% Mahabharata: supplementary passages - Striparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 11, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 11*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 11*0001_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % 11.1.8 % For 8d, S subst.: 11*0002_01 ये चान्येऽनुचरा हताः 11*0002_02 प्रेतकार्याणि सर्वाणि कारयस्व नराधिप % 11.1.23 % After 23, K3 Ñ1 % B Dn D1.3.4.6.7.9 ins.: 11*0003_01 असिनैवैकधारेण स्वबुद्ध्या तु विचेष्टितम् 11*0003_02 प्रायशोऽवृत्तसंपन्नाः सततं पर्युपासिताः % 11.1.25 % After 25ab, N (Ś2 K4 % D8 missing) ins.: 11*0004_01 द्रोणस्य च महाराज कृपस्य च शरद्वतः 11*0004_02 कृष्णस्य च महाबाहो नारदस्य च धीमतः 11*0004_03 ऋषीणां च तथान्येषां व्यासस्यामिततेजसः % After 25, Ś1 K (K4 missing) Ñ1 B1.2.4 Dn2 % D1-4.6.7.9 ins.: 11*0005_01 अल्पबुद्धिरहंकारी नित्यं युद्धमिति ब्रुवन् 11*0005_02 क्रूरो दुर्मर्षणो नित्यमसंतुष्टश्च वीर्यवान् 11*0005_03 श्रुतवानसि मेधावी सत्यवांश्चैव नित्यदा 11*0005_04 न मुह्यन्तीदृशाः सन्तो बुद्धिमन्तो भवादृशाः % 11.2.2 % For 2cd, % Ñ1 B D (except D2; D8 missing) S subst.: 11*0006_01 एषा वै सर्वसत्त्वानां लोकेश्वर परा गतिः % 11.2.5 % After 5, K3 Ñ1 B D % (except D2; D8 missing) ins.: 11*0007_01 अभावादीनि भूतानि भावमध्यानि भारत 11*0007_02 अभावनिधनान्येव तत्र का परिदेवना 11*0007_03 न शोचन्मृतमन्वेति न शोचन्म्रियते नरः 11*0007_04 एवं सांसिद्धिके लोके किमर्थमनुशोचसि 11*0007_05 कालः कर्षति भूतानि सर्वाणि विविधान्युत 11*0007_06 न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम 11*0007_07 यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः 11*0007_08 तथा कालवशं यान्ति भूतानि भरतर्षभ 11*0007_09 एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् 11*0007_10 यस्य कालः प्रयात्यग्रे तत्र का परिदेवना % 11.2.11 % After 11, N (Ś2 K4 D8 missing) % ins.: 11*0008_01 शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः 11*0008_02 हूयमानाञ्शरांश्चैव सेहुस्तेजस्विनो मिथः 11*0008_03 एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम् 11*0008_04 न युद्धादधिकं किंचित्क्षत्रियस्येह विद्यते 11*0008_05 क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः 11*0008_06 आशिषः परमाः प्राप्ता न शोच्याः सर्व एव हि 11*0008_07 आत्मानमात्मनाश्वास्य मा शुचः पुरुषर्षभ 11*0008_08 नाद्य शोकाभिभूतस्त्वं कार्यमुत्स्रष्टुमर्हसि % 11.2.14 % After 14, N (Ś2 K4 D8 missing) ins.: 11*0009_01 कालः पचति भूतानि कालः संहरते प्रजाः 11*0009_02 कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः % 11.2.18 % After 18ab, B1.4 S ins.: 11*0010_01 अलब्धलाभाः