% Mahabharata: supplementary passages - Udyogaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 05, star passages %%%%%%%%%%%%%%%%%%%%%%%% % 5.1.1 % The introductory mantra: 05*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 05*0001_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % Before the introductory mantra, K1.4.5 Dn1 D2-5. % 8-10 ins.: 05*0002=00 जनमेजय उवाच 05*0002_01 एवं निर्वर्त्य चोद्वाहं संगतः सह बन्धुभिः 05*0002_02 काः कथाश्च चकारासौ वैशंपायन कीर्तय % After the introductory mantra, K2 ins.: 05*0003_01 महाभारतयष्टिर्वः सुपर्वव्यासवंशजा 05*0003_02 स्खलतामवलम्बाय जायतां भववर्त्मनि % T1 begins with śrīgurubhyo namaḥ | śubham astu | avighnam astu | % śrīrāma | udyogaparva | śrīmate rāmānujāya namaḥ |, which is % followed by: 05*0004_01 वृत्ते विवाहे हृष्टात्मा यदुवाच युधिष्ठिरः 05*0004_02 तत्सर्वं कथयस्वेह कृतवन्तो यदुत्तरम् % T2 begins with śubham astu || avighnam astu || udyogaparva ||, % which is followed by: 05*0005_01 अभ्रश्यामः पिङ्गजटाबद्धकलापः 05*0005_02 प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः 05*0005_03 साक्षाल्लोकान्पावयमानः कविमुख्यः 05*0005_04 पाराशर्यः पर्वसु रूपं विवृणोतु % G5 begins with hariḥ | oṃ udyogaparva |, % which is followed by: 05*0006_01 ओं व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् 05*0006_02 पराशरात्मजं वन्दे शुकतातं तपोनिधिम् 05*0006_03 व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे 05*0006_04 नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः % 5.1.9 % After 9ab, K5 ins.: 05*0007_01 कृष्णेन वृष्णिप्रवरेण तत्र % 5.1.12 % B1.2.4 (all om. line 1) ins. after 12c: % Dn1 D1-3.7-9, after 12: 05*0008_01 एतैः परप्रेष्यनियोगयुक्तैर् 05*0008_02 इच्छद्भिराप्तं स्वकुलेन राज्यम् % 5.1.21 % After 21, D1 ins.: 05*0009_01 त्यक्तास्तथा बन्धुजनेन चामी 05*0009_02 धर्मेण वैरीन्निहताश्च हन्युः % 5.2.2 % After 2a, T2 ins.: 05*0010_01 जिता गतारण्यमितः पुरा ते % After 2b, T2 ins.: 05*0011_01 माद्रीसुतौ चैव कुरुप्रवीरौ % 5.2.3 % After 3, % M repeats 20a-22d of the previous adhy., which is % followed by: 05*0012_01 ततो विनाशः कुरुपाण्डवानां 05*0012_02 सबान्धवानां भविताचिरेण 05*0012_03 तस्माद्यदुक्तं मधुसूदनेन 05*0012_04 तत्सर्वलोकस्य हितं यतध्वम् % 5.2.4 % After 4ab, K2.3.5 D8.10 ins.: 05*0013_01 प्रयातु दूतः पुरुषः प्रधानो 05*0013_02 हिताय तेषां च तथैव चैषाम् % 5.2.9 % After 9ab, Dn1 D2.3.7.8 ins.: 05*0014_01 स दीव्यमानः प्रतिदीव्य चैनं % After 9c, Dn1 % D2.3.7.8 ins.: 05*0015_01 हित्वा हि कर्णं च सुयोधनं च % 5.2.12 % K (except K4) D (except Ds D2.4.5.9; Dn2 % missing) T1 G1.4.5 ins. after 12: M ins. after 12* % (cf. v.l. 3): 05*0016_01 अयुद्धमाकाङ्क्षत कौरवाणां 05*0016_02 साम्नैव दुर्योधनमाह्वयध्वम् 05*0016_03 साम्ना जितोऽर्थोऽर्थकरो भवेत 05*0016_04 युद्धेऽनयो भविता नेह सोऽर्थः % 5.3.14 % After 14, D5.8 T2 ins.: 05*0017_01 दशाशा छादयन्तं मामेकवीरं मदोत्कटम् 05*0017_02 विजिष्णुं मन्यते लोको युध्यन्तं च महीतले 05*0017_03 सत्यं ममान्तेवासित्वं जयस्य जयशालिनः 05*0017_04 छिनद्मि यदि खड्गेन भीष्मादीनां शिरांस्यहम् % 5.3.17 % After 17ab, Dn D4 (marg.) ins.: 05*0018_01 विराटद्रुपदौ वीरौ यमकालोपमद्युती % 5.3.21 % After 21, K5 ins. the % foll. gloss on ātatāyin: 05*0019_01 अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः 05*0019_02 क्षेत्रदारहरश्चैव षडेते ह्याततायिनः 05*0019_03 आततायिनमायान्तमपि वेदान्तवादिनम् 05*0019_04 जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् % 5.4.5 % After 5, % D5 ins.: 05*0020_01 अहमेकोऽपि जेष्यामि प्राक्चैव प्रहिणोमि तम् 05*0020_02 नाहं कुर्यां यदेतद्वै विश्वासादेव शाश्वतम् % while T2 ins.: 05*0021_01 अहमेको विजेष्यामि प्राहतान्संविधाय च 05*0021_02 नाहं करोमि तद्वाक्यं प्रणिपातनपूर्वकम् % 5.4.9 % After 9ab, T2 ins.: 05*0022_01 तावद्दूतान्वयं तूर्णं प्रेषयिष्याम माचिरम् 05*0022_02 स तु दुर्योधनो नूनं प्रेषयिष्यति तान्नृपान् % 5.4.20 % After 20c, T2 ins.: 05*0023_01 एको वीर्यबलोत्कटः 05*0023_02 वीरबाहुः सुबाहुश्च % After 20, T1 reads 18ab, while T2 M3-5 ins.: 05*0024_01 वीरबाहुश्च दुर्धर्षो भूमिपो जालकीटकः % 5.4.22 % After 22, T2 ins.: 05*0025_01 आर्षो देवा बुधः सूतस्तथा हरिहयोपमः % 5.5.1 % T G1.4.5 M ins. before vāsudeva u. (M2, after % 5.4.27): 05*0026=00 वैशंपायनः 05*0026_01 द्रुपदेनैवमुक्ते तु वाक्ये वाक्यविशारदः 05*0026_02 वसुदेवसुतस्तत्र वृष्णिसिंहोऽब्रवीदिदम् % 5.5.6 % M (except M2) ins. after 6: T2, after 7ab: 05*0027_01 तस्माद्यदनुरूपं हि सांप्रतं त्विह मन्यसे 05*0027_02 तं प्रेषय यथान्यायं कुरुभ्यो नृपसत्तम % 5.5.8 % After 8ab, M ins.: 05*0028_01 कृतमित्येव सौभ्रात्रमाचरिष्यन्ति पाण्डवाः % 5.5.16 % After 16, B (B4 missing) % D (except D1.10) T1 ins.: 05*0029_01 संकुला च तदा भूमिश्चतुरङ्गबलान्विता % 5.6.2 % After 2ab, % K3.5 B D (except D9) T G5 ins.: 05*0030_01 कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः % 5.6.18 % After 18, K Dn D1.3.4 (marg. % sec. m.).7.8 ins.: 05*0031_01 शिष्यैः परिवृतो विद्वान्नीतिशास्त्रार्थकोविदः 05*0031_02 पाण्डवानां हितार्थाय कौरवान्प्रति जग्मिवान् % 5.7.1 % B Dn Ds D2 (marg. sec. m.).3-8.10 S (except % M2; G3 missing) ins. after vaiśaṃ. u.: D9, after % 5.6.12: 05*0032_01 पुरोहितं ते प्रस्थाप्य नगरं नागसाह्वयम् 05*0032_02 दूतान्प्रस्थापयामासुः पार्थिवेभ्यस्ततस्ततः 05*0032_03 प्रस्थाप्य दूतानन्यत्र द्वारकां पुरुषर्षभः 05*0032_04 स्वयं जगाम कौरव्यः कुन्तीपुत्रो धनंजयः % 5.7.6 % G5 ins. after 6: G4, after 8ab: 05*0033_01 सिंहासनगतं पश्चात्परिवृत्य च दृष्टवान् % 5.7.8 % After 8ab, D8 ins.: 05*0034_01 उच्छीर्षतश्चासनस्थं ददर्शाथ सुयोधनम् % while D10 ins.: 05*0035_01 पश्चाद्दुर्योधनं भूपमुच्छीर्षे संस्थितं तदा % On the other hand, G4 ins. and G5 repeats 33* % after 8ab. G4 cont. after 33*: T1 ins. after 8ab: 05*0036_01 वैचित्रवीर्यजं पश्चाद्यादवानां धुरंधरः % Finally, M ins. after 8ab: 05*0037_01 पश्चाद्दुर्योधनं शौरिरपश्यदमितद्युतिः % 5.7.12 % After 12, G2 ins.: 05*0038=00 श्रीभगवानुवाच 05*0038_01 स्वागतं तव गान्धारे न मया विदितो भवान् 05*0038_02 किं चागमनकृत्यं ते कस्मिन्काले त्वमागतः 05*0038=02 दुर्योधनः 05*0038_03 त्वद्दर्शनार्थी गोविन्द अहं पूर्वमिहागतः 05*0038_04 प्रीत्यर्थी स भवान्साह्यं मम दातुमिहार्हति % while M ins.: 05*0039_01 धार्तराष्ट्रस्य तद्वाक्यं श्रुत्वामरवरोत्तमः 05*0039_02 पुरुषोत्तमस्त्विदं वाक्यं दुर्योधनमभाषत % 5.7.17 % M (except M1) ins. after 17: % G1.4.5, after 18: 05*0040_01 एतद्विदित्वा कौन्तेय विचार्य च पुनः पुनः 05*0040_02 तान्वा वरय साहाय्ये मां साचिव्येन वा पुनः % 5.7.19 % After 19, B D % (except D1; D2 marg. sec. m.) ins.: 05*0041_01 नारायणममित्रघ्नं कामाज्जातमजं नृषु 05*0041_02 सर्वक्षत्रस्य पुरतो देवदानवयोरपि % B (except B2) Dn D8.9 cont.: 05*0042_01 दुर्योधनस्तु तत्सैन्यं सर्वमावरयत्तदा % 5.7.30 % After 30, K3 B (B4 missing) D (except % D1.9; D2 marg. sec. m.) ins.: 05*0043_01 ततः पीताम्बरधरो जगत्स्रष्टा जनार्दनः % 5.8.2 % After 2, B (B4 missing) D % (except D1; D2 marg. sec. m.) T G2 M3-5 ins.: 05*0044_01 अक्षौहिणीपती राजन्महावीर्यपराक्रमः % 5.8.3 % After 3, % N (except K2 D1.9; B4 missing; D2 marg. sec. % m.) ins.: 05*0045_01 विचित्रस्रग्धराः सर्वे विचित्राम्बरभूषणाः % 5.8.6 % After 6, K D8 % T2 G2 (latter two om. line 1) M (except M2) ins.: 05*0046_01 शल्यस्य मन्त्रिभिः सर्वैर्दुर्योधनवशानुगैः 05*0046_02 अविज्ञातं च शल्यस्य हृदयस्य प्रियं कृतम् % 5.8.7 % B (B4 missing) % Dn Ds D1 (om. line 3).2 (marg.).3-8.10 T2 G2 M1.3-5 % ins. after 7: D9 (om. line 1), after 49* (cf. v.l. % 10): T1 G1.5 ins. line 1 after stanza 7 and lines 2-4 % after stanza 8: G4 M2 (both om. line 1) ins. after 8: 05*0047_01 शिल्पिभिर्विविधैश्चैव क्रीडास्तत्र प्रयोजिताः 05*0047_02 तत्र माल्यानि मांसानि भक्ष्यं पेयं च सत्कृतम् 05*0047_03 कूपाश्च विविधाकारा मनोहर्षविवर्धनाः 05*0047_04 वाप्यश्च विविधाकारा औदकानि गृहाणि च % 5.8.8 % After 8, T1 G1.4.5 M2 ins. lines 2-4 of % 47*; while T2 G2 ins.: 05*0048_01 तत्र वासांसि माल्यानि भक्ष्यं पेयं च पुष्कलम् 05*0048_02 गन्धा घ्राणस्य सुखदा दिव्याश्चित्तमनोहराः 05*0048_03 सरांसि सादरो राजा सविहंगमृगानि च % 5.8.10 % After 10, B (B4 missing) D (except % D1; D2 marg.) S (M1 om. lines 1 and 3) ins.: 05*0049_01 प्रसादमेषां दास्यामि कुन्तीपुत्रोऽनुमन्यताम् 05*0049_02 दुर्योधनाय तत्सर्वं कथयन्ति स्म विस्मिताः 05*0049_03 संप्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम् % After line 1, S ins.: 05*0050_01 ततः प्रहृष्टं राजानं ज्ञात्वा ते सचिवास्तदा % 5.8.11 % For 11cd, T2 G2 M (except M1) subst.: 05*0051_01 दृष्ट्वा दुर्योधनं राजा विस्मितः स नरोत्तमः 05*0051_02 मन्त्रिणश्चापि शंसन्ति मद्रराजं सुविस्मितम् 05*0051_03 दुर्योधनेन ते राजञ्शुश्रूषितमिदं प्रभो 05*0051_04 प्रियं प्रियार्हस्य सतः कर्तुमर्हसि भूमिप 05*0051_05 तमङ्कमुपवेश्याशु मूर्ध्नि चाघ्राय मद्रराट् % 5.8.12 % After 12, S (G3 % missing) ins.: 05*0052_01 यथैव पाण्डवास्तुभ्यं तथैव भवतो ह्यहम् 05*0052_02 अनुमान्यं च पाल्यं च भक्तं च भज मां विभो 05*0052=02 शल्यः 05*0052_03 एवमेतन्महाराज यथा वदसि भारत 05*0052_04 वरं ददामि ते प्रीत एवमेतद्भविष्यति % 5.8.13 % After 13, B (B4 missing) D % (except D1; D2 marg. sec. m.; D9 om. lines 4-7) S % (G3 missing) ins.: 05*0053=00 शल्य उवाच 05*0053_01 गच्छ दुर्योधन पुरं स्वकमेव नरर्षभ 05*0053_02 अहं गमिष्ये द्रष्टुं वै युधिष्ठिरमरिंदमम् 05*0053_03 दृष्ट्वा युधिष्ठिरं राजन्क्षिप्रमेष्ये नराधिप 05*0053_04 अवश्यं चापि द्रष्टव्यः पाण्डवः पुरुषर्षभः 05*0053=04 दुर्योधन उवाच 05*0053_05 क्षिप्रमागम्यतां राजन्पाण्डवं वीक्ष्य पार्थिव 05*0053_06 त्वय्यधीनाः स्म राजेन्द्र वरदानं स्मरस्व नः 05*0053=06 शल्य उवाच 05*0053_07 क्षिप्रमेष्यामि भद्रं ते गच्छस्व स्वपुरं नृप 05*0053_08 परिष्वज्य तथान्योन्यं शल्यदुर्योधनावुभौ % After line 7, S (except T1 G2; G3 missing) ins.: 05*0054_01 दृष्ट्वा तु पाण्डवान्राजन्न मिथ्या कर्तुमुत्सहे % 5.8.15 % T G1.5 M2 ins. after 15: G2.4 M1, after 58*: 05*0055_01 चिरात्तु दृष्ट्वा राजानं मातुलं समितिंजयम् 05*0055_02 आसनेभ्यः समुत्पेतुः सर्वे सहयुधिष्ठिराः % 5.8.16 % After 16, S (except M3-5; G3 missing) ins.: 05*0056_01 कृताञ्जलिरदीनात्मा धर्मात्मा शल्यमब्रवीत् 05*0056_02 स्वागतं तेऽस्तु वै राजन्नेतदासनमास्यताम् 05*0056_03 ततो न्यषीदच्छल्यश्च काञ्चने परमासने 05*0056_04 तत्र पाद्यमथार्घ्यं च न्यवेदयत पाण्डवः % T1 G1.5 ins. % after 23 (transposed): T2 G2.4 M1.2, after 56*: 05*0057_01 निवेद्य चार्घ्यं विधिवन्मद्रराजाय भारत 05*0057_02 कुशलं पाण्डवोऽपृच्छच्छल्यं सर्वसुखावहम् 05*0057_03 स तैः परिवृतः सर्वैः पाण्डवैर्धर्मचारिभिः % 5.8.18 % T G1.5 M2 ins. after 18ab: G2.4 M1, after 15: 05*0058_01 द्रौपदी च सुभद्रा च अभिमन्युश्च भारत % 5.8.23 % After 23, % B (B4 missing; B1.3 om. line 7) D (except D1; D9 % om. lines 1, 2 and 7; Ds D2-8.10 om. line 7) S % (except G2; T2 om. line 1; G3 missing for lines 1-3 % and 5; T1 G1.4.5 M1.2 om. lines 1 and 8; M3-5 om. % lines 5 and 8) ins.: 05*0059_01 राजर्षीणां पुराणानां मार्गमन्विच्छ भारत 05*0059_02 दाने तपसि सत्ये च भव तात युधिष्ठिर 05*0059_03 क्षमा दमश्च सत्यं च अहिंसा च युधिष्ठिर 05*0059_04 अद्भुतश्च पुनर्लोकस्त्वयि राजन्प्रतिष्ठितः 05*0059_05 मृदुर्वदान्यो ब्रह्मण्यो दाता धर्मपरायणः 05*0059_06 धर्मास्ते विदिता राजन्बहवो लोकसाक्षिकाः 05*0059_07 सर्वं जगदिदं तात विदितं ते परंतप 05*0059_08 दिष्ट्या कृच्छ्रमिदं राजन्पारितं भरतर्षभ 05*0059_09 दिष्ट्या पश्यामि राजेन्द्र धर्मात्मानं सहानुगम् 05*0059_10 निस्तीर्णं दुष्करं राजंस्त्वां धर्मनिचयं प्रभो % After line 5, % M3-5 ins.: 05*0060_01 उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः % 5.8.25 % After 25cd, % M3-5 ins.: 05*0061_01 दुर्योधनस्य चास्माकं विशेषोऽत्र न विद्यते % After 25, B (B4 % missing) D (except D1.9; D2 marg. sec. m.) ins.: 05*0062_01 राजन्नकर्तव्यमपि कर्तुमर्हसि सत्तम 05*0062_02 मम त्ववेक्षया वीर शृणु विज्ञापयामि ते % On the other hand, S (except M3-5) ins. after 25: 05*0063_01 स्पर्धते हि सदा कर्णः पार्थेन रणमूर्धनि % 5.8.26 % After 26cd, % S ins.: 05*0064_01 वासुदेवेन सारथ्यं कार्यं पार्थस्य मातुल % 5.8.28 % After 28, T2 ins.: 05*0065_01 तेजोवधनिमित्तं मां तत्करिष्यामि ते प्रियम् % 5.8.30 % After 30, T1 G M1.2 ins.: 05*0066_01 अहं तस्य भविष्यामि सारथी रणमूर्धनि % 5.8.36 % For 36cd, M3-5 subst.: 05*0067_01 देवदानवगन्धर्वाः किंनरोरगराक्षसाः 05*0067_02 दुःखं प्राप्ता यथा राजंस्तच्छृणुष्व नराधिप % 5.9.11 % After 11ab, B (B1 marg.) D % (except D1; D2 marg.) ins.: 05*0068_01 हावभावसमायुक्ताः सर्वाः सौन्दर्यशोभिताः % After 11, % M ins.: 05*0069_01 प्रजापतिर्भवेदेष चन्द्रो वैश्रवणो यमः 05*0069_02 वरुणः पाशहस्तो वा धर्म एव भवेत्स्वयम् % 5.9.24 % After 24cd, K (except K2) % D8.10 ins.: 05*0070_01 घोररूपो महारौद्रस्तीव्रस्तीव्रपराक्रमः % After 24, K3 (om. lines 2-4) B % (B4 om. line 4) D (except D1; D2 marg.; D10 om. % line 1) ins.: 05*0071_01 घातितस्य शिरांस्याजौ जीवन्तीवाद्भुतानि वै 05*0071_02 ततोऽतिभीतगात्रस्तु शक्र आस्ते विचारयन् 05*0071_03 अथाजगाम परशुं स्कन्धेनादाय वर्धकिः 05*0071_04 तदरण्यं महाराज यत्रास्तेऽसौ निपातितः % On the other hand, S ins. after 24: 05*0072_01 शिरांसि तस्य जायन्ते त्रीण्येव शकुनास्त्रयः 05*0072_02 तित्तिरिः कलविङ्कश्च तथैव च कपिञ्जलः 05*0072_03 विश्वरूपशिरांस्येव जायन्ते तस्य भारत % 5.9.29 % M2-5 (which all om. 29cd) ins. after 29ab: % T (T2 om. line 1) G1.5 ins. after 29: 05*0073_01 मया हि निहतः शेते त्रिशिरास्त्वं च विद्धि वै 05*0073_02 स प्रह्वः प्राञ्जलिर्भूत्वा इदं वचनमब्रवीत् % 5.9.39 % After 39ab, S (except M2) ins.: 05*0074_01 तक्ष्णे चैव वरं दत्त्वा प्रहृष्टस्त्रिदशेश्वरः % After 39, S (T2 om. line 12) ins.: 05*0075_01 तक्षापि स्वगृहं गत्वा नैव शंसति कस्यचित् 05*0075_02 अथैनं नाभिजानन्ति वर्षमेकं तथागतम् 05*0075_03 अथ संवत्सरे पूर्णे भूताः पशुपतेः प्रभो 05*0075_04 ते चाक्रोशन्त मघवान्नः प्रभुर्ब्रह्महा इति 05*0075_05 तत इन्द्रो व्रतं घोरमचरत्पाकशासनः 05*0075_06 तपसा च सुसंयुक्तः सह देवैर्मरुद्गणैः 05*0075_07 समुद्रे च पृथिव्यां च वनस्पतिषु स्त्रीषु च 05*0075_08 विभज्य ब्रह्महत्यां च तांश्च संयोजयद्वरैः 05*0075_09 वरदस्तु वरं दत्त्वा पृथिव्यै सागराय च 05*0075_10 वनस्पतिभ्यः स्त्रीभ्यश्च ब्रह्महत्यां नुनोद ताम् 05*0075_11 ततस्तु शुद्धो भगवान्देवैर्लोकैश्च पूजितः 05*0075_12 इन्द्रस्थानमुपातिष्ठत्पूज्यमानो महर्षिभिः % N (B4 missing) ins. after 39: T, after 75*: 05*0076_01 मेने कृतार्थमात्मानं हत्वा शत्रुं सुरारिहा % 5.9.45 % After 45, M (except % M1) ins.: 05*0077_01 ग्रस्ता लोकाश्च वृत्रेण सर्वे भरतसत्तम 05*0077_02 त्वष्टृतेजोविवृद्धेन वृत्रेण सुमहात्मना 05*0077_03 सर्वे गन्धेन्द्रियरसा हृता भारत तेन वै 05*0077_04 पृथिवी वायुराकाश आपो ज्योतिश्च पञ्चमः 05*0077_05 हृतमेतन्महाराज वृत्रेण सुमहात्मना % 5.10.1 % Before 1, T2 M1.2 ins.: 05*0078=00 शल्यः 05*0078_01 आख्यानमुत्तममिदमितिहासं पुरातनम् 05*0078_02 शृणु मे भ्रातृभिः सार्धं द्रौपद्या च जयावहम् % T2 cont.: 05*0079_01 एवं विचिन्त्य विबुधैः शक्रस्त्रिभुवनेश्वरः 05*0079_02 वृत्रस्य मरणोपायं पुनर्वचनमब्रवीत् % On the other hand, M1.2 ins. after 78*: 05*0080_01 सर्वं व्याप्तं जगत्तेन वृत्रेणेतीह नः श्रुतम् 05*0080_02 वृत्रभूतेषु लोकेषु भयमिन्द्रमुपागमत् 05*0080_03 अथेन्द्रो हि महातेजाः समेत्य सह देवतैः 05*0080_04 अमन्त्रयत तेजस्वी वृत्रस्य वधकारणात् % 5.10.5 % M ins. after 5ab (M2, which % om. 5ab, ins. after 4): 05*0081_01 प्रणिपत्य महात्मानं सर्वभूतनमस्कृतम् % 5.10.8 % After 8, D9 ins.: 05*0082_01 गन्धर्वोरगरक्षाणां सर्वेषाममरोत्तम % 5.10.14 % After % 14c, M3-5 ins.: 05*0083_01 चक्रुश्चैव विभोर्वचः 05*0083_02 ततः समेत्य वृत्रेण % 5.10.22 % After 22, K % (except K2) D1.2.8.10 ins.: 05*0084_01 एतद्वेदितुमिच्छामि ब्रुवन्तु ऋषिसत्तमाः % 5.10.31 % After 31, T G % M1.2 ins.: 05*0085_01 ततः संधिं मिथः कृत्वा ऋषयो दीप्ततेजसः 05*0085_02 शक्रस्य सह वृत्रेण पुनर्जग्मुर्यथागतम् % T G cont.: M subst. for 32ab: 05*0086_01 अथ दीर्घस्य कालस्य शक्रः संचिन्त्य भारत % 5.10.32 % T G M1.2 ins. % after 32cd (G4, which transp. 