% Mahabharata: supplementary passages - Salyaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 09, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 09*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 09*0001_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % 9.1.8 % After 8b, D2 ins.: 09*0002_01 मद्रराजं पुरस्कृत्य युद्धायोपजगाम ह % 9.1.12 % After 12b, Dn ins.: 09*0003_01 तथापराह्णे तत्रस्थं परिवार्य सुयोधनम् % 9.1.13 % After 13a, M4 ins.: 09*0004_01 सानुबन्धे सुयोधने 09*0004_02 कृतवर्मा कृपो द्रौणिर् % After 13b, M4 ins.: 09*0005_01 सुप्तं शिबिरमाविश्य धृष्टद्युम्नपुरोगमान् % 9.1.17 % For 17ab, Dn D1.2.6 Bom. ed. subst.: 09*0006_01 विधिस्तु बलवानत्र पौरुषं तु निरर्थकम् % 9.1.18 % After 18b, N (D1 om.; D5.7 missing) ins.: 09*0007_01 क्लेशेन महता युक्तः सर्वतो राजसत्तम % 9.1.20 % T1.2.4 G1.3 % M2 ins. after 20: M3.4 after 15: 09*0008_01 दृष्ट्वैव च नराञ्शीघ्रं व्याजहारातिदुःखितः % 9.1.24 % After 24, % M2-4 ins.: 09*0009_01 उवाच भरतश्रेष्ठं धृतराष्ट्रं जनाधिपम् % 9.1.28 % Dn % D1.6 subst. for 28: D2 ins. after it: 09*0010_01 दुर्योधनस्य भीमेन भग्नावूरू सुतस्य ते 09*0010_02 स भूमौ पतितः शेते पांशुभिः परिगुण्ठितः % 9.1.51 % After % 51ab, T G ins.: 09*0011_01 गतिर्मे को भवेदद्य इति चिन्तासमाकुलः % 9.1.52 % After 52b, % T G ins.: 09*0012_01 ज्ञातीन्स्त्रियोऽथ निर्याप्य प्रविश्य विदुरः पुनः 09*0012_02 राजानं शोचमानस्तु तं शोचन्तं मुहुर्मुहुः % 9.2.2 % After 2, D4 ins.: 09*0013_01 यच्छ्रुत्वा सुहृदां चातिकरुणा समजायत % 9.2.31 % K5 D3.8.11 (marg.) % ins. after 31: D9 after 31ab: 09*0014_01 कर्णश्च निहतः संख्ये दिव्यास्त्रज्ञो महाबलः % 9.2.32 % B D2.4.8.9.11 T1-3 ins. after 32: K4 % after 24c: 09*0015_01 भगदत्तो हतो यत्र गजयुद्धविशारदः 09*0015_02 जयद्रथश्च निहतः किमन्यद्भागधेयतः % 9.2.33 % After 33, Dn D2.5.6 read 37. D9.11 T1-3 G2 % ins. after 33: G1.3 M3.4 after 31: 09*0016_01 महाबलस्तथा पाण्ड्यः सर्वशस्त्रास्त्रपारगः 09*0016_02 निहतः पाण्डवैः संख्ये किमन्यद्भागधेयतः % 9.2.34 % After 34ab, N (D7 missing; D1 % om.; Dn D6 after 37ab) Cn ins.: 09*0017_01 उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम् % while M ins.: 09*0018_01 शतायुश्चैव विक्रान्तः किमन्यद्भागधेयतः % For 34def, T1-3 G subst.: 09*0019_01 शकुनिश्चापि सौबलः 09*0019_02 त्रिगर्तश्च महाबाहुः संशप्ताश्च महाबलाः % After 34, K4 ins.: 09*0020_01 यत्र शूरा महेष्वासा मदर्थे त्यक्तजीविताः 09*0020_02 निहता भीमसेनेन किमन्यद्भागधेयतः % 9.2.37 % Ś1 K1.2.5 B1-3 D8.9.11 ins. after 37: K4 Dn % after 35: B4 D2.6 after 36: B5 after first repeti- % tion of 36cd: D5 after 34: 09*0021_01 एते चान्ये च बहवः कृतास्त्रा युद्धदुर्मदाः % 9.2.38 % After 38, K5 repeats 36cd; % while K4 (second time) B1.2 D2.8.9.11 (first time) % M2-4 ins. after 38: K4 (first time) D10 M1 after % 37: B5 after 36: D4 after 38b: D11 (second time) % after repetition of 36cd: 09*0022_01 यत्र शूरा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः % D9 cont. after % 22*: K5 B1-3 D8 ins. after repetition of 36cd: B4.5 % Dn D5.6 after 38: 09*0023_01 यत्र शूरा महात्मानः सर्वशास्त्रास्त्रपारगाः % After the above, B5 repeats (second time) 36cd, % while Dn1 reads 39c-40b. K5 B1-4 Dn2.n3 D5.6.8.9 % cont. after 23*: B5 ins. after second repetition % of 36cd: Dn1 after 40b: D2.4.10.11 (after second % occurrence) M cont. after 22*: 09*0024_01 बहवो निहताः सूत महेन्द्रसमविक्रमाः % 9.2.40 % After % 40b, Dn1 ins. 24*. For 40ab, T1 G2 subst.: 09*0025_01 दुर्योधनो हतो यत्र पुत्रश्चास्य महात्मनः % K5 ins. after 40: D3 after 14*: 09*0026_01 पार्थेन संयुगे घोरे किमन्यद्भागधेयतः % 9.2.51 % For 51cd, M subst.: 09*0027_01 तथा शल्यं महेष्वासं मद्राणामीश्वरं विभुम् % 9.3.3 % For 3ab, D1 subst.: 09*0028_01 पातितेषु तुरंगेषु गजेषु च रथेषु च % 9.3.21 % After % 21, Bom. Cal. ed. ins.: 09*0029_01 श्वेताश्च वेगसंपन्नाः शशिकाशसमप्रभाः 09*0029_02 पिबन्त इव चाकाशं रथे युक्तास्तु वाजिनः % 9.3.22 % After % 22b, N (except D4; D1 om.; B2 D7 missing) % T1.2 ins.: 09*0030_01 जाम्बूनदविचित्राङ्गा वहन्ते चार्जुनं रणे % 9.3.33 % For 33ab, D1 subst.: 09*0031_01 अस्ति कः पुरुषश्चाद्य यो जेष्यति धनंजयम् % 9.3.34 % For 34bcd, % D1 subst.: 09*0032_01 कामिनी च मृतप्रिया 09*0032_02 यथा नदी शुष्कजला सेना कर्णं विना तथा % 9.3.46 % After 46, S ins.: 09*0033_01 अजातशत्रुः कौरव्यो गुरुशुश्रूषणे रतः 09*0033_02 धृतराष्ट्रस्य वचनं नावमंस्यति धार्मिकः 09*0033_03 कुर्वन्ति भ्रातरश्चास्य वचनं नात्र संशयः % 9.4.13 % After 13, % D1 ins.: 09*0034_01 स हनिष्यति मां रुद्रहस्तेनापि हि रक्षितम् % 9.4.17 % After 17b, D1 ins.: 09*0035_01 कृष्णः प्रत्यहमेवेदं वक्ति नाशे ममोदितः 09*0035_02 तेषु जीवत्सु पार्थेषु तस्मिञ्जीवति केशवे 09*0035_03 विनाशमेव यास्यामि स्वपापेनैव सानुजः % 9.4.27 % After 27ab, N % (except D1.4; D7 missing) T1-3 ins.: 09*0036_01 नोत्सहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम् % 9.4.35 % For 35cd, T3 subst.: 09*0037_01 मृधे तनुत्यजो योधान्प्रेक्षन्त्यप्सरसां गणाः % while M2-4 subst.: M1 ins. after 35b: 09*0038_01 नूनं मुदोपतिष्ठन्ति स्वर्गे तानप्सरोगणाः % 9.4.38 % After 38, D1 ins.: 09*0039_01 सार्धं दुर्योधनः स्वर्गे खेलतां युद्धपातितः % 9.4.46 % For 46ab, M2-4 subst.: 09*0040_01 तच्छ्रुत्वा तव पुत्रस्य सत्त्वयुक्तस्य भाषितम् % 9.5.13 % After 13, T1-3 ins.: 09*0041_01 प्रयोगबलसंहारप्रायश्चित्तं सुमङ्गलम् 09*0041_02 प्रयोगविनियोगौ च स्मृतिं यस्य गुणान्विदुः % 9.5.24 % After 24, K5 D2.3.8 ins.: 09*0042_01 दुर्योधनवचः श्रुत्वा शल्यो मद्राधिपस्तदा 09*0042_02 उवाच वाक्यं धर्मज्ञो राजानं राजसंनिधौ % 9.6.26 % After 26, D1 ins.: 09*0043_01 एवमुक्ते तु कृष्णेन धर्मराजो विशां पतिः 09*0043_02 संग्रामाय मतिं चक्रे ततः परपुरंजयः 09*0043_03 भेरीमृदङ्गशङ्खानां पटहानां तथैव च 09*0043_04 निनादैरुभयोस्तत्र सैन्ययोर्व्याप्तमम्बरम् % 9.6.37 % For 37ab, Dn % D5.6 subst.: 09*0044_01 चक्षुर्धर्मेति यल्लोके कथ्यसे त्वं जनाधिप % 9.6.40 % After 40b, T3 ins.: 09*0045_01 अब्रवीत्तावकान्सर्वान्कर्णस्य निधनेन वै % 9.6.41 % After 41, D2 % ins.: 09*0046_01 प्रभातसमये हृष्टाः संनह्यन्त रथोत्तमाः % 9.7.9 % T1.2 % ins. after 9d; T3 G after 10b: 09*0047_01 अद्याचार्यसुतो द्रौणिर्नैको युध्येत शत्रुभिः % 9.7.14 % After % 14b, D4 ins.: 09*0048_01 कथं च निहतः संख्ये गदायुद्धविशारदः % 9.7.15 % For 15, D1 subst.: 09*0049_01 शृणु राजन्नवहितो गजाश्वनरसंक्षयम् 09*0049_02 वक्ष्येऽहं सर्वयोधानां संग्रामं तव दारुणम् % 9.7.21 % After 21, G2 ins.: 09*0050_01 तस्य स्थित्वा महाराज मुखे व्यूहस्य दंशितः % 9.7.40 % After 40b, % D4 ins.: 09*0051_01 स्वल्पमप्येतदेवेह बलवत्परिरक्षितम् % After 41, D4 ins.: 09*0052_01 शस्त्रास्त्रेष्वभवन्घोराः केतवः क्षयकारिणः 09*0052_02 भ्रान्त्याश्वाः शतशस्तत्र नेत्राण्युच्चैरवर्षयन् % 9.9.8 % After 8, D4 ins.: 09*0053_01 नाथेव च महाराज चित्रसेनस्तु पाण्डवम् % 9.9.20 % For 20ab, D1 subst.: 09*0054_01 चित्रसेनं हतं दृष्ट्वा सर्वे पाण्डवसैनिकाः % while D4 subst.: 09*0055_01 चित्रसेनो महाराज नकुलेन हतो रणे % 9.9.24 % After 24b, D4 ins.: 09*0056_01 नकुलो भरतश्रेष्ठस्ताभ्यां परबलार्दनः % 9.9.34 % After 34, D1 % ins.: 09*0057_01 ततः शक्तिं समुद्यम्य सत्यसेनाय चिक्षिपे % 9.9.40 % K5 Dn3 % (marg.) D8.9.11 ins. after 40: D2 after 41b: 09*0058_01 चतुर्भिश्चतुरो वाहान्ध्वजं छित्त्वा तु पञ्चभिः 09*0058_02 त्रिभिर्वै सारथिं हत्वा कर्णपुत्रो ननाद ह % 9.9.50 % After 50, D1 ins.: 09*0059_01 सा सेना विद्रुता राजन्दिशो दश भयद्रुता % 9.10.12 % After 12, M2-4 ins.: 09*0060_01 तथैव तावका यौधा धर्मराजं युधिष्ठिरम् % 9.10.16 % After 16, Dn3 % (marg.) D4.8.9 ins.: 09*0061_01 भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ 09*0061_02 चरमं पाण्डुपुत्राणां पुरस्तात्सर्वभूभुजाम् 09*0061_03 शस्त्राग्रेष्वभवज्ज्वाला नेत्राण्याहत्य वर्षती 09*0061_04 शिरः स्वलीयन्त भृशं काकोलूकाश्च केतुषु % 9.10.25 % After 25b, D1 ins.: 09*0062_01 प्रदुद्राव महाराज शल्यबाणैः प्रपीडिता % 9.10.26 % For 26cd, D4 % subst.: 09*0063_01 ववर्ष समरे क्रुद्धो धर्मपुत्रं युधिष्ठिरम् % 9.10.40 % After % 40, M2 reads 38; while K4 ins.: 09*0064_01 युक्ताश्वस्य पुनर्मध्यं रथस्यारोहमिच्छतः % K4 cont.: Ś1 K1-3.5 B Dn D2.3.5.6.8-11 T1.2 ins. % after 40: 09*0065_01 पुनश्च भीमसेनस्य जघानाश्वांस्तथाहवे 09*0065_02 सोऽवतीर्य रथात्तूर्णं हताश्वः पाण्डुनन्दनः 09*0065_03 कालो दण्डमिवोद्यम्य गदां क्रुद्धो महाबलः 09*0065_04 पोथयामास तुरगान्रथं च कृतवर्मणः 09*0065_05 कृतवर्मा त्ववप्लुत्य रथात्तस्मादपाक्रमत् % 9.10.52 % For 52c-53b, T1.2 subst.: 09*0066_01 चिक्षेप भीमसेनस्य सोऽस्रवच्छोणितं बहु 09*0066_02 तमेवादाय भीमस्तु ततः कोपसमन्वितः % 9.10.56 % After 56b, D4 ins.: 09*0067_01 वियत्स्थिता जातहर्षास्ततः सिद्धा बभाषिरे 09*0067_02 पूर्वजन्मनि प्रह्लादो दृष्टोऽस्माभिरयं बलिः % After 56, % D4 ins.: 09*0068_01 तं दृष्ट्वा कर्म शल्यस्य सर्वसिद्धास्त्वपूजयन् % 9.11.3 % After 3a, % T G ins.: 09*0069_01 सचक्रमिव चक्रिणम् 09*0069_02 सशक्तिमिव सेनान्यं % After % 3, D1 ins.: 09*0070_01 मद्रराजमसंभ्रान्तः पश्यतां सर्वधन्विनाम् % 9.12.11 % After 11c, D3 ins.: 09*0071_01 पञ्चभिः पञ्चभिः शरैः 09*0071_02 गात्रे बाणैस्तु ते सर्वे शूराः सर्वे समर्पयन् % 9.12.16 % After 