क्लिश्यन्ते लब्धलाभानुपातिनः % 11.2.23 % After 23, N (Ś2 K4 D8 missing) ins.: 11*0011_01 येन येन शरीरेण यद्यत्कर्म करोति यः 11*0011_02 तेन तेन शरीरेण तत्तत्फलमुपाश्नुते 11*0011_03 आत्मैव ह्यात्मनो मित्रमात्मैव रिपुरात्मनः 11*0011_04 आत्मैव ह्यात्मनः साक्षी कृतस्यापकृतस्य च 11*0011_05 शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा 11*0011_06 कृतं भवति सर्वत्र नाकृतं भुज्यते क्वचित् 11*0011_07 न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु 11*0011_08 मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः % 11.3.4 % After 4, N (Ś2 K4 D8 missing) % ins.: 11*0012_01 यदा प्राज्ञाश्च मूढाश्च धनवन्तोऽथ निर्धनाः 11*0012_02 सर्वे पितृवशं प्राप्य स्वपन्ति विगतज्वराः 11*0012_03 निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धनैः 11*0012_04 किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः 11*0012_05 येन प्रत्यवगच्छेयुः कुलरूपविशेषणम् 11*0012_06 कस्मादन्योन्यमिच्छन्ति विप्रलब्धधियो नराः % 11.3.16 % For 16cd, Ś1 K (K4 missing) D2.5 subst., while % B1.2.4 ins. after 16cd: 11*0013_01 ज्ञानयोगेन महता समुत्तीर्णा महर्षयः % 11.4.2 % After 2, B1.4 ins.: 11*0014_01 ततस्तु वायुवेगेन कललं किंचिदन्तरम् % 11.4.8 % After 8, N (Ś2 K4 % D8 missing) ins.: 11*0015_01 तदा न वेत्ति चैवायं प्रकुर्वन्साध्वसाधुनी % K3 Ñ1 B D (except D2; D8 missing) cont.: % while S ins. after 8 (cf. v.l. 10): 11*0016_01 तथैव परिरक्ष्यन्ति ये ध्यानपरिनिष्ठिताः % 11.4.13 % Ñ1 B Dn % D1.3-7.9 S ins. after 13: K3, after the second occur- % rence of 13cd: 11*0017_01 यदा प्राज्ञाश्च मूढाश्च धनवन्तोऽथ निर्धनाः 11*0017_02 कुलीनाश्चाकुलीनाश्च मानिनोऽथाप्यमानिनः 11*0017_03 सर्वे पितृवनं प्राप्ताः स्वपन्ति विगतत्वचः 11*0017_04 निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धनैः 11*0017_05 किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः 11*0017_06 येन प्रत्यवगच्छेयुः कुलरूपविशेषणम् 11*0017_07 यदा सर्वे समं न्यस्ताः स्वपन्ति धरणीतले 11*0017_08 कस्मादन्योन्यमिच्छन्ति प्रलब्धुमिह दुर्बुधाः 11*0017_09 प्रत्यक्षं च परोक्षं च यो निशम्य श्रुतिं त्विमाम् % 11.5.4 % After 4ab, K1.2 % D4.5 ins.: 11*0018_01 पिशितादैरतिभयैर्महोग्राकृतिभिस्तथा % 11.5.5 % Ś1 K0-3.5 B4 % D2.5 subst. for 5cd: D6 (before corr.).7 ins. after % 5cd: 11*0019_01 वेपथुश्चाभवद्गात्रे रोमहर्षश्च भारत % 11.5.13 % For 13ab, T1 G1 subst.: T2 ins. % after 12: 11*0020_01 तथा तत्रैव चायातो दन्ती दळितपर्वतः % On the other hand, K0 (marg.).3 Dn2 D1.3-7.9 % ins. after 13ab: 11*0021_01 कूपमध्ये महानागमपश्यत महाबलम् % 11.6.12 % K1.2 % Dn2 D1.3.4.5(?).6 ins. after 12: D2 (om. 12) % ins. after 