% Mahabharata: supplementary passages - Santiparvan % Last updated: Fri Feb 14 2014 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 12, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 12*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 12*0001_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % After the introductory mantra, D8 ins.: 12*0002_01 द्वैपायनौष्ठपुटनिःसृतमप्रमेयं 12*0002_02 पुण्यं पवित्रमथ पापहरं शिवं च 12*0002_03 यो भारतं समधिगच्छति वाच्यमानं 12*0002_04 किं तस्य पुष्करजलैरभिषेचनेन 12*0002_05 यो गोशतं कण[न]कशृङ्गमयं ददाति 12*0002_06 विप्राय वेदविदुषे च बहुश्रुताय 12*0002_07 एकां च भारतकथां शृणुयात्समग्रां 12*0002_08 तुल्यं फलं भवति तस्य च तस्य चेति % B3 T G1-3 M, which om. the introductory mantra, % begin as follows: B3 begins with oṃ namo gaṇeśāya; % T1, with śrīvedavyāsāya namaḥ | 12*0003_01 व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् 12*0003_02 पराशरात्मजं वन्दे शुकतातं तपोनिधिम् 12*0003_03 व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे 12*0003_04 नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः 12*0003_05 नमो धर्माय महते नमः कृष्णाय वेधसे 12*0003_06 ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् 12*0003_07 नमो भगवते तस्मै व्यासायामिततेजसे 12*0003_08 यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् % 12.1.22 % After 22, N % (Ś1 K1 D1 missing) ins.: 12*0004_01 मञ्जूषायां समाधाय गङ्गास्रोतस्यमज्जयत् % 12.1.44 % After 44, D8 ins.: 12*0005_01 अनागते वर्तमाने त्रैलोक्ये नात्र संशयः % 12.2.10 % After 10ab, % D8 ins. (= var. 3.2.60): 12*0006_01 अहो चित्रं महच्चित्रं विपरीतमिदं जगत् 12*0006_02 येनापत्रपते साधुरसाधुस्तेन तुष्यति % 12.7.24 % After % 24, K2-5 B Da Dn D2-6.8 ins.: 12*0007_01 अस्मद्द्वेषेण संतप्तः सुखं न स्मेह विन्दति % 12.7.34 % After 35ab, % K2.4 B Da Dn D2-8 ins.: 12*0008_01 ख्यापनेनानुतापेन दानेन तपसापि वा 12*0008_02 निवृत्त्या तीर्थगमनाच्छ्रुतिस्मृतिजपेन च % 12.8.28 % After 28ab, K2-4 Dn D4.8 ins. (cf. 25cd): 12*0009_01 द्रोहात्किमन्यज्ज्ञातीनां गृध्यन्ते येन देवताः % 12.9.23 % After 23, N (except D7; % Ś1 K1 D1 missing) ins.: 12*0010_01 अलाभे सति वा लाभे समदर्शी महातपाः % 12.10.27 % After 27, K1.2.4 D1 ins.: 12*0011_01 तेऽपि वै पुरुषा लोके पर्वतानामिहोपमाः % 12.12.35 % After 35, Da ins.: 12*0012_01 न चापि शोचिति हताः स्वधर्मे 12*0012_02 पूर्वैः कृते पार्थिवमुख्यमुख्यैः % 12.13.8 % After % 8, D7 S ins.: 12*0013_01 स्वायंभुवेन मनुना तथान्यैश्चक्रवर्तिभिः 12*0013_02 यद्ययं ह्यधमः पन्थाः कस्मात्तैस्तैर्निषेवितः 12*0013_03 कृतत्रेतादियुक्तानि गुणवन्ति च भारत 12*0013_04 युगानि बहुशस्तैश्च भुक्तेयमवनिर्नृप % 12.14.34 % For 34ef, D7 S subst.: 12*0014_01 उन्मत्तिरपनेतव्या तव राजन्यदृच्छया % 12.15.8 % After % 8, K1 ins. (cf. 6ab): 12*0015_01 परलोकभयादेते पापाः पापं न कुर्वते % 12.15.15 % T G1.3.4 ins. after % 15: G2 (om. 14c-15d), after 14ab: 12*0016_01 माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् % 12.15.31 % After 31, M1.3 ins.: 12*0017_01 यदि न प्रणयेद्राजन्दण्डं दण्ड्येष्वतन्द्रितः % 12.16.12 % After 12, T2 G1 M ins. (G1 and M repeating % it after 13cd; but G1, after previous repetition of % 12cd): D7, after 13: 12*0018_01 उभाभ्यां वध्यते वायुर्विधानमिदमुच्यते % 12.16.13 % After 13ab, K5 % V1 B Dn D1-3.5.6 S repeat 11c-12b (G1 11c-12d) % (cf. v.l. 11). T2 ins. after the repetition of 12ab: 12*0019_01 रजसा शाम्यते सत्त्वं रजः सत्त्वेन शाम्यति % 12.16.19 % After 19ef, K V1 B Da Dn D1-6.8 ins.: 12*0020_01 द्रौपद्या राजपुत्र्याश्च कथं विस्मृतवानसि % On the other hand, D7 S ins. after 19ef: 12*0021_01 बलवन्तो वयं राजन्देवैरपि सुदुर्जयाः 12*0021_02 कथं भृत्यत्वमापन्ना विराटनगरे स्मर % 12.16.22 % Ca.b quote the % following stanza (with commentary) after 22: 12*0022_01 यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं यदल्पकम् 12*0022_02 बह्वपथ्यं बलवतो न किंचित्त्रायते धनम् % 12.16.23 % After 23ab, N (except % D7) Cv ins. (cf. B.14.12.13cd, 15ab): 12*0023_01 पारमव्यक्तरूपस्य व्यक्तं त्यक्त्वा स्वकर्मभिः 12*0023_02 तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि % 12.17.5 % After 5cd, N (except D7; Ś1 % missing) ins.: 12*0024_01 आत्मोदरकृतेऽथाज्ञः करोति विघसं बहु % 12.18.38 % After 38c, K3-5 V1 % B0.2-5 Da Dn D1-3.5.6.8 ins.: 12*0025_01 गुरुवृद्धोपचायिनः 12*0025_02 देवतातिथिभृत्यानां निर्वपन्तो यथाविधि 12*0025_03 स्थानमिष्टमवाप्स्यामो % 12.19.5 % After 5, S (T2 G1 om.) ins.: 12*0026_01 ममेश्वरसमं सत्त्वं ब्रह्मणा चैव यत्समम् 12*0026_02 वासुदेवसमं चैव न भूतं न भविष्यति 12*0026_03 तथा त्वं यौधमुख्येषु सत्त्वं परममुच्यते 12*0026_04 बलमिन्द्रे च वायौ च बलं यच्च जनार्दने 12*0026_05 तद्बलं भीमसेने च त्वयि चार्जुन विद्यते 12*0026_06 त्वत्समश्चित्रयोधी च दूरपाती च पाण्डव 12*0026_07 दिव्यास्त्रेण च संपन्नः को वान्यस्त्वत्समो नरः % 12.19.6 % After 6, S ins.: 12*0027_01 धार्मिकं धर्मयुक्तं च निःशेषं ज्ञायते मया % 12.24.9 % After 9, B3 (marg.) ins.: 12*0028_01 लिखितोऽथ तदा गत्वा भ्रातुर्वाक्येन चोदितः 12*0028_02 सुद्युम्नविषयं राजन्नुवाचेदं सुदुःखितः % 12.24.21 % After 21ab, S ins.: 12*0029_01 सुनिर्मलं कुलं ब्रह्मन्नस्मिञ्जगति विश्रुतम् % 12.24.22 % After % 22, S ins.: 12*0030_01 ब्रह्महत्यां सुरापानं स्तेयं गुर्वङ्गनागमम् 12*0030_02 महान्ति पातकान्याहुः संयोगं चैव तैः सह 12*0030_03 न स्तेयसदृशं ब्रह्मन्महापातकमस्त्युत 12*0030_04 जगत्यस्मिन्महाभाग ब्रह्महत्यासमं हि तत् 12*0030_05 सर्वपातकिनां ब्रह्मन्दण्डः शारीर उच्यते 12*0030_06 तस्करस्य विशेषेण नान्यो दण्डो विधीयते 12*0030_07 ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोऽथ वा द्विजः 12*0030_08 सर्वे कामकृते पापे हन्तव्या न विचारणा 12*0030_09 राजभिर्धृतदण्डा वै कृत्वा पापानि मानवाः 12*0030_10 निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा 12*0030_11 उद्धृतं नः कुलं ब्रह्मन्राज्ञा दण्डे धृते त्वयि % 12.25.10 % After 10, D7 % S ins.: 12*0031_01 प्रत्यक्षमनुमानं च उपमानं तथागमः 12*0031_02 अर्थापत्तिस्तथैतिह्यं संशयो निर्णयस्तथा 12*0031_03 आकारो हीङ्गितश्चैव गतिश्चेष्टा च भारत 12*0031_04 प्रतिज्ञा चैव हेतुश्च दृष्टान्तोपनयस्तथा 12*0031_05 उक्तिर्निगमनं तेषां प्रमेयं च प्रयोजनम् 12*0031_06 एतानि साधनान्याहुर्बहुवर्गप्रसिद्धये 12*0031_07 प्रत्यक्षमनुमानं च सर्वेषां योनिरिष्यते 12*0031_08 प्रमाणज्ञो हि शक्नोति दण्डयोनौ विचक्षणः 12*0031_09 अप्रमाणवता नीतो दण्डो हन्यान्महीपतिम् % 12.25.17 % After % 17ab, D7 S Cv ins.: 12*0032_01 प्रमाणज्ञा महीपाल न्यायशास्त्रावलम्बिनः 12*0032_02 वेदार्थतत्त्वविद्राजंस्तर्कशास्त्रबहुश्रुतः 12*0032_03 मन्त्रे च व्यवहारे च नियोक्तव्यो विजानता 12*0032_04 तर्कशास्त्रकृता बुद्धिर्धर्मशास्त्रकृता च या 12*0032_05 दण्डनीतिकृता चैव त्रैलोक्यमपि साधयेत् 12*0032_06 नियोज्या वेदतत्त्वज्ञा यज्ञकर्मसु पार्थिव 12*0032_07 वेदज्ञा ये च शास्त्रज्ञास्ते च राजन्सुबुद्धयः 12*0032_08 आन्वीक्षिकीत्रयीवार्तादण्डनीतिषु पारगाः 12*0032_09 ते तु सर्वत्र योक्तव्यास्ते च बुद्धेः परां गताः % 12.26.24 % For 24ab, K3.5 V1 B Da1 Dn D2.3.5.6-8 S % subst.: 12*0033_01 सुखमेव हि दुःखान्तं कदाचिद्दुःखतः सुखम् % B2 Da1 ins. after 24: Da2 after 23ab % (cf. 22cd): 12*0034_01 सुखान्तप्रभवं दुःखं दुःखान्तप्रभवं सुखम् % 12.26.34 % S (except T2) ins. after 34: D7, after 33: 12*0035_01 यजन्ति यज्ञान्विजयन्ति राज्यं 12*0035_02 रक्षन्ति राष्ट्राणि प्रियाणि चैषाम् % 12.27.23 % After 23, K5 ins.: 12*0036_01 नोपभोक्ष्ये वरान्भोगान्राज्यं तत्परिच्छदान् % 12.28.40 % After 40, N ins. (cf. 39cd): 12*0037_01 पथि संगतमेवैतद्भ्राता माता पिता सखा % 12.29.2 % K5 D5 ins. after the ref.: D8 after 1: 12*0038_01 शोकदावानलजल शोककूपप्रपूरक 12*0038_02 शोकवल्लीकुठाराद्य शोकनाशनकीर्तन % 12.29.11 % After 11, K3.5 V1 B Da Dn D2.3.5-7 % S (except G2) ins.: 12*0039_01 क्षत्रधर्मरताः शूरा वेदवेदाङ्गपारगाः 12*0039_02 प्राप्ता वीरगतिं पुण्यां न ताञ्शोचितुमर्हसि % 12.29.15 % After % 15, K4.5 V1 B Da Dn D1-3.5.6.8 ins.: 12*0040_01 क्रूरग्रहाभिशमनमायुर्वर्धनमुत्तमम् 12*0040_02 अग्रिमाणां क्षितिभुजामुपादानं मनोहरम् % 12.29.21 % After 21, D7 T G ins. % (cf. B.7.55.50cd; 56.12cd; 57.12cd; etc.): 12*0041_01 अयज्वानमदक्षिण्यमधिश्वैत्येत्युपाहरत् % 12.29.29 % After 29, Dn2 reads 31ab. K5 V1 B2-4 Da Dn % D2.3.5.7 S (except M4; G2 om.) ins. after 29. % B0.1.5 D2.6 after 28ab: D4.8 after 29ab: 12*0042_01 य सहस्रं सहस्राणां गजानामतिपद्मिनाम् 12*0042_02 ईजानो वितते यज्ञे दक्षिणामत्यकालयत् % 12.29.51 % K2.3 V1 % (marg.) B0.2-5 Dn1 D3-6.8 T1 G2.3 M2.4 ins. % after 51: K5 after 50: B1 G1, after 49: Da, % after 48: Dn2 D2 (both om. prior half of line 1) % after 50c: 12*0043_01 संतुष्टाः सर्वसिद्धार्था निर्भयाः स्वैरचारिणः 12*0043_02 नराः सत्यव्रताश्चासन्रामे राज्यं प्रशासति % 12.29.53 % After 53ab, D4 ins.: 12*0044_01 जघान राक्षसं रामः पौलस्त्यं लोककण्टकम् % 12.29.54 % After 54ab, % N (except K3 D4.7; B1 om.) ins.: 12*0045_01 आजानुबाहुः सुमुखो हरिस्कन्धो महाभुजः % K5 V1 (marg.) B Dn D1-3.5 % 6.8 T2 ins. after 54e (B1, after 53a): 12*0046_01 दशवर्षशतानि च 12*0046_02 अयोध्याधिपतिर्भूत्वा % 12.35.32 % After 32, D7 S % ins.: 12*0047_01 यानि कृत्वा नरः पूतो भविष्यति नराधिप % 12.36.3 % After 3, K4.5 V1 B D (except D1.4.7) ins. % (=[var.] Manu. 11.73, 75ab, 76ab, 76cd, 79cd): 12*0048_01 लक्ष्यः शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः 12*0048_02 प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः 12*0048_03 जपन्वान्यतमं वेदं योजनानां शतं व्रजेत् 12*0048_04 सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् 12*0048_05 धनं वा जीवनायालं गृहं वा सपरिच्छदम् 12*0048_06 मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च % 12.36.27 % After 27, % K5 V1 B D (except D4; D7 om.) ins.: 12*0049_01 पादजोच्छिष्टकांस्यं च गवाघ्रातमथापि वा 12*0049_02 गण्डूषोच्छिष्टमपि वा विशुद्ध्येद्दशभिस्तु तत् % 12.37.6 % K5 V1 B D % (except D1.4.7) ins. after 6: K4 after 7: 12*0050_01 अनादेशे जपो होम उपवासस्तथैव च 12*0050_02 आत्मज्ञानं पुण्यनद्यो यत्र प्रायश्च तत्पराः 12*0050_03 अनादिष्टं तथैतानि पुण्यानि धरणीभृतः 12*0050_04 सुवर्णप्राशनमपि रत्नादिस्नानमेव च 12*0050_05 देवस्थानाभिगमनमाज्यप्राशनमेव च 12*0050_06 एतानि मेध्यं पुरुषं कुर्वन्त्याशु न संशयः 12*0050_07 न गर्वेण भवेत्प्राज्ञः कदाचिदपि मानवः 12*0050_08 दीर्घमायुरथेच्छन्हि त्रिरात्रं चोष्णपो भवेत् % 12.37.13 % K4 V1 B Dn D1-3.5.6.8 ins. after 13: Da, % after 12: 12*0051_01 उपवासमेकरात्रं दण्डोत्सर्गे नराधिपः 12*0051_02 विशुध्येदात्मशुद्ध्यर्थं त्रिरात्रं तु पुरोहितः 12*0051_03 क्षयं शोकं प्रकुर्वाणो न म्रियेत यदा नरः 12*0051_04 शस्त्रादिभिरुपाविष्टास्त्रिरात्रं तत्र निर्दिशेत् % 12.37.21 % After 21, K4.5 V1 B % D (except D4; D7 om.) ins.: 12*0052_01 राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् 12*0052_02 आयुः सुवर्णकारान्नमवीरायाश्च योषितः 12*0052_03 विष्ठा वार्धुषिकस्यान्नं गणिकान्नमथेन्द्रियम् 12*0052_04 मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः 12*0052_05 दीक्षितस्य कदर्यस्य क्रतुविक्रयिकस्य च % 12.39.17 % After 17, T G ins.: 12*0053_01 प्रविवेश सभां राजा सुधर्मां वासवो यथा % 12.39.37 % After the addl. colophon, Dn D2.3.6 T G ins.: 12*0054=00 वैशंपायन उवाच 12*0054_01 ततस्तत्र तु राजानं तिष्ठन्तं भ्रातृभिः सह 12*0054_02 उवाच देवकीपुत्रः सर्वदर्शी जनार्दनः % 12.40.11 % After 11, K5 ins.: 12*0055_01 औदुम्बरं रत्नपीठं व्याघ्रचर्मोत्तरच्छदम् % 12.40.14 % After 14, all MSS. (except Ś1 % K1.2) ins.: 12*0056_01 तत उत्थाय दाशार्हः शङ्खमादाय पूजितम् % 12.40.15 % After 15, K4.5 V1 B D % (except D1.4.7) ins.: 12*0057_01 समनुज्ञाय कृष्णेन भ्रातृभिः सह पाण्डवः 12*0057_02 पाञ्चजन्याभिषिक्तश्च राजामृतमुखोऽभवत् % 12.40.20 % After 20, T2 ins.: 12*0058_01 रथैः कुशलिभिः सर्वैर्भ्रातृभिः ससुहृज्जनः 12*0058_02 लोकनाथस्य कृष्णस्य प्रसादाद्भरतर्षभ 12*0058_03 विजित्य शत्रूनखिलान्प्रजा धर्मेण रञ्जयन् 12*0058_04 शाश्वतं सवनद्वीपां परिपालय मेदिनीम् % 12.43.17 % After 17, K2.4 T1 G ins.: 12*0060_01 एतन्नामशतं विष्णोर्धर्मराजेन कीर्तितम् 12*0060_02 यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते % 12.44.9 % After 9, K2 ins.: 12*0061_01 दुःशासनस्य तु गृहं भेजे सर्वसमृद्धिमत् % 12.45.4 % For 4cd, S subst.: 12*0062_01 वर्णान्संस्थापयामास नयेन विनयेन च % 12.46.6 % After 6, K2 ins. (cf. % 6c, 7d): 12*0063_01 तथापि भगवन्देव प्रपन्नायाभियाचते % 12.47.2 % K3-5 D4 ins. % after 2: D7 T G1.2.4 after 3ab: 12*0064_01 शुक्लपक्षस्य चाष्टम्यां माघमासस्य पार्थिव 12*0064_02 प्राजापत्ये च नक्षत्रे मध्यं प्राप्ते दिवाकरे % 12.47.5 % K2.4.5 V1 B (B0 om. line 1) % D (except D1.4) M2 ins. after 5: 12*0065_01 तथा जैमिनिना चैव पैलेन च महात्मना 12*0065_02 शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता % K2.4.5 V1 B D (except D1.4.7) cont.: 12*0066_01 असितेन वसिष्ठेन कौशिकेन महात्मना 12*0066_02 हारीतलोमशाभ्यां च तथात्रेयेण धीमता 12*0066_03 बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः 12*0066_04 सनत्कुमारः कपिलो वाल्मीकिस्तुम्बुरुः कुरुः 12*0066_05 मौद्गल्यो भार्गवो रामस्तृणबिन्दुर्महामुनिः 12*0066_06 पिप्पलादश्च वायुश्च संवर्तः पुलहः कचः 12*0066_07 काश्यपश्च पुलस्त्यश्च क्रतुर्दक्षः पराशरः 12*0066_08 मरीचिरङ्गिराः काश्यो गौतमो गालवो मुनिः 12*0066_09 धौम्यो विभाण्डो माण्डव्यो धौम्रः कृष्णानुभौतिकः 12*0066_10 उलूकः परमो विप्रो मार्कण्डेयो महामुनिः 12*0066_11 भास्करिः पूरणः कृष्णः सूतः परमधार्मिकः % K5 cont.: 12*0067_01 तं बाह्यमुनिना चैव गालवेन महात्मना 12*0067_02 श्रीमता याज्ञवल्क्येन शङ्खेन पुलहेन च % 12.47.6 % After 6, K5 ins.: 12*0068_01 तथान्यैर्मुनिभिश्चैव पुलस्त्येन महात्मना % 12.47.8 % After 8, D7 T G1.2.4 ins.: 12*0069_01 अनादिनिधनं जिष्णुमात्मयोनिं सनातनम् % 12.47.11 % After 11, K2.4 V1 B D (except D4.8) % S (G3 missing) ins.: 12*0070_01 अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः 12*0070_02 एकोऽयं वेद भगवान्धाता नारायणो हरिः 12*0070_03 नारायणादृषिगणास्तथा सिद्धमहोरगाः 12*0070_04 देवा देवर्षयश्चैव यं विदुः परमव्ययम् 12*0070_05 देवदानवगन्धर्वा यक्षराक्षसपन्नगाः 12*0070_06 यं न जानन्ति को ह्येष कुतो वा भगवानिति % 12.47.14 % After 14ab, K2.4.5 V1 B D (except D4.7.8) % ins.: 12*0071_01 सहस्रबाहुमुकुटं सहस्रवदनोज्ज्वलम् % 12.47.17 % After 17, K2.4.5 V1 B (except B1) % D (except D4.7.8) ins.: 12*0072_01 यस्मिन्नित्यं तपस्तप्तं यदङ्गेष्वनुतिष्ठति 12*0072_02 सर्वात्मा सर्ववित्सर्वः सर्वज्ञः सर्वभावनः % 12.47.20 % Ś1 K V1 B Da Dn D1-6.8 T1 G1.2 ins. after % 20: D7 G4 (which om. lines 1-2 and 5-10) after % 70*: T2 after 21: 12*0073_01 यमेकं बहुधात्मानं प्रादुर्भूतमधोक्षजम् 12*0073_02 नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् 12*0073_03 यमाहुर्जगतः कोशं यस्मिन्संनिहिताः प्रजाः 12*0073_04 यस्मिँल्लोकाः स्फुरन्तीमे जले शकुनयो यथा 12*0073_05 ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् 12*0073_06 अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः 12*0073_07 यं सुरासुरगन्धर्वाः ससिद्धर्षिमहोरगाः 12*0073_08 प्रयता नित्यमर्चन्ति परमं दुःखभेषजम् 12*0073_09 अनादिनिधनं देवमात्मयोनिं सनातनम् 12*0073_10 अप्रतर्क्यमविज्ञेयं हरिं नारायणं प्रभुम् % 12.47.24 % After 24, T G1.2.4 ins.: 12*0074_01 हुताशनमुखैर्देवैर्ध्यायते सकलं जगत् 12*0074_02 हविः प्रथमभोक्ता च तस्मै होत्रात्मने नमः % 12.47.27 % After 27, K4.5 V1 B2. % 4.5 Dn D1-3.6 ins. (=[var.] Vāmana P., 26.1; % =[var.] Viṣṇusmṛti [ed. Jībānand] 33cd-34ab): 12*0075_01 चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च 12*0075_02 हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः % 12.47.30 % K2.4.5 V1 B % Da Dn D1-3.5.6 ins. after 30: D7 T2, after line % 38 of App. I, (No. 6): T1 G1.2 after 54: M2 % after 53: 12*0076_01 यज्ञाङ्गो यो वराहो वै भूत्वा गामुज्जहार ह 12*0076_02 लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः 12*0076_03 यः शेते योगमास्थाय पर्यङ्के नागभूषिते 12*0076_04 फणासहस्ररचिते तस्मै निद्रात्मने नमः % After the above, D7 ins. a passage given in % App. I, (No. 6). T1 G1.2 M2 cont.: D7 T2 ins. % after line 42 of App. I, (No. 6): 12*0077_01 विश्वे च मरुतश्चैव रुद्रादित्याश्विनावपि 12*0077_02 वसवः सिद्धसाध्याश्च तस्मै देवात्मने नमः % 12.47.32 % K4.5 B (except B1) D % (except D2.4.7.8) ins. after 32: K2 after line 2 % of 76*: 12*0078_01 यतः सर्वे प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः 12*0078_02 उन्मादः सर्वभूतानां तस्मै कामात्मने नमः % 12.47.41 % After 41, N (K5 after 40) T G1.2 ins.: 12*0079_01 यस्मात्सर्वाः प्रसूयन्ते सर्गप्रलयविक्रियाः 12*0079_02 यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः 12*0079_03 यो निषण्णो भवेद्रात्रौ दिवा भवति विष्ठितः 12*0079_04 इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्टात्मने नमः 12*0079_05 अकुण्ठं सर्वकार्येषु धर्मकार्यार्थमुद्यतम् 12*0079_06 वैकुण्ठस्य हि तद्रूपं तस्मै कार्यात्मने नमः 12*0079_07 त्रिःसप्तकृत्वो यः क्षत्रं धर्मव्युत्क्रान्तगौरवम् 12*0079_08 क्रुद्धो निजघ्ने समरे तस्मै क्रौर्यात्मने नमः 12*0079_09 विभज्य पंचधात्मानं वायुर्भूत्वा शरीरगः 12*0079_10 यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः % 12.47.46 % V1 B Da Dn D2.3.5.6.8 % ins. after 46: Ś1 K D1.4.7 T2 after 47: T1 % G1.2 after 84*: 12*0080_01 प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम् 12*0080_02 अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः 12*0080_03 पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखायुधम् 12*0080_04 दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः 12*0080_05 रसातलगतः श्रीमाननन्तो भगवान्विभुः 12*0080_06 जगद्धारयते कृत्स्नं तस्मै वीर्यात्मने नमः % After line 2, B1 ins.: 12*0081_01 विषये वर्तमानानां श्रोत्रादीनां च यः प्रभुः 12*0081_02 वेदते सर्वविषयांस्तस्मै चित्रात्मने नमः % After line 4, Dn1 ins.: 12*0082_01 यं न देवा न गन्धर्वा न दैत्या न च दानवाः 12*0082_02 तत्त्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः % D7 T G1.2 cont.: 12*0083_01 ज्वलनार्केन्दुताराणां ज्योतिषां दिव्यमूर्तिनाम् 12*0083_02 यस्तेजयति तेजांसि तस्मै तेजात्मने नमः % On the other hand, D7 T2 ins. after 46: T1 G1.2 % after 47: 12*0084_01 वैद्युतो जाठरश्चैव पावकः शुचिरेव च 12*0084_02 दहनः सर्वभक्षाणां तस्मै वह्न्यात्मने नमः % 12.47.48 % After 48, D7 T1 G1.2 ins.: 12*0085_01 चैतन्यं सर्वतो नित्यं सर्वप्राणिहृदि स्थितम् 12*0085_02 सर्वातीततरं सूक्ष्मं तस्मै सूक्ष्मात्मने नमः % 12.47.49 % D7 T G1.2 ins. after 49: Ś1 K D1.4.8 % after 50: 12*0086_01 सांख्यैर्योगैर्विनिश्चित्य साध्यैश्च परमर्षिभिः 12*0086_02 यस्य न ज्ञायते तत्त्वं तस्मै गुह्यात्मने नमः % 12.47.51 % After 51, D7 T % G1.2 ins.: 12*0087_01 यो जातो वसुदेवेन देवक्यां यदुनन्दनः 12*0087_02 शङ्खचक्रगदापाणिर्वासुदेवात्मने नमः % 12.47.52 % For 52, D7 T % G1.2.4 M subst.: 12*0088_01 शिरःकपालमालाय व्याघ्रचर्मनिवासिने 12*0088_02 भस्मदिग्धशरीराय तस्मै रुद्रात्मने नमः % After 52, K2.4 V1 B Da Dn D2.3.5.6 % ins.: 12*0089_01 चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने 12*0089_02 पिनाकशूलहस्ताय तस्मा उग्रात्मने नमः % 12.47.59 % After 59, K2.4 V1 % B Da Dn D1-3.5.6 ins.: 12*0090_01 दिशो भुजा रविश्चक्षुर्वीर्यं शुक्रप्रजापती 12*0090_02 सप्त मार्गा निरुद्धास्ते वायोरमिततेजसः % On the other hand, D7 T G1.2 ins. after 59: 12*0091_01 अव्यक्तं व्यक्तरूपेण व्याप्तं सर्वं त्वया विभो 12*0091_02 व्यक्ताव्यक्तस्वरूपेण व्याप्तं सर्वं त्वया विभो 12*0091_03 अव्यक्तं ब्रह्मणो रूपं व्यक्तमेतच्चराचरम् % 12.47.60 % D7 ins. after 60ab: T2 % after 60: 12*0092_01 वपुंष्यनुमिमीतस्ते मेघस्येव सविद्युतः % K2.4 V1 B % Da D1-3.5.6 ins. after 60: K5, after 59: Dn, % after 94*: 12*0093_01 नमो नरकसंत्रासरक्षामण्डलकारिणे 12*0093_02 संसारनिम्नगावर्ततरकाष्ठाय विष्णवे 12*0093_03 नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च 12*0093_04 जगद्धिताय कृष्णाय गोविन्दाय नमो नमः 12*0093_05 प्राणकान्तारपाथेयं संसारच्छेदभेषजम् 12*0093_06 दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम् % K4 cont.: Dn ins. before 93*: 12*0094_01 एकोऽपि कृष्णस्य कृतः प्रणामो 12*0094_02 दशाश्वमेधावभृथेन तुल्यः 12*0094_03 दशाश्वमेधी पुनरेति जन्म 12*0094_04 कृष्णप्रणामी न पुनर्भवाय 12*0094_05 कृष्णव्रताः कृष्णमनुस्मरन्तो 12*0094_06 रात्रौ च कृष्णं पुनरुत्थिता ये 12*0094_07 ते कृष्णदेहाः प्रविशन्ति कृष्णम् 12*0094_08 आज्यं यथा मन्त्रहुतं हुताशे % On the other hand, D7 T1 G1.2.4 ins. 97* % after 60; while M ins. after 60: 12*0095_01 नारायणं सहस्राक्षं सर्वलोकनमस्कृतम् 12*0095_02 हिरण्यनाभं यज्ञाङ्गममृतं विश्वतोमुखम् % 12.47.61 % After 61, T G1.2.4 ins.: 12*0096_01 तस्य यज्ञवराहस्य विष्णोरमिततेजसः 12*0096_02 प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः % 12.47.63 % K4 V1 B Da % Dn D2.3.5.6 ins. after 63: K2 after 61: D7 % T1 G1.2.4 after 60: T2 after 92*, followed by % lines 50-51 of App. I, (No. 6): M after 95* % (for T2 M, cf. v.l. 60): 12*0097_01 नारायणपरं ब्रह्म नारायणपरं तपः 12*0097_02 नारायणपरं चेदं सर्वं नारायणात्मकम् % 12.47.65 % After 65, M1.3 ins.: 12*0098_01 अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् 12*0098_02 लोकाध्यक्षं स्तुवन्नित्यं सर्वपापैः प्रमुच्यते 12*0098_03 स्तवराजः समाप्तोऽयं विष्णोरद्भुतकर्मणः 12*0098_04 गाङ्गेयेन पुरा गीतः महापातकनाशनः % 12.47.72 % After 72, D7 T G1.2 % ins.: 12*0099_01 इति स्मरन्पठति च शार्ङ्गधन्वनः 12*0099_02 शृणोति वा यदुकुलनन्दनस्तवम् 12*0099_03 स चक्रभृत्प्रतिहतसर्वकिल्बिषो 12*0099_04 जनार्दनं प्रविशति देहसंक्षये 12*0099_05 यं योगिनः प्राणवियोगकाले 12*0099_06 यत्नेन चित्ते विनिवेशयन्ति 12*0099_07 स तं पुरस्ताद्धरिमीक्षमाणः 12*0099_08 प्राणाञ्जहौ प्राप्तफलो हि भीष्मः 12*0099_09 स्तवराजः समाप्तोऽयं विष्णोरद्भुतकर्मणः 12*0099_10 गाङ्गेयेन पुरा गीतो महापातकनाशनः 12*0099_11 इदं नरः स्तवराजं मुमुक्षुः 12*0099_12 पठञ्शुचिः कलुषितकल्मषापहम् 12*0099_13 व्यतीत्य लोकान्महतः समागतान् 12*0099_14 पदं संगच्छत्यमृतं महात्मनः % 12.48.13 % After 13, % K5 V1 B Da Dn D2.3.5.6 ins.: 12*0100_01 किमर्थं भार्गवेणेदं क्षत्रमुत्सादितं पुरा 12*0100_02 रामेण यदुशार्दूल कुरुक्षेत्रे महात्मना % 12.49.19 % After 19, K4.5 V1 B D (except % D1.4.7.8) ins.: 12*0101_01 क्षत्रवीर्यं च सकलं तव मात्रे समर्पितम् 12*0101_02 विपर्ययेण ते भद्रे नैतदेवं भविष्यति 12*0101_03 मातुस्ते ब्राह्मणो भूयात्तव च क्षत्रियः सुतः % 12.49.24 % After 24, K4.5 V1 B D (except % D4.8; D1.7 om.) ins.: 12*0102_01 दृष्टमेतत्पुरा भद्रे ज्ञातं च तपसा मया 12*0102_02 ब्रह्मभूतं हि सकलं पितुस्तव कुलं भवेत् % 12.49.27 % After 27, B1 ins.: 12*0103_01 सोऽपि पुत्रं ह्यजनयज्जामदग्न्यं सुदारुणम् % 12.49.29 % After 29a, K4 V1 B D (except % D1.4.8) S ins.: 12*0104_01 जमदग्निं तपोनिधिम् 12*0104_02 सोऽपि पुत्रं ह्यजनयद् % After 29, K5 V1 B D % (except D7.8) ins.: 12*0105_01 तोषयित्वा महादेवं पर्वते गन्धमादने 12*0105_02 अस्त्राणि वरयामास परशुं चातितेजसम् 12*0105_03 स तेनाकुण्ठधारेण ज्वलितानलवर्चसा 12*0105_04 कुठारेणाप्रमेयेण लोकेष्वप्रतिमोऽभवत् % 12.49.30 % After 30, K5 V1 B % D (except D7.8) ins.: 12*0106_01 दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान् 12*0106_02 चक्रवर्ती महातेजा विप्राणामाश्वमेधिके % 12.49.38 % After 38, K4.5 V1 B D % (except D1.7.8) ins.: 12*0107_01 नाचिन्तयत्तदा शापं तेन दत्तं महात्मना % 12.49.40 % After 40, K5 V1 B D (except D7.8) ins.: 12*0108_01 तन्निमित्तमभूद्युद्धं जामदग्नेर्महात्मनः % 12.49.43 % D7 T G1.4 % M ins. after 43: G2.3 after 42: 12*0109_01 प्रत्यक्षं राममातुश्च तथैवाश्रमवासिनाम् 12*0109_02 श्रुत्वा रामस्तमर्थं च क्रुद्धः कालानलोपमः 12*0109_03 धनुर्वेदेऽद्वितीयो हि दिव्यास्त्रैः समलंकृतः 12*0109_04 चन्द्रबिम्बार्धसंकाशं परशुं गृह्य भार्गवः % 12.49.58 % After 58, D7 S ins.: 12*0110_01 पृथिवी दक्षिणा दत्ता वाजिमेधे मम त्वया 12*0110_02 पुनरस्याः पृथिव्या हि दत्त्वा दातुमनीश्वरः % 12.49.62 % After % 62, D7 S ins.: 12*0111_01 ब्राह्मणा मद्यपाः केचिन्मूर्खाः पण्डितमानिनः 12*0111_02 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चोत्पथगामिनः 12*0111_03 परस्परं समाश्रित्य घातयन्त्यपथि स्थिताः 12*0111_04 स्वधर्मं ब्राह्मणास्त्यक्त्वा पाषण्डांश्च समाश्रिताः 12*0111_05 चौरिकानृतमायाश्च सर्वे चैव प्रकुर्वते 12*0111_06 स्वधर्मस्थान्द्विजान्हत्वा तथाश्रमनिवासिनः 12*0111_07 वैश्याः सत्पथसंस्थाश्च शूद्रा ये चैव धार्मिकाः 12*0111_08 तान्सर्वान्घातयन्ति स्म दुराचाराः सुनिर्भयाः 12*0111_09 यज्ञाध्ययनशीलांश्च आश्रमस्थांस्तपस्विनः 12*0111_10 गोपालवृद्धनारीणां नाशं कुर्वन्ति चापरे 12*0111_11 आन्वीक्षकी त्रयी वार्ता न च नीतिः प्रवर्तते 12*0111_12 व्रात्यतां समनुप्राप्ता बहवो हि द्विजातयः 12*0111_13 अधरोत्तरापचारेण म्लेच्छभूताश्च सर्वशः % 12.49.63 % After 63a, K5 V1 B D (except D1.4.7.8) % ins.: 12*0112_01 पीड्यमाना दुरात्मभिः 12*0112_02 विपर्ययेण तेनाशु % After 63, K5 V1 B D (except % D1.4.7.8) ins.: 12*0113_01 तां दृष्ट्वा द्रवतीं तत्र संभ्रान्तः स महामनाः % 12.49.75 % After 75ab, V1 B Da Dn D2.3.5.6 ins.: K5 % ins. after 75: 12*0114_01 व्योकारहेमकारादिजातिं नित्यमपाश्रिताः % 12.49.77 % After 77, K5 V1 B Da % Dn D2.3.5.6 ins.: 12*0115_01 वर्तमानेन वर्तेयं तत्क्षिप्रं संविधीयताम् % 12.50.29 % After % 29, K4.5 V1 B Da Dn D2.3.5.6 ins.: 12*0116_01 किं पुनश्चात्मनो लोकानुत्तमानुत्तमैर्गुणैः % 12.50.33 % After 33, K1.3.4 V1 B D % (except Da2; D4 after 33ab) S (except G2) ins.: 12*0117_01 प्रतिलोमप्रसूतानां म्लेच्छानां चैव यः स्मृतः 12*0117_02 देशजातिकुलानां च जानीषे धर्मलक्षणम् 12*0117_03 वेदोक्तो यश्च शिष्टोक्तः स चैव विदितस्तव % K1.3 V1 B Da1 D2-5.7.8 T1 G3.4 M cont.: K5 % Da2 G2 ins. after 33: 12*0118_01 प्रवृत्तश्च निवृत्तश्च स चापि विदितस्तव % 12.53.13 % After 13, V1 (marg.) B3-5 D % (except D1.4.8) ins.: 12*0119_01 एवमुक्तः प्रत्युवाच धर्मराजो युधिष्ठिरः % 12.54.21 % After 21, D1 ins.: 12*0120_01 सर्वधर्मेषु यो ह्यर्थः स च मे हृदि संस्थितः % 12.55.16 % After 16, N (except Ś1 K1 % D8) T G ins.: 12*0121_01 यो लोभान्न समीक्षेत धर्मसेतुं सनातनम् 12*0121_02 निहन्ति यस्तं समरे क्षत्रियो वै स धर्मवित् 12*0121_03 लोहितोदां केशतृणां गजशैलां ध्वजद्रुमाम् 12*0121_04 महीं करोति युद्धेषु क्षत्रियो यः स धर्मवित् % 12.56.20 % After 20ab, D7 S (G4 damaged) % ins.: 12*0122_01 आर्जवेन समायुक्ता मोदन्ते ऋषयो दिवि % 12.56.33 % For 33ab, K1 m % subst.: 12*0123_01 वपनं द्रविणादानं स्वपुर्याश्च विसर्जनम् % 12.57.4 % After 4, K2.4 ins.: 12*0124_01 स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च % 12.58.1 % Before the ref., G2 ins.: 12*0125=00 श्रीवैशंपायनः 12*0125_01 एतावदुक्त्वा भूयोऽपि भीष्मः कुरुपितामहः 12*0125_02 उवाच वचनं धीमान्सर्वतः सारसंग्रहम् % 12.59.43 % After 43ab, S ins.: 12*0126_01 क्रीडापूर्वे रणे द्यूते विस्रम्भेण समन्वितम् 12*0126_02 उक्तं कैतव्यमित्येतदुपायो नवमो बुधैः 12*0126_03 उपेक्षा सर्वकार्येषु कर्मणां करणेषु च 12*0126_04 अनिष्टानां समुत्थाने त्रिवर्गो नश्यते यया 12*0126_05 इन्द्रजालादिका माया वाग्जीवनकुशीलवैः 12*0126_06 सुनिमित्तैर्दुर्निमित्तैरुत्पातैश्च समन्वितम् 12*0126_07 डम्भो लिङ्गं समाश्रित्य शत्रुवर्गे प्रयुज्यते 12*0126_08 शाठ्यं निश्चेष्टता प्रोक्ता चित्तदोषप्रदूषिका % 12.59.86 % After 86, D7 S ins.: 12*0127_01 अनादिनिधनो देवश्चैतन्यादिसमन्वितः 12*0127_02 ज्ञानानि च वशे यस्य तारकादीन्यशेषतः 12*0127_03 अणिमादिगुणोपेतमैश्वर्यं न च कृत्रिमम् 12*0127_04 तुष्ट्यर्थं ब्रह्मणः पुत्रो ललाटादुत्थितः प्रभुः 12*0127_05 अरुदत्सस्वनं घोरं जगतः प्रभुरव्ययः 12*0127_06 जायमानः पिता पुत्रे पुत्रः पितरि चैव हि 12*0127_07 बुद्धिं विश्वसृजे दत्त्वा ब्रह्माण्डं येन निर्मितम् 12*0127_08 यस्मिन्हिरण्मयो हंसः शकुनिः समपद्यत 12*0127_09 कर्ता सर्वस्य लोकस्य ब्रह्मा लोकपितामहः 12*0127_10 स देवः सर्वभूतात्मा महादेवः सनातनः 12*0127_11 असंख्यातसहस्राणां रुद्राणां स्थानमव्ययम् % 12.59.89 % After 89a, D7 S ins.: 12*0128_01 देवात्प्राप्य महेश्वरात् 12*0128_02 प्रजानां हितमन्विच्छन् % 12.59.98 % After 98, D7 S ins.: 12*0129_01 प्राप्य नारीं महाभागां रूपिणीं काममोहितः 12*0129_02 सौभाग्येन च संपन्नां गुणैश्चानुत्तमां सतीम् % 12.59.118 % After 118, K4.5 V1 B Dn D1-3.5.6 ins.: 12*0130_01 तयोः प्रीतो ददौ राजा पृथुर्वैन्यः प्रतापवान् 12*0130_02 अनूपदेशं सूताय मगधं मागधाय च % K5 cont.: 12*0131_01 अत्रिर्महात्मा भगवांस्तस्यासीद्वेदकारकः 12*0131_02 नारदश्चेतिहासादीनि नित्यमेव समादधत् % 12.59.119 % After 119, K4.5 V1 % B Dn D1-3.5.6.8 ins.: 12*0132_01 मन्वन्तरेषु सर्वेषु विषमा जायते मही 12*0132_02 उज्जहार ततो वैन्यः शिलाजालान्समन्ततः 12*0132_03 धनुष्कोट्या महाराज तेन शैला विवर्धिताः % 12.59.125 % K % (except K1) V1 B Dn D2.3.5.6 ins. after 125: % Da after 126ab: 12*0133_01 आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः 12*0133_02 पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् % 12.60.5 % After 5, D7 S ins.: 12*0134_01 द्वैधीभावे च भूतानां शपथः कीदृशो भवेत् 12*0134_02 अधर्मस्य फलं यच्च शपथस्य विलङ्घने 12*0134_03 सर्वमेतद्यथातत्त्वं व्यवहारं च तादृशम् 12*0134_04 समासव्यासयोगेन कथयस्व पितामह % 12.60.24 % After 24ab, M1.3 ins.: 12*0135_01 अवश्यभरणीयो हि वैश्यो राज्ञा जनाधिप % 12.60.39 % V1 B1 ins. after % 38: B0.3-5 Da Dn D2.3.5.6.8, after 39a: 12*0136_01 यज्ञस्तस्यैव भारत 12*0136_02 अग्रे सर्वेषु यज्ञेषु % 12.60.44 % After 44, B4 ins. 138*. D4 % ins. after 44: 12*0137_01 संपूज्यो वै ब्राह्मणस्त्रिषु वर्णेषु हृष्टः % 12.60.45 % For % 45ab, B0.5 subst.: B4 ins. after 44: 12*0138_01 तस्माद्वर्णस्तत[तो] वै जातिधर्मः 12*0138_02 संसृज्यते तस्य वै कोप एषः % 12.61.19 % After 19ab, D7 S ins.: 12*0139_01 गुरोश्छायानुगो नित्यमधीयानः सुयन्त्रितः % 12.61.20 % After 20ab, B4 % ins.: Ca cites: 12*0140_01 अनिकेतश्चरन्नेकः सर्वानेव युधिष्ठिर % 12.63.4 % After 4, D7 S ins.: 12*0141_01 एवंविधो ब्राह्मणः कौरवेन्द्र 12*0141_02 वृत्तादपेतो यो भवेन्मन्दचेताः % 12.63.27 % After 27ab, % D7 S ins.: 12*0142_01 सर्वे धर्मा राजधर्मेषु दृष्टाः 12*0142_02 सर्वा विद्या राजधर्मेषु चोक्ताः % After 27, M1.3 ins.: 12*0143_01 सर्वोद्योगा राजधर्मेषु राजन् 12*0143_02 स्थानं चाहू राजधर्मे पुराणम् % 12.63.29 % D7 T % G1.3.4 M1.3 ins. after 29: G2 M2.4 after 28: 12*0144_01 तस्माद्धर्मो राजधर्माद्विशिष्टो 12*0144_02 नान्यो लोके विद्यतेऽजातशत्रो 12*0144_03 सर्वाण्येतानि कर्माणि क्षात्रे भरतसत्तम 12*0144_04 भवन्ति जीवलोकश्च क्षत्रधर्मे प्रतिष्ठितः % 12.65.13 % K3-5 ins. % after 13ab: D4 after the repetition of 13c: 12*0145_01 बाह्लीकाश्च तुरुष्काश्च पाञ्चालाश्च तथा स्मृताः % 12.66.6 % After 6, G1 repeats % 5c-6d; while N (except Da1 D7) ins. after 6: T1 % after 5: 12*0146_01 अर्हान्पूजयतो नित्यं संविभागेन पाण्डव 12*0146_02 सर्वतस्तस्य कौन्तेय भैक्ष्याश्रमपदं भवेत् % 12.66.7 % K (except K1) V1 m % B D (except D1.8) G1 M2.4 ins. after 7: T1 % G2.3 after 9: M1.3 after line 2 of 148*: 12*0147_01 लोकमुख्येषु सत्कारं लिङ्गिमुख्येषु चासकृत् 12*0147_02 कुर्वतस्तस्य कौन्तेय वन्याश्रमपदं भवेत् % 12.66.8 % K2.4.5 B0.1.3-5 Da Dn D2.3.5-8 % T1 G M ins. after 8: K3 V1 B2 T2, after 147*: % D1, lines 1-2 after 6 and lines 3-4 after 5: D4, % lines 1-2 after 6 and lines 3-4 after 8: 12*0148_01 संविभागेन भूतानामतिथीनां तथार्चनात् 12*0148_02 देवयज्ञैश्च राजेन्द्र वन्याश्रमपदं भवेत् 12*0148_03 मर्दनं परराष्ट्राणां शिष्टार्थं सत्यविक्रम 12*0148_04 कुर्वतः पुरुषव्याघ्र वन्याश्रमपदं भवेत् % 12.66.10 % K2-5 V1 B Da Dn D2-6.8 M ins. after 10: % D7 T G ins. lines 1-2 after 10 and lines 3-4 % after 12: 12*0149_01 आह्निकं जपमानस्य देवान्पूजयतः सदा 12*0149_02 धर्मेण पुरुषव्याघ्र धर्माश्रमपदं भवेत् 12*0149_03 मृत्युर्वा रक्षणं वेति यस्य राज्ञो विनिश्चयः 12*0149_04 प्राणद्यूते ततस्तस्य ब्रह्माश्रमपदं भवेत् % 12.67.8 % After 8, D4 ins.: 12*0150_01 यो दुर्बलो न नमति स महत्क्लेशभाग्भवेत् % 12.67.15 % After 15a, Da2 ins.: 12*0151_01 विवयोमानं तथैव च (sic) % 12.67.23 % After 23, K5 V1 B Da Dn D2.3.5.6.8 % ins.: 12*0152_01 कन्यां शुल्के चारुरूपां विवाहेषूद्यतासु च % 12.67.30 % After 30, D7 S % ins.: 12*0153_01 वर्णिनश्चाश्रमाश्चैव म्लेच्छाः सर्वे च दस्यवः % 12.68.6 % D7 T G2-4 M ins. after 6; G1 % after the omission in 5a: 12*0154_01 एतन्मे शंस देवर्षे धर्मकामार्थसंशयम् % 12.68.7 % After % 7c, D7 S (except G4) ins.: 12*0155_01 राज्यस्य च विवेचनम् 12*0155_02 दण्डनीतिं समाश्रित्य % 12.68.16 % After 16ab, V1 B (except % B2) Da Dn D2.3.5.6.8 ins.: 12*0156_01 न दारा न च पुत्रः स्यान्न धनं न परिग्रहः % 12.68.58 % D7 T G2.3 ins. % after 58: M after 59: 12*0157_01 राजा प्रजानां प्रथमं शरीरं 12*0157_02 प्रजाश्च राज्ञोऽप्रतिमं शरीरम् 12*0157_03 राज्ञा विहीना न भवन्ति देशा 12*0157_04 देशैर्विहीना न नृपा भवन्ति % 12.69.14 % After 14, % D7 S ins.: 12*0158_01 विद्वांसः क्षत्रिया वैश्या ब्राह्मणाश्च बहुश्रुताः 12*0158_02 दण्डनीतौ तु निष्पन्ना मन्त्रिणः पृथिवीपतेः 12*0158_03 प्रष्टव्यो ब्राह्मणः पूर्वं नीतिशास्त्रार्थतत्त्ववित् 12*0158_04 पश्चात्पृच्छेत भूपालः क्षत्रियं नीतिकोविदम् 12*0158_05 वैश्यशूद्रौ तथा भूयः शास्त्रज्ञौ हितकारिणौ % 12.69.20 % After 20, D7 S (except % T2) ins.: 12*0159_01 अन्तःपुरे च राष्ट्रे च अध्यक्षेषु च सर्वशः % 12.69.32 % After 32ab, Ś1 K % V1 B (except B1) Dn D1-6.8 ins.: 12*0160_01 तदाभिसंश्रयेद्दुर्गं बुद्धिमान्पृथिवीपतिः % On the other hand, Da1 ins. after 32ab: 12*0161_01 गुप्ताश्चैव ददुर्गाश्च देशास्तेषु प्रवेशयेत् (sic) % K5 Dn1 D6 ins. % after 32: V1 B1.2 Da2 after 32ab: 12*0162_01 सामभेदान्विरोधार्थं विधानमुपकल्पयेत् % 12.69.40 % After 40, D7 S ins.: 12*0163_01 दैवानामाश्रयाश्चैत्या यक्षराक्षसभोगिनाम् 12*0163_02 पिशाचपन्नगानां च गन्धर्वाप्सरसामपि 12*0163_03 रौद्राणां चैव भूतानां तस्मात्तान्परिवर्जयेत् 12*0163_04 श्रूयते हि निकुम्भेन सौदासस्य बलं हतम् 12*0163_05 महेश्वरगणेशेन वाराणस्यां नराधिप % 12.69.46 % After 46, % D7 S (except M4) ins.: 12*0164_01 यथासंभवशैलानि चेष्टकानि च कारयेत् 12*0164_02 मृण्मयानि च कुर्वीत ज्ञात्वा देशे बलाबलम् % 12.69.67 % After 67a, T2 G1 ins.: 12*0165_01 तन्निबोध युधिष्ठिर 12*0165_02 वदिष्यामि महाबाहो % After 67, D7 S ins.: 12*0166_01 धर्मश्चार्थश्च कामश्च त्रिवर्गो वै सनातनः 12*0166_02 मन्त्रश्चैव प्रभावश्च उत्साहश्चैव तान्त्रिकः 12*0166_03 शक्तित्रयं समाख्यातं त्रिवर्गस्य च तत्परम् 12*0166_04 कार्यं च कारणं चैव कर्ता च परिकीर्तितः 12*0166_05 एतत्परतरं विद्यात्त्रिवर्गादपि भारत 12*0166_06 सर्वेषां च क्षये राजन्यस्त्रिवर्गः सनातनः 12*0166_07 सत्त्वं रजस्तमश्चैव त्रिवर्गः कारणं स्मृतम् 12*0166_08 तेनात्यन्तविमुक्तश्च मुक्तः पुरुष उच्यते 12*0166_09 कार्यस्य सर्वथा नाशो मोक्ष इत्यभिधीयते 12*0166_10 तेन मोक्षपरश्चैव देवदेवः पितामहः 12*0166_11 तुष्ट्यर्थस्य त्रिवर्गस्य रक्षामाह नराधिप 12*0166_12 जगतो लौकिकी यात्रा यत्र नित्यं प्रतिष्ठिता % 12.69.68 % After 68ab, D7 S % ins.: 12*0167_01 सेवा धर्मस्य कर्तव्या सततं भूतितत्परैः 12*0167_02 पुरुषैर्नरशार्दूल तन्मूलाः सर्वथा क्रियाः % After 68, D7 S ins.: 12*0168_01 यः कश्चिद्धार्मिको राजा स विपन्नोऽपि भूपतिः 12*0168_02 अर्थकामविहीनोऽपि चिरं पालयते महीम् % 12.69.71 % After 71, D7 % S ins.: 12*0169_01 श्लोकाश्चोशनसा गीतास्तान्निबोध युधिष्ठिर 12*0169_02 दण्डनीतेश्च यन्मूलं त्रिवर्गस्य च भूपते 12*0169_03 भार्गवाङ्गिरसं कर्म षोडशाङ्गं च यद्बलम् 12*0169_04 विषं मायाश्च दैवं च पौरुषं चार्थसिद्धये 12*0169_05 प्रागुदक्प्रवणं दुर्गं समासाद्य महीपतिः 12*0169_06 त्रिवर्गत्रयसंपूर्णमुपादाय तमुद्वहेत् 12*0169_07 षट्पञ्च च विनिर्जित्य दश चाष्टौ च भूपतिः 12*0169_08 त्रिवर्गैर्दशभिर्युक्तः सुरैरपि न जीयते 12*0169_09 न बुद्धिं परिगृह्णीत स्त्रीणां मूर्खजनस्य च 12*0169_10 दैवोपहतबुद्धीनां ये च वेदैर्विवर्जिताः 12*0169_11 न तेषां शृणुयाद्राजा बुद्धिस्तेषां पराङ्मुखी 12*0169_12 स्त्रीप्रधानानि राज्यानि विद्वद्भिर्वर्जितानि च 12*0169_13 मूर्खामात्यप्रतप्तानि शुष्यन्ते जलबिन्दुवत् 12*0169_14 विद्वांसः प्रथिता ये च ये चाप्ताः सर्वकर्मसु 12*0169_15 युद्धेषु दृष्टकर्माणस्तेषां च शृणुयान्नृपः 12*0169_16 दैवं पुरुषकारं च त्रिवर्गं च समाश्रितः 12*0169_17 दैवतानि च विप्रांश्च प्रणम्य विजयी भवेत् % 12.70.28 % After 28, T2 ins.: 12*0170_01 दण्डनीतिं पुरस्कृत्य यदा राजा प्रशास्ति % D7 T1 G M2 ins. after 28: T2 after 170*: 12*0171_01 योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः % 12.70.29 % After 29ab, D4 ins.: 12*0172_01 परिपाल्याः प्रजाः सम्यगिह प्रेत्य च कामदाः % For 29bcd, D7 S subst.: 12*0173_01 क्षत्रियेण विजानता 12*0173_02 लिप्सितव्यमलब्धं च लब्धं रक्ष्यं च भारत % 12.72.16 % For 16ab, % O-J subst.: 12*0174_01 यो हि पक्वं द्रुमं छिद्य लभते न पुनः फलम् % After 16, D7 S ins.: 12*0175_01 यवसोदकमादाय सान्त्वेन विनयेन च % 12.72.26 % Between 26 and 29, % O-J ins.: 12*0176_01 इह लोके सुखं प्राप्य परत्र च महीतले 12*0176_02 एवं तेभ्यः परच्चेतो (sic) ब्राह्मणेभ्यो यथाविधि 12*0176_03 सत्त्वेन परिभोगाय स्वर्गं जेष्यसि दुर्जयम् % 12.72.29 % For % 29, O-J subst.: 12*0177_01 यदा न कुरुते धर्मं राजा भूतानि पालयन् 12*0177_02 प्रजापुण्यं चतुर्भागं तदा न प्राप्नुयान्नृपः % 12.73.1 % Before 1, D7 S ins.: 12*0178=00 युधिष्ठिर उवाच 12*0178_01 कीदृशो ब्राह्मणो राज्ञां कार्याकार्यविचारणे 12*0178_02 क्षमः कर्तुं समर्थो वा तन्मे ब्रूहि पितामह % 12.73.6 % After 6, D7 S ins.: 12*0179_01 सर्वस्वं ब्राह्मणस्येदं यत्किंचिदिह दृश्यते 12*0179_02 धर्मयुक्तं प्रशस्तं च जगत्यस्मिन्नृपात्मज % 12.73.10 % After 10ab, D7 S ins.: 12*0180_01 धनं धान्यं हिरण्यं च स्त्रियो रत्नानि वाहनम् 12*0180_02 मङ्गलं च प्रशस्तं च यच्चान्यदपि विद्यते % 12.73.19 % After 19ab, D7 S (except G1) ins.: 12*0181_01 ब्राह्मणं च सुविद्वांसं राजशास्त्रविपश्चितम् % 12.74.1 % Before 1, K4.5 D7 S (except G1) ins.: 12*0182=00 युधिष्ठिर उवाच 12*0182_01 राज्ञा पुरोहितः कार्यः कीदृशो वर्णतो भवेत् 12*0182_02 पुरोधा यादृशः कार्यः कथयस्व पितामह 12*0182=02 भीष्म उवाच 12*0182_03 गौरो वा लोहितो वापि श्यामो वा नीरुजः सुखी 12*0182_04 अक्रोधनो नचपलः सर्वतश्च जितेन्द्रियः % 12.74.32 % After 32, K1 (marg. sec. m.).5 V1 B (except % B1) Da Dn D2.3.5.6 ins.: 12*0183_01 एवं राज्ञा विशेषेण पूज्या वै ब्राह्मणाः सदा % On the other hand, D7 S ins. after 32: 12*0184_01 राज्ञः सर्वस्य चान्यस्य स्वामी राजपुरोहितः % 12.75.1 % Before 1, D7 S ins.: 12*0185=00 युधिष्ठिर उवाच 12*0185_01 ब्रह्मक्षत्रस्य सामर्थ्यं कथितं ते पितामह 12*0185_02 पुरोहितप्रभावश्च लक्षणं च पुरोधसः 12*0185_03 इदानीं श्रोतुमिच्छामि ब्रह्मक्षत्रविनिर्णयम् 12*0185_04 ब्रह्मक्षत्रं हि सर्वस्य कारणं जगतः परम् 12*0185_05 योगक्षेमो हि राष्ट्रस्य ताभ्यामायत्त एव हि % 12.75.17 % After % 17, K4.5 B (except B1.2) Dn D2.3.5.6 ins.: 12*0186_01 एवमुक्तः प्रत्युवाच मुचुकुन्दो महीपतिः % 12.75.22 % After 22, D7 S ins.: 12*0187_01 यशश्च तेजश्च महीं च कृत्स्नां 12*0187_02 प्राप्नोति राजन्विपुलां च कीर्तिम् 12*0187_03 प्रधानधर्मं नृपते नियच्छ 12*0187_04 तथा च धर्मस्य चतुर्थमंशम् % 12.76.22 % After 22ab, D7 S (except G3) ins.: 12*0188_01 विचित्रवीर्यो धर्मात्मा चित्रवीर्यो न पार्थिवः 12*0188_02 शंतनुश्च महीपालः सर्वक्षत्रस्य पूजितः % 12.77.4 % After 4, % S (T2 G1 M ins. lines 1-2 after 5) ins.: while D7 % (which om. 4) ins. after 3: 12*0189_01 गोजाविमहिषाणां च वडवानां च पोषकाः 12*0189_02 वृत्त्यर्थमभिपद्यन्ते तान्वैश्यान्संप्रचक्षते 12*0189_03 ऐश्वर्यकामा ये चापि सामिषार्थाश्च भारत 12*0189_04 निग्रहानुग्रहरतांस्तान्द्विजान्क्षत्रियान्विदुः % 12.77.10 % After 10, D7 S ins.: 12*0190_01 प्रागुक्तांश्चाप्यनुक्तांश्च सर्वांस्तान्दापयेत्करान् % 12.77.14 % After 14, D7 S % ins.: 12*0191_01 यज्ञः श्रुतमपैशुन्यमहिंसातिथिपूजनम् 12*0191_02 दमः सत्यं तपो दानमेतद्ब्राह्मणलक्षणम् % 12.78.22 % D7 T G % ins. after 22: M ins. after 23: 12*0192_01 कृतं राज्यं मया सर्वं राज्यस्थेनापि कार्यवत् 12*0192_02 नाहं व्युत्क्रामितः सत्यान्मामकान्तरमाबिभः % 12.78.23 % D7 T G ins. after 23: M after 192*: 12*0193_01 शुक्लकर्मास्मि सर्वत्र न दुर्गतिभयं मम 12*0193_02 धर्मचारी गृहस्थश्च मामकान्तरमाबिभः % 12.78.29 % D8 G2 M2 om. the ref. D7 T G1.3.4 M1.3.4 % ins. after the ref.: G2 M2 after 28: 12*0194_01 नारीणां व्यभिचाराच्च अन्यायाच्च महीक्षिताम् 12*0194_02 विप्राणां कर्मदोषाच्च प्रजानां जायते भयम् 12*0194_03 अवृष्टिर्मारको रोगः सततं क्षुद्भयानि च 12*0194_04 विग्रहश्च सदा तस्मिन्देशे भवति दारुणः 12*0194_05 यक्षरक्षःपिशाचेभ्यो नासुरेभ्यः कथंचन 12*0194_06 भयमुत्पद्यते तत्र यत्र विप्राः सुसंयताः 12*0194_07 गन्धर्वाप्सरसःसिद्धाः पन्नगाश्च सरीसृपाः 12*0194_08 मानवान्न जिघांसन्ति यत्र नार्यः पतिव्रताः 12*0194_09 ब्राह्मणाः क्षत्रिया वैश्या यत्र शूद्राश्च धार्मिकाः 12*0194_10 नानावृष्टिभयं तत्र न दुर्भिक्षं न विभ्रमः 12*0194_11 धार्मिको यत्र भूपालो न तत्रास्ति पराभवः 12*0194_12 उत्पाता न च दृश्यन्ते न दिव्या न च मानुषाः % 12.79.26 % After 26ab, % D7 T G2-4 ins.: 12*0195_01 ब्राह्मणान्परिरक्षन्ति तेषां लोका भवन्ति के % 12.79.33 % After 33ab, T2 % G1 ins.: 12*0196_01 आत्मत्राणं च कुर्वाणः परान्दस्युभ्य एव च % 12.80.4 % After 4, % K5 D3 ins.: 12*0197_01 एतैरेव गुणैर्युक्ताः कार्यास्ते ऋत्विजः प्रभो % On the other hand, D7 S (except M2) ins. after 4: 12*0198_01 यस्मिन्नेतानि दृश्यन्ते स पुरोहित उच्यते % 12.80.19 % After 19, D7 S ins.: 12*0199_01 न शाठ्यं न च जिह्मत्वं कालो देशश्च ते दश % 12.81.5 % After 5ab, % D7 S ins.: 12*0200_01 मित्राणां प्रकृतिर्नास्ति त्वमित्राणां च भारत 12*0200_02 उपकाराद्भवेन्मित्रमपकाराद्भवेदरिः 12*0200_03 यस्यैव हि मनुष्यस्य नरो मरणमिच्छति 12*0200_04 तस्य पर्यागते काले पुनर्जीवितमिच्छति % 12.83.18 % For 18cd, D7 S subst.: 12*0201_01 ह्रियते हि महार्थश्च पुरुषे विक्रमत्यपि % 12.83.45 % After 45, % D4 ins.: 12*0202_01 क्रियावृत्तिः परिवृतः क्व वा गच्छति दुःखितः 12*0202_02 तथाहं काकघातेन कृतस्त्वमसि पार्थिव % 12.83.59 % After 58ab, % D7 S ins.: 12*0203_01 अर्थे सर्वं जगद्बद्धमर्थेन च निबध्यते 12*0203_02 अर्थे दर्पो मनुष्याणां तस्मादर्थं विरोचय 12*0203_03 एकेनैकस्य दोषेण तद्विरुद्धं प्रचोदय 12*0203_04 स तस्य दोषानुद्भाव्य तस्यार्थं ग्राहयिष्यति 12*0203_05 सामपूर्वं च केषांचिद्भेदेन च परस्परम् 12*0203_06 वैरं कारय भूपाल पश्चाद्दण्डं प्रयोजय 12*0203_07 बिल्वेन च यथा बिल्वमाकारं छाद्य बुद्धिमान् 12*0203_08 अशुद्धं सचिवं राजन्नशुद्धेनैव नाशय % 12.84.1 % Before 1, K3-5 V1 B (B1 missing) D (D1 % missing) Cv ins.: 12*0204=00 युधिष्ठिर उवाच 12*0204_01 सभासदः सहायाश्च सुहृदश्च विशां पते 12*0204_02 परिच्छदास्तथामात्याः कीदृशाः स्युः पितामह % 12.84.9 % After 9ab, D4 ins.: 12*0205_01 परिच्छदास्तथामात्या नेदृशाः स्युः कथंचन % 12.84.36 % K5 V1 B0. % 2 m.3-5 Da Dn D2.6.8 G1 M1-3 ins. after 36: D3.5 % after 35: D7 T1 G3 after 37: T2 after 41: G4 % after 39: M4 after 34: 12*0206_01 विधर्मतो विप्रकृतः पिता यस्याभवत्पुरा 12*0206_02 सत्कृतः स्थापितः सोऽपि न मन्त्रं श्रोतुमर्हति % 12.86.7 % After 7ab, Dn D2. % 3.6.7 S ins.: 12*0207_01 क्षत्रियान्दश वाष्टौ वा बलिनः शस्त्रपाणयः 12*0207_02 वैश्यान्वित्तेन संपन्नानेकविंशतिसंख्यया % 12.86.15 % After % 15, D7 S (except G4) ins.: 12*0208_01 स्वर्गं याति महीपालो नियुक्तैः सचिवैः सह % 12.88.4 % For 4cd, D7 S subst.: 12*0209_01 तानाचक्षीत दशिने दशको विंशिने पुनः % 12.88.6 % For 6cd, D7 S subst.: 12*0210_01 दशिनेन विभक्तव्यो दशिना विंशतिस्तथा % 12.88.10 % After 10, K3.5 V1 B (B1 % missing) D (D1 missing) S ins. ([var.] Manu. 7. % 122cd-123cd): 12*0211_01 तेषां वृत्तं परिणयेत्कश्चिद्राष्ट्रेषु तच्चरः 12*0211_02 जिघांसवः पापकामाः परस्वादायिनः शठाः 12*0211_03 रक्षाभ्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः % 12.89.5 % After % 5, all MSS. (except Ś1 K1.2.4 D4; B1 D1 miss- % ing) ins.: 12*0212_01 यथा शल्यकवानाखुः पदं धूनयते सदा 12*0212_02 अतीक्ष्णेनाभ्युपायेन तथा राष्ट्रं समापिबेत् % 12.89.17 % After 17cd, K5 V1 % B (B1 missing) Da Dn D2.3.5.6 ins.: 12*0213_01 भोक्ता तस्य तु पापस्य सुकृतस्य यथा तथा % K5 V1 B (B1 missing) Da Dn D2.3.5.6 cont.: % D7 T G M2 ins. after 17cd: 12*0214_01 नियन्तव्या सदा राज्ञा पापा ये स्युर्नराधिप 12*0214_02 कृतपापस्त्वसौ राजा य एतान्न नियच्छति % 12.89.18 % After % 18, K5 Dn D2.3.5.6.8 ins.: 12*0215_01 मद्यमांसपरस्वानि तथा दारा धनानि च 12*0215_02 आहरेद्रागवशगस्तथा शास्त्रं प्रदर्शयेत् % 12.90.14 % After 14, K3 Dn D4 ins.: 12*0216_01 अतीतदिवसे वृत्तं प्रशंसन्ति न वा पुनः % 12.91.8 % After 8, % K3.5 V1 m B0-2.4.5 D (D1 missing) T G M2.4 ins.: 12*0217_01 ममेदमिति नेदं च साधूनां तात धर्मतः 12*0217_02 नैव व्यवस्था भवति यदा पापो न वार्यते 12*0217_03 नैव भार्या न पशवो न क्षेत्रं न निवेशनम् 12*0217_04 संदृश्येत मनुष्याणां यदा पापबलं भवेत् 12*0217_05 देवाः पूजां न जानन्ति न स्वधां पितरस्तथा 12*0217_06 न पूज्यन्ते ह्यतिथयो यदा पापो न वार्यते % 12.91.20 % After 20, G2 ins.: 12*0218_01 शत्रवो ह्यपि मित्राणि तदा मित्रं भवन्त्यपि % 12.92.7 % After % 7, Da reads 10. K3.5 V1 B0.2-5 Da Dn D2.3. % 6-8 S (except G2) ins. after 7: B1, after 10: D5, % after 6c: 12*0219_01 अग्नित्रेता त्रयी विद्या यज्ञाश्च सहदक्षिणाः 12*0219_02 सर्व एव प्रमाद्यन्ति यदा राजा प्रमाद्यति % 12.92.31 % After 31, M4 ins. 222*. K1.5 V1 B0.2-5 Da Dn D6-8 % T G2.3 M1-3 ins. after 31: K3.4 D4 after 32: % G1 after 33: 12*0220_01 संविभज्य यदा भुङ्क्ते नृपतिर्दुर्बलान्नरान् 12*0220_02 तदा भवन्ति बलिनः स राज्ञो धर्म उच्यते % K1.5 V1 B0.2-5 Da Dn D6.8 T M1-3 cont.: D2. % 3.5 G4 ins. after 31: D4.7, after 222*: G1, after % 30: 12*0221_01 यदा रक्षति राष्ट्राणि यदा दस्यूनपोहति 12*0221_02 यदा जयति संग्रामे स राज्ञो धर्म उच्यते % K1.5 V1 B0.2-5 Da Dn D2.3.5.8 M1.3 cont.: % B1 M4 ins. after 31: D4, after 30: D7, after 32: % T2, after 33: G1, after 220*: M2, after 36: 12*0222_01 पापमाचरतो यत्र कर्मणा व्याहृतेन वा 12*0222_02 प्रियस्यापि न मृष्येत स राज्ञो धर्म उच्यते % 12.94.9 % After 9ab, D7 S ins. [=(var.) 12. % 84.11a-12b]: 12*0223_01 श्रेयसो लक्षणं चैतद्विक्रमो यत्र दृश्यते 12*0223_02 कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति 12*0223_03 समर्थान्पूजयेद्यश्च न स्पर्धेत च यश्च तैः % After 9, S ins.: 12*0224_01 अमाययैव वर्तेत न च सत्यं त्यजेद्बुधः 12*0224_02 दमं धर्मं च शीलं च क्षत्रधर्मं प्रजाहितम् % 12.95.5 % After % 5ab, D7 S ins. (M ins. lines 1-2 after 4.): 12*0225_01 राष्ट्रकर्मकरा ह्येते राष्ट्रस्य च विरोधिनः 12*0225_02 दुर्विनीता विनीताश्च सर्वे साध्याः प्रयत्नतः 12*0225_03 चण्डालम्लेच्छजात्याश्च पाषण्डाश्च विकर्मिणः 12*0225_04 बलिनश्चाश्रमाश्चैव तथा गायकनर्तकाः % After 5, D7 S (except G1) ins.: 12*0226_01 यस्य राष्ट्रे वसन्त्येते धान्योपचयकारिणः 12*0226_02 आयवृद्धौ सहायाश्च दृढमूलः स पार्थिवः % 12.96.3 % After % 3, Ś1 K2 ins.: 12*0227_01 ब्रूयाद्युद्धं करिष्यामः शृणु नः कुशलं भवेत् % 12.96.11 % After 11, D7 % S ins.: 12*0228_01 नास्त्येकस्य गजो युद्धे गजश्चैकस्य विद्यते 12*0228_02 न पदातिर्गजं युध्येन्न गजेन पदातिनम् 12*0228_03 हस्तिना योधयेन्नागं कदाचिच्छिक्षितो हयः 12*0228_04 दिव्यास्त्रबलसंपन्नः कामं युध्येत सर्वदा 12*0228_05 नागे भूमौ समे चैव रथेनाश्वेन वा पुनः 12*0228_06 रामरावणयोर्युद्धे हरयो वै पदातयः 12*0228_07 लक्ष्मणश्च महाभागस्तथा राजन्विभीषणः 12*0228_08 रावणस्यान्तकाले च रथेनैन्द्रेण राघवः 12*0228_09 निजघान दुराचारं रावणं पापकारिणम् 12*0228_10 दिव्यास्त्रबलसंपन्ने सर्वमेतद्विधीयते 12*0228_11 देवासुरेषु युद्धेषु दृष्टमेतत्पुरातनैः % 12.98.31 % After 31, K4.5 V1 m B Da % Dn D2.3.5.6.8 ins.: 12*0229_01 यत्र यत्र हतः शूरः शत्रुभिः परिवारितः 12*0229_02 अक्षयाँल्लभते लोकान्यदि दैन्यं न सेवते % 12.99.5 % D7 T G M2 % ins. after 5ab: M1.3 after 4: M4 after 4ab: 12*0230_01 शूरस्थानमनुप्राप्तं सुदेवं नाम नामतः % 12.99.9 % After 9, D4 ins.: 12*0231_01 तेन पुण्यविपाकेन प्राप्तोऽहं तव संनिधिम् % 12.99.10 % After 10, D7 % S ins.: 12*0232_01 विमानं सूर्यसंकाशमास्थितो मोदते दिवि % 12.99.20 % After 20, Dn % G1 ins.: 12*0233_01 संख्यासमयविस्तीर्णमभिजातोद्भवं बहु % 12.101.12 % After 12, Ś1 K1-4 B1 Dn D4 ins.: 12*0234_01 अग्रतः पुरुषानीकं शक्तं भक्तं कुलोद्गतम् % 12.101.14 % After 14, Dn ins.: 12*0235_01 उपन्यासो भवेत्तत्र बलानां नातिदूरतः % 12.101.27 % After 27, D7 S ins.: 12*0236_01 जातिगोत्रं च विज्ञाय कर्म चानुत्तमं शुभम् 12*0236_02 समानदेहरक्षार्थे कार्या द्विगुणवेतनाः 12*0236_03 त्रिगुणं चतुर्गुणं चैव वेतनं तेषु कारयेत् % 12.101.30 % After 30, N (D1 miss- % ing) Cv ins.: 12*0237_01 न संनिपाते प्रदरं वधं वा कुर्युरीदृशाः % 12.102.2 % After 2, D4 ins.: 12*0238_01 आदानार्थाय पुरुषैस्तथा कर्म विधीयते % 12.102.6 % After 6ab, D7 S ins.: 12*0239_01 आवन्तिका महाशूराश्चतुरङ्गे च माळवाः 12*0239_02 एकोऽपि हि सहस्रस्य तिष्ठत्यभिमुखो रणे % 12.103.12 % After 12ab, T2 % G1 ins.: 12*0240_01 तथा गजैर्वाजिभिर्हेषमाणैः % 12.104.12 % After % 12, Ś1 K1.2.4 ins.: 12*0241_01 वशे कुर्यान्न शमयेत्तीक्ष्णान्कर्कशपीडनैः 12*0241_02 स यथा नेष्यते राज्ञस्तीक्ष्णोपकरणक्षयः 12*0241_03 हेतावीर्षुः फलेनेर्षुः स्याच्छक्र व्यवसायवित् 12*0241_04 दोषेण गुणरूपेण द्विषतो यो जयेत्सदा % 12.104.17 % After 17c, D7 S ins.: 12*0242_01 उपासीत शचीपते 12*0242_02 तथा प्रियं च वक्तव्यं % 12.105.34 % After 34, D7 S ins.: 12*0243_01 त्यक्तं स्वायंभुवे वंशे शुभेन भरतेन च 12*0243_02 नानारत्नसमाकीर्णं राज्यं स्फीतमिति श्रुतिः 12*0243_03 तथान्यैर्भूमिपालैश्च त्यक्तं राज्यं महोदयम् 12*0243_04 त्यक्त्वा राज्यानि ते सर्वे वने वन्यफलाशिनः 12*0243_05 गताश्च तपसः पारं दुःखस्यान्तं च भूमिपाः % 12.105.40 % After 40, % D7 S ins.: 12*0244_01 अनित्यां तां श्रियं मत्वा श्रियं वा कः परीप्सति % 12.105.45 % After 45, D7 S ins.: 12*0245_01 अन्यत्रोपनता ह्यापत्पुरुषं तोषयत्युत 12*0245_02 तेन शान्तिं न लभते नाहमेवेति कारणात् % 12.105.52 % After 52ab, % V1 B (B1 om.) D2.3.6-8 S ins.: 12*0246_01 इत्थं नरोऽप्यात्मनैव कृतप्रज्ञः प्रसीदति % 12.106.13 % After % 13ab, D7 S ins.: 12*0247_01 सदैव राजशार्दूल विदुषा हितमिच्छता % 12.109.20 % After 20ab, Ś1 K1-4 B1.2 Dn D1.4.7 T % G2-4 ins.: 12*0248_01 तेषां पापं भ्रूणहत्याविशिष्टं 12*0248_02 न चास्य तद्ब्रह्मफलं ददाति % 12.109.23 % After 23, N (except D7; V1 on % marg.; D4 after 24) ins.: 12*0249_01 पूज्यमानेषु गुरुषु तस्मात्पूज्यतमो गुरुः % 12.109.26 % After 26, K5 V1 B Da % Dn1 D2.3.7 T G M1-3 ins.: 12*0250_01 भृतो वृद्धो यो न बिभर्ति पुत्रः 12*0250_02 स्वयोनिजः पितरं मातरं च 12*0250_03 तद्वै पापं भ्रूणहत्याविशिष्टं 12*0250_04 तस्मान्नान्यः पापकृदस्ति लोके % 12.110.10 % K3 V1 B Da D3-8 T G1.3.4 M.1.3.4 ins. after % 10: Dn after 11: 12*0251_01 अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम् 12*0251_02 यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः % T G1.3.4 M1.3.4 cont.: G2 M2 ins. after 10: 12*0252_01 अहिंसा सत्यमक्रोधस्तपो दानं दमो मतिः 12*0252_02 अनसूयाप्यमात्सर्यमनीर्ष्या शीलमेव च 12*0252_03 एष धर्मः कुरुश्रेष्ठ कथितः परमेष्ठिना 12*0252_04 ब्रह्मणा देवदेवेन अयं चैव सनातनः 12*0252_05 अस्मिन्धर्मे स्थितो राजन्नरो भद्राणि पश्यति 12*0252_06 श्रौतो वधात्मको धर्म अहिंसा परमार्थिकः % 12.110.11 % After 11, Dn ins. 251*; while D4 ins.: 12*0253_01 हितं स्याद्यत्र भूतानां पतितानां सुसंकटे % 12.110.14 % After 14, D7 T G3.4 % M ins.: 12*0254_01 येऽन्ये चाप्यनृतं कुर्युः कुर्यादेव विचारणम् % 12.110.15 % D7 G3.4 M Cv ins. after 15ab % G2 after 14: 12*0255_01 अक्षयेभ्यो वधं राजन्कुर्यादेवाविचारयन् 12*0255_02 अबुद्धानुशये दोषं श्रेयस्तत्रानृतं भवेत् 12*0255_03 न स्तेनैः सह संबन्धान्मुच्यते शपथादपि 12*0255_04 श्रेयस्तत्रानृतं वक्तुं सत्यादिति हि धारणा % 12.110.19 % After 19, K4.5 % V1 B D (except D1) S ins.: 12*0256_01 दम्भेनैव स हन्तव्यस्तं पन्थानं समाश्रितः 12*0256_02 च्युतः सदैव धर्मेभ्योऽमानवं धर्ममास्थितः % 12.110.22 % After 22ab, N (except D7) ins.: 12*0257_01 निर्यज्ञास्तपसा हीना मा स्म तैः सह संगमः % 12.111.3 % K3.5 B (B0 after 2) % Da Dn D2.3.5.6.8 T G2-4 M2.4 Cn ins. after 3: % D4, after 15: 12*0258_01 प्रत्याहुर्नोच्यमाना ये न हिंसन्ति च हिंसिताः 12*0258_02 प्रयच्छन्ति न याचन्ते दुर्गाण्यतितरन्ति ते % 12.111.27 % After 27, D7 % S Cv ins.: 12*0259_01 अस्मिन्नर्पितकर्माणः सर्वभावेन भारत 12*0259_02 कृष्णे कमलपत्राक्षे दुर्गाण्यतितरन्ति ते 12*0259_03 लोकरक्षार्थमुत्पन्नमदित्यां कश्यपात्मजम् 12*0259_04 देवमिन्द्रं नमस्यन्ति दुर्गाण्यतितरन्ति ते 12*0259_05 ब्रह्माणं लोककर्तारं ये नमस्यन्ति सत्पतिम् 12*0259_06 यष्टव्यं क्रतुभिर्देवं दुर्गाण्यतितरन्ति ते 12*0259_07 यं विष्णुरिन्द्रः शंभुश्च ब्रह्मा लोकपितामहः 12*0259_08 स्तुवन्ति विविधैः स्तोत्रैर्देवदेवं महेश्वरम् 12*0259_09 तमर्चयन्ति ये शश्वद्दुर्गाण्यतितरन्ति ते % 12.112.6 % After 6, S (G3 missing) ins.: 12*0260_01 पर्णाहारः कदाचिच्च नियमव्रतवानपि 12*0260_02 कदाचिदुदकेनापि वर्तयन्ननुयन्त्रितः % 12.112.47 % After 47, % Ś1 K1-4 D1.4.7 T1 G1.2.4 ins.: 12*0261_01 इति तस्य च मन्त्रस्य स्थित्यर्थं तदुपेक्षितम् % On the other hand, K5 V1 B Da Dn D2.3.5.6.8 % ins. after 47: 12*0262=00 भीष्म उवाच 12*0262_01 क्षुधितस्य मृगेन्द्रस्य भोक्तुमभ्युत्थितस्य च % 12.112.51 % After 51, % K5 V1 B (except B1) D (except D1.4.7) ins.: 12*0263_01 निश्चित्यैवं ततस्तस्य ते तत्कर्माण्यवर्णयन् % 12.112.53 % After % 53, K4.5 V1 B D (except D1.4.7) Ca ins.: 12*0264_01 यदि विप्रत्ययो ह्येष तदिदं दर्शयाम ते 12*0264_02 तन्मांसं चैव गोमायोस्तत्क्षणात्तैस्तु डौकितम् % 12.112.57 % After 57, K5 V1 B D (except D1.4.7) ins.: 12*0265_01 मुनेरपि वनस्थस्य स्वानि कर्माणि कुर्वतः 12*0265_02 उत्पद्यन्ते त्रयः पक्षा मित्रोदासीनशत्रवः % 12.112.80 % After 80, % B (except B3) Da ins.: 12*0266_01 पूर्वसंमानता यत्र पश्चाच्चैव विमानना 12*0266_02 न तं धीराः प्रशंसन्ति संमानितविमानितम् % 12.113.19 % After 19, D7 S (G3 miss- % ing) ins.: 12*0267_01 असहायवतो ह्यर्था न तिष्ठन्ति कदाचन % 12.117.1 % Before the ref., D7 S (G3 missing) ins.: 12*0268=00 युधिष्ठिर उवाच 12*0268_01 न सन्ति कुलजा यत्र सहायाः पार्थिवस्य तु 12*0268_02 अकुलीनाश्च कर्तव्या न वा भरतसत्तम % 12.117.14 % After 14, Dn ins.: 12*0269_01 तथा कुरु महाबाहो सर्वज्ञस्त्वं न संशयः % Dn cont.: K1.4.5 V1 B Da D2.3.5.6.8 ins. after 14: 12*0270_01 स मुनिस्तस्य विज्ञाय भावज्ञो भयकारणम् 12*0270_02 रुतज्ञः