16, % D8.11 ins.: 09*0072_01 एवं द्वंद्वशतान्यासंस्त्वदीयानां परैः सह % 9.12.20 % After 20, B2 ins.: 09*0073_01 तेषां पतन्ति शस्त्राणि बहुभिः सायकैर्युधि % 9.12.21 % After 21b, B3 (marg.) % ins.: 09*0074_01 वारयामास समरे शस्त्रसंघैः स मद्रराट् % while D4 ins.: 09*0075_01 चिच्छेद समरे राजन्सर्वेषां च पृथक्पृथक् % 9.12.28 % After 28, T3.4 G ins.: 09*0076_01 तथाविधं महाराज मद्रराजस्य विक्रमम् 09*0076_02 असह्यं मानवैर्युद्धे तद्बभूव नरर्षभ % 9.12.35 % After 35, T G ins.: 09*0077_01 अहं मद्भ्रातरश्चैव सात्यकिश्च महारथः 09*0077_02 पाञ्चालाः सृञ्जयाश्चैव न शक्ताश्च हि मद्रपम् 09*0077_03 निहनिष्यति चेदद्य मातुलोऽस्मान्महायशाः 09*0077_04 गोविन्दवचनं सत्यं कथं भवति किं त्विदम् % 9.13.4 % For 4cd, T3.4 G M2-4 subst.: 09*0078_01 परिवार्य मुदा युक्ता योधयन्तश्चकाशिरे % 9.13.13 % After 13, D1 ins.: 09*0079_01 ईषाणां चापि योक्त्राणां वेणूनां चापि सर्वशः 09*0079_02 भुजानां शिरसां चैव छत्त्राणां व्यजनैः सह 09*0079_03 तत्र क्रुद्धस्य पार्थस्य अगम्या समभूद्धरा % 9.13.15 % After % 15, D3 ins.: 09*0080_01 सर्वेषां पततां चैव छत्त्राणां च समन्ततः % 9.13.16 % After 16, N (D1 om.; % D7 missing; K5 after 14b; B4 damaged) T1.2 % ins.: 09*0081_01 ततः क्रुद्धस्य पार्थस्य रथमार्गे विशां पते % 9.13.26 % After 26, D10 ins.: 09*0082_01 निरुच्छ्वासं ततः कृत्वा गुरुपुत्रं महामनाः 09*0082_02 सोऽसृजत्सायकान्संख्ये अर्जुनो जयतां वरः 09*0082_03 चतुर्भिः सायकैश्चैव ताडयामास घोटकान् % 9.13.28 % After 28b, D10 % ins.: 09*0083_01 यमदण्डनिभं घोरं शत्रुसैन्यभयंकरम् % 9.15.20 % After 20, K3 Dn D2.5.6 ins.: 09*0084_01 किं वा प्रलपितेनाथ व्यर्थेनानेन किंचन % 9.15.27 % For 27cd, % K4.5 D3.10.11 subst.: 09*0085_01 प्रतिज्ञां तां तदा राजा कृत्वा मद्रेशमभ्ययात् % 9.15.33 % After 33, G2 ins.: 09*0086_01 संदधे विविधान्बाणान्दर्शयन्हस्तलाघवम् % 9.15.57 % For % 57ab, K5 D3.10.11 subst.: 09*0087_01 पुष्पितौ शुशुभाते तौ वसन्ते किंशुकौ यथा % 9.15.67 % After 67, T1.2 ins.: 09*0088_01 सुकूबरं सुचक्राक्षं विधेयाश्वं सुसारथिम् % 9.16.4 % After 4b, K4.5 B1-3 D3.8-11 % T1.2 ins.: 09*0089_01 अर्दयामास विशिखैरुल्काभिरिव कुञ्जरान् % 9.16.17 % For 17ab, D4 subst.: 09*0090_01 ततः स विद्धो विधिधर्मसूनुना 09*0090_02 महाबलेनेन्द्रपराक्रमेण % 9.16.24 % After 24, T G % ins.: 09*0091_01 यदद्भुतं कर्म न शक्यमन्यैः 09*0091_02 सुदुःसहं तत्कृतवन्तमेकम् 09*0091_03 शल्यं नरेन्द्रः स विषण्णभावाद् 09*0091_04 विचिन्तयामास मृदङ्गकेतुः 09*0091_05 किमेतदिन्द्रावरजस्य वाक्यं 09*0091_06 मोघं भवत्यद्य विधेर्बलेन 09*0091_07 जहीति शल्यं ह्यवदत्तदाजौ 09*0091_08 न लोकनाथस्य वचोऽन्यथा स्यात् % 9.16.28 % For 28b, G3 % subst.: 09*0092_01 भीमः शरैर्निशितैस्तिग्मतेजैः 09*0092_02 शिलीमुखैरस्य चकर्त वर्म % 9.16.47 % After 47, T G ins.: 09*0093_01 स्फुरत्प्रभामण्डलमंशुजालैर् 09*0093_02 धर्मात्मजो मद्रविनाशकाले 09*0093_03 पुरत्रयप्रोद्धरणे पुरस्तान् 09*0093_04 माहेश्वरं रूपमभूत्तदानीम् 09*0093_05 आवर्तनाकुञ्चितबाहुदण्डः 09*0093_06 संध्याविहारी तनुवृत्तमध्यः 09*0093_07 विशालवक्षा भगवान्हरो यथा 09*0093_08 सुदुर्निरीक्ष्योऽभवदर्जुनाग्रजः % 9.16.52 % For % 52ab, Dn subst.: 09*0094_01 बाहू प्रसार्याभिमुखोऽतितूर्णं 09*0094_02 स धर्मराजस्य समीपमद्र(?द्रि)राट् % 9.16.62 % For 62cd, T3 subst.: 09*0095_01 शिरश्चिच्छेद बाणेन भल्लेन नतपर्वणा % 9.16.67 % For 67ab, Ś1 K1.2 % subst.: 09*0096_01 तत्सैन्यं तव पुत्रस्य विद्रुतं सर्वतो भयात् % 9.16.75 % After 75, Dn3 (marg.) D2.4.8-11 S ins.: 09*0097_01 हार्दिक्यं विरथं दृष्ट्वा कृपः शारद्वतः प्रभो 09*0097_02 अपोवाह ततः क्षिप्रं रथमारोप्य वीर्यवान् % 9.16.78 % For % 78cd, S (except T1.2; M1 damaged) subst.: 09*0098_01 विविधान्सरितश्चोघाञ्शोणितस्य विशां पते % 9.16.81 % After 81, D2.5 % ins.: 09*0099_01 प्रगृह्य च धनुर्घोरमभ्यधावद्युधिष्ठिरम् % 9.17.22 % G1 om. the ref. After the ref., Dn D6 ins.: 09*0100_01 वार्यमाणो (sic) मया पूर्वं न कृतं वचनं त्वया % 9.17.27 % After 27ab, D1 ins.: 09*0101_01 पश्यतां तव पुत्राणां पाण्डुपुत्रैरसंभ्रमम् % 9.18.7 % For 7ab, T4 subst.: 09*0102_01 निराशश्च हते शल्ये राजा राजन्महायशाः % 9.18.14 % After 14, D4 ins.: 09*0103_01 अद्य दिष्ट्या क्ष्माशयनं निरतामामुचक्षुषः (sic) 09*0103_02 द्रौपद्या यश्च संकल्पः संसिद्ध इति घुष्यताम् % 9.18.17 % For 17ab, % Dn D2.5-7 subst.: 09*0104_01 अद्यैव च हि पार्थानां यत्कृतं पूर्वकर्मभिः % 9.18.18 % T3.4 G ins. after 18: T1.2 after 19b: 09*0105_01 पुत्राणां च वधं घोरं भीमेन श्रोष्यते नृपः % 9.18.25 % After 25, T G ins.: 09*0106_01 लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः 09*0106_02 येषां नाथो हृषीकेशः सर्वलोकविभुर्हरिः % 9.18.42 % After 42d, M1 ins.: 09*0107_01 निगृहीतुं तदा क्रुद्धाः समन्तात्पर्यवारयन् % 9.18.47 % For 47ab, Ś1 K B2 % D3.10.11 T1.2 subst.: 09*0108_01 विप्रहीनरथाश्वांस्तान्नरान्स पुरुषर्षभः % while D4 subst.: 09*0109_01 भीमसेनो गदापाणिर्गदया वज्रकल्पया % 9.18.53 % After 53b, D4 ins.: 09*0110_01 समभ्यधावंस्त्वरिता युद्धाय जितकाशिनः % 9.18.60 % After 60d, D9 T G ins.: 09*0111_01 मर्त्येनावश्यमर्तव्यं गृहेष्वपि कदाचन 09*0111_02 युध्यतः क्षत्रधर्मेण मृत्युरेष सनातनः % 9.19.3 % S ins. after 3: D4 after 5: 09*0112_01 ऐरावतं दैत्यगणान्विमृद्नञ् 09*0112_02 शक्रो यथा संजनयन्भयानि % 9.19.5 % For 5ab, D1 subst. % (reading it after 6): 09*0113_01 ततः शरान्वै सृ[ज]ता नृपेण 09*0113_02 योधाः समस्ता गमिता यमालयम् % After 5, Ś1 K B Dn D2. % 3.5-11 ins.: 09*0114_01 ऐरावणस्थस्य चमूविमर्दे 09*0114_02 दैत्याः पुरा वासवस्येव राजन् % 9.20.7 % After 7, D1 ins.: 09*0115_01 शतवर्माणमत्युग्रं महावीरं महाबलम् % 9.20.35 % After 35, D8-11 T2 ins.: 09*0116_01 तथा दुर्योधनो राजा संग्रामे सर्वतोऽभवत् % 9.21.1 % After 1b, % Dn D6 ins.: 09*0117_01 दुर्धरः स पुमान्कश्चित्पाण्डवान्प्रति भारत % 9.21.21 % After % 21d, Dn D4.6 ins.: 09*0118_01 यन्त्रेण हन्यमानौ तु रथाङ्गावपि चिच्छिदे 09*0118_02 मण्डलाग्रं धनुश्चापि निशितांस्तोमरानपि 09*0118_03 नाराचानर्धनाराचान्सुपुण्यान्मुद्गरानपि 09*0118_04 स्वर्णदण्डां च शक्तिं च भिण्डिपालान्परस्वधान् 09*0118_05 निरुन्धयन्सत्यधृतिं कृत्वैतत्कर्म दारुणम् % 9.21.29 % After 29b, D4 ins.: 09*0119_01 पञ्चभिर्निशितैस्तीक्ष्णैः शरैर्विव्याध मर्षयन् % 9.21.40 % After 40, D1 ins.: 09*0120_01 एकच्छायमिवाकाशं समभूत्तत्र धन्विनाम् % 9.22.11 % After 11, Dn3 D4.8.9.11 S ins.: 09*0121_01 ते दृष्ट्वा धर्मराजानं कौरवैस्तं तथाकृतम् % 9.22.13 % After 13a, D2 ins.: 09*0122_01 देवासुररणोपमम् 09*0122_02 तथान्यत्सुमहच्चैव % 9.22.17 % For 17ab, T1-3.4 (both times) G2 M subst.: 09*0123_01 ज्याघोषैर्योधमुख्यानां तलघोषैः समंततः % 9.22.24 % After 24b, D1 ins.: 09*0124_01 शकुनिः परमया शक्त्या पाण्डवं बलमाद्रवत् % For 24cd, Dn subst.: 09*0125_01 ते यावत्पृष्ठतो हन्ति पाण्डवान्रणदुर्मदान् % 9.22.28 % After 28, D4 % ins.: 09*0126_01 सुरनारीरतिसुखं विमर्दमेवमन्यथा 09*0126_02 उत्पाटितं द्वारमेतच्छ्रीमत्त्रिदशसद्मनः 09*0126_03 एवमुक्त्वा जगामाशु शकुनिस्तां पुनः पुनः 09*0126_04 लक्षध्वजं वसिष्ठं च मनोनिलजवं महत् % 9.22.35 % After 35, D4.5.7 ins.: 09*0127_01 किरन्तो यत्र चैवास्मान्परिशिष्टो महामते 09*0127_02 ममानुध्यानमहिमा भविष्यति न संशयः 09*0127_03 न च शासनकर्तान्यस्त्वत्तस्तिष्ठति कश्चन 09*0127_04 यदाज्ञापयसीत्येवमवदत्प्रीतिमानसः % 9.22.57 % After 57b, D1 ins.: 09*0128_01 शकुनिं मारयामोऽद्य सहपुत्रं सबान्धवम् 09*0128_02 ततो दुर्योधनं पापं पाण्डवानां प्रसादतः % 9.22.58 % After 58, D4.5.7 ins.: 09*0129_01 वयं पश्चाद्गमिष्यामः सहितास्त्यक्तजीविताः 09*0129_02 भृशं पलायने तस्मादुपाधिं समुपाश्रिताः % 9.22.71 % After 71, T1.2 % ins.: 09*0130_01 एवं हि योधाः संरब्धाः परस्परसमाहताः % 9.22.83 % After 83, D1 ins.: 09*0131_01 द्राव्यमाणं बलं दृष्ट्वा तव पुत्रस्य पश्यतः % 9.23.21 % After 21, D1 ins.: 09*0132_01 हते द्रोणे च कर्णे च भूरिश्रवसि संगरे 09*0132_02 दुःशासने च शाल्वे च शल्ये च सपरिच्छदे 09*0132_03 भगदत्ते च वीरेन्द्रे नैवाशाम्यत हा रणः 09*0132_04 येन भीष्मस्तथा द्रोणः कृपो विदुर एव च 09*0132_05 पिता माता शमस्यार्थे प्रत्याख्यातास्तु पापिना % 9.23.23 % After 23, D8 reads 26, while K4.5 ins.: 09*0133_01 राधेये सूतपुत्रे च नैव शाम्यति वैशसम् % 9.23.28 % After 28b, T1.2.4 G1.3 M ins.: 09*0134_01 नानादेशसमुत्थे च हते सैन्ये पृथग्विधे % 9.23.30 % After % 30, T1.3.4 G M2.4 ins.: 09*0135_01 हतप्रवीरां विध्वस्तां दृष्ट्वा चेमां चमूं रणे 09*0135_02 अलम्बुसे च निहते नैव शाम्यति वैशसम् 09*0135_03 भ्रातॄन्विनिहतान्दृष्ट्वा वयस्यान्मातुलानपि 09*0135_04 पुत्रान्विनिहतान्संख्ये नैव शाम्यति वैशसम् % 9.23.31 % After % 31, D4 ins.: 09*0136_01 नृपप्रवीरान्विध्वस्तान्दृष्ट्वा चेमां महाचमूम् % 9.23.64 % After 64c, K4 ins.: 09*0137_01 धनंजयः संयति सायकैर्वा % 9.24.3 % After 3, % D3.10.11 ins.: 09*0138_01 पितॄन्भ्रातॄन्परित्यज्य वयस्यानपि चापरे % 9.24.17 % For 17cd, D4 subst.: 09*0139_01 अभ्ययुस्तावकान्युद्धे शतशोऽथ सहस्रशः % 9.24.18 % For % 18cd, D4 subst.: 09*0140_01 एकैकं दशभिर्बाणैरविध्यद्भरतर्षभः % 9.24.19 % For 19c, D3.8. % 10.11 subst.: 09*0141_01 नाराचैरर्धनाराचैर्बहुभिः क्षिप्रकारिभिः % and ins. after it: 09*0142_01 वत्सदन्तैश्च बाणैश्च कर्मारपरिमार्जितैः 09*0142_02 अश्वांश्च चतुरो हत्वा % 9.24.30 % After the first occur- % rence of 30b, D4 ins.: 09*0143_01 पात्यमानान्प्रपश्याम