% Mahabharata: supplementary passages - Adiparvan % Last updated: Fri Feb 14 2014 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 01, star passages %%%%%%%%%%%%%%%%%%%%%%%% % Benedictory stanza. % K3 ins. before the st.: flourish oṃ namaḥ śrīvighna- % vināśanāya; then follow: 01*0001_01 जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः 01*0001_02 यस्यास्यकमलकोशे वाङ्मयममृतं पिबति लोकः 01*0002_01 धर्मदृढबद्धमूलो वेदस्कन्धः पुराणशाखाढ्यः 01*0002_02 क्रतुकुसुमो मोक्षफलो जयति कल्पद्रुमो विष्णुः 01*0003_01 पितामहाद्यं प्रवदन्ति षष्ठं; महर्षिमक्षय्यविभूतियुक्तम् 01*0003_02 नारायणस्यांशजमेकपुत्रं; द्वैपायनं वेदनिधिं नमामि 01*0004_01 पाराशर्यवचस्सरोजममलं गीतार्थगन्धोत्कटं 01*0004_02 नानाख्यानककेसरं हरिकथासंबोधनाबोधितम् 01*0004_03 लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा 01*0004_04 भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे % D14 ins. śrīgaṇeśāya namaḥ | śrīlakṣmīnṛsiṃhāya namaḥ % before the st.; after the st. it ins. 1*, which is % followed by: 01*0005_01 यः श्वेतत्वमुपागतः कृतयुगे त्रेतायुगे रक्ततां 01*0005_02 युग्मे यः कपिलः कलौ च भगवान्कृष्णत्वमायाग * 01*0005_03 * * * * * * * दन्ति मुनयो यो योगिभिर्गीयते 01*0005_04 स ब्रह्मा यदि वा हरो यदि शिवो यः कोऽपि तस्मै नमः % T1 (damaged) ins. before the st.: śrīgurubhyo % namaḥ, which is followed by: 01*0006_01 वागीशाद्याः सुमनसः सर्वार्थानामु * * * 01*0006_02 * * त्वा कृतकृत्याः स्युस्तं नमामि गजाननम् % Then follow 13* and 12* (both fragmentary); then % 191* (cf. v.l. 1.2.242); then 1.2.242 and finally: 01*0007_01 व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् 01*0007_02 पराशरात्मजं वन्दे शुकतातं तपोनिधिम् 01*0008_01 अचतुर्वदनो ब्रह्मा द्विबाहुर * * * * 01*0008_02 अभाललोचनः शम्भुर्भगवान्बादरायणः % G7 ins. before the st.: hariḥ oṃ śrīvedavyāsāya % namaḥ | śrīmate rāmānujāya namaḥ; then follows: 01*0009_01 शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् 01*0009_02 प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये % G2 begins with 9*; then follows: 01*0010_01 ज्ञानानन्दमयं देवं निर्मलं स्फटिकाकृतिम् 01*0010_02 आधारं सर्वविद्यानां हयग्रीवमुपास्महे % Then 7*; then: 01*0011_01 व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे 01*0011_02 नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः % Then follow 1.1.22-23; then: 01*0012_01 नमो धर्माय महते नमः कृष्णाय वेधसे 01*0012_02 ब्राह्मणेभ्यो नमस्कृत्वा धर्मान्वक्ष्यामि शाश्वतान् % Then 1.2.242, and 1.1.191cdef; then lines 3-4 of % 21* (cf. v.l. 1.1.23); then 4* and finally: 01*0013_01 अभ्रश्यामः पिङ्गजटाबद्धकलापः 01*0013_02 प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः 01*0013_03 साक्षाल्लोकान्पावयमानः कविमुख्यः 01*0013_04 पाराशर्यः पर्वसु रूपं विवृणोतु % G5 begins with: 01*0014_01 अशुभानि निराचष्टे तनोति शुभसंततिम् 01*0014_02 स्मृतमात्रेण यः पुंसां ब्रह्म तन्मङ्गलं विदुः % G6 begins with hariḥ oṃ śubham astu; then follows % 9*; then: 01*0015_01 धर्मो विवर्धति युधिष्ठिरकीर्तनेन 01*0015_02 पापं प्रणश्यति वृकोदरकीर्तनेन 01*0015_03 शत्रुर्विनश्यति धनंजयकीर्तनेन 01*0015_04 माद्रीसुतौ कथयतां न भवन्ति रोगाः % Then 1.1.191cdef; then: 01*0016_01 सरस्वतीपदं वन्दे श्रियः पतिमुमापतिम् 01*0016_02 त्विषां पतिं गणपतिं बृहस्पतिमुखानृषीन् % M3 begins with: 01*0017_01 नारायणं सुरगुरुं जगदेकनाथं 01*0017_02 भक्तप्रियं सकललोकनमस्कृतं च 01*0017_03 त्रैगुण्यवर्जितमजं विभुमाद्यमीशं 01*0017_04 वन्दे भवघ्नमसुरासुरसिद्धवन्द्यम् % 1.1.3 % D9-12 (see below) T1 G2.4.5 ins. after 3ab: % D4 mar., after 2 (q.v.): 01*0018_01 उवाच तानृषीन्सर्वान्धन्यो वोऽस्म्यद्य दर्शनात् 01*0018_02 वेद वैयासिकीः सर्वाः कथा धर्मार्थसंहिताः 01*0018_03 वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः 01*0018_04 तस्य तद्वचनं श्रुत्वा नैमिषारण्यवासिनः % 1.1.7 % K4 (line 1 in marg.).5.6 V1 B D (except D14; % D13 missing) ins. after 7: 01*0019_01 एवं पृष्टोऽब्रवीत्सम्यग्यथावल्लोमहर्षणिः 01*0019_02 वाक्यं वचनसंपन्नस्तेषां तु चरिताश्रयम् 01*0019_03 तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम् % 1.1.14 % D2.6.8.9 (incomplete).10-12 ins. % after 14: K6 (om. last two lines), after 8ab: 01*0020_01 श्रुतं मे भारताख्यानं धर्मकामार्थमोक्षदम् 01*0020_02 जनमेजयेन पृष्टः सन्वैशंपायन उक्तवान् 01*0020_03 ऋषीणामग्रतस्तत्र धर्मिष्ठानां महात्मनाम् 01*0020_04 व्यासदेवाज्ञया तत्र यद्वैशंपायनस्तदा 01*0020_05 श्रुतं वै भारताख्यानं वेदार्थैश्चोपबृंहितम् 01*0020_06 तत्र मे विदितं सर्वं भारताख्यानमादितः % 1.1.23 % D4 (marg.) 9 (incomplete).10-12 T G % (except G1.6.7) ins. after 23: 01*0021_01 नमो भगवते तस्मै व्यासायामिततेजसे 01*0021_02 यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् 01*0021_03 सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् 01*0021_04 न तथा फलदं सूते नारायणकथा यथा 01*0021_05 नास्ति नारायणसमं न भूतं न भविष्यति 01*0021_06 एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् % 1.1.26 % K5.6 D3.6-12 S (except % M1) ins. after 26 (G1.2 after repetition of 23) % stanza 52, which is followed by: 01*0022_01 पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये 01*0022_02 विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः 01*0022_03 शुचिः सनियमो व्यासः शान्तात्मा तपसि स्थितः 01*0022_04 भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम् 01*0022_05 प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः % 1.1.35 % Da Dn3 % T1 ins. after 35ab: 01*0023_01 क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः % 1.1.47 % Dr D2.4.6-12.14 % S ins. after 47: 01*0024_01 नीतिर्भरतवंशस्य विस्तरश्चैव सर्वशः % 1.1.48 % K4.6 Dr % (except Dr2) D10 T G1.4-6 ins. after 48: 01*0025_01 संक्षेपेणेतिहासस्य ततो वक्ष्यामि विस्तरम् % 1.1.56 % Da ins. after 56ab: 01*0026_01 एवं वै संग्रहाध्यायः पूर्वमेव महर्षिणा 01*0026_02 क्रमणप्रस्तरैर्युक्तः कथंचिदप्यतीव हि 01*0026_03 एतदर्थं च विहितः संग्रहोऽयं यथाश्रुतः 01*0026_04 तच्छ्रुत्वा सर्वमाख्यातं लोके ज्ञास्यन्ति मानवाः % 1.1.60 % K6 Dr (om. % line 2) D4 (marg).6.8.14 (om. line 2) S ins. after % 60: D3.7.9-12, after the ins. passage (App. I, No. 1): 01*0027_01 इदं शतसहस्राख्यं श्लोकानां पुण्यकर्मणाम् 01*0027_02 उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् % 1.1.63 % G7 ins. after 63: T1, % after 31* (cf. v.l. 64): 01*0028_01 संहितास्तैः पृथक्त्वेन भारतस्य प्रकीर्तिताः % N (except D14; D13 missing) ins. after 63: T1 G7, % after 62ab: 01*0029_01 षष्टिं शतसहस्राणि चकारान्यां स संहिताम् 01*0029_02 त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम् 01*0029_03 पित्र्ये पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्दश 01*0029_04 एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम् % 1.1.64 % K1.4.5 (om. lines 1 and % 2).6 (transp. lines 1 and 2) V1 (om. lines 1 and 2) % B D (except D14; D13 missing) G7 ins. after 64: % T1, after the first occurrence of 64: 01*0030_01 अस्मिंस्तु मानुषे लोके वैशंपायन उक्तवान् 01*0030_02 शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः 01*0030_03 एकं शतसहस्रं तु मयोक्तं वै निबोधत % S (except G7) ins. after 64 (T1, after % the repetition of 64): 01*0031_01 वैशंपायनविप्रर्षिः श्रावयामास पार्थिवम् 01*0031_02 पारिक्षितं महाबाहुं नाम्ना तु जनमेजयम् % 1.1.69 % D10.11 T % G4-6 ins. after 69: 01*0032_01 ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा 01*0032_02 धर्मानिलेन्द्रांस्ताभिः साजुहाव सुतवाञ्छया 01*0032_03 तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च 01*0032_04 जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः % 1.1.70 % D4 % (marg.).9-12 T1 G4.5 ins. after 70: T2, after 32* % (cf. v.l. 69): 01*0033_01 तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु 01*0033_02 माद्र्या तु सह संगम्य ऋषिशापप्रभावतः 01*0033_03 मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ % 1.1.87 % After 87, K1.4.5 (om. line 2).6 V1 B1 (line 1 % in marg.).2 (in reverse order).3.4 (om. line 2) D % (except D14; Da in reverse order; D13 missing) ins.: 01*0034_01 विचित्राणि च वासांसि प्रावारावरणानि च 01*0034_02 कम्बलाजिनरत्नानि राङ्कवास्तरणानि च % 1.1.104 % Ex- % clusive of the omissions mentioned below and the % reservations as to sequence detailed in the sequel, % the foll. four stanzas (35*-38*) are ins. seriatim % after 104 by N (except K0.2.5; D13 missing) (K1 % om. 35*; K3.4 Dr1.r3.r4 D2-4.7-12.14 om. 36*, D6 % ins. it in marg.; D11 om. 37*, K4 ins. it in marg.; % D3.4 om. 38*, K4 ins. it in marg.): 01*0035_01 यदाश्रौषं जातुषाद्वेश्मनस्तान् 01*0035_02 मुक्तान्पार्थान्पञ्च कुन्त्या समेतान् 01*0035_03 युक्तं चैषां विदुरं स्वार्थसिद्ध्यै 01*0035_04 तदा नाशंसे विजयाय संजय 01*0036_01 यदाश्रौषं द्रौपदीं रङ्गमध्ये 01*0036_02 लक्ष्यं भित्त्वा निर्जितामर्जुनेन 01*0036_03 शूरान्पाञ्चालान्पाण्डवेयांश्च युक्तांस् 01*0036_04 तदा नाशंसे विजयाय संजय 01*0037_01 यदाश्रौषं मागधानां वरिष्ठं 01*0037_02 जरासंधं क्षत्रमध्ये ज्वलन्तम् 01*0037_03 दोर्भ्यां हतं भीमसेनेन गत्वा 01*0037_04 तदा नाशंसे विजयाय संजय 01*0038_01 यदाश्रौषं दिग्जये पाण्डुपुत्रैर् 01*0038_02 वशीकृतान्भूमिपालान्प्रसह्य 01*0038_03 महाक्रतुं राजसूयं कृतं च 01*0038_04 तदा नाशंसे विजयाय संजय % D5 further ins. between 37* and 38*: 01*0039_01 यदाश्रौषं सर्वविश्वस्य सारां 01*0039_02 प्रीत्या राज्ञे निर्मितां तां मयेन 01*0039_03 गदां चोग्रां भीमसेनाय दत्तां 01*0039_04 तदा नाशंसे विजयाय संजय % 1.1.106 % K0-3.6 B1.3.4 % Da Dn D1.5-11.14 T1 ins. after 106: K4, after 41* % (cf. v.l. 107): V1 B2, after 43* (cf. v.l. 110): % D2.4m, after 37*: D12, after 38* (cf. v.l. 104): 01*0040_01 यदाश्रौषं वाससां तत्र राशिं 01*0040_02 समाक्षिपत्कितवो मन्दबुद्धिः 01*0040_03 दुःशासनो गतवान्नैव चान्तं 01*0040_04 तदा नाशंसे विजयाय संजय % 1.1.107 % K4 ins. after 107: K0, after 40* % (cf. v.l. 106): K3, after 109: 01*0041_01 यदाश्रौषं द्रौपदीं तां ब्रुवाणां 01*0041_02 प्रव्रज्यायामश्रुकण्ठीं रुदन्तीम् 01*0041_03 पत्यौ युक्तां नात्र वस्तुं हि धर्मस् 01*0041_04 तदा नाशंसे विजयाय संजय % 1.1.108 % D9-11.14 S ins. after 108 (G4-6, after 109): 01*0042_01 यदाश्रौषं वनवासेषु पार्थान् 01*0042_02 समागतानृषिमुख्यैः पुराणैः 01*0042_03 उपास्यमानान्सगणैर्जातु सर्वांस् 01*0042_04 तदा नाशंसे विजयाय संजय % 1.1.110 % K1.3.4m.6 % B1.2m Da Dn D1-8.11.12.14 ins. after 110: V1, after % 35* (cf. v.l. 104): B3.4, after 38* (cf. v.l. 104): % Dr, after 106: D9.10, after 45*: T1, after 44*: 01*0043_01 यदाश्रौषं कालकेयास्ततस्ते 01*0043_02 पौलोमानो वरदत्ताश्च दृप्ताः 01*0043_03 देवैरजेया निर्जिता अर्जुनेन 01*0043_04 तदा नाशंसे विजयाय संजय % K1.3.6 V1 B (except B4) D (D13 missing) ins. % after 43*: K0.2.4.5 T1, after 110: 01*0044_01 यदाश्रौषमसुराणां वधार्थं 01*0044_02 किरीटिनं यातममित्रकर्षणम् 01*0044_03 कृतार्थं चाप्यागतं शक्रलोकात् 01*0044_04 तदा नाशंसे विजयाय संजय % D9.10 S ins. instead after % 110 (T1, after 43*; G7, after 109): D14, after 44*: 01*0045_01 यदाश्रौषं तीर्थयात्राप्रवृत्तं 01*0045_02 पाण्डोः सुतं सहितं रोमशेन 01*0045_03 तस्माच्छ्रुतं चार्जुनस्यास्त्रलाभं 01*0045_04 तदा नाशंसे विजयाय संजय % 1.1.112 % D14 ins. after 112: 01*0046_01 यदाश्रौषं द्रौपदीं सैन्धवेन 01*0046_02 नानीतां (sic) मोक्षितां चार्जुनेन 01*0046_03 जयद्रथं मोक्षितं जीवशेषं 01*0046_04 तदा नाशंसे विजयाय संजय % 1.1.113 % K1-3.4 (marg.)6 V1 B D (except D14; D13 % missing) T1 ins. after 113 (Dr, after 49*): 01*0047_01 यदाश्रौषं न विदुर्मामकास्तान् 01*0047_02 प्रच्छन्नरूपान्वसतः पाण्डवेयान् 01*0047_03 विराटराष्ट्रे सह कृष्णया तांस् 01*0047_04 तदा नाशंसे विजयाय संजय % D14 S (excpet G7; for G1 see % below) ins. after 113: D9-11, after 47*: 01*0048_01 यदाश्रौषं तानथाज्ञातवासे 01*0048_02 त्वपश्यमानान्विविधैरुपायैः 01*0048_03 दक्षान्पार्थान्मे सुतैरग्निकल्पांस् 01*0048_04 तदा नाशंसे विजयाय संजय 01*0049_01 यदाश्रौषं कीचकानां वरिष्ठं 01*0049_02 निषूदितं भ्रातृशतेन सार्धम् 01*0049_03 द्रौपद्यर्थं भीमसेनेन संख्ये 01*0049_04 तदा नाशंसे विजयाय संजय % G1 ins. after 113: 01*0050_01 यदाश्रौषं वसतः पाण्डुपुत्रान् 01*0050_02 अदृश्यमानान्विविधैरुपायैः 01*0050_03 दक्षान्पार्थान्भीमसेनेन संख्ये 01*0050_04 तदा नाशंसे विजयाय संजय % 1.1.118 % N % (K4 marg.; D13 missing) T1 ins. after 118: 01*0051_01 यदाश्रौषं लोकहिताय कृष्णं 01*0051_02 शमार्थिनमुपयातं कुरूणाम् 01*0051_03 शमं कुर्वाणमकृतार्थं च यातं 01*0051_04 तदा नाशंसे विजयाय संजय % 1.1.120 % G7 subst. for 120: T2 G1-3 % ins. after 120: 01*0052_01 यदाश्रौषं वासुदेवे प्रयाते 01*0052_02 रथाङ्गहस्ते फाल्गुनेनान्वितेऽपि 01*0052_03 ग्रहीतुकामं मम पुत्रं द्विपेन 01*0052_04 तदा नाशंसे विजयाय संजय % 1.1.125 % K2-4.6 V1 B D (D13 missing) T1 ins. % after 125: 01*0053_01 यदाश्रौषं चापगेयेन संख्ये 01*0053_02 स्वयं मृत्युं विहितं धार्मिकेण 01*0053_03 तच्चाकार्षुः पाण्डवेयाः प्रहृष्टास् 01*0053_04 तदा नाशंसे विजयाय संजय % 1.1.145 % K2.4.6 Dn Dr D1.2.6.8-11 ins. after % 145: K1, after 144: K0.3 D3.4, after 147: 01*0054_01 यदाश्रौषं भीमसेनेन पीतं 01*0054_02 रक्तं भ्रातुर्युधि दुःशासनस्य 01*0054_03 निवारितं नान्यतमेन भीमं 01*0054_04 तदा नाशंसे विजयाय संजय % K3 cont.: 01*0055_01 यदाश्रौषं भीमकर्माणमुग्रं 01*0055_02 रणे भीमं शोणितं पीतवन्तम् 01*0055_03 भित्त्वा वक्षो युवराजस्य सूत 01*0055_04 तदा नाशंसे विजयाय संजय % 1.1.156 % D10.11 T1 G1.2.4.5 ins. after 156ab: 01*0056_01 संजीवयामीति हरेः प्रतिज्ञां 01*0056_02 तदा नाशंसे विजयाय संजय % D6.8 T1 G2.4.5 ins. after 156: 01*0057_01 बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत 01*0057_02 संतप्येऽहं पुत्रपौत्रैश्च हीनः 01*0057_03 संचिन्तयन्नद्य विहीनबुद्धिः 01*0057_04 कर्तव्यतां नाभिजानामि सूत % 1.1.158 % G2.4.5 % ins. after 158: 01*0058_01 कालाभिपन्ना समितिर्महात्मनां 01*0058_02 निषूदिता हेतुरासीत्सुतो मे % 1.1.162 % N (except K0 D5; % K4 marg. sec. m.; D13 missing) T1 ins. after 162ab: 01*0059_01 निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः % 1.1.168 % K1.4 marg.6 (text % and m) D (except Da D7.14; D5.13 missing) ins. % after 168: 01*0060_01 कृतवीर्यं महाभागं तथैव जनमेजयम् % 1.1.189 % K1 (second time).4 (marg.).6 V1 % B D (D13 missing; for D5.14 see below) T1 ins. % after 189cd: D14, after 188ab: K5 ins. first after % 188ab, and repeats after 188cd: 01*0061_01 कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः % In D5 (in which 163-189cd are missing), 61* is % preceded by: 01*0062=00 संजय उवाच 01*0062_01 अतीतानागतान्वापि वर्तमानास्तथा बुधाः 01*0062_02 नानुशोचन्ति राजेन्द्र कालो हि जगदन्तकः % 1.1.190 % After 190, K4.6 D % (except Da D7.12.14; D13 missing) T G6 M2-4 ins.: 01*0063_01 इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम् 01*0063_02 आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा % After 190, G4.5 ins. the three lines given below: % G1.3 M1, lines 1 and 2 only: G2 lines 2 and 3 only: 01*0064_01 एवमुक्त्वा च राजानं संजयो विरराम ह 01*0064_02 धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत् 01*0064_03 दिष्ट्येदमागतमिति मत्वा स प्राज्ञसत्तमः % 1.1.191 % Before 191, % K4 Dr D4.10.11 T G4.5 M (except M1) ins.: 01*0065_01 लोकानां च हितार्थाय कारुण्यान्मुनिसत्तमः % After 191, T2 % repeats lines 3-6 of 21* (cf. v.l. 23); then follow % 13* and 4* and finally: 01*0066_01 भारतं भानुमानिन्दुर्यदि न स्युरमी त्रयः 01*0066_02 अज्ञानतिमिरान्धस्य कावस्था जगतो भवेत् 01*0066_03 मतिमन्थानमाविध्य येन वेदमहार्णवात् 01*0066_04 जगद्धिताय जनितो महाभारतचन्द्रमाः % 1.1.201 % K2.3 ins. after 201ab: 01*0067_01 दिव्या यज्ञाश्च निखिला विष्णुश्चोपनिषन्महत् % K6 Dn Dr D2.14 S (except M1) % ins. after 201: D4 (marg.)9-11, after 202ab: 01*0068_01 आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा % 1.1.208 % V1 B D (except D14) ins. % after 208cd: K (K0.2.3.5.6 om. line 1), after 209ab: 01*0069_01 चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा 01*0069_02 तदा प्रभृति लोकेऽस्मिन्महाभारतमुच्यते % 1.2.4 % T2 ins. after 4: 01*0070_01 योजयानामविस्तीर्णाञ्जामदग्न्यः प्रतापवान् % 1.2.6 % K (execpt K5) % D (D14 om. lines 3-8) ins. after 6ab: 01*0071_01 राम राम महाभाग प्रीताः स्म तव भार्गव 01*0071_02 अनया पितृभक्त्या च विक्रमेण च ते विभो 01*0071_03 वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते 01*0071=03 राम उवाच 01*0071_04 यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि 01*0071_05 यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया 01*0071_06 अतश्च पापान्मुच्येहमेष मे प्रार्थितो वरः 01*0071_07 ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः 01*0071_08 एवं भविष्यतीत्याहुः पितरो ब्राह्मणर्षभाः % 1.2.10 % K1.4m.6 B (except % B2) D (except D14; D2 marg.) ins. after 10 (cf. 25ab): 01*0072_01 समेत्य तं द्विजास्ताश्च तत्रैव निधनं गताः % 1.2.27 % B4 ins. after 27: 01*0073_01 दुर्योधनस्य भीमस्य दिनार्धमभवत्तयोः % 1.2.29 % K (except K5) V1 B (B1 in reverse % order) D (except D14; D7.12 om. line 1) T1 (in % reverse order) ins. after 29ab: 01*0074_01 जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता 01*0074_02 कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम् % K2.3 subst. for the second line and B T1 ins. % after the first line: D14 ins. after 29ab: 01*0075_01 आख्यानं कथितं कृत्स्नं महाभारतमुत्तमम् % 1.2.33 % K4 Dr % (except Dr2) ins. after 33: 01*0076_01 आदिपर्व पुरा प्रोक्तं पाराशर्येण धीमता % 1.2.42 % K2-4.6 V1 B D T1 ins. % after 42ab: 01*0077_01 अर्जुनस्याभिगमनं पर्व ज्ञेयमतः परम् % 1.2.44 % K4 (marg.) Dr D14 ins. after 44ab: 01*0078_01 अर्जुनस्यास्त्रसंप्राप्तिरर्जुनागमनं ततः % K3.6 V1 (m as in text) B Da Dn Dr % D1.3.4.6-13 subst. for 44cd: D2 (marg.) ins. after % 44ab: K4 (marg.), after 78*: 01*0079_01 निवातकवचैर्युद्धं पर्व चाजगरं ततः % 1.2.46 % D7.9.11 T2 % G (except G4.5) ins. after 46ab: D10, after 81*: 01*0080_01 मन्त्रस्य निश्चयं कृत्वा कार्यस्यापि विचिन्तयन् % D9.11 (om. line 1) G2 ins. after % 46: D10 after 46ab: 01*0081_01 नलाख्यानमतः पर्व मृगस्वप्नमतः परम् 01*0081_02 ततो नहुषमाख्यानं ततोऽनन्तरमुच्यते % 1.2.47 % K0.3 % D5.14 ins. after 47ab: 01*0082_01 रामाख्यानं ततः पर्व सावित्र्याख्यानमेव च % K2.4 (both om. line 2) V1 B Da Dn Dr D3.4.6-13 % G1.4.5 (the latter three in reverse order) ins. after % 47ab: K1.6 D1.2, after the first occurrence of 109ab % (cf. v.l. 43): 01*0083_01 पतिव्रताया माहात्म्यं सावित्र्याश्चैवमद्भुतम् 01*0083_02 रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम् % 1.2.48 % K1.4 (marg.) 6 V1 B D % (except D14) T1 ins. after 48ab: 01*0084_01 पाण्डवानां प्रवेशश्च समयस्य च पालनम् % 1.2.51 % K1-4.6 B D (except D14; D5 om. line 5) T1 (om. % lines 2 and 5) ins. after 51: V1 (om. lines 2 and % 3), after the line mentioned above: 01*0085_01 मातलीयमुपाख्यानं चरितं गालवस्य च 01*0085_02 सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च 01*0085_03 जामदग्न्यमुपाख्यानं पर्व षोडशराजकम् 01*0085_04 सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम् 01*0085_05 उद्योगः सैन्यनिर्याणं श्वेतोपाख्यानमेव च % 1.2.52 % K4 (marg.) 6 Dr D2 (om. line 3).4 (marg.). % 5.9-11 (the latter four om. lines 1 and 2).14 S % (except T1) ins. after 52ab: 01*0086_01 मन्त्रस्य निश्चयं कृत्वा कार्यं समभिचिन्ततम् 01*0086_02 कीर्त्यते चाप्युपाख्यानं सैनापत्येऽभिषेचनम् 01*0086_03 श्वेतस्य वासुदेवेन चित्रं बहुकथाश्रयम् % 1.2.54 % K4.6 D2.5.10.11 T2 % G2.3.7 M2-4 ins. after 54ab: Dr D4 (marg. sec. m.), % after 54: D14 G1.4-6 M1, after 55: 01*0087_01 दिव्यं चक्षुर्ददौ यत्र संजयाय महानृषिः % 1.2.64 % K0.1.4.6 V1 B Da Dn1.n2 Dr (Dr1 om. line % 1) D1-4.6-14 T1 ins. after 64: Dn3, after 65ab: % K2.3, after 71ab: 01*0088_01 शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम् 01*0088_02 प्रादुर्भावश्च दुर्वासः संवादश्चैव मायया % 1.2.67 % D4.10.11 % G1 (om. line 1).4.5 ins. after 67: 01*0089_01 वर्णधर्मस्ततो ज्ञेयमाश्रमाणां च कीर्तनम् 01*0089_02 मृतानां दर्शनं चैव व्यासेनाद्भुतकर्मणा % 1.2.68 % D2 reads tataḥ param ihocyate, and cont.: 01*0090_01 स्वर्गारोहणिकं पर्व ततो ज्ञेयमतः परम् % 1.2.69 % K1. % 2.4 (marg.).6 V1 B2.3 Da Dn Dr D1.2 (marg.).3.4. % 6-13 ins. after 69ab: K3 D14, after 88* (cf. v.l. 64): 01*0091_01 विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा % K2.3.4 (marg.) D14 cont.: 01*0092_01 