32ab and 32cd, ins. % after 32ab): 05*0087_01 अभिसंधिर्महेन्द्रस्य संधिकर्मणि यः कृतः 05*0087_02 ऋषिभिस्त्वीरितं यच्च महेन्द्रस्तदनुस्मरन् % 5.10.34 % After 34cd, K D8 ins.: 05*0088_01 वरश्चानेन संप्राप्तो ह्यवध्यो दैवतैरपि 05*0088_02 तत्कथं त्विह कर्तव्यमुपायं चिन्तये सदा % 5.10.38 % For 38ab, M3-5 subst.: 05*0089_01 जग्राह च स तं फेनमिन्द्रो वृत्रनिबर्हणम् 05*0089_02 निगृह्य शक्रो बाहुभ्यां प्राहिणोद्वृत्रमस्तके % 5.10.42 % After 42, T G ins.: 05*0090_01 महादेवस्य भूतैश्च स पुनर्ब्रह्महन्निति 05*0090_02 आक्रुष्टो निर्भयैर्भूयो व्रीडितो बलवृत्रहा % 5.10.46 % After % 46ab, K2.4 ins.: 05*0091_01 राजा वा क्रियतामद्य महेन्द्रो वाथ मृग्यताम् % 5.11.1 % After 1cd, B D % (except D1.9; D2 marg.) ins.: 05*0092_01 तेजस्वी च यशस्वी च धार्मिकश्चैव नित्यदा % After 1e, M1 ins.: 05*0093_01 देवाश्च त्रिदिवेश्वराः 05*0093_02 नहुषं त्वं महाबाहो % 5.11.7 % B Dn Ds % D2 (marg.).3.4.7.10 ins. after 7: G1, after 15ab: 05*0094_01 अभिषिक्तः स राजेन्द्र ततो राजा त्रिविष्टपे 05*0094_02 धर्मं पुरस्कृत्य तदा सर्वलोकाधिपोऽभवत् % For line 1, D10 subst.: 05*0095_01 ओमित्युक्तेऽथ नहुषो देवराज्येऽभिषेचितः % 5.12.15 % After 15, K1-3 ins.: 05*0096_01 एवमुक्तस्तया देव्या वाक्यमाह बृहस्पतिः % 5.13.10 % After % 10ab, K4 ins.: 05*0097_01 क्व गतो नेति जानीमो देवदेव जगत्पते % while T2 ins.: 05*0098_01 अविज्ञातः सुरगणैर्गतो न ज्ञायते प्रभो % 5.13.14 % K3 ins. after 14: K2, after 15ab: 05*0099=00 शल्य उवाच 05*0099_01 विष्णुर्विसर्जयामास देवान्सर्षिपुरोगमान् % 5.13.24 % After 24, K4 ins.: 05*0100_01 सा दृष्ट्वा तां ततो देवीं प्रत्युवाच यशस्विनी % 5.14.2 % After 2, T2 ins.: 05*0101_01 एवमुक्ता तथेन्द्राण्या देवी वाक्यमथाब्रवीत् % 5.14.8 % After 8, K (except K5) D % (except Ds D1.9.10; D2 marg. sec. m.) ins.: 05*0102_01 सरसस्तस्य मध्ये तु पद्मिनी महती शुभा 05*0102_02 गौरेणोन्नतनालेन पद्मेन महता वृता % 5.14.12 % After % 12ab, K (except K5) D8 ins.: 05*0103_01 केन चास्मि तवाख्यात इहस्थो वरवर्णिनि % 5.14.15 % After 15, T G1.3-5 read 14ef. T % G1.3-5 ins. after 14ef (transposed): G2 M, after 15: 05*0104_01 यथैव च महाराज त्वया वृत्रो निषूदितः % 5.15.18 % After 18, T2 G1.5 ins.: 05*0105_01 अहमिन्द्रोऽस्मि देवानां लोकानां च महेश्वरः 05*0105_02 मयि हव्यं च कव्यं च लोकाश्चैव सनातनाः % 5.15.19 % After 19, T2 (om. % line 2) G1.5 ins.: 05*0106_01 हतौजसो मया सर्वे देवगन्धर्वदानवाः 05*0106_02 यद्यस्य तेजः पश्यामि तस्य तेजो हराम्यहम् % 5.15.20 % T G1.3.4 % M1 (om. lines 1 and 4).2 ins. after 20ab: G2 (om. % lines 1-2), after 19cd: 05*0107_01 अथ संचिन्त्य नहुषो बलवीर्येण भारत 05*0107_02 विसृज्य सुप्रतीकं च नागमैरावतं तथा 05*0107_03 हंसयुक्तं विमानं च हरियुक्तं तथा रथम् 05*0107_04 स तु दर्पेण महता परिभूय महामुनीन् % 5.15.26 % After 26, B5 Dn D2 (marg.).3-8 % T2 (marg.) ins.: 05*0108_01 हुत्वाग्निं सोऽब्रवीद्राजञ्छक्रमन्विष्यतामिति % 5.16.22 % After 22, T1 G (except G3) ins.: 05*0109_01 तत्सर्वं कथयध्वं मे यथेन्द्रत्वमुपेयिवान् % 5.16.23 % After the ref., S ins.: 05*0110_01 त्वयि प्रणष्टे देवेश विश्वं प्रव्यथितं जगत् 05*0110_02 परस्परभयोद्विग्नं बभूवार्तमराजकम् 05*0110_03 ततो देवैः सगन्धर्वैः सर्षिसंघैः सपावकैः 05*0110_04 मानुषो नहुषो राजा देवराज्येऽभिषेचितः % 5.16.29 % After yathāvat, N (except K1.3.5) T (T2 % marg. sec. m.) ins.: 05*0111_01 च हि लोकपालान् 05*0111_02 समेत्य वै प्रीतमना महेन्द्रः 05*0111_03 उवाच चैनान् % 5.17.2 % After 2, S ins.: 05*0112_01 दिष्ट्या हतारिं पश्यामो देवराजं शतक्रतुम् 05*0112_02 दिष्ट्या धर्मः स्थितो लोके दिष्ट्या लोकाः प्रतिष्ठिताः % T G cont.: M ins. after 3ab: 05*0113_01 दिष्ट्या पश्याम देवेन्द्र दिष्ट्या लोकान्पुनर्नवान् % 5.17.15 % K3.5 D8 T G M1 ins. % after 15: M2, after 16ab: 05*0114_01 दृष्ट्वा युधिष्ठिरं नाम तव वंशसमुद्भवम् % T G M1.2 cont.: 05*0115_01 निहतो ब्रह्मशापेन प्रपद्यस्व त्रिविष्टपम् % 5.17.16 % After % 16ab, K (except K2) D8 ins.: 05*0116_01 नहुषस्तु सुदुर्बुद्धिर्दुरात्मा पापचेतनः % 5.18.18 % After 18, % K (except K2) D2.7.8 ins.: 05*0117_01 संग्रामे संक्षयो घोरो भविष्यत्यचिरादिव % 5.19.1 % K D7.8 ins. after vaiśaṃ. u. (K4, after 5.18. % 25): 05*0118_01 ततः शल्यः सहानीकः कम्पयन्निव मेदिनीम् 05*0118_02 जगाम धार्तराष्ट्रस्य नगरं नागसाह्वयम् % 5.19.21 % After 21ab, T G4 ins.: 05*0119_01 आजगाम महाबाहुर्यवनेशश्च पार्थिवः % 5.21.16 % After 16, Dn2 D10 ins.: 05*0120_01 बहुशो जीयमानस्य कर्म दृष्टं तदैव ते % while T1 G1.5 ins.: 05*0121_01 विराटनगरे धीरः किं त्वं तत्रैव नागतः % 5.21.17 % After % 17, T1 G1.5 ins.: 05*0122_01 दुर्योधनः सहामात्यो विनङ्क्षयति न संशयः % 5.21.19 % After 19ab, K (K2 ins. % line 2 after 20ab) D1.8 ins.: 05*0123_01 दुर्योधनसमक्षं च पार्थिवानां च संनिधौ 05*0123_02 एष वक्ष्यति धर्मात्मा वाक्यं वाक्यविशारदः % K4 cont.: 05*0124_01 अस्मद्धितमिदं वाक्यं भीष्मेणोक्तं महात्मना % 5.22.1 % T2 M ins. after 1: T1 G, % after 7ab: 05*0125_01 पुत्रो मह्यं मृत्युवशं जगाम 05*0125_02 दुर्योधनः संजय रागबुद्धिः % 5.22.7 % After 7, S (except G2) ins.: 05*0126_01 भागं गन्तुं घटते मन्दबुद्धिर् 05*0126_02 महात्मनां संजय दीप्ततेजसाम् % 5.22.16 % After 16, N % T1 G2 ins.: 05*0127_01 एतद्बलं पूर्णमस्माकमेवं 05*0127_02 यत्सात्वतां नास्ति तृतीयमन्यत् % 5.22.17 % After 17, B D (except % D1.2.9.10) ins.: 05*0128_01 अजातशत्रुं प्रसहेत कोऽन्यो 05*0128_02 येषां स स्यादग्रणीर्वृष्णिसिंहः % 5.23.10 % After 10c, G5 ins.: 05*0129_01 शारद्वतः कुशली तात विप्रः % 5.23.19 % B D (except D9; D2 [marg.] om. lines 1-2; D4 % marg.) T2 G3.4 M (all eight S MSS. om. lines % 3-4) ins. after 19ab: T1 G5 (both om. lines 3-4), % after 19: 05*0130_01 द्रोणः सपुत्रश्च कृपश्च वीरो 05*0130_02 नास्मासु पापानि वदन्ति कच्चित् 05*0130_03 कच्चिद्राज्यं धृतराष्ट्रं सपुत्रं 05*0130_04 समेत्याहुः कुरवः सर्व एव % 5.23.20 % After % 20, S (except G2) ins.: 05*0131_01 न तं दृष्ट्वा कच्चिदत्र प्रतीपं 05*0131_02 गन्ता गृहाञ्जातु जगाम रङ्गात् % 5.24.9 % After % 9, K1.2 ins.: 05*0132_01 तेषां सर्वेषां शममेवं विदध्याः % 5.25.15 % After 15ab, % D10 (marg.) ins.: 05*0133_01 धनानि रत्नानि बहूनि राज्यं 05*0133_02 कल्याणरूपाणि च वाहनानि 05*0133_03 न दुर्लभानीह नरप्रधाना 05*0133_04 वृद्धस्य राज्ञः शासने तिष्ठतां वः % 5.26.4 % After 4c, D2 ins.: 05*0134_01 कुलान्तकं संजय कोऽभिवाञ्छेत् % while S ins.: 05*0135_01 कर्मारभेद्यच्च धर्मानपेतम् % After % 4, S ins.: 05*0136_01 तृष्णां त्यजेत्सर्वधर्मादपेतां % 5.26.5 % After 5, K4 ins.: 05*0137_01 संमोहनं तस्य महत्तथैतद् 05*0137_02 यदस्माभिर्विप्रयोगो नृपस्य % 5.29.5 % K5 (which om. 5f) ins. after 5cd: 05*0138_01 नो विन्दन्ति क्षत्रियाः संजयापि % 5.29.21 % S (except G2) ins. after 21 (M2, % which om. 21bcd ins. after 21a, om. also lines 1-3 % of the following up to -yen na): 05*0139_01 अधीयीत क्षत्रियोऽथो यजेत 05*0139_02 दद्याद्धनं न तु याचेत किंचित् 05*0139_03 न याजयेन्न तु चाध्यापयीत 05*0139_04 एवं स्मृतः क्षत्रधर्मः पुराणः % 5.29.22 % After 22, B1 Dn D2 (marg.).3-8.9 (om. up to % adhītya) ins.: 05*0140_01 स धर्मात्मा धर्ममधीत्य पुण्यं 05*0140_02 यदिच्छया व्रजति ब्रह्मलोकम् % 5.29.26 % For 26ab, S (except G2) % subst.: 05*0141_01 यत्राप्रमत्तो रक्षति भूमिपालो 05*0141_02 नियोजयन्स्वेषु धर्मेषु वर्णान् % 5.29.27 % Dn D1.2.5 (marg.).8 T2 ins. after 27 % (Dn1, which om. 27ef, ins. after 27cd): 05*0142_01 तत्र पुण्यं दस्युवधेन लभ्यते 05*0142_02 सोऽयं दोषः कुरुभिस्तीव्ररूपः 05*0142_03 अधर्मज्ञैर्धर्ममबुध्यमानैः 05*0142_04 प्रादुर्भूतः संजय तन्न साधु 05*0142_05 तत्र राजा धृतराष्ट्रः सपुत्रो 05*0142_06 धनं हरेत्पाण्डवानामकस्मात् 05*0142_07 नावेक्षन्ते राजधर्मं पुराणं 05*0142_08 तदन्वयाः कुरवः सर्व एव % 5.29.28 % K2.4.5 D2 ins. after % 28e: K3, after 28f: 05*0143_01 स्वधर्मं वै परवित्तापहारान् 05*0143_02 नासौ धर्मः स्तेयमाहुर्विधिज्ञाः % 5.29.31 % K3 subst. for 31d: K4.5 ins. after 31d: 05*0144_01 कामात्मानो मन्दबुद्धेर्विचेष्टां % 5.29.40 % After % 40, T1 G1.4.5 ins.: 05*0145_01 जानासि त्वं धार्तराष्ट्रस्य मोहं 05*0145_02 दुरात्मनः पापवशानुगस्य % 5.29.47 % For 47ab, D9 subst. % (the śloka line): 05*0146_01 धार्तराष्ट्रो वनं राजा व्याघ्राः पाण्डुसुता मताः % To complete the Triṣṭubh stanza, D8 ins. after 47ab: 05*0147_01 लताधर्मा धृतराष्ट्रस्य पुत्रा 05*0147_02 नरव्याघ्राः संजय पाण्डवेयाः % On the other hand, S ins. after 47ab: 05*0148_01 सिंहाभिगुप्तं न वनं विनश्येत् 05*0148_02 सिंहो न नश्येत वनाभिगुप्तः % S ins. % after 148* (G1, after the first occurrence of 48): 05*0149_01 वनं राजा धृतराष्ट्रो वने व्याघ्राश्च पाण्डवाः % 5.30.9 % After 9, K4 B D (except D1.9; D2 % marg.) ins.: 05*0150_01 अश्रोत्रिया ये च वसन्ति वृद्धा 05*0150_02 मनस्विनः शीलबलोपपन्नाः 05*0150_03 आशंसन्तोऽस्माकमनुस्मरन्तो 05*0150_04 यथाशक्ति धर्ममात्रां चरन्तः 05*0150_05 श्लाघस्व मां कुशलिनं स्म तेभ्यो 05*0150_06 ह्यनामयं तात पृच्छेर्जघन्यम् % On the other hand, T G (except G2) ins. after 9: 05*0151_01 ततोऽव्यग्रस्तन्मनाः प्राञ्जलिश्च 05*0151_02 कुर्या नमो मद्वचनेन तेभ्यः % K4 B D (except D1.9; D2 marg.) ins. after % 150*: T G (except G2) ins. after 151*: 05*0152_01 ये जीवन्ति व्यवहारेण राष्ट्रे 05*0152_02 ये पालयन्तो निवसन्ति राष्ट्रे % T G (except G2) cont.: 05*0153_01 कृषीवला बिभ्रति ये च लोकं 05*0153_02 तेषां सर्वेषां कुशलं स्म पृच्छेः % 5.30.13 % After % 13ab, D1 ins.: 05*0154_01 निवेदयास्मासु यथानुवृत्तम् % 5.30.16 % T1 G (except G2) M ins. after 16: T2 (which % om. 16) ins. after 15: 05*0155_01 तथैव ये तस्य वशानुगाश्च 05*0155_02 ये चाप्यन्ये पार्थिवाश्च प्रधानाः 05*0155_03 तेभ्यो यथार्हं कुशलं स्म सर्वं 05*0155_04 तथा वाच्यं मद्वचनाद्धि सूत % 5.30.21 % After 21, S % (except G2; M2 om. lines 1-6) ins.: 05*0156_01 भूरिश्रवास्तात निपातयोधी 05*0156_02 महेष्वासो रथिनामुत्तमोऽग्र्यः 05*0156_03 गत्वा स्म तं मद्वचनेन ब्रूयाः 05*0156_04 शल्यं तथा मद्वचनात्प्रतीतः 05*0156_05 महेष्वासो रथिनामुत्तमोऽग्र्यः 05*0156_06 समः शलो रक्षिता पृष्ठमस्य 05*0156_07 ह्रीनिषेधो देविता वै मताक्षः 05*0156_08 सत्यव्रतः पुरुमित्रो जयश्च 05*0156_09 ये प्रस्थानं तत्र मे नाभ्यनन्दंस् 05*0156_10 तेषां सर्वेषां कुशलं तात पृच्छेः % 5.30.29 % After 29, K4 Ds ins.: 05*0157_01 वृद्धां गान्धारीं समुपेत्य संजय 05*0157_02 कुन्त्या द्वितीयामभिवाद्य पृच्छेः % 5.30.32 % After 32, G3 ins.: 05*0158_01 आख्याय मां कुशलिनं स्म तेभ्यो 05*0158_02 ह्यनामयं संजय तात पृच्छेः % 5.30.40 % After 40, S (except G2) ins.: 05*0159_01 न चाप्येतच्छक्यमेकेन वक्तुं 05*0159_02 नानादेश्या बहवो जातिसंघाः 05*0159_03 विप्रोषितो बालवद्द्रष्टुमिच्छन् 05*0159_04 नमस्येऽहं संजय भैमसेनान् 05*0159_05 ते मे यथा वाचमिमां यथोक्तां 05*0159_06 त्वयोच्यमानां शृणुयुस्तथा कुरु % 5.32.1 % After 1, S (except T2 G2) ins.: 05*0160_01 ततस्तु संजयः क्षिप्रमेकाह्नैव परंतप 05*0160_02 याति स्म हास्तिनपुरं निशाकाले समाविशत् % 5.32.3 % For % 3ab, B (B1 missing) D (except D1.2; for D9 see % above) T2 subst. (the anuṣṭubh lines): 05*0161_01 आचक्ष्व धृतराष्ट्राय द्वाःस्थ मां समुपागतम् 05*0161_02 सकाशात्पाण्डुपुत्राणां संजयं मा चिरं कृथाः % After 3, B % (B1 missing) D (except D1.2.9) T2 ins.: 05*0162_01 निवेद्यमत्रात्ययिकं हि मेऽस्ति 05*0162_02 द्वाःस्थोऽथ श्रुत्वा नृपतिं जगाद % while G2 ins.: 05*0163_01 जागर्ति चेदभिवाद्यस्य पादौ 05*0163_02 निवेद्याहं पाण्डवोक्तिं सयुक्तिम् % 5.32.11 % After 11, G1.4.5 M (except M2) read 25ab, % which is followed by: 05*0164_01 अकुर्वतः सिध्यति चापि सर्वं 05*0164_02 तस्मादाहुः पुरुषं कर्मणोऽन्यत् % 5.32.30 % After 30, K4.5 B (B1 missing) D % (except D7; Dn2 missing; D1 marg.) T G (except % G3) ins.: 05*0165=00 धृतराष्ट्र उवाच 05*0165_01 अनुज्ञातोऽस्यावसथं परैहि 05*0165_02 प्रपद्यस्व शयनं सूतपुत्र 05*0165_03 प्रातः श्रोतारः कुरवः सभायाम् 05*0165_04 अजातशत्रोर्वचनं त्वयोक्तम् % 5.33.7 % For 7, K % (K3 missing) subst.: 05*0166_01 एवमुक्तः प्रविश्याथ क्षत्ता राजानमब्रवीत् % 5.33.12 % After 12, S (except % T2) ins.: 05*0167_01 तन्मे ब्रूहि विदुर सर्वं यथावत् 05*0167_02 सान्त्वं तस्मै सर्वमजातशत्रोः 05*0167_03 यथा च नस्तात हितं भवेत 05*0167_04 प्राज्ञाश्च सर्वे सुखिनो भवेयुः % 5.33.16 % After the ref., % K (K3 missing) D1.2.7.8 S (except T2) ins.: 05*0168_01 राजा लक्षणसंपन्नस्त्रैलोक्यस्यापि यो भवेत् 05*0168_02 प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः 05*0168_03 विपरीततरश्च त्वं भागधेयेन संमतः 05*0168_04 अर्चिषा प्रज्ञया चैव धर्मात्मा धर्मकोविदः 05*0168_05 आनृशंस्यादनुक्रोशाद्धर्मात्सत्यपराक्रमात् 05*0168_06 गुरुत्वं त्वयि संप्रेक्ष्य बहून्क्लेशांस्तितिक्षते 05*0168_07 दुर्योधने सौबलेये कर्णे दुःशासने तथा 05*0168_08 एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि 05*0168_09 आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता % After the above, K1.5 D2.7 read 17cd (repeating % it in its proper place); while S (except T2) cont.: 05*0169_01 वाक्संयमश्च दानं च नैतेष्वेतानि कृत्स्नशः 05*0169_02 एकस्माद्वृक्षाद्यज्ञपात्राणि राजन् 05*0169_03 स्रुक्च द्रोणी वोढनी पीडनी च 05*0169_04 एतद्राजन्ब्रुवतो मे निबोध 05*0169_05 एकस्मात्पुरुषाज्जायतेऽसच्च सच्च % 5.33.17 % After 17, T1 G1.5 M read 20; while % D2 ins.: 05*0170_01 योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते 05*0170_02 कितवेन कृतं पापं चौरेणात्मापहारिणा % 5.33.20 % After 20, D7 ins.: 05*0171_01 कामादर्थं वृणीते यो मोक्षादर्थं स विन्दति 05*0171_02 राजनीतिं समीक्ष्याथ स वै पण्डित उच्यते % 5.33.31 % After 31, % D8 ins.: 05*0172_01 यः प्राप्य मानुषं जन्म मोक्षद्वारमपावृतम् 05*0172_02 गृहेषु सज्जते मूढस्तमारूढच्युतं विदुः % 5.33.34 % B (B1 missing) D (except % D1; Dn2 missing) T2 ins. after 34: K4 (which om. % 32-34) ins. after 31: 05*0173_01 श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति 05*0173_02 सुहृन्मित्रं न लभते तमाहुर्मूढलक्षणम् % 5.33.47 % After 47, N % (K3 B1 missing) T2 G1.2 ins.: 05*0174_01 सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम् % D2 (marg.).3.4.7.10 T2 G1 cont.: 05*0175_01 क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं क्षमा 05*0175_02 क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते 05*0175_03 शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः 05*0175_04 अतृणे पतितो वह्निः स्वयमेवोपशाम्यति % D2 (marg.).3.4.7.10 (marg.) T2 G1 cont.: K (K3 % missing) B (B1 missing) Dn Ds D1.5.6.8.9 G2 ins. % after 174*: 05*0176_01 अक्षमावान्परं दोषैरात्मानं चैव योजयेत् % 5.33.49 % After 49, D2 ins. 180*, followed by % 178* (cf. v.l. 54, 52). On the other hand, T1 % G1.4.5 ins. after 49: 05*0177_01 पृथिव्यां सागरान्तायां द्वाविमौ पुरुषाधमौ % 5.33.52 % K2.4.5 % D8.10 ins. after 52: K1, after 54: D2.7, after 180*: 05*0178_01 द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ 05*0178_02 परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः % K2 D10 ins. after 53: K4, after 180*: K5 D8, % after 178*: Dn D3-7 T2, after 52: D2 G2 after 51: % T1 G1.4.5 (all four om. line 1), after 49: 05*0179_01 द्वाविमौ न विराजेते विपरीतेन कर्मणा 05*0179_02 गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः % 5.33.54 % K2 Dn D3-7 T2 ins. after 54: K4 D10, after 178*: % K5 D8, after 179*: D2, after 49: 05*0180_01 द्वावम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलाम् 05*0180_02 धनवन्तमदातारं दरिद्रं चातपस्विनम् % 5.33.57 % After 57, N (except K1.2.5 % D1; K3 B1 missing) T ins.: 05*0181_01 हरणं च परस्वानां परदाराभिमर्शनम् 05*0181_02 सुहृदश्च परित्यागस्त्रयो दोषाः क्षयावहाः 05*0181_03 त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः 05*0181_04 कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् 05*0181_05 भक्तं च भजमानं च तवास्मीति च वादिनम् 05*0181_06 त्रीनेताञ्शरणं प्राप्तान्विषमेऽपि न संत्यजेत् 05*0181_07 वरप्रदानं राज्यं च पुत्रजन्म च भारत 05*0181_08 शत्रोश्च मोक्षणं कृच्छ्रात्त्रीणि चैकं च तत्समम् % 5.33.61 % After 61, the Bombay, Calcutta and Kumbha- % konam ed. ins. the foll. stanza (which is noticed in % the comm. of Arj., but not found in our MSS.!): 05*0182_01 चत्वारि कर्माण्यभयंकराणि 05*0182_02 भयं प्रयच्छन्त्ययथाकृतानि 05*0182_03 मानाग्निहोत्रमुत मानमौनं 05*0182_04 मानेनाधीतमुत मानयज्ञः % 5.33.69 % K4 D1-7 T2 ins. after 69: B Dn % Ds D8-10, after 72: T1, after 70: 05*0183_01 षडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात् 05*0183_02 गावः सेवा कृषिर्भार्या विद्या वृषलसंगतिः 05*0183_03 षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् 05*0183_04 आचार्यं शिक्षिताः शिष्याः कृतदाराश्च मातरम् 05*0183_05 नारीं विगतकामास्तु कृतार्थाश्च प्रयोजनम् 05*0183_06 नावं निस्तीर्णकान्तारा आतुराश्च चिकित्सकम् 05*0183_07 आरोग्यमानृण्यमविप्रवासः 05*0183_08 सद्भिर्मनुष्यैः सह संप्रयोगः 05*0183_09 स्वप्रत्यया वृत्तिरभीतवासः 05*0183_10 षड्जीवलोकस्य सुखानि राजन् 05*0183_11 ईर्षुर्घृणी न संतुष्टः क्रोधनो नित्यशङ्कितः 05*0183_12 परभाग्योपजीवी च षडेते नित्यदुःखिताः % K4 D1-7 T cont.: B Dn Ds D8.10 ins. after 69: 05*0184_01 अर्थागमो नित्यमरोगिता च 05*0184_02 प्रिया च भार्या प्रियवादिनी च 05*0184_03 वश्यश्च पुत्रोऽर्थकरी च विद्या 05*0184_04 षड्जीवलोकस्य सुखानि राजन् % 5.33.77 % After % 77ab, K2 ins.: 05*0185_01 यस्यैतानि निमित्तानि तस्यासन्नः पराभवः % 5.34.4 % After the ref., D8 ins.: 05*0186_01 सुलभाः पुरुषा राजन्सततं प्रियवादिनः 05*0186_02 अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः % 5.34.20 % After 20, Dn (for the first time) reads % 5.38.29, and Ds D2-4.7.8.10 (all first time) read % 5.38.29cd only. On the other hand, S (except G2) % ins. after 20: 05*0187_01 अनर्थे चैव निरतमर्थे चैव पराङ्मुखम् % 5.34.22 % After 22, B D (except D1.7.9) T2 ins.: 05*0188_01 सुपुष्पितः स्यादफलः फलितः स्याद्दुरारुहः 05*0188_02 अपक्वः पक्वसंकाशो न तु शीर्येत कर्हिचित् % 5.34.43 % After 43ab, B1 D5.6 T2 ins.: 05*0189_01 तावन्न तस्य सुकृतं किंचित्कार्यं कदाचन % 5.34.49 % After 49, K2 D7 ins.: 05*0190_01 यथा यथा महत्तन्त्रं विस्तरश्च यथा यथा 05*0190_02 तथा तथा महद्दुःखं सुखं तु न तथा तथा % 5.34.62 % After % 62, K4.5 (om. line 2) B (B1.3.4 om. line 