सर्वसत्त्वानां तमैश्वर्यसमन्वितः % 12.117.16 % After 16, K1m.5 % V1 B D (except D1.4.7) ins.: 12*0271_01 तं दृष्ट्वा स पुनर्द्वीपी आत्मनः सदृशं शुभम् 12*0271_02 अविरुद्धस्ततस्तस्य क्षणेन समपद्यत % 12.117.34 % After 34, D7 S (G3 missing) % ins.: 12*0272_01 तं दृष्ट्वा शरभं यान्तं सिंहः परभयातुरः 12*0272_02 ऋषिं शरणमापेदे वेपमानः कृताञ्जलिः % 12.117.39 % After 39, D7 S (G3 missing) ins.: 12*0273_01 चिन्तयामास च तदा शरभः श्वानपूर्वकः 12*0273_02 अस्य प्रभावात्संप्राप्तो वाङ्मात्रेण तु केवलम् 12*0273_03 शरभत्वं सुदुष्प्रापं सर्वभूतभयंकरम् 12*0273_04 अन्येऽप्यत्र भयत्रस्ताः सन्ति सत्त्वा भयार्दिताः 12*0273_05 मुनिमाश्रित्य जीवन्तो मृगाः पक्षिगणास्तथा 12*0273_06 तेषामपि कदाचिच्च शरभत्वं प्रयच्छति 12*0273_07 सर्वसत्त्वोत्तमं लोके बलं यत्र प्रतिष्ठितम् 12*0273_08 पक्षिणामप्ययं दद्यात्कदाचिद्गारुडं बलम् 12*0273_09 यावदन्यत्र संप्रीतः कारुण्यं तु समाश्रितः 12*0273_10 न ददाति बलं तुष्टः सत्त्वस्यान्यस्य कस्यचित् 12*0273_11 तावदेनमहं विप्रं वधिष्यामि च शीघ्रतः 12*0273_12 स्थातुं मया शक्यमिह मुनिघातान्न संशयः % 12.117.40 % After 40, D7 S (G3 missing) ins.: 12*0274=00 मुनिरुवाच 12*0274_01 अहमग्निप्रभो नाम मुनिर्भृगुकुलान्वयः 12*0274_02 मनसा निर्दहे सर्वं जगत्संधारयामि च 12*0274_03 मम वश्यं जगत्सर्वं देवान्वर्ज्य चराचरम् 12*0274_04 सन्ति देवाश्च मे भीताः स्वधर्मं न त्यजन्ति ये 12*0274_05 स्वधर्माच्चलितान्सर्वान्वाङ्मात्रेणैव निर्दहे 12*0274_06 किमङ्ग त्वं मया नीतः शरभत्वमनामयम् 12*0274_07 क्रूरः स सर्वभूतेषु हीनश्चाशुचिरेव च % 12.117.43 % After 43, T2 ins.: 12*0275_01 श्वा पूर्वं द्वीप्यसि व्याघ्रः गजः सिंहस्तथाश्व[ष्ट]पात् 12*0275_02 निजेन च स्वभावेन पुनः श्वानो भविष्यसि % 12.118.11 % After 11, D1 reads 10cd; while D4 ins.: 12*0276_01 भिन्नानां राजसंघातं संहतानां च भेदति 12*0276_02 एकः क्रुद्धो रणे कुर्यात्कुञ्जरः साधुनोदितः 12*0276_03 मदक्लिन्नकपोलस्य किंचिदञ्चितचक्षुषः 12*0276_04 स्विद्यदाभोगगण्डस्य कः शोभां वर्णितुं क्षमः 12*0276_05 वेगेनाधावमानस्य प्रसारितकरस्य च 12*0276_06 कः समर्थः पुरः स्थातुं स्तब्धकर्णस्य दन्ति[नः] 12*0276_07 दिशो दश 12*0276_08 तत्सैन्यं कुञ्जरा यत्र स नृपो यस्य कुञ्जराः 12*0276_09 मूर्तिमान्विजयो राजन्कुञ्जरा मददर्पिताः % 12.118.26 % After 26, D7 S (G3 missing) ins.: 12*0277_01 ज्ञातीनामनवज्ञानं भृत्येष्वशठता सदा 12*0277_02 नैपुण्यं चार्थचर्यासु यस्यैते तस्य सा मही 12*0277_03 आलस्यं चैव निद्रा च व्यसनान्यतिहास्यता 12*0277_04 यस्यैतानि न विद्यन्ते तस्येयं सुचिरं मही 12*0277_05 वृद्धसेवी महोत्साहो वर्णानां चैव रक्षिता 12*0277_06 धर्मचर्या सदा यस्य तस्येयं सुचिरं मही 12*0277_07 नीतिवर्त्मानुसरणं नित्यमुत्थानमेव च 12*0277_08 रिपूणामनवज्ञानं तस्येयं सुचिरं मही 12*0277_09 उत्थानं चैव दैवं च तयोर्नानात्वमेव च 12*0277_10 मनुना वर्णितं पूर्वं वक्ष्ये शृणु तदेव हि 12*0277_11 उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत 12*0277_12 नयानयविधानज्ञः सदा भव कुरूद्वह 12*0277_13 दुर्हृदां छिद्रदर्शी यः सुहृदामुपकारवान् 12*0277_14 विशेषविच्च भृत्यानां स राज्यफलमश्नुते % 12.120.14 % After 14, D7 S (except G1; % G3 missing) ins.: 12*0278_01 एवं मयूरधर्मेण वर्तयन्सततं नरः % 12.122.23 % After % 23ab, D7 S (G3 missing) Cv ins.: 12*0279_01 अयं विष्णुः सखा तुभ्यं धर्मस्य परिरक्षणे 12*0279_02 त्वं हि सर्वविधानज्ञः सत्त्वानां त्वं गतिः परा % 12.122.24 % After 24ab, D7 S (G3 % missing) Cv ins.: 12*0280_01 देवदेवो महादेवः कारणं जगतः परम् 12*0280_02 ब्रह्मविष्ण्विन्द्रसहितः सर्वैश्च स सुरासुरैः 12*0280_03 लोकसंधारणार्थं च लोकसंकरनाशनम् % 12.122.30 % After 30, D7 % S (G3 missing) ins.: 12*0281_01 दश चैकं च ये रुद्रास्तस्यैते मूर्तिसंभवाः 12*0281_02 नानारूपधरो देवः स एव भगवाञ्शिवः % 12.122.34 % After 34, D7 S (G3 missing) ins.: 12*0282_01 ईश्वरश्चेतनः कर्ता पुरुषः कारणं शिवः 12*0282_02 विष्णुर्ब्रह्मा शशी सूर्यः शक्रो देवाश्च सान्वयाः 12*0282_03 ज्ञानात्मकः शिवो ह्येव एतेषामपि कारणम् 12*0282_04 सृजते ग्रसते चैव तमोभूतमिदं यथा 12*0282_05 अप्रज्ञातं जगत्सर्वं तदा ह्येको महेश्वरः % 12.122.55 % After % 55, D7 S (G3 missing) ins.: 12*0283_01 वसुहोमाच्छ्रुतं राज्ञा मान्धात्रा भूभृता पुरा 12*0283_02 मयापि कथितं पुण्यमाख्यानं प्रथितं तथा % 12.123.8 % B2.3 % D8 T2 G2 M2 Ca ins. after 8ab: Da after 8: 12*0284_01 कर्मणा बुद्धिपूर्वेण भवत्यर्थो न वा पुनः % B2.3 Da D8 Ca cont.: 12*0285_01 अर्थार्थमन्यद्भवति विपरीतमथापरम् 12*0285_02 अनर्थार्थमवाप्यार्थमन्यत्राद्योपकारकम् % 12.124.17 % After 17, K4.5 V1 B Da % Dn D2.3.5.6.8 ins.: 12*0286=00 दुर्योधन उवाच 12*0286_01 कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत 12*0286_02 येन शीलेन संप्राप्ताः क्षिप्रमेते वसुंधराम् % 12.124.32 % After % 32, K4.5 V1 (marg.) B0.2-5 Da Dn D2.3.5.6.8 % ins.: 12*0287_01 प्रह्लादोऽपि महाराज ब्राह्मणं वाक्यमब्रवीत् % 12.124.68 % After 68, Ś1 K1.2 D1 ins.: 12*0288_01 जिता सभा शास्त्रवता समासा[? -मस्या] गोमता जिता 12*0288_02 अध्वा जितो यानवता सर्वं शीलवता जितम् % On the other hand, D7 T G1.2.4 M ins. after 68: 12*0289_01 अधिकां वापि राजेन्द्र ततस्त्वं शीलवान्भव % 12.125.21 % After 21, all MSS. % (except Ś1 K2.4 D1; G3 missing) ins.: 12*0290_01 स पूजामृषिभिर्दत्तां प्रतिगृह्य नराधिपः 12*0290_02 अपृच्छत्तापसान्सर्वांस्तपसो वृद्धिमुत्तमाम् 12*0290_03 ते तस्य राज्ञो वचनं प्रतिगृह्य तपोधनाः % 12.126.22 % After 22ab, K4.5 V1 B Da Dn D2.3.5.6.8 ins.: 12*0291_01 अवज्ञापूर्वकेनापि न संपादितवांस्ततः % 12.126.32 % After 32, Dn ins.: 12*0292_01 वीरद्युम्नस्तु तं भूयः पप्रच्छ मुनिसत्तमम् % 12.126.40 % After 40, % K3.5 V1 B Da Dn D2.3.5-8 S (G3 missing) ins.: 12*0293_01 कृतघ्नेषु च या सक्ता नृशंसेष्वलसेषु च 12*0293_02 अपकारिषु या सक्ता साशा कृशतरी मया % 12.126.42 % K3.5 V1 (marg.) B Da Dn D2-6.8 ins. % after 42: T2 G1.2.4 M2.4 after 41: 12*0294_01 प्रदानकाङ्क्षिणीनां च कन्यानां वयसि स्थिते 12*0294_02 श्रुत्वा कथास्तथायुक्ताः साशा कृशतरी मया % 12.126.44 % For 44ab, K5 V1 B Da Dn % D2.3.5.6.8 subst.: 12*0295_01 यदेतदुक्तं भवता संप्रति द्विजसत्तम % 12.127.1 % After 1ab, N ins.: 12*0296_01 यद्यपि स्यात्परावृत्तिस्तथातृप्तोऽस्मि भारत % After 1, N ins.: 12*0297_01 न हि तृप्तिं परां यामि धर्मे कौतूहलं हि मे % 12.127.9 % After the ref., K3 ins.: 12*0298_01 नान्यत्तीर्थं न देवोऽन्यो धर्मोऽन्यो न कथंचन 12*0298_02 नरं तावदजानन्तं पावयन्ति महीपतिम् 12*0298_03 तस्मात्पापं परित्यज्य भक्तिमास्थाय शाश्वतीम् 12*0298_04 कर्मणा मनसा वाचातो भजन्ननृणो भवेत् % 12.128.3 % After 3a, K4.5 V1 B Da Dn D2.3.5.6.8 ins.: 12*0299_01 परराष्ट्राणि मृद्नतः 12*0299_02 विग्रहे वर्तमानस्य % 12.128.49 % After 49, Ś1 K5 V1 B Da % Dn D2.3.5.6.8 ins.: 12*0300_01 तं च धर्मेण लिप्सेत नाधर्मेण कदाचन % The introductory mantra: 12*0301_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 12*0301_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % 12.132.1 % After the ref., D7 T1 G1.2.5 ins.: 12*0302_01 अत्राप्युदाहरन्तीममितिहासं पुरातनम् % 12.132.15 % After 15cd, D7 T G1.2.5 ins. (=[var.] % 12.133.6c-7b): 12*0303_01 अपि तेभ्यो मृगान्हत्वा नयेच्च सततं वने 12*0303_02 यस्मिन्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया % 12.133.4 % For 4ab, D7 subst.: 12*0304_01 अस्ति कापल्यस इति मृगयुर्धर्मकोविदः % 12.133.15 % After 15ab, M ins.: 12*0305_01 पितरो देवता विप्राः शपन्त्यत्र निवारिते % 12.134.7 % After 7, K5 % Dn1.n3 D2.3.8 ins.: 12*0306_01 तथा तथा जयेल्लोकाञ्शक्त्या चैव यथा तथा % 12.135.1 % After the ref., K3-5 V1 B Da Dn1.n3 D2.3. % 5.8 G1 ins. (Dn3 D2.3 repeating it after 19): 12*0307_01 अनागतविधाता च प्रत्युत्पन्नमतिश्च यः 12*0307_02 द्वावेव सुखमेधेते दीर्घसूत्री विनश्यति % 12.136.37 % After 37ab, % K3 D4 ins.: 12*0308_01 उलूके मूर्ध्नि संनद्धे भुजगाराववाक्स्थिते 12*0308_02 मार्जारे पाशसंबद्धे किं कर्तव्यं मया भवेत् 12*0308_03 कच्चिद्राजगुणैः षड्भिः सप्तोपायास्तथानघ % 12.136.46 % After 46, K3.5 V1 B Da Dn1.n3 D2.3.5.8 % ins.: 12*0309_01 एवं विचिन्तयामास मूषकः शत्रुचेष्टितम् % 12.136.79 % After 79, the % sequence in D7 T1 G1.2.5 is: 81ab, 80cd, 80ab. % K5 V1 B0.2-5 Da Dn1.n3 D2.3.8 ins. after 79: 12*0310_01 प्रत्यपकुर्वन्बह्वपि न भाति पूर्वोपकारिणा तुल्यः 12*0310_02 एकः करोति हि कृते निष्कारणमेव कुरुतेऽन्यः % 12.136.82 % After 82, K4.5 % V1 B0-2.5 Da Dn1.n3 D2.3.8 ins. (cf. 112-114): 12*0311_01 तथैव तौ सुसंत्रस्तौ दृढमागततन्द्रितौ 12*0311_02 दृष्ट्वा तयोः परां प्रीतिं विस्मयं परमं गतौ 12*0311_03 बलिनौ मतिमन्तौ च सुवृत्तौ चाप्युपासितौ 12*0311_04 अशक्तौ तु नयात्तस्मात्संप्रधर्षयितुं बलात् 12*0311_05 कार्यार्थकृतसंधी तौ दृष्ट्वा मार्जारमूषिकौ 12*0311_06 उलूकनकुलौ तूर्णं जग्मतुस्तौ स्वमालयम् % 12.136.104 % After 104ab, K3 D4.9 read for the % first time 145cd, repeating it in its proper place; % while K5 V1 B Da Dn1 D1-3.5.8 ins.: 12*0312_01 अर्थतस्तु निबध्यन्ते मित्राणि रिपवस्तथा % 12.136.131 % D4 % ins. after 131ab: D7 (reading twice) T G2.5 M % ins. after 131: 12*0313_01 एषां सौम्यानि मित्राणि क्रोधनाश्चैव शत्रवः 12*0313_02 सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः % 12.136.168 % K3.5 V1 B Da % Dn1.n3 D2.3.8 ins. after 168: D5 after 166ab: 12*0314_01 यदि त्वं सुकृतं वेत्सि तत्सख्यमनुसारय 12*0314_02 विश्वस्तं वा प्रमत्तं वा एतदेव कृतं भवेत् % 12.136.175 % After 175ab, D7 S (G3.4 % absent) ins.: 12*0315_01 शङ्कनीयः स सर्वत्र प्रियमप्याचरन्सदा 12*0315_02 कुलजानां सुमित्राणां धार्मिकाणां महात्मनाम् % 12.136.176 % After 176, K3.5 V1 B Da % Dn1.n3 D2.3.5.8 ins.: 12*0316=00 लोमश उवाच 12*0316_01 सत्यं शपे त्वयाहं वै मित्रद्रोहो विगर्हितः % K3 V1 B Da Dn1 D5 cont. (cf. 54ab): 12*0317_01 सतां सप्तपदं मित्रं कथं त्वं मां न विश्वसेः % 12.136.185 % After 185, K4.5 % V1 B Dn1.n3 D3.7.9 S (G3.4 absent) ins.: 12*0318_01 न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् 12*0318_02 नित्यं विश्वासयेदन्यान्परेषां तु न विश्वसेत् % 12.137.7 % After 7, K3.5 V1 B Da Dn1.n3 % D2.3.5.8 ins.: 12*0319_01 तयोरर्थे कृतज्ञा सा खेचरी पूजनी सदा % 12.137.9 % After 9cd, % K3.5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0320_01 आदायादाय सैवाशु तयोः प्रादात्पुनः पुनः % After 9, K3.5 V1 B Da Dn1.n3 D2. % 3.5.8 ins.: 12*0321_01 ततः स धात्र्या कक्षेण उह्यमानो नृपात्मजः 12*0321_02 ददर्श तं पक्षिसुतं बाल्यादागत्य बालकः % 12.137.19 % After 19, K3.5 V1 B Da Dn1.n3 % D2.3.5.8 ins.: 12*0322_01 ब्रह्मदत्तः सुतं दृष्ट्वा पूजन्या हृतलोचनम् 12*0322_02 कृते प्रतिकृतं मत्वा पूजनीमिदमब्रवीत् % 12.137.25 % After 25ab, Ś1 K Dn1.n3 % D2.3.5.8 ins. (=[var.] 136.138cd): 12*0323_01 विश्वासाद्भयमुत्पन्नमपि मूलं निकृन्तति % After 25, % Ś1 K1.2.4 D1 (om. 25ab).4.9 ins.: 12*0324_01 अविश्वासात्परं हन्ति विश्वासाद्वध्यते परैः % 12.137.62 % After % 62ab, D7 T G2.5 M ins. ([var.] 35): 12*0343_01 भिन्नाः श्लिष्टा न शक्यन्ते शस्त्रैः सुनिशितैरपि 12*0343_02 साम्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः % 12.138.31 % After 31, % T2 ins. (cf. ibid., the added line after line 177): 12*0344_01 आदातव्यं न दातव्यं प्रियं ब्रूयान्निरर्थकम् % 12.138.40 % For 40cd, D7 T1 G1.2.5 subst.: 12*0345_01 पाषण्डाद्यैरविज्ञातैर्विदित्वारिं वशं नयेत् % 12.138.50 % After % 50ab, D3 ins.: 12*0346_01 नाविचार्य चिरं काले नरो भद्राणि पश्यति % 12.138.62 % After 62, K3.5 V1 B % Da Dn1.n3 D2.3.5.8 ins.: 12*0347_01 शूरमञ्जलिपातेन भीरुं भेदेन भेदयेत् 12*0347_02 लुब्धमर्थप्रदानेन समं तुल्येन विग्रहः % 12.139.26 % After 26, K5 V1 B Da % Dn1.n3 D2.3.5.8 ins.: 12*0348_01 त्यक्त्वा दारांश्च पुत्रांश्च कस्मिंश्चिज्जनसंसदि 12*0348_02 भक्ष्याभक्ष्यसमो भूत्वा निरग्निरनिकेतनः % 12.139.29 % After 29, K5 V1 (marg.) B Da Dn1. % n3 D2.3.5.8 ins.: 12*0349_01 कुक्कुटारावबहुलं गर्दभध्वनिनादितम् 12*0349_02 तद्योषिद्भिः खरैर्वाक्यैः कलहद्भिः परस्परम् % 12.139.44 % After 44, K5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0350_01 विश्वामित्रोऽहमायुष्मन्नागतोऽहं बुभुक्षितः 12*0350_02 मा वधीर्मम सद्बुद्धेर्यदि सम्यक्प्रपश्यसि % 12.139.48 % After 48a, K3 D4 G1 ins.: 12*0351_01 तृषितः परमस्म्यहम् % After 48ab, K5 V1 B Da Dn1.n3 D2.5 ins.: 12*0352_01 दुर्बलो नष्टसंज्ञश्च भक्ष्याभक्ष्यविवर्जितः % 12.139.52 % After 52, % K5 B4 Dn1.n3 D2.3.8 T2 ins.: 12*0353_01 धर्मं तवापि विप्रर्षे शृणु यत्ते ब्रवीम्यहम् % 12.139.66 % After 66ab, D7 ins. on marg. % (sec. m.): 12*0354_01 शल्यकः श्वाविधो गोधाः शशः कूर्मश्च पञ्चमः % 12.139.75 % After niḥsaṃ, Da2 ins.: 12*0355_01 * * मूलर्तुंलस्त्रित्तिपुण्यं (sic) 12*0355_02 मोहात्मके यत्र यथा स्वभक्षे % 12.139.76 % After 76ab, K3 D4 ins.: 12*0356_01 यथा चक्षुः शब्दतत्त्वं न बुध्येद् 12*0356_02 रूपं पश्येच्चक्षुरेवं तथैव % 12.139.89 % After 89, % K3-5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0357_01 तथास्य बुद्धिरभवद्विधिनाहं श्वजाघनीम् 12*0357_02 भक्षयामि यथाकामं पूर्वं संतर्प्य देवताः 12*0357_03 ततोऽग्निमुपसंहृत्य ब्राह्मेण विधिना मुनिः 12*0357_04 ऐन्द्राग्नेयेन विधिना चरुं श्रपयत स्वयम् 12*0357_05 ततः समारभत्कर्म दैवं पित्र्यं च भारत 12*0357_06 आहूय देवानिन्द्रादीन्भागं भागं विधिक्रमात् % 12.139.91 % After 91, K5 V1 B Da Dn1.n3 % D2.3.5.8 ins.: 12*0358_01 स संहृत्य च तत्कर्म अनास्वाद्य च तद्धविः 12*0358_02 तोषयामास देवांश्च पितॄंश्च द्विजसत्तमः % 12.140.29 % After 29, K3 D4 ins.: 12*0359_01 वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः 12*0359_02 आशीर्वादपरो नित्यमेष राजा पुरोहितः % 12.140.32 % After 32, D7 S (G3.4 absent) % ins.: 12*0360_01 अरुष्टः कस्यचिद्राजन्नेवमेव समाचर % 12.141.12 % After 12, K3.5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0361_01 नरः पापसमाचारस्त्यक्तव्यो दूरतो बुधैः 12*0361_02 आत्मानं योऽभिसंधत्ते सोऽन्यस्य स्यात्कथं हितः 12*0361_03 ये नृशंसा दुरात्मानः प्राणिप्राणहरा नराः 12*0361_04 उद्वेजनीया भूतानां व्याला इव भवन्ति ते % 12.141.23 % After 23ab, K5 V1 (marg.) B2.4 Dn1.n3 % D2.3.8 ins.: 12*0362_01 ददर्श पतितां भूमौ कपोतीं शीतविह्वलाम् 12*0362_02 दृष्ट्वार्तोऽपि हि पापात्मा स तां पञ्जरकेऽक्षिपत् 12*0362_03 स्वयं दुःखाभिभूतोऽपि दुःखमेवाकरोत्परे 12*0362_04 पापात्मा पापकारित्वात्पापमेव चकार सः % After % 23, K5 V1 B Da Dn1.n3 (after 362*) D2.3.5.8 % ins.: 12*0363_01 सेव्यमानं विहंगौघैश्छायावासफलार्थिभिः 12*0363_02 धात्रा परोपकाराय स साधुरिव निर्मितः 12*0363_03 अथाभवत्क्षणेनैव वियद्विमलतारकम् 12*0363_04 महत्सर इवोत्फुल्लं कुमुदच्छुरितोदकम् % 12.142.4 % After 4, K3.5 V1 B Da Dn1.n3 D2-5.8 ins.: 12*0364_01 पुत्रपौत्रवधूभृत्यैराकीर्णमपि सर्वतः 12*0364_02 भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत् 12*0364_03 न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते 12*0364_04 गृहं तु गृहिणीहीनमरण्यसदृशं मतम् % 12.142.5 % After 5, K3.5 % V1 B Da Dn1.n3 D2-5.8 ins.: 12*0365_01 न भुङ्क्ते मय्यभुक्ते या नास्नाते स्नाति सुव्रता 12*0365_02 नातिष्ठत्युपतिष्ठेत शेते च शयिते मयि 12*0365_03 हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता 12*0365_04 प्रोषिते दीनवदना क्रुद्धे च प्रियवादिनी % 12.142.7 % After % 7, K3.5 V1 B Da Dn1.n3 D2-5.8 ins.: 12*0366_01 वृक्षमूलेऽपि दयिता यस्य तिष्ठति तद्गृहम् 12*0366_02 प्रासादोऽपि तया हीनः कान्तार इति निश्चितम् 12*0366_03 धर्मार्थकामकालेषु भार्या पुंसः सहायिनी 12*0366_04 विदेशगमने चास्य सैव विश्वासकारिका % After the above, K3 D4 ins. 368* and 369* % followed by the repetition of 6c-7d. After this % repetition, K3 D4 ins.: 12*0367_01 यस्य भार्या सदा रक्ता तथा छन्दानुवर्तिनी 12*0367_02 विभवेऽपि हि संतोषस्तस्य स्वर्ग इहैव हि 12*0367_03 सा भार्या या गृहे दक्षा सा भार्या या पतिव्रता 12*0367_04 सा भार्या या प्रियं ब्रूते सा भार्या या मनोरमा 12*0367_05 यस्य भार्या गुणज्ञा च भर्तारमनुगामिनी 12*0367_06 या चातीव हि संहृष्टा सा श्रीः साक्षान्न वै धनम् % 12.142.10 % K5 % V1 B Da Dn1.n3 D2.5.8 ins. after 10: K3 D4, % after 366* (=Pañca. [Kosegarten] IV.54): 12*0368_01 यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी 12*0368_02 अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् % K3 D4 cont.: 12*0369_01 अहो मम विना वह्निं दह्यते गात्रसंचयम् 12*0369_02 पतिव्रतधरा साध्वी प्राणेभ्योऽपि गरीयसी % 12.142.11 % After 11, % K4.5 V1 B Da Dn1.n3 D2.3.5.8 ins.: 12*0370=00 कपोत्युवाच 12*0370_01 अहोऽतीव सुभाग्याहं यस्या मे दयितः पतिः 12*0370_02 असतो वा सतो वापि गुणानेवं प्रभाषते % 12.142.12 % After % 12ab, K5 Da2 Dn3 D2.3.8 ins. (=Pañcatantra % [Kosegarten] III.154cd): 12*0371_01 तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः % After 12, K5 V1 B Da Dn1 D2.3. % 5.8 ins. (=Pañcatantra [Kosegarten] III.155): 12*0372_01 दावाग्निनेव निर्दग्धा सपुष्पस्तबका लता 12*0372_02 भस्मीभवतु सा नारी यस्या भर्ता न तुष्यति % 12.142.19 % After 19, K5 V1 B Da Dn1. % n3 D2.3.5.8 ins.: 12*0373_01 मत्कृते मा च संतापं कुर्वीथास्त्वं विहंगम 12*0373_02 शरीरयात्राकृत्यर्थमन्यान्दारानुपैष्यसि % 12.142.24 % After 24, K3.5 V1 B Da Dn1.n3 % D2.3.8 ins. (=[var.] Hitopadesa I.44): 12*0374_01 अरावप्युचितं कार्यमातिथ्यं गृहमागते 12*0374_02 छेत्तुमप्यागते छायां नोपसंहरते द्रुमः % 12.142.32 % After 32, K5 % Dn1.n3 D2.3.8 ins.: 12*0375_01 हर्षेण महताविष्टो वाक्यं व्याकुललोचनः 12*0375_02 तथेमं शकुनिं दृष्ट्वा विधिदृष्टेन कर्मणा % 12.144.11 % After 11, B3 ins.: 12*0376_01 कपोतोऽपि च तां दृष्ट्वा कपोतीं च सुरूपिणीम् 12*0376_02 हर्षेण महता युक्तः परिष्वज्येदमब्रवीत् 12*0376_03 अहो मामनुगच्छन्त्या कृतं साधु शुभं त्वया 12*0376_04 क्षणमात्रेण दुःखेन सुखं तेन समार्जितम् 12*0376_05 तिस्रः कोट्यर्धकोटी च यानि लोमानि मानवे 12*0376_06 तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति 12*0376_07 व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् 12*0376_08 तद्वद्भर्तारमुद्धृत्य तेनैव सह मोदते % 12.145.18 % After 18, N (except D7; Dn2 D6 absent) M % ins.: 12*0377_01 इतिहासमिमं पुत्र श्रुत्वा पापविनाशनम् 12*0377_02 न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति % After line 1, M ins.: 12*0378_01 आर्ता गृहागताः पूज्यास्तथैव शरणागताः % 12.146.5 % After 5, K3.5 V1 % B Da Dn1.n3 D2.3.5.8 ins.: 12*0379_01 ब्रह्महत्यापनोदार्थमपृच्छद्ब्राह्मणान्बहून् 12*0379_02 पर्यटन्पृथिवीं कृत्स्नां देशे देशे नराधिपः % 12.148.10 % After 10a, K3.5 V1 B (B4 damaged) % Da Dn1.n3 D2-5.8 ins.: 12*0380_01 कुरुक्षेत्रात्सरस्वतीम् 12*0380_02 सरस्वत्याश्च तीर्थानि % 12.148.22 % After 22, K3.5 V1 B Da Dn1 % D2-5 ins.: 12*0381_01 शुचिस्तीर्थान्यनुचरंश्चतुर्थात्परिमुच्यते % 12.148.24 % K3 V1 B0.2-5 Da Dn1.n3 % D2-5.7.9 T G1.2.5 M2.4 repeat (with v.l.) 11ab % after 24 (B5 Dn3 after 24cd; G1 after 24ab); and % all these with B1 ins. thereafter: D8 ins. after 11ab: 12*0382_01 अभ्येत्य योजनशतं भ्रूणहा विप्रमुच्यते % 12.149 % Before the ref., K4.5 V1 B Da Dn1.n3 D2-4.8 % ins.: 12*0383=00 युधिष्ठिर उवाच 12*0383_01 कच्चित्पितामहेनासीच्छ्रुतं वा दृष्टमेव वा 12*0383_02 कच्चिन्मर्त्यो मृतो राजन्पुनरुज्जीवितो भवेत् % On the other hand, K3 D9 ins. before the ref.: 12*0384=00 युधिष्ठिर उवाच 12*0384_01 यदेव श्रूयते राजन्नभियोगमनुज्झताम् 12*0384_02 कदाप्यघटमानोऽपि घटेतार्थो महानपि 12*0384_03 तदेतं संशयं छिन्धि महान्तं ह्यपि मे स्थितम् 12*0384_04 ऋते पितामहाद्भीष्माच्छेत्ता नैवास्य विद्यते % 12.149.1 % After 1, K4.5 V1 B Da % Dn1.n3 D2-5.8 ins.: 12*0385_01 कस्यचिद्ब्राह्मणस्यासीद्दुःखलब्धः सुतो मृतः 12*0385_02 बाल एव विशालाक्षो बालग्रहनिपीडितः % 12.149.3 % After 3, K5 V1 B Da Dn1.n3 D2-5.8 ins.: 12*0386_01 शोचन्तस्तस्य पूर्वोक्तान्भाषितांश्चासकृत्पुनः 12*0386_02 तं बालं भूतले क्षिप्य प्रतिगन्तुं न शक्नुयुः % 12.149.12 % After % 12, D4 ins.: 12*0387_01 निश्चितार्थाश्च ते सर्वे गमनं प्रति भारत % 12.149.13 % K5 V1 B Da Dn1.n3 D2-5.8 ins. after 13a (B1 % Da after 12ab; B2 Dn3 after 12): 12*0388_01 विक्रोशन्तस्ततस्ततः 12*0388_02 मृतमित्येव गच्छन्तो निराशास्तस्य दर्शने 12*0388_03 निवर्तने कृतधियः % 12.149.43 % After 43ab, D7 S (G3.4 absent) % ins.: 12*0389_01 सर्वमेतत्प्रपद्याशु कुरुतां मा विचारय % 12.149.49 % After the colophon, T2 ins.: 12*0390=00 श्रीभीष्मः 12*0390_01 जम्बुकस्य वचः श्रुत्वा गृध्रो राजन्यदब्रवीत् 12*0390_02 तत्तेऽहं संप्रवक्ष्यामि त्वमिहैकमनाः शृणु % 12.149.59 % K5 Da Dn1.n3 D2.3.8 ins. % after 59: D4, after the first occurrence of 61cd: 12*0391_01 शोको द्विगुणतां याति दृष्ट्वा स्मृत्वा च चेष्टितम् 12*0391_02 इत्येतद्वचनं श्रुत्वा संनिवृत्तास्तु मानुषाः 12*0391_03 अपश्यत्तं तदा सुप्तं द्रुतमागत्य जम्बुकः % After 391*, D4 reads for the first time (with % v.l.) 61cd. On the other hand, T2 ins. after 59: 12*0392_01 गृध्रस्य वचनं श्रुत्वा जम्बुको वाक्यमब्रवीत् % 12.149.65 % After 65, K5 Da Dn1.n3 D2-4.8 M2 % ins.: 12*0393_01 तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् % 12.149.74 % After 74, V1 B1.4 Da D4 ins.: 12*0394_01 यदि जीवेदयं भूयो यावदेवं करोम्यहम् % 12.149.99 % After 99, D4 ins.: 12*0394A_01 तस्कराणां विराटानां नृपाणां चैव मानुषाः 12*0394A_02 भयं नास्मिन्वनोद्देशे तथैव हतबुद्धिनाम् % 12.149.100 % After 100ab, K1.3 V1 B Da D4.5.9 % T G1.2.5 M ins.: 12*0395_01 दारुणेऽस्मिन्वनोद्देशे भयं वो न भविष्यति 12*0395_02 अयं सौम्यो वनोद्देशः पितॄणां निधनाकरः % 12.149.106 % After 106, K5 V1 B Da Dn1.n3 D2-5.8 ins.: 12*0396_01 देव्या प्रणोदितो देवः कारुण्यार्द्रीकृतेक्षणः % 12.150 % Before the ref., K3-5 V1 B Da Dn1.n3 D2-5.8 % ins.: 12*0397=00 युधिष्ठिर उवाच 12*0397_01 बलिनः प्रत्यमित्रस्य नित्यमासन्नवर्तिनः 12*0397_02 उपकारापकाराभ्यां समर्थस्योद्यतस्य च 12*0397_03 मोहाद्विकत्थनामात्रैरसारोऽल्पबलो लघुः 12*0397_04 वाग्भिरप्रतिरूपाभिरभिद्रुह्य पितामह 12*0397_05 आत्मनो बलमास्थाय कथं वर्तेत मानवः 12*0397_06 आगच्छतोऽतिक्रुद्धस्य तस्योद्धरणकाम्यया % 12.150.3 % After 3ab, D4 ins.: 12*0398_01 या वराहमृगशार्दूलपतत्रिगणसंकुलाः % 12.150.4 % After 4, D9 ins.: 12*0399_01 तं कदाचिन्मुनिर्दृष्ट्वा नारदो विस्मितोऽब्रवीत् 12*0399_02 धन्यस्त्वमेक एवासि शाल्मले वायुवल्लभः % 12.150.9 % After 9 M2 % ins. 12*0400_01 सर्वावासस्य सद्भावात्सौहृदाच्चाभिरक्षति % 12.150.36 % After 36, K3.5 V1 % B Da Dn1.n3 D2.3.5.8 ins.: 12*0401_01 एष तस्माद्गमिष्यामि सकाशं मातरिश्वनः % 12.151.11 % After 11, K5 V1 % B0-2.5 Da Dn1.n3 D2-4.8 ins.: 12*0402_01 बलाधिकोऽहं त्वत्तश्च न भीः कार्या मया तव 12*0402_02 ये तु बुद्ध्या हि बलिनस्ते भवन्ति बलीयसः 12*0402_03 प्राणमात्रबला ये वै नैव ते बलिनो मताः % 12.155.11 % For 11cd, B0.3.5 subst.: 12*0403_01 स्थावराणि च भूतानि चराण्यन्यानि यानि च % 12.156.3 % After 3, M3 ins.: 12*0404_01 तस्माच्छ्रेष्ठतमं सत्यं सर्ववर्णेषु भारत % 12.156.16 % After 16, D7 T G1.2.5 ins.: 12*0405_01 अनसूया तु गाम्भीर्यं दानेनैतदवाप्यते % 12.156.17 % After 17, D7 T G1.2.5 ins.: 12*0406_01 ध्यानं चाशाठ्यमित्युक्तं मौनेनैतदवाप्यते % 12.157.3 % For 3ab, B2 Da Dn1 subst.: 12*0407_01 शत्रवः प्राणिनां सर्वे स्मृतास्ते तु त्रयोदश % After 3, B1 ins.: 12*0408_01 प्राणिनां लोभयुक्तानामेते वै शत्रवः स्मृताः % 12.157.6 % After 6abc, K5 V1 B Da Dn1. % n3 D2-5.7.8 S (G3.4 absent) ins.: 12*0409_01 क्रोधस्योत्पत्तिमादितः 12*0409_02 यथातत्त्वं क्षितिपते % 12.157.8 % After 8ab, K5 Da Dn1.n3 % D2.3.8 ins.: 12*0410_01 यदा प्राज्ञो विरमते तदा सद्यः प्रणश्यति 12*0410_02 परासूया क्रोधलोभावन्तरा प्रतिमुच्यते 12*0410_03 दयया सर्वभूतानां निर्वेदाद्विनिवर्तते % 12.157.10 % After 10, V1 B % (B4 after 11ab) Da Dn1 (after 8) D7.9 T2 G1.2 % M Cn ins.: 12*0411_01 अज्ञानप्रभवो मोहः पापाभ्यासात्प्रवर्तते 12*0411_02 यदा प्राज्ञेषु रमते तदा सद्यः प्रणश्यति % 12.157.17 % Ś1 K V1 (marg.) D1 ins. after 17ab: % K1.3.5 Da Dn1.n3 D2-4.8.9 T2 after 17cd: D7 % T1 G5 after 13: 12*0412_01 अज्ञानप्रभवो लोभो भूतानां दृश्यते सदा 12*0412_02 अस्थिरत्वं च भोगानां दृष्ट्वा ज्ञात्वा निवर्तते % 12.159.4 % After 4, K4.5 V1 B (B4 damaged) Da Dn1.n3 % D2-5.8 ins.: 12*0413_01 अन्योन्यस्पर्धिनो राजन्यजन्ते गुणतः सदा % 12.159.20 % After 20, K4.5 V1 % B Da Dn1.n3 D2-5.8 Ca ins.: 12*0414_01 तस्माद्वैतानकुशलो होता स्याद्वेदपारगः % 12.159.39 % After 39, K2.4 ins.: 12*0415_01 स्तेनमस्तेन इत्युक्त्वा तावदाप्नोति किल्बिषम् % 12.159.51 % After 51, % M ins.: 12*0416_01 दीक्षाभिषेकनिर्मुक्ते क्षत्रिये षट्समाचरेत् % 12.159.56 % For % 56cd, D7 T G1.2.5 M subst.: 12*0417_01 एवमेव चरन्राजंस्तस्मात्पापात्प्रमुच्यते % 12.159.58 % After 58ab, D7 S (G3.4 absent) ins.: 12*0418_01 ब्रह्मचारी द्विजेभ्यश्च दत्त्वा पापात्प्रमुच्यते % 12.160.12 % After 12, D4 ins.: 12*0419_01 अव्यक्तेव गुणातीते कर्मव्यापारवर्जिते 12*0419_02 प्रादुर्बभूव जलजं ततो जज्ञे पितामहः % 12.160.73 % After 73c, V1 B Da Dn1 % D5 ins.: 12*0420_01 गयाय प्रत्यपादयत् 12*0420_02 गयाच्च लब्धवान्राजा % 12.160.83 % D5 ins. after 82: % D7 T1 G2.5 after 83: T2 G1 M after 83ab: 12*0421_01 एतानि चैव नामानि पुराणे निश्चितानि वै % 12.160.84 % After 84ab, % K5 V1 m B (B2 orig.) Da Dn3 D2.3.5.8 ins.: 12*0422_01 तेनेयं पृथिवी दुग्धा सस्यानि सुबहून्यपि 12*0422_02 धर्मेण च यथा पूर्वं % 12.161.8 % After 8, K2.3.5 V1 B (B2.4 damaged) Da % Dn1.n3 D2-5.7-9 T G1.2.5 M2.4 ins.: 12*0423_01 तथा च सर्वभूतेषु वर्तितव्यं यथात्मनि % 12.161.16 % After 16, D7 T G2.5 ins.: 12*0424_01 अर्थार्थिनः सन्ति नित्यं परितप्यन्ति कर्मभिः % 12.161.35 % After 35, K5 Dn1.n3 D2-4.8 % ins.: 12*0425_01 कामो धर्मार्थयोर्योनिः कामश्चाथ तदात्मकः 12*0425_02 नाकामतो ब्राह्मणाः स्वन्नमर्थान् 12*0425_03 नाकामतो ददति ब्राह्मणेभ्यः 12*0425_04 नाकामतो विविधा लोकचेष्टा 12*0425_05 तस्मात्कामः प्राक्त्रिवर्गस्य दृष्टः % 12.161.38 % M1-3 ins. % after 427*: M2 (also).4 after 38ab: 12*0426_01 त्रयोस्तु नित्यं त्वविशेषितो हि % After 38, D7 T G1.2.5 M1-3 ins.: 12*0427_01 विभज्य कालं परिसेव्यमानः % 12.161.46 % After 46, D4 ins.: 12*0428_01 उक्तं हि कर्मैव फलस्य हेतुः % 12.161.48 % After 48cd, Ś1 K (except K2) % V1 B Da Dn1.n3 D2.3.5.7-9 T G1.2.5 ins.: 12*0429_01 स चापि तान्धर्मसुतो महामनास् 12*0429_02 तदा प्रतीतान्प्रशशंस वीर्यवान् % After 48e, D7 T1 G2.5 ins.: 12*0430_01 धर्मार्थकामेषु विनिश्चयज्ञम् % After 48, T2 G1 ins.: 12*0431_01 युधिष्ठिरः कौरववंशगोप्ता % 12.162.25 % After 25, D4 ins.: 12*0432_01 मन्त्रिहीनस्तु यो राजन्नचिरायुर्भवेन्नृप 12*0432_02 तस्मात्सुशीलं विज्ञाय मन्त्रिणं च बहुश्रुतम् 12*0432_03 नियोजयेद्गुणकरमात्मनः सुखमिच्छता % 12.162.46 % After 46, D4 ins.: 12*0433_01 कुग्रामवासं च कुमित्रसङ्गं 12*0433_02 कुदाररागं कुनरेन्द्रसेवाम् 12*0433_03 कुब्राह्मणे प्रीतिमकारणं वै 12*0433_04 कुर्वन्ति ये पापतरास्त एव % 12.162.49 % After 49, K3 D4 ins.: 12*0434_01 गौतमेन तथेत्युक्ते सुष्वाप द्विजसत्तमः % On the other hand, K5 V1 B Da Dn1.n3 D2.3.5.8 % ins. after 49: 12*0435_01 स तत्र न्यवसद्विप्रो घृणी किंचिदसंस्पृशन् 12*0435_02 क्षुधितश्छन्द्यमानोऽपि भोजनं नाभ्यनन्दत % 12.164.19 % After 19, M2 ins.: 12*0436_01 न्यवेदयद्द्वारपालान्वचनाद्राजधर्मणः % 12.164.23 % After 23ab, % D4 ins.: 12*0437_01 छन्नहस्ता * * काया दकृवेचवसंमताः (sic) 12*0437_02 आगच्छ गौतमेत्येवं त्वरमाणाः ससंभ्रमाः % 12.165.2 % After 2ab, D7 S % (G3.4 absent) ins.: 12*0438_01 पृष्टो राज्ञा स नाज्ञासीद्गोत्रमात्रमथाब्रवीत् % 12.165.9 % After % 9, K5 V1 B Da1 Dn1.n3 D2.3.5.8 ins.: 12*0439_01 स चाद्य दिवसः पुण्यो ह्यतिथिश्चायमागतः 12*0439_02 संकल्पितं चैव धनं किं विचार्यमतः परम् % 12.165.13 % After 13ab, K5 V1 B % Da1 Dn1.n3 D2.3.5.8 ins.: 12*0440_01 तिलदर्भोदकेनाथ अर्चिता विधिवद्द्विजाः 12*0440_02 विश्वेदेवाः सपितरः साग्नयश्चोपकल्पिताः 12*0440_03 विलिप्ताः पुष्पवन्तश्च सुप्रचाराः सुपूजिताः % 12.165.27 % After 27, D4 ins.: 12*0441_01 निष्पत्रः शयने तस्मिन्पर्यतप्यत दुष्टधीः % On the other hand, after 27, D7 S (G3.4 absent) % ins.: 12*0442_01 ततस्तौ संविदं कृत्वा खगेन्द्रद्विजसत्तमौ 12*0442_02 न्यषीदतां महाराज न्यग्रोधे विपुले तथा 12*0442_03 गौतमश्चिन्तयामास रात्रौ तस्य समीपतः % 12.166.4 % After % 4ab, K2 D4 ins.: 12*0443_01 पक्वान्नं भक्षयित्वा च कृतघ्नः पापपूरुषः 12*0443_02 जगाम त्वरया राजन्स्वगृहं कृतकृत्यवत् % D7 T1 G2.5 ins. after 4: T2 % G1 M after 5ab: 12*0444_01 ततो दाक्षायणीपुत्रं नागतं तं तु भारत 12*0444_02 विरूपाक्षश्चिन्तयन्वै हृदयेन विदूयता % 12.166.6 % After 6ab, D4 % ins.: 12*0445_01 अपरां चैव मां द्रष्टुमायाति स विहंगराट् % 12.166.25 % For the portion % of the text from 11c to 25d, D7 T G1.2.5 M % subst.: 12*0446_01 न्यग्रोधे राजधर्माणमपश्यन्निहतं ततः 12*0446_02 रुदित्वा बहु तत्तद्वै विलप्य च स राक्षसः 12*0446_03 गतो रोषसमाविष्टो गौतमग्रहणाय वै 12*0446_04 गृहीतो गौतमः पापो रक्षोभिः क्रोधमूर्छितैः 12*0446_05 राजधर्मशरीरस्य कङ्कालं चाप्यथो धृतम् 12*0446_06 मेरुपृष्ठे च नगरं यातुधानास्ततो गताः 12*0446_07 क्रोधरक्तेक्षणा घोरा गौतमस्य वधे धृताः 12*0446_08 पार्थिवस्याग्रतो न्यस्तः कङ्कालो राजधर्मणः 12*0446_09 तं दृष्ट्वा विमना राजा सामात्यः सगणोऽभवत् 12*0446_10 आर्तनादो महानासीद्गृहे तस्य महात्मनः 12*0446_11 स्त्रीसंघस्य तदा राजन्निहते काश्यपात्मजे 12*0446_12 राजा चैवाब्रवीत्पुत्रं पापोऽयं वध्यतामिति 12*0446=12 राक्षसा ऊचुः 12*0446_13 अस्य मांसं वयं सर्वे खादिष्यामः समागताः 12*0446_14 पापकृत्पापकर्मा च पापात्मा पापमास्थितः 12*0446_15 हन्तव्य एव पापात्मा कृतघ्नो नात्र संशयः 12*0446=15 विरूपाक्ष उवाच 12*0446_16 कृतघ्नं पापकर्माणं न भक्षयितुमुत्सहे 12*0446_17 दासेभ्यो दीयतामेष मित्रध्रुक्पुरुषाधमः 12*0446=17 भीष्म उवाच 12*0446_18 दासाः सर्वे समाहूता यातुधानास्तथापरे 12*0446_19 नेच्छन्ति स्म कृतघ्नं तं खादितुं पुरुषोत्तम 12*0446_20 शिरोभिश्च गता भूमिं महाराज ततो बलात् 12*0446_21 मा नार्थं जातनिर्बन्धं किल्बिषं दातुमर्हसि 12*0446_22 यातुधाना नृपेणोक्ताः पापकर्मा विशस्यताम् 12*0446_23 भक्ष्यतां त्यज्यतां वायं दर्शनान्मेऽपनीयताम् 12*0446_24 ततस्ते रुषिता दासाः शूलपट्टसपाणयः 12*0446_25 खण्डशो विकृतं हत्वा क्रव्याद्भ्यो ह्यददुस्तदा 12*0446_26 क्रव्यादास्त्वपि राजेन्द्र नेच्छन्ति पिशिताशनाः 12*0446_27 मृतानपि हि क्रव्यादाः कृतघ्नान्नोपभुञ्जते 12*0446_28 ब्रह्मस्वहरणे चोरे ब्रह्मघ्ने गुरुतल्पगे 12*0446_29 निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः 12*0446_30 मित्रद्रुहं कृतघ्नं च नृशंसं च नराधमम् 12*0446_31 क्रव्यादाः क्रिमयश्चैव नोपभुञ्जन्ति वै सदा % 12.167.15 % For 15ab, B2 subst.: 12*0447_01 ब्रह्माथ स्वसभाप्राप्तं बकं धर्मपरायणम् % 12.167.21 % After 21cd % K5 V1 B Da Dn1.n3 D5 ins.: 12*0448_01 मित्राद्भोगांश्च भुञ्जीत मित्रेणापत्सु मुच्यते % For the portion of the text 1-21, D7 % S (G3.4 absent) subst.: 12*0449=00 भीष्म उवाच 12*0449_01 विद्वान्संस्कारयामास पार्थिवो राजधर्मणः 12*0449_02 गन्धैर्बहुभिरव्यग्रो दाहयामास तं द्विजम् 12*0449_03 तस्य देवस्य वचनादिन्द्रस्य बकराडिह 12*0449_04 तेनैवामृतसिक्तश्च पुनः संजीवितो बकः 12*0449_05 राजधर्मापि तं प्राह सहस्राक्षमरिंदमम् 12*0449_06 गौतमो ब्राह्मणः क्वासौ मुच्यतां मत्प्रियः सखा 12*0449_07 तस्य वाक्यं समाज्ञाय कौशिकः सुरसत्तमः 12*0449_08 गौतमं ह्यभ्यनुज्ञाप्य प्रीतोऽथ गमनोत्सुकः 12*0449_09 प्रतीतः स गतः सौम्यो राजधर्मा स्वमालयम् 12*0449_10 नृशंसो गौतमो मुक्तो मित्रध्रुक्पुरुषाधमः 12*0449_11 सभाण्डोपस्करो यातः स तदा शबरालयम् 12*0449_12 तत्रासौ शबरीदेहे प्रसूतो निरयोपमे 12*0449_13 एष शापो महांस्तत्र मुक्तः सुरगणैस्तथा 12*0449_14 दग्धो राक्षसराजेन खगराजः प्रतापवान् 12*0449_15 चितायाः पार्श्वतो दोग्ध्री सुरभिर्जीवयच्च तम् 12*0449_16 तस्या वक्त्राच्च्युतः फेनो दुग्धमात्रं तदानघ 12*0449_17 समीरणाहृतो यातश्चितां तां राजधर्मणः 12*0449_18 देवराजस्ततः प्राप्तो विरूपाक्षपुरं तदा 12*0449_19 विरूपाक्षोऽपि तं प्राप्तं देवराजं समागमत् 12*0449_20 काश्यपस्य सुतो देव भ्राता मे जीवतामिति 12*0449_21 कौशिकस्त्वब्रवीत्सर्वं प्रीयमाणं पुनः पुनः 12*0449_22 ब्रह्मणा व्याहृतो रोषाद्राजधर्मा कदाचन 12*0449_23 यस्मात्त्वं नागतो द्रष्टुं मम नित्यमिमां सभाम् 12*0449_24 तस्माद्बको भवान्भावी धर्मशीलः पुराणवित् 12*0449_25 आगमिष्यति ते वासं कदाचित्पापकर्मकृत् 12*0449_26 शबरावासगो विप्रः कृतघ्नो वृषलीपतिः 12*0449_27 यदा निहन्ता मोक्षस्ते तदा भावीत्युवाच तम् 12*0449_28 तस्मादेव गतो लोकं ब्रह्मणः परमेष्ठिनः 12*0449_29 स चापि निरयं प्राप्तो दुष्कृतिः कुलपांसनः 12*0449_30 एतच्छ्रुत्वा महद्वाक्यं सन्मध्ये नारदेरितम् 12*0449_31 मयापि तव राजेन्द्र यथावदनुवर्णितम् 12*0449_32 ब्रह्मघ्ने च सुरापे च चोरे भ्रष्टव्रते तथा 12*0449_33 निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः 12*0449_34 कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् 12*0449_35 अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः 12*0449_36 मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः 12*0449_37 मित्रध्रुङ्निरयं घोरं नरकं प्रतिपद्यते 12*0449_38 कृतज्ञेन सदा भाव्यं मित्रभावेन चानघ 12*0449_39 मित्रात्प्रभवते सर्वं मित्रं धन्यमिति स्मृतम् 12*0449_40 अर्थाद्वा मित्रलाभाद्वा मित्रलाभो विशिष्यते 12*0449_41 सुलभा मित्रतोऽर्थास्तु मित्रेण यतितुं क्षमम् 12*0449_42 मित्रं चाभिमतं स्निग्धं फलं चापि सतां फलम् 12*0449_43 सत्कारैः स्वजनोपेतैः पूजयेत विचक्षणः % After line 5, T2 ins.: 12*0450_01 अभ्रश्यामः पिङ्गजटाबद्धकलापः 12*0450_02 प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः 12*0450_03 साक्षाल्लोकान्पावयमानः कविमुख्यः 12*0450_04 पाराशर्यः पर्वसु रूपं विवृणोतु % M1.3.4 ins. after line 7: M2 after % line 13: 12*0451_01 तयैव जीवितं पापं स्वदेशगमनोत्सुकम् 12*0451_02 शशाप शबरीदेहे प्रसूतोऽयं भवत्विति 12*0451_03 कुक्षौ पुनर्भुवा पापः सुतानजनयत्तथा % After line 23, G2 ins.: 12*0452_01 तस्माद्बकं गृहे हन्ता ब्राह्मणः पापबन्धनः 12*0452_02 बन्धो भवतु घोरैश्च पाशैर्नागमयैर्भृशम् % After the above, G2 reads lines 30-31 for the % first time, repeating them in their proper place; % while M1.3.4 ins. after line 23: 12*0453_01 विरूपाक्षोऽथ संवृत्तं श्रुत्वा वाक्यमपूजयत् 12*0453_02 शक्रं च ब्रह्मणः पार्श्वं तया तेन सहाव्रजत् 12*0453_03 गौतमो निरयं प्राप्तस्तत्संबन्धाद्बकस्तथा 12*0453_04 दुःखं राक्षसराज्ञश्च द्रव्यदानाच्छ्रमान्वितः % After line 35, M1.3 ins.: 12*0454_01 एतच्छ्रुत्वा ततो वाक्यं भीष्मेणोक्तं महात्मना 12*0454_02 युधिष्ठिरः प्रीतमना भ्रातृभिः सहितः सदा % The introductory mantra: 12*0455_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 12*0455_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % Of the MSS. which om. the introductory mantra, % K6 begins with śrīgaṇeśāya namaḥ |; K7 oṃ namaḥ para- % mātmane |; B0 oṃ namo bhagavate vāsudevāya |; B9 oṃ namo % gaṇeśāya |; D4.9 oṃ namaḥ śrīparamātmane puruṣottamāya |; T2: 12*0456_01 शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् 12*0456_02 प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये % 12.168.13 % K6 D7 T G1-3.6 ins. after the % ref.: Ds2 M1.5-7 after 12: 12*0457_01 हृष्यन्तमवसीदन्तं सुखदुःखविपर्यये 12*0457_02 आत्मानमनुशोचामि यो ममैष हृदि स्थितः % After 13ab, K6 V1 B0.8.9 Da3.a4 Dn1.n4 Ds % D2.3.5.6.8 ins.: 12*0458_01 उत्तमाधममध्यानि तेषु तेष्विह कर्मसु % while G2 ins. after 13ab: 12*0459_01 अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित् 12*0459_02 न तं पश्यामि यस्याहं तं न पश्यामि यो मम % 12.168.18 % After 18, K6 Dn1.n4 Ds2 D2.3.6.8 ins.: 12*0460_01 सुखदुःखे मनुष्याणां चक्रवत्परिवर्ततः % 12.168.19 % After 19, % K6.7 Da4 (line 17 only) Dn1.n4 Ds1 (line 17 % only).s2 D2-6.8.9 ins.: 12*0461_01 शरीरमेवायतनं सुखस्य 12*0461_02 दुःखस्य चाप्यायतनं शरीरम् 12*0461_03 यद्यच्छरीरेण करोति कर्म 12*0461_04 तेनैव देही समुपाश्नुते तत् 12*0461_05 जीवितं च शरीरं च जात्यैव सह जायते 12*0461_06 उभे सह विवर्धेते उभे सह विनश्यतः 12*0461_07 स्नेहपाशैर्बहुविधैराविष्टविषया जनाः 12*0461_08 अकृतार्थाश्च सीदन्ते जलैः सैकतसेतवः 12*0461_09 स्नेहेन तिलवत्सर्वं सर्गचक्रे निपीड्यते 12*0461_10 तिलपीडैरिवाक्रम्य क्लेशैरज्ञानसंभवैः 12*0461_11 संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः 12*0461_12 एकः क्लेशानवाप्नोति परत्रेह च मानवः 12*0461_13 पुत्रदारकुटुम्बेषु प्रसक्ताः सर्वमानवाः 12*0461_14 शोकपङ्कार्णवे मग्ना जीर्णा वनगजा इव 12*0461_15 पुत्रनाशे वित्तनाशे ज्ञातिसंबन्धिनामपि 12*0461_16 प्राप्यते सुमहद्दुःखं दावाग्निप्रतिमं विभो 12*0461_17 दैवायत्तमिदं सर्वं सुखदुःखे भवाभवौ 12*0461_18 असुहृत्ससुहृच्चापि सशत्रुर्मित्रवानपि 12*0461_19 सप्रज्ञः प्रज्ञया हीनो दैवेन लभते सुखम् % 12.168.25 % After 25, D7 T G1-3.6 M1.5-7 % ins.: 12*0462_01 सुखं स्वपिति दुर्मेधाः स्वानि कर्माण्यचिन्तयन् 12*0462_02 अविज्ञानेन महता कम्बलेनेव संवृतः % 12.168.33 % D7 ins. after 31: T after 33ab: 12*0463_01 शुक्लकृष्णगतिज्ञं तं देवासुरविनिर्गमम् % 12.168.39 % After 39, K6 V1 B0.7 % (damaged).8.9 Da3.a4 Dn1.n4 Ds D2-9 T G1-3.6 % M1.5-7 ins.: 12*0464_01 क्रोधो नाम शरीरस्थो देहिनां प्रोच्यते बुधैः % 12.169.9 % K6 (first time) Dn1.n4 % Ds1.s2 (first time) D2.3.5 (last two first time).6 % Cn.s ins. after 9: B0.6-9 Da3.a4 (all first time) % after 9ab: 12*0465_01 अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च % 12.169.11 % After % 11cd, D7 (first time) T G1.2 (both times).3.6 M1. % 5-7 (last four first time) Cs ins.: 12*0466_01 यामेव रात्रिं प्रथमां गर्भो भजति मातरम् 12*0466_02 तामेव रात्रिं प्रस्थाति मरणाय निवर्तकः 12*0466_03 यस्यां रात्र्यां व्यतीतायां न किंचिच्छुभमाचरेत् % 12.169.14 % M1.5-7 (all second time) read 13ab after 14cd. % After 14cd, K5 D4.9 ins.: 12*0467_01 नियतो देहिनां मृत्युरनिमित्तं हि जीवितम् % After 14, D7 (first time) T G1.2 (first time). % 3.6 M1.5-7 (last four first time) ins.: 12*0468_01 न मृत्युरामन्त्रयते हर्तुकामो जगत्प्रभुः 12*0468_02 अबुद्ध एवाक्रमते मीनान्मीनग्रहो यथा % 12.169.20 % After 20, K6 (first time) reads 19ab. K6.7 V1 % B0.6-8 (all [except K7] both times).9 (second % time) Da3.Da4 (both both times) Dn1.n4 Ds2 (both % times) D2.3 (second time).4.5 (both times).6.7 % (first time).9 T G1.3.6 M1.5.6 (last three first % time).7 (both times) ins. after 20: M1.5.6 (all % second time) after 18: 12*0469_01 दुर्बलं बलवन्तं च शूरं भीरुं जडं कविम् 12*0469_02 अप्राप्तसर्वकामार्थं मृत्युरादाय गच्छति % D7 (first time) T G1.3.6 M1.5-7 (last four first % time) cont.: 12*0470_01 इदं मे स्यादिदं मे स्यादित्येवंमनसो नरान् 12*0470_02 अनवाप्तेषु कामेषु कृतान्तः कुरुते वशे % 12.171.11 % After 11, Dn4 D2.5.8 ins.: 12*0471_01 उत्पथेनैव धावन्तमुत्पथेनैव धावतः % 12.171.20 % After 20, M5 ins. 473*, followed by: 12*0472_01 परिपन्थिक सर्वस्य श्रेयसः पापसंश्रय % 12.171.21 % D7 T G1-3.6 ins. % after 21ab: M5 after 20: 12*0473_01 क्लेशैर्नानाविधैर्नित्यं संयोजयसि निर्घृण % 12.171.55 % For 55ab, % T2 subst.: 12*0474_01 अस्मिन्नर्थे पुरा गीतं शृणु राजन्महात्मना % 12.171.61 % After % 61, K1 B0.6-8 Da3.a4 Ds D2-5.9 ins. an addl. % colophon [Sub-parvan: K1 B0.6-8 Da3 D2-5.9 % mokṣadharma. - Adhy. name: K1 B0.6-8 Da3 D2-5.9 % maṃkigītā]. On the other hand, K4.6.7 V1 B0.6-9 % Da3.a4 Dn1.n4 D2.3.5-8 ins. after 61: 12*0475=00 भीष्म उवाच 12*0475_01 आशा बलवती कष्टा नैराश्यं परमं सुखम् 12*0475_02 आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला 12*0475_03 सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः 12*0475_04 आमिषस्य परित्यागात्कुररः सुखमेधते 12*0475_05 गृहारम्भो हि दुःखाय न सुखाय कदाचन 12*0475_06 सर्पः परकृतं वेश्म प्रविश्य सुखमेधते 12*0475_07 सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः 12*0475_08 अद्रोहेणैव भूतानां सारङ्गा इव पक्षिणः 12*0475_09 इषुकारो नरः कश्चिदिषावाहितमानसः 12*0475_10 समीपेनापि गच्छन्तं राजानं नावबुद्धवान् 12*0475_11 बहूनां कलहो नित्यं द्वयोः संघर्षणं ध्रुवम् 12*0475_12 एकाकी विचरिष्यामि कुमारीशङ्खको यथा % 12.172.34 % D7 T G1-3.6 ins. after % 34: M7 after 27: 12*0476_01 असुलभमुपलभ्य चार्थलाभं 12*0476_02 धृतिमतिबुद्धिपराक्रमैरुपेतम् 12*0476_03 बुधमनुजनिषेवितं समर्थैर् 12*0476_04 व्रतमिदमाजगरं शुचिश्चरामि % 12.173.12 % After % 12, K6.7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2-9 T % G1.3.6 M1.5-7 ins.: 12*0477_01 जन्तूनुच्चावचानङ्गे दशतो न कषाम च % 12.173.27 % After % 27, K7 Dn1.n4 Ds2 D2.4.6.9 Cn ins.: 12*0478_01 न द्वितीयस्य शिरसश्छेदनं विद्यते क्वचित् 12*0478_02 न च पाणेस्तृतीयस्य यन्नास्ति न ततो भयम् % 12.173.43 % After 43, K6 Dn1.n4 Ds D2-6.8 % ins.: 12*0479_01 यज्ञदानप्रजेहायां यतन्ते शक्तिपूर्वकम् % 12.174.1 % After 2, Kumbh. ed. ins.: 12*0480_01 यथास्मिंश्च तथा तत्र जानीयां नृपसत्तम 12*0480_02 दुष्कर्तारो यथा लोके यत्कुर्वन्ति तथा शृणु % 12.174.17 % After % 17ab, D7 (first time) T G1.2 (first time).3.6 M5 ins.: 12*0481_01 दुष्कर्मापि तथा पश्चात्पूयते पुण्यकर्मणा 12*0481_02 तपसा तप्यते देहस्तपसा विन्दते महत् % 12.175.10 % After 10, Ds D2 % ins.: 12*0482=00 भृगुरुवाच 12*0482_01 नारायणाभिधानस्य कूटस्थस्याक्षरात्मनः 12*0482_02 अव्यक्तस्याप्रमेयस्य प्रकृतोपरतस्य च 12*0482_03 एवंभूतः स वै देवः पुरुषं चासृजद्द्विधा % On the other hand, D7 T G1-3.6 M1.5-7 ins. % after 10: 12*0483=00 भृगुरुवाच 12*0483_01 नारायणो जगन्मूर्तिरन्तरात्मा सनातनः 12*0483_02 कूटस्थोऽक्षर अव्यक्तो निर्लेपो व्यापकः प्रभुः 12*0483_03 प्रकृतेः परतो नित्यमिन्द्रियैरप्यगोचरः 12*0483_04 स सिसृक्षुः सहस्रांशादसृजत्पुरुषं प्रभुः % 12.175.13 % After 13ab, K6.7 Da3 Dn1.n4 Ds (Ds1 % marg.) D2-6.8.9 ins.: 12*0484_01 महान्ससर्जाहंकारं स चापि भगवानथ % 12.176.1 % D7 % ins. after 1: T G1-3.6 M1.5-7 subst. for 1: 12*0485_01 मेरुमध्ये स्थितो ब्रह्मा कथं स ससृजे प्रजाः 12*0485_02 एतन्मे सर्वमाचक्ष्व याथातथ्येन पृच्छतः % 12.177.26 % After 26, K6.7 Dn1.n4 Ds D2-6.8.9 ins.: 12*0486_01 गन्धः स्पर्शो रसो रूपं शब्दश्चात्र गुणाः स्मृताः % On the other hand, D7 T G1.2.6 M5.7 ins. after 26: 12*0487_01 शब्दं शृणोति च तथा आकाशात्तु शरीरवान् 12*0487_02 शब्दः स्पर्शश्च रूपं च रसो गन्धश्च भूगुणः % 12.177.34 % After 34cd, K6.7 B0.6-9 Da3.a4 Dn1.n4 Ds % D2.4.6.8.9 ins.: 12*0488_01 तथा खरो मृदुः श्लक्ष्णो लघुर्गुरुतरोऽपि च % 12.177.35 % After 35, K7 Da3 D4.9 M1.6 ins.: 12*0489_01 शान्तो घोरश्च मूढश्च तानसंघर्षजस्तथा % 12.177.37 % After % 37, Ś1 K1.2.4.6.7 V1 B6-9 Da3.a4 Dn1.n4 Ds % D2-9 ins.: 12*0490_01 मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च 12*0490_02 यः कश्चिच्छ्रूयते शब्दः प्राणिनोऽप्राणिनोऽपि वा 12*0490_03 एतेषामेव सर्वेषां विषये संप्रकीर्तितः 12*0490_04 एवं बहुविधाकारः शब्द आकाशसंभवः % 12.177.39 % After 39, K4.6 V1 B0.6-9 % Da3.a4 Dn1.n4 Ds D2.3.5-8 Cn ins.: 12*0491_01 मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिताः % 12.179.6 % For 6cd, D7 T G1-3.6 M1.5-7 Cv % subst.: 12*0492_01 तन्नश्यत्युभयं तद्वज्जीवो वातानलात्मकः % 12.180.5 % After the ref., G2 ins.: 12*0493_01 जीवस्य चेन्धनाग्नेश्च सदा नाशो न विद्यते % 12.180.22 % After % 22, K6.7 B7 Dn1.n4 Ds D2-5.8.9 Cn ins.: 12*0494_01 आत्मा क्षेत्रज्ञ इत्युक्तः संयुक्तः प्राकृतैर्गुणैः 12*0494_02 तैरेव तु विनिर्मुक्तः परमात्मेत्युदाहृतः % 12.180.24 % After 24, T2 ins.: 12*0495_01 जीवमात्मगुणं विन्द्यादात्मानं परमात्मनः % 12.182.9 % After 9, % K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.6.8 ins.: 12*0496_01 वार्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुत्थितौ % 12.186.3 % After 3, Ds D5 ins.: 12*0497_01 अग्न्यागारे तथा तीरे ये न कुर्वन्ति ते शुभाः % 12.186.12 % After 12, K6 % Dn1.n4 Ds2 D2.3.6.8 Cn ins. (cf. Manu. 4.71): 12*0498_01 लोष्ठमर्दी तृणच्छेदी नखखादी तु यो नरः 12*0498_02 नित्योच्छिष्टः शङ्कुशुको नेहायुर्विन्दते महत् % 12.186.19 % After 19, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2. % 3.6.8 ins.: 12*0499_01 सायंप्रातश्च विप्राणां पूजनं च यथाविधि % 12.186.27 % After 27ab, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 ins.: 12*0500_01 धर्मेणापिहितो धर्मो धर्ममेवानुवर्तते % After 27, % D4.5.9 ins. (=[var.] 28ab): 12*0501_01 पापं कृतं न स्फुरते यथाघैर् 12*0501_02 विपाच्यमानं पुनरेति कर्तुः % 12.187.1 % After 1, K6.7 V1 B0. % 6-9 Da3.a4 Dn1.n4 Ds D2-9 T G1.2 M1.5-7 Cn.p.s % ins. [=(var.) 12.175.1]: 12*0502_01 कुतः सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम् 12*0502_02 प्रलये च कमभ्येति तन्मे वक्तुमिहार्हसि % 12.187.2 % After 2, K6 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.6.8 Ca.n ins.: 12*0503_01 सृष्टिप्रलयसंयुक्तमाचार्यैः परिदर्शितम् % 12.187.3 % After % 3, Kumbh. ed. and Cv ins.: 12*0504_01 आत्मानममलं राजन्नावृत्यैवं व्यवस्थितम् 12*0504_02 तस्मिन्प्रकाशते नित्यं तमः सोमो यथैव तत् 12*0504_03 तद्विद्वान्नष्टपाप्मैष ब्रह्मभूयाय कल्पते 12*0504_04 अण्डावरणभूतानां पर्यन्तं हि यथा तमः % 12.187.6 % After 6, Kumbh. % ed. ins.: 12*0505_01 स तेषां गुणसंघातः शरीरे भरतर्षभ 12*0505_02 सततं प्रविलीयन्ते गुणास्ते प्रभवन्ति च 12*0505_03 यद्विना नैव शृणुते न पश्यति न दीप्यते 12*0505_04 यदधीनं यतस्तस्मादध्यात्ममिति कथ्यते 12*0505_05 ज्ञानं तदेकरूपाख्यं नानाप्रज्ञान्वितं तदा 12*0505_06 न ते वाचानुरूपं स्याद्यया[था] रा[र]सविवर्जितम् 12*0505_07 आकाशात्खलु याज्येषु भवन्ति सुमहागुणाः 12*0505_08 इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम् 12*0505_09 प्रलये च तमभ्येति तस्मादुत्सृज्यते पुनः 12*0505_10 महाभूतेषु भूतात्मा सृष्ट्वा संहरते पुनः % 12.187.12 % After % 12, Kumbh. ed. and Cv ins.: 12*0506_01 चिच्छक्त्याधिष्ठिता बुद्धिश्चेतनेत्यभिविश्रुता 12*0506_02 चेतनानन्तरो जीवस्तदावेत्ति च लक्ष्यते 12*0506_03 नोत्सृजन्विसृजंश्चैव शरीरं दृश्यते यदा 12*0506_04 तस्मिंश्चेतोपलब्धिः स्यात्तमो वाच्छादयत्युत % 12.187.16 % After 16, G1 reads 19cd, while D7 % T1 ins.: 12*0507_01 येन संकल्पयत्यर्थं किंचिद्भवति तन्मनः % 12.187.26 % D5 % ins. after 25ab: D7 T G1-3.5 M5 after 26ab; % M1.6.7 after 25: 12*0508_01 सत्त्वं बुद्धिस्तमोभावः प्रीतियोगात्प्रवर्तते % 12.187.53 % K6 V1 B0.6-8 Da3.a4 Dn1.n4 Ds D2.3.5.6.8 % ins. after 53ab: K7 B9 D4.9 after 52: 12*0509_01 न तु तप्यति तत्त्वज्ञः फले ज्ञाते तरत्युत % 12.187.57 % After 57ab, Kumbh. ed. % Cv ins.: 12*0510_01 प्रतिगृह्य च निह्नोति ह्यन्यथा च प्रदृश्यते 12*0510_02 न सर्पति च यं प्राहुः सर्वत्र प्रतिहन्यते 12*0510_03 धूमेन चाप्रसन्नोऽग्निर्यथार्कं न प्रवर्तयेत् 12*0510_04 धिष्ण्याधिपे प्रसन्ने तु स्थितिमेतां निरीक्षते 12*0510_05 अतिदूराच्च सूक्ष्मत्वात्प्रस्थानं न प्रकाशते 12*0510_06 प्रपद्य तच्छ्रुताह्वानि चिन्मयं स्वीकृतं विना % 12.187.59 % After % 59, K6 B7-9 Da3 Dn1.n4 D8 D2.3.8 Cp ins.: 12*0511_01 लोकमातुरमसूयते जनस् 12*0511_02 तस्य तज्जनयतीह सर्वतः % 12.189.6 % K6 V1 B0.6-9 Da3.a4 Dn1.n4 D2. % 3.5.6.8 Cn ins. after 6 (K6 B6-9 Da3.a4 Dn1.n4 % D2.3.6.8 Cn Cal. ed. repeating the same [with % var.] after 7cd): K7 Ds ins. after 7cd: 12*0511_01 सांख्ययोगौ तु यावुक्तौ मुनिभिर्मोक्षदर्शिभिः % On the other hand, D7 T G1.3.6 M5 Kumbh. ed. % ins. after 6: 12*0512_01 इक्ष्वाकोश्चैव मृत्योश्च विवादो धर्मकारणात् % 12.189.8 % After 8ab, Kumbh. ed. % ins.: 12*0513_01 क्रमेण चैष विहितो जपयज्ञविधिर्नृप 12*0513_02 सालम्बनमिति ज्ञेयं जपयज्ञात्मकं शुभम् % 12.189.11 % After 11ab, Kumbh. ed. ins.: 12*0514_01 न जपो न च वै ध्यानं नेच्छा न द्वेषहर्षणौ 12*0514_02 युज्यते नृपशार्दूल सुसंवेद्यं हि तत्किल 12*0514_03 जपमावर्तयन्नित्यं जपन्वै ब्रह्मचारिकम् 12*0514_04 तदर्थबुद्ध्या संयाति मनसा जापकः परम् 12*0514_05 यथा संश्रूयते जापो येन वै जापको भवेत् 12*0514_06 संहिताप्रणवेनैव सावित्री च परा मता 12*0514_07 यदन्यदुचितं शुद्धं वेदस्मृत्युपपादितम् % 12.189.15 % After % 15, Kumbh. ed. ins.: 12*0515_01 अथाभिमतमन्त्रेण प्रणवाद्यं जपेत्कृती 12*0515_02 यस्मिन्नेवाभिपतितं मनस्तत्र निवेशयेत् 12*0515_03 समाधौ स हि मन्त्रे तु संहितां वा यथाविधि % 12.189.19 % After 19, Kumbh. ed. ins.: 12*0516_01 निरालम्बो भवेत्स्मृत्वा मरणाय समाधिमान् 12*0516_02 सर्वाँल्लोकान्समाक्रम्य क्रमात्प्राप्नोति वै परम् % 12.191.9 % After 9, Kumbh. ed. Cv ins.: 12*0517_01 एतद्वै ब्रह्मणः स्थानं जापकस्य महात्मनः 12*0517_02 तत्रस्थं परमात्मानं ध्यायन्वै सुसमाहितः 12*0517_03 हिरण्यगर्भसायुज्यं प्राप्नुयाद्वा नृपोत्तम % 12.192.3 % After 3, Kumbh. ed. ins.: 12*0518_01 येनैव कारणेनात्र धर्मवादसमन्वितः % 12.192.8 % After 8, Kumbh. ed. Cv ins.: 12*0519_01 चतुर्भिरक्षरैर्युक्ता सोमपानेऽक्षराष्टका 12*0519_02 जगद्बीजसमायुक्ता चतुर्विंशाक्षरात्मिका % 12.192.17 % After 17, K4.6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds % D3.5.8 Kumbh. ed. ins.: 12*0520_01 सदा दान्तो जितक्रोधः सत्यसंधोऽनसूयकः % 12.192.22 % After 22, M1 reads 24cd % for the first time, repeating it in its proper place, % while Kumbh. ed. ins. after 22: 12*0521_01 अचलं ते मनः कृत्वा त्यज देहं महामते 12*0521_02 अनेन किं ते संयोगः कथं मोहं गमिष्यसि % 12.192.26 % After 26, Kumbh. ed. % ins.: 12*0522_01 एवं ते कार्यसंप्रीतिर्वर्तते मुनिसत्तम % 12.192.33 % After 33, D7 T G1. % 3.6 Kumbh. ed. ins.: 12*0523_01 स्वकार्यनिर्भरा यूयं परोपद्रवहेतवः 12*0523_02 भवन्तो लोकसामान्याः किमर्थं ब्रूत सत्तमाः 12*0523=02 धर्म उवाच 12*0523_03 वयमप्येवमव्यग्रैर्धातुराज्ञापुरःसरैः 12*0523_04 चोदिता धावमाना वै कर्मभागमनुव्रताः 12*0523=04 भीष्म उवाच % 12.192.52 % After 52ab, % Ś1 K1.2.4.6 V1 (marg.) B0.6-9 Da3.a4 Dn1.n4 Ds2 % D2.3.5-8 T G2.3.6 Kumbh. ed. ins.: 12*0524_01 फलं ब्रवीषि धर्मस्य न चेज्जप्यकृतस्य माम् % 12.192.53 % After 53, Kumbh. ed. ins.: 12*0525_01 सकृदंशो निपतति सकृत्कन्या प्रदीयते 12*0525_02 सकृदेव ददानीति त्रीण्येतानि सकृत्सकृत् % 12.192.114 % After % 114ab, Cv Kumbh. ed. ins.: 12*0526_01 जिज्ञासमानौ युवयोर्मनोत्थं तु द्विजोत्तम % 12.192.116 % After 116ab, Kumbh. ed. ins.: 12*0527_01 सर्वेषामुपरि स्थानं ब्रह्मणोऽव्यक्तजन्मनः 12*0527_02 युवयोः स्थानमतुलं निर्द्वंद्वममलात्मकम् 12*0527_03 सर्वे गच्छाम यत्र स्वान्स्वाँल्लोकांश्च तथा वयम् % After 116, Kumbh. ed. ins.: 12*0528_01 ततो धर्मयमाद्यास्ते वाक्यमूचुर्नृपद्विजौ 12*0528_02 अस्माकं यः स्मृतो मूर्धा ब्रह्मलोकमिति स्मृतम् 12*0528_03 तत्रस्थौ हि भवन्तौ हि युवाभ्यां निर्जिता वयम् 12*0528_04 युवयोः काम आपन्नस्तत्काम्यमविशङ्कया % 12.193.11 % After 11, D7 T1 G1-3.6 ins.: 12*0529_01 तुम्बुरुप्रमुखाश्चैव हाहा हूहूस्तथैव च % 12.193.12 % After 12cd, Kumbh. % ed. ins.: 12*0530_01 आजगाम च देवेशो ब्रह्मा वेदमयोऽव्ययः % 12.194.9 % K6 B0.6-9 Da3 Dn1.n4 Ds D2.3.5. % 6.8 Cn ins. after 9a: K7 D4.9 after 9: 12*0531_01 सामान्यशब्दैश्च विशेषणैश्च 12*0531_02 स मे भवाञ्शंसतु तावदेतत् % 12.194.11 % K6.7 V1 B0 Dn1.n4 Ds D2-4.6-9 % Cn.s ins. after 11cd: B6-9 T G1-3.6 ins. after 10cd: % Da3.a4 ins. lines 1-4 after 10cd; Da3.a4 D5 ins. % lines 5-6 after 11ab: M1.6.7 ins. lines 1-4 after % 10cd and repeat the same with lines 5-6 after 11: % M5 ins. lines 5-6 after 11cd and lines 1-4 after % 11ef and repeats after the repetition of 11ef: 12*0532=00 बृहस्पतिरुवाच 12*0532_01 इष्टं त्वनिष्टं च सुखासुखे च 12*0532_02 साशीस्त्ववच्छन्दति कर्मभिश्च 12*0532=02 मनुरुवाच 12*0532_03 एभिर्वियुक्तः परमाविवेश 12*0532_04 एतत्कृते कर्मविधिः प्रवृत्तः 12*0532_05 आत्मादिभिः कर्मभिरिध्यमानो 12*0532_06 धर्मे प्रवृत्तो द्युतिमान्सुखार्थी % 12.196.3 % After 3ab, Kumbh. % ed. ins.: 12*0533_01 न तैर्निबद्धः स तु बध्नाति विश्वं 12*0533_02 न चानुयातीह गुणान्परात्मा % 12.197.6 % After 6, Kumbh. ed. ins.: 12*0534_01 अन्तर्गतेन पापेन दह्यमानेन चेतसा 12*0534_02 शुभाशुभविकारेण न स भूयोऽभिजायते % 12.197.12 % After 12ab, Kumbh. ed. ins.: 12*0535_01 प्रसृतानीन्द्रियाण्येव प्रतिसंहरति कूर्मवत् % 12.197.13 % After 13ab, Kumbh. % ed. Cv ins.: 12*0536_01 दृश्यते मण्डलं तस्य न च दृश्येत मण्डली 12*0536_02 तद्वद्देहस्तु संदृश्य आत्मादृश्यः परः सदा 12*0536_03 ग्रस्तं ह्युद्गिरते नित्यमुद्गीथं वेत्ति नित्यशः 12*0536_04 बाल्ये रथाभ्यां योगेन तत्त्वज्ञानं तु संमतम् % After 13, Kumbh. ed. ins.: 12*0537_01 आदत्ते सर्वभूतानां रसभूतं विकासवान् % 12.197.14 % After 14, Kumbh. ed. ins.: 12*0538_01 रश्मिमण्डलहीनस्तु न चासौ नास्ति तावता % 12.197.18 % After 18, D7 T G1-3.6 % M1.5-7 repeat 11ab, while Kumbh. ed. Cv ins. % after 18: 12*0539_01 अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः 12*0539_02 आत्मनः प्रसृता बुद्धिरव्यक्तं ज्ञानमुच्यते 12*0539_03 तस्माद्बुद्धिः स्मृता तज्ज्ञैर्मनस्तस्मात्ततः स्मृतम् 12*0539_04 तस्मादाकृतयः पञ्च मनः परममुच्यते 12*0539_05 तस्मात्परतरा बुद्धिर्ज्ञानं तस्मात्परं स्मृतम् 12*0539_06 ततः सूक्ष्मस्ततो ह्यात्मा तस्मात्परतरं न च 12*0539_07 इन्द्रियाणि निरीक्षन्ते मनसैतानि सर्वशः % 12.198.1 % K6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.6.8 Cn.p.s.v ins. after the ref.: D7 % after 4: 12*0540_01 दुःखोपघाते शारीरे मानसे चाप्युपस्थिते 12*0540_02 यस्मिन्न शक्यते कर्तुं यत्नस्तं नानुचिन्तयेत् 12*0540_03 भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् 12*0540_04 चिन्त्यमानं हि चाभ्येति भूयश्चापि प्रवर्तते 12*0540_05 प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः 12*0540_06 एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् 12*0540_07 अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः 12*0540_08 आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः 12*0540_09 न जानपदिकं दुःखमेकः शोचितुमर्हति 12*0540_10 अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् 12*0540_11 सुखाद्बहुतरं दुःखं जीविते नास्ति संशयः 12*0540_12 स्निग्धस्य चेन्द्रियार्थेषु मोहान्मरणमप्रियम् 12*0540_13 परित्यजति यो दुःखं सुखं वाप्युभयं नरः 12*0540_14 अभ्येति ब्रह्म सोऽत्यन्तं न ते शोचन्ति पण्डिताः 12*0540_15 दुःखमर्था हि युज्यन्ते पालने न च ते सुखम् 12*0540_16 दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत् % 12.199.7 % After 7, Kumbh. ed. Cv ins.: 12*0541_01 तदेवमिष्यते ब्रह्म संख्यानाद्विनिभिद्यते % 12.200.4 % After 4, Kumbh. ed. ins.: 12*0542_01 केशवस्य मया राजन्न शक्या वर्णितुं गुणाः 12*0542_02 ईदृशोऽसौ हृषीकेशो वासुदेवः परात्परः % 12.200.11 % After 11, D7 % T G1-3.6 M5 Kumbh. ed. ins.: 12*0543_01 प्रद्युम्नमसृजत्तस्मात्सर्वतेजःप्रकाशकम् 12*0543_02 अनिरुद्धस्ततो जज्ञे सर्वशक्तिर्महाद्युतिः 12*0543_03 अप्सु व्योमगमः श्रीमान्योगनिद्रामुपेयिवान् 12*0543_04 तस्मात्संजज्ञिरे देवा ब्रह्मविष्णुमहेश्वराः 12*0543_05 लयस्थित्यन्तकर्माणस्त्रयस्ते सुमहौजसः % 12.200.28 % After 28, % Kumbh. ed. ins.: 12*0544_01 ततः ससर्ज भगवान्मृत्युं लोकभयंकरम् 12*0544_02 हर्तारं सर्वभूतानां ससर्ज च जनार्दनः % 12.200.33 % K6 B6 Dn1.n4 Ds D2.3. % 5.6.8 T2 G1-3.6 M5 Kumbh. ed. ins. after 33: D7 % after 33abc: 12*0545_01 वेदविद्याविधातारं ब्रह्माणममितद्युतिम् 12*0545_02 भूतमातृगणाध्यक्षं विरूपाक्षं च सोऽसृजत् 12*0545_03 शासितारं च पापानां पितॄणां समवर्तिनम् 12*0545_04 असृजत्सर्वभूतात्मा निधिपं च धनेश्वरम् 12*0545_05 यादसामसृजन्नाथं वरुणं च जलेश्वरम् 12*0545_06 वासवं सर्वदेवानामध्यक्षमकरोत्प्रभुः % 12.200.46 % After 46, Kumbh. ed. ins.: 12*0546_01 एवंविधोऽसौ पुरुषः को वैनं वेत्ति सर्वदा 12*0546_02 एतत्ते कथितं राजन्भूयः श्रोतुं किमिच्छसि % 12.201.14 % After 14ab, D7 T G1-3.6 M1.5-7 Kumbh. % ed. ins.: 12*0547_01 शशबिन्दुस्तु राजर्षिर्महायोगी महामनाः 12*0547_02 अध्यात्मवित्सहस्राणां भार्याणां दशमध्यगः 12*0547_03 स योगी योगमापन्नस्ततः सायुज्यतां गतः % 12.201.19 % After 19cd, D7 T G1-3.6 M5 Kumbh. % ed. ins.: 12*0548_01 एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः % while, M1.6.7 ins. after 19cd: 12*0549_01 धरो ध्रुवश्च सोमश्च आपश्चैवानिलोऽनलः 12*0549_02 प्रत्यूषश्च महाभागः सावित्रश्चाष्टमः स्मृतः % 12.202.6 % After % 6, M1.6.7 ins.: 12*0550_01 धर्मो हि भगवान्विष्णुर्वराहो यज्ञरूपधृक् 12*0550_02 तन्मयं च जगत्सर्वमात्मा सर्वस्य चात्मवान् % 12.202.8 % After 8, Kumbh. ed. ins.: 12*0551_01 नरकाद्या महाघोरा हिरण्याक्षमुपाश्रिताः 12*0551_02 उद्योगं परमं चक्रुर्देवानां निग्रहे तदा 12*0551_03 नियुतं वत्सराणां तु वायुभक्षोऽभवत्तदा 12*0551_04 हिरण्याक्षो महारौद्रो लेभे देवात्पितामहात् 12*0551_05 वरानचिन्त्यानतुलाञ्शतशोऽथ सहस्रशः % 12.202.10 % After 10, Kumbh. ed. Cv ins.: 12*0552_01 गृहीत्वा पृथिवी देवी पाताले न्यवसत्तदा 12*0552_02 ततस्त्रैलोक्यमखिलं निरोषधिगणान्वितम् 12*0552_03 निःस्वाध्यायवषट्कारमभूत्सर्वं समन्ततः % 12.202.11 % After % 11, Kumbh. ed. Cv ins.: 12*0553_01 हिरण्याक्षेण भगवन्गृहीतेयं वसुंधरा 12*0553_02 न शक्ष्यामो वयं तत्र प्रवेष्टुं जलदुर्गमम् 12*0553_03 तानाह भगवान्ब्रह्मा मुनिरेव प्रसाद्यताम् 12*0553_04 अगस्त्योऽसौ महातेजाः पातु तज्जलमञ्जसा 12*0553_05 तथेति चोक्त्वा ते देवा मुनिमूचुर्मुदान्विताः 12*0553_06 त्रायस्व लोकान्विप्रर्षे जलमेतत्क्षयं नय 12*0553_07 तथेति चोक्त्वा भगवान्कालानलसमद्युतिः 12*0553_08 ध्यायञ्जलादनिवहं स क्षणेन पपौ जलम् 12*0553_09 शोषिते तु समुद्रे च देवाः सर्षिपुरोगमाः 12*0553_10 ब्रह्माणं प्रणिपत्योचुर्मुनिना शोषितं जलम् 12*0553_11 इति भूयः समाचक्ष्व किं करिष्यामहे विभो % 12.202.24 % After 24, Kumbh. % ed. ins.: 12*0554_01 त्रस्तांश्च देवानालोक्य ब्रह्मा प्राह पितामहः 12*0554_02 योगेश्वरोऽयं भगवान्वाराहं रूपमास्थितः 12*0554_03 नर्दमानोऽत्र संयाति मा भैष्ट सुरसत्तमाः 12*0554_04 एवमुक्त्वा ततो ब्रह्मा नमश्चक्रे पितामहः 12*0554_05 देवता मुनयश्चैव विष्णुं वै मुक्तिहेतवे 12*0554_06 ततो हरिर्महातेजा ब्रह्माणमभिनन्द्य च % 12.202.27 % After 27ab, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds % D2.3.5-8 T G1-3.6 M1.5-7 Kumbh. ed. ins.: 12*0555_01 तत्र गत्वा महात्मानमूचुश्चैव जगत्पतिम् % After 27, Ś1 % K1.2.4.6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 % T G1-3.6 ins.: 12*0556_01 देवाश्च दानवाश्चैव मोहितास्तस्य तेजसा % 12.202.28 % After 28, Kumbh. ed. ins.: 12*0557=00 पितामह उवाच 12*0557_01 दिव्यं * * * * * * युद्धमासीन्महात्मनोः 12*0557_02 हिरण्याक्षस्य विष्णोश्च सर्वसंक्षोभकारणम् 12*0557_03 जघान च हिरण्याक्षमन्तर्भूमिगतं हरिः 12*0557_04 तदाकर्ण्य महातेजा ब्रह्मा मधुरमब्रवीत् % 12.203.1 % After 1, Kumbh. ed. ins.: 12*0558_01 भूयोऽपि ज्ञानसद्भावे स्थित्यर्थं त्वां ब्रवीम्यहम् 12*0558_02 अचिन्त्यं वासुदेवाख्यं तस्मात्प्रब्रूहि सत्तम % 12.203.3 % After 3ab, Ś1 K1.6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.6.8 Kumbh. ed. ins.: 12*0559_01 तेजोराशिं महात्मानं सत्यसंधं जितेन्द्रियम् % 12.203.8 % After 8ab, K7 D4.9 ins.: 12*0560_01 क्रीडते भगवान्देवो बालक्रीडनकैरिव % 12.203.10 % After 10ab, K6.7 % Dn1.n4 Ds D2-4.6.8.9 Kumbh. ed. ins.: 12*0561_01 वैश्यो वैश्यैस्तथा श्राव्यः शूद्रः शूद्रैर्महामनाः % After 10, % Kumbh. ed. ins.: 12*0562_01 यमच्युतं परं नित्यं लिङ्गहीनं च निर्मलम् 12*0562_02 निर्वाणममृतं श्रीमत्तद्विष्णोः परमं पदम् 12*0562_03 भवे च भेदवद्भिन्नं प्रदानं गुणकारकम् 12*0562_04 तस्मिन्न सज्जते नित्यं स एष पुरुषोऽपरः 12*0562_05 पुरुषाधिष्ठितं नित्यं प्रधानं ब्रह्म कारणम् 12*0562_06 कालस्वरूपं रूपेण विष्णुना प्रभविष्णुना 12*0562_07 क्षोभ्यमाणं सृजत्येव नानाभूतानि भागशः 12*0562_08 तद्दृष्ट्वा पुरुषोऽतत्त्वं साक्षी भूत्वा प्रवर्तते 12*0562_09 तत्प्रविश्य यथायोगमभिन्नो भिन्नलक्षणः % 12.203.12 % After 12, Kumbh. ed. % Cv ins.: 12*0563_01 तदक्षरमचिन्त्यं वै भिन्नरूपेण दृश्यते 12*0563_02 पश्य कालाख्यमनिशं न चोष्णं नातिशीतलम् 12*0563_03 न सन्त्येते गुणास्तस्मिंस्तथा तस्मात्प्रवर्तते 12*0563_04 शीतलोऽयमनुप्राप्तः कालो ग्रीष्मस्तथैव च 12*0563_05 वक्ष्यन्ति सर्वभूतानि ह्येते सूर्योदयं प्रति 12*0563_06 आगच्छन्ति निवर्तन्ति स कालो गुणराशयः 12*0563_07 न चैव प्रकृतिस्थेन कालयुक्तेन नित्यशः 12*0563_08 गुणैः संभोगमरतिस्तत्त्वविज्ञानकोविदम् 12*0563_09 पुरुषाधिष्ठिता नित्यं प्रकृतिः सूयते परा % 12.203.16 % After 16, Kumbh. ed. % ins.: 12*0564_01 श्रुतिरेषा समाख्याता तदर्थं कारणात्मना 12*0564_02 अनाम्नायविधानाद्वै वेदा ह्यन्तर्हिता यथा 12*0564_03 युगान्ते ह्यस्तभूतानि शास्त्राणि विविधानि च 12*0564_04 सर्वसत्त्वविना[शा]द्वै जीवात्मनित्यया स्मृताः 12*0564_05 अन्यस्मिन्नण्डसद्भावे वर्तमानानि नित्यशः % 12.203.17 % After % 17, Kumbh. ed. ins.: 12*0565_01 नियोगाद्ब्रह्मणो विप्रा लोकतन्त्रप्रवर्तकाः % 12.203.19 % After 19, Kumbh. % ed. ins.: 12*0566_01 न्यायतन्त्रं हि कार्त्स्न्येन गौतमो वेद तत्त्वतः 12*0566_02 वेदान्तकर्मयोगं च वेदविद्ब्रह्मविद्विभुः 12*0566_03 द्वैपायनो निजग्राह शिल्पशास्त्रं भृगुः पुनः % 12.203.22 % After 22, % Kumbh. ed. ins.: 12*0567_01 वक्ष्येऽहं तव यत्प्राप्तमृषेर्द्वैपायनान्मया % 12.203.29 % After 29, Kumbh. ed. % ins.: 12*0568_01 बुद्धीन्द्रियार्था इत्युक्ता दश संसर्गयोनयः 12*0568_02 सदसद्भावयोगे च मन इत्यभिधीयते 12*0568_03 व्यवसायगुणा बुद्धिरहंकारोऽभिमानकः 12*0568_04 न बीजं देहयोगे च कर्मबीजप्रवर्तनात् % 12.203.39 % After 39, % K6.7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.6.8.9 T % G1-3.6 M1.5-7 Kumbh. ed. ins.: 12*0569_01 अग्निर्यथा ह्युपायेन मथित्वा दारु दृश्यते 12*0569_02 तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते % 12.204.2 % After 2, Kumbh. ed. ins.: 12*0570_01 आत्मानमनुसंयाति बुद्धिरव्यक्तजा तथा 12*0570_02 तामन्वेति मनो यद्वल्लोहवर्मणि संनिधौ % 12.204.7 % After 7, Kumbh. ed. Cv ins.: 12*0571_01 येन स्वभावसद्भावं हेतुभूता सकारणा 12*0571_02 एवं प्राकृतविस्तारो ह्याश्रित्य पुरुषं परम् % 12.204.9 % After 9, Kumbh. ed. Cv % ins.: 12*0572_01 प्राणेनायं हि शान्ते तु विरोधात्प्रतिपालनम् 12*0572_02 देहस्येषून्य आस्ते यः शुद्धोऽचिन्त्य सनातनः 12*0572_03 भ्रामयन्नेषतो (sic) याति कालचक्रसमन्वितः 12*0572_04 भूतानि मोहयन्नित्यं चक्रस्य च रयं गतः 12*0572_05 स्नेहद्रव्यसमायोगे क्षेत्रपाचं न वस्तुषु 12*0572_06 तिलवत्पीडिते चक्रे ह्याधियन्त्रनिपीडिते 12*0572_07 बहिश्चाधिष्ठिते यद्वज्ज्ञानिनां कर्मसंभवम् % 12.204.10 % After 10, Kumbh. ed. % Cv ins.: 12*0573_01 यथाकर्ण्य च तच्छिष्यस्तत्त्वज्ञानमनुत्तमम् % 12.205.2 % After 2, Kumbh. ed. ins.: 12*0574_01 वेदस्य न विदुर्भावं ज्ञानमार्गप्रतिष्ठितम् % 12.205.6 % After 6, Kumbh. ed. Cv ins.: 12*0575_01 केचिदात्मगुणं प्राप्तास्ते मुक्ताश्चक्रबन्धनात् 12*0575_02 इतरे दुःखसद्वंद्वास्तथा दुःखपरायणाः 12*0575_03 शुकाकर्मानुरूपं ते जायमानाः पुनः पुनः 12*0575_04 क्रोधलोभमदाविष्टा मूढान्तःकरणाः सदा 12*0575_05 यथा.......