लीनकुम्भान्क्षरद्व्रणान् % 9.24.39 % After % 39, G2 ins.: 09*0144_01 ततस्ते क्षत्रियाः सर्वे स्वधर्मेषु व्यवस्थिताः % 9.24.51 % After 51, D1 ins.: 09*0145_01 सर्वे जयाय धावन्ति मया लब्धोऽद्य संजयः 09*0145_02 इति ब्रुवाणः शैनेयो राजन्मामग्रहीत्तदा % 9.24.53 % After 53, M2.4 ins.: 09*0146_01 विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः % 9.25.3 % After 3, T G ins.: 09*0147_01 श्रुतवान्संजयश्चैव जयत्सेनः श्रुतान्तकः 09*0147_02 दुर्विमोचनकश्चैव तथा दुर्विषहो बली % On the other hand, M2.4 ins.: 09*0148_01 श्रुतवर्मा श्रुतर्वा च सुजातो दुर्विमोचनः % 9.25.4 % After 4b, B Dn1.n2.n3 (marg.) % D2-4.5 (marg.; orig. after 150*).6-11 ins.: 09*0149_01 जयत्सेनः सुजातश्च तथा दुर्विषहोऽरिहा % B Dn3 D2.3.5 (line 1 on marg.).8-11 cont.: 09*0150_01 दुर्विमोचननामा च दुष्प्रधर्षस्तथैव च 09*0150_02 श्रुतर्वा च महाबाहुः सर्वे युद्धविशारदाः % 9.25.6 % For 6cd, D1.7 (marg.) subst.: 09*0151_01 भीममेव समाजघ्नुः स्मरन्तं पूर्वकिल्बिषम् % 9.25.22 % For 22bcd, % D1 subst.: 09*0152_01 अवच्छन्ना धराभवत् % 9.26.11 % After 11, D4 ins.: 09*0153_01 यथा दैत्यचमूं हत्वा पुरा शक्रो महाबलः % 9.26.37 % After 37, % D1 ins.: 09*0154_01 हाहाकारस्ततो जातो हते वीरे सुशर्मणि 09*0154_02 तावकानां बलौघानां राजन्दुर्मन्त्रितात्तव % 9.26.49 % After 49a, % D1 ins.: 09*0155_01 तदनीकवनं महत् 09*0155_02 अदहद्भीमसेनस्तु हेलया बाणवह्निना % 9.27.9 % After 9d, N (D1 om.) T1.2 ins.: 09*0156_01 ऋष्टिभिः शक्तिभिश्चैव तोमरैश्च परंतप % 9.27.20 % After 20, D4 ins.: 09*0157_01 शूलियास[पाश?]मतिक्रम्य शक्रलोकं समश्नुते % 9.27.25 % After 25b, % K1 ins.: 09*0158_01 सहदेवं चाभ्यवर्षच्छरैः संनतपर्वभिः 09*0158_02 उलूकश्च ततो राजन्क्रोधेन महता युतः % 9.27.28 % After % 28b, D4 ins.: 09*0159_01 प्रदुद्रुवुर्महाराज भीमसेनभयार्दिताः 09*0159_02 उलूकस्तु ततः क्रुद्धो धनुरुद्यम्य मारिष % while G2 ins.: 09*0160_01 गतोत्साहा महाराज दुद्रुवुर्भयपीडिताः 09*0160_02 उलूकस्तु शितैर्बाणैः सहदेवमविध्यत % 9.27.36 % D2 om. 36c-37b. After % 36, B2 ins.: 09*0161_01 ततो गान्धारनृपतिः कृतप्रतिचिकीर्षया % 9.27.47 % For 47ab, D1 subst.: 09*0162_01 सभामध्ये विजित्या कूटद्यूतेन यद्भवान् % 9.27.57 % After 57b, B2 ins.: 09*0163_01 तथैव वेगात्सुदृढायुधेन % D4 T3.4 G M % ins. after 57: D7.8 after 59: T1.2 after 59b: 09*0164_01 तस्योत्तमाङ्गं च भुजौ सुवृत्तौ 09*0164_02 शक्तिश्च पूर्वं निपपात भूमौ 09*0164_03 पश्चात्कबन्धं रुधिरावसिक्तं 09*0164_04 विस्पन्दमानं निपपात घोरम् % D7.8 S cont.: 09*0165_01 रथोत्तमात्पार्थिवपार्थिवस्य % D8 S cont.: 09*0166_01 सुवर्णरत्नोत्तमभूषितं च 09*0166_02 स सिंहनादं व्यनदन्महात्मा 09*0166_03 निहत्य पापं सुबलस्य पुत्रं 09*0166_04 स नैरृतीमेव दिशं महात्मा 09*0166_05 सुवर्णपुङ्खैरिषुभिः पतन्तं % D8 cont.: 09*0167_01 प्रावोदयद्भूमिपतेर्महात्मा % 9.27.60 % For 60cd, D4 subst.: 09*0168_01 माद्रीसुतं ते सहसाभिपेतुर् 09*0168_02 गान्धारयोधाः प्रगृहीतशस्त्राः % 9.27.61 % After 61, K5 ins.: 09*0169_01 शेकुर्न योद्धुं तरसाजिमध्ये % 9.28.24 % After 24b, B % (B2 missing) Dn D2.3.5.7-11 ins.: 09*0170_01 तथा दृष्ट्वा महाराज एकः स पृथिवीपतिः % On the other hand, S ins.: 09*0171_01 दृष्ट्वा भरतशार्दूल कश्मलेनाभिसंवृतः % 9.28.28 % After 28, T G ins.: 09*0172_01 दशैकाक्षोहिणीभर्ता तथा दुर्योधनोऽपि सन् 09*0172_02 प्राप्तवान्व्यसनं तीव्रं दैवं हि बलवत्तरम् % 9.28.42 % After 42, T G % ins.: 09*0173_01 यस्य मूर्धावसिक्तानां सहस्रं मणिमौलिनाम् 09*0173_02 आहृत्य च करं सर्वं स्वस्य वै वशमागतम् 09*0173_03 चतुःसागरपर्यन्ता पृथिवी रत्नभूषिता 09*0173_04 कर्णेनैकेन यस्यार्थे करमाहारिता पुरा 09*0173_05 यस्याज्ञा परराष्ट्रेषु कर्णेनैव प्रसारिता 09*0173_06 नाभवद्यस्य शस्त्रेषु खेदो राज्ञः प्रशासतः 09*0173_07 आसीनो हस्तिनपुरे क्षेमं राज्यमकण्टकम् 09*0173_08 अन्वपालयदैश्वर्यात्कुबेरमपि नास्मरत् 09*0173_09 भवनाद्भवनं राजन्प्रयातुं पृथिवीपते 09*0173_10 देवालयप्रवेशे च पन्था यस्य हिरण्मयः 09*0173_11 पताकावृतसूर्यांशुतोरणोच्छ्रितशोभिनः 09*0173_12 प्रयाणे पृथिवीभर्तुर्धन्यानामभवन्गृहाः 09*0173_13 आरुह्यैरावतप्रख्यं नागमिन्द्रसमो बली 09*0173_14 विभूत्या सुमहत्या यः प्रयाति पृथिवीपते 09*0173_15 तं भृशं क्षतमिन्द्राभं पद्भ्यामेव धरातले 09*0173_16 तिष्ठन्तमेकं दृष्ट्वा तु ममाभूत्क्लेश उत्तमः 09*0173_17 तस्य चैवंविधस्याद्य जगन्नाथस्य भूपते 09*0173_18 आपदप्रतिमैवाभूद्बलीयान्विधिरेव हि % 9.28.77 % After 77, % K4.5 B Dn D2.3.5.7-9.11 ins.: 09*0174_01 इतस्ततः पलायन्ते हतनाथा हतौजसः 09*0174_02 अदृष्टपूर्वा दुःखार्ता भयव्याकुललोचनाः 09*0174_03 हरिणा इव वित्रस्ताः प्रेक्ष्यमाणा दिशो दश % 9.28.91 % Ś1 K % Dn3 D1-5.7-11 ins. after 91b: Dn1.n2 D6 after 90: 09*0175_01 संस्मृतः कुलधर्मश्च सानुक्रोशतया त्वया 09*0175_02 दिष्ट्या त्वां तात संग्रामादस्माद्वीरक्षयात्पुरम् 09*0175_03 समागतमपश्याम ह्यंशुमन्तमिव प्रजाः 09*0175_04 अन्धस्य नृपतेर्यष्टिर्लुब्धस्यादीर्घदर्शिनः 09*0175_05 बहुशो याच्यमानस्य दैवोपहतचेतसः 09*0175_06 त्वमेको व्यसनार्तस्य ध्रियसे पुत्र सर्वदा % 9.28.92 % After 92b, Dn D5.7 ins.: 09*0176_01 युयुत्सुं प्रेषयामास स्वगृहं याहि पुत्रक 09*0176_02 युयुत्सुरपि क्षत्तारं नत्वा स्वगृहमाययौ % After 92d, Ś1 K D T1.2 ins.: 09*0177_01 पौरजानपदैर्दुःखाद्धा हेति भृशनादितम् 09*0177_02 निरानन्दं गतश्रीकं हृतनागमिवाशयम् 09*0177_03 शून्यरूपमपध्वस्तं दृष्ट्वा ध्वस्ततरोऽभवत् 09*0177_04 विदुरः सर्वधर्मज्ञो विक्लवेनान्तरात्मना 09*0177_05 विवेश नृपते राजन्निशश्वास शनैः शनैः % After 92, Ś1 K D (except D3; D5 miss- % ing) T1.2 ins.: 09*0178_01 वन्द्यमानः स्वकैश्चापि नाभ्यनन्दत्सुदुःखितः 09*0178_02 चिन्तयानः क्षयं तीव्रं भरतानां परस्परम् % The introductory mantra: 09*0179_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 09*0179_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % S (except T1.2), on the % other hand, ins. before 1: 09*0180=00 संजय उवाच 09*0180_01 मुहूर्तादिव राजेन्द्र सर्वं शून्यमदृश्यत 09*0180_02 मत्तवारणसंघुष्टं शिबिरं विद्रुते बले 09*0180_03 यत्र शब्देन महता नान्वबुध्यन्महारथाः 09*0180_04 तत्र शब्दं न शृणुमो मनुष्यस्यापि कस्यचित् % 9.29.7 % For 7ab, G subst.: 09*0181_01 यदा दुर्योधनो युद्धं त्यक्त्वा पत्तिरपाक्रमत् % 9.29.13 % After 13, D3 ins.: 09*0182_01 एवमुक्तः प्रत्युवाच तान्स तत्र महारथान् % 9.29.38 % After 38, T1.2 % ins.: 09*0183_01 अरिशेषे भवति तु संदिग्धो विजयो भवेत् 09*0183_02 राज्यं लभे कथं तद्धि पूजितं विजयादिभिः % 9.30.12 % After 12, T1 ins.: 09*0184_01 तारकश्च महादैत्यो ह्यन्धकश्च निषूदितः % 9.30.34 % D3.4 cont.: % D1.2.5-7.9.10 ins. after 34: 09*0185=00 संजय उवाच 09*0185_01 एवमुक्तो महाराज धर्मपुत्रेण धीमता 09*0185_02 सलिलस्थस्तव सुत इदं वचनमब्रवीत् % 9.30.50 % D3 (marg.).4 cont.: D1.5-7.9.10 ins. after 50: 09*0186=00 संजय उवाच 09*0186_01 दुर्योधनं तव सुतं सलिलस्थं महायशाः 09*0186_02 श्रुत्वा तु करुणं वाक्यमभाषत युधिष्ठिरः % 9.30.66 % After 66, % N ins.: 09*0187_01 अप्रियाणां च वचनैर्द्रौपद्याः कर्षणेन च % D2.3.11 cont.: 09*0188_01 असंबद्धप्रलापाच्च वनवासाभिसंश्रयात् % D3.11 further cont.: 09*0189_01 ह्रदान्निष्क्रम्य युध्यस्व ततः श्रेयो भविष्यति % 9.31.2 % After 2, K3 B (except B4) D % (except D11; D3 marg.) ins.: 09*0190_01 यस्यातपत्रच्छायापि स्वका भानोस्तथा प्रभा 09*0190_02 खेदायैवाभिमानित्वात्सहेत्सैवं कथं गिरः % 9.31.21 % After 21, S ins.: 09*0191_01 सलिलान्तर्गतः श्रीमान्पुत्रो दुर्योधनस्तव % 9.31.25 % After 25, D11 ins.: 09*0192_01 तत्रोच्चैश्चुक्रुशुः सिद्धास्तस्य वाक्यान्तरे नृप % 9.31.30 % After 30, B1.2.5 D1.2.3 (marg.).4.5.7-10 ins.: 09*0193_01 न हि मे संभ्रमो जातु शक्रादपि युधिष्ठिर % 9.31.50 % After 50, B2.5 ins.: 09*0194_01 सर्वोपकरणैर्हीनं वर्मशस्त्रास्त्रवर्जितम् 09*0194_02 एकाकिनं युध्यमानं पश्यन्तु दिवि देवताः % B2.5 cont.: B1.3.4 D (except D3.11) ins. after % 50: 09*0195_01 अवश्यमेव योद्धव्यं सर्वैरेव मया सह 09*0195_02 युक्तं त्वयुक्तमित्येतद्वेत्सि त्वं चैव सर्वदा % 9.31.51 % After 51, K3 B D (except % D11; D3 marg.) Ca ins.: 09*0196_01 क्षत्रधर्मं भृशं क्रूरं निरपेक्षं सुनिर्घृणम् 09*0196_02 अन्यथा तु कथं हन्युरभिमन्युं तथागतम् 09*0196_03 सर्वे भवन्तो धर्मज्ञाः सर्वे शूरास्तनुत्यजः 09*0196_04 न्यायेन युध्यतां प्रोक्ता शक्रलोकगतिः परा 09*0196_05 यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु 09*0196_06 तदाभिमन्युं बहवो निजघ्नुस्त्वन्मते कथम् 09*0196_07 सर्वो विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम् 09*0196_08 पदस्थो विहितं द्वारं परलोकस्य पश्यति % 9.31.52 % After 52d, D2 ins.: 09*0197_01 इषुं प्रासं गदां वापि वरं भूयो ददाम्यहम् % 9.31.60 % After % 60d, K3 B D (except D3.11) ins.: 09*0198_01 न मे समर्थाः सर्वे वै योद्धुं न्यायेन केचन 09*0198_02 न युक्तमात्मना वक्तुमेवं गर्वोद्धतं वचः 09*0198_03 अथ वा सफलं ह्येतत्करिष्ये भवतां पुरः 09*0198_04 अस्मिन्मुहूर्ते सत्यं वा मिथ्या वैतद्भविष्यति % 9.32.4 % After 4b, D5 ins.: 09*0199_01 यत्त्वया हि कृतं पूर्वं भीमसेनजिघांसया 09*0199_02 तस्याद्य कार्यवृत्तस्य वाक्यस्यानृण्यतां व्रज % 9.32.10 % B1.2.5 Dn D1.5.7.9 subst. for 10cd: D2.4.6.8.10 % ins. after 10b: 09*0200_01 कृच्छ्रप्राप्तेन च तथा हारयेद्राज्यमागतम् % 9.32.12 % For 11b-12d, B1.2.5 Dn D1.5-10 subst.: 09*0201_01 योऽद्य दुर्योधनं रणे 09*0201_02 गदाहस्तं विजेतुं वै शक्तः स्यादमरोऽपि हि 09*0201_03 न