2) D (D2 % marg.; D9 om. line 1) T2 ins.: 05*0191_01 बन्धुरात्मात्मनस्तस्य येनैवात्मात्मना जितः 05*0191_02 स एव नियतो बन्धुः स एव नियतो रिपुः % 5.34.79 % T1 G1.4.5 ins. after 79: K2, after 78: 05*0192_01 न देवा यष्टिमादाय रक्षन्ति पशुपालवत् 05*0192_02 यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् % 5.35.5 % After 5, Dn % D2 (marg.).3.4.5 (marg.).8 T2 ins.: 05*0193_01 स्वयंवरे स्थिता कन्या केशिनी नाम नामतः 05*0193_02 रूपेणाप्रतिमा राजन्विशिष्टपतिकाम्यया 05*0193_03 विरोचनोऽथ दैतेयस्तदा तत्राजगाम ह 05*0193_04 प्राप्तुमिच्छंस्ततस्तत्र दैत्येन्द्रं प्राह केशिनी % 5.35.9 % After 9, K1.5 B (except B1) Dn Ds D1.3.5-8 T2 % G1 ins.: 05*0194_01 अतीतायां च शर्वर्यामुदिते सूर्यमण्डले % Dn1 D3.7.8 T2 cont.: K4 D2.4.9 G2 ins. after 9: 05*0195_01 अथाजगाम तं देशं सुधन्वा राजसत्तम % K4 Dn1 D2-4.7-9 T2 cont.: 05*0196_01 विरोचनो यत्र विभो केशिन्या सहितः स्थितः % Dn1 D2-4.8 (all om. line 1) T2 cont.: K1.5 B % (except B1) Dn2 Ds D1.5.6 ins. after 194*: D10 % (which om. 9cd) ins. after 9ab: 05*0197_01 सुधन्वा च समागच्छत्प्राह्लादिं केशिनीं तथा 05*0197_02 समागतं द्विजं दृष्ट्वा केशिनी भरतर्षभ 05*0197_03 प्रत्युत्थायासनं तस्मै पाद्यमर्घ्यं ददौ पुनः % T1 G3.5 M ins. after 9: G1, after 194*: 05*0198_01 एतस्मिन्नन्तरे तत्र सुधन्वा प्रत्यदृश्यत 05*0198_02 इति होवाच वचनं विरोचनमनुत्तमम् % 5.35.11 % After 11ab, D1 ins.: 05*0199_01 न मत्तो ह्यधिकोऽसि त्वं गुणतो जन्मतोऽपि वा % 5.35.12 % After the ref., K5 D1.8 ins. the foll. stanza (which % is reproduced in some of the old printed ed.): 05*0200_01 पितापुत्रौ सहासीतां द्वौ विप्रौ द्वौ च पार्थिवौ 05*0200_02 द्वौ चैव वैश्यौ शूद्रौ च न त्वन्यावितरेतरं % 5.35.16 % After 16, K2.4.5 D (for D2 see below) % T1 (om. line 2).2 G (G4 damaged; all G om. line 2) % M1 (om. line 2) ins.: 05*0201=00 विदुर उवाच 05*0201_01 एवं कृतपणौ क्रुद्धौ तत्राभिजग्मतुस्तदा 05*0201_02 विरोचनसुधन्वानौ प्रह्रादो यत्र तिष्ठति % On the other hand, D2 ins. after 16: 05*0202_01 इत्युक्त्वा जग्मतुस्तौ तु प्रह्रादस्य गृहं प्रति 05*0202_02 गत्वा तं ददृशुस्तत्र दैत्यानामीश्वरं तदा 05*0202_03 तावागतावभिप्रेक्ष्य प्रह्रादो विस्मितस्तदा 05*0202_04 पप्रच्छागमने हेतुं उभयोर्दितिजस्ततः % 5.35.18 % After 18ab, K2 ins.: 05*0203_01 तत्त्वां सुधन्वन्पृच्छामि मा पृष्टमनृतं वदीः % 5.35.19 % After % 19, M2 ins. (cf. v.l. 21): 05*0204=00 प्रह्लादः 05*0204_01 न कल्माषो न कपिलो न कृष्णो न च लोहितः 05*0204_02 अणीयान्क्षुरधारायाः को धर्मं वक्तुमर्हति 05*0204=02 सुधन्वा 05*0204_03 यद्यत्तत्त्वं वक्ष्यसि त्वं यदि वा नापि वक्ष्यसि 05*0204_04 प्रह्लाद प्रश्नमनघं मूर्ध्ना ते विफलिष्यति % 5.35.21 % After 21, N (except D9; K3 % missing) T2 G1.2 ins.: 05*0205_01 किं ब्राह्मणाः स्विच्छ्रेयांस उताहो स्विद्विरोचनः % K2 cont.: 05*0206_01 सत्यं प्रब्रूहि दैत्येन्द्र सत्यं हि परमं तपः % 5.35.22 % T1 G (except G2) M1 cont.: 05*0207=00 विदुरः 05*0207_01 आदित्येन सहायान्तं प्रह्लादो हंसमब्रवीत् 05*0207_02 धृतराष्ट्रं महाप्राज्ञं सर्वज्ञं प्रियदर्शनम् 05*0207=02 प्रह्लादः 05*0207_03 पुत्रवान्यो भवेद्ब्रह्मन्साक्ष्ये चापि भवेत्स्थितः 05*0207_04 तयोर्विवदतोर्हंस कथं धर्मः प्रवर्तते % T1 G1.3-5 cont.: K4 B D T2 G2 ins. after 22: 05*0208=00 सुधन्वोवाच 05*0208_01 गां प्रदद्यास्त्वौरसाय यद्वान्यत्स्यात्प्रियं धनम् 05*0208_02 द्वयोर्विवदतोस्तथ्यं वाच्यं च मतिमंस्त्वया % 5.35.23 % T1 G (except % G2) ins. after 23: M1 (which om. 23), after 22: 05*0209=00 हंसः 05*0209_01 पृष्टो धर्मं न विब्रूयाद्गोकर्णशिथिलं चरन् 05*0209_02 धर्माद्भ्रश्यति राजंस्तु नास्य लोकोऽस्ति न प्रजाः 05*0209_03 धर्म एतान्संरुजति यथा नद्यनुकूलजान् 05*0209_04 ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते 05*0209_05 श्रेष्ठोऽर्धं तु हरेत्तत्र भवेत्पादश्च कर्तरि 05*0209_06 पादस्तेषु सभासत्सु यत्र निन्द्यो न निन्द्यते 05*0209_07 अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः 05*0209_08 कर्तारमेनो गच्छेच्च निन्द्यो यत्र हि निन्द्यते 05*0209=08 प्रह्लादः 05*0209_09 मोहाद्वा चैव कामाद्वा मिथ्यावादं यदि ब्रुवन् 05*0209_10 धृतराष्ट्र त्वां पृच्छामि दुर्विवक्ता तु कां वसेत् % 5.35.25 % After 25, S (except T2 G2) ins.: 05*0210_01 यां च रात्रिमभिद्रुग्धो यां च मित्रे प्रिये मृते 05*0210_02 सर्वस्वेन च यो हीनो दुर्विवक्ता तु तां वसेत् % 5.35.43 % After 43, S (except % T2) ins.: 05*0211_01 न क्रोधिनोऽर्थो न नृशंसस्य मित्रं 05*0211_02 क्रूरस्य न स्त्री सुखिनो न विद्या 05*0211_03 न कामिनो ह्रीरलसस्य कोशः 05*0211_04 सर्वं तु न स्यादनवस्थितस्य % 5.35.48 % After 48, N % (except B1 D9; K3 missing) T G1.2 ins.: 05*0212_01 इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा 05*0212_02 अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः % K (K3 missing) D (except Ds D9.10) T G1.2 % cont.: G4 ins. after 48: 05*0213_01 तत्र पूर्वचतुर्वर्गो दम्भार्थमपि सेव्यते 05*0213_02 उत्तरस्तु चतुर्वर्गो नामहात्मसु तिष्ठति % 5.35.50 % After 50, M ins.: 05*0214_01 अथ यो नैव विब्रूयान्न सत्यं नानृतं वदेत् 05*0214_02 ये धर्ममभ्यसूयन्तस्तूष्णीं ध्यायन्त आसते 05*0214_03 श्रेष्ठः पादं हरेत्तत्र भवेत्पादश्च कर्तरि 05*0214_04 पादस्तेषु सभासत्सु यत्र निन्द्यो न निन्द्यते 05*0214_05 अनेनाः श्रेष्ठो भवति प्रमुच्यन्ते सभासदः 05*0214_06 एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते % 5.35.51 % After 51, K4 B (except B1) D % (except D1) T2 ins.: 05*0215_01 तस्मात्पापं न कुर्वीत पुरुषः शंसितव्रतः % 5.35.53 % After 53, B D % (except D1.9) T2 ins.: 05*0216_01 पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यं स्थानं स्म गच्छति % B Dn Ds D2-8.10 T2 cont.: K1.5 D1 T1 G1.2.5 % ins. after 53: 05*0217_01 तस्मात्पुण्यं निषेवेत पुरुषः सुसमाहितः % 5.35.55 % After % 55ab, D7 ins.: 05*0218_01 पूजां च महतीं प्राप्य स सर्वत्र विरोचते % 5.36.5 % After 5ab, D9 ins.: 05*0219_01 पुनाति ह्यात्मनात्मानं सुकृतं चास्य विन्दति % 5.36.29 % K4 B D (except D2) T2 ins. after 29 % (D3.4.7.9 ins. lines 3-4 after 28): T1, after 30: 05*0220_01 वृत्तं यत्नेन संरक्षेद्वित्तमेति च याति च 05*0220_02 अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः 05*0220_03 गोभिः पशुभिरश्वैश्च कृष्या च सुसमृद्धया 05*0220_04 कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः % 5.36.64 % After 64, D8 ins.: 05*0221_01 महत्यप्यपराधेऽपि तेषां दण्डो विसर्जनम् % 5.37.7 % After 7, K2 B D % (except D2-4.9) T G (except G3) M1 ins. (a variant % version of 5.35.43): 05*0222_01 जरा रूपं हरति हि धैर्यमाशा 05*0222_02 मृत्युः प्राणान्धर्मचर्यामसूया 05*0222_03 कामो ह्रियं वृत्तमनार्यसेवा 05*0222_04 क्रोधः श्रियं सर्वमेवाभिमानः % 5.37.11 % After 11, N (except D9; K3 % missing) T G (except G3) ins.: 05*0223_01 आदेशकृद्वृत्तिहन्ता द्विजानां प्रेषकश्च यः % 5.37.17 % After 17, % K4 B D (except D9) T G1 ins.: 05*0224_01 द्यूतमेतत्पुराकल्पे दृष्टं वैरकरं नृणाम् 05*0224_02 तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् % 5.37.23 % After 23, K5 D8 ins.: 05*0225_01 बाणः शाकुनिको मन्त्री एकाकी स्तम्भसेवकः 05*0225_02 सद्योरोगी विवादी च सप्तैतान्सेवकांस्त्यजेत् % 5.38.18 % After 18cd, N (K3 % B2 missing) T2 G1 M1 ins.: 05*0226_01 नापरीक्ष्य महीपालः कुर्यात्सचिवमात्मनः % 5.38.19 % K4 B (B2 missing) Dn Ds D1.3-6.8.9 T2 ins. after % 19ab: D7, after 19: D10 (which reads 20ab for the % first time after 19ab) ins. after 20ab: 05*0227_01 धर्मे चार्थे च कामे च स राजा राजसत्तमः % 5.38.21 % K4 B % (B2 missing) Dn Ds D1.2 (marg.).3-6.8-10 T2 ins. % after 21: D7, after 22: 05*0228_01 अनधीत्य यथा वेदान्न विप्रः श्राद्धमर्हति 05*0228_02 एवमश्रुतषाड्गुण्यो न मन्त्रं श्रोतुमर्हति % 5.38.26 % D3.4.9 ins. after % 26ab: K4 D5 (marg.).7.8 T2, after 26: 05*0229_01 न्यग्भूत्वा पर्युपासीत वध्यं हन्याद्बले सति % K4 D5 (marg.).7.8 cont.: 05*0230_01 अहन्यमानो भयकृन्न हताज्जायते भयम् % 5.39.4 % After 4, K4 % (om. line 6) B Dn Ds D2 (marg.; om. lines 5-6).3-8 % (D4.8 om. line 6).10 T2 (om. lines 5-6) ins.: 05*0231_01 उक्तं मया जातमात्रेऽपि राजन् 05*0231_02 दुर्योधनं त्यज पुत्रं त्वमेकम् 05*0231_03 तस्य त्यागात्पुत्रशतस्य वृद्धिर् 05*0231_04 अस्यात्यागात्पुत्रशतस्य नाशः 05*0231_05 न वृद्धिर्बहुमन्तव्या या वृद्धिः क्षयमावहेत् 05*0231_06 क्षयोऽपि बहुमन्तव्यो यः क्षयो वृद्धिमावहेत् % 5.39.10 % After % 10, B D (except D1.9; D2 marg.) T2 ins.: 05*0232_01 ये वै भेदनशीलास्तु सकामा निस्त्रपाः शठाः % 5.39.25 % After 25ab, D2 ins.: 05*0233_01 सीदता यत्कृतं तेन तत्पापं सममश्नुते % 5.39.33 % After 33, Dn ins.: 05*0234_01 उपस्थितस्य कामस्य प्रतिवादो न विद्यते 05*0234_02 अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः % N (K3 missing) T2 M1 ins. after 33 (Dn, % after 234*): 05*0235_01 प्राज्ञोपसेविनं वैद्यं धार्मिकं प्रियदर्शनम् 05*0235_02 मित्रवन्तं सुवाक्यं च सुहृदं परिपालयेत् 05*0235_03 दुष्कुलीनः कुलीनो वा मर्यादां यो न लङ्घयेत् 05*0235_04 धर्मापेक्षी मृदुर्ह्रीमान्स कुलीनशताद्वरः % After line 3, % D1 ins.: 05*0236_01 अर्थसंततिकामश्च रक्षेदेतानि नित्यशः % 5.39.50 % After 50, N % (K3 missing; K5 D1 om. line 1; K2 B Ds D10 om. % line 2; D2 marg.) T2 ins.: 05*0237_01 न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च 05*0237_02 नैषा गुणान्कामयते नैर्गुण्यान्नानुरज्यते 05*0237_03 उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते % 5.39.57 % After 57ab, B2 marg. ins.: 05*0238_01 आत्मनः प्रतिकूलानि विजानन्न समाचरेत् % 5.39.64 % After 64ab, N (K3 missing) % T2 ins.: 05*0239_01 मलं पृथिव्या वाहीकाः पुरुषस्यानृतं मलम् % 5.40.4 % K4 Dn % D2-6.8.9 T2 ins. after 4: D7, after 5: 05*0240_01 आलस्यं मदमोहौ च चापलं गोष्ठिरेव च 05*0240_02 स्तब्धता चाभिमानित्वं तथात्यागित्वमेव च 05*0240_03 एते वै सप्त दोषास्तु सदा विद्यार्थिनां मताः % 5.40.16 % After 16ab, N (K3 missing) T2 G1 % (marg. sec. m.) ins.: 05*0241_01 अपुष्पानफलान्वृक्षान्यथा तात पतत्रिणः % After 16, N T2 ins.: 05*0242_01 तस्मात्तु पुरुषो यत्नाद्धर्मं संचिनुयाच्छनैः % 5.42.7 % After 7ab, K1 (marg.).5 % Dn Ds D2 (marg. sec. m.).3.4.8.10 T G ins.: 05*0243_01 अहंगतेनैव चरन्विमार्गान् 05*0243_02 न चात्मनो योगमुपैति कश्चित् % 5.42.8 % After 8, K1 % (marg.).5 D (except D1.5.6.9; D7 om. lines 3-6) % T G (except G3) ins.: 05*0244_01 सदर्थयोगानवगमात्समन्तात् 05*0244_02 प्रवर्तते भोगयोगेन देही 05*0244_03 तद्वै महामोहनमिन्द्रियाणां 05*0244_04 मिथ्यार्थयोगस्य गतिर्हि नित्या 05*0244_05 मिथ्यार्थयोगाभिहतान्तरात्मा 05*0244_06 स्मरन्नुपास्ते विषयान्समन्तात् % 5.42.12 % K4 % B1-3 D3-6.8 ins. after 12: B4.5 Dn, after 11: 05*0245_01 अमूढवृत्तेः पुरुषस्येह कुर्यात् 05*0245_02 किं वै मृत्युस्तार्ण इवास्य व्याघ्रः % 5.42.14 % After 14, K5 % (om. lines 17-20) Dn Ds (om. lines 13-20) T G % (G3 om. lines 1-8) ins.: 05*0246=00 धृतराष्ट्र उवाच 05*0246_01 यानेवाहुरिज्यया साधुलोकान् 05*0246_02 द्विजातीनां पुण्यतमान्सनातनान् 05*0246_03 तेषां परार्थं कथयन्तीह वेदा 05*0246_04 एतद्विद्वान्नैति कथं नु कर्म 05*0246=04 सनत्सुजात उवाच 05*0246_05 एवं ह्यविद्वानुपयाति तत्र 05*0246_06 तथार्थजातं च वदन्ति वेदाः 05*0246_07 स नेह आयाति परं परात्मा 05*0246_08 प्रयाति मार्गेण निहत्य मार्गान् 05*0246=08 धृतराष्ट्र उवाच 05*0246_09 कोऽसौ नियुङ्क्ते तमजं पुराणं 05*0246_10 स चेदिदं सर्वमनुक्रमेण 05*0246_11 किं वास्य कार्यमथ वा सुखं च 05*0246_12 तन्मे विद्वन्ब्रूहि सर्वं यथावत् 05*0246=12 सनत्सुजात उवाच 05*0246_13 दोषो महानत्र विभेदयोगे 05*0246_14 ह्यनादियोगेन भवन्ति नित्याः 05*0246_15 तथास्य नाधिक्यमपैति किंचिद् 05*0246_16 अनादियोगेन भवन्ति पुंसः 05*0246_17 य एतद्वा भगवान्स नित्यो 05*0246_18 विकारयोगेन करोति विश्वम् 05*0246_19 तथा च तच्छक्तिरिति स्म मन्यते 05*0246_20 तथार्थयोगे च भवन्ति वेदाः % 5.42.16 % D8.10 T G ins. after % the ref.: K5, after 15: Ds, after 16ab: Dn1, after 16: 05*0247_01 तस्मिन्स्थितो वाप्युभयं हि नित्यं 05*0247_02 ज्ञानेन विद्वान्प्रतिहन्ति सिद्धम् 05*0247_03 तथान्यथा पुण्यमुपैति देही 05*0247_04 तथागतं पापमुपैति सिद्धम् 05*0247_05 गत्वोभयं कर्मणा भुज्यतेऽस्थिरं 05*0247_06 शुभस्य पापस्य स चापि कर्मणा % 5.42.18 % Dn1 Ds D8.10 T G ins. after 18: % K5 (which om. 18) ins. after 17: 05*0248_01 येषां धर्मे न च स्पर्धा तेषां तज्ज्ञानसाधनम् 05*0248_02 ते ब्राह्मणा इतो मुक्ताः स्वर्गं यान्ति त्रिविष्टपम् 05*0248_03 तस्य सम्यक्समाचारमाहुर्वेदविदो जनाः 05*0248_04 नैनं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम् % 5.42.21 % After 21ab, M ins.: 05*0249_01 एको वै ह्यन्तरात्मानं ब्राह्मणो हन्तुमर्हति % After 21, T2 % G1.4.5 ins.: 05*0250_01 कुशवल्कलचेलाद्यं ब्रह्मस्वं योगिनो विदुः % 5.42.24 % After 24ab, K5 Dn1 Ds1 D8.10 % T G ins.: 05*0251_01 निर्लिङ्गमचलं शुद्धं सर्वद्वन्द्वविवर्जितम् % K5 Ds1 D8.10 T G cont.: Dn1 Ds2 ins. after 24: 05*0252_01 योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते 05*0252_02 किं तेन न कृतं पापं चोरेणात्मापहारिणा % 5.42.28 % After % 28, K5 Dn1 Ds D8-10 T G ins.: 05*0253_01 लोकः स्वभाववृत्तिर्हि निमेषोन्मेषवत्सदा % 5.43.1 % Before 1, K5 Dn1 Ds D8.10 T G ins.: 05*0254=00 धृतराष्ट्र उवाच 05*0254_01 कस्यैष मौनः कतरन्नु मौनं 05*0254_02 प्रब्रूहि विद्वन्निह मौनभावम् 05*0254_03 मौनेन विद्वानुत याति मौनं 05*0254_04 कथं मुने मौनमिहाचरन्ति 05*0254=04 सनत्सुजात उवाच 05*0254_05 यतो न वेदा मनसा सहैनम् 05*0254_06 अनुप्रविशन्ति ततोऽथ मौनम् 05*0254_07 यत्रोत्थितो वेदशब्दस्तथायं 05*0254_08 स तन्मयत्वेन विभाति राजन् % 5.43.5 % K5 Dn D8-10 T G ins. % after the ref. (T1 G1, which om. the ref., ins. after % 4): Ds ins. after 5: 05*0255_01 तस्यैव नामादिविशेषरूपैर् 05*0255_02 इदं जगद्भाति महानुभाव 05*0255_03 निर्दिश्य सम्यक्प्रवदन्ति वेदास् 05*0255_04 तद्विश्ववैरूप्यमुदाहरन्ति 05*0255_05 तदर्थमुक्तं तप एतदिज्या 05*0255_06 ताभ्यामसौ पुण्यमुपैति विद्वान् 05*0255_07 पुण्येन पापं विनिहत्य पश्चात् 05*0255_08 संजायते ज्ञानविदीपितात्मा 05*0255_09 ज्ञानेन चात्मानमुपैति विद्वान् 05*0255_10 अथान्यथा वर्गफलानुकाङ्क्षी 05*0255_11 अस्मिन्कृतं तत्परिगृह्य सर्वम् 05*0255_12 अमुत्र भुङ्क्ते पुनरेति मार्गम् % After the above, Ds repeats 5 (for v.l. see % below). On the other hand, D2 ins. after the ref.: 05*0256_01 तपस्तप्यति योऽरण्ये मुनिर्मूलफलाशनः % K5 Ds (second time) D8-10 G2 Cś % subst. for 5cd: T G1.3.5 ins. after 5cd: 05*0257_01 ब्राह्मणानां तपः स्वृद्धमन्येषां तावदेव तत् % T1 G1.3 cont.: 05*0258_01 एतत्समृद्धमत्यृद्धं तपो भवति केवलम् % 5.43.6 % K5 Dn Ds % D8-10 T G ins. after 6 (G1, which om. 5c-6d, ins. % after 5ab, om. at the same time the first line of the % insertion): 05*0259=00 सनत्सुजात उवाच 05*0259_01 निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते 05*0259_02 एतत्समृद्धमप्यृद्धं तपो भवति नान्यथा 05*0259_03 तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय 05*0259_04 तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः 05*0259=04 धृतराष्ट्र उवाच 05*0259_05 कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः 05*0259_06 सनत्सुजात येनेदं विद्यां गुह्यं सनातनम् % On the other hand, after 6, D2 repeats 256*, % and cont.: 05*0260_01 श्रीरेवमेका योऽधीते तच्च तावच्च तत्समम् % 5.43.14 % After 14, T2 G1.3.4 (first % time) ins. 263* (cf. v.l. 17); which in T2 G1 is % followed by: 05*0261_01 दोषत्यागोऽप्रमादः स्यात्स चाप्यष्टगुणो मतः % 5.43.17 % For 16a-17b, % Ds D8.9 (om. the prior half of line 1).10 T G subst.: 05*0262_01 लोकद्वेषोऽभिमानश्च विवादः प्राणिपीडनम् 05*0262_02 परिवादोऽतिवादश्च परितापोऽक्षमा धृतिः 05*0262_03 असिद्धिः पापकृत्यं च हिंसा चेति प्रकीर्तिताः % B4 % Dn Ds D8-10 T1 G5 Cś ins. after 17 (Ds repeats the % line after 20): K1, after 268*: K4 D1-7, after 20: % T2 G1.3.4, after 14 (G4 repeats the line after 17): 05*0263_01 मदोऽष्टादशदोषः स्यात्त्यागो भवति षड्गुणः % Dn Ds D8-10 T1 G2.4 ins. after 263*: % T2 (ins. line 1 after 15ab) G1.3 ins. after 17cd: 05*0264_01 विपर्ययाः स्मृता एते मददोषा उदाहृताः 05*0264_02 श्रेयांस्तु षड्विधस्त्यागस्तृतीयस्तत्र दुष्करः 05*0264_03 तेन दुःखं तरन्त्येव तस्मिंस्त्यक्ते जितं भवेत् % After line 1, T2 G1 ins.: 05*0265_01 दोषा दमस्य ये प्रोक्तास्तान्दोषान्परिवर्जयेत् % 5.43.19 % B5 % (om. lines 1-2 and 8-11) Ds D8-10 T1 G2.3.5 ins. % after 19cd: Dn ins. lines 1-2 after 18ab, lines 3-7 % after 19cd and lines 8-11 after 21: T2 G1.4 ins. % lines 1 and 2 after 19cd and the rest after 18ab: 05*0266_01 इष्टापूर्तं द्वितीयं स्यान्नित्यं वैराग्ययोगतः 05*0266_02 कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः 05*0266_03 अप्रमादी भवेदेतैः स चाप्यष्टगुणो महान् 05*0266_04 सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च 05*0266_05 अस्तेयो ब्रह्मचर्यं च तथासंग्रह एव च 05*0266_06 एवं दोषा मदस्योक्तास्तान्दोषान्परिवर्जयेत् 05*0266_07 दोषत्यागोऽप्रमादः स्यात्स चाप्यष्टगुणो मतः 05*0266_08 तांस्तु सत्यमुखानाहुः सत्ये ह्यमृतमाहितम् 05*0266_09 सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः 05*0266_10 निवृत्तेनैव दोषेण तपोव्रतमिहाचरेत् 05*0266_11 एतद्धातृकृतं वृत्तं सत्यमेव सतां व्रतम् % 5.43.20 % After 20ab, T2 G1.4 read 18cd, % while Dn ins.: 