11: 11*0022_01 शतात्सहस्राल्लक्षाद्वा निर्वेदो यस्य जायते 11*0022_02 मोहयन्ति भृशं कामा मन्दानां विषयैषिणाम् % 11.7.14 % K1.2 D1.2.4 ins. after the repetition of 14cd: % K3, after 14ab: Dn1 D6.7 after 15ab: Dn2 D3, % after 14cd: D5, after the repetition of 14ab: D9 % (om. line 1), after 14: 11*0023_01 भ्रममाणा न मुह्यन्ति संसारे न भ्रमन्ति ते 11*0023_02 संसारे भ्रमतां राजन्दुःखमेतद्धि जायते 11*0023_03 तस्मादस्य निवृत्त्यर्थं यत्नमेवाचरेद्बुधः 11*0023_04 उपेक्षा नात्र कर्तव्या शतशाखः प्रवर्धते 11*0023_05 यतेन्द्रियो नरो राजन्क्रोधलोभनिराकृतः 11*0023_06 संतुष्टः सत्यवादी यः स शान्तिमधिगच्छति % 11.7.17 % K3 Ñ1 B Dn D1.4.6.7.9 Cd ins. after % 17 (K3 after 23*: D3 [om. 17] after 16ab): 11*0024_01 ज्ञानौषधमवाप्येह दूरपारं महौषधम् 11*0024_02 छिन्द्याद्दुःखमहाव्याधिं नरः संयतमानसः % 11.7.18 % After 18, B ins. (B3 after % 18ab): 11*0025_01 तथात्ममातृपुत्रादिर्न दुःखानि व्यपोहति % 11.7.20 % After 20, K0 m.3 Ñ1 B Dn D1.3-7.9 % ins. (K3 after 24*): 11*0026_01 अभयं सर्वभूतेभ्यो यो ददाति महीपते 11*0026_02 स गच्छति परं स्थानं विष्णोः पदमनामयम् 11*0026_03 न तत्क्रतुसहस्रेण नोपवासैश्च नित्यशः 11*0026_04 अभयस्य च दानेन यत्फलं प्राप्नुयान्नरः 11*0026_05 न ह्यात्मनः प्रियतरं किंचिद्भूतेषु निश्चितम् 11*0026_06 अनिष्टं सर्वभूतानां मरणं नाम भारत 11*0026_07 तस्मात्सर्वेषु भूतेषु दया कार्या विपश्चिता 11*0026_08 नानामोहसमायुक्ता बुद्धिजालेन संवृताः 11*0026_09 असूक्ष्मदृष्टयो मन्दा भ्राम्यन्ते तत्र तत्र ह 11*0026_10 सुसूक्ष्मदृष्टयो धीरा व्रजन्ति ब्रह्म शाश्वतम् % On the other hand, S ins. after 20: 11*0027_01 एवं ज्ञात्वा महाप्राज्ञ स तेषामौर्ध्वदैहिकम् 11*0027_02 कर्तुमर्हसि तेनैव फलं प्राप्स्यसि वै सुखम् % 11.8.9 % After 9ab, Ś2 % K1-3 B Dn D1-7.9 ins.: 11*0028_01 तस्यान्तं नाधिगच्छामि ऋते प्राणविपर्ययात् % 11.8.29 % K0 (marg.) Dn D1.4-7.9 ins. after % 29cd: D3, after 30: 11*0029_01 यादृशो जायते राजा तादृशोऽस्य जनो भवेत् 11*0029_02 अधर्मो धर्मतां याति स्वामी चेद्धार्मिको भवेत् 11*0029_03 स्वामिनो गुणदोषाभ्यां भृत्याः स्युर्नात्र संशयः 11*0029_04 दुष्टं राजानमासाद्य गतास्ते तनया नृप % 11.9 % Before 11.9.1., Ś K0.4 Dn1 D1.4 ins. the in- % troductory mantra: 11*0030_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 11*0030_02 देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् % 11.9.2 % For 2, Ś K Ñ1 B Dn D1-6.8.9 subst.: 11*0031_01 विदुरस्य तु तद्वाक्यं श्रुत्वा तु पुरुषर्षभः 11*0031_02 युज्यतां यानमित्युक्त्वा पुनर्वचनमब्रवीत् % 11.10.7 % After 7, S ins.: 11*0032_01 सर्वे ह्यभिमुखाः शूरा युध्यमाना हतारिभिः % 11.10.23 % Ś2 K1-3.5 