संछाया नास्ति नित्यतया पुरा 12*0575_06 गुणानेव तथा चिन्त्या सन्त्येति च विदुर्बुधाः % 12.205.7 % After % 7, Kumbh. ed. ins.: 12*0576_01 अचलं ज्ञानमप्राप्य चलचित्तश्चलानियात् % 12.205.8 % After 8, Kumbh. ed. ins.: 12*0577_01 गुणाः कार्याः क्रोधहर्षौ सुखदुःखे प्रियाप्रिये 12*0577_02 द्वंद्वान्यथैवमादीनि विजयेच्चैव सर्ववित् % 12.205.14 % After 14, Kumbh. ed. ins.: 12*0578_01 भक्षणे श्वापदैर्मार्गादिति चारं करोति चेत् 12*0578_02 एवं संसारमार्गेण यात्रार्थं विषयाणि च 12*0578_03 न गच्छेद्भोगविज्ञानादुन्मार्गे पद्यते तदा 12*0578_04 तस्माददुःखतो मार्गमास्थितस्तमनुस्मरेत् 12*0578_05 नानापर्णफला वृक्षा बहवः सन्ति तत्र हि 12*0578_06 भोक्तारो मुनयश्चैव तस्मात्परतरं वनम् 12*0578_07 अनुमानैस्तथा शास्त्रैर्यशसा विक्रमेण च % 12.205.19 % After 19ab, Kumbh. ed. ins.: 12*0579_01 देहमूलं विजानीहि नैतानि भगवानतः 12*0579_02 उपायतः प्रवक्ष्यामि तं च मृत्युं दुरासदम् % 12.205.21 % After 21ab, % Kumbh. ed. ins.: 12*0580_01 प्रकृतेर्गुणसंजातो महानहंक्रिया ततः 12*0580_02 अहंकारात्पुनः पश्चाद्भूतग्राममुदाहृतम् 12*0580_03 अव्यक्तस्य गुणेभ्यस्तु तद्गुणांश्च निबोध तान् % 12.205.22 % After 22, Kumbh. ed. % ins.: 12*0581_01 असंतोषोऽक्षमा धैर्यमतृप्तिर्विषयादिषु 12*0581_02 राजसाश्च गुणा ह्येते तत्परं तामसाञ्शृणु 12*0581_03 मोहस्तन्द्री तथा दुःखं निद्रालस्यं प्रमादता 12*0581_04 विषादी दीर्घसूत्रश्च तत्तामसमुदाहृतम् % 12.205.24 % After % 24, Kumbh. ed. ins.: 12*0582_01 यस्मिन्प्रतिष्ठितं चेदं यस्मिन्सज्ज्ञाननिर्गतिः 12*0582_02 सर्वभूताधिकं नित्यमहंकारं विलोकयेत् 12*0582_03 विलोकमानः स तदा स्वबुद्ध्या सूक्ष्मया पुनः 12*0582_04 तदेव भाति तद्रूपमात्मना यत्सुनिर्मलम् % 12.205.26 % After 26, Kumbh. ed. Cv ins.: 12*0583_01 मह्यं शुश्रूषवे विद्वन्वक्ष्येतद्बुद्धिनिश्चितम् 12*0583_02 शान्तत्वादपरान्ताच्च आरम्भादपि चैकतः 12*0583_03 प्रोक्तो ह्यत्र यथा हेतुरेवमाहुर्मनीषिणः % 12.205.27 % After the % ref., M1.5-7 ins.: 12*0584_01 गौरवं तु गुणानां स्यात्तद्धेतूनां बलाबलात् % After 27cd, D7 T G1-3.6 M5 % Kumbh. ed. ins.: 12*0585_01 सहजैरविशुद्धात्मा दोषैर्नश्यति राजसैः % 12.205.28 % After 28ab, D7 T G1-3.6 % M1.5-7 Kumbh. ed. ins.: 12*0586_01 शमयेत्सत्त्वमास्थाय स्वबुद्ध्या केवलं द्विजः % M5 Kumbh. ed. cont.: 12*0587_01 त्यजेच्च मनसा चैतौ शुद्धात्मा बुद्धिमास्थितः % 12.205.29 % After % 29, D7 T G1-3.6 M1.5-7 Kumbh. ed. ins.: 12*0588_01 आहारान्वर्जयेन्नित्यं राजसांस्तामसानपि % Kumbh. ed. cont.: 12*0589_01 ते ब्रह्म पुनरायान्ति न मोहादचला इव % 12.206.7 % After 7ab, % Kumbh. ed. Cv ins.: 12*0590_01 तथा नरकगर्तस्थस्तृष्णारज्जुभिराचितः 12*0590_02 पुण्यपापप्रणुन्नाङ्गो जायते स यथा कृमिः 12*0590_03 मशकैर्मत्कुणैर्दष्टस्तथा चित्रवधार्दितः 12*0590_04 नानाव्याधिभिराकीर्णः कथंचिद्यौवनं गतः 12*0590_05 कूर्मोत्सृजति भूयश्च रज्जुः स्वस्वमुखेप्सया 12*0590_06 योषितं नरकं गृह्य जन्मकर्मवशानुगः 12*0590_07 पुरक्षेत्रनिमित्तं यद्दुःखं वक्तुं न शक्यते 12*0590_08 कस्तत्र निन्दकश्चैव नरके पच्यते भृशम् 12*0590_09 वार्धक्यमनुलङ्घेत तत्र कर्मारभेत्पुनः 12*0590_10 भगवान्संस्तुतः पश्चात्किं प्रवक्ष्यामि ते भृशम् % 12.206.16 % Ś1 K1 ins. after 16ab: K2 after % 592*: M5.6 after 16a: 12*0591_01 स्पर्शरागात्त्वगेवास्य जायते भावितात्मनः % K1 ins. after 16: K2 after 16ab: % M5.6 after 16abc: 12*0592_01 रसरागात्तथा जिह्वा जायते भावितात्मनः % 12.207.8 % After 8, % Ś1 K1.2.4 ins.: 12*0593_01 त्वचा च स्पर्शनं यच्च नासया घ्राणमेव च % 12.207.15 % After 15, Kumbh. ed. ins.: 12*0594_01 अमेध्यपूर्णं यद्भाण्डं श्लेष्मान्तकलिलावृतम् 12*0594_02 नेच्छते वीक्षितुं भाण्डं कुतः स्प्रष्टुं प्रवर्तते 12*0594_03 देहभाण्डं मलैः पूर्णं बहिः स्वेदजलावृतम् 12*0594_04 बीभत्सं नरनारीणां ज्ञानिनां नरकं मतम् 12*0594_05 छिद्रकुम्भो यथा स्रावं सृजते तद्गतं दृढम् 12*0594_06 अन्तःस्थं स्रंसते तद्वज्जलं देहेषु देहिनाम् 12*0594_07 श्लेष्माश्रुमूत्रकलिलं पुरीषं शुक्लमेव च 12*0594_08 कफजालविनिर्यासः सरसश्चित्त मुञ्चय % 12.207.28 % After 28, Kumbh. ed. ins.: 12*0595_01 एवं पुत्रकलत्रेषु ज्ञातिसंबन्धिबन्धुषु 12*0595_02 आदत्ते हृदये कामं व्याधा[ध्या]दिभिरभिप्लुतः 12*0595_03 यतस्ततः परिपतन्नविन्दन्सुखमण्वपि 12*0595_04 बहुदुःखसमापन्नः पश्चान्निर्वेदमास्थितः 12*0595_05 ज्ञानवृक्षं समाश्रित्य पश्चान्निर्वृतिमश्नुते % 12.208.3 % After 3, Kumbh. ed. % Cv ins.: 12*0596_01 वशा मोक्षवतां पाशास्तासां रूपं प्रदर्शकम् 12*0596_02 दुर्ग्रहं पश्यमानोऽपि मन्यते मोहितस्तदा 12*0596_03 एवं पश्यन्तमात्मानमनुध्यातं हि बन्धुषु 12*0596_04 अयथात्वेन जानामि भेदरूपेण संस्थितम् % 12.208.6 % After 6, % Kumbh. ed. Cv ins.: 12*0597_01 अनक्षसाध्यं तद्ब्रह्म निर्मलं जगतः परम् 12*0597_02 स्वात्मप्रकाशमग्राह्यमहेतुकमचञ्चलम् 12*0597_03 विवेकज्ञानवाचिस्थो ह्याशुरूपेण संस्थितः 12*0597_04 वैकारिकात्प्रदृश्येते गैरिके मधुधारवत् % 12.208.13 % After 13, Kumbh. ed. ins.: 12*0598_01 संसारमार्गमापन्नः प्रतिलोमं विवर्जयेत् % 12.208.17 % After 17, Kumbh. ed. % Cv ins.: 12*0599_01 योजयित्वा मनस्तत्र निश्चलं परमात्मनि 12*0599_02 योगाभिसंधियुक्तस्य ब्रह्म तत्संप्रकाशते 12*0599_03 ऐकान्त्यं तदिदं विद्धि सर्ववस्त्वन्तरस्थितिः 12*0599_04 विशेषहीनं गृह्णन्ति विशेषां कारणात्मिकाम् 12*0599_05 अथ वा न प्रभुस्तत्र परमात्मनि वर्तितुम् 12*0599_06 आगामितत्त्वं योगात्मा योगतन्त्रमुपक्रमेत् % 12.209.6 % After % 6ab, Kumbh. ed. Cv ins.: 12*0600_01 तन्मयानीन्द्रियाण्याहुस्तावद्गच्छन्ति तानि वै 12*0600_02 अत्राहुस्त्रितयं नित्यमतथ्यमिति चेच्च न 12*0600_03 प्रथमे वर्तमानोऽसौ त्रितयं वेत्ति सर्वदा 12*0600_04 नेतरावुपसंगम्य विजानाति कथंचन 12*0600_05 स्वप्नावस्थागतो ह्येष स्वप्न इत्येव वेत्ति च 12*0600_06 तदप्यसदृशं युक्त्या त्रितयं मोहलक्षणम् 12*0600_07 यदात्मत्रितयान्मुक्तस्तदा जानात्यसत्कृतः % 12.209.14 % After 14ab, Kumbh. ed. Cv ins.: 12*0601_01 व्यक्तभेदमतीतोऽसौ चिन्मात्रं परिदृश्यते % 12.209.18 % After 18, Kumbh. % ed. Cv ins.: 12*0602_01 सत्त्वं मनस्तथा बुद्धिर्देवा इत्यभिशब्दिताः 12*0602_02 तैरेव हि वृतस्तस्माज्ज्ञात्वैवं परमं * * 12*0602_03 निद्राविकल्पेन सतां * * विशति लोकवत् 12*0602_04 स्वस्थो भवति गूढात्मा कलुषैः परिवर्जितः 12*0602_05 निशादिका ये कथिता लोकानां कलुषा मताः 12*0602_06 तैर्हीनं यत्पुरं शुद्धं बाह्याभ्यन्तरवर्तिनम् 12*0602_07 सदानन्दमयं नित्यं भूत्वा तत्परमन्वियात् 12*0602_08 एवमाख्यातमत्यर्थं ब्रह्मचर्यमकल्मषम् 12*0602_09 सर्वसंयोगहीनं तद्विष्ण्वाख्यं परमं पदम् 12*0602_10 अचिन्त्यमद्भुतं लोके ज्ञानेन परिवर्तते % 12.210.10 % After 10ab, D7 T G1-3.6 M5.6 % Kumbh. ed. ins.: 12*0603_01 क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंवृतम् % Kumbh. ed. cont.: 12*0604_01 अग्राह्यं येन जानन्ति तज्ज्ञनं दंशितश्च तत् 12*0604_02 तेनैव दंशितो नित्यं न गुणः परिभूयते % 12.210.11 % After 11, Kumbh. ed. % ins.: 12*0605_01 ममापि कायमिति च तदज्ञो नित्यसंवृतः % 12.210.12 % After 12, Kumbh. ed. Cv. % ins.: 12*0606_01 भेदवस्तु त्वभेदेन जानाति स यदा पुमान् 12*0606_02 तदा परं परात्मासौ भवत्येव निरञ्जनः 12*0606_03 क्रियायोगे च भेदाख्ये बहु संक्षिप्यते क्वचित् 12*0606_04 वसुरुद्रगणाद्येषु स्वानुभोगेन भोगतः 12*0606_05 एवमेष परः सत्त्वो नानारूपेण संस्थितः 12*0606_06 संक्षिप्तो दृश्यते पश्चादेकरूपेण विष्ठितः % 12.210.13 % After 13, Kumbh. ed. ins.: 12*0607_01 वायुर्विधो यथा भानुर्विप्रकाशं गमिष्यति % 12.210.15 % After 15, % Kumbh. ed. ins.: 12*0608_01 अन्यच्च धर्मसाम्यं यत्तपस्तत्कीर्त्यते पुनः % 12.210.16 % After % 16, Kumbh. ed. ins.: 12*0609_01 त्रितयं ह्येतदाख्यातं यद्यस्माद्भासितुं पुनः 12*0609_02 स्वभासा भासयंश्चापि चन्द्रमा ह्यत्र वर्तते 12*0609_03 सूर्ययोगे तु यः संधिस्तपः सर्वं प्रदीप्यते % 12.210.28 % After 28, V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2.3.5.6.8 T G3.6 M1.5-7 Ca.n.p.s ins.: 12*0610_01 एवमेकायनं धर्ममाहुर्वेदविदो जनाः 12*0610_02 यथाज्ञानमुपासन्तः सर्वे यान्ति परां गतिम् % 12.210.34 % After 34, Kumbh. % ed. ins.: 12*0611_01 इतस्ततः समाहृत्य रूपं निर्वर्तयिष्यति % 12.211.11 % K6 Dn1.n4 D2 Cal. Kumbh. % ed. ins. after 11ab: B9 D6 after 15: Da3 after % 18: Da4 (Cf. v.l. 18) after 12.209.15: Ds Ca % after 19: 12*0612_01 पञ्चस्रोतसि निष्णातः पञ्चरात्रविशारदः 12*0612_02 पञ्चज्ञः पञ्चकृत्पञ्चगुणः पञ्चशिखः स्मृतः % 12.211.13 % B7 ins. after 13ab (which follows % 18): Da3 ins. after 13ab: Da4 Ca after the % second occurrence of 13ab following 612*: 12*0613_01 तन्मे ब्रूहि द्विजश्रेष्ठ त्वं हि वेत्तास्य तत्त्वतः 12*0613_02 एवं पृष्टः पञ्चशिखः संप्रहृष्टतनूरुहः % while Kumbh. ed. ins. after 13ab: 12*0614_01 बोधायनपरान्विप्रानृषिभावमुपागतः % 12.211.17 % After % 17, Kumbh. ed. ins.: 12*0615_01 निराकरिष्णुस्तान्सर्वांस्तेषां हेतुगुणान्बहून् 12*0615_02 श्रावयामास मतिमान्मुनिः पञ्चशिखो नृप % 12.211.44 % After 44, % Kumbh. ed. ins.: 12*0616_01 न जातु कामः कामानामुपभोगेन शाम्यति 12*0616_02 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते % 12.212.8 % After 8cd, Kumbh. ed. Cv ins.: 12*0617_01 अहंवाच्यं द्विजानां यद्विशिष्टं बुद्धिरूपवत् 12*0617_02 वाचामगोचरं नित्यं ज्ञेयमेवं भविष्यति 12*0617_03 ज्ञानं ज्ञेयं तथाज्ञानं त्रिविधं ज्ञानमुच्यते % 12.212.9 % After 9, Kumbh. ed. % Cv ins.: 12*0618_01 प्राणादयस्तथा स्पर्शा न संबाधगतास्तथा 12*0618_02 पुत्राधीनं भविष्येत चिन्मात्रः स परः पुमान् % 12.212.13 % After 13abc, % Kumbh. ed. Cv ins.: 12*0619_01 पारे च रजसः प्रभुम् 12*0619_02 विरागाद्वर्तते तस्मिन्मनो रजसि नित्यगम् 12*0619_03 तस्मिन्प्रसन्ने संपश्येद् % 12.212.14 % After 14, % Kumbh. ed. Cv ins.: 12*0620_01 तस्मादेतेषु मेधावी न प्रसज्येत बुद्धिमान् % 12.212.19 % After 19, Kumbh. ed. ins.: 12*0621_01 शेते जरामृत्युभयैर्विमुक्तः 12*0621_02 क्षीणे पुण्ये विगते च पापे 12*0621_03 तपोनिमित्ते विगते च निष्ठे 12*0621_04 फले यथाकाशमलिङ्ग एव % 12.212.23 % For 23cd, Ś1 K1.2.4 subst.: 12*0622_01 चक्षू रूपं तथा चित्तं त्रयो दर्शनसंग्रहे 12*0622_02 नासा गन्धस्तथा चित्तं त्रयो घ्राणस्य संग्रहे 12*0622_03 त्वचः स्पर्शं तथा चित्तं त्रयः स्पर्शनसंग्रहे 12*0622_04 जिह्वा रसस्तथा चित्तं त्रयो रसनसंग्रहे % 12.212.39 % After 39, Kumbh. ed. Cv ins.: 12*0623_01 अहमित्येष वै भावो नान्यत्र प्रतितिष्ठति 12*0623_02 यस्य भावो दृढो नित्यं स वै विद्वांस्तथेतरः 12*0623_03 देहधर्मस्तथा नित्यं सर्वभूतेषु वै दृढः 12*0623_04 एतेनैवानुमानेन त्याज्यो धर्मस्तथा ह्यसौ 12*0623_05 ज्ञानेन मुच्यते जन्तुर्धर्मात्मा ज्ञानवान्भवेत् 12*0623_06 धर्मेण धार्यते लोकः सर्वं धर्मे प्रतिष्ठितम् 12*0623_07 सर्वार्थजनकश्चैव धर्मः सर्वस्य कारणम् 12*0623_08 सर्वो हि दृश्यते लोके न सर्वार्थः कथंचन 12*0623_09 सर्वत्यागे कृते तस्मात्परमात्मा प्रसीदति 12*0623_10 व्यक्तादव्यक्तमतुलं लोकेषु परिवर्तते % 12.212.49 % After 49, Kumbh. ed. Cv % ins.: 12*0624_01 इमान्स्वलोकाननुपश्य सर्वान् 12*0624_02 व्रजन्यथाकाशमिवाप्तकामः 12*0624_03 इमां हि गाथां प्रलपन्यथास्ति 12*0624_04 समस्तसंकल्पविशेषमुक्तः 12*0624_05 अहं हि सर्वं किल सर्वभावे 12*0624_06 ह्यहं तदन्तर्ह्यहमेव भोक्ता % 12.213.8 % After % 8ab, Kumbh. ed. ins.: 12*0625_01 धर्मः संरक्ष्यते तैस्तु यतस्ते धर्मसेतवः % 12.213.12 % After % 12, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 Cn % Kumbh. ed. ins.: 12*0626_01 दुर्गमं सर्वभूतानां प्राप्य यन्मोदते सुखी % 12.213.17 % After 17, K6.7 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2-9 T G1-3.6 M1.5-7 Kumbh. ed. % ins.: 12*0627_01 कामक्रोधौ च लोभश्च परस्येर्ष्या विकत्थना % T1 G1-3.6 M5.6 cont.: 12*0628_01 दम्भो दर्पश्च मानश्च नैष मार्गो महात्मनाम् % For 628*, Kumbh. ed. subst.: 12*0629_01 अतुष्टिरनृतं मोह एष मार्गो दुरात्मनाम् % 12.214.2 % After 2, K7 % D4.9 ins.: 12*0630_01 उपेतव्रतशौचा ये भुञ्जन्ते ब्राह्मणाः क्वचित् 12*0630_02 तदन्नममृतं भूत्वा यजमानं प्रपद्यते % 12.214.7 % After 7, K6 V1 B0. % 6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 Kumbh. ed. ins.: 12*0631_01 श्रद्दधानः सदा च स्याद्दैवतद्विजपूजकः % 12.214.13 % D7 T2 % G1-3.6 M5.6 Kumbh. ed. ins. after 13ab: T1 after % 12a: 12*0632_01 अदत्त्वा योऽतिथिभ्योऽन्नं न भुङ्क्ते सोऽतिथिप्रियः 12*0632_02 अदत्त्वान्नं दैवतेभ्यो यो न भुङ्क्ते स दैवतम् % 12.215.7 % After 7, % Kumbh. ed. ins.: 12*0633_01 अव्यक्तात्मनि गोविन्दे वासुदेवे महात्मनि 12*0633_02 हृदयेन समाविष्टं सर्वभावप्रियंकरम् % Kumbh. ed. cont.: D7 T G1-3.6 M1.5-7 ins. % after 7: 12*0634_01 भक्तं भागवतं नित्यं नारायणपरायणम् 12*0634_02 ध्यायन्तं परमात्मानं हिरण्यकशिपोः सुतम् % 12.215.14 % After 14, Kumbh. ed. ins.: 12*0635_01 गहनं सर्वभूतानां ध्येयं नित्यं सनातनम् 12*0635_02 अनिग्रहमनौपम्यं सर्वाकारं परात्परम् 12*0635_03 सर्वावरणसंभूतं तस्मादेतत्प्रवर्तते 12*0635_04 तन्मया अपि संपश्य नानालक्षणलक्षिताः 12*0635_05 स वै पाति जगत्स्रष्टा विष्णुरित्यभिशब्दितः 12*0635_06 पुनर्दर्शति संप्राप्ते ........ सुरेश्वरः (sic) % 12.216.21 % After 21, M7 reads 22ab for the first % time, repeating it in its proper place. Ś1 K1.2.4.6 % V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 T G1-3.6 % Kumbh. ed. ins. after 21: M7, after the first % occurrence of 22ab: 12*0636_01 अनन्तरं सहस्रेण तदासीद्दैत्य का मतिः % 12.216.23 % After 23, D7 T G1-3.6 % Kumbh. ed. ins.: 12*0637=00 भीष्म उवाच 12*0637_01 ततः प्रहस्य स बलिर्वासवेन समीरितम् 12*0637_02 निशम्य मानगम्भीरं सुरराजमथाब्रवीत् 12*0637_03 अहो हि तव बालिश्यमिह देवगणाधिप 12*0637_04 अयुक्तं देवराजस्य तव कष्टमिदं वचः % 12.216.25 % After 25, Kumbh. ed. ins.: 12*0638_01 न जानीषे भवान्सिद्धिं शुभाङ्गस्वरूपरूपिणीम् 12*0638_02 कालेन भविता सर्वो नात्र गच्छति वासव % 12.216.28 % After 28, D7 T G1-3.6 Kumbh. ed. ins.: 12*0639_01 ऐश्वर्यमदमोहेन स त्वं किं नानुबुध्यसे 12*0639_02 कालेन बुध्यसे राजन्विनिपातेन योजितः % 12.217.5 % After % the ref., Kumbh. ed. ins.: 12*0640_01 गर्वं हित्वा तथा मानं देवराज शृणुष्व मे 12*0640_02 मया च त्वानु सद्भावं पूर्वमाचरितं महत् 12*0640_03 अवश्यकालपर्यायमात्मनः परिवर्तनम् 12*0640_04 अविदँल्लोकमाहात्म्य * * * * * * * * % 12.217.26 % After 26ab, Kumbh. ed. ins.: 12*0641_01 विद्रवन्ति त्वया सार्धं सर्व एव दिवौकसः % 12.217.47 % After 47ab, % Kumbh. ed. Cv ins.: 12*0642_01 अनित्यं पञ्चवर्षाणि षष्ठो दृश्यति देहिनाम् % After 47, T2 reads % 53ef, while Kumbh. ed. Cv ins. after 47: 12*0643_01 ततस्तानि न पश्यामि काले तमपि वृत्रहन् % 12.217.59 % After 59, Kumbh. % ed. ins.: 12*0644_01 कालेन चोदिता शक्र मा ते गर्वः शतक्रतो 12*0644_02 क्षमस्व कालयोगं तमागतं विद्धि देवप 12*0644_03 निर्लज्जश्चैव कस्मात्त्वं देवराज विकत्थसे 12*0644_04 सर्वासुराणामधिपः सर्वदेवभयंकरः 12*0644_05 जितवान्ब्रह्मणो लोकं को विद्यादागतं गतिम् % 12.218.9 % For 9ab, K7 % D4.6.9 subst.: 12*0645_01 यद्गुणेषु च लुब्धासि बलेरपनयस्तु कः % 12.218.29 % After the ref., Kumbh. ed. Cv ins.: 12*0646_01 भूमिशुद्धिं ततः कृत्वा अद्भिः संतर्पयन्ति ये 12*0646_02 भूतानि च यजन्त्यग्नौ तेषां त्वमनपायिनी 12*0646_03 ये क्रियाभिः सुरक्ताभिर्हेतुयुक्ताः समाहिताः 12*0646_04 ज्ञानवन्तो विवत्सायां लब्धा माद्यन्ति योगिनः % 12.218.30 % After the ref., % Kumbh. ed. Cv ins.: 12*0647_01 तथेति चोक्त्वा सा भ्रष्टा सर्वलोकनमस्कृता 12*0647_02 वासवं पालयामास सा देवी कमलालया % 12.219 % Before 1, Kumbh. ed. ins.: 12*0648=00 युधिष्ठिर उवाच 12*0648_01 व्यसनेषु निमग्नस्य किं श्रेयस्तद्ब्रवीहि मे 12*0648_02 भूय एव महाबाहो स्थित्यर्थं तं ब्रवीहि मे % 12.219.5 % After 5abc, K6 V1 B0.6-9 % Da3.a4 Dn1.n4 Ds D2.3.5.8 ins.: 12*0649_01 संतापाद्भ्रश्यते श्रियः 12*0649_02 संतापाद्भ्रश्यते चायुर् % 12.219.20 % After % 20ab, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8.9 % Kumbh. ed. ins.: 12*0650_01 न शीलेन न वृत्तेन तथा नैवार्थसंपदा % 12.220.4 % K6 B0.6.9 % Da3.a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. ins. after % 4ab: B7.8 after 652*: 12*0651_01 विशोकता सुखं धत्ते धत्ते चारोग्यमुत्तमम् % B7.8, on the other hand, ins. after 4ab: 12*0652_01 वश्या भवन्ति धैर्येण न वा राज्ञो न संशयः 12*0652_02 धैर्यवाञ्श्रियमाप्नोति धैर्याद्धर्मो विवर्धते % 12.220.44 % After 44ab, Ś1 K1.2.4.6 V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2.3.5.6.8 M5 Kumbh. ed. ins.: 12*0653_01 नित्यं कालपरीतात्मा भवत्येवं सुरेश्वर % 12.220.100 % After 100cd, K6 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2.3.5.6.8 Kumbh. ed. ins.: 12*0654_01 जीवितं जीवलोकस्य कालेनागम्य नीयते % while K7 D9 ins.: 12*0655_01 अहं सुखीति नित्यं च मनसापि न चिन्तयेत् % 12.220.112 % After 112, T2 ins.: 12*0656_01 ब्राह्मणाश्चापि शूद्राश्च भोगार्थे कल्पयन्त्युत % 12.221.6 % After 6, Kumbh. ed. Cv ins.: 12*0657_01 मेरुपादोद्भवां गङ्गां नारायणपदच्युताम् 12*0657_02 स वीक्षमाणो हृष्टात्मा तं देशमभिजग्मिवान् 12*0657_03 यं * देवजवा[?ना]कीर्णं सूक्ष्मकाञ्चनवालुकम् 12*0657_04 गङ्गाद्वीपं समासाद्य नानावृक्षैरलंकृतम् 12*0657_05 सालतालाश्वकर्णानां चन्दनानां च राजिभिः 12*0657_06 मण्डितं विविधैः पुष्पैर्हंसकारण्डवायुतम् 12*0657_07 नदीपुलिनमासाद्य स्नात्वा संतर्प्य देवताः 12*0657_08 जजाप जप्यं धर्मात्मा तन्मयत्वेन भास्वता % 12.221.10 % After 10, Kumbh. ed. ins.: 12*0658_01 विविक्ते पुण्यदेशे तु रममाणौ मुदा युतौ 12*0658_02 ददृशातेऽन्तरिक्षे तौ सूर्यस्योदयनं प्रति 12*0658_03 ज्योतिर्ज्वालसमाकीर्णं ज्योतिषां गणमण्डितम् % 12.221.11 % After % 11, K7 B6-9 Da4 D4.6.7.9 T G1-3.6 M1.5-7 Kumbh. % ed. ins.: 12*0659_01 अर्कस्य तेजसा तुल्यं तद्भास्करसमप्रभम् % 12.221.12 % After 12, Kumbh. ed. ins.: 12*0660_01 तं दृष्ट्वा तौ तु विक्रान्तौ प्राञ्जली समुपस्थितौ 12*0660_02 क्रमात्संप्रेक्ष्यमाणौ तौ विमानं दिव्यमद्भुतम् 12*0660_03 तस्मिंस्तदा सतीं कान्तां लोककान्तां परां शुभाम् 12*0660_04 धात्रीं लोकस्य रमणीं लोकमातरमच्युताम् % 12.221.25 % After 25, K7 D4-6.9 ins.: 12*0661_01 अहिंसानिरते नित्यं सत्यवाक्ये यतेन्द्रिये % 12.221.39 % After 39, T2 G2 M1.5-7 Kumbh. ed. ins.: 12*0662_01 कालो यातः सुखे चैव धर्ममार्गे च वर्तताम् % 12.221.60 % After 60ab, % Kumbh. ed. Cv ins.: 12*0663_01 क्षुद्राः संस्कारहीनाश्च नार्यो ह्युदरपोषणाः 12*0663_02 शौचाचारपरिभ्रष्टा निर्लज्जा भोगवञ्चिताः 12*0663_03 उभाभ्यामेव पाणिभ्यां शिरःकण्डूयनान्विताः 12*0663_04 गृहजालाभिसंस्थाना ह्यासंस्तत्र स्त्रियः पुनः 12*0663_05 श्वश्रूश्वशुरयोर्मध्ये भर्तारं कृतकं यथा 12*0663_06 प्रेक्षयन्ति च निर्लज्जा नार्यः कुलजलक्षणाः % 12.221.78 % After % 78, Kumbh. ed. ins.: 12*0664_01 श्वशुरानुगताः सर्वे ह्युत्सृज्य पितरौ सुताः 12*0664_02 स्वकर्मणा च जातोऽहमित्येवंवादिनस्तथा % 12.222.3 % After 3, Kumbh. ed. Cv ins.: 12*0665_01 महादेवान्तरे वृत्तं देव्याश्चैवान्तरे तथा 12*0665_02 यथावच्छृणु राजेन्द्र ज्ञानदं पापनाशनम् % 12.223.4 % After 4ab, B9 ins.: 12*0666_01 यच्छ्रुत्वा पारमेष्ठ्येन भवेच्चाप्यमला मतिः % 12.223.5 % After % 5, D7 T G1.3.6 M5 read 8. K6 ins. after 6ab: % K7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.6.8.9 % Kumbh. ed. after 5: D7 T G1.3.6 M5 after 8: 12*0667_01 अरतिः क्रोधचापल्ये भयं नैतानि नारदे 12*0667_02 अदीर्घसूत्रः शूरश्च तस्मात्सर्वत्र पूजितः % 12.224.2 % After 2, % Kumbh. ed. ins.: 12*0668_01 भेदकं भेदतत्त्वं च तथान्येषां मतं तथा 12*0668_02 अवस्थात्रितयं चैव यादृशं च पितामह % 12.224.9 % After 9ab, % Kumbh. ed. ins.: 12*0669_01 ज्ञानं ब्रह्म च योगं च गवात्मकमिदं जगत् 12*0669_02 त्रितये त्वेनमायाति तथा ह्येषोऽपि वा पुनः 12*0669_03 केनैव च विभागः स्यात्तुरीयो लक्षणैर्विना 12*0669_04 ज्ञानज्ञेयान्तरे कोऽसौ कोऽयं भावस्तु भेदवत् 12*0669_05 यज्ज्ञानं लक्षणं चैव तेषां कर्तारमेव च % 12.224.23 % After 23ab, D7 T G1.3.6 M1.5-7 Kumbh. ed. ins.: 12*0670_01 सत्यं शौचं तथायुश्च धर्मश्चापैति पादशः % 12.224.55 % After 55, M1. % 5-7 ins.: 12*0671_01 आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः % 12.224.56 % After 56ab, K2.4.6.7 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2-9 T G1-3.6 M1.5-7 % Cn.p.s Kumbh. ed. ins.: 12*0672_01 नानारूपं च भूतानां कर्मणां च प्रवर्तनम् 12*0672_02 वेदशब्देभ्य एवादौ निर्मिमीते स ईश्वरः 12*0672_03 नामधेयानि चर्षीणां याश्च वेदेषु सृष्टयः % 12.225.9 % After 9, K6.7 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2-9 T G1.3.6 M1.5-7 Cp.s Kumbh. ed. ins.: 12*0673_01 अरूपमरसस्पर्शमगन्धं न च मूर्तिमत् 12*0673_02 सर्वलोकप्रणदितं स्वं तु तिष्ठति नानदत् % 12.225.10 % After % 10ab, Kumbh. ed. Cv. ins.: 12*0674_01 ग्रसते च यदा सोऽपि शाम्यति प्रतिसंचरे % 12.226.15 % After 15, D7 T G1.3.6 M1.5-7 Kumbh. ed. ins.: 12*0674A_01 दत्त्वा जगाम ब्रह्मादौ लोकान्दैवैरभिष्टुतान् % 12.227.1 % After 1, K6 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2.3.5.6.8 ins.: 12*0675_01 तिष्ठत्येतेषु भगवान्षट्सु कर्मसु संस्थितः % 12.228.19 % After 19abc, D7 % T G1.3.6 M5 ins.: 12*0676_01 वायव्यं सूक्ष्ममप्यथ 12*0676_02 रूपं प्रकाशते तत्र % After 19d, D7 T G1.3.6 % M5 ins.: 12*0677_01 तस्मिन्नुपरते रूपमाकाशस्य प्रकाशते % 12.228.20 % After 20ab, D7 T % G1.6 M5 ins.: 12*0678_01 तस्मिन्नुपरते चास्य बुद्धिरूपं प्रकाशते % 12.228.36 % After 36cd, K7 Ds2 D4-6.9 Kumbh. ed. ins.: 12*0679_01 सर्वभूतहितो मैत्रः समलोष्टाश्मकाञ्चनः 12*0679_02 तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः 12*0679_03 अस्पृहः सर्वकामेभ्यो ब्रह्मचर्ये दृढश्च यः % 12.230.7 % For 7ab, K6 (also) % B6-9 Da3.a4 subst.: 12*0680_01 त्रेतायुगे विधिस्त्वेष धर्माणां न कृते युगे % 12.231.26 % After 26ab, M1.6.7 ins.: 12*0681_01 इन्द्रियैरपि बुद्ध्या वा गृह्यते न कदाचन % 12.233.15 % After 15, D7 T G1.3.6 Kumbh. % ed. ins.: 12*0682_01 विद्यामयं तं पुरुषं नित्यं ज्ञानगुणात्मकम् % 12.233.17 % After 17, D7 T G1.3.6 M1.5-7 Kumbh. % ed. Cv ins.: 12*0683_01 तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः 12*0683_02 आत्मानं तं विजानीहि नित्यं त्यागजितात्मकम् % 12.234.23 % After % 23, K4.6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 % Kumbh. ed. ins.: 12*0684_01 ब्रह्मंस्तदपि कर्तास्मि यद्भवान्वक्ष्यते पुनः % 12.235.11 % After 11, K6 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2.3.5.7.8 Editions ins.: 12*0685_01 विघसं भृत्यशेषं तु यज्ञशेषमथामृतम् % 12.236.1 % After % 1, T2 Kumbh. ed. ins.: 12*0686_01 व्यासेन कथितं पूर्वं पुत्राय सुमहात्मने % 12.238.20 % After 20, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 T G1-3.6 M1. % 5-7 Kumbh. ed. ins.: 12*0687_01 यच्च ते मनसि वर्तते परं 12*0687_02 यत्र चास्ति तव संशयः क्वचित् 12*0687_03 श्रूयतामयमहं तवाग्रतः 12*0687_04 पुत्र किं हि कथयामि ते पुनः % 12.239.11 % After 11ab, T G1-3.6 M5 Kumbh. ed. ins.: 12*0688_01 श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी % 12.239.21 % For 21cd, K6 % V1 B0.6-9 Da3.a4 (both times) Dn1.n4 Ds D2.3.8 % M7 subst.: 12*0689_01 प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत् % 12.240.15 % After 15, K6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5-8 Cn Kumbh. ed. ins.: 12*0690_01 प्रकाशं भवते सर्वं तथेदमुपधार्यताम् % 12.240.16 % After 16ab, K6 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.7.8 Kumbh. ed. ins.: 12*0691_01 विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते % 12.241.3 % After 3ab, % M5 ins. (=12.187.49ab): 12*0692_01 प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति % 12.243.9 % K6.7 V1 B8 Dn1.n4 Ds D2-4.6.8.9 % Cn ins. after (K6.7 D4.9 subst. for) 9ab: D5.7 ins. % after 9c: 12*0693_01 तद्वत्कामा यं प्रविशन्ति सर्वे 12*0693_02 स शान्तिमाप्नोति न कामकामः % 12.244.6 % After 6ab, V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5-8 ins.: 12*0694_01 असृङ्मज्जा च यच्चान्यत्स्निग्धं विद्यात्तदात्मकम् % 12.245.10 % After 10, K6 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2.3.5-8 Cn.s ins.: 12*0695_01 महोष्मान्तर्गतश्चापि गर्भत्वं समुपेयिवान् 12*0695_02 दश मासान्वसन्कुक्षौ नैषोऽन्नमिव जीर्यते % 12.246.13 % After 13ab, T G1.3.6 M1. % 5-7 ins.: 12*0696_01 पौरमन्त्रवियुक्तायाः सोऽर्थः संसीदति क्रमात् % 12.247.11 % For 11ab, M1.5-7 subst.: 12*0697_01 एतेभ्य एते निर्वृत्ताः स्वगुणायात्मनोपि वा % 12.249.11 % After 11ab, M5 ins.: 12*0698_01 पर्यायेणाभ्युपायेन नेया मृत्युवशं ततः % M5 cont.: T G1.3.6 ins. after 11ab: 12*0699_01 पुत्रत्वेनानुसंकल्प्य त्वयाहं तपसाप्यज % 12.250.9 % For 9ab, D7 T G1-3.6 M7 subst.: 12*0700_01 त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च % 12.250.19 % After % 19, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 % ins.: 12*0701_01 द्वे चायुते नरश्रेष्ठ वाय्वाहारा महामते % 12.250.32 % After 32, T G1-3.6 M5 ins.: 12*0702_01 त्वं हि यत्ता च युक्ता च पूर्वोत्पन्ना च भामिनी 12*0702_02 अनुशिष्टा च निर्दोषा तस्मात्त्वं कुरु मे मतम् % 12.253.18 % For 18ab, T G1-3.6 subst.: 12*0703_01 क्लिन्ना बभूवुर्ग्रथिता आप्लुतस्य जटाः प्रभो % 12.254.41 % After 41ab, K7 Dn1.n4 Ds D4.6.9 % ins.: 12*0704_01 अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट् 12*0704_02 धेनुर्वत्सश्च सोमो वै विक्रीयैतन्न सिध्यति % 12.255.7 % After % 7ab, K7 Dn4 Ds D4.6.9 Cs ins.: 12*0705_01 देवैः प्रवर्तितं ह्येतं विद्धि धर्मं च जाजले 12*0705_02 अपरा ह्यनवस्थैषा नास्माकं बुद्धिरीदृशी % 12.255.26 % After 26, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5-8 ins.: 12*0706_01 तस्मात्तानृत्विजो लुब्धा याजयन्त्यशुभान्नरान् % 12.258.7 % After 7, D5.7 editions ins.: 12*0707_01 इत्युक्त्वा स तदा विप्रो गौतमस्तपतां वरः 12*0707_02 अविमृश्य महाभागो वनमेव जगाम ह % 12.258.24 % After 24, K4.7 Dn1.n4 D3 D3-7.9 % editions ins.: 12*0708_01 मातृलाभे सनाथत्वमनाथत्वं विपर्यये % 12.258.25 % After 25, D5.7 ins.: 12*0709_01 प्राप्नुयादेव हर्षं स चिन्तात्मा मानुषः स्वयम् % 12.258.53 % After 53ab, M7 ins.: 12*0710_01 आवयोश्चित्तसंतापः न ह्यसत्फलतस्तथा % 12.260.22 % After % 22ab, T1 G1.8 Kumbh. ed. ins.: 12*0711_01 गौरजो मनुजो मेषः अश्वाश्वतरगर्दभाः 12*0711_02 एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः 12*0711_03 सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा 12*0711_04 महिषी वानराश्चैव सप्तारण्यास्तथा स्मृताः % 12.261.52 % After 52, M5 ins.: 12*0712_01 यतः स्वरूपतश्चान्यो जातितः श्रुतितोऽर्थतः 12*0712_02 कथमस्मिन्स इत्येव संबन्धः स्यादसंहितः % 12.261.56 % After % 56cd, B0.8 Da3 Dn1.n4 Ds D2.3.6 Cn Kumbh. ed. % ins.: 12*0713_01 इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु 12*0713_02 एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु 12*0713_03 एवमालम्बमानानां निर्णये सर्वतोदिशम् % 12.261.57 % K6.7 V1 B6.7.9 D3-5.7.9 T1 G2 (also).3 M1.5-7 % Kumbh. ed. (also) ins. after 57cd: B0.8 Ds D2.3 % (also).6 Kumbh. ed. after 713*: G2 after 56cd: 12*0714_01 आनन्त्यं वदमानेन शक्तेन विजितात्मना % After 57, K6 V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2.3.5-7 Kumbh. ed. ins.: 12*0715_01 अपेतन्यायशास्त्रेण सर्वलोकविगर्हिणा % 12.262.24 % After 24, K6.7 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2-9 editions ins.: 12*0716_01 एकमेव ब्रह्मचारी शुश्रूषुर्घोरनिश्चयः % 12.263.21 % K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3. % 6.8 G1 editions ins. after 21ab: D5.7 M1.5-7 after % 21cd: 12*0717_01 धनार्थी यदि विप्रोऽयं धनमस्मै प्रदीयताम् % 12.263.29 % After 29ab, % B8 ins.: 12*0718_01 ब्राह्मणः स च संतप्तो राज्यलोभादरिंदम % 12.263.37 % After % 37a, G1 ins.: 12*0719_01 राज्यं वा मम संतुष्टो नष्टोऽहं स्यां न संशयः % 12.265.12 % After 12, B0.6.7 Da3.a4 % Dn1.n4 Ds D2.3.5-8 editions ins.: 12*0720_01 कुशलेनैव धर्मेण गतिमिष्टां प्रपद्यते % 12.265.18 % After % 18ab, T G1.3 ins. (cf. 23cd): 12*0721_01 धर्मे स्थितानां कौन्तेय सर्वभोगक्रियासु च % 12.266.12 % For 12cd, Dn1.n4 Ds % D2.3.8 Cn.s subst.: while D7 ins. after 12cd: 12*0722_01 ज्ञानमात्मावबोधेन यच्छेदात्मानमात्मना % 12.269.2 % After 2, T G1-3 ins.: 12*0723_01 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12*0723_02 हारीतेन पुरा गीतं तन्निबोध युधिष्ठिर % 12.269.14 % After 14, K6.7 V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2-9 T G1-3 M7 Ca.n.p editions ins.: 12*0724_01 नित्यतृप्तः सुसंतुष्टः प्रसन्नवदनेन्द्रियः 12*0724_02 ध्यानजप्यपरो मौनी वैराग्यं समुपाश्रितः 12*0724_03 अस्वन्तं भौतिकं सर्गं पश्यन्भूतात्मिकां गतिम् 12*0724_04 निःस्पृहः समदर्शी च पक्वापक्वेन वर्तयन् 12*0724_05 आत्मारामः प्रशान्तात्मा लघ्वाहारो निरामयः % 12.271.23 % After 23, T G1-3 Kumbh. ed. ins.: 12*0725_01 तं विश्वभूतं विश्वादिं परमं विद्धि चेश्वरम् % On the other hand, M1.5-7 ins. after 23: 12*0726_01 पादयोर्भूः सपाताळा हृतसूर्यस्यैव मण्डलम् % 12.271.36 % After the first % occurrence of 44ab, Kumbh. ed. ins.: 12*0727_01 अतिप्रसक्तो निरयाच्च दैत्य 12*0727_02 ततस्ततः संपरिवर्तते च % 12.271.56 % After the ref., D5.7 ins.: 12*0728_01 एवं स देवो भगवानुवाच 12*0728_02 सनत्कुमारो मधुराभिभाषी % 12.271.61 % After 61ab, T G1-3 % M1.5-7 Kumbh. ed. ins.: 12*0729_01 तुरीयार्धेन ब्रह्माणं तस्य विद्धि महात्मनः % 12.272.23 % After 23, T G1-3 % M1.5-7 Kumbh. ed. ins.: 12*0730_01 समुद्विग्नं समीक्ष्य त्वां स्वस्तीत्यूचुर्जयाय ते % 12.273.34 % After 34, T G1.3 % Kumbh. ed. ins. (=12.273.49): 12*0731_01 इयं वृत्रादनुप्राप्ता ब्रह्महत्या महाभया 12*0731_02 पुरुहूतं चतुर्थांशमस्या यूयं प्रतीच्छत % 12.274.5 % After 5, T1 G3 ins.: 12*0732_01 ख्यातमासीत्स्वतेजोभिरावार्यार्कप्रभं स्थितम् % 12.274.9 % After 9ab, % T G1.3 M7 ins.: 12*0733_01 शङ्खपद्मनिधी चोभौ ऋद्ध्या परमया सह % T G1.3 M7 cont.: K6.7 V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2-9 G2 M1.5.6 ins. after 9ab: 12*0734_01 उपासन्त महात्मानमुशना च महाकविः 12*0734_02 सनत्कुमारप्रमुखास्तथैव च महर्षयः % 12.274.40 % After 40ab, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.6.8 ins.: 12*0735_01 व्यचरत्सर्वतो देवान्प्राद्रवत्स ऋषींस्तथा % 12.274.42 % For 42ab, K6.7 V1 B0.6-9 % Da3.a4 Dn1.n4 Ds D2-9 G2 subst.: 12*0736_01 हाहाभूतं जगत्सर्वमुपलक्ष्य तदा प्रभुः % 12.274.60 % After 60, M1.5-7 ins.: 12*0737_01 कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर 12*0737_02 किमन्यत्कथयामीह तद्भवान्वक्तुमर्हति % 12.276.3 % After 3, % G2 ins.: 12*0738_01 स्वाश्रमं समनुप्राप्तं नारदं देववर्चसम् % 12.276.40 % After 40, % D5.7 ins.: 12*0739_01 दुर्वृत्तोऽपि वरो विप्रो न च शूद्रो जितेन्द्रियः 12*0739_02 कः परित्यज्य गां दुष्टां दुह्येच्छीलवतीं खरीम् 12*0739_03 पण्डितस्यापि शूद्रस्य सर्वशास्त्ररतस्य च 12*0739_04 वचनं तस्य न ग्राह्यं शुनोच्छिष्टं हविर्यथा % 12.278.18 % After 18, T G3 % ins.: 12*0740_01 स तु प्रविष्ट उशना पाणिं माहेश्वरं प्रभुः % 12.278.32 % After 32, T2 ins.: 12*0741_01 तत एव च देवेषु सप्रतिष्ठो महामुनिः 12*0741_02 पौरोहित्यं च दैत्यानां चक्रे तेजोविवृद्धये % 12.282.8 % After 8, T % G1.2 M1.5-7 ins.: 12*0742_01 धर्मेण सहितं यत्तु भवेदल्पफलोदयम् 12*0742_02 तत्कार्यमविशङ्केन कर्मात्यन्तसुखावहम् % 12.287.20 % After 20, K6 V1 B0.6-9 Da3.a4 Dn1. % n4 Ds D2.3.8 ins.: 12*0743_01 युक्तो यदा स भवति तदा तत्पश्यते परम् % 12.288.45 % After the ref., T G1.3.6 M1.5-7 ins.: 12*0744_01 इत्युक्त्वा वरदो देवो भगवान्नित्य अव्ययः 12*0744_02 साध्यैर्देवगणैः सार्धं दिवमेवारुरोह सः 12*0744_03 एतद्यशस्यमायुष्यं पुत्र्यं स्वर्गाय तु ध्रुवम् 12*0744_04 दर्शितं देवदेवेन परमेणाव्ययेन च % 12.289.9 % After 9, T G1.3.6 ins.: 12*0745_01 तयोस्तु दर्शनं सम्यक्सूक्ष्मे भावे प्रसज्यते % 12.290.13 % After 13, T G1.3.6 % Cs Kumbh. ed. ins.: 12*0746_01 इतरेषु च ये दोषा गुणास्तेषु च भारत 12*0746_02 परिसंख्याय संख्यानं मत्वा सांख्यं गुणाधिकम् % 12.290.26 % After 26ab, K6 V1 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.5.7.8 editions ins.: 12*0747_01 दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् % 12.290.51 % After 51, T G1.3.6 M1.5-7 Kumbh. ed. ins.: 12*0748_01 मूत्रश्लेष्मपुरीषादीन्स्वेदजांश्च सुकुत्सितान् % 12.290.73 % After 73ab, T G1.3.6 Kumbh. ed. ins.: 12*0749_01 तमो वहति राजेन्द्र रजसः परमां गतिम् % 12.290.75 % After 75, K6 V1 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.5.7.8 editions ins.: 12*0750_01 सत्यार्जवरतानां वै सर्वभूतदयावताम् % 12.290.110 % After 110, % Dn1.n4 Ds D2.3.5.7.8 editions ins.: 12*0751_01 संहृत्य सर्वं निजदेहसंस्थं 12*0751_02 कृत्वाप्सु शेते जगदन्तरात्मा % 12.291.32 % For 32ab, T G1.3.6 subst.: 12*0752_01 सहस्त्यश्वे सशार्दूले सऋक्षगवि चैव हि % 12.292.7 % After 7cd, K6 V1 B0. % 6-9 Da3.a4 Dn1.n4 D2.3.5.7.8 ins.: 12*0753_01 तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि % 12.292.12 % After 12, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.8 Ca.n editions % ins.: 12*0754_01 फलकं परिधानश्च तथा कण्टकवस्त्रधृक् % 12.292.21 % After 21ab, % K6 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.7.8 ins.: 12*0755_01 पुलिनानि विविक्तानि विविक्तानि वनानि च 12*0755_02 देवस्थानानि पुण्यानि विविक्तानि सरांसि च 12*0755_03 विविक्ताश्चापि शैलानां गुहा गृहनिभोपमाः % 12.292.30 % After 30, K1.2.4.6.7 V1 B0.6-9 Da3.a4 % Dn1.n4 Ds D2-5.7-9 editions ins.: 12*0756_01 प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभो 12*0756_02 रजसा तमसा चैव व्याप्तं सर्वमनेकधा % 12.292.34 % After 34ab, K7 % D4.9 ins.: 12*0757_01 सुखार्थी च त्यजेद्दुःखं सुखदुःखविपर्ययम् % 12.292.36 % After 36, % K7 D4.9 ins.: 12*0758_01 एवं पर्यायशो दुःखं पुनरेष्याम्यहं सुखम् % 12.292.48 % After 48ab, D7 T G1.3.6 M1.5.7 % Kumbh. ed. (G1, after 45cd) ins.: 12*0759_01 अकर्ता कर्तृ चात्मानमबीजो बीजमात्मनः % 12.293.32 % After 32, M1.5-7 ins.: 12*0760_01 सूक्ष्मदेहगता मात्रा बीजाप्यायितवृद्धिकाः % 12.296.48 % After 48, T G3.6 % Kumbh. ed. ins.: 12*0761_01 उत्तीर्णोऽस्मादगाधात्स परमाप्नोति शोभनम् % 12.297.19 % After 19, K7 D4.9 ins.: 12*0762_01 मानसं वृद्धसेवाभिर्दुःखं शारीरमौषधैः 12*0762_02 वाचिकं मन्त्रजाप्येन विद्वान्यत्नाद्विनाशयेत् % 12.297.24 % After 24, K7 Ds2 D4.9 ins.: 12*0763_01 स तु विप्रस्तथा पृष्टो राज्ञा जानकिना वने 12*0763_02 प्रोक्तवानखिलं धर्मं मोक्षाश्रममनुत्तमम् % 12.298.19 % For 19ab, K7 D4.5.7.9 subst.: 12*0764_01 समुद्भूतानि मनसो महाभूतानि पार्थिव % 12.299.7 % After 7cd, K7 ins.: 12*0765_01 महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा % 12.301.7 % For % 7ab, K7 subst.: 12*0766_01 कर्णावध्यात्मकं ज्ञेयं प्राहुः सांख्यनिदर्शनाः % 12.301.13 % After 13, G2 ins.: 12*0767_01 चित्तमध्यात्ममित्याहुर्योगिनः सूक्ष्मदृष्टयः 12*0767_02 अधिभूतं चैत्यमाहू रुद्रस्तत्राधिदैवतम् % 12.301.27 % After 27, D5.7 ins.: 12*0768_01 इत्येवं सप्तदशको राशिरव्यक्तसंज्ञकः 12*0768_02 सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैश्च संहताः 12*0768_03 पञ्चविंशक इत्येष व्यक्ताव्यक्तमयो गणः 12*0768_04 एतैः सर्वैः समायुक्ताः पुमानित्यभिधीयते % 12.302.1 % After 1, K6 V1 % B0.6.7.8 (marg.).9 Da3.a4 Dn1.n4 Ds D2.3.5.7.8 % Cv editions ins.: 12*0769_01 अव्यक्तरूपो भगवाञ्शतधा च सहस्रशः % 12.302.6 % After 6, K1 ins.: 12*0770_01 सत्त्वं प्रपद्यते सत्त्वादव्यक्ताद्व्यक्तमेव च % 12.302.16 % After 16ab, K6 B0. % 6-9 Da3.a4 Dn1.n4 Ds D2.3.8 ins.: 12*0771_01 दैवतानि च मे ब्रूहि देहं यान्याश्रितानि वै % 12.303.9 % After 9, K4 V1 % B0.7-9 D5.7 T G1.3.6 Kumbh. ed. ins.: 12*0772_01 कर्तृत्वात्प्रसवानां च तथा प्रभवधर्मिता % 12.303.13 % After 13, T2 % (marg.) Kumbh. ed. ins.: 12*0773_01 न चैव मुञ्जसंयोगादिषीका कर्तृ बुध्यते % 12.304.8 % After % 8, B8.9 ins.: 12*0774_01 अतः परं प्रवक्ष्यामि प्राणायामं च पार्थिव % 12.304.9 % After 9ab, K6 V1 B0. % 6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 G2 Cs ins.: 12*0775_01 एकाग्रता च मनसः प्राणायामस्तथैव च % 12.306.8 % After % 8, M5 ins.: 12*0776_01 वैशंपायननामासौ मातुलो मे महामुनिः 12*0776_02 मुच्यतां यदधीतं ते मत्त इत्येव सोऽब्रवीत् 12*0776_03 तेनामर्षेण तप्तोऽहं मातुलस्य महात्मनः % 12.306.21 % For 21cd, G2 M1.5-7 subst.: 12*0777_01 उपधारितं तथा वापि पुराणं रोमहर्षणात् % 12.306.28 % After 28a, D7 T G1.3.6 Kumbh. ed. % ins.: 12*0778_01 पुरुषं प्रकृतिं तथा 12*0778_02 तथैव पुरुषव्याघ्र % 12.306.40 % After 40, M5 reads 43 for the first time, repeat- % ing it in its proper place. K1 ins. after 41: K4 % V1 D4.7.9 T2 G1.3.6 Ca after 40: Ds2 after the % repetition of 41ab: 12*0779_01 सूर्यमव्यक्तमित्युक्तमतिसूर्यस्तु निष्कलम् 12*0779_02 अविद्या प्रकृतिर्ज्ञेया विद्या पुरुष उच्यते % On the other hand, B7 ins. after 40: 12*0780_01 सूर्यां च प्रकृतिं विद्यादसूर्या निष्फलः स्मृतः 12*0780_02 विद्येति पुरुषं विद्यादविद्या प्रकृतिः परा % 12.306.99 % After 99ab, % D7 T G1.3.6 Kumbh. ed. ins.: 12*0781_01 अव्यक्तेनेति तच्चिन्त्यमन्यथा मा विचिन्तय % 12.307.13 % After % 13, D5.7 ins.: 12*0782_01 सत्यश्च ते यथात्मा च त्यक्तः स्यात्किमनेन च % 12.308.33 % After 33c, K7 (marg.) ins.: 12*0783_01 क्षीणवासनया बुद्ध्या कर्म यत्क्रियतेऽनघ 12*0783_02 तद्दग्धबीजवद्भूयो नाङ्कुरं प्रविमुञ्चति % 12.308.118 % For 118ab, K7 D4.9 subst.: 12*0784_01 एवं हि जन्तुः संपूर्णो नवमे मासि मैथिल % 12.308.152 % After 152ab, % K6.7 Dn1.n4 Ds D2-5.8.9 ins.: 12*0785_01 तृणाग्निज्वलनप्रख्यं फेनबुद्बुदसंनिभम् % 12.309.1 % After 1, K6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.8 Cn.p ins.: 12*0786_01 अव्यक्तव्यक्ततत्त्वानां निश्चयं बुद्धिनिश्चयम् 12*0786_02 वक्तुमर्हसि कौरव्य देवस्याजस्य या कृतिः % 12.309.72 % K7 B6-9 Da3.a4 % ins. after 72ab: K6 after 72: V1 B0 Dn1.n4 % Ds D3.8 Cn subst. for 72cd: D5 ins. after 71: 12*0787_01 न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् % 12.309.84 % After 84, % Ś1 K1.2.4.6.7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2-5. % 7-9 T G1.3.6 Cn editions ins.: 12*0788_01 अहमेको न मे कश्चिदहं वापि न कस्यचित् 12*0788_02 तं न पश्यामि यस्याहं तं न पश्यामि यो मम % 12.310.26 % After 26, G2 M1.5-7 Kumbh. ed. ins.: 12*0789_01 ततस्तस्य महादेवो दर्शयामास साम्बिकः % 12.312.34 % For 34ab, K6 B0.6-9 Da3.a4 % Dn1.n4 Ds D2.3.5.7.8 Cal. Bom. ed. subst.: 12*0790_01 शुकं प्रावेशयन्मन्त्री प्रमदावनमुत्तमम् % 12.314.2 % After 2ab, K7 D4.9 % ins.: 12*0791_01 प्रययौ योगमास्थाय तुष्टो दिशमथोत्तराम् % 12.316.1 % For 1cd, M1.5-7 subst.: 12*0792_01 मोक्षोपायान्बहुविधाञ्शुकस्यादेष्टुमीप्सितान् % 12.316.37 % After 37, Ś1 K1.2.4.7 D4.9 ins.: 12*0793_01 तुल्यजातिवयोरूपान्हुतान्पश्यसि मृत्युना 12*0793_02 न च नामास्ति निर्वेदो लौहं हि हृदयं तव % 12.316.44 % After 44, T % G1-3.6 Kumbh. ed. ins.: 12*0794_01 महाभूतानि खं वायुरग्निरापस्तथा मही 12*0794_02 षष्ठस्तु चेतना या तु आत्मा सप्तम उच्यते 12*0794_03 अष्टमं तु मनो ज्ञेयं बुद्धिस्तु नवमी स्मृता % 12.318.54 % After 54, K6 B0.6-9 Da3.a4 Dn1. % n4 Ds D2.3.5.7.8 editions ins.: 12*0795_01 नेच्छाम्येवं विदित्वैते ह्रासवृद्धी पुनः पुनः % 12.318.56 % After 56, M5 ins.: 12*0796_01 सूर्यस्य तपतश्चाहं जगत्स्थावरजङ्गमम् % 12.318.62 % After % 62, K7 Ds2 D4.9 Cs ins.: 12*0797_01 एवमुक्तः पितुस्तेन स्नेहयुक्तेन चेतसा 12*0797_02 नैवेच्छामकरोत्तस्य निःसङ्गेनान्तरात्मना % 12.318.63 % After 63, Ś1 K1.2.4. % 6.7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2-5.7-9 T % G1-3.6 Cs ins.: 12*0798_01 कैलासपृष्ठं विपुलं सिद्धसंघैर्निषेवितम् % 12.319.22 % After 22ab, G2 ins.: 12*0799_01 कृताञ्जलिपुटाः सर्वे तुष्टुवुर्हृष्टमानसाः % 12.321.26 % After 26, T % G1-3.6 M1.5-7 ins.: 12*0800_01 कमर्चसि महाभाग तन्मे ब्रूहीह पृच्छतः % 12.322.5 % After 5ab, M5 ins.: 12*0801_01 तस्मादनुज्ञां मम देहि देव 12*0801_02 तं वै दृष्ट्वा कृतकृत्यो भवामि % 12.322.16 % After 16, T G1-3.6 M6 Kumbh. ed. ins.: 12*0802_01 शंतनोः कथयामास नारदो मुनिसत्तमः 12*0802_02 राज्ञा पृष्टः पुरा प्राह तत्राहं श्रुतवान्पुरा % 12.322.20 % After 20, % K6 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 T G1-3.6 % M1.5-7 editions ins.: 12*0803_01 अनादिमध्यनिधनं लोककर्तारमव्ययम् % 12.322.26 % After 26, K6.7 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.4 (twice up to saptabhi in line % 2, prior half).5.8.9 M1.5-7 Ca editions ins.: 12*0804_01 वेदैश्चतुर्भिः समितं कृतं मेरौ महागिरौ 12*0804_02 आस्यैः सप्तभिरुद्गीर्णं लोकधर्ममनुत्तमम् % 12.322.29 % After 29ab, K6 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 editions ins.: 12*0805_01 भूतभव्यभविष्यज्ञाः सत्यधर्मपरायणाः % 12.323.16 % After % 16, T G1-3.6 Kumbh. ed. ins.: 12*0806=00 उपरिचरवसुरुवाच 12*0806_01 हुतं त्वयावदानीह पुरोडाशस्य यावती 12*0806_02 गृहीता देवदेवेन मत्प्रत्यक्षं न संशयः 12*0806_03 इत्येवमुक्तो वसुना सरोषश्चाब्रवीद्गुरुः 12*0806_04 न यजेयमहं चात्र परिभूतस्त्वयानघ 12*0806_05 त्वया पशुर्वारितश्च कृतः पिष्टमयः पशुः 12*0806_06 त्वं देवं पश्यसे नित्यं न पश्येयमहं कथम् 12*0806=06 वसुरुवाच 12*0806_07 पशुहिंसा वारिता च यजुर्वेदादिमन्त्रतः 12*0806_08 अहं न वारये हिंसां द्रक्ष्याम्येकान्तिको हरिम् 12*0806_09 तस्मात्कोपो न कर्तव्यो भवता गुरुणा मयि 12*0806=09 भीष्म उवाच 12*0806_10 वसुमेवं ब्रुवाणं तु क्रुद्ध एव बृहस्पतिः 12*0806_11 उवाच ऋत्विजश्चैव किं नः कर्मेति वारयन् 12*0806_12 अथैकतो द्वितश्चैव त्रितश्चैव महर्षयः % 12.323.17 % After 17ab, T G1.3.6 Kumbh. ed. ins.: 12*0807_01 शृणु त्वं वचनं पुत्र अस्माभिः समुदाहृतम् % 12.323.19 % For the ref., % B0.8 Dn1.n4 Ds D2.3.8 Cal. Bom. ed. subst. the % line: 12*0808_01 एकतद्वितत्रितश्चोचुस्ततश्चित्रशिखण्डिनः % 12.323.21 % K6 B6-9 Da3.a4 Ds D5 ins. after 21: Dn1.n4 % D2.3.8 after the first occurrence of 21ef: 12*0809_01 वरेण्यं वरदं तं वै देवदेवं सनातनम् % 12.323.22 % After 22ab, K6 B0.6-9 Da3.a4 Dn1.n4 Ds D2. % 3.5.8 editions ins.: 12*0810_01 स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो % 12.323.28 % T G1.3.6 M1. % 5-7 Kumbh. ed. ins. after 28ab: G2 after 27a: 12*0811_01 सहसाभिहताः सर्वे तेजसा तस्य मोहिताः % 12.323.39 % After 39ab, K7 D4.9 T G1-3.6 Kumbh. % ed. ins.: 12*0812_01 आकाशं पूरयन्सर्वं शिक्षाक्षरसमन्वितः % 12.323.42 % After 42ab, K6 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.5.8 editions ins.: 12*0813_01 भक्त्या परमया युक्तैर्मनोवाक्कर्मभिस्तदा % 12.323.53 % After 53, K4.6 B0. % 6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 editions ins.: 12*0814_01 अनादिनिधनोऽव्यक्तो देवदानवपूजितः % 12.323.55 % After 55, K6 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.8 editions ins.: 12*0815_01 स राजा राजशार्दूल सत्यधर्मपरायणः % 12.324.2 % After 2, T G1-3.6 % Kumbh. ed. ins.: 12*0816_01 इयं वै कर्मभूमिर्हि स्वर्गो भोगाय कल्पितः 12*0816_02 तस्मादिन्द्रो महीं प्राप्य यजमानस्तु दीक्षितः 12*0816_03 सवनीयपशोः काल आगते तु बृहस्पतिः 12*0816_04 पिष्टमानीयतामत्र पश्वर्थ इति भाषत 12*0816_05 तच्छ्रुत्वा देवताः सर्वा इदमूचुर्द्विजोत्तमम् 12*0816_06 बृहस्पतिं मांसगृध्नाः पृथक्पृथगरिंदम % 12.324.5 % After 5, T G2. % 3.6 ins.: 12*0817_01 युष्माकमजबुद्धिर्हि अजो बीजं तदुच्यते % 12.324.15 % After 15, T G1-3.6 Kumbh. ed. ins.: 12*0818_01 विरुद्धं वेदसूत्राणामुक्तं यदि भवेन्नृप 12*0818_02 वयं विरुद्धवचना यदि तत्र पतामहे % 12.324.21 % After 21, T G1-3.6 Kumbh. ed. % ins.: 12*0819_01 विरुद्धं वेदशास्त्राणां न वक्तव्यं हितार्थिना % 12.324.22 % After % 22ab, T G1-3.6 ins.: Kumbh. ed. cont. after 819*: 12*0820_01 अस्मत्पक्षनिमित्तं ते व्यसनं प्राप्तमीदृशम् % 12.324.25 % After 25ab, K7 D4.9 ins.: 12*0821_01 तं भक्तोऽसि महात्मानं देवदेवं सनातनम् % 12.324.26 % After 26ab, T % G1-3.6 Kumbh. ed. ins.: 12*0822_01 क्रतुं समाप्य पिष्टेन मुनीनां वचनात्तदा % After 26ab T G1-3.6 Kumbh. ed. % ins.: 12*0823_01 गृहीत्वा दक्षिणां सर्वे गताः स्वानाश्रमान्पुनः 12*0823_02 वसुं विचिन्त्य शक्रश्च प्रविवेशामरावतीम् 12*0823_03 वसुर्विवरगस्तत्र व्यलीकस्य फलाद्गुरोः % 12.324.35 % After 35b, G1 % ins.: 12*0824_01 गृहीत्वा तं वसुं भक्तं सहसा वसुधातलात् % 12.325.1 % After 1, T1 G3.6 ins.: 12*0825_01 अनिन्द्रियाननाहाराननिष्यन्दान्सुगन्धिनः 12*0825_02 बद्धाञ्जलिपुटान्हृष्टाञ्जितं त इति वादिनः 12*0825_03 महोपनिषदं मन्त्रमधीयानान्स्वरान्वितम् 12*0825_04 पञ्चोपनिषदैर्मन्त्रैर्मनसा ध्यायतः शुचीन् 12*0825_05 शाश्वतं ब्रह्म परमं गृणानान्सूर्यवर्चसः 12*0825_06 पूजापरान्बलिकृतः स्तुवतः परमेष्ठिनम् 12*0825_07 एकाग्रमनसो दान्तानेकान्तित्वमुपाश्रितान् % 12.326.8 % For 8ab, B9 % subst.: 12*0826_01 उद्गिरंश्चतुरो वेदाञ्शे[? न्सशे]षान्वसुधाधिप % 12.326.25 % After 25ab, K6 B9 Da3.a4 Dn4 % ins.: 12*0827_01 न विदुर्मुनयश्चैव याथार्थ्यं मुनिपुंगव % 12.326.27 % After the second occur- % rence of 27ab, K1.7 Da3.a4 D4.5.7.9 T G1-3.6 % M1.5-7 (all second time) ins.: 12*0828_01 पश्य जीवस्य माहात्म्यं य एवं गुणभोजकः 12*0828_02 ईषल्लघुपरिक्रान्तो न गुणास्तस्य भोजकाः % K7 D4.9 (all second time) cont.: 12*0829_01 सर्वस्थः सर्वगो विश्वं गुणभुङ्निर्गुणोऽपि च 12*0829_02 भोज्योऽहं भोजको भोक्ता पक्ताहं जठरेऽनलः 12*0829_03 भूतग्राममिमं कृत्स्नं पृथक्कर्म पृथङ्मुखम् 12*0829_04 प्रकृतिस्थोऽवतिष्ठामि न च तिष्ठामि मूर्तिमान् 12*0829_05 प्राणापानप्रवारेण शरीरं प्राप्य धिष्ठितः 12*0829_06 अहमेव हि जंतूनां निमेषोन्मेषकृद्द्विज 12*0829_07 मां तु जानीहि विप्रर्षे पुरुषं सर्वगं प्रभुम् % 12.326.29 % K7 D4.9 T G2.3.6 ins. after the second % occurrence of 29ab: 12*0830_01 कालो हि परमं भूतं मनस्येष प्रलीयते % 12.326.30 % K1.2.4.7 Da3. % a4 D4.5.7.9 T G1.3.6 M1.5-7 (all second time) ins. % after the second occurrence of 30cd (=(var.) % 829*, line 7): 12*0831_01 मां तु जानीहि ब्रह्मर्षे पुरुषं सर्वगं प्रभुम् % 12.326.34 % K1.2.4.7 Da3.a4 D4.5.7.9 T G1-3.6 % M1.5-7 (all second time) ins. after the second % occurrence of 34: 12*0832_01 पृथग्भूताश्च ते नित्यं क्षेत्रज्ञः पृथगेव च 12*0832_02 सत्त्वं रजस्तमश्चैव न गुणास्तस्य भोजकाः 12*0832_03 एते पञ्चसु भूतेषु शरीरस्थेषु कल्पिताः % 12.326.47 % After 47, K6 B0.6-9 Da3.a4 Dn1.n4 % Ds D2.3.5.7.8 ins.: 12*0833_01 ललाटाच्चैव मे रुद्रो देवः क्रोधाद्विनिःसृतः % 12.326.62 % After 62ab, G1 Kumbh. ed. ins.: 12*0834_01 एवं रुद्राय मनवे इन्द्रायामिततेजसे % 12.326.71 % After the addl. colophon, Ds2 D7 T G1-3.6 % Kumbh. ed. ins.: 12*0835=00 भीष्मः 12*0835_01 नारदस्त्वथ पप्रच्छ भगवन्तं जनार्दनम् 12*0835_02 केषु केषु च भावेषु द्रष्टव्योऽसि मया प्रभो 12*0835=02 श्रीभगवानुवाच 12*0835_03 शृणु नारद तत्त्वेन प्रादुर्भावान्महामुने 12*0835_04 मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः 12*0835_05 रामो रामश्च रामश्च कृष्णः कल्की च ते दश 12*0835_06 पूर्वं मीनो भविष्यामि स्थापयिष्याम्यहं प्रजाः 12*0835_07 लोकान्वेदान्धरिष्यामि मज्जमानान्महार्णवे 12*0835_08 द्वितीयं कूर्मरूपं मे हेमकूटनिभं स्मृतम् 12*0835_09 मन्दरं धारयिष्यामि अमृतार्थं द्विजोत्तम 12*0835_10 मग्नां महार्णवे घोरे भाराक्रान्तामिमां पुनः % 12.326.74 % After 74ab, % K6 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 ins.: 12*0836_01 अवध्यः सर्वलोकानां सदेवासुररक्षसाम् % 12.326.75 % After 75, % D7 T G1-3.6 Kumbh. ed. Cv ins.: 12*0837_01 जटी गत्वा यज्ञसदः स्तूयमानो द्विजोत्तमैः 12*0837_02 यज्ञस्तवं करिष्यामि श्रुत्वा प्रीतो भवेद्बलिः 12*0837_03 किमिच्छसि बटो ब्रूहीत्युक्तो याचे महद्वरम् 12*0837_04 दीयतां त्रिपदीमात्रमिति याचे महासुरम् 12*0837_05 स दद्यान्मयि संप्रीतः प्रतिषिद्धश्च मन्त्रिभिः 12*0837_06 यावज्जलं हस्तगतं त्रिभिर्विक्रमणैर्वृतम् % 12.326.76 % After 76, K6 B0.6-9 % Da3.a4 Dn1.n4 Ds D2.3.8 Kumbh. ed. ins.: 12*0838_01 दानवं बलिनां श्रेष्ठमवध्यं सर्वदैवतैः % 12.326.77 % After 77a, D7 T % G1-3.6 ins.: 12*0839_01 द्वाविंशद्युगपर्यये 12*0839_02 भविष्यामि ऋषिस्तत्र जमदग्निसुतो बली 12*0839_03 बाहुवीर्ययुतो रामो % 12.326.80 % After 80ab, % K1.2.4.6.7 B0.6-9 Da3.a4 Dn1.n4 Ds D2-5.7-9 T % G1-3.6 Kumbh. ed. ins.: 12*0840_01 महाबला महावीर्याः शक्रतुल्यपराक्रमाः % 12.326.81 % After 81, Da4 Ds % D7 T1 G3.6 Kumbh. ed. ins.: 12*0841_01 तद्राज्ये स्थापयिष्यामि विभीषणमकल्मषम् 12*0841_02 अयोध्यावासिनः सर्वान्नेष्येऽहं लोकमव्ययम् 12*0841_03 विभीषणाय दास्यामि राज्यं तस्य यथाक्रमम् % 12.326.82 % For 82, D7 T G1-3.6 % subst.: 12*0842_01 कलिद्वापरयोः संधावष्टाविंशे चतुर्युगे 12*0842_02 प्रादुर्भावं करिष्यामि भूयो वृष्णिकुलोद्वहः 12*0842_03 मधुरायां कंसहेतोर्वासुदेवेति नामतः 12*0842_04 तृतीयो राम इत्येव वसुदेवसुतो बली % 12.326.85 % After 85, D7 T G1-3.6 Kumbh. ed. ins.: 12*0843_01 कृकलासभूतं च नृगं मोचयिष्ये च वै पुनः 12*0843_02 ततः पौत्रनिमित्तेन गत्वा वै शोणितं पुरम् 12*0843_03 बाणस्य च पुरं गत्वा करिष्ये कदनं महत् % 12.326.87 % D7 T G1-3.6 ins. after 87: Kumbh. ed. after 88: 12*0844_01 कंसं केशिं तथा क्रूरमरिष्टं च महासुरम् 12*0844_02 चाणूरं च महावीर्यं मुष्टिकं च महाबलम् 12*0844_03 प्रलम्बं धेनुकं चैव अरिष्टं वृषरूपिणम् 12*0844_04 कालीयं च वशे कृत्वा यमुनाया महाह्रदे 12*0844_05 गोकुलेषु ततः पश्चाद्गवार्थे तु महागिरिम् 12*0844_06 सप्तरात्रं धरिष्यामि वर्षमाणे तु वासवे 12*0844_07 अपक्रान्ते ततो वर्षे गिरिमूर्धन्यवस्थितः 12*0844_08 इन्द्रेण सह संवादं करिष्यामि तदा द्विज % 12.326.88 % After 88, Kumbh. ed. ins. 844* and cont.: 12*0845_01 लघ्वाच्छिद्य धनं सर्वं वासुदेवं च पौण्ड्रकम् % 12.326.89 % After 89, K6 B0.7-9 Da3.a4 Dn1.n4 % Ds D2.3.5.8 Kumbh. ed. ins.: 12*0846_01 शिशुपालं वधिष्यामि यज्ञे धर्मसुतस्य वै % Kumbh. ed. cont.: D7 T G1-3.6 ins. after 89: 12*0847_01 दुर्योधनापराधेन युधिष्ठिरगुणेन च % 12.326.90 % After 90, K6 B0.6-9 Da3. % a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. ins.: 12*0848_01 युधिष्ठिरं स्थापयिष्ये स्वराज्ये भ्रातृभिः सह % 12.326.91 % After 91, D7 T G1-3.6 Kumbh. % ed. ins.: 12*0849_01 शस्त्रैर्निपतिताः सर्वे नृपा यास्यन्ति वै दिवम् % 12.326.92 % After 92ab, D7 T G1-3.6 ins.: 12*0850_01 राज्यं प्रशासति पुनः कुन्तीपुत्रे युधिष्ठिरे % 12.326.94 % After % 94ab, K6 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 Ca % ins.: 12*0851_01 वाराहो नारसिंहश्च वामनो राम एव च 12*0851_02 रामो दाशरथिश्चैव सात्वतः कल्किरेव च % 12.326.95 % After the % third occurrence of 29c-30b, K1.2.4.7 D4.5.7.9 T % G1-3.6 M1.5-7 ins.: 12*0852_01 पुरुषः सर्वमेवेदमक्षयश्चाव्ययश्च ह % 12.326.101 % On the other hand, D7 T G1-3.6 ins. after 101: 12*0853_01 श्रुत्वा ब्रह्ममुखाद्रुद्रः स देव्यै कथयत्पुनः % 12.326.110 % After 110, D7 T G1-3.6 % ins.: 12*0854_01 एवं परंपराख्यातमिदं शंतनुना श्रुतम् % 12.326.111 % After 111, % K7 D4.9 ins.: 12*0855_01 नारदाच्चैव देवर्षेः पुराणमहमाप्तवान् % 12.326.113 % After 113, K1.2.4 % read 120. D7 T G1-3.6 ins. after 113: K1.2.4 % after 120: 12*0856_01 आख्यानमुत्तमं चेदं श्रावयेद्यः सदा नृप 12*0856_02 सदैव मनुजो भक्तः शुचिर्भूत्वा समाहितः 12*0856_03 प्राप्नुयादचिराद्राजन्विष्णुलोकं सनातनम् % 12.326.119 % After 119ab, K1.2.4 ins.: 12*0857_01 वासुदेवं महात्मानं श्रोतव्यं विधिपूर्वकम् % 12.326.120 % After 120, % B6.7 ins.: 12*0858_01 पूजनीयो सदाव्यग्रो मुनिभिर्वेदपारगैः % 12.326.124 % K6 % B0.6.7.9 Da4 Dn1.n4 Ds2 D2.3.5.8 M1.5-7 editions % ins. after 124: B8 D7 T G1-3.6 after 120: 12*0859=00 भीष्म उवाच 12*0859_01 एतत्ते सर्वमाख्यातं नारदोक्तं मयेरितम् 12*0859_02 पारंपर्यागतं ह्येतत्पित्रा मे कथितं पुरा % K6 B0.6-9 Da4 Dn1.n4 Ds2 D2.3.5.7.8 T G1-3.6 % cont.: K1.2.4.7 Ds1 D4.9 editions ins. after 124: 12*0860=00 सूत उवाच 12*0860_01 एतत्ते सर्वमाख्यातं वैशंपायनकीर्तितम् 12*0860_02 जनमेजयेन यच्छ्रुत्वा कृतं सम्यग्यथाविधि 12*0860_03 यूयं हि तप्ततपसः सर्वे च चरितव्रताः 12*0860_04 सर्वे वेदविदो मुख्या नैमिषारण्यवासिनः 12*0860_05 शौनकस्य महासत्रं प्राप्ताः सर्वे द्विजोत्तमाः 12*0860_06 यजध्वं सुहुतैर्यज्ञैरात्मानं परमेश्वरम् % 12.327.4 % After % 4, K1.2.4.6.7 B0.6-9 Da4 Dn1.n4 Ds D2-5.7-9 T % G1-3.6 Cn editions ins.: 12*0861=00 सूत उवाच 12*0861_01 जनमेजयेन यत्पृष्टः शिष्यो व्यासस्य धीमतः 12*0861_02 तत्तेऽहं कीर्तयिष्यामि पौराणं शौनकोत्तम 12*0861_03 श्रुत्वा माहात्म्यमेतस्य देहिनां परमात्मनः 12*0861_04 जनमेजयो महाप्राज्ञो वैशंपायनमब्रवीत् % 12.327.19 % After 19ab, K6 ins.: 12*0862_01 किं तु ब्रह्माथ रुद्रो वा देवता ऋषयस्तथा 12*0862_02 प्रायः प्रवृत्तिमार्गस्थाः कस्य देवस्य शासनात् 12*0862_03 के वै निवृत्तिमार्गस्थाः कस्य देवस्य शासनात् 12*0862_04 के वै यजन्ते सर्वेऽपि क एषामीश्वरः परः % 12.327.30 % After 30ab, K7 D4.9 % ins.: 12*0863_01 एतान्वै सुमहाभागानृषीँल्लोकपितामहान् % 12.327.73 % After % 73ab, D5 ins.: 12*0864_01 त्रिपादहीनो धर्मश्च युगे तस्मिन्भविष्यति % 12.327.75 % D7 (first % time) ins. after 74ab: D7 (second time) T1 G1-3.6 % after 75: T2 after 74abc: 12*0865_01 तत्र वध्यन्ति पशवो यूपेष्वत्र निबध्यते % 12.327.76 % After 76, K6 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 ins.: 12*0866_01 देवा देवर्षयश्चोचुस्तमेवंवादिनं गुरुम् % 12.327.78 % After the ref., D7 T G1-3.6 ins.: 12*0867_01 गुरवो यत्र पूज्यन्ते साधुवृत्ताः शमान्विताः 12*0867_02 वस्तव्यं तत्र युष्माभिर्यत्र धर्मो न हीयते % 12.327.89 % For 89, K1.2.4 subst.: 12*0868_01 स आदिः स च मध्यं वै बुद्धः सृजति वै जगत् % 12.327.106 % After 106, B6 ins.: 12*0869_01 इत्याह भगवान्व्यासः पराशरसुतः प्रभुः % 12.328.19 % After 19, Ds D8 % Cs ins.: 12*0870_01 योऽसौ रुद्रः सोऽहमस्मि योऽहमस्मि शिवः परः 12*0870_02 यथा रुद्रस्तथाहं च नावयोरन्तरं तथा % 12.329.26 % After 26 5, D7 T G1-3.6 Kumbh. % ed. ins.: 12*0871_01 एवमुक्तो दधीचस्तानब्रवीत् ।1। सहस्रं वर्षाणाम् 12*0871_02 ऐन्द्रं पदमवाप्यते मया यदि जह्याम् ।2। तथेत्युक्त्वेन्द्रः 12*0871_03 स्वस्थानं दत्त्वा तपस्व्यभवत् ।3। इन्द्रो दधीचोऽभवत् ।4। 12*0871_04 तावत्पूर्णे सेन्द्रा देवा आगमन्कालोऽयं देहन्यासायेति ।5। % After 26, Kumbh. ed. ins.: 12*0872_01 श्रुतिरप्यत्र भवति । इन्द्रो दधीचोऽस्थिभिः कृतम् 12*0872_02 (Ṛv. 1.84.13a) इति । % 12.329.27 % After 27 3, D7 T G1-3.6 Kumbh. ed. % Cv ins.: 12*0873_01 तक्ष्णा यज्ञपशोः शिरस्ते ददामीत्युक्त्वा % 12.329.41 % After 41 2, D7 T G1-3.6 % Cs.v ins.: 12*0874_01 वनितासु रजः । वृक्षेषु निर्यासः । गिरिषु शम्बः । 12*0874_02 पृथिव्यामूषराः ।1। तेऽस्पृश्याः ।2। तस्माद्धविरलवणं 12*0874_03 पच्यते ।3॥ % On the other hand, D7 T1 G1.3.6 % Kumbh. ed. ins. after 41: 12*0875_01 नहुषस्य शापमोक्षनिमित्तं देवैरृषिभिर्याच्यमानोऽगस्त्यः 12*0875_02 प्राह । 12*0875_03 यावत्स्वकुलजः श्रीमान्धर्मराजो युधिष्ठिरः 12*0875_04 कथयित्वा स्वकान्प्रश्नान्स्वं भीमं च विमोक्ष्यते । % 12.329.44 % After brahma- % bhūtena, K6.7 V1 Dn1.n4 Ds D2-5.7-9 Cs Kumbh. % ed. ins.: 12*0876_01 अदितिः शप्ता अदितेरुदरे भविष्यति व्यथा % 12.329.48 % After 48, D7 T G1-3.6 Kumbh. ed. % ins.: 12*0877_01 पुनरुमा दक्षकोपाद्धिमवतो गिरेर्दुहिता बभूव % 12.330.1 % Before 1ab, ... % D7 T2 G2.3.6 Kumbh. % ed. ins.: 12*0878_01 नाम्नां निरुक्तं वक्ष्यामि शृणुष्वैकाग्रमानसः % 12.330.18 % After 18, D7 T G2.3.6 % ins.: 12*0879_01 अधो न क्षीयते यस्माद्वदन्त्यन्येऽप्यधोक्षजम् % 12.330.24 % After 24, % K7 D4.9 ins.: 12*0880_01 नादिमन्तं न चान्तं च कदाचिद्विद्यते सुराः % 12.330.49 % On the other hand, Kumbh. ed. ins. after 49: 12*0881_01 रुद्रस्य भागं प्रददुर्भागमुच्छेषणं पुनः 12*0881_02 श्रुतिरप्यत्र भवति वेदैरुक्तस्तथा पुनः 12*0881_03 उच्छेषणभागो वै रुद्रस्तस्योच्छेषणेन होतव्यमिति सर्वे 12*0881_04 गम्यरूपेण तदा ॥ % 12.330.71 % After 71, K1.2.4.6.7 V1 B0.6-9 Da3. % a4 Dn1.n4 Ds D2-5.8.9 Kumbh. ed. ins.: 12*0882_01 यः स ते कथितः पूर्वं क्रोधजेति पुनः पुनः 12*0882_02 तस्य प्रभावमेवाग्र्यं यच्छ्रुतं ते धनंजय % 12.331.13 % After 13cd, T2 G1.2 ins.: 12*0883_01 दृष्टवान्यो हरिं देवं नारायणमजं विभुम् % 12.331.18 % On the other hand, K1.2.4 V1 (marg.) ins. after % 18: 12*0884=00 सूत उवाच 12*0884_01 एवं पृष्टस्तदा राज्ञा पराशर्यो महामुनिः 12*0884_02 समीपस्थं ततः शिष्यं वैशंपायनमब्रवीत् 12*0884_03 ब्रूह्यस्मै सर्वमखिलं यद्वृत्तं नारदस्य ह 12*0884_04 तयोः सकाशं गत्वा च यथा स कृतवान्पुनः % while D7 T G1-3.6 ins. after 18: 12*0885=00 सूत उवाच 12*0885_01 तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा 12*0885_02 शशास शिष्यमासीनं वैशंपायनमन्तिके 12*0885_03 तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि 12*0885_04 गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा 12*0885_05 आचचक्षे ततः सर्वमितिहासं पुरातनम् % 12.331.19 % After 19, T1 G3.6 repeat 7; % while T1 G3.6 ins. after the repetition: T2 G1.2 % ins. after 19: 12*0886_01 नास्ति नारायणसमं न भूतं न भविष्यति 12*0886_02 एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् 12*0886_03 नारदेन पुरा या मे गुरवे विनिवेदिता 12*0886_04 ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः % 12.331.43 % After 43, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. % ins.: 12*0887_01 हेतुश्चाज्ञाविधानं च तत्त्वं चैव महायशाः % 12.331.51 % After % 51, G1 ins.: 12*0888_01 अनन्यदेवताभक्तिरनन्यमनुता हरेः 12*0888_02 अनन्यसेव्यता विष्णोरनन्यार्च्यत्वमेव च 12*0888_03 ब्रह्मरुद्रादिसाम्यत्वं बुद्धिराहित्यमेव च 12*0888_04 अनन्यदेवालयगतिरनन्यभक्ताद्यवीक्षणम् 12*0888_05 तथा कर्मफलासङ्गो ह्येकान्तित्वमिदं मतम् % 12.332.13 % After % 13, V1 B6.8 D7 T G1-3.6 M1.5-7 Kumbh. ed. % ins.: 12*0889_01 ज्वालामाली महातेजा येनेदं धार्यते जगत् % 12.332.21 % D7 T G2.3.6 Kumbh. ed. ins. after 21: M1.5-7 % after 20: 12*0890_01 स्वार्थेन विधिना युक्तः सर्वकृच्छ्रव्रते स्थितः % 12.332.23 % After 23, K6 V1 % B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. % ins.: 12*0891_01 सर्वं स ते कथितवान्देवदेवो महामुने % 12.334.12 % After 12ab, % K1.2.4.6.7 V1 B0.6-9 Da3.a4 Dn1.n4 Ds D2-5.7-9 % T G1-3.6 Kumbh. ed. ins.: 12*0892_01 पृष्टेन शौनकाद्येह नैमिषारण्यवासिषु % 12.335.7 % After 7, K7 D4.9 ins.: 12*0893_01 तत्तेऽहं संप्रवक्ष्यामि सर्वं तच्छृणु शौनक % while M5 ins. after 7: 12*0894_01 कृष्णद्वैपायनं व्यासमृषिं वेदनिधिं प्रभुम् 12*0894_02 परिपप्रच्छ राजेन्द्रः पारीक्षित युधिष्ठिरः % 12.335.17 % After 17ab, Kumbh. % ed. ins.: 12*0895_01 आदिकर्मा स भूतानामप्रमेयो हरिः प्रभुः % 12.335.63 % After % 63ab, T1 G3.6 ins.: 12*0896_01 विबुद्धः सुमहातेजा योधयामास तावुभौ % 12.335.68 % After 68, M5 ins.: 12*0897=00 वैशंपायन उवाच 12*0897_01 एवं स भगवान्व्यासो गुरुर्मम विशां पते 12*0897_02 कथयामास धर्मज्ञो धर्मराज्ञे द्विजोत्तमः % 12.335.82 % After 82, K7 Dn1.n4 Ds D2-5.8.9 Cs Kumbh. % ed. ins. (=[var.]6.40.14): 12*0898_01 अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् 12*0898_02 विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम् % 12.336.16 % After 16, K7 D4.9 ins.: 12*0899_01 वालखिल्या महात्मानो धर्माय प्रददुश्च तम् % 12.336.61 % On % the other hand, T1 G3.6 ins. after 61: 12*0900_01 तदेव केवलं स्थानं मुक्तानां परमं भवेत् % 12.336.74 % After 74 (D5.7 % after ref.), K1.2.4.6 V1 B0.6-9 Da3.a4 Dn1.n4 % Ds D2-5.7-9 editions ins.: 12*0901_01 वद सर्वं यथादृष्टं प्रवृत्तिं च यथाक्रमम् % 12.337.26 % After 26, K1.2.4.6.7 V1 % (marg.) B0.6-9 Da3.a4 Dn1.n4 Ds D2-5.7-9 T1 % G1.3.6 Cs Kumbh. ed. ins.: 12*0902_01 बाढमित्येव कृत्वा स यथाज्ञां शिरसा हरेः % D7 T1 G3.6 cont.: 12*0903_01 तथाकरोच्च धर्मात्मा ब्रह्मा लोकपितामहः % 12.337.51 % After 51, K6 V1 B0.6-9 Da3.a4 Dn1.n4 Ds % D2.3.5.8 Kumbh. ed. ins.: 12*0904_01 भविष्यति महासत्त्व ख्यातिश्चाप्यतुला तव % 12.337.52 % After 52, K6 V1 B0.6-9 % Da3.a4 Dn1.n4 Ds D2.3.5.8 Kumbh. ed. ins.: 12*0905_01 यत्किंचिद्विद्यते लोके सर्वं तन्मद्विचेष्टितम् 12*0905_02 अन्यो ह्यन्यं चिन्तयति स्वच्छन्दं विदधाम्यहम् % 12.343.1 % For 1cd, T1 subst.: 12*0906_01 तथैतामेव गुरुणा यथाख्यातं गतार्थतः % 12.344.8 % After 8, K1.2.4 ins.: 12*0907_01 तस्य ब्राह्मणवर्यस्य अतिथेश्चापि भारत % 12.346.8 % G2 M1.7 ins. % after 8: M5 after 7ab: 12*0908_01 अनुग्रहार्थमस्माकमाहारं कर्तुमर्हसि 12*0908_02 अनश्नति त्वयि ब्रह्मन्गच्छेम नरकं वयम् % 12.347.14 % After 14, K7 D4.9 ins.: 12*0909_01 तपोध्यानपरो नित्यं सत्यसंधो जितेन्द्रियः % 12.348.5 % T1 G3.6 % subst. for 5cd: 12*0910_01 द्विजानामिह भक्तः स कालवित्कलिरोषणः % 12.348.9 % After 9, K7 Ds2 D4.5.7.9 G2 % M1.5.7 ins.: 12*0911_01 संकल्पविहितं त्वर्थं पूरयित्वानिलाशन 12*0911_02 अर्थिनां परमं लोकं यशश्चाग्र्यं समश्नुते % G2 M1.5.7 cont.: 12*0912_01 प्रार्थितार्थाभिहन्ता ते मा भूत्कश्चित्कुलेऽनघ 12*0912_02 सामर्थ्ये सति नागेन्द्र नरके स हि मज्जति % 12.348.17 % After 17, G2 M1.5.7 ins.: 12*0913_01 तथा शक्रप्रतिस्पर्धी रोषस्य वशमागतः 12*0913_02 मान्धाता निहतो युद्धे लवणेनेह रक्षसा % 12.350.2 % After the ref., K4.7 % Da3.a4 Dn1.n4 Ds D2-5.7-9 T1 G2.3.6 M1.5.7 Cs % editions ins.: 12*0914_01 आश्चर्याणामनेकानां प्रतिष्ठा भगवान्रविः 12*0914_02 यतो भूताः प्रवर्तन्ते सर्वे त्रैलोक्यसंमताः % 12.350.3 % K7 Dn1.n4 Ds D2-5.8.9 editions ins. after % 3: D7 after 5: 12*0915_01 विभज्यतां तु विप्रर्षे प्रजानां हितकाम्यया 12*0915_02 तोयं सृजति वर्षासु किमाश्चर्यमतः परम् 12*0915_03 यस्य मण्डलमध्यस्थो महात्मा परमत्विषा 12*0915_04 दीप्तः समीक्षते लोकान्किमाश्चर्यमतः परम् % On the other hand, B7-9 Da3.a4 ins. after 3: % D5.7 after line 1 of 915*: 12*0916_01 शक्रचापाङ्कितघटैः यः स वारिघटोदरैः % 12.350.7 % After 7, M7 ins.: 12*0917_01 देवो मन्त्रमयोऽनादिः कालात्मा तेजसां निधिः 12*0917_02 जगन्मयस्य क्षेत्रज्ञः किमाश्चर्यतरं ततः % 12.351.4 % After 4, G2 M1.5.7 ins.: 12*0918_01 एष स्वेन प्रभावेन संप्राप्तो निर्मलां गतिम् 12*0918_02 सुकृतेनास्य यत्नेन स्पृहयन्ते भवद्विधाः %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 12, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 12.12.23, D7 S ins.: 12_001_0001 इदमन्यन्महाराज विद्वद्भिः कथितं मम 12_001_0002 भूमिरग्निश्च वायुश्च न चापो न दिवाकरः 12_001_0003 नक्षत्राणि न चन्द्रश्च न दिशः काल एव च 12_001_0004 शब्दः स्पर्शश्च रूपं च न गन्धो न रसः क्वचित् 12_001_0005 न च सन्ति प्रमाणानि यैः प्रमेयं प्रसाध्यते 12_001_0006 प्रत्यक्षमनुमानं च नोपमानमथागमः 12_001_0007 नार्थापत्तिर्न चैतिह्यं दृष्टान्तो न च संशयः 12_001_0008 न क्वचिन्निर्णयो राजन्नाधर्मो धर्म एव च 12_001_0009 तिर्यक्च स्थावरं चैव न देवा न च मानुषाः 12_001_0010 वर्णाश्रमविभागश्च न च कर्ता न कर्मकृत् 12_001_0011 न चार्थश्च विभूतिश्च न चार्थस्य विचेष्टितम् 12_001_0012 तमोभूतमिदं सर्वमनालोकं जगन्नृप 12_001_0013 न चात्मा विद्यमानोऽपि मनसा योगमृच्छति 12_001_0014 अचेतनं मनस्त्वासीदात्मा एव सचेतनः 12_001_0015 ईश्वरश्चेतनस्त्वेकस्तेनेदं गहनीकृतम् 12_001_0016 मन्त्राश्च चेतना राजन्न च देहेन योजिताः 12_001_0017 ते च विश्वसृजो नाम ऋषयो मन्त्रदेवताः 12_001_0018 चैतन्यमीश्वरात्प्राप्य ब्रह्माण्डं तैर्विनिर्मितम् 12_001_0019 इष्ट्वा विश्वसृजं यज्ञं निर्मितः प्रपितामहः 12_001_0020 सृष्टिस्तेन समारब्धा प्रसादादीश्वरस्य च 12_001_0021 चैतन्यमीश्वरस्यैतद्येनेदं चेतनं जगत् 12_001_0022 योगेन च समाविष्टं जगत्कृत्स्नं च शंभुना 12_001_0023 धर्मश्चार्थश्च कामश्च उक्तो मोक्षश्च संक्षये 12_001_0024 ब्रह्मणः परमेशस्य ईश्वरेण यदृच्छया 12_001_0025 अज्ञो जन्तुरनीशश्च भाजनं सुखदुःखयोः 12_001_0026 ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा 12_001_0027 प्रधानं पुरुषं चैव आत्मानं सर्वदेहिनाम् 12_001_0028 मनसा विषयं चैव चेतनेन प्रचोदिताः 12_001_0029 सुखदुःखेन युज्यन्ते कर्मभिश्च प्रचोदिताः 12_001_0030 वर्णाश्रमविभागश्च ईश्वरेण प्रवर्तितः 12_001_0031 सदेवासुरगन्धर्वं तेनेदं निर्मितं जगत् 12_001_0032 त्वं चान्ये च महाराज ईश्वरस्य वशे स्थिताः 12_001_0033 जीवन्ते च म्रियन्ते च न स्वतन्त्राः कथंचन 12_001_0034 हित्वा हित्वा च भूतानि हत्वा सर्वमिदं जगत् 12_001_0035 यजते कर्मणा देवं न स पापेन लिप्यते 12_001_0036 हिंसात्मकानि कर्माणि सर्वेषां गृहमेधिनाम् 12_001_0037 देवतानामृषीणां च ते च यान्ति परां गतिम् 12_001_0038 पातिताः शत्रवः पूर्वं सर्वत्र वसुधाधिपैः 12_001_0039 प्रजानां हितकामैश्च आत्मनश्च हितैषिभिः 12_001_0040 यदि तत्र भवेत्पापं कथं ते स्वर्गमास्थिताः 12_001_0041 न प्राप्ता नरकं राजन्वेष्टिताः पापकर्मभिः % After 12.14.14, D7 S ins.: 12_002_0001 सदेवासुरगन्धर्वैरप्सरोभिर्विभूषितम् 12_002_0002 रक्षोभिर्गुह्यकैर्नागैर्मनुष्यैश्च विभूषितम् 12_002_0003 त्रिवर्गेण च संपूर्णं त्रिवर्गस्यागमेन च 12_002_0004 दण्डेनाभ्याहृतं सर्वं जगद्भोगाय कल्पते 12_002_0005 स्वयंभुवं महीपाल आगमं शृणु शाश्वतम् 12_002_0006 विप्राणां विदितश्चायं तव चैव विशां पते 12_002_0007 अराजके हि लोकेऽस्मिन्सर्वतो विद्रुते भयात् 12_002_0008 रक्षार्थमस्य लोकस्य राजानमसृजत्प्रभुः 12_002_0009 महाकायं महावीर्यं पालने जगतः क्षमम् 12_002_0010 अनिलाग्नियमार्काणामिन्द्रस्य वरुणस्य च 12_002_0011 चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः 12_002_0012 यस्मादेषां सुरेन्द्राणां संभवत्यंशतो नृपः 12_002_0013 तस्मादभिभवत्येष सर्वभूतानि तेजसा 12_002_0014 तपत्यादित्यवच्चैव चक्षूंषि च मनांसि च 12_002_0015 न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् 12_002_0016 सोऽग्निर्भवति वायुश्च सोऽर्कः सोमश्च धर्मराट् 12_002_0017 स कुबेरः स वरुणः स महेन्द्रः प्रतापवान् 12_002_0018 पितामहस्य देवस्य विष्णोः शर्वस्य चैव हि 12_002_0019 ऋषीणां चैव सर्वेषां तस्मिंस्तेजः प्रतिष्ठितम् 12_002_0020 बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः 12_002_0021 महती देवता ह्येषा नररूपेण तिष्ठति 12_002_0022 एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् 12_002_0023 कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् 12_002_0024 धृतराष्ट्रकुलं दग्धं क्रोधोद्भूतेन वह्निना 12_002_0025 प्रत्यक्षमेतल्लोकस्य संशयो न हि विद्यते 12_002_0026 कुलजो वृत्तसंपन्नो धार्मिकश्च महीपतिः 12_002_0027 प्रजानां पालने युक्तः पूज्यते दैवतैरपि 12_002_0028 कार्यं योऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः 12_002_0029 कुरुते धर्मसिद्ध्यर्थं वैश्वरूप्यं पुनः पुनः 12_002_0030 तस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे 12_002_0031 मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः 12_002_0032 तं यस्तु द्वेष्टि संमोहात्स विनश्यति मानवः 12_002_0033 तस्य ह्याशु विनाशाय राजापि कुरुते मनः 12_002_0034 तस्माद्धर्मं यमिष्टेषु स व्यवस्यति पार्थिवः 12_002_0035 अनिष्टं चाप्यनिष्टेषु तद्धर्मं न विचालयेत् 12_002_0036 तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् 12_002_0037 ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः 12_002_0038 तस्य सर्वाणि भूतानि स्थावराणि चराणि च 12_002_0039 भयाद्भोगाय कल्पन्ते धर्मान्न विचलन्ति च 12_002_0040 देशकालौ च शक्तिं च कार्यं चावेक्ष्य तत्त्वतः 12_002_0041 यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु 12_002_0042 स राजा पुरुषो दण्डः स नेता शासिता च सः 12_002_0043 वर्णानामाश्रमाणां च धर्मप्रभुरथाव्ययः 12_002_0044 दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति 12_002_0045 दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः 12_002_0046 सुसमीक्ष्य धृतो दण्डः सर्वा रञ्जयति प्रजाः 12_002_0047 असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः 12_002_0048 यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः 12_002_0049 शूले मत्स्यानिवाधक्ष्यन्दुर्बलान्बलवत्तराः 12_002_0050 काकोऽद्याच्च पुरोडाशं श्वा चैवावलिहेद्धविः 12_002_0051 स्वामित्वं न क्वचिच्च स्यात्प्रपद्येताधरोत्तरम् 12_002_0052 सर्वो दण्डजितो लोको दुर्लभस्तु शुचिर्नरः 12_002_0053 दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते 12_002_0054 देवदानवगन्धर्वा रक्षांसि पतगोरगाः 12_002_0055 तेऽपि भोगाय कल्पन्ते दण्डेनैवाभिपीडिताः 12_002_0056 दूष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः 12_002_0057 सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् 12_002_0058 यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा 12_002_0059 प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति 12_002_0060 आहुस्तस्य प्रणेतारं राजानं सत्यवादिनम् 12_002_0061 समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् 12_002_0062 तं राजा प्रणयन्सम्यक्स्वर्गायाभिप्रवर्तते 12_002_0063 कामात्मा विषयी क्षुद्रो दण्डेनैव निहन्यते 12_002_0064 दण्डो हि सुमहातेजा दुर्धरश्चाकृतात्मभिः 12_002_0065 धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् 12_002_0066 ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् 12_002_0067 अन्तरिक्षगतांश्चैव मुनीन्देवांश्च हिंसति 12_002_0068 सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना 12_002_0069 अशक्यो न्यायतो नेतुं विषयांश्चैव सेवता 12_002_0070 शुचिना सत्यसंधेन नीतिशास्त्रानुसारिणा 12_002_0071 दण्डः प्रणेतुं शक्यो हि सुसहायेन धीमता 12_002_0072 स्वराष्ट्रे न्यायवर्ती स्याद्भृशं दण्डश्च शत्रुषु 12_002_0073 सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः 12_002_0074 एवंवृत्तस्य राज्ञस्तु शिलोञ्छेनापि जीवतः 12_002_0075 विस्तीर्येत यशो लोके तैलबिन्धुरिवाम्भसि 12_002_0076 अतस्तु विपरीतस्य नृपतेरकृतात्मनः 12_002_0077 संक्षिप्येत यशो लोके घृतबिन्दुरिवाम्भसि 12_002_0078 देवदेवेन रुद्रेण ब्रह्मणा च महीपते 12_002_0079 विष्णुना चैव देवेन शक्रेण च महात्मना 12_002_0080 लोकपालैश्च भूतैश्च पाण्डवैश्च महात्मभिः 12_002_0081 धर्माद्विचलिता राजन्धार्तराष्ट्रा निपातिताः 12_002_0082 अधार्मिका दुराचाराः ससैन्या विनिपातिताः 12_002_0083 तान्निहत्य न दोषस्ते स्वल्पोऽपि जगतीपते 12_002_0084 छलेन मायया वाथ क्षत्रधर्मेण वा नृप % D7 S ins. after 12.14.35 (D7 T2 G1, after % 14*): 12_003_0001 धृतराष्ट्रसुता राजन्नित्यमुत्पथगामिनः 12_003_0002 तादृशानां वधे दोषं नाहं पश्यामि कर्हिचित् 12_003_0003 इमांश्चोशनसा गीताञ्श्लोकाञ्शृणु नराधिप 12_003_0004 आत्महन्तार्थहन्ता च बन्धुहन्ता विषप्रदः 12_003_0005 आथर्वणेन हन्ता च यश्च भार्यां परामृशेत् 12_003_0006 निर्दोषं वधमेतेषां षण्णामप्याततायिनाम् 12_003_0007 ब्रह्मा प्रोवाच भगवान्भार्गवाय महात्मने 12_003_0008 ब्रह्मक्षत्रविशां राजन्सत्पथे वर्ततामपि 12_003_0009 प्रसह्यागारमागम्य हन्तारं गरदं तथा 12_003_0010 अभक्ष्यापेयदातारमग्निदं च निशातयेत् 12_003_0011 मार्ग एष महीपानां गोब्राह्मणवधेषु च 12_003_0012 केशग्रहे च नारीणामपि युध्येत्पितामहम् 12_003_0013 ब्रह्माणं देवदेवेशं किं पुनः पापकारिणम् 12_003_0014 गोब्राह्मणार्थे व्यसने च राज्ञां 12_003_0015 राष्ट्रोपमर्दे स्वशरीरहेतोः 12_003_0016 स्त्रीणां च विक्रुष्टरुतानि श्रुत्वा 12_003_0017 विप्रोऽपि युध्येत महाप्रभावः 12_003_0018 धर्माद्विचलितं विप्रं निहन्यादाततायिनम् 12_003_0019 तस्यान्यत्र वधं विद्वान्मनसापि न चिन्तयेत् 12_003_0020 गोब्राह्मणवधे वृत्तं मन्त्रत्राणार्थमेव च 12_003_0021 न हन्यात्क्षत्रियो विप्रं स्वकुटुम्बस्य चात्यये 12_003_0022 तस्करेण नृशंसेन धर्मात्प्रचलितेन च 12_003_0023 क्षत्रबन्धुः परं शक्त्या युध्येद्विप्रेण संयुगे 12_003_0024 आततायिनमायान्तमपि वेदान्तगं रणे 12_003_0025 जिघांसन्तं जिघांसीयान्न तेन भ्रूणहा भवेत् 12_003_0026 ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यन्त्यजोऽथ वा 12_003_0027 न हन्याद्ब्राह्मणं शान्तं तृणेनापि कदाचन 12_003_0028 ब्राह्मणायावगुर्येत स्पृष्टे गुरुतरं भवेत् 12_003_0029 वर्षाणां त्रिशतं पापः प्रतिष्ठां नाधिगच्छति 12_003_0030 सहस्रं त्वेव वर्षाणि निहत्य नरके पतेत् 12_003_0031 तस्मान्नैवापगुर्याद्धि नैव शस्त्रं निपातयेत् 12_003_0032 शोणितं यावतः पांसून्गृह्णातीति हि धारणा 12_003_0033 तावतीः स समाः पापो नरके परिवर्तते 12_003_0034 त्वगस्थिभेदं विप्रस्य यः कुर्यात्कारयेत वा 12_003_0035 ब्रह्महा स तु विज्ञेयः प्रायश्चित्ती नराधमः 12_003_0036 श्रोत्रियं ब्राह्मणं हत्वा तथात्रेयीं च ब्राह्मणीम् 12_003_0037 चतुर्विंशतिवर्षाणि चरेद्ब्रह्महणो व्रतम् 12_003_0038 द्विगुणा ब्रह्महत्येयं सर्वैः प्रोक्ता मनीषिभिः 12_003_0039 प्रायश्चित्तमकुर्वाणं कृताङ्कं विप्रवासयेत् 12_003_0040 ब्राह्मणं क्षत्रियं वैश्यं शूद्रं वा घातयेन्नृपः 12_003_0041 ब्रह्मघ्नं तस्करं चैव मा भूदेवं चरिष्यति 12_003_0042 छित्त्वा हस्तौ च पादौ नासिकोष्ठौ च भूपतिः 12_003_0043 ब्रह्मघ्नं चोत्तमं पापं नेत्रोद्धारेण योजयेत् 12_003_0044 शूद्रस्यैष स्मृतो दण्डस्तद्वद्राजन्यवैश्ययोः 12_003_0045 प्रायश्चित्तमकुर्वाणं ब्राह्मणं तु प्रवासयेत् 12_003_0046 क्षत्रियं वैश्यशूद्रौ वा शस्त्रेणैव तु घातयेत् 12_003_0047 ब्रह्मघ्नान्ब्राह्मणान्राजा कृताङ्कान्विप्रवासयेत् 12_003_0048 विकलेन्द्रियांस्त्रिवर्णांश्च चण्डालैः सह वासयेत् 12_003_0049 तैश्च यः संपिबेत्कश्चित्स पिबन्ब्रह्महा भवेत् 12_003_0050 प्रेतानां न च देयानि पिण्डदानानि केनचित् 12_003_0051 कृष्णवर्णा विरूपा च निर्णीता लम्बमूर्धजा 12_003_0052 दुनोत्यदृष्टा कर्तारं ब्रह्महत्येति तां विदुः 12_003_0053 ब्रह्मघ्नेन पिबन्तश्च विप्रा देशाः पुराणि च 12_003_0054 अचिरादेव पीड्यन्ते दुर्भिक्षव्याधितस्करैः 12_003_0055 ब्राह्मणं पापकर्माणं विप्राणामाततायिनम् 12_003_0056 क्षत्रियं वैश्यशूद्रौ च नेत्रोद्धारेण योजयेत् 12_003_0057 दुर्बलानां बलं राजा बलिनो ये च साधवः 12_003_0058 बलिनां दुर्बलानां च पापानां मृत्युरिष्यते 12_003_0059 सदोषमपि यो हन्यादश्राव्य जगतीपतेः 12_003_0060 दुर्बलं बलवन्तं वा स पराजयमर्हति 12_003_0061 राजाज्ञां प्राड्विवाकं च नेच्छेद्यश्चापि निष्पतेत् 12_003_0062 साक्षिणं साधुवाक्यं च जितं तमपि निर्दिशेत् 12_003_0063 बन्धनान्निष्पतेद्यश्च प्रतिभूर्न ददाति च 12_003_0064 कुलजश्च धनाढ्यश्च स पराजयमर्हति 12_003_0065 राजाज्ञया समाहूतो यो न गच्छेत्सभां नरः 12_003_0066 बलवन्तमुपाश्रित्य सायुधः स पराजितः 12_003_0067 तं दण्डेन विनिर्जित्य महासाहसिकं नरम् 12_003_0068 वियुक्तदेहसर्वस्वं परलोकं विसर्जयेत् 12_003_0069 मृतस्यापि न देयानि पिण्डदानानि केनचित् 12_003_0070 दत्त्वा दण्डं प्रयच्छेत मध्यमं पूर्वसाहसम् 12_003_0071 कुलस्त्रीव्यभिचारं च राष्ट्रस्य च विमर्दनम् 12_003_0072 ब्रह्महत्यां च चौर्यं च राजद्रोहं च पञ्चमम् 12_003_0073 महान्ति पातकान्याहुरृषयः पातकानि ह 12_003_0074 युद्धादन्यत्र हिंसायां सुरापस्य च कीर्तने 12_003_0075 महान्तं गुरुतल्पे च मित्रद्रोहे च पातकम् 12_003_0076 न कथंचिदुपेक्षेत महासाहसिकं नरम् 12_003_0077 सर्वस्वमपहृत्याशु ततः प्राणैर्वियोजयेत् 12_003_0078 त्रिषु वर्णेषु यो दण्डः प्रणीतो ब्रह्मणा पुरा 12_003_0079 महासाहसिकं विप्रं कृताङ्कं विप्रवासयेत् 12_003_0080 साहस्रो वा भवेद्दण्डः काञ्चनो देहनिष्क्रयः 12_003_0081 चतुर्णामेव वर्णानामेवमाहोशनाः कविः 12_003_0082 नारीणां बालवृद्धानां गोः पाते च महामतिः 12_003_0083 पापानां दुर्विनीतानां प्राणान्तं च बृहस्पतिः 12_003_0084 दण्डमाह महाभाग सर्वेषां चाततायिनाम् 12_003_0085 सर्वेषां पापबुद्धीनां पापं कर्मेह कुर्वताम् 12_003_0086 धृतराष्ट्रस्य पुत्राणां दण्डो निर्दोष इष्यते 12_003_0087 सौबलस्य च दुर्बुद्धेः कर्णस्य च दुरात्मनः 12_003_0088 पश्यतां चैव शूराणां याहं द्यूते सभां तदा 12_003_0089 रजस्वला समानीता भवतां पश्यतां नृप 12_003_0090 वाससैकेन संवीता भवद्दोषेण भूपते 12_003_0091 मा भूद्धर्मविलोपस्ते धृतराष्ट्रकुलक्षयात् 12_003_0092 क्रोधाग्निना तु दग्धं च सपशुद्रव्यसंचयम् 12_003_0093 साहमेवंविधं दुःखं संप्राप्ता तव हेतुना 12_003_0094 आदित्यस्य प्रसादेन न च प्राणैर्वियोजिता 12_003_0095 रक्षिता देवदेवेन जगतः कालहेतुना 12_003_0096 दिवाकरेण देवेन विवस्त्रा न कृता तदा % After adhy. 12.26, N (except D7) ins.: 12_004_0001 अस्मिन्नेव प्रकरणे धनंजयमुदारधीः 12_004_0002 अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः 12_004_0003 यदेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति 12_004_0004 न स्वर्गो न सुखं न श्रीर्निर्धनस्येति तन्मृषा 12_004_0005 स्वाध्याययज्ञसंसिद्धा दृश्यन्ते बहवो जनाः 12_004_0006 तपोरताश्च मुनयो येषां लोकाः सनातनाः 12_004_0007 ऋषीणां समयं शश्वद्ये रक्षन्ति धनंजय 12_004_0008 आश्रिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः 12_004_0009 स्वाध्यायनिष्ठांश्च मुनीञ्ज्ञाननिष्ठांस्तथापरान् 12_004_0010 बुध्येथाः संततं चापि कर्मनिष्ठान्धनंजय 12_004_0011 ज्ञाननिष्ठेषु कार्याणि प्रतिष्ठाप्यानि पाण्डव 12_004_0012 वैखानसानां वचनं यथा नो विदितं पुरा 12_004_0013 अजाश्च पृश्नयश्चैव सिकताश्चैव भारत 12_004_0014 अरुणाः केतवश्चैव स्वाध्यायेन दिवं गताः 12_004_0015 अवाप्यैतानि कर्माणि वेदोक्तानि धनंजय 12_004_0016 दानमध्ययनं यज्ञो निग्रहश्चैव दुर्ग्रहः 12_004_0017 दक्षिणेन च पन्थानमर्यम्णो ये दिवं गताः 12_004_0018 एतान्क्रियावतां लोकानुक्तवान्पूर्वमप्यहम् 12_004_0019 उत्तरेण तु पन्थानं नियमाद्यं प्रपश्यसि 12_004_0020 एते त्यागवतां लोका भान्ति पार्थ सनातनाः 12_004_0021 तत्रोत्तरां गतिं पार्थ प्रशंसन्ति पुराविदः 12_004_0022 संतोषात्स्वर्गगमनं संतोषः परमं सुखम् 12_004_0023 तुष्टेर्न किंचित्परतः सा सम्यक्प्रतितिष्ठति 12_004_0024 विनीतक्रोधहर्षस्य सततं सिद्धिरुत्तमा 12_004_0025 अत्राप्युदाहरन्तीमा गाथा गीता ययातिना 12_004_0026 याभिः प्रत्याहरेत्कामान्कूर्मोऽङ्गानीव सर्वशः 12_004_0027 यदा चायं न बिभेति यदा चास्मान्न बिभ्यति 12_004_0028 यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा 12_004_0029 यदा न भावं कुरुते सर्वभूतेषु पापकम् 12_004_0030 कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12_004_0031 विनीतमानमोहस्य बहुसङ्गविवर्जिनः 12_004_0032 तदात्मज्योतिषः साधोर्निर्वाणमुपपद्यते 12_004_0033 इदं तु शृणु मे पार्थ ब्रुवतः संयतेन्द्रियः 12_004_0034 धर्ममन्ये वृत्तमन्ये धनमीहन्ति चापरे 12_004_0035 धनहेतोर्य ईहेत तस्यानीहा गरीयसी 12_004_0036 भूयान्दोषो हि वित्तेषु यश्च धर्मस्तदाश्रयः 12_004_0037 प्रत्यक्षमनुपश्यामस्त्वमपि द्रष्टुमर्हसि 12_004_0038 वर्जनं वर्जनीयानामीहमानेन दुष्करम् 12_004_0039 ये वित्तमभिपद्यन्ते सम्यक्तेषु सुदुर्लभम् 12_004_0040 द्रुह्यतः प्रैति तत्प्राहुः प्रतिकूलं यथातथम् 12_004_0041 यस्तु संभिन्नवृत्तः स्याद्वीतशोकभयो नरः 12_004_0042 अल्पेन तृषितो द्रुह्यन्भ्रूणहत्यां न बुध्यते 12_004_0043 दुष्यन्त्याददतो भृत्या नित्यं दस्युभयादिव 12_004_0044 दुर्लभं च धनं प्राप्य भृशं दत्त्वानुतप्यते 12_004_0045 अधनः कस्य किं वाच्यो विमुक्तः सर्वतः सुखी 12_004_0046 देवस्वमुपगृह्यैव धनेन न सुखी भवेत् 12_004_0047 अत्र गाथां यज्ञगीतां कीर्तयन्ति पुराविदः 12_004_0048 त्रयीमुपाश्रितां लोके यज्ञसंस्तरकारिकाम् 12_004_0049 यज्ञाय सृष्टानि धनानि धात्रा 12_004_0050 यज्ञाय सृष्टः पुरुषो रक्षिता च 12_004_0051 तस्मात्सर्वं यज्ञ एवोपयोज्यं 12_004_0052 धनं न कामाय हितं प्रशस्तम् 12_004_0053 एतस्यार्थे च कौन्तेय धनं धनवतां वर 12_004_0054 धाता ददाति मर्त्येभ्यो यज्ञार्थमिति विद्धि तत् 12_004_0055 तस्माद्बुध्यन्ति पुरुषा न हि तत्कस्यचिद्ध्रुवम् 12_004_0056 श्रद्दधानस्ततो लोके दद्याच्चैव यजेत च 12_004_0057 लब्धस्य त्यागमेवाहुर्न भोगं न च संक्षयम् 12_004_0058 तस्य किं संचयेनार्थः कार्ये ज्यायसि तिष्ठति 12_004_0059 ये स्वधर्मादपेतेभ्यः प्रयच्छन्त्यल्पबुद्धयः 12_004_0060 शतं वर्षाणि ते प्रेत्य पुरीषं भुञ्जते जनाः 12_004_0061 अनर्हते यद्ददाति न ददाति यदर्हते 12_004_0062 अर्हानर्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः 12_004_0063 लब्धानां द्रव्यजातानां बोद्धव्यौ द्वावतिक्रमौ 12_004_0064 अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् % After 12.40.22, T2 ins.: 12_005_0001 श्रीमहाभारताख्यानं वाञ्छितार्थफलप्रदम् 12_005_0002 आयुष्यं पुष्टिजननं पुत्रपौत्राभिवृद्धिदम् 12_005_0003 सर्वसौभाग्यदं पुंसां सर्वाघौघनिवारणम् 12_005_0004 श्रीमतो वासुदेवस्य नित्यभक्त्येकसाधकम् 12_005_0005 शिवस्य वासुदेवस्य देवदेवस्य चोभयोः 12_005_0006 माहात्म्येन विशुद्धेन सर्वतः समलंकृतम् 12_005_0007 राजर्षीणां पुण्यकृतां मुनीनां च महात्मनाम् 12_005_0008 माहात्म्यं च महापुण्यं युद्धानां चैव कौशलम् 12_005_0009 क्षेत्राणां चैव तीर्थानां नदीनां च प्रकीर्तनम् 12_005_0010 महाभारतमाख्यानमितिहासं महाफलम् 12_005_0011 आरभ्य शंतनोर्जन्म पाण्डवानां महात्मनाम् 12_005_0012 राज्याभिषेकपर्यन्तं प्रयतः सुसमाहितः 12_005_0013 शृणुयादर्थसिद्ध्यर्थं सर्वान्कामानवाप्नुयात् 12_005_0014 अभिषेचनिकाध्यायं श्रुत्वा नित्यं समाहितः 12_005_0015 पयसा सर्पिषा चैव भक्ष्यभोज्यान्नसंचयैः 12_005_0016 भोजयेद्ब्राह्मणान्मुख्याञ्श्रेयसः साधनं हि तत् 12_005_0017 महाभारतवक्तारं व्यासबुद्ध्या प्रपूजयेत् 12_005_0018 वस्त्रालंकारगन्धाद्यैरुपचारैः समाहितः % D7 ins. after 76* following 12.47.30: T1 G1.2 % (which ins. 76*-77*) after 77*: T2 after 12.47.54: 12_006_0001 अव्यक्तं बुद्ध्यहंकारो मनो बुद्धीन्द्रियाणि च 12_006_0002 तन्मात्राणि विशेषाश्च तस्मै तत्त्वात्मने नमः 12_006_0003 भूतं भव्यं भविष्यच्च भूतादिप्रभवाप्ययः 12_006_0004 योऽग्रजः सर्वभूतानां तस्मै भूतात्मने नमः 12_006_0005 यस्य यज्ञे वराहस्य विष्णोरमिततेजसः 12_006_0006 प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः 12_006_0007 यं हि सूक्ष्मं विचिन्वन्ति परं सूक्ष्मविदो जनाः 12_006_0008 सूक्ष्मासूक्ष्मं च यद्ब्रह्म तस्मै सूक्ष्मात्मने नमः 12_006_0009 मत्स्यो भूत्वा विरिञ्चाय येन वेदाः समाहृताः 12_006_0010 रसातलगताः शीघ्रं तस्मै मत्स्यात्मने नमः 12_006_0011 मन्दराद्रिर्धृतो येन प्राप्ते ह्यमृतमन्थने 12_006_0012 अतिकर्कशदेहाय तस्मै कूर्मात्मने नमः 12_006_0013 वाराहं रूपमास्थाय महीं सवनपर्वताम् 12_006_0014 उद्धरत्येकदंष्ट्रेण तस्मै क्रोडात्मने नमः 12_006_0015 नारसिंहवपुः कृत्वा सर्वलोकभयंकरम् 12_006_0016 हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः 12_006_0017 पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रनखैर्युतम् 12_006_0018 दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः 12_006_0019 वामनं रूपमास्थाय बलिं संयम्य मायया 12_006_0020 त्रैलोक्यं क्रान्तवान्यस्तु तस्मै क्रान्तात्मने नमः 12_006_0021 जमदग्निसुतो भूत्वा रामः शस्त्रभृतां वरः 12_006_0022 महीं निःक्षत्रियां चक्रे तस्मै रामात्मने नमः 12_006_0023 त्रिःसप्तकृत्वो यश्चैको धर्मव्युत्क्रान्तिगौरवात् 12_006_0024 जघान क्षत्रियान्संघे तस्मै क्रोधात्मने नमः 12_006_0025 रामो दाशरथिर्भूत्वा पुलस्त्यकुलनन्दनम् 12_006_0026 जघान रावणं संख्ये तस्मै क्षत्रात्मने नमः 12_006_0027 यो हली मुसली श्रीमान्नीलाम्बरधरः स्थितः 12_006_0028 रामाय रौहिणेयाय तस्मै भोगात्मने नमः 12_006_0029 शङ्खिने चक्रिणे नित्यं शार्ङ्गिणे पीतवाससे 12_006_0030 वनमालाधरायैव तस्मै कृष्णात्मने नमः 12_006_0031 वसुदेवसुतः श्रीमान्क्रीडितो नन्दगोकुले 12_006_0032 कंसस्य निधनार्थाय तस्मै क्रीडात्मने नमः 12_006_0033 वसुदेवत्वमागम्य यदोर्वंशसमुद्भवः 12_006_0034 भूभारहरणं चक्रे तस्मै कृष्णात्मने नमः 12_006_0035 सारथ्यमर्जुनस्याजौ कुर्वन्गीतामृतं ददौ 12_006_0036 लोकत्रयोपकाराय तस्मै ब्रह्मात्मने नमः 12_006_0037 दानवांस्तु वशे कृत्वा पुनर्बुद्धत्वमागतः 12_006_0038 सर्गस्य रक्षणार्थाय तस्मै शुद्धात्मने नमः 12_006_0039 हनिष्यति कलौ प्राप्ते म्लेच्छांस्तुरगवाहनः 12_006_0040 धर्मसंस्थापको यस्तु तस्मै कल्क्यात्मने नमः 12_006_0041 क्षत्रियाणां सहस्राणि प्रयुतान्यर्बुदानि च 12_006_0042 योऽवधीद्भारते युद्धे तस्मै क्रीडात्मने नमः 12_006_0043 तारान्वये कालनेमिं हत्वा दानवपुंगवम् 12_006_0044 ददौ राज्यं महेन्द्राय तस्मै मुख्यात्मने नमः 12_006_0045 यः सर्वप्राणिनां देहे साक्षीभूतो व्यवस्थितः 12_006_0046 अक्षरक्षरमाणानां तस्मै साक्ष्यात्मने नमः 12_006_0047 नमोऽस्तु ते महादेव नमस्ते भक्तवत्सल 12_006_0048 सुब्रह्मण्य नमस्तेऽस्तु प्रसीद परमेश्वर 12_006_0049 अव्यक्तव्यक्तरूपेण व्याप्तं सर्वं त्वया विभो 12_006_0050 नारायणं सहस्राक्षं सर्वलोकमहेश्वरम् 12_006_0051 हिरण्यनाभं यज्ञाङ्गममृतं विश्वतोमुखम् 12_006_0052 सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् 12_006_0053 येषां हृदिस्थो देवेशो मङ्गलायतनं हरिः 12_006_0054 मङ्गलं भगवान्विष्णुर्मङ्गलं मधुसूदनः 12_006_0055 मङ्गलं पुण्डरीकाक्षो मङ्गलं गरुडध्वजः % After 12.47.47, D2.6 ins.: 12_007_0001 सुतले तलमध्यस्थो हत्वा तु मधुकैटभौ 12_007_0002 उद्धृता येन वै वेदास्तस्मै मत्स्यात्मने नमः 12_007_0003 ससागरनगां बिभ्रत्सप्तद्वीपां वसुंधराम् 12_007_0004 यो धारयति पृष्ठेन तस्मै कूर्मात्मने नमः 12_007_0005 एकार्णवे महीं मग्नां वाराहं रूपमास्थितः 12_007_0006 उद्दधार महीं योऽसौ तस्मै क्रोडात्मने नमः 12_007_0007 नारसिंहं ततः कृत्वा यस्त्रैलोक्यभयंकरम् 12_007_0008 हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः 12_007_0009 वामनं रूपमास्थाय बलिं संयम्य मायया 12_007_0010 इमे क्रान्तास्त्रयो लोकास्तस्मै क्रान्तात्मने नमः 12_007_0011 जमदग्निसुतो भूत्वा रामः परशुधृक्प्रभुः 12_007_0012 सहस्रार्जुनहन्ता यस्तस्मा उग्रात्मने नमः 12_007_0013 रामो दाशरथिर्भूत्वा पौलस्त्यकुलनन्दनम् 12_007_0014 जघान रावणं संख्ये तस्मै क्षत्रात्मने नमः 12_007_0015 वसुदेवसुतः श्रीमान्वासुदेवो जगत्पतिः 12_007_0016 जहार वसुधाभारं तस्मै कृष्णात्मने नमः 12_007_0017 बुद्धरूपं समास्थाय सर्वधर्मपरायणः 12_007_0018 मोहयन्सर्वभूतानि तस्मै मोहात्मने नमः 12_007_0019 हनिष्यति कलेरन्ते म्लेच्छांस्तुरगवाहनः 12_007_0020 धर्मसंस्थापनार्थाय तस्मै कालात्मने नमः 12_007_0021 अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः % After 12.74.2ab, D7 S ins.: 12_008_0001 तेषामर्थश्च कामश्च धर्मश्चेति विनिश्चयः 12_008_0002 श्लोकांश्चोशनसा गीतांस्तान्निबोध युधिष्ठिरः 12_008_0003 उच्छिष्टः स भवेद्राजा यस्य नास्ति पुरोहितः 12_008_0004 रक्षसामसुराणां च पिशाचोरगपक्षिणाम् 12_008_0005 शत्रूणां च भवेद्वध्यो यस्य नास्ति पुरोहितः 12_008_0006 ब्रह्मत्वं सर्वयज्ञेषु कुर्वीताथर्वणो द्विजः 12_008_0007 राज्ञश्चाथर्ववेदेन सर्वकर्माणि कारयेत् 12_008_0008 ब्रूयाद्गर्ह्याणि सततं महोत्पातान्यघानि च 12_008_0009 इष्टमङ्गलयुक्तानि तथान्तःपुरकाणि च 12_008_0010 गीतनृत्ताधिकारेषु संमतेषु महीपतेः 12_008_0011 कर्तव्यं करणीयानि वैश्वदेवबली तथा 12_008_0012 पक्षसंधिषु कुर्वीत महाशान्तिं पुरोहितः 12_008_0013 रौद्रहोमसहस्रं च स्वस्य राज्ञः प्रियं हितम् 12_008_0014 राज्ञः पापमलाः सप्त यानृच्छति पुरोहितः 12_008_0015 अमात्याश्च कुकर्माणो मन्त्रिणश्चाप्युपेक्षकाः 12_008_0016 चौर्यमव्यवहारं च व्यवहारोपसेविनाम् 12_008_0017 अदण्ड्यदण्डनं चैव दण्ड्यानां चाप्यदण्डनम् 12_008_0018 हिंसा चान्यत्र संग्रामाद्यज्ञाच्च मल उच्यते 12_008_0019 कुभृत्यैस्तु प्रजानाशः सप्तमस्तु महामलः 12_008_0020 रौद्रैर्होमैर्महाशान्त्या घृतकम्बलकर्मणा 12_008_0021 भृग्वङ्गिरो विधिज्ञो वै पुरोधा निर्णुदेन्मलान् 12_008_0022 एतान्हित्वा दिवं याति राजा सप्त महामलान् 12_008_0023 सामात्यः सपुरोधाश्च प्रजानां पालने रतः 12_008_0024 एतस्मिन्नेव कौरव्य पौरोहित्ये महामते 12_008_0025 श्लोकानाह सुरेन्द्रस्य गुरुर्देवो बृहस्पतिः 12_008_0026 तान्निबोध महाभाग महीपालहिताञ्शुभान् 12_008_0027 ऋग्वेदे सामवेदे च यजुर्वेदे च वाजिनाम् 12_008_0028 न निर्दिष्टानि कर्माणि त्रिषु स्थानेषु भूभृताम् 12_008_0029 शान्तिकं पौष्टिकं चैव अनिष्टानां च शातनम् 12_008_0030 शप्तास्ते याज्ञवल्क्येन यज्ञानां हितमीहता 12_008_0031 ब्रह्मिष्ठानां वरिष्ठेन ब्रह्मणः संमते विभोः 12_008_0032 बह्वृचं सामगं चैव वाजिनं च विवर्जयेत् 12_008_0033 बह्वृचो राष्ट्रनाशाय राजनाशाय सामगः 12_008_0034 अध्वर्युर्बलनाशाय प्रोक्तो वाजसनेयकः 12_008_0035 अब्राह्मणेषु वर्णेषु मन्त्रान्वाजसनेयकान् 12_008_0036 शान्तिके पौष्टिके चैव नित्यं कर्मणि वर्जयेत् 12_008_0037 ब्राह्मणस्य महीपस्य सर्वथा न विरोधिनः 12_008_0038 वेदाश्चत्वार इत्येते ब्राह्मणा ये च तद्विदुः 12_008_0039 पौरोहित्ये प्रमाणं तु ब्राह्मणश्च महीपते 12_008_0040 जात्या न क्षत्रियः प्रोक्तः क्षतत्राणं करोति यः 12_008_0041 चातुर्वर्ण्यबहिष्ठोऽपि स एव क्षत्रियः स्मृतः 12_008_0042 भार्गवाङ्गिरसैर्मन्त्रैस्तेषां कर्म विधीयते 12_008_0043 वैतानं कर्म यच्चैव गृह्यकर्म च यत्स्मृतम् 12_008_0044 द्विजातीनां त्रयाणां तु सर्वकर्म विधीयते 12_008_0045 राजधर्मप्रवृत्तानां हितार्थं त्रीणि कारयेत् 12_008_0046 शान्तिकं पौष्टिकं चैव तथाभिचरणं च यत् 12_008_0047 अग्निष्टोममुखैर्यज्ञैर्दूषिता भूपकर्मभिः 12_008_0048 न सम्यक्फलमिच्छन्ति ये यजन्ति द्विजातयः 12_008_0049 पौरोहित्यं हि कुर्वाणा नाशं यास्यन्ति भूभृताम् 12_008_0050 यज्ञकर्माणि कुर्वाणा ऋत्विजस्तु विरोधिनः 12_008_0051 ब्रह्मक्षत्रविशः सर्वे पौरोहित्ये विवर्जिताः 12_008_0052 तदभावे च पारक्यं निर्दिष्टं राजकर्मसु 12_008_0053 ऋषिणा याज्ञवल्क्येन तत्तथा न तदन्यथा 12_008_0054 भार्गवाङ्गिरसां वेदे कृतविद्यः षडङ्गवित् 12_008_0055 यज्ञकर्मविधिज्ञश्च विधिज्ञः पौष्टिकेषु च 12_008_0056 अष्टादशविकल्पानां विधिज्ञः शान्तिकर्मणाम् 12_008_0057 सर्वरोगविहीनश्च संयतः संयतेन्द्रियः 12_008_0058 श्वित्रकुष्ठक्षयक्षीणैर्ग्रहापस्मारदूषितैः 12_008_0059 अशस्तैर्वातदुष्टैश्च दूरस्थैः संवदेन्नृपः 12_008_0060 रोगिणं त्वृत्विजं चैव वर्जयेच्च पुरोहितम् 12_008_0061 न चान्यस्य कृतं येन पौरोहित्यं कदाचन 12_008_0062 यस्य याज्यो मृतश्चैव भ्रष्टः प्रव्रजितोऽथ वा 12_008_0063 युद्धे पराजितश्चैव सर्वांस्तान्वर्जयेन्नृपः 12_008_0064 नक्षत्रस्यानुकूल्येन यः संजातो नरेश्वरः 12_008_0065 राजशास्त्रविनीतश्च श्रेयान्राज्ञः पुरोहितः 12_008_0066 अधन्यानां निमित्तानामुत्पातानामथार्थवित् 12_008_0067 शत्रुपक्षक्षयज्ञश्च श्रेयान्राज्ञः पुरोहितः 12_008_0068 वाजिनं तदभावे च चरकाध्वर्यवानथ 12_008_0069 बह्वृचं सामगं चैव नीतिशास्त्रकृतश्रमान् 12_008_0070 कृतिनोऽथर्वणे वेदे स्थापयेत्तु पुरोहितान् 12_008_0071 हिंसालिङ्गा हि निर्दिष्टा मन्त्रा वैतानिकैर्द्विजैः 12_008_0072 न तानुच्चारयेत्प्राज्ञः क्षात्रधर्मविरोधिनः 12_008_0073 प्रजागुणः पुरोधाश्च पुरोहितगुणाः प्रजाः % After 12.77.5, D7 S ins.: 12_009_0001 म्लेच्छदेशास्तु ये केचित्पापैरध्युषिता नरैः 12_009_0002 गत्वा तु ब्राह्मणस्तांश्च चण्डालः प्रेत्य चेह च 12_009_0003 व्रात्यान्म्लेच्छांश्च शूद्रांश्च याजयित्वा द्विजाधमः 12_009_0004 अकीर्तिमिह संप्राप्य नरकं प्रतिपद्यते 12_009_0005 महावृन्दसमुद्राभ्यां पर्यायेणैकविंशतिम् 12_009_0006 ब्राह्मणो ऋग्यजुःसाम्नां मूढः कृत्वा तु विप्लवम् 12_009_0007 कल्पमेकं कृमिः सोऽथ नानाविष्ठासु जायते 12_009_0008 व्रात्ये म्लेच्छे तथा शूद्रे तस्करे पतितेऽशुचौ 12_009_0009 कुदेशे च सुरापे च ब्रह्मघ्ने वृषलीपतौ 12_009_0010 अनधीतिषु सर्वत्र भुञ्जाने यत्र तत्र वा 12_009_0011 बालस्त्रीवृद्धहन्तुश्च मातापित्रोर्गुरोस्तथा 12_009_0012 मित्रद्रुहि कृतघ्ने च गोघ्ने चैव कथंचन 12_009_0013 पुत्रघातिनि शत्रौ च न मन्त्रान्योजयेद्द्विजः 12_009_0014 स तेषां विप्लवः प्रोक्तो मन्त्रविद्भिः सनातनैः 12_009_0015 यदि विप्रो विदेशस्थस्तीर्थयात्रां गतोऽथ वा 12_009_0016 यदि भीतः प्रपन्नो वा कुदेशं शौचवर्जितम् 12_009_0017 सुसंयतः शुचिर्भूत्वा मन्त्रानुच्चारयेद्द्विजः 12_009_0018 आर्तश्चोच्चारयेन्मन्त्रमार्तत्राणपरोऽथ वा 12_009_0019 हीनेष्वपि प्रयुञ्जानो नासौ विप्लावकः स्मृतः 12_009_0020 क्रूरकर्मा सुकर्मा वा कर्मभिर्वञ्चितोऽथ वा 12_009_0021 तत्त्ववित्तरते पापं शीलवान्संयतेन्द्रियः % After 12.95.4, D7 S ins.: 12_010_0001 दण्डो हि बलवान्यत्र तत्र साम प्रयुज्यते 12_010_0002 प्रदानं सामपूर्वं च भेदमूलं प्रशस्यते 12_010_0003 त्रयाणां विफलं कर्म यदा पश्येत भूमिपः 12_010_0004 रन्ध्रं ज्ञात्वा ततो दण्डं प्रयुञ्जीताविचारयन् 12_010_0005 अभिभूतो यदा शत्रुः शत्रुभिर्बलवत्तरैः 12_010_0006 उपेक्षा तत्र कर्तव्या वध्यतां बलिनां बलम् 12_010_0007 दुर्बलो हि महीपालो यदा भवति भारत 12_010_0008 उपेक्षा तत्र कर्तव्या चतुर्णामविरोधिनी 12_010_0009 उपायः पञ्चमः सोऽपि सर्वेषां बलवत्तरः 12_010_0010 भार्गवेण च गीतानां श्लोकानां कौसलाधिप 12_010_0011 विज्ञाय तत्त्वं तत्त्वज्ञ तत्त्वतस्तत्करिष्यसि 12_010_0012 यदि रक्षः पिशाचेन हन्यते यत्र कुत्रचित् 12_010_0013 उपेक्षा तत्र कर्तव्या वध्यतां बलिनां बलिः 12_010_0014 दुर्बलो हि महीपालः शत्रूणां शत्रुमुद्धरेत् 12_010_0015 पादलग्नं करस्थेन कण्टकेनैव कण्टकम् 12_010_0016 शठानां सचिवानां च म्लेच्छानां च महीपते 12_010_0017 एष उक्त उपायानामुपेक्षा बलवत्तमा 12_010_0018 अश्मना नाशयेल्लोहं लोहेनाश्मानमेव च 12_010_0019 बिल्वानीवापरैर्बिल्वैर्म्लेच्छान्म्लेच्छैः प्रसादयेत् 12_010_0020 दासानां च प्रदृप्तानामेतदेवेह कारयेत् 12_010_0021 चण्डालम्लेच्छजातीनां दण्डेन च निवारणम् 12_010_0022 शठानां दुर्विनीतैश्च पूर्वमुक्तं समाचरेत् 12_010_0023 अन्याः शठाश्च सचिवास्तथा कुब्राह्मणादयः 12_010_0024 उपायैः पञ्चभिः साध्याश्चतुर्वर्गविरोधिनः % D7 ins. after 232* following 12.99.10: S after % 12.99.11: 12_011_0001 ऐश्वर्यमीदृशं प्राप्तः सर्वदेवैः सुदुर्लभम् 12_011=0001 शक्र उवाच 12_011_0002 यदनेन कृतं कर्म प्रत्यक्षं ते महीपते 12_011_0003 पुरा पालयतः सम्यक्पृथिवीं धर्मतो नृप 12_011_0004 शत्रवो निर्जिताः सर्वे ये तवाहितकारिणः 12_011_0005 संधमो विधमश्चैव सुधमश्च महाबलः 12_011_0006 राक्षसा दुर्जया लोके त्रयस्ते युद्धदुर्मदाः 12_011_0007 पुत्रास्ते शतशृङ्गस्य राक्षसस्य महीपतेः 12_011_0008 अथ तस्मिञ्शुभे काले तव यज्ञं वितन्वतः 12_011_0009 अश्वमेधं महायागं देवानां हितकाम्यया 12_011_0010 तस्य ते खलु विघ्नार्थमागता राक्षसास्त्रयः 12_011_0011 कोटीशतपरीवारां राक्षसानां महाचमूम् 12_011_0012 परिगृह्य ततः सर्वाः प्रजा बन्दीकृतास्तव 12_011_0013 विह्वलाश्च प्रजाः सर्वाः सर्वे च तव सैनिकाः 12_011_0014 निराकृतस्त्वया चासीत्सुदेवः सैन्यनायकः 12_011_0015 तत्रामात्यवचः श्रुत्वा निरस्तः सर्वकर्मसु 12_011_0016 श्रुत्वा तेषां वचो भूयः सोपधं वसुधाधिप 12_011_0017 सर्वसैन्यसमायुक्तः सुदेवः प्रेरितस्त्वया 12_011_0018 राक्षसानां वधार्थाय दुर्जयानां नराधिप 12_011_0019 नाजित्वा राक्षसीं सेनां पुनरागमनं तव 12_011_0020 बन्दीमोक्षमकृत्वा च न चागमनमिष्यते 12_011_0021 सुदेवस्तद्वचः श्रुत्वा प्रस्थानमकरोन्नृप 12_011_0022 संप्राप्तश्च स तं देशं यत्र बन्दीकृताः प्रजाः 12_011_0023 पश्यति स्म महाघोरां राक्षसानां महाचमूम् 12_011_0024 दृष्ट्वा संचिन्तयामास सुदेवो वाहिनीपतिः 12_011_0025 नेयं शक्या चमूर्जेतुमपि सेन्द्रैः सुरासुरैः 12_011_0026 नाम्बरीषः कलामेकामेषां क्षपयितुं क्षमः 12_011_0027 दिव्यास्त्रबलभूयिष्ठः किमहं पुनरीदृशः 12_011_0028 ततः सेनां पुनः सर्वां प्रेषयामास पार्थिव 12_011_0029 यत्र त्वं सहितः सर्वैर्मन्त्रिभिः सोपधैर्नृप 12_011_0030 ततो रुद्रं महादेवं प्रपन्नो जगतः पतिम् 12_011_0031 श्मशाननिलयं देवं तुष्टाव वृषभध्वजम् 12_011_0032 स्तुत्वा शस्त्रं समादाय स्वशिरश्छेत्तुमुद्यतः 12_011_0033 कारुण्याद्देवदेवेन गृहीतस्तस्य दक्षिणः 12_011_0034 स पाणिः सह शस्त्रेण दृष्ट्वा चेदमुवाच ह 12_011_0035 किमिदं साहसं पुत्र कर्तुकामो वदस्व मे 12_011_0036 स उवाच महादेवं शिरसा त्ववनीं गतः 12_011_0037 भगवन्वाहिनीमेनां राक्षसानां सुरेश्वर 12_011_0038 अशक्तोऽहं रणे जेतुं तस्मात्त्यक्ष्यामि जीवितम् 12_011_0039 गतिर्भव महादेव ममार्तस्य जगत्पते 12_011_0040 नागन्तव्यमजित्वा च मामाह जगतीपतिः 12_011_0041 अम्बरीषो महादेव क्षारितः सचिवैः सह 12_011_0042 तमुवाच महादेवः सुदेवं पतितं क्षितौ 12_011_0043 अधोमुखं महात्मानं सत्त्वानां हितकाम्यया 12_011_0044 धनुर्वेदं समाहूय सगणं सहविग्रहम् 12_011_0045 रथनागाश्वकलिलं दिव्यास्त्रसमलंकृतम् 12_011_0046 रथं च सुमहाभागं येन तत्त्रिपुरं हतम् 12_011_0047 धनुः पिनाकं खड्गं च रौद्रमस्त्रं च शंकरः 12_011_0048 निजघानासुरान्सर्वान्येन देवस्त्रियम्बकः 12_011_0049 उवाच च महादेवः सुदेवं वाहिनीपतिम् 12_011_0050 रथादस्मात्सुदेव त्वं दुर्जयस्तु सुरासुरैः 12_011_0051 मायया मोहितो भूमौ न पदं कर्तुमर्हसि 12_011_0052 अत्रस्थस्त्रिदशान्सर्वाञ्जेष्यसे सर्वदानवान् 12_011_0053 राक्षसाश्च पिशाचाश्च न शक्ता द्रष्टुमीदृशम् 12_011_0054 रथं सूर्यसहस्राभं किमु योद्धुं त्वया सह 12_011_0055 स जित्वा राक्षसान्सर्वान्कृत्वा बन्दीविमोक्षणम् 12_011_0056 घातयित्वा च तान्सर्वान्बाहुयुद्धे त्वयं हतः 12_011_0057 विधमं प्राप्य भूपाल विधमश्च निपातितः % After 12.118.6, D7 S (G3 missing) ins.: 12_012_0001 काकः श्वानोऽकुलीनश्च बिडालः सर्प एव च 12_012_0002 अकुलीना च या नारी तुल्यास्ते परिकीर्तिताः 12_012_0003 लोकपालाः सदोद्विग्नाः पश्यन्त्यकुलजान्यथा 12_012_0004 नारीं वा पुरुषं वाथ शीलं तत्रापि कारणम् 12_012_0005 दुष्कुलीना च या स्त्री स्याद्दुष्कुलीनश्च यः पुमान् 12_012_0006 अहिंसाशीलसंयोगाद्धर्माच्च कुलतां व्रजेत् 12_012_0007 धर्मं प्रति महाराज श्लोकानाह बृहस्पतिः 12_012_0008 शृणु सर्वान्महीपाल हृदि तांश्च करिष्यसि 12_012_0009 असितं सितकर्माणं यथा दान्तं तपस्विनम् 12_012_0010 वृत्तस्थमपि चण्डालं तं देवा ब्राह्मणं विदुः 12_012_0011 यदि घातयते कश्चित्पापसत्त्वं प्रजाहिते 12_012_0012 सर्वसत्त्वहितार्थाय न तेनासौ विहिंसकः 12_012_0013 द्वीपिनं शरभं सिंहं व्याघ्रं कुञ्जरमेव च 12_012_0014 महिषं च वराहं च सूकरश्वानपन्नगान् 12_012_0015 गोब्राह्मणहितार्थाय बालस्त्रीरक्षणाय च 12_012_0016 वृद्धातुरपरित्राणे यो हिनस्ति स धर्मवित् 12_012_0017 ब्राह्मणः पापकर्मा च म्लेच्छो वा धार्मिकः शुचिः 12_012_0018 श्रेयांस्तत्र भवेन्म्लेच्छो ब्राह्मणः पापकृन्न च 12_012_0019 दुष्कुलीनः कुलीनो वा यः कश्चिच्छीलवान्नरः 12_012_0020 प्रकृतिं तस्य विज्ञाय स्थिरां वा यदि वास्थिराम् 12_012_0021 शीलवानुत्तमं कर्म कुर्याद्राजा समाहितः 12_012_0022 नियुञ्जीत महीपालो दुर्वृत्तं पापकर्मसु % After 12.122.25, D7 S (G3 missing) ins.: 12_013_0001 ययासौ नीयते दण्डः सततं पापकारिषु 12_013_0002 दण्डस्य नयनात्सा हि दण्डनीतिरिहोच्यते 12_013_0003 भूयः स भगवान्ध्यात्वा चिरं शूलधरः प्रभुः 12_013_0004 असृजत्सर्वशास्त्राणि महादेवो महेश्वरः 12_013_0005 दण्डनीतेः प्रयोगार्थं प्रमाणानि च सर्वशः 12_013_0006 विद्याश्चतस्रः कूटस्थास्तासां भेदविकल्पनाः 12_013_0007 अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः 12_013_0008 पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश 12_013_0009 आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः 12_013_0010 अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु 12_013_0011 दश चाष्टौ च विख्याता एता धर्मस्य संहिताः 12_013_0012 एतासामेव विद्यानां व्यासमाह महेश्वरः 12_013_0013 शतानि त्रीणि शास्त्राणामाह तन्त्राणि सप्ततिम् 12_013_0014 व्यास एव तु विद्यानां महादेवेन कीर्तितः 12_013_0015 तन्त्रं पाशुपतं नाम पाञ्चरात्रं च विश्रुतम् 12_013_0016 योगशास्त्रं च सांख्यं च तन्त्रं लोकायतं तथा 12_013_0017 तन्त्रं ब्रह्मतुला नाम तर्कविद्या दिवौकसाम् 12_013_0018 सुखदुःखार्थजिज्ञासा कारकं चेति विश्रुतम् 12_013_0019 तर्कविद्यास्तथा चाष्टौ स चोक्तो न्यायविस्तरः 12_013_0020 दश चाष्टौ च विज्ञेयाः पौराणा यज्ञसंहिताः 12_013_0021 पुराणाश्च प्रणीताश्च तावदेव हि संहिताः 12_013_0022 धर्मशास्त्राणि तद्वच्च एकार्थानीति नान्यथा 12_013_0023 एकार्थानि पुराणानि वेदाश्चैकार्थसंहिताः 12_013_0024 नानार्थानि च सर्वाणि तर्कशास्त्राणि शंकरः 12_013_0025 प्रोवाच भगवान्देवः कालज्ञानानि यानि च 12_013_0026 चतुःषष्टिप्रमाणानि आयुर्वेदं च सोत्तरम् 12_013_0027 अष्टादश विकल्पान्तां दण्डनीतिं च शाश्वतीम् 12_013_0028 गान्धर्वमितिहासं च नानाविस्तरमुक्तवान् 12_013_0029 इत्येताः शंकरप्रोक्ता विद्याः शब्दार्थसंयुताः 12_013_0030 पुनर्भेदसहस्रं च तासामेव तु विस्तरः 12_013_0031 ऋषिभिर्देवगन्धर्वैः सविकल्पः सविस्तरः 12_013_0032 शश्वदभ्यस्यते लोके वेद एव च सर्वशः 12_013_0033 विद्याश्चतस्रः संक्षिप्ता वेदवादाश्च ते स्मृताः 12_013_0034 एतासां पारगो यश्च स चोक्तो वेदपारगः 12_013_0035 वेदानां पारगो रुद्रो विष्णुरिन्द्रो बृहस्पतिः 12_013_0036 शुक्रः स्वायंभुवश्चैव मनुः परमधर्मवित् 12_013_0037 ब्रह्मा च परमो देवः सदा सर्वैः सुरासुरैः 12_013_0038 शर्वस्यानुग्रहाच्चैव व्यासो वै वेदपारगः 12_013_0039 अहं शांतनवो भीष्मः प्रसादान्माधवस्य च 12_013_0040 शंकरस्य प्रसादाच्च ब्रह्मणश्च कुरूद्वह 12_013_0041 वेदपारग इत्युक्तो याज्ञवल्क्यश्च सर्वशः 12_013_0042 कल्पे कल्पे महाभागैरृषिभिस्तत्त्वदर्शिभिः 12_013_0043 ऋषिपुत्रैरृषीकैश्च भिद्यन्ते मिश्रकैरपि 12_013_0044 शिवेन ब्रह्मणा चैव विष्णुना च विकल्पितः 12_013_0045 आदिकल्पे पुनश्चैव भिद्यन्ते साधुभिः पुनः 12_013_0046 इदानीमपि विद्वद्भिर्भिद्यन्ते च विकल्पकैः 12_013_0047 पूर्वजन्मानुसारेण बहुधेयं सरस्वती % After the initial ref. in 12.199, Kumbh. ed. Cv % ins.: 12_014_0001 तदेव सततं मन्ये न शक्यमनुवर्णितुम् 12_014_0002 यथानिदर्शनं वस्तु न शक्यमनुबोधितुम् 12_014_0003 यथा हि सारं जानाति न कथंचन संस्थितम् 12_014_0004 परकायच्छविस्तद्वद्देहेऽयं चेतनस्तथा 12_014_0005 विना कायं न सा छाया तां विना कायमस्त्युत 12_014_0006 तद्वदेव विना नास्ति प्रकृतेरिह वर्तनम् 12_014_0007 इदं विना परं नास्ति नेदमस्ति परं विना 12_014_0008 जीवात्मना त्वसौ छिन्नस्त्वेष चैव परात्मना 12_014_0009 तत्तथेति विदुः केचिदतथ्यमिति चापरे 12_014_0010 उभयं मे मतं विद्वन्मुक्तिहेतौ समाहितम् 12_014_0011 विमुक्तैश्च मृगः सोऽपि दृश्यते संयतेन्द्रियः 12_014_0012 सर्वेषां न हि दृश्यो हि तडिद्वत्स्फुरति ह्यसौ 12_014_0013 ब्राह्मणस्य समादृश्यो वर्तते सोऽपि किं पुनः 12_014_0014 विद्यते परमः शुद्धः साक्षिभूतो विभावसुः 12_014_0015 श्रुतिरेषा ततो नित्या तस्मादेकः परो मतः 12_014_0016 न प्रयोजनमुद्दिश्य चेष्टा तस्य महात्मनः 12_014_0017 तादृशोऽस्त्विति मन्तव्यस्तथा सत्यं महात्मना 12_014_0018 नानासंस्थेन भेदेन सदा गतिविभेदवत् 12_014_0019 तस्य भेदः समाख्यातो भेदो ह्यस्ति तथाविधः 12_014_0020 एवं विद्वन्विजानीहि परमात्मानमव्ययम् 12_014_0021 तत्तद्गुणविशेषेण संज्ञानामनुसंयुतम् 12_014_0022 सर्वेश्वरः सर्वमयः स च सर्वप्रवर्तकः 12_014_0023 सर्वात्मकः सर्वशक्तिः सर्वकारणकारणम् 12_014_0024 सर्वसाधारणः सर्वैरुपास्यश्च महात्मभिः 12_014_0025 वासुदेवेति विख्यातस्तं विदित्वाश्नुतेऽमृतम् % After 12.199, Kumbh. ed. Cv ins.: 12_015=0000 युधिष्ठिर उवाच 12_015_0001 पितामह महाप्राज्ञ दुःखशोकसमाकुले 12_015_0002 संसारचक्रे लोकानां निर्वेदो नास्ति किं न्विदम् 12_015=0002 भीष्म उवाच 12_015_0003 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12_015_0004 निबन्धनस्य संवादं भोगवत्या नृपोत्तम 12_015_0005 मुनिं निबन्धनं शुष्कं धमनीयाकृतिं तथा 12_015_0006 निरारम्भं निरालम्बमसज्जन्तं च कर्मणि 12_015_0007 पुत्रं दृष्ट्वाप्युवाचार्तं माता भोगवती तदा 12_015_0008 उत्तिष्ठ मूढ किं शेषे निरपेक्षः सुहृज्जनैः 12_015_0009 निरालम्बो धनोपाये पैतृकं तव किं धनम् 12_015=0009 निबन्धन उवाच 12_015_0010 पैतृकं मे महन्मातः सर्वदुःखालयं त्विह 12_015_0011 अस्त्येतत्तद्विघाताय यतिष्ये तत्र मा शुचः 12_015_0012 इदं शरीरमत्युग्रं पित्रा दत्तमसंशयम् 12_015_0013 तमेव पितरं गत्वा धनं तिष्ठति शाश्वतम् 12_015_0014 कश्चिन्महति संसारे वर्तमानो धनेच्छया 12_015_0015 वनदुर्गमभिप्राप्तो महत्क्रव्यादसंकुलम् 12_015_0016 सिंहव्याघ्रगजाकारैरतिघोरैर्महाशनैः 12_015_0017 समन्तात्सुपरिक्षिप्तं स दृष्ट्वा व्यथते पुमान् 12_015_0018 स तद्वनं ह्यनुचरन्विप्रधावन्नितस्ततः 12_015_0019 वीक्षमाणो दिशः सर्वाः शरणार्थं प्रधावति 12_015_0020 अथापश्यद्वनं रूढं समन्ताद्वागुरावृतम् 12_015_0021 वनमध्ये च तत्रासीदुदपानः समावृतः 12_015_0022 वल्लिभिस्तृणसंछिन्नैर्गूढाभिरभिसंवृतः 12_015_0023 स पपात द्विजस्तत्र विजने सलिलाशये 12_015_0024 विलग्नश्चाभवत्तस्मिँल्लतासंतानसंकुले 12_015_0025 