05*0267_01 न च द्रव्यैस्तद्भवति नोपयुक्तैश्च कामतः % After 20, K1 D5 ins.: 05*0268_01 षट्प्रकारमिमं त्यागं बुद्ध्वान्यन्नावशिष्यते % 5.43.22 % After 22, Dn Ds D8-10 T G ins.: 05*0269_01 एतत्पापहरं शुद्धं जन्ममृत्युजरापहम् % 5.43.29 % Ds % D8-10 T G ins. after 29: Dn, after 30: 05*0270_01 छन्दांसि नाम द्विपदां वरिष्ठ 05*0270_02 स्वच्छन्दयोगेन भवन्ति तत्र 05*0270_03 छन्दोविदस्तेन च तानधीत्य 05*0270_04 गता हि वेदस्य न वेद्यमार्याः % D8.9 T2 G cont.: Dn Ds (om. lines 1-4) ins. after % 31: T1, after 31ab: M (except M2) ins. lines 5 and % 6 only after 31: 05*0271_01 न वेदानां वेदिता कश्चिदस्ति 05*0271_02 वेद्येन वेदं न विदुर्न वेद्यम् 05*0271_03 यो वेद वेदं स च वेद वेद्यं 05*0271_04 यो वेद वेद्यं न स वेद सत्यम् 05*0271_05 यो वेद वेदान्स च वेद वेद्यं 05*0271_06 न तं विदुर्वेदविदो न वेदाः 05*0271_07 तथापि वेदेन विदन्ति वेदं 05*0271_08 ये ब्राह्मणा वेदविदो भवन्ति 05*0271_09 धामांशभागस्य तथा हि वेदा 05*0271_10 यथा हि शाखा च महीरुहस्य 05*0271_11 संवेदने चैव यथामनन्ति 05*0271_12 तस्मिन्हि सत्ये परमात्मनोऽर्थे % 5.43.32 % After 32ab, T2 G ins. (a % line noticed in Cś): 05*0272_01 एवं यो हि विजानाति स जानाति परं हि तत् % while Ds D8.9 ins.: 05*0273_01 परं हि तत्परं ब्रह्म जानात्येव च ब्राह्मणः % and finally, D10 ins.: 05*0274_01 यो वै विजानाति परं मयोक्तं 05*0274_02 स वै विजानाति परं क्रमेण % Ds D8-10 G5 cont. (after their last insertion respec- % tively): T2 G1-4 ins. after 32: Dn T1, after 33: 05*0275_01 नास्य पर्येषणं गच्छेत्प्रत्यर्थिषु कथंचन 05*0275_02 अविचिन्वन्निमं वेदे ततः पश्यति तं प्रभुम् % 5.43.36 % After 36ab, % Dn Ds D8-10 T G ins.: 05*0276_01 तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा % 5.43.37 % After 37ab, K4 Dn Ds % D8-10 T G M1 ins.: 05*0277_01 ज्ञानादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति % 5.44.2 % After 2ab, B1.5 Dn Ds D8-10 T2 G ins.: 05*0278_01 बुद्धौ प्रलीने मनसि प्रचिन्त्या 05*0278_02 विद्या हि सा ब्रह्मचर्येण लभ्या % 5.44.3 % D8-10 S subst. for 3ab: Ds ins. % after 3: 05*0279_01 आद्यां विद्यां वदसि हि सत्यरूपां 05*0279_02 या प्राप्यते ब्रह्मचर्येण सद्भिः % Ds D8-10 S cont.: Dn ins. after 2: 05*0280_01 यां प्राप्यैतां मर्त्यलोकं त्यजन्ति 05*0280_02 या वै विद्या गुरुवृद्धेषु नित्या % Dn Ds D8-10 T G cont.: B4 ins. after 4: M1, % after 5: 05*0281=00 धृतराष्ट्र उवाच 05*0281_01 ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्जसा 05*0281_02 तत्कथं ब्रह्मचर्यं स्यादेतद्विद्वन्ब्रवीहि मे % 5.44.4 % After % 4, B4 ins. 281*; while D7 ins.: 05*0282_01 यदि सर्वे प्रमुच्यन्ते कामा ये हृदि संस्थिताः 05*0282_02 अथ मृत्योर्मृत इति तत्र ब्रह्म समश्नुते % 5.44.5 % D8-10 T1 G subst. for 5cd: Ds T2 ins. after 5ab: 05*0283_01 आचार्यतस्तु यज्जन्म तत्सत्यं वै तथामृतम् % T2 ins. after 5cd: 05*0284_01 तस्मात्तामेव यत्नेन बुद्धिमान्प्रतिपद्यते % 5.44.8 % B1.4 (om. line % 2).5 Dn Ds T2 G1.3.5 ins. after 8: D8-10 G2, % after 8ab: 05*0285_01 शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः 05*0285_02 ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते % 5.44.10 % After 10, D8.10 ins. (cf. 287*): 05*0286_01 आचार्येण कृतं ज्ञात्वा भावितोऽस्मीति मन्यते 05*0286_02 तं गुरुं प्रति हृष्टः संस्तृतीयः पाद उच्यते % D8 cont.: B1.5 Dn Ds D9 T G (except G4) ins. % after 10: 05*0287_01 आचार्येणात्मकृतं विजानञ् 05*0287_02 ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन 05*0287_03 यन्मन्यते तं प्रति हृष्टबुद्धिः 05*0287_04 स वै तृतीयो ब्रह्मचर्यस्य पादः % 5.44.11 % For 11, G4 subst.: 05*0288_01 एवं वसन्तं यदुपप्लवेद्धि 05*0288_02 नाचार्याय कृतमिति चाभिमानात् 05*0288_03 प्राज्ञो मन्ये नैतदहं करोमि 05*0288_04 स वै चतुर्थो ब्रह्मचर्यस्य पादः % B1.5 Dn T1 ins. % after 11: Ds D8-10 T2 G, after 9 (cf. v.l. 9.): 05*0289_01 कालेन पादं लभते तथार्थं 05*0289_02 ततश्च पादं गुरुयोगतश्च 05*0289_03 उत्साहयोगेन च पादमृच्छेच् 05*0289_04 छास्त्रेण पादं च ततोऽभियाति % B1.5 Dn Ds D8-10 T1 G2.5 cont.: T2 G1.3.4 M1 % ins. after 13: 05*0290_01 ज्ञानादयो द्वादश यस्य रूपम् 05*0290_02 अन्यानि चाङ्गानि तथा बलं च 05*0290_03 आचार्ययोगे फलतीति चाहुर् 05*0290_04 ब्रह्मार्थयोगेन च ब्रह्मचर्यम् % 5.44.15 % B1.5 Dn Ds D9.10 T G2.5 ins. after 15: G1.3.4, % after 16: D8, after 14: 05*0291_01 आकाङ्क्षार्थस्य संयोगाद्रसभेदार्थिनामिव 05*0291_02 एवं ह्येतत्समाज्ञाय तादृग्भावं गता इमे % 5.44.24 % T2 G1 M1 ins. % after 24: D9.10 T1 G2, after 22: Ds D8, after 23: 05*0292_01 तदेतदह्ना संस्थितं भाति सर्वं 05*0292_02 तदात्मवित्पश्यति ज्ञानयोगात् % T2 G1 M1 cont.: 05*0293_01 तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं 05*0293_02 य एतद्विदुरमृतास्ते भवन्ति % 5.45.3 % After 3, D1 ins.: 05*0294_01 अप एव ससर्जादौ तासु वीर्यमथासृजत् 05*0294_02 तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् 05*0294_03 तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः 05*0294_04 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् % 5.45.6 % After 6cd, G3 ins.: 05*0295_01 यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ 05*0295_02 तस्य ते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः % 5.45.11 % After 11abc, % K1 ins.: 05*0296_01 यस्मिंश्च प्रलयं गतौ 05*0296_02 तस्माद्वै वायुराततः % After 11, T2 G2 M1.3 ins. (the refrain): 05*0297_01 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् % M1.3 cont.: G1 ins. after 12: T1, after 13: 05*0298_01 यस्माद्वै वायुरायातो यस्माच्च प्राण आगतः % D8-10 G2.5 ins. after 11: Ds T1 % G3 ins. after the repetition of 11: G1.4 ins. after % 18: M1, after 21: 05*0299_01 तत्प्रतिष्ठास्तदमृतं लोकास्तद्ब्रह्म तद्यशः 05*0299_02 भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र च 05*0299_03 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् % 5.45.14 % Dn Ds D8-10 T G2.3.5 M1 ins. % after 14 (T2, after 16): 05*0300_01 अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा 05*0300_02 लिङ्गस्य योगेन स याति नित्यम् 05*0300_03 तमीशमीड्यमनुकल्पमाद्यं 05*0300_04 पश्यन्ति मूढा न विराजमानम् 05*0300_05 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् % D8 on the other % hand ins. after 300*: 05*0301_01 नात्मानमात्मस्थमवैति मूढः 05*0301_02 संसारकूपे परिवर्तते यः 05*0301_03 त्यक्त्वात्मरूपं विषयांश्च भुङ्क्ते 05*0301_04 स वै जनो गर्दभ एव साक्षात् 05*0301_05 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् % 5.45.28 % After 28, K4 ins.: 05*0302_01 विषं भुङ्क्ष्व सहामात्यैर्विनाशं प्राप्नुहि ध्रुवम् 05*0302_02 राजन्केन विना नाभ्यां स्फीतं कृष्णाजिनं वरम् % 5.46.1 % Before the ref., G2 ins.: 05*0303_01 नमः पुंसे पुराणाय पूर्णानन्दाय विष्णवे 05*0303_02 निरस्तनिखिलध्वान्ततेजसे विश्वहेतवे % 5.46.8 % After 8, D10 ins.: 05*0304_01 दुःशासनः सौबलश्च शकुनिः शलतोशलौ % while S ins.: 05*0305_01 एते चान्ये च बहवः पार्थिवा भरतर्षभ % 5.46.17 % After 17, S ins.: 05*0306_01 अब्रूतां तात धर्मेण वासुदेवधनंजयौ % 5.47.3 % After 3, K4 B D (D2 marg. sec. m.) ins.: 05*0307_01 संशृण्वतस्तस्य दुर्भाषिणो वै 05*0307_02 दुरात्मनः सूतपुत्रस्य सूत 05*0307_03 यो योद्धुमाशंसति मां सदैव 05*0307_04 मन्दप्रज्ञः कालपक्वोऽतिमूढः % 5.47.7 % After 7ab, D2 ins.: 05*0308_01 तथा पाञ्चालैः सृञ्जयैश्चापि राजन् % 5.47.8 % After 8ab, % D2 ins.: 05*0309_01 नूनं ह्येतान्निर्दहेद्गाण्डिवं च % 5.47.9 % After 9ab, D2 ins.: 05*0310_01 तपोदमाभ्यां धर्मगुप्त्या धनेन % 5.47.14 % After 14c, D10 ins.: 05*0311_01 अपि गुप्तमिन्द्रकल्पैर्नृपालैः % After 14, N (K2.3 % missing) ins.: 05*0312_01 सेनाग्रगं दंशितं भीमसेनं 05*0312_02 स्वालक्षणं वीरहणं परेषाम् 05*0312_03 घ्नन्तं चमूमन्तकसंनिकाशं 05*0312_04 तदा स्मर्ता वचनस्यातिमानी 05*0312_05 यदा द्रष्टा भीमसेनेन नागान् 05*0312_06 निपातितान्गिरिकूटप्रकाशान् 05*0312_07 कुम्भैरिवासृग्वमतो भिन्नकुम्भांस् 05*0312_08 तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् % 5.47.40 % B Dn Ds % D3-8.10 (marg.) ins. after 40: D9 (om. lines 3-4), % after 39: 05*0313_01 महोरस्को दीर्घबाहुः प्रमाथी 05*0313_02 युद्धेऽद्वितीयः परमास्त्रवेदी 05*0313_03 शिनेर्नप्ता तालमात्रायुधोऽयं 05*0313_04 महारथो वीतभयः कृतास्त्रः % 5.47.49 % After % 49a, K4 B D (except D1.2.9) ins.: 05*0314_01 विद्युत्स्फुलिङ्गानिव घोररूपान् % 5.47.53 % After 53, K1.4 B D % (except D9; D2.3 marg. sec. m.; D4 om. line 1) ins.: 05*0315_01 असंप्राप्तानस्त्रपथं परस्य 05*0315_02 यदा द्रष्टा नश्यतो धार्तराष्ट्रान् 05*0315_03 अकुर्वतः कर्म युद्धे समन्तात् 05*0315_04 तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् % 5.47.58 % After 58ab, K5 ins. a variant of 47: 05*0316_01 यदा मूर्व्यां मूलनिःशेषमुग्रं 05*0316_02 महाशब्दं वज्रनिष्पेषतुल्यम् 05*0316_03 दोधूयमानस्य महारणे मया 05*0316_04 गाञ्जीवनादं श्रोष्यते मन्दबुद्धिः % 5.48.9 % After 9ab, K4 Dn1 D3.4 S ins.: 05*0317_01 द्विधाभूतौ महाप्राज्ञौ विद्धि ब्रह्मन्परंतपौ % 5.48.21 % After 21, K5 D10 ins.: 05*0318_01 तस्मादेतौ महाभागौ प्रपद्य शरणं विभो 05*0318_02 श्रियं भुङ्क्ष्व महाबाहो सपुत्रज्ञातिबान्धवः % 5.48.30 % After 30, D8 % (marg. sec. m.) ins.: 05*0319_01 कामाल्लोभाच्च कारुण्यात्स्नेहाच्च भरतर्षभ % D8 (marg. sec. m.) cont.: K4 Dn D3.4 ins. % after 30: 05*0320_01 नाचरं वृजिनं किंचिद्धार्तराष्ट्रस्य नित्यशः 05*0320_02 अहं हि पाण्डवान्सर्वान्हनिष्यामि रणे स्थितान् 05*0320_03 प्राग्विरुद्धैः शमं सद्भिः कथं वा क्रियते पुनः % 5.48.33 % K4 % D3.4 subst. for 33cd: D8 (marg. sec. m.) ins. % after 33cd: 05*0321_01 तेषामेककलां पूर्णां पाण्डवानां न चार्हति % 5.48.37 % After 37, S ins.: 05*0322_01 सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः 05*0322_02 अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् % 5.48.44 % After 44ab, D1.3.4 ins.: 05*0323_01 अजेयाः पाण्डवा राजन्सेन्द्रैरपि सुरासुरैः % 5.49.14 % After 14, the % sequence of G5 is 17, 15, 23-27, 30cd, 28, 31-33, % 39ab, 34, 42, 36, 37, 44, 45! After 14, K1.5 B D % (except D3.4; D10 marg.) ins.: 05*0324_01 धृष्टद्युम्नेन वीरेण युद्धे वस्तेऽभ्ययुञ्जत % 5.49.37 % After 37, % T2 ins.: 05*0325_01 यश्च द्रोणविनाशाय समुत्पन्नो महामनाः 05*0325_02 धृष्टद्युम्नेन सेनान्या पाण्डवा अभ्ययुञ्जत % 5.49.41 % N (except D10; K2.3 missing) ins. % after 41 (D1, after 328*; D2 subst. for 41ab): 05*0326_01 अक्षौहिण्या परिवृतः पाण्डवान्योऽभिसंश्रितः % D2 cont.: 05*0327_01 पाण्डवान्योऽभिसंसृत्य आस्ते यदुकुलोद्भवः % 5.49.44 % After 44ab, N (K2.3 missing) ins.: 05*0328_01 युद्धेऽप्रतिरथौ वीरौ पाण्डवार्थे व्यवस्थितौ % 5.50.12 % After 12ab, % D2 ins.: 05*0329_01 स वै भीमो महावीर्यः क्रुद्धः परपुरंजयः % 5.50.14 % After 14ab, K4 B Dn Ds1 D2 (marg. sec. % m.).3-6.8.10 (marg.) M5 ins.: 05*0330_01 महेश्वरसमं क्रोधे को हन्याद्भीममाहवे % 5.50.16 % After 16ab, % T2 ins.: 05*0331_01 हिडिम्बबककिर्मीरप्रमुखाश्च महाबलाः % 5.51.4 % After 4ab, N (K2.3 D9 missing) ins.: 05*0332_01 कृतास्त्रौ बलिनां श्रेष्ठौ समरेष्वपराजितौ % 5.53.3 % After 3, % S ins.: 05*0333_01 स्वीकृतास्तैर्जनपदाः कुरवस्ते सजाङ्गलाः 05*0333_02 कथं वीरौर्जितां भूमिमखिलां प्रतिपद्यथाः % 5.53.7 % After 7ab, D5 (marg.).8 ins.: 05*0334_01 प्रार्थयन्ति महायुद्धे नानुबन्धमवेक्षसे % 5.53.17 % After % 17, S reads 18ef; while N (K2.3.5 D9 missing) ins.: 05*0335_01 भक्त्या ह्यस्य विरुध्यन्ते तव पुत्रैः सदैव ते % 5.53.18 % After 18ab, K4 B D (except % D1; D2 marg. sec. m.; D9 missing) ins.: 05*0336_01 योऽक्लेशयत्पाण्डुपुत्रान्यो विद्वेष्ट्यधुनापि वै % After 18cd, S ins.: 05*0337_01 अपरोक्षं महाराज साक्षाच्चैनं ब्रवीम्यहम् % 5.54.46 % After % 46cd, N (K2.3 D9 missing) ins.: 05*0338_01 न हन्ता विद्यते चापि राजन्भीष्मस्य कश्चन % 5.54.50 % After 50, N (K2.3 D9 missing) ins.: 05*0339_01 नैतेषामर्जुनः शक्त एकैकं प्रति वीक्षितुम् 05*0339_02 सहितास्तु नरव्याघ्रा हनिष्यन्ति धनंजयम् % 5.54.57 % After 57, S ins.: 05*0340_01 पाञ्चालेषु च भग्नेषु कोऽन्यः स्थातुमिहार्हति % 5.55.8 % After 8, % K4 (om. line 2) B D (D9 missing; D2.10 marg. % sec. m.) ins.: 05*0341_01 भीमसेनानुरोधाय हनूमान्मारुतात्मजः 05*0341_02 आत्मप्रतिकृतिं तस्मिन्ध्वज आरोपयिष्यति % 5.55.12 % After 12ab, % K4 Dn D2 (marg. sec. m.).3-6.8.10 ins.: 05*0342_01 भुव्यन्तरिक्षे दिवि वा नरेन्द्र 05*0342_02 एषां गतिर्हीयते नात्र सर्वा % 5.56.32 % After 32, % D8 ins.: 05*0343_01 ततः श्वेतस्तु वैराटिः केतुमान्वाहिनीपतिः % 5.56.52 % After 52e, N (K2.3 D9 % missing) ins.: 05*0344_01 कौरवाणां विनिग्रहे 05*0344_02 पुरस्तादुपयातानां % 5.56.58 % After 58c, K4 B (except B4) D (except % D1; Dn2 marg. sec. m.; D9 missing) ins.: 05*0345_01 राज्यं दद्ध्वं धर्मराजस्य तूर्णं % 5.58.5 % After 5ab, K1.5 Ds1 % D6.8.10 ins.: 05*0346_01 एकपर्यङ्कशयनौ दृष्टौ मे केशवार्जुनौ % 5.58.6 % After 6, S (except M4.5) ins.: 05*0347_01 सत्याङ्कमुपधानं तु कृत्वा शेते जनार्दनः % 5.58.9 % After 9, S (except G4) ins.: 05*0348_01 न नूनं कल्मषं किंचिन्मम कर्मसु विद्यते 05*0348_02 स्त्रीरत्नाभ्यां समेतौ यन्मिथो मामभ्यभाषताम् 05*0348_03 विस्मयो मे महानासीदास्त्रं मे बहु संगतम् 05*0348_04 हृष्टानि चैव रोमाणि दृष्ट्वा तौ सहितावुभौ % 5.58.10 % After 10, S ins.: 05*0349_01 ततोऽभ्यचिन्तयं तत्र दृष्ट्वा तौ पुरुषर्षभौ % 5.58.16 % After 16, S ins.: 05*0350_01 बहिश्चरस्य प्राणस्य प्रियस्य प्रियकारिणः 05*0350_02 मतिमान्मतिमास्थाय केशवः संदधे वचः % 5.58.18 % After 18, N (K2.3 D9 missing; K4 % transp.) ins.: 05*0351_01 आवयोर्वचनात्सूत ज्येष्ठानप्यभिवादयन् 05*0351_02 यवीयसश्च कुशलं पश्चात्पृष्ट्वैवमुत्तरम् % 5.58.22 % After 22, S ins.: 05*0352_01 कृष्णस्य तद्वचः श्रुत्वा भयं मां महदाविशत् 05*0352_02 तव पुत्रस्य लोभं तु वर्तमानं प्रमृश्यतः % 5.59.3 % T G1.3.4 M ins. after 3ab: G2 (om. % line 1).5 (om. line 2), after 1: 05*0353_01 यदा तु मेने भूयिष्ठं तद्वचो गुणदोषतः 05*0353_02 पुनरेव कुरूणां च पाण्डवानां च बुद्धिमान् % 5.59.5 % After 5ab, S ins.: 05*0354_01 ईदृशेऽभिनिविष्टस्य पृथिवीक्षयकारके 05*0354_02 अधर्मे चायशस्ये च कार्ये महति दारुणे 05*0354_03 पाण्डवैर्विग्रहस्तात सर्वथा तं न रोचये % 5.62.1 % After 1, N % (K2.3 missing) ins.: 05*0355_01 वयं च तेऽपि तुल्या वै वीर्येण च पराक्रमैः 05*0355_02 समेन वयसा चैव प्रातिभेन श्रुतेन च 05*0355_03 अस्त्रेण योधयुग्यासु शीघ्रत्वे कौशले तथा % 5.62.5 % After 5, % N (K2.3 missing) ins. a passage given in App. I % (No. 3); while S ins.: 05*0356_01 सुखान्यवाप्य सहिताः कृत्वा कर्म सुदुष्करम् 05*0356_02 विस्रब्धाः स्वर्गमेष्यामः काले प्राप्ते गतज्वराः 05*0356_03 अथाब्रवीन्महाराजो धृतराष्ट्रः सुदुर्मनाः 05*0356_04 विदुरं विदुषां श्रेष्ठं सर्वपार्थिवसंनिधौ 05*0356_05 मोहितो मृत्युपाशेन कालस्य वशमागतः 05*0356_06 तात कर्णेन सहितः पुत्रो दुर्योधनो मम % 5.62.26 % After 26, T2 % G2 ins.: 05*0357_01 आशाबद्धाः पतन्ति स्म सर्व एव गतासवः % 5.62.29 % K4 % B Dn Ds D1-6.8.9 ins. after 29ab: K1 D7.10, % after 29: 05*0358_01 भीष्मद्रोणप्रभृतयः संत्रस्ताः साधुयायिनः 05*0358_02 विराटनगरे भग्नाः किं तत्र तव दृश्यताम् % 5.65.8 % After the ref., % Dn D2-6.8.9 ins.: 05*0359_01 इत्युक्तेन च गान्धारी व्यासश्चात्राजगाम ह 05*0359_02 आनीतौ विदुरेणेह सभां शीघ्रं प्रवेशितौ % After 8ab, K1 D8 ins.: 05*0360_01 त्रिकालदर्शी भगवान्धृतराष्ट्रं महामुनिः % 5.66.10 % After 10, D8 ins.: 05*0361_01 भस्मीकुर्याज्जगत्सर्वं निमेषेणेति मे मतिः % while T G1.5 ins.: 05*0362_01 यत्र भावेऽपि यद्राजन्पृच्छसे पाण्डवान्प्रति % 5.68.10 % After % 10cd, G5 ins.: 05*0363_01 पुराणसदनाच्चैव पुरातन इति स्मृतः % 5.68.11 % After 11ab, G5 ins.: 05*0364_01 उद्धोषयेद्धरेर्नाम काकवत्तत्त्वचिन्तने 05*0364_02 चरणायुधवद्ध्याने बकवत्सर्वतः स्थितिः % 5.69.1 % After 1, T1 G1 ins.: 05*0365=00 संजयः 05*0365_01 वक्ता वाचं राजमध्ये सभायां 05*0365_02 वृष्णिश्रेष्ठो मुनिभिर्भ्राजमानः % 5.70.1 % Before 1, D8 ins.: 05*0366=00 जनमेजय उवाच 05*0366_01 प्रयाते संजये साधौ पाण्डवान्प्रति वै तदा 05*0366_02 किं चक्रुः पाण्डवास्तत्र मम पूर्वपितामहाः 05*0366_03 एतत्सर्वं द्विजश्रेष्ठ श्रोतुमिच्छामि शंस मे % After 1ab, S (G1.5 om. line 10) ins.: 05*0367_01 अर्जुनं भीमसेनं च माद्रीपुत्रौ च भ्रातरौ 05*0367_02 विराटद्रुपदौ चैव केकयानां महारथम् 05*0367_03 अब्रवीदुपसंगम्य शङ्खचक्रगदाधरम् 05*0367_04 अभियाचामहे गत्वा प्रयातुं कुरुसंसदम् 05*0367_05 यथा भीष्मेण द्रोणेन बाह्लीकेन च धीमता 05*0367_06 अन्यैश्च कुरुभिः सार्धं न युध्येमहि संयुगे 05*0367_07 एष नः प्रथमः कल्प एतन्नः श्रेय उत्तमम् 05*0367_08 एवमुक्त्वा सुमनसस्तेऽभिजग्मुर्जनार्दनम् 05*0367_09 पाण्डवैः सह राजानो मरुत्वन्तमिवामराः 05*0367_10 तथा च दुःसहाः सर्वे सदस्यैश्च नरर्षभाः % T1 G1.2.4 cont.: 05*0368_01 जनार्दनं समासाद्य कुन्तीपुत्रो युधिष्ठिरः % On the other hand, M1 cont.: 05*0369_01 ततो युधिष्ठिरो राजन्नुपगम्य नरर्षभम् % 5.70.6 % S ins. after 6 (G4, after 9ab): 05*0370_01 मृदुपूर्वं साममिश्रं सान्त्वमुग्रं च माधव 05*0370_02 न तु तन्न्यायमास्थाय गर्हिताश्च ततो वयम् % 5.70.81 % After 81, S ins.: 05*0371_01 एवमुक्तः प्रत्युवाच धर्मराजो जनार्दनम् 05*0371_02 भ्रातॄणां समवेतानां स काले पुरुषोत्तमम् % 5.70.82 % After 83, T1 G1.5 ins.: 05*0372_01 सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः % 5.71.11 % After 11ab, N (K3 missing) T2 ins.: 05*0373_01 ब्राह्मणानां च साधूनां राज्ञश्च नगरस्य च % 5.71.16 % After 16, N (K3 missing; K5 % om.; B3 om. lines 4-6; D2 marg. sec. m.; D10 % marg.) T2 ins.: 05*0374_01 दुःशासनेन पापेन तदा द्यूते प्रवर्तिते 05*0374_02 अनाथवत्तदा देवी द्रौपदी सुदुरात्मना 05*0374_03 आकृष्य केशे रुदती सभायां राजसंसदि 05*0374_04 भीष्मद्रोणप्रमुखतो गौरिति व्याहृता मुहुः 05*0374_05 भवता वारिताः सर्वे भ्रातरो भीमविक्रमाः 05*0374_06 धर्मपाशनिबद्धाश्च न किंचित्प्रतिपेदिरे % 5.75.11 % After 11ab, D3.4.9 ins.: 05*0375_01 बाहुशालिन्महावीर्य भीमसेन विचक्षण % D4 (which om. 11c-13b) cont.: 05*0376_01 मात्रा स्यादवधारणे % 5.77.1 % After 1ab, K4 B D (except D1.3.4.9; % D2.10 marg. sec. m.) ins.: 05*0377_01 पाण्डवानां कुरूणां च प्रतिपत्स्ये निरामयम् % 5.79.4 % After % 4, D1 S ins.: 05*0378_01 ब्रूहि मद्वचनं कृष्ण सुयोधनमपण्डितम् 05*0378_02 कृच्छ्रे वने वा वस्तव्यं पुरे वा नागसाह्वये % 5.80.48 % After 48, G1 ins.: 05*0379_01 द्यौः पतेत्पृथिवी शीर्येद्धिमवाञ्छिथिलीभवेत् % G1 cont.: T1 G5 ins. after 48: 05*0380_01 शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् % 5.81.16 % After 16c, T1 G1 ins.: 05*0381_01 भूषणैर्विविधैरपि 05*0381_02 विप्रैश्च विविधैश्चित्रैर् % 5.81.21 % After 21ab, T2 % G2 ins.: 05*0382_01 सारथ्यकर्मदक्षेण रक्षितं दारुकेण च 05*0382_02 कृत्वा प्रदक्षिणं शौरिः प्रस्थानोचितभूषणः % 5.81.29 % After 29, K4 (marg.; om. line 2) S % (except G4) ins.: 05*0383_01 देवताभ्यो नमस्कृत्य ब्राह्मणान्स्वस्ति वाच्य च 05*0383_02 प्रययौ पुण्डरीकाक्षः सात्यकेन सहाच्युतः % 5.81.46 % After 46ab, M1.2 ins.: 05*0384_01 संक्षाम्याथ नमस्कार्या सर्वेषां वचनादपि % 5.81.47 % After 47, K4 T G ins.: 05*0385_01 यथावयो यथास्थानं पूजयस्व जनार्दन % 5.81.52 % After 52ab, K2 ins.: 05*0386_01 ददाति गोविन्द परं धर्मराज्ञे सुयोधनः % 5.81.62 % After 62, K4 (om. lines 8-10) ins. 388*. On % the other hand, S (except G3) ins. after 62: 05*0387_01 पितृदेवातिथिभ्यश्च कच्चित्पूजा स्वनुष्ठिता % 5.81.64 % S ins. % after 64: K4 (om. lines 8-10) ins. after 62: 05*0388_01 एवमुक्ताः केशवेन मुनयः संशितव्रताः 05*0388_02 नारदप्रमुखाः सर्वे प्रत्यनन्दन्त केशवम् 05*0388_03 अधःशिराः सर्पमाली महर्षिः सत्यदेवलः 05*0388_04 अर्वावसुश्च जानुश्च मैत्रेयः शुनको बली 05*0388_05 बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनस्तथा 05*0388_06 आयोदधौम्यो धौम्यश्च आणिमाण्डव्यकौशिकौ 05*0388_07 दामोष्णीषस्त्रिषवणः पर्णादो घटजानुकः 05*0388_08 मौञ्जायनो वायुभक्षः पाराशर्योऽथ शारिकः 05*0388_09 शीलवानशनिर्धाता शून्यपालोऽकृतश्रमः 05*0388_10 श्वेतकेतुश्च कत्थामा वैदश्चापि हिरण्यदः % 5.81.69 % S (except G5) ins. after 69: % K4, after 64: 05*0389_01 सभायां मधुरा वाचः शुश्रूषन्तस्त्वयेरिताः 05*0389_02 कुरूणां प्रतिपत्तिं च श्रोतुमिच्छाम केशव % 5.81.71 % After 71, M1.2 ins.: 05*0390_01 त्वत्पादस्पर्शसंशुद्धा भूमिर्दुष्टविवर्जिता 05*0390_02 धर्मवृद्ध्या शोभमाना प्रीतिं चाधास्यतीह नः % 5.81.72 % After 72, K4 Dn D3-6.8 S ins.: 05*0391_01 आसीनमासने दिव्ये बलतेजःसमाहितम् % 5.85.17 % K4 D2.5.8 % ins. after 17: D10, after 5.86.11ab: 05*0392_01 निर्वैरान्मत्स्यपाञ्चालान्पाण्डवान्कुरुभिः सह 05*0392_02 कृत्वा सुखं यथाधर्मं कीर्तिं च समवाप्नुहि % 5.86.13 % After 13ab, M1.2 ins.: 05*0393_01 न भेदस्यान्तरं दातुं प्रयाणायास्य वा पुनः % 5.87.2 % After 2, % T G ins.: 05*0394_01 प्रययौ पुण्डरीकाक्षः कुरूणां सदनं प्रति 05*0394_02 आचक्रमुश्च पन्थानं ग्रसमाना इवाम्बरम् 05*0394_03 दारुकेण प्रचोदिता हयास्तस्य महात्मनः 05*0394_04 अन्नानि शय्या वासांसि तथा रत्नानि सर्वशः 05*0394_05 दुर्योधनेन कृष्णार्थं पथि संविहितं बहु 05*0394_06 ताः सभाः पुण्डरीकाक्षो रत्नानि च महायशाः 05*0394_07 नाभ्यनन्दन्महाबाहुरुपायात्कुरुसंसदम् % 5.87.15 % After 15, S ins.: 05*0395_01 ते स्वधर्मानकुर्वन्त संपूज्य मधुसूदनम् % 5.87.23 % After 23, B4 Dn ins. 417* (cf. v.l. 5.90. % 28); while D1 ins.: 05*0396_01 या प्रीतिः पुण्डरीकाक्ष तवागमनकारणात् % 5.88.32 % After 32, M % reads 34cd; while N (except K1; K3 missing) ins.: 05*0397_01 यं गत्वाभिमुखः संख्ये न जीवन्कश्चिदाव्रजेत् 05*0397_02 यो जेता सर्वभूतानामजेयो जिष्णुरच्युत % 5.88.42 % After 42, T G1.2.5 ins.: 05*0398_01 पुत्री द्रुपदराजस्य विख्याता सत्यवादिनी % 5.88.54 % After 54, T2 G2 ins.: 05*0399_01 जन्मप्रभृति संप्राप्तं दुःखं नानाविधं बहु 05*0399_02 अश्रुपूर्णमुखी खिन्ना सर्वं चैवान्वचिन्तयत् % 5.88.55 % After % 55, D7.10 ins.: 05*0400_01 तन्नः क्लेशतमं मे स्यात्पुत्रैः सह परंतप % 5.88.83 % After 83, M3-5 ins.: 05*0401_01 तावदेव महाबाहुर्निशासु न सुखं लभेत् % 5.88.84 % After 84, T1 G4 ins.: 05*0402_01 पश्यतां कुरुपुत्राणां न मे तद्दुःखकारणम् % 5.88.86 % After 86, G5 ins.: 05*0403_01 स त्वस्या देवपुत्रायास्त्वं नाथो मधुसूदन % 5.88.103 % S ins. after 103 % (M3-5, after 103ab): 05*0404_01 कुरूणां पाण्डवानां च लोकानां चापराजित 05*0404_02 सर्वस्यैतस्य वार्ष्णेय गतिस्त्वमसि माधव 05*0404_03 प्रभावं बुद्धिवीर्यं च तादृशं तव केशव % 5.89.2 % After 2ab, N (K3 missing) ins.: 05*0405_01 विचित्रैरासनैर्युक्तं प्रविवेश जनार्दनः % 5.89.9 % After 9, K4 D2.5.8 S ins.: 05*0406_01 आसनं सर्वतोभद्रं सर्वरत्नविभूषितम् 05*0406_02 कृष्णार्थमेव संसिद्धं धार्तराष्ट्रस्य शासनात् % 5.89.11 % After 11c, T2 G2 ins.: 05*0407_01 नाभ्यनन्दज्जनार्दनः 05*0407_02 पुनः पुनः कौरवेयो भोजनेन न्यमन्त्रयत् 05*0407_03 असकृत्प्रार्थ्यमानोऽपि % 5.89.24 % After 23, K5 D10 ins.: 05*0408_01 पूजां कृतां प्रीयमाणो को विद्वांस्त्यक्तुमर्हति % 5.89.31 % K4 D2.6.8 T G1.2.4 ins. after 31: K5 % (om. line 1) G3.5, after 25: Dn1, after 32: D3, % after 32ab: 05*0409_01 द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत् 05*0409_02 पाण्डवान्द्विषसे राजन्मम प्राणा हि पाण्डवाः % 5.89.37 % After 37, T2 % G2 ins.: 05*0410_01 न नीतिरस्मत्पूजा वो भवतां कुरुसत्तमाः 05*0410_02 दुर्योधनश्च युष्मासु न च प्रीतिं करिष्यति 05*0410_03 त एवमुक्ताः कृष्णेन एवमस्त्विति निर्ययुः % 5.89.40 % After 40, K4 S (G3 om. hapl. % from the posterior half of line 1 up to 41a) ins.: 05*0411_01 भुक्तवत्सु द्विजेन्द्रेषु निषण्णस्य वरासने 05*0411_02 शुचिः सुप्रयतो भूत्वा विदुरोऽन्नमुपाहरत् 05*0411_03 श्रद्धया परया युक्त इदं वचनमब्रवीत् 05*0411_04 संभ्रमैस्तुष्य गोविन्द एतन्नः परमं धनम् 05*0411_05 अन्यथा वा विशेषेण कस्त्वामर्चितुमर्हति % T2 (marg. sec. m.) cont.: 05*0412_01 उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् 05*0412_02 विरक्तस्य तृणं नारी निःस्पृहस्य तृणं जगत् % 5.89.41 % After 40, K4 S ins.: 05*0413_01 तं भुक्तवन्तं विविधाः सुशब्दाः सूतमागधाः 05*0413_02 अभितुष्टुवुरासीनं दाशार्हमपराजितम् % 5.90.4 % After 4, N (K3 missing; K5 om.) ins.: 05*0414_01 मूढश्चाकृतबुद्धिश्च इन्द्रियाणामनीश्वरः 05*0414_02 कामानुसारी कृत्येषु सर्वेष्वकृतनिश्चयः % 5.90.18 % After 18, % K4 ins.: 05*0415_01 मानी मौर्ख्येण पार्थानां न पश्यत्यधिकं बलम् % 5.90.25 % After 25ab, % S ins.: 05*0416_01 मृत्युर्जयो वेति कृतैकभावाः 05*0416_02 कामात्मानो मन्युवशाविनीताः % 5.90.28 % After 28, K4 B Dn % Ds D2 (marg.).3-9 ins.: 05*0417_01 या मे प्रीतिः पुष्कराक्ष त्वद्दर्शनसमुद्भवा 05*0417_02 सा किमाख्यायते तुभ्यमन्तरात्मासि देहिनाम् % 5.91.1 % Before 1, K4 D8 S (except G1) ins.: 05*0418=00 वैशंपायनः 05*0418_01 विदुरस्य वचः श्रुत्वा प्रश्रितं पुरुषोत्तमः 05*0418_02 इदं होवाच वचनं भगवान्मधुसूदनः % 5.92.4 % After 4, K4 S (except G4) ins.: 05*0419_01 ब्रह्मादिवसुदेवान्तं वंशं समनुकीर्तयन् 05*0419_02 तुष्टुवुः केशवं तत्र बहवः सूतमागधाः % 5.92.9 % For 9, S (transposing % the lines) subst.: 05*0420_01 तानभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना 05*0420_02 तेऽभ्यर्च्य देवकीपुत्रं दिवि शक्रमिवामराः % 5.92.11 % After 11, N (K3 missing; K5 om. line 2) ins.: 05*0421_01 ततो रथेन शुभ्रेण महता किङ्किणीकिना 05*0421_02 हयोत्तमयुजा शीघ्रमुपातिष्ठत दारुकः % 5.92.22 % After 22, K2 ins.: 05*0422_01 योधाः परशुहस्ताश्च शतशोऽथ सहस्रशः % 5.92.37 % K5 (which om. 38a-40b) ins. after 37: 05*0423=00 दुर्योधन उवाच 05*0423_01 भीष्मद्रोणौ परित्यज्य त्वया मां मधुसूदन 05*0423_02 किमर्थं पुण्डरीकाक्ष कृतं वृषलभोजनम् 05*0423=02 भगवानुवाच 05*0423_03 भक्तं पृच्छसि राजेन्द्र आदरं किं न पृच्छसि 05*0423_04 भोजनं गतजीर्णं तु आदरमजरामरम् 05*0423_05 आदरेणोपनीतानि शाकान्यपि फलानि च 05*0423_06 प्रीणन्ति मम गात्राणि नामृतं मानवर्जितम् 05*0423_07 वरं हालाहलं प्रीतं सद्यः प्राणहरं च यत् 05*0423_08 न तु भुक्तं धनाढ्यस्य भ्रुवा कुटिलितेयुषे (sic) 05*0423_09 न जातिः कारणं तात गुणाः कल्याणकारणम् 05*0423_10 चाण्डालमपि सद्वृत्तं तं देवा ब्राह्मणं विदुः 05*0423_11 कैवर्तीगर्भसंभूतो व्यासो नाम महामुनिः 05*0423_12 तपसा ब्राह्मणो जातस्तस्माज्जातिर्न कारणम् % 5.93.5 % K5 (which om. hapl. 5c-6d) % ins. after 5ab: 05*0424_01 त्वन्निमित्तं विशेषेण नेह युक्तं विशिष्यते % 5.93.13 % After 13ab, D7 ins.: 05*0425_01 सहभूतास्तथैवैते सर्वनाशाय भारत % After 13, S (except G3.4) ins.: 05*0426_01 हितं हि धार्तराष्ट्राणां पाण्डवानां तथा हितम् 05*0426_02 शमे प्रयतमानानां तव शासनकाङ्क्षिणाम् % 5.93.21 % After 21ab, D3.4.9 ins.: 05*0427_01 को नु तान्युधि शत्रुघ्न सहितान्कुरुपाण्डवैः % 5.93.45 % After 45, K4 B D (except % D1; D2.10 both marg.; Dn2 missing) ins.: 05*0428_01 वर्तामहे त्वयि च तां त्वं च वर्तस्व नस्तथा % 5.94.11 % After 11, D5 (marg. sec. m.).8 % ins.: 05*0429_01 तपस्विनौ महात्मानौ वेदप्रत्ययदर्शकौ % 5.94.19 % After 19, N (K3 Dn2 missing) ins.: 05*0430_01 ततस्तामानुपूर्वीं स पुनरेवान्वकीर्तयत् % 5.94.24 % K4 Dn1 D2-4.8.9 ins. after 24: S ins. line 1 % after 24ab and line 2 after 24: 05*0431_01 संनह्यस्व च वर्माणि यानि चान्यानि सन्ति ते 05*0431_02 यदाह्वयसि दर्पेण ब्राह्मणप्रमुखाञ्जनान् % 5.94.31 % After 31, N (K3 Dn2 missing) ins.: 05*0432_01 नैतादृक्पुरुषो राजन्क्षत्रधर्ममनुस्मरन् 05*0432_02 मनसा नृपशार्दूल भवेत्पुरपुरंजयः % 5.94.33 % After 33, N (K3 Dn2 missing) ins.: 05*0433_01 मा स्म भूयः क्षिपेः कंचिदविदित्वा बलाबलम् % 5.94.39 % After % 39ab, Dn ins.: 05*0434_01 कामक्रोधौ लोभमोहौ मदमानौ तथैव च 05*0434_02 मात्सर्याहंकृती चैव क्रमादेत उदाहृताः % 5.94.42 % After 42, K4 % D (except Ds D1.7.10) S ins.: 05*0435_01 निर्माता सर्वलोकानामीश्वरः सर्वकर्मकृत् 05*0435_02 यस्य नारायणो बन्धुरर्जुनो दुःसहो युधि 05*0435_03 कस्तमुत्सहते जेतुं त्रिषु लोकेषु भारत 05*0435_04 वीरं कपिध्वजं जिष्णुं यस्य नास्ति समो युधि % 5.96.14 % After 14ab, G5 ins.: 05*0436_01 एषा वै वारुणी कन्या सुरा लोकेषु विश्रुता % 5.101.18 % After % 18, K1 ins.: 05*0437_01 महर्षे शंस मे सर्वं पृच्छतो ज्ञातुमिच्छतः 05*0437_02 करामलकवत्सर्वं तव ज्ञानं महामुने % 5.102.1 % Before the ref., S ins.: 05*0438=00 कण्वः 05*0438_01 मातलेर्वचनं श्रुत्वा नारदो मुनिसत्तमः 05*0438_02 अब्रवीन्नागराजानमार्यकं कुरुनन्दन % 5.102.12 % After 12, Dn2 D8 ins.: 05*0439_01 कथमिच्छामि देवर्षे गुणकेशीं स्नुषां प्रति % 5.102.16 % After 16, T G2.3.5 ins.: 05*0440=00 कण्वः 05*0440_01 आर्यकस्य वचः श्रुत्वा गरुडं प्रति भाषितम् % 5.102.20 % After 20, K4 D2-4.8.9 S ins.: 05*0441_01 आर्यकेणाभ्यनुज्ञातो गम्यतामिति भारत % 5.103.7 % Dn1 D5.6.8 S ins. after 7: K4 % (which om. 6c-7d), after 6ab: 05*0442=00 कण्व उवाच 05*0442_01 श्रुत्वा सुपर्णवचनं सुमुखो दुर्मुखस्तदा 05*0442_02 त्यक्त्वा रूपं विवर्णस्तु सर्परूपधरोऽभवत् 05*0442_03 गत्वा विष्णुसमीपं तु पादपीठं समाश्लिषत् 05*0442=03 इन्द्र उवाच 05*0442_04 न मया कृतं वैनतेय न मां क्रोद्धुं त्वमर्हसि 05*0442_05 दत्ताभयः स सुमुखो विष्णुना प्रभविष्णुना 05*0442_06 श्रुत्वा पुरंदरेणोक्तमुवाच विनतासुतः % After line 3, Dn1 ins.: 05*0443_01 ततः पुरंदरो वाक्यमुवाच गरुडं प्रति % 5.103.14 % After 14ab, K4 D1.5.6.8 ins.: 05*0444_01 सोऽहं पक्षैकदेशेन क्षोभये सागरानपि % 5.103.20 % After 20, S ins.: 05*0445_01 न त्वं वहसि मां दोर्भ्यां मोघं तव विकत्थनम् % 5.103.22 % After 22ab, D8 ins.: 05*0446_01 स्पृष्टमात्रो नखाग्रेण गरुत्मान्कश्यपात्मजः % D8 cont.: K4 D3.4.9 ins. after 22ab: 05*0447_01 स्वहस्तन्यस्तभारोऽभूद्द्वयस्य स्नेहकारणात् % On the other hand, S ins. after 22ab: 05*0448_01 आरोपितं समुद्वोढुं भारं तं नाशकद्बलात् % 5.103.30 % After 30, K4 Dn1 D2 (marg.).3.4.6 % (om. line 1).8.9 S ins.: 05*0449_01 पादाङ्गुष्ठेन चिक्षेप सुमुखं गरुडोरसि 05*0449_02 ततः प्रभृति राजेन्द्र सह सर्पेण वर्तते 05*0449_03 एवं विष्णुबलाक्रान्तो गर्वनाशमुपागमत् 05*0449_04 गरुडो बलवान्राजन्वैनतेयो महायशाः % 5.105.2 % After 2, % Dn1 D2 ins.: 05*0450_01 गालवो दुःखितो दुःखाद्विललाप सुयोधन % 5.108.19 % After 19, K4 D2-4.8.9 ins.: 05*0451_01 दिक्त्रयं ते श्रुतं ब्रह्मञ्शृणु चाप्युत्तरां दिशम् % 5.109.5 % After 5ab, K4 B % D (except D1.7) ins.: 05*0452_01 प्रकृत्या पुरुषः सार्धं युगान्ताग्निसमप्रभः 05*0452_02 न स दृश्यो मुनिगणैस्तथा देवैः सवासवैः 05*0452_03 गन्धर्वयक्षसिद्धैर्वा नरनारायणादृते 05*0452_04 अत्र विष्णुः सहस्राक्षः सहस्रचरणोऽव्ययः 05*0452_05 सहस्रशिरसः श्रीमानेकः पश्यति मायया % 5.111.4 % After % 4ab, K1 (marg.) ins.: 05*0453_01 तां दृष्ट्वा चारुसर्वाङ्गीं तापसीं ब्रह्मचारिणीम् 05*0453_02 ग्रहीतुं हि मनश्चक्रे रूपात्साक्षादिव श्रियम् % 5.111.16 % After 16, D8 ins.: 05*0454_01 यदि त्वमात्मनो ह्यर्थैर्मां चैवादातुमिच्छसि 05*0454_02 तदैव नष्टदेहस्तु यद्वै त्वं पन्नगाशन 05*0454_03 तस्यैव हि प्रसादेन देवदेवस्य चिन्तनात् 05*0454_04 त्वं तु साङ्गस्तु संजातः पुनरेव भविष्यसि % 5.113.11 % After 11ab, K4 Ds % D3.4.6.9 S ins.: 05*0455_01 माधवी नाम तार्क्ष्येयं सर्वधर्मप्रवादिनी % 5.113.14 % After 14, D3.4.8.9 S ins.: 05*0456_01 तस्य तद्वचनं श्रुत्वा ब्राह्मणः संशितव्रतः % 5.114.2 % After 2, T G1.2.4 ins.: 05*0457_01 श्रोण्यौ ललाटकक्षौ च घ्राणं चेति षडुन्नतम् 05*0457_02 सूक्ष्माण्यङ्गुलिपर्वाणि केशलोमनखत्वचः 05*0457_03 स्वरः सत्त्वं च नाभिश्च त्रिगम्भीरं प्रचक्षते 05*0457_04 पाणिपादतले रक्ते नेत्रान्तास्यनखानि च % 5.115.12 % After 12, G3 ins.: 05*0458_01 हिमवांश्चैव मेनायां गन्धवत्यां पराशरः % 5.115.13 % After 13ab, G3 ins.: 05*0459_01 मौद्गल्यश्चन्द्रसेनायामदित्यां काश्यपो यथा % 5.115.14 % N (K3 om. lines 1 and 2; D10 om. line 4) % G3 (om. line 6) ins. after 14: G4, after 10ab: % G5 (om. line 6), after 12ab: 05*0460_01 शकुन्तलायां दुःषन्तो धृत्यां धर्मश्च शाश्वतः 05*0460_02 दमयन्त्यां नलश्चैव सत्यवत्यां च नारदः 05*0460_03 जरत्कारुर्जरत्कार्वां पुलस्त्यश्च प्रतीच्यया 05*0460_04 मेनकायां यथोर्णायुस्तुम्बुरुश्चैव रम्भया 05*0460_05 वासुकिः शतशीर्षायां कुमार्यां च धनंजयः 05*0460_06 वैदेह्यां च यथा रामो रुक्मिण्यां च जनार्दनः % After % line 3, G3 ins.: 05*0461_01 पुलस्त्यश्च भरद्वाज्यां वृत्त्यां धर्मश्च शाश्वतः % 5.117.23 % After % 23ab, D2-4.9 ins.: 05*0462_01 गालवः प्रययौ शीघ्रं ययातिं नहुषात्मजम् % 5.120.1 % D3.4.8.9 G3 M (see below) ins. % after 1ab: T G1.2.4.5, after 1cd: 05*0463_01 समारुरोह नृपतिरस्पृशन्वसुधातलम् % After 1, D2 ins.: 05*0464=00 नारद उवाच 05*0464_01 प्रत्युज्जगाम तं स्थानं देवलोकं नराधिपः 05*0464_02 अव्याप्य दिव्यसंस्थानं बभूव विगतज्वरः % 5.120.7 % After 7, D2 reads 5. % D3.4.8.9 S ins. after 7 (T2, after 5): 05*0465_01 यथा धर्मरतिर्नित्यं तेन सत्येन खं व्रज % 5.120.14 % After 14, D2 ins.: 05*0466_01 यदि सत्यं ब्रवीम्येतत्तेन सत्येन वै व्रज % 5.121.12 % After 12, K4 B D ins.: 05*0467_01 कथं नु मम तत्सर्वं विप्रनष्टं महाद्युते % 5.121.16 % K5 ins. after 16ab: D7, after 16: 05*0468_01 ययातेश्चैव राजर्षेः सुहृदां भूतिमिच्छताम् % 5.121.20 % After 20, T G (except % G3) ins.: 05*0469_01 स भवान्सुहृदो वश्यं वचो गृह्णातु मानृतम् 05*0469_02 समर्थैर्विग्रहं कृत्वा विषमस्थो भविष्यसि % T G2 cont.: 05*0470=00 वैशंपायनः 05*0470_01 एवमुक्तो नृपश्रेष्ठ नारदेन सुयोधनः 05*0470_02 नातिष्ठद्वचने तस्मिंस्ततोन्तस्तस्य तादृशः % 5.121.22 % After 22, D8 ins.: 05*0471_01 एतत्पुण्यतमं राजन्ययातेश्चरितं महत् 05*0471_02 यच्छ्रुत्वा श्रावयित्वा च स्वर्गं यान्ति ह मानवाः % 5.122.3 % After 3ab, T G % ins.: 05*0472_01 न मंस्यन्ते दुरात्मानः पुत्रा मम जनार्दन % 5.122.4 % After 4ab, K4 B D (except D1; D2 marg. % sec. m.) ins.: 05*0473_01 न शृणोति महाबाहो वचनं साधु भाषितम् 05*0473_02 गान्धार्याश्च हृषीकेश विदुरस्य च धीमतः 05*0473_03 अन्येषां चैव सुहृदां भीष्मादीनां हितैषिणाम् 05*0473_04 स त्वं पापमतिं क्रूरं पापचित्तमचेतनम् 05*0473_05 अनुशाधि दुरात्मानं स्वयं दुर्योधनं नृपम् % 5.122.38 % After 38, T G ins.: 05*0474_01 अमित्रो नातिकर्तव्यो नातिदेयः कदाचन 05*0474_02 जीवितं ह्यपि दुःखार्ता न त्यजन्ति कदाचन % 5.122.53 % After 53, K4 Dn D3.4.6.8.9 % ins.: 05*0475_01 युद्धे येन महादेवः साक्षात्संतोषितः शिवः % 5.124.5 % B Dn Ds % D6-8.10 ins. after 5ab: G4, after 4: 05*0476_01 भीमसेनो गदापाणिस्तावत्संशाम्य पाण्डवैः % 5.124.8 % D8 ins. after % 8: D9, after 9: D2.3, after 11: 05*0477_01 यावन्न निशिता बाणाः शरीरेषु महीक्षिताम् 05*0477_02 यावन्न प्रविशन्त्येते तावच्छाम्यतु वैशसम् % 5.126.15 % After 15, T G ins.: 05*0478_01 एवंवृत्तः कथं राज्ये स्थातुमर्हसि पापकृत् 05*0478_02 स राज्याच्च सुखाच्चैव हास्यसे कुलपांसन % 5.126.16 % After 16, N T1 G3.5 ins.: 05*0479_01 यच्चैभ्यो याचमानेभ्यः पित्र्यमंशं न दित्ससि 05*0479_02 तच्च पाप प्रदातासि