām imāṁ kaṣṭām āpadaṁ prāptavaty aham 03_010_0083 bhartr̥rājyāpaharaṇaṁ svajanāc ca parābhavaḥ 03_010_0084 bhartrā saha viyogaṁ ca tanayābhyāṁ ca vicyutiḥ 03_010_0085 nirvastratā vane vāso bahuvyālaniṣevite 03_010_0086 yo ’py akasmān mayā prāpto nirjane gahane vane 03_010_0087 so ’pi sārthaḥ parābhūto daivena vidhinā dhruvam 03_010_0088 āśaṅkate ca māṁ pāpāṁ madīyaṁ vyasanaṁ tathā 03_010_0089 sāham evaṁvidhā nūnaṁ dhruvaṁ nāsty atra saṁśayaḥ 03_010_0090 mandāyā hi mamābhāgyaiḥ sārtho nūnaṁ nipātitaḥ 03_010_0091 kutrātmānaṁ pātayeyaṁ yāmi kaṁ śaraṇaṁ vane 03_010_0092 maraṇena bhavec chāntir dhriyantyā duḥkhajīvitam 03_010_0093 hā nātha hā mahārāja hā svāmiñ jīviteśvara 03_010_0094 kiṁ māṁ vilapatīm evaṁ nābhijalpasi mānada 03_010_0095 evamādi bahūn anyān pralāpān bāṣpaviklavā 03_010_0096 kurvatī paryadhāvac ca vijanaṁ gahanaṁ vanam 03_010=0096 Colophon. % This passage has many lines in common % with passages No. 11-12 given below, with which % it should be compared. % For 3.62.6ab-10cd, D5 subst.: 03_011_0001 bhārārtāḥ saurabheyāś ca kṣuttr̥ṣābhipariplutāḥ 03_011_0002 avaropitabhārās tu lebhire paramāṁ mudam 03_011_0003 tathāśvā vāraṇāś caiva rāsabhāḥ karabhaiḥ saha 03_011_0004 dr̥ṣṭvaiva tat saro ramyam āhlādaṁ paramaṁ yayuḥ 03_011_0005 tathānantaram eveha vaṇijaḥ pathikās tathā 03_011_0006 yathāyogyaṁ yathāsthānam āvāsaṁ pratipedire 03_011_0007 yathāsthitaiḥ samācāram āhāraṁ sthānam eva ca 03_011_0008 avatīryāvasannānāṁ cakruś caivānvavekṣaṇam 03_011_0009 cakruḥ kathāś ca vividhāḥ krayavikrayasaṁśritāḥ 03_011_0010 praśaṁsanty apare kaṣṭaṁ padavīṁś cāpadāvr̥tām 03_011_0011 smaranto gr̥habhogāṁś ca jñātīnāṁ ca samāgamam 03_011_0012 putramitrakalatrāṇi sarve nidrāvaśaṁ yayuḥ 03_011_0013 saṁvāhanena bhārāṇāṁ bahuvāsarajena ca 03_011_0014 khinnāḥ śayitukāmās te nidrayāpagatā bhr̥śam 03_011_0015 prasāritāṅgāḥ khinnāś ca mr̥takalpā ivāsate 03_011_0016 athārdharātrasamaye niḥśabdastimitaṁ tadā 03_011_0017 supte sārthe pariśrānte hastiyūtham upāgamat 03_011_0018 atha sārthaṁ girinibhā madaprasravaṇāvilāḥ 03_011_0019 mārgaṁ saṁrudhya saṁsuptaṁ padminyās tīram uttaram 03_011_0020 athāpaśyata taṁ sārthaṁ sārthajān subahūn gajān 03_011_0021 tāṁś ca pānthagajān dr̥ṣṭvā sarve vanagajās tadā 03_011_0022 samādravanta vegena jighāṁsanto madotkaṭāḥ 03_011_0023 teṣām āpatatāṁ vegaḥ kariṇāṁ duḥsaho ’bhavat 03_011_0024 nagāgrād iva śīrṇānāṁ mr̥gāṇāṁ patatāṁ kṣitau 03_011_0025 spandatām api nāgānāṁ bālasaṁsthāvanodbhavaiḥ 03_011_0026 karibhiḥ kariṇaḥ sarve mr̥tyutāṁ prāpitāḥ kṣaṇāt 03_011_0027 sārthaś ca so ’pi mathitaḥ sastrībālagajānvitaḥ 03_011_0028 ārāvaḥ sumahān āsīt trailokyabhayakārakaḥ 03_011_0029 vājibhiḥ prāhataiś caiva gajoṣṭrai rāsabhais tathā 03_011_0030 anyonyaṁ nābhyarakṣanta mathyamānā vanadvipaiḥ 03_011_0031 suptaṁ mamarduḥ sahasā ceṣṭamānaṁ mahītale 03_011_0032 hāhākāraṁ pramuñcantaḥ sārthakāḥ śaraṇārthinaḥ 03_011_0033 na ca gulmāṁś ca dhāvanto nidrāndhā bahavo ’bhavan 03_011_0034 ke cid dantaiḥ karaiḥ ke cit ke cit padbhyāṁ hatā gajaiḥ 03_011_0035 nihatoṣṭrāś ca bahulāḥ padātijanasaṁkulāḥ 03_011_0036 bhayād ādhāvamānāś ca parasparahatās tadā 03_011_0037 ghorān nādān vimuñcanto nipetur dharaṇītale 03_011_0038 vr̥kṣeṣv āsajya saṁhr̥ṣṭāḥ patitā viṣameṣu ca 03_011_0039 tathā taṁ nihataṁ sarvaṁ samr̥ddhaṁ sārthamaṇḍalam 03_011_0040 hato bhrātā hataḥ putraḥ sahāyo nihato mama 03_011_0041 eṣo ’gnir utthitaḥ kaṣṭas trāyadhvaṁ dhāvatādhunā 03_011_0042 ratnarāśir viśīrṇo ’yaṁ gr̥hṇīdhvaṁ kiṁ pradhāvataḥ 03_011_0043 saṁtrastavadanā bhaimī tasthau śaśinibhānanā 03_011_0044 sārthe vidhvaṁsitair bhagnair agarubhiḥ sacandanaiḥ 03_011_0045 vikṣiptair bhāti bhūḥ sarvā dyaur ivarkṣaiś ca śāradaiḥ 03_011_0046 patitaiḥ pātyamānaiś ca dhāvadbhiś ca tatas tataḥ 03_011_0047 vimuktanādasaṁtrastaṁ hāhākāravināditam 03_011_0048 bhīṣaṇīyaṁ vanaṁ tad vai tatrābhūd vai samantataḥ 03_011_0049 abhūt pralayasaṁkāśaṁ mahāraṇyam ivāparam 03_011_0050 ye tu tatra vinirmuktāḥ sārthāḥ ke cid abhidrutāḥ 03_011_0051 te ’bruvan sahitāḥ sarve kasyedaṁ karmaṇaḥ phalam 03_011_0052 nūnaṁ na pūjito ’smābhir maṇibhadro mahāyaśāḥ 03_011_0053 tathā yakṣādhipaḥ śrīmān na vai vaiśravaṇo vibhuḥ 03_011_0054 na pūjā vighnakartr̥̄ṇām atha vā sārthikaiḥ kr̥tā 03_011_0055 śakunānāṁ phalaṁ vātha viparītam idaṁ dhruvam 03_011_0056 grahās tu viparītā vā kim anyad idam āgatam 03_011_0057 apare tv abruvan dīnā jñātidravyavinākr̥tāḥ 03_011_0058 yāsāv adya mahāsārthe nārīvonmattadarśanā 03_011_0059 praviṣṭā vikr̥tākārā kr̥tvā rūpam amānuṣam 03_011_0060 tayeyaṁ vihitā pūrvaṁ māyā paramadāruṇā 03_011_0061 rākṣasī vā piśācī vā yakṣī vātibhayaṁkarī 03_011_0062 tasyāḥ sarvam idaṁ pāpaṁ nātra kāryā vicāraṇā 03_011_0063 yadi paśyāma tāṁ pāpāṁ sārthaghnīṁ naikaduḥkhadām 03_011_0064 loṣṭakaiḥ pāṁśubhiś caiva tr̥ṇaiḥ kāṣṭhaiś ca muṣṭibhiḥ 03_011_0065 avaśyam eva hantavyā sā sārthasya tu kr̥cchradā 03_011_0066 damayantī tu tac chrutvā vākyaṁ teṣāṁ sudāruṇam 03_011_0067 hrītā bhītā ca saṁvignā prādravad yena kānanam 03_011_0068 āśaṅkamānā tatpāpān ātmānaṁ paryadevayat 03_011_0069 aho mamopari vidheḥ saṁrambho dāruṇo mahān 03_011_0070 nānubadhnāmi kuśalaṁ kasyedaṁ karmaṇaḥ phalam 03_011_0071 nūnaṁ janmāntarakr̥taṁ pāpaṁ māpatitaṁ mahat 03_011_0072 apaścimām imāṁ kaṣṭām āpadaṁ prāptavaty aham 03_011_0073 rājyāpaharaṇaṁ bhartuḥ svajanāc ca parābhavaḥ 03_011_0074 bhartrā saha viyogaś ca tanayābhyāṁ ca vicyutiḥ 03_011_0075 vivastratā vane vāso bahuvyālaniṣevite 03_011_0076 yo hy akasmān mayā prāpto nirjane gahane vane 03_011_0077 so ’pi sārthaḥ parābhūto vidhinā kena cid bhr̥śam 03_011_0078 āśaṅkamānā sā pāpaṁ mahīyo vyasanaṁ tathā 03_011_0079 sāham evaṁvidhā nūnaṁ dhruvaṁ nāsty atra saṁśayaḥ 03_011_0080 mandāyās tu mamābhāgyaiḥ sārtho nūnaṁ nipātitaḥ 03_011_0081 kutrātmānaṁ pātayeyaṁ yāmi kaṁ śaraṇaṁ vane 03_011_0082 maraṇāt tu bhavec chāntir dhriyatyā duḥkhajīvitam 03_011_0083 hā nātha hā mahārāja hā svāmiñ jīviteśvara 03_011_0084 kiṁ māṁ vilapatīm evaṁ nābhijānāsi mānada 03_011_0085 evamādīn bahūn anyān pralāpān bāṣpaviklavā 03_011_0086 kurvatī paryadhāvat sā gahanaṁ vipināntaram 03_011=0086 Colophon. % This passage is a variant version of lines % 13-96 of passage No. 10 given above (q.v.). % K2 Dn ins. after 3.62.10: D6, after 284*: 03_012_0001 ārāvaḥ sumahāṁś cāsīt trailokyabhayakārakaḥ 03_012_0002 eṣo ’gnir utthitaḥ kaṣṭas trāyadhvaṁ dhāvatādhunā 03_012_0003 ratnarāśir viśīrṇo ’yaṁ gr̥hṇīdhvaṁ kiṁ pradhāvata 03_012_0004 sāmānyam etad draviṇaṁ na mithyā vacanaṁ mama 03_012_0005 evam evābhibhāṣanto vidravanti bhayāt tadā 03_012_0006 punar evābhidhāsyāmi cintayadhvaṁ sakātarāḥ 03_012_0007 tasmiṁs tathā vartamāne dāruṇe janasaṁkṣaye 03_012_0008 damayantī ca bubudhe bhayasaṁtrastamānasā 03_012_0009 apaśyad vaiśasaṁ tatra sarvalokabhayaṁkaram 03_012_0010 adr̥ṣṭapūrvaṁ tad dr̥ṣṭvā bālā padmanibhekṣaṇā 03_012_0011 saṁsaktavadanāśvāsā uttasthau bhayavihvalā 03_012_0012 ye tu tatra vinirmuktāḥ sārthāt ke cid avikṣatāḥ 03_012_0013 te ’bruvan sahitāḥ sarve kasyedaṁ karmaṇaḥ phalam 03_012_0014 nūnaṁ na pūjito ’smābhir maṇibhadro mahāyaśāḥ 03_012_0015 tathā yakṣādhipaḥ śrīmān na vai vaiśravaṇaḥ prabhuḥ 03_012_0016 na pūjā vighnakartr̥̄ṇām atha vā prathamaṁ kr̥tā 03_012_0017 śakunānāṁ phalaṁ vātha viparītam idaṁ dhruvam 03_012_0018 grahā na viparītās tu kim anyad idam āgatam 03_012_0019 apare tv abruvan dīnā jñātidravyavinākr̥tāḥ 03_012_0020 yāsāv adya mahāsārthe nārī hy unmattadarśanā 03_012_0021 praviṣṭā vikr̥tākārā kr̥tvā rūpam amānuṣam 03_012_0022 tayeyaṁ vihitā pūrvaṁ māyā paramadāruṇā 03_012_0023 rākṣasī vā dhruvaṁ yakṣī piśācī vā bhayaṁkarī 03_012_0024 tasyāḥ sarvam idaṁ pāpaṁ nātra kāryā vicāraṇā 03_012_0025 yadi paśyāma tāṁ pāpāṁ sārthaghnīṁ naikaduḥkhadām 03_012_0026 loṣṭabhiḥ pāṁsubhiś caiva tr̥ṇaiḥ kāṣṭhaiś ca muṣṭibhiḥ 03_012_0027 avaśyam eva hanyāmaḥ sārthasya kila kr̥tyakām 03_012_0028 damayantī tu tac chrutvā vākyaṁ teṣāṁ sudāruṇam 03_012_0029 hrītā bhītā ca saṁvignā prādravad yatra kānanam 03_012_0030 āśaṅkamānā tatpāpam ātmānaṁ paryadevayat 03_012_0031 aho mamopari vidheḥ saṁrambho dāruṇo mahān 03_012_0032 nānubadhnāti kuśalaṁ kasyedaṁ karmaṇaḥ phalam 03_012_0033 na smarāmy aśubhaṁ kiṁ cit kr̥taṁ kasya cid aṇv api 03_012_0034 karmaṇā manasā vācā kasyedaṁ karmaṇaḥ phalam 03_012_0035 nūnaṁ janmāntarakr̥taṁ pāpaṁ māpatitaṁ mahat 03_012_0036 apaścimām imāṁ kaṣṭām āpadaṁ prāptavaty aham 03_012_0037 bhartr̥rājyāpaharaṇaṁ svajanāc ca parājayaḥ 03_012_0038 bhartrā saha viyogaś ca tanayābhyāṁ ca vicyutiḥ 03_012_0039 nirnāthatā vane vāso bahuvyālaniṣevite % Cf. passages No. 10 and 11 given above, % which are similar in content. This amplified % version of the story, though adopted in all old % printed editions, is restricted to a small group of % Devanāgarī MSS., K2.4 Dn D1-3.5.6 and is un- % doubtedly spurious. It was rightly athetized by % Böhtlingk in his edition of the Nalopākhyāna in % the first edition of his Chresthomathie. Cf. Holtz- % mann, Das Mahābhārata, 3.70. % After 3.83.82, K1.2 B Dc Dn D4.6 ins.: 03_013_0001 kurukṣetrasamā gaṅgā yatratatrāvagāhitā 03_013_0002 viśeṣo vai kanakhale prayāge paramaṁ mahat 03_013_0003 yady akāryaśataṁ kr̥tvā kr̥taṁ gaṅgāvasecanam 03_013_0004 sarvaṁ tat tasya gaṅgāpo dahaty agnir ivendhanam 03_013_0005 sarvaṁ kr̥tayuge puṇyaṁ tretāyāṁ puṣkaraṁ smr̥tam 03_013_0006 dvāpare ’pi kurukṣetraṁ gaṅgā kaliyuge smr̥tā 03_013_0007 puṣkare tu tapas tapyed dānaṁ dadyān mahālaye 03_013_0008 malaye tv agnim ārohed bhr̥gutuṅge tv anāśanam 03_013_0009 puṣkare tu kurukṣetre gaṅgāyāṁ magadheṣu ca 03_013_0010 snātvā tārayate jantuḥ sapta saptāvarāṁs tathā 03_013_0011 punāti kīrtitā pāpaṁ dr̥ṣṭā bhadraṁ prayacchati 03_013_0012 avagāḍhā ca pītā ca punāty āsaptamaṁ kulam 03_013_0013 yāvad asthi manuṣyasya gaṅgāyāḥ spr̥śate jalam 03_013_0014 tāvat sa puruṣo rājan svargaloke mahīyate 03_013_0015 yathā puṇyāni tīrthāni puṇyāny āyatanāni ca 03_013_0016 upāsya puṇyaṁ labdhvā ca bhavaty amaralokabhāk 03_013_0017 na gaṅgāsadr̥śaṁ tīrthaṁ na devaḥ keśavāt paraḥ 03_013_0018 brāhmaṇebhyaḥ paraṁ nāsti evam āha pitāmahaḥ % After 3.97.27, K1.2 B D (except D1-3.5) ins.: 03_014_0001 vāteritā patākeva virājati nabhastale 03_014_0002 pratāryamāṇā kūṭeṣu yathā nimneṣu nityaśaḥ 03_014_0003 śilātaleṣu saṁtrastā pannagendravadhūr iva 03_014_0004 dakṣiṇāṁ vai diśaṁ sarvāṁ plāvayantī ca mātr̥vat 03_014_0005 pūrvaṁ śambhor jaṭābhraṣṭā samudramahiṣī priyā 03_014_0006 asyāṁ nadyāṁ supuṇyāyāṁ yatheṣṭam avagāhyatām 03_014=0006 lomaśa uvāca 03_014_0007 yudhiṣṭhira nibodhedaṁ triṣu lokeṣu viśrutam 03_014_0008 bhr̥gos tīrthaṁ mahārāja maharṣigaṇasevitam 03_014_0009 yatropaspr̥ṣṭavān rāmo hr̥taṁ tejas tadāptavān 03_014_0010 atra tvaṁ bhrātr̥bhiḥ sārdhaṁ kr̥ṣṇayā caiva pāṇḍava 03_014_0011 duryodhanahr̥taṁ tejaḥ punar ādātum arhasi 03_014_0012 kr̥tavaireṇa rāmeṇa yathā copahr̥taṁ punaḥ 03_014=0012 vaiśaṁpāyana uvāca 03_014_0013 sa tatra bhrātr̥bhiś caiva kr̥ṣṇayā caiva pāṇḍavaḥ 03_014_0014 snātvā devān pitr̥̄ṁś caiva tarpayām āsa bhārata 03_014_0015 tasya tīrthasya rūpaṁ vai dīptād dīptataraṁ babhau 03_014_0016 apradhr̥ṣyataraś cāsīc chātravāṇāṁ nararṣabha 03_014_0017 apr̥cchac caiva rājendra lomaśaṁ pāṇḍunandanaḥ 03_014_0018 bhagavan kimarthaṁ rāmasya hr̥tam āsīd vapuḥ prabho 03_014_0019 kathaṁ pratyāhr̥taṁ caiva etad ācakṣva pr̥cchataḥ 03_014=0019 lomaśa uvāca 03_014_0020 śr̥ṇu rāmasya rājendra bhārgavasya ca dhīmataḥ 03_014_0021 jāto daśarathasyāsīt putro rāmo mahātmanaḥ 03_014_0022 viṣṇuḥ svena śarīreṇa rāvaṇasya