बाहुभ्यां संपरिष्वक्तस्तया परमसत्त्वया 12_015_0026 स तथा लम्बते तत्र ऊर्ध्वपादो ह्यधःशिराः 12_015_0027 अधस्तत्रैव जातश्च जम्बूवृक्षः सुदुस्तरः 12_015_0028 कूपस्य तस्य वेलाया अपश्यत्सुमहाफलम् 12_015_0029 वृक्षं बहुविधं व्योमवल्लीपुष्पसमाकुलम् 12_015_0030 नानारूपा मधुकरास्तस्मिन्वृक्षेऽभवन्किल 12_015_0031 तेषां मधूनां बहुधा धारा प्रववृते तदा 12_015_0032 विलम्बमानः स पुमान्धारां पिबति सर्वदा 12_015_0033 न तस्य तृष्णा विरता पीयमानस्य संकटे 12_015_0034 परीप्सति च तां नित्यमतृप्तः स पुनः पुनः 12_015_0035 एवं स वसते तत्र दुःखिदुःखी पुनः पुनः 12_015_0036 मया तु तद्धनं देयं तव दास्यामि चेच्छसि 12_015_0037 तस्य च प्रार्थितः सोऽथ दत्त्वा मुक्तिमवाप सः 12_015_0038 सा च त्यक्त्वार्थसंकल्पं जगाम परमां गतिम् 12_015_0039 एवं संसारचक्रस्य स्वरूपज्ञा नृपोत्तम 12_015_0040 परं वैराग्यमागम्य गच्छन्ति परमं पदम् 12_015=0040 युधिष्ठिर उवाच 12_015_0041 एवं संसारचक्रस्य स्वरूपं विदितं न मे 12_015_0042 पैतृकं तु धनं प्रोक्तं किं तद्विद्वन्महात्मना 12_015_0043 कान्तारमिति किं प्रोक्तं को हस्ती स तु कूपकः 12_015_0044 किंसंज्ञिको महावृक्षो मधु वापि पितामह 12_015_0045 एतं मे संशयं विद्धि धनशब्दं किमुच्यते 12_015_0046 कथं लब्धं धनं तेन तथा च किमिदं त्विह 12_015=0046 भीष्म उवाच 12_015_0047 उपाख्यानमिदं सर्वं मोक्षविद्भिरुदाहृतम् 12_015_0048 सुमतिं विन्दते येन बन्धनाशश्च भारत 12_015_0049 एतदुक्तं हि कान्तारं महान्संसार एव सः 12_015_0050 ये ते प्रतिष्ठिता व्याला व्याधयस्ते प्रकीर्तिताः 12_015_0051 या सा नारी महाघोरा वर्णरूपविनाशिनी 12_015_0052 तामाहुश्च जरां प्राज्ञाः परिष्वक्तं यया जगत् 12_015_0053 यस्तत्र कूपे वसते महाहिः काल एव सः 12_015_0054 यो वृक्षः स च मृत्युर्हि स्वकृतं तस्य तत्फलम् 12_015_0055 ये तु कृष्णाः सिता राजन्मूषिका रात्र्यहानि वै 12_015_0056 द्विषट्कपदसंयुक्तो यो हस्ती षण्मुखाकृतिः 12_015_0057 स च संवत्सरः प्रोक्तः पादमासर्तवो मुखाः 12_015_0058 एतत्संसारचक्रस्य स्वरूपं व्याहृतं मया 12_015_0059 एवं लब्धधनं राजंस्तत्स्वरूपं विनाशय 12_015_0060 एतज्ज्ञात्वा तु सा राजन्परं वैराग्यमास्थिता 12_015_0061 यथोक्तविधिना भूयः परं पदमवाप सः 12_015_0062 धत्ते धारयते चैव एतस्मात्कारणाद्धनम् 12_015_0063 तद्गच्छ चामृतं शुद्धं हिरण्यममृतं तपः 12_015_0064 तत्स्वरूपो महादेवः कृष्णो देवकिनन्दनः 12_015_0065 तस्य प्रसादाद्दुःखस्य नाशं प्राप्स्यसि मानद 12_015_0066 एकः कर्ता स कृष्णश्च ज्ञानिनां परमा गतिः 12_015_0067 इदमाश्रित्य देवेन्द्रो देवा रुद्रास्तथाश्विनौ 12_015_0068 स्वे स्वे पदे विविशिरे भुक्तिमुक्तिविदो जनाः 12_015_0069 भूतानामन्तरात्मासौ स नित्यपदसंवृतः 12_015_0070 श्रूयतामस्य सद्भावः सम्यग्ज्ञानं यथा तव 12_015_0071 भवेदेतन्निबोध त्वं नारदाय पुरा हरिः 12_015_0072 दर्शयित्वात्मनो रूपं यदवोचत्स्वयं विभुः 12_015_0073 पुरा देव ऋषिः श्रीमान्नारदः परमार्थवान् 12_015_0074 चचार पृथिवीं कृत्स्नां तीर्थान्यनुचरन्प्रभुः 12_015_0075 हिमवत्पादमाश्रित्य विचार्य च पुनः पुनः 12_015_0076 स ददर्श ह्रदं तत्र पद्मोत्पलसमाकुलम् 12_015_0077 ददर्श कन्यां तत्तीरे सर्वाभरणभूषिताम् 12_015_0078 शोभमानां श्रिया राजन्क्रीडन्तीमुत्पलैस्तथा 12_015_0079 सा महात्मानमालोक्य नारदेत्याह भामिनी 12_015_0080 तस्याः समीपमासाद्य तस्थौ विस्मितमानसः 12_015_0081 वीक्षमाणं तमाज्ञाय सा कन्या चारुहासिनी 12_015_0082 विजजृम्भे महाभागा स्मयमाना पुनः पुनः 12_015_0083 तस्मात्समभवद्वक्त्रात्पुरुषाकृतिसंयुतः 12_015_0084 रत्नबिन्दुचिताङ्गस्तु सर्वाभरणभूषितः 12_015_0085 आदित्यसदृशाकारः शिरसा धारयन्मणिम् 12_015_0086 पुनरेव तदाकारसदृशः समजायत 12_015_0087 तृतीयस्तु महाराज विविधाभरणैर्युतः 12_015_0088 प्रदक्षिणं तु तां कृत्वा विविधध्वनयस्तु ताम् 12_015_0089 ततः सर्वेण विप्रर्षिः कन्यां पप्रच्छ तां शुभाम् 12_015_0090 का त्वं परमकल्याणि पद्मेन्दुसदृशानने 12_015_0091 न जाने त्वां महादेवि ब्रूहि सत्यमनिन्दिते 12_015=0091 कन्योवाच 12_015_0092 सावित्री नाम विप्रर्षे शृणु भद्रं तवास्तु वै 12_015_0093 किं करिष्यामि तद्ब्रूहि तव यच्चेतसि स्थितम् 12_015=0093 नारद उवाच 12_015_0094 अभिवादये त्वां सावित्रि कृतार्थोऽहमनिन्दिते 12_015_0095 एतं मे संशयं देवि वक्तुमर्हसि शोभने 12_015_0096 यस्तु वै प्रथमोत्पन्नः कोऽसौ स पुरुषाकृतिः 12_015_0097 बिन्दवस्तु महादेवि मूर्ध्नि ज्योतिर्मयाकृतिः 12_015=0097 कन्योवाच 12_015_0098 अग्रजः प्रथमोत्पन्नो यजुर्वेदस्तथापरः 12_015_0099 तृतीयः सामवेदस्तु संशयो व्येतु ते मुने 12_015_0100 वेदाश्च बिन्दुसंयुक्ता यज्ञस्य फलसंश्रिताः 12_015_0101 यत्तद्दृष्टं महज्ज्योतिर्ज्योतिरित्युच्यते बुधैः 12_015_0102 ऋषे ज्ञेयं मया चापीत्युक्त्वा चान्तरधीयत 12_015_0103 ततः स विस्मयाविष्टो नारदः पुरुषर्षभ 12_015_0104 ध्यानयुक्तः स तु चिरं न बुबोध महामतिः 12_015_0105 ततः स्नात्वा महातेजा वाग्यतो नियतेन्द्रियः 12_015_0106 तुष्टाव पुरुषव्याघ्रो जिज्ञासुश्च तदद्भुतम् 12_015_0107 ततो वर्षशते पूर्णे भगवाँल्लोकभावनः 12_015_0108 प्रादुश्चकार विश्वात्मा ऋषेः परमसौहृदात् 12_015_0109 तमागतं जगन्नाथं सर्वकारणकारणम् 12_015_0110 अखिलामरमौल्यङ्गरुक्मारुणपदद्वयम् 12_015_0111 वैनतेयपदस्पर्शकणशोभितजानुकम् 12_015_0112 पीताम्बरलसत्काञ्चीदामबद्धकटीतटम् 12_015_0113 श्रीवत्सवक्षसं चारुमणिकौस्तुभकंधरम् 12_015_0114 मन्दस्मितमुखाम्भोजं चलदायतलोचनम् 12_015_0115 नम्रचापानुकरणनम्रभ्रूयुगशोभितम् 12_015_0116 नानारत्नमणीवज्रस्फुरन्मकरकुण्डलम् 12_015_0117 इन्द्रनीलनिभाभं तं केयूरमकुटोज्ज्वलम् 12_015_0118 देवैरिन्द्रपुरोगैश्च ऋषिसंघैरभिष्टुतम् 12_015_0119 नारदो जयशब्देन ववन्दे शिरसा हरिम् 12_015_0120 ततः स भगवाञ्श्रीमान्मेघगम्भीरया गिरा 12_015_0121 प्राहेशः सर्वभूतानां नारदं पतितं क्षितौ 12_015_0122 भद्रमस्तु ऋषे तुभ्यं वरं वरय सुव्रत 12_015_0123 यत्ते मनसि सुव्यक्तमस्ति च प्रददामि तत् 12_015_0124 स चेमं जयशब्देन प्रसीदेत्यातुरो मुनिः 12_015_0125 प्रोवाच हृदि संरूढं शङ्खचक्रगदाधरम् 12_015_0126 विवक्षितं जगन्नाथ मया ज्ञातं त्वयाच्युत 12_015_0127 तत्प्रसीद हृषीकेश श्रोतुमिच्छामि तद्धरे 12_015_0128 ततः स्मयन्महाविष्णुरभ्यभाषत नारदम् 12_015_0129 यद्दृष्टं मम रूपं तु वेदानां शिरसि त्वया 12_015_0130 निर्द्वंद्वा निरहंकाराः शुचयः शुद्धलोचनाः 12_015_0131 तं मां पश्यन्ति सततं तान्पृच्छ यदिहेच्छसि 12_015_0132 ये योगिनो महाप्राज्ञा मदंशा ये व्यवस्थिताः 12_015_0133 तेषां प्रसादं देवर्षे मत्प्रसादमवैहि तत् 12_015=0133 भीष्म उवाच 12_015_0134 इत्युक्त्वा स जगामाथ भगवान्भूतभावनः 12_015_0135 तस्माद्व्रज हृषीकेशं कृष्णं देवकिनन्दनम् 12_015_0136 एतमाराध्य गोविन्दं गता मुक्तिं महर्षयः 12_015_0137 एष कर्ता विकर्ता च सर्वकारणकारणम् 12_015_0138 मयाप्येतच्छ्रुतं राजन्नारदात्तु निबोध तत् 12_015_0139 स्वयमेव समाचष्ट नारदो भगवान्मुनिः 12_015_0140 समस्तसंसारविघातकारणं 12_015_0141 भजन्ति ये विष्णुमनन्यमानसाः 12_015_0142 ते यान्ति सायुज्यमतीवदुर्लभम् 12_015_0143 इतीव नित्यं हृदि वर्णयन्ति 12_015=0143 Colophon. % After 12.200.43, Kumbh. ed. Cv ins.: 12_016_0001 ऐन्द्रं रूपं समास्थाय ह्यसुरेभ्यश्चरन्महीम् 12_016_0002 स एव भगवान्देवो वेदित्वं च गता मही 12_016_0003 एवंभूते भूतसृष्टिर्नारसिंहादयः क्रमात् 12_016_0004 प्रादुर्भावाः स्मृता विष्णोर्जगतीरक्षणाय वै 12_016_0005 एष कृष्णो महायोगी तत्तत्कार्यानुरूपणम् 12_016_0006 हिरण्यकशिपुं दैत्यं हिरण्याक्षं तथैव च 12_016_0007 रावणं च महादैत्यं हत्वासौ पुरुषोत्तमः 12_016_0008 भूमेर्दुःखोपनाशार्थं ब्रह्मशक्रादिभिः स्तुतः 12_016_0009 आत्मनोऽङ्गान्महातेजा उद्बबर्ह जनार्दनः 12_016_0010 सितकृष्णौ महाराज केशौ हरिरुदारधीः 12_016_0011 वसुदेवस्य देवक्यामेष जात इहोत्तमः 12_016_0012 देहवानिह विश्वात्मा संबन्धी ते जनार्दनः 12_016_0013 आविर्बभूव योगीन्द्रो मनोतीतो जगत्पतिः 12_016_0014 अचिन्त्यः पुरुषव्याघ्र नैव केवलमानुषः 12_016_0015 अव्यक्तादिविशेषान्तं परीमाणार्थसंयुतम् 12_016_0016 क्रीडा हरेरिदं सर्वं क्षरमित्येव धार्यताम् 12_016_0017 अक्षरं तत्परं नित्यं वैरूप्यं जगतो हरेः 12_016_0018 तद्विद्धि रूपमतुलममृतत्वं भवज्जितम् 12_016_0019 तदेव कृष्णो दाशार्हः श्रीमाञ्श्रीवत्सलक्षणः 12_016_0020 न भूतसृष्टिसंस्थानं देहोऽस्य परमात्मनः 12_016_0021 देहवानिह यो विष्णुरसौ मायामयो हरिः 12_016_0022 आत्मनो लोकरक्षार्थं ध्याहि नित्यं सनातनम् 12_016_0023 अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः 12_016_0024 इतिहासपुराणानि धर्माः स्वायंभुवादयः 12_016_0025 य एनं प्रतिवर्तन्ते वेदान्तानि च सर्वशः 12_016_0026 भक्तिहीना न तैर्यान्ति नित्यमेनं कथंचन 12_016_0027 सर्वभूतेषु भूतात्मा तत्तद्बुद्धिं समास्थितः 12_016_0028 तस्माद्बुद्धस्त्वमेवैनं ध्याहि नित्यमतन्द्रितः % After 12.202, Kumbh. ed. Cv ins.: 12_017A=0000 युधिष्ठिर उवाच 12_017A_0001 पितामह महाप्राज्ञ केशवस्य महात्मनः 12_017A_0002 वक्तुमर्हसि तत्त्वेन माहात्म्यं पुनरेव तु 12_017A_0003 न तृप्याम्यहमप्येनं पश्यञ्शृण्वंश्च भारत 12_017A_0004 एवं कृष्णं महाबाहो तस्मादेतद्ब्रवीहि मे 12_017A=0004 भीष्म उवाच 12_017A_0005 शृणु राजन्कथामेतां वैष्णवीं पापनाशनीम् 12_017A_0006 नारदो मां पुरा प्राह यामहं ते वदामि ताम् 12_017A_0007 देवर्षिर्नारदः पूर्वं तत्त्वं वेत्स्यामि वै हरेः 12_017A_0008 इति संचिन्त्य मनसा दध्यौ ब्रह्म सनातनम् 12_017A_0009 हिमालये शुभे दिव्ये दिव्यं वर्षशतं किल 12_017A_0010 अनुच्छ्वसन्निराहारः संयतात्मा जितेन्द्रियः 12_017A_0011 ततोऽन्तरिक्षे वागासीत्तं मुनिप्रवरं प्रति 12_017A_0012 मेघगम्भीरनिर्घोषा दिव्या बाह्याशरीरिणी 12_017A_0013 किमर्थं त्वं समापन्नो ध्यानं मुनिवरोत्तम 12_017A_0014 अहं ददामि ते ज्ञानं धर्माद्यं वा वृणीष्व माम् 12_017A_0015 तच्छ्रुत्वा मुनिरालोच्य संभ्रमाविष्टमानसः 12_017A_0016 किं नु स्यादिति संचिन्त्य वाक्यमाहापरं प्रति 12_017A_0017 कस्माद्भवानद्य बिभेद यानं 12_017A_0018 समास्थितो वाक्यमुदीरयन्माम् 12_017A_0019 न रूपमन्यत्तव दृश्यते वै 12_017A_0020 ईदृग्विधस्त्वं समधिष्ठितोऽसि 12_017A_0021 पुनस्तमाह स मुनिमनन्तोऽहं बृहत्तरः 12_017A_0022 न मां मूढा विजानन्ति ज्ञानिनो मां विदन्त्युत 12_017A_0023 तं प्रत्याह मुनिः श्रीमान्प्रणतो विनयान्वितः 12_017A_0024 भवन्तं ज्ञातुमिच्छामि तव तत्त्वं ब्रवीहि मे 12_017A_0025 तस्य तद्वचनं श्रुत्वा नारदं प्राह लोकपः 12_017A_0026 ज्ञानेन मां विजानीहि नान्यथा शक्तिरस्ति ते 12_017A=0026 नारद उवाच 12_017A_0027 कीदृग्विधं तु तज्ज्ञानं येन जानामि ते तनुम् 12_017A_0028 अनन्त तन्मे ब्रूहि त्वं यद्यनुग्रहवानहम् 12_017A=0028 लोकपाल उवाच 12_017A_0029 विकल्पहीनं विपुलं तस्य चू[?दू]रं शिवं परम् 12_017A_0030 ज्ञानं तत्तेन जानासि साधनं प्रति ते मुने 12_017A_0031 अत्रावृत्य स्थितं ह्येतत्तच्छुद्धमितरन्मृषा 12_017A_0032 एतत्ते सर्वमाख्यातं संक्षेपान्मुनिसत्तम 12_017A=0032 नारद उवाच 12_017A_0033 त्वमेव तव तत्तत्त्वं ब्रूहि लोकगुरो मम 12_017A_0034 भवन्तं ज्ञातुमिच्छामि कीदृग्भूतस्त्वमव्यय 12_017A_0035 ततः प्रहस्य भगवान्मेघगम्भीरया गिरा 12_017A_0036 प्राहेशः सर्वभूतानां न मे चास्यं श्रुतिर्न च 12_017A_0037 न घ्राणजिह्वे दृक्चैव त्वचा नास्ति तथा मुने 12_017A_0038 कथं वक्ष्यामि चात्मानमशरीरस्तथाप्यहम् 12_017A_0039 तज्ज्ञात्वा विस्मयाविष्टो मुनिराह प्रणम्य तम् 12_017A_0040 येन त्वं पूर्वमात्मानमनन्तोऽहं बृहत्तरः 12_017A_0041 शक्तोऽहमिति मां प्रीतः प्रोक्तवानसि तत्कथम् 12_017A_0042 पुनस्तमाह भगवांस्तवाप्यक्षाणि सन्ति वै 12_017A_0043 त्वमेनं ब्रूहि चात्मानं यदि शक्नोषि नारद 12_017A_0044 आत्मा यथा तव मुने विदितस्तु भविष्यति 12_017A_0045 मां च जानासि तेन त्वमेकं साधनमावयोः 12_017A_0046 इत्युक्त्वा भगवान्देवस्ततो नोवाच किंचन 12_017A_0047 नारदोऽप्युत्स्मयन्खिन्नः क्व गतोऽसाविति प्रभुः 12_017A_0048 स्थित्वा स दीर्घकालं च मुनिर्व्यामूढमानसः 12_017A_0049 आह मां भगवान्देवस्त्वनन्तोऽहं बृहत्तरः 12_017A_0050 तेनाहमिति सर्वस्य को वानन्तो बृहत्तरः 12_017A_0051 केयमुर्वी ह्यनन्ताख्या बृहती नूनमेव सा 12_017A_0052 यस्यां जानन्ति भूतानि विलीनानि ततस्ततः 12_017A_0053 एनां पृच्छामि तरुणीं सैषा नूनमुवाच माम् 12_017A_0054 इत्येवं स मुनिः श्रीमान्कृत्वा निश्चयमात्मनः 12_017A_0055 स भूतलं समाविश्य प्रणिपत्येदमब्रवीत् 12_017A_0056 आश्चर्यासि च धन्यासि बृहती त्वं वसुंधरे 12_017A_0057 त्वामत्र वेत्तुमिच्छामि यादृग्भूतासि शोभने 12_017A_0058 तच्छ्रुत्वा धरणी देवी स्मयमानाब्रवीदिदम् 12_017A_0059 नाहं हि बृहती विप्र न चानन्ता च सत्तम 12_017A_0060 कारणं मम यो गन्धो गन्धात्मानं ब्रवीहि तम् 12_017A_0061 ततो मुनिस्तद्धि तत्त्वं प्रणिपत्येदमब्रवीत् 12_017A_0062 आश्चर्योऽसि च धन्योऽसि ह्यनन्तोऽसि बृहत्तरः 12_017A_0063 भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय 12_017A_0064 [ततो गन्धात्मकः सोऽनु प्रत्युवाच मुनिं प्रति] 12_017A_0065 कारणं मे जलं मत्तो बृहत्तरतमं हि तत् 12_017A_0066 स समुद्रं मुनिर्गत्वा प्रणिपत्येदमब्रवीत् 12_017A_0067 आश्चर्योऽसि च धन्योऽसि ह्यनन्तोऽसि बृहत्तरः 12_017A_0068 भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय 12_017A_0069 तच्छ्रुत्वा सरितां नाथः समुद्रो मुनिमब्रवीत् 12_017A_0070 कारणं मेऽत्र संपृच्छ रसात्मानं बृहत्तरम् 12_017A_0071 ततो बृहत्तरं विद्वंस्त्वं पृच्छ मुनिसत्तम 12_017A_0072 ततो मुनिर्यथायोगं जलं तत्त्वमवेक्ष्य तत् 12_017A_0073 जलात्मानं प्रणम्याह जलतत्त्वस्थितो मुनिः 12_017A_0074 आश्चर्योऽसि च धन्योऽसि ह्यनन्तोऽसि बृहत्तरः 12_017A_0075 भवन्तं श्रोतुमिच्छामि कीदृग्भूतस्त्वमव्यय 12_017A_0076 ततो रसात्मकः सोऽनु मुनिमाह पुनः पुनः 12_017A_0077 ममापि कारणं पृच्छ तेजोरूपं विभावसुम् 12_017A_0078 नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम 12_017A_0079 ततोऽग्निं प्रणिपत्याह मुनिर्विस्मितमानसः 12_017A_0080 यज्ञात्मानं महावासं सर्वभूतनमस्कृतम् 12_017A_0081 आश्चर्योऽसि च धन्योऽसि ह्यनन्तश्च बृहत्तरः 12_017A_0082 भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय 12_017A_0083 ततः प्रहस्य भगवान्मुनिं स्विष्टकृदब्रवीत् 12_017A_0084 नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम 12_017A_0085 कारणं मम रूपं यत्तं पृच्छ मुनिसत्तम 12_017A_0086 ततो योगक्रमेणैव प्रतीतं तं प्रविश्य सः 12_017A_0087 रूपात्मानं प्रणम्याह नारदो वदतां वरः 12_017A_0088 आश्चर्योऽसि च धन्योऽसि ह्यनन्तोऽसि बृहत्तरः 12_017A_0089 भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय 12_017A_0090 उत्स्मयित्वा तु रूपात्मा तं मुनिं प्रत्युवाच ह 12_017A_0091 वायुर्मे कारणं ब्रह्मंस्तं पृच्छ मुनिसत्तम 12_017A_0092 मत्तो बहुतरः श्रीमाननन्तश्च महाबलिम् 12_017A_0093 स मारुतं प्रणम्याह भगवान्मुनिसत्तमः 12_017A_0094 योगसिद्धो महायोगी ज्ञानविज्ञानपारगः 12_017A_0095 आश्चर्योऽसि च धन्योऽसि ह्यनन्तोऽसि बृहत्तरः 12_017A_0096 भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय 12_017A_0097 ततो वायुर्हि संप्राह नारदं मुनिसत्तमम् 12_017A_0098 कारणं पृच्छ भगवन्स्पर्शात्मानं ममाद्य वै 12_017A_0099 मत्तो बृहत्तरः श्रीमाननन्तश्च तथैव सः 12_017A_0100 ततोऽस्य वचनं श्रुत्वा स्पर्शात्मानमुवाच सः 12_017A_0101 आश्चर्योऽसि च धन्योऽसि ह्यनन्तोऽसि बृहत्तरः 12_017A_0102 भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय 12_017A_0103 तस्य तद्वचनं श्रुत्वा स्पर्शात्मा मुनिमब्रवीत् 12_017A_0104 नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम 12_017A_0105 कारणं मम चैवेममाकाशं च बृहत्तरम् 12_017A_0106 तं पृच्छ मुनिशार्दूल सर्वव्यापिनमव्ययम् 12_017A_0107 तच्छ्रुत्वा नारदः श्रीमान्वाक्यं वाक्यविशारदः 12_017A_0108 आकाशं समुपागम्य प्रणम्याह कृताञ्जलिः 12_017A_0109 आश्चर्योऽसि च धन्योऽसि ह्यनन्तोऽसि बृहत्तरः 12_017A_0110 भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय 12_017A_0111 आकाशस्तमुवाचेदं प्रहसन्मुनिसत्तमम् 12_017A_0112 नाहं बृहत्तरो ब्रह्मञ्शब्दो वै कारणं मम 12_017A_0113 तं पृच्छ मुनिशार्दूल स वै मत्तो बृहत्तरः 12_017A_0114 ततो ह्याविश्य चाकाशं शब्दात्मानमुवाच ह 12_017A_0115 स्वरव्यञ्जनसंयुक्तं नानाहेतुविभूषितम् 12_017A_0116 वेदाख्यं परमं गुह्यं वेदकारणमच्युतम् 12_017A_0117 आश्चर्योऽसि च धन्योऽसि ह्यनन्तोऽसि बृहत्तरः 12_017A_0118 भवन्तं श्रोतुमिच्छामि कीदृग्भूतस्त्वमव्यय 12_017A_0119 वेदात्मा प्रत्युवाचेदं नारदं मुनिपुंगवम् 12_017A_0120 मया कारणभूतेन सर्ववेत्ता पितामहः 12_017A_0121 ब्रह्मणो बुद्धिसंस्थानमास्थितोऽहं महामुने 12_017A_0122 तस्माद्बृहत्तरो मत्तः पद्मयोनिर्महामतिः 12_017A_0123 तं पृच्छ मुनिशार्दूल सर्वकारणकारणम् 12_017A_0124 ब्रह्मलोकं ततो गत्वा नारदो मुनिपुंगवैः 12_017A_0125 सेव्यमानं महात्मानं लोकपालैर्मरुद्गणैः 12_017A_0126 समुद्रैश्च सरिद्भिश्च भूततत्त्वैः सभूधरैः 12_017A_0127 गन्धर्वैरप्सरोभिश्च ज्योतिषां च गणैस्तथा 12_017A_0128 स्तुतिस्तोमग्रहस्तोभैस्तथा वेदैर्मुनीश्वरैः 12_017A_0129 उपास्यमानं ब्रह्माणं लोकनाथं परात्परम् 12_017A_0130 हिरण्यगर्भं विश्वेशं चतुर्वक्त्रेण भूषितम् 12_017A_0131 प्रणम्य प्राञ्जलिः प्रह्वस्तमाह मुनिपुंगवः 12_017A_0132 आश्चर्योऽसि च धन्योऽसि ह्यनन्तोऽसि बृहत्तरः 12_017A_0133 भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय 12_017A_0134 तच्छ्रुत्वा भगवान्ब्रह्मा सर्वलोकपितामहः 12_017A_0135 उत्स्मयन्मुनिमाहेदं कर्ममूलस्य लोपकम् 12_017A_0136 नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम 12_017A_0137 लोकानां मम सर्वेषां नाथभूतो बृहत्तरः 12_017A_0138 नन्दगोपकुले गोपकुमारैः परिवारितः 12_017A_0139 समस्तजगतां गोप्ता गोपवेषेण संस्थितः 12_017A_0140 मद्रूपं च समास्थाय जगत्सृष्टिं करोति सः 12_017A_0141 ऐशानमास्थितः श्रीमान्हन्ति नित्यं हि पाति च 12_017A_0142 विष्णुः स्वरूपरूपोऽसौ कारणं स हरिर्मम 12_017A_0143 तं पृच्छ मुनिशार्दूल स चानन्तो बृहत्तरः 12_017A_0144 ततोऽवतीर्य भगवान्ब्रह्मलोकान्महामुनिः 12_017A_0145 नन्दगोपकुले विष्णुमेनं कृष्णं जगत्पतिम् 12_017A_0146 बालक्रीडनकासक्तं वत्सजालविभूषितम् 12_017A_0147 पाययित्वाथ बध्नन्तं धूलिधूम्राननं परम् 12_017A_0148 गाहमानैर्हसद्भिश्च नृत्यद्भिश्च समन्ततः 12_017A_0149 पाणिवादनकैश्चैव संवृतं वेणुवादकैः 12_017A_0150 प्रणिपत्याब्रवीदेनं नारदो भगवान्मुनिः 12_017A_0151 आश्चर्योऽसि च धन्योऽसि ह्यनन्तश्च बृहत्तरः 12_017A_0152 वेत्तासि चाव्ययश्चासि वेत्तुमिच्छामि यादृशम् 12_017A_0153 ततः प्रहस्य भगवान्नारदं प्रत्युवाच ह 12_017A_0154 मत्तः परतरं नास्ति मत्तः सर्वं प्रतिष्ठितम् 12_017A_0155 मत्तो बृहत्तरं नान्यदहमेव बृहत्तरः 12_017A_0156 आकाशे च स्थितः पूर्वमुक्तवानहमेव ते 12_017A_0157 न मां वेत्ति जनः कश्चिन्माया मम दुरत्यया 12_017A_0158 भक्त्या त्वनन्यया युक्ता मां विजानन्ति योगिनः 12_017A_0159 प्रियोऽसि मम भक्तोऽसि मम तत्त्वं विलोकय 12_017A_0160 ददामि तव तज्ज्ञानं येन तत्त्वं प्रपश्यसि 12_017A_0161 अन्येषां चैव भक्तानां मम योगरतात्मनाम् 12_017A_0162 ददामि दिव्यं ज्ञानं च तेन ते यान्ति मत्पदम् 12_017A_0163 एवमुक्त्वा ययौ कृष्णो नन्दगोपगृहं हरिः 12_017A=0163 भीष्म उवाच 12_017A_0164 एतत्ते कथितं राजन्विष्णुतत्त्वमनुत्तमम् 12_017A_0165 भजस्वैनं विशालाक्षं जपन्कृष्णेति सत्तम 12_017A_0166 मोहयन्मां तथा त्वां च शृणोत्येष मयेरितान् 12_017A_0167 धर्मात्मा च महाबाहो भक्तान्रक्षति नान्यथा 12_017A=0167 Colophon. % Kumbh. ed. Cv cont.: D7 T G1-3.6 M5 ins. % after 12.202: 12_017B=0000 युधिष्ठिर उवाच 12_017B_0001 पितामह महाप्राज्ञ सर्वशास्त्रविशारद 12_017B_0002 प्रयाणकाले किं जप्यं मोक्षिभिस्तत्त्वचिन्तकैः 12_017B_0003 किमनुस्मरन्कुरुश्रेष्ठ मरणे पर्युपस्थिते 12_017B_0004 प्राप्नुयात्परमां सिद्धिं श्रोतुमिच्छामि तत्त्वतः 12_017B=0004 भीष्म उवाच 12_017B_0005 त्वद्युक्तश्च हितः सूक्ष्म उक्तः प्रश्नस्त्वयानघ 12_017B_0006 शृणुष्वावहितो राजन्नारदेन पुरा श्रुतम् 12_017B_0007 श्रीवत्साङ्कं जगद्बीजमनन्तं लोकसाक्षिणम् 12_017B_0008 पुरा नारायणं देवं नारदः परिपृष्टवान् 12_017B_0009 त्वामक्षरं परं ब्रह्म निर्गुणं तमसः परम् 12_017B_0010 आहुर्वेद्यं परं धाम ब्रह्मादिकमलोद्भवम् 12_017B_0011 भगवन्भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः 12_017B_0012 कथं भक्तैर्विचिन्त्योऽसि योगिभिर्मोक्षकाङ्क्षिभिः 12_017B_0013 किं जप्यं किं जपेन्नित्यं काल्यमुत्थाय मानवः 12_017B_0014 कथं युञ्जन्सदा ध्यायेद्ब्रूहि तत्त्वं सनातनम् 12_017B_0015 श्रुत्वा च नारदोक्तं तु देवानामीश्वरः स्वयम् 12_017B_0016 प्रोवाच भगवान्विष्णुर्नारदं वरदः प्रभुः 12_017B_0017 हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम् 12_017B_0018 यामधीत्य प्रयाणे तु मद्भावायोपपद्यते 12_017B_0019 ओंकारमग्रतः कृत्वा मां नमस्कृत्य नारद 12_017B_0020 एकाग्रः प्रयतो भूत्वा इमं मन्त्रमुदीरयेत् 12_017B_0021 ओं नमो भगवते वासुदेवाय इति 12_017B_0022 इत्युक्तो नारदः प्राह प्राञ्जलिः प्रणतः स्थितः 12_017B_0023 सर्वदेवेश्वरं विष्णुं सर्वात्मानं हरिं प्रभुम् 12_017B_0024 अव्यक्तं शाश्वतं देवं प्रभवं पुरुषोत्तमम् 12_017B_0025 प्रपद्ये प्राञ्जलिर्विष्णुमक्षरं परमं पदम् 12_017B_0026 पुराणं प्रभवं नित्यमक्षयं लोकसाक्षिणम् 12_017B_0027 प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम् 12_017B_0028 लोकनाथं सहस्राक्षमद्भुतं परमं पदम् 12_017B_0029 भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् 12_017B_0030 स्रष्टारं सर्वलोकानामनन्तं सर्वतोमुखम् 12_017B_0031 पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम् 12_017B_0032 हिरण्यगर्भममृतं भूगर्भं परतः परम् 12_017B_0033 प्रभोः प्रभुमनाद्यन्तं प्रपद्ये तं रविप्रभम् 12_017B_0034 सहस्रशीर्षं पुरुषं महर्षिं तत्त्वभावनम् 12_017B_0035 प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् 12_017B_0036 नारायणं पुराणर्षिं योगात्मानं सनातनम् 12_017B_0037 संस्थानं सर्वतत्त्वानां प्रपद्ये ध्रुवमीश्वरम् 12_017B_0038 यः प्रभुः सर्वभूतानां येन सर्वमिदं ततम् 12_017B_0039 चराचरगुरुर्विष्णुः स मे देवः प्रसीदतु 12_017B_0040 यस्मादुत्पद्यते ब्रह्मा पद्मयोनिः सनातनः 12_017B_0041 ब्रह्मयोनिर्हि विश्वात्मा स मे विष्णुः प्रसीदतु 12_017B_0042 यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे 12_017B_0043 ब्रह्मादिषु प्रलीनेषु नष्टे लोके परावरे 12_017B_0044 आभूतसंप्लवे चैव प्रलीनेऽप्राकृतो महान् 12_017B_0045 एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु 12_017B_0046 चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च 12_017B_0047 हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु 12_017B_0048 पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रियाक्रिये 12_017B_0049 गुणाकरः स मे बभ्रुर्वासुदेवः प्रसीदतु 12_017B_0050 अग्नीषोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम् 12_017B_0051 यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु 12_017B_0052 योगावास नमस्तुभ्यं सर्वावास वरप्रद 12_017B_0053 यज्ञगर्भ हिरण्याङ्ग पञ्चयज्ञ नमोऽस्तु ते 12_017B_0054 चतुर्मूर्ते परं धाम लक्ष्म्यावास परार्चित 12_017B_0055 सर्वावास नमस्तेऽस्तु वासुदेव प्रधानकृत् 12_017B_0056 अजस्त्वनामयः पन्था ह्यमूर्तिर्विश्वमूर्तिधृक् 12_017B_0057 विकर्तः पञ्चकालज्ञ नमस्ते ज्ञानसागर 12_017B_0058 अव्यक्ताद्व्यक्तमुत्पन्नमव्यक्ताद्यः परोऽक्षरः 12_017B_0059 यस्मात्परतरं नास्ति तमस्मि शरणं गतः 12_017B_0060 न प्रधानो न च महान्पुरुषश्चेतनो ह्यजः 12_017B_0061 अनयोर्यः परतरस्तमस्मि शरणं गतः 12_017B_0062 चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम् 12_017B_0063 निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः 12_017B_0064 जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः 12_017B_0065 यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः 12_017B_0066 एकांशेन जगत्सर्वमवष्टभ्य विभुः स्थितः 12_017B_0067 अग्राह्यो निर्गुणो नित्यं तमस्मि शरणं गतः 12_017B_0068 सोमार्काग्निमयं तेजो या च तारमयी द्युतिः 12_017B_0069 दिवि संजायते योऽयं स महात्मा प्रसीदतु 12_017B_0070 गुणादिर्निर्गुणश्चाद्यो लक्ष्मीवांश्चेतनो ह्यजः 12_017B_0071 सूक्ष्मः सर्वगतो योगी स महात्मा प्रसीदतु 12_017B_0072 अव्यक्तं समधिष्ठाता अचिन्त्यः सदसत्परः 12_017B_0073 आस्थितः परमं भुङ्क्ते स महात्मा प्रसीदतु 12_017B_0074 क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः 12_017B_0075 महान्गुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु 12_017B_0076 सूर्यमध्ये स्थितः सोमस्तस्य मध्ये च या स्थिता 12_017B_0077 भूतबाह्या च या दीप्तिः स महात्मा प्रसीदतु 12_017B_0078 नमस्ते सर्वतः सर्व सर्वतोक्षिशिरोमुख 12_017B_0079 निर्विकार नमस्तेऽस्तु साक्षी क्षेत्रध्रुवस्थितिः 12_017B_0080 अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे 12_017B_0081 ये च त्वां नाभिजानन्ति संसारे संसरन्ति ते 12_017B_0082 कामक्रोधविनिर्मुक्ता रागद्वेषविवर्जिताः 12_017B_0083 मान्यभक्ता विजानन्ति न पुनर्मारका द्विजाः 12_017B_0084 एकाकिनो हि निर्द्वंद्वा निराशीःकर्मकारिणः 12_017B_0085 ज्ञानाग्निदग्धकर्माणस्त्वां विशन्ति विनिश्चिताः 12_017B_0086 अशरीरं शरीरस्थं समं सर्वेषु देहिषु 12_017B_0087 पुण्यपापविनिर्मुक्ता भक्तास्त्वां प्रविशन्त्युत 12_017B_0088 अव्यक्तं बुद्ध्यहंकारौ मनोभूतेन्द्रियाणि च 12_017B_0089 त्वयि तानि च तेषु त्वं न तेषु त्वं न ते त्वयि 12_017B_0090 एकत्वान्यत्वनानात्वं ये विदुर्यान्ति ते परम् 12_017B_0091 समोऽसि सर्वभूतेषु न ते द्वेष्योऽस्ति न प्रियः 12_017B_0092 समत्वमभिकाङ्क्षेऽहं भक्त्या वै नान्यचेतसा 12_017B_0093 चराचरमिदं सर्वं भूतग्रामं चतुर्विधम् 12_017B_0094 त्वया त्वय्येव तत्प्रोतं सूत्रे मणिगणा इव 12_017B_0095 स्रष्टा भोक्तासि कूटस्थो ह्यतत्त्वस्तत्त्वसंज्ञितः 12_017B_0096 अकर्ता हेतुरचलः पृथगात्मन्यवस्थितः 12_017B_0097 न मे भूतेषु संयोगो भूततत्त्वगुणाधिकः 12_017B_0098 अहंकारेण बुद्ध्या वा न मे योगस्त्रिभिर्गुणैः 12_017B_0099 न मे धर्मोऽस्त्यधर्मो वा नारम्भो जन्म वा पुनः 12_017B_0100 जरामरणमोक्षार्थं त्वां प्रपन्नोऽस्मि सर्वग 12_017B_0101 विषयैरिन्द्रियैर्वापि न मे भूयः समागमः 12_017B_0102 पृथिवीं यातु मे घ्राणं यातु मे रसनं जलम् 12_017B_0103 रूपं हुताशनं यातु स्पर्शो यातु च मारुतम् 12_017B_0104 श्रोत्रमाकाशमप्येतु मनो वैकारिकं पुनः 12_017B_0105 इन्द्रियाण्यपि संयान्तु स्वासु स्वासु च योनिषु 12_017B_0106 पृथिवी यातु सलिलमापोऽग्निमनलोऽनिलम् 12_017B_0107 वायुराकाशमप्येतु मनश्चाकाश एव च 12_017B_0108 अहंकारं मनो यातु मोहनं सर्वदेहिनाम् 12_017B_0109 अहंकारस्ततो बुद्धिं बुद्धिरव्यक्तमच्युत 12_017B_0110 प्रधाने प्रकृतिं याते गुणसाम्ये व्यवस्थिते 12_017B_0111 वियोगः सर्वकरणैर्गुणैर्भूतैश्च मे भवेत् 12_017B_0112 निष्केवलं पदं देव काङ्क्षेऽहं परमं तव 12_017B_0113 एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत्पुनः 12_017B_0114 त्वद्बुद्धिस्त्वद्गतप्राणस्त्वद्भक्तिस्त्वत्परायणः 12_017B_0115 त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते 12_017B_0116 पूर्वदेहकृता मे तु व्याधयः प्रविशन्तु माम् 12_017B_0117 अर्दयन्तु च दुःखानि ऋणं मे प्रतिमुञ्चतु 12_017B_0118 अनुध्यातोऽसि देवेश न मे जन्म भवेत्पुनः 12_017B_0119 तस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति 12_017B_0120 नोपतिष्ठन्तु मां सर्वे व्याधयः पूर्वसंचिताः 12_017B_0121 अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् 12_017B=0121 श्रीभगवानुवाच 12_017B_0122 अहं भगवतस्तस्य मम चासौ सनातनः 12_017B_0123 तस्याहं न प्रणश्यामि स च मे न प्रणश्यति 12_017B_0124 कर्मेन्द्रियाणि संयम्य पञ्च बुद्धीन्द्रियाणि च 12_017B_0125 दशेन्द्रियाणि मनसि अहंकारे तथा मनः 12_017B_0126 अहंकारं तथा बुद्धौ बुद्धिमात्मनि योजयेत् 12_017B_0127 यतबुद्धीन्द्रियः पश्येद्बुद्ध्या बुध्येत्परात्परम् 12_017B_0128 ममायमिति तस्याहं येन सर्वमिदं ततम् 12_017B_0129 आत्मनात्मनि संयोज्य परमात्मन्यनुस्मरेत् 12_017B_0130 ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम् 12_017B_0131 मरणे समनुप्राप्ते यश्चैवं मामनुस्मरेत् 12_017B_0132 अपि पापसमाचारः स याति परमां गतिम् 12_017B_0133 [ओं] नमो भगवते तस्मै देहिनां परमात्मने 12_017B_0134 नारायणाय भक्तानामेकनिष्ठाय शाश्वते 12_017B_0135 इमामनुस्मृतिं दिव्यां वैष्णवीं सुसमाहितः 12_017B_0136 स्वपन्विबुध्यंश्च पठेद्यत्र तत्र समभ्यसेत् 12_017B_0137 पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः 12_017B_0138 श्रावयेच्छ्रद्दधानांश्च मद्भक्तांश्च विशेषतः 12_017B_0139 यद्यहंकारमाश्रित्य यज्ञदानतपःक्रियाः 12_017B_0140 कुर्वंस्तत्फलमाप्नोति पुनरावर्तनं तु तत् 12_017B_0141 अभ्यर्चयन्पितॄन्देवान्पठञ्जुह्वन्बलिं ददत् 12_017B_0142 ज्वलन्नग्निं स्मरेद्यो मां स याति परमां गतिम् 12_017B_0143 यज्ञो दानं तपश्चैव पावनानि शरीरिणाम् 12_017B_0144 यज्ञं दानं तपस्तस्मात्कुर्यादाशीर्विवर्जितः 12_017B_0145 नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः 12_017B_0146 तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद 12_017B_0147 किं पुनर्ये यजन्ते मां साधका विधिपूर्वकम् 12_017B_0148 श्रद्धावन्तो यतात्मानस्ते मां यान्ति मदाश्रिताः 12_017B_0149 कर्माण्याद्यन्तवन्तीह मद्भक्तो नान्तमश्नुते 12_017B_0150 मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्द्रितः 12_017B_0151 अवाप्स्यसि ततः सिद्धिं द्रक्ष्यस्येव पदं मम 12_017B_0152 अज्ञानाय च यो ज्ञानं दद्याद्धर्मोपदेशनम् 12_017B_0153 कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् 12_017B_0154 तस्मात्प्रदेयं साधुभ्यो जन्मबन्धभयापहम् 12_017B_0155 एवं दत्त्वा नरश्रेष्ठ श्रेयो वीर्यं च विन्दति 12_017B_0156 अश्वमेधसहस्राणां सहस्रं यः समाचरेत् 12_017B_0157 नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते 12_017B=0157 भीष्म उवाच 12_017B_0158 एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा 12_017B_0159 यदुवाच तदा शंभुस्तदुक्तं तव सुव्रत 12_017B_0160 त्वमप्येकमना भूत्वा ध्याहि ज्ञेयं गुणातिगम् 12_017B_0161 भजस्व सर्वभावेन परमात्मानमव्ययम् 12_017B_0162 श्रुत्वैवं नारदो वाक्यं दिव्यं नारायणेरितम् 12_017B_0163 अत्यन्तभक्तिमान्देव एकान्तत्वमुपेयिवान् 12_017B_0164 नारायणमृषिं देवं दश वर्षाण्यनन्यभाक् 12_017B_0165 इदं जपन्वै प्राप्नोति तद्विष्णोः परमं पदम् 12_017B_0166 किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने 12_017B_0167 नमो नारायणायेति मन्त्रः सर्वार्थसाधकः 12_017B_0168 इमां रहस्यां परमामनुस्मृतिम् 12_017B_0169 अधीत्य बुद्धिं लभते च नैष्ठिकीम् 12_017B_0170 विहाय दुःखान्यवमुच्य संकटात् 12_017B_0171 स वीतरागो विचरन्महीमिमाम् 12_017B=0171 Colophon. % Kumbh. ed. Cv. cont.: 12_017C=0000 युधिष्ठिर उवाच 12_017C_0001 देवासुरमनुष्येषु ऋषिमुख्येषु वा पुनः 12_017C_0002 विष्णोस्तत्त्वं यथाख्यातं को विद्वाननुवेत्ति तत् 12_017C_0003 एतन्मे सर्वमाचक्ष्व न मे तृप्तिर्हि तत्त्वतः 12_017C_0004 वर्तते भरतश्रेष्ठ सर्वज्ञोऽसीति मे मतिः 12_017C=0004 भीष्म उवाच 12_017C_0005 का[?स्मा]रितोऽहं त्वया राजन्यद्वृत्तं च पुरा मम 12_017C_0006 गरुडेन पुरा मह्यं संवादो भूभृदुत्तम 12_017C_0007 पुराहं तप आस्थाय वासुदेवपरायणः 12_017C_0008 ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च 12_017C_0009 गङ्गाद्वीपे समासीनो दश वर्षाणि भारत 12_017C_0010 माता च मम सा देवी जननी लोकपावनी 12_017C_0011 समासीना समीपे मे रक्षणार्थं ममाच्युत 12_017C_0012 तस्मिन्कालेऽद्भुतः श्रीमान्सर्ववेदमयः प्रभुः 12_017C_0013 सुपर्णः पततां श्रेष्ठो मेरुमन्दरसंनिभः 12_017C_0014 आजगाम विशुद्धात्मा गङ्गां द्रष्टुं महायशाः 12_017C_0015 तमागतं महात्मानं प्रत्युद्गम्याहमर्थितः 12_017C_0016 प्रणिपत्य यथान्यायं कृताञ्जलिरवस्थितः 12_017C_0017 सोऽपि देवो महाभागामभिनन्द्य च जाह्नवीम् 12_017C_0018 तया च पूजितः श्रीमानुपोपाविशदासने 12_017C_0019 ततः कथान्तरे तं वै वचनं चेदमब्रवम् 12_017C_0020 वेदवेद महावीर्य वैनतेय महाबल 12_017C_0021 नारायणं हृषीकेशं सहमानोऽनिशं हरिम् 12_017C_0022 जानासि तं यथा वक्तुं यादृग्भूतो जनार्दनः 12_017C_0023 ममापि तस्य सद्भावं वक्तुमर्हसि सत्तम 12_017C=0023 गरुड उवाच 12_017C_0024 शृणु भीष्म यथान्यायं पुरा त्व[?त्वा]मिह सत्तमाः 12_017C_0025 अनेके मुनयः सिद्धा मानसोत्तरवासिनः 12_017C_0026 पप्रच्छुर्मां महाप्राज्ञा वासुदेवपरायणाः 12_017C_0027 पक्षीन्द्र वासुदेवस्य तत्त्वं वेत्सि परं पदम् 12_017C_0028 त्वया समो न तस्यास्ति संनिकृष्टप्रियोऽपि च 12_017C_0029 तेषामहं वचः श्रुत्वा प्रणिपत्य महाहरिम् 12_017C_0030 अब्रवं च यथावृत्तं मम नारायणस्य च 12_017C_0031 शृणुध्वं मुनिशार्दूला हृत्वा सोममहं पुरा 12_017C_0032 आकाशे पतमानस्तु वाक्यं तत्र शृणोमि वै 12_017C_0033 साधु साधु महाबाहो प्रीतोऽस्मि तव दर्शनात् 12_017C_0034 वृणीष्व वचनं मत्तः पक्षीन्द्र गरुडाधुना 12_017C_0035 त्वामहं भक्तितत्त्वज्ञो ब्रवै वचनमुत्तमम् 12_017C_0036 इत्याह स्म ध्रुवं तत्र मामाह भगवान्पुनः 12_017C_0037 ऋषिरस्मि महावीर्य न मां जानाति वा मयि 12_017C_0038 असूयति च मां मूढस्तच्छ्रुत्वा गर्वमास्थितः 12_017C_0039 अहं देवनिकायानां मध्ये वचनमब्रवम् 12_017C_0040 ऋषे पूर्वं वरं मत्तस्त्वं वृणीष्व ततो ह्यहम् 12_017C_0041 वृणे त्वत्तो वरं पश्चादित्येवं मुनिसत्तमाः 12_017C_0042 यस्मात्त्वां भगवान्देवः श्रीमाञ्श्रीवत्सलक्षणः 12_017C_0043 अद्य पश्यति पक्षीन्द्र वाहनं भव मे सदा 12_017C_0044 वृणेऽहं वरमेतद्धि त्वत्तोऽद्य पतगेश्वर 12_017C_0045 तथेति तं वीक्ष्य मातामनहंकारमास्थितम् (sic) 12_017C_0046 जेतुकामो ह्यहं विष्णुं मायया मायिनं हरिम् 12_017C_0047 त्वत्तो ह्यहं वृणे त्वद्य वरमृषिवरोत्तम 12_017C_0048 तवोपरिष्टात्स्थास्यामि वरमेतत्प्रयच्छ मे 12_017C_0049 तथेति च हसन्प्राह हरिर्नारायणः प्रभुः 12_017C_0050 ध्वजं च मे भव सदा त्वमेव विहगेश्वर 12_017C_0051 उपरिष्टात्स्थितिस्तेऽस्तु मम पक्षीन्द्र सर्वदा 12_017C_0052 इत्युक्त्वा भगवान्देवः शङ्खचक्रगदाधरः 12_017C_0053 सहस्रचरणः श्रीमान्सहस्रादित्यसंनिभः 12_017C_0054 सहस्रशीर्षा पुरुषः सहस्रनयनो महान् 12_017C_0055 सहस्रमकुटोऽचिन्त्यः सहस्रवदनो विभुः 12_017C_0056 विद्युन्मालानिभैर्दिव्यैर्नानाभरणराजिभिः 12_017C_0057 क्वचित्संदृश्यमानस्तु चतुर्बाहुः क्वचिद्धरिः 12_017C_0058 क्वचिज्ज्योतिर्मयोऽचिन्त्यः क्वचित्स्कन्धे समाहितः 12_017C_0059 एवं मम जयन्देवस्तत्रैवान्तरधीयत 12_017C_0060 ततोऽहं विस्मयापन्नः कृत्वा कार्यमनुत्तमम् 12_017C_0061 अस्या विमुच्य जननीं मया सह मुनीश्वराः 12_017C_0062 अचिन्त्योऽयमहं भूयो कोऽसौ मामब्रवीत्पुरा 12_017C_0063 कीदृग्विधः स भगवानिति मत्वा तमास्थितः 12_017C_0064 अनन्तरं देवदेवं स्कन्धे मम समाश्रितम् 12_017C_0065 अद्राक्षं पुण्डरीकाक्षं वहमानोऽहमद्भुतम् 12_017C_0066 अवशस्तस्य भावेन यत्र यत्र स चेच्छति 12_017C_0067 विस्मयापन्नहृदयो ह्यहं किमिति चिन्तयन् 12_017C_0068 अन्तर्जलमहं सर्वं वहमानोऽगमं पुनः 12_017C_0069 सेन्द्रैर्देवैर्महाभागैर्ब्रह्माद्यैः कल्पजीविभिः 12_017C_0070 स्तूयमानो ह्यहमपि तैस्तैरभ्यर्चितः पृथक् 12_017C_0071 क्षीरोदस्योत्तरे कूले दिव्ये मणिमये शुभे 12_017C_0072 वैकर्णं नाम सदनं हरेस्तस्य महात्मनः 12_017C_0073 दिव्यं तेजोमयं श्रीमदचिन्त्यममरैरपि 12_017C_0074 तेजोनिलमयैः स्तम्भैर्नानासंस्थानसंस्थितैः 12_017C_0075 विभूषितं हिरण्येन भास्वरेण समन्ततः 12_017C_0076 दिव्यं ज्योतिःसमायुक्तं गीतवादित्रशोभितम् 12_017C_0077 शृणोमि शब्दं तत्राहं न पश्यामि शरीरिणम् 12_017C_0078 न च स्थलं न चान्यच्च पादयोस्तं समन्ततः 12_017C_0079 वेपमानो ह्यहं तत्र विष्ठितोऽहं कृताञ्जलिः 12_017C_0080 ततो ब्रह्मादयो देवा लोकापालास्तथैव च 12_017C_0081 सनन्दनाद्या मुनयस्तथान्ये परजीविनः 12_017C_0082 प्राप्तास्तत्र सभाद्वारि देवगन्धर्वसत्तमाः 12_017C_0083 ब्रह्माणं पुरतः कृत्वा कृताञ्जलिपुटास्तदा 12_017C_0084 ततस्तदन्तरे तस्मिन्क्षीरोदार्णवशीकरैः 12_017C_0085 बोध्यमानो महाविष्णुराविर्भूत इवाबभौ 12_017C_0086 फणासहस्रमालाढ्यं शेषमव्यक्तसंस्थितम् 12_017C_0087 पश्याम्यहं मुदाकाशे यस्योपरि जनार्दनम् 12_017C_0088 दीर्घवृत्तैः समैः पीनैः केयूरवलयोज्ज्वलैः 12_017C_0089 चतुर्भिर्बाहुभिर्युक्तं * * * * * * * * 12_017C_0090 पीताम्बरेण संवीतं कौस्तुभेन विराजितम् 12_017C_0091 वक्षःस्थलेन संयुक्तं पद्मयाधिष्ठितेन च 12_017C_0092 ईषदुन्मीलिताक्षं तं सर्वकारणकारणम् 12_017C_0093 क्षीरोदस्योपरि बभौ नीलाभ्रं परमं यथा 12_017C_0094 न कश्चिद्वदते कश्चिन्न व्याहरति कश्चन 12_017C_0095 ब्रह्मादिस्तम्बपर्यन्तं मा शब्दमिति रोषितम् 12_017C_0096 भ्रुकुटीकुटिलाक्षास्ते नानाभूतगणाः स्थिताः 12_017C_0097 ततोऽचिन्त्यो हरिः श्रीमानालोक्य च पितामहम् 12_017C_0098 कृत्वा च प्रस्थितं तत्र जगतां हितकाम्यया 12_017C_0099 गच्छध्वमिति मामुक्त्वा गरुडेत्याह मां ततः 12_017C_0100 ततोऽहं प्रणिपत्याग्रे कृताञ्जलिरवस्थितः 12_017C_0101 आगच्छेति च मामुक्त्वा पूर्वोत्तरपथं गतः 12_017C_0102 अतीव मृदुभावेन गच्छन्निव स दृश्यते 12_017C_0103 अयुतं नियुतं चाहं प्रयुतं चार्बुदं तथा 12_017C_0104 पतमानोऽहमनिशं योजनानि ततस्ततः 12_017C_0105 ननु तत्त्वामहं भक्तो विष्ठितोऽस्मि प्रशास्तु नः 12_017C_0106 आगच्छ गरुडेत्येवं पुनराह स माधवः 12_017C_0107 ततो भूयो ह्यहं पातं पतमानो विहायसम् 12_017C_0108 आजगाम ततो घोरं शतकोटिसमावृतम् 12_017C_0109 तामसानीव भूतानि पर्वताभानि तत्र ह 12_017C_0110 समानानीव पद्मानि ततोऽहं भीत आस्थितः 12_017C_0111 ततो मां किंकरो घोरः शतयोजनमायतम् 12_017C_0112 निगृह्य पाणिना तस्माच्चिक्षेप च स लोष्टवत् 12_017C_0113 तत्तमोऽहमतिक्रम्य ह्यापं चैव विहायसम् 12_017C_0114 हुंकारघोषांस्तत्राहमशनीपातसंनिभान् 12_017C_0115 कर्णमूले ह्यशृणवं ततो भूतैः समास्थितः 12_017C_0116 ततोऽहं देवदेवेश त्राहि मां पुष्करेक्षण 12_017C_0117 इत्यब्रवमहं तत्र ततो विष्णुरुवाच माम् 12_017C_0118 सुषिरस्य मुखे कश्चिन्मां चिक्षेप भयंकरः 12_017C_0119 अतीतोऽहं क्षणादग्निमपश्यं वायुमण्डलम् 12_017C_0120 आकाशमिव संप्रेक्ष्य क्षेप्तुकाममुपागतः 12_017C_0121 तत्राहं दुःखितो भूतः क्रोशमानो ह्यवस्थितः 12_017C_0122 क्षणान्तरेण घोरेण क्रुद्धो हि परमात्मना 12_017C_0123 स्वपक्षराजिना दृष्ट्वा मां चिक्षेप भयंकरः 12_017C_0124 * * * गरुडकुलं सहस्रादित्यसंनिभम् 12_017C_0125 मां दृष्ट्वाप्यथ संस्थेऽथ ह्यल्पकालोऽतिदुर्बलः 12_017C_0126 अहो विहंगमः प्राप्त इति विस्मयमानसाः 12_017C_0127 मां दृष्ट्वोचुरहं तत्र पश्यामि गरुडध्वजम् 12_017C_0128 सहस्रयोजनायामं सहस्रादित्यवर्चसम् 12_017C_0129 सहस्रगरुडारूढं गरुडास्ते महाबलाः 12_017C_0130 अत्याश्चर्यमिमं देव वपुषास्मत्कुलोद्भवः 12_017C_0131 स्वल्पप्राणः स्वल्पकायः कोऽसौ पक्षी इहागतः 12_017C_0132 तच्छ्रुत्वाहं नष्टगर्वो भीतो लज्जासमन्वितः 12_017C_0133 स्वयं बुद्धश्च संविग्नस्ततो ह्यशृणवं पुनः 12_017C_0134 आगच्छ गरुडेत्येव ततोऽहं यानमास्थितः 12_017C_0135 परार्ध्यं च ततो गत्वा योजनानां शतं पुनः 12_017C_0136 तत्रापश्यमहं यो वै ब्रह्माणं परमेष्ठिनम् 12_017C_0137 तत्रापि चापरं तत्र शतकोटिपितामहान् 12_017C_0138 पुनरेहीत्युवाचोच्चैर्भगवान्मधुसूदनः 12_017C_0139 महाकुलं ततोऽपश्यं प्रमाणानि तमव्ययम् 12_017C_0140 कपित्थफलसंकाशैरण्डाकारैः समाश्रितम् 12_017C_0141 तत्र स्थितो हरिः श्रीमानण्डमेकं बिभेद ह 12_017C_0142 महद्भूतं हि मां गृह्य दत्त्वा वै प्राक्षिपत्पुनः 12_017C_0143 तन्मध्ये सागरान्सप्त ब्रह्माणं च तथा सुरान् 12_017C_0144 पश्याम्यहं यथायोगं मातरं स्वकुलं तथा 12_017C_0145 एवं मयानुभूतं हि तत्त्वान्वेषणकाङ्क्षिणा 12_017C_0146 शिबिकासदृशं मां वै पश्यध्वं मुनिसत्तमाः 12_017C_0147 इत्येवमब्रवं विप्रान्भीष्म यन्मे पुराभवत् 12_017C_0148 तत्ते सर्वं यथान्यायमुक्तवानस्मि सत्तम 12_017C_0149 योगिनस्तं प्रपश्यन्ति ज्ञानं दृष्ट्वा परं हरिम् 12_017C_0150 नान्यथा शक्यरूपोऽसौ ज्ञानगम्यः परः पुमान् 12_017C_0151 अनन्यया च भक्त्या च प्राप्तुं शक्यो महाहरिः 12_017C=0151 भीष्म उवाच 12_017C_0152 इत्येवमुक्त्वा भगवान्सुपर्णः पक्षिराट्प्रभुः 12_017C_0153 आमन्त्र्य जननीं मे वै तत्रैवान्तरधीयत 12_017C_0154 तस्माद्राजेन्द्र सर्वात्मा वासुदेवः प्रधानकृत् 12_017C_0155 ज्ञानेन भक्त्या सुलभो नान्यथेति मतिर्मम 12_017C=0155 Colophon. % After 12.211, Kumbh. ed. Cv. ins.: 12_018=0000 भीष्म उवाच 12_018_0001 जनको नरदेवस्तु ज्ञापितः परमर्षिणा 12_018_0002 पुनरेवानुपप्रच्छ सांपराये भवाभवौ 12_018_0003 भगवन्यदिदं प्रेत्य संज्ञा भवति कस्यचित् 12_018_0004 एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति 12_018_0005 विवादादेव सिद्धोऽसौ कारणस्येव वेदना 12_018=0005 पञ्चशिख उवाच 12_018_0006 चेतनो विद्यते ह्यत्र हैतुकं च मनोगतम् 12_018_0007 आगमादेव सिद्धोऽसौ स्वतःसिद्ध इति श्रुतिः 12_018_0008 वर्तते पृथगन्योन्यं न ह्यपाश्रित्य कर्मसु 12_018_0009 चेतनो ह्यंशवस्तत्र स्वमूर्तं धारयन्त्यतः 12_018_0010 स्वभावं पौरुषं कर्म ह्यात्मानं तमुपाश्रिताः 12_018_0011 तमाश्रित्य प्रवर्तन्ते देहिनो देहबन्धनाः 12_018_0012 गुणज्ञानमभिज्ञानं यस्य लिङ्गा न शब्दवत् 12_018_0013 पृथिव्यादिषु भूतेषु तत्तदाहुर्निदर्शनम् 12_018_0014 आत्मासौ वर्तते भिन्नस्तत्र तत्र समन्वितः 12_018_0015 परमात्मा तथैवैको देहेऽस्मिन्निति वै श्रुतिः 12_018_0016 आकाशं वायुरूष्मा च स्नेहो यच्चापि पार्थिवम् 12_018_0017 यथा त्रिधा प्रवर्तन्ते तथासौ पुरुषः स्मृतः 12_018_0018 पयस्यन्तर्हितं यद्वत्तद्वद्व्याप्तं महात्मकम् 12_018_0019 पूर्वं नैश्वर्ययोगेन तस्मादेतन्न शेषवान् 12_018_0020 शब्दः कालः क्रिया देहो ममैकस्यैव कल्पना 12_018_0021 स्वभावं तन्मयं त्वेतन्मायारूपं तु भेदवत् 12_018_0022 नानाख्यं परमं शुद्धं निर्विकल्पं परात्मकम् 12_018_0023 लिङ्गादि देवमध्यास्ते ज्ञानं देवस्य तत्तथा 12_018_0024 चिन्मयोऽयं हि नादाख्यः शब्दश्चासौ मनो महान् 12_018_0025 गतिमानुत संधत्ते वर्णवत्तत्पदान्वितम् 12_018_0026 कायो नास्ति च तेषां वै अवकाशस्तथा परम् 12_018_0027 एते नोढा इति चाख्याताः सर्वे ते धर्मदूषकाः 12_018_0028 अनुबन्धान्न विज्ञानं ज्ञानतो ध्रुवमव्ययम् 12_018_0029 नानाभेदविकल्पेन येषामात्मा स्मृतः सदा 12_018_0030 प्रकृतेरपरस्तेषां बहवो ह्यात्मवादिनः 12_018_0031 विरोधो ह्यात्मसन्मायां न तेषां सिद्ध एव हि 12_018_0032 अन्यदा च गृहीतै* वेदबाह्यास्ततः स्मृताः 12_018_0033 एकानेकात्मकं तेषां प्रतिषेधो हि भेदनुत् 12_018_0034 तस्माद्वेदस्य हृदयमद्वैध्यमिति विद्धि तत् 12_018_0035 वेदादृष्टेरयं लोकः सर्वार्थेषु प्रवर्तते 12_018_0036 तस्माच्च स्मृतयो जाताः सेतिहासाः पृथग्विधाः 12_018_0037 न यन्न साध्यं तद्ब्रह्म नादिमध्यं न चान्तवत् 12_018_0038 इन्द्रियाणि सभूतानि परा च प्रकृतिर्मनः 12_018_0039 आत्मा च परमः शुद्धः प्रोक्तोऽसौ परमः पुमान् 12_018_0040 उत्पत्तिलक्षणं चेदं विपरीतमथोभयोः 12_018_0041 यो वेत्ति प्रकृतिं नित्यं तथा चैवात्मनस्तु ताम् 12_018_0042 प्रदहत्येष कर्माख्यं दावोद्भूत इवानलः 12_018_0043 चिन्मात्रपरमः शुद्धः सर्वाकृतिषु वर्तते 12_018_0044 आकाशकल्पं विमलं नानाशक्तिसमन्वितम् 12_018_0045 तापनं सर्वभूतानां ज्योतिषां मध्यमस्थितिम् 12_018_0046 दुःखमास्ते स निर्दुःखस्तद्विद्वान्न च लिप्यति 12_018_0047 असावश्नाति यद्वत्तद्भ्रमरोऽश्नाति यन्मधु 12_018_0048 एवमेष महानात्मा नात्मा तदवबुध्यते 12_018_0049 एवंभूतस्त्वमित्यत्र स्वाधीतो बुध्यते परम् 12_018_0050 बुधस्य बोधनं तत्र क्रियते सद्भिरित्युत 12_018_0051 न बुधस्येति वै कश्चिन्न तथावच्छ्रुणुष्व मे 12_018_0052 शोकमस्य न गत्वा ते शास्त्राणां शास्त्रदस्यवः 12_018_0053 लोकं निघ्नन्ति संभिन्ना ज्ञातिनोऽत्र वदन्त्युत 12_018_0054 एवं तस्य विभोः कृत्यं धातुरस्य महात्मनः 12_018_0055 क्षमन्ति ते महात्मानः सर्वद्वंद्वविवर्जिताः 12_018_0056 अतोऽन्यथा महात्मानमन्यथा प्रतिपद्यते 12_018_0057 किं तेन न कृतं पापं चोरेणात्मापहारिणा 12_018_0058 तस्य संयोगयोगेन शुचिरप्यशुचिर्भवेत् 12_018_0059 अशुचिश्च शुचिश्चापि ज्ञानाद्देहादयो यथा 12_018_0060 दृश्यं न चैव दृष्टं स्याद्दृष्टं दृश्यं तु नैव च 12_018_0061 अतीतत्रितयः सिद्धो ज्ञानरूपेण सर्वदा 12_018_0062 एवं न प्रतिपद्यन्ते रागमोहमदान्विताः 12_018_0063 वेदबाह्या दुरात्मानः संसारे दुःखभागिनः 12_018_0064 आगमानुगतज्ञाना बुद्धियुक्ता भवन्ति ते 12_018_0065 बुद्ध्या भवति बुद्ध्यात्तं यद्बुद्धं चात्मरूपवत् 12_018_0066 तमस्यन्धे न संदेहात्परं यान्ति न संशयः 12_018_0067 नित्यनैमित्तिकान्कृत्वा पापहानिमवाप्य च 12_018_0068 शुद्धसत्त्वा महात्मानो ज्ञाननिर्धूतकल्मषाः 12_018_0069 असक्ताः परिवर्तन्ते संसरन्त्यथ वायुवत् 12_018_0070 न युज्यन्तेऽथ वा क्लेशैरहंभावोद्भवैः सह 12_018_0071 इतस्ततः समाहृत्य ज्ञानं निर्वर्णयन्त्युत 12_018_0072 ज्ञानान्वितस्तमो हन्यादर्कवत्स महामतिः 12_018_0073 एवमात्मानमन्वीक्ष्य नानादुःखसमन्वितम् 12_018_0074 देहं पङ्कमले मग्नं निर्मलं परमार्थतः 12_018_0075 तमेव सर्वदुःखात्तु मोचयेत्परमात्मवान् 12_018_0076 ब्रह्मचर्यव्रतोपेतः सर्वसङ्गबहिष्कृतः 12_018_0077 लघ्वाहारो विशुद्धात्मा परं निर्वाणमृच्छति 12_018_0078 इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च 12_018_0079 आनुपूर्व्याद्विनश्यन्ति स्वं धातुमुपयान्ति च 12_018_0080 कारणानुगतं कार्यं यदि तच्च विनश्यति 12_018_0081 अलिङ्गस्य कथं लिङ्गं युज्यते तन्मृषा दृढम् 12_018_0082 न त्वेव हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः 12_018_0083 अमर्त्यस्य च मर्त्येन सामान्यं नोपपद्यते 12_018_0084 लोकदृष्टो यथा जातेः स्वेदजः पुरुषः स्त्रियाम् 12_018_0085 कृतानुस्मरणात्सिद्धो वेदगम्यः परः पुमान् 12_018_0086 प्रत्यक्षानुगतो वेदो नामहेतुभिरिष्यते 12_018_0087 यथा शाखा हि वै शाखा तरोः संबध्यते तदा 12_018_0088 श्रुत्या तथा परोऽप्यात्मा दृश्यते सोऽप्यलिङ्गवान् 12_018_0089 अलिङ्गसाध्यं तद्ब्रह्म बहवः सन्ति हेतवः 12_018_0090 लोकयात्राविधानं च दानधर्मफलागमः 12_018_0091 तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः 12_018_0092 इति सम्यङ्मनस्येते बहवः सन्ति हेतवः 12_018_0093 एतदस्तीदमस्तीति न किंचित्प्रतिदृश्यते 12_018_0094 तेषां विमृशतामेवं तत्तत्समभिधावताम् 12_018_0095 क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत् 12_018_0096 एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः 12_018_0097 आगमैरपकृष्यन्ति हस्तिनो हस्तिपैर्यथा 12_018_0098 न जातु कामः कामानामुपभोगेन शाम्यति 12_018_0099 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते 12_018_0100 अर्थांस्तथात्यन्तदुःखावहांश्च 12_018_0101 लिप्सन्त एके बहवो विशुष्काः 12_018_0102 महत्तरं दुःखमभिप्रपन्ना 12_018_0103 हित्वा सुखं मृत्युवशं प्रयान्ति 12_018_0104 विनाशिनो ह्यध्रुवजीवितस्य 12_018_0105 किं बन्धुभिर्मन्त्रपरिग्रहैश्च 12_018_0106 विहाय यो गच्छति सर्वमेव 12_018_0107 क्षणेन गत्वा न निवर्तते च 12_018_0108 खं भूमितोयानलवायवो हि 12_018_0109 सदा शरीरं प्रतिपालयन्ति 12_018_0110 इतीदमालक्ष्य कुतो रतिर्भवेद् 12_018_0111 विनाशिनो ह्यस्य न कर्म विद्यते 12_018=0111 भीष्म उवाच 12_018_0112 इदमनुपधिवाक्यमच्छलं 12_018_0113 परमनिरामयमात्मसाक्षिकम् 12_018_0114 नरपतिरनुवीक्ष्य विस्मितः 12_018_0115 पुनरनुयोक्तुमिदं प्रचक्रमे 12_018=0115 Colophon. % After 12.212, Kumbh. ed, Cv. ins.: 12_019=0000 युधिष्ठिर उवाच 12_019_0001 किंकारणं महाप्राज्ञ दह्यमानश्च मैथिलः 12_019_0002 मिथिलां नेह धर्मात्मा प्राह वीक्ष्य विदाहिताम् 12_019=0002 भीष्म उवाच 12_019_0003 श्रूयतां नृपशार्दूल यदर्थं दीपिता पुरा 12_019_0004 वह्निना दीपिता सा तु तन्मे शृणु महामते 12_019_0005 जनको जनदेवस्तु कर्माण्याधाय चात्मनि 12_019_0006 सर्वभावमनुप्राप्य भावेन विचचार सः 12_019_0007 यजन्ददंस्तथा जुह्वन्पालयन्पृथिवीमिमाम् 12_019_0008 अध्यात्मविन्महाप्राज्ञस्तन्मयत्वेन निष्ठितः 12_019_0009 स तस्य हृदि संकल्पं ज्ञातुमैच्छत्स्वयं प्रभुः 12_019_0010 सर्वलोकाधिपस्तत्र द्विजरूपेण संयुतः 12_019_0011 मिथिलायां महाबुद्धिर्व्यलीकं किंचिदाचरन् 12_019_0012 स गृहीत्वा द्विजश्रेष्ठैर्नृपाय प्रतिवेदितः 12_019_0013 अपराधं समुद्दिश्य तं राजा प्रत्यभाषत 12_019_0014 न त्वां ब्राह्मण दण्डेन नियोक्ष्यामि कथंचन 12_019_0015 मम राज्याद्विनिर्गच्छ यावत्सीमा भुवो मम 12_019_0016 तच्छ्रुत्वा ब्राह्मणो गत्वा राजानं प्रत्युवाच ह 12_019_0017 करिष्ये वचनं राजन्ब्रवीहि मम जानतः 12_019_0018 का सीमा तव भूमेस्तु ब्रूहि धर्मं ममाद्य वै 12_019_0019 तच्छ्रुत्वा मैथिलो राजा लज्जयावनताननः 12_019_0020 नोवाच वचनं विप्रं तत्त्वबुद्ध्या समीक्ष्य तत् 12_019_0021 पुनः पुनश्च तं विप्रश्चोदयामास सत्वरम् 12_019_0022 ब्रूहि राजेन्द्र गच्छामि तव राज्याद्विवासितः 12_019_0023 ततो नृपो विचार्यैवमाह ब्राह्मणपुंगवम् 12_019_0024 आवासो वा न मेऽस्त्यत्र सर्वा वा पृथिवी मम 12_019_0025 गच्छ वा तिष्ठ वा ब्रह्मन्निति मे निश्चिता मतिः 12_019_0026 इत्युक्तः स तथा तेन मैथिलेन द्विजोत्तमः 12_019_0027 अब्रवीत्तं महात्मानं राजानं मन्त्रिभिर्वृतम् 12_019_0028 तमेवं पद्मनाभस्य नित्यं पक्षपदाहितम् 12_019_0029 अहो सिद्धार्थरूपोऽसि गमिष्ये स्वस्ति तेऽस्तु वै 12_019_0030 इत्युक्त्वा प्रययौ विप्रस्तज्जिज्ञासुर्द्विजोत्तमः 12_019_0031 अदहच्चाग्निना तस्य मिथिलां भगवान्स्वयम् 12_019_0032 प्रदीप्यमानां मिथिलां दृष्ट्वा राजा न कम्पितः 12_019_0033 जनैः स परिपृष्टस्तु वाक्यमेतदुवाच ह 12_019_0034 अनन्तं बत मे वित्तं भाव्यं मे नास्ति किंचन 12_019_0035 मिथिलायां प्रदीप्तायां न मे किंचन दह्यते 12_019_0036 तदस्य भाषमाणस्य श्रुत्वा श्रुत्वा हृदि स्थितम् 12_019_0037 पुनः संजीवयामास मिथिलां तां द्विजोत्तमः 12_019_0038 आत्मानं दर्शयामास वरं चास्मै ददौ पुनः 12_019_0039 धर्मे तिष्ठतु सद्भावो बुद्धिस्तेऽर्थे नराधिप 12_019_0040 सत्ये तिष्ठस्व निर्विण्णः स्वस्ति तेऽस्तु व्रजाम्यहम् 12_019_0041 इत्युक्त्वा भगवांश्चैनं तत्रैवान्तरधीयत 12_019_0042 एतत्ते कथितं राजन्किं भूयः श्रोतुमिच्छसि 12_019=0042 Colophon. 