भ्रष्टैश्वर्यो निपातितः % 5.126.43 % After 43, T G ins.: 05*0480_01 वर्तमानं जगत्सर्वं मुहूर्तान्न भविष्यति 05*0480_02 अन्यनाशेन जगतो लोकस्य च परंतप % 5.127.10 % After % 10, K3 B Dn1 Ds D3.4.6.8-10 T1 G5 ins.: 05*0481_01 आप्तुमाप्तं तथापीदमविनीतेन सर्वथा % 5.127.19 % After 19, N (Dn2 missing) % T1 G5 ins.: 05*0482_01 दुर्योधन यदाह त्वां पिता भरतसत्तम 05*0482_02 भीष्मो द्रोणः कृपः क्षत्ता सुहृदां कुरु तद्वचः % 5.128.2 % After 2, T % G (except G3) ins.: 05*0483_01 दुर्योधनं धार्तराष्ट्रं कर्णं दुःशासनोऽब्रवीत् 05*0483_02 नो चेत्संधास्यसे राजन्स्वेन कामेन पाण्डवैः 05*0483_03 बद्ध्वैव त्वां प्रदास्यन्ति पाण्डुपुत्राय भारत 05*0483_04 वैकर्तनं त्वां च मां च त्रीनेतान्भरतर्षभ 05*0483_05 पाण्डवेभ्यः प्रदास्यन्ति भीष्मद्रोणौ पिता च ते 05*0483_06 दुःशासनस्य तद्वाक्यं निशम्य भरतर्षभ 05*0483_07 दुर्योधनो धार्तराष्ट्रो निःश्वस्य प्रहसन्निव 05*0483_08 एकान्तमुपसंगम्य मन्त्रं पुनरमन्त्रयत् % 5.128.20 % After 20, T G ins.: 05*0484_01 एते न शक्ताः सर्वे हि साहसात्कर्तुमुद्यताः % 5.128.26 % After 26c, % G3 ins.: 05*0485_01 सामात्याः सह बन्धुभिः 05*0485_02 अद्यैव कृतकृत्यस्तु % 5.128.27 % After % 27ab, T G ins.: 05*0486_01 निगृह्य राज्ये राजानं स्थापयिष्यामि पाण्डवम् 05*0486_02 एष मे निश्चयो राजन्यद्येषोऽस्य विनिश्चयः 05*0486_03 नर्दन्तु सहिताः शङ्खाः पणवानकनिस्वनैः 05*0486_04 अनायासेन पार्थानां वर्ततां च शिवं महत् % 5.128.41 % B5 missing (cf. v.l. 18). Before 41, K % (except K3) D1.3.4.7-10 T2 ins. vidura u. (resp. % viduraḥ), which in K1 D1.3.4.8.9 is followed by: 05*0487_01 दुर्योधन निबोधेदं वचनं मम सांप्रतम् % 5.128.44 % After 44, % D8 ins.: 05*0488_01 अनेकयुगवर्षायुर्निहत्य नरकं मृधे 05*0488_02 नीत्वा कन्यासहस्राणि उपयेमे यथाविधि % 5.128.49 % After 49ab, D8 ins.: 05*0489_01 जन्मान्तरमुपागम्य हतवान्वालिनं तथा 05*0489_02 अन्ये च भ्रातरस्तस्य कुम्भकर्णादयो मृधे 05*0489_03 बिभीषणं तु संस्थाप्य सीतां चादाय मैथिलीम् 05*0489_04 पालयामास विधिवद्राज्यं निहतकण्टकम् % 5.128.52 % After 52, D10 % (in marg.) ins.: 05*0490_01 ततोऽनादृत्य वाक्यानि दुःशासनपुरोगमाः 05*0490_02 नियन्तुमनसो दुष्टाः कृष्णं मत्वा सुयोधनम् 05*0490_03 बबन्धुः पाशजालेन देवमायाविमोहिताः 05*0490_04 प्राक्रोशन्तं च राजानं प्रतिमुच्य सविस्मयाः 05*0490_05 कथमासीदिदमिति तदद्भुतमिवाभवत् 05*0490=05 इत्यधिकं क्वचित्पुस्तके दृष्टं तदसंबद्धं प्रतीयते % 5.129.1 % After 1, D8 ins.: 05*0491_01 यदा यदा पश्यसि वानरध्वजं 05*0491_02 धनुर्धरं पाण्डवमध्यमं रणे 05*0491_03 गदाग्रहस्तं भ्रमतं वृकोदरं 05*0491_04 तदा तदा दास्यसि सर्वमेदिनीम् % 5.129.4 % After 4cd, D3.4.8.9 S ins.: 05*0492_01 युगपच्च विनिष्पेतुः सहिताः सर्वदेवताः % 5.129.5 % After 5, D3.4.8.9 ins.: 05*0493_01 उग्रायुधधराः सर्वे दिव्येन वपुषान्विताः % 5.129.11 % After 11, D8 ins.: 05*0494_01 सहस्रचरणः श्रीमाञ्शतबाहुः सहस्रदृक् 05*0494_02 तलानि नागलोकश्च गुल्फाधो ददृशे तदा 05*0494_03 चन्द्रसूर्यौ तथा नेत्रे ग्रहा वै सर्वतः स्थिताः 05*0494_04 ऊर्ध्वलोकाश्च सर्वेऽपि कुक्षौ तस्य व्यवस्थिताः 05*0494_05 सरितः सागराश्चैव स्वेदस्तस्य महात्मनः 05*0494_06 अस्थीनि पर्वताः सर्वे वृक्षा रोमाणि तस्य हि 05*0494_07 निमेषणं रात्र्यहनि जिह्वायां शारदा तथा % 5.129.13 % T G M1.2 % ins. after 13 (G3.5 repeating the lines after 496*): % Dn D3.4.8.9 M3-5 ins. after 496*: 05*0495_01 तत्राद्भुतमभूद्राजन्धृतराष्ट्रः स्वचक्षुषी 05*0495_02 लब्धवान्वासुदेवस्य विश्वरूपदिदृक्षया 05*0495_03 लब्धचक्षुषमासीनं धृतराष्ट्रं नराधिपाः 05*0495_04 विस्मिता ऋषिभिः सार्धं तुष्टुवुर्मधुसूदनम् % 5.129.14 % After 14, Dn D3.4.8.9 S ins.: 05*0496_01 त्वमेव पुण्डरीकाक्ष सर्वस्य जगतः प्रभुः 05*0496_02 तस्मान्मे यादवश्रेष्ठ प्रसादं कर्तुमर्हसि 05*0496_03 भगवन्मम नेत्राणामन्तर्धानं वृणे पुनः 05*0496_04 भवन्तं दृष्टवानस्मि नान्यं द्रष्टुमिहोत्सहे 05*0496=04 वैशंपायन उवाच 05*0496_05 ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः 05*0496_06 अदृश्यमाने नेत्रे द्वे भवेतां कुरुनन्दन % 5.129.15 % After 15, T1 ins.: 05*0497_01 दुर्योधनोऽथ दुर्बुद्धिः कर्णाद्यैर्दुर्जनैः सह 05*0497_02 माधवस्य वपुर्दृष्ट्वा बभूव त्रस्तचेतनः % 5.129.16 % After 16, T2 ins.: 05*0498_01 सर्वलोकेश्वरः शौरिः सर्वदेवाभिवन्दितः % 5.129.26 % After 26, D8 ins.: 05*0499_01 निर्गुणैरपि गोविन्द पुत्रैरुपकृतं मम 05*0499_02 त्रैलोक्यनाथ पादौ ते यदयत्नान्नमस्कृतौ % 5.130.3 % After 3ab, D3.4.8.9 S ins.: 05*0500_01 सर्वं क्षत्रं क्षणेनैव दह्यते पार्थवह्निना % 5.130.17 % After 17, N (except K3) % ins.: 05*0501_01 कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते % 5.130.18 % After 18a, T2 ins.: 05*0502_01 कालं भवति कारणम् 05*0502_02 अनित्यराजा वसति % 5.131.37 % S ins. after the ref.: D3.4.9 after 37ab: 05*0503_01 परैर्विहन्यमानस्य जीवितेनापि किं फलम् % 5.132.29 % T2 G2 ins. after 29: G1.5, after 29ab: 05*0504_01 भुङ्क्ष्व युद्धेन मे शत्रूञ्जित्वा तु रणमूर्धनि % G1 cont.: 05*0505_01 नियच्छन्नितरान्वर्णान्विनयन्सर्वदुष्कृतान् % 5.132.36 % After 36, N (K5 missing) ins.: 05*0506_01 शाश्वतं चाव्ययं चैव प्रजापतिविनिर्मितम् % 5.133.2 % After 2ab, B Dn D3.4.9 % ins.: 05*0507_01 नियोजयसि युद्धाय परमातेव मां तथा % 5.133.3 % After 3, K4 % Dn D3.4.8-10 ins.: 05*0508_01 मयि वा संगरहते प्रियपुत्रे विशेषतः % while D6 ins.: 05*0509_01 मोहात्संगर्हसे मातः प्रियं पुत्रं विशेषतः % 5.133.6 % After 6ab, G5 ins.: 05*0510_01 अहमेव भवेयं ते रिपुरत्यन्तरो महान् % 5.133.9 % After 9c, B Dn Ds D6-8.10 ins.: 05*0511_01 दुर्विनीतेन दुर्धिया 05*0511_02 रमते यस्तु पुत्रेण % 5.133.14 % After 14ab. D3.4.9 % ins.: 05*0512_01 यत्सुखं प्राप्यते तेन न तदन्यत्र विद्यते % while D8 ins.: 05*0513_01 प्राप्यते नेह शान्तिर्हि नित्यमेव तु संजय % 5.134.21 % After 21, Ds % D1.8 ins.: 05*0514_01 इति श्रुत्वा वचो मातुः संजयः शत्रुभिः सह 05*0514_02 कृतवान्संयुगं कृष्ण जयं च प्राप्तवान्ध्रुवम् % 5.135.5 % After 5, % T G (except G3) ins.: 05*0515_01 तथा चरेस्त्वं श्वेताश्व यथा वागभ्यभाषत % 5.135.10 % G3 M ins. after 10: T G1.2.4.5, after 15 % (cf. v.l. 11): 05*0516_01 तावदेव महाबाहुर्निशासु न सुखं लभेत् % 5.135.13 % After 13ab, Ds2 ins.: 05*0517_01 विक्रमाधिगता ह्यर्थाः क्षत्रधर्मरतावुभौ % 5.135.16 % After 16, M1 (inf. lin.) ins.: 05*0518_01 सर्वधर्मविशेषज्ञां कुले जातां यशस्विनीम् % 5.135.28 % After 28ab, S ins.: 05*0519_01 अश्वत्थामानमाहूय मन्त्रयित्वा पुनः पुनः % 5.136.5 % After 5cd, % K4 B Dn1 Ds D3.4.7-10 ins.: 05*0520_01 नकुलं सहदेवं च बलवीर्यसमन्वितौ % 5.138.15 % After 15, B Dn Ds D6-8.10 ins.: 05*0521_01 अग्निं जुहोतु वै धौम्यः संशितात्मा द्विजोत्तमः % 5.138.24 % After 24ab, K4 % Dn1 D8 ins.: 05*0522_01 आरोह तु रथं पार्थैर्भ्रातृभिः सह पाण्डवैः % 5.139.24 % After % 24, N (K5 om.; Dn2 missing) ins.: 05*0523_01 धृष्टद्युम्नश्च पाञ्चाल्यः सात्यकिश्च महारथः % 5.139.36 % After 36, D8 ins.: 05*0524_01 रथध्वजाश्च कल्पन्ते यूपाश्च वितते क्रतौ % On the other hand S ins. after 36: 05*0525_01 मैत्रावरुण आग्नीध्रौ महावीर्यौ भविष्यतः % 5.139.56 % After 56, % D3 (marg.).8 ins.: 05*0526_01 तेषामायुश्च पुत्राश्च धनं चैव भविष्यति 05*0526_02 शृण्वतां चापि मर्त्यानां स्वर्गस्थानं भविष्यति % 5.140.11 % After 11, D8 ins. % (irrelevantly) what looks like a conundrum: 05*0527_01 न यात्यशून्य एकोऽपि न च शून्यं प्रतिष्ठितम् 05*0527_02 न लोकपालास्तिष्ठन्ति न च ते द्विगुणाः स्मृताः 05*0527_03 नैव सप्त तथान्ये वै नव संख्या न विद्यते 05*0527_04 एतद्वाद्वपदं तत्र भविष्यति कथंचन % 5.141.16 % After 16, D3.4 ins.: 05*0528_01 जनस्यास्वस्थकारिण्यस्तत्पराभवलक्षणम् % 5.141.22 % D3.4 % S (om. line 2) ins. after 22cd: Dn2, after 22: 05*0529_01 एकपक्षाक्षिचरणा नर्तका घोरदर्शनाः 05*0529_02 पक्षिणो व्यसृजन्घोरं तत्पराभवलक्षणम् % 5.141.25 % After 25, % S (except M4) ins.: 05*0530_01 उत्तरा शङ्खवर्णाभा दिशां वर्णा उदाहृताः % 5.142.13 % After 13, B Dn Ds D6-8.10 ins.: 05*0531_01 इति मे चिन्तयन्त्या वै हृदि दुःखं प्रवर्तते % 5.142.27 % After 27ab, K4 ins.: 05*0532_01 गङ्गातीरे पृथापश्यदुपस्थानगतं वृषम् % 5.142.30 % After % 30, K B2 Dn1 D2.7-9 ins.: 05*0533_01 उत्स्मयन्प्रणतः प्राह कुन्तीं वैकर्तनो वृषः % 5.145.7 % After 7, N (except B5 % D7; Dn2 D5 missing) ins.: 05*0534_01 पिता वा धृतराष्ट्रस्तं गान्धारी वा किमब्रवीत् % 5.145.10 % After 10ab, B Dn1 Ds D3.4.6-8.10 ins.: 05*0535_01 धार्तराष्ट्रस्य तेषां हि वचनं कुरुसंसदि % On the other hand, S (except G5) ins. after 10ab. 05*0536_01 प्रतिकूलमयुक्तं च हृदयं नोपसर्पति % 5.147.4 % D8 ins. after 4: K5 (which om. % 4a-5b) ins. after 3: 05*0537_01 तस्याभवंस्त्रयः पुत्रा द्रुह्योऽनुः पूरुरेव च % 5.147.8 % After 8ab, D8 ins.: 05*0538_01 कुलक्षयं चकारासौ राज्यलोभादकारणात् % 5.147.30 % After 30, N (Dn2 missing) % ins.: 05*0539_01 अराजपुत्रो ह्यस्वामी पारक्यं हर्तुमिच्छसि % 5.149.28 % After 28, T G (except G3) ins.: 05*0540_01 अर्जुनेनैवमुक्ते तु भीमो वाक्यं समाददे % 5.149.46 % After 46, Dn1 D3.4.8 S ins.: 05*0541_01 धृष्टद्युम्नमहं मन्ये सेनापतिमरिंदम % 5.149.48 % After 48, K B2 Dn1 D1-4.7.8 ins.: 05*0542_01 तदुग्रं सागरनिभं क्षुब्धं बलसमागमम् 05*0542_02 रथपत्तिगजोदग्रं महोर्मिभिरिवाकुलम् 05*0542_03 धावतामाह्वयानानां तनुत्राणि च बध्नताम् % 5.152.6 % After 6a, K (K3.4 om. % lines 4-5) B Dn1 Ds D2.6.8.10 ins.: 05*0543_01 सायोगुडजलोपलाः 05*0543_02 सशालभिन्दिपालाश्च समधूच्छिष्टमुद्गराः 05*0543_03 सकाण्डदण्डकाः सर्वे ससीरविषतोमराः 05*0543_04 सशूर्पपिटकाः सर्वे सदात्राङ्कुशतोमराः 05*0543_05 सकीलक्रकचाः सर्वे % 5.152.7 % After 7, N (Dn2 missing) % G3.4 ins.: 05*0544_01 रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः % K3.5 cont.: 05*0545_01 व्याघ्रचर्मपरीधानाः सुवेषाः समलंकृताः % 5.152.9 % After 9, N (except Ds; Dn2 missing) ins.: 05*0546_01 बद्धाभरणनिर्व्यूहा बद्धचर्मासिपट्टिशाः % 5.152.21 % After 21ab, T G (except G3) ins.: 05*0547_01 पञ्चाशच्च शतं चाश्वा नराः पञ्चगुणास्ततः % 5.152.31 % After 31ab, B2 D2.8 ins.: 05*0548_01 हृष्टाः पुष्टाः सुसंनद्धा विक्रमे दृढनिश्चयाः % 5.153.6 % After 6ab, G4 ins.: 05*0549_01 तथापि नियताः सर्वे क्षत्रियास्तु जघन्यजाः % 5.153.15 % After 15, K3 (marg. % sec. m.) ins.: 05*0550_01 इत्युक्त्वा पादयोस्तस्य निपपात नराधिपः 05*0550_02 रक्षास्मान्राजशार्दूल त्वामहं शरणं गतः % 5.155.14 % After % 14ab, B2 ins.: 05*0551_01 कृतप्रतिज्ञो राजासौ वासुदेवेन निर्जितः % 5.155.22 % After 22ab, % N (Dn2 missing) ins.: 05*0552_01 हनिष्यामि रणे भागं यन्मे दास्यसि पाण्डव 05*0552_02 अपि द्रोणकृपौ वीरौ भीष्मकर्णावथो पुनः 05*0552_03 अथ वा सर्व एवैते तिष्ठन्तु वसुधाधिपाः % 5.155.31 % After % 31, K5 B Dn1 Ds D1.3.4.6-8.10 ins.: 05*0553_01 भीतोऽस्मीति कथं ब्रूयां दधानो गाण्डिवं धनुः % 5.155.33 % After 33, S ins.: 05*0554_01 तच्छ्रुत्वा वचनं तस्य विजयस्य च धीमतः % 5.156.15 % After 15, K (except % K4) B2 Dn1 D8 ins.: 05*0555_01 तस्मादनर्थमापन्नः स्थिरो भूत्वा निशामय % 5.157.1 % After 1ab, K3 (om. lines 2-6).4 B Dn1 % Ds D1.3.4.6-8.10 ins.: 05*0556_01 न्यविशन्त महाराज कौरवेया यथाविधि 05*0556_02 तत्र दुर्योधनो राजा निवेश्य बलमोजसा 05*0556_03 संमानयित्वा नृपतीन्न्यस्य गुल्मांस्तथैव च 05*0556_04 आरक्षस्य विधिं कृत्वा योधानां तत्र भारत 05*0556_05 कर्णं दुःशासनं चैव शकुनिं चापि सौबलम् 05*0556_06 आनाय्य नृपतिस्तत्र मन्त्रयामास भारत % After 1, % K4 B Dn1 Ds D6.8.10 ins.: 05*0557_01 संभाषित्वा च कर्णेन भ्रात्रा दुःशासनेन च % 5.157.5 % After 5ab, % K4 B Dn1 Ds D1.3.4.6-8.10 ins.: 05*0558_01 वासुदेवसहायस्य गर्जतः सानुजस्य ते % 5.157.16 % After 16, K3.4 B Dn1 Ds % D1-4.6-8.10 ins.: 05*0559_01 विराटनगरे पार्थ यस्त्वं सूदो ह्यभूः पुरा 05*0559_02 बल्लवो नाम विख्यातस्तन्ममैव हि पौरुषम् % 5.158.12 % After % 12, K4 B (except B5) Dn1 Ds D3.4.6-8.10 ins.: 05*0560_01 एवं कत्थसि कौन्तेय अकत्थन्कुरु पौरुषम् 05*0560_02 सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम् % 5.158.38 % After 38, Dn1 ins.: 05*0561_01 युयुत्सुतोयं भगदत्तमारुतं 05*0561_02 शुशुगु(sic)हार्दिक्यमहासमुद्रम् % 5.158.39 % After 39ab, Dn1 ins.: 05*0562_01 भीष्मवेगमपर्यन्तं द्रोणग्राहदुरासदम् 05*0562_02 कर्णशल्यझषावर्तं काम्बोजवडवामुखम् % 5.160.26 % After 26a, K4 B Dn1 D3.6.8.10 ins.: 05*0563_01 यथोक्तं सर्वमब्रवीत् 05*0563_02 कैतव्यस्य तु तद्वाक्यं % 5.163.12 % After 12, K D1-4.8.10 ins.: 05*0564_01 कदर्थीकृत्य संग्रामे दापिताः करमुत्तमम् % 5.163.19 % After 19, Ds ins.: 05*0565_01 एष योत्स्यति संग्रामे रथ एकगुणो मतः % 5.164.12 % For 12, G2 subst.: 05*0566_01 पितास्य तु रणे कर्म महत्कर्ता न संशयः % 5.166.17 % After 17ab, % B2 Dn ins.: 05*0567_01 न तस्यास्ति समो युद्धे गदया सायकैरपि % 5.168.12 % After 12ab, B3 ins.: 05*0568_01 लोकवीरौ महेष्वासौ त्यक्तात्मानौ महारथौ % 5.168.25 % After 25, D8 ins.: 05*0569_01 अन्यौ विराटस्य सुतौ शङ्खश्वेतौ महारथौ 05*0569_02 पाण्डवानां सहायार्थे महत्कर्म करिष्यतः % 5.170.21 % After 21ab, S (except M1.2) ins.: 05*0570_01 प्रणिपेतुश्च सर्वे वै प्रशशंसुश्च पार्थिवाः 05*0570_02 तत आदाय ताः कन्या नृपतींश्च विसृज्य तान् % 5.171.9 % After 9ab, K4 B (B2 % missing) D (except D1.2) ins.: 05*0571_01 तस्मान्मां त्वं कुरुश्रेष्ठ समनुज्ञातुमर्हसि % 5.172.3 % After 3, D2 (om. line 1) T G % M1 ins.: 05*0572_01 अभिनन्दस्व मां राजन्सदा प्रियहिते रताम् 05*0572_02 प्रतिपालय मां राजन्धर्मादींश्चर धर्मतः 05*0572_03 त्वं हि मे मनसा ध्यातस्त्वया चाप्युपमन्त्रिता % 5.174.14 % After 14, S ins.: 05*0573_01 तां तथा भामिनीं दृष्ट्वा श्रुत्वा चोद्विग्नमानसः % 5.174.17 % After 17ab, % N (except B5; K4 D3.4 om. lines 1-2) G3 ins.: 05*0574_01 राजर्षिः स महातेजा बभूवोद्विग्नमानसः 05*0574_02 तां तथावादिनीं श्रुत्वा दृष्ट्वा च स महातपाः 05*0574_03 राजर्षिः कृपयाविष्टो महात्मा होत्रवाहनः % 5.175.27 % After 27, % K1-3 D8 ins.: 05*0575_01 एवं ब्रुवति वै राज्ञि कन्या वचनमब्रवीत् % 5.177.7 % After 7a, % B3.5 Dn Ds D6.8.10 ins.: 05*0576_01 गर्जन्तमसुरं यथा 05*0576_02 समाहूतो रणे राम % 5.178.14 % After 14, T G M1 ins.: 05*0577_01 यदा प्रयाच्यमानोऽपि प्रसादं न करोति मे % 5.178.33 % After 33ab, % S ins.: 05*0578_01 समाह्वय महाबाहो युद्धाय त्वं तपोधन % 5.178.36 % After 36, % D7 ins.: 05*0579_01 अधर्मः सुमहानेष यच्छय्यामरणं गृहे 05*0579_02 यदाजौ निधनं याति सोऽस्य धर्मः सनातनः % 5.178.37 % After 37ab, B Dn Ds D1.6.8.10 ins.: 05*0580_01 पश्चाज्जातानि तेजांसि तृणेषु ज्वलितं त्वया % 5.182.10 % After 10ab, K D1-4.7.8 % ins.: 05*0581_01 रूपं तासां पश्यति तत्र लोकः 05*0581_02 सर्वास्ता वै तीक्ष्णरूपा विकोशाः % 5.183.25 % After 25, D3.8 (both om. % lines 3-4) S (except M1.2) ins.: 05*0582_01 ततो वै सहसोत्थाय रामो मामभ्यवर्तत 05*0582_02 पुनर्युद्धाय कौरव्य विह्वलः क्रोधमूर्च्छितः 05*0582_03 आददानो महाबाहुः कार्मुकं तालसंमितम् 05*0582_04 शरं चाप्यृषयोऽथैनं मा रामेत्यब्रुवन्वचः 05*0582_05 महर्षिमतमास्थाय क्रोधाविष्टोऽपि भार्गवः 05*0582_06 समाहरदमेयात्मा शरं कालान्तकोपमम् % 5.184.11 % D8 T G ins. after 11ab: B4 (om. line 2) D3, % after 13ab: 05*0583_01 उपस्थास्यति राजेन्द्र स्वयमेव तवानघ 05*0583_02 येन शत्रून्महावीर्यान्प्रशासिष्यसि कौरव % 5.189.11 % After 11, N (Dn2 missing) ins.: 05*0584_01 सर्वानभिप्रायकृतान्कामाँल्लेभे च कौरव % 5.189.12 % After 12ab, % N (Dn2 missing) ins.: 05*0585_01 यथाकालं तु सा देवी महिषी द्रुपदस्य ह % 5.190.23 % After % 23, D3.4.8 S ins.: 05*0586_01 अवमत्य च वीर्यं मे कुलं चारित्रमेव च 05*0586_02 विप्रलम्भस्त्वयापूर्वो मनुष्येषु प्रवर्तितः 05*0586_03 कुरु सर्वाणि कार्याणि भुङ्क्ष्व भोगाननुत्तमान् 05*0586_04 अभियास्यामि शीघ्रं त्वां समुद्धर्तुं सबान्धवम् % 5.191.14 % After 14ab, % K3.4 B2 D1.2 ins.: 05*0587_01 उपयास्यति हि क्षिप्रं सहामात्यैर्नराधिपः % 5.193.2 % After 2ab, D3.4.8 S % ins.: 05*0588_01 स्वं ते पुंस्त्वं प्रदास्यामि स्त्रीत्वं धारयितास्मि ते % 5.193.9 % After 9, S ins.: 05*0589_01 मातुश्च रहिते राजन्प्रसादं यक्षजं तथा % 5.193.33 % After 33ab, N ins.: 05*0590_01 मणिरत्नसुवर्णानां मालाभिः परिपूरितम् 05*0590_02 नानाकुसुमगन्धाढ्यं सिक्तसंमृष्टशोभितम् % 5.195.11 % After 11, T1 G1.3.5 ins.: 05*0591_01 यावदिच्छेद्धरिरयं तावदस्ति न चान्यथा % 5.195.16 % After 16, K4 D3.8 ins.: 05*0592_01 वीरव्रतधराः सर्वे सर्वे सुचरितव्रताः % 5.195.19 % After 19ab, % B Dn Ds D3.4 (see below).6-8.10 ins.: 05*0593_01 शङ्खश्चैव महाबाहुर्हैडिम्बश्च महाबलः 05*0593_02 पुत्रोऽस्याञ्जनपर्वा तु महाबलपराक्रमः 05*0593_03 शैनेयश्च महाबाहुः सहायो रणकोविदः 05*0593_04 अभिमन्युश्च बलवान्द्रौपद्याः पञ्च चात्मजाः % 5.197.1 % After the ref., T1 % M1 ins.: 05*0594_01 संजयेनैवमुक्तस्तु धृतराष्ट्रः सुदुर्मनाः 05*0594_02 विपुलं चिन्तयंस्तथौ गान्धार्या विदुरेण च % 5.197.15 % After 15, % T G2.3.5 ins.: 05*0595_01 तौ दृष्ट्वा पृथिवीपालान्नष्टमित्येव मेनिरे 05*0595_02 अन्तरिक्षगताः सर्वे देवाः सेन्द्रपुरोगमाः %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 05, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 5.39.31, N (K3 missing) T G1.4 ins.: 05_001_0001 असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि 05_001_0002 उपलभ्याप्यविदितं विदितं चाप्यनुष्ठितम् 05_001_0003 पापोदयफलं विद्वान्यो नारभति वर्धते 05_001_0004 यस्तु पूर्वकृतं पापमविमृश्यानुवर्तते 05_001_0005 सोऽन्यापराधे