vadhāya vai 03_014_0023 paśyāmas tam ayodhyāyāṁ jātaṁ dāśarathiṁ tataḥ 03_014_0024 r̥cīkanandano rāmo bhārgavo reṇukāsutaḥ 03_014_0025 tasya dāśaratheḥ śrutvā rāmasyākliṣṭakarmaṇaḥ 03_014_0026 kautūhalānvito rāmas tv ayodhyām agamat punaḥ 03_014_0027 dhanur ādāya tad divyaṁ kṣatriyāṇāṁ nibarhaṇam 03_014_0028 jijñāsamāno rāmasya vīryaṁ dāśarathes tadā 03_014_0029 taṁ vai daśarathaḥ śrutvā viṣayāntam upāgamat 03_014_0030 preṣayām āsa rāmasya rāmaṁ putraṁ puraskr̥tam 03_014_0031 sa tam abhyāgataṁ dr̥ṣṭvā udyatāstram avasthitam 03_014_0032 prahasann iva kaunteya rāmo vacanam abravīt 03_014_0033 kr̥takālaṁ hi rājendra dhanur etan mayā vibho 03_014_0034 samāropaya yatnena yadi śaknoṣi pārthiva 03_014_0035 ity uktas tv āha bhagavaṁs tvaṁ nādhikṣeptum arhasi 03_014_0036 nāham apy adhamo dharme kṣatriyāṇāṁ dvijātiṣu 03_014_0037 ikṣvākūṇāṁ viśeṣeṇa bāhuvīrye na katthanam 03_014_0038 tam evaṁvādinaṁ tatra rāmo vacanam abravīt 03_014_0039 alaṁ vai vyapadeśena dhanur āyaccha rāghava 03_014_0040 tato jagrāha roṣeṇa kṣatriyarṣabhasūdanam 03_014_0041 rāmo dāśarathir divyaṁ hastād rāmasya kārmukam 03_014_0042 dhanur āropayām āsa salīla iva bhārata 03_014_0043 jyāśabdam akaroc caiva smayamānaḥ sa vīryavān 03_014_0044 tasya śabdasya bhūtāni vitrasanty aśaner iva 03_014_0045 athābravīt tadā rāmo rāmaṁ dāśarathis tadā 03_014_0046 idam āropitaṁ brahman kim anyat karavāṇi te 03_014_0047 tasya rāmo dadau divyaṁ jāmadagnyo mahātmanaḥ 03_014_0048 śaram ākarṇadeśāntam ayam ākr̥ṣyatām iti 03_014_0049 etac chrutvābravīd rāmaḥ pradīpta iva manyunā 03_014_0050 śrūyate kṣamyate caiva darpapūrṇo ’si bhārgava 03_014_0051 tvayā hy adhigataṁ tejaḥ kṣatriyebhyo viśeṣataḥ 03_014_0052 pitāmahaprasādena tena māṁ kṣipasi dhruvam 03_014_0053 paśya māṁ svena rūpeṇa cakṣus te vitarāmy aham 03_014_0054 tato rāmaśarīre vai rāmaḥ paśyati bhārgavaḥ 03_014_0055 ādityān savasūn rudrān sādhyāṁś ca samarudgaṇān 03_014_0056 pitaro hutāśanaś caiva nakṣatrāṇi grahās tathā 03_014_0057 gandharvā rākṣasā yakṣā nadyas tīrthāni yāni ca 03_014_0058 r̥ṣayo vālakhilyāś ca brahmabhūtāḥ sanātanāḥ 03_014_0059 devarṣayaś ca kārtsnyena samudrāḥ parvatās tathā 03_014_0060 vedāś ca sopaniṣado vaṣaṭkāraiḥ sahādhvaraiḥ 03_014_0061 cetomanti ca sāmāni dhanurvedaś ca bhārata 03_014_0062 meghavr̥ndāni varṣāṇi vidyutaś ca yudhiṣṭhira 03_014_0063 tataḥ sa bhagavān viṣṇus taṁ vai bāṇaṁ mumoca ha 03_014_0064 śuṣkāśanisamākīrṇaṁ maholkābhiś ca bhārata 03_014_0065 pāṁsuvarṣeṇa mahatā meghavarṣaiś ca bhūtalam 03_014_0066 bhūmikampaiś ca nirghātair nādaiś ca vipulair api 03_014_0067 sa rāmaṁ vihvalaṁ kr̥tvā tejaś cākṣipya kevalam 03_014_0068 āgacchaj jvalito bāṇo rāmabāhupracoditaḥ 03_014_0069 sa tu vihvalatāṁ gatvā pratilabhya ca cetanām 03_014_0070 rāmaḥ pratyāgataprāṇaḥ prāṇamad viṣṇutejasam 03_014_0071 viṣṇunā so ’bhyanujñāto mahendram agamat punaḥ 03_014_0072 bhītas tu tatra nyavasad vrīḍitas tu mahātapāḥ 03_014_0073 tataḥ saṁvatsare ’tīte hr̥taujasam avasthitam 03_014_0074 nirmadaṁ duḥkhitaṁ dr̥ṣṭvā pitaro rāmam abruvan 03_014_0075 na vai samyag idaṁ putra viṣṇum āsādya vai kr̥tam 03_014_0076 sa hi pūjyaś ca mānyaś ca triṣu lokeṣu sarvadā 03_014_0077 gaccha putra nadīṁ puṇyāṁ vadhūsarakr̥tāhvayām 03_014_0078 tatropaspr̥śya tīrtheṣu punar vapur avāpsyasi 03_014_0079 dīptodaṁ nāma tat tīrthaṁ yatra te prapitāmahaḥ 03_014_0080 bhr̥gur devayuge rāma taptavān uttamaṁ tapaḥ 03_014_0081 tat tathā kr̥tavān rāmaḥ kaunteya vacanāt pituḥ 03_014_0082 prāptavāṁś ca punatejas tīrthe ’smin pāṇḍunandana 03_014_0083 etad īdr̥śakaṁ tāta rāmeṇākliṣṭakarmaṇā 03_014_0084 prāptam āsīn mahārāja viṣṇum āsādya vai purā % For a criticism of this passage, cf. Sukthankar, % "Epic Studies (VI)", ABORI. 1936.20f. % After 3.115.8, K1.2 B Dc Dn D3.4.6 G3 ins.: 03_015=0000 akr̥tavraṇa uvāca 03_015_0001 ahaṁ te kathayiṣyāmi mahad ākhyānam uttamam 03_015_0002 bhr̥gūṇāṁ rājaśārdūla vaṁśe jātasya bhārata 03_015_0003 rāmasya jāmadagnyasya caritaṁ devasaṁmitam 03_015_0004 haihayādhipateś caiva kārtavīryasya bhārata 03_015_0005 rāmeṇa cārjuno nāma haihayādhipatir hataḥ 03_015_0006 tasya bāhuśatāny āsaṁs trīṇi sapta ca pāṇḍava 03_015_0007 dattātreyaprasādena vimānaṁ kāñcanaṁ tathā 03_015_0008 aiśvaryaṁ sarvabhūteṣu pr̥thivyāṁ pr̥thivīpate 03_015_0009 avyāhatagatiś caiva rathas tasya mahātmanaḥ 03_015_0010 rathena tena tu sadā varadānena vīryavān 03_015_0011 mamarda devān yakṣāṁś ca r̥ṣīṁś caiva samantataḥ 03_015_0012 bhūtāṁś caiva sa sarvāṁs tu pīḍayām āsa sarvataḥ 03_015_0013 tato devāḥ sametyāhur r̥ṣayaś ca mahāvratāḥ 03_015_0014 devadevaṁ surārighnaṁ viṣṇuṁ satyaparākramam 03_015_0015 bhagavan bhūtarakṣārtham arjunaṁ jahi vai prabho 03_015_0016 vimānena ca divyena haihayādhipatiḥ punaḥ 03_015_0017 śacīsahāyaṁ krīḍantaṁ dharṣayām āsa vāsavam 03_015_0018 tatas tu bhagavān devaḥ śakreṇa sahitas tadā 03_015_0019 kārtavīryavināśārthaṁ mantrayām āsa bhārata 03_015_0020 yat tad bhūtahitaṁ kāryaṁ surendreṇa niveditam 03_015_0021 sa pratiśrutya tat sarvaṁ bhagavām̐l lokapūjitaḥ 03_015_0022 jagāma badarīṁ ramyāṁ svam evāśramamaṇḍalam 03_015_0023 etasminn eva kāle tu pr̥thivyāṁ pr̥thivīpatiḥ % [Correction! This insertion is found in D3 in ad- % dition to the MSS. mentioned on p. 385. The above % list has been corrected accordingly.] % After adhy. 142, B D except D1-3) ins. the foll. % addl. adhy.: 03_016=0000 lomaśa uvāca 03_016_0001 draṣṭāraḥ parvatāḥ sarve nadyaḥ sapurakānanāḥ 03_016_0002 tīrthāni caiva śrīmanti spr̥ṣṭaṁ ca salilaṁ karaiḥ 03_016_0003 parvataṁ mandaraṁ divyam eṣa panthāḥ prayāsyati 03_016_0004 samāhitā nirudvignāḥ sarve bhavata pāṇḍavāḥ 03_016_0005 ayaṁ devanivāso vai gantavyo vo bhaviṣyati 03_016_0006 r̥ṣīṇāṁ caiva divyānāṁ nivāsaḥ puṇyakarmaṇām 03_016_0007 eṣā śivajalā puṇyā yāti saumya mahānadī 03_016_0008 badarīprabhavā rājan devarṣigaṇasevitā 03_016_0009 eṣā vaihāyasair nityaṁ vālakhilyair mahātmabhiḥ 03_016_0010 arcitā copayātā ca gandharvaiś ca mahātmabhiḥ 03_016_0011 atra sāma sma gāyanti sāmagāḥ puṇyanisvanāḥ 03_016_0012 marīciḥ pulahaś caiva bhr̥guś caivāṅgirās tathā 03_016_0013 atrāhnikaṁ suraśreṣṭho japate samarudgaṇaḥ 03_016_0014 sādhyāś caivāśvinau caiva paridhāvanti taṁ tadā 03_016_0015 candramāḥ saha sūryeṇa jyotīṁṣi ca grahaiḥ saha 03_016_0016 ahorātravibhāgena nadīm enām anuvrajan 03_016_0017 etasyāḥ salilaṁ mūrdhnā vr̥ṣāṅkaḥ paryadhārayat 03_016_0018 gaṅgādvāre mahābhāga yena lokasthitir bhavet 03_016_0019 etāṁ bhagavatīṁ devīṁ bhavantaḥ sarva eva hi 03_016_0020 prayatenātmanā tāta pratigamyābhivādata 03_016_0021 tasya tad vacanaṁ śrutvā lomaśasya mahātmanaḥ 03_016_0022 ākāśagaṅgāṁ prayatāḥ pāṇḍavās te ’bhyavādayan 03_016_0023 abhivādya ca te sarve pāṇḍavā dharmacāriṇaḥ 03_016_0024 punaḥ prayātāḥ saṁhr̥ṣṭāḥ sarvair r̥ṣigaṇaiḥ saha 03_016_0025 tato dūrāt prakāśantaṁ pāṇḍuraṁ merusaṁnibham 03_016_0026 dadr̥śus te naraśreṣṭhā vikīrṇaṁ sarvatodiśam 03_016_0027 tān praṣṭukāmān vijñāya pāṇḍavān sa tu lomaśaḥ 03_016_0028 uvāca vākyaṁ vākyajñaḥ śr̥ṇudhvaṁ pāṇḍunandanāḥ 03_016_0029 etad vikīrṇaṁ suśrīmat kailāsaśikharopamam 03_016_0030 yat paśyasi naraśreṣṭha parvatapratimaṁ sthitam 03_016_0031 etāny asthīni daityasya narakasya mahātmanaḥ 03_016_0032 parvatapratimaṁ bhāti parvataprastarāśritam 03_016_0033 purātanena devena viṣṇunā paramātmanā 03_016_0034 daityo vinihatas tāta surarājahitaiṣiṇā 03_016_0035 daśa varṣasahasrāṇi tapas tapyan mahāmanāḥ 03_016_0036 aindraṁ prārthayate sthānaṁ tapaḥsvādhyāyavikramāt 03_016_0037 tapobalena mahatā bāhuvegabalena ca 03_016_0038 nityam eva durādharṣo dharṣayan sa diteḥ sutaḥ 03_016_0039 sa tu tasya balaṁ jñātvā dharme ca caritavratam 03_016_0040 bhayābhibhūtaḥ saṁvignaḥ śakra āsīt tadānagha 03_016_0041 tena saṁcintito devo manasā viṣṇur avyayaḥ 03_016_0042 sarvatragaḥ prabhuḥ śrīmān āgataś ca sthito babhau 03_016_0043 r̥ṣayaś cāpi taṁ sarve tuṣṭuvuś ca divaukasaḥ 03_016_0044 taṁ dr̥ṣṭvā jvalamānaśrīr bhagavān havyavāhanaḥ 03_016_0045 naṣṭatejāḥ samabhavat tasya tejobhibhartsitaḥ 03_016_0046 taṁ dr̥ṣṭvā varadaṁ devaṁ viṣṇuṁ devagaṇeśvaram 03_016_0047 prāñjaliḥ praṇato bhūtvā namaskr̥tya ca vajrabhr̥t 03_016_0048 prāha vākyaṁ tatas tattvaṁ yatas tasya bhayaṁ bhavet 03_016=0048 viṣṇur uvāca 03_016_0049 jānāmi te bhayaṁ śakra daityendrān narakāt tataḥ 03_016_0050 aindraṁ prārthayate sthānaṁ tapaḥsiddhena karmaṇā 03_016_0051 so ’ham enaṁ tava prītyā tapaḥsiddham api dhruvam 03_016_0052 viyunajmi dehād devendra muhūrtaṁ pratipālaya 03_016_0053 tasya viṣṇur mahātejāḥ pāṇinā cetanāṁ harat 03_016_0054 sa papāta tato bhūmau girirāja ivāhataḥ 03_016_0055 tasyaitad asthisaṁghātaṁ māyāvinihatasya vai 03_016_0056 idaṁ dvitīyam aparaṁ viṣṇoḥ karma prakāśate 03_016_0057 naṣṭā vasumatī kr̥tsnā pātāle caiva majjitā 03_016_0058 punar uddharitā tena vārāheṇaikaśr̥ṅgiṇā 03_016=0058 yudhiṣṭhira uvāca 03_016_0059 bhagavan vistareṇemāṁ kathāṁ kathaya tattvataḥ 03_016_0060 kathaṁ tena sureśena naṣṭā vasumatī tadā 03_016_0061 yojanānāṁ śataṁ brahman punar uddharitā tadā 03_016_0062 kena caiva prakāreṇa jagato dharaṇī dhruvā 03_016_0063 śivā devī mahābhāgā sarvasasyaprarohiṇī 03_016_0064 kasya caiva prabhāvād dhi yojanānāṁ śataṁ gatā 03_016_0065 kenaitad vīryasarvasvaṁ darśitaṁ paramātmanaḥ 03_016_0066 etat sarvaṁ yathātattvam icchāmi dvijasattama 03_016_0067 śrotuṁ vistaraśaḥ sarvaṁ tvaṁ hi tasya pratiśrayaḥ 03_016=0067 lomaśa uvāca 03_016_0068 yat te ’haṁ paripr̥ṣṭo ’smi kathām etāṁ yudhiṣṭhira 03_016_0069 tat sarvam akhileneha śrūyatāṁ mama bhāṣataḥ 03_016_0070 purā kr̥tayuge tāta vartamāne ’bhayaṁkare 03_016_0071 yamatvaṁ kārayām āsa ādidevaḥ purātanaḥ 03_016_0072 yamatvaṁ kurvatas tasya devadevasya dhīmataḥ 03_016_0073 na tatra mriyate kaś cij jāyate vā tathācyuta 03_016_0074 vardhante pakṣisaṁghāś ca tathā paśugaveḍakam 03_016_0075 gavāśvaṁ ca mr̥gāś caiva sarve te piśitāśanāḥ 03_016_0076 tathā puruṣaśārdūla mānuṣāś ca paraṁtapa 03_016_0077 sahasraśo hy ayutaśo vardhante salilaṁ yathā 03_016_0078 etasmin saṁkule tāta vartamāne bhayaṁkare 03_016_0079 atibhārād vasumatī yojanānāṁ śataṁ gatā 03_016_0080 sā vai vyathitasarvāṅgī bhāreṇākrāntacetanā 03_016_0081 nārāyaṇaṁ varaṁ devaṁ prapannā śaraṇaṁ gatā 03_016=0081 pr̥thivy uvāca 03_016_0082 bhagavaṁs tvatprasādād dhi tiṣṭheyaṁ suciraṁ tv iha 03_016_0083 bhāreṇāsmi samākrāntā na śaknomi sma vartitum 03_016_0084 mamemaṁ bhagavan bhāraṁ vyapanetuṁ tvam arhasi 03_016_0085 śaraṇāgatāsmi te deva prasādaṁ kuru me vibho 03_016=0085 lomaśa uvāca 03_016_0086 tasyās tad vacanaṁ śrutvā bhagavān akṣaraḥ prabhuḥ 03_016_0087 provāca vacanaṁ hr̥ṣṭaḥ śravyākṣarasamīritam 03_016_0088 na te mahi bhayaṁ kāryaṁ bhārārte vasudhāriṇi 03_016_0089 ayam evaṁ tathā kurmi yathā laghvī bhaviṣyasi 03_016_0090 sa tāṁ visarjayitvā tu vasudhāṁ śailakuṇḍalām 03_016_0091 tato varāhaḥ saṁvr̥tta ekaśr̥ṅgo mahādyutiḥ 03_016_0092 raktābhyāṁ nayanābhyāṁ tu bhayam utpādayann iva 03_016_0093 dhūmaṁ ca jvalayam̐l lakṣmyā tatra deśe vyavardhata 03_016_0094 sa gr̥hītvā vasumatīṁ śr̥ṅgeṇaikena bhāsvatā 03_016_0095 yojanānāṁ śataṁ vīra samuddharati so ’kṣaraḥ 03_016_0096 tasyāṁ coddhāryamāṇāyāṁ saṁkṣobhaḥ samajāyata 03_016_0097 devāḥ saṁkṣubhitāḥ sarve r̥ṣayaś ca tapodhanāḥ 03_016_0098 hāhābhūtam abhūt sarvaṁ tridivaṁ vyoma bhūs tathā 03_016_0099 na paryavasthitaḥ kaś cid devo vā mānuṣo ’pi vā 03_016_0100 tato brahmāṇam āsīnaṁ jvalamānam iva śriyā 03_016_0101 devāḥ sarṣigaṇāś caiva upatasthur anekaśaḥ 03_016_0102 upasarpya ca deveśaṁ brahmāṇaṁ lokasākṣikam 03_016_0103 bhūtvā prāñjalayaḥ sarve vākyam