12_019=0042 युधिष्ठिर उवाच 12_019_0043 अस्ति कश्चिद्यदि विभो सदारो नियतो गृहे 12_019_0044 अतीतसर्वसंसारः सर्वद्वंद्वविवर्जितः 12_019_0045 तं मे ब्रूहि महाप्राज्ञ दुर्लभः पुरुषो महान् 12_019=0045 भीष्म उवाच 12_019_0046 शृणु राजन्यथावृत्तं यन्मां त्वं पृष्टवानसि 12_019_0047 इतिहासमिमं शुद्धं संसारभयभेषजम् 12_019_0048 देवलो नाम विप्रर्षिः सर्वशास्त्रार्थकोविदः 12_019_0049 क्रियावान्धार्मिको नित्यं देवब्राह्मणपूजकः 12_019_0050 सुता सुवर्चला नाम तस्य कल्याणलक्षणा 12_019_0051 नातिह्रस्वा नातिकृशा नातिदीर्घा यशस्विनी 12_019_0052 प्रदानसमयं प्राप्ता पिता तस्य ह्यचिन्तयत् 12_019_0053 अस्याः पतिः कुतो वेति ब्राह्मणः श्रोत्रियः परः 12_019_0054 विद्वान्विप्रो ह्यकुटुम्बः प्रियवादी महातपाः 12_019_0055 इत्येवं चिन्तयानं तं रहस्याह सुवर्चला 12_019_0056 अन्धाय मां महाप्राज्ञ देह्यनन्धाय वै पितः 12_019_0057 एवं स्मर सदा विद्वन्ममेदं प्रार्थितं मुने 12_019=0057 पितोवाच 12_019_0058 न शक्यं प्रार्थितं वत्से त्वयाद्य प्रतिभाति मे 12_019_0059 अन्धतानन्धता चेति विकारो मम जायते 12_019_0060 उन्मत्तेवाशुभं वाक्यं भाषसे शुभलोचने 12_019=0060 सुवर्चलोवाच 12_019_0061 नाहमुन्मत्तभूताद्य बुद्धिपूर्वं ब्रवीमि ते 12_019_0062 विद्यते चेत्पतिस्तादृक्स मां भरति वेदवित् 12_019_0063 येभ्यस्त्वं मन्यसे दातुं मामिहानय तान्द्विजान् 12_019_0064 तादृशं तं पतिं तेषु वरयिष्ये यथातथम् 12_019=0064 भीष्म उवाच 12_019_0065 तथेति चोक्त्वा तां कन्यामृषिः शिष्यानुवाच ह 12_019_0066 ब्राह्मणान्वेदसंपन्नान्योनिगोत्रविशोधितान् 12_019_0067 मातृतः पितृतः शुद्धाञ्शुद्धानाचारतः शुभान् 12_019_0068 अरोगान्बुद्धिसंपन्नाञ्शीलसत्त्वगुणान्वितान् 12_019_0069 असंकीर्णांश्च गोत्रेषु वेदव्रतसमन्वितान् 12_019_0070 ब्राह्मणान्स्नातकाञ्शीघ्रं मातापितृसमन्वितान् 12_019_0071 निवेष्टुकामान्कन्यां मे दृष्ट्वानयत शिष्यकाः 12_019_0072 तच्छ्रुत्वा त्वरिताः शिष्या ह्याश्रमेषु ततस्ततः 12_019_0073 ग्रामेषु च ततो गत्वा ब्राह्मणेभ्यो न्यवेदयन् 12_019_0074 ऋषेः प्रभावं मत्वा ते कन्यायाश्च द्विजोत्तमाः 12_019_0075 अनेकमुनयो राजन्संप्राप्ता देवलाश्रमम् 12_019_0076 अनुमान्य यथान्यायं मुनीन्मुनिकुमारकान् 12_019_0077 अभ्यर्च्य विधिवत्तत्र कन्यां प्राह पिता महान् 12_019_0078 एतेऽपि मुनयो वत्से स्वपुत्रैकमता इह 12_019_0079 वेदवेदाङ्गसंपन्नाः कुलीनाः शीलसंमताः 12_019_0080 येऽमी तेषु वरं भद्रे त्वमिच्छसि महाव्रतम् 12_019_0081 तं कुमारं वृणीष्वाद्य तस्मै दास्यामहं शुभे 12_019_0082 तथेति चोक्त्वा कल्याणी तप्तहेमनिभा तदा 12_019_0083 सर्वलक्षणसंपन्ना वाक्यमाह यशस्विनी 12_019_0084 विप्राणां समितीर्दृष्ट्वा प्रणिपत्य तपोधनान् 12_019_0085 यद्यस्ति समितौ विप्रो ह्यन्धोऽनन्धः स मे वरः 12_019_0086 तच्छ्रुत्वा मुनयस्तत्र वीक्षमाणाः परस्परम् 12_019_0087 नोचुर्विप्रा महाभागाः कन्यां मत्वा ह्यवेदिकाम् 12_019_0088 कुत्सयित्वा मुनिं तत्र मनसा मुनिसत्तमाः 12_019_0089 यथागतं ययुः क्रुद्धा नानादेशनिवासिनः 12_019_0090 कन्या च संस्थिता तत्र पितृवेश्मनि भामिनी 12_019_0091 ततः कदाचिद्ब्रह्मण्यो विद्वान्न्यायविशारदः 12_019_0092 ऊहापोहविधानज्ञो ब्रह्मचर्यसमन्वितः 12_019_0093 वेदविद्वेदतत्त्वज्ञः क्रियाकल्पविशारदः 12_019_0094 आत्मतत्त्वविभागज्ञः पितृमान्गुणसागरः 12_019_0095 श्वेतकेतुरिति ख्यातः श्रुत्वा वृत्तान्तमादरात् 12_019_0096 कन्यार्थं देवलं चापि शीघ्रं तत्रागतोऽभवत् 12_019_0097 उद्दालकसुतं दृष्ट्वा श्वेतकेतुं महाव्रतम् 12_019_0098 यथान्यायं च संपूज्य देवलः प्रत्यभाषत 12_019_0099 कन्ये एष महाभागे प्राप्तो ऋषिकुमारकः 12_019_0100 वरयैनं महाप्राज्ञं वेदवेदाङ्गपारगम् 12_019_0101 तच्छ्रुत्वा कुपिता कन्या ऋषिपुत्रमुदैक्षत 12_019_0102 तां कन्यामाह विप्रर्षिः सोऽहं भद्रे समागतः 12_019_0103 अन्धोऽहमत्र तत्त्वं हि तथा मन्ये च सर्वदा 12_019_0104 विशालनयनं विद्धि तथा मां हीनसंशयम् 12_019_0105 वृणीष्व मां वरारोहे भजे च त्वामनिन्दिते 12_019_0106 येनेदं वीक्षते नित्यं शृणोति स्पृशतेऽथ वा 12_019_0107 घ्रायते वक्ति सततं येनेदं रसयते पुनः 12_019_0108 येनेदं मन्यते तत्त्वं येन बुध्यति वा पुनः 12_019_0109 न चक्षुर्विद्यते ह्येतत्स वै भूतान्ध उच्यते 12_019_0110 यस्मिन्प्रवर्तते चेदं पश्यञ्शृण्वन्स्पृशन्नपि 12_019_0111 जिघ्रंश्च रसयंस्तद्वद्वर्तते येन चक्षुषा 12_019_0112 तन्मे नास्ति ततो ह्यन्धो वृणु भद्रेऽद्य मामतः 12_019_0113 लोकदृष्ट्या करोमीह नित्यनैमित्तिकादिकम् 12_019_0114 आत्मदृष्ट्या च तत्सर्वं विलिप्यामि च नित्यशः 12_019_0115 स्थितोऽहं निर्भरः शान्तः कार्यकारणभावनः 12_019_0116 अविद्यया तरन्मृत्युं विद्यया तं तथामृतम् 12_019_0117 यथाप्राप्तं तु संदृश्य वसामीह विमत्सरः 12_019_0118 क्रीते व्यवसितं भद्रे भर्ताहं ते वृणीष्व माम् 12_019=0118 भीष्म उवाच 12_019_0119 ततः सुवर्चला दृष्ट्वा प्राह तं द्विजसत्तमम् 12_019_0120 मनसासि वृतो विद्वञ्शेषकर्ता पिता मम 12_019_0121 वृणीष्व पितरं मह्यमेष वेदविधिक्रमः 12_019_0122 तद्विज्ञाय पिता तस्या देवलो मुनिसत्तमः 12_019_0123 श्वेतकेतुं च संपूज्य तथैवोद्दालकेन तम् 12_019_0124 मुनीनामग्रतः कन्यां प्रददौ जलपूर्वकम् 12_019_0125 उदाहरन्ति वै तत्र श्वेतकेतुं निरीक्ष्य तम् 12_019_0126 हृत्पुण्डरीकनिलयः सर्वभूतात्मको हरिः 12_019_0127 श्वेतकेतुस्वरूपेण स्थितोऽसौ मधुसूदनः 12_019_0128 प्रीयतां माधवो देवः पत्नी चेयं सुता मम 12_019_0129 प्रतिपादयामि ते कन्यां सहधर्मचरीं शुभाम् 12_019_0130 इत्युक्त्वा प्रददौ तस्मै देवलो मुनिपुंगवः 12_019_0131 प्रतिगृह्य च तां कन्यां श्वेतकेतुर्महायशाः 12_019_0132 उपयम्य यथान्यायमत्र कृत्वा यथाविधि 12_019_0133 समाप्य तन्त्रं मुनिभिर्वैवाहिकमनुत्तमम् 12_019_0134 स गार्हस्थ्ये वसन्धीमान्भार्यां तामिदमब्रवीत् 12_019_0135 यानि चोक्तानि वेदेषु तत्सर्वं कुरु शोभने 12_019_0136 मया सह यथान्यायं सहधर्मचरी मम 12_019_0137 अहमित्येव भावेन स्थितोऽहं त्वं तथैव च 12_019_0138 तस्मात्कर्माणि कुर्वीथाः कुर्यां ते च ततः परम् 12_019_0139 न ममेति च भावेन ज्ञानाग्निनिलयेन च 12_019_0140 अनन्तरं तथा कुर्यास्तानि कर्माणि भस्मसात् 12_019_0141 एवं त्वया च कर्तव्यं सर्वदादुर्भगा मया 12_019_0142 यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः 12_019_0143 तस्माल्लोकस्य सिद्ध्यर्थं कर्तव्यं चात्मसिद्धये 12_019_0144 उक्त्वैवं स महाप्राज्ञः सर्वज्ञानैकभाजनः 12_019_0145 पुत्रानुत्पाद्य तस्यां च यज्ञैः संतर्प्य देवताः 12_019_0146 आत्मयोगपरो नित्यं निर्द्वंद्वो निष्परिग्रहः 12_019_0147 भार्यां तां सदृशीं प्राप्य बुद्धिं क्षेत्रज्ञयोरिव 12_019_0148 लोकमन्यमनुप्राप्तौ भार्या भर्ता तथैव च 12_019_0149 साक्षिभूतौ जगत्यस्मिंश्चरमाणौ मुदान्वितौ 12_019_0150 ततः कदाचिद्भर्तारं श्वेतकेतुं सुवर्चला 12_019_0151 पप्रच्छ को भवानत्र ब्रूहि मे तद्द्विजोत्तम 12_019_0152 तामाह भगवान्वाग्मी त्वया ज्ञातो न संशयः 12_019_0153 द्विजोत्तमेति मामुक्त्वा पुनः कमनुपृच्छसि 12_019_0154 सा तमाह महात्मानं पृच्छामि हृदि शायिनम् 12_019_0155 तच्छ्रुत्वा प्रत्युवाचैनां स न वक्ष्यति भामिनि 12_019_0156 नामगोत्रसमायुक्तमात्मानं मन्यसे यदि 12_019_0157 तन्मिथ्यागोत्रसद्भावे वर्तते देहबन्धनम् 12_019_0158 अहमित्येष भावोऽत्र त्वयि चापि समाहितः 12_019_0159 त्वमप्यहमहं सर्वमहमित्येव वर्तते 12_019_0160 नात्र तत्परमार्थं वै किमर्थमनुपृच्छसि 12_019_0161 ततः प्रहस्य सा हृष्टा भर्तारं धर्मचारिणी 12_019_0162 उवाच वचनं काले स्मयमाना तदा नृप 12_019_0163 किमनेकप्रकारेण विरोधेन प्रयोजनम् 12_019_0164 क्रियाकलापैर्ब्रह्मर्षे ज्ञाननष्टोऽसि सर्वदा 12_019_0165 तन्मे ब्रूहि महाप्राज्ञ यथाहं त्वामनुव्रता 12_019=0165 श्वेतकेतुरुवाच 12_019_0166 यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः 12_019_0167 वर्तते तेन लोकोऽयं संकीर्णश्च भविष्यति 12_019_0168 संकीर्णे च तथा धर्मे वर्णः संकरमेति च 12_019_0169 संकरे च प्रवृत्ते तु मात्स्यो न्यायः प्रवर्तते 12_019_0170 तदनिष्टं हरेर्भद्रे धातुरस्य महात्मनः 12_019_0171 परमेश्वरसंक्रीडा लोकसृष्टिरियं शुभे 12_019_0172 यावत्पांसव उद्दिष्टास्तावत्योऽस्य विभूतयः 12_019_0173 तावत्यश्चैव मायास्तु तावत्योऽस्याश्च शक्तयः 12_019_0174 एवं सुगह्वरे युक्तो यत्र मे तद्भवाभवम् 12_019_0175 छित्त्वा ज्ञानासिना गच्छेत्स विद्वान्स च मे प्रियः 12_019_0176 सोऽहमेव न संदेहः प्रतिज्ञा इति तस्य वै 12_019_0177 ये मूढास्ते दुरात्मानो धर्मसंकरकारकाः 12_019_0178 मर्यादाभेदका नीचा नरके यान्ति जन्तवः 12_019_0179 आसुरीं योनिमापन्ना इति देवानुशासनम् 12_019_0180 भगवत्या तथा लोके रक्षितव्यं न संशयः 12_019_0181 मर्यादालोकरक्षार्थमेवमस्मि तथा स्थितः 12_019=0181 सुवर्चलोवाच 12_019_0182 शब्दः कोऽत्र इति ख्यातस्तथार्थं च महामुने 12_019_0183 आकृतिं च तयोर्ब्रूहि लक्षणेन पृथक्पृथक् 12_019=0183 श्वेतकेतुरुवाच 12_019_0184 व्यत्ययेन च वर्णानां परिवादिकृतो हि यः 12_019_0185 स शब्द इति विज्ञेयस्तन्निपातोऽर्थ उच्यते 12_019=0185 सुवर्चलोवाच 12_019_0186 शब्दार्थयोर्हि संबन्धस्त्वनयोरस्ति वा न वा 12_019_0187 तन्मे ब्रूहि यथातत्त्वं शब्दस्थानेऽर्थ एव चेत् 12_019=0187 श्वेतकेतुरुवाच 12_019_0188 शब्दार्थयोर्न चैवास्ति संबन्धोऽत्यन्त एव हि 12_019_0189 पुष्करे च यथा तोयं तथास्तीति च वेत्थ तत् 12_019=0189 सुवर्चलोवाच 12_019_0190 अर्थे स्थितिर्हि शब्दस्य नान्यथा च स्थितिर्भवेत् 12_019_0191 विद्यते चेन्महाप्राज्ञ विनार्थं ब्रूहि सत्तम 12_019=0191 श्वेतकेतुरुवाच 12_019_0192 ससंसर्गोऽतिमात्रस्तु वाचकत्वेन वर्तते 12_019_0193 अस्ति चेद्वर्तते नित्यं विकारोच्चारणेन वै 12_019=0193 सुवर्चलोवाच 12_019_0194 शब्दस्थानोऽत्र इत्युक्तस्तथार्थ इति मे कृतम् 12_019_0195 अर्थास्थितो न तिष्ठेच्च विरूढमिह भाषितम् 12_019=0195 श्वेतकेतुरुवाच 12_019_0196 न विकूलोऽत्र कथितो नाकाशं हि विना जगत् 12_019_0197 संबन्धस्तत्र नास्त्येव तद्वदित्येष मन्यताम् 12_019=0197 सुवर्चलोवाच 12_019_0198 सदाहंकारशब्दोऽयं व्यक्तमात्मनि संश्रितः 12_019_0199 न वाचस्तत्र वर्तन्ते इति मिथ्या भविष्यति 12_019=0199 श्वेतकेतुरुवाच 12_019_0200 अहंशब्दो ह्यहंभावे नात्मभावे शुभव्रते 12_019_0201 न वर्तते परेऽचिन्त्ये वाचः सगुणलक्षणाः 12_019=0201 सुवर्चलोवाच 12_019_0202 अहं गात्रैकतः श्यामा भवानपि तथैव च 12_019_0203 तन्मे ब्रूहि यथान्यायमेवं चेन्मुनिसत्तम 12_019=0203 श्वेतकेतुरुवाच 12_019_0204 मृन्मये हि घटे भावस्तादृग्भाव इहेष्यते 12_019_0205 अयं भावः परेऽचिन्त्ये ह्यात्मभावो यथा च मृत् 12_019_0206 अहं त्वमेतदित्येव परे संकल्पनाम तत् 12_019_0207 तस्माद्वाचो न वर्तन्ते इति नैव विरुध्यते 12_019_0208 तस्माद्वामेन वर्तन्ते मनसा भीरु सर्वशः 12_019_0209 यथाकाशगतं विश्वं संसक्तमिव लक्ष्यते 12_019_0210 संसर्गे सति संबन्धात्तद्विकारं भविष्यति 12_019_0211 अनाकाशगतं सर्वं विकारे च सदा गतम् 12_019_0212 तद्ब्रह्म परमं शुद्धमनौपम्यं न शक्यते 12_019_0213 न दृश्यते तथा तच्च दृश्यते च मतिर्मम 12_019=0213 सुवर्चलोवाच 12_019_0214 निर्विकारं ह्यमूर्तिं च निरयं सर्वगं तथा 12_019_0215 दृश्यते च वियन्नित्यं दृगात्मा तेन दृश्यते 12_019=0215 श्वेतकेतुरुवाच 12_019_0216 त्वचा स्पृशति वै वायुमाकाशस्थं पुनः पुनः 12_019_0217 तत्स्थं गन्धं तथाघ्राति ज्योतिः पश्यति चक्षुषा 12_019_0218 तमोरश्मिगुणश्चैव मेघजालं तथैव च 12_019_0219 वर्षं तारागणं चैव नाकाशं दृश्यते पुनः 12_019_0220 आकाशस्याप्यथाकाशं सद्रूपमिति निश्चितम् 12_019_0221 तदर्थे कल्पिता ह्येते तत्सत्यो विष्णुरेव च 12_019_0222 यानि नामानि गौणानि ह्युपचारात्परात्मनि 12_019_0223 न चक्षुषा न मनसा न चान्येन परो विभुः 12_019_0224 चिन्त्यते सूक्ष्मया बुद्ध्या वाचा वक्तुं न शक्यते 12_019_0225 एतत्प्रपन्नमखिलं तस्मिन्सर्वं प्रतिष्ठितम् 12_019_0226 महाघटोऽल्पकश्चैव यथा मह्यां प्रतिष्ठितौ 12_019_0227 न च स्त्री न पुमांश्चैव यथैव न नपुंसकः 12_019_0228 केवलज्ञानमात्रं तत्तस्मिन्सर्वं प्रतिष्ठितम् 12_019_0229 भूमिसंस्थानयोगेन वस्तुसंस्थानयोगतः 12_019_0230 रसभेदा यथा तोये प्रकृत्यामात्मनस्तथा 12_019_0231 तद्वाक्यस्मरणान्नित्यं तृप्तिं वारि पिबन्निव 12_019_0232 प्राप्नोति ज्ञानमखिलं तेन तत्सुखमेधते 12_019=0232 सुवर्चलोवाच 12_019_0233 अनेन साध्यं किं स्याद्बै शब्देनेति मतिर्मम 12_019_0234 वेदगम्यः परोऽचिन्त्य इति पौराणिका विदुः 12_019_0235 निरर्थको यथा लोके तद्वत्स्यादिति मे मतिः 12_019_0236 निरीक्ष्यैवं यथान्यायं वक्तुमर्हसि मेऽनघ 12_019=0236 श्वेतकेतुरुवाच 12_019_0237 वेदगम्यं परं शुद्धमिति सत्या परा श्रुतिः 12_019_0238 व्यावृत्त्या नैतदित्याह उपलिङ्गे च वर्तते 12_019_0239 निरर्थको न चैवास्ति शब्दो लौकिक उत्तमे 12_019_0240 अनन्वयाः स्मृताः शब्दा निरर्था इति लौकिकैः 12_019_0241 गृह्यन्ते तद्वदित्येव न वर्तन्ते परात्मनि 12_019_0242 अगोचरत्वं वचसां युक्तमेवं तथा शुभे 12_019_0243 साधनस्योपदेशाच्च ह्युपायस्य च सूचनात् 12_019_0244 उपलक्षणयोगेन व्यावृत्त्या च प्रदर्शनात् 12_019_0245 वेदगम्यः परः शुद्ध इति मे धीयते मतिः 12_019_0246 अध्यात्मध्यानसंभूतमभूतं भूतवत्स्फुटम् 12_019_0247 ज्ञानं विद्धि शुभाचारे तेन यान्ति परां गतिम् 12_019_0248 यदि मे व्याहृतं गुह्यं श्रुतं न तु त्वया शुभे 12_019_0249 तथ्यमित्येव वा शुद्धे ज्ञानं ज्ञानविलोचने 12_019_0250 नानारूपवदस्यैवमैश्वर्यं दृश्यते शुभे 12_019_0251 न वायुस्तन्न सूर्यस्तन्नाग्निस्तत्तु परं पदम् 12_019_0252 अनेन पूर्णमेतद्धि हृदि भूतमिहेष्यते 12_019_0253 एतावदात्मविज्ञानमेतावद्यदहं स्मृतम् 12_019_0254 आवयोर्न च सत्त्वे वै तस्मादज्ञानबन्धनम् 12_019=0254 भीष्म उवाच 12_019_0255 एवं सुवर्चला हृष्टा प्रोक्ता भर्त्रा यथार्थवत् 12_019_0256 परिचर्यमाणा ह्यनिशं तत्त्वबुद्धिसमन्विता 12_019_0257 भर्ता च तामनुप्रेक्ष्य नित्यनैमित्तिकान्वितः 12_019_0258 परमात्मनि गोविन्दे वासुदेवे महात्मनि 12_019_0259 समाधाय च कर्माणि तन्मयत्वेन भावितः 12_019_0260 कालेन महता राजन्प्राप्नोति परमां गतिम् 12_019_0261 एतत्ते कथितं राजन्यस्मात्त्वं परिपृच्छसि 12_019_0262 गार्हस्थ्यं च समास्थाय गतौ जायापती परम् 12_019=0262 Colophon. % After 12.214, Kumbh. ed. Cv. ins.: 12_020=0000 युधिष्ठिर उवाच 12_020_0001 केचिदाहुर्द्विधा लोके त्रिधा राजन्ननेकधा 12_020_0002 न प्रत्ययो न चान्यच्च दृश्यते ब्रह्म नैव तत् 12_020_0003 नानाविधानि शास्त्राणि युक्ताश्चैव पृथग्विधाः 12_020_0004 किमधिष्ठाय तिष्ठामि तन्मे ब्रूहि पितामह 12_020=0004 भीष्म उवाच 12_020_0005 स्वे स्वे युक्ता महात्मानः शास्त्रेषु प्रभविष्णवः 12_020_0006 वर्तन्ते पण्डिता लोके को विद्वान्कश्च पण्डितः 12_020_0007 सर्वेषां तत्त्वमज्ञाय यथारुचि तथा भवेत् 12_020_0008 अस्मिन्नर्थे पुराभूतमितिहासं पुरातनम् 12_020_0009 महाविवादसंयुक्तमृषीणां भावितात्मनाम् 12_020_0010 हिमवत्पार्श्व आसीना ऋषयः संशितव्रताः 12_020_0011 षण्णां तानि सहस्राणि ऋषीणां गणमाहितम् 12_020_0012 तत्र केचिद्ध्रुवं विश्वं सेश्वरं तु निरीश्वरम् 12_020_0013 प्राकृतं कारणं नास्ति सर्वं नैवमिदं जगत् 12_020_0014 अनेन चापरे विप्राः स्वभावं कर्म चापरे 12_020_0015 पौरुषं कर्म दैवं च यत्स्वभावादिरेव तम् 12_020_0016 नानाहेतुशतैर्युक्ता नानाशास्त्रप्रवर्तकाः 12_020_0017 स्वभावाद्ब्राह्मणा राजञ्जिगीषन्तः परस्परम् 12_020_0018 ततस्तु मूलमुद्भूतं वादिप्रत्यर्थिसंयुतम् 12_020_0019 पात्रदण्डविघातं च वल्कलाजिनवाससाम् 12_020_0020 एके मन्युसमापन्नास्ततः शान्ता द्विजोत्तमाः 12_020_0021 वसिष्ठमब्रुवन्सर्वे त्वं नो ब्रूहि सनातनम् 12_020_0022 नाहं जानामि विप्रेन्द्राः प्रत्युवाच स तान्प्रभुः 12_020_0023 ते सर्वे सहिता विप्रा नारदमृषिमब्रुवन् 12_020_0024 त्वं नो ब्रूहि महाभाग तत्त्वविच्च भवानसि 12_020_0025 नाहं द्विजा विजानामि क्व हि गच्छाम संगताः 12_020_0026 इति तानाह भगवांस्ततः प्राह च स द्विजान् 12_020_0027 को विद्वानिह लोकेऽस्मिन्नमोहोऽमृतमद्भुतम् 12_020_0028 तच्च ते शुश्रुवुर्वाक्यं ब्राह्मणा ह्यशरीरिणः 12_020_0029 सनद्धाम द्विजा गत्वा पृच्छध्वं स च वक्ष्यति 12_020_0030 तमाह कश्चिद्द्विजवर्यसत्तमो 12_020_0031 विभाण्डको मण्डितवेदराशिः 12_020_0032 कस्त्वं भवानर्थविभेदमध्ये 12_020_0033 न दृश्यसे वाक्यमुदीरयंश्च 12_020_0034 अथाहेदं तं भगवान्सनन्तं 12_020_0035 महामुने विद्धि मां पण्डितोऽसि 12_020_0036 ऋषिं पुराणं सततैकरूपं 12_020_0037 यमक्षयं वेदविदो वदन्ति 12_020_0038 पुनस्तमाहेदमसौ महात्मा 12_020_0039 स्वरूपसंस्थं वद आह पार्थ 12_020_0040 त्वमेकोऽस्मदृषिपुंगवाद्य 12_020_0041 न सत्स्वरूपमथ वा पुनः किम् 12_020_0042 अथाह गम्भीरतरानुवादं 12_020_0043 वाक्यं महात्मा ह्यशरीर आदिः 12_020_0044 न ते मुने श्रोत्रमुखेऽपि चास्यं 12_020_0045 न पादहस्तौ प्रपदात्मके न 12_020_0046 ब्रुवन्मुनीन्सत्यमथो निरीक्ष्य 12_020_0047 स्वमाह विद्वान्मनसा निगम्य 12_020_0048 ऋषे कथं वाक्यमिदं ब्रवीषि 12_020_0049 न चास्य मन्ता न च विद्यते चेत् 12_020_0050 न शुश्रुवुस्ततस्तत्तु प्रतिवाक्यं द्विजोत्तमाः 12_020_0051 निरीक्षमाणा आकाशं प्रहसन्तस्ततस्ततः 12_020_0052 आश्चर्यमिति मत्वा ते ययुर्हैमं महागिरिम् 12_020_0053 सनत्कुमारसंकाशं सगणा मुनिसत्तमाः 12_020_0054 तं पर्वतं समारुह्य ददृशुर्ध्यानमाश्रिताः 12_020_0055 कुमारं देवमर्हन्तं वेदपाराविवर्जितम् 12_020_0056 ततः संवत्सरे पूर्णे प्रकृतिस्थं महामुनिम् 12_020_0057 सनत्कुमारं राजेन्द्र प्रणिपत्य द्विजाः स्थिताः 12_020_0058 आगतान्भगवानाह ज्ञाननिर्धूतकल्मषः 12_020_0059 ज्ञातं मया मुनिगणा वाक्यं तदशरीरिणः 12_020_0060 कार्यमद्य यथाकामं पृच्छध्वं मुनिपुंगवाः 12_020_0061 तमब्रुवन्प्राञ्जलयो महामुनिं 12_020_0062 द्विजोत्तमं ज्ञाननिधिं सुनिर्मलम् 12_020_0063 कथं वयं ज्ञाननिधिं वरेण्यं 12_020_0064 यक्ष्यामहे विश्वरूपं कुमार 12_020_0065 प्रसीद नो भगवञ्ज्ञानलेशं 12_020_0066 मधुप्रयाताय सुखाय सन्तः 12_020_0067 यत्तत्पदं विश्वरूपं महामुने 12_020_0068 तत्र ब्रूहि किं कुत्र महानुभाव 12_020_0069 स तैर्वियुक्तो भगवान्महात्मा 12_020_0070 योऽसंगवान्सत्यवित्तच्छृणुष्व 12_020_0071 अनेकसाहस्रकलेषु चैव 12_020_0072 प्रसन्नधातुं च शुभाज्ञया सत् 12_020_0073 यथाह पूर्वं युष्मासु ह्यशरीरी द्विजोत्तमाः 12_020_0074 तथैव वाक्यं तत्सत्यमजानन्तश्च कीर्तितम् 12_020_0075 शृणुध्वं परमं कारणमस्ति । कथमवगम्यते । अहन्यहनि 12_020_0076 पाकविशेषो दृश्यते । तेन मिश्रं सर्वं मिश्रयते । यथा 12_020_0077 मण्डली दृशि सर्वेषामस्ति निदर्शनम् । अस्ति चक्षुष्मतामस्ति 12_020_0078 ज्ञाने स्वरूपं पश्यति । यथा दर्पणान्तर्निदर्शनम् । स एव सर्वं 12_020_0079 विद्वान्न बिभेति न गच्छति । कुत्राहं कस्य नाहं केनेत्यवर्तमानो 12_020_0080 विजानाति । स युगतो व्यापी । स पृथक्स्थितः । 12_020_0081 तदपरमार्थम् । यथा वायुरेकः सन्बहुधेरितः । आश्रयविशेषो 12_020_0082 वा यस्याश्रयो वा । यथावद्द्विजे मृगे व्याघ्रे च । मनुजे वेणु संश्रयो 12_020_0083 भिद्यते वायुरथैकः । आत्मा तथासौ परमात्मासावन्य 12_020_0084 इव भाति । एवमात्मा स एव गच्छति । सर्वमात्मा पश्यञ् 12_020_0085 शृणोति न जिघ्रति न भाषते । 12_020_0086 चक्रेऽस्य तं महात्मानं परितो दश रश्मयः 12_020_0087 विनिष्क्रम्य यथा सूर्यमनुगच्छति तं प्रभुम् 12_020_0088 दिने दिनेऽस्तमभ्येति पुनरुद्गच्छते दिशः 12_020_0089 तावुभौ न रवौ चास्तां तथा वित्त शरीरिणम् 12_020_0090 पतिते वित्त विप्रेन्द्राः भक्षणे चरणे परः 12_020_0091 ऊर्ध्वमेकस्तथाधस्तादेकस्तिष्ठति चापरः 12_020_0092 हिरण्यसदनं ज्ञेयं समेत्य परमं पदम् 12_020_0093 आत्मना ह्यात्मदीपं तमात्मनि ह्यात्मपूरुषम् 12_020_0094 संचितं संचितं पूर्वं भ्रमरो वर्तते भ्रमन् 12_020_0095 योऽभिमानीव जानाति न मुह्यति न हीयते 12_020_0096 न चक्षुषा पश्यति कश्चनैनं 12_020_0097 हृदा मनीषा पश्यति रूपमस्य 12_020_0098 न शुक्लं न कृष्णं परमार्थभावं 12_020_0099 गुहाशयं ज्ञानदेवीकरस्थम् 12_020_0100 ब्राह्मणस्य न सादृश्ये वर्तते सोऽपि किं पुनः 12_020_0101 इज्यते यस्तु मन्त्रेण यजमानो द्विजोत्तमः 12_020_0102 नैव धर्मी न चाधर्मी द्वंद्वातीतो विमत्सरः 12_020_0103 ज्ञानतृप्तः सुखं शेते ह्यमृतात्मा न संशयः 12_020_0104 एवमेष जगत्सृष्टिं कुरुते मायया प्रभुः 12_020_0105 न जानाति विरूढात्मा कारणं चात्मनो ह्यसौ 12_020_0106 ध्याता द्रष्टा तथा मन्ता बोद्धा दृष्टान्स एव सः 12_020_0107 को विद्वान्परमात्मानमनन्तं लोकभावनम् 12_020_0108 यत्तु शक्यं मया प्रोक्तं गच्छध्वं मुनिपुंगवाः 12_020=0108 भीष्म उवाच 12_020_0109 एवं प्रणम्य विप्रेन्द्रा ज्ञानसागरसंभवम् 12_020_0110 सनत्कुमारं संदृष्ट्वा जग्मुस्ते रुचिरं पुनः 12_020_0111 तस्मात्त्वमपि कौन्तेय ज्ञानयोगपरो भव 12_020_0112 ज्ञानमेव महाराज सर्वदुःखविनाशनम् 12_020_0113 इदं महादुःखसमाकराणां 12_020_0114 नृणां परित्राणविनिर्मितं पुरा 12_020_0115 पुराणपुंसा ऋषिणा महात्मना 12_020_0116 महामुनीनां प्रवरेण तद्ध्रुवम् 12_020=0116 Colophon. 12_020=0116 युधिष्ठिर उवाच 12_020_0117 यदिदं तप इत्याहुः किं तपः संप्रकीर्तितम् 12_020_0118 उपवासमथान्यत्तु वेदाचारमथो नु किम् 12_020_0119 शास्त्रं तपो महाप्राज्ञ तन्मे ब्रूहि पितामह 12_020=0119 भीष्म उवाच 12_020_0120 पक्षमासोपवासादीन्मन्यन्ते वै तपोधनाः 12_020_0121 वेदव्रतादीनि तपः अपरे वेदपारगाः 12_020_0122 वेदपारायणं चान्ये चाहुस्तत्त्वमथापरे 12_020_0123 यथाविहितमाचारस्तपः सर्वं व्रतं गताः 12_020_0124 आत्मविद्याविधानं यत्तत्तपः परिकीर्तितम् 12_020_0125 त्यागस्तपस्तथा शान्तिस्तप इन्द्रियनिग्रहः 12_020_0126 ब्रह्मचर्यं तपः प्रोक्तमाहुरेवं द्विजातयः 12_020_0127 सदोपवासो यो विद्वान्ब्रह्मचारी सदा भवेत् 12_020_0128 यो मुनिश्च सदा धीमान्विघसाशी विमत्सरः 12_020_0129 ततस्त्वनन्तमप्याहुर्यो नित्यमतिथिप्रियः 12_020_0130 नान्तराशीस्ततो नित्यमुपवासी महाव्रतः 12_020_0131 ऋतुगामी तथा प्रोक्तो विघसाशी स्मृतो बुधैः 12_020_0132 भृत्यशेषं तु यो भुङ्क्ते यज्ञशेषं तथामृतम् 12_020_0133 एवं नानार्थसंयोगं तपः शश्वदुदाहृतम् 12_020_0134 केषां लोका ह्यपर्यन्ताः सर्वे सत्यव्रते स्थिताः 12_020_0135 येऽपि कर्ममयं प्राहुस्ते द्विजा ब्राह्मणाः स्मृताः 12_020_0136 रमन्ते दिव्यभोगैश्च पूजिता ह्यप्सरोगणैः 12_020_0137 ज्ञानात्मकं तपःशब्दं ये वदन्ति विनिश्चिताः 12_020_0138 ते ह्यन्तरात्मसद्भावं प्रपन्ना नृपसत्तम 12_020_0139 एतत्ते नृपशार्दूल प्रोक्तं यत्पृष्टवानसि 12_020_0140 यथावस्तूनि संज्ञानि विविधानि भवन्त्युत 12_020=0140 युधिष्ठिर उवाच 12_020_0141 पितामह महाप्राज्ञ राजाधीना नृपाः पुनः 12_020_0142 अन्यानि च सहस्राणि नामानि विविधानि च 12_020_0143 प्रतियोगीनि वै तेषां छन्नान्यस्तमितानि च 12_020_0144 दृढं सर्वं प्राकृतकमिदं सर्वत्र पश्य वै 12_020_0145 तस्माद्यथागतं राजन्यथारुचि नृणां भवेत् 12_020=0145 भीष्म उवाच 12_020_0146 अस्मिन्नर्थे पुरावृत्तं शृणु राजन्युधिष्ठिर 12_020_0147 ब्राह्मणानां समूहे तु यदुवाच सुवर्चला 12_020_0148 देवलस्य सुता विद्वन्सर्वलक्षणशोभिता 12_020_0149 कन्या सुवर्चला नाम योगभावितचेतना 12_020_0150 हेतुना केन जाता सा निर्द्वंद्वा नष्टसंशया 12_020_0151 साब्रवीत्पितरं विप्रं वरान्वेषणतत्परा 12_020_0152 अन्धाय मां महाप्राज्ञ देहि वीक्ष्य सुलोचनम् 12_020_0153 एवं स्म च पितः शश्वन्मयेदं [प्रार्थितं] मुने 12_020=0153 पितोवाच 12_020_0154 न शक्यं प्रार्थितुं वत्से त्वयाद्य प्रतिभाति मे 12_020_0155 अन्धतानन्धता चेति विचारो मम जायते 12_020_0156 उन्मत्तेव सुते वाक्यं भाषसे पृथुलोचने 12_020=0156 कन्योवाच 12_020_0157 नाहमुन्मत्तभूताद्य बुद्धिपूर्वं ब्रवीमि ते 12_020_0158 विद्धि वै तादृशं लोके स मां भजति वेदवित् 12_020_0159 यान्यांस्त्वं मन्यसे दातुं मां द्विजोत्तम तानिह 12_020_0160 आनयान्यान्महाभाग ह्यहं द्रक्ष्यामि तेषु तम् 12_020_0161 तथेति चोक्त्वा तां विप्रः प्रेषयामास शिष्यकान् 12_020_0162 ऋषेः प्रभावं दृष्ट्वा ते कन्यायाश्च द्विजोत्तमाः 12_020_0163 अनेकमुनयो राजन्संप्राप्ता देवलाश्रमम् 12_020_0164 तानागतानथाभ्यर्च्य कन्यामाह पिता महान् 12_020_0165 यदीच्छसि वरं भद्रे तं विप्रं वरय स्वयम् 12_020_0166 तथेति चोक्त्वा कल्याणी तप्तहेमनिभानना 12_020_0167 करसंमितमध्याङ्गी वाक्यमाह तपोधनाः 12_020_0168 यद्यस्ति संमतो विप्रो ह्यन्धोऽनन्धः स मे वरः 12_020_0169 नोचुर्विप्रा महाभागां प्रतिवाक्यं ययुश्च ते 12_020_0170 कन्या च तिष्ठतामत्र पितुर्वेश्मनि भारत 12_020_0171 श्वेतकेतुः कहालस्य श्यालः परमधर्मवित् 12_020_0172 श्रुत्वा ब्रह्मा तदागम्य कन्यामाह महीपते 12_020_0173 सोऽहं भद्रे समावृत्तस्त्वयोक्तो यः पुरा द्विजः 12_020_0174 विशालनयनं विद्धि मामन्धोऽहं वृणीष्व माम् 12_020=0174 सुवर्चलोवाच 12_020_0175 कथं विशालनेत्रोऽसि कथं वा त्वमलोचनः 12_020_0176 ब्रूहि पश्चादहं विद्वन्परीक्षे त्वां द्विजोत्तम 12_020=0176 द्विज उवाच 12_020_0177 प्रतियोगीनि नामानि छन्नान्यस्तमितानि च 12_020_0178 शब्दे स्पर्शे तथा रूपे रसे गन्धे सहेतुकम् 12_020_0179 न मे प्रवर्तते चेतो न प्रत्यक्षं हि तेषु मे 12_020_0180 अलोचनोऽहं तस्माद्धि न गतिर्विद्यते यतः 12_020_0181 येन पश्यति सुश्रोणि भाषते स्पृशते पुनः 12_020_0182 भुज्यते घ्रायते नित्यं शृणोति मनुते तथा 12_020_0183 तच्चक्षुर्विद्यते मह्यं येन पश्यति वै स्फुटम् 12_020_0184 सुलोचनोऽहं भद्रे वै पृच्छ वा किं वदामि ते 12_020_0185 सर्वमस्मिन्न मेऽविद्या विद्वान्हि परमार्थतः 12_020_0186 सा विशुद्धा ततो भूत्वा श्वेतकेतुं महामुनिम् 12_020_0187 प्रणम्य पूजयामास तां भार्यां स च लब्धवान् 12_020_0188 वैराग्यसंयुता कन्या तादृशं पतिमुत्तमम् 12_020_0189 प्राप्ता राजन्महाप्राज्ञ तस्मादर्थः पृथक्पृथक् 12_020_0190 एतत्ते कथितं राजन्किं भूयः श्रोतुमिच्छसि 12_020=0190 Colophon. % After 12.215.35, Kumbh. ed. Cv. ins.: 12_021_0001 नैवान्तरं विजानाति श्रुत्वा गुरुमुखात्ततः 12_021_0002 वाक्यं वाक्यार्थविज्ञानमालोक्य मनसा यतिः 12_021_0003 विवेकप्रत्ययापन्नमात्मानमनुपश्यति 12_021_0004 विरज्यति ततो भीत्या परमेश्वरमृच्छति 12_021_0005 त्रातारं सर्वदुःखानां तत्सुखान्वेषणं यथा 12_021_0006 करोति सद्भिः संसर्गमलं सन्तः सुखाय वै 12_021_0007 सतां सकाशादाज्ञाय मार्गं लक्षणवत्तया 12_021_0008 सर्वसङ्गविनिर्मुक्तः परमात्मानमृच्छति 12_021_0009 विषयेच्छाकृतो धर्मं[र्मः] सरजस्को भयावहः 12_021_0010 धर्महानिमवाप्नोति क्रमात्तेन नरः पुनः 12_021_0011 भक्तिहीनो भवत्येव परमात्मनि चाच्युत 12_021_0012 वाचके वापि च स्थानं न हन्त्येव विमोचितः 12_021_0013 सार्क्ष्ये (sic) चास्य रतिर्नित्यं संसारे च रतिर्भवेत् 12_021_0014 तस्य नित्यमविज्ञानादात्मा चैव न सिध्यति 12_021_0015 उन्मत्तवृत्तिर्भवति क्रमादेवं प्रवर्तते 12_021_0016 आशौचं वर्धते नित्यं न शाम्यति कथंचन 12_021_0017 विषये चान्वितस्यास्य मोक्षवाञ्छा न जायते 12_021_0018 हेत्वाभासेषु संलीनः स्तौति वैषयिकान्गुणान् 12_021_0019 न शास्त्राणि शृणोत्येव मानदर्पसमन्वितः 12_021_0020 स्वतःसिद्धं न भोगस्तं स्वतःसिद्धं न वेत्ति च 12_021_0021 चिद्रूपधारणं चैव परं वस्तु अथाव्ययम् 12_021_0022 नानायोनिगतस्तेन भ्राम्यमाणः स्वकर्मभिः 12_021_0023 तीर्णपारं न जानाति महामोहसमन्वितः 12_021_0024 आचार्यसंश्रयाद्विद्याद्विनयं समुपागतः 12_021_0025 अनुकूलेषु धर्मेषु चिनोत्येनं ततस्ततः 12_021_0026 आचार्य इति च ख्यातस्तेनासौ बलवृत्रहन् 12_021_0027 नियतेनैव सद्भावस्तेन जन्मान्तरादिषु 12_021_0028 कर्मसंचयतूलौघः क्षिप्यते ज्ञानवायुना 12_021_0029 एवं युक्तसमाचारः संसारविनिवर्तकः 12_021_0030 अनुकूलवृत्तिं सततं छिनत्त्येव भृगुर्यथा 12_021_0031 येन चायं समापन्नो वैतृष्ण्यं नाधिगच्छति 12_021_0032 अभ्यन्तरः स्मृतः शक्र तत्साम्यं परिवर्जयेत् 12_021_0033 प्रथमं तत्कृतेनैव कर्मणा परिमृ[ग]च्छति 12_021_0034 द्वितीयं स्वप्नयोगं च कर्मणा परिगच्छति 12_021_0035 एतैरक्षैः समापन्नः प्रत्यक्षोऽसौ समास्थितः 12_021_0036 सुषुप्त्याख्यस्तुरीयोऽसौ न च ह्यावरणान्वितः 12_021_0037 लोकवृत्त्या तमीशानं यजञ्जुह्वन्यमी भवेत् 12_021_0038 आत्मन्यायासयोगेन निष्क्रियः स परात्परम् 12_021_0039 आयामे तां विजानाति मायैषा परमात्मनः 12_021_0040 प्रातिभासिकसामान्याद्बुद्धेर्या संविदात्मिका 12_021_0041 स्फुलिङ्गसत्त्वसदृशादग्निभावो यथा भवेत् 12_021_0042 शिशूनामेवमज्ञानामात्मभावोऽन्यथा स्मृतः 12_021_0043 साध्येऽप्यवस्तुभूताख्ये मित्रामित्रादयः कुतः 12_021_0044 तदभावे तु शोकाद्या न वर्तन्ते सुरेश्वर 12_021_0045 एवं बुध्यस्व भगवन्समबुद्धिं समन्वियात् 12_021_0046 उपायमेतदाख्यातं मा वक्रं गच्छ देवप 12_021_0047 ज्ञानेन पश्यते कर्म ज्ञानिनां न प्रवर्तकम् 12_021_0048 यावदारब्धमस्येह तावन्नैवोपशाम्यति 12_021_0049 तदन्ते तं प्रयात्येव न विद्वानिति मे मतिः 12_021_0050 यदस्य वाचकं वक्ष्ये तस्मादेतद्भवेत्सदा 12_021_0051 तेन तेन च भावेन अपायं तत्र पश्यति 12_021_0052 स्थानभेदेषु वागेषा तालुसंस्था यथा तथा 12_021_0053 तद्वद्बुद्धिगता ह्यर्था बुद्धिमात्मगतं सदा 12_021_0054 समस्तसंकल्पविशेषमुक्तं 12_021_0055 परं पराणां परमं महात्मा 12_021_0056 त्रय्यन्तविद्भिः परिगीयतेऽसौ 12_021_0057 विष्णुर्विभुर्वास्ति गुणो न नित्यम् 12_021_0058 वर्णेषु लोकेषु विशेषणेषु 12_021_0059 स वासुदेवो वसनान्महात्मा 12_021_0060 गुणानुरूपं स च कर्मरूपं 12_021_0061 ददाति सर्वस्य समस्तरूपम् 12_021_0062 न संदृशे तिष्ठति रूपमस्य 12_021_0063 न चक्षुषा पश्यति कश्चिदेनम् 12_021_0064 भक्त्या च धृत्या स समाहितात्मा 12_021_0065 ज्ञानस्वरूपं परिपश्यतीह 12_021_0066 वदन्ति तन्मे भगवान्ददौ स 12_021_0067 स एव शेषं मघवान्महात्मा 12_021_0068 एवं ममोपायमवेहि शक्र 12_021_0069 तस्माल्लोको नास्ति मह्यं सदैव % After 12.221.57, Kumbh. ed. Cv. ins.: 12_022_0001 बालानां प्रेक्षमाणानां भक्तान्यश्नन्ति मोहिताः 12_022_0002 एको दासो भवेत्तेषां तेषां दासीद्वयं तथा 12_022_0003 त्रिगवा दानवाः केचिच्चतुरोजास्तथापरे 12_022_0004 षडश्वाः सप्तमातङ्गाः पञ्चमाहिषिकाः परे 12_022_0005 रात्रौ दधि च सक्तूंश्च नित्यमेवाविवर्जिता 12_022_0006 अन्तर्दशाहे चाश्नन्ति गवां क्षीरं विचेतनाः 12_022_0007 क्रमदोहं न कुर्वन्ति वत्सस्तन्यानि भुञ्जते 12_022_0008 अनाथां कृपणां भार्यां घ्नन्ति नित्यं शपन्ति च 12_022_0009 शूद्रान्नपुष्टा विप्रास्तु निर्लज्जाश्च भवन्त्युत 12_022_0010 संकीर्णानि च धान्यानि नात्यवेक्षत्कुटुम्बिनी 12_022_0011 मार्जारकुक्कुटश्वानैः क्रीडां कुर्वन्ति मानवाः 12_022_0012 गृहे कण्टकिनो वृक्षास्तथा निष्पाव[?ष्पर्ण]वल्लरी 12_022_0013 यज्ञियाश्च तथा वृश्च्यास्तेषामासन्दुरात्मनाम् 12_022_0014 कूपस्नानरता नित्यं पर्वमैथुनगामिनः 12_022_0015 तिलानश्नन्ति रात्रौ च तैलाभ्यक्ताश्च शेरते 12_022_0016 विभीतककरञ्जानां छायामूलनिवासिनः 12_022_0017 करवीरं च ते पुष्पं धारयन्ति च मोहिताः 12_022_0018 पद्मबीजानि खादन्ति पुष्पं जिघ्रन्ति मोहिताः 12_022_0019 न भोक्ष्यन्ति तथा नित्यं दैत्याः कालेन मोहिताः 12_022_0020 निन्दन्ति स्तवनं विष्णोस्तस्य नित्यद्विषो जनाः 12_022_0021 होमधूमो न तत्रासीद्वेदघोषस्तथैव च 12_022_0022 यज्ञाश्च न प्रवर्तन्ते यथापूर्वं गृहे गृहे 12_022_0023 शिष्याचार्यक्रमो नासीत्पुत्रैरात्मपितुः पिता 12_022_0024 विष्णुं ब्रह्मण्यदेवेशं हित्वा पाषण्डमाश्रिताः 12_022_0025 हव्यकव्यविहीनाश्च ज्ञानाध्ययनवर्जिताः 12_022_0026 देवस्वादानरुचयो ब्रह्मस्वरुचयस्तथा 12_022_0027 स्तुतिमङ्गलहीनानि देवस्थानानि सर्वशः % After 12.221.94, Kumbh. ed. ins.: 12_023_0001 संस्मृत्य बुद्धीन्द्रियगोचरातिगं 12_023_0002 स्वगोचरे सर्वकृतालयं तम् 12_023_0003 हरिं महापापहरं जनास्ते 12_023_0004 संस्मृत्य संपूज्य विधूतपापाः 12_023_0005 यमैश्च नित्यं नियमैश्च संयतास् 12_023_0006 तत्त्वं च विष्णोः परिपश्यमानाः 12_023_0007 देवानुसारेण विमुक्तियोगं 12_023_0008 ते गाहमानाः परमाप्नुवन्ति 12_023_0009 एवं राजेन्द्र सततं जपहोमपरायणः 12_023_0010 वासुदेवपरो नित्यं ज्ञानध्यानपरायणः 12_023_0011 दानधर्मरतिर्नित्यं प्रजास्त्वं परिपालय 12_023_0012 वासुदेवपरो नित्यं ज्ञानध्यानपरायणान् 12_023_0013 विशेषेणार्चयेथास्त्वं सततं पर्युपास्स्व च % After 12.222.24, Kumbh. ed. Cv. ins.: 12_024_0001 एतच्छ्रुत्वा मुनेस्तस्य वचनं देवलस्तथा 12_024_0002 तदधीनोऽभवच्छिष्यः सर्वद्वंद्वविनिष्ठितः 12_024_0003 अथान्यत्तु पुरा वृत्तं जैगीषव्यस्य धीमतः 12_024_0004 शृणु राजन्नवहितः सर्वज्ञानसमन्वितः 12_024_0005 यमाहुः सर्वलोकेशं सर्वलोकनमस्कृतम् 12_024_0006 अष्टमूर्तिं जगन्मूर्तिमिष्टसंधिविभूषितम् 12_024_0007 यं प्राप्ता न विषीदन्ति न शोचन्त्युद्विजन्ति च 12_024_0008 यस्य स्वाभाविकी शक्तिरिदं विश्वं चराचरम् 12_024_0009 याति सज्जति सर्वात्मा स देवः परमेश्वरः 12_024_0010 मेरोरुत्तरपूर्वे तु सर्वरत्नविभूषिते 12_024_0011 अचिन्त्ये विमले स्थाने सर्वर्तुकुसुमान्विते 12_024_0012 वृक्षैश्च शोभते नित्यं दिव्यवायुसमीरिते 12_024_0013 नानाभूतगणैर्युक्तः सर्वदेवनमस्कृतः 12_024_0014 तत्र विद्याधरगणा गन्धर्वाप्सरसां गणाः 12_024_0015 लोकपालाः समुद्राश्च नद्यः शैलाः सरांसि च 12_024_0016 ऋषयो वालखिल्याश्च यज्ञाः स्तोभाह्वयास्तथा 12_024_0017 उपासां चक्रिरे देवं प्रजानां पतयस्तथा 12_024_0018 तत्र रुद्रो महादेवो देव्या चैव सहोमया 12_024_0019 आस्ते वृषध्वजः श्रीमान्सोमसूर्याग्निलोचनः 12_024_0020 तत्रैवं देवमालोक्य देवी धात्री विभावरी 12_024_0021 उमा देवी परेशानमपृच्छद्विनयान्विता 12_024_0022 अर्थः कोऽथार्थशक्तिः का भगवन्ब्रूहि मेऽर्थितः 12_024_0023 तयैवं परिपृष्टोऽसौ प्राह देवो महेश्वरः 12_024_0024 अर्थोऽहमर्थशक्तिस्त्वं भोक्ताहं भोज्यमेव च 12_024_0025 रूपं विद्धि महाभागे प्रकृतिस्त्वं परो ह्यहम् 12_024_0026 अहं विष्णुरहं ब्रह्मा ह्यहं यज्ञस्तथैव च 12_024_0027 आवयोर्न च भेदोऽस्ति परमार्थस्ततोऽबले 12_024_0028 तथापि विद्मस्ते भेदं किं मां त्वं परिपृच्छसि 12_024_0029 एवमुक्ता ततः प्राह ह्यधिकं ह्येतयोर्वद 12_024_0030 श्रेष्ठं वेद महादेव नम इत्येव भामिनी 12_024_0031 तदन्तरे स्थितो विद्वान्वसुरूपो महामुनिः 12_024_0032 जैगीषव्यः स्मयन्प्राह ह्यर्थ इत्येव नादयन् 12_024_0033 श्रेष्ठोऽन्योऽस्मान्महीपिण्डा तल्लीना शक्तिरापरा 12_024_0034 मुद्रिकादिविशेषेण विस्तृता संभृतेति च 12_024_0035 तच्छ्रुत्वा वचनं देवी कोऽसावित्यब्रवीद्रुषा 12_024_0036 वाक्यमस्याद्य संभङ्क्त्वा प्रोक्तवानिति शंकरम् 12_024_0037 तच्छ्रुत्वा निर्गतो धीमानाश्रमं स्वं महामुनिः 12_024_0038 स्थानात्स्वर्गगणे विद्वान्योगैश्वर्यसमन्वितः 12_024_0039 ततः प्रहस्य भगवान्सर्वपापहरो हरः 12_024_0040 प्राह देवीं प्रशान्तात्मा जैगीषव्यो महामुनिः 12_024_0041 भक्तो मम सखा चैव शिष्यश्चात्र महामुनिः 12_024_0042 जैगीषव्य इति ख्यातः प्रोक्त्वासौ निर्गतः शुभे 12_024_0043 तच्छ्रुत्वा साथ संक्रुद्धा न न्याय्यं तेन वै कृतम् 12_024_0044 विकृताहं त्वया देव मुनिना च तथा कृता 12_024_0045 अतज्ज्ञादथ देवेश मध्ये प्राप्तं न तच्छ्रुतम् 12_024_0046 तच्छ्रुत्वा भगवानाह महादेवः पिनाकभृत् 12_024_0047 निरपेक्षो मुनिर्योगी मामुपाश्रित्य संस्थितः 12_024_0048 निर्द्वंद्वः सततं धीमान्समरूपस्वभावधृत् 12_024_0049 तस्मात्क्षमस्व तं देवि रक्षितव्यस्त्वया च सः 12_024_0050 इत्युक्ता प्राह सा देवी मुनेस्तस्य महात्मनः 12_024_0051 निराशत्वमहं द्रष्टुमिच्छाम्यन्तकनाशन 12_024_0052 तथेति चोक्त्वा तां देवो वृषमारुह्य सत्वरम् 12_024_0053 देवगन्धर्वसंघैश्च स्तूयमानो जगत्पतिः 12_024_0054 अजरामरशुद्धात्मा यत्रास्ते स महामुनिः 12_024_0055 इतस्ततः समाहृत्य वीरसंघैर्महायशाः 12_024_0056 देहप्रावरणार्थं वै संसरन्स तदा मुनिः 12_024_0057 प्रत्युद्गम्य महादेवं यथार्हं प्रतिपूज्य च 12_024_0058 पुनः स पूर्ववत्कन्थां सूच्या सूत्रेण सूचयत् 12_024_0059 तमाह भगवाञ्शंभुः किं प्रदास्यामि ते मुने 12_024_0060 वृणीष्व मत्तः सर्वं त्वं जैगीषव्य यदीच्छसि 12_024_0061 नावलोकयमानस्तु देवदेवं महामुनिम् 12_024_0062 अनवाप्तं न पश्यामि त्वत्तो गोवृषभध्वज 12_024_0063 कृतार्थः परिपूर्णोऽहं यत्ते कार्यं तु गम्यताम् 12_024_0064 प्रहसंस्तु पुनः शर्वो वृणीष्वेति तमब्रवीत् 12_024_0065 अवश्यं हि वरो मत्तः श्राव्यं वरमनुत्तमम् 12_024_0066 जैगीषव्यस्तमाहेदं श्रोतव्यं च त्वया मम 12_024_0067 सूचीमनु महादेव सूत्रं समनुगच्छतः[तु] 12_024_0068 ततः प्रहस्य भगवान्गौरीमालोक्य शंकरः 12_024_0069 स्वस्थानं प्रययौ हृष्टः सर्वदेवनमस्कृतः 12_024_0070 एतत्ते कथितं राजन्यस्मात्त्वं परिपृच्छसि 12_024_0071 निर्द्वंद्वा योगिनो नित्याः सर्वशस्ते स्वयंभुवः 12_024=0071 Colophon. % After 12.223.23, Kumbh. ed. Cv. ins.: 12_025_0001 इत्युक्तः संप्रशस्यैनमुग्रसेनो गतो गृहात् 12_025_0002 आस्ते कृष्णस्तथैकान्ते पर्यङ्के रत्नभूषिते 12_025_0003 कदाचित्तत्र भगवान्प्रविवेश महामुनिः 12_025_0004 तमभ्यर्च्य यथान्यायं तूष्णीमास्ते जनार्दनः 12_025_0005 तं खिन्नमिव संलक्ष्य केशवं वाक्यमब्रवीत् 12_025_0006 किमिदं केशव तव वैमनस्यं जनार्दन 12_025_0007 अभूतपूर्वं गोविन्द तन्मे व्याख्यातुमर्हसि 12_025=0007 श्रीवासुदेव उवाच 12_025_0008 नासुहृत्परमं मेऽद्य नापदोऽर्हति वेदितुम् 12_025_0009 अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् 12_025_0010 स त्वं सुहृच्च विद्वांश्च जितात्मा श्रोतुमर्हसि 12_025_0011 अप्येतद्धृदि यद्दुःखं तद्भवाञ्श्रोतुमर्हति 12_025_0012 दास्यमैश्वर्यवादेन ज्ञातीनां च करोम्यहम् 12_025_0013 द्विषन्ति सततं क्रुद्धा ज्ञातिसंबन्धिबान्धवाः 12_025_0014 दिव्या अपि तथा भोगा दत्तास्तेषां मया पृथक् 12_025_0015 तथापि च द्विषन्तो मां वर्तन्ते च परस्परम् 12_025=0015 नारद उवाच 12_025_0016 अनायसेन शस्त्रेण परिमृज्यानुमृज्य च 12_025_0017 जिह्वामुद्धर चैतेषां न वक्ष्यन्ति ततः परम् 12_025=0017 भगवानुवाच 12_025_0018 अनायसं कथं विन्द्यां शस्त्रं मुनिवरोत्तम 12_025_0019 येनैषामुद्धरे जिह्वां ब्रूहि तन्मे यथातथम् 12_025=0019 नारद उवाच 12_025_0020 गोहिरण्यं च वासांसि रत्नाद्यं यद्धनं बहु 12_025_0021 आस्ये प्रक्षिप चैतेषां शस्त्रमेतदनायसम् 12_025_0022 सुहृत्संबन्धिमित्राणां गुरूणां स्वजनस्य च 12_025_0023 आख्यातं शस्त्रमेतद्धि तेन छिन्धि पुनः पुनः 12_025_0024 तवैश्वर्यप्रदानानि श्लाघ्यमेषां वचांसि च 12_025_0025 समर्थं त्वामभिज्ञाय प्रवदन्ति च ते नराः 12_025=0025 भीष्म उवाच 12_025_0026 ततः प्रहस्य भगवान्संपूज्य च महामुनिम् 12_025_0027 तथाकरोन्महातेजा मुनिवाक्येन चोदितः 12_025_0028 एवंप्रभावो ब्रह्मर्षिर्नारदो मुनिसत्तमः 12_025_0029 पृष्टवानसि यन्मां त्वं तदुक्तं राजसत्तम 12_025_0030 सर्वधर्महिते युक्ताः सत्यधर्मपरायणाः 12_025_0031 लोकप्रियत्वं गच्छन्ति ज्ञानविज्ञानकोविदाः 12_025=0031 Colophon. % After 12.224.10, Kumbh. ed. Cv. ins.: 12_026_0001 पृच्छतस्तव सत्पुत्र यथावत्कीर्तयाम्यहम् 12_026_0002 शृणुष्वावहितो भूत्वा यथावृतमिदं जगत् 12_026_0003 कार्यादि कारणान्तं यत्कार्यान्तं कारणादिकम् 12_026_0004 ज्ञानं तदुभयं वित्त्वा सत्यं च परमं शुभम् 12_026_0005 ब्रह्मेति चाभिविख्यातं तद्वै पश्यन्ति सूरयः 12_026_0006 ब्रह्म तेजोमयं भूतं भूतकारणमद्भुतम् 12_026_0007 आसीदादौ ततस्त्वाहुः प्राधान्यमिति तद्विदः 12_026_0008 त्रिगुणां तां महामायां वैष्णवीं प्रकृतिं विदुः 12_026_0009 तदीदृशमनाद्यन्तमव्यक्तमजरं ध्रुवम् 12_026_0010 अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे विकृतं च तत् 12_026_0011 तद्वै प्रधानमुद्दिष्टं त्रिसूक्ष्मं त्रिगुणात्मकम् 12_026_0012 सम्यग्योगगुणं स्वस्थं तदिच्छाक्षोभितं महत् 12_026_0013 शक्तित्रयात्मिका तस्य प्रकृतिः कारणात्मिका 12_026_0014 अस्वतन्त्रा च सततं विदधिष्ठानसंयुता 12_026_0015 स्वभावाख्यं समापन्ना मोहविग्रहधारिणी 12_026_0016 विविधस्यास्य जीवस्य भोगार्थं समुपागता 12_026_0017 यथा संनिधिमात्रेण गन्धः क्षोभाय जायते 12_026_0018 मनस्तद्वदशेषस्य परात्पर इति स्मृतः 12_026_0019 सृष्ट्वा प्रविश्य तत्तस्मिन्क्षोभयामास विष्ठितः 12_026_0020 सात्त्विको राजसश्चैव तामसश्च त्रिधा महान् 12_026_0021 प्रधानतत्त्वादुद्भूतो महत्त्वाच्च महान्स्मृतः 12_026_0022 प्रधानतत्त्वमुद्भूतं महत्तत्त्वं समावृणोत् 12_026_0023 कालात्मनाभिभूतं तत्कालोंऽशः परमात्मनः 12_026_0024 पुरुषश्चाप्रमेयात्मा स एव इति गीयते 12_026_0025 त्रिगुणोऽसौ महाज्ञातः प्रधान इति वै श्रुतिः 12_026_0026 सात्त्विको राजसश्चैव तामसश्च त्रिधात्मकः 12_026_0027 त्रिविधोऽयमहंकारो महत्तत्त्वादजायत 12_026_0028 तामसोऽसावहंकारो भूतादिरिति संज्ञितः 12_026_0029 भूतानामादिभूतत्वाद्रक्ताहिस्तामसः स्मृतः 12_026_0030 भूतादिः स विकुर्वाणः शिष्टं तन्मात्रकं ततः 12_026_0031 ससर्ज शब्दं तन्मात्रमाकाशं शब्दलक्षणम् 12_026_0032 शब्दलक्षणमाकाशं शब्दतन्मात्रमावृणोत् 12_026_0033 तेन संपीड्यमानस्तु स्पर्शमात्रं ससर्ज ह 12_026_0034 शब्दमात्रं तदाकाशं स्पर्शमात्रं समावृणोत् 12_026_0035 ससर्ज वायुस्तेनासौ पीड्यमान इति श्रुतिः 12_026_0036 स्पर्शमात्रं तदा वायू रूपमात्रं समावृणोत् 12_026_0037 तेन संपीड्यमानस्तु ससर्जाग्निमिति श्रुतिः 12_026_0038 रूपमात्रं ततो वह्निं समुत्सृज्य समावृणोत् 12_026_0039 तेन संपीड्यमानस्तु रसमात्रं ससर्ज ह 12_026_0040 रूपमात्रगतं तेजो रसमात्रं समावृणोत् 12_026_0041 तेन संपीड्यमानस्तु ससर्जाम्भ इति श्रुतिः 12_026_0042 रसमात्रात्मकं भूयो रसं तन्मात्रमावृणोत् 12_026_0043 तेन संपीड्यमानस्तु गन्धं तन्मात्रकं ततः 12_026_0044 ससर्ज गन्धं तन्मात्रमावृणोत्करकं तथा 12_026_0045 तेन संपीड्यमानस्तु काठिन्यं च ससर्ज ह 12_026_0046 पृथिवी जायते तस्माद्गन्धतन्मात्रजात्तथा 12_026_0047 अम्मयं सर्वमेवेदमापस्तस्तम्भिरे पुनः 12_026_0048 भूतानीमानि जातानि पृथिव्यादीनि वै श्रुतिः 12_026_0049 भूतानां मूर्तिरेवैषामन्नं चैषां मता बुधैः 12_026_0050 तस्मिंस्तस्मिंस्तु तन्मात्रा तन्मात्रा इति ते स्मृताः 12_026_0051 तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश 12_026_0052 एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः 12_026_0053 एषामुद्धर्तकः कालो नानाभेदवदास्थितः 12_026_0054 परमात्मा च भूतात्मा गुणभेदेन संस्थितः 12_026_0055 एक एव त्रिधा भिन्नः करोति विविधाः क्रियाः 12_026_0056 ब्रह्मा सृजति भूतानि पाति नारायणोऽव्ययः 12_026_0057 रुद्रो हन्ति जगन्मूर्तिः काल एष क्रियाबुधः 12_026_0058 कालोऽपि तन्मयोऽचिन्त्यस्त्रिगुणात्मा सनातनः 12_026_0059 अव्यक्तोऽसावचिन्त्योऽसौ वर्तते भिन्नलक्षणः 12_026_0060 कालात्मना त्विदं भिन्नमभिन्नं श्रूयते हि यत् % After 12.241.5ab, G2.7 ins.: 12_027_0001 जययुक्तो रथो दिव्यो ब्रह्मलोके महीयते 12_027_0002 अथ सत्वरमासाद्य रथमेवं युयुङ्क्षतः 12_027_0003 अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् 12_027_0004 सप्तयोधायनं कृत्स्ना वान्यतः प्रतिपद्यते 12_027_0005 पृष्ठतः पार्श्वतश्चान्या यावन्त्यास्याः प्रसारणात् 12_027_0006 क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः 12_027_0007 ज्योतिषो यत्तदैश्वर्यमहंकारस्य बुद्धितः 12_027_0008 अव्यक्तस्य यदैश्वर्यं क्रमशः प्रतिपद्यते 12_027_0009 व्यक्तमाश्चापि (sic) यस्यैते तथा युक्तेन योगतः 12_027_0010 तथास्यं भवयुक्तस्य विधिमात्मनि पश्यतः 12_027_0011 निर्मथ्यमानं सूक्ष्मात्मा रूपाणीमानि दर्शयेत् 12_027_0012 शैशिरस्तु यथा धूमः सूक्ष्मं संश्रयते नभः 12_027_0013 तथा देहाद्विमुक्तस्य पूर्वरूपं तदप्युत 12_027_0014 अथ धूमस्य विरमे द्वितीयं रूपदर्शनम् 12_027_0015 जलरूपमिवाकाशं तत्रैवात्मनि पश्यति 12_027_0016 अपरं व्यतिक्रमेच्चापि वह्निरूपं प्रकाशते 12_027_0017 तस्मिन्नुपरते वास्य वायव्यं सूक्ष्ममप्यथ 12_027_0018 रूपं प्रकाशते तत्र पीतवर्णवदप्यजः 12_027_0019 तस्मिन्नुपरते रूपमाकाशस्य प्रकाशते 12_027_0020 ऊह्या सवर्णरूपं तत्तस्य रूपं प्रकाशते 12_027_0021 तस्मिन्नुपरते वास्य बुद्धिरूपं प्रकाशते 12_027_0022 सुशुक्लं चेतसः सम्यगव्यक्ते ब्राह्मणस्य वै 12_027_0023 एतेष्वपीह जातेषु फलजातानि मे शृणु 12_027_0024 जातस्य पार्थिवैश्वर्यैः सृष्टिरेषा विधीयते 12_027_0025 प्रजापतिरिवाक्षोभ्यः शरीरात्सृजति प्रजाः 12_027_0026 वर्णतो गृह्यते वाप्सु नायं पिबति चाशयाः 12_027_0027 स्नाचास्य (sic) तेजसा रूपं दह्यते शाम्यते तथा 12_027_0028 अङ्गुल्याङ्गुष्ठमात्रेण वस्तपाटेनवत्तथा (sic) 12_027_0029 पृथिवीं कम्पयन्त्येते गुणापायादिति स्मृतः 12_027_0030 आकाशभूतश्चाकाशे स्वर्णस्त्वान्न च दृश्यते 12_027_0031 अहंकारस्य विजये पञ्च ते स्युर्वशानुगाः 12_027_0032 षण्णामात्मनि बुद्धौ तु नितायं (sic) प्रभवत्युत 12_027_0033 निर्दोषप्रभवा ह्येषा कृत्स्ना समभिवर्तते 12_027_0034 तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते 12_027_0035 यतो निःसरते लोको भवति व्यक्तसंज्ञकः 12_027_0036 तत्रासन्नमयीं व्याख्यां शृणु त्वं विस्तरेण वै 12_027_0037 तथा व्यक्तमयीं चैव व्याख्यां पूर्वं निबोध मे 12_027_0038 पञ्चविंशतितत्त्वानि तुल्यान्युभयतः समम् 12_027_0039 योगे सांख्येऽपि च तथा विशेषांस्तत्र मे शृणु 12_027_0040 प्रोक्तं तद्व्यर्थमित्येव जायते वर्तते च यत् 12_027_0041 जीवते म्रियते चैव चतुर्भिर्लक्षणैर्युतम् 12_027_0042 विपरीतमतो यत्तदव्यक्तं समुदाहृतम् 12_027_0043 पापात्मानौ च देवेषु सिद्धान्तेष्वप्युदाहृतौ 12_027_0044 चतुर्लक्षणजन्तुर्यश्चतुर्वर्गः प्रचक्षते 12_027_0045 व्यक्तमव्यक्तजं चैव तथा बुद्धिरथेतरत् 12_027_0046 सत्त्वं क्षेत्रज्ञ इत्येतद्द्वयमव्यक्तदर्शनम् 12_027_0047 द्वावात्मानौ च देवेषु विषयेषु च राजतः 12_027_0048 विषयान्प्रतिसंहारः सालोकं सिद्धिलक्षणम् 12_027_0049 निर्ममश्चानहंकारो निर्द्वंद्वश्छिन्नसंशयः 12_027_0050 नैव क्रुध्यति न द्वेष्टि नात्मता भवतो गिरः 12_027_0051 आक्रुष्टस्ताडितश्चापि मैत्रं ध्यायति नाशुभम् 12_027_0052 वाङ्मनःकायदण्डानां त्रयाणां च निवर्तकम् 12_027_0053 समः सर्वेषु भूतेषु ब्रह्माणमतिवर्तते 12_027_0054 नैवेच्छति न चानिच्छन्यात्रामात्रव्यवस्थितः 12_027_0055 अलोलुपोऽप्यथो दान्तो नाकृतिर्न निराकृतिः 12_027_0056 नास्येन्द्रियमनःप्राणबुद्धयः सर्वसाक्षिणः % After 12.274, N (Ś1 missing: K3.5 B1-5 Da1. % a2 Dn2 N3 D1 G4.5 M2-4 absent) Kumbh. ed. ins.: 12_028=0000 जनमेजय उवाच 12_028_0001 प्राचेतसस्य दक्षस्य कथं वैवस्वतेऽन्तरे 12_028_0002 विनाशमगमद्ब्रह्मन्हयमेधः प्रजापतेः 12_028_0003 देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः 12_028_0004 प्रसादात्तस्य दक्षेण स यज्ञः संधितः कथम् 12_028_0005 एतद्वेदितुमिच्छामि तन्मे ब्रूहि यथातथम् 12_028=0005 वैशंपायन उवाच 12_028_0006 पुरा हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् 12_028_0007 गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते 12_028_0008 गन्धर्वाप्सरसाकीर्णे नानाद्रुमलतावृते 12_028_0009 ऋषिसंघैः परिवृतं दक्षं यज्ञभृतां वरम् 12_028_0010 पृथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः 12_028_0011 सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् 12_028_0012 देवदानवगन्धर्वाः पिशाचोरगराक्षसाः 12_028_0013 हाहा हूहूश्च गन्धर्वौ तुम्बुरुर्नारदस्तथा 12_028_0014 विश्वावसुर्विश्वसेनो गन्धर्वाप्सरसस्तथा 12_028_0015 आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः 12_028_0016 इन्द्रेण सहिताः सर्वे आगता यज्ञभागिनः 12_028_0017 ऊष्मपाः सोमपाश्चैव धूमपा आज्यपास्तथा 12_028_0018 ऋषयः पितरश्चैव आगता ब्रह्मणा सह 12_028_0019 एते चान्ये च बहवो भूतग्रामश्चतुर्विधः 12_028_0020 जरायुजाण्डजाश्चैव स्वेदजोद्भिदजास्तथा 12_028_0021 आहूता मन्त्रिताः सर्वे देवाश्च सह पत्निभिः 12_028_0022 विराजन्ते विमानस्था दीप्यमाना इवाग्नयः 12_028_0023 तान्दृष्ट्वा मन्युनाविष्टो दधीचिर्वाक्यमब्रवीत् 12_028_0024 नायं यज्ञो न वा धर्मो यत्र रुद्रो न इज्यते 12_028_0025 वधबन्धं प्रपन्ना वै किं नु कालस्य पर्ययः 12_028_0026 किं नु मोहान्न पश्यन्ति विनाशं पर्युपस्थितम् 12_028_0027 उपस्थितं भयं घोरं न बुध्यन्ति महाध्वरे 12_028_0028 इत्युक्त्वा स महायोगी पश्यति ध्यानचक्षुषा 12_028_0029 स पश्यति महादेवं देवीं च वरदां शुभाम् 12_028_0030 नारदं च महात्मानं दृष्ट्वा देव्याः समीपतः 12_028_0031 संतोषं परमं लेभे इति निश्चित्य योगवित् 12_028_0032 एकमन्त्रास्तु ते सर्वे येनेशो न निमन्त्रितः 12_028_0033 तस्माद्देशादपक्रम्य दधीचिर्वाक्यमब्रवीत् 12_028_0034 अपूज्यपूजने चैव पूज्यानां चाप्यपूजने 12_028_0035 त्रिपातकसमं पापं शश्वत्प्राप्नोति मानवः 12_028_0036 अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन 12_028_0037 देवतानामृषीणां च मध्ये सत्यं ब्रवीम्यहम् 12_028_0038 आगतं पशुभर्तारं स्रष्टारं जगतः पतिम् 12_028_0039 अध्वरे ह्यप्रभोक्तारं सर्वेषां पश्यत प्रभुम् 12_028=0039 दक्ष उवाच 12_028_0040 सन्ति नो बहवो रुद्राः शूलहस्ताः कपर्दिनः 12_028_0041 एकादशस्थानगता नाहं वेद्मि महेश्वरम् 12_028=0041 दधीचिरुवाच 12_028_0042 सर्वेषामेकमन्त्रोऽयं येनेशो न निमन्त्रितः 12_028_0043 यथाहं शंकरादूर्ध्वं नान्यं पश्यामि दैवतम् 12_028_0044 तथा दक्षस्य विपुलो यज्ञोऽयं न भविष्यति 12_028=0044 दक्ष उवाच 12_028_0045 एतन्मखेशाय सुवर्णपात्रे 12_028_0046 हविः समस्तं विधिमन्त्रपूतम् 12_028_0047 विष्णोर्नयाम्यप्रतिमस्य भागं 12_028_0048 प्रभुर्विभुश्चाहवनीय एषः 12_028=0048 देव्युवाच 12_028_0049 किं नाम दानं नियमं तपो वा 12_028_0050 कुर्यामहं येन पतिर्ममाद्य 12_028_0051 लभेत भागं भगवानचिन्त्यो 12_028_0052 भागस्य चार्धमथ वा तृतीयम् 12_028=0052 वैशंपायन उवाच 12_028_0053 एवं ब्रुवाणां भगवान्स्वपत्नीं 12_028_0054 प्रहृष्टरूपः क्षुभितामुवाच 12_028_0055 न वेत्सि मां देवि कृशोदराङ्गि 12_028_0056 किं नाम युक्तं मयि यन्मखेशे 12_028_0057 अहं हि जानामि विशालनेत्रे 12_028_0058 ध्यानेन हीना न विदन्त्यसन्तः 12_028_0059 तवाद्य मोहेन च सेन्द्रदेवा 12_028_0060 लोकास्त्रयः सर्वत एव मूढाः 12_028_0061 मामध्वरे शंसितारः स्तुवन्ति 12_028_0062 रथंतरं सामगाश्चोपगान्ति 12_028_0063 मां ब्राह्मणा ब्रह्मसत्रे यजन्ते 12_028_0064 ममाध्वर्यवः कल्पयन्ते च भागम् 12_028=0064 देव्युवाच 12_028_0065 सुप्राकृतोऽपि भगवन्सर्वः स्त्रीजनसंसदि 12_028_0066 स्तौति गर्वायते चापि स्वमात्मानं न संशयः 12_028=0066 भगवानुवाच 12_028_0067 नात्मानं स्तौमि देवेशि पश्य मे तनुमध्यमे 12_028_0068 यं स्रक्ष्यामि वरारोहे तवार्थे वरवर्णिनि 12_028=0068 वैशंपायन उवाच 12_028_0069 इत्युक्त्वा भगवान्पत्नीमुमां प्राणैरपि प्रियाम् 12_028_0070 सोऽसृजद्भगवान्वक्त्राद्भूतं घोरं प्रहर्षणम् 12_028_0071 तमुवाचाक्षिप मखं दक्षस्येति महेश्वरः 12_028_0072 तस्माद्वक्त्राद्विमुक्तेन सिंहेनैकेन लीलया 12_028_0073 देव्या मन्युव्यपोहार्थं हतो दक्षस्य वै क्रतुः 12_028_0074 मन्युना च महाभीमा महाकाली महेश्वरी 12_028_0075 आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा 12_028_0076 देवस्यानुमतं मत्वा प्रणम्य शिरसा ततः 12_028_0077 आत्मनः सदृशः शौर्याद्बलरूपसमन्वितः 12_028_0078 स एव भगवान्क्रोधः प्रतिरूपसमन्वितः 12_028_0079 अनन्तबलवीर्यश्च अनन्तबलपौरुषः 12_028_0080 वीरभद्र इति ख्यातो देव्या मन्युप्रमार्जकः 12_028_0081 सोऽसृजद्रोमकूपेभ्यो रौम्यान्नाम गणेश्वरान् 12_028_0082 रुद्रानुगा गणा रौद्रा रुद्रवीर्यपराक्रमाः 12_028_0083 ते निपेतुस्ततस्तूर्णं दक्षयज्ञविहिंसया 12_028_0084 भीमरूपा महाकायाः शतशोऽथ सहस्रशः 12_028_0085 ततः किलकिलाशब्दैराकाशं पूरयन्निव 12_028_0086 तेन शब्देन महता त्रस्तास्तत्र दिवौकसः 12_028_0087 पर्वताश्च व्यशीर्यन्त चकम्पे च वसुंधरा 12_028_0088 मारुताश्चैव घूर्णन्ते चुक्षुभे वरुणालयः 12_028_0089 अग्नयो नैव दीप्यन्ते नैव दीप्यति भास्करः 12_028_0090 ग्रहा नैव प्रकाशन्ते नक्षत्राणि न चन्द्रमाः 12_028_0091 ऋषयो न प्रकाशन्ते न देवा न च मानुषाः 12_028_0092 एवं तु तिमिरीभूते निर्दहन्त्यवमानिताः 12_028_0093 प्रहरन्त्यपरे घोरा यूपानुत्पाटयन्ति च 12_028_0094 प्रमर्दन्ति तथा चान्ये विमर्दन्ति तथा परे 12_028_0095 आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः 12_028_0096 चूर्ण्यन्ते यज्ञपात्राणि दिव्यान्याभरणानि च 12_028_0097 विशीर्यमाणा दृश्यन्ते तारा इव नभस्तलात् 12_028_0098 दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः 12_028_0099 क्षीरनद्योऽथ दृश्यन्ते घृतपायसकर्दमाः 12_028_0100 दधिमण्डोदका दिव्याः खण्डशर्करवालुकाः 12_028_0101 षड्रसा निवहन्त्येता गुडकुल्या मनोरमाः 12_028_0102 उच्चावचानि मांसानि भक्ष्याणि विविधानि च 12_028_0103 पानकानि च दिव्यानि लेह्यचोष्याणि यानि च 12_028_0104 भुञ्जते विविधैर्वक्त्रैर्विलुम्पन्त्याक्षिपन्ति च 12_028_0105 रुद्रकोपान्महाकायाः कालाग्निसदृशोपमाः 12_028_0106 क्षोभयन्सुरसैन्यानि भीषयन्तः समन्ततः 12_028_0107 क्रीडन्ति विकृताकारैश्चिक्षिपुः सुरयोषितः 12_028_0108 रुद्रक्रोधात्प्रयत्नेन सर्वदेवैः सुरक्षितम् 12_028_0109 तं यज्ञमदहच्छीघ्रं भद्रकाली समन्ततः 12_028_0110 चकार भैरवं नादं सर्वभूतभयंकरम् 12_028_0111 छित्त्वा शिरो वै यज्ञस्य ननाद च मुमोद च 12_028_0112 ततो ब्रह्मादयो देवा दक्षश्चैव प्रजापतिः 12_028_0113 ऊचुः प्राञ्जलयः सर्वे कथ्यतां को भवानिति 12_028=0113 वीरभद्र उवाच 12_028_0114 नाहं रुद्रो न वा देवी नैव भोक्तुमिहागतः 12_028_0115 देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः 12_028_0116 द्रष्टुं वा नैव विप्रेन्द्रान्नैव कौतूहलेन च 12_028_0117 तव यज्ञविनाशार्थं संप्राप्तं विद्धि मामिह 12_028_0118 वीरभद्र इति ख्यातो रुद्रकोपाद्विनिःसृतः 12_028_0119 भद्रकालीति विज्ञेया देव्याः कोपाद्विनिःसृता 12_028_0120 प्रेषितौ देवदेवेन यज्ञान्तिकमिहागतौ 12_028_0121 शरणं गच्छ विप्रेन्द्र देवदेवमुमापतिम् 12_028_0122 वरं क्रोधोऽपि देवस्य वरदानं न चान्यतः 12_028=0122 वैशंपायन उवाच 12_028_0123 वीरभद्रवचः श्रुत्वा दक्षो धर्मभृतां वरः 12_028_0124 तोषयामास स्तोत्रेण प्रणिपत्य महेश्वरम् 12_028_0125 प्रपद्ये देवमीशानं शाश्वतं ध्रुवमव्ययम् 12_028_0126 महादेवं महात्मानं विश्वस्य जगतः पतिम् 12_028_0127 दक्षप्रजापतेर्यज्ञे द्रव्यैस्तु सुसमाहितैः 12_028_0128 आहूता देवताः सर्वा ऋषयश्च तपोधनाः 12_028_0129 देवो नाहूयते तत्र विश्वकर्मा महेश्वरः 12_028_0130 तत्र क्रुद्धा महादेवी गणांस्तत्र व्यसर्जयत् 12_028_0131 प्रदीप्ते यज्ञवाटे तु विद्रुतेषु द्विजातिषु 12_028_0132 तारागणमनुप्राप्ते रौद्रे दीप्ते महात्मनि 12_028_0133 शूलनिर्भिन्नहृदयैः कूजद्भिः परिचारकैः 12_028_0134 निखातोत्पाटितैर्यूपैरपविद्धैरितस्ततः 12_028_0135 उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृद्धिभिः 12_028_0136 पक्षवातविनिर्धूतैः शिवाशतनिनादितैः 12_028_0137 यक्षगन्धर्वसंघैश्च पिशाचोरगराक्षसैः 12_028_0138 प्राणापानौ संनिरुध्य वक्त्रस्थानेन यत्नतः 12_028_0139 विचार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित् 12_028_0140 सहसा देवदेवेशो अग्निकुण्डात्समुत्थितः 12_028_0141 बिभ्रत्सूर्यसहस्रस्य तेजः संवर्तकोपमः 12_028_0142 स्मितं कृत्वाब्रवीद्वाक्यं ब्रूहि किं करवाणि ते 12_028_0143 श्राविते च मखाध्याये देवानां गुरुणा ततः 12_028_0144 तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः 12_028_0145 भीतशङ्कितवित्रस्तः सबाष्पवदनेक्षणः 12_028_0146 यदि प्रसन्नो भगवान्यदि चाहं तव प्रियः 12_028_0147 यदि वाहमनुग्राह्यो यदि देयो वरो मम 12_028_0148 यद्दग्धं भक्षितं पीतमशितं यच्च नाशितम् 12_028_0149 चूर्णीकृतापविद्धं च यज्ञसंभारमीहितम् 12_028_0150 दीर्घकालेन महता प्रयत्नेन च संचितम् 12_028_0151 तन्न मिथ्या भवेन्मह्यं वरमेतमहं वृणे 12_028_0152 तथास्त्वित्याह भगवान्भगनेत्रहरो हरः 12_028_0153 धर्माध्यक्षो विरूपाक्षस्त्र्यक्षो देवः प्रजापतिः 12_028_0154 जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद्वरम् 12_028_0155 नाम्नामष्टसहस्रेण स्तुतवान्वृषभध्वजम् 12_028=0155 युधिष्ठिर उवाच 12_028_0156 यैर्नामधेयैः स्तुतवान्दक्षो देवः प्रजापतिः 12_028_0157 वक्तुमर्हसि मे तात श्रोतुं श्रद्धा ममानघ 12_028=0157 भीष्म उवाच 12_028_0158 श्रूयतां देवदेवस्य नामान्यद्भुतकर्मणः 12_028_0159 गूढव्रतस्य गुह्यानि प्रकाशानि च भारत 12_028=0159 दक्ष उवाच 12_028_0160 नमस्ते देवदेवेश देवारिबलसूदन 12_028_0161 देवेन्द्रबलविष्टम्भ देवदानवपूजित 12_028_0162 सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिप प्रिय 12_028_0163 सर्वतःपाणिपादान्त सर्वतोक्षिशिरोमुख 12_028_0164 सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठसि 12_028_0165 शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय 12_028_0166 गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते 12_028_0167 शतोदर शतावर्त शतजिह्व शतानन 12_028_0168 गायन्ति त्वां गायत्रिणो अर्चयन्त्यर्कमर्किणः 12_028_0169 ब्रह्माणं त्वां शतक्रतुमूर्ध्वं खमिव मेनिरे 12_028_0170 मूर्तौ हि ते महामूर्ते समुद्राम्बरसंनिभ 12_028_0171 सर्वा वै देवता ह्यस्मिन्गावो गोष्ठ इवासते 12_028_0172 भवच्छरीरे पश्यामि सोममग्निं जलेश्वरम् 12_028_0173 आदित्यमथ वै विष्णुं ब्रह्माणं च बृहस्पतिम् 12_028_0174 भगवान्कारणं कार्यं क्रिया करणमेव च 12_028_0175 असतश्च सतश्चैव तथैव प्रभवाप्ययौ 12_028_0176 नमो भवाय शर्वाय रुद्राय वरदाय च 12_028_0177 पशूनां पतये चैव नमोऽस्त्वन्धकघातिने 12_028_0178 त्रिजटाय त्रिशीर्षाय त्रिशूलवरपाणिने 12_028_0179 त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः 12_028_0180 नमश्चण्डाय मुण्डाय अण्डायाण्डधराय च 12_028_0181 दण्डिने समकर्णाय दण्डिमुण्डाय वै नमः 12_028_0182 नमोर्ध्वदंष्ट्रकेशाय शुक्लायावतताय च 12_028_0183 विलोहिताय धूम्राय नीलग्रीवाय वै नमः 12_028_0184 नमोऽस्त्वप्रतिरूपाय विरूपाय शिवाय च 12_028_0185 सूर्याय सूर्यमालाय सूर्यध्वजपताकिने 12_028_0186 नमः प्रमथनाथाय वृषस्कन्धाय धन्विने 12_028_0187 शत्रुंदमाय दण्डाय पर्णचीरपटाय च 12_028_0188 नमो हिरण्यगर्भाय हिरण्यकवचाय च 12_028_0189 हिरण्यकृतचूडाय हिरण्यपतये नमः 12_028_0190 नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः 12_028_0191 सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने 12_028_0192 नमो होत्रेऽथ मन्त्राय शुक्लध्वजपताकिने 12_028_0193 नमो नाभाय नाभ्याय नमः कटकटाय च 12_028_0194 नमोऽस्तु कृशनासाय कृशाङ्गाय कृशाय च 12_028_0195 संहृष्टाय विहृष्टाय नमः किलकिलाय च 12_028_0196 नमोऽस्तु शयमानाय शयितायोत्थिताय च 12_028_0197 स्थिताय धावमानाय मुण्डाय जटिलाय च 12_028_0198 नमो नर्तनशीलाय मुखवादित्रवादिने 12_028_0199 नाद्योपहारलुब्धाय गीतवादित्रशालिने 12_028_0200 नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च 12_028_0201 कालनाथाय कल्याय क्षयायोपक्षयाय च 12_028_0202 भीमदुन्दुभिहासाय भीमव्रतधराय च 12_028_0203 उग्राय च नमो नित्यं नमोऽस्तु दशबाहवे 12_028_0204 नमः कपालहस्ताय चितिभस्मप्रियाय च 12_028_0205 विभीषणाय भीष्माय भीमव्रतधराय च 12_028_0206 नमो विकृतवक्त्राय खड्गजिह्वाय दंष्ट्रिणे 12_028_0207 पक्वाममांसलुब्धाय तुम्बीवीणाप्रियाय च 12_028_0208 नमो वृषाय वृष्याय गोवृषाय वृषाय च 12_028_0209 कटंकटाय चण्डाय नमः पचपचाय च 12_028_0210 नमः सर्ववरिष्ठाय वराय वरदाय च 12_028_0211 वरमाल्यगन्धवस्त्राय वरातिवरदे नमः 12_028_0212 नमो रक्तविरक्ताय भावनायाक्षमालिने 12_028_0213 संभिन्नाय विभिन्नाय छायायातपनाय च 12_028_0214 अघोरघोररूपाय घोरघोरतराय च 12_028_0215 नमः शिवाय शान्ताय नमः शान्ततमाय च 12_028_0216 एकपाद्बहुनेत्राय एकशीर्ष नमो नमः 12_028_0217 नमः क्षुद्राय लुब्धाय संविभागप्रियाय च 12_028_0218 पञ्चालाय सिताङ्गाय नमः शमशमाय च 12_028_0219 नमश्चण्डिकघण्टाय घण्टायाघण्टघण्टिने 12_028_0220 सहस्रशतघण्टाय घण्टामालाप्रियाय च 12_028_0221 प्राणघण्टाय गन्धाय नमः कलकलाय च 12_028_0222 हूंहूंहूंकारपाराय हूंहूंकारप्रियाय च 12_028_0223 नमः शमशमे नित्यं गिरिवृक्षालयाय च 12_028_0224 गर्भमांसशृगालाय तारकाय तराय च 12_028_0225 नमो यज्ञाय यजिने हुताय प्रहुताय च 12_028_0226 यज्ञवाहाय दान्ताय तप्यायातपनाय च 12_028_0227 नमस्तटाय तट्याय तटानां पतये नमः 12_028_0228 अन्नदायान्नपतये नमस्त्वन्नभुजे तथा 12_028_0229 नमः सहस्रशीर्षाय सहस्रचरणाय च 12_028_0230 सहस्रोद्यतशूलाय सहस्रनयनाय च 12_028_0231 नमो बालार्कवर्णाय बालरूपधराय च 12_028_0232 बालानुचरगोप्त्राय बालक्रीडनकाय च 12_028_0233 नमो वृद्धाय लुब्धाय क्षुब्धाय क्षोभणाय च 12_028_0234 तरङ्गाङ्कितकेशाय मुञ्जकेशाय वै नमः 12_028_0235 नमः षट्कर्णतुष्टाय त्रिकर्मनिरताय च 12_028_0236 वर्णाश्रमाणां विधिवत्पृथक्कर्मनिवर्तिने 12_028_0237 नमो घुष्याय घोषाय नमः कलकलाय च 12_028_0238 श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च 12_028_0239 प्राणभग्नाय दण्डाय स्फोटनाय कृशाय च 12_028_0240 धर्मार्थकाममोक्षाणां कथ्याय कथनाय च 12_028_0241 सांख्याय सांख्यमुख्याय सांख्ययोगप्रवर्तिने 12_028_0242 नमो रथ्यविरथ्याय चतुष्पथरथाय च 12_028_0243 कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने 12_028_0244 ईशान वज्रसंघात हरिकेश नमोऽस्तु ते 12_028_0245 त्र्यम्बकाम्बिकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते 12_028_0246 काम कामद कामघ्न तृप्तातृप्तविचारिणे 12_028_0247 सर्व सर्वद सर्वघ्न संध्याराग नमोऽस्तु ते 12_028_0248 महाबल महाबाहो महासत्त्व महाद्युते 12_028_0249 महामेघचयप्रख्य महाकाल नमोऽस्तु ते 12_028_0250 स्थूलजीर्णाङ्गजटिले वल्कलाजिनधारिणे 12_028_0251 दीप्तसूर्याग्निजटिले वल्कलाजिनवाससे 12_028_0252 सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते 12_028_0253 उन्मादन शतावर्त गङ्गातोयार्द्रमूर्धज 12_028_0254 चन्द्रावर्त युगावर्त मेघावर्त नमोऽस्तु ते 12_028_0255 त्वमन्नमन्नभोक्ता च अन्नदोऽन्नभुगेव 12_028_0256 अन्नस्रष्टा च पक्ता च पक्वभुक्पवनोऽनलः 12_028_0257 जरायुजाण्डजाश्चैव स्वेदजाश्च तथोद्भिजाः 12_028_0258 त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः 12_028_0259 चराचरस्य स्रष्टा त्वं प्रतिहर्ता तथैव च 12_028_0260 त्वामाहुर्ब्रह्मविदुषो ब्रह्म ब्रह्मविदां वर 12_028_0261 मनसः परमा योनिः खं वायुर्ज्योतिषां निधिः 12_028_0262 ऋक्सामानि तथोंकारमाहुस्त्वां ब्रह्मवादिनः 12_028_0263 हायिहायि हुवाहायि हावुहायि तथासकृत् 12_028_0264 गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः 12_028_0265 यजुर्मयो ऋङ्मयश्च त्वामाहुतिमयस्तथा 12_028_0266 पठ्यसे स्तुतिभिस्त्वं हि वेदोपनिषदां गणैः 12_028_0267 ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये 12_028_0268 त्वमेव मेघसंघाश्च विद्युत्स्तनितगर्जितः 12_028_0269 संवत्सरस्त्वमृतवो मासो मासार्धमेव च 12_028_0270 युगा निमेषाः काष्ठास्त्वं नक्षत्राणि ग्रहाः कलाः 12_028_0271 वृक्षाणां ककुदोऽसि त्वं गिरीणां शिखराणि च 12_028_0272 व्याघ्रो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् 12_028_0273 क्षीरोदो ह्युदधीनां च यन्त्राणां धनुरेव च 12_028_0274 वज्रः प्रहरणानां च व्रतानां सत्यमेव च 12_028_0275 त्वमेव द्वेष इच्छा च रागो मोहः क्षमाक्षमे 12_028_0276 व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ 12_028_0277 त्वं गदी त्वं शरी चापी खट्वाङ्गी झर्झरी तथा 12_028_0278 छेत्ता भेत्ता प्रहर्ता त्वं नेता मन्ता पिता मतः 12_028_0279 दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च 12_028_0280 गङ्गा समुद्राः सरितः पल्वलानि सरांसि च 12_028_0281 लता वल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः 12_028_0282 द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः 12_028_0283 आदिश्चान्तश्च देवानां गायत्र्योंकार एव च 12_028_0284 हरितो लोहितो नीलः कृष्णो रक्तस्तथारुणः 12_028_0285 कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा 12_028_0286 अवर्णश्च सुवर्णश्च वर्णकारो ह्यनौपमः 12_028_0287 सुवर्णनामा च तथा सुवर्णप्रिय एव च 12_028_0288 त्वमिन्द्रश्च यमश्चैव वरुणो धनदोऽनलः 12_028_0289 उपप्लवश्चित्रभानुः स्वर्भानुर्भानुरेव च 12_028_0290 होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः 12_028_0291 त्रिसौपर्णं तथा ब्रह्म यजुषां शतरुद्रियम् 12_028_0292 पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् 12_028_0293 गिरिको हिण्डुको वृक्षो जीवः पुद्गल एव च 12_028_0294 प्राणः सत्त्वं रजश्चैव तमश्चाप्रमदस्तथा 12_028_0295 प्राणोऽपानः समानश्च उदानो व्यान एव च 12_028_0296 उन्मेषश्च निमेषश्च क्षुतं जृम्भितमेव च 12_028_0297 लोहितान्तर्गता दृष्टिर्महावक्त्रो महोदरः 12_028_0298 शुचिरोमा हरिश्मश्रुरूर्ध्वकेशश्चलाचलः 12_028_0299 गीतवादित्रतत्त्वज्ञो गीतवादनकप्रियः 12_028_0300 मत्स्यो जलचरो जाल्योऽकलः केलिकलः कलिः 12_028_0301 अकालश्चातिकालश्च दुष्कालः काल एव च 12_028_0302 मृत्युः क्षुरश्च कृत्यश्च पक्षोऽपक्षक्षयंकरः 12_028_0303 मेघकालो महादंष्ट्रः संवर्तकबलाहकः 12_028_0304 घण्टोऽघण्टो घटी घण्टी चरुचेली मिलीमिली 12_028_0305 ब्रह्मकायिकमग्नीनां दण्डी मुण्डस्त्रिदण्डधृक् 12_028_0306 चतुर्युगश्चतुर्वेदश्चातुर्होत्रप्रवर्तकः 12_028_0307 चातुराश्रम्यनेता च चातुर्वर्ण्यकरश्च यः 12_028_0308 सदा चाक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः 12_028_0309 रक्तमाल्याम्बरधरो गिरिशो गिरिकप्रियः 12_028_0310 शिल्पिकः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्तकः 12_028_0311 भगनेत्राङ्कुशश्चण्डः पूष्णो दन्तविनाशनः 12_028_0312 स्वाहा स्वधा वषट्कारो नमस्कारो नमो नमः 12_028_0313 गूढव्रतो गुह्यतपास्तारकस्तारकामयः 12_028_0314 धाता विधाता संधाता विधाता धारणोऽधरः 12_028_0315 ब्रह्मा तपश्च सत्यं च ब्रह्मचर्यमथार्जवम् 12_028_0316 भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः 12_028_0317 भूर्भुवः स्वरितश्चैव ध्रुवो दान्तो महेश्वरः 12_028_0318 दीक्षितोऽदीक्षितः क्षान्तो दुर्दान्तोऽदान्तनाशनः 12_028_0319 चन्द्रावर्तो युगावर्तः संवर्तः संप्रवर्तकः 12_028_0320 कामो बिन्दुरणुः स्थूलः कर्णिकारस्रजप्रियः 12_028_0321 नन्दीमुखो भीममुखः सुमुखो दुर्मुखोऽमुखः 12_028_0322 चतुर्मुखो बहुमुखो रणेष्वग्निमुखस्तथा 12_028_0323 हिरण्यगर्भः शकुनिर्महोरगपतिर्विराट् 12_028_0324 अधर्महा महापार्श्वो दण्डधारो रणप्रियः 12_028_0325 गोनर्दो गोप्रतारश्च गोवृषेश्वरवाहनः 12_028_0326 त्रैलोक्यगोप्ता गोविन्दो गोमार्गोऽमार्ग एव च 12_028_0327 श्रेष्ठः स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च 12_028_0328 दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः 12_028_0329 दुर्धर्षो दुष्प्रकम्पश्च दुर्विषो दुर्जयो जयः 12_028_0330 शशः शशाङ्कः शमनः शीतोष्णक्षुज्जराधिधृक् 12_028_0331 आधयो व्याधयश्चैव व्याधिहा व्याधिरेव च 12_028_0332 मम यज्ञमृगव्याधो व्याधीनामागमो गमः 12_028_0333 शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः 12_028_0334 दण्डधारस्त्र्यम्बकश्च उग्रदण्डोऽण्डनाशनः 12_028_0335 विषाग्निपाः सुरश्रेष्ठः सोमपास्त्वं मरुत्पतिः 12_028_0336 अमृतपास्त्वं जगन्नाथ देवदेव गणेश्वरः 12_028_0337 विषाग्निपा मृत्युपाश्च क्षीरपाः सोमपास्तथा 12_028_0338 मधुश्च्युतानामग्रपास्त्वमेव तुषिताज्यपाः 12_028_0339 हिरण्यरेताः पुरुषस्त्वमेव 12_028_0340 त्वं स्त्री पुमांस्त्वं च नपुंसकं च 12_028_0341 बालो युवा स्थविरो जीर्णदंष्ट्रो 12_028_0342 नागेन्द्रशत्रुर्विश्वकर्ता वरेण्यः 12_028_0343 त्वं विश्वबाहुस्तेजस्वी विश्वतोमुखश् 12_028_0344 चन्द्रादित्यौ हृदयं च पितामहः 12_028_0345 सरस्वती वाग्बलमुत्तमोऽनिलः 12_028_0346 अहोरात्रो निमेषोन्मेषकर्ता 12_028_0347 न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते 12_028_0348 माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव 12_028_0349 या मूर्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम् 12_028_0350 त्राहि मां सततं रक्ष पिता पुत्रमिवौरसम् 12_028_0351 रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते 12_028_0352 भक्तानुकम्पी भगवान्भक्तश्चाहं सदा त्वयि 12_028_0353 यः सहस्राण्यनेकानि पुंसामावृत्य दुर्दृशः 12_028_0354 तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः 12_028_0355 यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः 12_028_0356 ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः 12_028_0357 जटिले दण्डिने नित्यं लम्बोदरशरीरिणे 12_028_0358 कमण्डलुनिषङ्गाय तस्मै रुद्रात्मने नमः 12_028_0359 यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु 12_028_0360 कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः 12_028_0361 संभक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते 12_028_0362 यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् 12_028_0363 प्रविश्य वदनं राहोर्यः सोमं पिबते निशि 12_028_0364 ग्रसत्यर्कं च स्वर्भानुर्भूत्वा मां सोऽभिरक्षतु 12_028_0365 ये चानुपतिता गर्भा यथाभागानुपासते 12_028_0366 नमस्तेभ्यः स्वधा स्वाहा प्राप्नुवन्तु मुदन्तु ते 12_028_0367 येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् 12_028_0368 रक्षन्तु ते हि मां नित्यं नित्यं चाप्याययन्तु च 12_028_0369 ये न रोदन्ति देहस्था देहिनो रोदयन्ति च 12_028_0370 हर्षयन्ति न हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः 12_028_0371 ये नदीषु समुद्रेषु पर्वतेषु गुहासु च 12_028_0372 वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च 12_028_0373 चतुष्पथेषु रथ्यासु चत्वरेषु तटेषु च 12_028_0374 हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च 12_028_0375 ये च पञ्चसु भूतेषु दिशासु विदिशासु च 12_028_0376 चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु 12_028_0377 रसातलगता ये च ये च तस्मै परं गताः 12_028_0378 नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्योऽस्तु नित्यशः 12_028_0379 येषां न विद्यते संख्या प्रमाणं रूपमेव च 12_028_0380 असंख्येयगुणा रुद्रा नमस्तेभ्योऽस्तु नित्यशः 12_028_0381 सर्वभूतकरो यस्मात्सर्वभूतपतिर्हरः 12_028_0382 सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः 12_028_0383 त्वमेव हीज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः 12_028_0384 त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः 12_028_0385 अथ वा मायया देव सूक्ष्मया तव मोहितः 12_028_0386 एतस्मात्कारणाद्वापि तेन त्वं न निमन्त्रितः 12_028_0387 प्रसीद मम भद्रं ते तव भावगतस्य मे 12_028_0388 त्वयि मे हृदयं देव त्वयि बुद्धिर्मनस्त्वयि 12_028_0389 स्तुत्वैवं स महादेवं विरराम प्रजापतिः 12_028_0390 भगवानपि सुप्रीतः पुनर्दक्षमभाषत 12_028_0391 परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत 12_028_0392 बहुनात्र किमुक्तेन मत्समीपे भविष्यसि 12_028_0393 अश्वमेधसहस्रस्य वाजपेयशतस्य च 12_028_0394 प्रजापते मत्प्रसादात्फलभागी भविष्यसि 12_028_0395 अथैनमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः 12_028_0396 आश्वासनकरं वाक्यं वाक्यविद्वाक्यसंमितम् 12_028_0397 दक्ष दक्ष न कर्तव्यो मन्युर्विघ्नमिमं प्रति 12_028_0398 अहं यज्ञहरस्तुभ्यं दृष्टमेतत्पुरातनम् 12_028_0399 भूयश्च ते वरं दद्मि तं त्वं गृह्णीष्व सुव्रत 12_028_0400 प्रसन्नवदनो भूत्वा तदिहैकमनाः शृणु 12_028_0401 वेदात्षडङ्गादुद्धृत्य सांख्ययोगाच्च युक्तितः 12_028_0402 तपः सुतप्तं विपुलं दुश्चरं देवदानवैः 12_028_0403 अपूर्वं सर्वतोभद्रं विश्वतोमुखमव्ययम् 12_028_0404 अब्दैर्दशाहसंयुक्तं गूढमप्राज्ञनिन्दितम् 12_028_0405 वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् 12_028_0406 गतान्तैरध्यवसितमत्याश्रममिदं व्रतम् 12_028_0407 मया पाशुपतं दक्ष योगमुत्पादितं पुरा 12_028_0408 तस्य चीर्णस्य तत्सम्यक्फलं भवति पुष्कलम् 12_028_0409 तच्चास्तु ते महाभाग त्यज्यतां मानसो ज्वरः 12_028_0410 एवमुक्त्वा महादेवः सपत्नीको वृषध्वजः 12_028_0411 अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः 12_028_0412 दक्षप्रोक्तं स्तवमिमं कीर्तयेद्यः शृणोति वा 12_028_0413 नाशुभं प्राप्नुयात्किंचिद्दीर्घमायुरवाप्नुयात् 12_028_0414 यथा सर्वेषु देवेषु वरिष्ठो भगवाञ्शिवः 12_028_0415 तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मसंमितः 12_028_0416 यशोराज्यसुखैश्वर्यकामार्थधनकाङ्क्षिभिः 12_028_0417 श्रोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः 12_028_0418 व्याधितो दुःखितो दीनश्चोरग्रस्तो भयार्दितः 12_028_0419 राजकार्याभियुक्तो वा मुच्यते महतो भयात् 12_028_0420 अनेनैव तु देहेन गणानां समतां व्रजेत् 12_028_0421 तेजसा यशसा चैव युक्तो भवति निर्मलः 12_028_0422 न राक्षसाः पिशाचा वा न भूता न विनायकाः 12_028_0423 विघ्नं कुर्युर्गृहे तस्य यत्रायं पठ्यते स्तवः 12_028_0424 शृणुयाच्चैव या नारी तद्भक्ता ब्रह्मचारिणी 12_028_0425 पितृपक्षे मातृपक्षे पूज्या भवति देववत् 12_028_0426 शृणुयाद्यः स्तवं कृत्स्नं कीर्तयेद्वा समाहितः 12_028_0427 तस्य सर्वाणि कर्माणि सिद्धिं गच्छन्त्यभीक्ष्णशः 12_028_0428 मनसा चिन्तितं यच्च यच्च वाचानुकीर्तितम् 12_028_0429 सर्वं संपद्यते तस्य स्तवस्यास्यानुकीर्तनात् 12_028_0430 देवस्य च सगुहस्य देव्या नन्दीश्वरस्य च 12_028_0431 बलिं सुविहितं कृत्वा दमेन नियमेन च 12_028_0432 ततस्तु युक्तो गृह्णीयान्नामान्याशु यथाक्रमम् 12_028_0433 ईप्सिताँल्लभते सोऽर्थान्कामान्भोगांश्च मानवः 12_028_0434 मृतश्च स्वर्गमाप्नोति तिर्यक्षु च न जायते 12_028_0435 इत्याह भगवान्व्यासः पराशरसुतः प्रभुः 12_028=0435 Colophon. % After 12.308, G7 M5 Kumbh. ed. ins.: 12_029A=0000 युधिष्ठिर उवाच 12_029A_0001 अव्यक्तव्यक्ततत्त्वानां निश्चयं भरतर्षभ 12_029A_0002 वक्तुमर्हसि कौरव्य देवस्याजस्य या कृतिः 12_029A=0002 भीष्म उवाच 12_029A_0003 अत्राप्युदाहरन्तीमं संवादं गुरुशिष्ययोः 12_029A_0004 कपिलस्यासुरेश्चैव सर्वदुःखविमोक्षणम् 12_029A=0004 आसुरिरुवाच 12_029A_0005 अव्यक्तव्यक्ततत्त्वानां निश्चयं बुद्धिनिश्चयम् 12_029A_0006 भगवन्नमितप्रज्ञ वक्तुमर्हसि मेऽर्थतः 12_029A_0007 किं व्यक्तं किमव्यक्तं किं व्यक्ताव्यक्ततरम् । कति तत्त्वानि 12_029A_0008 किमाद्यं मध्यमं च तत्त्वानां किमध्यात्ममधिभूतमधिदैवतं च । 