सौभस्य च वधः पर्व बाणस्य नरकस्य च 01*0092_02 जनमेजयस्य यज्ञे तु नकुलाख्यानमेव च % 1.2.71 % K % (K0.2-4 om. line 4; K5 missing) V1 (om. line 4) B % D (except D9-11; D2.5 om. line 4, and D14 om. lines % 2-5) T1 (om. line 4) ins. after 71: 01*0093_01 पौष्यं पौलोममास्तीकमादिवंशावतारणम् 01*0093_02 संभवो जतुवेश्माख्यं हिडिम्बबकयोर्वधः 01*0093_03 तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः 01*0093_04 क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् 01*0093_05 विदुरागमनं चैव राज्यलम्भस्तथैव च 01*0093_06 वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः 01*0093_07 हरणाहरणं चैव दहनं खाण्डवस्य च 01*0093_08 मयस्य दर्शनं चैव आदिपर्वणि कथ्यते % 1.2.72 % T2 (om. % line 2) G (G2.3.7 om. line 2) ins. after 72: 01*0094_01 श्लोकानां च सहस्रं च पञ्चाशच्छतमेव च 01*0094_02 अध्यायानां तथाष्टौ च पर्वण्यस्मिन्प्रकीर्तिताः % 1.2.74 % T2 G6 ins. % after 74: 01*0095_01 श्लोकाग्रं च सहस्रं च त्रिशतं चोत्तरं तथा 01*0095_02 श्लोकाश्च चतुराशीतिः पर्वण्यस्मिंस्तथैव च 01*0095_03 अध्यायानां ततः प्रोक्तं चत्वारिंशन्महर्षिणा % 1.2.77 % K2.3 % (both om. line 1).4.6 V1 B D T1 G7 ins. after 77 % (D14 om. line 1 and ins. lines 2 and 3 after line % 1 of 93*): 01*0096_01 महर्षेराश्रमपदे कण्वस्य च तपस्विनः 01*0096_02 शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान् 01*0096_03 यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम् % 1.2.83 % N (except K1; K5 missing) T1 G7 ins. % after 83ab: 01*0097_01 हितोपदेशश्च पथि धर्मराजस्य धीमतः 01*0097_02 विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया % N (except % K1; K5 missing) T1 (om. line 2) G7 ins. after 83: 01*0098_01 निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि 01*0098_02 पुरोचनस्य चात्रैव दहनं संप्रकीर्तितम् % 1.2.84 % N (except K1; K5 % missing) G7 ins. after 84ab: 01*0099_01 तत्रैव च हिडिम्बस्य वधो भीमान्महाबलात् % N (except K1; % K5 missing) G7 ins. after 84: 01*0100_01 महर्षेर्दर्शनं चैव व्यासस्यामिततेजसः 01*0100_02 तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने % 1.2.85 % N (except K1; K5 missing; % D2 om. line 4; D14 om. lines 1 and 2) ins. after 85: 01*0101_01 संभवश्चैव कृष्णाया धृष्टद्युम्नस्य चैव ह 01*0101_02 ब्राह्मणात्समुपश्रुत्य व्यासवाक्यप्रचोदिताः 01*0101_03 द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षवः 01*0101_04 पाञ्चालानभितो जग्मुर्यत्र कौतूहलान्विताः % Dn cont.: 01*0102_01 कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति % 1.2.86 % K3.4.6 V1 B D (except % D14) G7 ins. after 86ab (B2 after 86cd): 01*0103_01 सख्यं कृत्वा ततस्तेन तस्मादेव स शुश्रुवे % 1.2.87 % K3.4.6 V1 B D % (D7.8.12 om. lines 1 and 2; for D14 see below) G7 % ins. after 87ab: K2, after 87: 01*0104_01 पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनंजयः 01*0104_02 द्रौपदीं लब्धवानत्र मध्ये सर्वमहीक्षिताम् 01*0104_03 भीमसेनार्जुनौ यत्र संरब्धान्पृथिवीपतीन् 01*0104_04 शल्यकर्णौ च तरसा जितवन्तौ महामृधे 01*0104_05 दृष्ट्वा तयोश्च तद्वीर्यमप्रमेयममानुषम् 01*0104_06 शङ्कमानौ पाण्डवांस्तान्रामकृष्णौ महामती 01*0104_07 जग्मतुस्तैः समागन्तुं शालां भार्गववेश्मनि % For 104*, D14 subst.: 01*0105_01 स्वयंवरं च पाञ्चाल्या रारायन्त्रप्रभेदनम् 01*0105_02 नृपाणां सह संग्रामः पाण्डवानां महाद्भुतम् % 1.2.88 % N (except K0.1 D5.14; K5 % missing) T1 G7 ins. after 88: 01*0106_01 क्षत्तुश्च धृतराष्ट्रेण प्रेषणं पाण्डवान्प्रति % 1.2.90 % N (except K0 D14; K5 missing) G7 ins. after 90: 01*0107_01 अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम् 01*0107_02 अनुप्रविश्य विप्रार्थं फाल्गुनो गृह्य चायुधम् 01*0107_03 मोक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः 01*0107_04 समयं पालयन्वीरो वनं यत्र जगाम ह % 1.2.91 % N (except K0.1 D14; K5 missing) G7 ins. after 91: 01*0108_01 तत्रैव मोक्षयामास पञ्च सोऽप्सरसः शुभाः 01*0108_02 शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य तपस्विनः 01*0108_03 प्रभासतीर्थे पार्थस्य कृष्णेन च समागमः % 1.2.93 % D2 reads kṛṣṇo devakinaṃdanaḥ, and cont.: 01*0109_01 शक्रप्रस्थं महाबाहुः प्रीत्या परमया युतः 01*0109_02 न्यवसत्सह पार्थेन तत्रैवोदारकर्मणा % 1.2.94 % K2-4 V1 B % D (except D14) G7 ins. after 94ab: K6, after 93cd: 01*0110_01 द्रौपद्यास्तनयानां च संभवोऽत्रैव कीर्तितः 01*0110_02 विहारार्थं च गतयोः कृष्णयोर्यमुनामनु % 1.2.99 % N (except K1; K5 missing) G7 ins. after 99ab: 01*0111_01 तथा दिग्विजयोऽत्रैव पाण्डवानां प्रकीर्तितः 01*0111_02 राज्ञामागमनं चैव सार्हणानां महाक्रतौ % 1.2.102 % K3.4.6 V1 B D (except D7.12) ins. after 102ab: 01*0112_01 धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम् % N (except K0.1; K5 missing) G7 ins. after 102: 01*0113_01 जित्वा च वनवासाय प्रेषयामास तांस्ततः % 1.2.105 % K4.6 Dn Dr D1.2.5.6.8-11 S (except M1) % ins. after 105ab: 01*0114_01 वनवासं प्रयातेषु पाण्डवेषु महात्मसु % After 105, D14 ins.: 01*0115_01 यत्रादित्याद्वरप्राप्तिर्धर्मराजस्य धीमतः % K2-4.6 V1 B (B2 om. line 1) D (except D14) G7 ins. % after 105: 01*0116_01 अन्नौषधीनां च कृते पाण्डवेन महात्मना 01*0116_02 द्विजानां भरणार्थं च कृतमाराधनं रवेः 01*0116_03 हितं च ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात् 01*0116_04 त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा 01*0116_05 पुनरागमनं चैव धृतराष्ट्रस्य शासनात् 01*0116_06 कर्णप्रोत्साहनं चैव धार्तराष्ट्रस्य दुर्मतेः 01*0116_07 वनस्थान्पाण्डवान्हन्तुं मन्त्रो दुर्योधनस्य च 01*0116_08 तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम् 01*0116_09 निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च 01*0116_10 मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनम् 01*0116_11 शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च 01*0116_12 किर्मीरस्य वधश्चात्र भीमसेनेन संयुगे % S (except G7 M1) ins. after 105: K4.6 Dn Dr % D1.2.4 (marg.)5.6.8-11 G7, after line 2 of 116*: 01*0117_01 धौम्योपदेशात्तिग्मांशुप्रसादादन्नसंभवः % S (except G7 M1) cont.: 01*0118_01 मैत्रेयशापोत्सर्गश्च विदुरस्य प्रवासनम् % 1.2.106 % N (except K0.1 D14; % K5 missing) G7 ins. after 106ab: 01*0119_01 श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान् 01*0119_02 क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना 01*0119_03 परिदेवनं च पाञ्चाल्या वासुदेवस्य संनिधौ 01*0119_04 आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम् % T2 G1 ins. after 106ab: 01*0120_01 बान्धवागमनं चैव द्रौपद्याश्चाश्रुमोक्षणम् % For % 106abcd, T1 G2.3.6 M (except M1) subst.: 01*0121_01 तत्किर्मीरवधाख्यानं वृष्णीनामागमस्तथा 01*0121_02 पाञ्चालानां च सर्वेषां सौभाख्यानं तथैव च % N (except K0.1 D14; K5 missing) G7 ins. after 106cd: 01*0122_01 सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम् 01*0122_02 नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव हि 01*0122_03 प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः 01*0122_04 धर्मराजस्य चात्रैव संवादः कृष्णया सह 01*0122_05 संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः 01*0122_06 समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा 01*0122_07 प्रतिस्मृत्याथ विद्याया दानं राज्ञो महर्षिणा 01*0122_08 गमनं काम्यकं चापि व्यासे प्रतिगते ततः % 1.2.107 % K2-4.6 V1 B D (except D14) read astra- % prāptis tathaiva ca, and cont.: 01*0123_01 महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः 01*0123_02 यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी % 1.2.109 % N % (except K0.1 D14; K5 missing) G7 ins. after 109: 01*0124_01 तथाक्षहृदयप्राप्तिस्तस्मादेव महर्षितः 01*0124_02 लोमशस्यागमश्चात्र स्वर्गात्पाण्डुसुतान्प्रति % 1.2.110 % N (except % K0.1 D14; K5 missing) G7 ins. after 110: 01*0125_01 संदेशादर्जुनस्यात्र तीर्थाभिगमनक्रिया 01*0125_02 तीर्थानां च फलप्राप्तिः पुण्यत्वं चापि कीर्तितम् 01*0125_03 पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा % 1.2.115 % G1 ins. after 115: 01*0126_01 इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः % 1.2.120 % After 120, K0.1 % ins. lines 19-20 of 128* (cf. v.l. 126), interposing % between them: 01*0127_01 पूर्वं प्रक्षिप्तमशृणोत्पितरं लवणाम्भसि % 1.2.126 % K3.4.6 V1 B D (except D2.14) G7, which contain % the longer version, subst. for 111cd-126 (both incl.): 01*0128_01 (127ab) कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् 01*0128_02 तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्तिता 01*0128_03 (114) आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् 01*0128_04 (114) लोपामुद्राभिगमनमपत्यार्थमृषेरपि 01*0128_05 (116) ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः 01*0128_06 (116) जामदग्न्यस्य रामस्य चरितं भूरितेजसः 01*0128_07 (117ab) कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते 01*0128_08 प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः 01*0128_09 (117cd) सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः 01*0128_10 (118) शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ 01*0128_11 (118) ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः 01*0128_12 मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैव प्रकीर्तितम् 01*0128_13 (119) जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः 01*0128_14 (119) पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः 01*0128_15 (115) ततः श्येनकपोतीयमुपाख्यानमनन्तरम् 01*0128_16 (115) इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् 01*0128_17 (120ab) अष्टावक्रीयमत्रैव विवादो यत्र बन्दिना 01*0128_18 अष्टावक्रस्य विप्रर्षेर्जनकस्याध्वरेऽभवत् 01*0128_19 नैयायिकानां मुख्येन वरुणस्यात्मजेन हि 01*0128_20 पराजितो यत्र बन्दी वादे तेन महात्मना 01*0128_21 (120cd) विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः 01*0128_22 यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः 01*0128_23 गन्धमादनयात्रा च वासो नारायणाश्रमे 01*0128_24 (112ab) नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने 01*0128_25 व्रजन्पथि महाबाहुर्दृष्टवान्पवनात्मजम् 01*0128_26 कदलीखण्डमध्यस्थं हनूमन्तं महाबलम् 01*0128_27 (112cd) यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् 01*0128_28 (113) यत्रास्य युद्धमभवत्सुमहद्राक्षसैः सह 01*0128_29 (113) यक्षैश्चैव महावीर्यैर्मणिमत्प्रमुखैस्तथा 01*0128_30 (111cd) जटासुरस्य च वधो राक्षसस्य वृकोदरात् 01*0128_31 वृषपर्वणश्च राजर्षेस्ततोऽभिगमनं स्मृतम् 01*0128_32 आर्ष्टिषेणाश्रमे चैषां गमनं वास एव च 01*0128_33 प्रोत्साहनं च पाञ्चाल्या भीमस्यात्र महात्मनः 01*0128_34 कैलासारोहणं प्रोक्तं यत्र यक्षैर्बलोत्कटैः 01*0128_35 युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह 01*0128_36 समागमश्च पाण्डूनां यत्र वैश्रवणेन च 01*0128_37 समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह 01*0128_38 (121) अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना 01*0128_39 (121) निवातकवचैर्युद्धं हिरण्यपुरवासिभिः 01*0128_40 निवातकवचैर्घोरैर्दानवैः सुरशत्रुभिः 01*0128_41 पौलोमैः कालकेयैश्च यत्र युद्धं किरीटिनः 01*0128_42 वधश्चैषां समाख्यातो राज्ञस्तेनैव धीमता 01*0128_43 अस्त्रसंदर्शनारम्भो धर्मराजस्य संनिधौ 01*0128_44 पार्थस्य प्रतिषेधश्च नारदेन महर्षिणा 01*0128_45 अवरोहणं पुनश्चैव पाण्डूनां गन्धमादनात् 01*0128_46 भीमस्य ग्रहणं चात्र पर्वताभोगवर्ष्मणा 01*0128_47 भुजगेन्द्रेण बलिना तस्मिन्सुगहने वने 01*0128_48 अमोक्षयद्यत्र चैनं प्रश्नानुक्त्वा युधिष्ठिरः 01*0128_49 काम्यकागमनं चैव पुनस्तेषां महात्मनाम् 01*0128_50 तत्रस्थांश्च पुनर्द्रष्टुं पाण्डवान्पुरुषर्षभान् 01*0128_51 वासुदेवस्यागमनमत्रैव परिकीर्तितम् 01*0128_52 (124cd) मार्कण्डेयसमस्यायामुपाख्यानानि सर्वशः 01*0128_53 पृथोर्वैन्यस्य चाख्यानं यत्रोक्तं परमर्षिणा 01*0128_54 संवादश्च सरस्वत्यास्तार्क्ष्यर्षेः सुमहात्मनः 01*0128_55 मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम् 01*0128_56 मार्कण्डेयसमस्या च पुराणं परिकीर्त्यते 01*0128_57 ऐन्द्रद्युम्नमुपाख्यानं धौन्धुमारं तथैव च 01*0128_58 पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम् 01*0128_59 (125ab) द्रौपद्याः कीर्तितश्चात्र संवादः सत्यभामया 01*0128_60 (123ab) पुनर्द्वैतवनं चैव पाण्डवाः समुपागताः 01*0128_61 (122cd) घोषयात्रा च गन्धर्वैर्यत्र बद्धः सुयोधनः 01*0128_62 ह्रियमाणस्तु मन्दात्मा मोक्षितोऽसौ किरीटिना 01*0128_63 धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनम् 01*0128_64 काम्यके काननश्रेष्ठे पुनर्गमनमुच्यते 01*0128_65 व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम् 01*0128_66 दुर्वाससोऽप्युपाख्यानमत्रैव परिकीर्तितम् 01*0128_67 (123cd) जयद्रथेनापहरो द्रौपद्याश्चाश्रमान्तरात् 01*0128_68 (124ab) यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे 01*0128_69 चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः 01*0128_70 (126cd) रामायणमुपाख्यानमत्रैव बहुविस्तरम् 01*0128_71 यत्र रामेण विक्रम्य निहतो रावणो युधि 01*0128_72 (126ab) सावित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्त्यते % V1 B1.4 ins. after 51: 01*0129_01 मार्कण्डेयस्य च तथा देवर्षेर्नारदस्य च % 1.2.127 % K3.4.6 V1 B D (except % D13.14) G7 ins. after 127ab: 01*0130_01 यत्रास्य शक्तिं तुष्टोऽदादेकवीरवधाय च % 1.2.131 % K3.4.6 V1 B D % (except D14) G7 ins. after 131ab: 01*0131_01 पाञ्चालीं प्रार्थयानस्य कामोपहतचेतसः % K3.4.6 V1 B D G7 ins. after 131: 01*0132_01 पाण्डवान्वेषणार्थं च राज्ञो दुर्योधनस्य च 01*0132_02 चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतो दिशम् 01*0132_03 न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम् 01*0132_04 गोग्रहश्च विराटस्य त्रिगर्तैः प्रथमं कृतः 01*0132_05 यत्रास्य युद्धं सुमहत्तैरासील्लोमहर्षणम् 01*0132_06 ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः % 1.2.132 % K3.4.6 V1 B D (D2 om. 132cd) G7 transp. % the lines and ins. after 132cd: 01*0133_01 अनन्तरं च कुरुभिस्तस्य गोग्रहणं कृतम् % K3.4.6 V1 B D G7 % ins. after 132ab: 01*0134_01 प्रत्याहृतं गोधनं च विक्रमेण किरीटिना % 1.2.139 % K4.6 Dn Dr D1-6.8-11 ins. after 139: 01*0135_01 मद्रराजं च राजानमायान्तं पाण्डवान्प्रति 01*0135_02 उपहारैर्वञ्चयित्वा वर्त्मन्येव सुयोधनः 01*0135_03 वरदं तं वरं वव्रे साहाय्यं क्रियतां मम 01*0135_04 शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान् 01*0135_05 सान्त्वपूर्वं चाकथयद्यत्रेन्द्रविजयं च यः 01*0135_06 पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति 01*0135_07 वैचित्रवीर्यस्य वचः समादाय पुरोधसः % K4 B (except B4) D (except D14) G7 cont.: 01*0136_01 तथेन्द्रविजयं चापि यानं चैव पुरोधसः % 1.2.146 % K3.4.6 V1 (line 1 for the second % time; cf. v.l. 51) B D (D14 om. lines 2-4) G7 ins. % after 146: 01*0137_01 दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम् 01*0137_02 वरान्वेषणमत्रैव मातलेश्च महात्मनः 01*0137_03 महर्षेश्चापि कथितं चरितं गालवस्य च 01*0137_04 विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम् % 1.2.148 % D4 (marg).9-11 S ins. after 148 (G7, % after 139*): Dr D14, after 150: 01*0138_01 श्वेताभिषेकः कृष्णोक्तो विचित्रो बहुविस्तरः % K3.4.6 V1 B D (except D14) G7 ins. after 148 % (D4.9-11, after 138*): 01*0139_01 आगम्य हास्तिनपुरादुपप्लव्यमरिंदमः 01*0139_02 पाण्डवानां यथावृत्तं सर्वमाख्यातवान्हरिः 01*0139_03 ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम् 01*0139_04 सांग्रामिकं ततः सर्वं सज्जं चक्रुः परंतपाः % 1.2.150 % K6 Dr ins. after 150cd: 01*0140_01 परिवादश्च पाण्डूनां श्वोदर्शनविलम्बनम् % K6 % V1 B4 ins. after 150: 01*0141_01 अम्बोपाख्यानमत्रैव रामभीष्मसमागमे % 1.2.156 % K3.4.6 V1 B D (except D14) % G7 ins. after 156: 01*0142_01 समीक्ष्याधोक्षजः क्षिप्रं युधिष्ठिरहिते रतः 01*0142_02 रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः 01*0142_03 प्रतोदपाणिराधावद्भीष्मं हन्तुं व्यपेतभीः 01*0142_04 वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः 01*0142_05 गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः % 1.2.157 % K3.4.6 V1 B D (except D14) % G7 ins. after 157: 01*0143_01 शरतल्पगतश्चैव भीष्मो यत्र बभूव ह % 1.2.160 % K3.4.6 % V1 B D (except D14) G7 ins. after 160ab: 01*0144_01 सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान् 01*0144_02 दुर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित् 01*0144_03 ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः % 1.2.163 % K3.4.6 V1 B D % (except D2.14) G7 ins. after 163cd: 01*0145_01 यत्र भीमो महाबाहुः सात्यकिश्च महारथः 01*0145_02 अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया 01*0145_03 प्रविष्टौ भारतीं सेनामप्रधृष्यां सुरैरपि % K3.4 (marg.)6 % Dr D4-6.8.9 T1 G2.4.5 ins. after 163: 01*0146_01 संशप्तकानां वीराणां कोट्यो नव महात्मनाम् 01*0146_02 किरीटिनाभिनिष्क्रम्य गमिता यमसादनम् % For 146*, Dn1 (marg.) subst.: 01*0147_01 संशप्तकवधोत्साही जिष्णुः पुत्रवधार्दितः 01*0147_02 प्रतिज्ञां महतीं कृत्वा तीर्णः श्रीपतिमायया % 1.2.164 % K6 ins. after 164cd: 01*0148_01 धृतराष्ट्रस्य पुत्राश्च तथा पाषाणयोधिनः 01*0148_02 नारायणाश्च गोपालाः समरे चित्रयोधिनः % 1.2.165 % K4.6 Dn Dr D1.3.4.9-11 (latter three om. line 2) % T1 G4.5 ins. after 165: 01*0149_01 आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम् 01*0149_02 व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः % For 149*, D2 subst.: 01*0150_01 शतरुद्रीयमत्रैव शंकरस्य महास्तवः % 1.2.170 % K3.4.6 V1 B (latter two om. lines 1 and 2) D % (except D13.14; Da D5.7.12 om. lines 1 and 2) ins. % after 170: 01*0151_01 वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना 01*0151_02 दण्डसेनस्य च वधो दण्डस्य च वधस्तथा 01*0151_03 द्वैरथे यत्र कर्णेन धर्मराजो युधिष्ठिरः 01*0151_04 संशयं गमितो युद्धे मिषतां सर्वधन्विनाम् % 1.2.171 % K3.4.6 D (except % D14; Da D6-8.12.13 om. line 1) ins. after 171ab: 01*0152_01 यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य वै 01*0152_02 प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च 01*0152_03 भित्त्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे % K3 Dr D4 (marg.) ins. after line 1 of 152*: 01*0153_01 दुःशासनस्य च वधो वृषसेनस्य चोभयोः 01*0153_02 कर्णपुत्रश्च पार्थेन हतः कर्णस्य पश्यतः % K3.4 (marg.) Dr D4 (marg.; om. lines 3-7) ins. % after line 3 of 152*: 01*0154_01 यथावद्बलसैन्यं च वर्णयामास वायुजः 01*0154_02 पूरयित्वाञ्जलिं पूर्णां न दध्नो हीदृशो रसः 01*0154_03 अन्येषां च रसानां तु प्रतिज्ञादृढनिश्चयः 01*0154_04 कर्णार्जुनद्वैरथे तु वर्तमाने भयानके 01*0154_05 शापेनैव च कर्णस्य ततश्चक्रं महीगतम् 01*0154_06 नागमात्रं वलीकं च कर्णोऽमुञ्चत फाल्गुने 01*0154_07 तद्भयात्केशवो भूमिं प्रावेशयत तं रथम् % 1.2.172 % K V1 B1.2m.4 D (except Da D13.14) ins. after 172: 01*0155_01 चतुःषष्टिस्तथा श्लोका पर्वैतत्परिकीर्तितम् % 1.2.173 % K6 % V1 B Da D5.13 ins. after 173: 01*0156_01 यत्र कौमारमाख्यानमभिषेकस्य कर्म च % 1.2.175 % N (except K0-2 % D14; K5 missing) ins. after 175ab (D2.5, after 175cd): 01*0157_01 शकुनेश्च वधोऽत्रैव सहदेवेन संयुगे 01*0157_02 सैन्ये च हतभूयिष्ठे किंचिच्छिष्टे सुयोधनः 01*0157_03 ह्रदं प्रविश्य यत्रासौ संस्तभ्यापो व्यवस्थितः 01*0157_04 प्रवृत्तिस्तत्र चाख्याता यत्र भीमस्य लुब्धकैः 01*0157_05 क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः 01*0157_06 ह्रदात्समुत्थितो यत्र धार्तराष्ट्रोऽत्यमर्षणः 01*0157_07 भीमेन गदया युद्धं यत्रासौ कृतवान्सह 01*0157_08 समवाये च युद्धस्य रामस्यागमनं स्मृतम् % K3.4.6 B1-3 D (except D14) ins. after % 175cd: V1 B4, after 175ef: 01*0158_01 दुर्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे 01*0158_02 ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया % 1.2.179 % K3.4.6 V1 B D (except D14) ins. % after 179: 01*0159_01 समेत्य ददृशुर्भूमौ पतितं रणमूर्धनि % 1.2.180 % K3.4.6 V1 B D (except D14) % ins. after 180: 01*0160_01 यत्रैवमुक्त्वा राजानमपक्रम्य त्रयो रथाः 01*0160_02 सूर्यास्तमनवेलायामासेदुस्ते महद्वनम् 01*0160_03 न्यग्रोधस्यात्र महतो यत्राधस्ताद्व्यवस्थिताः 01*0160_04 ततः काकान्बहून्रात्रौ दृष्ट्वोलूकेन हिंसितान् 01*0160_05 द्रौणिः क्रोधसमाविष्टः पितुर्वधमनुस्मरन् 01*0160_06 पाञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे 01*0160_07 गत्वा च शिबिरद्वारि दुर्दर्शं तत्र राक्षसम् 01*0160_08 घोररूपमपश्यत्स दिवमावृत्य धिष्ठितम् 01*0160_09 तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च 01*0160_10 द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः % 1.2.181 % K4.6 % V1 B D (except D14) G6 ins. after 181: 01*0161_01 कृतवर्मणा च सहितः कृपेण च निजघ्निवान् % 1.2.182 % K3.4.6 V1 B D (except D14) ins. % after 182: 01*0162_01 पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः 01*0162_02 धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः % 1.2.184 % K3.4.6 V1 B D (except % D14) ins. after 184ab: 01*0163_01 प्रियं तस्याश्चिकीर्षन्वै गदामादाय वीर्यवान् % 1.2.186 % K3.4.6 V1 % B D (except D14) ins. after 186: 01*0164_01 द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तथा % 1.2.187 % K3.4.6 V1 B D % (except D14) ins. after 187ab: 01*0165_01 मणिं तथा समादाय द्रोणपुत्रान्महारथात् 01*0165_02 पाण्डवाः प्रददुर्हृष्टा द्रौपद्यै जितकाशिनः 01*0165_03 एतद्वै दशमं पर्व सौप्तिकं समुदाहृतम् % 1.2.191 % K3.4.6 V1 B D (except D14) ins. % after 191ab: 01*0166_01 पुत्रशोकाभिसंतप्तः प्रज्ञाचक्षुर्नराधिप 01*0166_02 कृष्णोपनीतां यत्रासावायसीं प्रतिमां दृढाम् 01*0166_03 भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो बभञ्ज ह 01*0166_04 तथा शोकाग्नितप्तस्य धृतराष्ट्रस्य धीमतः 01*0166_05 संसारगमनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः 01*0166_06 विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम् 01*0166_07 धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा 01*0166_08 सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम् % 1.2.192 % K3.4.6 % V1 B D (except D14) ins. after 192: 01*0167_01 पुत्रपौत्रवधार्तायास्तथात्रैव प्रकीर्तिता 01*0167_02 गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया % 1.2.203 % K3.4.6 V1 B D (except D2.14) ins. after 203: 01*0168_01 महाभाग्यं गवां चैव ब्राह्मणानां तथैव च 01*0168_02 रहस्यं चैव धर्माणां देशकालोपसंहितम् % 1.2.209 % K3.4 (marg.) ins. after 209cd: Dr % D4, after 170*: 01*0169_01 अनुगीता तथा प्रोक्ता सम्यग्भगवता पुनः 01*0169_02 कथितः शाश्वतो धर्मः कृष्णेनार्जुनसंनिधौ 01*0169_03 तथा ब्राह्मणगीता च संवादो गुरुशिष्ययोः % K6 D (except Da Dn D6.12-14) S (except G6; G1 % missing) ins. after 209cd: 01*0170_01 सुदर्शनं तथाख्यानं वैष्णवं धर्ममेव च % 1.2.229 % K1.3.4.6 Da Dn Dr D1.2.4 (marg.).6.8-11.13 % ins. after 229: 01*0171_01 श्लोकानां विंशतिश्चैव संख्याता तत्त्वदर्शिना % 1.2.230 % K3.4.6 % V1 B D (except D2.14) ins. after 230: 01*0172_01 यत्र तेऽग्निं ददृशिरे लौहित्यं प्राप्य सागरम् 01*0172_02 यत्राग्निना चोदितस्य पार्थस्तस्मै महात्मने 01*0172_03 ददौ संपूज्य तद्दिव्यं गाण्डीवं धनुरुत्तमम् 01*0172_04 यत्र भ्रातृन्निपतितान्द्रौपदीं च युधिष्ठिरः 01*0172_05 दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन् 01*0172_06 एतत्सप्तदशं पर्व महाप्रस्थानिकं स्मृतम् % 1.2.232 % K3.4.6 V1 B D (except D14) ins. after 232ab: 01*0173_01 प्राप्तं देवरथं स्वर्गान्नेष्टवान्यत्र धर्मराट् 01*0173_02 आरोढुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना 01*0173_03 तामस्याविचलां ज्ञात्वा स्थितिं धर्मे महात्मनः 01*0173_04 श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्वितः 01*0173_05 स्वर्गं प्राप्तः स च तथा यातना विपुला भृशम् 01*0173_06 देवदूतेन नरकं यत्र व्याजेन दर्शितम् 01*0173_07 शुश्राव यत्र धर्मात्मा भ्रातॄणां करुणा गिरः 01*0173_08 निदेशे वर्तमानानां देशे तत्रैव वर्तताम् 01*0173_09 अनुदर्शितश्च धर्मेण देवराज्ञा च पाण्डवः 01*0173_10 आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम् 01*0173_11 स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट् 01*0173_12 मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह 01*0173_13 एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता % K3.4 % (marg.) Dr D4 ins. after line 12 above: 01*0174_01 कर्णस्य नरकप्राप्तिः प्रमोक्षश्चात्र कीर्त्यते 01*0174_02 समागमश्च वीराणां स्वर्गलोके महात्मनाम् 01*0174_03 कीर्त्यते यत्र विधिवत्स्वर्गसंवाद एव च 01*0174_04 स्वानि स्थानानि च प्राप्ता यत्र ते पुरुषर्षभाः % On the other hand, G2.4 ins. after 232ab: 01*0175_01 यत्र दुर्योधनादीनां श्रियं दृष्ट्वा युधिष्ठिरः 01*0175_02 निर्वेदं परमं गत्वा स्वर्गं नाकाङ्क्षदव्ययम् 01*0175_03 देवानां वचनाद्यत्र तनुं त्यक्त्वा महारथः 01*0175_04 स्वर्गं नित्यं महातेजाः स्वस्थानमगमद्वनम् % K4.6 Dn Dr D1.3.4.6.8.9.11 ins. after 232: 01*0176_01 नव श्लोकास्तथैवान्ये संख्याताः परमर्षिणा % 1.2.233 % K4 B2 (which om. 233cd) ins. after 233ab: B1 % Da D13, after 233: a repetition of 69ab, 91* (cf. v. % l. 69), and 69cd, that is to say: 01*0177_01 हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम् 01*0177_02 विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा 01*0177_03 भविष्यं पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् % K3 ins. after 233: Dr D4m, % after the repetition of 69ab: K4m (om. lines 13-15, % 18 and 19), after the repetition of 91* (cf. v.l. 69): 01*0178_01 ततः परं विष्णुपर्व महत्पर्वेत्युदाहृतम् 01*0178_02 जन्म यत्र तु देवस्य पद्मनाभस्य मानुषम् 01*0178_03 वसुदेवकुले जातो नन्दगोपकुले धृतः 01*0178_04 यत्र बाल्ये स्वकर्माणि रमणान्यद्भुतानि च 01*0178_05 यत्र कंसवधं कृत्वा रङ्गमध्ये चकर्ष ह 01*0178_06 अनेकैः संश्रयैश्चापि जरासंधवधेन ह 01*0178_07 विक्रमाद्रुक्मिणीं देवीमाहृत्य परवीरहा 01*0178_08 परीक्ष्य च निवासार्थं द्वारकां विनिवेशयत् 01*0178_09 कलिङ्गं दन्तवक्रं च रणे विक्रम्य जघ्निवान् 01*0178_10 राजशुल्कां च वै कृष्णः सत्यभामामथोद्वहत् 01*0178_11 तयोदितः सत्यभामया गत्वा दिवमधोक्षजः 01*0178_12 जित्वामराधिपं यत्र पारिजातमथानयत् 01*0178_13 जघ्ने यत्र महाबाहुर्धेनुकं रणमूर्धनि 01*0178_14 नरकासुरकालीयहयग्रीवं च दानवम् 01*0178_15 केशिं सकालियदमं कालनेमिनमेव च 01*0178_16 दोष्णां सहस्रं चिच्छेद बाणस्याद्भुतकर्मणः 01*0178_17 नप्तारं भार्यया सार्धं मुमोचद्यत्र संयुगे 01*0178_18 भारतीया कथा यत्र वृष्णिवंशश्च कीर्त्यते 01*0178_19 भविष्यद्धरिवंशस्य खिलानामिति कथ्यते 01*0178_20 वाराहं नारसिंहं च वामनं पौष्करं तथा % After line % 12, K3 ins.: 01*0179_01 जित्वा नृपान्रथांस्त्यक्त्वा भीमसेन भवत्प्रभुः % K4.6 V1 B D (except Dr2 D5.14; for D2 see v.l. % 234) G7 ins. after 233 or (when any interpolations % have been specified above or below, then) after % the specified interpolations, the following lines % (D6.7.12 om. line 1; D10 G7 om. line 2): 01*0180_01 दशश्लोकसहस्राणि विंशच्छ्लोकशतानि च 01*0180_02 खिलेषु हरिवंशे च संख्यातानि महर्षिणा % K4.6 Dr D1.3.4.6.8.-11 ins. before line 1 (Dr2, % after line 20 of 178*): 01*0181_01 अत्रापि परिसंख्याता कथिता तत्त्वबुद्धिना 01*0181_02 अध्यायानां सहस्रं तु कीर्तितं वै द्विजोत्तमाः % K4 % Dr1.r3.r4 subst. for line 1 of 180*: K6 ins. after % line 2 of 181*: (cf. v.l. 234): 01*0182_01 अष्टादशसहस्राणि श्लोकानां कीर्तितानि वै % G7 subst. for line 1 of 180*: 01*0183_01 अष्टादशसहस्राणि श्लोकानां च शतं तथा % K6 Dr D1.3.6.8-11 ins. after line 1 of 180*: 01*0184_01 श्लोकाश्च चतुराशीतिर्हरिवंशे प्रकीर्तिताः % T1 G2.4.5 ins. after 233: 01*0185_01 खिलेषु हरिवंशस्य व्याख्याताः परमर्षिणा 01*0185_02 यत्र दिव्याः कथाः पुण्याः कीर्तिताः पापनाशनाः 01*0185_03 देवासुरकथाश्चैव विचित्राः समुदाहृताः 01*0185_04 भविष्यदपि चाख्यानं विचित्रं पुण्यवर्धनम् 01*0185_05 यत्र कृष्णस्य कर्माणि श्रूयन्ते जन्मना सह % 1.2.235 % K6 V1 % B2.4 Dn D2.6m ins. after 235: 01*0186_01 अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत् 01*0186_02 कामशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना % 1.2.241 % N (except D14; K0 D2 om. 188*; K5 missing) % ins. after 241: 01*0187_01 अस्य काव्यस्य कवयो न समर्था विशेषणे 01*0187_02 साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः 01*0188_01 धर्मे मतिर्भवतु वः सततोत्थितानां 01*0188_02 स ह्येक एव परलोकगतस्य बन्धुः 01*0188_03 अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना 01*0188_04 नैवात्मभावमुपयान्ति न च स्थिरत्वम् % 1.2.242 % K3.4m.6 V1 B (except B1; B3 om. 190*) D % (except D2.14; Da2 Dr1.r2 om. 191*) ins. after 242: 01*0189_01 यदह्ना कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन् 01*0189_02 महाभारतमाख्याय संध्यां मुच्यति पश्चिमाम् 01*0190_01 यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा 01*0190_02 महाभारतमाख्याय पूर्वां संध्यां प्रमुच्यते 01*0191_01 यो गोशतं कनकशृङ्गमयं ददाति 01*0191_02 विप्राय वेदविदुषे च बहुश्रुताय 01*0191_03 पुण्यां च भारतकथां शृणुयाच्च नित्यं 01*0191_04 तुल्यं फलं भवति तस्य च तस्य चैव % 1.3.8 % After % (the first) iti, V1 Dn D2.4m.5.6 S (T1 om.; G1 % missing) ins.: 01*0192_01 न किंचिदुक्तवन्तस्ते । सा तानुवाच । % 1.3.37 % After 37, % N (except K0.3 Ñ1) ins.: 01*0193_01 स तथेत्युक्त्वा भैक्षं चरित्वोपाध्यायाय न्यवेदयत् । 01*0193_02 स तस्मादुपाध्यायः सर्वमेव भैक्षमगृह्णात् । % 1.3.53 % K2.3 Ñ2 V1 Dn D2-5 ins. after avocat: K4, % after 53: 01*0194_01 नायात्युपमन्युः । त ऊचुः । वनं गतो गा रक्षितुमिति । 01*0194_02 तानाह उपाध्यायः । % 1.3.66 % After 66, B5 Da G6 (om. the first half) ins.: 01*0195_01 इदं वृत्तमपि वर्षासु भूयस् 01*0195_02 तिरोधत्तामश्विनौ दासपत्नीः 01*0195_03 भित्त्वा मेघानशिवमुदाचरन्तं 01*0195_04 यद्वृष्टिकर्म प्रथितौ बलस्य % 1.3.70 % After 70, K4m Dn1 D4m.5.6 % S (except M1.3) ins.: 01*0196_01 स्तोतुं न शक्नोमि गुणैर्भवन्तौ 01*0196_02 चक्षुर्विहीनः पथि संप्रमूढः 01*0196_03 दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे 01*0196_04 युवां शरण्यौ शरणं प्रपद्ये % 1.3.90 % After 90, K3 D2-5 ins.: 01*0197_01 तस्य स्त्रीवाक्यं न कार्यमिति धर्मलोपभयादेवमवदत् । % 1.3.92 % After karavāṇīti, K4 ins.: 01*0198_01 स उवाच । सर्वं कृतमिति । उपाध्यायः प्रत्युवाच । % 1.3.98 % After (the % first) iti, G1 ins.: 01*0199_01 तेनैवमुक्त उपाध्यायः प्रत्युवाच । किमर्थमुपहरेयमिति । % 1.3.109 % After -tām, K4 ins.: 01*0200_01 तस्यास्तत्स्त्रीधनं इंद्रेण यज्ञे तुष्टेन दत्तमासीत् । % 1.3.127 % After 127, N (except K0-3 Ñ1; D2 om. the first % sentence) ins.: 01*0201_01 तमुत्तङ्कः प्रत्युवाच । न युक्तं भवतान्नमशुचि दत्त्वा 01*0201_02 प्रतिशापं दातुम् । तस्मादन्नमेव प्रत्यक्षीकुरु । % 1.3.133 % K0.3.4 ins. after % 133: D2 before gamya.: 01*0202_01 मम शापो भविष्यतीति । % 1.3.137 % After % -sṛtya, N (except K1.3 Ñ1) ins. (K0.2.4 V1 om. the % last two sentences): 01*0203_01 कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च 01*0203_02 कृत्वा महता जवेन तमन्वयात् । तस्य तक्षको दृढमासन्नः । 01*0203_03 स तं जग्राह । % 1.3.138 % After agacchat, % N (except K1 Ñ1) T1 G4.5 ins. (D5 T1 G4.5 om. the % first sentence and K2 tha last two): 01*0204_01 अथोत्तङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत् । 01*0204_02 स तद्बिलं दण्डकाष्ठेन चखान । न चाशकत् । तं 01*0204_03 क्लिश्यमानमिन्द्रोऽपश्यत् । स वज्रं प्रेषयामास । गच्छास्य 01*0204_04 ब्राह्मणस्य साहाय्यं कुरुष्वेति । अथ वज्रो दण्डकाष्ठमनुप्रविश्य 01*0204_05 तद्बिलमदारयत् । % After (the second) praviśya ca, % N (except K0.1 Ñ1) T1 G4.5 ins.: 01*0205_01 तं नागलोकमपर्यन्तमनेकविधप्रासादहर्म्यवलभीनिर्यूहशतसंकुलम् 01*0205_02 उच्चावचक्रीडाश्चर्यस्थानावकीर्णमपश्यत् । स तत्र । % 1.3.141 % K4 V1 B1-3.5 D (except D2.5) ins. % after 141ab: B4, after 141: 01*0206_01 तत्रस्थानपि संस्तौमि महतः पन्नगानहम् । % 1.3.145 % After 145, G6 ins.: 01*0207_01 नदीं मन्दाकिनीं रम्यां प्रसन्नसलिलामनु । % 1.3.146 % After 146, N (except K0-2; D5 om. % line 1) ins.: 01*0208_01 एवं स्तुत्वा स विप्रर्षिरुत्तङ्को भुजगोत्तमान् 01*0208_02 नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत् % After 146, M ins.: 01*0209_01 नागराजाय मुख्याय कुण्डले आप्नुयां यथा % 1.3.147 % G4 ins. after % kuṇḍale: G5, after tadā (see above): 01*0210_01 तदा वै चिन्तयामास उपाध्याय्या यदीरितम् 01*0210_02 काले च समतिक्रान्ते शापं दास्यति मन्युना % 1.3.173 % After ṣaṭ, % D7 S (G1 missing) ins.: 01*0211_01 द्वादशारं द्वादश मासाः । % 1.3.195 % After 195, G2.4.5 ins.: 01*0212_01 पौष्ये पर्वणि राजेन्द्र स्वस्ति वाच्य द्विजानथ 01*0212_02 समाप्ते पर्वणि तदा स्वशक्त्या तर्पयेद्द्विजान् % 1.4.2 % Before kiṃ % bhavantaḥ, D2 T G4.5 ins.: 01*0213_01 मयोदङ्कस्य चरितमशेषमुक्तम् । जनमेजयस्य सर्पसत्रस्य 01*0213_02 निमित्तान्तरमिदमपि । % 1.5.1 % After 1ab, % D2.4 (marg.).6 ins.: 01*0214_01 भारताध्ययनं सर्वं कृष्णद्वैपायनात्तदा % 1.5.6 % After 6, B5 ins.: 01*0215_01 शृणुष्वावहितो ब्रह्मन्पुराणे यच्छ्रुतं मया % N (except K0.1) ins. after 6 (B5 after 215*): 01*0216_01 भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयंभुवा 01*0216_02 वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम् % 1.5.16 % K1 (om. % line 1).4 Ñ V1 B Dn D1 (om. line 1).3.4.6 (om. % line 1) ins. after 16: Da1, after 14ab: Da2 (which % om. 14ab), after 13: 01*0217_01 जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम् 01*0217_02 सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता 01*0217_03 तां तु प्रादात्पिता पश्चाद्भृगवे शास्त्रवत्तदा 01*0217_04 तस्य तत्किल्बिषं नित्यं हृदि वर्तति भार्गव 01*0217_05 इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा % 1.5.21 % After 21, % G2.4.5 ins.: 01*0218_01 असंमतं कृतं मेऽद्य हरिष्याम्याश्रमादिमाम् % 1.5.26 % After 26ab, T1 G2.4.5 ins.: 01*0219_01 सत्यं वदामि यदि मे शापः स्याद्ब्रह्मवित्तमात् 01*0219_02 असत्यं चेदहं ब्रूवे पतिष्ये नरकान्क्रमात् % After 26, N (except K0.2 D5; K4 marg.) T1 % G2.4.5 ins.: 01*0220=00 अग्निरुवाच 01*0220_01 त्वया वृता पुलोमेयं पूर्वं दानवनन्दन 01*0220_02 किं त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया 01*0220_03 पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी 01*0220_04 ददाति न पिता तुभ्यं वरलोभान्महायशाः 01*0220_05 अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम् 01*0220_06 भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव 01*0220_07 सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे 01*0220_08 नानृतं हि सदा लोके पूज्यते दानवोत्तम % 1.7.20 % After 20, N (except K0-3 % D2.5) ins.: 01*0221_01 क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति % 1.7.25 % B3-5 Dn D1.3-5 ins. after % 25: B1, after 23ab: K4 marg., after 26ab: D6, after % 224* (cf. v.l. 1.8.2): 01*0222_01 एवं स भगवाञ्शापं लेभेऽग्निर्भृगुतः पुरा % 1.8.2 % After 2, G (except G3) ins.: 01*0223_01 शौनकस्तु महाभागः शुनकस्य सुतोऽभवत् % Ñ1 D4 (marg. sec. m.) T G3 M2.4.5 ins. after 2: % G1.2.4-6 after 223*: D6, after the first occurrence % of 2cd (cf. v.l. 1.7.25): 01*0224_01 शौनकस्तु महासत्त्वः सर्वभार्गवनन्दनः 01*0224_02 जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः % 1.8.7 % N (except K0-2 D5) ins. after % 7ab (D1, which om. 6-7ab, after 5): 01*0225_01 अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा % 1.8.9 % After 9, K0.2.4 Ñ V1 (marg.) B D % (except D2.5) ins.: 01*0226_01 जातकर्म क्रियाश्चास्या विधिपूर्वं यथाक्रमम् 01*0226_02 स्थूलकेशो महाभागश्चकार सुमहानृषिः % 1.8.12 % After 12, % B1 (marg.) D2.5 ins.: 01*0227_01 याचयामास तां कन्यां पुत्रार्थे वरवर्णिनीम् % 1.8.17 % After 17ab, N (except % K0-3) ins.: 01*0228_01 विवर्णा विगतश्रीका भ्रष्टाभरणचेतना 01*0228_02 निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा % 1.8.20 % After 20, K4 Dn D3.4.7 S (except M1) ins.: 01*0229_01 उद्दालकः कठश्चैव श्वेतकेतुस्तथैव च % 1.8.22 % K4 D6.7 S % ins. after 22: D4 (marg. sec. m.), after sautir u. % in 1.9.1: 01*0230_01 ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा % 1.9.3 % After % 3ab, G (except G3.6) ins.: 01*0231_01 प्राणानपहरन्तीव पूर्णचन्द्रनिभानना 01*0231_02 यदि पीनायतश्रोणी पद्मपत्रनिभेक्षणा 01*0231_03 मुमूर्षुरपि मे प्राणानादायाशु गमिष्यति 01*0231_04 पितृमातृसखीनां च लुप्तपिण्डस्य तस्य मे % 1.9.5 % N % (except K1) ins. after 5 (D6, after line 2 of % 233* below): 01*0232_01 एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च 01*0232_02 देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं वने % D6 (om. lines 3-8) G1.4.5 ins. after 5: G2, after 4: 01*0233_01 कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि 01*0233_02 यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया 01*0233_03 विलप्यमाने तु रुरौ सर्वे देवाः कृपान्विताः 01*0233_04 दूतं प्रस्थापयामासुः संदिश्यास्य हितं वचः 01*0233_05 स दूतस्त्वरितोऽभ्येत्य देवानां प्रियकृच्छुचिः 01*0233_06 उवाच देववचनं रुरुमाभाष्य दुःखितम् 01*0233_07 देवैः सर्वैरहं ब्रह्मन्प्रेषितोऽस्मि तवान्तिकम् 01*0233_08 त्वद्धितं त्वद्धितैरुक्तं शृणु वाक्यं द्विजोत्तम % T2 G6 ins. after 5: G1.2.4.5 cont. after 233* above: 01*0234_01 प्रलपन्तमतीवार्तं रुरुं दीनतरं तदा 01*0234_02 देवदूतः समागम्य वचनं चेदमब्रवीत् % 1.9.11 % After 11, G1 ins.: 01*0235_01 संलापगुणसंपन्ना पूर्णचन्द्रनिभानना 01*0235_02 मच्छोकं वाक्यतोयेन व्यपनीतं करिष्यति % 1.10.6 % After % 6ab, B3 D4 (marg. sec. m.) ins. rurur uvāca; while G1 ins.: 01*0236_01 केन कर्मविपाकेन भुजगत्वमुपागतः % 1.10.7 % After ḍuṇḍubha uvāca, D5 ins.: 01*0237_01 ब्राह्मणस्य तु शापेन प्राप्तोऽहं विक्रियामिमाम् 01*0237_02 सदा समुपयुक्तस्य वेदाध्यायरतस्य च % 1.11.5 % After 5ab, G4.5 ins.: 01*0238_01 मुहुरुष्णं च निःश्वस्य सुसंभ्रान्तस्तपोधनः % 1.11.9 % After 9, % K4 ins.: 01*0239_01 यं समाभाष्य दृष्ट्वा च शापादस्माद्विमोक्ष्यसे % 1.11.10 % After 10, T2 G1 ins.: 01*0240_01 एवमुक्तस्तु तेनाहमुरगत्वमवाप्तवान् % 1.11.11 % After 11ab, B5 ins.: 01*0240a_01 शापमोक्षश्च भविता न चिराद्द्विजसत्तम % K4 Ñ B D (except D5) ins. after 11: % V1, after 1.12.2: 01*0241_01 स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा 01*0241_02 स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः 01*0241_03 इदं चोवाच वचनं रुरुमप्रतिमौजसम् % After 11, G1 ins.: 01*0242=00 सूतः 01*0242_01 इति स्वरूपं गृह्याशु तमृषिं वाक्यमब्रवीत् % 1.11.15 % After 15ab, D5 ins.: 01*0243_01 क्षत्रियस्य तु यो धर्मः स ते नार्हति वै द्विज % 1.12.3 % D1.5-7 ins. after 3: Ñ B3.5 D4, % after sautir u.: D2, after sūta u. (cf. 4): 01*0244_01 इत्युक्त्वान्तर्हिते योगात्तस्मिन्नृषिवरे प्रभो 01*0244_02 संभ्रमाविष्टहृदय ऋषिर्मेने तदद्भुतम् % 1.12.4 % After 4, K3.4 Ñ V1 B D ins.: 01*0245_01 स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत् 01*0245_02 तदृषेर्वचनं तथ्यं चिन्तयानः पुनः पुनः % 1.12.5 % After 5ab, B5 ins.: 01*0246_01 न्यवेदयत तत्सर्वं यथावृत्तं पितुर्द्विजः % After 5ab, T2 G (except G3) ins.: 01*0247_01 पित्रे तु सर्वमाख्याय डुण्डुभस्य वचोऽर्थवत् 01*0247_02 अपृच्छत्पितरं भूयः सोऽस्तिकस्य वचस्तदा 01*0247_03 यत्तदाख्यानमखिलं डुण्डुभेनाथ कीर्तितम् 01*0247_04 तत्कीर्त्यमानं भगवञ्छ्रोतुमिच्छामि तत्त्वतः % 1.13.1 % After 1, Ñ V1 B (except B4) % D (except Da D2.5) ins.: 01*0248_01 निखिलेन यथातत्त्वं सौते सर्वमशेषतः % 1.13.8 % After 8, % N G (except G3.6) ins.: 01*0249_01 कथयिष्याम्यशेषेण सर्वपापप्रणाशनम् % 1.13.10 % After 10, % K3 (om. lines 1-5) Ñ V1 B Da Dn D1-4.5 (om. % line 1).6.7 ins.: 01*0250_01 स कदाचिन्महाभागस्तपोबलसमन्वितः 01*0250_02 चचार पृथिवीं सर्वां यत्र सायंगृहो मुनिः 01*0250_03 तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः 01*0250_04 चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः 01*0250_05 वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः 01*0250_06 इतस्ततः परिचरन्दीप्तपावकसप्रभः % 1.13.14 % K4 ins. after 14: % D3.4.6.7, after 17ab: 01*0251_01 येषां तु संततिर्नास्ति मर्त्यलोके सुखावहा 01*0251_02 न ते लभन्ते वसतिं स्वर्गे पुण्यव्रता अपि % 1.13.20 % After pitara ūcuḥ, % D4.6.7 ins.: 01*0252_01 पितरस्ते वयं तात संतारय कुलं स्वयम् % 1.13.29 % After uvāca, K3.4 % D2 ins.: 01*0253_01 इत्युक्तमात्रे वचने तथेत्युक्त्वा पितामहाः 01*0253_02 अन्तर्धानं गताः सर्वे विस्मयं स ययौ मुनिः % 1.13.34 % After 34ab, N (except % Ñ1 B1.4 Da) ins.: 01*0254_01 प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम् % K Ñ V1 B1 % (marg.).2.5 D (except Da) G (except G3.6) ins. % after 34: B3 marg., after 36: 01*0255_01 एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम् % 1.14.8 % After 8, % K4 (marg.) D4 (marg. sec. m.) ins.: 01*0256_01 भवतो भवतो युक्तौ प्रसादात्तनयौ मम % 1.14.9 % D5 ins. after 9: % K0.2.4, after 11: 01*0257_01 उक्ते समाहिते गर्भावेतौ धारयतस्तदा % N (except Ñ1.3) ins. after 9 (D5 after 257*): 01*0258_01 यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा % 1.14.21 % After 21, K2-4 Ñ1.2 V1 B D % (except D5) ins.: 01*0259_01 आदित्यरथमध्यास्ते सारथ्यं समकल्पयत् % G (except G3.6) ins. after 21: D6 (om. lines 4, 5), % after 259*: 01*0260_01 उद्यन्नथ सहस्रांशुर्दृष्ट्वा तमरुणं प्रभुः 01*0260_02 स्वतेजसा प्रज्वलन्तमात्मनः समतेजसम् 01*0260_03 सारथ्ये कल्पयामास प्रीयमाणस्तमोनुदः 01*0260_04 सोऽपि तं रथमारुह्य भानोरमिततेजसः 01*0260_05 सर्वलोकप्रदीपस्य ह्यरुणोऽप्यमरोऽभवत् % 1.15.4 % After 4ab, T1 G (except G3.6) ins.: 01*0261_01 कारणं चाथ मथने किं जातममृतात्परम् % 1.15.5 % After % sautir u. (see above), K4 ins.: 01*0262_01 पूर्वं सुरगणाः सर्वे तथा दैत्याश्च सर्वशः 01*0262_02 क्षुज्जराभ्यां समाक्रान्ता ब्रह्माणमुपतस्थिरे % 1.16.6 % After 6ab, Ñ2 V1 Dn D1.2.4 (marg.) S (except % M1) ins.: 01*0263_01 अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः % 1.16.7 % After 7c, K3 ins.: 01*0264_01 लीलया मधुसूदनः 01*0264_02 सिद्धर्षिसेवितं दिव्यं % 1.16.13 % After 13, D7 T G % M5 ins.: 01*0265_01 वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः % 1.16.29 % After 29, D2.4 (marg.).5 ins.: 01*0266_01 ग्लानिरस्मान्समाविष्टा न चात्रामृतमुत्थितम् % After 29, S (except G6 M1) ins.: 01*0267_01 देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः % 1.16.32 % After 32, D4 (marg.).6 S ins.: 01*0268_01 तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः 01*0268_02 प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता 01*0268_03 कृष्णरूपधरा देवी सर्वाभरणभूषिता % 1.16.35 % D6 T2 G1.6 ins. after 35: D4 (marg.) % G2.4.5, after 36ab: T1, after 36: 01*0269_01 पारिजातश्च तत्रैव सुरभिश्च महामुने 01*0269_02 जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ 01*0269_03 ततो जज्ञे महाभाग चतुर्दन्तो महागजः % 1.16.36 % After 36ab, D2.5 ins.: 01*0270_01 अतः परं महाकायश्चतुर्दंष्ट्रो महोत्कटः 01*0270_02 ऐरावणस्तु नागेन्द्र उत्थितोऽमृतसंभवः % G1.3.6 % (om. line 2) M2-4 subst. for 36ab: D4 (marg.) G2 % ins. after 269*: T2 (om. line 1) ins. after 36ab: 01*0271_01 विषं ज्येष्ठा च सोमश्च श्रीः सुरा तुरगस्तथा 01*0271_02 कौस्तुभश्चाप्सराश्चैव ऐरावतमहागजः % G4.5 ins. after 269*: G6, after line 1 of 271*: 01*0272_01 कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणाः % T2 G1-3 ins. after 271*: G4.5, after 272*: 01*0273_01 ऐरावतः स वै नागो नागानां प्रवरः शुभः % 1.16.38 % V1 Da1 Dn D1.3.4.6 (lines % 1, 2) ins. after 38: K0.3.4 (om. lines 3-7) Da2 (om. % 38-9) D6 (lines 3-7).7 (om. lines 1, 2), after 37: % D2 (om. lines 1, 2), after 35: 01*0274_01 श्वेतैर्दन्तैश्चतुर्भिस्तु महाकायस्ततः परम् 01*0274_02 ऐरावणो महानागोऽभवद्वज्रभृता धृतः 01*0274_03 अतिनिर्मथनादेव कालकूटस्ततः परः 01*0274_04 जगदावृत्य सहसा सधूमोऽग्निरिव ज्वलन् 01*0274_05 त्रैलोक्यं मोहितं यस्य गन्धमाघ्राय तद्विषम् 01*0274_06 दधार भगवान्कण्ठे मन्त्रमूर्तिर्महेश्वरः 01*0274_07 तदा प्रभृति देवस्तु नीलकण्ठ इति श्रुतिः % After line 2, K4 ins.: 01*0275_01 एतस्मिन्नन्तरे दैत्या देवान्निर्जित्य कृत्स्नशः 01*0275_02 जगृहुरमृतं दिव्यं देवा विमनसोऽभवन् % After line 5, Dn ins.: 01*0276_01 प्राग्रसल्लोकरक्षार्थं ब्रह्मणो वचनाच्छिवः % After line 7, V1 Dn D1.3.4 ins.: 01*0277_01 एतत्तदद्भुतं दृष्ट्वा निराशा दानवाः स्थिताः 01*0277_02 अमृतार्थे च लक्ष्म्यर्थे महान्तं वैरमाश्रिताः % 1.16.40 % After 40, D4 (marg.) T G (except % G2.3) ins.: 01*0278_01 सा तु नारायणी माया धारयन्ती कमण्डलुम् 01*0278_02 आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः 01*0278_03 देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः % 1.17.3 % D4 (marg.) T2 G (except G3) ins. % after 3: 01*0279_01 पाययत्यमृतं देवान्हरौ बाहुबलेन च 01*0279_02 निरोधयति चापेन दूरीकृत्य धनुर्धरान् % 1.17.4 % G (except % G3.6) ins. after 4ab: D4, marg. after 279*: 01*0280_01 ये येऽमृतं पिबन्ति स्म ते ते युध्यन्ति दानवैः % 1.17.7 % K2-4 Ñ1.2 % V1 B Da Dn D1-3.5.7 subst. for 7cd: K0 ins. after % 7ab: D4 (marg.).6 ins. after 7cd: 01*0281_01 चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम् % K0.2-4 Ñ1.2 V1 B D cont.: 01*0282_01 तत्कबन्धं पपातास्य विस्फुरद्धरणीतले 01*0282_02 सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम् % D6.7 ins. after line 1 of 282*: D4, marg. after 10ab: 01*0283_01 त्रयोदशसहस्राणि योजनानि समन्ततः % 1.17.14 % T2 G6 ins. % after 14: M (except M1), after 15ab: 01*0284_01 ततो हलहलाशब्दः संबभूव समन्ततः % 1.18.11 % K0.3.4 V1 (marg.) Da1 Dn D1 (om. line 7).2.5.6 % (om. line 10) ins. after 11cd: D3 (om. line 10).4.7 % (om. lines 1, 2, 10), after 11ab: 01*0285_01 युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम् 01*0285_02 अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये 01*0285_03 तेषां प्राणान्तिको दण्डो दैवेन विनिपात्यते 01*0285_04 एवं संभाष्य देवस्तु पूज्य कद्रूं च तां तदा 01*0285_05 आहूय कश्यपं देव इदं वचनमब्रवीत् 01*0285_06 यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ 01*0285_07 विषोल्बणा महाभोगा मात्रा शप्ताः परंतप 01*0285_08 तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन 01*0285_09 दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम् 01*0285_10 इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम् % K4 D4 (marg.).6 S (except M1) ins. after (G1 % before) 11ef: 01*0286_01 एवं शप्तेषु नागेषु कद्र्वा च द्विजसत्तम 01*0286_02 उद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकोऽब्रवीत् 01*0286_03 मातरं परमप्रीतस्तदा भुजगसत्तमः 01*0286_04 आविश्य वाजिनं मुख्यं वालो भूत्वाञ्जनप्रभः 01*0286_05 दर्शयिष्यामि तत्राहमात्मानं काममाश्वस 01*0286_06 एवमस्त्विति तं पुत्रं प्रत्युवाच यशस्विनी % 1.19.2 % After 2ab, K4 D4 (both % marg.) ins.: 01*0287_01 सागरस्य परं पारं वेलावनविभूषितम् % 1.19.3 % K V1 (marg.) % Dn D1-6 T G (except G6) ins. after 3ab: Ñ3 subst. % for 3ab: 01*0288_01 महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम् % 1.19.4 % After 4ab, Ñ1.2 V1 B D (except D3-5.7) % T2 ins.: 01*0289_01 भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा % 1.19.13 % After 13, N (except K1 % Ñ3) G2 ins.: 01*0290_01 वज्रपातनसंत्रस्तमैनाकस्याभयप्रदम् 01*0290_02 डिम्बाहवार्दितानां च असुराणां परायणम् % 1.19.15 % After 15, % K4 B (except B4) D (except D2-7) ins.: 01*0291_01 आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः % 1.20.1 % After 1, % K0.2 (both om. line 2).4 Ñ V1 B D (except D5) ins.: 01*0292_01 ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम् 01*0292_02 शशाङ्ककिरणप्रख्यं कालवालमुभे तदा % 1.20.2 % After 2ab, K (except % K1) Da1 D2 ins.: 01*0293_01 विषण्णवदना तत्र विनता सर्वतोऽभवत् 01*0293_02 दृष्ट्वा कृष्णं तु पुच्छं सा वाजिराजस्य विस्मिता 01*0293_03 अवाक्शिरा दीनमना कद्र्वा दासत्वमागता % 1.20.4 % K0.2.4 Ñ V1 B D (except D2) ins. after 4: G % (except G3.6), irrelevantly, before 1 (cf. v.l. 1): 01*0294_01 महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः 01*0294_02 कामरूपः कामगमः कामवीर्यो विहंगमः % 1.20.5 % After 5ab, K0.2.4 Ñ % V1 B D (except D2.5) ins.: 01*0295_01 विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः % After 5, N (except % K1 D5) ins.: 01*0296_01 घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः % 1.20.8 % K4 Ñ V1 B Da % Dn D1.3.4.6.7 T1 G1.2 ins. after 8: D2, after line 2 % of 298* below: 01*0297_01 जातः परमतेजस्वी विनतानन्दवर्धनः 01*0297_02 तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत् % K4 Da Dn D1.3.4.6 T1 G1.2 cont.: K3 D2 G4.5 % ins. after 8: 01*0298_01 नागक्षयकरश्चैव काश्यपेयो महाबलः 01*0298_02 देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम् 01*0298_03 न भीः कार्या कथं चात्र पश्यध्वं सहिता मम % 1.20.10 % After 10, K4 (marg.) % Dn D4 (marg.) S ins.: 01*0299_01 त्वं विभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः 01*0299_02 त्वमिन्द्रस्त्वं हयमुखस्त्वं शरस्त्वं जगत्पतिः 01*0299_03 त्वं मुखं पद्मजो विप्रस्त्वमग्निः पवनस्तथा 01*0299_04 त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः 01*0299_05 त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः 01*0299_06 त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम् 01*0299_07 त्वं गतिः सततं त्वत्तः कथं नः प्राप्नुयाद्भयम् % 1.20.14 % After mahaujasaṃ, % Dn D1 T1 ins.: 01*0300_01 ज्वलनसमानवर्चसम् । तडित्प्रभम् । % After 14, % K2 (marg.).3.4 Ñ V1 B D T1 G (except G3.6) ins.: 01*0301_01 तवौजसा सर्वमिदं प्रतापितं 01*0301_02 जगत्प्रभो तप्तसुवर्णवर्चसा 01*0301_03 भयान्विता नभसि विमानगामिनः 01*0301_04 विमानिता विपथगतिं प्रयान्ति ते 01*0301_05 ऋषेः सुतस्त्वमसि दयावतः प्रभो 01*0301_06 महात्मनः खगवर कश्यपस्य ह 01*0301_07 स मा क्रुधः कुरु जगतो दयां परां 01*0301_08 त्वमीश्वरः प्रशममुपैहि पाहि नः 01*0301_09 महाशनिस्फुरितसमस्वनेन ते 01*0301_10 दिशोऽम्बरं त्रिदिवमियं च मेदिनी 01*0301_11 चलन्ति नः खग हृदयानि चानिशं 01*0301_12 निगृह्यतां वपुरिदमग्निसंनिभम् 01*0301_13 तव द्युतिं कुपितकृतान्तसंनिभां 01*0301_14 निशाम्य नश्चलति मनो व्यवस्थितम् 01*0301_15 प्रसीद नः पतगपते प्रयाचतां 01*0301_16 शिवश्च नो भव भगवन्सुखावहः % After 1ab, Dn % D1 T1 ins.: 01*0302_01 त्वं पाहि सर्वांश्च सुरान्महात्मनः % 1.22.1 % K4 (marg.) repeats after 1,: Dn % D3.4 (marg.).6 T G ins. after 1: M1 ins. after 1ab: 01*0303_01 मेघानाज्ञापयामास वर्षध्वमुदकं शुभम् % 1.22.4 % After 4c, N (except K1; % K2 marg.) T1 ins.: 01*0304_01 विद्युत्पवनकम्पितैः 01*0304_02 तैर्मेघैः संततासारं वर्षद्भिरनिशं तदा 01*0304_03 नष्टचन्द्रार्ककिरणम् % 1.22.5 % After 5, K3.4 % Ñ (Ñ3 om. line 2) V1 B D T1 ins.: 01*0305_01 रसातलमनुप्राप्तं शीतलं विमलं जलम् 01*0305_02 तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः 01*0305_03 रामणीयकमागच्छन्मात्रा सह भुजंगमाः % 1.23.1 % After sūta u. (resp. its v.l.), Ñ V1 B D (except % D5) T1 ins.: 01*0306_01 संप्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा % After 1ab, K3 Ñ V1 B D (for Da see % below) T1 G (except G3.6) M5 (om. line 3) ins.: 01*0307_01 तं द्वीपं मकरावासं विहितं विश्वकर्मणा 01*0307_02 इन्द्रतुल्यबला घोरं ददृशुः सर्वमायतम् 01*0307_03 सुपर्णसहिताः सर्पाः काननं च मनोरमम् % 1.23.4 % K4 Ñ1.2 V1 % B1-4 D (except D5) T1 ins. after 4: B5, after 3: 01*0308_01 वायुविक्षिप्तकुसुमैस्तथान्यैरपि पादपैः % 1.23.5 % After 5cd, K0.2.4 Ñ1.2 % V1 B D (except D2.5) T1 ins.: 01*0309_01 मत्तभ्रमरसंघुष्टं मनोज्ञाकृतिदर्शनम् 01*0309_02 रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः % 1.23.8 % After 8, K4 ins.: 01*0310_01 किमर्थं च वयं सर्पान्वहामो दुर्बलाधमान् % After 8, B4 ins.: 01*0311_01 एवमुक्तस्तदा तेन विनता प्राह खेचरम् 01*0311_02 पुत्रं सर्वगुणोपेतं महावीर्यबलाचलम् % 1.24.2 % After 2ab, D4 G2.4.5 ins.: 01*0312_01 भवनानि निषादानां तत्र सन्ति द्विजोत्तम 01*0312_02 पापिनां नष्टलोकानां निर्घृणानां दुरात्मनाम् % 1.24.4 % Ñ1.2 % V1 B Da Dn D1.3.4.6.7 ins. after 4ab: K3 (om. lines % 5,6) Ñ3 D2.5, after 4: 01*0313_01 एवमादिभी रूपैस्तु सतां वै ब्राह्मणो मतः 01*0313_02 स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वदा 01*0313_03 ब्राह्मणानामभिद्रोहो न कर्तव्यः कथंचन 01*0313_04 न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ 01*0313_05 यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः 01*0313_06 तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम् % Ñ2 ins. before the first line: B3, after the last line: 01*0314_01 गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः % After the last line: D5 repeats 4cd; B3 ins. 314* % (see above) and after it repeats 4; D3 ins.: 01*0315_01 तर्हि वक्ष्यामि विस्पष्टं कारणं तन्निबोधथ % 1.24.5 % K3 Ñ1 V1 B1-4 D2, after % 5: D5 (om. line 2,) after the repetition of 4cd % (cf. v.l. 4): 01*0316_01 किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः 01*0316_02 किं स्विदग्निनिभो भाति किं स्वित्सौम्यप्रदर्शनः % 1.24.7 % Ñ1 V1 B Da D7 ins. before 7ab: Ñ2 Dn % D1.3.4.6, after (the first occurrence of) 7ab: 01*0317_01 जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम् % After 7, Ñ3 ins.: 01*0318_01 पुत्रहार्दादुवाचैनं विनता गरुडं तदा % Ñ1.2 V1 B (except B1.2) D (except Da D2.5) ins. % after 7: Ñ3, after 318*: 01*0319_01 प्रीता परमदुःखार्ता नागैर्विप्रकृता सती % 1.24.8 % After 8, G (except % G3.6) ins.: 01*0320_01 विष्णुः सर्वगतः सर्वमङ्गानि तव चैव च % 1.24.9 % After 9ab, Ñ V1 B D (except % D2.5) T1 ins.: 01*0321_01 इहासीना भविष्यामि स्वस्तिकारे सदा रता % After 9ab, G2.4.5 ins.: 01*0322_01 व्रतोपवासनियता भवामि सुरलोकतः 01*0322_02 भविष्यति न संदेहो यावदागमनं तव % 1.24.12 % After 12ab, K0 ins.: 01*0323_01 तदा निपत्याशनिचण्डविक्रमः 01*0323_02 प्रसार्य पक्षौ स निषादमागतः % 1.25.7 % After 7ab, K0 (om. line 3).3.4 (om. line 3) Ñ V1 % B D (except D5) T1 ins.: 01*0324_01 यथान्यायममेयात्मा तं चोवाच महानृषिः 01*0324_02 कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत 01*0324_03 कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु % Before line 1, K0.3.4 Da % D2 ins.: 01*0325_01 समुत्पत्याभिविश्रान्तः पितरं च समेत्य सः % After 7ab, G (except G3.6) ins.: 01*0326_01 ववन्दे पततां श्रेष्ठो ब्रह्म ब्रह्मविदां प्रभुम् 01*0326_02 पृष्टश्च पित्रा बलवान्वैनतेयः प्रतापवान् 01*0326_03 क्व गन्तासीति वेगेन मम त्वं वक्तुमर्हसि % K0.3.4 Ñ V1 B D (except D5) T1 ins. after 324*: % G2.4.5, after 326*: 01*0327=00 गरुड उवाच 01*0327_01 माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम् 01*0327_02 न हि मे कुशलं तात भोजने बहुले सदा % 1.25.9 % After 9, Ñ V1 B5 D (except % Da D2.5) T1 ins.: 01*0328_01 क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान् % 1.25.10 % After kaśyapa u. (resp. % its v.l.), K3.4 (om. lines 2-4) Ñ V1 B D (except % D5) T1 G (except G3.6) ins.: 01*0329_01 इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम् 01*0329_02 यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः 01*0329_03 तयोर्जन्म तु ते कृत्स्नं प्रवक्ष्याम्यनुपूर्वशः 01*0329_04 तन्मे तत्त्वं निबोधस्व यत्प्रमाणौ च तौ मतौ % After line 4, G (except G3.6) ins.: 01*0330_01 शृणु त्वं वत्स भद्रं ते कथां वैराग्यवर्धिनीम् 01*0330_02 पित्रोरर्थविभागे वै समुत्पन्नां पुराण्डज % 1.25.12 % M (except M1) subst. for 12cd: % D3.4 (marg.).6 T1 G4.5 ins. after 12ab: 01*0331_01 विभागे बहवो दोषा भविष्यन्ति महातपाः % 1.25.15 % D3.4 (marg.).6 T2 G4-6 % M (except M1) ins. after 15ab: G1.2, after 14: 01*0332_01 एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम् 01*0332_02 एवं निर्बध्यमानस्तु शशापैनं विभावसुः % After 15, % D3.6 T2 G6 ins.: 01*0333_01 तेषां मध्ये त्वमप्येकश्छद्मकृच्च महात्मभिः % 1.25.25 % Ñ1.2 Dn ins. % after 25: V1, after 18ab: D3.6.7, after 18cd: 01*0334_01 महाभ्रघनसंकाशं तं भुक्त्वामृतमानय 01*0334_02 महागिरिसमप्रख्यं घोररूपं च हस्तिनम् % 1.25.26 % K2.4 (both om. % lines 5-9) Ñ B Da Dn D1.2.4 T1 G (except G3.6) % ins. after sūta u. (resp. its v.l.): V1 D3.6.7, after % pramatir uvāca (cf. v.l. 18, 25): 01*0335_01 इत्युक्त्वा गरुडं सर्षिः माङ्गल्यमकरोत्तदा 01*0335_02 युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम् 01*0335_03 पूर्णकुम्भो द्विजा गावो यच्चान्यत्किंचिदुत्तमम् 01*0335_04 शुभं स्वस्त्ययनं चापि भविष्यति तवान्डज 01*0335_05 युध्यमानस्य संग्रामे देवैः सार्धं महाबल 01*0335_06 ऋचो यजूंषि सामानि पवित्राणि हवींषि च 01*0335_07 रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम् 01*0335_08 इत्युक्तो गरुडः पित्रा गतस्तं ह्रदमन्तिकात् 01*0335_09 अपश्यन्निर्मलजलं नानापक्षिसमाकुलम् % V1 (om. line 2) B2 (marg.).3.4 (marg.) D3.6.7 % ins. after 335*: 01*0336_01 एतस्मिन्नेव काले तु तावृषी वित्तलोलुपौ 01*0336_02 गजकच्छपतां प्राप्य युयुधाते परस्परम् % 1.25.30 % After 30, D3 G1.2 (om. line % 4).4.5 ins.: 01*0337_01 तेषां मध्ये महानासीत्पादपः सुमनोहरः 01*0337_02 सहस्रयोजनोत्सेधो बहुशाखासमन्वितः 01*0337_03 खगानामालयो दिव्यो नाम्ना रोहिणपादपः 01*0337_04 यस्य छायां समाश्रित्य सद्यो भवति निर्वृतः % 1.26.2 % K3 Ñ V1 B Da Dn D1-4.6.7 T1 ins. after 2: % K0.1.2 (marg.).4 D5, after 3: 01*0338_01 ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन् % K0.1.2 (marg.).4 Ñ2 Dn D1.3-7 ins. after 338*: 01*0339_01 तपोरताँल्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः % After 2, G (except G3.6) M ins.: 01*0340_01 वैखानसांश्च शाखायां लम्बमानानधोमुखान् % K3 (om. line 2) Ñ1 B Da D2 (om. line 2) T1 ins. % after 338*: K0-2.4 Ñ2 Dn D1.3-7, after 339*: % G (except G3.6), after 340*: 01*0341_01 हन्यादेतान्संपतन्ती शाखेत्यथ विचिन्त्य सः 01*0341_02 नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ % After 2, T2 G6 ins.: 01*0342_01 तपस्यतो भयाविष्टो वैनतेयो महाबलः % 1.26.3 % After 3cd, K3 Ñ V1 B D % (except D5) T1 G (except G3.6) ins.: 01*0343_01 अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः 01*0343_02 विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे 01*0343_03 गुरुं भारं समासाद्योड्डीन एष विहंगमः 01*0343_04 गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः % 1.26.26 % After 26, K3.4 Ñ1.2 V1 % B D (except D5) T1 ins.: 01*0344_01 तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ % 1.26.39 % After 39a, G % (except G3.6) ins.: 01*0345_01 गृहीत्वा वरुणायुधान् 01*0345_02 परिवार्यामृतं सर्वे यूयं मद्वचनादिह 01*0345_03 रक्षध्वं विबुधा वीरा % 1.26.41 % After % 41, Ñ V1 B D (except D2) T1 ins.: 01*0346_01 चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च % 1.26.43 % After % 43ab, Ñ3 (partly illeg.) B3 Da ins.: 01*0347_01 भूषितानि च अन्यानि ज्वलितान्यपराणि च 01*0347_02 शिततीक्ष्णाग्रधाराणि वज्रछेदीनि सर्वशः % 1.27.16 % After 16, D3 G (except G3.6) ins.: 01*0348=00 काश्यपः 01*0348_01 केन कामेन चारब्धं भवद्भिर्होमकर्म च 01*0348_02 याथातथ्येन मे ब्रूत श्रोतुं कौतूहलं हि मे 01*0348=02 वालखिल्याः 01*0348_03 अवज्ञाताः सुरेन्द्रेण मूढेनाकृतबुद्धिना 01*0348_04 ऐश्वर्यमदमत्तेन सदाचारान्निरस्यता 01*0348_05 तद्विघातार्थमारम्भो विधिवत्तस्य काश्यप % 1.28.18 % K (K2 marg.) % V1 D2.4 ins. after 18ab: Da, after 18: 01*0349_01 बलाकेन च शूरेण घसेन प्रघसेन च % After % 18cd, Ñ3 ins.: 01*0350_01 सुपर्णेन च शूरेण श्वसनेन च पक्षिराट् % 1.28.23 % After % 23, G (except G3.6) ins.: 01*0351_01 नभः स्पृशन्तं ज्वालाभिः सर्वभूतभयंकरम् % 1.28.24 % After % 24b, D5 ins.: 01*0352_01 मुखं सहस्रं स चकार पक्षी 01*0352_02 नदीयुतं वह्निविनाशहेतोः 01*0352_03 महायुतैस्तैः सबलैर्महात्मा 01*0352_04 तमग्निमिद्धं शमयां चकार % 1.29.7 % After 7, D3 G (except G3.6) ins.: 01*0353_01 तौ दृष्ट्वा सहसा खेदं जगाम विनतात्मजः 01*0353_02 कथमेतौ महावीर्यौ जेतव्यौ हरिभोजिनौ 01*0353_03 इति संचिन्त्य गरुडस्तयोस्तूर्णं निराकरः % 1.29.14 % After 14, K3.4 Ñ V1 B D T1 ins.: 01*0354_01 एवमस्त्विति तं विष्णुरुवाच विनतासुतम् % 1.29.16 % K3.4 Ñ1.2 V1 B D T1 ins. after 16: G (except % G3.6; all om. line 1), after 357* below: 01*0355_01 एवमस्त्विति तं देवमुक्त्वा नारायणं खगः 01*0355_02 वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः % After 16, S (except T1) ins.: 01*0356_01 तथेत्येवाब्रवीत्पक्षी भगवन्तं सनातनम् % G (except G3.6) cont.: 01*0357_01 एतस्मिन्नेव काले तु भगवान्हरिवाहनः % 1.29.20 % After 20ab, K0.4 ins.: 01*0358_01 तस्याग्रखण्डादभवन्मयूरो 01*0358_02 मध्ये द्विवक्त्रा भुजगेन्द्रराजी 01*0358_03 मूले च शत्रुर्नकुलः फणीनां 01*0358_04 ते वै त्रयः सर्पविषापहा[ः] स्मृताः % After 20, % K0.2.3 (all om. line 2) Ñ1.2 V1 B D T1 ins.: 01*0359_01 एवमुक्त्वा ततः पत्रमुत्ससर्ज स पक्षिराट् 01*0359_02 तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम् % After 20, T2 G M (except M1.5) ins.: 01*0360_01 इत्येवमुक्त्वा गरुडः पत्रं चैकं व्यसर्जयत् % 1.29.21 % After 21, % T2 G (except G3.6) ins.: 01*0361_01 त्रिधा कृत्वा तदा वज्रं गतं स्थानं स्वमेव हि % 1.30.1 % G (except G6) ins. before garuḍa u. : M2-4, % before 1: 01*0362_01 इत्येवमुक्तो गरुडः प्रत्युवाच शचीपतिम् % 1.30.2 % After 2ab, G (except G3.6) ins.: 01*0363_01 अनिमित्तं सुरश्रेष्ठ सद्यः प्राप्नोति गर्हणाम् % After 2c, G (except % G3.6) ins.: 01*0364_01 पृष्टेनान्येन गोपते । वक्तव्यं न तु वक्तव्यं % 1.30.5 % After 5, K0.4 ins.: 01*0365_01 अष्टौ भूमीर्नव दिवस्त्रीन्समुद्राञ्शचीपते 01*0365_02 परः सहस्रान्पर्वतान्वहेयं कामयेथ चेत् % 1.30.6 % After 6, K2 Ñ V1 B D % T1 ins.: 01*0366=00 शक्र उवाच 01*0366_01 एवमेव यथात्थ त्वं सर्वं संभाव्यते त्वयि % 1.30.13 % Ś1 K0 (om. lines 1, % 2).1.2 (om. line 3).3 (om. lines 1,2) Ñ2 V1 D % (except Da) T1 ins. after 13ab: Ñ1, after 13: 01*0367_01 देवदेवं महात्मानं योगिनामीश्वरं हरिम् 01*0367_02 स चान्वमोदत्तत्सर्वं यथोक्तं गरुडेन वै 01*0367_03 इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः % 1.30.14 % After 14ab, % G (except G3.6) ins.: 01*0368_01 विनयावनतो भूत्वा वचनं चेदमब्रवीत् 01*0368=01 गरुडः 01*0368_02 इदमानीतममृतं देवानां भवनान्मया 01*0368_03 प्रशाधि किमतो मातः करिष्यामि शुभव्रते 01*0368=03 विनता 01*0368_04 परितुष्टाहमेतेन कर्मणा तव पुत्रक 01*0368_05 अजरश्चामरश्चैव देवानां सुप्रियो भव % 1.30.15 % After 15, Ñ1.2 V1 B D (except % D2) T1 ins.: 01*0369_01 भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा % 1.30.18 % After 18, K2.4 % Ñ1.2 V1 B D (except D2) ins.: 01*0370_01 यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे % G1.4.5 ins. after 18: G2, after 368*: 01*0371_01 परस्परकृतद्वेषाः सोमप्राशनकर्मणि 01*0371_02 अहं पूर्वमहं पूर्वमित्युक्त्वा ते समाद्रवन् % 1.30.20 % After 20, K2.4 Ñ V1 % B D ins.: 01*0372_01 एवं तदमृतं तेन हृतमाहृतमेव च 01*0372_02 द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना % After 20, G (except G3.6) ins.: 01*0373_01 नागाश्च वञ्चिता भूत्वा विसृज्य विनतां तदा 01*0373_02 विषादमगमंस्तीव्रं गरुडस्य बलात्प्रभो % 1.31.11 % After % 11, Ś1 marg. ins.: 01*0374_01 विप्रस्यावज्ञया शक्रो मातुः सर्पा विपद्गताः 01*0374_02 सुपर्णस्तूभयप्रीत्या हरेरप्युपरि स्थितः % 1.31.15 % G1 reads 15ef and 15cd % after 12, and between the two (former) lines ins.: 01*0375_01 सुमुखो विमुखश्चैव विमुखोऽसिमुखस्तथा % After % 15cd, K0.2.4.