uccārayaṁs tadā 03_016_0104 lokāḥ saṁkṣubhitāḥ sarve vyākulaṁ ca carācaram 03_016_0105 samudrāṇāṁ ca saṁkṣobhas tridaśeśa prakāśate 03_016_0106 saiṣā vasumatī kr̥tsnā yojanānāṁ śataṁ gatā 03_016_0107 kim etat kiṁprabhāveṇa yenedaṁ vyākulaṁ jagat 03_016_0108 ākhyātu no bhavāñ śīghraṁ visaṁjñāḥ smeha sarvaśaḥ 03_016=0108 brahmovāca 03_016_0109 asurebhyo bhayaṁ nāsti yuṣmākaṁ kutra cit kva cit 03_016_0110 śrūyatāṁ yat kr̥teṣv eva saṁkṣobho jāyate ’marāḥ 03_016_0111 yo ’sau sarvatragaḥ śrīmān akṣarātmā vyavasthitaḥ 03_016_0112 tasya prabhāvāt saṁkṣobhas tridivasya prakāśate 03_016_0113 yaiṣā vasumatī kr̥tsnā yojanānāṁ śataṁ gatā 03_016_0114 samuddhr̥tā punas tena viṣṇunā paramātmanā 03_016_0115 tasyām uddhāryamāṇāyāṁ saṁkṣobhaḥ samajāyata 03_016_0116 evaṁ bhavanto jānantu chidyatāṁ saṁśayaś ca vaḥ 03_016=0116 devā ūcuḥ 03_016_0117 kva tadbhūtaṁ vasumatīṁ samuddharati hr̥ṣṭavat 03_016_0118 taṁ deśaṁ bhagavan brūhi tatra yāsyāmahe vayam 03_016=0118 brahmovāca 03_016_0119 hanta gacchata bhadraṁ vo nandane paśyata sthitam 03_016_0120 eṣo ’tra bhagavāñ śrīmān suparṇaḥ saṁprakāśate 03_016_0121 vārāheṇaiva rūpeṇa bhagavām̐l lokabhāvanaḥ 03_016_0122 kālānala ivābhāti pr̥thivītalam uddharan 03_016_0123 etasyorasi suvyaktaṁ śrīvatsam abhirājate 03_016_0124 paśyadhvaṁ vibudhāḥ sarve bhūtam etad anāmayam 03_016=0124 lomaśa uvāca 03_016_0125 tato dr̥ṣṭvā mahātmānaṁ śrutvā cāmantrya cāmarāḥ 03_016_0126 pitāmahaṁ puraskr̥tya jagmur devā yathāgatam 03_016=0126 vaiśaṁpāyana uvāca 03_016_0127 śrutvā tu tāṁ kathāṁ sarve pāṇḍavā janamejaya 03_016_0128 lomaśādeśitenāśu pathā jagmuḥ prahr̥ṣṭavat 03_016=0128 Colophon. % It may be noted that this passage is om. % also in the old Āraṇyakaparvan MS. belonging to % the Bombay Branch of the Royal Asiatic Society % (Bhau Daji collection No. 245). % After adhy. 153, B (for B1 see below) D (except % D1-3.5) S ins. the foll. addl. adhy.: 03_017=0000 vaiśaṁpāyana uvāca 03_017_0001 tasmin nivasamāno ’tha dharmarājo yudhiṣṭhiraḥ 03_017_0002 kr̥ṣṇayā sahitān bhrātr̥̄n ity uvāca sahadvijān 03_017_0003 dr̥ṣṭāni tīrthāny asmābhiḥ puṇyāni ca śivāni ca 03_017_0004 manaso hlādanīyāni vanāni ca pr̥thak pr̥thak 03_017_0005 devaiḥ pūrvaṁ vicīrṇāni munibhiś ca mahātmabhiḥ 03_017_0006 yathākramaviśeṣeṇa dvijaiḥ saṁpūjitāni ca 03_017_0007 r̥ṣīṇāṁ pūrvacaritaṁ tathā karma viceṣṭitam 03_017_0008 rājarṣīṇāṁ ca caritaṁ kathāś ca vividhāḥ śubhāḥ 03_017_0009 śr̥ṇvānās tatra tatra sma āśrameṣu śiveṣu ca 03_017_0010 abhiṣekaṁ dvijaiḥ sārdhaṁ kr̥tavanto viśeṣataḥ 03_017_0011 arcitāḥ satataṁ devāḥ puṣpair adbhiḥ sadā ca vaḥ 03_017_0012 yathālabdhair mūlaphalaiḥ pitaraś cāpi tarpitāḥ 03_017_0013 parvateṣu ca ramyeṣu sarveṣu ca saraḥsu ca 03_017_0014 udadhau ca mahāpuṇye sūpaspr̥ṣṭaṁ mahātmabhiḥ 03_017_0015 ilā sarasvatī sindhur yamunā narmadā tathā 03_017_0016 nānātīrtheṣu ramyeṣu sūpaspr̥ṣṭaṁ saha dvijaiḥ 03_017_0017 gaṅgādvāram atikramya bahavaḥ parvatāḥ śubhāḥ 03_017_0018 himavān parvataś caiva nānādvijagaṇāyutaḥ 03_017_0019 viśālā badarī dr̥ṣṭā naranārāyaṇāśramaḥ 03_017_0020 divyā puṣkariṇī dr̥ṣṭā siddhadevarṣipūjitā 03_017_0021 yathākramaviśeṣeṇa sarvāṇy āyatanāni ca 03_017_0022 darśitāni dvijaśreṣṭhā lomaśena mahātmanā 03_017_0023 imaṁ vaiśravaṇāvāsaṁ puṇyaṁ siddhaniṣevitam 03_017_0024 kathaṁ bhīma gamiṣyāmo gatir antaradhīyatām 03_017_0025 evaṁ bruvati rājendre vāg uvācāśarīriṇī 03_017_0026 na śakyo durgamo gantum ito vaiśravaṇāśramāt 03_017_0027 anenaiva pathā rājan pratigaccha yathāgatam 03_017_0028 naranārāyaṇasthānaṁ badarīty abhiviśrutam 03_017_0029 tasmād yāsyasi kaunteya siddhacāraṇasevitam 03_017_0030 bahupuṣpaphalaṁ ramyam āśramaṁ vr̥ṣaparvaṇaḥ 03_017_0031 atikramya ca taṁ pārtha tv ārṣṭiṣeṇāśrame vaseḥ 03_017_0032 tato drakṣyasi kaunteya niveśaṁ dhanadasya ca 03_017_0033 etasminn antare vāyur divyagandhavahaḥ śuciḥ 03_017_0034 sukhaprahlādanaḥ śītaḥ puṣpavarṣaṁ vavarṣa ca 03_017_0035 śrutvā tu divyam ākāśād vācaṁ sarve visismiyuḥ 03_017_0036 r̥ṣīṇāṁ brāhmaṇānāṁ ca pārthivānāṁ viśeṣataḥ 03_017_0037 śrutvā tan mahad āścaryaṁ dvijo dhaumyo ’bravīt tadā 03_017_0038 na śakyam uttaraṁ vaktum evaṁ bhavatu bhārata 03_017_0039 tato yudhiṣṭhiro rājā pratijagrāha tad vacaḥ 03_017_0040 pratyāgamya punas taṁ tu naranārāyaṇāśramam 03_017_0041 bhīmasenādibhiḥ sarvair bhrātr̥bhiḥ parivāritaḥ 03_017_0042 pāñcālyā brāhmaṇāś caiva nyavasanta sukhaṁ tadā 03_017=0042 Colophon. % After 3.175.11, B Dc Dn D4.6 ins. the foll. % passage, K3 ins. only lines 1-4 thereof: 03_018_0001 bhīmasenas tu vikhyāto mahāntaṁ daṁṣṭriṇaṁ balāt 03_018_0002 nighnan nāgaśataprāṇo vane tasmin mahābhujaḥ 03_018_0003 mr̥gāṇāṁ savarāhāṇāṁ mahiṣāṇāṁ mahābhujaḥ 03_018_0004 vinighnaṁs tatra tatraiva bhīmo bhīmaparākramaḥ 03_018_0005 sa mātaṅgaśataprāṇo manuṣyaśatavāraṇaḥ 03_018_0006 siṁhaśārdūlavikrānto vane tasmin mahābalaḥ 03_018_0007 vr̥kṣān utpāṭayām āsa tarasā vai babhañja ca 03_018_0008 pr̥thivyāś ca pradeśān vai nādayaṁs tu vanāni ca 03_018_0009 parvatāgrāṇi vai mr̥dnan nādayānaś ca vijvaraḥ 03_018_0010 prakṣipan pādapāṁś cāpi nādenāpūrayan mahīm 03_018_0011 vegena nyapatad bhīmo nirbhayaś ca punaḥ punaḥ 03_018_0012 āsphoṭayan kṣveḍayaṁś ca talatālāṁś ca vādayan 03_018_0013 cirasaṁbaddhadarpas tu bhīmaseno vane tadā 03_018_0014 gajendrāś ca mahāsattvā mr̥gendrāś ca mahābalāḥ 03_018_0015 bhīmasenasya nādena vyamuñcanta guhā bhayāt 03_018_0016 kva cit pradhāvaṁs tiṣṭhaṁś ca kva cic copaviśaṁs tathā 03_018_0017 mr̥gaprepsur mahāraudre vane carati nirbhayaḥ 03_018_0018 sa tatra manujavyāghro vane vanacaropamaḥ 03_018_0019 padbhyām abhisamāpede bhīmaseno mahābalaḥ 03_018_0020 sa praviṣṭo mahāraṇye nādān nadati cādbhutān 03_018_0021 trāsayan sarvabhūtāni mahāsattvaparākramaḥ 03_018_0022 tato bhīmasya śabdena bhītāḥ sarpā guhāśayāḥ 03_018_0023 atikrāntās tu vegena jagāmānusr̥taḥ śanaiḥ 03_018_0024 tato ’maravaraprakhyo bhīmaseno mahābalaḥ % [Correction! This insertion is found in D6 in % addition to the MSS. mentioned on p. 595. The % above list has been corrected accordingly.] % K4 D1.2 ins. after 3.177.14: K2 (om. lines 1-20) % ins. after 3.177.13 (cf. passage No. 32 below): 03_019=0000 sarpa uvāca 03_019_0001 dharmaṁ sarve praśaṁsanti devā brahmarṣayas tathā 03_019_0002 tasmāt samāsato dharmaṁ kathayasva mamānagha 03_019=0002 yudhiṣṭhira uvāca 03_019_0003 satyaṁ damas tapaḥ śaucaṁ saṁtoṣo hrīḥ kṣamārjavam 03_019_0004 jñānaṁ śamo dayā dhyānam eṣa dharmaḥ sanātanaḥ 03_019=0004 sarpa uvāca 03_019_0005 kiṁ satyaṁ procyate rājan ko damaḥ saṁprakīrtitaḥ 03_019_0006 tapaso lakṣaṇaṁ kiṁ syāt kiṁ tac chaucam udāhr̥tam 03_019=0006 yudhiṣṭhira uvāca 03_019_0007 satyaṁ bhūtahitaṁ proktaṁ manaso damanaṁ damaḥ 03_019_0008 tapaḥ svadharmavartitvaṁ śaucaṁ saṁkaravarjanam 03_019=0008 sarpa uvāca 03_019_0009 saṁtoṣaḥ kaḥ paraḥ proktaḥ kā ca hrīḥ parikīrtitā 03_019_0010 kṣamā ca kā parā proktā kiṁ cārjavam udāhr̥tam 03_019=0010 yudhiṣṭhira uvāca 03_019_0011 saṁtoṣo viṣayatyāgo hrīr akāryanivartanam 03_019_0012 kṣamā dvaṁdvasahiṣṇutvam ārjavaṁ samacittatā 03_019=0012 sarpa uvāca 03_019_0013 kiṁ jñānaṁ procyate rājan kaḥ śamaś ca prakīrtitaḥ 03_019_0014 dayā ca kā parā proktā kiṁ ca dhyānam udāhr̥tam 03_019=0014 yudhiṣṭhira uvāca 03_019_0015 jñānaṁ tattvārthasaṁbodhaḥ śamaś cittapraśāntatā 03_019_0016 dayā bhūtahitaiṣitvaṁ dhyānaṁ nirviṣayaṁ manaḥ 03_019=0016 sarpa uvāca 03_019_0017 kaḥ śatrur durjayaḥ puṁsāṁ kaś ca vyādhir anantakaḥ 03_019_0018 kīdr̥śaś ca smr̥taḥ sādhur asādhuḥ kīdr̥śaḥ smr̥taḥ 03_019=0018 yudhiṣṭhira uvāca 03_019_0019 krodhas tu durjayaḥ śatrur lobho vyādhir anantakaḥ 03_019_0020 sarvabhūtahitaḥ sādhur asādhur nirdayaḥ smr̥taḥ 03_019=0020 sarpa uvāca 03_019_0021 ko mohaḥ procyate rājan kaś ca mānaḥ prakīrtitaḥ 03_019_0022 kim ālasyaṁ ca vijñeyaṁ kaś ca śoka ihocyate 03_019=0022 yudhiṣṭhira uvāca 03_019_0023 moho dharmavimūḍhatvaṁ mānas tv ātmābhimānitā 03_019_0024 dharmaniṣkriyatālasyaṁ śokas tv ajñānam ucyate 03_019=0024 sarpa uvāca 03_019_0025 kiṁ sthairyaṁ munibhiḥ proktaṁ kiṁ tad dhairyam udāhr̥tam 03_019_0026 snānaṁ ca kiṁ paraṁ proktaṁ kiṁ tad dānam ihocyate 03_019=0026 yudhiṣṭhira uvāca 03_019_0027 svadharme sthiratā sthairyaṁ dhairyam indriyanigrahaḥ 03_019_0028 snānaṁ manomalatyāgo dānaṁ tv abhayadakṣiṇā 03_019=0028 sarpa uvāca 03_019_0029 kaḥ paṇḍitaḥ pumāñ jñeyaḥ kaś ca mūrkho janeśvara 03_019_0030 saṁsārahetuḥ kaś cāsya hr̥ttāpaḥ kaḥ paras tathā 03_019=0030 yudhiṣṭhira uvāca 03_019_0031 dharmātmā paṇḍito jñeyo nāstiko mūrkha ucyate 03_019_0032 kāmaḥ saṁsārahetuś ca hr̥ttāpo matsaraḥ paraḥ 03_019=0032 sarpa uvāca 03_019_0033 ko ’haṁkāra iti proktaḥ kaś cid dambho janeśvara 03_019_0034 abhyasūyā ca kā proktā kiṁ tat paiśunyam ucyate 03_019=0034 yudhiṣṭhira uvāca 03_019_0035 mohajñānam ahaṁkāro dambho dharmadhvajocchrayaḥ 03_019_0036 dharmadveṣo hy asūyā ca paiśunyaṁ paradūṣaṇam 03_019=0036 sarpa uvāca 03_019_0037 dharmaś cārthaś ca kāmaś ca parasparavirodhinaḥ 03_019_0038 teṣāṁ nityavirodhitvāt kva nu syāt saṁgataṁ nr̥pa 03_019=0038 yudhiṣṭhira uvāca 03_019_0039 saṁtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca 03_019_0040 yasminn etat kule nityaṁ kalyāṇaṁ tatra vai dhruvam 03_019_0041 yadā bhartā ca bhāryā ca parasparavaśānugau 03_019_0042 tadā dharmārthakāmānāṁ trayāṇām api saṁgamaḥ 03_019=0042 sarpa uvāca 03_019_0043 jātyā kulena vr̥ttena svādhyāyena śrutena ca 03_019_0044 brāhmaṇyaṁ kena bhavati prabrūhy etad viniścayam 03_019=0044 yudhiṣṭhira uvāca 03_019_0045 na jātir na kulaṁ tāta na svādhyāyaḥ śrutaṁ na ca 03_019_0046 kāraṇāni dvijatvasya vr̥ttam eva tu kāraṇam 03_019_0047 aneke munayas tāta tiryagyonisamāśritāḥ 03_019_0048 svadharmācāraniratā brahmalokam ito gatāḥ 03_019_0049 bahunā kim adhītena naṭasyeva durātmanaḥ 03_019_0050 tenādhītaṁ śrutaṁ tena yo vr̥ttam anutiṣṭhati 03_019_0051 kapālasthaṁ yathā toyaṁ śvadr̥tau ca yathā payaḥ 03_019_0052 duṣṭaṁ syāt sthānadoṣeṇa vr̥ttahīne tathā śrutam 03_019_0053 vr̥ttaṁ yatnena rakṣyaṁ syād vittam eti ca yāti ca 03_019_0054 akṣīṇo vittataḥ kṣīṇo vr̥ttatas tu hato hataḥ 03_019_0055 kiṁ kulenopadiṣṭena vipulena durātmanaḥ 03_019_0056 kr̥mayaḥ kiṁ na jāyante kusumeṣu sugandhiṣu 03_019_0057 tasmād viddhi mahārāja vr̥ttaṁ brāhmaṇalakṣaṇam 03_019_0058 caturvedo ’pi durvr̥ttaḥ śūdrāt pāpataraḥ smr̥taḥ 03_019_0059 yo ’gnihotraparo dāntaḥ saṁtoṣaniyataḥ śuciḥ 03_019_0060 tapaḥsvādhyāyaśīlaś ca taṁ devā brāhmaṇaṁ viduḥ 03_019_0061 sarvadvaṁdvasaho dhīraḥ sarvasaṅgavivarjitaḥ 03_019_0062 sarvabhūtahito maitras taṁ devā brāhmaṇaṁ viduḥ 03_019_0063 yena kena cid ācchanno yena kena cid āsitaḥ 03_019_0064 yatrakvacanaśāyī ca taṁ devā brāhmaṇaṁ viduḥ 03_019_0065 yo ’her iva gaṇād bhīto sanmānān maraṇād iva 03_019_0066 kuṇapād iva ca strībhyas taṁ devā brāhmaṇaṁ viduḥ % After 3.178.28, K2.4 ins.: 03_020=0000 sarpa uvāca 03_020_0001 uktās te sarvaśas tāta praśnāḥ praśnavidāṁ vara 03_020_0002 idānīm eṣa muñcāmi bhrātaraṁ te vr̥kodaram 03_020=0002 vaiśaṁpāyana uvāca 03_020_0003 nahuṣeṇa tato muktaṁ bhīmam āśliṣya sodaram 03_020_0004 yudhiṣṭhiro ’pi dharmātmā nahuṣaṁ pratyapūjayat 03_020_0005 nahuṣo ’pi muneḥ śāpād vimuktaḥ prītamānasaḥ 03_020_0006 divyarūpadharaḥ śrīmān pratyuvāca yudhiṣṭhiram 03_020_0007 saṁbhāṣyaṁ sādhubhiḥ puṇyam iti vai vaidikī śrutiḥ 03_020_0008 sarpatvāt paśya mukto ’haṁ tvayā saṁbhāṣya sādhunā 03_020_0009 dharmaṁ kila narāḥ kr̥tvā labhante satsutān iha 03_020_0010 dharmeṇa kaḥ kr̥to dharmo yena labdho bhavān sutaḥ 03_020_0011 na kevalaṁ prajā dhanyā yāsāṁ rājan nr̥po bhavān 03_020_0012 