त्वं भीमो न नकुलः सहदेवोऽथ फल्गुनः 09*0201_04 जेतुं न्यायेन शक्तो वै कृती राजा सुयोधनः % 9.32.14 % After 14, % K3.4 B1.5 D (except D11; D3 marg.) ins.: 09*0202_01 एकं वास्मान्निहत्य त्वं भव राजेति वै पुनः 09*0202_02 नूनं न राज्यभागेषा पाण्डोः कुन्त्याश्च संततिः 09*0202_03 अत्यन्तवनवासाय सृष्टा भैक्ष्याय वा पुनः % 9.32.17 % After 17, % B D (except D11; D3 marg.) S ins.: 09*0203_01 अनया गदया चाहं संयुगे योद्धुमुत्सहे 09*0203_02 भवन्तः प्रेक्षकाः सर्वे मम सन्तु जनार्दन % 9.32.34 % After 34, K1.3 B D (except D11; % D3 marg.) ins.: 09*0204_01 तदाह्वानममृष्यन्वै तव पुत्रोऽतिवीर्यवान् 09*0204_02 प्रत्युपस्थित एवाशु मत्तो मत्तमिव द्विपम् 09*0204_03 गदाहस्तं तव सुतं युद्धाय समुपस्थितम् 09*0204_04 ददृशुः पाण्डवाः सर्वे कैलासमिव शृङ्गिणम् % 9.32.35 % B2 D2.3 % (marg.).4-7.9.10 ins. after 35: B5 cont. after % 204*: 09*0205_01 न संभ्रमो न च भयं न च ग्लानिर्न च व्यथा 09*0205_02 आसीद्दुर्योधनस्यापि स्थितः सिंह इवाहवे % 9.32.48 % B5 Dn D9 ins. after 48: B2 after % the ref. before 46: 09*0206_01 यदेतत्कथितं पूर्वं मदीयं दुर्विचेष्टितम् 09*0206_02 सर्वं तन्न च मे किंचिच्छङ्कितं कर्तुमेव हि 09*0206_03 अरण्ये चापि वसतिं दास्यं च परवेश्मसु 09*0206_04 तथा रूपविपर्यासमकरिष्यमहं बलात् 09*0206_05 हताश्च बान्धवास्तुभ्यं क्षयस्तुल्योऽयमावयोः 09*0206_06 पतनं संप्रति तु मे यदि नाम भवेद्युधि 09*0206_07 तदतिश्लाघ्यमेव स्यात्कालो वा तत्र कारणम् 09*0206_08 अद्यापि हि न मे जेता धर्मेणास्ति रणाजिरे 09*0206_09 छद्मना यदि जेष्यध्वमकीर्तिः स्थास्यति ध्रुवम् 09*0206_10 अधर्म्या वायशस्या च पश्चात्तप्स्यथ वै ध्रुवम् % 9.33.3 % After 3b, K3 B (except B4) D (except D11; D3 % marg.) ins.: 09*0207_01 उपगम्योपसंगृह्य विधिवत्प्रत्यपूजयन् 09*0207_02 पूजयित्वा ततः पश्चादिदं वचनमब्रुवन् % 9.33.5 % After 5, % K3 B (except B4) D (except D2.11; D3 marg.) % ins.: 09*0208_01 ततस्तदा गदाहस्तौ दुर्योधनवृकोदरौ 09*0208_02 युद्धभूमिगतौ वीरावुभावेव विरेजतुः % 9.33.9 % For 9cd, G2 subst.: 09*0209_01 अभिवाद्य ततस्तौ तु सस्वजाते हलायुधम् % 9.34.8 % T1-3 G M ins. after 8b: T4 % after 7: 09*0210_01 आजगाम नरव्याघ्रः पाण्डवानामनीकिनीम् % For 8cd, T G subst.: 09*0211_01 यथोक्तं च यथावृत्तमुक्त्वा पाण्डवमब्रवीत् % 9.34.11 % After 11, % D2.11 ins.: 09*0212_01 धीमानरिविनाशाय कृतं सर्वं सदा हरिः 09*0212_02 सस्मार स तदा तत्र इदं तत्र पुनः पुनः % 9.34.18 % After % 18, S ins.: 09*0213_01 रामो यदूत्तमः श्रीमांस्तीर्थयात्रामनुस्मरन् % 9.34.20 % For % 20cdef, B1.2.5 Dn D1.5-10 subst.: D4 ins. after % 20b: 09*0214_01 देशे देशे तु देयानि दानानि विविधानि च 09*0214_02 अर्चायै चार्थिनां राजन्क्लृप्तानि बहुशस्तथा % 9.34.46 % After 46b, B2.5 ins.: 09*0215_01 संप्राप्ताः परिभूताः स्मो गतिर्भव पितः स्वयम् % 9.34.54 % After 54b, % B D (except D11; D3 marg.) ins.: 09*0216_01 न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति % 9.34.65 % After 65b, B D % (except D11; D3 marg.) ins.: 09*0217_01 तेषां क्षये क्षयोऽस्माकं विनास्माभिर्जगच्च किम् % 9.34.68 % After 68, D2.3 (marg.).4.5 % (marg.).6-10 ins.: 09*0218_01 समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसंगमम् 09*0218_02 आराधयतु देवेशं ततः कान्तिमवाप्स्यति % 9.34.77 % After 77, S ins.: 09*0219_01 लोकान्प्रभासयामास पुपोष च वपुस्तथा 09*0219_02 तत्र स्नात्वा हली रामो दत्त्वा प्रीतोऽथ दक्षिणाम् % 9.35.6 % After 6b, K3 repeats 4cd, while % B D (except D2.11; D3 marg.) ins.: 09*0220_01 कथं च याजयामास पपौ सोमं च वै कथम् % 9.35.16 % After 16, % K4 D2 ins.: 09*0221_01 तथा ते समयं कृत्वा गृहान्निष्क्रम्य पार्थिव % 9.35.46 % After 46b, D4 ins.: 09*0222_01 आजगाम द्रुतं प्रीता तस्मिन्कूपे सरस्वती % 9.36.32 % After 32, D2 % ins., followed by line 2 of 224*: 09*0223_01 तस्यां दिशि विचित्राणि तीर्थानि परमाणि च % 9.36.35 % For % 32d-35b, B Dn D1.6-10 subst.: 09*0224_01 तथा तीर्थान्यनेकशः 09*0224_02 सहस्रशतसंख्यानि प्रथितानि पदे पदे 09*0224_03 आप्लुत्य तेषु तीर्थेषु यथोक्तं तत्र चर्षिभिः 09*0224_04 कृत्वोपवासनियमं दत्त्वा दानानि भूरिशः 09*0224_05 अभिवाद्य मुनींस्तांस्तु तत्र तीर्थनिवासिनः 09*0224_06 उद्दिष्टमार्गः प्रययौ यत्र भूयः सरस्वती 09*0224_07 प्राङ्मुखं वै निववृते वृष्टिर्वातहता यथा % 9.36.39 % After % 39b, K4 ins.: 09*0225_01 द्वादशं वार्षिकं सत्रं समुपासन्यतव्रताः % while D2 ins.: 09*0226_01 सायंप्रातर्व्रतपरा नक्तसंभोजनाः परे 09*0226_02 पञ्चाग्नितपसो ग्रीष्मे वर्षास्वाकाशशायिनः 09*0226_03 तृणाशिनस्तथा चान्ये मार्गशायिन एव च 09*0226_04 कण्टकप्रवरे घोरे स्वप्तारो भूमिशायिनः % 9.36.46 % After 46b, D2 ins.: 09*0227_01 कणधूमभुजश्चान्ये तथा मासोपवासिनः 09*0227_02 सर्वतिथ्युपवासाश्च तथा ह्यन्ये सहस्रशः 09*0227_03 भूमिपात्रभुजश्चान्ये तथा भूमिभुजोऽपि हि 09*0227_04 आवसथ्याग्निनिरतास्त्रेताग्निनिरतास्तथा 09*0227_05 विघसाभ्याशिनस्तीव्रास्तथान्ये मितभोजनाः % 9.36.53 % After 53, Ś1 K ins.: D3 after 53b: 09*0228_01 तत्रैव कुञ्जमध्ये तु सा जगाम सरस्वती % while D2.3.11 ins.: 09*0229_01 यथागतं पुण्यजला कुरुक्षेत्रं प्रविश्य ह % 9.36.57 % After % 57, M ins.: 09*0230_01 हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् % 9.36.58 % M2-4 ins. after 58: M1 % cont. after 230*: 09*0231_01 सालैस्तालैस्तमालैश्च ककुभैश्च सकेतकैः % 9.37.26 % B1-3 D (except D8; D5 missing; % D4 after 25) S ins. after 26b: K4 after 24: 09*0232_01 सुवेणुरिति विख्याता प्रस्रुता शीघ्रगामिनी % 9.37.31 % After % 31b, S (except M1) ins.: 09*0233_01 ऋषिः परमधर्मात्मा तदा पुरुषसत्तमः % 9.37.42 % After 42, B D (except D11; D5 % missing; D3 marg.) ins.: 09*0234_01 मेने देवं महादेवमिदं चोवाच विस्मितः % while T3 ins.: 09*0235_01 उवाच पार्वतीनाथमिन्दुरेखावतंसकम् % 9.37.45 % After 45c, B % D (D5 missing) ins.: 09*0236_01 भावा ये जगति स्थिताः 09*0236_02 त्वामुपासन्त वरदं % 9.37.46 % After 46, T G Kumbh. ed. ins.: 09*0237_01 त्वं प्रभुः परमैश्वर्यादधिकं भासि शंकर 09*0237_02 त्वयि ब्रह्मा च विष्णुश्च लोकान्संधार्य तिष्ठतः 09*0237_03 त्वन्मूलं च जगत्सर्वं त्वदन्तं च महेश्वर 09*0237_04 त्वया हि वितता लोका सप्तेमे सर्वसंभव 09*0237_05 सर्वथा सर्वभूतेश त्वामेवार्चन्ति दैवतम् 09*0237_06 त्वन्मयं हि जगत्सर्वं भूतं स्थावरजङ्गमम् 09*0237_07 स्वर्गं च परमस्थानं नृणामभ्युदयार्थिनाम् 09*0237_08 ददासि च प्रसन्नस्त्वं भक्तानां परमेश्वर 09*0237_09 अनावृत्तिपदं नॄणां नित्यं निःश्रेयसार्थिनाम् 09*0237_10 ददासि कर्मिणां कर्म भावयन्ध्यानयोगतः 09*0237_11 न वृथास्ति महादेव प्रसादस्ते महेश्वर 09*0237_12 यस्मात्त्वयोपकरणात्करोमि कमलेक्षण 09*0237_13 प्रपद्ये शरणं शंभुं सर्वदा सर्वतः स्थितम् 09*0237_14 कर्मणा मनसा वाचा तमेवाभिजगाम ह % 9.37.47 % After 47b, B % D (except D4; D5 missing) ins.: 09*0238_01 यदिदं चापलं देव कृतमेतत्स्मयादिकम् % 9.37.50 % After 50b, D4 ins.: 09*0239_01 कथितं च नृपतिश्रेष्ठ किं भूयः कथयामि ते % While M ins.: 09*0240_01 सप्तसारस्वतं चापि यथोत्पन्नं तथोदितम् % 9.38.17 % After 17, B D (D3 marg.) ins.: 09*0241_01 विमुक्तस्तेन शिरसा परं सुखमवाप ह 09*0241_02 स चाप्यन्तर्जले मूर्धा जगामादर्शनं विभो % 9.38.20 % After % 20, B D ins.: 09*0242_01 स चापि तीर्थप्रवरं पुनर्गत्वा महानृषिः 09*0242_02 पीत्वा पयः सुविपुलं सिद्धिमायात्तदा मुनिः % 9.38.22 % After 22, B (except B4) D (except D1; D3 % marg.) ins.: 09*0243_01 सर्वकामसमृद्धं च तदाश्रमपदं महत् 09*0243_02 मुनिभिर्ब्राह्मणैश्चैव सेवितं सर्वदा विभो % 9.38.28 % After 28, D3.11 ins.: 09*0244_01 प्रोवाच कर्म तत्त्वज्ञः प्रीतस्तीर्थस्य दर्शनात् % 9.39.6 % After 6b, G2 ins.: 09*0245_01 तताप राजन्संप्राप्य तीर्थं वै सुमहातपाः % 9.39.16 % After 16c, S % ins.: 09*0246_01 पथा वै पुण्यकर्मणाम् 09*0246_02 तथा गाधिसुतो राजा % 9.40.1 % After the second occurrence of 1c, D3.11 % ins.: 09*0247_01 धृतराष्ट्रेण सत्कृतः 09*0247_02 किंचित्प्रपां पदे मात्रं (sic) % 9.40.4 % After 4b, T G ins.: 09*0248_01 तत्र ते लेभिरे राजन्पाञ्चालेभ्यो महर्षयः % After 4, D2.3.11 ins.: 09*0249_01 तेषां विप्रददौ राजा ब्राह्मणानां वृषांस्तदा % 9.40.13 % After 13, % N ins.: 09*0250_01 ततः प्रक्षीयमाणं तद्राष्ट्रं तस्य महीपतेः % 9.40.16 % After 16b, K4 (marg.) B D ins.: 09*0251_01 न च श्रेयोऽध्यगच्छत्तु क्षीयते राष्ट्रमेव च % 9.40.19 % T1-3 G M % ins. after 19d: T4 after 19b: 09*0252_01 यदीच्छसि महाबाहो शान्तिं राष्ट्रस्य भूमिप % 9.40.31 % After 31, B D (except D3.11) ins.: 09*0253_01 पुनस्तत्र च राज्ञस्तु ययातेर्यजतः प्रभोः 09*0253_02 औदार्यं परमं कृत्वा भक्तिं चात्मनि शाश्वतीम् 09*0253_03 ददौ कामान्ब्राह्मणेभ्यो यान्यान्यो मनसेच्छति 09*0253_04 यो यत्र स्थित एवेह आहूतो यज्ञसंस्तरे 09*0253_05 तस्य तस्य सरिच्छ्रेष्ठा गृहादिशयनादिकम् 09*0253_06 यत्र संभोजनं चैव दानं नानाविधं बहु 09*0253_07 ते मन्यमाना राज्ञस्तु संप्रदानमनुत्तमम् 09*0253_08 राजानं तुष्टुवुः प्रीता दत्त्वा चैवाशिषः शुभाः % 9.41.19 % For 17c-19d, B Dn D1. % 4-10 subst.: D2 ins. lines 5-6 only after 19: 09*0254_01 प्राकम्पत भृशं भीता वायुनेवाहता लता 09*0254_02 तथारूपां तु तां दृष्ट्वा मुनिराह महानदीम् 09*0254_03 अविचारं वसिष्ठं त्वमानयस्वान्तिकं मम 09*0254_04 सा तस्य वचनं श्रुत्वा ज्ञात्वा पापं चिकीर्षितम् 09*0254_05 वसिष्ठस्य प्रभावं च जानन्त्यप्रतिमं भुवि % 9.41.33 % After 33b, D2.3.11 ins.: 09*0255_01 अस्त्रोद्यतः समुत्तिष्ठद्विश्वामित्रो मुनिं प्रति 09*0255_02 तं गृहीतायुधं