Ñ1 B Dn D1-6.8.9 ins. % after 23: Ś1 K0.4 (which om. 23) after 22: 11*0033_01 समासाद्याथ वै द्रौणिं पाण्डुपुत्रा महारथाः 11*0033_02 व्यजयन्त रणे राजन्विक्रम्य तदनन्तरम् % 11.11.15 % After 15ab, K1.2 Dn1.n2 (marg.) D2-4 ins.: 11*0034_01 पूर्वमानायिता राजन्कृष्णेनाक्लिष्टकर्मणा 11*0034_02 दुर्योधनेन या पूर्वं कारिता प्रतिमायसी 11*0034_03 योग्याभूमौ श्रमार्थाय भीममुद्दिश्य चेतसा % 11.12.3 % After 3a, K1-3.5 Ñ1 B Dn % D1-6.8.9 S ins.: 11*0035_01 समर्थः सन्बलाबले 11*0035_02 आत्मापराधात्कस्मात्त्वं कुरुषे कोपमीदृशम् 11*0035_03 उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत 11*0035_04 विदुरः संजयश्चैव त्वं तु राजन्न तत्कृथाः 11*0035_05 स वार्यमाणो नास्माकं % 11.13.10 % For % 10ab, S subst.: 11*0036_01 वाचा व्यतीते मा क्रोधे मनः कुरु यशस्विनि % For % 10cd, K1.2 D2 subst.: 11*0037_01 स्वैरेष्वपि च कल्याणि स्मरामि सुबलात्मजे % After 10, Ś1.2 (marg.) K0.3.4 Ñ1 B Dn D1. % 3-6.8.9 S ins.: 11*0038_01 विग्रहे तुमुले राज्ञां गत्वा पारमसंशयम् 11*0038_02 जितं पाण्डुसुतैर्युद्धे नूनं धर्मस्ततोऽधिकः % K3 Ñ1 B Dn D1.3-6.8.9 S cont.: K1.2 D2 ins. % after 9: 11*0039_01 क्षमाशीला पुरा भूत्वा साद्य न क्षमसे कथम् 11*0039_02 अधर्मं जहि धर्मज्ञे यतो धर्मस्ततो जयः % 11.14.3 % After 3, K1-3.5 Ñ1 B D1.3.4.6. % 8.9 T1 G M1.3.4 ins.: 11*0040_01 अधर्मेण जितः पूर्वं तेन चापि युधिष्ठिरः 11*0040_02 निकृताश्च सदैव स्म ततो विषममाचरम् % 11.14.15 % After 15, D4 % ins. 42*; while S ins. after 15: 11*0041_01 मा कृथा हृदि तन्मातर्न तत्पीतं मयानघे % 11.14.16 % D3.5 ins. after % 16: K1.2 D2 (all om. 15c-16d) after 15ab: D4 % after 15: 11*0042_01 यत्तु संज्ञामकरवं पिबाम्यसृगहं रुषा 11*0042_02 दन्तोष्ठं नाभिचक्राम रुधिरं मे च मा शुचः 11*0042_03 नासृक्पातुं त्वया शक्यं मम संग्राममूर्धनि 11*0042_04 वृथा गर्जसि मूढस्त्वं निस्तोयस्तोयदो यथा 11*0042_05 तदेवं ब्रुवमाणस्य तव सूनोऽल्पचेतसः (sic) 11*0042_06 विभिद्य हृदयं पीतं राक्षस्या मम भार्यया % On the other hand, S ins. after 16: 11*0043_01 न प्रतिज्ञामकरवं पिबाम्यसृगरेरिति % 11.14.19 % After 19, K1.2 Dn1 D1-6.8.9 ins.: 11*0044_01 अधुना किं तु दोषेण परिशङ्कितुमर्हसि % 11.16.25 % After 25ab, T M ins.: 11*0045_01 त्वया तु साधितं कर्म पुष्कराक्ष महाद्युते % 11.16.45 % After 45, K1.2 % Dn1 D1 (marg. sec. m.).2-6.8 ins.: 11*0046_01 श्यामानां वरवर्णानां गौरीणामेकवाससाम् 11*0046_02 दुर्योधनवरस्त्रीणां पश्य वृन्दानि केशव 11*0046_03 अश्रुलालाम्बुभिः सिक्तं सिक्तं शीकरवारिभिः 11*0046_04 दुर्योधनवरस्त्रीणां सिच्यते नयनाम्बुभिः % 11.16.55 % After % 55, the Bom. ed. alone ins.: 11*0047_01 बभूव भरतश्रेष्ठ प्राणिभिर्गतजीवितैः % 