dharmo ’pi dhanyo dharmajña yasya putras tvam īdr̥śaḥ 03_020_0013 dr̥ṣṭāḥ śrutāś ca bahavo nr̥pā dharmaparāyaṇāḥ 03_020_0014 na śruto na ca dr̥ṣṭo me dharmajñas tvādr̥śo nr̥paḥ 03_020=0014 yudhiṣṭhira uvāca 03_020_0015 sabhāgyo ’haṁ mahābhāga yasya tuṣṭo bhavān guṇaiḥ 03_020_0016 nāsabhāgyasya tuṣyanti devakalpā bhavādr̥śāḥ 03_020_0017 kiṁ tu kautūhalaṁ tāta mama pārthivasattama 03_020_0018 ataḥ pr̥cchāmi sauhārdāt tvām ahaṁ nābhyasūyayā 03_020_0019 sarvaśāstrārthatattvajñaṁ trailokyeśvarapūjitam 03_020_0020 kathaṁ tvām āviśan mohaḥ prākr̥taṁ puruṣaṁ yathā 03_020=0020 nahuṣa uvāca 03_020_0021 śrutaśīlādibhir yuktaṁ dhārmikaṁ tapasi sthitam 03_020_0022 suprājñam api kaunteya r̥ddhir mohayate naram 03_020_0023 hīnābhijanavr̥tto ’pi na sa rājāsti kaś cana 03_020_0024 yasya cetasi rājendra karoti na madaḥ padam 03_020_0025 yathāgnau dhruvam uṣṇatvam anile calanaṁ yathā 03_020_0026 yathā śaśini śītatvaṁ tathaiśvarye dhruvo madaḥ 03_020_0027 aiśvaryatimiraṁ cakṣur na tat paśyati nirmalam 03_020_0028 paścād vimalatāṁ yāti vinipātāñjanāñjitam 03_020_0029 vartamānaḥ sukhe svarge nāvaitīti matir mama 03_020_0030 so ’ham aiśvaryamohena yadāviṣṭo yudhiṣṭhira 03_020_0031 patitaḥ pratisaṁbuddhaḥ sāṁprataṁ bodhayāmi vaḥ 03_020_0032 lokadvayahitaṁ vaktuṁ jñātuṁ ko vā na paṇḍitaḥ 03_020_0033 tatkriyānuvidhānatve munayo ’pi na paṇḍitāḥ 03_020_0034 tasmāl lokadvayasyeṣṭaṁ kartavyaṁ te narādhipa 03_020_0035 guhyam etan mahābāho kathitaṁ te mayākhilam 03_020_0036 dvijāś ca nāvamantavyās trailokyeśvarapūjitāḥ 03_020_0037 devavat pūjanīyāś ca dānamānārcanādibhiḥ 03_020_0038 yaiḥ kr̥taḥ sarvabhakṣo ’gnir apeyaś ca mahodadhiḥ 03_020_0039 kṣayī cāpāditaś candraḥ ko na naśyet prakopya tān 03_020_0040 lokān anyān sr̥jeyur ye lokapālāṁś ca kopitāḥ 03_020_0041 devān kuryur adevāṁś ca kaḥ kṣuṇvaṁs tān samr̥dhnuyāt 03_020_0042 yān upāśritya tiṣṭhanti lokā devāś ca sarvadā 03_020_0043 brahma caiva dhanaṁ yeṣāṁ ko hiṁsyāt tāñ jijīviṣuḥ 03_020_0044 praṇītaś cāpraṇītaś ca yathāgnir daivataṁ mahat 03_020_0045 evaṁ vidvān avidvāṁś ca brāhmaṇo daivataṁ param % K2 B2-4 Dc Dn D3 (the lost MS. having sections % 1-36 only on suppl. fol. sec. m.).4.6 G3 ins. the foll. % passage after adhy. 190: K4 D1.2.3 (orig.) ins. it % after adhy. 206 (K4 D1.2 reading sections 1-36 % after section 158): 03_021: 1 03_021: vaiśaṁpāyana uvāca | 03_021: mārkaṇḍeyam r̥ṣayo brāhmaṇā yudhiṣṭhiraś ca paryapr̥cchan | r̥ṣiḥ kena 03_021: dīrghāyur āsīd bakaḥ ||1|| mārkaṇḍeyas tu tān sarvān uvāca | mahātapā 03_021: dīrghāyuś ca bako rājarṣiḥ | nātra kāryā vicāraṇā ||2|| 03_021: etac chrutvā tu kaunteyo bhrātr̥bhiḥ saha bhārata | 03_021: mārkaṇḍeyaṁ paryapr̥cchad dharmarājo yudhiṣṭhiraḥ ||3|| 03_021: bakadālbhyau mahātmānau śrūyete cirajīvinau | 03_021: sakhāyau devarājasya tāv r̥ṣī lokasaṁmatau ||4|| 03_021: etad icchāmi bhagavan bakaśakrasamāgamam | 03_021: sukhaduḥkhasamāyuktaṁ tattvena kathayasva me ||5|| 03_021: mārkaṇḍeya uvāca | 03_021: vr̥tte devāsure rājan saṁgrāme lomaharṣaṇe | 03_021: trayāṇām api lokānām indro lokādhipo ’bhavat ||6|| 03_021: samyag varṣati parjanyaḥ sasyasapada uttamāḥ | 03_021: nirāmayāḥ sudharmiṣṭhāḥ prajā dharmaparāyaṇāḥ ||7|| 03_021: muditaś ca janaḥ sarvaḥ svadharmeṣu vyavasthitaḥ | 03_021: tāḥ prajā muditāḥ sarvā dr̥ṣṭvā balaniṣūdanaḥ ||8|| 03_021: tatas tu mudito rājan devarājaḥ śatakratuḥ | 03_021: airāvataṁ samāsthāya tāḥ paśyan muditāḥ prajāḥ ||9|| 03_021: āśramāṁś ca vicitrāṁś ca nadīś ca vividhāḥ śubhāḥ | 03_021: nagarāṇi samr̥ddhāni kheṭāñ janapadāṁs tathā ||10|| 03_021: prajāpālanadakṣāṁś ca narendrān dharmacāriṇaḥ | 03_021: udapānaṁ prapā vāpī taḍāgāni sarāṁsi ca ||11|| 03_021: nānāvratasamācāraiḥ sevitāni dvijottamaiḥ | 03_021: tato ’vatīrya ramyāyāṁ pr̥thvyāṁ rājañ śatakratuḥ ||12|| 03_021: tatra ramye śive deśe bahuvr̥kṣasamākule | 03_021: pūrvasyāṁ diśi ramyāyāṁ samudrābhyāśato nr̥pa ||13|| 03_021: tatrāśramapadaṁ ramyaṁ mr̥gadvijaniṣevitam | 03_021: tatrāśramapade ramye bakaṁ paśyati devarāṭ ||14|| 03_021: bakas tu dr̥ṣṭvā devendraṁ dr̥ḍhaṁ prītamanābhavat | 03_021: pādyāsanārghadānena phalamūlair athārcayat ||15|| 03_021: sukhopaviṣṭo varadas tatas tu balasūdanaḥ | 03_021: tataḥ praśnaṁ bakaṁ deva uvāca tridaśeśvaraḥ ||16|| 03_021: śataṁ varṣasahasrāṇi mune jātasya te ’nagha | 03_021: samākhyāhi mama brahman kiṁ duḥkhaṁ cirajīvinām ||17|| 03_021: baka uvāca | 03_021: apriyaiḥ saha saṁvāsaḥ priyaiś cāpi vinābhavaḥ | 03_021: asadbhiḥ saṁprayogaś ca tad duḥkhaṁ cirajīvinām ||18|| 03_021: putradāravināśo ’tra jñātīnāṁ suhr̥dām api | 03_021: pareṣv āyattatā kr̥cchraṁ kiṁ nu duḥkhataraṁ tataḥ ||19|| 03_021: nānyad duḥkhataraṁ kiṁ cil lokeṣu pratibhāti me | 03_021: arthair vihīnaḥ puruṣaḥ paraiḥ saṁparibhūyate ||20|| 03_021: akulānāṁ kule bhāvaṁ kulīnānāṁ kulakṣayam | 03_021: saṁyogaṁ viprayogaṁ ca paśyanti cirajīvinaḥ ||21|| 03_021: api pratyakṣam evaitat tava deva śatakrato | 03_021: akulānāṁ samr̥ddhānāṁ kathaṁ kulaviparyayaḥ ||22|| 03_021: devadānavagandharvamanuṣyoragarākṣasāḥ | 03_021: prāpnuvanti viparyāsaṁ kiṁ nu duḥkhataraṁ tataḥ ||23|| 03_021: kule jātāś ca kliśyante dauṣkuleyavaśānugāḥ | 03_021: āḍhyair daridrāvamatāḥ kiṁ nu duḥkhataraṁ tataḥ | 03_021: loke vaidharmyam etat tu dr̥śyate bahuvistaram ||24|| 03_021: hīnajñānāś ca dr̥śyante kliśyante prājñakovidāḥ | 03_021: bahuduḥkhaparikleśaṁ mānuṣyam iha dr̥śyate ||25|| 03_021: indra uvāca | 03_021: punar eva mahābhāga devarṣigaṇasevita | 03_021: samākhyāhi mama brahman kiṁ sukhaṁ cirajīvinām ||26|| 03_021: baka uvāca | 03_021: aṣṭame dvādaśe vāpi śākaṁ yaḥ pacate gr̥he | 03_021: kumitrāṇy anapāśritya kiṁ vai sukhataraṁ tataḥ ||27|| 03_021: yatrāhāni na gaṇyante nainam āhur mahāśanam | 03_021: api śākaṁ pacānasya sukhaṁ vai maghavan gr̥he ||28|| 03_021: arjitaṁ svena vīryeṇa nānyapāśritya kaṁ cana | 03_021: phalaśākam api śreyo bhoktuṁ hy akr̥paṇaṁ gr̥he ||29|| 03_021: parasya tu gr̥he bhoktuḥ paribhūtasya nityaśaḥ | 03_021: sumr̥ṣṭam api na śreyo vikalpo ’yam ataḥ satām ||30|| 03_021: śvavat kīlālapo yas tu parānnaṁ bhoktum icchati | 03_021: dhig astu tasya tad bhuktaṁ kr̥paṇasya durātmanaḥ ||31|| 03_021: yo dattvātithibhūtebhyaḥ pitr̥bhyaś ca dvijottamaḥ | 03_021: śiṣṭāny annāni yo bhuṅkte kiṁ vai sukhataraṁ tataḥ ||32|| 03_021: ato mr̥ṣṭataraṁ nānyat pūtaṁ kiṁ cic chatakrato | 03_021: dattvā yas tv atithibhyo vai bhuṅkte tenaiva nityaśaḥ ||33|| 03_021: yāvato hy andhasaḥ piṇḍān aśnāti satataṁ dvijaḥ | 03_021: tāvatāṁ gosahasrāṇāṁ phalaṁ prāpnoti dāyakaḥ ||34|| 03_021: yad eno yauvanakr̥taṁ tat sarvaṁ naśyate dhruvam | 03_021: sadakṣiṇasya bhuktasya dvijasya tu kare gatam | 03_021: yad vāri vāriṇā siñcet tad dhy enas tarate kṣaṇāt ||35|| 03_021: mārkaṇḍeya uvāca | 03_021: etāś cānyāś ca vai bahvīḥ kathayitvā kathāḥ śubhāḥ | 03_021: bakena saha devendra āpr̥cchya tridivaṁ gataḥ ||36|| 03_021: Colophon. 03_021: 2 03_021: vaiśaṁpāyana uvāca | 03_021: tataḥ pāṇḍavāḥ punar mārkaṇḍeyam ūcuḥ | kathitaṁ brāhmaṇamahābhāgyam | 03_021: rājanyamahābhāgyam idānīṁ śuśrūṣām āha iti ||37|| 03_021: tān uvāca mārkaṇḍeyo maharṣiḥ | śrūyatām idānīṁ rājanyānāṁ mahābhāgyam iti ||38|| 03_021: kurūṇām anyatamaḥ suhotro nāma rājā maharṣīn abhigamya 03_021: nivr̥tya rathastham eva rājānam auśīnaraṁ śibiṁ dadarśābhimukham ||39|| 03_021: tau sametya paraspareṇa yathāvayaḥ pūjāṁ prayujya guṇasāmyena 03_021: paraspareṇa tulyātmānau viditvānyonyasya panthānaṁ na dadatuḥ ||40|| 03_021: tatra nāradaḥ prādur āsīt | kim idaṁ bhavantau parasparasya panthānam āvr̥tya 03_021: tiṣṭhata iti ||41|| tāv ūcatur nāradam | naitad bhagavan | pūrvakarmakartrādibhir 03_021: viśiṣṭasya panthā upadiśyate samarthāya vā | āvāṁ ca sakhyaṁ 03_021: paraspareṇopagatau | tac cāvadhānato ’tyutkr̥ṣṭam adharottaraṁ paribhraṣṭam ||42|| 03_021: nāradas tv evam uktaḥ ślokatrayam apaṭhat ||43|| 03_021: krūraḥ kauravya mr̥dave mr̥duḥ krūre ca kaurava | 03_021: sādhuś cāsādhave sādhuḥ sādhave nāpnuyāt katham ||44|| 03_021: kr̥taṁ śataguṇaṁ kuryān nāsti deveṣu nirṇayaḥ | 03_021: auśīnaraḥ sādhuśīlo bhavato vai mahīpatiḥ ||45|| 03_021: jayet kadaryaṁ dānena satyenānr̥tavādinam | 03_021: kṣamayā krūrakarmāṇam asādhuṁ sādhunā jayet ||46|| 03_021: tad ubhāv eva bhavantāv udārau | ya idānīṁ bhavadbhyām anyatamaḥ so ’pasarpatu | 03_021: etad vai nidarśanam | ity uktvā tūṣṇīṁ nārado babhūva ||47|| 03_021: etac chrutvā tu kauravyaḥ śibiṁ pradakṣiṇaṁ kr̥tvā panthānaṁ dattvā bahukarmabhiḥ 03_021: praśasya prayayau ||48|| tad etad rājño mahābhāgyam apy uktavān 03_021: nāradaḥ ||49|| 03_021: Colophon. 03_021: 3 03_021: mārkaṇḍeya uvāca | 03_021: idam anyac chrūyatām | yayātir nāhuṣo rājā rājyasthaḥ paurajanāvr̥ta 03_021: āsāṁ cakre ||50|| gurvarthī brāhmaṇa upetyābravīt | bho rājan gurvarthaṁ 03_021: bhikṣeyaṁ samayād iti ||51|| rājovāca | bravītu bhagavān samayam 03_021: iti ||52|| 03_021: brāhmaṇa uvāca | 03_021: vidveṣaṇaṁ paramaṁ jīvaloke 03_021: kuryān naraḥ pārthiva yācyamānaḥ | 03_021: taṁ tvāṁ pr̥cchāmi kathaṁ tu rājan 03_021: dadyād bhavān dayitaṁ ca me ’dya ||53|| 03_021: rājovāca | 03_021: na cānukīrtaye dattvā 03_021: ayācyam arthaṁ na ca saṁśr̥ṇomi | 03_021: prāpyam arthaṁ ca saṁśrutya 03_021: taṁ cāpi dattvā susukhī bhavāmi ||54|| 03_021: dadāmi te rohiṇīnāṁ sahasraṁ 03_021: priyo hi me brāhmaṇo yācamānaḥ | 03_021: na me manaḥ kupyati yācamāne 03_021: dattaṁ na śocāmi kadā cid artham ||55|| 03_021: ity uktvā brāhmaṇāya rājā gosahasraṁ dadau | prāptavāṁś ca gavāṁ sahasraṁ 03_021: brāhmaṇa iti ||56|| 03_021: Colophon. 03_021: 4 03_021: vaiśaṁpāyana uvāca | 03_021: bhūya eva mahābhāgyaṁ kathyatām ity abravīt pāṇḍavaḥ ||57|| 03_021: athācaṣṭa mārkaṇḍeyaḥ | mahārāja vr̥ṣadarbhasedukanāmānau rājānau 03_021: nītimārgaratāv astropāstrakr̥tinau ||58|| seduko vr̥ṣadarbhasya bālasyaiva 03_021: upāṁśuvratam abhyajānāt | kupyam adeyaṁ brāhmaṇasya ||59|| atha taṁ sedukaṁ 03_021: brāhmaṇaḥ kaś cid vedādhyayanasaṁpanna āśiṣaṁ dattvā gurvarthī bhikṣitavān | 03_021: aśvasahasraṁ me bhagavān dadātv iti ||60|| taṁ seduko brāhmaṇam abravīt | 03_021: nāsti saṁbhavo gurvarthaṁ dātum iti | sa tvaṁ gaccha vr̥ṣadarbhasakāśam | 03_021: rājā paramadharmajñaḥ | brāhmaṇa taṁ bhikṣasva | sa te dāsyati | tasyaitad upāṁśuvratam 03_021: iti ||61|| atha brāhmaṇo vr̥ṣadarbhasakāśaṁ gatvā aśvasahasram 03_021: ayācata | sa rājā taṁ kaśenātāḍayat | taṁ brāhmaṇo ’bravīt | kiṁ 03_021: haṁsy anāgasaṁ mām iti ||62|| evam uktvā taṁ śapantaṁ rājāha | vipra kiṁ 03_021: yo na dadāti tubhyam | utāho svid brāhmaṇyam etat ||63|| brāhmaṇa 03_021: uvāca | rājādhirāja tava samīpaṁ sedukena preṣito bhikṣitum āgataḥ | 03_021: tenānuśiṣṭena mayā tvaṁ bhikṣito ’si ||64|| rājovāca | pūrvāhṇe te 03_021: dāsyāmi | yo me ’dya balir āgamiṣyati | yo hanyate kaśayā kathaṁ 03_021: moghaṁ kṣepaṇaṁ tasya syāt ||65|| ity uktvā brāhmaṇāya daivasikām utpattiṁ 03_021: prādāt | adhikasyāśvasahasrasya mūlyam evādād iti ||66|| 03_021: Colophon. 