Ñ1.2 V1 B D T1 ins.: 01*0376_01 कर्दमश्च महानागो नागश्च बहुमूलकः % 1.32.4 % After % 4, K4 ins. 1.41.3ab (cf. 250*); while G (except % G3.6) ins.: 01*0377_01 शीतवातातपसहः परित्यक्तप्रियाप्रियः 01*0377_02 धर्मे मनः समाधाय स्नाने त्रिषवणे तथा % 1.32.12 % After 12, Ñ V1 B D % T1 ins.: 01*0378_01 तमेवंवादिनं शेषं पितामह उवाच ह % 1.32.14 % D3 S ins. after 14: % D4, marg. after 15ab: 01*0379_01 शापात्तस्मान्महाघोरादुक्तान्मात्रा महाबल % 1.32.19 % D5 subst. for 19: 01*0380_01 अन्यमेव वरं दद्मि तवाहं भुजगोत्तम 01*0380_02 इमां त्वं सकलां पृथ्वीं मूर्ध्ना संधारयिष्यसि % 1.32.25 % D3.4.6 S (except M1.5) ins. after 25: K4 % D5, before st. 1 of the foll. adhy.: 01*0381_01 अनन्तेऽभिप्रयाते तु वासुकिः स महाबलः 01*0381_02 अभ्यषिच्यत नागैस्तु दैवतैरिव वासवः % 1.33.6 % After 6ab, G (except G3.6) ins.: 01*0382_01 शापः सृष्टो महाघोरो मात्रा खल्वविनीतया % 1.33.7 % K1.4 Ñ1.2 V1 B D T1 % ins. after 7 (D3, after 7ab): 01*0383_01 सर्व एव हि नस्तावद्बुद्धिमन्तो विचक्षणाः % 1.33.10 % After 10, G1 (partly % damaged).4.5 ins.: 01*0384_01 तेषु तत्रोपविष्टेषु पन्नगेषु द्विजोत्तम 01*0384_02 एलापत्रोऽब्रवीत्तेषां मन्त्रविद्योत्तमो बलैः % 1.33.31 % K4 Ñ1.2 V1 B D (for D6 see % below) T1 ins. after 31ab: Ñ3 (om. lines 3, 4), after % 31: G1.4.5 (om. lines 3,4), after 29: 01*0385_01 श्रेयः प्रसादनं मन्ये कश्यपस्य महात्मनः 01*0385_02 ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजंगमाः 01*0385_03 न च जानाति मे बुद्धिः किंचित्कर्तुं वचो हि वः 01*0385_04 मया हीदं विधातव्यं भवतां यद्धितं भवेत् % 1.34.1 % After 1, G (except G3.6) ins.: 01*0386_01 प्रागेव दर्शिता बुद्धिर्मयैषा भुजगोत्तमाः 01*0386_02 हेयेति यदि वो बुद्धिस्तवापि च तथा प्रभो 01*0386_03 अस्तु कामं ममाद्यापि बुद्धिः स्मरणमागता 01*0386_04 तां शृणुष्व प्रवक्ष्यामि यथातथ्येन पन्नगाः % 1.34.6 % After 6ab, G (except G3.6) ins.: 01*0387_01 शापदुःखाग्नितप्तानां पन्नगानामनामयम् 01*0387_02 कृपया परयाविष्टाः प्रार्थयन्तो दिवौकसः % 1.34.15 % After % brahmā, G (except G3.6) ins.: 01*0388_01 वासुकेर्भगिनी कन्या समुत्पन्ना सुशोभना 01*0388_02 तस्मै दास्यति तां कन्यां वासुकिर्भुजगोत्तमः 01*0388_03 तस्यां जनयिता पुत्रं वेदवेदाङ्गपारगम् % After % 15, K4 Ñ2 V1 B3 D (except Da D2.5) T1 ins.: 01*0389_01 वासुकेः सर्पराजस्य जरत्कारुः स्वसा किल 01*0389_02 स तस्यां भविता पुत्रः शापान्नागांश्च मोक्ष्यति % 1.35.12 % After 12ab, Ñ2 V1 B5 % (marg.) D (except Da D2.5) T1 ins.: 01*0390_01 संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः 01*0390_02 स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति % 1.36.2 % After 2, B4 D3.4.6.7 T1 ins.: 01*0391_01 तत्तस्य वचनं श्रुत्वा प्रोवाच स महाद्युतिः % 1.36.5 % K3.4 Ñ2.3 (om. line 3) V1 B D (D2 % om. line 3) T G1.4.5 ins. after 5: G2, after 5ab: 01*0392=00 शौनक उवाच 01*0392_01 उक्तं नाम यथापूर्वं सर्वं तच्छ्रुतवानहम् 01*0392_02 यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम् 01*0392_03 तच्छ्रुत्वा वचनं तस्य सूतः प्रोवाच शास्त्रतः % 1.36.6 % K4 Ñ2.3 V1 B D T1 ins. after sūta u. % (resp. its v.l.): T2 G1.2.4.5, after 392* (cf. v.l. 5): 01*0393_01 संदिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः 01*0393_02 स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति % 1.36.9 % D3 G1.2.4.5 ins. after 9: T2 G6 % after 9ab: 01*0394_01 तथा विख्यातवाँल्लोके परिक्षिदभिमन्युजः % 1.36.20 % Dn D1 (om. line 1).3 % (in reverse order).4 (om. line 1).6.7 T1 (om. line 1) % ins. after 20: 01*0395_01 न हि तं राजशार्दूलं क्षमाशीलो महामुनिः 01*0395_02 स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत् % K (except K1) Ñ1.3 V1 B Da D2 G (except G3.6) % ins. after 20: Dn D1.4.6.7 T1, after 395*: D3, after % line 1 of 395*: 01*0396_01 न हि तं राजशार्दूलस्तथा धर्मपरायणम् 01*0396_02 जानाति भरतश्रेष्ठस्तत एनमधर्षयत् % 1.36.23 % After 23cd, K2.4 Ñ1.2 V1 B D % (except D5) T1 G1.2 ins.: 01*0397_01 उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत् % 1.36.26 % After % 26, Ñ2 V1 B4 D (except Da D2.5) ins.: 01*0398_01 पित्रा च तव तत्कर्म नानुरूपमिवात्मनः 01*0398_02 कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः % 1.37.2 % After 2, D3 % T2 G (except G3.6) ins.: 01*0399_01 अनन्यचेताः सततं विष्णुं देवमतोषयत् 01*0399_02 वन्यान्नभोजी सततं मुनिर्मौनव्रते स्थितः 01*0399_03 एवंभूतः स तेजस्वी स मेऽद्य मृतधारकः % 1.37.14 % After 14, B3 ins. an % additional colophon, while K0.4 ins.: 01*0400_01 नो चेत्ततस्तक्षकोऽपि यास्यते यममन्दिरम् % 1.37.24 % After 24, Ñ1.2 % V1 B D T1 ins.: 01*0401_01 सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि % 1.37.26 % K3.4 (om. line 6) Ñ (Ñ1 om. line 4) V1 B D T1 % ins. after 26: G (except G3.6; all om. line 3), % after 22: 01*0402_01 अराजके जनपदे दोषा जायन्ति वै सदा 01*0402_02 उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै 01*0402_03 दण्डात्प्रतिभयं भूयः शान्तिरुत्पद्यते तदा 01*0402_04 नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम् 01*0402_05 राज्ञा प्रतिष्ठितो धर्मो धर्मात्स्वर्गः प्रतिष्ठितः 01*0402_06 राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिताः 01*0402_07 देवाद्वृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः 01*0402_08 ओषधिभ्यो मनुष्याणां धारयन्सततं हितम् 01*0402_09 मनुष्याणां च यो धाता राजा राज्यकरः पुनः 01*0402_10 दशश्रोत्रियसमो राजा इत्येवं मनुरब्रवीत् % 1.38.5 % After 5, D3.6 % S (except T1 G3.6 M1.5) ins.: 01*0403_01 उत्सीदेयुरिमे लोकाः क्षमा चास्य प्रतिक्रिया % 1.38.26 % After 26, B3 ins. an additional % colophon; while T2 G (except G3) ins.: 01*0404_01 श्रुत्वा तु वचनं राज्ञो मुनिर्गौरमुखस्तदा 01*0404_02 तमनुज्ञाप्य वेगेन प्रजगामाश्रमं गुरोः % 1.38.30 % After 30, K3.4 % Ñ2.3 (marg. sec. m.) V1 B D T1 ins.: 01*0405_01 न चैनं कश्चिदारूढं लभते राजसत्तमम् 01*0405_02 वातोऽपि निश्चरंस्तत्र प्रवेशे विनिवार्यते % 1.38.37 % After 37, G (except G3.6) ins.: 01*0406_01 विज्ञातविषविद्योऽहं ब्राह्मणो लोकपूजितः 01*0406_02 अस्मद्गुरुकटाक्षेण कल्योऽहं विषनाशने % 1.39.2 % After 2, M ins.: 01*0407=00 सूतः 01*0407_01 एवमुक्तस्तक्षकेण काश्यपः पुनरब्रवीत् % 1.39.3 % After 3, T2 G1 M ins.: 01*0408_01 पश्य मन्त्रबलं मेऽद्य न्यग्रोधं दश पन्नग % 1.39.16 % After 16, D5 ins.: 01*0409_01 यत्तेयं च प्रगृह्य वै विनिवर्ते भुजंगम % 1.39.29 % After 29ab, Ñ2.3 V1 B3.4 % (om. line 2).5 Dn D1.4 ins.: 01*0410_01 विधिना संप्रयुक्तो वै ऋषिवाक्येन तेन तु 01*0410_02 यस्मिन्नेव फले नागस्तमेवाभक्षयत्स्वयम् % 1.39.33 % After 33, K3.4 Ñ2.3 V1 B D T G (except % G3) ins.: 01*0411_01 वेष्टयित्वा च भोगेन विनद्य च महास्वनम् 01*0411_02 अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः % 1.41.13 % After % 13, Dn ins.: 01*0412_01 संतानं हि परो धर्म एवमाह पितामहः % 1.41.15 % After 15ab, G (except % G3.6) M (except M1.5) ins.: 01*0413_01 शोच्यान्सुदुःखितानस्मान्कस्माद्वेदविदां वर % 1.41.30 % After 30, Ñ1.2 V1 B3.4.5 % (marg.; om. line 1) Dn D1.2.4 ins.: 01*0414_01 बान्धवानां हितस्येह यथा चात्मकुलं तथा 01*0414_02 कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम 01*0414_03 श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति % 1.42.1 % After % 1, K2-4 Ñ1.2 V1 B D ins.: 01*0415=00 जरत्कारुरुवाच 01*0415_01 मम पूर्वे भवन्तो वै पितरः सपितामहाः 01*0415_02 तद्ब्रूत यन्मया कार्यं भवतां प्रियकाम्यया % 1.42.4 % After 4, K4 Ñ1.2 V1 B D ins.: 01*0416_01 न दारान्वै करिष्येऽहमिति मे भावितं मनः % 1.42.8 % After 8, K3.4 (om. line 1) Ñ1.2 V1 % B D ins.: 01*0417_01 तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै 01*0417_02 शाश्वताश्चाव्ययाश्चैव तिष्ठन्तु पितरो मम % 1.42.10 % After 10, Ñ1.2 V1 B D (except Da) ins.: 01*0418_01 स त्वरण्यगतः प्राज्ञः पितॄणां हितकाम्यया 01*0418_02 उवाच कन्यां याचामि तिस्रो वाचः शनैरिमाः % 1.43.2 % After 2, K3.4 Ñ V1 B D T2 G % (except G3) ins.: 01*0419_01 त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम 01*0419=01 ऋषिरुवाच 01*0419_02 न भरिष्येऽहमेतां वै एष मे समयः कृतः 01*0419_03 अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्यहम् % 1.43.24 % After 24, K0 ins.: 01*0420_01 नावमानात्कृतवती दिवसोऽस्तमुपेयिवान् % 1.43.33 % After 33ab, T2 G (except G3) ins.: 01*0421_01 अपत्यार्थं तु मे भ्राता ज्ञातीनां हितकाम्यया % 1.44.10 % After 10, % D5 ins.: 01*0422_01 भूय एवाभवद्भ्राता शोकसंतप्तमानसः % 1.45.1 % After % śaunaka u. (or its v.l.), D3 G (except G3.6) ins.: 01*0423_01 सूतस्य वचनं श्रुत्वा शौनकः प्राह विस्मितः % 1.45.6 % After maṃtriṇa ūcuḥ, % K4 Ñ V1 B (B2 missing) D (except D5) ins.: 01*0424_01 शृणु पार्थिव यद्ब्रूषे पितुस्तव महात्मनः 01*0424_02 चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः % 1.45.15 % After 15d, % G3 ins.: 01*0425_01 ततो गतिं समापन्नः सर्वेषामनिवर्तिनीम् % 1.45.20 % K4 % Ñ V1 B (B2 missing) D ins. after maṃtriṇa ūcuḥ (resp. % its v.l.) (Ñ3 D2 which om. the ref. altogether, % after 19): 01*0426_01 स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः % 1.46.10 % After 10cd, K4 B3.5m Dn D1.4.5 ins.: 01*0427_01 आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः % 1.46.12 % After 12ab, K4 (om. line 1) Ñ2 V1 B3 D (except % D3.5-7) ins.: 01*0428_01 शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम् 01*0428_02 आचख्यौ स च विश्रान्तो राज्ञः सर्वमशेषतः % 1.46.18 % K4 % (om. line 7) Ñ V1 B (B2 missing) D T1 ins. after % 18ab: G4.5 (om. lines 1,2,7), after 18: 01*0429_01 अहं स तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम् 01*0429_02 न शक्तस्त्वं मया दष्टं तं संजीवयितुं नृपम् 01*0429_03 इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम् 01*0429_04 स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः 01*0429_05 काश्यपश्च ततो राजन्नजीवयत तं नगम् 01*0429_06 ततस्तं लोभयामास कामं ब्रूहीति तक्षकः 01*0429_07 स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः % 1.46.25 % K4 Ñ2 B (B2 % missing) D ins. after 25: V1 (om. lines 1, 2), % after 34ef: 01*0430=00 सौतिरुवाच 01*0430_01 एतस्मिन्नेव काले तु स राजा जनमेजयः 01*0430_02 उवाच मन्त्रिणः सर्वानिदं वाक्यमरिंदमः 01*0430=02 जनमेजय उवाच 01*0430_03 अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ 01*0430_04 आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा 01*0430_05 यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै 01*0430_06 नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात् 01*0430_07 चिन्तयामास पापात्मा मनसा पन्नगाधमः 01*0430_08 दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति 01*0430_09 तक्षकः संहतविषो लोके यास्यति हास्यताम् 01*0430_10 विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै 01*0430_11 भविष्यति ह्युपायेन यस्य दास्यामि यातनाम् % 1.46.34 % K4 Ñ2 % Dn D1.2.4 ins. after 34ef: V1 (om. line 3), after 34cd: 01*0431_01 दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि 01*0431_02 मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः 01*0431_03 अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत् % 1.46.37 % Ñ2.3 V1 B (B2 missing) Dn % D1.2.4.6.7 ins. after 37ab: K4 Da D3, after 37cd: 01*0432_01 इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत् % 1.46.41 % After % 41, K4 ins.: 01*0433_01 सर्पसत्रं विधास्यामि नागानां क्षयकारकम् % 1.47.22 % After 22, Dn D3.4 (marg. sec. m.; om. line 2).5 % T G (except G3) M (except M1.5) ins.: 01*0434_01 क्रोशयोजनमात्रा हि गोकर्णस्य प्रमाणतः 01*0434_02 पतन्त्यजस्रं वेगेन चाग्नावग्निमतां वर % 1.48.6 % After 6, K4 D5 ins.: 01*0435_01 उत्तङ्को ह्यभवत्तत्र नेता च ब्राह्मणोत्तमः 01*0435_02 कुण्डलद्वेषतस्तत्र सर्पान्दहति सर्वतः % 1.48.14 % After 14ab, D6 ins.: 01*0436_01 जगाम भयसंविग्नः शरणार्थी सुरर्षभम् % 1.49.12 % After 12, K4 ins.: 01*0437_01 तथा विधीयतामेतद्देवदेव जगत्पते % 1.49.28 % After 28, K2 (marg. sec. m.).4 Ñ2.3 % V1 B (B2 missing) D ins.: 01*0438_01 स प्राप्य यज्ञायतनं वरिष्ठं 01*0438_02 द्विजोत्तमः पुण्यकृतां वरिष्ठः 01*0438_03 तुष्टाव राजानमनन्तकीर्तिम् 01*0438_04 ऋत्विक्सदस्यांश्च तथैव चाग्निम् % 1.50.16 % After 16, Ñ3 ins.: 01*0439_01 तुल्योऽसि तेनैव महात्मना वा 01*0439_02 गङ्गा देवी मानयामास यो वै % 1.51.2 % After % 2ab, D3.4 (marg. sec. m.) G (except G3) ins.: 01*0440_01 प्रसादयैनं त्वमतो नरेन्द्र 01*0440_02 द्विजातिवर्यं सकलार्थसिद्धये % 1.51.5 % After 5, D3.6 T2 G (except G3.6) ins.: 01*0441_01 आस्ते विषधरो नागो निहन्ता जनकस्य ते % 1.51.8 % After 8ab, D4 (marg.) G (except % G3.6) ins.: 01*0442_01 इन्द्रेण सार्धं तक्षकं पातयध्वं 01*0442_02 विभावसोर्न तु मुच्येत नागः % After 8, D3.4 (marg.) T G ins.: 01*0443_01 आयातु चेन्द्रोऽपि सतक्षकः पतेद् 01*0443_02 विभावसौ नागराजेन तूर्णम् 01*0443_03 जम्भस्य हन्तेति जुहाव होता 01*0443_04 तदाजगामाहिदत्ताभयः प्रभुः % 1.51.9 % After % 9, G2.4.5 ins.: 01*0444_01 नागस्य नाशो मम चैव नाशो 01*0444_02 भविष्यतीत्येव विचिन्त्यमानः % 1.51.11 % After 11, D3.4 (marg.).6 % T G (except G3) ins.: 01*0445_01 न त्यजेद्यदि तं चेन्द्रः स नागं तक्षकं तथा % K4 Da Dn D1.2.5 M (except m1.5) ins. after 11: % D3.4 (in text).6 T G (except G3), after 445*: 01*0446=00 सूत उवाच 01*0446_01 जनमेजयेन राज्ञा तु चोदितस्तक्षकं प्रति 01*0446_02 होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा 01*0446_03 हूयमाने तथा चैव तक्षकः सपुरंदरः 01*0446_04 आकाशे ददृशे चैव क्षणेन व्यथितस्तदा 01*0446_05 पुरंदरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत् 01*0446_06 हित्वा तु तक्षकं त्रस्तः स्वमेव भवनं ययौ 01*0446_07 इन्द्रे गते तु नागेन्द्रस्तक्षको भयमोहितः 01*0446_08 मन्त्रशक्त्या पावकार्चिःसमीपमवशो गतः % D4 (marg.).6 T G (except G3) M3 cont.: 01*0447_01 तं दृष्ट्वा ऋत्विजस्तत्र वचनं चेदमब्रुवन् % 1.51.23 % After 23, D4 marg. sec. m. ins.: 01*0448_01 श्रुत्वा तन्नृपतिर्वाक्यं ददौ तस्मै वरं तदा 01*0448_02 सर्वेषां पश्यतां तत्र पूर्णकामो द्विजोऽभवत् % 1.52.4 % After 4, K (K1 missing) D (except D2.3.5-7) ins.: 01*0449_01 अवशान्मातृवाग्दण्डपीडितान्कृपणान्हुतान् % 1.52.6 % After 6, Ñ2 V1 B (B2 missing) % D ins.: 01*0450_01 अन्ये च बहवो विप्र तथा वै कुलसंभवाः 01*0450_02 प्रदीप्ताग्नौ हुताः सर्वे घोररूपा महाबलाः % 1.52.10 % After 10ab, K (K1 missing) D2 ins.: 01*0451_01 सुभोजनः पराशश्च वीर्यवानेकसाहसः % 1.52.12 % After 12, K (K1 % missing) Ñ2.3 V1 B (B2 missing) D (except D5.6) ins.: 01*0452_01 कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम् % After 12, M ins.: 01*0453_01 एते कौरव्यजा नागा विभावसुमुखं गताः % 1.52.17 % B3 repeats 17ab as: 01*0454_01 वराहको वारुणकः सुचित्रा एत्रवेणिकः % 1.52.20 % After % 20ab, K3 ins.: 01*0455_01 शतशीर्षास्तथा नागाः कालानलविषोल्बणाः % while D3.4 T G (except G3) ins.: 01*0456_01 दशशीर्षाः शतशीर्षास्तथान्ये बहुशीर्षकाः % 1.52.21 % After 21, D4 ins.: 01*0457_01 पञ्चयोजनविस्तारा दशद्वादशसंख्यया % 1.53.10 % After 10ab, G6 ins.: 01*0458_01 समापिते ततः सत्रे विधिवद्विधिदर्शिभिः % 1.53.13 % After 13ab, K4 Ñ1.2 V1 B % (B2 missing) D (D5 om. line 2) ins.: 01*0459_01 दत्वा द्रव्यं यथान्यायं भोजनाच्छादनान्वितन् 01*0459_02 प्रीतस्तस्मै नरपतिरप्रमेयपराक्रमः % Ñ1.2 V1 B1 (marg.).3-5 D2 cont.: 01*0460_01 ततो गत्वा चावभृथं कृत्वा स्नानमनन्तरम् % 1.53.22 % After 22ab, D5 ins.: 01*0461_01 गुणवान्वै महातेजा कार्यकर्ता महायशाः % After 22, K2.3 ins.: 01*0462_01 आस्तीकेनोरगैः सार्धं यः पुरा समयः कृतः % K0 (om. the final st.).4 Ñ V1 (om. lines 4 and 5) % B (B2 missing) D ins. after 22: K2 (om. the final % st.).3 (om. from line 4 onwards) ins. after 462*: 01*0463_01 तं स्मरन्तं महाभागा न मां हिंसितुमर्हथ 01*0463_02 सर्पापसर्प भद्रं ते गच्छ सर्प महाविष 01*0463_03 जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर 01*0463_04 आस्तीकवचनं स्मृत्वा यः सर्पो न निवर्तते 01*0463_05 शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा 01*0463=05 सूत उवाच 01*0463_06 स एवमुक्तस्तु तदा द्विजेन्द्रः 01*0463_07 समागतैस्तैर्भुजगेन्द्रमुख्यैः 01*0463_08 संप्राप्य प्रीतिं विपुलां महात्मा 01*0463_09 ततो मनो गमनायाथ दध्रे % 1.53.23 % After 23, T G (except G3) M3 ins.: 01*0464_01 इत्येवं नागराजोऽथ नागानां मध्यमस्तथा 01*0464_02 उक्त्वा सहैव ते सर्वैः स्वमेव भवनं ययौ % 1.53.25 % K4 Ñ V1 B (B2 missing) Da D2.3.6.7 ins. % after 25: Dn D1.4.5 (line 1 in marg.), after 26ab: 01*0465_01 यन्मां त्वं पृष्टवान्ब्रह्मञ्श्रुत्वा डुण्डुभभाषितम् 01*0465_02 व्येतु ते सुमहद्ब्रह्मन्कौतूहलमरिंदम % 1.53.26 % K0 ins. after 26ab: D5, after 465*: 01*0466_01 सर्वपापैर्विनिर्मुक्तो ब्रह्मलोके महीयते % Ñ1.2 V1 B (B2 missing) Da ins. after 26ab: Dn % D1.4.5 (marg.), after 25: Ñ3 D2.3.7, after 26: K4, % after 465*: 01*0467_01 यथा कथितवान्ब्रह्मन्प्रमतिः पूर्वजस्तव 01*0467_02 पुत्राय रुरवे प्रीतः पृच्छते भार्गवोत्तम 01*0467_03 यद्वाक्यं श्रुतवांश्चाहं तथा च कथितं मया % After 26, K2 ins.: 01*0468_01 श्रुत्वास्तीकश्च चरितं यः स्मरेद्भक्तितत्परः 01*0468_02 पुत्रपौत्रधनायुश्च कुलसंतति चाक्षया 01*0468_03 महापुण्यं यशश्चैव लभते नात्र संशयः % After 26, T2 G (except G3.6) ins.: 01*0469_01 सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात् 01*0469_02 गार्हस्थ्यं धर्ममखिलं प्रयायात्पुत्रपौत्रवान् % 1.54.21 % After 21ab, % K0.2.4 ins.: 01*0470_01 ब्राह्मणानां पुरस्तात्स नृपेणैवं प्रणोदितः % 1.55.1 % After u., K4 ins.: 01*0471_01 पातु वः कविमातङ्गो व्यासः सत्यवतीसुतः 01*0471_02 यस्य वाग्मदगन्धेन वासितं भुवनत्रयम् % while D3.6 S (M3.5 om. line 2!) ins.: 01*0472_01 शृणु राजन्यथा वीरा भ्रातरः पञ्च पाण्डवाः 01*0472_02 विरोधमन्वगच्छन्त धार्तराष्ट्रैर्दुरात्मभिः % 1.55.8 % S subst. for 8: Dn ins. after 8: 01*0473_01 ततो दुर्योधनः क्रूरः कर्णस्य च मते स्थितः 01*0473_02 पाण्डवान्विविधोपायै राज्यहेतोरपीडयत् % 1.55.12 % After 12, D3 S (except T2) ins.: 01*0474_01 उपायैर्बहुभिः क्षुद्रैः संवृतैर्विवृतैरपि 01*0474_02 पाण्डवान्पीडयामास न च किंचिदसाधयत् % 1.55.18 % After 18, G1 ins. % line 11 of 476*. S (except G1) ins. after 19: Dn % D3.4, after line 15 of 476*: 01*0475_01 प्राप्ता हिडिम्बी भीमेन यत्र जातो घटोत्कचः % 1.55.21 % For 17-21 (both incl.) N (Ś1 missing), % which contains the longer version, subst.: 01*0476_01 सुतप्रियैषी तान्राजा पाण्डवानम्बिकासुतः 01*0476_02 (17ab) ततो विवासयामास राज्यभोगबुभुक्षया 01*0476_03 ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात् 01*0476_04 प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम् 01*0476_05 येन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम् 01*0476_06 ततः संप्राप्य कौन्तेया नगरं वारणावतम् 01*0476_07 न्यवसन्त महात्मानो मात्रा सह परंतपाः 01*0476_08 धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे 01*0476_09 पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः 01*0476_10 (18ab) सुरुङ्गां कारयित्वा ते विदुरेण प्रचोदिताः 01*0476_11 आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम् 01*0476_12 (18cd) प्राद्रवन्भयसंविग्ना मात्रा सह परंतपाः 01*0476_13 (19ab) ददृशुर्दारुणं रक्षो हिडिम्बं वननिर्झरे 01*0476_14 हत्वा च तं राक्षसेन्द्रं भीताः समनुबोधनात् 01*0476_15 निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः 01*0476_16 (20ab) एकचक्रां ततो गत्वा पाण्डवाः संशितव्रताः 01*0476_17 (20cd) वेदाध्ययनसंपन्नास्तेऽभवन्ब्रह्मचारिणः 01*0476_18 ते तत्र प्रयताः कालं कंचिदूषुर्नरर्षभाः 01*0476_19 मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने 01*0476_20 तत्राससाद क्षुधितं पुरुषादं वृकोदरः 01*0476_21 (21ab) भीमसेनो महाबाहुर्बकं नाम महाबलम् 01*0476_22 तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः 01*0476_23 निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत् 01*0476_24 ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम् 01*0476_25 श्रुत्वा चैवाभ्यगच्छन्त गत्वा चैवालभन्त ताम् % 1.55.31 % After 31ab, K0. ins.: 01*0477_01 स वै संवत्सरान्दश द्वे चैव तु वने वसन् % After 31c, % N ins.: 01*0478_01 तेजस्वी सत्यविक्रमः 01*0478_02 प्राणेभ्योऽपि प्रियतरं % reads savyasācinaṃ for dhanaṃjayam, and after 31 ins.: 01*0479_01 अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम् % S ins. after 31: D3.4, after 479*: 01*0480_01 धैर्याद्धर्माच्च सत्याच्च विजयाच्चाधिकं प्रियम् 01*0480_02 अर्जुनो भ्रातरं ज्येष्ठं नात्यवर्तत जातु चित् % 1.55.32 % After 32ab, D2-5 S ins.: 01*0481_01 तीर्थयात्रां च कृतवान्नागकन्यामवाप्य च 01*0481_02 अथ पाण्ड्यस्य तनयां लब्ध्वा ताभ्यां सहोषितः % 1.55.42 % After 42, D3-5 S (except M6.8) ins.: 01*0482_01 इष्ट्वा क्रतूंश्च विविधानश्वमेधादिकान्बहून् 01*0482_02 धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते 01*0482_03 गमयित्वा स्त्रियः स्वर्गं राज्ञाममिततेजसाम् 01*0482_04 वार्ष्णेये निलयं प्राप्ते कृष्णदारान्प्ररक्ष्य च 01*0482_05 महाप्रस्थानिकं कृत्वा गताः स्वर्गमनुत्तमम् % 1.56.6 % T1 M ins. after 6ab: % T2 G (except G3), after 6: 01*0483_01 भ्रातॄणां क्लेशमायातं गतवान्वै परंतपः % 1.56.7 % After 7, G1 ins.: 01*0484_01 कथं सा द्रौपदी शक्ता धार्तराष्ट्रांश्च नादहत् % 1.56.12 % After vaiśaṃ. u., N ins.: 01*0485_01 क्षणं कुरु महाराज विपुलोऽयमनुक्रमः 01*0485_02 पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः % 1.56.13 % S subst. for 13cd: D3.4 ins. % after 13: 01*0486_01 उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् 01*0486_02 संक्षेपेण तु वक्ष्यामि सर्वमेतन्नराधिप 01*0486_03 अध्यायानां सहस्रे द्वे पर्वणां शतमेव च 01*0486_04 श्लोकानां तु सहस्राणि नवतिश्च दशैव च 01*0486_05 ततोऽष्टादशभिः पर्वैः संगृहीतं महर्षिणा % 1.56.18 % After % 18, K3 Ñ2.3 V1 B D ins.: 01*0487_01 मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा % K0.2.4 ins. after 18: D5, after 487*: 01*0488_01 तत्क्षणाज्जायते दान्तः शश्वच्छान्तिं नियच्छति % 1.56.19 % After 19, D6 ins.: 01*0489_01 प्रसूते गर्भिणी पुत्रं कन्या सत्पतिमश्नुते % 1.56.20 % After % 20, K4 Ñ2.3 V1 B D ins.: 01*0490_01 वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम् % 1.56.26 % K ins. after % the repetition of 26ab (K3, after that of 26cd): Ñ2.3 % V1 B (except B6) D, after 26: 01*0491_01 सर्वविद्यावदातानां लोके प्रथितकर्मणाम् % K ins. after 26: Ñ2.3 V1 B (except B6) D ins. % after 26ab (Dn D1, after 491*): 01*0492_01 य इदं मानवो लोके पुण्यान्वै ब्राह्मणाञ्शुचीन् 01*0492_02 श्रावयेत महापुण्यं तस्य धर्मः सनातनः 01*0492_03 कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः % After the above, K3 repeats 26cd (which is follow- % ed by 491*); while Dn D1.4 ins.: 01*0493_01 वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत् % N ins. after 492* (K3, after 491*; Dn D1.4, after % 493*): T2 G2.4-6, after 26: 01*0494_01 योऽधीते भारतं पुण्यं ब्राह्मणो नियतव्रतः 01*0494_02 चतुरो वार्षिकान्मासान्सर्वपापैः प्रमुच्यते 01*0494_03 विज्ञेयः स च वेदानां पारगो भारतं पठन् 01*0494_04 देवा ब्रह्मर्षयो यत्र पुण्या राजर्षयस्तथा 01*0494_05 कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा % N cont.: 01*0495_01 भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते 01*0495_02 अनेकजननो यत्र कार्त्तिकेयस्य संभवः 01*0495_03 ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते 01*0495_04 सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः % 1.56.30 % S expands 30 into two stanzas, which are % included in a long passage given in App. I (No. % 32); while B1 D (except D2) expand 30ab into the % following two lines: 01*0496_01 अह्ना यदेनः क्रियते इन्द्रियैर्मनसापि वा 01*0496_02 ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत् % 1.56.33 % After 33, K4 ins. a passage of six lines given in % App. I (No. 34), while D3 S ins.: 01*0497_01 इदं हि ब्राह्मणैर्लोके आख्यातं ब्राह्मणेष्विह % 1.57.4 % After % 4ab, G6 ins.: 01*0498_01 त्वं नो गतिर्महाराजन्निति वज्र्यवदन्मुहुः % 1.57.5 % T G1.2.4-6 ins. after 5: D4 marg. % after uvāca (cf. v.l. 6): 01*0499_01 देवानहं पालयिता पालय त्वं हि मानुषान् % 1.57.16 % D3.4 (marg.) T G1.3 ins. after % 16: G2.4-6, after 17: 01*0500_01 एवं संसान्त्व्य नृपतिं तपसः संन्यवर्तयत् % 1.57.17 % D3.4 (marg.) T G1.3 ins. after 17: G2.4-6 % after 500*: 01*0501_01 प्रययौ देवतैः सार्धं कृत्वा कार्यं दिवौकसाम् 01*0501_02 ततस्तु राजा चेदीनामिन्द्राभरणभूषितः 01*0501_03 इन्द्रदत्तं विमानं तदास्थाय प्रययौ पुरीम् % 1.57.18 % After 18c, T G ins.: 01*0502_01 सर्वोत्सववरं तदा 01*0502_02 मार्गशीर्षे महाराज % After 18, % M3.5 ins.: 01*0503_01 मार्गशीर्षे महाराज पौर्णमास्यां महामहम् % 1.57.20 % D3.4 T G ins. % after 20e (G1, which om. 20ef, ins. after 20d, omitting % the first 3 1/2 lines; G3 om. line 3): 01*0504_01 द्वात्रिंशत्किष्कुसंमिताम् 01*0504_02 उद्धृत्य पीठके चापि द्वादशारत्निकोच्छ्रिते 01*0504_03 महाराजतवासोभिः परिक्षिप्य ध्वजोत्तमम् 01*0504_04 वासोभिरन्नपानैश्च पूजितैर्ब्राह्मणर्षभैः 01*0504_05 पुण्याहवाचनं कृत्वा ध्वज उच्छ्रीयते तदा 01*0504_06 शङ्खभेरीमृदङ्गैश्च % After the first half-line, G6 ins.: 01*0505_01 चतुर्विंशत्यङ्गुलात्मा हस्तः किष्कुरिति स्मृतः % M3.5 ins. after 20e: 01*0506_01 द्वात्रिंशत्किष्कुरायता 01*0506_02 पीठे च द्वादशारत्नीरुच्छ्रिते रत्नभूषिते 01*0506_03 वासोभिः पञ्चवर्णैस्तु समाल्यैर्भूषितं ध्वजम् % 1.57.21 % D3.4 T G ins. % after 21ab: D6, after 21: 01*0507_01 माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैः सह 01*0507_02 नानाविधानि दानानि दत्वार्थिभ्यः सुहृज्जनैः 01*0507_03 अलंकृत्वा माल्यदामैर्वस्त्रैर्नानाविधैस्तथा 01*0507_04 व्रतिभिः सजलैः सर्वैः क्रीडित्वा नृपशासनात् 01*0507_05 सभाजयित्वा राजानं कृत्वा नर्माश्रिताः कथाः 01*0507_06 रमन्ते नागराः सर्वे तथा जानपदैः सह 01*0507_07 सूताश्च मागधाश्चैव नटन्ते नटनर्तकैः 01*0507_08 प्रीत्या च नरशार्दूल सर्वे चक्रुर्महोत्सवम् 01*0507_09 सान्तःपुरः सहामात्यः सर्वाभरणभूषितः 01*0507_10 महाराजतवासांसि वसित्वा चेदिराट्तथा 01*0507_11 जातिहिङ्गुलिकेनाक्तः सदारो मुमुदे तदा 01*0507_12 एवं जानपदाः सर्वे चक्रुरिन्द्रमहं तदा 01*0507_13 यथा चेदिपतिः प्रीतश्चकारेन्द्रमखं वसुः % After line 10, D3 G6 ins.: 01*0508_01 रेजे चेदिपतिस्तत्र दिवि देवपतिर्यथा % 1.57.22 % After % 22ab, D3.4 T G ins.: 01*0509_01 हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् 01*0509_02 आस्थाय सह शच्या च वृतो ह्यप्सरसां गणैः % 1.57.24 % After % 24, D3.4 (marg.) T G ins.: 01*0510_01 निरीतिकानि सस्यानि भवन्ति बहुधा नृप 01*0510_02 राक्षसाश्च पिशाचाश्च न लुम्पन्ते कथंचन % 1.57.25 % After % 25, D4 (marg.) T G (except G3) ins.: 01*0511_01 एवं कृत्वा महेन्द्रस्तु जगाम स्वं निवेशनम् % 1.57.34 % T2 G2.4-6 % ins. after 34: T1, after 35ab: 01*0512_01 महिषी भविता कन्या पौष्यः सेनापतिर्भवेत् 01*0512_02 शुक्तिमत्या वचः श्रुत्वा दृष्ट्वा तौ राजसत्तमः % 1.57.38 % Dn T G2.4-6 ins. after 38cd: G1, after 38: 01*0513_01 अशोकैश्चम्पकैश्चूतैस्तिलकैरतिमुक्तकैः 01*0513_02 पुंनागैः कर्णिकारैश्च बकुळैर्दिव्यपादपैः 01*0513_03 पनसैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा 01*0513_04 एतैरन्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम् 01*0513_05 कोकिलाकुलसंनादं मत्तभ्रमरनादितम् 01*0513_06 वसन्तकाले तत्पश्यन्वनं चैत्ररथोपमम् 01*0513_07 मन्मथाभिपरीतात्मा नापश्यद्गिरिकां तदा 01*0513_08 अपश्यत्कामसंतप्तश्चरमाणो यदृच्छया 01*0513_09 पुष्पसंच्छन्नशाखाग्रं पल्लवैरुपशोभितम् 01*0513_10 अशोकस्तबकैश्छन्नं रमणीयं तदा नृपः 01*0513_11 तरोरधस्ताच्छाखायां सुखासीनो नराधिपः 01*0513_12 मधुगन्धैश्च संपृक्तं पुष्पगन्धं मनोरमम् 01*0513_13 वायुना प्रेर्यमाणं तमाघ्राय मुदमन्वगात् % D4 T G2.4.5 ins. after 38ef: G1, after the repetition % of 38ef: 01*0514_01 भार्यां चिन्तयमानस्य मन्मथाग्निरवर्धत % 1.57.39 % After % 39ab, T1 ins.: 01*0515_01 तद्रेतश्चापि तत्रैव प्रतिजग्राह भूमिपः % 1.57.40 % After 40ab, K (except K3) Dn D1 ins.: 01*0516_01 इदं वृथा परिस्कन्नं रेतो वै न भवेदिति % After 40ab, T G1 ins.: 01*0517_01 अङ्गुलीयेन शुक्लस्य रक्षां प्रविदधे नृपः 01*0517_02 अशोकस्तबकैस्ताम्रैः पल्लवैश्चाप्यबन्धयत् 01*0517_03 इदं वृथैव स्कन्नं मे रेतः स सुमहान्वधः % 1.57.57 % After 57, K0.3.4 Ñ2 V1 % B D ins. (D4 ins. after the passage No. 35 in % App. I; D3, ins. after line 52 of that passage): 01*0518_01 संगमं मम कल्याणि कुरुष्वेत्यभ्यभाषत % 1.57.66 % After 66ab, G (except G3.6) ins.: 01*0519_01 लज्जानतमुखी भूत्वा मुनेरभ्याशमागता % 1.57.73 % After % 73, D3 T G ins.: 01*0520_01 ततः स महर्षिर्विद्वाञ्शिष्यानाहूय धर्मतः % 1.57.76 % After 76, Ñ1.2 % V1 B (B3 marg.) D (except D5) ins.: 01*0521_01 वेदार्थविच्च भगवानृषिर्विप्रो महायशाः % 1.57.84 % T G2.4-6 ins. % after 84ab: G1, after 84: 01*0522_01 आदेरादिः समस्तानां स कर्ता न कृतः प्रभुः % 1.57.86 % After 86, K0.3.4 Ñ % V1 B D (except D5) ins.: 01*0523_01 कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम् % 1.57.88 % After 88ab, D5 ins. (the foll. derivation of % ātman, excerpted, with v.l., from Devabodha's % comm. ad 85): 01*0524_01 यदाप्नोति यदादत्ते यच्चाति विषयाणि च 01*0524_02 यच्चास्य सततो भावस्तस्मादात्मेति कीर्त्यते % After 88, K2 marg. ins.: 01*0525_01 हृदिकः कृतवर्मा च युयुधानस्तु सात्यकिः % 1.57.90 % After 90, D3 T % G1.3.6 ins.: 01*0526_01 धृष्टद्युम्नविनाशाय सृष्टो धात्रा महात्मना % 1.57.95 % After 95, N (Ś1 missing) ins.: 01*0527_01 धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः 01*0527_02 विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि % 1.57.99 % After 99, Ñ V1 B D % (except D5) ins.: 01*0528_01 ततो दुःशासनश्चैव दुःसहश्चापि भारत 01*0528_02 दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः 01*0528_03 जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत 01*0528_04 वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः % 1.58.8 % After 8cd, % K4 ins.: 01*0529_01 क्षत्रं तदा महीपाल स्वधर्मं परिपाठनात् % 1.58.22 % After 22ab, G (except G3) ins.: 01*0530_01 धर्ममेवानुवर्तन्ते न पश्यन्ति स्म किल्बिषम् 01*0530_02 बभूवुः कर्मसु स्वेषु सम्यक्सर्वाः प्रजाः स्थिताः % 1.58.44 % After 44, T2 G (except G3) ins.: 01*0531_01 उत्तिष्ठ गच्छ वसुधे स्वस्थानमिति सागमत् % 1.58.50 % After 50, N (except Ñ3 B4 D2; Ś1 % missing; K3 om.; V1 om. line 1) ins.: 01*0532_01 प्रजापतिपतिर्देवः सुरनाथो महाबलः 01*0532_02 श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः % 1.58.51 % G3 (om. 51) ins. after 50: G6 % after 51: 01*0533_01 सोऽपि जन्म मनुष्येषु लेभे सुरवरो हरिः % 1.59.7 % After jana., G3 ins.: 01*0534_01 दानवानां च ये मुख्याः तथा भुजगरक्षसाम् % 1.59.9 % After % 9, G1 repeats 8ab; while G3 ins.: 01*0535_01 प्राणिनां चैव सर्वेषां सर्वशः प्रभवाप्ययम् % 1.59.20 % After 20, % K0.3.4 Ñ2.3 V1 B D ins.: 01*0536_01 रुद्रस्यानुचरः श्रीमान्महाकालेति यं विदुः % 1.59.26 % After 26, % K0.2.4 Ñ3 B Da Dn2.n3 D3-5 M3.5 ins.: 01*0537_01 अन्यौ दानवमुख्यानां सूर्याचन्द्रमसौ तथा % 1.59.41 % After 41, K4 Ñ2 V1 ins.: 01*0538_01 अनेत्रो वर्हपर्णश्च तथा काशीपतिश्च सः % 1.59.47 % After 47, D5 ins.: 01*0539_01 मेनका सहजन्या च पार्ष्णिना पुञ्जकस्तथा 01*0539_02 घृतस्थला घृताची च विश्वासी चोर्वशी तथा % 1.59.49 % After 49d, G2.4 ins.: 01*0540_01 जानीबाहुश्च विख्याता हाहाहूहूः पुनस्तथा % 1.60.7 % After 7ab, Ñ V1 B D ins.: 01*0541_01 यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः % For 7cd, N % (Ś1 missing; K1.2.4 om. line 1) subst.: 01*0542_01 पुलहस्य सुता राजञ्शरभाश्च प्रकीर्तिताः 01*0542_02 सिंहाः किंपुरुषा व्याघ्रा ऋक्षा ईहामृगास्तथा % 1.60.20 % After % 20ab, S (except G3) ins.: 01*0543_01 आपस्य पुत्रो वैतण्ड्यः श्रमश्रान्तो मुनिस्तथा % 1.60.24 % After 24ab, % B4 ins.: 01*0544_01 विश्वकर्मा महाभागो तस्य पुत्रो मनोजवः % 1.60.25 % After % 25, M5 ins.: 01*0545_01 शङ्खश्च लिखितश्चैव सर्वशास्त्रविशारदौ % 1.60.26 % After 26, T G (except % G4.5) ins.: 01*0546_01 प्रासूत विश्वकर्माणं सर्वशिल्पवतां वरम् % 1.60.42 % After 42, B4.6 (marg.) % repeats 1.59.35cd, which is followed by: 01*0547_01 षण्डामार्कौ प्रथमतः प्रथितावुग्रतेजसौ % 1.60.44 % After 44, K0.4 ins.: 01*0548_01 आसीत्तस्य सुकन्या वै भार्या चापि महात्मनः % 1.60.53 % After % 53, N (Ś1 missing) ins.: 01*0549_01 न तस्य भार्या पुत्रो वा कश्चिदस्त्यन्तको हि सः % 1.60.54 % After 54, D3 G1-3.6 read % 67 (with 67ef before 67ab). Then follows: 01*0550_01 भार्या गरुत्मतश्चैव भासी क्रौञ्ची शुकी तथा 01*0550_02 चतुर्थी धृतराष्ट्री च तास्वपत्यान्निबोध मे % 1.60.65 % After 65d, Ñ1.2 % V1 Dn D1.4 ins.: 01*0551_01 विमलामपि भद्रं ते अमलामपि भारत % 1.60.66 % After 66ab, D3 T G ins.: 01*0552_01 इरायां कन्यका जातास्तिस्रः कमललोचनाः 01*0552_02 वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः 01*0552_03 लतारुहे च द्वे प्रोक्ते वीरुधा एव ताः स्मृताः 01*0552_04 गृह्णन्ति येऽपि ताः पुष्पं फलानि तरसा पृथक् 01*0552_05 ततो सुतास्ते विज्ञेयास्तानेवाहुर्वनस्पतीन् 01*0552_06 पुष्पैः फलग्रहान्वृक्षान्रुहायाः प्रसवं विदुः 01*0552_07 लतागुल्मानि वल्ल्यश्च त्वक्सारतृणजातयः 01*0552_08 वीरुधो याः प्रजास्तस्यास्तत्र वंशः समाप्यते % 1.60.67 % After 67cd, Ś1 K1.3 % Ñ V1 B D (except D2.3) T1 G1.2 read 66ab; while % D2 ins.: 01*0553_01 कद्रूर्नागमनन्तं च प्रजज्ञे धरणीधरम् % 1.61.1 % After 1ab, % Ñ2.3 V1 B D (except D5) ins.: 01*0554_01 सिंहव्याघ्रमृगाणां च पन्नगानां पतत्रिणाम् % 1.61.28 % After 28, Dn S (G2 om. line 2) ins.: 01*0555_01 कापथस्तु महावीर्यः श्रीमान्राजन्महासुरः 01*0555_02 सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः 01*0555_03 क्रथस्तु राजन्राजर्षिः क्षितौ जज्ञे महासुरः 01*0555_04 पार्वतेय इति ख्यातः काञ्चनाचलसंनिभः % 1.61.30 % T G (except G4.5) ins. % after 30ab: D3, after 28: 01*0556_01 चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः 01*0556_02 अर्क इत्यभिविख्यातो यस्तु दानवपुंगवः % 1.61.51 % After 51, K0 S ins.: 01*0557_01 सप्तमस्तु बभूवैषां प्रवरो यो महासुरः % 1.61.53 % After 53, % K0.3 (om. lines 3-4).4 Ñ2.3 V1 B D (except % D5) ins.: 01*0558_01 कुपथस्त्वथ विख्यातो दानवानां महाबलः 01*0558_02 पार्वतीय इति ख्यातः काञ्चनाचलसंनिभः 01*0558_03 क्रथनस्तु महावीर्यः श्रीमान्राजन्महासुरः 01*0558_04 सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः 01*0558_05 असुराणां तु यः सूर्यः श्रीमान्राजन्महासुरः 01*0558_06 दरदो नाम बाह्लीको वरः सर्वमहीक्षिताम् % 1.61.61 % Dn D3.4 (marg.) T G M5 ins. after % 61: K4, after 62: 01*0559_01 कालनेमिरिति ख्यातो दानवानां महाबलः 01*0559_02 स कंस इति विख्यात उग्रसेनसुतो बली % 1.61.78 % After 78, K2 (marg.).4 % Ñ V1 B D ins.: 01*0560_01 तस्यैवावरजो भ्राता महासत्त्वो महाबलः 01*0560_02 स पाण्डुरिति विख्यातः सत्यधर्मरतः शुचिः % T G1.2.4.5 ins. after 78: G3.6 M5, after 79: 01*0561_01 मरुतां तु गणाद्वीरः सर्वशस्त्रभृतां वरः 01*0561_02 पाण्डुर्जज्ञे महाभाग तव पूर्वपितामहः % 1.61.88 % After 88, % K3 ins.: 01*0562_01 भीमसेनाद्राक्षसेन्द्रो गुह्यकेभ्यस्त्वजायत 01*0562_02 जयस्य परिरक्षार्थं स हि सृष्टो महात्मना % while Ñ3 ins.: 01*0563_01 सर्वेषां देवताभागं दत्त्वा विद्धि महीपते % 1.61.89 % After 89ab, K0 (om. lines % 2-4).3.4 Ñ2.3 V1 B D (except D5) ins.: 01*0564_01 कर्ण इत्यभिविख्यातः पृथायाः प्रथमः सुतः 01*0564_02 स तु सूतकुले वीरो ववृधे राजसत्तम 01*0564_03 कर्णं नरवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् 01*0564_04 दुर्योधनस्य सचिवं मन्त्रिणं शकुनेः समम् % 1.61.90 % After 90ab, K (except K2) ins.: 01*0565_01 वशिता सर्वभूतानां संहर्ता चापराजितः % 1.61.95 % After % 95ab, Ñ3 V1 B5 D (except D3) ins. (B5 D4 om. line % 1; D5 om. line 2): 01*0566_01 भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः 01*0566_02 द्रौपदी त्वथ संजज्ञे शचीभागादनिन्दिता % 1.61.100 % After 100, % Ñ2.3 V1 B4.5 ins.: 01*0567_01 ये च यस्मिन्कुले जाता राजानो भूरितेजसः % Ñ2.3 V1 B4.5 cont.: Dn D1.4 ins. after 100: 01*0568_01 ब्राह्मणाः क्षत्रिया वैश्या मया ते परिकीर्तिताः % D3 T G ins. after 100: 01*0569_01 एते तु मुख्याः कथिता मया ते राजसत्तम % 1.62.2 % In D3 T G (for G1 see below), % vaiśaṃ. u. is followed by the formal introd. st. (lacking % in N except D3 and M): 01*0570_01 धर्मार्थकामसहितं राजर्षीणां प्रकीर्तितम् 01*0570_02 पवित्रं कीर्त्यमानं मे निबोधेदं मनीषिणाम् % The short % genealogical adhy. (1.89.1-19) occurring after the % Yayāti episode is then followed in all S MSS. by % the formal introd. st. (lacking in N): 01*0571=00 जनमेजयः 01*0571_01 भगवन्विस्तरेणेह भरतस्य महात्मनः 01*0571_02 जन्म कर्म च शुश्रूषुस्तन्मे शंसितुमर्हसि % 1.62.10 % After 10, K4 Ñ2 % V1 B D (except D5) ins.: 01*0572_01 स्वकर्मनिरता विप्रा नानृतं तेषु विद्यते % 1.63.1 % Before vaiśaṃ., K4 Ñ1.2 V1 B D ins.: 01*0573=00 जनमेजय उवाच 01*0573_01 संभवं भरतस्याहं चरितं च महामतेः 01*0573_02 शकुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः 01*0573_03 दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला 01*0573_04 तं वै पुरुषसिंहस्य भगवन्विस्तरं त्वहम् 01*0573_05 श्रोतुमिच्छामि तत्त्वज्ञ सर्वं मतिमतां वर % 1.63.3 % After 3, Dn D1.4 ins.: 01*0574_01 नानायुधधरैश्चापि नानावेषधरैस्तथा % 1.63.6 % K4 Ñ2 V1 B Da % D2,5 ins. after 6ab: Dn, after 1: 01*0575_01 बलेन चतुरङ्गेण वृतः परमवल्गुना % 1.63.9 % After 9, K4 Ñ V1 B D (except % D5) ins.: 01*0576_01 तं देवराजप्रतिमं मत्तवारणधूर्गतम् 01*0576_02 द्विजक्षत्रियविट्शूद्रा निर्यान्तमनुजग्मिरे 01*0576_03 ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च % 1.64.1 % After 1ab, % S ins.: 01*0577_01 ततो मेघघनप्रख्यं सिद्धचारणसेवितम् 01*0577_02 वनमालोकयामास नगराद्योजनद्वये 01*0577_03 मृगाननुचरन्वन्याञ्श्रमेण परिपीडितः 01*0577_04 मृगाननुचरंश्चैव वेगेनाश्वानचोदयत् % 1.64.4 % After 4, K4 Ñ2 B1.3.6 D (except D2.5) ins.: 01*0578_01 पुंस्कोकिलनिनादैश्च झिल्लीकगणनादितम् % 1.64.12 % After 12, % K4 Dn D4 (marg.) S ins.: 01*0579_01 सिद्धचारणसंघैश्च गन्धर्वाप्सरसां गणैः 01*0579_02 सेवितं वनमत्यर्थं मत्तवारणकिंनरैः % 1.64.16 % After 16ab, K4 B D (except % D4) ins.: 01*0580_01 तं तदाप्रतिमं श्रीमानाश्रमं प्रत्यपूजयत् % 1.64.22 % After 22, Dn D4 S ins.: 01*0581_01 तस्यास्तीरे भगवतः काश्यपस्य महात्मनः 01*0581_02 आश्रमप्रवरं पुण्यं महर्षिगणसेवितम् % 1.64.30 % After % 30, K4 ins.: 01*0582_01 तथैव सामगीतैश्च सामविद्भिरुदाहृतैः 01*0582_02 ताभिरृक्सामगीताभिरथर्वशिरसान्वितम् 01*0582_03 अमिताभिरुक्ताभि(sic) सुश्रुवे स नृपस्तदा % while D4 (marg.) S ins.: 01*0583_01 विस्मयोत्फुल्लनयनो राजा तत्र बभूव ह % 1.64.31 % After 31ab, G (except G3.6) ins.: 01*0584_01 क्रत्वर्थांश्च प्रकाशद्भिर्यजुर्भिर्निर्मलस्वरैः 01*0584_02 जटावर्णविभागज्ञैरुच्यमानान्यनेकशः % 1.64.32 % After 32ab, Dn S ins.: 01*0585_01 मधुरैः सामगीतैश्च ऋषिभिर्नियतव्रतैः 01*0585_02 भारुण्डसामगीताभिरथर्वशिरसोद्गतैः % 1.64.37 % After 37ab, K4 (om. line 4) Dn % D1.5 S (for T2 see below) ins.: 01*0586_01 शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः 01*0586_02 द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः 01*0586_03 जल्पवादवितण्डज्ञैर्व्यासग्रन्थसमाश्रितैः 01*0586_04 नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम् % 1.65.3 % After 3, D4 (marg.) S % (which om. 4ab) ins.: 01*0587_01 सुव्रताभ्यागतं तं तु पूज्यं प्राप्तमथेश्वरम् 01*0587_02 रूपयौवनसंपन्ना शीलाचारवती शुभा 01*0587_03 सा तमायतपद्माक्षं व्यूढोरस्कं सुसंहितम् 01*0587_04 सिंहस्कन्धं दीर्घभुजं सर्वलक्षणपूजितम् 01*0587_05 स्पष्टं मधुरया वाचा साब्रवीज्जनमेजय % 1.65.6 % After 6, S ins.: 01*0588_01 आश्रमस्याभिगमने किं त्वं कार्यं चिकीर्षसि 01*0588_02 कस्त्वमद्येह संप्राप्तो महर्षेराश्रमं शुभम् % 1.65.7 % After 7, K0.4 % Da1 S ins.: 01*0589=00 दुःषन्तः 01*0589_01 राजर्षेरस्मि पुत्रोऽहमिलिलस्य महीपतेः 01*0589_02 दुःषन्त इति मे नाम सत्यं पुष्करलोचने % G2.5 M3.5 cont. (with prefixed śakuṃtalā): T1 G1 % ins. after śakuṃtalā in st. 9: 01*0590_01 स्वागतं ते महाराज फलमूलोदकं च नः 01*0590_02 परिगृह्योपभुङ्क्ष्व त्वं किं च ते करवाण्यहम् % 1.65.8 % After 8, K1 reads (for the first time) 14 % (as evam uktā tu sā ka. - tadāśayā); while K2 ins.: 01*0591_01 द्विजश्रेष्ठ नमो भद्रे मुनिः कण्वः प्रतापवान् % 1.65.13 % For 13cd, S subst.: 01*0592_01 स्थितोऽस्म्यमितसौभाग्ये विवक्षुश्चास्मि किंचन 01*0592_02 शृणु मे नागनासोरु वचनं मत्तकाशिनि 01*0592_03 राजर्षेरन्वये जातः पूरोरस्मि विशेषतः 01*0592_04 वृणे त्वामद्य सुश्रोणि दुःषन्तो वरवर्णिनि 01*0592_05 न मेऽन्यत्र क्षत्रियाया मनो जातु प्रवर्तते 01*0592_06 ऋषिपुत्रीषु चान्यासु नावर्णास्वपरासु च 01*0592_07 एवं प्रणिहितात्मानं विद्धि मां कलभाषिणि 01*0592_08 तस्य मे त्वयि भावोऽस्ति क्षत्रिया ह्यसि का वद 01*0592_09 न हि मे भीरु विप्रायां मनः प्रसहते गतिम् 01*0592_10 भजे त्वामायतापाङ्गे भक्तं भजितुमर्हसि 01*0592_11 भुङ्क्ष राज्यं विशालाक्षि बुद्धिं मा त्वन्यथा कृथाः % 1.65.15 % After 15ab, % K2 (om. 15cd) ins.: 01*0593_01 तामुवाच ततो राजा कन्यां राजीवलोचनाम् % After 15, D4 S ins.: 01*0594_01 अस्वतन्त्रास्मि राजेन्द्र काश्यपो मे गुरुः पिता 01*0594_02 तमेव प्रार्थय स्वार्थं नायुक्तं कर्तुमर्हसि % 1.65.18 % S (except M3.5) ins. after 18ab (G3, % after śakuntalā): 01*0595_01 अन्यथा सन्तमात्मानमन्यथा सत्सु भाषते 01*0595_02 स पापेनावृतो मूर्खस्तेन आत्मापहारकः % 1.65.19 % After % 19ab, K4 D4 S ins.: 01*0596_01 ऊर्ध्वरेता यथासि त्वं कुतस्तेयं शकुन्तला 01*0596_02 पुत्री त्वत्तः कथं जाता तत्त्वं मे ब्रूहि काश्यप % 1.65.23 % After 23, T2 G (except G3.6) M (except % M5) ins.: 01*0597_01 तपस्तस्य महाघोरं ब्रह्मचर्यं च संश्रितम् % 1.65.34 % After 34, % Dn D4 S ins.: 01*0598_01 गुरुशापहतस्यापि त्रिशङ्कोः शरणं ददौ % D4 (marg.) S cont.: 01*0599_01 ब्रह्मर्षिशापं राजर्षिः कथं मोक्ष्यति कौशिकः 01*0599_02 अवमत्य तदा देवैर्यज्ञाङ्गं तद्विनाशितम् 01*0599_03 अन्यानि च महातेजा यज्ञाङ्गान्यसृजत्प्रभुः 01*0599_04 निनाय च तदा स्वर्गं त्रिशङ्कुं स महातपाः % 1.65.36 % After 36c, K3 ins.: 01*0600_01 संशोषेच्च महोदधिम् । संक्षिपेच्च महानद्रिं % 1.66.4 % After 4, N ins.: 01*0601_01 पश्यतस्तत्र तस्यर्षेरप्यग्निसमतेजसः 01*0601_02 विश्वामित्रस्ततस्तां तु विषमस्थामनिन्दिताम् % 1.66.7 % After 7, D4 S (G3 om. lines 3-6; % M5 om. 1-3) ins.: 01*0602_01 एवं वर्षसहस्राणामतीतं नाभ्यचिन्तयत् 01*0602_02 कामक्रोधावजितवान्मुनिर्नित्यं क्षमान्वितः 01*0602_03 चिरार्जितस्य तपसः क्षयं स कृतवानृषिः 01*0602_04 तपसः संक्षयादेव मुनिर्मोहं विवेश सः 01*0602_05 मोहाभिभूतः क्रोधात्मा ग्रसन्मूलफलं मुनिः 01*0602_06 पादैर्जलरवं कृत्वा अन्तर्द्वीपे कुटीं गतः 01*0602_07 मेनका गन्तुकामा वै शुश्राव जलनिस्वनम् 01*0602_08 तपसा दीप्तवीर्योऽसावाकाशादेति याति च 01*0602_09 अद्य संज्ञां विजानामि येन केन तपःक्षयम् 01*0602_10 हन्त निर्यामि चेत्युक्त्वा ऋतुस्नाता तु मेनका 01*0602_11 कामरागाभिभूतस्य मुनेः पार्श्वं जगाम सा % 1.66.8 % After 8, D4 S % (except G6) ins.: 01*0603_01 देवगर्भोपमां बलां सर्वाभरणभूषिताम् 01*0603_02 शयानां शयने रम्ये मेनका वाक्यमब्रवीत् 01*0603_03 महर्षेरुग्रतपसस्तेजस्त्वमविनाशिनी 01*0603_04 तस्मात्स्वर्गं गमिष्यामि देवकार्यार्थमागता % 1.66.12 % After 12ab, D4 (marg.) S ins.: 01*0604_01 मां दृष्ट्वैवाभ्यपद्यन्त पादयोः पतिता द्विजाः 01*0604_02 अब्रुवञ्शकुनाः सर्वे कलं मधुरभाषिणः 01*0604_03 विश्वामित्रसुतां ब्रह्मन्न्यासभूतां भरस्व वै 01*0604_04 कामक्रोधावजितवान्सखा ते कौशिकीं गतः 01*0604_05 तस्मात्पोषय पुत्रीं ते दयावन्निति तेऽब्रुवन् 01*0604_06 सर्वभूतरुतज्ञोऽहं दयावान्सर्वजन्तुषु % 1.67.5 % K4 D4 S ins. after 5, (G3, which om. 3-5, % ins. after 2): 01*0605_01 पिता हि मे प्रभुर्नित्यं दैवतं परमं मम 01*0605_02 यस्य मां दास्यति पिता स मे भर्ता भविष्यति 01*0605_03 पिता रक्षति कौमारे भर्ता रक्षति यौवने 01*0605_04 पुत्रस्तु स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति 01*0605_05 अमन्यमाना राजेन्द्र पितरं मे तपस्विनम् 01*0605_06 अधर्मेण हि धर्मिष्ठ कथं वरमुपास्महे 01*0605=06 दुःषन्तः 01*0605_07 मा मैवं वद सुश्रोणि तपोराशिं दयात्मकम् 01*0605_08 मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः 01*0605_09 अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः 01*0605_10 राजा दहति दण्डेन ब्राह्मणो मन्युना दहेत् 01*0605_11 क्रोधितो मन्युना हन्ति वज्रपाणिरिवासुरान् 01*0605_12 जानामि भद्रे तमृषिं तस्य मन्युर्न विद्यते % After line % 8, D4 M3.5 ins.: 01*0606_01 मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान् % 1.67.7 % After % 7ab, S ins.: 01*0607_01 आत्मनो मित्रमात्मैव तथा चात्मात्मनः पिता % 1.67.16 % After 16ab, S ins.: 01*0608_01 ब्राह्मीं मे प्रतिजानीहि प्रतिज्ञां राजसत्तम % 1.67.17 % After 17, D4 (marg. % sec. m.) S ins.: 01*0609=00 वैशंपायनः 01*0609_01 तस्यास्तु सर्वं संश्रुत्य यथोक्तं स विशां पतिः 01*0609_02 दुःषन्तः पुनरेवाह यद्यदिच्छसि तद्वद 01*0609=02 शकुन्तला 01*0609_03 ख्यातो लोकप्रवादोऽयं विवाह इति शास्त्रतः 01*0609_04 वैवाहिकीं क्रियां सन्तः प्रशंसन्ति प्रजाहिताम् 01*0609_05 लोकप्रवादशान्त्यर्थं विवाहं विधिना कुरु 01*0609_06 सन्त्यत्र यज्ञपात्राणि दर्भाः सुमनसोऽक्षताः 01*0609_07 यथा युक्तो विवाहः स्यात्तथा युक्ता प्रजा भवेत् 01*0609_08 तस्मादाज्यं हविर्लाजाः सिकता ब्राह्मणास्तव 01*0609_09 वैवाहिकानि चान्यानि समस्तानीह पार्थिव 01*0609_10 दुरुक्तमपि राजेन्द्र क्षन्तव्यं धर्मकारणात् % 1.67.18 % After 18ab, % D4 marg. (irrelevantly) ins. 612*. S subst. for % 18cdef: D4 ins. after 19ab: 01*0610_01 पुरोहितं समाहूय वचनं चेदमब्रवीत् 01*0610_02 राजपुत्र्या यदुक्तं वै न वृथा कर्तुमुत्सहे 01*0610_03 क्रियाहीनो हि न भवेन्मम पुत्रो महाद्युतिः 01*0610_04 तथा कुरुष्व शास्त्रोक्तं विवाहं मा चिरं कुरु 01*0610_05 एवमुक्तो नृपतिना द्विजः परमयन्त्रितः 01*0610_06 शोभनं राजराजेति विधिना कृतवान्द्विजः 01*0610_07 शासनाद्विप्रमुख्यस्य कृतकौतुकमङ्गलः % 1.67.20 % After 20cd, D4 S ins.: 01*0611_01 त्रैविद्यवृद्धैः सहितां नानाराजजनैः सह 01*0611_02 शिबिकासहस्रैः सहिता वनमायान्ति बान्धवाः 01*0611_03 मूकाश्चैव किराताश्च कुब्जा वामनकैः सह 01*0611_04 सहिता कञ्चुकिवरैर्वाहिनी सूतमागधैः 01*0611_05 शङ्खदुन्दुभिनिर्घोषैर्वनं च समुपैष्यति % S ins. after 20: D4 marg. % (irrelevantly), after 18ab: 01*0612_01 अन्यथा त्वां न नेष्यामि स्वनिवेशमसत्कृताम् 01*0612_02 सर्वमङ्गलसत्कारैरहं सत्यं ब्रवीमि ते 01*0612=02 वैशंपायनः 01*0612_03 एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् 01*0612_04 परिष्वज्य च बाहुभ्यां स्मितपूर्वमुदैक्षत 01*0612_05 प्रदक्षिणीकृतां देवीं पुनस्तां परिषस्वजे 01*0612_06 शकुन्तला साश्रुमुखी पपात नृपपादयोः 01*0612_07 तां देवीं पुनरुत्थाप्य मा शुचेति पुनः पुनः 01*0612_08 शपेयं सुकृतेनैव प्रापयिष्ये नृपात्मजे % 1.67.22 % After 22ab, D4 S ins.: 01*0613_01 तं न प्रसाद्यागतोऽहं प्रसीदेति द्विजोत्तमम् % 1.67.24 % After % 24ab, S ins.: 01*0614_01 ततो धर्मिष्ठतां मत्वा धर्मे चास्खलितं मनः % After 24c, S ins.: 01*0615_01 सद्वृत्तः स महायशाः 01*0615_02 एवमेतन्मया ज्ञातं % 1.67.25 % After 25, S ins.: 01*0616_01 न भयं विद्यते भद्रे मा शुचः सुकृतं कृतम् % 1.67.26 % After 26, D4 S ins.: 01*0617_01 किं पुनर्विधिवत्कृत्वा सुप्रजास्त्वं भविष्यसि % 1.67.31 % After % (the repetition of) 31ab, S ins.: 01*0618_01 मम चैव पतिर्दृष्टो देवतानां समक्षतः % 1.67.32 % After 32ab, S ins.: 01*0619_01 ऋतवो बहवस्ते वै गता व्यर्थाः शुचिस्मिते 01*0619_02 सार्थकं सांप्रतं ह्येतन्न च पापोऽस्ति तेऽनघे % 1.67.33 % After vaiśaṃ., S ins.: 01*0620_01 इत्येवमुक्त्वा सहसा प्रणिधाय मनस्विनी % After 33, D4 (marg. % sec. m.) S ins.: 01*0621_01 एवमस्त्विति तां प्राह कण्वो धर्मभृतां वरः 01*0621_02 पस्पर्श चापि पाणिभ्यां सुतां श्रीमिव रूपिणीम् 01*0621=02 कण्वः 01*0621_03 अद्य प्रभृति देवि त्वं दुःषन्तस्य महात्मनः 01*0621_04 पतिव्रतानां यद्वृत्तिस्तां वृत्तिमनुपालय 01*0621=04 वैशंपायनः 01*0621_05 इत्येवमुक्त्वा धर्मात्मा तां विशुध्यर्थमस्पृशत् 01*0621_06 स्पृष्टमात्रे शरीरे तु परं हर्षमवाप सा % 1.68.1 % After 1ab, M3.5 ins.: 01*0622_01 आश्रमे न्यवसत्तत्र काश्यपस्य महात्मनः % D4 (marg. sec. m.) S ins. after 1ab, (M3.5, after 622*): 01*0623_01 गर्भश्च ववृधे तस्यां राजपुत्र्यां महात्मनः 01*0623_02 शकुन्तला चिन्तयन्ती राजानं कार्यगौरवात् 01*0623_03 दिवारात्रमनिद्रैव स्नानभोजनवर्जिता 01*0623_04 राजप्रेषणिका विप्राश्चतुरङ्गबलान्विताः 01*0623_05 अद्य श्वो वा परश्वो वा समायान्तीति निश्चिता 01*0623_06 दिनान्पक्षानृतून्मासानयनानि च सर्वशः 01*0623_07 गण्यमानानि वर्षाणि व्यतीयुस्त्रीणि भारत 01*0623_08 त्रिषु वर्षेषु पूर्णेषु ऋषेर्वचनगौरवात् 01*0623_09 ऋषिपत्न्यः सुबहुशो हेतुमद्वाक्यमब्रुवन् 01*0623_10 शृणु भद्रे लोकवृत्तं श्रुत्वा यद्रोचते तव 01*0623_11 तत्कुरुष्व हितं देवि नावमान्यं गुरोर्वचः 01*0623_12 देवानां दैवतं विष्णुर्विप्राणामग्निरेव च 01*0623_13 नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः 01*0623_14 सूतिकाले प्रसूयेति भगवांस्ते पिताब्रवीत् 01*0623_15 करिष्यामीति कर्तव्यं तदा ते सुकृतं भवेत् 01*0623_16 पत्नीनां वचनं श्रुत्वा साधु साध्वित्यचिन्तयत् % 1.68.2 % After 2, D4 % (marg. sec. m.) S ins.: 01*0624_01 जाते तस्मिन्नन्तरिक्षात्पुष्पवृष्टिः पपात ह 01*0624_02 देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः 01*0624_03 गायद्भिर्मधुरं तत्र देवैः शक्रोऽभ्युवाच ह 01*0624_04 शकुन्तले तव सुतश्चक्रवर्ती भविष्यति 01*0624_05 बलं तेजश्च रूपं च न समं भुवि केनचित् 01*0624_06 आहर्ता वाजिमेधस्य शतसंख्यस्य पौरवः 01*0624_07 अनेकैरपि साहस्रै राजसूयादिभिर्मखैः 01*0624_08 स्वार्थं ब्राह्मणसात्कृत्वा दक्षिणाममितां ददत् 01*0624_09 देवतानां वचः श्रुत्वा कण्वाश्रमनिवासिनः 01*0624_10 सभाजयन्तः कण्वस्य सुतां सर्वे महर्षयः 01*0624_11 शकुन्तला च तच्छ्रुत्वा परं हर्षमवाप सा 01*0624_12 द्विजानाहूय मुनिभिः सत्कृत्य च महायशाः % 1.68.3 % After 3, S (except % T2) ins.: 01*0625_01 यथाविधि यथान्यायं क्रियाः सर्वास्त्वकारयत् % 1.68.4 % After 4c, T2 G (except % G3) ins.: 01*0626_01 स्वयं विष्णुरिवापरः 01*0626_02 चतुष्किष्कुर्महातेजाः % After 4, S ins.: 01*0627_01 ऋषेर्भयात्तु दुःषन्तः स्मरन्नैवाह्वयत्तदा 01*0627_02 गते काले तु महति न सस्मार तपोवनम् % 1.68.5 % After % 5, D4 S ins.: 01*0628_01 ऋक्षांश्चापि द्विपानन्यान्व्यालानाश्रमपीडकान् 01*0628_02 बलाद्भुजाभ्यां संगृह्य बलवान्संनियम्य च % 1.68.6 % After 6, D4 (suppl. % fol. sec. m.) S ins.: 01*0629_01 वनं च लोडयामास सिंहव्याघ्रगणैर्वृतम् 01*0629_02 ततश्च राक्षसान्सर्वान्पिशाचांश्च रिपून्रणे 01*0629_03 मुष्टियुद्धेन तान्हत्वा ऋषीनाराधयत्तदा 01*0629_04 कश्चिद्दितिसुतस्तं तु हन्तुकामो महाबलः 01*0629_05 वध्यमानांस्तु दैतेयानमर्षी तं समभ्ययात् 01*0629_06 तमागतं प्रहस्यैव बाहुभ्यां परिगृह्य च 01*0629_07 दृढं चाबध्य बाहुभ्यां पीडयामास तं तदा 01*0629_08 मर्दितो न शशाकास्मान्मोचितुं बलवत्तया 01*0629_09 प्राक्रोशद्भैरवं तत्र द्वारेभ्यो निःसृतं त्वसृक् 01*0629_10 तेन शब्देन वित्रस्ता मृगाः सिंहादयो गणाः 01*0629_11 सुस्रुवुश्च शकृन्मूत्रमाश्रमस्थाश्च सुस्रुवुः 01*0629_12 निरसुं जानुभिः कृत्वा विससर्ज च सोऽपतत् 01*0629_13 तद्दृष्ट्वा विस्मयं जग्मुः कुमारस्य विचेष्टितम् 01*0629_14 नित्यकालं वध्यमाना दैतेया राक्षसैः सह 01*0629_15 कुमारस्य भयादेव नैव जग्मुस्तदाश्रमम् % 1.68.7 % S ins. % after 7ab: D4 (marg. sec. m.), after 5: 01*0630_01 कण्वेन सहिता दृष्ट्वा कर्म सर्वेऽतिमानुषम् % 1.68.8 % After 8, D4 (suppl. fol. sec. m.) S ins.: 01*0631_01 अप्रेषयति दुःषन्ते महिष्यास्तनयस्य च 01*0631_02 पाण्डुभावपरीताङ्गीं चिन्तया समभिप्लुताम् 01*0631_03 लम्बालकां कृशां दीनां तथा मलिनवाससम् 01*0631_04 शकुन्तलां च संप्रेक्ष्य प्रदध्यौ स मुनिस्तदा 01*0631_05 शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन् % 1.68.14 % After 14, K4 Dn D1.2.4 ins.: 01*0632_01 निवेदयित्वा ते सर्वे आश्रमं पुनरागताः % D4 (suppl. fol. sec. m.) cont.: S ins. after 14: 01*0633_01 सिंहासनस्थं राजानं महेन्द्रसदृशद्युतिम् 01*0633_02 शकुन्तला नतशिराः परं हर्षमवाप्य च % 1.68.15 % After 15ab, D4 (suppl. % fol. sec. m.) S ins.: 01*0634_01 अभिवादय राजानं पितरं ते दृढव्रतम् 01*0634_02 एवमुक्त्वा सुतं तत्र लज्जानतमुखी स्थिता 01*0634_03 स्तम्भमालिङ्ग्य राजानं प्रसीदस्वेत्युवाच सा 01*0634_04 शाकुन्तलोऽपि राजानमभिवाद्य कृताञ्जलिः 01*0634_05 हर्षेणोत्फुल्लनयनो राजानं चान्ववैक्षत 01*0634_06 दुःषन्तो धर्मबुद्ध्या तु चिन्तयन्नेव सोऽब्रवीत् 01*0634_07 किमागमनकार्यं ते ब्रूहि त्वं वरवर्णिनि 01*0634_08 करिष्यामि न संदेहः सपुत्राया विशेषतः 01*0634=08 शकुन्तला 01*0634_09 प्रसीदस्व महाराज वक्ष्यामि पुरुषोत्तम % 1.68.17 % After 17, D4 (suppl. fol. sec. m.) S ins.: 01*0635=00 वैशंपायनः 01*0635_01 तस्योपभोगसक्तस्य स्त्रीषु चान्यासु भारत 01*0635_02 शकुन्तला सपुत्रा च मनस्यन्तरधीयत % G1.2.4.5 cont.: 01*0636_01 स धारयन्मनस्येनां सपुत्रां सस्मितां तदा 01*0636_02 तदोपगृह्य मनसा चिरं सुखमवाप सः % 1.68.18 % After % 18, D4 (suppl. fol. sec. m.) S ins.: 01*0637_01 मैथुनं च वृथा नाहं गच्छेयमिति मे मतिः 01*0637_02 नाभिजानामि कल्याणि त्वया सह समागमम् % 1.68.27 % S ins. after 27 (T2, which om. 26-27, ins. % after 25): 01*0638_01 धर्म एव हि साधूनां सर्वेषां हितकारणम् 01*0638_02 नित्यं मिथ्याविहीनानां न च दुःखावहो भवेत् % 1.68.38 % After 38, K4 S Nīlp ins.: 01*0639_01 पुत्रेण लोकाञ्जयति पुत्रेणानन्त्यमश्नुते 01*0639_02 अथ पुत्रस्य पुत्रेण मोदन्ते प्रपितामहाः % 1.68.40 % After 40a, K3 ins.: 01*0640_01 शरीरं प्रोच्यते बुधैः 01*0640_02 भार्या श्रेष्ठतमा लोके % 1.68.46 % After % 46, S ins.: 01*0641_01 पोषणार्थं शरीरस्य पाथेयं स्वर्गतस्य वै % 1.68.47 % S ins. after % 47 (M6-8, after 47ab): 01*0642_01 अन्तरात्मैव सर्वस्य पुत्रो नामोच्यते सदा 01*0642_02 गती रूपं च चेष्टा च आवर्ता लक्षणानि च 01*0642_03 पितॄणां यानि दृश्यन्ते पुत्राणां सन्ति तानि च 01*0642_04 तेषां शीलगुणाचाराः संपर्काच्च शुभाशुभात् % 1.68.48 % After 48, S % (G6 om. lines 6-7) ins.: 01*0643_01 पतिव्रतारूपधराः परबीजस्य संग्रहात् 01*0643_02 कुलं विनाश्य भर्तॄणां नरकं यान्ति दारुणम् 01*0643_03 परेण जनिताः पुत्राः स्वभार्यायां यथेष्टतः 01*0643_04 मम पुत्रा इति मतास्ते पुत्रा अपि शत्रवः 01*0643_05 द्विषन्ति प्रतिकुर्वन्ति न ते वचनकारिणः 01*0643_06 द्वेष्टि तांश्च पिता चापि स्वबीजे न तथा नृप 01*0643_07 न द्वेष्टि पितरं पुत्रो जनितारमथापि वा 01*0643_08 न द्वेष्टि जनिता पुत्रं तस्मादात्मा सुतो भवेत् % 1.68.49 % After 49, S ins.: 01*0644_01 विप्रवासकृशा दीना नरा मलिनवाससः 01*0644_02 तेऽपि स्वदारांस्तुष्यन्ति दरिद्रा धनलाभवत् % 1.68.50 % After 50, S ins.: 01*0645_01 आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजा 01*0645_02 शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन्पितॄन् % 1.68.51 % After 51, Da1 % ins. a passage of 15 lines given in App. I (No. 49); % while S ins.: 01*0646_01 देवानामपि का शक्तिः कर्तुं संभवमात्मनः 01*0646_02 पण्डितस्यापि लोकेषु स्त्रीषु सृष्टिः प्रतिष्ठिता 01*0646_03 ऋषिभ्यो ऋषयः केचिच्चण्डालीष्वपि जज्ञिरे % 1.68.54 % After 54, S ins.: 01*0647_01 ममाण्डानीति वर्धन्ते कोकिलाण्डानि वायसाः 01*0647_02 किं पुनस्त्वं न मन्येथाः सर्वज्ञः पुत्रमीदृशम् 01*0647_03 मलयाच्चन्दनं जातमतिशीतं वदन्ति वै 01*0647_04 शिशोरालिङ्गनं तस्माच्चन्दनादधिकं भवेत् % 1.68.58 % After 58ab, S (except G6) ins.: 01*0648_01 अद्यायं मन्नियोगात्तु तवाह्वानं प्रतीक्षते % 1.68.59 % After 59ab, S ins.: 01*0649_01 राजसूयादिकानन्यान्क्रतूनमितदक्षिणान् % 1.68.60 % After 60a, G3 ins.: 01*0650_01 मूर्ध्न्युपाघ्राय पुत्रकम् 01*0650_02 एवं हि पुत्रेणान्येऽपि % 1.68.62 % After 62, S ins.: 01*0651_01 उपजिघ्रन्ति पितरो मन्त्रेणानेन मूर्धनि % 1.68.63 % After 63, S ins.: 01*0652_01 एको भूत्वा द्विधा भूत इति वादः प्रदृश्यते % 1.68.64 % T G3-6 M6-8 ins. after % 64: G1, after 64ab: 01*0653_01 सरसीवामले सोमं प्रेक्षात्मानं त्वमात्मनि % 1.68.68 % After 68, S ins.: 01*0654_01 श्रीमानृषिर्धर्मपरो वैश्वानर इवापरः 01*0654_02 ब्रह्मयोनिः कुशो नाम विश्वामित्रपितामहः 01*0654_03 कुशस्य पुत्रो बलवान्कुशनाभश्च धार्मिकः 01*0654_04 गाधिस्तस्य सुतो राजा विश्वामित्रस्तु गाधिजः 01*0654_05 एवंविधः पिता राजन्माता मे मेनकाप्सराः % 1.68.70 % After 70, D2 ins.: 01*0655_01 संगता राजशार्दूल पूर्वकर्मावसादिनी % 1.68.74 % After 74, G2 ins.: 01*0656_01 सुषाव सुरनारी मां विश्वामित्राद्यथेष्टतः 01*0656_02 अहो जानामि ते जन्म कुत्सितं कुलटे जनैः % 1.68.75 % After 75, S ins.: 01*0657_01 जातिश्चापि निकृष्टा ते कुलीनेति विजल्पसे 01*0657_02 जनयित्वा त्वमुत्सृष्टा कोकिलेव परैर्भृता 01*0657_03 अरिष्टैरिव दुर्बुद्धिः कण्वो वर्धयिता पिता 01*0657_04 अश्रद्धेयमिदं वाक्यं यत्त्वं जल्पसि तापसि 01*0657_05 ब्रुवन्ती राजसांनिध्ये गम्यतां यत्र चेच्छसि 01*0657_06 सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च 01*0657_07 यदिहेच्छसि भोगार्थं तापसि प्रतिगृह्यताम् % 1.68.80 % After 80ab, S ins.: 01*0658_01 सर्वा वामाः स्त्रियो लोके सर्वाः कामपरायणाः 01*0658_02 सर्वाः स्त्रियः परवशाः सर्वाः क्रोधसमाकुलाः 01*0658_03 असत्योक्ताः स्त्रियः सर्वा न कण्वं वक्तुमर्हसि % 1.69.4 % After 4, S ins.: 01*0659_01 पुरा नरवरः पुत्र उर्वश्यां जनितस्तदा 01*0659_02 आयुर्नाम महाराज तव पूर्वपितामहः 01*0659_03 महर्षयश्च बहवः क्षत्रियाश्च परंतप 01*0659_04 अप्सरस्सु मृगीणां च मातृदोषो न विद्यते % 1.69.5 % After 5, S ins.: 01*0660_01 पांसुपातेन हृष्यन्ति कुञ्जरा मदशालिनः % 1.69.10 % After 10, S (except % G3) ins.: 01*0661_01 आत्मनो दुष्टभावत्वाज्जानन्नीचोऽप्रसन्नधीः 01*0661_02 परेषामपि जानाति स्वकर्मसदृशान्गुणान् 01*0661_03 दह्यमानास्तु तीव्रेण नीचाः परयशोऽग्निना 01*0661_04 अशक्तास्तां गतिं गन्तुं ततो निन्दां प्रकुर्वते % 1.69.11 % S ins. after the repetition % (G3, after the only occurrence) of 11cd (G2.4.5 M7 % om. line 2): 01*0662_01 अपवादरता मूर्खा भवन्तीह विशेषतः 01*0662_02 नापवादरताः सन्तो भवन्ति स्म विशेषतः % 1.69.14 % After 14, S ins.: 01*0663_01 दारुणाल्लोकसंक्लेशाद्दुःखमाप्नोत्यसंशयम् % 1.69.16 % After 16, S (except % G3) ins.: 01*0664_01 अभव्येऽप्यनृतेऽशुद्धे नास्तिके पापकर्मणि 01*0664_02 दुराचारे कलिर्भूयान्न कलिर्धर्मचारिषु % 1.69.18 % After 18, S (except % M6-8) ins.: 01*0665_01 तत्र षड्बन्धुदायादाः षडदायादबान्धवाः % 1.69.20 % After 20ab, S ins.: 01*0666_01 तस्मात्पुत्रं च सत्यं च पालयस्व महीपते 01*0666_02 उभयं पालयन्ह्येतन्नानृतं वक्तुमर्हसि % 1.69.21 % After 21ab, K3 ins.: 01*0667_01 वरं सरशताद्यज्ञः वरं यज्ञात्सुपुत्रकः % 1.69.25 % S ins. after 25: D4, % after 26: 01*0668_01 यः पापं न विजानाति कर्म कृत्वा नराधिप 01*0668_02 न हि तादृक्परं पापमनृतादिह विद्यते 01*0668_03 यस्य ते हृदयं वेद सत्यस्यैवानृतस्य च 01*0668_04 कल्याणं साक्षिणं तस्मात्कर्तुमर्हसि धर्मतः 01*0668_05 यो न कामान्न च क्रोधान्न मोहादभिवर्तते 01*0668_06 अमित्रं वापि मित्रं वा स वै उत्तमपूरुषः % 1.69.26 % S ins. after 26: D4 (om. last line) % after 25: 01*0669_01 पुत्रत्वे शङ्कमानस्य बुद्धिर्ज्ञापकदीपिनी 01*0669_02 गतिः स्वरः स्मृतिः सत्त्वं शीलं विद्या च विक्रमः 01*0669_03 धृष्णुप्रकृतिभावौ च आवर्ता रोमराजयः 01*0669_04 समा यस्य यदि स्युस्ते तस्य पुत्रो न संशयः 01*0669_05 सादृश्येनोद्धृतं बिम्बं तव देहाद्विशांपते 01*0669_06 तातेति भाषमाणं वै मा स्म राजन्वृथा कृथाः 01*0669_07 ऋतेऽपि गर्दभक्षीरात्पयः पास्यति मे सुतः % 1.69.27 % After 27, D4 (marg.) S repeat line % 4 of 624*, and cont.: 01*0670_01 एवमुक्तो महेन्द्रेण भविष्यति च नान्यथा 01*0670_02 साक्षित्वे बहवोऽप्युक्ता देवदूतादयो मताः 01*0670_03 न ब्रुवन्ति तथा सत्यमुताहो वानृतं किल 01*0670_04 असाक्षिणी मन्दभाग्या गमिष्यामि यथागतम् % 1.69.28 % After 28ab, D4 S ins.: 01*0671_01 तस्याः क्रोधसमुत्थोऽग्निः सधूमो मूर्ध्न्यदृश्यत 01*0671_02 संनियम्यात्मनोऽङ्गेषु ततः क्रोधाग्निमात्मजम् 01*0671_03 प्रस्थितैवानवद्याङ्गी सह पुत्रेण वै वनम् % 1.69.29 % After 29c, S ins.: 01*0672_01 सत्यमाह शकुन्तला 01*0672_02 सर्वेभ्यो ह्यङ्गमङ्गेभ्यः साक्षादुत्पद्यते सुतः 01*0672_03 आत्मा चैव सुतो नाम तेनैव तव पौरव 01*0672_04 आहितं ह्यात्मनात्मानं परिरक्ष इमं सुतम् 01*0672_05 अनन्यां त्वं प्रतीक्षस्व % After 29, S (G3 om. lines 2-3) ins.: 01*0673_01 स्त्रियः पवित्रमतुलमेतद्दुःषन्त धर्मतः 01*0673_02 मासि मासि रजो ह्यासां दुरितान्यपकर्षति 01*0673_03 ततः सर्वाणि भूतानि व्याजह्रुस्तं समन्ततः 01*0673_04 आहितस्त्वत्तनोरेष % 1.69.30 % After 30, S ins.: 01*0674_01 पतिर्जायां प्रविशति स तस्यां जायते पुनः 01*0674_02 अन्योन्यप्रकृतिर्ह्येषा % 1.69.33 % After 33, S reads 49 (49ab being repeated in its % proper place), then ins.: 01*0675=00 वैशंपायनः 01*0675_01 एवमुक्त्वा ततो देवा ऋषयश्च तपोधनाः 01*0675_02 पतिव्रतेति संहृष्टाः पुष्पवृष्टिं ववर्षिरे % 1.69.34 % After 34ab, S ins.: 01*0676_01 सिंहासनात्समुत्थाय प्रणम्य च दिवौकसः % 1.69.35 % After % 35ab, S ins.: 01*0677_01 शृण्वन्तु देवतानां च महर्षीणां च भाषितम् % 1.69.37 % After 37, N ins.: 01*0678_01 ततस्तस्य तदा राजा पितृकार्याणि सर्वशः 01*0678_02 कारयामास मुदितः प्रीतिमानात्मजस्य ह % 1.69.40 % For 40ab, S subst.: 01*0679_01 लोकस्यायं परोक्षस्तु संबन्धो नौ पुराभवत् 01*0679_02 कृतो लोकसमक्षोऽद्य संबन्धो वै पुनः कृतः % S cont.: 01*0680_01 तस्मादेतन्मया त्वद्य तन्निमित्तं प्रभाषितम् % After % 40cd, S ins.: 01*0681_01 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव पृथग्विधाः 01*0681_02 त्वां