दृष्ट्वा वसिष्ठान्तकरं मुनिम् 09*0255_03 कौशिकं सुमहत्क्रुद्धं कालमृत्युमिवापरम् % 9.42.12 % After 12, B D ins.: 09*0256_01 ते सर्वे ब्राह्मणा राजंस्तपोभिर्नियमैस्तथा 09*0256_02 उपवासैश्च विविधैर्यमैः कष्टव्रतैस्तथा 09*0256_03 आराध्य पशुभर्तारं महादेवं जगत्पतिम् 09*0256_04 मोक्षयामासुस्तां देवीं सरिच्छ्रेष्ठां सरस्वतीम् % 9.42.13 % After % 13d, T G ins.: 09*0257_01 एवमुक्त्वा च मुनयो दुःखाच्चैनां व्यमोचयन् % 9.42.14 % After 14b, % N ins.: 09*0258_01 तानेव शरणं जग्मू राक्षसाः क्षुधितास्तथा % 9.42.18 % After % 18, S ins.: 09*0259_01 पक्षोऽस्माकमृषिश्रेष्ठा यदत्रानन्तरं क्षमम् % 9.42.21 % After 21d, D2.3.11 ins.: 09*0260_01 अवधूतमविज्ञातमतिशीतं च यद्भवेत् 09*0260_02 पतितान्नं सूतिकान्नं पुंश्चल्यान्नं च यद्भवेत् % 9.42.34 % After 34, B D ins.: 09*0261_01 एषा पुण्यजला शक्र कृता मुनिभिरेव तु 09*0261_02 निगूढमस्या गमनमिहासीत्पूर्वमेव तु 09*0261_03 ततोऽभ्येत्यारुणां देवीं प्लावयामास वारिणा 09*0261_04 सरस्वत्यारुणायाश्च पुण्योऽयं संगमो महान् 09*0261_05 इह त्वं यज देवेन्द्र दद दानान्यनेकशः 09*0261_06 अत्राप्लुत्य सुघोरात्त्वं पातकाद्विप्रमोक्ष्यसे % 9.42.36 % For 35c-36b, % B5 subst.: 09*0262_01 ब्रह्मणो वचनाच्छक्रोऽयजद्यज्ञैरनेकशः 09*0262_02 दत्त्वा दानान्यनेकानि स्नात्वा तीर्थे शतक्रतुः 09*0262_03 विपाप्मा विरजाः श्रीमान्ब्रह्मवध्यां विधूय सः % 9.44.56 % Ś1 K B3 D1-11 ins. after 56: % B4 after the first occurrence of 57ab: 09*0263_01 परिश्रुतः कोकनदः कृष्णकेशो जटाधरः % 9.44.64 % For 63-64, D5 subst.: 09*0264_01 समुद्रोन्मदनश्चैव महानादी रणोत्कटः 09*0264_02 कालकश्च प्रहासश्च तथाङ्गारकवह्निकौ 09*0264_03 एते चान्ये च बहवो महाशाली रणोत्कटः % 9.44.70 % After 70, M1 ins.: 09*0265_01 चन्द्रमाः पाणिकर्मा च उडुकश्च महाबलः % 9.44.74 % After 74a, B2 ins.: 09*0266_01 दीर्घवक्त्राश्च भारत 09*0266_02 श्वगोमायुमुखाश्चैव % 9.44.88 % After 88c, B D M1 % ins.: 09*0267_01 नानामाल्यानुलेपनाः 09*0267_02 नानावस्त्रधराश्चैव % 9.44.91 % B1.5 % Dn D1.4-7.9.10 subst. for 91cd: D8 ins. after 91: 09*0268_01 विग्रहैकरसा नित्यमजेयाः सुरसत्तमैः % 9.44.101 % After 101, D5 ins.: 09*0269_01 नानाप्रहरणा ये वै नानाशस्त्रास्त्रकोविदाः % 9.45.16 % After 16b, D8 % ins.: 09*0270_01 वेगपाष्विटपावासा काननाक्रीडनप्रभा % 9.45.36 % After 36b, T G1.3 M read 35ab, while % Ś1 K D4.6-10 ins.: 09*0271_01 वैष्णव्यश्च तथा सौर्यो वाराह्यश्च महाबलाः % D2.3.11, on the other hand, ins.: 09*0272_01 वैष्णव्योऽतिभयाश्चान्याः क्रूररूपा भयंकराः % 9.45.37 % After 37, B D ins.: 09*0273_01 शत्रूणां विग्रहे नित्यं भयदास्ता भवन्त्युत 09*0273_02 कामरूपधराश्चैव जवे वायुसमास्तथा 09*0273_03 अचिन्त्यबलवीर्याश्च तथाचिन्त्यपराक्रमाः % 9.45.39 % For 39cd, D5 % subst.: 09*0274_01 नानाविधैर्बहुगुणैश्चित्रायुधविभूषणैः % 9.45.40 % After 40, M2.4 ins.: 09*0275_01 दिव्याश्च प्रददौ तस्मै नानारत्नसमाचिताः % 9.45.43 % After % 43, B D ins.: 09*0276_01 अजेयां स्वगुणैर्युक्तां नाम्ना सेनां धनंजयाम् 09*0276_02 रुद्रतुल्यबलैर्गुप्तां योधानामयुतैस्त्रिभिः 09*0276_03 न सा विजानाति रणात्कदाचिद्विनिवर्तितुम् % 9.45.48 % After 48, B (except B4) % D ins.: 09*0277_01 ययौ दैत्यविनाशाय ह्लादयन्सुरपुंगवान् % 9.45.58 % After % 58b, K4 B (B3 damaged) D ins.: 09*0278_01 ज्वलितालातधारिण्या चित्राभरणवर्मया % 9.45.67 % After 67, % B (except B4) D ins.: 09*0279_01 ननृतुश्च ववल्गुश्च जहसुश्च मुदान्विताः % 9.45.68 % After 68b, B D (except D3.11) ins.: 09*0280_01 त्रैलोक्यं त्रासितं सर्वं जृम्भमाणाभिरेव च % 9.45.79 % After 79b, % B D ins.: 09*0281_01 स चैव भगवान्क्रुद्धो दैत्येन्द्रस्य सुतं तदा 09*0281_02 सहानुजं जघानाशु वृत्रं देवपतिर्यथा % 9.45.81 % After 81b, % B D ins.: 09*0282_01 शौर्याद्द्विगुणयोगेन तेजसा यशसा श्रिया % 9.45.82 % After 82, B1.5 ins.: 09*0283_01 भिन्ने क्रौञ्चे गिरिवरे चण्डपुत्रे च पातिते % 9.45.95 % After 95, % S ins.: 09*0284_01 सेनानीश्च कृतो राजन्बाल एव महाबलः % 9.47.17 % After 17d, T3.4 G ins.: 09*0285_01 तच्च तीर्थं महाराज यत्र जप्यं जजाप सः % 9.47.23 % After 23, B D S % Ca.v ins.: 09*0286_01 न वैमनस्यं तस्यास्तु मुखभेदोऽथ वाभवत् 09*0286_02 शरीरमग्निनादीप्य जलमध्येव हर्षिता 09*0286_03 तच्चास्या वचनं नित्यमवर्तद्धृदि भारत 09*0286_04 सर्वथा बदराण्येव पक्तव्यानीति कन्यका 09*0286_05 सा तन्मनसि कृत्वैव महर्षेर्वचनं शुभा 09*0286_06 अपचद्बदराण्येव न चापच्यन्त भारत 09*0286_07 तस्यास्तु चरणौ वह्निर्ददाह भगवान्स्वयम् 09*0286_08 न च तस्या मनोदुःखं स्वल्पमप्यभवत्तदा % 9.47.45 % After % 45e, B (except B3) D (except D2.3.11) S ins.: 09*0287_01 प्रत्युवाच तपस्विनीम् 09*0287_02 सप्तर्षिभिः स्तुतो देवस् % 9.48.3 % After 3, G2 ins.: 09*0288_01 यत्र पूर्वं सुरपतिः क्रतूनां शतमेव हि % 9.48.8 % B1-4 Dn D1.2.4.5.7-10 ins. after 8: % B5 after 9: D6 after 7: 09*0289_01 दत्त्वा च दानं विविधं नानारत्नसमन्वितम् 09*0289_02 सगोहस्तिकदासीकं साजावि गतवान्वनम् 09*0289_03 पुण्ये तीर्थवरे तत्र देवब्रह्मर्षिसेविते % 9.48.15 % B1.2.5 % Dn D1.4-10 subst. for 15: D2 ins. after 15: 09*0290_01 तत्रापि लाङ्गली देव ऋषीनभ्यर्च्य पूजया 09*0290_02 इतरेभ्योऽप्यदाद्दानमर्थिभ्यः कामदो विभुः % 9.49.3 % After 3b, B D (except D3.11) ins.: 09*0291_01 प्रियाप्रिये तुल्यवृत्तिर्यमवत्समदर्शनः % 9.49.7 % For 7cd, D2.3.11 subst.: 09*0292_01 न ज्ञातस्तेन मुनिना देवलेन महात्मना % 9.49.8 % For 8cd, D2.3.11 subst.: 09*0293_01 जैगीषव्यः कदाचित्स दर्शयामास देवलम् % 9.49.27 % T1.2 G1.3 M1. % 2.4 ins. after 27: T3.4 after 27b: 09*0294_01 तस्मादादित्यलोकं च व्रजन्तं सोऽन्वपश्यत % 9.49.45 % After 45, B2 % ins.: 09*0295_01 सोऽप्यपृच्छद्यदा सिद्धानब्रुवन्पृच्छते तदा 09*0295_02 यथाभूतं तथादृष्टं प्रभावं तपसां निधेः % 9.49.64 % After % 64, B D ins.: 09*0296_01 नातः परतरं किंचित्तुल्यमस्ति प्रभावतः 09*0296_02 तेजसस्तपसश्चास्य योगस्य च महात्मनः 09*0296_03 एवंप्रभावो धर्मात्मा जैगीषव्यस्तथासितः 09*0296_04 तयोरिदं स्थानवरं तीर्थं चैव महात्मनोः % 9.51.9 % After 9b, T G ins.: 09*0297_01 जगाम वृद्धभावं च कौमारब्रह्मचारिणी % 9.51.16 % After 16b, N (except D9) ins.: 09*0298_01 यथादृष्टेन विधिना हुत्वा चाग्निं विधानतः % 9.51.23 % After 23, N (D1 after 22b) ins.: 09*0299_01 तथैव ब्रह्मचर्यं च स्वर्गस्य च गतिः शुभा % 9.52.16 % After % 16, B5 ins.: 09*0300_01 ब्रह्माद्यैश्च सुरश्रेष्ठैः पुण्यै राजर्षिभिस्तथा % B5 cont.: B1-4 D (D5 missing) Ca ins. after 16: 09*0301_01 नातः परतरं पुण्यं भूमेः स्थानं भविष्यति 09*0301_02 इह तप्स्यन्ति ये केचित्तपः परमकं नराः 09*0301_03 देहत्यागेन ते सर्वे यास्यन्ति ब्रह्मणः क्षयम् 09*0301_04 ये पुनः पुण्यभाजो वै दानं दास्यन्ति मानवाः 09*0301_05 तेषां सहस्रगुणितं भविष्यत्यचिरेण वै 09*0301_06 ये चेह नित्यं मनुजा निवत्स्यन्ति शुभैषिणः 09*0301_07 यमस्य विषयं ते तु न द्रक्ष्यन्ति कदाचन 09*0301_08 यक्ष्यन्ति ये च क्रतुभिर्महद्भिर्मनुजेश्वराः 09*0301_09 तेषां त्रिविष्टपे वासो यावद्भूमिर्धरिष्यति % 9.52.18 % After 18, T G ins.: 09*0302_01 कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् 09*0302_02 इत्येवं निश्चितो भूत्वा तेनैव स्वर्गमेष्यति 09*0302_03 कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् 09*0302_04 तथा स्थानं च मौनं च वीरासनमुपास्महे 09*0302_05 एवं प्रलपमानोऽपि चिन्तयंश्च मुहुर्मुहुः 09*0302_06 दूरस्थो यदि वा तिष्ठँल्लभेत्स्वर्गं विनिश्चितः % 9.52.21 % After 21, B Dn % D2.4.6-10 ins.: 09*0303_01 इत्युवाच स्वयं शक्रः सह ब्रह्मादिभिस्तथा 09*0303_02 तच्चानुमोदितं सर्वं ब्रह्मविष्णुमहेश्वरैः % 9.53.7 % After 7, B D (except D11) ins.: 09*0304_01 सा तु तप्त्वा तपो घोरं दुश्चरं स्त्रीजनेन ह % 9.53.9 % For 9ab, B Dn % D1.4-10 subst.: 09*0305_01 श्रुत्वा ऋषीणां वचनमाश्रमं तं जगाम ह % while D2.3 subst.: 09*0306_01 ऋषीणां वचनं श्रुत्वा जगामाश्रममुत्तमम् % D2 cont.: 09*0307_01 तस्याश्रमेऽश्वमेधस्य फळमाप्नोति मानवः % 9.53.12 % For 12cdef, B % Dn D1.2.4-10 subst.: 09*0308_01 आप्लुतः सलिले पुण्ये सुशीते विमले शुचौ 09*0308_02 संतर्पयामास पितॄन्देवांश्च रणदुर्मदः 09*0308_03 तत्रोष्यैकां तु रजनीं यतिभिर्ब्राह्मणैः सह 09*0308_04 मित्रावरुणयोः पुण्यं जगामाश्रममच्युतः % 9.53.15 % For 15, B2 subst.: 09*0309_01 तत्र संतिष्ठतश्चाथ रामस्याप्रतिमद्युतेः 09*0309_02 आजगाम महातेजा नारदो भगवानृषिः % 9.53.25 % After 25, D3 ins.: 09*0310_01 निहताः पाण्डवैः सर्वे गताः स्वर्गगतिं प्रति % 9.53.26 % For 26def, B Dn D1.4-10 subst.: 09*0311_01 त्रयः समितिमर्दनाः 09*0311_02 कृपश्च कृतवर्मा च द्रोणपुत्रश्च वीर्यवान् 09*0311_03 तेऽपि वै विद्रुता राम दिशो दश भयात्तदा % 9.53.31 % After 31c, M1 ins.: 09*0312_01 अद्य रामाहवे द्वयोः 09*0312_02 भीमकौरवयोर्वीर % 9.54.4 % After 4c, B D (except D11) Ca ins.: 09*0313_01 समभ्यर्च्य यथाविधि 09*0313_02 आसनं च ददौ तस्मै पर्यपृच्छदनामयम् 09*0313_03 ततो युधिष्ठिरं रामो वाक्यमेतदुवाच ह 09*0313_04 मधुरं धर्मसंयुक्तं शूराणां हितमेव च 09*0313_05 मया श्रुतं कथयतामृषीणां राजसत्तम 09*0313_06 कुरुक्षेत्रं परं पुण्यं पावनं स्वर्ग्यमेव च 09*0313_07 दैवतैरृषिभिर्जुष्टं ब्राह्मणैश्च महात्मभिः 09*0313_08 तत्र वै योत्स्यमाना ये देहं त्यक्ष्यन्ति मानवाः 09*0313_09 तेषां स्वर्गे ध्रुवो वासः शक्रेण सह मारिष % 9.54.11 % B1.2.4 D (except D3.11) % ins. after 11: B5 after 12b: 09*0314_01 ततस्ते तु कुरुक्षेत्रं प्राप्ता नरवरोत्तमाः % 9.54.26 % After 26b, B D (except % D11) ins.: 09*0315_01 रामरावणयोश्चैव