03_021: 5 03_021: mārkaṇḍeya uvāca | 03_021: devānāṁ kathā saṁjātā | mahītalaṁ gatvā mahīpatiṁ śibim auśīnaraṁ 03_021: sādhv enaṁ śibiṁ jijñāsyāma iti ||67|| evaṁ bho ity uktvā agnīndrāv 03_021: upatiṣṭhetām | agniḥ kapotarūpeṇa | tam abhyadhāvad āmiṣārtham indraḥ 03_021: śyenarūpeṇa ||68|| atha kapoto rājño divyāsanāsīnasyotsaṅgaṁ 03_021: nyapatat ||69|| 03_021: atha purohito rājānam abravīt | prāṇarakṣaṇārthaṁ śyenād bhīto 03_021: bhavantaṁ prāṇārthī prapadyate | vasu dadātu | antavān pārthivo ’sya 03_021: niṣkr̥tiṁ kuryāt | ghoraṁ kapotasya nipātam āhuḥ ||70|| 03_021: atha kapoto rājānam abravīt | prāṇarakṣārthaṁ śyenād bhīto bhavantaṁ 03_021: prāṇarakṣārthī prapadye | aṅgair aṅgāni prāpyārthī munir bhūtvā prāṇāṁs tvāṁ 03_021: prapadye | svādhyāyena karśitaṁ brahmacāriṇaṁ māṁ viddhi | tapasā damena 03_021: yuktam ācāryasyāpratikūlabhāṣiṇam | evaṁyuktam apāpaṁ māṁ viddhi ||71|| 03_021: gadāmi vedān vicinomi chandaḥ 03_021: sarve vedā akṣaraśo me adhītāḥ | 03_021: na sādhu dānaṁ śrotriyasya pradānaṁ 03_021: mā prādāḥ śyenāya na kapoto ’smi ||72|| 03_021: atha śyeno rājānam abravīt ||73|| 03_021: paryāyeṇa vasatir vā bhaveṣu 03_021: sarge jātaḥ pūrvam asmāt kapotāt | 03_021: tvam ādadāno ’tha kapotam enaṁ 03_021: mā tvaṁ rājan vighnakartā bhavethāḥ ||74|| 03_021: rājovāca | 03_021: kenedr̥śī jātu parā hi dr̥ṣṭā 03_021: vāg ucyamānā śakunena saṁskr̥tā | 03_021: yāṁ vai kapoto vadate yāṁ ca śyena 03_021: ubhau viditvā katham astu sādhu ||75|| 03_021: nāsya varṣaṁ varṣati varṣakāle 03_021: nāsya bījaṁ rohati kāla uptam | 03_021: bhītaṁ prapannaṁ yo hi dadāti śatrave 03_021: na trāṇaṁ labhet trāṇam icchan sa kāle ||76|| 03_021: jātā hrasvā prajā pramīyate 03_021: sadā na vāsaṁ pitaro ’sya kurvate | 03_021: bhītaṁ prapannaṁ yo dadāti śatrave 03_021: nāsya devāḥ pratigr̥hṇanti havyam ||77|| 03_021: mogham annaṁ vindati cāpracetāḥ 03_021: svargāl lokād bhraśyati śīghram eva | 03_021: bhītaṁ prapannaṁ yo hi dadāti śatrave 03_021: sendrā devāḥ praharanty asya vajram ||78|| 03_021: ukṣāṇaṁ paktvā saha odanena 03_021: asmāt kapotāt prati te nayantu | 03_021: yasmin deśe ramase ’tīva śyena 03_021: tatra māṁsaṁ śibayas te vahantu ||79|| 03_021: śyena uvāca | 03_021: nokṣāṇo rājan prārthayeyaṁ na cānyad 03_021: asmān māṁsam adhikaṁ vā kapotāt | 03_021: devair dattaḥ so ’dya mamaiṣa bhakṣas 03_021: tan me dadasva śakunānām abhāvāt ||80|| 03_021: rājovāca | 03_021: ukṣāṇaṁ veha tam anūnaṁ nayantu 03_021: te paśyantu puruṣā mamaiva | 03_021: bhayāhitasya dāyaṁ mamāntikāt tvāṁ 03_021: pratyāmnāyaṁ tu tvaṁ hy enaṁ mā hiṁsīḥ ||81|| 03_021: tyaje prāṇān naiva dadyāṁ kapotaṁ 03_021: saumyo hy ayaṁ kiṁ na jānāsi śyena | 03_021: yathā kleśaṁ mā kuruṣveha saumya 03_021: nāhaṁ kapotam arpayiṣye kathaṁ cit ||82|| 03_021: yathā māṁ vai sādhuvādaiḥ prasannāḥ 03_021: praśaṁseyuḥ śibayaḥ karmaṇā tu | 03_021: yathā śyena priyam eva kuryāṁ 03_021: praśādhi māṁ yad vades tat karomi ||83|| 03_021: śyena uvāca | ūror dakṣiṇād utkr̥tya svapiśitaṁ tāvad rājan yāvan 03_021: māsaṁ kapotena samam | tathā tasmāt sādhu trātaḥ kapotaḥ | praśaṁseyuś ca 03_021: śibayaḥ | kr̥taṁ ca priyaṁ syān mameti ||84|| 03_021: atha sa dakṣiṇād ūror utkr̥tya svamāṁsapeśīṁ tulayādhārayat | gurutara 03_021: eva kapota āsīt ||85|| punar anyam uccakarta | gurutara eva 03_021: kapotaḥ ||86|| evaṁ sarvaṁ samadhigatya śarīraṁ tulāyām āropayām āsa | 03_021: tat tathāpi gurutara eva kapota āsīt ||87|| atha rājā svayam eva 03_021: tulām āruroha | na ca vyalīkam āsīd rājñaḥ ||88|| etad vr̥ttāntaṁ dr̥ṣṭvā 03_021: trāta ity uktvā prālīyata śyenaḥ ||89|| atha rājā abravīt ||90|| 03_021: kapotaṁ vidyuḥ śibayas tvāṁ kapota 03_021: pr̥cchāmi te śakune ko nu śyenaḥ | 03_021: nānīśvara īdr̥śaṁ jātu kuryād 03_021: etaṁ praśnaṁ bhagavan me vicakṣva ||91|| 03_021: kapota uvāca | 03_021: vaiśvānaro ’haṁ jvalano dhūmaketur 03_021: athaiva śyeno vajrahastaḥ śacīpatiḥ | 03_021: sādhu jñātuṁ tvām r̥ṣabhaṁ sauratheya nau 03_021: jijñāsayā tvatsakāśaṁ prapannau ||92|| 03_021: yām etāṁ peśīṁ mama niṣkrayāya 03_021: prādād bhavān asinotkr̥tya rājan | 03_021: etad vo lakṣma śivaṁ karomi 03_021: hiraṇyavarṇaṁ ruciraṁ puṇyagandham ||93|| 03_021: etāsāṁ prajānāṁ pālayitā yaśasvī 03_021: surarṣīṇām atha saṁmato bhr̥śam | 03_021: etasmāt pārśvāt puruṣo janiṣyati 03_021: kapotarometi ca tasya nāma ||94|| 03_021: kapotaromāṇaṁ śibinaudbhidaṁ putraṁ prāpsyasi nr̥pa | vr̥ṣasaṁhananaṁ 03_021: yaśodīpyamānaṁ draṣṭāsi śūravr̥ṣabhaṁ saurathānām ||95|| 03_021: Colophon. 03_021: 6 03_021: vaiśaṁpāyana uvāca | 03_021: bhūya eva mahābhāgyaṁ kathyatām | ity abravīt pāṇḍavo mārkaṇḍeyam 03_021: ||96|| 03_021: athācaṣṭa mārkaṇḍeyaḥ | aṣṭakasya vaiśvāmitrer aśvamedhe sarve rājānaḥ 03_021: prāgacchan | bhrātaraś cāsya pratardano vasumanāḥ śibir auśīnara iti ||97|| 03_021: sa ca samāptayajño bhrātr̥bhiḥ saha rathena prāyāt | te ca nāradam āgacchantam 03_021: abhivādyārohatu bhavān ratham ity abruvan ||98|| tāṁs tathety uktvā 03_021: ratham āruroha ||99|| 03_021: atha teṣām ekaḥ surarṣiṁ nāradam abravīt | prasādya bhagavantaṁ kiṁ cid 03_021: iccheyaṁ praṣṭum iti ||100|| pr̥ccha | ity abravīd r̥ṣiḥ ||101|| 03_021: so ’bravīt | āyuṣmantaḥ sarvaguṇapramuditāḥ | athāyuṣmantaṁ 03_021: svargasthānaṁ caturbhir yātavyaṁ syāt ko ’vataret ||102|| ayam aṣṭako ’vataret | 03_021: ity abravīd r̥ṣiḥ ||103|| kiṁ kāraṇam | ity apr̥cchat ||104|| 03_021: athācaṣṭa | aṣṭakasya gr̥he mayā uṣitam | sa māṁ rathenānuprāvahat ||105|| 03_021: athāpaśyam anekāni gosahasrāṇi varṇaśo viviktāni 03_021: ||106|| tam aham apr̥ccham | kasyemā gāva iti ||107|| so ’bravīt | 03_021: mayā nisr̥ṣṭā ity etāḥ ||108|| tenaiva svayaṁ ślāghati kathitena | eṣo ’vataret 03_021: ||109|| 03_021: atha tribhir yātavyam | sāṁprataṁ ko ’vataret ||110|| pratardanaḥ | 03_021: ity abravīd r̥ṣiḥ ||111|| tatra kiṁ kāraṇam ||112|| pratardanasyāpi gr̥he 03_021: mayoṣitam | sa māṁ rathenānuprāvahat ||113|| athainaṁ brāhmaṇo bhikṣeta | 03_021: aśvaṁ me dadātu bhavān ||114|| nivr̥tto dāsyāmi | ity abravīd brāhmaṇam 03_021: ||115|| tvaritam eva dīyatām | ity abravīd brāhmaṇaḥ ||116|| tvaritam 03_021: eva ||117|| sa brāhmaṇasyaivam uktvā dakṣiṇaṁ pārśvam adadat ||118|| 03_021: athānyo ’py aśvārthī brāhmaṇa āgacchat ||119|| tathaiva cainam uktvā 03_021: vāmapārṣṇim abhyadāt ||120|| atha prāyāt | punar api cānyo ’py aśvārthī 03_021: brāhmaṇa āgacchat | tvarito ’tha tasmai apanahya vāmaṁ dhuryam adadat 03_021: ||121|| atha prayāt | punar anya āgacchad aśvārthī brāhmaṇaḥ || tam abravīt | 03_021: atiyāto dāsyāmi ||122|| tvaritam eva me dīyatām | 03_021: ity abravīd brāhmaṇaḥ ||123|| tasmai dattvāśvaṁ rathadhuraṁ gr̥hṇatā vyāhr̥tam | 03_021: brāhmaṇānāṁ sāṁprataṁ nāsti kiṁ cid iti ||124|| ya eṣa dadāti cāsūyati 03_021: ca tena vyāhr̥tena tathāvataret ||125|| 03_021: atha dvābhyāṁ yātavyam iti ko ’vataret ||126|| vasumanā avataret | 03_021: ity abravīd r̥ṣiḥ ||127|| kiṁ kāraṇam | ity apr̥cchat ||128|| 03_021: athācaṣṭa nāradaḥ | ahaṁ paribhraman vasumanaso gr̥ham upasthitaḥ | svastivacanam 03_021: āsīt | puṣparathasya prayojanena tam aham anvagaccham | svastivāciteṣu 03_021: brāhmaṇeṣu ratho brāhmaṇānāṁ darśitaḥ | tam ahaṁ rathaṁ prāśaṁsam 03_021: ||129|| atha rājābravīt | bhagavatā rathaḥ praśastaḥ | eṣa bhagavato 03_021: ratha iti ||130|| atha kadā cit punar apy aham upasthitaḥ | punar eva ca rathaprayojanam 03_021: āsīt ||131|| samyag ayam eṣa bhagavataḥ | ity evaṁ rājābravīd 03_021: iti ||132|| punar eva tr̥tīyaṁ svastivācanaṁ samabhāvayam ||133|| atha 03_021: rājā brāhmaṇānāṁ darśayan mām abhiprekṣyābravīt | atho bhagavatā 03_021: puṣparathasya svastivācanāni suṣṭhu saṁbhāvitāni ||134|| etena drohavacanenāvataret 03_021: ||135|| 03_021: athaikena yātavyaṁ syāt ko ’vataret ||136|| punar nārada āha | 03_021: śibir yāyāt | aham avatareyam ||137|| atra kiṁ kāraṇam | ity abravīt ||138|| 03_021: asāv ahaṁ śibinā samo nāsmi ||139|| yato brāhmaṇaḥ kaś cid 03_021: enam abravīt | śibe annārthy asmīti ||140|| tam abravīc chibiḥ | kiṁ 03_021: kriyatām | ājñāpayatu bhavān iti ||141|| athainaṁ brāhmaṇo ’bravīt | 03_021: ya eṣa te putro br̥hadgarbho nāma eṣa pramātavya iti | tam enaṁ saṁskuru | 03_021: annaṁ copapādaya | tato ’haṁ pratīkṣya iti ||142|| tataḥ putraṁ pramāthya 03_021: saṁskr̥tya vidhinā sādhayitvā pātryām arpayitvā śirasā pratigr̥hya 03_021: brāhmaṇam amr̥gayat ||143|| athāsya mr̥gayamāṇasya kaś cid ācaṣṭa | eṣa 03_021: te brāhmaṇo nagaraṁ praviśya dahati te gr̥haṁ kośāgāram āyudhāgāraṁ 03_021: stryagāram aśvaśālāṁ hastiśālāṁ ca kruddha iti ||144|| atha śibis tathaivāvikr̥tamukhavarṇo 03_021: nagaraṁ praviśya brāhmaṇaṁ tam abravīt | siddhaṁ bhagavann 03_021: annam iti ||145|| brāhmaṇo na kiṁ cid vyājahāra | vismayād adhomukhaś 03_021: cāsīt ||146|| tataḥ prāsādayad brāhmaṇam | bhagavan bhujyatām iti 03_021: ||147|| muhūrtād udvīkṣva śibim abravīt | tvam evaitad aśāneti ||148|| 03_021: tatrāha | tathā | iti ||149|| śibis tathaivāvimanā mahitvā kapālam 03_021: abhyuddhārya bhoktum aicchat ||150|| athāsya brāhmaṇo hastam agr̥hṇāt | 03_021: abravīc cainam | jitakrodho ’si | na te kiṁ cid aparityājyaṁ brāhmaṇārthe 03_021: ||151|| brāhmaṇo ’pi taṁ mahābhāgaṁ sabhājayat ||152|| sa hy udvīkṣyamāṇaḥ 03_021: putram apaśyad agre tiṣṭhantaṁ devakumāram iva puṇyagandhānvitam alaṁkr̥tam 03_021: ||153|| sarvaṁ ca tam arthaṁ vidhāya brāhmaṇo ’ntaradhīyata ||154|| 03_021: tasya rājarṣer vidhātā tenaiva veṣeṇa parīkṣārtham āgata iti ||155|| 03_021: tasminn antarhite amātyā rājānam ūcuḥ | kiṁ prepsunā bhavatā idam evaṁ 03_021: jānatā kr̥tam iti ||156|| 03_021: śibir uvāca | 03_021: naivāham etad yaśase dadāni 03_021: na cārthahetor na ca bhogatr̥ṣṇayā | 03_021: pāpair anāsevita eṣa mārga 03_021: ity evam etat sakalaṁ karomi ||157|| 03_021: sadbhiḥ sadādhyāsitaṁ tu praśastaṁ 03_021: tasmāt praśastaṁ śrayate matir me | 03_021: etan mahābhāgyavaraṁ śibes tu 03_021: tasmād ahaṁ veda yathāvad etat ||158|| 03_021: Colophon. % [Correction! In the footnote on p. 677 (marked % by {POINTING HAND}) K1 is wrongly included among the MSS. % which have this insertion. This mistake has been % rectified in the list given above (p.1067 f.).] % K2 B Dc Dn D3-6 ins. after adhy. 221 (for G2.4 % see below): 03_022=0000 yudhiṣṭhira uvāca 03_022_0001 bhagavañ śrotum icchāmi nāmāny asya mahātmanaḥ 03_022_0002 triṣu lokeṣu yāny asya vikhyātāni dvijottama 03_022=0002 vaiśaṁpāyana uvāca 03_022_0003 ity uktaḥ pāṇḍaveyena mahātmā r̥ṣisaṁnidhau 03_022_0004 uvāca bhagavāṁs tatra mārkaṇḍeyo mahātapāḥ 03_022=0004 mārkaṇḍeya uvāca 03_022_0005 āgneyaś caiva skandaś ca dīptakīrtir anāmayaḥ 03_022_0006 mayūraketur dharmātmā bhūteśo mahiṣārdanaḥ 03_022_0007 kāmajit kāmadaḥ kāntaḥ satyavāg bhuvaneśvaraḥ 03_022_0008 śiśuḥ śīghraḥ śuciś caṇḍo dīptavarṇaḥ śubhānanaḥ 03_022_0009 amoghas tv anagho raudraḥ priyaś candrānanas tathā 03_022_0010 dīptaśaktiḥ praśāntātmā bhadrakr̥t kūṭamohanaḥ 03_022_0011 ṣaṣṭhīpriyaś ca dharmātmā pavitro mātr̥vatsalaḥ 03_022_0012 kanyābhartā vibhaktaś ca svāheyo revatīsutaḥ 03_022_0013 prabhur netā viśākhaś ca naigameyaḥ suduścaraḥ 03_022_0014 suvrato lalitaś caiva bālakrīḍanakapriyaḥ 03_022_0015 khacārī brahmacārī ca śūraḥ śaravaṇodbhavaḥ 03_022_0016 viśvāmitrapriyaś caiva devasenāpriyas tathā 03_022_0017 vāsudevapriyaś caiva priyaḥ priyakr̥d eva tu 03_022_0018 nāmāny etāni divyāni kārttikeyasya yaḥ paṭhet 03_022_0019 svargaṁ kīrtiṁ dhanaṁ caiva sa labhen nātra saṁśayaḥ 03_022=0019 mārkaṇḍeya uvāca 03_022_0020 stoṣyāmi devair r̥ṣibhiś ca juṣṭaṁ 03_022_0021 śaktyā guhaṁ nāmabhir aprameyam 03_022_0022 ṣaḍānanaṁ śaktidharaṁ suvīraṁ 03_022_0023 nibodha caitāni kurupravīra 03_022_0024 brahmaṇyo vai brahmajo brahmavic ca 03_022_0025 brahmeśayo brahmavatāṁ variṣṭhaḥ 03_022_0026 brahmapriyo brāhmaṇasavratī tvaṁ 03_022_0027 brahmajño vai brāhmaṇānāṁ ca netā 03_022_0028 svāhā svadhā tvaṁ paramaṁ pavitraṁ 03_022_0029 mantrastutas tvaṁ prathitaḥ ṣaḍarciḥ 03_022_0030 saṁvatsaras tvam r̥tavaś ca ṣaḍ vai 03_022_0031 māsārdhamāsāv ayanaṁ diśaś ca 03_022_0032 tvaṁ puṣkarākṣas tv aravindvaktraḥ 03_022_0033 sahasravaktro ’si