दुर्मेधा विषमे विनिपात्यते 05_001_0006 मन्त्रभेदस्य षट्प्राज्ञो द्वाराणीमानि लक्षयेत् 05_001_0007 अर्थसंततिकामश्च रक्षेदेतानि नित्यशः 05_001_0008 मदं स्वप्नमविज्ञानमाकारं चात्मसंभवम् 05_001_0009 दुष्टामात्येषु विश्रम्भं दूताच्चाकुशलादपि 05_001_0010 द्वाराण्येतानि यो ज्ञात्वा संवृणोति सदा नृपः 05_001_0011 त्रिवर्गचरणे युक्तः स शत्रूनधितिष्ठति 05_001_0012 न वै श्रुतमविज्ञाय वृद्धाननुपसेव्य च 05_001_0013 धर्मार्थौ वेदितुं शक्यौ बृहस्पतिसमैरपि 05_001_0014 नष्टं समुद्रे पतितं नष्टं वाक्यमशृण्वति 05_001_0015 अनात्मनि श्रुतं नष्टं नष्टं श्रुतमनग्निकम् 05_001_0016 मत्या परीक्ष्य मेधावी बुद्ध्या संपाद्य चासकृत् 05_001_0017 श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञो मन्त्रं समाचरेत् % After adhy. 44, all MSS. (except D9.10 G2; % K2.3.5 missing) ins. the following addl. adhy. % (K4 om. lines 2-25; T G1.3-5 om. lines 5-23): 05_002=0000 सनत्सुजात उवाच 05_002_0001 शोकः क्रोधश्च लोभश्च कामो मानः परासुता 05_002_0002 ईर्ष्या मोहो विवित्सा च कृपासूया जुगुप्सुता 05_002_0003 द्वादशैते महादोषा मनुष्यप्राणनाशनाः 05_002_0004 एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते 05_002_0005 यैराविष्टो नरः पापं मूढसंज्ञो व्यवस्यति 05_002_0006 स्पृहयालुरुग्रः परुषो वावदान्यः 05_002_0007 क्रोधं बिभ्रन्मनसा वै विकत्थी 05_002_0008 नृशंसधर्माः षडिमे जना वै 05_002_0009 प्राप्याप्यर्थं नोत सभाजयन्ते 05_002_0010 संभोगसंविद्विषमोऽतिमानी 05_002_0011 दत्त्वा विकत्थी कृपणो दुर्बलश्च 05_002_0012 बहुप्रशंसी वनिताद्विट्सदैव 05_002_0013 सप्तैवोक्ताः पापशीला नृशंसाः 05_002_0014 धर्मश्च सत्यं च तपो दमश्च 05_002_0015 अमात्सर्यं ह्रीस्तितिक्षानसूया 05_002_0016 दानं श्रुतं चैव धृतिः क्षमा च 05_002_0017 महाव्रता द्वादश ब्राह्मणस्य 05_002_0018 यो नैतेभ्यः प्रच्यवेद्द्वादशभ्यः 05_002_0019 सर्वामपीमां पृथिवीं स शिष्यात् 05_002_0020 त्रिभिर्द्वाभ्यामेकतो वार्थितो यो 05_002_0021 नास्य स्वमस्तीति च वेदितव्यम् 05_002_0022 दमस्त्यागोऽथाप्रमाद इत्येतेष्वमृतं स्थितम् 05_002_0023 एतानि ब्रह्ममुख्यानां ब्राह्मणानां मनीषिणाम् 05_002_0024 सद्वासद्वा परीवादो ब्राह्मणस्य न शस्यते 05_002_0025 नरकप्रतिष्ठास्ते वै स्युर्य एवं कुर्वते नराः 05_002_0026 मदोऽष्टादशदोषः स स्यात्पुरा योऽप्रकीर्तितः 05_002_0027 लोकद्वेष्यं प्रातिकूल्यमभ्यसूया मृषावचः 05_002_0028 कामक्रोधौ पारतन्त्र्यं परिवादोऽथ पैशुनम् 05_002_0029 अर्थहानिर्विवित्सा च मात्सर्यं प्राणिपीडनम् 05_002_0030 ईर्ष्या मोहोऽतिवादश्च संज्ञानाशोऽभ्यसूयिता 05_002_0031 तस्मात्प्राज्ञो न माद्येत सदा ह्येतद्विगर्हितम् 05_002_0032 सौहृदे वै षड्गुणा वेदितव्याः 05_002_0033 प्रिये हृष्यन्त्यप्रिये च व्यथन्ते 05_002_0034 स्यादात्मनः सुचिरं याचते यो 05_002_0035 ददात्ययाच्यमपि देयं खलु स्यात् 05_002_0036 इष्टान्पुत्रान्विभवान्स्वांश्च दारान् 05_002_0037 अभ्यर्थितश्चार्हति शुद्धभावः 05_002_0038 त्यक्तद्रव्यः संवसेन्नेह कामाद् 05_002_0039 भुङ्क्ते कर्म स्वाशिषं बाधते च 05_002_0040 द्रव्यवान्गुणवानेवं त्यागी भवति सात्त्विकः 05_002_0041 पञ्च भूतानि पञ्चभ्यो निवर्तयति तादृशः 05_002_0042 एतत्समृद्धमप्यूर्ध्वं तपो भवति केवलम् 05_002_0043 सत्त्वात्प्रच्यवमानानां संकल्पेन समाहितम् 05_002_0044 यतो यज्ञाः प्रवर्धन्ते सत्यस्यैवावरोधनात् 05_002_0045 मनसान्यस्य भवति वाचान्यस्याथ कर्मणा 05_002_0046 संकल्पसिद्धं पुरुषमसंकल्पोऽधितिष्ठति 05_002_0047 ब्राह्मणस्य विशेषेण किं चान्यदपि मे श्रुणु 05_002_0048 अध्यापयेन्महदेतद्यशस्यं 05_002_0049 वाचो विकारं कवयो वदन्ति 05_002_0050 अस्मिन्योगे सर्वमिदं प्रतिष्ठितं 05_002_0051 ये तद्विदुरमृतास्ते भवन्ति 05_002_0052 न कर्मणा सुकृतेनैव राजन् 05_002_0053 सत्यं वदेज्जुहुयाद्वा यजेद्वा 05_002_0054 नैतेन बालोऽमृत्युमभ्येति राजन् 05_002_0055 रतिं चासौ न लभत्यन्तकाले 05_002_0056 तूष्णीमेक उपासीत चेष्टेत मनसापि न 05_002_0057 तथा संस्तुतिनिन्दाभ्यां प्रीतिरोषौ विवर्जयेत् 05_002_0058 अत्रैव तिष्ठन्क्षत्रिय ब्रह्माविशति पश्यति 05_002_0059 वेदेषु चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते 05_002=0059 Colophon. % After 5.62.5, N (K2.3 missing) ins.: 05_003_0001 यदा परिकरिष्यन्ति ऐणेयानिव तन्तुना 05_003_0002 अतरित्रानिव जले बाहुभिर्मामका रणे 05_003_0003 पश्यन्तस्ते परांस्तत्र रथनागसमाकुलान् 05_003_0004 तदा दर्पं विमोक्ष्यन्ति पाण्डवाः स च केशवः 05_003=0004 विदुर उवाच 05_003_0005 इह निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः 05_003_0006 ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः 05_003_0007 तस्य दानं क्षमा सिद्धिर्यथावदुपपद्यते 05_003_0008 दमो दानं तपो ज्ञानमधीतं चानुवर्तते 05_003_0009 दमस्तेजो वर्धयति पवित्रं दम उत्तमम् 05_003_0010 विपाप्मा वृद्धतेजास्तु पुरुषो विन्दते महत् 05_003_0011 क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् 05_003_0012 तेषां च प्रतिषेधार्थं क्षत्रं सृष्टं स्वयंभुवा 05_003_0013 आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् 05_003_0014 तस्य लिङ्गं प्रवक्ष्यामि येषां समुदयो दमः 05_003_0015 क्षमा धृतिरहिंसा च समता सत्यमार्जवम् 05_003_0016 इन्द्रियाभिजयो धैर्यं मार्दवं ह्रीरचापलम् 05_003_0017 अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता 05_003_0018 एतानि यस्य राजेन्द्र स दान्तः पुरुषः स्मृतः 05_003_0019 कामो लोभश्च दर्पश्च मन्युर्निद्रा विकत्थनम् 05_003_0020 मान ईर्ष्या च शोकश्च नैतद्दान्तो निषेवते 05_003_0021 अजिह्ममशठं शुद्धमेतद्दान्तस्य लक्षणम् 05_003_0022 अलोलुपस्तथाल्पेप्सुः कामानामविचिन्तिता 05_003_0023 समुद्रकल्पः पुरुषः स दान्तः परिकीर्तितः 05_003_0024 सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मविद्बुधः 05_003_0025 प्राप्येह लोके संमानं सुगतिं प्रेत्य गच्छति 05_003_0026 अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः 05_003_0027 स वै परिणतप्रज्ञः प्रख्यातो मनुजोत्तमः 05_003_0028 सर्वभूतहितो मैत्रस्तस्मान्नोद्विजते जनः 05_003_0029 समुद्र इव गम्भीरः प्रज्ञातृप्तः प्रशाम्यति 05_003_0030 कर्मणाचरितं पूर्वं सद्भिराचरितं च यत् 05_003_0031 तदेवास्थाय मोदन्ते दान्ताः शमपरायणाः 05_003_0032 नैष्कर्म्यं वा समास्थाय ज्ञानतृप्तो जितेन्द्रियः 05_003_0033 कालाकाङ्क्षी चरँल्लोके ब्रह्मभूयाय कल्पते 05_003_0034 शकुनीनामिवाकाशे पदं नैवोपलभ्यते 05_003_0035 एवं प्रज्ञानतृप्तस्य मुनेर्वर्त्म न दृश्यते 05_003_0036 उत्सृज्य वा गृहान्यस्तु मोक्षमेवाभिमन्यते 05_003_0037 लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वता दिवि 05_003=0037 Colophon. % After 5.90.1ab, K5 ins.: 05_004_0001 महात्मानो यमिच्छन्ति तपः कृत्वा त्वनेकधा 05_004_0002 स देवोऽस्य समायातो मम लोचनगोचरे 05_004_0003 तवातिथ्यं जगन्नाथ किं करोम्यद्य केशव 05_004_0004 अहमस्मि महीपीठे निर्धनानां शिरोमणिः 05_004=0004 कृष्ण उवाच 05_004_0005 साधु साधु महाप्राज्ञ सर्वशास्त्रविशारद 05_004_0006 यस्त्वं विनयसंपन्नो वयस्त्वय्येव दृश्यते 05_004_0007 तवाद्य वचसा तुष्ये ददामि कुरुनन्दन 05_004_0008 वरं वृणीष्व दास्येऽहं यत्ते मनसि रोचते 05_004=0008 विदुर उवाच 05_004_0009 अचला केशवे भक्तिर्मानसं त्वद्गतं सदा 05_004_0010 धर्मे चिन्ता कुले जन्म देहि मे मधुसूदन 05_004_0011 मा मतिः परद्रव्येषु परदारेषु मा मतिः 05_004_0012 परापवादिनी जिह्वा मा भूद्देव कदाचन 05_004_0013 आसनं सुतसंकीर्णं विप्रसंकीर्णमन्दिरम् 05_004_0014 हृदयं शास्त्रसंकीर्णं देहि मे मधुसूदन 05_004_0015 दुर्भिक्षे चान्नदाताहं सुभिक्षे च हिरण्यदः 05_004_0016 आतुरेऽहं भयत्राता त्रीणि कृष्ण भवन्तु मे 05_004_0017 सत्यं शौचं दया दानं भक्तिश्चैव जनार्दने 05_004_0018 एतान्वरानहं याचे यदि तुष्टोऽसि माधव % S (T2 om. lines 12-17; G2 om. lines 6-9 and % 12-17) ins. after 5.92.11: K4 (om. lines 10-24), % after 421*: 05_005_0001 तस्मै रथवरो युक्तः शुशुभे लोकविश्रुतः 05_005_0002 वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः 05_005_0003 सैन्यस्तु शुकपत्राभः सुग्रीवः किंशुकप्रभः 05_005_0004 मेघपुष्पो मेघवर्णः पाण्डरस्तु बलाहकः 05_005_0005 दक्षिणं चावहत्सैन्यः सुग्रीवः सव्यतोऽवहत् 05_005_0006 पृष्ठवाहौ तयोरास्तां मेघपुष्पबलाहकौ 05_005_0007 विश्वकर्मकृतापीडा रत्नजालविभूषिता 05_005_0008 आश्रिता वै रथे तस्मिन्ध्वजयष्टिरशोभत 05_005_0009 वैनतेयः स्थितस्तस्यां प्रभाकरमिव स्पृशन् 05_005_0010 तस्य सत्त्ववतः केतौ भुजगारिरशोभत 05_005_0011 तस्य कीर्तिमतस्तेन भास्वरेण विराजता 05_005_0012 शुशुभे स्यन्दनश्रेष्ठः पतगेन्द्रेण केतुना 05_005_0013 रुक्मजालैः पताकाभिः सौवर्णेन च केतुना 05_005_0014 बभूव स रथश्रेष्ठः कालसूर्य इवोदितः 05_005_0015 पक्षिध्वजवितानैश्च रुक्मजालकृतान्तरैः 05_005_0016 दण्डमार्गविभागैश्च सुकृतैर्विश्वकर्मणा 05_005_0017 प्रवालमणिहेमैश्च मुक्तावैडूर्यभूषणैः 05_005_0018 किङ्किणीशतसंघैश्च वालजालकृतान्तरैः 05_005_0019 कार्तस्वरमयीभिश्च पद्मिनीभिरलंकृतः 05_005_0020 शुशुभे स्यन्दनश्रेष्ठस्तापनीयैश्च पादपैः 05_005_0021 व्याघ्रसिंहवराहैश्च गोवृषैर्मृगपक्षिभिः 05_005_0022 ताराभिर्भास्करैश्चापि वारणैश्च हिरण्मयैः 05_005_0023 वज्राङ्कुशविमानैश्च कूबरावर्तसंधिषु 05_005_0024 समुच्छ्रितमहानाभिः स्तनयित्नुमहास्वनः % After 5.114.2, D8 ins.: 05_006_0001 पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम् 05_006_0002 सप्तरक्तं त्रिविस्तीर्णं त्रिगम्भीरं प्रशस्यते 05_006_0003 पञ्चैव दीर्घा हनुलोचनानि 05_006_0004 बाहूरुनासाश्च सुखप्रदानि 05_006_0005 ह्रस्वानि चत्वारि च लिङ्गपृष्ठे 05_006_0006 ग्रीवा च जङ्घे च हितप्रदानि 05_006_0007 सूक्ष्माणि पञ्च दशनाङ्गुलिपर्वकेशास् 05_006_0008 त्वक्चैव वै कररुहाश्च नदुःखितानाम् 05_006_0009 वक्षोऽथ कङ्क्षानखनासिकास्यम् 05_006_0010 अंसान्तिकं चेति षडुन्नतानि 05_006_0011 नेत्रान्तपादकरताल्वधरोष्ठजिह्वा 05_006_0012 रक्ता नखाश्च खलु सर्वसुखावहानि % [Lines 3-12 are a gloss on the preceding % 2 lines.] % After 5.128.17, T G ins.: 05_007_0001 यथा वाराणसी दग्धा साश्वा सरथकुञ्जरा 05_007_0002 सानुबन्धस्तु कृष्णेन काशीनामृषभो हतः 05_007_0003 तथा नागपुरं दग्ध्वा शङ्खचक्रगदाधरः 05_007_0004 स्वयं कालेश्वरो भूत्वा नाशयिष्यति कौरवान् 05_007_0005 पारिजातहरं ह्येनमेकं यदुसुखावहम् 05_007_0006 नाभ्यवर्तत संरब्धो वृत्रहा वसुभिः सह 05_007_0007 प्राप्य निर्मोचने पाशान्षट्सहस्रांस्तरस्विनः 05_007_0008 हृतास्ते वासुदेवेन ह्युपसंक्रम्य कौरवान् 05_007_0009 द्वारमासाद्य सौभस्य विधूय गदया गिरिम् 05_007_0010 द्युमत्सेनः सहामात्यः कृष्णेन विनिपातितः 05_007_0011 शेषवत्त्वात्कुरूणां तु धर्मापेक्षी तथाच्युतः 05_007_0012 क्षमते पुण्डरीकाक्षः शक्तः सन्पापकर्मणाम् 05_007_0013 एते हि यदि गोविन्दमिच्छन्ति सह राजभिः 05_007_0014 अद्यैवातिथयः सर्वे भविष्यन्ति यमस्य ते 05_007_0015 यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः 05_007_0016 तथा चक्रभृतः सर्वे वशमेष्यन्ति कौरवाः % After 5.129.13, D8 ins.: 05_008_0001 धृतराष्ट्राय प्रददौ भगवान्दिव्यचक्षुषी 05_008_0002 ददर्श परमं रूपं धृतराष्ट्रोऽम्बिकासुतः 05_008_0003 ततो देवाः सगन्धर्वाः किंनराश्च महोरगाः 05_008_0004 ऋषयश्च महाभागा लोकपालैः समन्विताः 05_008_0005 प्रणम्य शिरसा देवं तुष्टुवुः प्राञ्जलि स्थिताः 05_008_0006 क्रोधं प्रभो संहर संहर स्वं 05_008_0007 रूपं च यद्दर्शितमात्मसंस्थम् 05_008_0008 यावत्त्विमे देवगणैः समेता 05_008_0009 लोकाः समस्ता भुवि नाशमीयुः 05_008_0010 त्वं च कर्ता विकर्ता च त्वमेव परिरक्षसे 05_008_0011 त्वया व्याप्तमिदं सर्वं जगत्स्थावरजङ्गमम् 05_008_0012 कियन्मात्रा महीपालाः किंवीर्याः किंपराक्रमाः 05_008_0013 येषामर्थे महाबाहो दिव्यं रूपं प्रदर्शिवान् 05_008_0014 एवमुच्चारिता वाचः सह देवैर्विभुस्तथा % After 5.157.5, K4 B Dn1 Ds D1.3.4.6-8.10 ins.: % The Fable of the Cat and the Mice 05_009_0001 ज्येष्ठं तथैव कौन्तेयं ब्रूयास्त्वं वचनान्मम 05_009_0002 भ्रातृभिः सहितः सर्वैः सोमकैश्च सकेकयैः 05_009_0003 कथं वा धार्मिको भूत्वा त्वमधर्मे मनः कृथाः 05_009_0004 य इच्छसि जगत्सर्वं नश्यमानं नृशंसवत् 05_009_0005 अभयं सर्वभूतेभ्यो दाता त्वमिति मे मतिः 05_009_0006 श्रूयते हि पुरा गीतः श्लोकोऽयं भरतर्षभ 05_009_0007 प्रह्लादेनाथ भद्रं ते हृते राज्ये तु दैवतैः 05_009_0008 यस्य धर्मध्वजो नित्यं सुराध्वज इवोच्छ्रितः 05_009_0009 प्रच्छन्नानि च पापानि बैडालं नाम तद्व्रतम् 05_009_0010 अत्र ते वर्तयिष्यामि आख्यानमिदमुत्तमम् 05_009_0011 कथितं नारदेनेह पितुर्मम नराधिप 05_009_0012 मार्जारः किल दुष्टात्मा निश्चेष्टः सर्वकर्मसु 05_009_0013 ऊर्ध्वबाहुः स्थितो राजन्गङ्गातीरे कदाचन 05_009_0014 स वै कृत्वा मनःशुद्धिं प्रत्ययार्थं शरीरिणाम् 05_009_0015 करोमि धर्ममित्याह सर्वानेव शरीरिणः 05_009_0016 तस्य कालेन महता विश्रम्भं जग्मुरण्डजाः 05_009_0017 समेत्य च प्रशंसन्ति मार्जारं तं विशां पते 05_009_0018 पूज्यमानस्तु तैः सर्वैः पक्षिभिः पक्षिभोजनः 05_009_0019 आत्मकार्यं कृतं मेने चर्यायाश्च कृतं फलम् 05_009_0020 अथ दीर्घस्य कालस्य तं देशं मूषिका ययुः 05_009_0021 ददृशुस्तं च ते तत्र धार्मिकं व्रतचारिणम् 05_009_0022 कार्येण महता युक्तं दम्भयुक्तेन भारत 05_009_0023 तेषां मतिरियं राजन्नासीत्तत्र विनिश्चये 05_009_0024 बहुमित्रा वयं सर्वे तेषां नो मातुलो ह्ययम् 05_009_0025 रक्षां करोतु सततं वृद्धबालस्य सर्वशः 05_009_0026 उपगम्य तु ते सर्वे बिडालमिदमब्रुवन् 05_009_0027 भवत्प्रसादादिच्छामश्चर्तुं चैव यथासुखम् 05_009_0028 भवान्नो गतिरव्यग्रा भवान्नः परमः सुहृत् 05_009_0029 ते वयं सहिताः सर्वे भवन्तं शरणं गताः 05_009_0030 भवान्धर्मपरो नित्यं भवान्धर्मे व्यवस्थितः 05_009_0031 स नो रक्ष महाप्रज्ञ त्रिदशानिव वज्रभृत् 05_009_0032 एवमुक्तस्तु तैः सर्वैर्मूषिकैः स विशां पते 05_009_0033 प्रत्युवाच ततः सर्वान्मूषिकान्मूषिकान्तकृत् 05_009_0034 द्वयोर्योगं न पश्यामि तपसो रक्षणस्य च 05_009_0035 अवश्यं तु मया कार्यं वचनं भवतां हितम् 05_009_0036 युष्माभिरपि कर्तव्यं वचनं मम नित्यशः 05_009_0037 तपसास्मि परिश्रान्तो दृढं नियममास्थितः 05_009_0038 न चापि गमने शक्तिं कांचित्पश्यामि चिन्तयन् 05_009_0039 सोऽस्मि नेयः सदा ताता नदीकूलमितः सुखम् 05_009_0040 तथेति तं प्रतिज्ञाय मूषिका भरतर्षभ 05_009_0041 वृद्धबालमथो सर्वे मार्जाराय न्यवेदयन् 05_009_0042 ततः स पापो दुष्टात्मा मूषिकानथ भक्षयन् 05_009_0043 पीवरश्च सुवर्णश्च दृढबन्धश्च जायते 05_009_0044 मूषिकाणां गणश्चात्र भृशं संक्षीयतेऽथ सः 05_009_0045 मार्जारो वर्धते चापि तेजोबलसमन्वितः 05_009_0046 ततस्ते मूषिकाः सर्वे समेत्यान्योन्यमब्रुवन् 05_009_0047 मातुलो वर्धते नित्यं वयं क्षीयामहे भृशम् 05_009_0048 ततः प्राज्ञतमः कश्चिड्डिण्डिको नाम मूषिकः 05_009_0049 अब्रवीद्वचनं राजन्मूषिकाणां महागणम् 05_009_0050 गच्छतां वो नदीतीरं सहितानां विशेषतः 05_009_0051 पृष्ठतोऽहं गमिष्यामि सहैव मातुलेन तु 05_009_0052 साधु साध्विति ते सर्वे पूजयां चक्रिरे तदा 05_009_0053 चक्रुश्चैव यथान्यायं डिण्डिकस्य वचोऽर्थवत् 05_009_0054 अविज्ञानात्ततः सोऽथ डिण्डिकं ह्युपभुक्तवान् 05_009_0055 ततस्ते सहिताः सर्वे मन्त्रयामासुरञ्जसा 05_009_0056 तत्र वृद्धतमः कश्चित्कोलिको नाम मूषिकः 05_009_0057 अब्रवीद्वचनं राजञ्ज्ञातिमध्ये यथातथम् 05_009_0058 न मातुलो धर्मकामश्छद्ममात्रं कृता शिखा 05_009_0059 न मूलफलभक्षस्य विष्ठा भवति लोमशा 05_009_0060 अस्य गात्राणि वर्धन्ते गणश्च परिहीयते 05_009_0061 अद्य सप्ताष्टदिवसान्डिण्डिकोऽपि न दृश्यते 05_009_0062 एतच्छ्रुत्वा वचः सर्वे मूषिका विप्रदुद्रुवुः 05_009_0063 बिडालोऽपि स दुष्टात्मा जगामैव यथागतम् 05_009_0064 तथा त्वमपि दुष्टात्मन्बैडालं व्रतमास्थितः 05_009_0065 चरसि ज्ञातिषु सदा बिडालो मूषिकेष्विव 05_009_0066 अन्यथा किल ते वाक्यमन्यथा कर्म दृश्यते 05_009_0067 दम्भनार्थाय लोकस्य वेदाश्चोपशमश्च ते 05_009_0068 त्यक्त्वा छद्म त्विदं राजन्क्षत्रधर्मं समाश्रितः 05_009_0069 कुरु कार्याणि सर्वाणि धर्मिष्ठोऽसि नरर्षभ 05_009_0070 बाहुवीर्येण पृथिवीं लब्ध्वा भरतसत्तम 05_009_0071 देहि दानं द्विजातिभ्यः पितृभ्यश्च यथोचितम् 05_009_0072 क्लिष्टाया वर्षपूगांश्च मातुर्मातृहिते स्थितः 05_009_0073 प्रमार्जाश्रु रणे जित्वा संमानं परमावह 05_009_0074 पञ्च ग्रामा वृता यत्नान्नास्माभिरपवर्जिताः 05_009_0075 युध्यामहे कथं संख्ये कोपयेम च पाण्डवान् 05_009_0076 त्वत्कृते दुष्टभावस्य संत्यागो विदुरस्य च 05_009_0077 जातुषे च गृहे दाहं स्मर तं पुरुषो भव 05_009_0078 यच्च कृष्णमवोचस्त्वमायान्तं कुरुसंसदि 05_009_0079 अयमस्मि स्थितो राजञ्शमाय समराय च 05_009_0080 तस्यायमागतः कालः समरस्य नराधिप 05_009_0081 एतदर्थं मया सर्वं कृतमेतद्युधिष्ठिर 05_009_0082 किं नु युद्धात्परं लाभं क्षत्रियो बहु मन्यते 05_009_0083 किं च त्वं क्षत्रियकुले जातः संप्रथितो भुवि 05_009_0084 द्रोणादस्त्राणि संप्राप्य कृपाच्च भरतर्षभ 05_009_0085 तुल्ययोनौ समबले वासुदेवं समाश्रितः 05_009_0086 ब्रूयास्त्वं वासुदेवं च पाण्डवानां समीपतः 05_009_0087 आत्मार्थं पाण्डवार्थं च यत्तो मां प्रतियोधय 05_009_0088 सभामध्ये च यद्रूपं मायया कृतवानसि 05_009_0089 तत्तथैव पुनः कृत्वा सार्जुनो मामभिद्रव 05_009_0090 इन्द्रजालं च मायां वै कुहका वापि भीषणा 05_009_0091 आत्तशस्त्रस्य संग्रामे वहन्ति प्रतिगर्जनाः 05_009_0092 वयमप्युत्सहेम द्यां खं च गच्छेम मायया 05_009_0093 रसातलं विशाऽमोपि ऐन्द्रं वा पुरमेव तु 05_009_0094 दर्शयेम च रूपाणि स्वशरीरे बहून्यपि 05_009_0095 न तु पर्यायतः सिद्धिर्बुद्धिमाप्नोति मानुषीम् 05_009_0096 मनसैव हि भूतानि धातैव कुरुते वशे 05_009_0097 यद्ब्रवीषि च वार्ष्णेय धार्तराष्ट्रानहं रणे 05_009_0098 घातयित्वा प्रदास्यामि पार्थेभ्यो राज्यमुत्तमम् 05_009_0099 आचचक्षे च मे सर्वं संजयस्तव भाषितम् 05_009_0100 मद्द्वितीयेन पार्थेन वैरं वः सव्यसाचिना 05_009_0101 स सत्यसंगरो भूत्वा पाण्डवार्थे पराक्रमी 05_009_0102 युध्यस्वाद्य रणे यत्तः पश्यामः पुरुषो भव 05_009_0103 यस्तु शत्रुमभिज्ञाय शुद्धं पौरुषमास्थितः 05_009_0104 करोति द्विषतां शोकं स जीवति सुजीवितम् 05_009_0105 अकस्माच्चैव ते कृष्ण ख्यातं लोके महद्यशः 05_009_0106 अद्येदानीं विजानीमः सन्ति षण्ढाः सशृङ्गकाः 05_009_0107 मद्विधो नापि नृपतिस्त्वयि युक्तः कथंचन 05_009_0108 सन्नाहं संयुगे कर्तुं कंसभृत्ये विशेषतः % which is followed by 5.157.16. % [For the fable, cf. Biḷāra-jātaka (ed. Fausboll, % vol. 1, pp. 460-61), presenting a jackal (unaccount- % ably substituted for the cat), which similarly % pretends asceticism to beguile a troop of rats.] % After 5.157.17 (which is transposed), K4 B % Dn1 Ds D1 (om. lines 1-6). 