वालिसुग्रीवयोस्तथा % 9.54.31 % B Dn D2-5.7-10 ins. after 31: % D6 after 36b: 09*0316_01 पूर्वपश्चिमजौ मेघौ वायुना क्षुभितौ यथा 09*0316_02 गर्जमानौ सुविषमं क्षरन्तौ प्रावृषीव हि % 9.54.38 % After 38b, B % D (except D11) Ca ins.: 09*0317_01 भ्रातृभिः सहितं चैव कृष्णेन च महात्मना 09*0317_02 रामेणामितवीर्येण वाक्यं शौण्डीर्यसंमतम् % For 38cd, B Dn D1-3.5-10 subst.: 09*0318_01 केकयैः सृञ्जयैर्गुप्तं पाञ्चालैश्च महात्मभिः % 9.54.39 % After 39, B D (except D11) ins.: 09*0319_01 श्रुत्वा दुर्योधनवचः प्रत्यपद्यन्त तत्तथा % 9.55.1 % After % 1a, T2 ins.: 09*0320_01 तुमुलं रोमहर्षणम् 09*0320_02 क्रोधसंवर्धनं निष्ठाम् (sic) % 9.55.7 % After 7b, T2 ins. (cf. 6c-7b): 09*0321_01 आजुहाव ततो भीमो युद्धाय च सुयोधनम् 09*0321_02 एवमाह्वयमाने तु भीमसेने महात्मनि % 9.55.21 % After 21, D5 % ins.: 09*0322_01 द्रौपद्याः क्लेशदानस्य वस्त्रसंहरणस्य च % 9.55.23 % After 23, D2.4.5 (marg.).6-10 ins.: 09*0323_01 अद्य सौख्यं तु राजेन्द्र कुरुराजस्य दुर्मतेः 09*0323_02 समाप्तं च महाराज नारीणां दर्शनं पुनः % 9.55.28 % After 28a, T2 ins.: 09*0324_01 तव हेतोर्दुरात्मनः 09*0324_02 सर्वेषामपि चास्माकं दुःखं प्राप्तं सुदुर्मते % 9.55.36 % After 36, T2 % ins.: 09*0325_01 इति दुर्योधनेनोक्तः प्रत्युवाच वृकोदरः % 9.56.6 % After 6b, T2 ins.: 09*0326_01 संग्रामे दारुणे तात सुभृशं क्रोधसंयुतौ % 9.56.26 % For 26cd, K4 subst.: 09*0327_01 यमदण्डनिभां राजन्घोरां प्रति अरिंदमः % 9.56.27 % For 27cd, M1.2.4 subst.: 09*0328_01 शब्द आसीन्महांस्तत्र तुमुलो लोमहर्षणः % 9.56.29 % For % 29cd, B2 subst.: 09*0329_01 उद्वमच्चार्चिषो वह्निं सस्फुलिङ्गं समन्ततः % 9.56.46 % After 46b, M1 ins.: 09*0330_01 गदानिपातं क्रियया मोघं चक्रे सुतस्तव 09*0330_02 स गदावर्जितं दृष्ट्वा भीमसेनमुपाद्रवत् 09*0330_03 सोऽगच्छच्चलितो राजन्कौन्तेयस्त्रिरथान्तरम् % 9.56.59 % After 59, M1.2.4 ins.: 09*0331_01 स संक्रुद्धो महाराज भीमो भीमपराक्रमः % 9.56.67 % After % 67, S (T3.4 missing) ins.: 09*0332_01 ततो यमौ यमसदृशौ पराक्रमे 09*0332_02 सपार्षतः शिनितनयश्च वीर्यवान् 09*0332_03 समाह्वयन्नहमहमित्यभित्वरंस् 09*0332_04 तवात्मजं समभिययुर्वधैषिणः 09*0332_05 निगृह्य तान्पुनरपि पाण्डवो बली 09*0332_06 तवात्मजं स्वयमभिगम्य कालवत् 09*0332_07 चचार च व्यपगतखेदवेपथुः 09*0332_08 सुरेश्वरो नमुचिमिवोत्तमं रणे % 9.57.5 % K4 B (B2 missing) D T1.2 G1.3 M1 % ins. after 5: M2-4 cont. after 334*: 09*0333_01 तस्मान्मायामयं भीम आतिष्ठतु पराक्रमम् % M1 cont.: M2-4 ins. after 5: 09*0334_01 करोतु भीमः समयं बलमास्थाय वीर्यवान् % 9.57.12 % For 12, M1 % subst.: 09*0335_01 अस्मिन्नर्थे पुराणोऽयं श्लोकोऽपि नियतः किल 09*0335_02 श्रुतश्चोशनसा गीतः सतां नीतिविदां मतः % 9.57.13 % After 13, N % (B2 missing) Ca ins.: 09*0336_01 साहसोत्पतितानां च निराशानां च जीविते 09*0336_02 न शक्यमग्रतः स्थातुं शक्रेणापि धनंजय % 9.57.36 % After 36b, T2 ins.: 09*0337_01 समाप्लुतस्य भीमस्य क्रोधरक्तेक्षणस्य च % 9.57.57 % After 57b, M ins.: 09*0338_01 सृञ्जयाश्च महाराज सर्व एव महारथाः % After 57, T2 ins.: 09*0339_01 प्रहृष्टमनसश्चासन्पाण्डवाः सृञ्जयैः सह % 9.58.3 % After 3, D9 ins.: 09*0340_01 वृकोदरो महाराज वाक्शल्यमतिदुःसहम् % 9.58.8 % After 8b, M ins.: 09*0341_01 न शाठ्यं नैव नो माया यथास्य सुदुरात्मनः % 9.58.14 % After 14, B D (except D11) % ins.: 09*0342_01 गतोऽसि वैरस्यानृण्यं प्रतिज्ञा पूरिता त्वया 09*0342_02 शुभेनैवाशुभेनाथ कर्मणा विरमाधुना % 9.58.15 % After 15a, D2.3 ins.: 09*0343_01 एकादशचमूपतेः 09*0343_02 पञ्चानामपि यो भर्ता न सा प्रकृतिर्मानुषी % After 15, D2 ins.: 09*0344_01 आगच्छेत्त्वां महाबाहो वाच्यं चाधर्मसंहितम् 09*0344_02 मा शिरोऽस्य पदा मृद्ना एकादशचमूपतेः 09*0344_03 न नश्येतां च धर्मस्य त्यागात्कीर्तिर्महद्यशः 09*0344_04 निहतस्य पदाघातो नैतन्न्याय्यं तवानघ % D2 cont.: B Dn D1.3-10 ins. after 15: 09*0345_01 एकादशचमूनाथं कुरूणामधिपं तथा 09*0345_02 मा स्प्राक्षीर्भीम पादेन राजानं ज्ञातिमेव च 09*0345_03 हतबन्धुर्हतामात्यो भ्रष्टसैन्यो हतो मृधे 09*0345_04 सर्वाकारेण शोच्योऽयं नावहास्योऽयमीश्वरः % 9.58.18 % B1.3-5 Dn D1.2.4-10 subst. for 18: D3 ins. % after 18: 09*0346_01 इत्युक्त्वा भीमसेनं तु साश्रुकण्ठो युधिष्ठिरः 09*0346_02 उपसृत्याब्रवीद्दीनो दुर्योधनमरिंदमम् % B1.3-5 D (except D11) cont.: B2 ins. after 17: 09*0347_01 तात मन्युर्न ते कार्यो नात्मा शोच्यस्त्वया तथा 09*0347_02 नूनं पूर्वकृतं कर्म सुघोरमनुभूयते % 9.58.22 % B1.5 Dn D1.10 ins. after 22b: B3 % D2.3 (marg.).4-9 after 22: 09*0348_01 आत्मा न शोचनीयस्ते श्लाघ्यो मृत्युस्तवानघ 09*0348_02 वयमेवाधुना शोच्याः सर्वावस्थासु कौरव 09*0348_03 कृपणं वर्तयिष्यामस्तैर्हीना बन्धुभिः प्रियैः 09*0348_04 भ्रातॄणां चैव पुत्राणां तथा वै शोकविह्वलाः 09*0348_05 कथं द्रक्ष्यामि विधवा वधूः शोकपरिप्लुताः 09*0348_06 त्वमेकः सुस्थितो राजन्स्वर्गे ते निलयो ध्रुवः 09*0348_07 वयं नरकसंज्ञा वै दुःखं भोक्ष्याम दारुणम् % 9.58.24 % For 24cd, K2 subst.: 09*0349_01 विललाप महीयान्सः प्रकृत्या करुणापरः % 9.59.7 % After 7b, Bom. ed. % ins.: 09*0350_01 ततो राजानमालोक्य रोषसंरक्तलोचनः 09*0350_02 बलदेवो महाराज ततो वचनमब्रवीत् 09*0350_03 न चैष पतितः कृष्ण केवलं मत्समोऽसमः 09*0350_04 आश्रितस्य तु दौर्बल्यादाश्रयः परिभर्त्स्यते % 9.59.8 % After 8, B5 ins.: 09*0351_01 तमुत्पतन्तं संक्रुद्धं विज्ञाय मधुसूदनः % while S (except M3; G1 om.; T3.4 missing) ins.: 09*0352_01 भ्रातृभिः सहितो भीमः सार्जुनैरस्त्रकोविदैः 09*0352_02 न विव्यथे महाराज दृष्ट्वा हलधरं बली % 9.59.10 % After 10b, T (T3.4 missing) G2.3 % ins.: 09*0353_01 संगताविव राजेन्द्र कैलासाञ्जनपर्वतौ % 9.59.15 % After 15, T2 % ins.: 09*0354_01 ये ज्ञातिबान्धवेभ्यश्च श्रेष्ठा वै स्नेहबान्धवाः 09*0354_02 पाण्डवाश्चाभवञ्श्रेष्ठाः स्नेहात्संबन्धतस्तथा % 9.59.16 % After 16, K3 B (B3 damaged) % D (except D3.11) M1.3 ins.: 09*0355_01 वासुदेववचः श्रुत्वा सीरभृत्प्राह धर्मवित् % 9.59.21 % After 21, S (except M1; T3.4 % missing) ins.: 09*0356_01 अतः पुरुषशार्दूलो हत्वा नैकृतिकं रणे 09*0356_02 निकृत्या निकृतिप्रज्ञं यो हन्याद्वैरिणं रणे 09*0356_03 अधर्मो विद्यते नात्र यद्भीमो हतवान्रिपुम् 09*0356_04 युध्यन्तं समरे वीरं कुरुवृष्णियशस्करम् 09*0356_05 अनेन कर्णः संदिष्टः प्रतीतो धनुरच्छिनत् 09*0356_06 ततः संछिन्नधन्वानं विरथं पौरुषे स्थितम् 09*0356_07 व्यायुधीकृत्य हतवान्सौभद्रमपलायिनम् 09*0356_08 जन्मप्रभृति लुब्धश्च पापश्चैष दुरात्मवान् 09*0356_09 निहतो भीमसेनेन दुर्बुद्धिः कुलपांसनः 09*0356_10 प्रतिज्ञां भीमसेनस्य त्रयोदशसमार्जिताम् 09*0356_11 किमर्थं नाभिजानाति युध्यमानो हि विश्रुताम् 09*0356_12 ऊर्ध्वमुत्क्रम्य वेगेन जिघांसन्तं वृकोदरः 09*0356_13 बभञ्ज गदया चोरू न च स्थाने च मण्डले % After line 1, T2 % ins.: 09*0357_01 गच्छत्वद्य महाप्राज्ञो भीमसेनो महाबलः % 9.59.25 % After 25, S % (except M1; T3.4 missing) ins.: 09*0358_01 स्वर्गं गन्ता महाराजः ससुहृज्ज्ञातिबान्धवः % 9.59.35 % For % 35ab, S (except M1; T3.4 missing) subst.: 09*0359_01 इत्युक्तवति कौन्तेये धर्मराजे युधिष्ठिरे 09*0359_02 वासुदेवो महाबाहुर्युधिष्ठिरमभाषत % 9.59.36 % After 36, S (except M1; % T3.4 missing) ins.: 09*0360_01 अर्जुनोऽपि महाबाहुरप्रीतेनान्तरात्मना 09*0360_02 नोवाच किंचिद्वचनं भ्रातरं साध्वसाधु वा % 9.60.1 % After % 1, M4 ins.: 09*0361_01 अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः 09*0361_02 हतं दुर्योधनं दृष्ट्वा प्रत्यपद्यन्त संजय % 9.60.20 % After % 20b, T2 ins.: 09*0362_01 इत्युक्तः पाण्डवेभ्यश्च ह्यर्धराज्यं ददस्व वै % After 20, D2.3 ins.: 09*0363_01 नानेन कार्यं दृष्टेन श्रुतेनैव कथास्वपि 09*0363_02 ईदृशा भिन्नमर्यादा गतिं यान्तीह तादृशीम् 09*0363_03 श्रुत्वैवं वचनं तस्य सासूयवचनं तदा 09*0363_04 ज्वलन्निव च रोषेण स्फुरन्निव च भूपतिः % 9.60.38 % After 38, T (T3.4 missing) G ins.: 09*0364_01 त्वया मायाविना कृष्ण मायामर्कप्रमोषिणीम् 09*0364_02 कृत्वा हतः सिन्धुपतिः किं तन्न विदितं मम % 9.60.42 % After 42, % T2 ins.: 09*0365_01 पाण्डवाः दुःखिताश्चासन्पुरा वै वारणावते % 9.60.45 % After 45, T5 ins.: 09*0366_01 तस्मात्सोऽपि हतः क्रूरस्तव दोषेण चात्मनः % 9.60.46 % After 46, B D % (except D11) ins.: 09*0367_01 यान्यकार्याणि चास्माकं कृतानीति प्रभाषसे 09*0367_02 वैगुण्येन तवात्यर्थं सर्वं हि तदनुष्ठितम् 09*0367_03 बृहस्पतेरुशनसो नोपदेशः श्रुतस्त्वया 09*0367_04 वृद्धा नोपासिताश्चैव हितं वाक्यं न ते श्रुतम् 09*0367_05 लोभेनातिबलेन त्वं तृष्णया च वशीकृतः 09*0367_06 कृतवानस्यकार्याणि विपाकस्तेषु भुज्यताम् % 9.60.50 % After 50, T (T3.4 missing) G ins.: 09*0368_01 न मे विषादो भीमेन पादेन शिर आहतम् 09*0368_02 काको वा कङ्कगृध्रो वा निधास्यति पदं क्षणात् % 9.60.52 % After % 52a, B D (except D11) ins.: 09*0369_01 वादित्रं सुमनोहरम् 09*0369_02 जगुश्चाप्सरसो राज्ञो यशः संबद्धमेव च % 9.60.54 % After 54b, T2 ins.: 09*0370_01 आश्चर्यं परमं जग्मुः पाञ्चालाः सोमकैः सह % 9.60.55 % For 55ab, % T2 subst.: 09*0371_01 हतांश्च कौरवाञ्श्रुत्वाधर्मतश्च महीपतीन् 09*0371_02 शोकार्ताः शुशुचुः सर्वे पाण्डवा भरतर्षभ % 9.60.57 % After 57, B D (except D11) ins.: 09*0372_01 नैष शक्यः कदाचित्तु हन्तुं धर्मेण पार्थिवः 09*0372_02 ते वा भीष्ममुखाः सर्वे महेष्वासा महारथाः 09*0372_03 मयानेकैरुपायैस्तु मायायोगेन चासकृत् 09*0372_04 हतास्ते सर्व एवाजौ भवतां हितमिच्छता 09*0372_05 यदि नैवंविधं जातु कुर्यां जिह्ममहं रणे 09*0372_06 कुतो वो विजयो भूयः कुतो राज्यं कुतो