sahasrabāhuḥ 03_022_0034 tvaṁ lokapālaḥ paramaṁ haviś ca 03_022_0035 tvaṁ bhāvanaḥ sarvasurāsurāṇām 03_022_0036 tvam eva senādhipatiḥ pracaṇḍaḥ 03_022_0037 prabhur vibhuś cāpy atha śatrujetā 03_022_0038 sahasrabhūs tvaṁ dharaṇī tvam eva 03_022_0039 sahasratuṣṭiś ca sahasrabhuk ca 03_022_0040 sahasraśīrṣas tvam anantarūpaḥ 03_022_0041 sahasrapāt tvaṁ guha śaktidhārī 03_022_0042 gaṅgāsutas tvaṁ svamatena deva 03_022_0043 svāhāmahīkr̥ttikānāṁ tathaiva 03_022_0044 tvaṁ krīḍase ṣaṇmukha kukkuṭena 03_022_0045 yatheṣṭanānāvidhakāmarūpī 03_022_0046 dīkṣāsi somo marutaḥ sadaiva 03_022_0047 dharmo ’si vāyur acalendra indraḥ 03_022_0048 sanātanānām api śāśvatas tvaṁ 03_022_0049 prabhuḥ prabhūṇām api cogradhanvā 03_022_0050 r̥tasya kartā ditijāntakas tvaṁ 03_022_0051 jetā ripūṇāṁ pravaraḥ surāṇām 03_022_0052 sūkṣmaṁ tapas tat paramaṁ tvam eva 03_022_0053 parāvarajño ’si parāvaras tvam 03_022_0054 dharmasya kāmasya parasya caiva 03_022_0055 tvattejasā kr̥tsnam idaṁ mahātman 03_022_0056 vyāptaṁ jagat sarvasurapravīra 03_022_0057 śaktyā mayā saṁstuta lokanātha 03_022_0058 namo ’stu te dvādaśanetrabāho 03_022_0059 ataḥ paraṁ vedmi gatiṁ na te ’ham 03_022_0060 skandasya ya idaṁ vipraḥ paṭhej janma samāhitaḥ 03_022_0061 śrāvayed brāhmaṇebhyo yaḥ śr̥ṇuyād vā dvijeritam 03_022_0062 dhanam āyur yaśo dīptaṁ putrāñ śatrujayaṁ tathā 03_022_0063 sa puṣṭituṣṭī saṁprāpya skandasālokyam āpnuyāt 03_022=0063 Colophon. % G2.4 ins. (with v.l.) lines 61-62 only of the % above passage after 80ab of the same adhy. (221), % which is a very clear proof of the contamination of % these two Grantha MSS. from the Northern % Recension. % T2 G M ins. after 3.232.10 (G1, after 3.232.9): 03_023_0001 evam uktas tu kaunteyaḥ punar vākyam abhāṣata 03_023_0002 kopasaṁraktanayanaṁ pūrvavairam anusmaran 03_023_0003 purā jatugr̥he ’nena dagdhum asmān yudhiṣṭhira 03_023_0004 durbuddhir hi kr̥tā vīra tadā daivena rakṣitāḥ 03_023_0005 dyūtakāle ’pi kaunteya vr̥jināni kr̥tāni vai 03_023_0006 draupadyāś ca parāmarśaḥ keśagrahaṇam eva ca 03_023_0007 vastrāpaharaṇaṁ caiva sabhāmadhye kr̥tāni vai 03_023_0008 purā kr̥tānāṁ pāpānāṁ phalaṁ bhuṅkte suyodhanaḥ 03_023_0009 asmābhir eva kartavyo dhārtarāṣṭrasya nigrahaḥ 03_023_0010 anyena tu kr̥taṁ tad vai maitram asmākam icchatā 03_023_0011 upakārī tu gandharvo mā rājan vimanā bhava 03_023_0012 etasminn antare rājaṁś citrasenena vai hr̥taḥ 03_023_0013 vilalāpa suduḥkhārto hriyamāṇaḥ suyodhanaḥ 03_023_0014 yudhiṣṭhira mahābāho sarvadharmabhr̥tāṁ vara 03_023_0015 saputrān sahadārāṁś ca gandharveṇa hr̥tān balāt 03_023_0016 pāṇḍuputra mahābāho kauravāṇāṁ yaśaskara 03_023_0017 sarvadharmabhr̥tāṁ śreṣṭha gandharveṇa hr̥taṁ balāt 03_023_0018 rakṣasva puruṣavyāghra yudhiṣṭhira mahāyaśaḥ 03_023_0019 bhrātaraṁ te mahābāho baddhvā nayati mām ayam 03_023_0020 duḥśāsanaṁ durviṣahaṁ durmukhaṁ durjayaṁ tathā 03_023_0021 baddhvā haranti gandharvā asmaddārāṁś ca sarvaśaḥ 03_023_0022 anudhāvata māṁ kṣipraṁ rakṣadhvaṁ puruṣottamāḥ 03_023_0023 yamau mām anudhāvetāṁ rakṣārthaṁ mama sāyudhau 03_023_0024 kuruvaṁśasya sumahad ayaśaḥ prāptam īdr̥śam 03_023_0025 vyapohayadhvaṁ gandharvāñ jitvā vīryeṇa pāṇḍavāḥ 03_023_0026 evaṁ vilapamānasya kauravasyārtayā girā 03_023_0027 śrutvā vilāpaṁ saṁbhrānto ghr̥ṇayābhipariplutaḥ 03_023_0028 yudhiṣṭhiraḥ punar vākyaṁ bhīmasenam athābravīt % This passage is followed by a repetition of % 3.232.9cd-10cd (evidently, for resuming the context % disturbed by this interpolation). % After 3.241.15ab, K4 D (except D4) G3 ins.: 03_024_0001 bhīṣmo ’smān nindati sadā pāṇḍavāṁś ca praśaṁsati 03_024_0002 tvaddveṣāc ca mahābāho mamāpi dveṣṭum arhati 03_024_0003 vigarhate ca māṁ nityaṁ tvatsamīpe nareśvara 03_024_0004 so ’haṁ bhīṣmavacas tad vai na mr̥ṣyāmīha bhārata 03_024_0005 tvatsamakṣaṁ yad uktaṁ ca bhīṣmeṇāmitrakarśana 03_024_0006 pāṇḍavānāṁ yaśo rājaṁs tava nindāṁ ca bhārata 03_024_0007 anujānīhi māṁ rājan sabhr̥tyabalavāhanam 03_024_0008 jeṣyāmi pr̥thivīṁ rājan saśailavanakānanām 03_024_0009 jitā ca pāṇḍavair bhūmiś caturbhir balaśālibhiḥ 03_024_0010 tām ahaṁ te vijeṣyāmi eka eva na saṁśayaḥ 03_024_0011 saṁpaśyatu sudurbuddhir bhīṣmaḥ kurukulādhamaḥ 03_024_0012 anindyaṁ nindate yo hi apraśaṁsyaṁ praśaṁsati 03_024_0013 sa paśyatu balaṁ me ’dya ātmānaṁ tu vigarhatu 03_024_0014 anujānīhi māṁ rājan dhruvo hi vijayas tava 03_024_0015 pratijānāmi te satyaṁ rājann āyudham ālabhe 03_024_0016 tac chrutvā tu vaco rājan karṇasya bharatarṣabha 03_024_0017 prītyā paramayā yuktaḥ karṇam āha narādhipaḥ 03_024_0018 dhanyo ’smy anugr̥hīto ’smi yasya me tvaṁ mahābalaḥ 03_024_0019 hiteṣu vartase nityaṁ saphalaṁ janma cādya me 03_024_0020 yadā ca manyase vīra sarvaśatrunibarhaṇam 03_024_0021 tadā nirgaccha bhadraṁ te hy anuśādhi ca mām iti 03_024_0022 evam uktas tadā karṇo dhārtarāṣṭreṇa dhīmatā 03_024_0023 sarvam ājñāpayām āsa prāyātrikam ariṁdama 03_024_0024 prayayau ca maheṣvāso nakṣatre śubhadaivate 03_024_0025 śubhe tithau muhūrte ca pūjyamāno dvijātibhiḥ 03_024_0026 maṅgalaiś ca śubhaiḥ snāto vāgbhiś cāpi prapūjitaḥ 03_024_0027 nādayan rathaghoṣeṇa trailokyaṁ sacarācaram 03_024=0027 Colophon. 03_024=0027 vaiśaṁpāyana uvāca 03_024_0028 tataḥ karṇo maheṣvāso balena mahatā vr̥taḥ 03_024_0029 drupadasya puraṁ ramyaṁ rurodha bharatarṣabha 03_024_0030 yuddhena mahatā cainaṁ cakre vīraṁ vaśānugam 03_024_0031 suvarṇaṁ rajataṁ cāpi ratnāni vividhāni ca 03_024_0032 karaṁ ca dāpayām āsa drupadaṁ nr̥pasattama 03_024_0033 taṁ vinirjitya rājendra rājānas tasya ye ’nugāḥ 03_024_0034 tān sarvān vaśagāṁś cakre karaṁ cainān adāpayat 03_024_0035 athottarāṁ diśaṁ gatvā vaśe cakre narādhipān 03_024_0036 bhagadattaṁ ca nirjitya rādheyo girim āruhat 03_024_0037 himavantaṁ mahāśailaṁ yudhyamānaś ca śatrubhiḥ 03_024_0038 prayayau ca diśaḥ sarvān nr̥patīn vaśam ānayat 03_024_0039 sa haimavatikāñ jitvā karaṁ sarvān adāpayat 03_024_0040 nepālaviṣaye ye ca rājānas tān avājayat 03_024_0041 avatīrya tataḥ śailāt pūrvāṁ diśam abhidrutaḥ 03_024_0042 aṅgān vaṅgān kaliṅgāṁś ca śuṇḍikān mithilān atha 03_024_0043 māgadhān karkakhaṇḍāṁś ca niveśya viṣaye ’’tmanaḥ 03_024_0044 āvaśīrāṁś ca yodhyāṁś ca ahikṣatraṁ ca nirjayat 03_024_0045 pūrvāṁ diśaṁ vinirjitya vatsabhūmiṁ tathāgamat 03_024_0046 vatsabhūmiṁ vinirjitya kevalāṁ mr̥ttikāvatīm 03_024_0047 mohanaṁ pattanaṁ caiva tripurīṁ kosalāṁ tathā 03_024_0048 etān sarvān vinirjitya karam ādāya sarvaśaḥ 03_024_0049 dakṣiṇāṁ diśam āsthāya karṇo jitvā mahārathān 03_024_0050 rukmiṇaṁ dākṣiṇātyeṣu yodhayām āsa sūtajaḥ 03_024_0051 sa yuddhaṁ tumulaṁ kr̥tvā rukmī provāca sūtajam 03_024_0052 prīto ’smi tava rājendra vikrameṇa balena ca 03_024_0053 na te vighnaṁ kariṣyāmi pratijñāṁ samapālayam 03_024_0054 prītyā cāhaṁ prayacchāmi hiraṇyaṁ yāvad icchasi 03_024_0055 sametya rukmiṇā karṇaḥ pāṇḍyaṁ śailaṁ ca so ’gamat 03_024_0056 sa keralaṁ raṇe caiva nīlaṁ cāpi mahīpatim 03_024_0057 veṇudārisutaṁ caiva ye cānye nr̥pasattamāḥ 03_024_0058 dakṣiṇasyāṁ diśi nr̥pān karān sarvān adāpayat 03_024_0059 śaiśupāliṁ tato gatvā vijigye sūtanandanaḥ 03_024_0060 pārśvasthāṁś cāpi nr̥patīn vaśe cakre mahābalaḥ 03_024_0061 āvantyāṁś ca vaśe kr̥tvā sāmnā ca bharatarṣabha 03_024_0062 vr̥ṣṇibhiḥ saha saṁgamya paścimām api nirjayat 03_024_0063 vāruṇīṁ diśam āgamya yāvanān barbarāṁs tathā 03_024_0064 nr̥pān paścimabhūmisthān dāpayām āsa vai karān 03_024_0065 vijitya pr̥thivīṁ sarvāṁ sa pūrvāparadakṣiṇām 03_024_0066 samlecchāṭavikān vīraḥ saparvatanivāsinaḥ 03_024_0067 bhadrān rohitakāṁś caiva āgreyān mālavān api 03_024_0068 gaṇān sarvān vinirjitya nītikr̥t prahasann iva 03_024_0069 śaśakān yavanāṁś caiva vijigye sūtanandanaḥ 03_024_0070 nagnajitpramukhāṁś caiva gaṇāñ jitvā mahārathān 03_024_0071 evaṁ sa pr̥thivīṁ sarvāṁ vaśe kr̥tvā mahārathaḥ 03_024_0072 vijitya puruṣavyāghro nāgasāhvayam āgamat 03_024_0073 tam āgataṁ maheṣvāsaṁ dhārtarāṣṭro janādhipaḥ 03_024_0074 pratyudgamya mahārāja sabhrātr̥pitr̥bāndhavaḥ 03_024_0075 arcayām āsa vidhinā karṇam āhavaśobhinam 03_024_0076 āśrāvayac ca tat karma prīyamāṇo janeśvaraḥ 03_024_0077 yan na bhīṣmān na ca droṇān na kr̥pān na ca bāhlikāt 03_024_0078 prāptavān asmi bhadraṁ te tvattaḥ prāptaṁ mayā hi tat 03_024_0079 bahunā ca kim uktena śr̥ṇu karṇa vaco mama 03_024_0080 sanātho ’smi mahābāho tvayā nāthena sattama 03_024_0081 na hi te pāṇḍavāḥ sarve kalām arhanti ṣoḍaśīm 03_024_0082 anye vā puruṣavyāghra rājāno ’bhyuditoditāḥ 03_024_0083 sa bhavān dhr̥tarāṣṭraṁ taṁ gāndhārīṁ ca yaśasvinīm 03_024_0084 paśya karṇa maheṣvāsa aditiṁ vajrabhr̥d yathā 03_024_0085 tato halahalāśabdaḥ prādur āsīd viśāṁ pate 03_024_0086 hāhākārāś ca bahavo nagare nāgasāhvaye 03_024_0087 ke cid enaṁ praśaṁsanti nindanti sma tathāpare 03_024_0088 tūṣṇīm āsaṁs tathā cānye nr̥pās tatra janādhipa 03_024_0089 evaṁ vijitya rājendra karṇaḥ śastrabhr̥tāṁ varaḥ 03_024_0090 saparvatavanākāśāṁ sasamudrāṁ saniṣkuṭām 03_024_0091 deśair uccāvacaiḥ pūrṇāṁ pattanair nagarair api 03_024_0092 dvīpaiś cānūpasaṁpūrṇaiḥ pr̥thivīṁ pr̥thivīpate 03_024_0093 kālena nātidīrgheṇa vaśe kr̥tvā tu pārthivān 03_024_0094 akṣayaṁ dhanam ādāya sūtajo nr̥pam abhyayāt 03_024_0095 praviśya ca gr̥haṁ rājann abhyantaram ariṁdama 03_024_0096 gāndhārīsahitaṁ vīro dhr̥tarāṣṭraṁ dadarśa saḥ 03_024_0097 putravac ca naravyāghra pādau jagrāha dharmavit 03_024_0098 dhr̥tarāṣṭreṇa cāśliṣya premṇā cāpi visarjitaḥ 03_024_0099 tadā prabhr̥ti rājā ca śakuniś cāpi saubalaḥ 03_024_0100 jānate nirjitān pārthān karṇena yudhi bhārata 03_024=0100 Colophon. 03_024=0100 vaiśaṁpāyana uvāca 03_024_0101 jitvā tu pr̥thivīṁ rājan sūtaputro janādhipa 03_024_0102 abravīt paravīraghno duryodhanam idaṁ vacaḥ % This is followed in the above MSS. by a % repetition of 3.241.15ab (v.l. tvāṁ for tvā) with the % ref. (karṇa uvāca |), which is a clear indication of the % passage being an interpolation. Cf. note at the end % of passage No. 23. % After adhy. 247, Dc1 Dn D1.2.6 G3 ins. the foll. % two adhy.: 03_025=0000 janamejaya uvāca 03_025_0001 vasatsv evaṁ vane teṣu pāṇḍaveṣu mahātmasu 03_025_0002 ramamāṇeṣu citrābhiḥ kathābhir munibhiḥ saha 03_025_0003 sūryadattākṣayānnena kr̥ṣṇāyā bhojanāvadhi 03_025_0004 brāhmaṇāṁs tarpamāṇeṣu ye cānnārtham upāgatāḥ 03_025_0005 āraṇyānāṁ mr̥gāṇāṁ ca māṁsair nānāvidhair api 03_025_0006 dhārtarāṣṭrā durātmānaḥ sarve duryodhanādayaḥ 03_025_0007 kathaṁ teṣv anvavartanta pāpācārā mahāmune 03_025_0008 duḥśāsanasya karṇasya śakuneś ca mate sthitāḥ 03_025_0009 etad ācakṣva bhagavan vaiśaṁpāyana pr̥cchataḥ 03_025=0009 vaiśaṁpāyana uvāca 03_025_0010 śrutvā teṣāṁ tathā vr̥ttiṁ nagare vasatām iva 03_025_0011 duryodhano mahārāja teṣu pāpam arocayat 03_025_0012 tathā tair nikr̥tiprajñaiḥ karṇaduḥśāsanādibhiḥ 03_025_0013 nānopāyair aghaṁ teṣu cintayatsu durātmasu 03_025_0014 abhyāgacchat sa dharmātmā tapasvī sumahāyaśāḥ 03_025_0015 śiṣyāyutasamopeto durvāsā nāma kāmataḥ 03_025_0016 tam āgatam abhiprekṣya muniṁ paramakopanam 03_025_0017 duryodhano vinītātmā praśrayeṇa damena ca 03_025_0018 sahito bhrātr̥bhiḥ śrīmān ātithyena nyamantrayat 03_025_0019 vidhivat pūjayām āsa svayaṁ kiṁkaravat sthitaḥ 03_025_0020 ahāni kati cit tatra tasthau sa munisattamaḥ 03_025_0021 taṁ ca paryacarad rājā divārātram atandritaḥ 03_025_0022 duryodhano mahārāja śāpāt tasya viśaṅkitaḥ 03_025_0023 kṣudhito ’smi dadasvānnaṁ śīghraṁ mama narādhipa 03_025_0024 ity uktvā gacchati snātuṁ pratyāgacchati vai cirāt 03_025_0025 na bhokṣyāmy adya me nāsti kṣudhety uktvaity adarśanam 03_025_0026 akasmād etya ca brūte bhojayāsmāṁs tvarānvitaḥ 