12_029A_0009 किं नु स्वर्गाप्ययं कति सर्गाः किं भूतं किं भविष्यं किं भव्यम् । 12_029A_0010 किं ज्ञानं किं ज्ञेयं को ज्ञाता किं बुद्धं किमप्रतिबुद्धं किं 12_029A_0011 बुध्यमानम् । 12_029A_0012 कति पर्वाणि कति स्रोतांसि कति कर्मयोनयः । किमेकत्वं किं 12_029A_0013 नानात्वम् । किं सहवासविवासं किं विद्याविद्यम् । इति । 12_029A=0013 Colophon. 12_029A=0013 कपिल उवाच 12_029A_0014 यद्भवानाह किं व्यक्तं किमव्यक्तमित्यत्र ब्रूमः । अव्यक्तम् । 12_029A_0015 अग्राह्यमतर्क्यमपरिमेयमव्यक्तम् । व्यक्तमुपलक्ष्यते । 12_029A_0016 यथर्तवोऽमूर्तयस्तेषु पुष्पफलैर्व्यक्तिरुपलक्ष्यते तद्वदव्यक्तं गुणैरुपलक्ष्यते 12_029A_0017 प्राग्गतं प्रत्यग्गतमूर्ध्वमधस्तिर्यक्च । सतश्चाननुग्राह्यत्वात् 12_029A_0018 साकृतिः । 12_029A_0019 अव्यक्तस्य तमो रजः सत्त्वं तत्प्रधानं तत्त्वं परं क्षेत्रम् । 12_029A_0020 सलिलममृतमभयमव्यक्तमक्षरमजं जीवमित्येवमादीन्यव्यक्तनामानि 12_029A_0021 भवन्ति । एवमाह । 12_029A_0022 अव्यक्तं बीजधर्माणां महाग्राहमचेतनम् 12_029A_0023 तस्मादेकगुणो जज्ञे तद्व्यक्तं तत्त्वमीश्वरः 12_029A_0024 तदेतदव्यक्तम् । प्रसवधारणादानस्वभावमापो धारणे प्रजनने 12_029A_0025 आदाने गुणानां प्रकृतिः सदा पराप्रमत्तं तदेकस्मिन्कार्यकारणे । 12_029A_0026 12_029A_0027 यदप्युक्तं किं व्यक्तमित्यत्र ब्रूमः । व्यक्तं नामासुरे यत्पूर्वम् 12_029A_0028 अव्यक्तादुत्पन्नमीश्वरमप्रतिबुद्धगुणस्थमेतत्पुरुषसंज्ञकं महदित्युक्तं 12_029A_0029 बुद्धिरिति च धृतिरिति च । सत्ता स्मृतिर्मतिर्मेधा व्यवसायः 12_029A_0030 समाधिः प्राप्तिरित्येवमादीनि व्यक्तपर्यायनामानि वदन्ति । 12_029A_0031 एवमाह । 12_029A_0032 महतः सिद्धिरायत्ता संशयश्च महान्यतः 12_029A_0033 पुत्रसर्गस्य दीप्त्यर्थमौत्सुक्यं च परं तथा 12_029A_0034 तदेवोर्ध्वस्रोतोभिमुखत्वादप्रतिबुद्धत्वाच्चात्मनः प्रकरोत्यहंकारम् 12_029A_0035 अव्यक्ताव्यक्ततरम् । 12_029A_0036 यदप्युक्तं किं व्यक्ताव्यक्ततरमित्यत्र ब्रूमः । व्यक्ताव्यक्ततरं 12_029A_0037 नाम तृतीयं पुरुषसंज्ञकम् । 12_029A_0038 तदेतयोरुभयोर्विरिञ्चिवैरिञ्चयोरेकैकश उत्पत्तिः । विरिञ्चोऽभिमानिन्य् 12_029A_0039 अविवेक ईर्ष्या कामः क्रोधो लोभो दर्पो मोहो ममकारश् 12_029A_0040 चेत्येतान्यहंकारपर्यायनामानि भवन्ति । एवमाह । 12_029A_0041 अहं कर्तेत्यहंकर्ता ससृजे विश्वमीश्वरः 12_029A_0042 तृतीयमेतं पुरुषमभिमानगुणं विदुः 12_029A_0043 अहंकाराद्युगपदुत्पादयामास पञ्च महाभूतानि शब्दस्पर्शरूपरसगन्धलक्षणानि । 12_029A_0044 तान्येव बुद्ध्यन्त इति । एवमाह । 12_029A_0045 भूतसर्गमहंकाराद्यो विद्वानवबुध्यते 12_029A_0046 सोऽभिमानमतिक्रम्य महान्तं प्रतितिष्ठते 12_029A_0047 भूतेषु चाप्यहंकारो असरूपस्तथोच्यते 12_029A_0048 पुनर्विषयहेत्वर्थे स मनःसंज्ञकः स्मृतः 12_029A_0049 विखराद्वैखरं युगपदिन्द्रियैः सहोत्पादयति । श्रोत्रघ्राणचक्षुर्जिह्वात्वग् 12_029A_0050 इत्येतानि शब्दस्पर्शरूपरसगन्धानवबुध्यन्त 12_029A_0051 इति पञ्च बुद्धीन्द्रियाणि वदन्ति । एवमाहुराचार्याः । वाग्घस्तौ 12_029A_0052 पादपायुरानन्दश्चेति पञ्च कर्मेन्द्रियाणि विशेषाः । आदित्योऽश्विनौ 12_029A_0053 नक्षत्राणीत्येतानीन्द्रियाणां पर्यायनामानि वदन्ति । एवम् 12_029A_0054 आह । 12_029A_0055 अहंकारात्तथा भूतान्युत्पाद्य महदात्मनोः 12_029A_0056 वैखरत्वं ततो ज्ञात्वा वैखरो विषयात्मकः 12_029A_0057 विकारस्थमहंकारमवबुध्याथ मानवः 12_029A_0058 महदैश्वर्यमाप्नोति यावदाचन्द्रतारकम् 12_029A=0058 Colophon. 12_029A=0058 कपिल उवाच 12_029A_0059 यदप्युक्तं कति तत्त्वानि भवन्तीति । तदेतानि मया पूर्वशः 12_029A_0060 पूर्वोक्तानि । एवमाह । 12_029A_0061 तत्त्वान्येतान्यथोक्तानि यथावद्योऽनुबुध्यते 12_029A_0062 न स पापेन लिप्येत निर्मुक्तः सर्वसंकरात् 12_029A_0063 यदप्युक्तं किमाद्यं मध्यमं च तत्त्वानामित्यत्र ब्रूमः । एतदाद्यं 12_029A_0064 मध्यमं चोक्तं बुद्ध्यादीनि त्रयोविंशतितत्त्वानि विशेषपर्यवसानानि 12_029A_0065 ज्ञातव्यानि भवन्तीत्येवमाह । केनेत्यत्रोच्यते । 12_029A_0066 देवदत्तयज्ञदत्तब्राह्मणक्षत्रियवैश्यशूद्रचण्डालपुल्कसादिरेतानि 12_029A_0067 ज्ञातव्यानि बुद्ध्यादीनि विशेषपर्यवसानानि मन्तव्यानि प्रत्येतव्यान्य् 12_029A_0068 उक्तानि । एतदाद्यं मध्यमं च । एतस्मात्तत्त्वानामुत्पत्तिर् 12_029A_0069 भवति अत्र प्रलीयन्ते । केचिदाहुराचार्याः । अहमित्येवमात्मकं 12_029A_0070 शरीरसंघातं त्रिषु लोकेषु व्यक्तम् । अव्यक्तसूक्ष्माधिष्ठितमेतद् 12_029A_0071 देवदत्तसंज्ञकम् । देहिनां योगदर्शनम् । अबुद्धपुरुषदर्शनानां तु 12_029A_0072 पञ्चविंशतितत्त्वानां बुद्ध्यमानाप्रतिबुद्धयोर्व्यतिरिक्तमुपेक्षकं शुचि 12_029A_0073 व्यभ्रमित्याहुराचार्याः । एवं चाह । 12_029A_0074 चतुर्विंशतितत्त्वज्ञस्त्वव्यक्ते प्रतितिष्ठति 12_029A_0075 पञ्चविंशतितत्त्वज्ञोऽव्यक्तमप्यतितिष्ठति 12_029A=0075 Colophon. % G7 M5 cont. (cf. 29D passim): 12_029B=0000 कपिल उवाच 12_029B_0001 यदप्युक्तं किमध्यात्ममधिभूतमधिदैवतं चेत्यत्र ब्रूमः । अध्यात्मम् 12_029B_0002 अधिभूतमधिदैवतं चासुरे वक्ष्यामः । पादावध्यात्मं गन्तव्यम् 12_029B_0003 अधिभूतं विष्णुरधिदैवतम् । पायुरध्यात्मं विसर्गोऽधिभूतं मित्रोऽधिदैवतम् । 12_029B_0004 आनन्दोऽध्यात्ममनुभवोऽधिभूतं प्रजापतिरधिदैवतम् । 12_029B_0005 हस्तावध्यात्मं कर्तव्यमधिभूतमिन्द्रोऽधिदैवतम् । 12_029B_0006 वागध्यात्मं वक्तव्यमधिभूतमग्निरधिदैवतम् । घ्राणोऽध्यात्मं 12_029B_0007 घ्रेयमधिभूतं भूमिरधिदैवतम् । श्रोत्रमध्यात्मं श्रोतव्यमधिभूतम् 12_029B_0008 आकाशमधिदैवतम् । चक्षुरध्यात्मं द्रष्टव्यमधिभूतं सूर्योऽधिदैवतम् । 12_029B_0009 जिह्वाध्यात्मं रसोऽधिभूतमापोऽधिदैवतम् । त्वगध्यात्मं 12_029B_0010 स्प्रष्टव्यमधिभूतं वायुरधिदैवतम् । मनोऽध्यात्मं मन्तव्यम् 12_029B_0011 अधिभूतं चन्द्रमा अधिदैवतम् । अहंकारोऽध्यात्ममभिमानोऽधिभूतं 12_029B_0012 विरिञ्चोऽधिदैवतम् । बुद्धिरध्यात्मं बोद्धव्यमधिभूतं पुरुषोऽधिदैवतम् । 12_029B_0013 एतावदध्यात्ममधिभूतमधिदैवतं च सर्वत्र प्रत्येतव्यानीत्य् 12_029B_0014 आह । 12_029B_0015 ब्राह्मणे नृपतौ कीटे श्वपाके शुनि हस्तिनि 12_029B_0016 पुत्तिकादंशमशके विहंगे च समं भवेत् 12_029B_0017 अव्यक्तपुरुषयोर्योगाद्बुद्धिरुत्पद्यतेऽऽत्मनि 12_029B_0018 यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् 12_029B_0019 य एतत्त्रितयं वेत्ति शुद्धं चान्यदुपेक्षकम् 12_029B_0020 विरजो वितमस्कं च निर्मलं शिवमव्ययम् 12_029B_0021 संदेहसंकरान्मुक्तो निरिन्द्रियमनीश्वरम् 12_029B_0022 निरङ्कुरमबीजं च शाश्वतं तदवाप्नुयात् 12_029B_0023 यदप्युक्तं किं नु सर्गाप्ययमिति अत्र ब्रूमः । तद्यथा जरायुजाण्डजस्वेदजोद्भिज्जाश् 12_029B_0024 चत्वारो भूतग्रामाः कालाग्निनाहंकृतेनानेकशतसहस्रांशुना 12_029B_0025 दह्यमानाः पृथिवीमनुप्रलीयन्ते । तदात्तगन्धा 12_029B_0026 कूर्मपृष्ठनिभा पृथिवी अप्सु प्रलीयते । तदुदकं सर्वम् 12_029B_0027 अभवत् । अग्निरप्यादत्ते तोयम् । तदाग्निभूतमभवत् । अग्निमप्यादत्ते 12_029B_0028 वायुः । स वायुरूर्ध्वमधस्तिर्यक्च दोधवीति । तद्वायुर्भूतम् 12_029B_0029 अभवत् । वायुमप्यादत्ते व्योम । तदाकाशमेव निनादमभवत् । 12_029B_0030 तदाकाशं मनसि प्रलीयते । मनोऽहंकारेऽहंकारो महति 12_029B_0031 महानव्यक्ते तदेतत्प्रलयमीहते । प्रलयान्तान्महाप्रलय इत्युच्यते । 12_029B_0032 प्रणष्टसर्वस्वं तम एवाप्रतिमं भवति । अग्राह्यमच्छेद्यम् 12_029B_0033 अभेद्यमप्रतर्क्यमनाद्यचिन्त्यमनालम्बमस्थानमव्ययमजं शाश्वतम् 12_029B_0034 इति । एवमाह । 12_029B_0035 सर्गप्रलयमेतावत्तत्त्वतो योऽवबुध्यते 12_029B_0036 उत्तीर्य सोऽशिवादस्माच्छिवमानन्त्यमाप्नुयात् 12_029B_0037 इति । 12_029B=0037 Colophon. 12_029B=0037 कपिल उवाच 12_029B_0038 यदप्युक्तमासुरे कति सर्गाणि प्राकृतवैकृतानि भवन्तीति । 12_029B_0039 अत्र ब्रूमः । नव सर्गाणि प्राकृतवैकृतानि भवन्ति । अव्यक्तान्महद् 12_029B_0040 उत्पद्यते । तं विद्यासर्गं वदन्ति । महतश्चाहंकार उत्पद्यते । 12_029B_0041 अहंकारात्पञ्चभूतसर्गः । भूतेभ्यो विकारः । यस्मात्कृत्स्नस्य जगतस् 12_029B_0042 तेजस्तदेतत्प्रभवाप्ययम् । एवमाह । 12_029B_0043 उत्पत्तिं निधनं मध्यं भूतानामात्मनश्च यः 12_029B_0044 वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति 12_029B_0045 यदप्युक्तं किं भूतं किं भव्यं किं भविष्यच्चेत्यत्र ब्रूमः । 12_029B_0046 भूतं भव्यं भविष्यं चासुरे त्रैलोक्यं कालः । स महात्मा संप्रत्यतीतानागतानाम् 12_029B_0047 उत्पादकानामुत्पादकश्चानुग्राहकश्च तिरोभावकश्चेत्य् 12_029B_0048 एवमाह । 12_029B_0049 भूतभव्यभविष्याणां स्रष्टारं कालमीश्वरम् 12_029B_0050 योऽवबुध्यति तद्गामी स दुःखात्परिमुच्यते 12_029B_0051 कतरस्माद्दुःखात् । जन्मजरामरणाज्ञानबधिरान्धकुब्जहीनातिरिक्ताङ्गवधबन्धवैरूप्यचिन्ताव्याधिप्रभृतिभिर् 12_029B_0052 अन्यैश्चानेकैरिति । 12_029B=0052 Colophon. 12_029B=0052 कपिल उवाच 12_029B_0053 यदप्युक्तं किं ज्ञानमिति अत्र ब्रूमः । ज्ञानं नामासुरे प्रज्ञा । 12_029B_0054 सा बुद्धिर्यया बोद्धव्यमनुबुध्यते । किं पुनस्तद्बोद्धव्यमित्यत्रोच्यते । 12_029B_0055 बोद्धव्यं नाम द्विविधमिष्टानिष्टकृतम् । तद्यथा । इदं 12_029B_0056 धर्म्यमिदमधर्म्यम् । इदं वाच्यमिदमवाच्यम् । इदं कार्यमिदमकार्यम् । 12_029B_0057 इदं ग्राह्यमिदमग्राह्यम् । इदं गम्यमिदमगम्यम् । इदं 12_029B_0058 श्राव्यमिदमश्राव्यम् । इदं दृश्यमिदमदृश्यम् । इदं भक्ष्यमिदमभक्ष्यम् । 12_029B_0059 इदं भोज्यमिदमभोज्यम् । इदं पेयमिदमपेयम् । इदं 12_029B_0060 लेह्यमिदमलेह्यम् । इदं चोष्यमिदमचोष्यम् । 12_029B_0061 कुतश्चैतान्यवतिष्ठन्ते । क्व वा प्रलीयन्ते । कस्य वैतानि । कस्य 12_029B_0062 वा नैतानि । तत्रोच्यते । अव्यक्तादेतान्यवतिष्ठन्ते । अव्यक्तमेव 12_029B_0063 प्रलीयन्ते । अव्यक्तस्यैतानि नैतानि पुरुषस्येत्यत्राह । यद्यव्यक्ताद् 12_029B_0064 एतान्यवतिष्ठन्तेऽव्यक्तमेवाभिप्रलीयन्ते । 12_029B_0065 केन खल्विदानीं कारणेनेष्टानिष्टकृतैर्द्वंद्वैरवबुध्यते 12_029B_0066 क्षेत्रज्ञः । कस्मादभिमन्यते ममैतानि द्वंद्वानि । अहमेतेषां मत्तश्चैतान्य् 12_029B_0067 अवतिष्ठन्ते मय्येवाभिप्रलीयन्त इत्येवमाह । 12_029B_0068 प्रवर्तमानान्प्रकृतेरिमान्गुणांस् 12_029B_0069 तमोवृतोऽयं विपरीतदर्शनः 12_029B_0070 अहं करोमीत्यबुधोऽभिमन्यते 12_029B_0071 तृणस्य कुब्जीकरणेऽप्यनीश्वरः 12_029B_0072 यदा त्वयमभिमन्यते । अव्यक्तादेतान्यवतिष्ठन्ते । अव्यक्तम् 12_029B_0073 एवाभिप्रलीयन्ते अव्यक्तस्यैतानि नैतानि ममेति । तदास्य 12_029B_0074 विज्ञानाभिसंबन्धाद्विवासो भवति । एवमाह । 12_029B_0075 सेतुरिव भवेत्प्रकृतिर्जलमिव गुणा मत्स्यवत्क्षेत्री 12_029B_0076 तस्मिन्स्वभावलुलिते जले प्रवृत्ते चरति मत्स्यः 12_029B_0077 एवं स्वभावयोगात्सृजति गुणान्प्रकृतिरित्यभिमतम् । न सोऽज्ञेषु 12_029B_0078 प्रविचरति क्षेत्रज्ञो ज्ञः परः प्रकृतेरिति । 12_029B_0079 यदप्युक्तं किं ज्ञेयमिति । अत्र ब्रूमः । ज्ञेयं नामासुरे पुरुषः 12_029B_0080 पञ्चविंशतितत्त्वानि भवन्ति एवमाह । 12_029B_0081 अव्यक्तं बुद्ध्यहंकारौ महाभूतानि पञ्च च 12_029B_0082 विशेषान्पञ्च चैवाहुर्दशैकं च प्रकाशकान् 12_029B_0083 एकादशेन्द्रियाण्येव एतावज्ज्ञेयसंज्ञितम् 12_029B_0084 पञ्च पञ्च हि वर्गाणि विज्ञेयान्येव तत्त्वतः 12_029B_0085 पञ्चविंशतितत्त्वानि विदित्वैतानि तत्त्वतः 12_029B_0086 विशुद्धः पुरुषश्चास्माद्वर्गहीनो न शोचति 12_029B_0087 पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः 12_029B_0088 त्रयस्त्रिवर्गान्यो वेद शुद्धात्मनि स लीयते 12_029B_0089 के ते त्रयस्त्रिवर्गा इत्यत्र ब्रूमः । सत्त्वं रजस्तम इति प्रथमः । 12_029B_0090 उत्पादकोऽनुग्राह्यकस्तिरोभावक इति द्वितीयः । बुद्धोऽप्रतिबुद्धो 12_029B_0091 बुध्यमान इति तृतीयः । एवमेते त्रयस्त्रिवर्गा भवन्ति । 12_029B_0092 एवमाह । 12_029B_0093 त्रयस्त्रिवर्गान्विज्ञाय याथातथ्येन मानवः 12_029B_0094 कर्मणा मनसा वाचा प्रविमुक्तो न शोचति 12_029B_0095 कार्यं कारणं कर्तृत्वमिति त्रिवर्गगुणाः । के गुणा गुणमात्रा 12_029B_0096 गुणलक्षणं गुणावयवम् । सत्त्वं रजस्तम इति गुणाः । तत्र 12_029B_0097 तत्त्वदर्शनता भयनाशः स्वस्थभावता प्रसन्नेन्द्रियता सुखस्वप्नप्रतिबोधनम् 12_029B_0098 इति सत्त्वमात्राः । रागिता मत्सरिता साहसिकता 12_029B_0099 परितापितारिष्टस्वप्नप्रतिबोधनतेति रजोमात्राः । मूढता निद्रावेशिता 12_029B_0100 धर्मद्वेषिताकार्येष्वतिप्रमोदिता स्मृतिनाशश्चेति 12_029B_0101 तमोमात्राः । गुणवृत्तमित्युपास्य सर्वभूतमध्यस्थस्तमसाभिभूतः 12_029B_0102 स्वपिति । सत्त्वविशुद्धोऽवबुध्यते । स्वप्नप्रतिबोधनान्तरं रज 12_029B_0103 इत्यवयवान् । य एवं विन्दते प्राज्ञः सर्वतो विमुच्यत इति । 12_029B=0103 Colophon. 12_029B=0103 कपिल उवाच 12_029B_0104 यदप्युक्तं को ज्ञातेति अत्र ब्रूमः । ज्ञाता नामासुरे क्षेत्रज्ञो 12_029B_0105 द्रष्टा शुचिरुपेक्षको ज्ञानत्रिको बुध्यमानाप्रतिबुद्धयोः 12_029B_0106 परः । तं विदित्वा निरवयवमनामयमस्माद्दुःखाद्विमुच्यत इत्येवम् 12_029B_0107 आह । 12_029B_0108 पञ्चविंशतितत्त्वाद्धि निष्कलं शुचिमव्रणम् 12_029B_0109 न शोचति नरो ज्ञात्वा सांख्यश्रुतिनिदर्शनात् 12_029B_0110 यदप्युक्तं किमप्रतिबुद्धं किं बुध्यमानं चेति । अत्र 12_029B_0111 ब्रूमः । अप्रतिबुद्धं नामासुरे अव्यक्तम् । बुध्यमानं बुद्धिस्थम् । 12_029B_0112 परमेताभ्यामन्यदुपेक्षकं शुचिज्ञं व्यभ्रमित्येवमाह । 12_029B_0113 बुध्यमानाप्रतिबुद्धाभ्यां बुद्धस्य च निरात्मनः 12_029B_0114 पारावर्यं विदित्वा तु ज्ञानसाफल्यमाप्नुयात् 12_029B_0115 ये त्वेवं नाम बुध्येरन्यथाशास्त्रनिदर्शनात् 12_029B_0116 त्रितयं तेष्वसाफल्यं शास्त्रस्याभवदासुरे 12_029B=0116 Colophon. 12_029B=0116 कपिल उवाच 12_029B_0117 यदप्युक्तं कति पर्वाणि भवन्तीति अत्रोच्यते । पञ्च पर्वाणि 12_029B_0118 तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति । तम इत्यज्ञानम् 12_029B_0119 एवाधिकुरुते । मोह इत्यालस्यमेवाधिकुरुते । महामोह इति 12_029B_0120 काममेवाधिकुरुते । कस्मात् । महतामप्यत्र देवदानवमहर्षीणां 12_029B_0121 महान्मोहो भवतीति । तामिस्र इति क्रोधमेवाधिकुरुते । 12_029B_0122 अन्धतामिस्र इति विषादमेवाधिकुरुते । विषादश्च मृत्युः । 12_029B_0123 स चाप्रतिबुद्धस्य भवति । कस्मात् । यत्सत्त्वस्थोऽहमिति पश्यन् 12_029B_0124 मोहात्स सत्त्वविनाशे नित्यस्य क्षेत्रज्ञस्य विनाशमनुपश्यति । यत्रैककालम् 12_029B_0125 अन्धतामिस्रं विषादमेवार्छति । अहं मरिष्यामि 12_029B_0126 अहममृतोऽनित्यत्वादज्ञानत्वाच्च । मरणजननत्वे स्वशरीरसंस्थिते 12_029B_0127 परशरीरसंज्ञिते चाभिष्वजते । अहं तव मम त्वं माता मम मातुर् 12_029B_0128 अहं पुत्रो मम पितुरहमित्येवमादिषु स्नेहायतनेष्वभिधत्ते । सततं 12_029B_0129 दुःखानुबद्धस्तासु तासु योन्यवस्थास्वभिषिच्यमानो मम सुखं 12_029B_0130 मम दुःखमित्येवमादिभिः सर्वद्वंद्वैरभ्याहतोऽहंकारस्पृष्टो 12_029B_0131 मात्सर्यकामक्रोधलोभमोहमानदर्पमदाविष्टस्तृष्णार्तश्च । इन्द्रियानुकूलतो 12_029B_0132 ऽतिकृच्छ्रत्वान्नियतमानसः शुभाशुभमेव कर्म कुर्वन्स्थावरनिरयतिर्यग्योनिष्व् 12_029B_0133 एवोपपद्यते वर्षसहस्रकोटिशतान्यनन्तान्येकोऽनवबोधात् । 12_029B_0134 एवं ह्याह । 12_029B_0135 पर्वाणि पर्वाणि घोराणि योऽविद्वान्नावबुध्यते 12_029B_0136 स बध्यते मृत्युपाशैर्हर्षशोकसमन्वितः 12_029B_0137 बुध्यमानो ह्यदीनात्मा विदितार्थस्तु तत्त्वतः 12_029B_0138 विमुच्यते मृत्युपाशैर्विद्यया गतनिश्चयः 12_029B_0139 इति । 12_029B_0140 यदप्युक्तं कति स्रोतांसि भवन्तीति । अत्र ब्रूमः । 12_029B_0141 पञ्च स्रोतांसि भवन्ति । मुख्यस्रोतस्तिर्यक्स्रोत उर्ध्वस्रोतोऽर्वाकस्रोतो 12_029B_0142 ऽनुग्रहस्रोतश्चेति । 12_029B=0142 Colophon. 12_029B=0142 कपिल उवाच 12_029B_0143 यदप्युक्तं कति कर्मयोनयो भवन्तीति । अत्र ब्रूमः । पञ्च कर्मयोनयो 12_029B_0144 भवन्ति धृतिः श्रद्धा सुखा विविदिषाविविदिषा चेति । 12_029B_0145 तत्र धृतिर्नाम कर्मयोनिः । धृतिं योऽनुरक्षति त्रिविधेन 12_029B_0146 कर्मणा वाङ्मनःकायसमुत्थेनेति । एवमाह । 12_029B_0147 वाचि कर्मणि संकल्पे प्रतिज्ञां योऽनुरक्षति 12_029B_0148 तन्निष्ठस्तत्प्रतिज्ञश्च धृतेरेतत्स्वलक्षणम् 12_029B_0149 श्रद्धा नाम कर्मयोनिः । श्रद्धां यस्त्वनुतिष्ठते सोऽनसूयादमादिभिः 12_029B_0150 विज्ञानसंयोगब्रह्मचर्यगुरुकुलनिवासगृहस्थवानप्रस्थदानाध्ययनप्रतिग्रहमन्त्रादिभिर् 12_029B_0151 नक्षत्रनियमैः श्रेयः प्राप्स्यामीत्य् 12_029B_0152 एवमनुष्ठानं कुरुत इति । एवमाह । 12_029B_0153 ब्रह्मचर्यानसूये च दानमध्ययनं तपः 12_029B_0154 यजनं याजनं चैव श्रद्धाया लक्षणं स्मृतम् 12_029B_0155 सुखं नाम कर्मयोनिः । यः सुखकामो भवति प्रायश्चित्तपरः 12_029B_0156 परेण यत्नेनानुतिष्ठति । तद्यथा सत्यं काममन्युविषयगोब्राह्मणकर्म । 12_029B_0157 अनुलोमानामपि प्रोक्ता सावित्रीत्यन्याश्च विद्या 12_029B_0158 बह्व्यो ब्रह्मलोकं प्रापयन्तीति । एवमाह । 12_029B_0159 कर्मविद्यातपोभिस्तु यो यत्नमनुतिष्ठति 12_029B_0160 प्रायश्चित्तं तपश्चैव तत्सुखायास्तु लक्षणम् 12_029B_0161 विविदिषा नाम कर्मयोनिः । सर्वं ज्ञातुकामता । आगमांश्च 12_029B_0162 कुरुते श्रुतिविशेषाकाङ्क्षी क्व संज्ञा क्व वासंज्ञेति । एवमाह । 12_029B_0163 सर्वमेतत्परिज्ञाय कर्म ह्यारभते तु यः 12_029B_0164 सैषा विविदिषा नाम कर्मयोनिरनुष्ठिता 12_029B_0165 अविविदिषा नाम कर्मयोनिः । सर्वमेवाज्ञातुकामता 12_029B_0166 सर्वकर्मभ्यो निवर्तनमिति । एवमाह । 12_029B_0167 सर्वमेतत्परिज्ञाय कर्मभ्यो यो निवर्तते 12_029B_0168 सैषाविविदिषा नाम कर्मयोनिरनुष्ठिता 12_029B_0169 यदप्युक्तं किमेकत्वं किं नानात्वमिति । अत्र ब्रूमः । एकत्वं 12_029B_0170 नामासुरे यदयं सत्त्वमभिष्वजते क्षेत्रज्ञः व्यक्तं चाव्यक्तं 12_029B_0171 चाप्रतिबुद्धत्त्वात्तदेकत्वमपदिश्यते । नानात्वं नाम यदयं सत्त्वादव्यक्ताच् 12_029B_0172 च स्मृतः समावर्तयते । एतन्नानात्वमपदिश्यते प्रतिबुद्धत्वात् । 12_029B_0173 एवमेषां भौतिकाहंकारिकमाहात्मिकाव्यक्तीनां चतुर्णां 12_029B_0174 पुरुषाणां सत्त्वेनैकत्वं भवति नानात्वं चेति । एवमाह । 12_029B_0175 नानात्वैकत्वमेतावद्यो न विन्दत्यबुद्धिमान् 12_029B_0176 स बध्यते सर्वबन्धैरसंबन्धाद्विमुच्यते 12_029B_0177 यदप्युक्तं किं सहवासविवासमिति । अत्र ब्रूमः । सहवासं 12_029B_0178 नामासुरे यदयं सत्त्वमभिषजते क्षेत्रज्ञोऽव्यक्तं चाप्रतिबुद्धत्वाद् 12_029B_0179 एतत्सहवासमित्यपदिश्यते । विवासं नाम यदयं सत्त्वादव्यक्ताच्च 12_029B_0180 वासं प्रतिसमावर्तयते प्रतिबुद्धत्वादेतद्विवासमपदिश्यते । 12_029B_0181 एवमप्रतिबुद्धानां विषयाभिषङ्गिणामेषां भौतिकाहंकारिकमाहात्मिकाव्यक्तिकानां 12_029B_0182 चतुर्णां पुरुषाणां सत्त्वेन सहवासविवासम् 12_029B_0183 अन्यत्वात् । एवं चाह । 12_029B_0184 विवासं सहवासं च यो विद्वान्नावबुध्यते 12_029B_0185 स बद्धः सत्त्वसंवासैः संसारान्न प्रमुच्यते 12_029B_0186 इति । 12_029B=0186 Colophon. 12_029B=0186 कपिल उवाच 12_029B_0187 यदप्युक्तं किं विद्याविद्येति । अत्र ब्रूमः । अविद्या नामासुरे 12_029B_0188 भवत्येषा इष्टानिष्टाव्यतिरिक्ता त्रयी पुनर्भाविकी । विद्या नामासुरे 12_029B_0189 भवतीष्टानिष्टव्यतिरिक्तान्वीक्षिक्यपुनर्भाविकी । सर्वभूताभयंकरी 12_029B_0190 सर्वलोकेष्वालोकनाय सर्वज्ञानावबोधनाभ्युद्यता 12_029B_0191 सर्वदुःखनिर्मोक्षायोपदिष्टेत्याचार्यमभिगम्य याथातथ्यदर्शनान्न 12_029B_0192 भवति । एवमाह । 12_029B_0193 ऊर्ध्वं चावाक्च तिर्यक्च न क्वचित्कामयेद्बुधः 12_029B_0194 न हि ज्ञानेन चाज्ञाने शर्म विन्दति मानुषः 12_029B_0195 मानुषत्वाच्च देवत्वं देवत्वाच्च मनुष्यताम् 12_029B_0196 स तु संधावतेऽजस्रमविद्यावशमागतः 12_029B_0197 यस्त्वविद्यामधः कृत्वा विद्यार्थमवबुध्य च 12_029B_0198 नाभिनन्दति न द्वेष्टि विद्याविद्ये स बुद्धिमान् 12_029B_0199 पारावर्ये सुखं ज्ञात्वा विदित्वा च परं बुधः 12_029B_0200 मुच्यते देहसंतानाद्देहाच्चामृतमाप्नुयात् 12_029B_0201 इति । 12_029B=0201 Colophon. 12_029B=0201 आसुरिरुवाच 12_029B_0202 भगवन्किं कुशलाकुशलं वर्गावर्गं किं कृत्स्नक्षयं किं शुद्धाशुद्धं 12_029B_0203 किं नित्यानित्यं किं केवलाकेवलं किं परात्परं किं पश्यापश्यं 12_029B_0204 किं शाश्वताशाश्वतं किं व्यतिरिक्ताव्यतिरिक्तं किं योगायोगमित्यत्र 12_029B_0205 संदेहो मे भवत्यप्रत्यक्षत्वात् । प्रत्यक्षं चैतद्भगवतः । 12_029B_0206 तदनुभाषितुमर्हति भगवान्मदनुग्रहाय धर्मेण । इति । 12_029B=0206 कपिल उवाच 12_029B_0207 यदुक्तमासुरे किं कुशलाकुशलमिति । अत्र ब्रूमः । कुशलं 12_029B_0208 नाम सर्वेषु वेदेषु सर्वेषु शास्त्रेषु सर्वासु विद्यास्वधिगतयाथातथ्यत्वम् । 12_029B_0209 अकुशलं नाम सर्वेषामनधिगतयाथातथ्यत्वम् । 12_029B_0210 तदेतत्कुशलाकुशलं कर्म सत्त्वमाहुः । सत्त्वमूले खल्वेते 12_029B_0211 कुशलाकुशले सत्त्वभूते सत्त्व एव प्रलयं गच्छतः । सत्त्वं 12_029B_0212 चैवाविशेषस्त्यजति । तन्मूलं चैतत्कुशलाकुशलमशेषतः सत्त्वम् 12_029B_0213 इति । एवमाह । 12_029B_0214 कायेन त्रिविधं कर्म वाचा चैव चतुर्विधम् 12_029B_0215 मनसा त्रिविधं चैव कुशलाकुशलं स्मृतम् 12_029B_0216 यदप्युक्तं किं वर्गावर्गमिति । अत्र ब्रूमः । वर्गं नामासुरे 12_029B_0217 पुरुषः पञ्चविंशतितत्त्वानि भवन्ति । अव्यक्तं महानहंकारः पञ्च 12_029B_0218 महाभूतानि पञ्च विशेषा एकादशेन्द्रियाणि । तद्वर्गम् । एतस्माद् 12_029B_0219 वर्गादपवर्ग उपवृत्तः क्षेत्रज्ञः शुचिरुपेक्षको बुध्यमानाप्रतिबुद्धयोः 12_029B_0220 परस्तात् । एवमाह । 12_029B_0221 पञ्चविंशात्परं व्यक्तमहंकारस्ततः परः 12_029B_0222 अहंकारात्परा बुद्धिर्बुद्धेरात्मा महान्परः 12_029B_0223 महतः परमव्यक्तमव्यक्तात्पुरुषः परः 12_029B_0224 परावरज्ञस्तत्त्वानां प्राप्नोत्यजमनुत्तमम् 12_029B_0225 इति । 12_029B=0225 Colophon. 12_029B=0225 कपिल उवाच 12_029B_0226 यदप्युक्तं किं कृत्स्नक्षयमिति । अत्र ब्रूमः । कृत्स्नक्षयं नामासुरे 12_029B_0227 पुरुषः पञ्चविंशतितत्त्वानि भवन्ति । अव्यक्तं महान्बुद्धिरहंकारः 12_029B_0228 पञ्च महाभूतानि पञ्च विशेषा एकादशेन्द्रियाणि पुरुषेण ज्ञातव्यानि 12_029B_0229 भवन्ति । स्वतस्तस्मात्तत्त्वानि । नाहमेतेषां नैतानि मत्तः 12_029B_0230 सर्वतः सर्वाणीति । एवमाह । 12_029B_0231 सम्यग्दर्शनसंपन्नः कृत्स्नक्षयमवाप्नुयात् 12_029B_0232 कृत्स्नक्षयं न चाप्नोति असम्यग्दर्शने रतः 12_029B_0233 यदप्युक्तं किं शुद्धाशुद्धमिति । अत्र ब्रूमः । शुद्धं नामासुरे 12_029B_0234 क्षेत्रज्ञो द्रष्टा साक्षिमात्रको बुध्यमानाप्रतिबुद्धयोः परो यः 12_029B_0235 पञ्चविंशतितत्त्वज्ञः । यथा मन्तव्यं तथा मन्यते यथा 12_029B_0236 बोद्धव्यं तथा बुध्यते यथा वक्तव्यं तथा ब्रवीति यथा कर्तव्यं 12_029B_0237 तथा करोत्यहंकाराप्रतिबुद्धत्वात् । बुधेन क्षेत्रज्ञेन सर्वं दृष्टं 12_029B_0238 सर्वागमाः सर्वद्वंद्वानि सर्वज्ञानानि तपश्चातपश्च शुद्धश्चाशुद्धश्च । 12_029B_0239 अनेन मार्गेण क्षेत्रज्ञस्याशुद्धधर्मिणः शुद्धिमृच्छति । अमार्गेण 12_029B_0240 ज्ञानदृष्टान्तागमप्रामाण्यात्सुविपुलमपि तपस्तप्त्वा 12_029B_0241 संसार एव मज्जत्यप्रतिबुद्धत्वात् । एवमाह । 12_029B_0242 सुशुद्धं पुरुषं दृष्ट्वाप्यशुद्धमिति मन्यते 12_029B_0243 स तपो विपुलं प्राप्य संसारे प्रतितिष्ठति 12_029B_0244 इति । 12_029B=0244 Colophon. 12_029B=0244 कपिल उवाच 12_029B_0245 यदप्युक्तं किं नित्यानित्यमिति । अत्र ब्रूमः । नित्यं 12_029B_0246 नामासुरेऽव्यक्तम् । अनित्या विकाराः । अव्यक्तमनित्यं प्रवदन्ति 12_029B_0247 सर्गप्रलयधर्मित्वाद्विकाराणाम् । तथैवाधिष्ठातारमनित्यं प्रवदन्ति 12_029B_0248 अधिष्ठानकर्तृत्वाद्विकाराणाम् । अनेनैव हेतुना एवमेतयोरुभयोर् 12_029B_0249 नित्यत्वान्नित्यः क्षेत्रज्ञ इत्येवमाह । 12_029B_0250 बुध्यमानाप्रतिबुद्धाभ्यां बुद्धस्य च निरात्मनः 12_029B_0251 नित्यानित्यं विदित्वा तु न जन्म पुनराप्नुयात् 12_029B_0252 यदप्युक्तं किं केवलाकेवलमिति । अत्र ब्रूमः । केवलं नामासुरे 12_029B_0253 परं क्षेत्रज्ञोऽप्रकृतिरविकारः । प्रकृतिविकारगुणाधिष्ठितत्वादकेवलं 12_029B_0254 बुद्धिस्थं बुध्यमानं पुरुषमाचार्याः । यदि ह्येष बुध्येत नाहमेतेषां 12_029B_0255 प्रकृतिविकाराणामिति केवलश्च स्यादन्यश्च 12_029B_0256 स्यात् । यदा त्वेष प्रकृतिविकारानधितिष्ठमानोऽभिमन्यते ममैते 12_029B_0257 प्रकृतिविकारा अहमेतेषामिति तदैष प्रकृतिविकाराणामधिष्ठितत्वाद् 12_029B_0258 अकेवलः स्यात् । एवमाह । 12_029B_0259 बुध्यमानो यदा बुद्ध्या विकारानधितिष्ठति 12_029B_0260 तदा सह गुणैरेष सर्गप्रलयभाग्भवेत् 12_029B_0261 यदा त्वेष विकाराणामन्योऽहमिति मन्यते 12_029B_0262 तदा विकारानुत्क्रम्य परमव्यक्तमाप्नुयात् 12_029B_0263 इति । 12_029B=0263 Colophon. 12_029B=0263 कपिल उवाच 12_029B_0264 यदप्युक्तं किं परात्परमिति । अत्र ब्रूमः । परात्परं नामासुरे 12_029B_0265 कर्मेन्द्रियेभ्यः परं बुद्धीन्द्रियं बुद्धीन्द्रियेभ्यो मनो मनसो 12_029B_0266 विशेषा विशेषेभ्यो महाभूतानि महाभूतेभ्योऽहंकारोऽहंकाराद् 12_029B_0267 बुद्धिर्बुद्धेर्महान्महतश्चाव्यक्तम् । तदेतदासुरे परात्परं भवति । 12_029B_0268 अपरमेतत् । परमेतेभ्योऽन्यः क्षेत्रज्ञस्त्वसर्गप्रलयधर्मा । असर्गप्रलयधर्मिणाव् 12_029B_0269 अबुद्धबुध्यमानावव्यक्तपुरुषौ । न त्वेतावद्बुध्यमानाप्रतिबुद्धत्वाद् 12_029B_0270 बुद्धः । एवमाह । 12_029B_0271 बुध्यमानाप्रतिबुद्धाभ्यां बुद्धस्य च निरात्मनः 12_029B_0272 परापरं विदित्वा तु न जन्म पुनराप्नुयात् 12_029B_0273 एवमेताभ्यां बुध्यमानाप्रतिबुद्धाभ्यामन्यं बुद्धं बुद्ध्वा न शोचतीति । 12_029B_0274 12_029B=0274 Colophon. 12_029B=0274 कपिल उवाच 12_029B_0275 यदप्युक्तं किं पश्यापश्यमिति । अत्र ब्रूमः । अनादिनिधनाद् 12_029B_0276 ग्राह्यत्वादासुरे शाश्वतमव्यक्तम् । प्रसवधारणादानगुणस्वभावत्वाद् 12_029B_0277 अशाश्वतम् । अन्ये चाचार्यास्तथैवाधिष्ठातारमनेनैव 12_029B_0278 हेतुना शाश्वतं च वर्णयन्ति । शाश्वतस्तु भगवान्क्षेत्रज्ञो बीजधर्मा 12_029B_0279 प्रकृतिविकारयोर्व्यतिरिक्तः शुद्धधर्मा मुक्तधर्मा चेति । एवमाह । 12_029B_0280 पश्यः पश्यति पश्यन्तमपश्यन्तं च पश्यति 12_029B_0281 अपश्यस्तावपश्यत्वात्पश्यापश्यौ न पश्यति 12_029B_0282 इति । 12_029B_0283 यदप्युक्तं किं व्यतिरिक्तमिति । अत्र ब्रूमः । व्यतिरिक्तं नामासुरे 12_029B_0284 पुरुषः पञ्चविंशकः क्षेत्रज्ञः । यथा पुष्करपर्णस्थो बिन्दुर्न श्लेषम् 12_029B_0285 उपगच्छन्त्यन्यत्वात्तथा क्षेत्रं क्षेत्रज्ञः । यथा मुञ्जाद् 12_029B_0286 इषीका निकृष्टा न पुनराविशति अन्यत्वात्तथा क्षेत्रं क्षेत्रज्ञः । 12_029B_0287 यथोदके प्रवर्तमाने मत्स्यो न प्रवर्ततेऽन्यत्वात्तथा क्षेत्रं क्षेत्रज्ञः । 12_029B_0288 यथोदुम्बरे मशको भिन्न उदुम्बरे न पुनरभिष्वजतेऽन्यत्वात्तथा 12_029B_0289 क्षेत्रं क्षेत्रज्ञः । यथा कूलाद्वृक्षः पतंस्तत्कूलं मुञ्चत्यन्यत्वात्तथा 12_029B_0290 क्षेत्रं क्षेत्रज्ञः । यथा वृक्षाद्वा शकुनिरुत्पतन्स तं वृक्षम् 12_029B_0291 उत्सृजत्यन्यत्वात्तथा क्षेत्रं क्षेत्रज्ञः । कस्मादन्यत्वात् । सर्वेषामेवम् 12_029B_0292 अन्यत्वम् । कूलमन्यद्वृक्षोऽन्यः । मशकोऽन्योऽन्यदुदुम्बरम् । 12_029B_0293 अन्यो मत्स्योऽन्यदुदकम् । मुञ्जमन्यदन्येषीका । अन्यदुदकमन्यत् 12_029B_0294 पुष्करपर्णम् । तथान्यत्क्षेत्रं क्षेत्रज्ञोऽन्यः पुरुषः पञ्चविंशकः । 12_029B_0295 अन्यश्चास्मात्क्षेत्रज्ञ इति । 12_029B=0295 Colophon. 12_029B=0295 कपिल उवाच 12_029B_0296 यदप्युक्तं किं वियोगावियोगमिति । अत्र ब्रूमः । अवियोगो 12_029B_0297 नामासुरे विषयविषयिणौ प्रति विश्लेषो न भवत्यप्रतिबुद्धत्वात् । 12_029B_0298 वियोगो नामासुरे पुरुषः पञ्चविंशतीनां तत्त्वानामसंसक्तो नाहम् 12_029B_0299 एतेषामन्ये चैते ममेत्यनभिमन्यमानो वियोगी भवति । 12_029B_0300 पञ्चविंशतितत्त्वज्ञः परात्मा भवतेऽमृतः 12_029B_0301 स मुक्तस्तत्त्वसंतानात्परेण समतां व्रजेत् 12_029B=0301 Colophon. 12_029B=0301 कपिल उवाच 12_029B_0302 एवमेतदासुरे परं पुरुषादन्यद्व्यक्तमबुद्धं बुध्यमानोऽभिमन्यते । 12_029B_0303 नानाभावात्क्षेत्रधर्माव्यक्तमक्षेत्रधर्मा क्षेत्रज्ञः । बीजधर्माव्यक्तमबीजधर्मा 12_029B_0304 क्षेत्रज्ञः । सर्गधर्माव्यक्तमसर्गधर्मा क्षेत्रज्ञः । प्रकृतिधर्माव्यक्तम् 12_029B_0305 अप्रकृतिधर्मा क्षेत्रज्ञः । गुणधर्माव्यक्तमगुणधर्मा 12_029B_0306 क्षेत्रज्ञः । अविमलधर्माव्यक्तं विमलधर्मा क्षेत्रज्ञः । अबुद्धिधर्माव्यक्तं 12_029B_0307 बुद्धिधर्मा क्षेत्रज्ञः । अशुचिधर्माव्यक्तं शुचिधर्मा क्षेत्रज्ञः । 12_029B_0308 अमुक्तधर्माव्यक्तं मुक्तधर्मा क्षेत्रज्ञः । अविविक्तधर्माव्यक्तं विविक्तधर्मा 12_029B_0309 क्षेत्रज्ञः । अकुशलधर्माव्यक्तं कुशलधर्मा क्षेत्रज्ञः । अपश्यधर्माव्यक्तं 12_029B_0310 पश्यधर्मा क्षेत्रज्ञः । अचेतनधर्माव्यक्तं चेतनधर्मा 12_029B_0311 क्षेत्रज्ञः । अवियोगधर्माव्यक्तं वियोगधर्मा क्षेत्रज्ञः । अविमोक्षधर्माव्यक्तं 12_029B_0312 विमोक्षधर्मा क्षेत्रज्ञः । किं च भूयो द्रष्टा क्षेत्रज्ञो 12_029B_0313 द्रष्टव्यमव्यक्तम् । श्रोता क्षेत्रज्ञः श्रोतव्यमव्यक्तम् । मन्ता 12_029B_0314 क्षेत्रज्ञो मन्तव्यमव्यक्तम् । बोद्धा क्षेत्रज्ञो बोद्धव्यमव्यक्तम् । 12_029B_0315 एवमेवासुरे अन्यदव्यक्तमन्यः पुरुषः पञ्चविंशतितत्त्वम् 12_029B_0316 अन्यदन्योऽस्मात्क्षेत्रज्ञ इति । 12_029B=0316 Colophon. 12_029B=0316 कपिल उवाच 12_029B_0317 एवमेतदासुरे बुद्ध्या बुद्ध्वा निर्द्वंद्वं निर्नमस्कारमस्वाहाकारस्वधाकारम् 12_029B_0318 अनहंकारं क्षेत्रज्ञं शुद्धं निर्द्वंद्वेन निर्द्वितीयेन शुद्धेनालुब्धकेनाहिंसकेन 12_029B_0319 यथालब्धोपजीविनाप्यपगतकामक्रोधलोभमोहमानदर्पेणात्मवता 12_029B_0320 सर्वभूतदर्शनेन सम्यग्दृष्टिना यतात्मना 12_029B_0321 शान्तेन दान्तेन शून्यागारनदीपुलिनवृक्षमूलवृक्षकोटरबुसागारावसथगृहानित्येन 12_029B_0322 यात्रामात्रभोजनाच्छादनेन यत्र क्वचन 12_029B_0323 शायिना भिक्षुणा स्वकार्यमनुष्ठातव्यम् । प्रतिभाव्यमुपसर्गं जित्वा 12_029B_0324 योगेन योगकार्यमनुष्ठेयम् । तद्द्विविधं ध्यानम् । तद्यथा प्राणायामात्मकं 12_029B_0325 चतुर्विधं सगुणप्राणायामात्मकं च मानसमगुणम् । 12_029B_0326 तद्यथा श्रोत्रं श्राव्येभ्यः प्रतिसमावर्तयति घ्राणं घ्रेयेभ्यश् 12_029B_0327 चक्षू रूपेभ्यस्त्वचं स्पर्शेभ्यो जिह्वां रसेभ्यो मनो मन्तव्येभ्यो 12_029B_0328 ऽहंकारमभिमानेभ्यो बुद्धिं बोद्धव्येभ्यः । तदेतदिदमिन्द्रियग्रामम् 12_029B_0329 अस्मादिन्द्रियविषयात्स्वैः स्वं निरुध्य देवताः प्रतिसमावर्तयति । 12_029B_0330 जलजानीव प्रलाययति मानसेभ्यः संकल्पेभ्यः 12_029B_0331 प्रतिसमावर्तयति मानसमिन्द्रियाणि । मानसेभ्यश्चैवं संकल्पेभ्यः 12_029B_0332 प्रतिसमावर्तयित्वा महात्मा क्रतुमुन्नयते । महाक्रतवो भूतादिश्च 12_029B_0333 भूतविशेषाश्च महत्यात्मनि महान्तमात्मानं क्रतूंश्च विवेचयित्वा 12_029B_0334 व्यक्तमनुयुङ्क्ते । तत्रातीतः क्षेमी भवति तस्मादयं विवृतः । यश्च 12_029B_0335 ततः क्षेत्रज्ञमसमावृतो भवति निर्द्वंद्वो निर्द्वितीयः 12_029B_0336 शुद्धो मुक्तो नित्यः केवलो भवति । एषोऽन्त एषोऽपवर्ग एषा 12_029B_0337 निष्ठा एतन्नैष्कर्म्यम् । 12_029B_0338 तद्यथा तथोपनयनेन पूर्वतरैश्चाचार्यैरुपदिष्टम् । तदेवमुपदेशः । 12_029B_0339 तत्र श्लोको भवति । 12_029B_0340 यथास्य जाग्रतः स्वप्नो यथा स्यात्तमसा वृतः 12_029B_0341 विभागज्ञस्य मोक्षस्तु यस्त्वज्ञः स पुनर्भवेत् 12_029B=0341 Colophon. 12_029B=0341 कपिल उवाच 12_029B_0342 एतावदेवासुरे ध्यानमनुवर्णितम् । परिसंख्यानमपि चोक्तम् । 12_029B_0343 चतुर्विंशतितत्त्वमेतत्कारणमित्यत्र ब्रूमः । तदेतद्बुद्धिस्थं बुध्यमानम् 12_029B_0344 एतदाचार्याः शुद्धमिच्छन्त्यनवबोधात् । नान्यमगुणं पुरुषम् । 12_029B_0345 कस्त्वेषोऽधिष्ठातृसंज्ञकः प्रकृतिविकाराणामन्यस्त्वप्रतीकारः । 12_029B_0346 12_029B_0347 तदेतत्प्रकृतिविकारसंज्ञकादन्यदव्यक्तात्पुरुषं शुद्धं निष्कैवल्यम् 12_029B_0348 अनवयवमजं क्षेम्यमेवाह । 12_029B_0349 येनेयं ससुता बहुप्रसविनी लोकाश्रयालम्बिना 12_029B_0350 योनिस्थाः पुरुषाश्च येन विदिता बुद्ध्या सदा बुद्धवत् 12_029B_0351 द्रष्टा चैव परो गुणैर्विरहितो ज्ञानात्तुरीयोऽक्षयस् 12_029B_0352 तद्वद्वर्तयतीह यः कृतमतिर्मुक्तः स योन्याधिकः 12_029B_0353 तदेतदुपसंख्यानमनुवर्णितं याथातथ्यदर्शनादनवबुद्धानां प्रतिबोधनम् 12_029B_0354 इति । 12_029B=0354 Colophon. 12_029B=0354 कपिल उवाच 12_029B_0355 साङ्गोपाङ्गेषु सेतिहासपञ्चमेष्वासुरे वेदेष्वष्टासु विद्यास्थानेष्व् 12_029B_0356 अमृतमुद्धृत्य मयानुवर्णितं सांख्यज्ञानमेतावदेतज्ज्ञातव्यं 12_029B_0357 पञ्चविंशतितत्त्वानि । तदेतन्नापुत्राय नाशिष्याय नासर्वस्वप्रदायिने 12_029B_0358 नासंवत्सरोषिताय वा वर्तयितव्यम् । परमज्ञानमित्यर्थमृषयो 12_029B_0359 वेदप्रोक्तं वेद्यं वेत्स्यन्तीति । तदेतदासुरे नावबुध्यन्त्यभीक्ष्णपाप्मानो 12_029B_0360 ऽन्यथैव प्रवृत्ताः स्वाहाकारस्वधाकारोंकारवषट्कारैर् 12_029B_0361 ऋषिकोटिसहस्राण्यनन्तानीष्टानिष्टकृतेन कर्मणा । तथैव देवदानवासुरपिशाचभूतराक्षसविद्याधरगन्धर्वयक्षनागकिंनरादयोऽन्ये 12_029B_0362 12_029B_0363 भूतग्रामा अज्ञानपथमाश्रिता अज्ञानमेवावलीयन्ते । जायन्ते 12_029B_0364 चासकृदसकृज्ज्ञानात्स्थावरनरकतिर्यग्योनिष्वेवोपपद्यन्ते वर्षकोटिशतसहस्राण्य् 12_029B_0365 अनेकानि । कथंचित्कस्यचिद्धर्मबुद्धिरपि 12_029B_0366 स्यात् । कुत एव मोक्षबुद्धिः । 12_029B_0367 तेऽप्यपवर्गेणैव सुखकामाः प्रतिकूलदुःखनिवर्तनमेव कुर्वन्तो 12_029B_0368 भावोत्पादकं त्रैलोक्यादन्यदपश्यन्तो निःसरणं त्रैलोक्यमेवागाधं 12_029B_0369 प्रपतन्ति । तद्वदासुरे लौकिकेष्वपि तु दर्शनेषु परं वेदप्रामाण्यम् । 12_029B_0370 ते चापि दुःखसंसारवर्तका एव । कुत एव । 12_029B_0371 वेदार्थं यज्ञो यज्ञार्थं स्वर्गः स्वर्गार्थं सुखं च मोहायतनमिष्टं 12_029B_0372 मोहप्रभवं जन्म । तच्च सुखदुःखहैतुकमोहप्रभवं जन्म । तथैव 12_029B_0373 चापि निधनम् । तच्चापि दुःखहैतुकरतम् । तस्मान्मन्त्रग्रामो 12_029B_0374 दुःखस्य परस्परं हेतुः । तस्मादुपशमरुचयो दुःखसमुद्रौघमुत्तितीर्षन्तो 12_029B_0375 हित्वा सर्ववेदानुपशमशास्त्रेषु प्रयुज्यन्ते । तदभ्यासाच् 12_029B_0376 च शास्त्रस्य दुःखमार्गावच्छेदं कुर्वन्ति । स्वात्मन्येकत्वेनावतिष्ठन्ते 12_029B_0377 शीतीभूता अमृतं प्राप्ताः । एवमाह । 12_029B_0378 तेषां शास्त्राभ्यासाद्दुःखस्रोतो निवर्तते । अत्यन्तच्छिन्ने दुःखस्रोतसि 12_029B_0379 शान्तिरिहान्ताय दुःखस्य । तदेतदासुरे मयोत्पन्नमात्रेणैवावबुद्धं 12_029B_0380 प्राकृतज्ञानम् । यदन्तरोत्पन्नस्तत्र भगवान्विरिञ्चो 12_029B_0381 ऽपि विक्रोशितवान्सप्तकृत्वः । यदा न तस्य कश्चित्प्रतिवचनं 12_029B_0382 प्रायच्छत्ततः प्रवृत्तस्तत्र भवान्पुनः सर्गाय निवृत्त इति । 12_029B=0382 Colophon. 12_029B=0382 भीष्म उवाच 12_029B_0383 तदेतत्परमज्ञानमासुरेराचार्येणानुशस्तं परमर्षिणा भगवता 12_029B_0384 कपिलेन परेण बहुमानेन । भगवता चासुरिणा शास्त्रं भगवते 12_029B_0385 पञ्चशिखाय पञ्चशिखेन कात्यायनाय कात्यायनेन 12_029B_0386 गौतमाय गौतमेन गार्ग्याय गार्ग्येणावट्यायनाय आवट्यायनेनर्षिभ्य 12_029B_0387 ऋषिभ्यः । ततेदत्परमं तत्परेण भगवता व्यासेन व्यासान् 12_029B_0388 मयावाप्तं परमज्ञानं तथा मत्तो भवता प्राप्तमिति । 12_029B_0389 तदेतद्ब्राह्मणांस्तात श्रावयेत्संशितव्रतान् 12_029B_0390 क्षत्रियान्याज्ञिकांश्चैव प्रजापालनतत्परान् 12_029B_0391 वैश्यांश्च नृपशार्दूल सर्वातिथ्यकृतव्रतान् 12_029B_0392 शूद्रांश्च शुश्रूषपरान्सर्वसत्त्वहिते रतान् 12_029B_0393 यद्यपि स्युस्त्रयो वर्णा यज्ञे चाधिक्रियन्ति वै 12_029B_0394 मन्त्रवर्जं तु शूद्राणां क्रिया दृष्टा इति श्रुतिः 12_029B_0395 सूत्रकारवचस्त्वेतद्वेदकारवचस्तदा 12_029B_0396 शास्त्रकारास्तथा चैतत्प्रवदन्तीति नः श्रुतम् 12_029B=0396 Colophon. % G1 M5 cont.: 12_029C=0000 युधिष्ठिर उवाच 12_029C_0001 क्लिश्यमानेषु भूतेषु जातीमरणसागरे 12_029C_0002 यत्प्राप्य क्लेशं नाप्नोति तन्मे ब्रूहि पितामह 12_029C=0002 भीष्म उवाच 12_029C_0003 अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12_029C_0004 सनत्कुमारस्य सतः संवादं नारदस्य च 12_029C_0005 सनत्कुमारो भगवान्ब्रह्मपुत्रो महायशाः 12_029C_0006 पूर्वजाश्च त्रयस्तस्य कथ्यन्ते ब्रह्मवादिनः 12_029C_0007 सनकः सनन्दनश्चैव तृतीयश्च सनातनः 12_029C_0008 जातमात्राश्च ते सर्वे प्रतिबुद्धा इति श्रुतिः 12_029C_0009 चतुर्थश्चैव तेषां स भगवान्योगसत्तमः 12_029C_0010 सनत्कुमार इति वै कथयन्ति महर्षयः 12_029C_0011 हैरण्यगर्भश्च मुनिर्वसिष्ठः पञ्चमः स्मृतः 12_029C_0012 षष्ठः स्थाणुश्च भगवानमेयात्मा त्रिशूलधृक् 12_029C_0013 ततोऽपरे समुत्पन्नाः पावकाद्वरुणक्रतौ 12_029C_0014 मानसाः स्वयंभुवो हि मरीचिप्रमुखास्तथा 12_029C_0015 भृगुर्मरीचेरनुजो भृगोरप्यङ्गिरास्तथा 12_029C_0016 अनुजोऽङ्गिरसोऽथात्रिः पुलस्त्योऽत्रेस्तथानुजः 12_029C_0017 पुलस्त्यस्यानुजो विद्वान्पुलहोऽनुपमद्युतिः 12_029C_0018 पठ्यन्ते ब्रह्मजा ह्येते विद्वद्भिरमितौजसः 12_029C_0019 सर्गमेतन्महाराज कुर्वन्नादिगुरुर्महान् 12_029C_0020 प्रभुर्विभुरनन्तश्रीर्ब्रह्मा लोकपितामहः 12_029C_0021 मूर्तिमन्तोऽमृतीभूतास्तेजसातितपोन्विताः 12_029C_0022 सनकप्रभृतयस्तत्र त्रयः प्राप्ताः परं पदम् 12_029C_0023 कृत्स्नक्षयमनुप्राप्य विमुक्ता मूर्तिबन्धनात् 12_029C_0024 सनत्कुमारस्तु विभुर्योगमास्थाय योगवित् 12_029C_0025 विचचार त्रयो लोकानैश्वर्येण परेण ह 12_029C_0026 रुद्रश्चाप्यष्टगुणितं योगं प्राप्तो महायशाः 12_029C_0027 सूक्ष्ममष्टगुणं राजन्नेतरे नृपसत्तम 12_029C_0028 मरीचिप्रमुखास्तात सर्वे सृष्ट्यर्थमेव ते 12_029C_0029 नियुक्ता राजशार्दूल तेषां सृष्टिं शृणुष्व मे 12_029C_0030 सप्त ब्रह्माण इत्येष पुराणे निश्चयो गतः 12_029C_0031 सर्ववेदेषु चैवोक्ताः खिलेषु च न संशयः 12_029C_0032 इतिहासे पुराणे च श्रुतिरेषा पुरातना 12_029C_0033 वरदे कथ्यत इति प्राहुर्वेदान्तपारगाः 12_029C_0034 एतेषां पितरस्तात पुत्रा इत्यनुचक्षते 12_029C_0035 गणाः सप्त महाराज मूर्तयोऽमूर्तयस्तथा 12_029C_0036 पितॄणां चैव राजेन्द्र पुत्रा देवा इति श्रुतिः 12_029C_0037 देवैर्व्याप्ता इमे लोका इत्येवमनुशुश्रुम 12_029C_0038 कृष्णद्वैपायनाच्चैव देवस्थानात्तथैव च 12_029C_0039 देवलाच्च नरश्रेष्ठ काश्यपाच्च मया श्रुतः 12_029C_0040 गौतमादथ कौण्डिन्याद्भारद्वाजात्तथैव च 12_029C_0041 मार्कण्डेयात्तथैवैतदृषेर्देवतमात्तथा 12_029C_0042 पित्रा च मम राजेन्द्र श्राद्धकाले प्रभाषितम् 12_029C_0043 परं रहस्यं राजेन्द्र ब्रह्मणः परमात्मनः 12_029C_0044 अतः परं प्रवक्ष्यामि यन्मा पृच्छसि भारत 12_029C_0045 तदिहैकमनाः श्रद्धी शृणुष्वावहितो मम 12_029C_0046 स्वायंभुवस्य संवादं नारदस्य च धीमतः 12_029C_0047 सनत्कुमारो भगवान्दीपं जज्वाल्य तेजसा 12_029C_0048 अङ्गुष्ठमात्रो भूत्वा वै विचचार महामुनिः 12_029C_0049 स कदाचिन्महाराज मेरुपृष्ठे समेयिवान् 12_029C_0050 नारदेन नरश्रेष्ठ मुनिना ब्रह्मवादिना 12_029C_0051 जिज्ञासमानावन्योन्यं सकाशाद्ब्रह्मणस्तदा 12_029C_0052 ब्रह्मभागगतौ तात परमार्थार्थचिन्तकौ 12_029C_0053 मतिमान्मतिमच्छ्रेष्ठं बुद्धिमान्बुद्धिमत्तरम् 12_029C_0054 श्रुतिमाञ्श्रुतिमच्छ्रेष्ठं स्मृतिमान्स्मृतिमत्तरम् 12_029C_0055 क्षेत्रवित्क्षेत्रविच्छ्रेष्ठं ज्ञानविज्ज्ञानवित्तमम् 12_029C_0056 लोकविल्लोकविच्छ्रेष्ठमात्मविच्चात्मवित्तमम् 12_029C_0057 सनत्कुमारं तत्त्वज्ञं भगवन्तमरिंदम 12_029C_0058 सर्ववेदार्थकुशलः सर्वशास्त्रविशारदः 12_029C_0059 सांख्ययोगं च यो वेद पाणावामलकं यथा 12_029C_0060 नारदोऽथ नरश्रेष्ठ तं पप्रच्छ महामतिम् 12_029C_0061 त्रयोविंशतितत्त्वस्य अव्यक्तस्य महामुने 12_029C_0062 प्रभवं चाप्ययं चैव श्रोतुमिच्छामि तत्त्वतः 12_029C_0063 अध्यात्ममधिभूतं च अधिदैवं तथैव च 12_029C_0064 कालसंख्याश्च सर्गांश्च तद्भवान्वक्तुमर्हति 12_029C=0064 सनत्कुमार उवाच 12_029C_0065 श्रूयतामानुपूर्व्येण नव सर्गाः प्रयत्नतः 12_029C_0066 तथा कालपरीमाणं तत्त्वानामृषिसत्तम 12_029C_0067 अध्यात्ममधिभूतं च अधिदैवं तथैव च 12_029C_0068 कालसंख्या च सर्गं च सर्वमेव महामुने 12_029C_0069 तमसः कुर्वतः सर्गस्तामसेत्यभिधीयते 12_029C_0070 ब्रह्मविद्भिर्द्विजैर्नित्यं नित्यमध्यात्मचिन्तकैः 12_029C_0071 पर्यायनामान्येतस्य कथयन्ति मनीषिणः 12_029C_0072 तानि ते संप्रवक्ष्यामि तदिहैकमनाः शृणु 12_029C_0073 महार्णवोऽर्णवश्चैव सलिलं च गुणास्तथा 12_029C_0074 वेदास्तपश्च यज्ञाश्च धर्मश्च भगवान्विभुः 12_029C_0075 प्राणः संवर्तकोऽग्निश्च व्योम कालस्तथैव च 12_029C_0076 नामान्येतानि ब्रह्मर्षे शरीरस्येश्वरस्य वै 12_029C_0077 कीर्तितानि द्विजश्रेष्ठ मया शास्त्रानुमानतः 12_029C_0078 चतुर्युगसहस्रं तु चतुर्युगमरिंदम 12_029C_0079 प्राहुः कल्पसहस्रं वै ब्राह्मणास्तत्त्वदर्शिनः 12_029C_0080 दशकल्पसहस्राणि अव्यक्तस्य महानिशा 12_029C_0081 तथैव दिवसं प्राहुर्योगाः सांख्याश्च तत्त्वतः 12_029C_0082 निशां सुप्त्वाथ भगवान्क्षपान्ते प्रत्यबुध्यत 12_029C_0083 अहः कृत्वा सुखं तात ससर्ज प्रभुरीश्वरः 12_029C_0084 हिरण्यगर्भं विश्वात्मा ह्यण्डजं जलजं मुनिम् 12_029C_0085 भूतभव्यभविष्यस्य कर्तारमनघं विभुम् 12_029C_0086 मूर्तिमन्तं महात्मानं विश्वं शंभुं स्वयंभुवम् 12_029C_0087 अणिमालघिमाप्राप्तिमीशानं ज्योतिषां परम् 12_029C_0088 तस्य चापि निशामाहुर्वेदवेदाङ्गपारगाः 12_029C_0089 पञ्चकल्पसहस्राणि अहरेतावदेव च 12_029C_0090 न सर्गं कुरुते ब्रह्मा तामसस्यानुपूर्वशः 12_029C_0091 सृजते स त्वहंकारं परमेष्ठिनमव्ययम् 12_029C_0092 अहंकारेण वै लोका व्याप्तास्त्वाहंकृतेन च 12_029C_0093 येनाविष्टानि भूतानि मज्जन्त्यव्यक्तसागरे 12_029C_0094 देवर्षिदानवनरा यक्षगन्धर्वकिंनराः 12_029C_0095 उन्मज्जन्ति निमज्जन्ति ऊर्ध्वाधस्तिर्यगेव च 12_029C_0096 एतस्यापि निशामाहुस्तृतीयमथ कुर्वतः 12_029C_0097 त्रीणि कल्पसहस्राणि अहरेतावदेव च 12_029C_0098 अहंकारश्च सृजति महाभूतानि पञ्च वै 12_029C_0099 पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 12_029C_0100 एतेषां गुणतत्त्वानि पञ्च प्राहुर्द्विजातयः 12_029C_0101 शब्दे स्पर्शे च रूपे च रसे गन्धे तथैव च 12_029C_0102 गुणेष्वेतेष्वभिरताः पङ्कलग्ना इव द्विपाः 12_029C_0103 नोत्तिष्ठन्त्यवशीभूताः सक्ता अव्यक्तसागरे 12_029C_0104 एतेषामिह वै सर्गं चतुर्थमिह कुर्वताम् 12_029C_0105 द्वे तु कल्पसहस्रे वै अहो रात्रिस्तथैव च 12_029C_0106 अनन्त इति विख्यातः पञ्चमः सर्ग उच्यते 12_029C_0107 इन्द्रियाणि दशैकं च यथाश्रुतिनिदर्शनात् 12_029C_0108 मनः सर्गगतं तात विशत्सर्वमिदं जगत् 12_029C_0109 न तथान्यानि भूतानि बलवन्ति यथा मनः 12_029C_0110 एतस्यापि तु वै सर्गं षष्ठमाहुर्द्विजातयः 12_029C_0111 अहः कल्पसहस्रं वै रात्रिरेतावती तथा 12_029C_0112 उर्ध्वस्रोतस्तु वै सर्गं सप्तमं ब्राह्मणा विदुः 12_029C_0113 अष्टमश्चाप्यधःस्रोतस्तिर्यक्तु नवमः स्मृतः 12_029C_0114 एतानि नव सर्गाणि तत्त्वानि च महामुने 12_029C_0115 चतुर्विंशतिरुक्तानि कालसंख्याश्च तेऽनघ 12_029C_0116 अप्ययं प्रभवं चैव अव्यक्तस्य महामुने 12_029C_0117 प्रवक्ष्याम्यपरं तत्त्वं यस्य यस्येश्वरश्च यः 12_029C_0118 अध्यात्ममधिभूतं च अधिदैवं तथैव च 12_029C_0119 यथाश्रुतं यथादृष्टं तत्तथा वै निबोध मे 12_029C=0119 Colophon. 12_029C=0119 सनत्कुमार उवाच 12_029C_0120 अधःस्रोतसि सर्गे च तिर्यक्स्रोतसि चैव ह 12_029C_0121 एताभ्यामीश्वरं विद्यादूर्ध्वस्रोतस्तथैव च 12_029C_0122 कर्मेन्द्रियाणां पञ्चानामीश्वरो बुद्धिगोचरः 12_029C_0123 बुद्धीन्द्रियाणामथ तु मन ईश्वरमुच्यते 12_029C_0124 मनसः पञ्च भूतानि सगुणान्याहुरीश्वरम् 12_029C_0125 भूतानामीश्वरं विद्याद्ब्रह्माणं परमेष्ठिनम् 12_029C_0126 भवान्हि कुशलश्चैव धर्मेष्वेव परेषु वै 12_029C_0127 कालाग्निरप्यहः स्वं ते जगद्दहति चांशुभिः 12_029C_0128 ततः सर्वाणि भूतानि स्थावराणि चराणि च 12_029C_0129 हाहाभूतानि दग्धानि स्वयोनिं गमितानि वै 12_029C_0130 कूर्मपृष्ठनिभा भूमिर्निर्दग्धकुशकण्टका 12_029C_0131 निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा 12_029C_0132 जगत्प्रलीनं जगति जगत्यप्सु प्रलीयते 12_029C_0133 नष्टगन्धा तदा सूक्ष्मा जलमेवाभवत्तदा 12_029C_0134 ततो मयूखजालेन सूर्यस्यापीयते जलम् 12_029C_0135 जलात्मा प्रलीयत्यर्के तदा ब्राह्मणसत्तम 12_029C_0136 अन्तरिक्षगतान्भूतान्प्रदहत्यनलस्तदा 12_029C_0137 अग्निभूतं तदा व्योम भवतीत्यभिचक्षते 12_029C_0138 तं तथा विस्फुरन्तं हि वायुर्ध्वंसयते महान् 12_029C_0139 महता बलवेगेन आदत्ते तं हि भानुमान् 12_029C_0140 वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा 12_029C_0141 प्रणश्यति तदा वायुः खं तु तिष्ठति नानदत् 12_029C_0142 तस्य तं निनदं शब्दमादत्ते वै मनस्तदा 12_029C_0143 स शब्दगुणहीनात्मा तिष्ठतेऽमूर्तिमांस्तु वै 12_029C_0144 भुङ्क्ते तु स तदा व्योम मनस्तात दिगात्मकम् 12_029C_0145 व्योमात्मनि विनष्टे तु संकल्पात्मा विवर्धते 12_029C_0146 संकल्पात्मानमादत्ते चित्तं वै स्वेन तेजसा 12_029C_0147 चित्तं ग्रसत्यहंकारस्तदा वै मुनिसत्तम 12_029C_0148 विनष्टे च तदा चित्ते अहंकारो भवेन्महान् 12_029C_0149 अहंकारं तदादत्ते महान्ब्रह्मा प्रजापतिः 12_029C_0150 अभिमाने विनष्टे तु महान्ब्रह्मा विराजते 12_029C_0151 तं तदा त्रिषु लोकेषु मूर्तिष्वेवाग्रमूर्तिजम् 12_029C_0152 येन विश्वमिदं कृत्स्नं निर्मितं वै गुणार्थिना 12_029C_0153 मूर्तिं जलेश्वरमपि व्यवसायगुणात्मकम् 12_029C_0154 ग्रसिष्णुर्भगवान्ब्रह्मा व्यक्तोऽव्यक्तमसंशयम् 12_029C_0155 एषोऽप्ययश्च प्रलयो मया ते परिभाषितः 12_029C_0156 अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् 12_029C_0157 आकाशं प्रथमं भूतं श्रोत्रमध्यात्मं शब्दोऽधिभूतं दिशोऽधिदैवतम् । 12_029C_0158 वायुर्द्वितीयं भूतं त्वगध्यात्मं स्पर्शोऽधिभूतं विद्युदधिदैवतं 12_029C_0159 स्यात् । ज्योतिस्तृतीयं भूतं चक्षुरध्यात्मं रूपमधिभूतं 12_029C_0160 सूर्योऽधिदैवतं स्यात् । आपश्चतुर्थं भूतं जिह्वाध्यात्मं 12_029C_0161 रसोऽधिभूतं सोमोऽधिदैवतं स्यात् । पृथिवी पञ्चमं भूतं घ्राणमध्यात्मं 12_029C_0162 गन्धोऽधिभूतं वायुरधिदैवतं स्यात् । पाञ्चभौतिकमेतच् 12_029C_0163 चतुष्टयमनुवर्णितम् । 12_029C_0164 अत ऊर्ध्वं त्रिविधमिन्द्रियविधिमनुवर्णयिष्यामः । पादावध्यात्मं 12_029C_0165 गन्तव्यमधिभूतं विष्णुरधिदैवतं स्यात् । हस्तावध्यात्मं 12_029C_0166 कर्तव्यमधिभूतं इन्द्रोऽधिदैवतं स्यात् । पायुरध्यात्मं विसर्गोऽधिभूतं 12_029C_0167 मित्रोऽधिदैवतं स्यात् । उपस्थमध्यात्ममानन्दोऽधिभूतं 12_029C_0168 प्रजापतिरधिदैवतं स्यात् । वागध्यात्मं वक्तव्यमधिभूतं अग्निरधिदैवतं 12_029C_0169 स्यात् । मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रमा अधिदैवतं 12_029C_0170 स्यात् । अहंकारोऽध्यात्ममभिमानोऽधिभूतं विरिञ्चोऽधिदैवतं 12_029C_0171 स्यात् । बुद्धिरध्यात्मं व्यवसायोऽधिभूतं ब्रह्माधिदैवतं 12_029C_0172 स्यात् । एवमव्यक्तो भगवानसकृदसकृत्सर्गान्कुरुते संहरते च । 12_029C_0173 कस्मात्क्रीडार्थम् । यथादित्योंऽशुजालं क्षिपति संहरते च यथा 12_029C_0174 चान्तरिक्षादभ्रकोश उत्तिष्ठति । 12_029C_0175 स्तनितं गर्जितोन्मिश्रं तच्च तत्रैव प्राणशत् । 12_029C_0176 एवमव्यक्तो गुणान्सृजति संहरते च । यथा चार्णवादूर्मिजालं 12_029C_0177 नीचोच्चं प्रादुर्भवति तच्च तत्रैव प्राणशदेवमव्यक्तो लोकान्सृजति 12_029C_0178 संहरते च । यथा च कूर्मोऽङ्गानि कामात्प्रसारयते पुनश्च प्रवेशयत्य् 12_029C_0179 एवमव्यक्तो लोकान्प्रसारयति गिरति च । चेतनश्च भगवान्पञ्चविंशकः 12_029C_0180 शुचिः । तेनाधिष्ठिता प्रकृतिश्चेतयति । नित्यं 12_029C_0181 सहधर्मा च भगवतोऽव्यक्तस्य क्रियावतोऽक्रियावान्भगवान्परमप्रकृतिर् 12_029C_0182 अणुः क्षेत्रज्ञः क्षेम्य इति । 12_029C=0182 Colophon. 12_029C=0182 नारद उवाच 12_029C_0183 यद्यचेतना प्रकृतिश्चेतनाधिष्ठिता चेतयति कस्मान्न मोक्षोऽस्ति । 12_029C_0184 भवद्विधानां चेतस्काङ्क्षिणां चेतो हि पञ्चविंशकमुपदिशन्ति 12_029C_0185 योगाः सांख्याश्च । तच्चायुक्तमुपदिशन्ति । तद्वञ्चनाच्चायुतप्रकृतिसहधर्मा 12_029C_0186 प्रकृतिं वर्तमानामनुवर्तते इति । अनुवर्तमानाच् 12_029C_0187 च मन्यामहे अधिष्ठातृत्वादणुत्वाच्चेत इति । अतश्च भवत्येव 12_029C_0188 दोष इति । यथा हि कश्चिद्दीर्घमध्वानं गच्छति सङ्गवान् । असङ्गस्यागमवतो 12_029C_0189 गमने न प्रयोजनं भवति । अथ गच्छति सोऽपि सङ्गी 12_029C_0190 भवति । मत्स्यश्चोदकं सहधर्मिणावेव । एवं भगवद्वचनात् 12_029C_0191 प्रकृतिपुरुषौ । यद्युदकं प्रवर्तमानं मत्स्योऽनुप्रवर्तते ननु सङ्गवान् 12_029C_0192 भवति असङ्गी मत्स्यस्तस्य किं सङ्गवृत्त्यानुवर्तनेन । 12_029C=0192 सनत्कुमार उवाच 12_029C_0193 देवर्षे तत्रासङ्गं वर्णयन्ति पुरुषस्य । न भगवता व्यक्तेन 12_029C_0194 सङ्गोऽस्ति निर्गुणस्य गुणिना । तत्र श्लोकानुदाहरन्ति बुधाः । 12_029C_0195 तानुपधारयस्वैकार्थे पर्यायवचनं कृत्वा । 12_029C_0196 अधिष्ठा पुरुषो नित्यं प्रकृत्या न च आत्मनः 12_029C_0197 तस्याभिमानो भवति तस्मादासङ्ग उच्यते 12_029C_0198 चेतना पुरुषो नित्यं कालस्य न च आत्मनः 12_029C_0199 तस्याभिमानो भवति तस्मादासङ्ग उच्यते 12_029C_0200 द्रष्टा हि पुरुषो नित्यं मनसो न च आत्मनः 12_029C_0201 तस्याभिमानो भवति तस्मादासङ्ग उच्यते 12_029C_0202 बोद्धा हि पुरुषो नित्यं वेदस्य न च आत्मनः 12_029C_0203 तस्याभिमानो भवति तस्मादासङ्ग उच्यते 12_029C_0204 ज्ञाता हि पुरुषो नित्यं क्षेत्रस्य न च आत्मनः 12_029C_0205 तस्याभिमानो भवति तस्मादासङ्ग उच्यते 12_029C_0206 कर्ता हि पुरुषो नित्यं परस्य न च आत्मनः 12_029C_0207 तस्याभिमानो भवति तस्मादासङ्ग उच्यते 12_029C_0208 देवर्षे तत्रासङ्गमनुवर्णयन्ति पुरुषस्य । शुचिर्हि भगवान् 12_029C_0209 क्षेत्रज्ञोऽशुचिनीं प्रकृतिमुदाहरन्ति । सङ्गी हि सङ्गवान्सङ्गी 12_029C_0210 चासङ्ग इति योऽसङ्गो ह्यात्मानं सङ्गिनमनुपश्यति स 12_029C_0211 खल्वज्ञानीत्युच्यते बुधैरिह । 12_029C_0212 एतस्याविद्याग्रस्तस्य उद्भवाक्षेपशतसहस्रकोटिशोऽप्ययमानस्याव्यक्तसागरे 12_029C_0213 सुमहान्दुःखयोगो भवति । यथा च समुद्रं प्रयातस्य 12_029C_0214 कृतप्रायश्चित्तस्य अर्थतर्षिणो वणिक्संघस्य यानपात्रार्णवोदरगतश् 12_029C_0215 चण्डवायुना भिद्यमान इतस्ततश्च विमलाभिरूर्मिभिर् 12_029C_0216 भिद्यमानो हाहाभूतो जनो व्यापद्येत् । शतशश्चाप्राप्तमनोरथाः 12_029C_0217 प्लवान्गृहीत्वा । प्लवाश्चोन्मज्जन्ति निमज्जन्ति चान्योन्यम् 12_029C_0218 अवलम्बमानाः । एवमज्ञानी पुरुष उन्मज्जति निमज्जति च । यथा 12_029C_0219 तत्रोन्मज्जंश्च निमज्जंश्च कश्चित्पारमासादयति स मुक्तस्ततस्तस्यापदो 12_029C_0220 मृत्युमुखात् । 12_029C=0220 Colophon. 