11.16.59 % After 59e, % K1-3.5 Dn1 D2.3.5 T G1 M ins.: 11*0048_01 समाभाष्य जनार्दनम् 11*0048_02 गान्धारी पुत्रशोकार्ता % On the other hand, Dn2 ins. after 59e: 11*0049_01 गान्धारी दुःखकर्शिता 11*0049_02 शयानं वीरशयने % 11.17.6 % After 6ab, G3 ins.: 11*0050_01 इत्येवमब्रुवं नैवं यतः कृष्णस्ततो जयः % 11.17.11 % After 11, K3 Ñ1 B D1.3.4.6.8.9 ins.: 11*0051_01 यं पुरा पर्युपासीना रमयन्ति वरस्त्रियः 11*0051_02 तं वीरशयने सुप्तं रमयन्त्यशिवाः शिवाः % 11.18.27 % After 27, K2 ins.: 11*0052_01 कान्तासङ्गमुखस्पर्शनिद्रयावालिकामुखः (sic) % 11.19.9 % After % 9ab, M2-4 ins.: 11*0053_01 विभाति निहतस्यापि श्वापदैरर्धभक्षितम् % 11.20.13 % After % 13, K1-3 Ñ1 B Dn D1-6.8.9 G ins.: 11*0054_01 न स्मराम्यपराधं ते किं मां न प्रतिभाषसे 11*0054_02 ननु मां त्वं पुरा दूरादभिवीक्ष्याभिभाषसे % 11.20.15 % After 15e, % B1.2 ins.: 11*0055_01 तं गृध्राः पर्युपासते 11*0055_02 साक्षान्मघवतः पौत्रं % 11.20.26 % For 26cd, K2 subst.: 11*0056_01 सुभद्रां भद्रचरित स्मरेथास्त्रिदिवं गतः % 11.20.32 % After 32cd, T G1 M ins.: 11*0057_01 कार्ष्णिनाभिहतं कृष्ण लक्ष्मणं प्रियदर्शनम् % 11.22.11 % After 11ab, D5 ins.: 11*0058_01 दुःषलां मानुषं ते (sic) रक्षमाणा महाभुजम् % 11.23.2 % Ś1 % K Ñ1 B1.2.4 Dn2 D2 S ins. after 2: D3.6 after % 11.22.13: 11*0059_01 जयद्रथे यदि ब्रूयुरपराधं कथंचन 11*0059_02 मद्रपुत्रे कथं ब्रूयुरपराधं विवक्षवः % 11.24.15 % After 15ab, K1.2 Dn1 D1-3.5.6.8 ins.: 11*0060_01 किं नु वक्ष्यति वै सत्सु गोष्ठीषु च सभासु च 11*0060_02 अपुण्यमयशस्यं च कर्मेदं सात्यकिः स्वयम् % 11.24.17 % Ś K0.3-5 Ñ1 B Dn2 D1-4.6.8.9 T G ins. % after 17: K1.2 D5 after 16: 11*0061_01 अयं स हन्ता शत्रूणां मित्राणामभयप्रदः 11*0061_02 प्रदाता गोसहस्राणां क्षत्रियान्तकरः करः % 11.24.28 % After 28, K2 ins.: 11*0062_01 शोकार्ता यत्स्वसा कृष्णा कृपणं पर्युपासते 11*0062_02 विनाशं काङ्क्षती नित्यं पुत्राणां क्रुध्यती मम % 11.25.13 % After % 13ab, all MSS. (except Ś K0.4; T [after 13a]) % ins.: 11*0063_01 धृष्टद्युम्नसुताः सर्वे शिशवो हेममालिनः 11*0063_02 रथाग्न्यगारं चापार्चिं शरशक्तिगदेन्धनम् 11*0063_03 द्रोणमासाद्य निर्दग्धाः शलभा इव पावकम् 11*0063_04 तथैव निहताः शूराः शेरते रुचिराङ्गदाः % 11.25.19 % After 19ab, % G2 ins.: 11*0064_01 एवं मामिह पुत्रस्य पुत्रः पितरमन्वगात् % 11.25.30 % After 30, % Dn2 S ins.: 11*0065_01 शूराश्च कृतविद्याश्च मम पुत्रा मनस्विनः % 11.25.41 % After 41cd, K1-3 Dn D2.3.5 S ins.: 11*0066_01 अनाथवदविज्ञातो लोकेष्वनभिलक्षितः % 11.25.44 % K1.2 Dn1 D2.5 ins. after 44: % D3 after 46 (followed by the repetition of 44ab): 11*0067_01 दैवादेव विनश्यन्ति वृष्णयो