03_025_0027 kadā cic ca niśīthe sa utthāya nikr̥tau sthitaḥ 03_025_0028 pūrvavat kārayitvānnaṁ na bhuṅkte garhayan sma saḥ 03_025_0029 vartamāne tathā tasmin yadā duryodhano nr̥paḥ 03_025_0030 vikr̥tiṁ naiti na krodhaṁ tadā tuṣṭo ’bhavan muniḥ 03_025_0031 āha cainaṁ durādharṣo varado ’smīti bhārata 03_025_0032 varaṁ varaya bhadraṁ te yat te manasi vartate 03_025_0033 mayi prīte tu yad dharmyaṁ nālabhyaṁ vidyate tava 03_025_0034 etac chrutvā vacas tasya maharṣer bhāvitātmanaḥ 03_025_0035 amanyata punar jātam ātmānaṁ sa suyodhanaḥ 03_025_0036 prāg eva mantritaṁ cāsīt karṇaduḥśāsanādibhiḥ 03_025_0037 yācanīyaṁ munes tuṣṭād iti niścitya durmatiḥ 03_025_0038 atiharṣānvito rājā varam enam ayācata 03_025_0039 śiṣyaiḥ saha mama brahman yathā jāto ’tithir bhavān 03_025_0040 asmatkule mahārājo jyeṣṭhaḥ śreṣṭho yudhiṣṭhiraḥ 03_025_0041 vane vasati dharmātmā bhrātr̥bhiḥ parivāritaḥ 03_025_0042 guṇavāñ śīlasaṁpannas tasya tvam atithir bhava 03_025_0043 yadā ca rājaputrī sā sukumārī yaśasvinī 03_025_0044 bhojayitvā dvijān sarvān patīṁś ca varavarṇinī 03_025_0045 viśrāntā ca svayaṁ bhuktvā sukhāsīnā bhaved yadā 03_025_0046 tadā tvaṁ tatra gacchethā yady anugrāhyatā mayi 03_025_0047 tathā kariṣye tvatprītyety evam uktvā suyodhanam 03_025_0048 durvāsā api viprendro yathāgatam agāt tataḥ 03_025_0049 kr̥tārtham iva cātmānaṁ tadā mene suyodhanaḥ 03_025_0050 kareṇa ca karaṁ gr̥hya karṇasya mudito bhr̥śam 03_025_0051 karṇo ’pi bhrātr̥sahitam ity uvāca nr̥paṁ mudā 03_025_0052 diṣṭyā kāmaḥ susaṁvr̥tto diṣṭyā kaurava vardhase 03_025_0053 diṣṭyā te śatravo magnā dustare vyasanārṇave 03_025_0054 durvāsaḥkrodhaje vahnau patitāḥ pāṇḍunandanāḥ 03_025_0055 svair eva te mahāpāpair gatā vai dustaraṁ tamaḥ 03_025_0056 itthaṁ te nikr̥tiprajñā rājan duryodhanādayaḥ 03_025_0057 hasantaḥ prītamanaso jagmuḥ svaṁ svaṁ niketanam 03_025=0057 Colophon. 03_025=0057 vaiśaṁpāyana uvāca 03_025_0058 tataḥ kadā cid durvāsāḥ sukhāsīnāṁs tu pāṇḍavān 03_025_0059 bhuktvā cāvasthitāṁ kr̥ṣṇāṁ jñātvā tasmin vane muniḥ 03_025_0060 abhyāgacchat parivr̥taḥ śiṣyair ayutasaṁmitaiḥ 03_025_0061 dr̥ṣṭvāyāntaṁ tam atithiṁ sa ca rājā yudhiṣṭhiraḥ 03_025_0062 jagāmābhimukhaḥ śrīmān saha bhrātr̥bhir acyutaḥ 03_025_0063 tasmai baddhvāñjaliṁ samyag upaveśya varāsane 03_025_0064 vidhivat pūjayitvā tam ātithyena nyamantrayat 03_025_0065 āhnikaṁ bhagavan kr̥tvā śīghram ehīti cābravīt 03_025_0066 jagāma ca muniḥ so ’pi snātuṁ śiṣyaiḥ sahānaghaḥ 03_025_0067 bhojayet saha śiṣyaṁ māṁ katham ity avicintayan 03_025_0068 nyamajjat salile cāpi munisaṁghaḥ samāhitaḥ 03_025_0069 etasminn antare rājan draupadī yoṣitāṁ varā 03_025_0070 cintām avāpa paramām annahetoḥ pativratā 03_025_0071 sā cintayantī ca yadā nānnahetum avindata 03_025_0072 manasā cintayām āsa kr̥ṣṇaṁ kaṁsaniṣūdanam 03_025_0073 kr̥ṣṇa kr̥ṣṇa mahābāho devakīnandanāvyaya 03_025_0074 vāsudeva jagannātha praṇatārtivināśana 03_025_0075 viśvātman viśvajanaka viśvahartaḥ prabho ’vyaya 03_025_0076 prapannapāla gopāla prajāpāla parātpara 03_025_0077 ākūtīnāṁ ca cittīnāṁ pravartaka natāsmi te 03_025_0078 vareṇya varadānanta agatīnāṁ gatir bhava 03_025_0079 purāṇapuruṣa prāṇamanovr̥ttyādyagocara 03_025_0080 sarvādhyakṣa parādhyakṣa tvām ahaṁ śaraṇaṁ gatā 03_025_0081 pāhi māṁ kr̥payā deva śaraṇāgatavatsala 03_025_0082 nīlotpaladalaśyāma padmagarbhāruṇekṣaṇa 03_025_0083 pītāmbaraparīdhāna lasatkaustubhabhūṣaṇa 03_025_0084 tvam ādir anto bhūtānāṁ tvam eva ca parāyaṇam 03_025_0085 parāt parataraṁ jyotir viśvātmā sarvatomukhaḥ 03_025_0086 tvām evāhuḥ paraṁ bījaṁ nidhānaṁ sarvasaṁpadām 03_025_0087 tvayā nāthena deveśa sarvāpadbhyo bhayaṁ na hi 03_025_0088 duḥśāsanād ahaṁ pūrvaṁ sabhāyāṁ mocitā yathā 03_025_0089 tathaiva saṁkaṭād asmān mām uddhartum ihārhasi 03_025_0090 evaṁ stutas tadā devaḥ kr̥ṣṇayā bhaktavatsalaḥ 03_025_0091 draupadyāḥ saṁkaṭaṁ jñātvā devadevo jagatpatiḥ 03_025_0092 pārśvasthāṁ śayane tyaktvā rukmiṇīṁ keśavaḥ prabhuḥ 03_025_0093 tatrājagāma tvarito hy acintyagatir īśvaraḥ 03_025_0094 tatas taṁ draupadī dr̥ṣṭvā praṇamya parayā mudā 03_025_0095 abravīd vāsudevāya muner āgamanādikam 03_025_0096 tatas tām abravīt kr̥ṣṇaḥ kṣudhito ’smi bhr̥śāturaḥ 03_025_0097 śīghraṁ bhojaya māṁ kr̥ṣṇe paścāt sarvaṁ kariṣyasi 03_025_0098 niśamya tadvacaḥ kr̥ṣṇā lajjitā vākyam abravīt 03_025_0099 sthālyāṁ bhāskaradattāyām annaṁ madbhojanāvadhi 03_025_0100 bhuktavaty asmy ahaṁ deva tasmād annaṁ na vidyate 03_025_0101 tataḥ provāca bhagavān kr̥ṣṇāṁ kamalalocanaḥ 03_025_0102 kr̥ṣṇe na narmakālo ’yaṁ kṣucchrameṇāture mayi 03_025_0103 śīghraṁ gaccha mama sthālīm ānayitvā pradarśaya 03_025_0104 iti nirbandhataḥ sthālīm ānāyya sa yadūdvahaḥ 03_025_0105 sthālyāḥ kaṇṭhe ’tha saṁlagnaṁ śākānnaṁ vīkṣya keśavaḥ 03_025_0106 upayujyābravīd enām anena harir īśvaraḥ 03_025_0107 viśvātmā prīyatāṁ devas tuṣṭaś cāstv iti yajñabhuk 03_025_0108 ākāraya munīñ śīghraṁ bhojanāyeti cābravīt 03_025_0109 tato jagāma tvaritaḥ sahadevo mahāyaśāḥ 03_025_0110 snātuṁ gatān devanadyāṁ durvāsaḥprabhr̥tīn munīn 03_025_0111 te cāvatīrṇāḥ salile kr̥tavanto ’ghamarṣaṇam 03_025_0112 dr̥ṣṭvodgārān sānnarasāṁs tr̥ptyā paramayā yutāḥ 03_025_0113 uttīrya salilāt tasmād dr̥ṣṭavantaḥ parasparam 03_025_0114 durvāsasam abhiprekṣya sarve te munayo ’bruvan 03_025_0115 rājñā hi kārayitvānnaṁ vayaṁ snātuṁ samāgatāḥ 03_025_0116 ākaṇṭhatr̥ptā viprarṣe kiṁ svid bhuñjāmahe vayam 03_025_0117 vr̥thā pākaḥ kr̥to ’smābhis tatra kiṁ karavāmahe 03_025=0117 durvāsā uvāca 03_025_0118 vr̥thāpākena rājarṣer aparādhaḥ kr̥to mahān 03_025_0119 māsmān adhākṣur dr̥ṣṭvaiva pāṇḍavāḥ krūracakṣuṣā 03_025_0120 smr̥tvānubhāvaṁ rājarṣer ambarīṣasya dhīmataḥ 03_025_0121 bibhemi sutarāṁ viprā haripādāśrayāj janāt 03_025_0122 pāṇḍavāś ca mahātmānaḥ sarve dharmaparāyaṇāḥ 03_025_0123 śūrāś ca kr̥tavidyāś ca vratinas tapasi sthitāḥ 03_025_0124 sadācāraratā nityaṁ vāsudevaparāyaṇāḥ 03_025_0125 kruddhās te nirdaheyur vai tūlarāśim ivānalaḥ 03_025_0126 tata etān apr̥ṣṭvaiva śiṣyāḥ śīghraṁ palāyata 03_025=0126 vaiśaṁpāyana uvāca 03_025_0127 ity uktās te dvijāḥ sarve muninā guruṇā tadā 03_025_0128 pāṇḍavebhyo bhr̥śaṁ bhītā dudruvus te diśo daśa 03_025_0129 sahadevo devanadyām apaśyan munisattamān 03_025_0130 tīrtheṣv itas tatas tasyā vicacāra gaveṣayan 03_025_0131 tatrasthebhyas tāpasebhyaḥ śrutvā tāṁś caiva vidrutān 03_025_0132 yudhiṣṭhiram athābhyetya taṁ vr̥ttāntaṁ nyavedayat 03_025_0133 tatas te pāṇḍavāḥ sarve pratyāgamanakāṅkṣiṇaḥ 03_025_0134 pratīkṣantaḥ kiyat kālaṁ jitātmāno ’vatasthire 03_025_0135 niśīthe ’bhyetya cākasmād asmān sa chalayiṣyati 03_025_0136 kathaṁ ca nistaremāsmāt kr̥cchrād daivopasāditāt 03_025_0137 iti cintāparān dr̥ṣṭvā niḥśvasanto muhur muhuḥ 03_025_0138 uvāca vacanaṁ śrīmān kr̥ṣṇaḥ pratyakṣatāṁ gataḥ 03_025=0138 śrīkr̥ṣṇa uvāca 03_025_0139 bhavatām āpadaṁ jñātvā r̥ṣeḥ paramakopanāt 03_025_0140 draupadyā cintitaḥ pārthā ahaṁ satvaram āgataḥ 03_025_0141 na bhayaṁ vidyate tasmād r̥ṣer durvāsaso ’lpakam 03_025_0142 tejasā bhavatāṁ bhītaḥ pūrvam eva palāyitaḥ 03_025_0143 dharmanityās tu ye ke cin na te sīdanti karhi cit 03_025_0144 āpr̥cche vo gamiṣyāmi niyataṁ bhadram astu vaḥ 03_025=0144 vaiśaṁpāyana uvāca 03_025_0145 śrutveritaṁ keśavasya babhūvuḥ svasthamānasāḥ 03_025_0146 draupadyā sahitāḥ pārthās tam ūcur vigatajvarāḥ 03_025_0147 tvayā nāthena govinda dustarām āpadaṁ vibho 03_025_0148 tīrṇāḥ plavam ivāsādya majjamānā mahārṇave 03_025_0149 svasti sādhaya bhadraṁ te ity ājñāto yayau purīm 03_025_0150 pāṇḍavāś ca mahābhāga draupadyā sahitāḥ prabho 03_025_0151 ūṣuḥ prahr̥ṣṭamanaso viharanto vanād vanam 03_025_0152 iti te ’bhihitaṁ rājan yat pr̥ṣṭo ’ham iha tvayā 03_025_0153 evaṁvidhāny alīkāni dhārtarāṣṭair durātmabhiḥ 03_025_0154 pāṇḍaveṣu vanastheṣu prayuktāni vr̥thābhavan 03_025=0154 Colophon. % After 3.255.31, T1 ins.: 03_026_0001 evaṁ tīkṣṇaśarajvālair gāṇḍīvāgnipracoditaiḥ 03_026_0002 senendhanaṁ dadāhāśu saroṣaḥ pārthayājakaḥ 03_026_0003 cakrāṇāṁ patitānāṁ ca yugānāṁ ca mahīpate 03_026_0004 tūṇīrāṇāṁ patākānāṁ dhvajānāṁ ca rathaiḥ saha 03_026_0005 śarāṇām anukarṣāṇāṁ triveṇūnāṁ tathaiva ca 03_026_0006 akṣāṇām atha yoktrāṇāṁ pratodānāṁ ca rāśayaḥ 03_026_0007 śirasāṁ patitānāṁ ca kuṇḍaloṣṇīṣadhāriṇām 03_026_0008 bhujānāṁ mukuṭānāṁ ca hārāṇām aṅgadaiḥ saha 03_026_0009 chattrāṇāṁ vyajanānāṁ ca carmaṇāṁ caiva rāśayaḥ 03_026_0010 chinnānāṁ kārmukāṇāṁ ca paṭṭasānāṁ tathaiva ca 03_026_0011 śaktīnām atha khaḍgānāṁ daṇḍānām atha tomaraiḥ 03_026_0012 rāśayas tatra dr̥śyante tatra tatra viśāṁ pate 03_026_0013 patitaiś caiva mātaṅgaiḥ sayodhaiḥ parvatopamaiḥ 03_026_0014 hayair nipatitaiḥ sārdhaṁ sādibhiḥ sāyudhais tadā 03_026_0015 vipraviṣṭai rathaiś caiva nihataiś ca padātibhiḥ 03_026_0016 agamyarūpā pr̥thivī māṁsaśoṇitakardamā % After 3.256.28d, B D (except D1) G3 ins.: 03_027_0001 mayā dattaṁ pāśupataṁ divyam apratimaṁ śaram 03_027_0002 avāpa lokapālebhyo vajrādīn sa mahāśarān 03_027_0003 devadevo hy anantātmā viṣṇuḥ suraguruḥ prabhuḥ 03_027_0004 pradhānapuruṣo ’vyakto viśvātmā viśvamūrtimān 03_027_0005 yugāntakāle saṁprāpte kālāgnir dahate jagat 03_027_0006 saparvatārṇavadvīpaṁ saśailavanakānanam 03_027_0007 nirdahan nāgalokāṁś ca pātālatalacāriṇaḥ 03_027_0008 athāntarikṣe sumahannānāvarṇāḥ payodharāḥ 03_027_0009 ghorasvarā vinadinas taḍinmālāvalambinaḥ 03_027_0010 samuttiṣṭhan diśaḥ sarvā vivarṣantaḥ samantataḥ 03_027_0011 tato ’gniṁ nāśayām āsuḥ saṁvartāgniniyāmakāḥ 03_027_0012 akṣamātraiś ca dhārābhis tiṣṭhanty āpūrya sarvaśaḥ 03_027_0013 ekārṇave tadā tasminn upaśāntacarācare 03_027_0014 naṣṭacandrārkapavane grahanakṣatravarjite 03_027_0015 caturyugasahasrānte salilenāplutā mahī 03_027_0016 tato nārāyaṇākhyas tu sahasrākṣaḥ sahasrapāt 03_027_0017 sahasraśīrṣā puruṣaḥ svaptukāmas tv atīndriyaḥ 03_027_0018 phaṭāsahasravikaṭaṁ śeṣaṁ paryaṅkabhoginam 03_027_0019 sahasram iva tigmāṁśusaṁghātam amitadyutim 03_027_0020 kundenduhāragokṣīramr̥ṇālakumudaprabham 03_027_0021 tatrāsau bhagavān devaḥ svapañ jalanidhau tadā 03_027_0022 naiśena tamasā vyāptāṁ svāṁ rātriṁ kurute vibhuḥ 03_027_0023 sattvodrekāt pravr̥ddhas tu śūnyaṁ lokam apaśyata 03_027_0024 imaṁ codāharanty atra ślokaṁ nārāyaṇaṁ prati 03_027_0025 āpo nārās tattanava ity apāṁ nāma śuśruma 03_027_0026 ayanaṁ tena caivāste tena nārāyaṇaḥ smr̥taḥ 03_027_0027 pradhyānasamakālaṁ tu prajāhetoḥ sanātanaḥ 03_027_0028 dhyātamātre tu bhagavannābhyāṁ padmaḥ samutthitaḥ 03_027_0029 tataś caturmukho brahmā nābhipadmād viniḥsr̥taḥ 03_027_0030 tatropaviṣṭaḥ sahasā padme lokapitāmahaḥ 03_027_0031 śūnyaṁ dr̥ṣṭvā jagat kr̥tsnaṁ mānasān ātmanaḥ samān 03_027_0032 tato marīcipramukhān maharṣīn asr̥jan nava 03_027_0033 te ’sr̥jan sarvabhūtāni trasāni sthāvarāṇi ca 03_027_0034 yakṣarākṣasabhūtāni piśācoragamānuṣān 03_027_0035 sr̥jate brahmamūrtis tu rakṣate pauruṣī tanuḥ 03_027_0036 raudrībhāvena śamayet tisro ’vasthāḥ prajāpateḥ 03_027_0037 na śrutaṁ te sindhupate viṣṇor adbhutakarmaṇaḥ 03_027_0038 kathyamānāni munibhir brāhmaṇair vedapāragaiḥ 03_027_0039 jalena samanuprāpte sarvataḥ pr̥thivītale 03_027_0040 tadā caikārṇave tasminn ekākāśe prabhuś caran 03_027_0041 niśāyām iva khadyotaḥ prāvr̥ṭkāle samantataḥ 03_027_0042 pratiṣṭhānāya pr̥thivīṁ mārgamāṇas tadābhavat 03_027_0043 jale nimagnāṁ gāṁ dr̥ṣṭvā coddhartuṁ manasecchati 03_027_0044 kiṁ nu rūpam ahaṁ kr̥tvā salilād uddhare mahīm 03_027_0045 evaṁ saṁcintya manasā dr̥ṣṭvā divyena cakṣuṣā 03_027_0046 jalakrīḍābhirucitaṁ vārāhaṁ rūpam asmarat 03_027_0047 kr̥tvā vārāhavapuṣaṁ vāṅmayaṁ vedasaṁmitam 03_027_0048 daśayojanavistīrṇam āyataṁ śatayojanam 03_027_0049 mahāparvatavarṣmābhaṁ tīkṣṇadaṁṣṭraṁ pradīptimat 03_027_0050 mahāmeghaughanirghoṣaṁ nīlajīmūtasaṁnibham 03_027_0051 bhūtvā yajñavarāho vai apaḥ saṁprāviśat prabhuḥ 03_027_0052 daṁṣṭreṇaikena coddhr̥tya sve sthāne nyaviśan mahīm 03_027_0053 punar eva mahābāhur apūrvāṁ tanum āśritaḥ 03_027_0054 narasya kr̥tvārdhatanuṁ siṁhasyārdhatanuṁ prabhuḥ 03_027_0055 daityendrasya sabhāṁ gatvā pāṇiṁ saṁspr̥śya pāṇinā 03_027_0056 daityānām ādipuruṣaḥ surārir ditinandanaḥ 03_027_0057 dr̥ṣṭvā cāpūrvavapuṣaṁ krodhāt saṁraktalocanaḥ 03_027_0058 śūlodyatakaraḥ sragvī hiraṇyakaśipus tadā 03_027_0059 meghastanitanirghoṣo nīlābhracayasaṁnibhaḥ 03_027_0060 devārir ditijo vīro nr̥siṁhaṁ samupādravat 03_027_0061 samupetya tatas tīkṣṇair mr̥gendreṇa balīyasā 03_027_0062 nārasiṁhena vapuṣā dāritaḥ karajair bhr̥śam 03_027_0063 evaṁ nihatya bhagavān daityendraṁ ripughātinam 03_027_0064 bhūyo ’nyaḥ puṇḍarīkākṣaḥ prabhur lokahitāya ca 03_027_0065 kaśyapasyātmajaḥ śrīmān adityā garbhadhāritaḥ 03_027_0066 pūrṇe varṣasahasre tu prasūtā garbham uttamam 03_027_0067 durdināmbhodasadr̥śo dīptākṣo vāmanākr̥tiḥ 03_027_0068 daṇḍī kamaṇḍaludharaḥ śrīvatsorasibhūṣitaḥ 03_027_0069 jaṭī yajñopavītī ca bhagavān bālarūpadhr̥k 03_027_0070 yajñavāṭaṁ gataḥ śrīmān dānavendrasya vai tadā 03_027_0071 br̥haspatisahāyo ’sau praviṣṭo balino makhe 03_027_0072 taṁ dr̥ṣṭvā vāmanatanuṁ prahr̥ṣṭo balir abravīt 03_027_0073 prīto ’smi darśane vipra brūhi tvaṁ kiṁ dadāni te 03_027_0074 evam uktas tu balinā vāmanaḥ pratyuvāca ha 03_027_0075 svastīty uktvā baliṁ devaḥ smayamāno ’bhyabhāṣata 03_027_0076 medinīṁ dānavapate dehi me vikramatrayam 03_027_0077 balir dadau prasannātmā viprāyāmitatejase 03_027_0078 tato divyādbhutatamaṁ rūpaṁ vikramato hareḥ 03_027_0079 vikramais tribhir akṣobhyo jahārāśu sa medinīm 03_027_0080 dadau śakrāya ca mahīṁ viṣṇur devaḥ sanātanaḥ 03_027_0081 eṣa te vāmano nāma prādurbhāvaḥ prakīrtitaḥ 03_027_0082 tena devāḥ prādur āsan vaiṣṇavaṁ cocyate jagat 03_027_0083 asatāṁ nigrahārthāya dharmasaṁrakṣaṇāya ca 03_027_0084 avatīrṇo manuṣyāṇām ajāyata yadukṣaye 03_027_0085 sa evaṁ bhagavān viṣṇuḥ kr̥ṣṇeti parikīrtyate 03_027_0086 anādyantam ajaṁ devaṁ prabhuṁ lokanamaskr̥tam 03_027_0087 yaṁ devaṁ viduṣo gānti tasya karmāṇi saindhava % After 3.275.16, Dc D2 ins.: 03_028_0001 amr̥ṣyamāṇā sā sītā vacanaṁ rāghavoditam 03_028_0002 lakṣmaṇaṁ prāha me śīghraṁ prajvālaya hutāśanam 03_028_0003 viśvāsārthe hi rāmasya lokānāṁ pratyayāya ca 03_028_0004 rāghavasya mataṁ jñātvā lakṣmaṇo ’pi tadaiva hi 03_028_0005 mahākāṣṭhacayaṁ kr̥tvā jvālayitvā hutāśanam 03_028_0006 rāmapārśvam upāgamya tasthau tūṣṇīm ariṁdamaḥ 03_028_0007 tataḥ sītā parikramya rāghavaṁ bhaktisaṁyutā 03_028_0008 paśyatāṁ sarvalokānāṁ devarākṣasayoṣitām 03_028_0009 praṇamya daivatebhyaś ca brāhmaṇebhyaś ca maithilī 03_028_0010 baddhāñjalipuṭā cedam uvācāgnisamīpagā 03_028_0011 yathā me hr̥dayaṁ nityaṁ nāpasarpati rāghavāt 03_028_0012 tathā lokasya sākṣī māṁ sarvataḥ pātu pāvakaḥ 03_028_0013 evam uktvā tu sā sītā parikramya hutāśanam 03_028_0014 viveśa jvalanaṁ dīptaṁ nirbhayena hr̥dā satī 03_028=0014 Colophon. % After 3.276.12, K1.2 ins. the phalaśruti: 03_029=0000 vaiśaṁpāyana uvāca 03_029_0001 ye cedaṁ kathayiṣyanti rāmasya caritaṁ mahat 03_029_0002 śroṣyanti cāpy abhīkṣṇaṁ ye nālakṣmīs tān bhaviṣyati 03_029_0003 arghās tebhyo bhaviṣyanti dhanatā ca bhaviṣyati 03_029_0004 itihāsam imaṁ śrutvā purāṇaṁ śaśvad uttamam 03_029_0005 putrān pautrān paśūṁś caiva vetsyante nr̥ṣu cāgryatām 03_029_0006 arogāḥ pratibhāṁś caiva bhaviṣyanti na saṁśayaḥ 03_029_0007 idam ākhyānakaṁ ramyaṁ ye smaranti narottamāḥ 03_029_0008 putrapautraiś ca nandanti labhante viṣṇuvallabhām 03_029_0009 śr̥ṇvantīdaṁ puṇyaśīlāḥ śrāvayec cedam uttamam 03_029_0010 naraḥ phalam avāpnoti rājasūyāśvamedhayoḥ 03_029_0011 kāñcanena vimānena svargaṁ yāti narottamaḥ 03_029_0012 punar lakṣmīr upayuto jāyate pr̥thivītale 03_029_0013 śrutvā cedam upākhyānaṁ śrāvyam anyan na rocayet 03_029_0014 puṁskokilarutaṁ śrutvā krauñcīdhvāṅkṣasya vāg iva % [Line 13-14 = (var.) 1.2.236.] % After 3.295.7ab, D1 (irrelevantly) ins.: 03_030_0001 ājagāma vane rājan durvāsāḥ kopano dvijaḥ 03_030_0002 duryodhanapreritaś cā[pya]parāhṇe bubhukṣitaḥ 03_030_0003 draupadyā sahite bhukte dharmarāje yudhiṣṭhire 03_030_0004 tadā cintāparītātmā dharmasūnur janārdanam 03_030_0005 cintayām āsa bhagavān ājagāma tvarānvitaḥ 03_030_0006 gate durvāsasi tadā gaṅgāyāṁ snapanāya ca 03_030_0007 śākapatraṁ tadā rājan bubhuje madhusūdanaḥ 03_030_0008 tr̥ptāṁ trilokīm ity uvāca kāruṇyād bhaktavatsalaḥ 03_030_0009 durvāsās tuṣṭim āpanno hr̥ṣṭas tasmai śivaṁ dadau 03_030_0010 mārkaṇḍeyāśramāsīnaṁ dharmarājaṁ yudhiṣṭhiram % After 3.297.3ab, B Dc Dn D2.4.6 G3 ins.: 03_031_0001 tān dr̥ṣṭvā patitān bhrātr̥̄n sarvāṁś cintāsamanvitaḥ 03_031_0002 dharmaputro mahābāhur vilalāpa suvistaram 03_031_0003 nanu tvayā mahābāho pratijñātaṁ vr̥kodara 03_031_0004 suyodhanasya bhetsyāmi gadayā sakthinī raṇe 03_031_0005 vyarthaṁ tad adya me sarvaṁ tvayi vīre nipātite 03_031_0006 mahātmani mahābāho kurūṇāṁ kīrtivardhane 03_031_0007 manuṣyasaṁbhavā vāco vidharmiṇyaḥ pratiśrutāḥ 03_031_0008 bhavatāṁ divyavācas tu tā bhavantu kathaṁ mr̥ṣā 03_031_0009 devāś cāpi yadāvocan sūtake tvāṁ dhanaṁjaya 03_031_0010 sahasrākṣād anavaraḥ kunti putras taveti vai 03_031_0011 uttare pāriyātre ca jagbur bhūtāni sarvaśaḥ 03_031_0012 vipranaṣṭāṁ śriyaṁ caiṣām āhartā punar añjasā 03_031_0013 nāsya jetā raṇe kaś cid ajetā naiṣa kasya cit 03_031_0014 so ’yaṁ mr̥tyuvaśaṁ yātaḥ kathaṁ jiṣṇur mahābalaḥ 03_031_0015 ayaṁ mamāśāṁ saṁhatya śete bhūmau dhanaṁjayaḥ 03_031_0016 āśritya yaṁ vayaṁ nāthaṁ duḥkhāny etāni sehima 03_031_0017 raṇe ’pramattau vīrau ca sadā śatrunibarhaṇau 03_031_0018 kathaṁ ripuvaśaṁ yātau kuntīputrau mahābalau 03_031_0019 yau sarvāstrāpratihatau bhīmasenadhanaṁjayau 03_031_0020 aśmasāramayaṁ nūnaṁ hr̥dayaṁ mama durhr̥daḥ 03_031_0021 yamau yad etau dr̥ṣṭvādya patitau nāvadīryate 03_031_0022 śāstrajñā deśakālajñās tapoyuktāḥ kriyānvitāḥ 03_031_0023 akr̥tvā sadr̥śaṁ karma kiṁ śedhvaṁ puruṣarṣabhāḥ 03_031_0024 avikṣataśarīrāś cāpy apramr̥ṣṭaśarāsanāḥ 03_031_0025 asaṁjñā bhuvi saṁgamya kiṁ śedhvam aparājitāḥ 03_031_0026 sānūn ivādreḥ saṁsuptān dr̥ṣṭvā bhrātr̥̄n mahāmatiḥ 03_031_0027 sukhaṁ prasuptān prasvinnaḥ khinnaḥ kaṣṭāṁ daśāṁ gataḥ 03_031_0028 evam evedam ity uktvā dharmātmā sa nareśvaraḥ 03_031_0029 śokasāgaramadhyastho dadhyau kāraṇam ākulaḥ 03_031_0030 itikartavyatāṁ ceti deśakālavibhāgavit 03_031_0031 nābhipede mahābāhuś cintayāno mahāmatiḥ 03_031_0032 atha saṁstabhya dharmātmā tadātmānaṁ tapaḥsutaḥ 03_031_0033 evaṁ vilapya bahudhā dharmaputro yudhiṣṭhiraḥ % After 3.297.61, Dn D6 G3 ins.: 03_032=0000 yakṣa uvāca 03_032_0001 tapaḥ kiṁlakṣaṇaṁ proktaṁ ko damaś ca prakīrtitaḥ 03_032_0002 kṣamā ca kā parā proktā kā ca hrīḥ parikīrtitā 03_032=0002 yudhiṣṭhira uvāca 03_032_0003 tapaḥ svadharmavartitvaṁ manaso damanaṁ damaḥ 03_032_0004 kṣamā dvaṁdvasahiṣṇutvaṁ hrīr akāryanivartanam 03_032=0004 yakṣa uvāca 03_032_0005 kiṁ jñānaṁ procyate rājan kaḥ śamaś ca prakīrtitaḥ 03_032_0006 dayā ca kā parā proktā kiṁ cārjavam udāhr̥tam 03_032=0006 yudhiṣṭhira uvāca 03_032_0007 jñānaṁ tattvārthasaṁbodhaḥ śamaś cittapraśāntatā 03_032_0008 dayā sarvasukhaiṣitvam ārjavaṁ samacittatā 03_032=0008 yakṣa uvāca 03_032_0009 kaḥ śatrur durjayaḥ puṁsāṁ kaś ca vyādhir anantakaḥ 03_032_0010 kīdr̥śaś ca smr̥taḥ sādhur asādhuḥ kīdr̥śaḥ smr̥taḥ 03_032=0010 yudhiṣṭhira uvāca 03_032_0011 krodhaḥ sudurjayaḥ śatrur lobho vyādhir anantakaḥ 03_032_0012 sarvabhūtahitaḥ sādhur asādhur nirdayaḥ smr̥taḥ 03_032=0012 yakṣa uvāca 03_032_0013 ko mohaḥ procyate rājan kaś ca mānaḥ prakīrtitaḥ 03_032_0014 kim ālasyaṁ ca vijñeyaṁ kaś ca śokaḥ prakīrtitaḥ 03_032=0014 yudhiṣṭhira uvāca 03_032_0015 moho hi dharmamūḍhatvaṁ mānas tv ātmābhimānitā 03_032_0016 dharmaniṣkriyatālasyaṁ śokas tv ajñānam ucyate 03_032=0016 yakṣa uvāca 03_032_0017 kiṁ sthairyam r̥ṣibhiḥ proktaṁ kiṁ ca dhairyam udāhr̥tam 03_032_0018 snānaṁ ca kiṁ paraṁ proktaṁ dānaṁ ca kim ihocyate 03_032=0018 yudhiṣṭhira uvāca 03_032_0019 svadharme sthiratā sthairyaṁ dhairyam indriyanigrahaḥ 03_032_0020 snānaṁ manomalatyāgo dānaṁ vai bhūtarakṣaṇam 03_032=0020 yakṣa uvāca 03_032_0021 kaḥ paṇḍitaḥ pumāñ jñeyo nāstikaḥ kaś ca ucyate 03_032_0022 ko mūrkhaḥ kaś ca kāmaḥ syāt ko matsara iti smr̥taḥ 03_032=0022 yudhiṣṭhira uvāca 03_032_0023 dharmajñaḥ paṇḍito jñeyo nāstiko mūrkha ucyate 03_032_0024 kāmaḥ saṁsārahetuś ca hr̥ttāpo matsaraḥ smr̥taḥ 03_032=0024 yakṣa uvāca 03_032_0025 ko ’haṁkāra iti proktaḥ kaś ca dambhaḥ prakīrtitaḥ 03_032_0026 kiṁ tad daivaṁ paraṁ proktaṁ kiṁ tat paiśunyam ucyate 03_032=0026 yudhiṣṭhira uvāca 03_032_0027 mahājñānam ahaṁkāro dambho dharmadhvajocchrayaḥ 03_032_0028 daivaṁ dānaphalaṁ proktaṁ paiśunyaṁ paradūṣaṇam 03_032=0028 yakṣa uvāca 03_032_0029 dharmaś cārthaś ca kāmaś ca parasparavirodhinaḥ 03_032_0030 eṣāṁ nityaviruddhānāṁ katham ekatra saṁgamaḥ 03_032=0030 yudhiṣṭhira uvāca 03_032_0031 yadā dharmaś ca bhāryā ca parasparavaśānugau 03_032_0032 tadā dharmārthakāmānāṁ trayāṇām api saṁgamaḥ 03_032=0032 yakṣa uvāca 03_032_0033 akṣayo narakaḥ kena prāpyate bharatarṣabha 03_032_0034 etan me pr̥cchataḥ praśnaṁ tac chīghraṁ vaktum arhasi 03_032=0034 yudhiṣṭhira uvāca 03_032_0035 brāhmaṇaṁ svayam āhūya yācamānam akiṁcanam 03_032_0036 paścān nāstīti yo brūyāt so ’kṣayaṁ narakaṁ vrajet 03_032_0037 vedeṣu dharmaśāstreṣu mithyā yo vai dvijātiṣu 03_032_0038 deveṣu pitr̥dharmeṣu so ’kṣayaṁ narakaṁ vrajet 03_032_0039 vidyamāne dhane lobhād dānabhogavivarjitaḥ 03_032_0040 paścān nāstīti yo brūyāt so ’kṣayaṁ narakaṁ vrajet 03_032=0040 yakṣa uvāca 03_032_0041 rājan kulena vr̥ttena svādhyāyena śrutena vā 03_032_0042 brāhmaṇyaṁ kena bhavati prabrūhy etat suniścitam 03_032=0042 yudhiṣṭhira uvāca 03_032_0043 śr̥ṇu yakṣa kulaṁ tāta na svādhyāyo na ca śrutam 03_032_0044 kāraṇaṁ hi dvijatve ca vr̥ttam eva na saṁśayaḥ 03_032_0045 vr̥ttaṁ yatnena saṁrakṣyaṁ brāhmaṇena viśeṣataḥ 03_032_0046 akṣīṇavr̥tto na kṣīṇo vr̥ttatas tu hato hataḥ 03_032_0047 paṭhakāḥ pāṭhakāś caiva ye cānye śāstracintakāḥ 03_032_0048 sarve vyasanino mūrkhā yaḥ kriyāvān sa paṇḍitaḥ 03_032_0049 caturvedo ’pi durvr̥ttaḥ sa śūdrād atiricyate 03_032_0050 yo ’gnihotraparo dāntaḥ sa brāhmaṇa iti smr̥taḥ 03_032=0050 yakṣa uvāca 03_032_0051 priyavacanavādī kiṁ labhate 03_032_0052 vimr̥śitakāryakaraḥ kiṁ labhate 03_032_0053 bahumitrakaraḥ kiṁ labhate 03_032_0054 dharme rataḥ kiṁ labhate kathaya 03_032=0054 yudhiṣṭhira uvāca 03_032_0055 priyavacanavādī priyo bhavati 03_032_0056 vimr̥śitakāryakaro ’dhikaṁ jayati 03_032_0057 bahumitrakaraḥ sukhaṁ vasate 03_032_0058 yaś ca dharmarataḥ sa gatiṁ labhate % Dn alone cont. (!); 03_032=0058 yakṣa uvāca 03_032_0059 ko modate kim āścaryaṁ kaḥ panthāḥ kā ca vārtikā 03_032_0060 vada me caturaḥ praśnān mr̥tā jīvantu bāndhavāḥ 03_032=0060 yudhiṣṭhira uvāca 03_032_0061 pañcame ’hani ṣaṣṭhe vā śākaṁ pacati sve gr̥he 03_032_0062 anr̥ṇī cāpravāsī ca sa vāricara modate 03_032_0063 ahany ahani bhūtāni gacchantīha yamālayam 03_032_0064 śeṣāḥ sthāvaram icchanti kim āścaryam ataḥ param 03_032_0065 tarko ’pratiṣṭhaḥ śrutayo vibhinnā 03_032_0066 naiko r̥ṣir yasya mataṁ pramāṇam 03_032_0067 dharmasya tattvaṁ nihitaṁ guhāyāṁ 03_032_0068 mahājano yena gataḥ sa panthāḥ 03_032_0069 asmin mahāmohamaye kaṭāhe 03_032_0070 sūryāgninā rātridivendhanena 03_032_0071 māsartudarvīparighaṭṭanena 03_032_0072 bhūtāni kālaḥ pacatīti vārtā