12_029C=0220 नारद उवाच 12_029C_0221 भगवन्नच्छेद्याभेद्यादाह्यातर्क्यानन्त्याकल्प्यानादिमध्या यदा 12_029C_0222 प्रकृतिस्तद्वत्पुरुषोऽप्येभिरेव गुणैर्युतः । तत्कथमनित्यां प्रकृतिम् 12_029C_0223 उदाहरन्ति नित्यं पुरुषमिति । 12_029C=0223 सनत्कुमार उवाच 12_029C_0224 देवर्षे सम्यगभिहितं भवता । अच्छेद्याभेद्यादाह्यातर्क्यानन्त्याकल्प्यानादिमध्या 12_029C_0225 प्रकृतिर्हि पुरुषश्च । कर्तृत्वाद्गुणानाम् 12_029C_0226 अनित्यां प्रकृतिमुदाहरन्ति अकर्तृत्वान्नित्यः पुरुषः । यदि प्रकृतिर् 12_029C_0227 गुणान्कुर्याद्वेद चात्मानं पुरुषश्च । नित्यानित्यभावे वीतरागत्वे 12_029C_0228 चास्य निर्द्वंद्वता च । यदा त्वयमेव स्यान्नान्यदस्ति मम परमित्यभिमन्यमानो 12_029C_0229 नित्यत्वतामेति । तत्र श्लोकानुदाहरन्ति । 12_029C_0230 उभावमूर्ती ह्यजरावुभावेव महात्मभिः 12_029C_0231 विदितौ विषयी चैव विषयश्च महामुने 12_029C_0232 पुरुषो विषयी नित्यं प्रकृतिर्विषयः स्मृतः 12_029C_0233 व्याख्यातौ शास्त्रविद्भिर्हि मशकोदुम्बरौ यथा 12_029C_0234 प्रकृतिर्न विजानाति भुज्यमानमचेतनम् 12_029C_0235 पुरुषश्चापि जानाति भुङ्क्ते यश्च स भुज्यते 12_029C_0236 महदादयो गुणा भोज्यं भोक्ता तु प्रकृतिर्द्विज 12_029C_0237 मन्यन्त्येवं विभागज्ञा भोक्तारं तस्य चेश्वरम् 12_029C_0238 ऐश्वर्यं भवतीशत्वात्प्रकृत्या द्विजसत्तम 12_029C_0239 अनीशत्वादनैश्वर्यं पुरुषस्यानुचक्षते 12_029C_0240 विभूतित्वाद्विभुत्वं हि पुरुषस्य महामुने 12_029C_0241 द्वंद्वभावादनित्यं हि त्रिगुणा प्रकृतिस्तथा 12_029C_0242 निर्द्वंद्वो निर्गुणो नित्यः पुरुषोऽत्रानुचक्षते 12_029C_0243 क्रियाकरणयोगित्वादनित्या प्रकृतिर्द्विज 12_029C_0244 क्रियाकरणहीनो हि नित्यः पुरुष उच्यते 12_029C_0245 एवमनुमन्यन्ते यतयः स्तुन्वानाः पुरुषम् । सत्त्वं 12_029C_0246 क्षेत्रं परं गुहाक्षयकरं चलव्रणकरं निशिचरं निधिर्मतिः स्मृतिर्धृतिर् 12_029C_0247 इति चैतानि प्रकृतिपर्यायनामानि । अथापराणि भूतं भव्यं भविष्यम् 12_029C_0248 इति । सत्त्वं रजस्तम इति त्रिगुणमेतत्प्रकृतिरित्यनुपश्यति । 12_029C_0249 अथ तदव्यक्तात्परमव्ययं शिवं क्षेममयं शुचि व्यभ्रमिति विमलम् 12_029C_0250 अमलमचलमजरमकरमतरमभवमिति । अभवनमनयनम् 12_029C_0251 अगमनं पृथगिति चैतानि पुरुषपर्यायनामानि । अत्र पश्यन्तु 12_029C_0252 भवन्तः क्षेत्रज्ञं विमोक्षं विशोकं विमोहम् । विदम्भाद्विलोभाद्विकाराद् 12_029C_0253 विरुद्धादानृशंस्यादलौल्यमशरणमभयमनवयवं पश्यन्ते । 12_029C_0254 तद्यथा मशकोदुम्बरयोर्विवाससहवासोऽन्य एव स्वभाव एवमेव 12_029C_0255 ज्ञानाज्ञानयोर्विवाससहवासः । अन्यदेव ज्ञानमज्ञानम् । 12_029C_0256 क्षेत्रज्ञस्त्यक्ष्यति प्रकृतिं न च प्रकृतिः क्षेत्रज्ञं त्यक्ष्यति । मन्यते 12_029C_0257 प्रकृतिं क्षेत्रज्ञो न च प्रकृतिः क्षेत्रज्ञं मन्यते । बुध्यते प्रकृतिं 12_029C_0258 क्षेत्रज्ञो न च प्रकृतिः क्षेत्रज्ञं बुध्यते । पश्यति प्रकृतिं क्षेत्रज्ञो 12_029C_0259 न च प्रकृतिः क्षेत्रज्ञं पश्यति । एतद्विवाससहवासमित्येतन्नानात्वदर्शनं 12_029C_0260 पश्यन्ति देवर्षे । ज्ञातारं तदसङ्गमनुपश्यतु 12_029C_0261 भवान्पुरुषे । अत्र श्लोकमुदाहरन्ति । 12_029C_0262 योगाश्च सांख्याश्च वदन्ति सम्यङ् 12_029C_0263 न पञ्चविंशात्परमस्ति किंचित् 12_029C_0264 अथान्यथा पश्यति तत्त्वमेतद् 12_029C_0265 द्वयं तु पश्याम गुरोर्नियोगात् 12_029C_0266 इत्येतद्योगदर्शनम् । अत्र सांख्यैर्गीतम् । श्लोको भवति । 12_029C_0267 पश्यः पश्यति पश्यन्तमपश्यन्तं च पश्यति 12_029C_0268 अपश्यस्तावपश्यत्वात्पश्यापश्यौ न पश्यति 12_029C_0269 प्रकृतिः क्षेत्रं क्षेत्रज्ञश्चापरः । क्षेत्रज्ञः षड्विंशकोऽनुपश्यति । 12_029C_0270 न तत्पञ्चविंशः क्षेत्रज्ञः प्रकृतिर्वा परं क्षेत्रज्ञं पश्यति । 12_029C_0271 देवर्षे यन्मया बहुभिर्जन्मभिरवाप्तमिदानीम् । ये ह्येवं पश्यन्ति 12_029C_0272 शिवं हि तेषामिहैव चामुत्र संशयो नास्ति । सुखं परं जन्म चाहं 12_029C_0273 ब्रवीमि । न त्वितरं मृत्युं विवेदाहम् । 12_029C_0274 प्रतिविरम स बुद्धिविग्रहात्परमशुचिस्त्वमुपास निर्ममः 12_029C_0275 बहुभिररिभिरेतदावृतं प्रकृतिमयं हि शरीरमध्रुवम् 12_029C_0276 यदि जयसि शरीरमेकतो ननु विजितास्तव सर्वशत्रवः 12_029C_0277 मुनिभिरृषिभिरीरितं परं परमशुचिं तमुपास्य ते गताः 12_029C_0278 एतन्मयोपसन्नेषूपदिष्टं देवर्षे हिरण्यनाभस्य महासुरस्य 12_029C_0279 शिवस्य चैतन्नमुचेर्नारदस्य प्रह्रादस्य वृत्रस्य विरोचनस्य 12_029C_0280 बलेर्मरीचेः पुलस्त्यपुलहयोः । तथैव भृग्वङ्गिरसोरत्रिवसिष्ठकाश्यपानां 12_029C_0281 शुक्रस्य चेन्द्रस्य बृहस्पतेश्चाङ्गिरसोत्तमाय । 12_029C_0282 तथैव विश्वावसवे मयोक्तं गन्धर्वाप्सरोभिश्च । एतद्ब्रह्म सर्वत्र 12_029C_0283 समं द्रष्टव्यम् । ब्रह्मणि चेन्द्रे शुनि कीटे पतंगदंशमशकेषु सम्यग् 12_029C_0284 अनुदर्शनाच्च पश्यामः । सर्वस्य मोक्षधर्मो विद्यते । एतत्पदम् 12_029C_0285 अनुद्विग्नं जन्ममृत्युतमोनुदमुपशान्तं समुत्तीर्णमवस्थितम् 12_029C_0286 अपज्वरम् । 12_029C=0286 भीष्म उवाच 12_029C_0287 एतच्छ्रुत्वा मुनिश्रेष्ठो नारदः स महामुनिः 12_029C_0288 परया च मुदा युक्तः प्रणम्य शिरसा गुरुम् 12_029C_0289 प्रदक्षिणं च तं कृत्वा जगाम भवनं स्वकम् 12_029C_0290 भगवानपि तत्रैव सद्यस्त्वन्तरधीयत 12_029C=0290 Colophon. % G7 M5 cont (cf. 29B passim): 12_029D=0000 भीष्म उवाच 12_029D_0001 संयमनः काशिपतिरविमुक्तगतं मुनिं पप्रच्छ ज्ञानविज्ञानं 12_029D_0002 कपिलादागतागमम् । 12_029D=0002 संयमन उवाच 12_029D_0003 को विश्वं सृजते सर्वमिदं संहरते च कः 12_029D_0004 कश्च विश्वमधिष्ठाय तिष्ठत्यग्निवद्दारुषु 12_029D_0005 कश्च विश्वमविश्वं च नित्यमेवानुपश्यति 12_029D_0006 कौ च तौ मुनिशार्दूल नमस्ये तावुभावपि 12_029D_0007 कति तत्त्वानि विश्वात्मा भगवान्हव्यकव्यभुक् 12_029D_0008 किं च हव्यं च कव्यं च पठ्यते शास्त्रदर्शनात् 12_029D_0009 कश्च सत्त्वात्समुत्पन्नस्तस्मात्तत्त्वाद्विशारदः 12_029D_0010 कश्च तत्त्वादिरित्युक्तस्तथा प्राणादिरेव च 12_029D_0011 भूतादिश्च मुनिश्रेष्ठ विकारादिस्तथैव च 12_029D_0012 कस्मादाददते चैव विसृज्य च पुनः पुनः 12_029D_0013 अध्यात्ममधिभूतं च अधिदैवं तथैव च 12_029D_0014 विमोक्षश्चास्य भगवन्योऽयं देहेषु वर्तते 12_029D_0015 सविज्ञानं सदशकं तथोपनिषदं मुने 12_029D_0016 वर्तते त्वयि कार्त्स्न्येन योगशास्त्रं तथैव च 12_029D_0017 पुराणं च मुनिश्रेष्ठ यथाबुद्धि सनातनम् 12_029D_0018 साङ्गोपाङ्गाश्च चत्वारो वेदास्तिष्ठन्ति वेदवित् 12_029D_0019 सर्वस्य चास्य ज्ञानस्य ग्रन्थतश्चार्थतश्च ते 12_029D_0020 विदितं वेदितव्यं हि पाणावामलकं यथा 12_029D_0021 परावरज्ञो भगवानित्येवमनुशुश्रुम 12_029D_0022 तेन त्वामनुपृच्छामि सर्वभूतहिते रतम् 12_029D_0023 परोक्षमेतदस्माकं तव प्रत्यक्षमेव च 12_029D_0024 मन्याम मनसा देव यतीनां यतिसत्तम 12_029D_0025 तदनुग्रहधर्मेण अक्षयेणाव्ययेन च 12_029D_0026 शाश्वतेनाप्रमेयेन अचलेनामृतेन च 12_029D_0027 जन्ममृत्युविमुक्तेन योक्तुमर्हसि मानघ 12_029D_0028 सर्वथा तेन देहेन असद्ग्रन्थेन मे मुने 12_029D_0029 बध्यामि भगवन्नित्यमित्यर्थमहमागतः 12_029D_0030 काशिराज्यं परित्यज्य भगवन्तमरिंदम 12_029D_0031 तदेतच्छ्रोतुमिच्छामि याथातथ्येन तत्त्वतः 12_029D_0032 ममानतस्य भगवञ्शिष्यस्यामितबुद्धिमान् 12_029D_0033 वक्तुमर्हसि शान्त्यर्थमेतमर्थं महामुने 12_029D_0034 ममोद्वहत्येव मनः तत्त्वं श्रोतुं परायणम् 12_029D_0035 पापघ्नममृतं श्रेष्ठं पवित्राणां परायणम् 12_029D=0035 पञ्चशिख उवाच 12_029D_0036 श्रूयतां नृपशार्दूल सर्वमेतदसंशयम् 12_029D_0037 सर्वस्य चास्य ज्ञानस्य कृत्स्नकारी भवानपि 12_029D_0038 विशनाद्विश्वमित्याहुर्लोकानां काशिसत्तम 12_029D_0039 लोकांश्च विश्वमेवेति प्रवदन्ति नराधिप 12_029D_0040 लोकानामप्यविशनादविश्वमिति तं विदुः 12_029D_0041 ईदृग्भूतीयमेवाहुरपरं शास्त्रदर्शनात् 12_029D_0042 विश्वाविश्वे नरश्रेष्ठ तत्त्वबुद्धिपरायणाः 12_029D_0043 नराणां नरशार्दूल तत्त्वमेतदसंशयम् 12_029D_0044 अमृताश्च त्रयोऽप्येते नित्याश्चेति वदन्ति वै 12_029D_0045 विभागिनश्च वै नित्यं विमलाश्चेति नः श्रुतिः 12_029D_0046 अजाश्चामूर्तयश्चैव अप्रकम्प्याव्ययाश्च ह 12_029D_0047 अग्राह्याश्चाप्रतर्क्याश्च तथामर्त्याश्च पार्थिव 12_029D_0048 अनादिनिधनाश्चैव तथामूर्त्याश्च तेऽनघ 12_029D_0049 अच्छेद्याश्चामराश्चैव अप्रदह्यतमाश्च वै 12_029D_0050 निर्गुणाश्चेतनाश्चैव पश्याश्चेति नराधिप 12_029D_0051 यथैतदुक्तमाचार्यैरेवमेतदसंशयम् 12_029D_0052 सन्ति सर्वे गुणा ह्येषां त्रयाणां नृपसत्तम 12_029D_0053 अहं तत्त्वं प्रवक्ष्यामि यथा चाचार्यदर्शनम् 12_029D_0054 एकोऽत्र गुणवांश्चैव तथैवाचेतनश्च ह 12_029D_0055 अपश्यश्च महाराज प्रधान इति पठ्यते 12_029D_0056 प्रत्ययं चोपसर्गे वै विधानं मन इष्यते 12_029D_0057 प्रधान इति नामास्य एतयोर्धर्म उच्यते 12_029D_0058 संधावतीति राजेन्द्र इत्येवमनुशुश्रुम 12_029D_0059 तस्य तत्संप्रवक्ष्यामि नव तांश्च निबोध मे 12_029D_0060 प्राकृतान्यस्य चत्वारि वैकृतानि तु पञ्च वै 12_029D_0061 पूर्वमुत्पद्यतेऽव्यक्ताद्व्यक्तो व्यक्तादिरुच्यते 12_029D_0062 प्राणानामादिमेवैतमाहुरध्यात्मचिन्तकाः 12_029D_0063 महानिति च नामास्य प्राहुर्वेदविपश्चितः 12_029D_0064 बुद्धिरित्यपरे राजन्विरिञ्चेति तथापरे 12_029D_0065 एतस्मात्खलु वैरिञ्चमुत्पद्यति नराधिप 12_029D_0066 विरिञ्चाद्राजशार्दूल वैरिञ्चः सर्ग उच्यते 12_029D_0067 एकैकशो विरिञ्चो वै वैरिञ्चादुत्पत्तितः स्मृतः 12_029D_0068 एते सर्गा महाराज विद्याविद्येति नः श्रुतिः 12_029D_0069 वैरिञ्चात्पञ्च भूतानि वैरिञ्चानि नराधिप 12_029D_0070 उत्पद्यन्ते महाराज अहंकारादसंशयम् 12_029D_0071 पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 12_029D_0072 पञ्च भूतविशेषाश्च युगपत्काशिनन्दन 12_029D_0073 वैरिञ्चो विषयार्थी तु जज्ञे भूतेषु पञ्चसु 12_029D_0074 मन इत्यभिदिश्येत विखराद्वैखरस्तथा 12_029D_0075 बुद्धीन्द्रियाणि राजेन्द्र तथा कर्मेन्द्रियाण्यपि 12_029D_0076 चतुरः प्राकृतान्सर्गान्युगपत्तात बुद्धिमान् 12_029D_0077 वैकृतान्पञ्च चैवाहुरध्यात्मकृतनिश्चयाः 12_029D_0078 त्वं चैवान्ये च राजेन्द्र तत्त्वबुद्धिविशारदाः 12_029D_0079 तिर्यक्सर्गं तथा मुख्य ऊर्ध्वोऽर्वाक्स्रोत एव च 12_029D_0080 पञ्चमोऽनुग्रहश्चैव नवैतान्विद्धि पार्थिव 12_029D_0081 एतद्धि सर्गनवकं सांख्ययोगनिदर्शनम् 12_029D_0082 मयेयमानुपूर्व्येण तत्त्वसंख्या च तेऽनघ 12_029D_0083 यश्च यस्मात्समुत्पन्नस्ततश्चैवानुवर्णितः 12_029D_0084 विकारादि मनः प्राहुस्त्रयाणां पञ्चकानि वै 12_029D_0085 भूतादीनां तु पञ्चानामाहुर्विखरमेव तु 12_029D_0086 प्राणापानसमानानामुदानव्यानयोश्च ह 12_029D_0087 विरिञ्चमाहुः प्राणादिं ब्राह्मणास्तत्त्वदर्शिनः 12_029D_0088 त्रयोविंशतितत्त्वानां व्यक्तानां नृपसत्तम 12_029D_0089 आदिमव्यक्तमित्याहुर्यथाश्रुतिनिदर्शनम् 12_029D_0090 इति । 12_029D=0090 Colophon. 12_029D=0090 पञ्चशिख उवाच 12_029D_0091 एतद्धि मूर्तिसंघातं त्रैलोक्ये सर्वदेहिषु 12_029D_0092 आव्यक्तिकस्य सादृश्यं विरिञ्चस्य प्रजापतेः 12_029D_0093 व्यक्तस्याव्यक्तमित्याहुर्विश्वरूपस्य नः श्रुतिः 12_029D_0094 वेदितव्यो महाराज विश्वरूपः सनातनः 12_029D_0095 अध्यात्ममधिभूतं च अधिदैवं तथैव च 12_029D_0096 प्रवक्ष्यामि यथातत्त्वं तन्निबोध जनेश्वर 12_029D_0097 श्रोत्रमध्यात्मं शब्दोऽधिभूतमाकाशमधिदैवतम् । त्वगध्यात्मं 12_029D_0098 स्पर्शोऽधिभूतं वायुरधिदैवतम् । वागध्यात्मं वक्तव्यमधिभूतमग्निर् 12_029D_0099 अधिदैवतम् । घ्राणमध्यात्मं गन्धोऽधिभूतं पृथिव्यधिदैवतम् । 12_029D_0100 पादावध्यात्मं गन्तव्यमधिभूतं विष्णुरधिदैवतम् । हस्ताव् 12_029D_0101 अध्यात्मं कर्तव्यमधिभूतमिन्द्रोऽधिदैवतम् । पायुरध्यात्मं विसर्गो 12_029D_0102 ऽधिभूतं मित्रोऽधिदैवतम् । उपस्थोऽध्यात्ममानन्दोऽधिभूतं 12_029D_0103 प्रजापतिरधिदैवतम् । मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रमा 12_029D_0104 अधिदैवतम् । अहंकारोऽध्यात्ममभिमानोऽधिभूतं विरिञ्चोऽधिदैवतम् । 12_029D_0105 बुद्धिरध्यात्मं बोद्धव्यमधिभूतं पुरुषोऽधिदैवतम् । 12_029D_0106 एतदध्यात्ममधिभूतमधिदैवतं च सर्वं विज्ञातव्यम् । 12_029D_0107 अनभिद्रोहेण ब्राह्मणेन्द्रे शुनि कीटे पतंगपुत्तिकादंशमशकेष्व् 12_029D_0108 इत्येवं प्रयोक्तव्यं स्यात् । 12_029D_0109 आत्मन्येवात्मलिङ्गे चैतस्याव्यक्तिकस्य महात्मिकस्याहंकारिकभौतिकवैकारिकेभ्यश् 12_029D_0110 च कालज्ञानं पुरुषेभ्यो व्याख्यास्यामः । 12_029D_0111 तदेतत्पर्यायशतसहस्रशः पञ्चशतं पञ्चाहोरात्रमपदिश्यते 12_029D_0112 पञ्चानां पुरुषाणाम् । तत्रैकस्य प्रतिषिद्धमव्यक्तस्य चतुर्णां 12_029D_0113 वक्ष्यन्त्याचार्याः । महदादीनां पर्यायशतसहस्राण्यशीतिमहोरात्रम् 12_029D_0114 अपदिश्यते । प्राधानिकस्य महतश्चत्वारिंशत्पर्यायशतसहस्राण्यहोरात्रम् 12_029D_0115 अपदिश्यते । 12_029D_0116 आहंकारिकस्य भौतिकस्य पुरुषस्य पर्यायदशसहस्राण्यहोरात्रम् 12_029D_0117 अपदिश्यते । वैकारिकस्य पुरुषस्य मनसः पर्यायमपि चतुर्युगम् । 12_029D_0118 तदेतत्पर्यायशतसहस्राणि पञ्चाशतमव्यक्तस्याहोरात्रस्याकेवलस्य । 12_029D_0119 एभ्यः पश्येन्नित्यं कालज्ञानम् । कालज्ञानेऽस्याव्यक्तस्याचेतनस्य 12_029D_0120 ज्ञानविज्ञानमिति पश्यन्त्या बीजधर्मिणं 12_029D_0121 बीजधर्मिणामप्रसवधर्मिणामप्रकृतिधर्मिणामप्रलयधर्मिणां प्रलयधर्मिणाम् 12_029D_0122 इति । 12_029D=0122 Colophon. 12_029D=0122 संयमन उवाच 12_029D_0123 भगवन्यदा खल्वग्निर्दारुशतसहस्रकोटिष्ववतिष्ठमानस्तत्स्थत्वान् 12_029D_0124 नित्यं सहधर्मा स्यादेवं खल्वयं क्षेत्रसहस्रकोटिष्ववतिष्ठमानस्तत्स्थत्वान् 12_029D_0125 नित्यं सहधर्मः स्यात् । यदि खल्वस्यानिष्टं 12_029D_0126 क्षेत्रं सहधर्मित्वं स्यान्नायमिष्टानिष्टे प्रवर्तमानः प्रकृतिमनुवर्तेत 12_029D_0127 गुणसर्गाय गुणसर्गम् । यच्चानुवर्तमानस्य प्रकृतिसहधर्मित्वं 12_029D_0128 स्याद्भवतु । न ह्यनिष्टगुणेनानुगम्यमानामभिष्वजत इत्यर्थम् 12_029D_0129 अस्येष्टा प्रकृतिर्गुणांश्च ताननुवर्तते च । तदभिष्वजनादनुगमनाच्च 12_029D_0130 तत्स्थत्वाच्च नित्यस्यानित्यमनुपश्यामः । तद्धेतुमात्रं 12_029D_0131 वक्ष्यामः । कश्चिद्गुण्यगुणिना सार्धं समीयाय । समेत्य च कार्यकारणं 12_029D_0132 स कुर्वीत । तं च तथेष्टानिष्टे प्रवर्तमानं गुणिनमथागुणोऽनुवर्तते 12_029D_0133 तत्स्थत्वात् । ननु सोऽपीष्टानिष्टवद्भवति तत्स्थत्वात् । 12_029D_0134 यदि ह्ययमिष्टानिष्टव्यतिरिक्तः सद्भावो नायमिष्टानिष्टवत्त्वमित्यर्थम् 12_029D_0135 अस्येष्टानिष्टत्वभावमिष्टं येनायमनुवर्तते चाभिष्वजते 12_029D_0136 चेति । तदनुष्वजनादनुगमनाच्च कार्याकार्यकर्तृत्वमस्यानुपश्यामः । 12_029D_0137 कार्याकार्यकर्तृत्वाच्चायमिष्टानिष्टवान्भवति । 12_029D_0138 यदुक्तमिष्टानिष्टे नायमिति तन्मिथ्या । गुणवानयं क्षेत्रज्ञो 12_029D_0139 नागुणवान् । यद्ययमगुणवान्स्यान्नायमिष्टानिष्टे प्रवर्तमानां प्रकृतिम् 12_029D_0140 अनुवर्तेत धर्मिणीम् । तदनुवर्णितानि द्वंद्वस्य द्वंद्वधर्मित्वात् 12_029D_0141 पश्यामः । तदनुपपन्नं स्याद्व्यतिरिक्तस्यातिरिक्तत्वमनिर्द्वंद्वस्य 12_029D_0142 सद्वंद्वत्वं च पश्यस्व । आचार्य पश्य त्वं केवलस्याकेवलत्वं 12_029D_0143 नित्यस्य चानित्यत्वं केवलस्याकेवलत्वं स्वातन्त्र्यं चास्य । 12_029D=0143 पञ्चशिख उवाच 12_029D_0144 भोः संयमन यदेतदुक्तं भवता न वयमस्यैतदेवं गृह्णीमः । एकत्वम् 12_029D_0145 एवैतदुपदिष्टं भवता तत्र यन्नेष्टम् । संयोगं नित्यं जानीते 12_029D_0146 सृज्यमानमसकृत्संहरमाणं च । गुणांस्तु गुणसंहरणमनुव्याख्यास्यामः । 12_029D_0147 तद्यथा चत्वारो भूतग्रामा जरायुजाण्डजोद्भिदस्वेदजाः 12_029D_0148 कालाग्निनाहंकारेणाप्रमेयप्रभावानुभावेन शतसहस्रांशुना दह्यमाना 12_029D_0149 विघूर्णन्तोऽवशा भूमौ पतन्ति । ततस्तैर्भूतैर्हीना भूर्विवसना 12_029D_0150 शुद्धा स्थण्डिला कूर्मपृष्ठनिभा बभूव । तां तथाभूतां 12_029D_0151 जगज्जननीं जगतीमापो भुञ्जते । प्रणष्टा भूर्जलमेव स्यात् । जलम् 12_029D_0152 आदित्यो रश्मिभिरादत्ते । समन्तादपां विनाशादग्निर्जाज्वल्यमानोऽन्तरिक्षचरान् 12_029D_0153 भूतानुपयुज्याग्निर्जलमादत्ते । अग्निं च वायुः । विनष्टे 12_029D_0154 ऽग्नौ वायुरेवाग्निः स्यात् । स तदा सर्वप्राणभृतां प्राणानुपयुज्य 12_029D_0155 वायुराकाशं स्यात् । आकाशं मनो मनोऽहंकारोऽहंकारं 12_029D_0156 महान्सूर्यः सूयनात् । कृत्स्नस्य जगतः सर्वसूर्याणामेकीकृत्य लोकांस् 12_029D_0157 त्रीन्नाशाय स्यान्महतस्तमसो मध्ये तिष्ठत्येकस्तमप्यादददव्यक्तम् । 12_029D_0158 तदेतत्पञ्चाहोरात्रिकं प्रलयं महाप्रलय इत्युच्यते । प्रलयान्महतस्तद् 12_029D_0159 एकत्वं प्रणष्टसर्वस्वं सर्वमूर्तिजालेश्वरविनाश्योदकं मूर्त्येकं स्यात् । 12_029D_0160 तदेतद्धव्यं कव्यं च प्रकरणाद्गुणतां कव्यमित्युच्यते स 12_029D_0161 हरणाद्धव्यमिति । तदेतद्गुणवन्निर्गुणं गुणोपयोगाद्गुणकर्तृत्वाद्गुणीत्य् 12_029D_0162 उच्यते बुधैः । क्रीडार्थमेवासकृत्सृजते च गुणान् । अनवबोधात्तदपरस् 12_029D_0163 त्वहमेवैकः स्यान्नान्यः स्यादिति । यदि ह्येषावबुध्येतान्योऽस्ति 12_029D_0164 मम वर इति न सृजेदुदासीनत्वाच्च सर्गसंहारयोरुत्पत्तिर्न भवेत् । 12_029D_0165 यदुक्तं भोः संयमन को विश्वं सृजते कृत्स्नमिदं संहरते 12_029D_0166 चेति । यदप्युक्तं कश्च विश्वमधिष्ठाय तिष्ठत्यग्निवद्दारुष्विति । 12_029D_0167 पञ्चविंशकोऽन्योऽन्यस्याव्यक्तस्य त्रयोविंशतितत्त्वस्य चतुर्विंशकस्य 12_029D_0168 द्रष्टा द्रष्टव्यस्य श्रोता श्रोतव्यस्य मन्ता मन्तव्यस्य बोद्धा बोद्धव्यस्याधिष्ठाता 12_029D_0169 वा । अनेनाधिष्ठिता प्रकृतिर्गुणान्संहरते च नर्तते । 12_029D_0170 न चेतनेनाचेतना निर्गुणेन गुणिनीति पश्येनापश्येति 12_029D_0171 शुद्धेनाशुद्धा नित्येनानित्या केवलेनाकेवला सर्गधर्मिण्यसर्गधर्मिणादर्शनधर्मिणा 12_029D_0172 दर्शनधर्मिणी क्षेत्रधर्मिणाक्षेत्रदर्शनात् । कस्मात् । 12_029D_0173 पृथक्त्वात् । पृथग्भावमस्य प्रपद्यतोऽनेकत्वं नेष्टं भवतः । 12_029D_0174 प्रकृतिक्षेत्रज्ञयोरेकत्वमनवबोधदर्शनमेतदबुधानां दर्शनम् । न 12_029D_0175 बुधा ह्येवमेतदनुपश्यन्ति पश्यापश्ययोरेकत्वम् । पश्यं 12_029D_0176 पश्यन्तं दैवादन्य एव पश्यः । कस्मात् । शास्त्रदर्शनात् । शास्त्रदर्शनस्य 12_029D_0177 चानवबोधादबुध इत्युच्यते बुधैः । बुधश्चायं क्षेत्रज्ञो 12_029D_0178 बुद्ध्यादीन्गुणानभिवर्तमानाननुबुध्यते प्रकृतितः । तच्च बोद्धव्यम् । 12_029D_0179 न त्वेवं प्रकृतिर्गुणान्क्षेत्रज्ञं वा । अनवबोधात् । यदि ह्येवं बुध्येरन् 12_029D_0180 प्रकृतिर्वा गुणा वा बुद्धं बुद्धसहधर्मिणी स्यात् । भवेयुस् 12_029D_0181 ते च । बुद्धोऽनुबुध्यति तमनुबुद्धत्वात्प्रकृतिरभिमन्यते । अहमेवास्य 12_029D_0182 नान्यः स्यादिति । इष्टान्यभिष्वजतेऽऽत्मजानां यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहं 12_029D_0183 भक्ष्याभक्ष्यं पेयापेयं वाच्यावाच्यम् 12_029D_0184 इति । गमनं संकोचनं प्रसारणं प्रियाप्रियं गम्यागम्यं 12_029D_0185 शुभाशुभं शब्दस्पर्शरूपरसगन्धादीनां चावाप्तिरित्येवमादीन् 12_029D_0186 गुणानुत्पादयत्यनवबोधात् । प्रकृतिरनुभूयते द्वंद्वत्वात् । 12_029D_0187 तदनेकत्वमस्य क्षेत्रज्ञस्य प्रपद्यते । निर्द्वंद्वस्य चास्य प्रवर्तमानस्य 12_029D_0188 पश्यत उत्पद्यतेऽहंकारकृतो दोषः स्यात् । अहमेनां प्रत्याचक्षेऽहम् 12_029D_0189 एनां बुध्यामीति । न चैषा पश्यत्याचक्षते मन्यते बुध्यते 12_029D_0190 चाहंकारात् । यदि ह्यभिमन्येद्वाभिष्वजेद्वा । एवमनुबुद्धः 12_029D_0191 स्यात् । अनुबन्धाच्च शक्तित्वं स्यात् । शक्तित्वाच्चास्य व्यतिरेकत्वं 12_029D_0192 स्यात् । यदि ह्ययमिष्टानिष्टाभ्यां मध्यस्थः कथमस्येष्टानिष्टकृतो 12_029D_0193 दोषः स्यात् । भवति निर्द्वंद्वत्वाच्चास्यालेपकत्वाच्चास्य 12_029D_0194 व्यतिरेकत्वं स्यात् । भवतश्चात्र श्लोकौ यथा । 12_029D_0195 पङ्कस्यापि हि दोषेण नोपलिप्यति पङ्कजम् 12_029D_0196 तथाव्यक्तस्य दोषेण नोपलिप्यति केवलः 12_029D_0197 केवलत्वं पृथग्भावात्पङ्कपङ्कजयोर्यथा 12_029D_0198 तथास्य सहभावत्वाद्विनाभाव इति स्मृतः 12_029D_0199 एवमस्य भो संयमन व्यतिरिक्तस्य व्यतिरिक्तत्वं भवति । 12_029D_0200 असहभावमसहभावत्वाच्च । अन्यत्वमन्यत्वान्निस्तत्त्वम् 12_029D_0201 इति । अत्र श्लोका भवन्ति । 12_029D_0202 घोरादगाधादव्यक्तादस्तमस्ततरं जनाः 12_029D_0203 प्रतीपभूतमन्यस्या मन्यन्ते तत्त्वबुद्धयः 12_029D_0204 ये त्वबुद्धास्तपोयोगादेकत्वं नानुपश्यति (sic) 12_029D_0205 ते व्यक्तनिष्ठादेकत्वाज्जायन्ते च म्रियन्ति च 12_029D_0206 निर्द्वंद्वधर्मिणो नित्यमत्यन्तं द्वंद्वधर्मिणा 12_029D_0207 अनित्याच्च महाराज द्वंद्वनिष्ठा भवन्ति ते 12_029D_0208 अश्रद्दधानाः शास्त्रस्य द्वैधीभावाच्च पार्थिव 12_029D_0209 कालस्यास्ये निमज्जन्ति उन्मज्जन्ति भवे नराः 12_029D_0210 अद्वैधात्तु भवेन्मोक्षो ह्यव्यक्तग्राहधर्मिणाम् 12_029D_0211 विमुच्यैतद्विमोक्षः स्यादविमोक्षात्पुनर्भवः 12_029D=0211 Colophon. 12_029D=0211 पञ्चशिख उवाच 12_029D_0212 भोः संयमन एवमन्योऽव्यक्तधर्मिणोऽप्यगुणो गुणधर्मिणोऽप्य् 12_029D_0213 अचलश्चलधर्मिणोऽप्रकृतिः प्रकृतिधर्मिणः क्षेत्रज्ञः क्षेत्रधर्मिणो 12_029D_0214 विमुक्तश्चाविमुक्ताद्विमलश्चाविमलाच्छुद्धोऽशुद्धाद्योगश्चावियोगान् 12_029D_0215 मोक्षश्चाविमोक्षात् । एवं पुष्करपर्णस्थ इवाब्बिन्दुर् 12_029D_0216 नित्यमसक्तस्तत्स्थत्वान्मशकोदुम्बरयोर्मत्स्योदकयोश्च यथाव्यक्तं 12_029D_0217 भवति सहभावादेवमस्य क्षेत्रज्ञस्यान्यत्वं भवति । तदुष्यमाणस्य 12_029D_0218 पश्येनापश्यस्य पश्यतश्चापश्यबुद्ध्याबुद्धस्य चेतनाचेतनस्य 12_029D_0219 केवलाकेवलस्य नित्यानित्यस्य ज्ञानाज्ञानस्य । एवमस्य भोः 12_029D_0220 अज्ञातस्याव्यक्तस्योपकरणं शोकादशोकं, मोहादमोहं, 12_029D_0221 स्थिरात्स्थिरं, अभ्रादनभ्रं व्रणादव्रणं काजादकाजं सीमादसीमं 12_029D_0222 पुरादपुरं पुरस्य चाप्यवदारणं पुरत्वमुपदिश्यते । लोकादलोकं 12_029D_0223 कालादकालं भयादभयं शिवादशिवं विभुत्वाच्चाविभुत्वम् । 12_029D_0224 एवमस्यानुपश्यतः खल्वव्यक्तमविजनमस्यैकत्वं परमनुपश्यतो 12_029D_0225 नानात्वात्क्षेम्यादक्षेम्यः स्यादक्षेम्यादव्यक्तात् । भवन्ति 12_029D_0226 चात्र श्लोकाः । 12_029D_0227 क्षेम्याक्षेम्यं नानुपश्येत नित्यं 12_029D_0228 क्षेम्यस्त्वन्यस्तं तु नैवानुपश्येत् 12_029D_0229 षड्विंशो वा पञ्चविंशो नु राजन्न् 12_029D_0230 अव्यक्तश्च प्राहुरेवं विधिज्ञाः 12_029D_0231 योऽयं बोद्धा पञ्चविंशः परस्य 12_029D_0232 स मन्यते ईदृशोऽस्मीति राजन् 12_029D_0233 बुद्धस्य वै बोधनात्तेन सम्यग् 12_029D_0234 गच्छत्ययं न चलो नाचलस्त्वम् 12_029D_0235 एवं बोद्धा केवलात्केवलः सन् 12_029D_0236 स स्याद्व्यक्तः किं च संज्ञानसंज्ञः 12_029D_0237 निर्द्वंद्वस्य द्वंद्वभावात्मकस्य 12_029D_0238 भावान्न स्यान्न प्रभावः शुचिः स्यात् 12_029D_0239 शुचिप्रबोधादशुचित्वं तदा स्यात् 12_029D_0240 त्रिलोकसद्भावगुणप्रवर्तकम् 12_029D_0241 भवत्ययं केवल एव केवलः 12_029D_0242 समेत्य नित्याममलामलं शुचिम् 12_029D_0243 शुचिप्रबोधनस्य भोः संयमन बुध्यमानस्य पञ्चविंशस्य 12_029D_0244 बुद्धात्षड्विंशबोधनत्वमुपदिशन्ति । बोद्धारं बुध्यमानस्य व्यतिरिक्तस्य 12_029D_0245 व्यतिरिक्तत्वमुपपद्यते । केवलं नाहमस्याः 12_029D_0246 कश्चिन्नेयं मम काचन षड्विंशस्याहमनेन मम सह चैकत्वमिति । 12_029D_0247 तत्र श्लोकः । 12_029D_0248 साम्यः साम्यं शुचिं दृष्ट्वा शुचिमाहुर्मनीषिणः 12_029D_0249 बहिः कृत्वा तमिस्रालमव्यक्ताच्चेतनं परम् 12_029D_0250 इति । 12_029D_0251 तदेतद्भगवता बुद्धमवाप्य महत्तत्त्वं परमर्षिणा परमगुरुणा 12_029D_0252 मम कपिलेन गुरुणा च ममासुरिणा जातिशतैर्बहुभिरवाप्तं 12_029D_0253 कृत्स्नक्षयं कपिलात् । ममाप्येवमेव शिष्यदशकत्वमुपगम्य 12_029D_0254 जातिशतैर्बहुभिरवाप्तं भगवत आसुरेः सकाशात् । मत्तश्च कात्यायनेनाप्तम् । 12_029D_0255 गौतमेन कात्यायनादवाप्तम् । गौतमाच्च 12_029D_0256 गार्ग्येणावाप्तम् । तदेतत्परंपरया बहुभिराचार्यैरवाप्तं कृत्स्नक्षयममृतार्थतत्त्वं 12_029D_0257 विमलममलज्ञानम् । अत्यगाधमचेतनमकेवलमव्यक्तम् 12_029D_0258 अपास्य नित्यं चेतनं केवलं ज्ञानं प्रतिबुद्धं बुध्यमानेन पञ्चविंशकेन 12_029D_0259 षड्विंशकम् । अत्र श्लोका भवन्ति । 12_029D_0260 सुतस्यैतद्वर्णितं मन्नियोगाद् 12_029D_0261 वाराणस्यां क्रीडमानेन राज्ञा 12_029D_0262 तत्त्वज्ञानं पृच्छतः प्राञ्जलिः स्यात् 12_029D_0263 पृच्छंस्तस्य ग्रन्थतश्चार्थतश्च 12_029D_0264 प्रोक्तं ह्येतत्षोडशप्रश्नमुग्रं 12_029D_0265 निस्तत्त्वाख्यं विंशत्षट्चैव राजन् 12_029D_0266 यं वै बुद्ध्वा बालकाय प्रणम्य 12_029D_0267 मूर्ध्नाभ्यर्णं पादयोर्हृष्यमाणः 12_029D_0268 पद्भ्यां गतस्तत्त्वमवाप्य कृत्स्नं 12_029D_0269 सनत्कुमारादमृतं परं वै 12_029D_0270 सनत्कुमारेण ममोपदिष्टम् 12_029D_0271 एतन्महद्ब्रह्म यथावदद्य 12_029D_0272 तत्ते श्रुतं तद्भव वीतशोक 12_029D_0273 एतं महाप्रश्नमवाप्य चार्थम् 12_029D_0274 तुल्यं भवान्पश्यतु ब्रह्मणश्चेद् 12_029D_0275 इन्द्रस्य स्थाणोर्मशकस्य चैव 12_029D_0276 पतंगकीटे शुनि च श्वपाके 12_029D_0277 सर्वं हि सर्वत्र नरेन्द्रसिंह 12_029D_0278 यस्त्वन्यथा पश्यति ह्यल्पबुद्धिर् 12_029D_0279 अव्यक्तनिष्ठः स भवेत राजन् 12_029D_0280 सत्त्वस्य सर्वस्य ह्यपश्यमानो 12_029D_0281 अबुद्धिमान्दुःखमुपैति नित्यम् 12_029D_0282 न चास्य दुःखं स तु दुःखमेति 12_029D_0283 वैषम्यबुद्धित्वमवाप्य मोहात् 12_029D_0284 तद्गच्छ राजन्स्वपुरीं विशालां 12_029D_0285 वाराणसीमश्वरथेन शीघ्रम् 12_029D_0286 एतावदेतत्परमं रहस्यम् 12_029D_0287 उक्तं मया तेऽतिविधाय सर्वम् 12_029D_0288 ज्ञानी भवान्न त्वमबुद्धबुद्धिर् 12_029D_0289 बुद्धिर्हि ते ज्यायसी राजसिंह 12_029D_0290 बुद्धं त्वयाग्र्यं परमं पवित्रं 12_029D_0291 षड्विंशकं पञ्चविंशात्परं यत् 12_029D_0292 न पञ्चविंशकात्पुनः प्रजायते नरोत्तमः 12_029D_0293 स यत्र तत्र संवसंस्त्रिवर्गविच्छुचिर्भवेत् 12_029D_0294 शुचिर्हि पञ्चविंशकस्तथैव षड्विंशक- 12_029D_0295 त्वमवबुध्यति यदा तदा शुचिर्भवेदिति 12_029D=0295 Colophon. % G1 M5 cont.: 12_029E=0000 वैशंपायन उवाच 12_029E_0001 पुरा युधिष्ठिरो राजा प्रयतेनान्तरात्मना 12_029E_0002 द्वैपायनमृषिश्रेष्ठं पप्रच्छाथ कृताञ्जलिः 12_029E_0003 सहितो भ्रातृभिः सर्वैरुदारमतिभिः शुभैः 12_029E_0004 पृथिव्यामुपविष्टैस्तु विनीतैरुत्तमौजसैः 12_029E_0005 भगवान्सर्वभूतानां सर्वज्ञः सर्वदर्शिवान् 12_029E_0006 विश्रुतस्त्रिषु लोकेषु धर्मेण च दमेन च 12_029E_0007 तदिच्छाम उपश्रोतुं मङ्गल्यमृषिसत्तम 12_029E_0008 कथां भगवता प्रोक्तां सर्वपापप्रणाशिनीम् 12_029E_0009 वयं च यद्यनुग्राह्याः सर्वे भगवतो मताः 12_029E_0010 ब्रूहि सत्यवतां श्रेष्ठ शृणुमोपहिता वयम् 12_029E_0011 एवं संप्रश्रयादुक्तः सत्यात्मा सत्यवादिना 12_029E_0012 युधिष्ठिरेण सत्कृत्य कृष्णद्वैपायनोऽब्रवीत् 12_029E_0013 युधिष्ठिर महाप्राज्ञ कुरूणां वंशवर्धन 12_029E_0014 श्रोतुमिच्छसि कौन्तेय भ्रातृभिः सहितः शुभाम् 12_029E_0015 इमां कथामुपश्रुत्य नराणामर्थसिद्धये 12_029E_0016 विजयश्च नरेन्द्राणामिह पार्थ न दुर्लभः 12_029E_0017 शान्तिकी पौष्टिकी रक्षा सर्वदुःस्वप्ननाशिनी 12_029E_0018 कथेयममराकारा दैवतैरपि कथ्यते 12_029E_0019 अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 12_029E_0020 बाल्येऽवाप्तं तु यद्वीर अगस्त्येन महात्मना 12_029E_0021 पुरा कृतयुगे राजन्महर्षिः कुम्भसंभवः 12_029E_0022 मित्रावरुणयोः पुत्रः श्रीमानतितपाः प्रभुः 12_029E_0023 स चाश्रमपदे पुण्ये पुण्यकर्मा महातपाः 12_029E_0024 समा द्वादशको राजन्वयसा भरतर्षभ 12_029E_0025 स्व आवसथ एकाकी ह्यभ्राकाशकृतव्रतः 12_029E_0026 मित्रावरुणयोः स्वर्गं गतयोः सुकृतात्मनोः 12_029E_0027 पुष्करस्योत्तरे तीरे सर्वदेवनमस्कृतः 12_029E_0028 पर्वतो भास्करो नाम भास्कराभः स्वतेजसा 12_029E_0029 अतः प्रभवते राजन्पुण्यस्रोता महानदी 12_029E_0030 वरदा वितमा नाम सिद्धचारणसेविता 12_029E_0031 तस्मिन्गिरिवरे तस्यागस्तेः पैतृक आश्रमः 12_029E_0032 पुण्यपुष्पफलोपेतैः पादपैरुपशोभितः 12_029E_0033 तप्यते शिशुरेकाकी तपो द्वादशवार्षिकम् 12_029E_0034 यन्न तप्तं पुरा वत्स दिव्यैरन्यैस्तपोधनैः 12_029E_0035 नेश्वरेण न चेन्द्रेण यमेन वरुणेन वा 12_029E_0036 नित्योर्ध्वबाहुरादित्यं भास्करे तस्थिवान्मुनिः 12_029E_0037 ऊर्ध्वमुखो निरालम्बो जितात्मा पवनोपमः 12_029E_0038 निरावृतो निरालम्बो नियतात्मा जितेन्द्रियः 12_029E_0039 निर्द्वंद्वो निरहंकारो निराशो निःस्पृहः क्वचित् 12_029E_0040 काष्ठभूतस्तपस्तेपे सर्वभूतहिते रतः 12_029E_0041 निर्वृतो निस्तमा धीरो निवृत्तः सर्वतः समः 12_029E_0042 तमेवमुपसंपन्नमुदारमनसं शुचिम् 12_029E_0043 भास्करे वर्तते नित्यं तप्यमानमतीव च 12_029E_0044 अवर्धत महापुण्ये स हि धर्मेण भारत 12_029E_0045 अथ कौन्तेय कालेन केनचिद्भरतर्षभ 12_029E_0046 अष्टाशीतिसहस्राणि यतीनां पुण्यकर्मणाम् 12_029E_0047 आनुपूर्व्येण यातानि महीं कृत्वा प्रदक्षिणम् 12_029E_0048 सपर्वतवनोद्देशां सनदीनदसागराम् 12_029E_0049 तत्र तत्र महापुण्याः पुण्यतीर्थाभिलाषिणः 12_029E=0049 Colophon. 12_029E=0049 द्वैपायन उवाच 12_029E_0050 एतस्मिन्नन्तरे पार्थ ऋषिसंघः स वै महान् 12_029E_0051 प्रदक्षिणं महीं कृत्वा भास्करं गिरिमभ्ययात् 12_029E_0052 ते तं गिरिवरं पुण्यमथ कृत्वा प्रदक्षिणम् 12_029E_0053 ततो गिरिनदीं पुण्यां तीर्थहेतोरुपागमन् 12_029E_0054 अष्टाशीतिसहस्राणि तत्र नद्यां युधिष्ठिर 12_029E_0055 विगाह्य तज्जलं राजन्प्रहृष्टा मुनयोऽभवन् 12_029E_0056 केचित्सस्नुर्यथाकामं केचिदत्र उपस्पृशन् 12_029E_0057 केचित्पुण्येन तोयेन पितॄन्देवानतर्पयन् 12_029E_0058 केचित्प्रक्रीडितास्तत्र जपन्त्यन्ये तपोधनाः 12_029E_0059 अध्यात्मं चिन्तयन्त्यन्ये केचिद्वेदानधीयिरे 12_029E_0060 कथाः शुश्रुवुरन्ये च प्रोक्ता अन्यैस्तपोधनैः 12_029E_0061 ध्यानमन्ये ह्युपासन्त निषेदुश्च तथा परे 12_029E_0062 एवं तैरृषिभिः सिद्धैर्वितमा पुण्यवर्धनी 12_029E_0063 नदी सा पुरुषव्याघ्र द्योतते तैस्तपोधनैः 12_029E_0064 एतस्मिन्नन्तरे पार्थ देवराजः पुरंदरः 12_029E_0065 पितामहं पुरस्कृत्य सह देवैः समेयिवान् 12_029E_0066 वितमायां तदेकान्ते तस्यां नद्यां युधिष्ठिर 12_029E_0067 अथाब्रवीत्पुष्करजः सुरेश्वरमरिंदमम् 12_029E_0068 विज्ञाय मुनिसंघस्य धर्मे रागमुपस्थितम् 12_029E_0069 पुरंदर महाबाहो सर्वथा श्रोतुमर्हसि 12_029E_0070 ऋषीणाममरश्रेष्ठ धर्मे रागमुपस्थितम् 12_029E_0071 इमं मुहूर्तमेतेषामहंकारः सुरेश्वर 12_029E_0072 प्रभविष्यति सर्वेषामस्वर्गीयो न संशयः 12_029E_0073 स भवान्देशमुत्सृज्य इमं सुरवरेश्वर 12_029E_0074 गन्तुमर्हसि धर्मात्मन्द्रष्टुमेतन्न ते क्षमम् 12_029E_0075 स ततस्तद्वचः श्रुत्वा देवराजः पितामहात् 12_029E_0076 जगाम भरतश्रेष्ठ सह देवैररिंदम 12_029E_0077 गते देवेश्वरे शक्रे पितामहपुरोगमे 12_029E_0078 अष्टाशीतिसहस्राणि परमं हर्षमभ्ययुः 12_029E_0079 ते प्रनृत्ताः प्रगीताश्च तथा प्रहसिता अपि 12_029E_0080 वितमाया जले पुण्ये तस्मिन्प्रक्रीडिताः परे 12_029E_0081 एकान्ते च महाप्राज्ञो नारदः कलहप्रियः 12_029E_0082 तन्त्रीयुक्तकमादाय मुनिर्वेदानधीतवान् 12_029E_0083 संवर्तोऽप्यथ कौन्तेय जलादुत्थाय भारत 12_029E_0084 उवाच तानृषीन्सर्वान्हर्षेण महता युतः 12_029E_0085 श्रूयतामृषिभिः सर्वैरिदं मम वचो द्विजाः 12_029E_0086 रोचते यदि सर्वेषां क्रियतां मुनिसत्तमाः 12_029E_0087 अहमुग्रतपा विप्रा भवन्तोऽपि तथैव च 12_029E_0088 न तुल्योऽस्मत्प्रभावेण धर्मेण च तथा परः 12_029E_0089 दीर्घकालप्रचीर्णस्य यमस्य नियमस्य च 12_029E_0090 तपोबलं न पश्यामि किमप्येतत्कथंचन 12_029E_0091 संवर्तवचनं श्रुत्वा सर्वं तदृषिमण्डलम् 12_029E_0092 अहंकारवशं प्राप्तं तद्वाक्यमभिनन्दति 12_029E_0093 अहंकृत्वा ततः सर्वे ऋषयः कुन्तिनन्दन 12_029E_0094 परस्परमवज्ञाय तत्र तेऽथामितौजसः 12_029E_0095 भृगुस्ततो महाराज सर्वर्षिगणपूजितः 12_029E_0096 संवर्तवचनं तत्र स सत्कृत्येदमब्रवीत् 12_029E_0097 एवमेतन्न संदेहो यत्त्वयोक्तं धृतव्रत 12_029E_0098 तस्मात्प्रभावं तपसो द्रष्टुमर्हाम सर्वशः 12_029E_0099 ऋषयः श्रूयतां तावन्मम वाक्यं धृतव्रताः 12_029E_0100 अहं शुचिरहं श्रेष्ठः अहमुग्रतपोधनः 12_029E_0101 अहं प्रधान इत्येवं यज्जल्पथ तपोधनाः 12_029E_0102 किमेतत्कथयित्वा वो ह्यहंकारात्पुनः पुनः 12_029E_0103 प्रत्यक्षं द्रष्टुमिच्छाम इह धर्मस्य नः फलम् 12_029E_0104 न तपो विद्यते यत्र सर्वभूतेष्वसंशयम् 12_029E_0105 उपस्पृश्य ततस्तोयं पुनरभ्युपगम्यताम् 12_029E_0106 दृश्यतां सुप्रतप्तस्य धर्मस्य महतः फलम् 12_029E_0107 यत्र येन तपस्तप्तं तथा दशदशात्मकम् 12_029E_0108 तद्दर्शयध्वं संगम्य तपो यस्य यथा कृतम् 12_029E_0109 ततो भृगुवचः श्रुत्वा सर्वं तदृषिमण्डलम् 12_029E_0110 भृगोर्वचः पुरस्कृत्य तथेत्यूचुर्महर्षयः 12_029E_0111 ते तु क्रोधादहंकारं प्राप्य सर्वे महर्षयः 12_029E_0112 नदीं तां वितमां पुण्यामुपस्प्रष्टुं विचक्रमुः 12_029E_0113 ते तत्र भ्रष्टतपसो वितमायां जलं शुभम् 12_029E_0114 उपस्पृश्य महाराज जप्यमावर्तयंस्तदा 12_029E_0115 ततस्तद्गगनं रुद्धं सर्वैस्तैरृषिसत्तमैः 12_029E_0116 तपोबलं नरश्रेष्ठ दर्शयद्भिरसंशयम् 12_029E_0117 कश्चिदाकाशमाविश्य ज्वलद्धर्मेण केवलम् 12_029E_0118 अप्सरोभिस्तथा चान्ये पूताः स्वर्गगता द्विजाः 12_029E_0119 पुष्पवर्षैस्तथा चान्यैः पूज्यन्ते गुह्यकैरपि 12_029E_0120 केचिदाकाशमाविश्य दिव्यां चेष्टामकुर्वत 12_029E_0121 तथासीत्सुमहान्नादो हर्षात्तेषामरिंदम 12_029E_0122 अन्योन्यं पश्यतां तत्र हसतां च युधिष्ठिर 12_029E_0123 ते दृष्ट्वा बलमन्योन्यं धर्मस्य भरतर्षभ 12_029E_0124 तदेवं कथयन्तस्ते तीरे नद्यास्तथा विभो 12_029E_0125 तं तु दृष्ट्वा विदित्वा च धर्मलोपं महात्मनाम् 12_029E_0126 नारदः कुरुशार्दूल घट्टयंस्तन्त्रियुक्तकम् 12_029E_0127 अथ ते ऋषयः सर्वे गन्तुकामा नभस्तलम् 12_029E_0128 यथापूर्वममित्रघ्न अशक्ता गमनाय हि 12_029E_0129 अष्टाशीतिसहस्राणि मुनीनां भावितात्मनाम् 12_029E_0130 अशक्ता गमने राजंस्ततोऽन्योन्यमपश्यत 12_029E_0131 ते निरस्ता निरुत्साहा निराशा गमनं प्रति 12_029E_0132 तत्रैवासन्महाभाग भ्रष्टपक्षाः खगा इव 12_029E_0133 परस्परमुदैक्षन्त एवमुक्त्वा महर्षयः 12_029E_0134 किमिदं किं न्विदमिति धिक्कष्टमिति चापरे 12_029E_0135 ते वीक्षमाणाः कृपणाः स्वर्गे विगतचेतसः 12_029E_0136 अहंकारेण महता वसुधायां निपातिताः 12_029E_0137 मोहस्य वशमागम्य सर्व एव विचेतसः 12_029E_0138 न किंचिदभिजानन्ति धर्मस्य गमनस्य वा 12_029E_0139 यदा विमनसः सर्वे खगाः खात्पतिता इव 12_029E_0140 अथैतान्नारदोवाच हर्षादिदमथो वचः 12_029E_0141 किमुदीक्षथ मोहस्था नाकपृष्ठं यियासवः 12_029E_0142 दुर्लभोऽयं गुणो भूयो भवतां नष्टधर्मिणाम् 12_029E_0143 अहंकारेण महता नष्टो धर्मः सनातनः 12_029E_0144 एवं गते न पश्यामि स्वर्गं गन्तुं यथा पुरा 12_029E_0145 एते स्थ ऋषयः सर्वे पक्षहीनाः खगा इव 12_029E_0146 तेन धर्मातिलोपेन चिन्तितेन दुरात्मना 12_029E_0147 एते स्थ सर्वे संवृत्ता निराशा गमनं प्रति 12_029E_0148 नद्यास्तीरे शुभे पुण्ये धर्मं कुरुत यत्नतः 12_029E=0148 Colophon. 12_029E=0148 द्वैपायन उवाच 12_029E_0149 तस्य तद्वचनं श्रुत्वा ऋषयो दीनचेतसः 12_029E_0150 तं नारदमृषिश्रेष्ठं प्रह्वा भूत्वाथ तेऽब्रुवन् 12_029E_0151 पुनरस्मद्विधैर्भूयो नाकपृष्ठं तपोधन 12_029E_0152 अधिष्ठातुं कथं वापि न भवेद्धर्मसंकरः 12_029E_0153 तेषां तु वचनं श्रुत्वा नारदः पुनरब्रवीत् 12_029E_0154 मुहूर्तं ध्यानमास्थाय योगमागम्य वै शुभम् 12_029E_0155 अहंकारस्य जानीध्वमृषयो दारुणं बलम् 12_029E_0156 किमाशास्य तु पापस्य कर्मणश्चरितस्य वै 12_029E_0157 अहो फलमनार्यस्य दुष्कृतस्य महत्त्विदम् 12_029E_0158 यदेवं प्राप्यते दोषस्त्वहंकारो महर्षिभिः 12_029E_0159 क्व तद्वर्षसहस्राणि तप्तस्य तपसः फलम् 12_029E_0160 क्व तन्नष्टं पुरा त्विष्टं नियमः क्व च वै दमः 12_029E_0161 यदूर्ध्वबाहुभिः शान्तैः क्व नु तस्य फलं गतम् 12_029E_0162 यदर्थं चार्चिता देवाः पितरश्च तपोधनाः 12_029E_0163 क्व नु तस्य फलं विप्राः तपसोऽग्र्यस्य वै गतम् 12_029E_0164 एते कर्तव्यधर्माः स्थ पुनरेव यथा पुरा 12_029E_0165 एवं गते न पश्यामि गमनं वस्त्रिविष्टपम् 12_029E_0166 अहंकारप्रभावेण तेन संशयिता गतिः 12_029E_0167 अहमप्यनुगन्ता वै केवलेन तु कर्मणा 12_029E_0168 अनेन कारणेनाप्तमेवं संशयमात्मनि 12_029E_0169 तदियं प्रवरस्रोता नदी पुण्यजला शुभा 12_029E_0170 कर्तव्यो धर्म इह तु यदि नास्ति नभोगतिः 12_029E_0171 वायुभक्षा निराहारा नियता विजितेन्द्रियाः 12_029E_0172 इह धर्मं सुनिभृता भवन्तः कर्तुमर्हथ 12_029E_0173 इह देवेश्वरेणापि वासवेन महात्मना 12_029E_0174 धर्म उग्रः सुचरितो वितमायाः पुरोपरि 12_029E_0175 इह देवेन देव्या च रुद्रेण सुमहत्तपः 12_029E_0176 तप्तं वर्षसहस्राणि दिव्येन विधिना पुरा 12_029E_0177 इमां सरिद्वरां प्राप्य विष्णुनापि महात्मना 12_029E_0178 शुभं जलमुपस्पृश्य प्राप्तो दुस्तरसंक्षयः 12_029E_0179 एष प्रभावो धर्मज्ञा नद्या अस्या न संशयः 12_029E_0180 चरित्वेह ततः पुण्यं गमिष्यथ शुभां गतिम् 12_029E_0181 यदा विमनसः सर्वे परं दैन्यमुपागताः 12_029E_0182 सर्व एव महात्मानः ततस्तान्नारदोऽब्रवीत् 12_029E_0183 दैन्यमेतत्परित्यज्य सर्वकार्यावसादकम् 12_029E_0184 श्रोतुमर्हथ वै सर्वे प्रयतेनान्तरात्मना 12_029E_0185 यच्च वक्ष्यामि तत्कार्यं भवद्भिः कार्यसाधनम् 12_029E_0186 सर्वथा मानमुत्सृज्य विनयेन दमेन च 12_029E_0187 यदिदं वचनं मेऽद्य करिष्यथ तपोधनाः 12_029E_0188 इदं मुहूर्तमाकाशं यथापूर्वं गमिष्यथ 12_029E_0189 यदि मद्वचनं सर्वे यथोक्तमनुतिष्ठथ 12_029E_0190 अस्मिन्मुहूर्ते सर्वेषां कल्मषं नाशमेष्यति 12_029E_0191 अनृतं नोक्तपूर्वं मे मुनिरस्मि धृतव्रताः 12_029E_0192 मद्वचः श्रूयतां साधु नारदोऽस्मि तपोधनाः 12_029E_0193 धर्मो वस्त्यक्तमानानां स्वर्गश्चैव भविष्यति 12_029E_0194 इदं मुहूर्तं सर्वेषां मद्वाक्यं परिगृह्य तु 12_029E_0195 भावज्ञेयानि धर्म्याणि वाक्यानि सुहृदां सदा 12_029E_0196 क्रियतामविचारेण ममेदं वचनं हितम् 12_029E_0197 संवर्तस्य हितार्थाय यथावदिह लप्स्यथ 12_029E_0198 कथयिष्यामि वः सम्यक्सर्वेषामेव साधुषु 12_029E_0199 श्रुत्वा क्षमाक्षमं ज्ञात्वा यद्धितं तत्करिष्यथ 12_029E_0200 शाश्वतं च ध्रुवं चैव यथास्थानं गमिष्यथ 12_029E=0200 Colophon. 12_029E=0200 द्वैपायन उवाच 12_029E_0201 ते तस्य वचनं श्रुत्वा तदा ऋषिवरा नृप 12_029E_0202 हर्षेणोत्फुल्लनयनाः सर्व एव तदाभवन् 12_029E_0203 तं भृगुः प्रयतो भूत्वा देवर्षिं नारदं तदा 12_029E_0204 उवाच पुरुषश्रेष्ठ विस्मयाद्रुचिरं वचः 12_029E_0205 किं नु तद्दैवतं ब्रह्मन्व्रतं वा नियमोऽपि वा 12_029E_0206 यत्कृत्वा खेचरश्रेष्ठ नाकपृष्ठं लभेमहि 12_029E_0207 सर्वथा नैतदाश्चर्यं देवर्षे तव यन्मतम् 12_029E_0208 अस्माकमनुकम्पार्थं यत्त्वं वदसि धार्मिक 12_029E_0209 ततो वद हितं वाक्यं पापमेतत्प्रमार्जितम् 12_029E_0210 को वा स नियमो विप्र समाधेयो हि नः पुनः 12_029E_0211 तदेते वै वयं सर्वे ऋषयो मुनिसत्तम 12_029E_0212 बद्धाञ्जलिपुटाः प्रह्वास्तव साधो प्रसादने 12_029E_0213 तत्तु धर्मात्मनः श्रुत्वा भृगोर्वाक्यं महायशाः 12_029E_0214 कृताञ्जलिपुटांस्तांश्च ऋषीन्दृष्ट्वा महामुनिः 12_029E_0215 ततः प्रहस्य तद्वाक्यं नारदो मुनिसत्तमः 12_029E_0216 सर्वानेव समासीनानिदं वचनमब्रवीत् 12_029E_0217 हन्त वः कथयिष्यामि सर्व एव निबोधत 12_029E_0218 क्षमं चाप्यनुकूलं च स्वर्गाय च हिताय च 12_029E_0219 एष शैलवरे बालो मित्रावरुणसंभवः 12_029E_0220 अगस्त्यो नाम धर्मात्मा भास्करे तप आस्थितः 12_029E_0221 धैर्येण तपसा चैव धर्मेण च दमेन च 12_029E_0222 न तुल्यो विद्यते यस्य सर्वेषां भवतामपि 12_029E_0223 तं बालमुग्रतपसं धर्मात्मानमनिन्दितम् 12_029E_0224 अभिगच्छत संहृत्य ऋषयो मानमात्मनः 12_029E_0225 यदि मानं च मोहं च त्यक्त्वा दर्पं च केवलम् 12_029E_0226 अभिगच्छत तं बालं गमिष्यथ यथा पुरा 12_029E_0227 स ह्यर्क इव तेजस्वी भास्करे पर्वतोत्तमे 12_029E_0228 तपश्चरति लोकस्य स्वस्तिहेतोर्धृतव्रतः 12_029E_0229 न तुल्यस्तेजसा तस्य धर्मेण च दमेन च 12_029E_0230 उपतिष्ठत तं सर्वे वरदं मुनिपुंगवम् 12_029E_0231 ततस्तस्य वचः श्रुत्वा नारदस्य महात्मनः 12_029E_0232 हृष्टेन मनसा सर्वे तस्य वाक्यमधिष्ठिताः 12_029E_0233 नारदं ते तथेत्युक्त्वा सर्वे कृत्वा प्रदक्षिणम् 12_029E_0234 प्रसन्नमनसो वीर जग्मुस्ते भास्करं गिरिम् 12_029E_0235 ते तं गिरिवरं पुण्यं सर्वकालफलद्रुमम् 12_029E_0236 अधिरुह्य यतात्मानः सर्वतः प्रत्यलोकयन् 12_029E_0237 स तु पर्वतराजस्य भास्करस्यांशुमानिव 12_029E_0238 उपर्युपरि धर्मात्मा चरत्युग्रं तपः शुचिः 12_029E_0239 तं दृष्ट्वा विस्मिताः सर्वे ऋषयः शत्रुसूदन 12_029E_0240 तस्मान्नातर्कयंस्ते तद्यदुक्तं नारदेन वै 12_029E_0241 ततस्त्वभिगताः सर्वे तं बालमृषिसत्तमाः 12_029E_0242 अष्टाशीतिसहस्राणि प्रयतानि यतानि च 12_029E_0243 सर्वेषां वचनात्तेषां भृगुस्तत्र यतव्रतः 12_029E_0244 अब्रवीत्तं महात्मानं दीप्यमानः स्वतेजसा 12_029E_0245 अगस्त्य श्रेष्ठ साधूनां नित्यं सुचरितव्रत 12_029E_0246 श्रोतुमर्हसि धर्मज्ञ वचो मुनिवरात्मज 12_029E_0247 वयं दैवतसृष्टेन अहंकारेण मोहिताः 12_029E_0248 दममुत्सृज्य धर्मेण रागस्पृष्टा विमोहिताः 12_029E_0249 भवत्प्रसादादिच्छामो गन्तुमिष्टां शुभां गतिम् 12_029E_0250 अहंकारादिदग्धानां सर्वेषां शरणं भव 12_029E_0251 अष्टाशीतिसहस्राणि मोक्षयित्वा भवानिमान् 12_029E_0252 कल्मषादतिधर्मेण शश्वल्लोकानवाप्स्यसि 12_029E_0253 दानेनानेन धर्मस्य महर्षे मुनिसत्तम 12_029E_0254 आत्मानं च पितॄंश्चैव जीवलोकं च तारय 12_029E_0255 वयं त्वा प्रयताः सर्वे स्वर्गहेतोरुपस्थिताः 12_029E_0256 अष्टाशीतिसहस्राणि तारयेमानि तेजसा 12_029E_0257 वयं त्वभिगताः सर्वे भवतः स्वर्गकाङ्क्षिणः 12_029E_0258 आशया त्वत्सकाशाच्च काङ्क्षमाणाः शिवं पदम् 12_029E_0259 यथार्थं कुरु धर्मज्ञ ऋषीणामिह चागमम् 12_029E_0260 अर्हसे तेजसा स्वेन रक्षितुं शरणागतान् 12_029E=0260 Colophon. 12_029E=0260 द्वैपायन उवाच 12_029E_0261 स तानृषिगणान्दृष्ट्वा अगस्त्यः शरणागतान् 12_029E_0262 बद्धाञ्जलिपुटान्सर्वान्प्रहृष्टवदनोऽभवत् 12_029E_0263 प्रत्यर्चयित्वा सर्वान्वै विनयेनोपगम्य च 12_029E_0264 कृताञ्जलिरुवाचेदं सर्वान्स ऋषिसत्तमान् 12_029E_0265 सुस्वागतं वो भवतु साधूनां सर्वशस्त्विह 12_029E_0266 स्वमाश्रमपदं तावदृषीणां भवतामिदम् 12_029E_0267 ततस्तेष्वर्हतः कृत्वा स चातिथिविधिं द्विजः 12_029E_0268 उपविश्य यथान्यायं प्रश्रयावनतः स्थितः 12_029E_0269 अगस्त्यस्तांस्ततः सर्वान्कृताञ्जलिरभाषत 12_029E_0270 नमो भगवतामस्तु सर्वेषामेव वः समम् 12_029E_0271 पुत्रोऽहं भवतां साधु शिष्यो वा प्रणतोऽब्रुवम् 12_029E_0272 का शक्तिर्मम बालस्य मुनेरकृतकर्मणः 12_029E_0273 भवतामभयं दातुं स्वर्गं प्रापयितुं तथा 12_029E_0274 मुनेः कर्तव्यधर्मोऽयं केवलं किंचिदेव हि 12_029E_0275 नाम धर्म इति श्रुत्वा किंचिन्नियमवानहम् 12_029E_0276 कुतो धर्मः कुतः पुण्यं कुतो दानं कुतो दमः 12_029E_0277 येन दद्यामहं धर्मं भवतां स्वर्गकाङ्क्षिणाम् 12_029E_0278 प्रसीदत न मे रोषं यूयं वै कर्तुमर्हथ 12_029E_0279 संभावयामि नात्मानं येन दद्यामहोऽभयम् 12_029E_0280 तदेतद्वचनं श्रुत्वा मुनेस्तस्य महात्मनः 12_029E_0281 चक्रुस्ते गमने बुद्धिं तामेव वितमां तदा 12_029E_0282 ततस्त्वगस्त्यः सहसा तानुवाच धृतव्रतः 12_029E_0283 अष्टाशीतिसहस्राणि ऋषीणां भावितात्मनाम् 12_029E_0284 शिरस्यञ्जलिना बालः प्रणम्य शिरसा ह्यपि 12_029E_0285 इदं वचनमिष्टात्मा सर्वानेव तदाब्रवीत् 12_029E_0286 न गन्तव्यमलं तावत्सर्वैरृषिगणैरितः 12_029E_0287 दास्यामि यदि शक्ष्यामि स्वर्गीयं भवतां वचः 12_029E_0288 गमिष्यथ यथापूर्वं यदि धर्मो भविष्यति 12_029E_0289 मुहूर्तं स्थीयतां तावद्यावत्तावदुपस्पृशे 12_029E_0290 स गत्वा वितमां पुण्यामृषिस्त्वरितमात्मवान् 12_029E_0291 यथाविधि उपस्पृश्य ततस्त्वभ्याजगाम ह 12_029E_0292 ततः पूर्वां दिशं धीमानधिष्ठाय कृताञ्जलिः 12_029E_0293 हृष्टेन मनसोवाच स्थितो ह्यूर्ध्वमुदङ्मुखः 12_029E_0294 यद्यस्ति सुकृतं किंचिद्देवता वा सुपूजिताः 12_029E_0295 अष्टाशीतिसहस्राणि यान्त्वेतानि यथा पुरा 12_029E_0296 ध्रुवाय चास्तु सर्वेषां स्वर्गं स्थानं महात्मनाम् 12_029E_0297 मम सत्येन तपसा नियमेन दमेन च 12_029E_0298 एतस्य वचनस्यान्ते ततस्तु भरतर्षभ 12_029E_0299 अष्टाशीतिसहस्राणि मुनीनां पुण्यकर्मणाम् 12_029E_0300 स्वर्गमारुरुहुस्तानि मुदितानि यथा पुरा 12_029E_0301 वचनं श्रूयते तत्र साधु साध्वित्यनन्तरम् 12_029E_0302 साधु पुत्र सुपुत्रस्त्वं मित्रस्य सुधृतव्रत 12_029E_0303 साधु सत्त्ववतां श्रेष्ठ साधु सत्यवतां वर 12_029E_0304 साधु दानमिदं पुण्यं साधु ब्रह्मण्यता च ते 12_029E_0305 त्वत्प्रसादाद्वयं सर्वे नाकपृष्ठमिदं क्षणात् 12_029E_0306 प्राप्तवन्तो यथापूर्वमहो दानं तवाक्षयम् 12_029E_0307 नेदुर्दुन्दुभयः स्वर्गे अहो दानफलस्य वै 12_029E_0308 घुष्यते चाप्यहो दानं त्रिभिर्लोकैर्महामुने 12_029E_0309 देवा महोरगा यक्षा गन्धर्वाः सिद्धचारणाः 12_029E_0310 अगस्त्यं पुरुषश्रेष्ठं पुष्पवर्षैरवाकिरन् 12_029E_0311 गन्धर्वा गीतघोषेण विचित्रैर्वादितैस्तथा 12_029E_0312 अहो दानं घोषयन्तो अगस्त्यं पूजयन्ति वै 12_029E_0313 ऊर्वशी मेनका रम्भा श्यामा काली तथैव च 12_029E_0314 रामा योजनगन्धा च गन्धकाली तथैव च 12_029E_0315 वराप्सरा ह्यनृत्यन्त अगस्त्यं भरतर्षभ 12_029E_0316 अहो दानं घोषयन्ति शतशश्चैव मानद 12_029E_0317 मनोरमं सुसंहृष्टा देवगन्धर्वपन्नगाः 12_029E_0318 घोषयन्तो महानादमगस्तेर्मुदितास्तदा 12_029E_0319 तिष्ठन्त्यभिमुखाः स्वर्गं साधु साध्वित्यथोऽब्रुवन् 12_029E_0320 ध्रुवं ते चाप्यहो दानं तस्य लोकास्त्रयस्तदा 12_029E_0321 दिव्यपुष्पधरा मेघाः सर्वतः समुपस्थिताः 12_029E_0322 ववृषुः पुष्पवर्षाणि अगस्त्यस्याश्रमं प्रति 12_029E_0323 एवं तदा महाराज अगस्तेः साधुवादिनः 12_029E_0324 घुष्यते चाप्यहो दानं सर्वतो भरतर्षभ 12_029E=0324 Colophon. 12_029E=0324 द्वैपायन उवाच 12_029E_0325 अहो दाने घुष्यमाणे ब्रह्मर्षेस्तस्य वै तदा 12_029E_0326 नारदः परमाश्चर्यमद्भुतं प्रतिवीक्ष्य तत् 12_029E_0327 स तस्माद्वितमातीरादुत्थाय मुनिपुंगवः 12_029E_0328 हर्षेण महता युक्तो भास्करं गिरिमारुहत् 12_029E_0329 सोऽधिरुह्य महाप्राज्ञ पश्यते बालकं मुनिम् 12_029E_0330 निर्विकारं तदासीनं धैर्येण महतान्वितम् 12_029E_0331 तं दृष्ट्वा नारदो बालमगस्त्यं मुनिसत्तमम् 12_029E_0332 देवर्षिर्वर्धयामास हर्षादमरसंनिभम् 12_029E_0333 दिष्ट्या वर्धसि धर्मज्ञ ध्रुवाय मुनिसत्तम 12_029E_0334 भवता विजिता लोका हितकाम महामुने 12_029E_0335 अष्टाशीतिसहस्राणि प्रापयित्वा नभस्तलम् 12_029E_0336 तदेतद्भवतावाप्तं महादानं महोदयम् 12_029E_0337 नैतदिन्द्रादिभिर्देवैरवाप्तमृषिभिर्न च 12_029E_0338 यत्त्वयाद्य महाप्राज्ञ प्राप्तं बालेन केवलम् 12_029E_0339 स्वर्गीयमेतद्धर्मज्ञ ध्रुवाय मुनिसत्तम 12_029E_0340 भवता विजिता लोकाः सर्वलोकहितैषिणा 12_029E_0341 कर्तव्यो बहुलश्चैव त्वया धर्मो ह्यसंशयम् 12_029E_0342 भवानस्मिन्युगे पूर्वे ऋषिरेको गुणैः स्मृतः 12_029E_0343 भविष्यसि महाप्राज्ञ ध्रुवः शाश्वत अव्ययः 12_029E_0344 तस्य तद्वचनं श्रुत्वा नारदस्य महात्मनः 12_029E_0345 अभिवाद्य यथान्यायमिदं वचनमब्रवीत् 12_029E_0346 भगवन्केवलं बाल्यादवाप्तं तपसा विभो 12_029E_0347 मयाद्य कथमप्युक्तं कृते तेषां महात्मनाम् 12_029E_0348 ते गताः सहसा सर्वे वचनान्मम नारद 12_029E_0349 नाकपृष्ठं महात्मानः स हि धर्मः समार्जितः 12_029E_0350 अगस्त्यवचनं श्रुत्वा नारदो भरतर्षभ 12_029E_0351 उवाच परमप्रीतस्तद्वाक्यमभिपूजयन् 12_029E_0352 किं नाम बुध्यसेऽऽत्मानमगस्ते पूर्वनिर्जितान् 12_029E_0353 लोकांस्त्वया महाप्राज्ञ धर्मेण महता चिरम् 12_029E_0354 भवानेको मुनिः पूर्वं वृषभो नाम नामतः 12_029E_0355 यदा च वर्षकोटी वै युगमासीन्महाव्रत 12_029E_0356 दिव्यसंकल्पकं नाम पूर्वकल्पे कृते युगे 12_029E_0357 यदा द्वीपान्समुद्रांश्च पर्वतांश्च वनानि च 12_029E_0358 विष्णुः संकल्पयामास सहितः पद्मयोनिना 12_029E_0359 तदापि हि भवाञ्जातः सलिलाद्धि स्वयं प्रभो 12_029E_0360 पुष्कराच्च यथा ब्रह्मा यथा तोयाच्च पावकः 12_029E_0361 तथा त्वमपि धर्मज्ञ स्वयंभूः सलिलोद्भवः 12_029E_0362 एवं हि कथयामास वरदः पद्मसंभवः 12_029E_0363 तव सर्वं महाप्राज्ञ पूर्वजन्म तपोमयम् 12_029E_0364 तन्न ते ज्ञानसंज्ञेयस्तव जन्म प्रबुध्यताम् 12_029E=0364 अगस्त्य उवाच 12_029E_0365 यथा तथास्तु भगवन्दिष्ट्या ते ऋषयो गताः 12_029E_0366 दिष्ट्या ते न वृथा सत्या भगवन्वागुदाहृता 12_029E_0367 अहंकारकृतं मन्ये न च सत्यं ममान्यथा 12_029E_0368 न स्मराम्यनृतं तात कदाचिदपि भाषितम् 12_029E=0368 Colophon. 12_029E=0368 व्यास उवाच 12_029E_0369 युधिष्ठिर महाप्राज्ञ श्रूयतां परमाद्भुतम् 12_029E_0370 यच्छ्रुत्वा मनुजश्रेष्ठ कल्मषं नाशमेष्यति 12_029E_0371 भविष्यति न दुःस्वप्नः पापं न प्रभविष्यति 12_029E_0372 नित्यं स्वस्तिकरं धन्यं पुत्रपौत्रे भविष्यति 12_029E_0373 भविष्यति महाराज जीवलोकेऽप्यनामयम् 12_029E_0374 तदिदं कथयिष्यामि कुन्तीपुत्र निबोध मे 12_029E_0375 पुरा द्वादशवर्षेण यदवाप्तमगस्तिना 12_029E_0376 स कदाचिन्महाराज महात्मा कुम्भसंभवः 12_029E_0377 उपवासस्य महतः समाप्तौ नियतव्रतः 12_029E_0378 उपविष्टः शुचिः स्नातः समाप्तौ सुधृतव्रतः 12_029E_0379 ततस्तु सहसा ह्येव उत्पपात महातपाः 12_029E_0380 स जगाम तदाकाशं वायुनेव समुद्धतः 12_029E_0381 देवगन्धर्वचरितां गतिं सिद्धनिषेविताम् 12_029E_0382 स सिद्धचारणाकीर्णां विद्याधरनिषेविताम् 12_029E_0383 प्राप्यान्तरिक्षं भगवान्किं स्वित्किमिति चाब्रवीत् 12_029E_0384 स सप्तमपथं गत्वा पवनस्य महातपाः 12_029E_0385 स जगाम तदाकाशं वायुनेव समुद्धतः 12_029E_0386 देवगन्धर्वचरितां गतिं सिद्धनिषेविताम् 12_029E_0387 पश्यते विमलाः सर्वा दिशो दश नृपोत्तम 12_029E_0388 विमानानि च देवानां पर्वतांश्च वनानि च 12_029E_0389 महानुभावान्यक्षांश्च सर्वतः प्रविलोकयन् 12_029E_0390 देवतानां निकेतानि दिव्यानि भवनानि च 12_029E_0391 गन्धर्वनगरं चैव तत्र तत्रान्ववैक्षत 12_029E_0392 सप्तद्वीपवतीं रम्यां बहुपर्वतशोभिताम् 12_029E_0393 पट्टणागारकीर्णां च चतुःसागरमण्डिताम् 12_029E_0394 सोऽपश्यत महीं रम्यामगस्त्यो भरतर्षभ 12_029E_0395 दिव्येन चक्षुषा राजन्दैवतानि च भारत 12_029E_0396 ततस्त्वाकाशमाविश्य सप्तवायुपथां गतिम् 12_029E_0397 अगस्त्यो नीयते राजन्धर्मेण भरतर्षभ 12_029E_0398 स पश्यति नभो दीप्तं ज्वालार्चिर्भिर्निरन्तरम् 12_029E_0399 धूमान्धकारसंछन्नं प्रदीप्तवनसंनिभम् 12_029E_0400 तं दृष्ट्वा व्यथितस्त्वासीत्स तदा कुम्भसंभवः 12_029E_0401 किमेतदिति चाविग्नश्चक्रे संस्थामवस्थिताम् 12_029E_0402 ततस्तु सहसागत्य दैवतं पुरुषाकृति 12_029E_0403 तस्थौ वै पार्श्वतस्तस्य अगस्त्यस्य कृताञ्जलिः 12_029E_0404 स तु तं प्रश्रयादेव उपसंगम्य चाब्रवीत् 12_029E_0405 अगस्त्यः प्रयतो नित्यं शुचिना चैव चेतसा 12_029E_0406 ब्राह्मणोऽस्मि महाभाग कथमभ्यागतो नभः 12_029E_0407 ततः प्रदीप्तमालोक्य शङ्कितः साधु कथ्यताम् 12_029E_0408 सशरीरतया नेदं विदितं मे यथाविधम् 12_029E_0409 ततोऽस्मि व्यथितो देव तत्प्रसीद वदस्व मे 12_029E_0410 एवं पृष्टं तदा राजन्मुनिना दैवतं तु तत् 12_029E_0411 सत्कृत्य वचनं तस्य ततो वचनमब्रवीत् 12_029E_0412 अवगच्छाम्यगस्त्य त्वामृषिं परमधार्मिकम् 12_029E_0413 सशरीरमनुप्राप्तमतोऽहं समुपस्थितः 12_029E_0414 इदं खलु नभः सर्वमग्निरेव धृतव्रत 12_029E_0415 ततो ज्योतिषमित्युक्तं कारणेन न संशयः 12_029E_0416 ज्योतींष्येतास्तारका वै नक्षत्राणि ग्रहांस्तथा 12_029E_0417 नित्यं तापयते चापि सहस्रार्चिर्दिवाकरः 12_029E_0418 इदं तु दहनाकारं यत्पश्यसि धृतव्रत 12_029E_0419 स्वर्गस्तत्र महातेजा दाहनं पावकस्य च 12_029E_0420 तत्रार्चिष्मान्हुतवहो लोकत्रयचरो महान् 12_029E_0421 स्वयमग्निः स्थितो विप्र अतो दीप्तमिदं नभः 12_029E_0422 अत्रस्थमभिगच्छन्ति देवाः सर्षिगणास्तदा 12_029E_0423 हुताशनं महाभागं वरदं च स्वयंप्रभम् 12_029E_0424 अत्रस्थं वरदं देवं सर्वदेवनमस्कृतः 12_029E_0425 अधिगच्छति देवानां शान्त्यर्थं मधुसूदनः 12_029E_0426 अत्रस्थं दैवतैर्ब्रह्म देवलोकश्च निर्मितः 12_029E_0427 पर्वताश्च समुद्राश्च द्वीपाश्च सरितस्तथा 12_029E_0428 एतत्तत्प्रथमं स्थानमग्नेस्त्रैलोक्यपूजितम् 12_029E_0429 प्रदीप्तं यत्त्वमालोक्य शङ्कितोऽभूर्द्विजोत्तम 12_029E_0430 तदेतन्निर्विशङ्कस्त्वं मुने प्रविश मा व्यथाः 12_029E_0431 नेदं धर्मात्मना दीप्तं नभः पवनशीतलम् 12_029E_0432 तस्य तद्वचनं श्रुत्वा दैवतस्य धृतव्रतः 12_029E_0433 सत्कृत्य तदसंमोहाद्विवेश स मुनिर्नभः 12_029E_0434 स पश्यमानस्तत्रस्थान्देवानृषिगणांस्तथा 12_029E_0435 जगाम दृश्यमानश्च पूज्यमानश्च तैरपि 12_029E_0436 स तन्नभो महातेजा विवेश हिमशीतलम् 12_029E_0437 महर्षिर्दैवताकीर्णं पद्मैरिव जलाशयम् 12_029E_0438 तत्रस्थानि विमानानि दैवतानां ददर्श च 12_029E_0439 सध्वजानि पताकाश्च सविमानांश्च तोरणान् 12_029E_0440 गन्धर्वांश्चैव धर्मात्मा प्रनृत्तांश्चाप्सरोगणान् 12_029E_0441 सोऽपश्यत महातेजास्तस्मिन्हौताशने ह खे 12_029E=0441 Colophon. % After 12.315.22, Kumbh. ed. Cv. ins.: 12_030_0001 उवाच च महाप्राज्ञं नारदं पुनरेव हि 12_030_0002 मलं पृथिव्या बाह्लीका इत्युक्तमधुना त्वया 12_030_0003 कीदृशाश्चैव बाह्लीका ब्रूहि मे वदतां वर 12_030=0003 नारद उवाच 12_030_0004 अस्यां पृथिव्यां चत्वारो देशाः पापजनैर्वृताः 12_030_0005 युगंधरस्तु प्रथमस्तथा भूतिलकः स्मृतः 12_030_0006 अच्युतच्छल इत्युक्तस्तृतीयः पापकृत्तमः 12_030_0007 चतुर्थस्तु महापापो बाह्लीक इति संज्ञितः 12_030_0008 मृगोष्ट्रगर्दभक्षीरं पिबन्त्यस्य युगंधरे 12_030_0009 एकवर्णास्तु दृश्यन्ते जना वै ह्यच्युतस्थले 12_030_0010 मेहन्ति च मलं पापा विसृजन्ति जलेषु वै 12_030_0011 नित्यं भूतिलकेऽत्यन्नं तज्जलं च पिबन्ति च 12_030_0012 हरिबाह्यास्तु वाहीका न स्मरन्ति हरिं क्वचित् 12_030_0013 ऐहलौकिकमोक्षं ते मांसशोणितवर्धनाः 12_030_0014 वृथा जाता भविष्यन्ति बाह्लीका इति विश्रुताः 12_030_0015 पुष्कराहारनिरताः पिशाचा यदभाषत 12_030_0016 मुसुण्ठीं परिगृह्योग्रां तच्छृणुष्व महामुने 12_030_0017 ब्राह्मणीं बहुपुत्रां तां पुष्करे स्नातुमागताम् 12_030_0018 युगंधरे पयः पीत्वा ह्युचिता ह्यच्युतस्थले 12_030_0019 तथा भूतिलके स्नात्वा बाह्लीकांश्च निरीक्ष्य वै 12_030_0020 आगतासि तथा स्नातुं कथं स्वर्गं न गच्छसि 12_030_0021 इत्युक्त्वा ब्राह्मणीभाण्डं पोथयित्वा मुसुण्ठिना 12_030_0022 उवाच क्रोधताम्राक्षी पिशाची तीर्थपालिका 12_030_0023 एतत्तु ते दिवा वृत्तं रात्रौ वृत्तमथान्यथा 12_030_0024 गच्छ बाह्लीकसंसर्गादशुचित्वं न संशयः 12_030_0025 यद्द्विषन्ति महात्मानं न स्मरन्ति जनार्दनम् 12_030_0026 न तेषां पुण्यतीर्थेषु गतिः संसर्गिणामपि 12_030_0027 उद्युक्ता ब्राह्मणी भीता प्रतियाता सुतैः सह 12_030_0028 स्वदेहस्था जजापैवं सपुत्रा ध्यानतत्परा 12_030_0029 अनन्तस्य हरेः शुद्धं नाम वै द्वादशाक्षरम् 12_030_0030 वत्सरत्रितये पूर्णे ब्राह्मणी पुनरागता 12_030_0031 सपुत्रा पुष्करद्वारं पिशाच्याह तथागतम् 12_030_0032 नमस्ते ब्राह्मणि शुभे पूताहं तव दर्शनात् 12_030_0033 कुरु तीर्थाभिषेकं च सपुत्रा पापवर्जिता 12_030_0034 हरेर्नाम्ना च मां साध्वी जलेन स्प्रष्टुमर्हसि 12_030_0035 इत्युक्ता ब्राह्मणी हृष्टा पुत्रैः सह शुभव्रता 12_030_0036 जलेन प्रोक्षयामास द्वादशाक्षरसंयुतम् 12_030_0037 तत्क्षणादभवच्छुद्धा पिशाची दिव्यरूपिणी 12_030_0038 अप्सरा ह्यभवद्दिव्या गता स्वर्लोकमुत्तमम् 12_030_0039 ब्राह्मणी चैव कालेन वासुदेवपरायणा 12_030_0040 सपुत्रा चागता स्थानमच्युतस्य परं शुभम् 12_030_0041 एतत्ते कथितं विद्वन्मुने कालोऽयमागतः 12_030_0042 गमिष्येऽहं महाप्राज्ञ आगमिष्यामि वै पुनः 12_030_0043 इत्युक्त्वा स जगामाथ नारदो वदतां वरः 12_030_0044 द्वैपायनस्तु भगवांस्तच्छ्रुत्वा मुनिसत्तमात् % D7 T G1-3.6 ins. after 12.326.93: Kumbh. ed. % after 12.326.92: 12_031_0001 ततः कलियुगस्यादौ भूत्वा राजतरुं श्रितः 12_031_0002 भाषया मागधेनैव धर्मराजगृहे वदन् 12_031_0003 काषायवस्त्रसंवीतो मुण्डितः शुक्लदन्तवान् 12_031_0004 शुद्धोदनसुतो बुद्धो मोहयिष्यामि मानवान् 12_031_0005 शूद्राः श्राद्धेषु भोज्यन्ते मयि बुद्धत्वमागते 12_031_0006 भविष्यन्ति नराः सर्वे मुण्डाः काषायसंवृताः 12_031_0007 अनध्याया भविष्यन्ति विप्राश्चाग्निविवर्जिताः 12_031_0008 अग्निहोत्राणि सीदन्ति गुरुपूजा च नश्यति 12_031_0009 न शृण्वन्ति पितुः पुत्रा न स्नुषा नैव मातरः 12_031_0010 न मित्रं न कलत्रं वा वर्तते ह्यधरोत्तमम् 12_031_0011 एवं भूतं जगत्सर्वं श्रुतिस्मृतिविवर्जितम् 12_031_0012 भविष्यति कलौ नग्नो ह्यशुद्धो वर्णसंकरः 12_031_0013 तेषां सकाशाद्धर्मज्ञा देवब्रह्मद्विषो नराः 12_031_0014 भविष्यन्ति ह्यशुद्धाश्च न्यायच्छलविभाषिणः 12_031_0015 ये नग्नधर्मश्रोतारस्ते समाः पापनिश्चयैः 12_031_0016 तस्मादेते न संभाष्या न स्प्रष्टव्या हितार्थिभिः 12_031_0017 उपवासत्रयं कुर्यात्तत्संसर्गविशुद्धये 12_031_0018 ततः कलियुगस्यान्ते ब्राह्मणो हरिपिङ्गलः 12_031_0019 कल्किर्विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः 12_031_0020 सहाया ब्राह्मणाः सर्वे तैरहं सहितः पुनः 12_031_0021 म्लेच्छानुत्सादयिष्यामि पाषण्डांश्चैव सर्वशः 12_031_0022 पाषण्डिषट्कान्हत्वा वै तत्रान्तःप्रलये ततः 12_031_0023 अहं पश्चाद्भविष्यामि यज्ञेषु निरतः सदा % K1.2.4.6 B0.6-9 Da3.a4 Dn1.n4 Ds D2.3.5.7.8 T % G1-3.6 Kumbh. ed. ins. after 12.331.1: V1 % after 6: 12_032_0001 सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् 12_032_0002 न तथा फलदं सौते नारायणकथा यथा 12_032_0003 पाविताङ्गाः स्म संवृत्ताः श्रुत्वेममादितः कथाम् 12_032_0004 नारायणाश्रयां पुण्यां सर्वपापप्रमोचनीम् 12_032_0005 दुर्दर्शो भगवान्देवः सर्वलोकनमस्कृतः 12_032_0006 देवैः सब्रह्मकैः कृत्स्नैरन्यैश्चैव महर्षिभिः 12_032_0007 दृष्टवान्नारदो यत्र देवं नारायणं हरिम् 12_032_0008 नूनमेतद्ध्यनुमतं तस्य देवस्य सूतज 12_032_0009 यद्दृष्टवाञ्जगन्नाथमनिरुद्धतनौ स्थितम् 12_032_0010 यत्प्राद्रवत्पुनर्भूयो नारदो देवसत्तमौ 12_032_0011 नरनारायणौ द्रष्टुं कारणं तद्ब्रवीहि मे 12_032=0011 सूत उवाच 12_032_0012 तस्मिन्यज्ञे वर्तमाने राज्ञः पारिक्षितस्य वै 12_032_0013 कर्मान्तरेषु विधिवद्वर्तमानेषु शौनक 12_032_0014 कृष्णद्वैपायनं व्यासमृषिं वेदनिधिं प्रभुम् 12_032_0015 परिपप्रच्छ राजेन्द्रः पितामहपितामहम् 12_032=0015 जनमेजय उवाच 12_032_0016 श्वेतद्वीपान्निवृत्तेन नारदेन सुरर्षिणा 12_032_0017 ध्यायता भगवद्वाक्यं चेष्टितं किमतः परम् 12_032_0018 बदर्याश्रममागम्य समागम्य च तावृषी 12_032_0019 कियन्तं कालमवसत्कां कथां पृष्टवांश्च सः