नात्र संशयः % 11.26.11 % For 11ab, K3.5 subst.: 11*0068_01 केषु केषु च लोकेषु गता ह्येते नरोत्तमाः 11*0068_02 युध्यमाना हताः संख्ये ये चैवात्रापराङ्मुखाः % 11.26.14 % After 14, T M ins.: 11*0069_01 क्षत्रधर्मेण निहतास्ते गताः परमां गतिम् % 11.26.38 % After 38ab, K1-3.5 D2.5 ins.: 11*0070_01 चिताः कृत्वा महेष्वासान्सर्वानेतान्यथाविधि % 11.27.2 % After 2ab, K3 B4 S ins.: 11*0071_01 कवचानि विचित्राणि गङ्गामवजगाहिरे % 11.27.9 % After 9, B ins.: 11*0072_01 यः स वीरो महेष्वासो महाबलपराक्रमः % 11.27.10 % After 10ab, all % MSS. (except K1.2 D2.5 M) ins.: 11*0073_01 योऽवृणीत यशः शूरः प्राणैरपि सदा भुवि % 11.27.11 % After 11, D4 ins.: 11*0074_01 दातानिशं ब्राह्मणानां पूजकः शीलरक्षकः 11*0074_02 कृतज्ञः सत्यवादी च महारथमहारथः 11*0074_03 अभिमानी विनीतात्मा सुन्दरः प्रियदर्शनः 11*0074_04 एकपत्नीरतः श्रीमान्नित्यमूर्जितशासनः 11*0074_05 राजा सर्वस्य राष्ट्रस्य दुर्योधनहिते रतः 11*0074_06 मम प्रियकरो नित्यं पुत्राणां रक्षकश्च ह % 11.27.13 % After 13, % Ś K Ñ1 B Dn D1-6.8.9 G ins.: 11*0075_01 यः शरोर्मिर्ध्वजावर्तो महाभुजमहाग्रहः 11*0075_02 तलशब्दप्रणुदितो महारथमहाह्रदः % 11.27.15 % After 15, Ś K Ñ1 B Dn % D1-6.8.9 G2.3 ins.: 11*0076_01 उपासितं यथास्माभिर्बलं गाण्डीवधन्वनः 11*0076_02 भूमिपानां च सर्वेषां बलं बलवतां वरः % 11.27.19 % After 19, B4 % ins.: 11*0077_01 कर्णार्जुनसहायोऽहं जयेयमपि वासवम् % 11.27.24 % After 24ab; K1.2 D2.5 ins.: 11*0078_01 अहो भवत्या मन्त्रस्य गोपनेन वयं हताः 11*0078_02 पापेनासौ मया ज्येष्ठो भ्राताज्ञानान्निपातितः % While, T G1.3 M ins. after 24ab: G2 after 23: 11*0079_01 सर्वं चकार कर्णस्य विधिवद्भूरिदक्षिणम् 11*0079_02 स राजा धृतराष्ट्रश्च कृत्वा जलमतन्द्रितः % On the other hand, after 24ab, Bom. ed. ins.: 11*0080_01 चकार विधिवद्धीमान्धर्मराजो युधिष्ठिरः 11*0080_02 पापेनासौ मया श्रेष्ठो भ्राता ज्ञातिर्निपातितः 11*0080_03 अतो मनसि यद्गुह्यं स्त्रीणां तन्न भविष्यति % For 24cd S subst.: 11*0081_01 समुत्ततार गङ्गाया भार्यया सह भारत % After 24, K1.2 D2.4.5 Bom. ed. ins.: 11*0082_01 भ्रातृभिः सहितः सर्वैर्गङ्गातीरमुपाविशत् % While after 24, Dn2 ins.: 11*0083_01 य इदं शृणुयाद्धीमाञ्श्रद्धाभक्तिसमन्वितः 11*0083_02 तस्य नारायणो देवः प्रददाति समीहितम् 11*0083_03 मानसं वाचिकं चैव कायिकं यच्च दुष्कृतम् 11*0083_04 पुराणज्ञं पूजयित्वा ब्रह्महत्या विमुच्यते 11*0083_05 पुत्रपौत्रैः परिवृत इह लोके सुखं लभेत् 11*0083_06 मुक्त्वा च सकलाल्लोकानिन्द्रलोके महीयते %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 11, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 11.9.1, Ś K Ñ1 B Dn D1-6.8.9 Cd ins.: 11_001_0001 तथैव कौरवो