धनम् % 9.60.62 % After 62, S % (except M1; T3.4 missing) ins.: 09*0373_01 एवं विधात्रा विहितं वधमेषां महात्मनाम् 09*0373_02 दैवं पुरुषकारेण न शक्यमतिवर्तितुम् 09*0373_03 भूतं भव्यं भविष्यच्च निमेषाद्यो हनिष्यति 09*0373_04 कृतान्तमन्यथाकर्तुं नेच्छेत्सोऽयं धनंजयः % 9.60.65 % After 65b, S (except M1; T3.4 missing) ins.: 09*0374_01 देवदत्तं प्रहृष्टात्मा शङ्खप्रवरमर्जुनः 09*0374_02 अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः 09*0374_03 पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः 09*0374_04 नकुलः सहदेवश्च सुघोषमणिपुष्पकौ 09*0374_05 धृष्टद्युम्नस्तथा जैत्रं सात्यकिर्नन्दिवर्धनम् 09*0374_06 तेषां नादेन महता शङ्खानां भरतर्षभ 09*0374_07 आपुपूरे नभः सर्वं पृथिवी च चचाल ह 09*0374_08 ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः 09*0374_09 पाण्डुसैन्येष्ववाद्यन्त स शब्दस्तुमुलोऽभवत् 09*0374_10 अस्तुवन्पाण्डवानन्ये गीर्भिश्च स्तुतिमङ्गलैः % T2 cont.: 09*0375_01 गीर्भिर्मङ्गलयुक्ताभिर्वन्दिनः स्तुतिपाठकाः % 9.61.17 % After % 17, T2 ins.: 09*0376_01 अर्जुनस्य वचः श्रुत्वा पुनः प्राह जनार्दनः % 9.61.27 % For 27ab, D11 subst.: 09*0377_01 भीष्मद्रोणकृपद्रौणिकर्णशल्यमुखान्रथान् % 9.61.29 % After 29a, T2 ins.: 09*0378_01 प्रसादाद्बहवो हताः 09*0378_02 भीमसेनेन च मया यमाभ्यां युधि मानद 09*0378_03 कर्मणा मनसा वाचा त्वमस्माकं गतिः परा % 9.61.32 % After % 32d, S (T3.4 missing) ins.: 09*0379_01 गजानश्वान्रथांश्चैव महान्ति शयनानि च % 9.61.35 % After 35, D2.11 ins.: 09*0380_01 जयन्ती यत्र देवी तु तत्र व्रजत मा चिरम् 09*0380_02 उपयाचितमेतन्मे युद्धारम्भोपकल्पितम् % 9.61.37 % After 37, Bom. Kumbh. ed. Cv ins.: 09*0381_01 युधिष्ठिरस्ततो राजा प्राप्तकालमचिन्तयत् % 9.62.19 % After 19, B5 ins.: 09*0382_01 जेतुं परान्परिव्यूढान्प्राप्तांश्चैव त्वयाच्युत % 9.62.21 % For 21ab, B1.2.5 Dn D1.4-10 % subst.: 09*0383_01 अस्मत्कृते त्वया कृष्ण वाचः सुपरुषाः श्रुताः % B1-3.5 Dn D1.3-10 ins. after 21b: D2 after 21: 09*0384_01 शस्त्राणां च निपाता वै वज्रस्पर्शोपमा रणे % B1.3.5 Dn D1.3 % (marg.).4-10 ins. after 21: B2 D2 cont. after % 384*: 09*0385_01 तत्सर्वं न यथा नश्येत्पुनः कृष्ण तथा कुरु 09*0385_02 संदेहदोलां प्राप्तं नश्चेतः कृष्ण जये सति % 9.62.49 % Ś K D4-10 ins. after 49: B Dn D1-3 after 48: 09*0386_01 त्वं चैव नरशार्दूल गान्धारी च यशस्विनी 09*0386_02 मा शुचो नरशार्दूल पाण्डवान्प्रति किल्बिषम् % 9.63.8 % After 8b, S (except M1; % T3.4 missing) ins.: 09*0387_01 अन्येष्वपि च शूरेषु न्यस्तभारो महात्मसु % 9.63.43 % After % 43b, S (T3.4 missing) ins.: 09*0388_01 वादिका दुःखसंतप्ताः शोकोपहतचेतसः % 9.64.17 % After % 17c, T2 ins.: 09*0389_01 गजाश्वरथसंकुला 09*0389_02 सामन्तराजसंयुक्ता % After 17, T2 ins.: 09*0390_01 भ्रातरस्ते महाराज वीर्यशक्रसमा युधि 09*0390_02 शत्रूणां च निहन्तारो महाबलपराक्रमाः 09*0390_03 क्व गताः पार्थिवेन्द्राद्य सौभ्रात्रं च समाश्रितम् 09*0390_04 तव पुत्रा महाभाग लक्ष्मणाद्या महारथाः 09*0390_05 पूर्णेन्दुसदृशा वीराः शान्तिसौन्दर्यकान्तिभिः 09*0390_06 कृतवान्नृपशार्दूल जयन्तसमविक्रमम् % 9.64.19 % After % 19b, T2 ins.: 09*0391_01 ध्रुवेव भाति सर्वत्र नित्यं मोहकरी नृणाम् 09*0391_02 विवेकिभिर्नृभिर्नित्यं चिन्त्यमाना विशेषतः 09*0391_03 न तु विश्वसेन्नित्यां वै ह्यध्रुवा वै स्वभावतः % After 19, T2 % ins.: 09*0392_01 इमं लोकमनित्यं वा ह्यद्याहं समचिन्तये % 9.64.24 % After % 24b, K3 reads 23; while T2 ins.: 09*0393_01 दिष्ट्याहं नो नृपतिभिर्निर्जितो न कदाचन 09*0393_02 दिष्ट्या मया निर्जितास्ते राजानो बहुशो युधि % After 24c, T2 % ins.: 09*0394_01 पाण्डुपुत्रैर्दुरात्मभिः 09*0394_02 अधर्मतो गदायुद्धे % 9.64.25 % After 25b, T2 ins.: 09*0395_01 दिष्ट्या हता गजा युद्धे सगजारोहका भृशम् 09*0395_02 दिष्ट्याश्वा देशजाः सर्वे कृतिनो वेगशालिनः 09*0395_03 कुशलैः सादिभिः सार्धं निहता रणमूर्धनि 09*0395_04 दिष्ट्या रणे विनिहता रथा हेमपरिष्कृताः 09*0395_05 रथिभिर्युद्धकुशलैः सार्धं विदलितैः शरैः 09*0395_06 दिष्ट्या योधा धनुष्मन्तः सर्वे युद्धविशारदाः 09*0395_07 शरनिर्भिन्नसर्वाङ्गाः समरे पतिताभवन् 09*0395_08 दिष्ट्या ममायुधान्याशु नाशमायान्ति वै क्षणात् % 9.64.26 % After 26b, D8 % ins.: 09*0396_01 स्वस्ति हंतो त्वहं युद्धे निहतज्ञातिबान्धवः % 9.64.29 % After 29b, D2 ins.: 09*0397_01 तथा तु दृष्ट्वा राजेन्द्र वर्तते विजयो मम % 9.64.34 % After 34b, T2 ins.: 09*0398_01 अनृणोऽहं भविष्यामि तवाद्य नृपसत्तम 09*0398_02 तव प्रियं करिष्यामि कृत्वा कार्यमनुत्तमम् 09*0398_03 ईप्सितं मनसा राजन्यथेच्छसि तथा वद % After 34, T2 ins.: 09*0399_01 शपेयं राजशार्दूल पादाभ्यां मम वै पितुः % 9.64.35 % After 35a, T2 ins.: 09*0400_01 सृञ्जयांश्चैव सर्वशः 09*0400_02 सर्वांश्च नृपतीन्राजन्धृष्टद्युम्नपुरोगमान् 09*0400_03 ससैन्यान्युधिशेषांश्च % For 35cd, % S (except M3; T3.4 missing) subst.: 09*0401_01 अद्य रात्रौ महाराज निहनिष्यामि पाण्डवान् % 9.64.36 % For 36ab, S (except M3; T3.4 missing) % subst.: 09*0402_01 तच्छ्रुत्वा वचनं द्रौणेर्धृतराष्ट्र तवात्मजः % 9.64.43 % After 43, T2 ins.: 09*0403_01 कृतवर्मकृपाभ्यां च अश्वत्थामेऽपि गच्छति 09*0403_02 आस्ते राजा चिन्तयानस्तेषामागमनं प्रति 09*0403_03 गदापर्वणि राजेन्द्र समाप्तेऽभीष्टदे नृणाम् 09*0403_04 ब्राह्मणान्भोजयेत्पश्चाद्वक्तारं च सुपूजयेत् %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 09, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % - After 9.3.2, N (except D4; D7 missing) ins.: 09_001_0001 घोरे मनुष्यदेहानामाजौ गजवरक्षये 09_001_0002 यत्तत्कर्णे हते पार्थः सिंहनादमथाकरोत् 09_001_0003 तदा तव सुतान्राजन्प्राविशत्सुमहद्भयम् 09_001_0004 न संधातुमनीकानि न चैवाथ पराक्रमे 09_001_0005 आसीद्बुद्धिर्हते कर्णे तव योधस्य कस्यचित् 09_001_0006 वणिजो नावि भिन्नायामगाधे विप्लवा इव 09_001_0007 अपारे पारमिच्छन्तो हते द्वीपे किरीटिना 09_001_0008 सूतपुत्रे हते राजन्वित्रस्ताः शरविक्षताः 09_001_0009 अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव 09_001_0010 भग्नशृङ्गा इव वृषाः शीर्णदंष्ट्रा इवोरगाः 09_001_0011 प्रत्युपायाम सायाह्ने निर्जिताः सव्यसाचिना 09_001_0012 हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः 09_001_0013 सूतपुत्रे हते राजन्पुत्रास्ते प्राद्रवन्भयात् 09_001_0014 विशस्त्रकवचाः सर्वे कांदिशीका विचेतसः 09_001_0015 अन्योन्यमभिनिघ्नन्तो वीक्षमाणा भयार्दिताः 09_001_0016 मामेव नूनं बीभत्सुर्मामेव च वृकोदरः 09_001_0017 अभियातीति मन्वानाः पेतुर्मम्लुश्च भारत 09_001_0018 हयानन्ये गजानन्ये रथानन्ये महारथाः 09_001_0019 आरुह्य जवसंपन्नान्पादातान्प्रजहुर्भयात् 09_001_0020 कुञ्जरैः स्यन्दना भग्नाः सादिनश्च महारथैः 09_001_0021 पदातिसंघाश्चाश्वौघैः पलायद्भिर्भृशं हताः 09_001_0022 व्यालतस्करसंकीर्णे सार्थहीना यथा वने 09_001_0023 तथा त्वदीया निहते सूतपुत्रे तदाभवन् 09_001_0024 हतारोहास्तथा नागाश्छिन्नहस्तास्तथापरे 09_001_0025 सर्वं पार्थमयं लोकमपश्यन्वै भयार्दिताः 09_001_0026 तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् 09_001_0027 दुर्योधनोऽथ स्वं सूतं हाहाकृत्वेदमब्रवीत् 09_001_0028 नातिक्रमिष्यते पार्थो धनुष्पाणिमवस्थितम् 09_001_0029 जघने युध्यमानं मां तूर्णमश्वान्प्रचोदय 09_001_0030 समरे युध्यमानं हि कौन्तेयो मां धनंजयः 09_001_0031 नोत्सहेताभ्यतिक्रान्तुं वेलामिव महार्णवः 09_001_0032 अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम् 09_001_0033 निहत्य शिष्टाञ्शत्रूंश्च कर्णस्यानृण्यमाप्नुयाम् 09_001_0034 तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः 09_001_0035 सूतो हेमपरिच्छन्नाञ्शनैरश्वानचोदयत् 09_001_0036 गजाश्वरथहीनास्तु पादाताश्चैव मारिष 09_001_0037 पञ्चविंशतिसाहस्राः प्राद्रवञ्शनकैरिव 09_001_0038 तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः 09_001_0039 बलेन चतुरङ्गेण परिक्षिप्याहनच्छरैः 09_001_0040 प्रत्ययुध्यन्त ते सर्वे भीमसेनं सपार्षतम् 09_001_0041 पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी 09_001_0042 अक्रुध्यत रणे भीमस्तैर्मृधे प्रत्यवस्थितैः 09_001_0043 सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत 09_001_0044 न तान्रथस्थो भूमिष्ठान्धर्मापेक्षी वृकोदरः 09_001_0045 योधयामास कौन्तेयो भुजवीर्यं समाश्रितः 09_001_0046 जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् 09_001_0047 न्यवधीत्तावकान्सर्वान्दण्डपाणिरिवान्तकः 09_001_0048 पदातयो हि संरब्धास्त्यक्तजीवितबान्धवाः 09_001_0049 भीममभ्यद्रवन्संख्ये पतंगा ज्वलनं यथा 09_001_0050 आसाद्य भीमसेनं ते संरब्धा युद्धदुर्मदाः 09_001_0051 विनेशुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम् 09_001_0052 श्येनवद्व्यचरद्भीमः खड्गेन गदया तथा 09_001_0053 पञ्चविंशतिसाहस्रांस्तावकानामपोथयत् 09_001_0054 हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः 09_001_0055 धृष्टद्युम्नं पुरस्कृत्य पुनस्तस्थौ महाबलः 09_001_0056 धनंजयो रथानीकमन्वपद्यत वीर्यवान् 09_001_0057 माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः 09_001_0058 जवेनाभ्यपतन्हृष्टा घ्नन्तो दौर्योधनं बलम् 09_001_0059 तस्याश्ववारान्सुबहूंस्ते निहत्य शितैः शरैः 09_001_0060 तमन्वधावंस्त्वरितास्तत्र युद्धमवर्तत 09_001_0061 ततो धनंजयो राजन्रथानीकमगाहत 09_001_0062 विश्रुतं त्रिषु लोकेषु गाण्डीवं व्याक्षिपन्धनुः 09_001_0063 कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम् 09_001_0064 अर्जुनं चापि योद्धारं त्वदीयाः प्राद्रवन्भयात् 09_001_0065 विप्रहीनरथाश्वाश्च शरैश्च परिवारिताः 09_001_0066 पञ्चविंशतिसाहस्राः पार्थमार्छन्पदातयः 