3.4.6-8.10 ins.: 05_010_0001 यद्ब्रवीषि च कौन्तेय धार्तराष्ट्रानहं रणे 05_010_0002 निहनिष्यामि तरसा तस्य कालोऽयमागतः 05_010_0003 त्वं हि भोज्ये पुरस्कार्यो भक्ष्ये पेये च भारत 05_010_0004 क्व युद्धं क्व च भोक्तव्यं युध्यस्व पुरुषो भव 05_010_0005 शयिष्यसे हतो भूमौ गदामालिङ्ग्य भारत 05_010_0006 तद्वृथा च सभामध्ये वल्गितं ते वृकोदर 05_010_0007 उलूक नकुलं ब्रूहि वचनान्मम भारत 05_010_0008 युध्यस्वाद्य स्थिरो भूत्व पश्यामस्तव पौरुषम् 05_010_0009 युधिष्ठिरानुरागं च द्वेषं च मयि भारत 05_010_0010 कृष्णायाश्च परिक्लेशं स्मरेदानीं यथातथम् 05_010_0011 ब्रूयास्त्वं सहदेवं च राजमध्ये वचो मम 05_010_0012 युध्येदानीं रणे यत्तः क्लेशान्स्मर च पाण्डव 05_010_0013 विराटद्रुपदौ चोभौ ब्रूयास्त्वं वचनान्मम 05_010_0014 न दृष्टपूर्वा भर्तारो भृत्यैरपि महागुणैः 05_010_0015 तथार्थपतिभिर्भृत्या यतः सृष्टाः प्रजास्ततः 05_010_0016 अश्लाघ्योऽयं नरपतिर्युवयोरिति चागतम् 05_010_0017 ते यूयं संहता भूत्वा तद्वधार्थं ममापि च 05_010_0018 आत्मार्थं पाण्डवार्थं च प्रयुध्यध्वं मया सह 05_010_0019 धृष्टद्युम्नं च पाञ्चाल्यं ब्रूयास्त्वं वचनान्मम 05_010_0020 एष ते समयः प्राप्तो लब्धव्यश्च त्वयापि सः 05_010_0021 द्रोणमासाद्य समरे ज्ञास्यसे हितमुत्तमम् 05_010_0022 युध्यस्व ससुहृत्पापं कुरु कर्म सुदुष्करम् 05_010_0023 शिखण्डिनमथो ब्रूहि उलूक वचनान्मम 05_010_0024 स्त्रीति मत्वा महाबाहुर्न हनिष्यति कौरवः 05_010_0025 गाङ्गेयो धन्विनां श्रेष्ठो युध्येदानीं सुनिर्भयम् 05_010_0026 कुरु कर्म रणे यत्तः पश्यामः पौरुषं तव 05_010_0027 एवमुक्त्वा ततो राजा प्रहस्योलूकमब्रवीत् 05_010_0028 धनंजयं पुनर्ब्रूहि वासुदेवस्य शृण्वतः % After 5.157.18 (which is a variant of 5.158 % 11), K4 B Dn1 Ds D6.8.10 read for the first time % 5.158.12-41 (with v.l. and ins.), repeating the % passage in its proper place: 05_011_0001 असमागम्य भीष्मेण संयुगे किं विकत्थसे 05_011_0002 आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् 05_011_0003 एवं कत्थसि कौन्तेय अकत्थन्पुरुषो भव 05_011_0004 सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम् 05_011_0005 द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि 05_011_0006 अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि 05_011_0007 ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः 05_011_0008 युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम् 05_011_0009 द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा 05_011_0010 न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् 05_011_0011 अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् 05_011_0012 युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् 05_011_0013 को ह्यस्ति जीविताकाङ्क्षी प्राप्येममरिमर्दनम् 05_011_0014 पार्थो वा इतरो वापि कोऽन्यः स्वस्ति गृहान्व्रजेत् 05_011_0015 कथमाभ्यामभिध्यातः संस्पृष्टो दारुणेन वा 05_011_0016 रणे जीवन्प्रमुच्येत पदा भूमिमुपस्पृशन् 05_011_0017 किं दर्दुरः कूपशयो यथेमां 05_011_0018 न बुध्यसे राजचमूं समेताम् 05_011_0019 दुराधर्षां देवचमूप्रकाशां 05_011_0020 गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् 05_011_0021 प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यैर् 05_011_0022 उदीच्यकाम्बोजशकैः खशैश्च 05_011_0023 शाल्वैः समत्स्यैः कुरुमध्यदेश्यैर् 05_011_0024 म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः 05_011_0025 नानाजनौघं युधि संप्रवृद्धं 05_011_0026 गाङ्गं यथा वेगमपारणीयम् 05_011_0027 मां च स्थितं नागबलस्य मध्ये 05_011_0028 युयुत्ससे मन्द किमल्पबुद्धे 05_011_0029 अक्षय्याविषुधी चैव अग्निदत्तं च ते रथम् 05_011_0030 जानीमो हि रणे पार्थ केतुं दिव्यं च भारत 05_011_0031 अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु 05_011_0032 पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् 05_011_0033 यदीदं कत्थनाल्लोके सिध्येत्कर्म धनंजय 05_011_0034 सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः 05_011_0035 जानामि ते वासुदेवं सहायं 05_011_0036 जानामि ते गाण्डिवं तालमात्रम् 05_011_0037 जानाम्यहं त्वादृशो नास्ति योद्धा 05_011_0038 जानानस्ते राज्यमेतद्धरामि 05_011_0039 न तु पर्यायधर्मेण सिद्धिं प्राप्नोति मानवः 05_011_0040 मनसैवानुकूलानि धातैव कुरुते वशे 05_011_0041 त्रयोदश समा भुक्तं राज्यं विलपतस्तव 05_011_0042 भूयश्चैव प्रशासिष्ये त्वां निहत्य सबान्धवम् 05_011_0043 क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणैर्जितः 05_011_0044 क्व तदा भीमसेनस्य बलमासीच्च फल्गुन 05_011_0045 सगदाद्भीमसेनाद्वा फाल्गुनाद्वा सगाण्डिवात् 05_011_0046 न वै मोक्षस्तदा योऽभूद्विना कृष्णामनिन्दिताम् 05_011_0047 सा वो दास्ये समापन्नान्मोचयामास पार्षती 05_011_0048 अमानुष्यं समापन्नान्दासकर्मण्यवस्थितान् 05_011_0049 अवोचं यत्षण्ढतिलानहं वस्तथ्यमेव तत् 05_011_0050 धृता हि वेणी पार्थेन विराटनगरे तदा 05_011_0051 सूदकर्मणि विश्रान्तं विराटस्य महानसे 05_011_0052 भीमसेनेन कौन्तेय यत्तु तन्मम पौरुषम् 05_011_0053 एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः 05_011_0054 वेणीं कृत्वा षण्ढवेषः कन्यां नर्तितवानसि 05_011_0055 न भयाद्वासुदेवस्य न चापि तव फाल्गुन 05_011_0056 राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः 05_011_0057 न माया हीन्द्रजालं वा कुहका वापि भीषणाः 05_011_0058 व्यात्तशस्त्रस्य संग्रामे वहन्ति प्रतिगर्जनाः 05_011_0059 वासुदेवसहस्रं वा फाल्गुनानां शतानि वा 05_011_0060 आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश 05_011_0061 संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम् 05_011_0062 तरस्व वा महागाधं बाहुभ्यां पुरुषोदधिम् 05_011_0063 शारद्वतमहामीनं सौमदत्तितिमिंगिलम् 05_011_0064 भीष्मवेगमपर्यन्तं द्रोणग्राहदुरासदम् 05_011_0065 कर्णशल्यझषावर्तं काम्बोजवडवामुखम् 05_011_0066 दुःशासनौघं शलशल्यमत्स्यं 05_011_0067 सुषेणचित्रायुधनागनक्रम् 05_011_0068 जयद्रथाद्रिं पुरुमित्रगाधं 05_011_0069 दुर्मर्षणोदं शकुनिप्रपातम् 05_011_0070 शस्त्रौघमक्षय्यमभिप्रवृद्धं 05_011_0071 यदावगाह्य श्रमनष्टचेताः 05_011_0072 भविष्यसि त्वं हतसर्वबान्धवस् 05_011_0073 तदा मनस्ते परितापमेष्यति 05_011_0074 तदा मनस्ते त्रिदिवादिवाशुचेर् 05_011_0075 निवर्तिता पार्थ महीप्रशासनात् 05_011_0076 प्रशाम्य राज्यं हि सुदुर्लभं त्वया 05_011_0077 बुभूषितः स्वर्ग इवातपस्विना 05_011=0077 Colophon. % After 5.159.6, K4 B Dn1 Ds D3.4.6-8.10 ins.: 05_012_0001 एवमुक्त्वा महाबाहुः केशवो राजसत्तम 05_012_0002 पुनरेव महाप्राज्ञं युधिष्ठिरमुदैक्षत 05_012_0003 सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः 05_012_0004 द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ 05_012_0005 भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह 05_012_0006 उलूकोऽप्यर्जुनं भूयो यथोक्तं वाक्यमब्रवीत् 05_012_0007 आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया 05_012_0008 कृष्णादींश्चैव तान्सर्वान्यथोक्तं वाक्यमब्रवीत् 05_012_0009 उलूकस्य तु तद्वाक्यं पापं दारुणमीरितम् 05_012_0010 श्रुत्वा विचुक्षुभे पार्थो ललाटं चाप्यमार्जयत् 05_012_0011 तदवस्थं तदा दृष्ट्वा पार्थं सा समितिर्नृप 05_012_0012 नामृष्यन्त महाराज पाण्डवानां महारथाः 05_012_0013 अधिक्षेपेण कृष्णस्य पार्थस्य च महात्मनः 05_012_0014 श्रुत्वा ते पुरुषव्याघ्राः क्रोधाज्जज्वलुरच्युताः 05_012_0015 धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः 05_012_0016 केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः 05_012_0017 द्रौपदेयाभिमन्युश्च धृष्टकेतुश्च पार्थिवः 05_012_0018 भीमसेनश्च विक्रान्तो यमजौ च महारथौ 05_012_0019 उत्पेतुरासनात्सर्वे क्रोधसंरक्तलोचनाः 05_012_0020 बाहून्प्रगृह्य रुचिरान्रक्तचन्दनरूषितान् 05_012_0021 अङ्गदैः पारिहार्यैश्च केयूरैश्च विभूषितान् 05_012_0022 दन्तान्दन्तेषु निष्पिष्य सृक्किणी परिलेलिहन् 05_012_0023 तेषामाकारभावज्ञः कुन्तीपुत्रो वृकोदरः 05_012_0024 उदतिष्ठत्स वेगेन क्रोधेन प्रज्वलन्निव 05_012_0025 उद्वृत्य सहसा नेत्रे दन्तान्कटकटाय्य च 05_012_0026 हस्तं हस्तेन निष्पिष्य उलूकं वाक्यमब्रवीत् 05_012_0027 अशक्तानामिवास्माकं प्रोत्साहननिमित्तकम् 05_012_0028 श्रुतं ते वचनं मूर्ख यत्त्वां दुर्योधनोऽब्रवीत् 05_012_0029 तन्मे कथयतो मन्द श्रुणु वाक्यं दुरासदम् 05_012_0030 सर्वक्षत्रस्य मध्ये त्वं यद्वक्ष्यसि सुयोधनम् 05_012_0031 शृण्वतः सूतपुत्रस्य पितुश्च त्वं दुरात्मनः 05_012_0032 अस्माभिः प्रीतिकामैस्तु भ्रातुर्ज्येष्ठस्य नित्यशः 05_012_0033 मर्षितं ते दुराचार तत्त्वं न बहु मन्यसे 05_012_0034 प्रेषितश्च हृषीकेशः शमाकाङ्क्षी कुरून्प्रति 05_012_0035 कुलस्य हितकामेन धर्मराजेन धीमता 05_012_0036 त्वं कालचोदितो नूनं गन्तुकामो यमक्षयम् 05_012_0037 गच्छस्वाहवमस्माभिस्तच्च श्वो भविता ध्रुवम् 05_012_0038 मयापि च प्रतिज्ञातो वधः सभ्रातृकस्य ते 05_012_0039 स तथा भविता पाप नात्र कार्या विचारणा 05_012_0040 वेलामतिक्रमेत्सद्यः सागरो वरुणालयः 05_012_0041 पर्वताश्च विशीर्येयुर्मयोक्तं न मृषा भवेत् 05_012_0042 सहायस्ते यदि यमः कुबेरो रुद्र एव वा 05_012_0043 यथाप्रतिज्ञं दुर्बुद्धे प्रकरिष्यन्ति पाण्डवाः 05_012_0044 दुःशासनस्य रुधिरं पाता चास्मि यथेप्सितम् 05_012_0045 यश्चेह प्रतिसंरब्धः क्षत्रियो माभियास्यति 05_012_0046 अपि भीष्मं पुरस्कृत्य तं नेष्यामि यमक्षयम् 05_012_0047 यच्चैतदुक्तं वचनं मया क्षत्रस्य संसदि 05_012_0048 यथैतद्भविता सत्यं तथैवात्मानमालभे 05_012_0049 भीमसेनवचः श्रुत्वा सहदेवोऽप्यमर्षणः 05_012_0050 क्रोधसंरक्तनयनस्ततो वाक्यमुवाच ह 05_012_0051 शौटीरशूरसदृशमनीकजनसंसदि 05_012_0052 शृणु पाप वचो मह्यं यद्वाच्यो हि पिता त्वया 05_012_0053 नास्माकं भविता भेदः कदाचित्कुरुभिः सह 05_012_0054 धृतराष्ट्रस्य संबन्धो यदि न स्यात्त्वया सह 05_012_0055 त्वं तु लोकविनाशाय धृतराष्ट्रकुलस्य च 05_012_0056 उत्पन्नो वैरपुरुषः स्वकुलघ्नश्च पापकृत् 05_012_0057 जन्मप्रभृति चास्माकं पिता ते पापपूरुषः 05_012_0058 अहितानि नृशंसानि नित्यशः कर्तुमिच्छति 05_012_0059 तस्य वैरानुषङ्गस्य गन्तास्म्यन्तं सुदुर्गमम् 05_012_0060 अहमादौ निहत्य त्वां शकुनेः संप्रपश्यतः 05_012_0061 ततोऽस्मि शकुनिं हन्ता मिषतां सर्वधन्विनाम् 05_012_0062 भीमस्य वचनं श्रुत्वा सहदेवस्य चोभयोः 05_012_0063 उवाच फाल्गुनो वाक्यं भीमसेनं स्मयन्निव 05_012_0064 भीमसेन न ते सन्ति येषां वैरं त्वया सह 05_012_0065 मन्दा गृहेषु सुखिनो मृत्युपाशवशं गताः 05_012_0066 उलूकश्च न ते वाच्यः परुषं पुरुषोत्तम 05_012_0067 दूताः किमपराध्यन्ते यथोक्तस्यानुभाषिणः 05_012_0068 एवमुक्त्वा महाबाहुं भीमं भीमपराक्रमम् 05_012_0069 धृष्टद्युम्नमुखान्वीरान्सुहृदः समभाषत 05_012_0070 श्रुतं वस्तस्य पापस्य धार्तराष्ट्रस्य भाषितम् 05_012_0071 कुत्सना वासुदेवस्य मम चैव विशेषतः 05_012_0072 श्रुत्वा भवन्तः संरब्धा अस्माकं हितकाम्यया 05_012_0073 प्रभावाद्वासुदेवस्य भवतां च प्रयत्नतः 05_012_0074 समग्रं पार्थिवं क्षत्रं सर्वं न गणयाम्यहम् 05_012_0075 भवद्भिः समनुज्ञातो वाक्यमस्य यदुत्तरम् 05_012_0076 उलूके प्रापयिष्यामि यद्वक्ष्यामि सुयोधनम् 05_012_0077 श्वोभूते कत्थितस्यास्य प्रतिवाक्यं चमूमुखे 05_012_0078 गाण्डीवेनाभिधास्यामि क्लीबा हि वचनोत्तराः 05_012_0079 ततस्ते पार्थिवाः सर्वे प्रशशंसुर्धनंजयम् 05_012_0080 तेन वाक्योपचारेण विस्मिता राजसत्तमाः 05_012_0081 अनुनीय च तान्सर्वान्यथामान्यं यथावयः 05_012_0082 धर्मराजस्तदा वाक्यं तत्प्राप्यं प्रत्यभाषत 05_012_0083 आत्मानमवमन्वानो न हि स्यात्पार्थिवोत्तमः 05_012_0084 तत्रोत्तरं प्रवक्ष्यामि तव शुश्रूषणे रतः 05_012_0085 उलूकं भरतश्रेष्ठ सामपूर्वमथोर्जितम् 05_012_0086 दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभ 05_012_0087 अतिलोहितनेत्राभ्यामाशीविष इव श्वसन् 05_012_0088 स्मयमान इव क्रोधात्सृक्किणी परिसंलिहन् 05_012_0089 जनार्दनमभिप्रेक्ष्य भ्रातॄंश्चैवेदमब्रवीत् 05_012_0090 अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् 05_012_0091 उलूक गच्छ कैतव्य ब्रूहि तात सुयोधनम् 05_012_0092 कृतघ्नं वैरपुरुषं दुर्मतिं कुलपांसनम् 05_012_0093 पाण्डवेषु सदा पाप नित्यं जिह्मं प्रवर्तसे 05_012_0094 स्ववीर्याद्यः पराक्रम्य पाप आह्वयते परान् 05_012_0095 अभीतः पूरयन्वाक्यमेष वै क्षत्रियः पुमान् 05_012_0096 स पाप क्षत्रियो भूत्वा अस्मानाहूय संयुगे 05_012_0097 मान्यामान्यान्पुरस्कृत्य युद्धं मा गाः कुलाधम 05_012_0098 आत्मवीर्यं समाश्रित्य भृत्यवीर्यं च कौरव 05_012_0099 आह्वयस्व रणे पार्थान्सर्वथा क्षत्रियो भव 05_012_0100 परवीर्यं समाश्रित्य यः समाह्वयते परान् 05_012_0101 अशक्तः स्वयमादातुमेतदेव नपुंसकम् 05_012_0102 यस्त्वं परेषां वीर्येण आत्मानं बहु मन्यसे 05_012_0103 कथमेवमशक्तस्त्वमस्मान्समभिगर्जसि % After 5.160.23, K4 B Dn1 Ds D3.6-8.10 ins.: 05_013_0001 युधिष्ठिरोऽपि कैतव्यमुलूकमिदमब्रवीत् 05_013_0002 उलूक मद्वचो ब्रूहि गत्वा तात सुयोधनम् 05_013_0003 स्वेन वृत्तेन मे वृत्तं नाधिगन्तुं त्वमर्हसि 05_013_0004 उभयोरन्तरं वेद सूनृतानृतयोरपि 05_013_0005 न चाहं कामये पापमपि कीटपिपीलयोः 05_013_0006 किं पुनर्ज्ञातिषु वधं कामयेयं कथंचन 05_013_0007 एतदर्थं मया तात पञ्च ग्रामा वृताः पुरा 05_013_0008 कथं तव सुदुर्बुद्धे न प्रेक्षे व्यसनं महत् 05_013_0009 स त्वं कामपरीतात्मा मूढभावाच्च कत्थसे 05_013_0010 तथैव वासुदेवस्य न गृह्णासि हितं वचः 05_013_0011 किं चेदानीं बहूक्तेन युध्यस्व सह बान्धवैः 05_013_0012 मम विप्रियकर्तारं कैतव्य ब्रूहि कौरवम् 05_013_0013 श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत् 05_013_0014 भीमसेनस्ततो वाक्यं भूय आह नृपात्मजम् 05_013_0015 उलूक मद्वचो ब्रूहि दुर्मतिं पापपूरुषम् 05_013_0016 शठं नैकृतिकं पापं दुराचारं सुयोधनम् 05_013_0017 गृध्रोदरे वा वस्तव्यं पुरे वा नागसाह्वये 05_013_0018 प्रतिज्ञातं मया यच्च सभामध्ये नराधम 05_013_0019 कर्ताहं तद्वचः सत्यं सत्येनैव शपामि ते 05_013_0020 दुःशासनस्य रुधिरं हत्वा पास्याम्यहं मृधे 05_013_0021 सक्थिनी तव भङ्क्त्वैव हत्वा हि तव सोदरान् 05_013_0022 सर्वेषां धार्तराष्ट्राणामहं मृत्युः सुयोधन 05_013_0023 सर्वेषां राजपुत्राणामभिमन्युरसंशयम् 05_013_0024 कर्मणा तोषयिष्यामि भूयश्चैव वचः शृणु 05_013_0025 हत्वा सुयोधन त्वां वै सहितं सर्वसोदरैः 05_013_0026 आक्रमिष्ये पदा मूर्ध्नि धर्मराजस्य पश्यतः 05_013_0027 नकुलस्तु ततो वाक्यमिदमाह महीपते 05_013_0028 उलूक ब्रूहि कौरव्यं धार्तराष्ट्रं सुयोधनम् 05_013_0029 श्रुतं ते गदतो वाक्यं सर्वमेव यथातथम् 05_013_0030 तथा कर्तास्मि कौरव्य यथा त्वमनुशासि माम् 05_013_0031 सहदेवोऽपि नृपते इदमाह वचोऽर्थवत् 05_013_0032 सुयोधन मतिर्या ते वृथैषा ते भविष्यति 05_013_0033 शोचिष्यसे महाराज सपुत्रज्ञातिबान्धवः 05_013_0034 इमं च क्लेशमस्माकं हृष्टो यत्त्वं निकत्थसे 05_013_0035 विराटद्रुपदौ वृद्धावुलूकमिदमूचतुः 05_013_0036 दासभावं नियच्छेव साधोरिति मतिः सदा 05_013_0037 तौ च दासावदासौ वा पौरुषं यस्य यादृशम् 05_013_0038 शिखण्डी तु ततो वाक्यमुलूकमिदमब्रवीत् 05_013_0039 वक्तव्यो भवता राजा पापेष्वभिरतः सदा 05_013_0040 पश्य त्वं मां रणे राजन्कुर्वाणं कर्म दारुणम् 05_013_0041 यस्य वीर्यं समासाद्य मन्यसे विजयं युधि 05_013_0042 तमहं पातयिष्यामि रथात्तव पितामहम् 05_013_0043 अहं भीष्मवधात्सृष्टो नूनं धात्रा महात्मना 05_013_0044 सोऽहं भीष्मं हनिष्यामि मिषतां सर्वधन्विनाम् 05_013_0045 धृष्टद्युम्नोऽपि कैतव्यमुलूकमिदमब्रवीत् 05_013_0046 सुयोधनो मम वचो वक्तव्यो नृपतेः सुतः 05_013_0047 अहं द्रोणं हनिष्यामि सगणं सहबान्धवम् 05_013_0048 कर्ता चाहं तथा कर्म यथा नान्यः करिष्यति 05_013_0049 तमब्रवीद्धर्मराजः कारुण्यार्थं वचो महत् 05_013_0050 नाहं ज्ञातिवधं राजन्कामयेयं कथंचन 05_013_0051 तवैव दोषाद्दुर्बुद्धे सर्वमेतत्त्वनावृतम् 05_013_0052 अवश्यं च मया कार्यं सर्वेषां चरितं महत् 05_013_0053 स गच्छ माचिरं तात उलूक यदि मन्यसे 05_013_0054 इह वा तिष्ठ भद्रं ते वयं हि तव बान्धवाः 05_013_0055 उलूकस्तु ततो राजन्धर्मपुत्रं युधिष्ठिरम् 05_013_0056 आमन्त्र्य प्रययौ तत्र यत्र राजा सुयोधनः 05_013_0057 उलूकस्तत आगम्य दुर्योधनममर्षणम् 05_013_0058 अर्जुनस्य समादेशं यथोक्तं सर्वमब्रवीत् 05_013_0059 वासुदेवस्य भीमस्य धर्मराजस्य पौरुषम् 05_013_0060 नकुलस्य विराटस्य द्रुपदस्य च भारत 05_013_0061 सहदेवस्य च वचो धृष्टद्युम्नशिखण्डिनोः % After 5.197.19cd, N ins.: 05_014_0001 चेकितानः स्वसैन्येन महता पार्थिवर्षभ 05_014_0002 धृष्टकेतुश्च चेदीनां प्रणेता पार्थिवो ययौ 05_014_0003 सात्यकिश्च महेष्वासो वृष्णीनां प्रवरो रथः 05_014_0004 वृतः शतसहस्रेण रथानां प्रणुदन्बली 05_014_0005 क्षत्रदेवब्रह्मदेवौ रथस्थौ पुरुषर्षभौ 05_014_0006 जघनं पालयन्तौ च पृष्ठतोऽनुप्रजग्मतुः 05_014_0007 शकटापणवेशाश्च यानं युग्यं च सर्वशः 05_014_0008 तत्र नागसहस्राणि हयानामयुतानि च 05_014_0009 फल्गु सर्वं कलत्रं च यत्किंचित्कृशदुर्बलम् 05_014_0010 कोशसंचयवाहांश्च कोष्ठागारं तथैव च 05_014_0011 गजानीकेन संगृह्य शनैः प्रायाद्युधिष्ठिरः 05_014_0012 तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः 05_014_0013 श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य वा विभुः 05_014_0014 रथा विंशतिसाहस्रा ये तेषामनुयायिनः 05_014_0015 हयानां चैव कोट्यश्च महतां किङ्किणीकिनाम् 05_014_0016 गजा विंशतिसाहस्रा ईषादन्ताः प्रहारिणः 05_014_0017 कुलीना भिन्नकरटा मेघा इव विसर्पिणः 05_014_0018 षष्टिर्नागसहस्राणि दशान्यानि च भारत 05_014_0019 युधिष्ठिरस्य यान्यासन्युधि सेना महात्मनः 05_014_0020 क्षरन्त इव जीमूताः प्रभिन्नकरटामुखाः 05_014_0021 राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः 05_014_0022 एवं तस्य बलं भीमं कुन्तीपुत्रस्य धीमतः