राजा धर्मपुत्रो महामनाः 11_001_0002 कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः 11_001_0003 अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः 11_001_0004 वृत्तान्तमुत्तरं ब्रूहि यदभाषत संजयः 11_001=0004 वैशंपायन उवाच 11_001_0005 हते दुर्योधने चैव हते सैन्ये च सर्वशः 11_001_0006 संजयो विगतप्रज्ञो धृतराष्ट्रमुपस्थितः 11_001=0006 संजय उवाच 11_001_0007 आगम्य नानादेशेभ्यो नानाजनपदेश्वराः 11_001_0008 पितृलोकं गता राजन्सर्वे तव सुतैः सह 11_001_0009 याच्यमानेन सततं तव पुत्रेण भारत 11_001_0010 घातिता पृथिवी सर्वा वैरस्यान्तं विधित्सता 11_001_0011 पुत्राणामथ पौत्राणां पितॄणां च महीपते 11_001_0012 आनुपूर्व्येण सर्वेषां प्रेतकार्याणि कारय 11_001=0012 वैशंपायन उवाच 11_001_0013 तच्छ्रुत्वा वचनं घोरं संजयस्य महीपतिः 11_001_0014 गतासुरिव निश्चेष्टो न्यपतत्पृथिवीतले 11_001_0015 तं शयानमुपागम्य पृथिव्यां पृथिवीपतिम् 11_001_0016 विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् 11_001_0017 उत्तिष्ठ राजन्किं शेषे मा शुचो भरतर्षभ 11_001_0018 एषा वै सर्वसत्त्वानां लोकेश्वर परा गतिः 11_001_0019 अभावादीनि भूतानि भावमध्यानि भारत 11_001_0020 अभावनिधनान्येव तत्र का परिदेवना 11_001_0021 न शोचन्मृतमन्वेति न शोचन्म्रियते नरः 11_001_0022 एवं सांसिद्धिके लोके किमर्थमनुशोचसि 11_001_0023 अयुध्यमानो म्रियते युध्यमानश्च जीवति 11_001_0024 कालं प्राप्य महाराज न कश्चिदतिवर्तते 11_001_0025 कालः कर्षति भूतानि सर्वाणि विविधान्युत 11_001_0026 न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम 11_001_0027 यथा वायुस्तृणाग्राणि संवर्तयति सर्वतः 11_001_0028 तथा कालवशं यान्ति भूतानि भरतर्षभ 11_001_0029 एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् 11_001_0030 यस्य कालः प्रयात्यग्रे तत्र का परिदेवना 11_001_0031 यांश्चापि निहतान्युद्धे राजंस्त्वमनुशोचसि 11_001_0032 अशोच्या हि महात्मानः सर्वे ते त्रिदिवं गताः 11_001_0033 न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया 11_001_0034 तथा स्वर्गमुपायान्ति यथा शूरास्तनुत्यजः 11_001_0035 सर्वे वेदविदः शूराः सर्वे च चरितव्रताः 11_001_0036 सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना 11_001_0037 शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः 11_001_0038 हूयमानाञ्शरांश्चैव सेहुरुत्तमपूरुषाः 11_001_0039 एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम् 11_001_0040 न युद्धादधिकं किंचित्क्षत्रियस्येह विद्यते 11_001_0041 क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः 11_001_0042 आशिषं परमां प्राप्ता न शोच्याः सर्व एव हि 11_001_0043 आत्मनात्मानमाश्वास्य मा शुचः पुरुषर्षभ 11_001_0044 नाद्य शोकाभिभूतस्त्वं कार्यमुत्स्रष्टुमर्हसि 11_001=0044 Colophon.