09_001_0067 हत्वा तत्पुरुषानीकं पाञ्चालानां महारथः 09_001_0068 भीमसेनं पुरस्कृत्य न चिरात्प्रत्यदृश्यत 09_001_0069 महाधनुर्धरः श्रीमानमित्रगणमर्दनः 09_001_0070 पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महायशाः 09_001_0071 पारावतसवर्णाश्वं कोविदारवरध्वजम् 09_001_0072 धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन्भयात् 09_001_0073 गान्धारराजं शीघ्रास्त्रमनुसृत्य यशस्विनौ 09_001_0074 नचिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी 09_001_0075 चेकितानः शिखण्डी च द्रौपदेयाश्च मारिष 09_001_0076 हत्वा त्वदीयं सुमहत्सैन्यं शङ्खानथाधमन् 09_001_0077 ते सर्वे तावकान्प्रेक्ष्य द्रवतो वै पराङ्मुखान् 09_001_0078 अभ्यधावन्त निघ्नन्तो वृषाञ्जित्वा वृषा इव 09_001_0079 सेनावशेषं तं दृष्ट्वा तव पुत्रस्य पाण्डवः 09_001_0080 व्यवस्थितं सव्यसाची चुक्रोध बलवन्नृप 09_001_0081 तत एनं शरै राजन्सहसा समवाकिरत् 09_001_0082 रजसा चोद्गतेनाथ न स्म किंचन दृश्यते 09_001_0083 अन्धकारीकृते लोके शरीभूते महीतले 09_001_0084 दिशः सर्वा महाराज तावकाः प्राद्रवन्भयात् 09_001_0085 भज्यमानेषु सैन्येषु कुरुराजो विशां पते 09_001_0086 परेषामात्मनश्चैव समन्तात्समुपाद्रवत् 09_001_0087 ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान् 09_001_0088 युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः 09_001_0089 त एनमभिगर्जन्तं सहिताः समुपाद्रवन् 09_001_0090 नानाशस्त्रसृजः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः 09_001_0091 दुर्योधनोऽप्यसंभ्रान्तस्तानरीन्व्यधमच्छरैः 09_001_0092 तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् 09_001_0093 यदेनं पाण्डवाः सर्वे न शेकुरतिवर्तितुम् 09_001_0094 नातिदूरापयातं तु कृतबुद्धिं पलायने 09_001_0095 दुर्योधनः स्वकं सैन्यमपश्यद्भृशविक्षतम् 09_001_0096 ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः 09_001_0097 हर्षयन्निव तान्योधानिदं वचनमब्रवीत् 09_001_0098 न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च 09_001_0099 यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः 09_001_0100 स्वल्पं चैव बलं तेषां कृष्णौ च भृशविक्षतौ 09_001_0101 यदि सर्वेऽत्र तिष्ठामो ध्रुवो नो विजयो भवेत् 09_001_0102 विप्रयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्बिषान् 09_001_0103 अनुसृत्य हनिष्यन्ति श्रेयो नः समरे वधः 09_001_0104 सुखः सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यतः 09_001_0105 मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते 09_001_0106 शृण्वन्तु क्षत्रियाः सर्वे यावन्तो वै समागताः 09_001_0107 द्विषतो भीमसेनस्य क्रुद्धस्य वशमेष्यथ 09_001_0108 पितामहैराचरितं न धर्मं हातुमर्हथ 09_001_0109 न हि कर्मास्ति पापीयः क्षत्रियस्य पलायनात् 09_001_0110 न युद्धधर्माच्छ्रेयान्हि पन्थाः स्वर्गस्य कौरवाः 09_001_0111 सुचिरेणार्जिताँल्लोकान्सद्यो योधः समश्नुते 09_001_0112 तस्य तद्वचनं राज्ञः पूजयित्वा महारथाः 09_001_0113 पुनरेवाभ्यवर्तन्त क्षत्रियाः पाण्डवान्प्रति 09_001_0114 पराजयममृष्यन्तः कृतचित्ताश्च विक्रमे 09_001_0115 ततः प्रववृते युद्धं पुनरेव सुदारुणम् 09_001_0116 तावकानां परेषां च देवासुररणोपमम् 09_001_0117 युधिष्ठिरपुरोगांश्च सर्वसैन्येन पाण्डवान् 09_001_0118 अन्वधावन्महाराज पुत्रो दुर्योधनस्तव 09_001=0118 Colophon. % After the ref. in 9.32.19, B5 Dn D9 ins.: 09_002_0001 तथा संभाषमाणे तु हर्षादुत्फुल्ललोचने 09_002_0002 हसमाने बृंहमाणे नर्दमाने च नैकशः 09_002_0003 मुहुर्मुहुर्बलामाने क्ष्वेडां मुञ्चति चासकृत् 09_002_0004 विकारान्नैकरूपांश्च मन्युसंजननान्भृशम् 09_002_0005 पुत्रस्योत्पाटनार्थाय तव कुर्वति वायुजे 09_002_0006 वासुदेवः प्रतीतात्मा भीमं वाक्यमथाब्रवीत् 09_002_0007 नैतच्चित्रं महाबाहो हन्यास्त्वं यत्सुयोधनम् 09_002_0008 येन वैश्रवणो युद्धे मणिभद्रश्च यक्षराट् 09_002_0009 यक्षराक्षसभूतानां सहस्राणि हि नैकशः 09_002_0010 तस्य ते गणनां युद्धे कः कुर्याद्धृतराष्ट्रजे 09_002_0011 यस्त्वं नागायुतप्राणं हिडिम्बं भीमरूपिणम् 09_002_0012 बकं तद्द्विगुणं संख्ये किर्मीरं च चतुर्गुणम् 09_002_0013 हतवानस्त्ररहितः कीचकं चामरोपमम् 09_002_0014 स त्वं निहन्ता कौरव्यमत्र कस्यास्ति संशयः 09_002_0015 तथोक्ते वासुदेवेन धर्मराजोऽब्रवीदिदम् 09_002_0016 तवैव तेजसा कृष्ण हनिष्यति सुयोधनम् 09_002_0017 पूर्णप्रतिज्ञ एवायं शत्रूणामन्तकृत्तथा 09_002_0018 विप्रियं भीमसेनस्य कृत्वा कोऽस्ति सुखी नरः 09_002_0019 सात्यकिः प्राह कृष्णात्मा भीमं संवीक्ष्य केशवम् 09_002_0020 नायं केशव सामान्यो गदायुद्धे वृकोदरः 09_002_0021 गिरीनशेषान्संक्रुद्धश्चूर्णयेद्यः क्षणेन ह 09_002_0022 तस्यामानुषदेहस्य क्षत्रियस्यास्ति का कथा 09_002_0023 गजैर्गजान्हयैरश्वान्रथांश्चैव रथैस्तथा 09_002_0024 अपातयत्समक्षं ते मम प्रीत्यर्थमेव च 09_002_0025 तथा संपूजयामास शौर्यं भीमस्य फल्गुनः 09_002_0026 नकुलः सहदेवश्च प्रशशंसुः पुनः पुनः 09_002_0027 धृष्टद्युम्नमुखाश्चैव पाञ्चालाः सोमकैः सह 09_002_0028 राजानो हतशिष्टाश्च प्रशशंसुर्वृकोदरम् 09_002_0029 विविधाभिश्च वाग्भिश्च पूजयामासुरादृताः 09_002_0030 तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् 09_002_0031 ततो भीमबलो भीमो वासुदेवपुरोगमैः 09_002_0032 पाण्डवः सह पाञ्चालैः संस्तुतः कर्मभिस्तथा 09_002_0033 पूजितश्च महेष्वासस्तदैव तेजितो भृशम् 09_002_0034 अवर्धत बलेनासौ पर्वणीव महोदधिः 09_002_0035 उवाच सुहृदः सर्वान्हृष्टरोमोद्गमो मुदा 09_002_0036 केशवं धर्मराजं च समस्ताननुजांस्तथा 09_002_0037 अद्य क्रोधं विमोक्ष्यामि चिरकालाभिसंवृतम् 09_002_0038 शल्यमद्योद्धरिष्यामि निहितं धृतराष्ट्रजैः % After 9.56.3, T2 ins.: 09_003_0001 तौ वृषाविव गर्जन्तौ मण्डलानि विचेरतुः 09_003_0002 आवर्जितगदाहस्तौ दुर्योधनवृकोदरौ 09_003_0003 मण्डलावर्तमार्गेषु गदाप्रहरणेऽपि च 09_003_0004 निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः 09_003_0005 तप्तहेममयी शुभ्रैर्बभूव भयवर्धनी 09_003_0006 अग्निज्वालैरिवाविध्य पदे भीमस्य सा गदा 09_003_0007 ताडिता धार्तराष्ट्रेण भीमस्य गदया गदा 09_003_0008 गदायुद्धे महाराज ससृजे पावकार्चिषः 09_003_0009 09_003_0010 अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत् 09_003_0011 दन्तैरिव महानागौ शृङ्गैरिव महावृषौ 09_003_0012 तौ तु रेजतुरन्योन्यं गदाभ्यामपरिक्षतौ 09_003_0013 गदयाभिहते गात्रे क्षणेन रुधिरोक्षितौ 09_003_0014 प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ 09_003_0015 गदया धार्तराष्ट्रेण सव्ये पार्श्वे भृशाहतः 09_003_0016 भीमसेनो महाबाहुर्न चचालाचलो यथा 09_003_0017 तदा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः 09_003_0018 कटित्वान्मोचयामास दुष्टहस्तीव हस्तिपम् 09_003_0019 शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः 09_003_0020 गदानिपातसंह्रादो वज्रयोरिव निस्वनः 09_003_0021 अभिहृत्य महावीर्यौ निवृत्य तु महागदौ 09_003_0022 पुनरुत्तममार्गस्थौ मण्डलानि विचेरतुः 09_003_0023 तदान्योन्यमभिद्रुत्य स्थितौ वीरौ महागदौ 09_003_0024 उद्यम्य लोहदण्डाभ्यां ताड्यमानौ हि पेततुः 09_003_0025 पुनरुत्पत्य वेगेन मण्डलानि विचेरतुः 09_003_0026 क्रियाविशेषबलिनौ दर्शयामासतुस्तदा 09_003_0027 अभ्युद्यतगदौ वीरौ सशृङ्गाविव पर्वतौ 09_003_0028 तावाजघ्नतुरन्योन्यं यथा भूमिचलेऽचलौ 09_003_0029 तौ परस्परसंवेगाद्गदाभ्यां भृशमाहतौ 09_003_0030 युगपत्पेततुर्वीरौ तथालक्ष्य समुत्थितौ 09_003_0031 भृशं मर्मस्वभिहतावुभावास्तां सुविह्वलौ 09_003_0032 तौ परस्परसंघर्षौ प्रेक्षतां हि महाबलौ % After 9.60.46, S (except M1; T3.4 missing) ins.: 09_004_0001 कुर्वाणं कर्म समरे पाण्डवानर्थकाङ्क्षिणम् 09_004_0002 यच्छिखण्ड्यवधीद्भीष्मं मित्रार्थे न व्यतिक्रमः 09_004_0003 स्वधर्मं पृष्ठतः कृत्वा आचार्यस्त्वत्प्रियेप्सया 09_004_0004 पार्षतेन हतः संख्ये वर्तमानोऽसतां पथि 09_004_0005 प्रतिज्ञामात्मनः सत्यां चिकीर्षन्समरे रिपुम् 09_004_0006 हतवान्सात्वतो विद्वान्सौमदत्तिं महारथम् 09_004_0007 अर्जुनः समरे राजन्युध्यमानः कदाचन 09_004_0008 निन्दितं पुरुषव्याघ्रः करोति न कथंचन 09_004_0009 लब्ध्वापि बहुशश्छिद्रं वीरवृत्तमनुस्मरन् 09_004_0010 न जघान रणे कर्णं मैवं वोचः सुदुर्मते 09_004_0011 देवानां मतमाज्ञाय तेषां प्रियहितेप्सया 09_004_0012 नार्जुनस्य मते नागं मया व्यंसितमस्रजम् 09_004_0013 त्वं च भीष्मश्च कर्णश्च द्रोणो द्रौणिस्तथा कृपः 09_004_0014 विराटनगरे तस्य आनृशंस्याच्च जीविताः 09_004_0015 स्मर पार्थस्य विक्रान्तं गन्धर्वेषु कृतं तदा 09_004_0016 अधर्मं नात्र गान्धारे पाण्डवैर्यत्कृतं त्वयि 09_004_0017 स्वबाहुबलमास्थाय स्वधर्मेण परंतपाः 09_004_0018 जितवन्तो रणे वीराः पापोऽसि निधनं गतः % After 9.61.30, S (except M1; T3.4 missing) % Cv ins.: 09_005_0001 एवमुक्तस्ततः कृष्णः प्रत्युवाच युधिष्ठिरम् 09_005_0002 अक्षौहिण्यो दशाष्टौ च तव तेषां च भारत 09_005_0003 न तुल्यश्चार्जुनस्येह बलेन कुरुनन्दन 09_005_0004 स एव सर्वाण्यस्त्राणि दिव्यानि प्राप्य शंकरात् 09_005_0005 मत्समो मद्विशिष्टो वा रणे त्वमिति पाण्डव 09_005_0006 अनुज्ञातः पाण्डुसुतः पुनः प्रत्यागमन्महीम् 09_005_0007 भूतं भव्यं भविष्यच्च अनुजानासि चेत्प्रभो 09_005_0008 निमेषार्धान्नरव्याघ्रो नयेदिति मतिर्मम 09_005_0009 द्रोणं भीष्मं कृपं कर्णं द्रोणपुत्रं जयद्रथम् 09_005_0010 निहन्तुं शक्नुयात्क्रुद्धो निमेषार्धाद्धनंजयः 09_005_0011 सदेवासुरगन्धर्वान्सयक्षोरगकिंनरान् 09_005_0012 त्रीन्वा लोकान्विजेतुं हि शक्तः किमिह मानुषान् 09_005_0013 विधिना विहितश्चासौ मया संचोदितोऽपि सन् 09_005_0014 न चकार मतिं हन्तुं कृतान्तो बलवत्तरः 09_005_0015 अत्र गीता मया सुष्ठु गिरः सत्या महीपते 09_005_0016 दर्शितं मयि सर्वं च तेनासौ जितवान्रिपून् 09_005_0017 अर्जुनोऽपि महाबाहुर्मया तुल्यो महीपते 09_005_0018 स महेश्वरलब्धास्त्रः किं न कुर्याद्विभुः प्रभो