देवि पूजयिष्यन्ति निर्विशङ्कं पतिव्रताम् % 1.69.42 % After 42, S (T1 om. lines 1-2) ins.: 01*0682_01 अनृतं वाप्यनिष्टं वा दुरुक्तं वापि दुष्कृतम् 01*0682_02 त्वयाप्येवं विशालाक्षि क्षन्तव्यं मम दुर्वचः 01*0682_03 क्षम्याः पतिकृतं नार्यः पातिव्रत्यं व्रजन्ति याः % 1.69.43 % After 43a, S ins.: 01*0683_01 तामनिन्दितगामिनीम् 01*0683_02 अन्तःपुरं प्रवेश्यैव % After 43, D4 ins. % the latter half of 683* and repeating thereafter % 43b, completes the line, which introduces 684*; % while, S ins.: 01*0684_01 स मातरमुपस्थाय रथन्तर्यामभाषत 01*0684_02 मम पुत्रो वने जातस्तव शोकप्रणाशनः 01*0684_03 ऋणादद्य विमुक्तोऽहं तव पौत्रेण शोभने 01*0684_04 विश्वामित्रसुता चेयं कण्वेन च विवर्धिता 01*0684_05 स्नुषा तव महाभागे प्रसीदस्व शकुन्तलाम् 01*0684_06 पुत्रस्य वचनं श्रुत्वा पौत्रं सा परिषस्वजे 01*0684_07 पादयोः पतितां तत्र रथन्तर्या शकुन्तलाम् 01*0684_08 परिष्वज्य च बाहुभ्यां हर्षादश्रूण्यवर्तयत् 01*0684_09 उवाच वचनं सत्यं लक्षये लक्षणानि च 01*0684_10 तव पुत्रो विशालाक्षि चक्रवर्ती भविष्यति 01*0684_11 तव भर्ता विशालाक्षि त्रैलोक्यविजयी भवेत् 01*0684_12 दिव्यान्भोगाननुप्राप्ता भव त्वं वरवर्णिनि 01*0684_13 एवमुक्ता रथन्तर्या परं हर्षमवाप सा 01*0684_14 शकुन्तलां ततो राजा शास्त्रोक्तेनैव कर्मणा 01*0684_15 ततोऽग्रमहिषीं कृत्वा सर्वाभरणभूषिताम् 01*0684_16 ब्राह्मणेभ्यो धनं दत्त्वा सैनिकानां च भूपतिः % 1.69.44 % After 44, K1 ins.: 01*0685_01 ततश्चिराय राज्यं तत्कृत्वा राजन्युपेयुषि 01*0685_02 कालधर्मं स भरतस्ततो राज्यमवाप्तवान् % while S ins.: 01*0686_01 भरते भारमावेश्य कृतकृत्योऽभवन्नृपः 01*0686_02 ततो वर्षशतं पूर्णं राज्यं कृत्वा त्वसौ नृपः 01*0686_03 कृत्वा दानानि दुःषन्तः स्वर्गलोकमुपेयिवान् 01*0686_04 दौःषन्तिर्भरतो राज्यं यथान्यायमवाप सः % 1.69.51 % After 51, K4 D5 ins. (the phalaśruti): 01*0687_01 य इदं शृणुयान्नित्यं शाकुन्तलमनुत्तमम् 01*0687_02 स पुत्रवान्भवेद्राजन्दुःषन्तवदिति ध्रुवम् 01*0687_03 तस्माच्छ्रोतव्यमेतद्वै श्रावयेच्च प्रयत्नतः 01*0687_04 श्री[ः] कीर्तिर्विशदा नॄणां द्वैपायनवचो यथा % 1.70.6 % After 6, % D3 T1 G1-3 ins.: 01*0688_01 नाशार्थं योजयामास दिगन्तज्ञानकर्मसु % 1.70.11 % After 11ab, D (except Da D2) ins.: 01*0689_01 यमश्चापि सुतो जज्ञे ख्यातस्तस्यानुजः प्रभुः 01*0689_02 धर्मात्मा स मनुर्धीमान्यत्र वंशः प्रतिष्ठितः % 1.70.17 % After 17, M3 ins.: 01*0690_01 तुतोष नैव रत्नानां लोभादिति च नः श्रुतम् % 1.70.27 % After 27, % T2 G ins.: 01*0691_01 विशिष्टो नहुषः शप्तः सद्यो ह्यजगरोऽभवत् % 1.70.28 % After 28, K4 Ñ B D ins.: 01*0692_01 यतिस्तु योगमास्थाय ब्रह्मभूतोऽभवन्मुनिः % 1.70.44 % K4 Ñ (Ñ3 marg.) B D ins. after 44ab: T G % (both versions om. lines 1 and 15-16), after 43: 01*0693_01 स्थितः स नृपशार्दूलः शार्दूलसमविक्रमः 01*0693_02 ययातिरपि पत्नीभ्यां दीर्घकालं विहृत्य च 01*0693_03 विश्वाच्या सहितो रेमे पुनश्चैत्ररथे वने 01*0693_04 नाध्यगच्छत्तदा तृप्तिं कामानां स महायशाः 01*0693_05 अवेत्य मनसा राजन्निमां गाथां तदा जगौ 01*0693_06 न जातु कामः कामानामुपभोगेन शाम्यति 01*0693_07 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते 01*0693_08 पृथिवी रत्नसंपूर्णा हिरण्यं पशवः स्त्रियः 01*0693_09 नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् 01*0693_10 यदा न कुरुते पापं सर्वभूतेषु कर्हिचित् 01*0693_11 कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 01*0693_12 यदा चायं न बिभेति यदा चास्मान्न बिभ्यति 01*0693_13 यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा 01*0693_14 इत्यवेक्ष्य महाप्राज्ञः कामानां फल्गुतां नृप 01*0693_15 समाधाय मनो बुद्ध्या प्रत्यगृह्णाज्जरां सुतात् 01*0693_16 दत्त्वा च यौवनं राजा पूरुं राज्येऽभिषिच्य च % 1.70.46 % K4 Ñ1.2 B D (except D5) ins. after % 46ab (D2 after 46): 01*0694_01 तपः सुचरितं कृत्वा भृगुतुङ्गे महातपाः % Ñ2 B6 Da Dn D1.4 ins. after % 46cd: K4 B1.3-5 D2.3, after 694*: 01*0695_01 पारयित्वा त्वनशनं सदारः स्वर्गमाप्तवान् % 1.71.2 % After 2ab, K0.4 ins.: 01*0696_01 वर्णसंकरजो धर्मः कथं तं नास्पृशत्तदा 01*0696_02 जरासंचारणं चापि अन्यदेहेषु नः श्रुतम् % 1.71.23 % After 23, S ins.: 01*0697_01 ततः सहस्रं गुरुगाः संरक्षन्वन्यमाहरत् % 1.71.24 % After 24, K4 D3 S ins.: 01*0698_01 गायन्तं चैव शुक्लं च दातारं प्रियवादिनम् 01*0698_02 नार्यो नरं कामयन्ते रूपिणं स्रग्विणं तथा % 1.71.31 % B4 Dn D3.4 S ins. after 31ab: K4, after 31: 01*0699_01 भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिष्पतत् % After % 31cd, Dn D4 ins.: 01*0699a_01 कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्गवीम् % S ins. after 31 (M8 after 31cd): K4, after 699*: % Dn (om. kacaḥ) D4, after 699a*: 01*0700=00 कचः 01*0700_01 समिधश्च कुशादीनि काष्ठभारं च भामिनि 01*0700_02 गृहीत्वा श्रमभारार्तो वटवृक्षं समाश्रितः 01*0700_03 गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः 01*0700_04 असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन् 01*0700_05 बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः 01*0700_06 इत्युक्तमात्रे मां हत्वा पेशीकृत्वा तु दानवाः 01*0700_07 दत्त्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वमालयम् 01*0700_08 आहूतो विद्यया भद्रे भार्गवेण महात्मना 01*0700_09 त्वत्समीपमिहायातः कथंचित्समजीवितः % 1.71.32 % Dn % D3 S ins. after 32: D4, after 31: K4, after 700*: 01*0701_01 पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन् 01*0701_02 चिरं गतं पुनः कन्या पित्रे तं संन्यवेदयत् 01*0701_03 विप्रेण पुनराहूतो विद्यया गुरुदेहजः 01*0701_04 पुनरावृत्य तद्वृत्तं न्यवेदयत तत्तथा % After line 3, K4 ins.: 01*0702_01 भेदयित्वा शरीराणि मत्स्यादीनां स निर्गतः % D3 S cont.: 01*0703_01 देवयान्या पुनस्तत्र कदाचिद्वन्यमाहर 01*0703_02 उक्तोऽगच्छद्वनं तं तु ददृशुर्दानवाः पुनः % 1.71.33 % After 33ab, G1.2 ins.: 01*0704_01 संगृह्य पूरयित्वा च सुरया समलोड्य च % After 33, G (except G3.6) ins.: 01*0705_01 अपिबत्सुरया सार्धं कचभस्म भृगूद्वहः 01*0705_02 सा सायंतनवेलायामगोपा गाः समागताः % 1.71.34 % After % the repetition of 29ab, D3 G1.2.5 ins.: 01*0706=00 वैशंपायनः 01*0706_01 श्रुत्वा पुत्रीवचः काव्यो मन्त्रेणाहूतवान्कचम् 01*0706_02 ज्ञात्वा बहिष्ठमज्ञात्वा स्वकुक्षिस्थं कचं नृप % 1.71.35 % After śukraḥ, S (except T2 G4) ins.: 01*0707_01 विद्ययोत्थाप्यमानोऽपि नाभ्येति करवाणि किम् % 1.71.36 % After 36ab, N ins.: 01*0708_01 यस्यास्तव ब्रह्म च ब्राह्मणाश्च 01*0708_02 सेन्द्रा देवा वसवोऽथाश्विनौ च % After % 36, N ins.: 01*0709_01 अशक्योऽसौ जीवयितुं द्विजातिः 01*0709_02 संजीवितो वध्यते चैव भूयः % 1.71.40 % For % 40, N subst.: 01*0710_01 स पीडितो देवयान्या महर्षिः 01*0710_02 समारभत्संरम्भाच्चैव काव्यः % After 40, T2 G (except G3) ins.: 01*0711_01 कचोऽपि राजन्सुमहानुभावो 01*0711_02 विद्याबलाल्लब्धमतिर्महात्मा % while D4 ins.: 01*0712=00 वैशंपायन उवाच 01*0712_01 अकारयामास तदा देवयान्याः कृते विभुः % 1.71.41 % After 41ab, D3.4 S ins.: 01*0713=00 कचः 01*0713_01 प्रसीद भगवन्मह्यं कचोऽहमभिवादये 01*0713_02 यथा बहुमतः पुत्रस्तथा मन्यतु मां भवान् % After 41, S ins.: 01*0714_01 अस्मिन्मुहूर्ते ह्यसुरान्विनाश्य 01*0714_02 गच्छामि देवानहमद्य विप्र % 1.71.50 % After 50, Dn D3.4 S ins.: 01*0715_01 यः श्रोत्रयोरमृतं संनिषिञ्चेद् 01*0715_02 विद्यामविद्यस्य यथा ममायम् 01*0715_03 तं मन्येऽहं पितरं मातरं च 01*0715_04 तस्मै न द्रुह्येत्कृतमस्य जानन् % 1.71.52 % D3.4 S ins. after vaiśaṃ. (resp. after 51): 01*0716_01 शृण्वत्सु भूतेष्विदमाह काव्यः 01*0716_02 समुत्थितो ब्रह्मराशिः पुराणः % 1.71.55 % After 55, K0.4 ins.: 01*0717_01 ब्रह्महत्यासमं तस्य पापं स्याद्ब्राह्मणस्य तु 01*0717_02 यः पास्यति सुरां मोहान्नरकं चापि यास्यति % 1.71.57 % After 57, % D3 S ins.: 01*0718_01 योऽकार्षीद्दुष्करं कर्म देवानां कारणात्कचः 01*0718_02 न तत्कीर्तिर्जरां गच्छेद्याज्ञीयश्च भविष्यति % After 57, K4 Ñ3 Dn D1.4 ins.: 01*0719_01 एतावदुक्त्वा वचनं विरराम स भार्गवः 01*0719_02 दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम् % 1.72.7 % D3 T G (except G4.5) M3 ins. after 7: % M6-8, after 7ab: 01*0720_01 गुरोर्गरीयसी वृत्त्या तस्माद्गुरुतरा मम 01*0720_02 न मामर्हसि कल्याणि वक्तुमेवं शुचिस्मिते % 1.72.16 % After devayānī, T G (except G4.5) M6-8 ins.: 01*0721_01 धर्मकार्ये नियुञ्जाना कन्या संप्राप्तयौवना % 1.73.10 % Dn T G1.2.4.6 M % ins. after 10 (M5, after 10ab): D4, after 11: 01*0722_01 आधून्वस्व विधून्वस्व द्रुह्य कुप्य च याचकि % 1.73.11 % After 11ab, G3 ins.: 01*0723_01 आधून्वन्या विधून्वन्या हव्यं कव्यं च याचके % K4 S ins. after 11: D4, after 722*: 01*0724_01 प्रतिकूलं वदसि चेदितः प्रभृति याचकि 01*0724_02 आकृष्य मम दासीभिः प्रस्थास्यामि बहिर्बहिः % 1.73.12 % After 12ab, G2 ins.: 01*0725_01 हृत्वा तद्व्यसने दिव्ये गृहीत्वा जठरे रुषा % After 12, G1.2 ins.: 01*0726_01 तृणवीरुत्समाच्छन्ने स्वपुरं प्रययौ तदा % 1.73.13 % After 13, D3 S ins.: 01*0727_01 प्रविश्य स्वगृहं स्वस्था धर्ममासुरमास्थिता % 1.73.15 % T G (except G4.5) ins. after 15: % D3, after 16: 01*0728_01 तां दृष्ट्वा रूपसंपन्नां सर्वाभरणभूषिताम् 01*0728_02 सर्वलक्षणसंपन्नामपृच्छत्स नराधिपः % 1.73.19 % After 19, D3.4 S ins.: 01*0729_01 पृच्छसे मां कस्त्वमसि रूपवीर्यबलान्वितः 01*0729_02 ब्रूह्यत्रागमनं किं वा श्रोतुमिच्छामि तत्त्वतः 01*0729=02 ययातिः 01*0729_03 ययातिर्नाहुषोऽहं तु श्रान्तोऽद्य मृगकाङ्क्षया 01*0729_04 क्वचिदत्रागतो भद्रे दृष्टवानस्मि त्वामिह 01*0729=04 देवयानी % 1.73.23 % After 23ab, D3.4 S ins.: 01*0730=00 ययातिः 01*0730_01 गच्छ भद्रे यथाकामं न भयं विद्यते तव 01*0730_02 इत्युच्यमाना नृपतिं देवयानीदमुत्तरम् 01*0730_03 उवाच मामुपादाय गच्छ शीघ्रं प्रियोऽसि मे 01*0730_04 गृहीताहं त्वया पाणौ तस्माद्भर्ता भविष्यसि 01*0730_05 इत्येवमुक्तो नृपतिराह क्षत्रकुलोद्भवः 01*0730_06 त्वं भद्रे ब्राह्मणी तस्मान्मया नार्हसि संगमम् 01*0730_07 सर्वलोकगुरुः काव्यस्त्वं तस्य दुहितासि वै 01*0730_08 तस्मादपि भयं मेऽद्य तस्मात्कल्याणि नार्हसि 01*0730=08 देवयानी 01*0730_09 यदि मद्वचनान्नाद्य मां नेच्छसि नराधिप 01*0730_10 त्वामेव वरये पित्रा पश्चाज्ज्ञास्यसि गच्छ हि % After 23, all % MSS. except K ins.: 01*0731_01 गते तु नाहुषे तस्मिन्देवयान्यप्यनिन्दिता % D3.4 S cont.: 01*0732_01 क्वचिदार्ता च रुदती वृक्षमाश्रित्य तिष्ठती 01*0732_02 ततश्चिरायमाणायां दुहितर्याह भार्गवः 01*0732_03 धात्रि त्वमानय क्षिप्रं देवयानीं शुचिस्मिताम् 01*0732_04 इत्युक्तमात्रे सा धात्री त्वरितानयितुं गता 01*0732_05 यत्र यत्र सखीभिः सा गता पदममार्गत 01*0732_06 सा ददर्श तथा दीनां श्रमार्तां रुदतीं स्थिताम् 01*0732=06 धात्री 01*0732_07 वृत्तं ते किमिदं भद्रे शीघ्रं वद पिताह्वयत् 01*0732_08 एवमुक्ताह धात्रीं तां शर्मिष्ठावृजिनं कृतम् % After line 2, D4 ins.: 01*0733_01 संस्मृत्योवाच धात्रीं तां दुहितुः स्नेहविक्लवः % After % line 6, G1.2 ins.: 01*0734_01 अश्रुभिः स्नापयन्तीं तां पीनोन्नतकुचावुभौ 01*0734_02 वृक्षमूलमुपाश्रित्य देवतामिव तद्वने % Ñ B D ins. after 731* (D3.4, after 732*): 01*0735_01 उवाच शोकसंतप्ता घूर्णिकामागतां पुरः % 1.73.25 % For 25, T G1-3.6 subst.: 01*0736_01 त्वरितं घूर्णिका गत्वा प्रविवेश पुरोत्तमम् 01*0736_02 द्विजप्रवरमासाद्य वचनं चेदमब्रवीत् % 1.73.27 % After 27ab, T G (except G4.5) ins.: 01*0737_01 त्वरमाणोऽनुमार्गं स निश्चक्राम पुरोत्तमात् % 1.73.31 % S (except G4.5) subst. for 31ab (T1 G6 % ins. before 31ab): 01*0738_01 एवं मामाह शर्मिष्ठा शिष्या तव महामुने % 1.73.34 % K4 D3 S ins. after 34: D4, after 33: 01*0739_01 उक्ताप्येवं भृशं क्रुद्धा मां गृह्य विजने वने 01*0739_02 कूपे प्रक्षेपयामास प्रक्षिप्यैव गृहं ययौ % G1 cont.: 01*0740_01 अमृतां मां मृतां मत्वा कूपेऽतीव निरूदके 01*0740_02 अनावृत्तां निरीक्ष्यैव हृष्टा स्वभवनं ययौ % 1.73.36 % After 36c, G (except G3.6) ins.: 01*0741_01 अहं न वेद्मि न चापरे 01*0741_02 गायन्नाहं तदेवेह % D3 T1 G3 M3.5 ins. after 36c: G1.2.4.5, after 741*: 01*0742_01 न स्तोता न च वन्दिता 01*0742_02 मम विद्या हि निर्द्वन्द्वा % After 36, D3 G (except G6) ins.: 01*0743_01 दैन्यं शाठ्यं च जैह्म्यं च नास्ति मे तत्त्वतः शुभे % Dn ins. after 36: K0.4, before the first st. of % the foll. adhy.: 01*0744_01 यच्च किंचित्सर्वगतं भूमौ वा यदि वा दिवि 01*0744_02 तस्याहमीश्वरो नित्यं तुष्टेनोक्तः स्वयंभुवा 01*0744_03 अहं जलं विमुञ्चामि प्रजानां हितकाम्यया 01*0744_04 पुष्णाम्यौषधयः सर्वा इति सत्यं ब्रवीमि ते 01*0744=04 वैशंपायन उवाच 01*0744_05 एवं विषादमापन्नां मन्युना संप्रपीडिताम् 01*0744_06 वचनैर्मधुरैः श्लक्ष्णैः सान्त्वयामास तां पिता % 1.74.6 % For 6cd, D3 S subst.: 01*0745_01 तस्मादक्रोधनः श्रेष्ठः कामक्रोधौ न पूजितौ 01*0745_02 क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि च 01*0745_03 तस्मादक्रोधने यज्ञस्तपो दानं महत्फलम् 01*0745_04 न पूतो न तपस्वी च न यज्वा न च धर्मकृत् 01*0745_05 क्रोधस्य यो वशं गच्छेत्तस्य लोकद्वयं न च 01*0745_06 पुत्रभृत्यसुहृन्मित्रभार्या धर्मश्च सत्यतः 01*0745_07 तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम् % 1.74.8 % After 8, D3 S ins.: 01*0746_01 स्ववृत्तिमननुष्ठाय धर्ममुत्सृज्य तत्त्वतः % 1.74.9 % After % 9ab, D3 S ins.: 01*0747_01 शिष्ये चाचार्यवृत्तिं हि विसृज्य विपथं गते % After 9, D3 S ins.: 01*0748_01 दह्यमानास्तु तीव्रेण नीचाः परयशोऽग्निना 01*0748_02 अशक्तास्तां गतिं गन्तुं ततो निन्दां प्रकुर्वते % 1.74.11 % After % 11, D3 S ins.: 01*0749_01 सुयन्त्रिता नरा नित्यं विहीना वा धनैर्नराः 01*0749_02 दुर्वृत्ताः पापकर्माणश्चण्डाला धनिनोऽपि वा 01*0749_03 न हि जात्या च चण्डालाः स्वकर्मविहितैर्विना 01*0749_04 धनाभिजनविद्यासु सक्ताश्चण्डालधर्मिणः 01*0749_05 अकारणाद्विद्विषन्ति परिवादं वदन्ति च 01*0749_06 न तत्रास्य निवासोऽस्ति पापिभिः पापतां व्रजेत् 01*0749_07 सुकृते दुष्कृते वापि यत्र सज्जति यो नरः 01*0749_08 ध्रुवं रतिर्भवेत्तत्र तस्मात्तेषां न रोचये % 1.74.12 % K ins. after 11: Ñ B D % (except D3.5), after 12ab: 01*0750_01 मम मथ्नाति हृदयमग्निकाम इवारणिम् % After 12cd, D3 S ins.: 01*0751_01 निःसंशयो विशेषेण पुरुषं मर्मकृन्तनम् 01*0751_02 सुहृन्मित्रजनास्तेषु सौहृदं न च कुर्वते % After 12, the Calc. (editio princeps), Bomb., % Kumbh., Grantha, P. C. Roy's ed., all ins.: 01*0752_01 मरणं शोभनं तस्य इति विद्वज्जना विदुः % D3 S ins. after 12 (G4, which om. 12ef, ins. % after 751*): 01*0753_01 अवमानमवाप्नोति शनैर्नीचेषु संगतः 01*0753_02 अतिवादा वक्त्रतो निःसरन्ति 01*0753_03 यैराहतः शोचति रात्र्यहानि 01*0753_04 परस्य वै मर्मसु ये पतन्ति 01*0753_05 तान्पण्डितो नावसृजेत्परेषु 01*0753_06 शनैर्दुःखं शस्त्रविषाग्निजातं 01*0753_07 रोहेन्न संरोहति वाग्व्रणं तु 01*0753_08 संरोहति शनैर्विद्धं वनं परशुना हतम् 01*0753_09 वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् % 1.75.1 % After 1ab, % D3.4 S ins.: 01*0754_01 प्रविश्यान्तःपुरं शुक्रो वन्दितो वृषपर्वणा % G1.2.4.5 cont.: 01*0755_01 स प्रविश्यासने शुक्रः संदष्टोष्ठपुटो रुषा % 1.75.2 % After 2ab, K0.2.4 % Dn D3 ins.: 01*0756_01 शनैरावर्त्यमानो हि कर्तुर्मूलानि कृन्तति % After 2, D3 S (except T1) ins.: 01*0757_01 अधीयानं हि तं राजन्क्षमावन्तं जितेन्द्रियम् % 1.75.3 % After 3, D3.4 S ins.: 01*0758_01 शर्मिष्ठया देवयानी क्रूरमुक्ता बहु प्रभो 01*0758_02 विप्रकृत्य च संरम्भात्कूपे क्षिप्ता मनस्विनी 01*0758_03 सा न कल्पेत वासाय तया हि रहितः कथम् 01*0758_04 वसेयमिह तस्मात्ते त्यजामि विषयं नृप % 1.75.4 % D3 S ins. after 4cd: D4, after 4ef: 01*0759_01 मा शोचीर्वृषपर्वस्त्वं मा क्रुध्यस्व विशां पते % D3 S ins. after 4: % D4, after 759* above: 01*0760_01 अस्या गतिर्गतिर्मह्यं प्रियमस्याः प्रियं मम 01*0760=01 वृषपर्वा 01*0760_02 यदि ब्रह्मन्घातयामि यदि चोपदिशाम्यहम् 01*0760_03 शर्मिष्ठया देवयानीं तेन गच्छाम्यसद्गतिम् % 1.75.7 % After 7c, T G (except G3.5) ins.: 01*0761_01 पूर्वं मद्बान्धवैः सह 01*0761_02 पातालमथ वा चाग्निं % After 7, D3.4 S ins.: 01*0762_01 यद्येव देवान्गच्छेस्त्वं मां च त्यक्त्वा गृहाधिप 01*0762_02 सर्वत्यागं ततः कृत्वा प्रविशामि हुताशनम् % 1.75.9 % After 9ab, D3.4 S ins.: 01*0763_01 प्रसन्ना देवयानी चेत्प्रियं नान्यतरं मम % 1.75.11 % K0.4 Da1 % ins. after 11: D3, after 766*: 01*0764=00 वैशंपायन उवाच 01*0764_01 ततस्तु त्वरितं शुक्रस्तेन राज्ञा समं ययौ 01*0764_02 उवाच चैनां सुभगे प्रतिपन्नं वचस्तव % After 11, Dn D1.4 ins.: 01*0765=00 वैशंपायन उवाच 01*0765_01 एवमुक्तस्तथेत्याह वृषपर्वा महाकविः 01*0765_02 देवयान्यन्तिकं गत्वा तमर्थं प्राह भार्गवः % while D3 S ins.: 01*0766=00 वैशंपायनः 01*0766_01 शुक्रस्य वचनं श्रुत्वा वृषपर्वा सबान्धवः 01*0766_02 देवयानीं प्रसीदेति पपात भुवि पादयोः % 1.75.13 % After vṛṣaparvā (resp. % -rvovāca), D3.4 S ins.: 01*0767_01 स्तुत्यो वन्द्यश्च सततं मया तातश्च ते शुभे % 1.75.15 % After % 15, D3 T G (except G3) ins.: 01*0768_01 त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् 01*0768_02 ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् % 1.75.18 % After 18ab, B3 D (except D3.5) % M3.6.7 ins.: 01*0769_01 यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम् % 1.75.20 % After 20ab, D3 T1 ins.: 01*0770_01 चण्डालेऽपि नियुङ्क्ष्वाद्य शिरसा धारयामि तम् 01*0770_02 गुरुं वा स्पर्शयाम्यद्य दासीनां धर्ममुत्तमम् % 1.75.22 % After 22ab, D3.4 (om. line 1) S ins.: 01*0771_01 सर्वमाहृत्य कर्तव्यमेष धर्मः सनातनः 01*0771_02 एवं कृत्वा करिष्यामि यन्मां वक्ष्यसि शोभने % 1.76.5 % After 5, S ins.: 01*0772_01 आसनप्रवरे दिव्ये सर्वरत्नविभूषिते % 1.76.6 % After 6cd, S ins.: 01*0773_01 आसनाच्च ततः किंचिद्विहीनां हेमभूषिताम् 01*0773_02 असुरेन्द्रसुतां चापि शर्मिष्ठां चारुहासिनीम् % After % 6, S ins.: 01*0774_01 गायन्त्यश्चैव नृत्यन्त्यो वादयन्त्यश्च भारत 01*0774_02 दृष्ट्वा ययातिं ललना लज्जयावनताः स्थिताः % 1.76.10 % After 10ab, D3 S ins.: 01*0775_01 नैव देवी न गन्धर्वी न यक्षी न च किंनरी 01*0775_02 एवंरूपा मया नारी दृष्टपूर्वा महीतले 01*0775_03 श्रीरिवायतपद्माक्षी सर्वलक्षणशोभिता % After 10, D3 S ins.: 01*0776_01 दैवेनोपहता सुभ्रूरुताहो तपसापि वा 01*0776_02 अन्यथैषानवद्याङ्गी दासी नेह भविष्यति % G1.2 cont.: 01*0777_01 अस्या रूपेण ते रूपं न किंचित्सदृशं भवेत् 01*0777_02 पुरा दुश्चरितेनेयं तव दासी भवत्यहो % 1.76.16 % After % 16, D3.4 (marg.) S ins.: 01*0778=00 वैशंपायनः 01*0778_01 असुरेन्द्रसुतामीक्ष्य तस्यां सक्तेन चेतसा 01*0778_02 शर्मिष्ठा महिषी मह्यमिति मत्वा वचोऽब्रवीत् % 1.76.17 % K0.4 D5 ins. after 17: D3, % after 780*: 01*0779_01 चतुर्णामपि वर्णानां विवाहं ब्राह्मणोऽर्हति 01*0779_02 क्षत्रियाद्याः क्रमाधस्तान्नोत्तरोत्तरकारिणः 01*0779_03 कामात्क्रोधादथो लोभाद्यत्किंचित्कुरुते नरः 01*0779_04 देवयानि विजानीहि स गच्छेन्नरकं ध्रुवम् % After 17, D3.4 (marg.) S ins.: 01*0780_01 परभार्या स्वसा ज्येष्ठा सगोत्रा पतिता स्नुषा 01*0780_02 अपरा भिक्षुकास्वस्था अगम्याः कीर्तिता बुधैः % 1.76.18 % After 18ab, D3.4 (marg.) S ins.: 01*0781_01 तयोरप्यन्यता नास्ति एकान्तरतमौ हि तौ % 1.76.24 % After 24, % D3 S (T2 om.; D3 G3 om. line 1) ins.: 01*0782_01 क्वचिदाशीविषो हन्याच्छस्त्रमन्यं निकृन्तति 01*0782_02 यदृच्छयाग्निर्दहति मनसा हन्ति वै द्विजः % 1.76.26 % After 26, % K0.3.4 Da1 (all om. lines 2-3) D3.4 (marg.) S % (except M6-8) ins.: 01*0783_01 तिष्ठ राजन्मुहूर्तं त्वं प्रेषयिष्याम्यहं पितुः 01*0783_02 गच्छ त्वं धात्रिके शीघ्रं ब्रह्मकल्पमिहानय 01*0783_03 स्वयंवरे वृतं शीघ्रं निवेदय च नाहुषम् % 1.76.27 % After 27ab, K1 Ñ1.2 B D ins.: 01*0784_01 सर्वं निवेदयामास धात्री तस्मै यथातथम् % For 27, M3.5 subst.: 01*0785_01 ततो धात्रेयिका गत्वा शीघ्रं तूशनसं प्रति 01*0785_02 दृष्ट्वा चैनं यथान्यायमभिवाद्येदमब्रवीत् 01*0785_03 देवयान्या वृतो भर्ता नाहुषः पृथिवीपतिः 01*0785_04 तत्रानुज्ञां कुरुष्वाद्य ब्रह्मन्सत्यपरायण 01*0785=04 शुक्रः 01*0785_05 गच्छ गच्छाग्रतो भद्रे गच्छामि सहितस्त्वया 01*0785_06 करिष्यामि वचस्तस्याः पृष्ट्वा राजानमच्युतम् 01*0785=06 वैशंपायनः 01*0785_07 प्रादुरासीत्तदा शुक्रः प्रज्वलन्निव तेजसा 01*0785_08 ब्राह्मणः सर्वभूतानि तेजोराशिः प्रकाशयन् % 1.76.29 % After 29ab, D3.4 (marg.) S ins.: 01*0786_01 नान्यपूर्वगृहीतं मे तेनाहमभया कृता % 1.76.30 % After śukraḥ, D3 S (T % G3.6 M3.5 om. line 2) ins.: 01*0787_01 अन्यो धर्मः प्रियस्त्वन्यो वृतस्ते नाहुषः पतिः 01*0787_02 कचशापात्त्वया पूर्वं नान्यद्भवितुमर्हति % After % 30ab, D3 S ins.: 01*0788_01 स्वयंग्रहे महान्दोषो ब्राह्मण्यां वर्णसंकरात् % 1.76.34 % For 34, S subst.: 01*0789_01 इयं कुमारी शर्मिष्ठा दुहिता वृषपर्वणः 01*0789_02 तां पूजयेथा मा चैनां शयने वै समाह्वय 01*0789_03 रहस्येनां समाहूय न वदेर्न च संस्पृशेः 01*0789_04 वहस्व भार्यां भद्रं ते यथाकाममवाप्स्यसि % 1.76.35 % After vaiśaṃ., K3 ins.: 01*0790_01 गान्धर्वेण विवाहेन देवयानी वृता तदा % After 35ab, K0.4 % Dn D4.5 (both latter marg.) ins.: 01*0791_01 शास्त्रोक्तविधिना राजन्विवाहमकरोच्छुभम् 01*0791_02 लब्ध्वा शुक्रान्महद्वित्तं देवयानीं तथोत्तमाम् 01*0791_03 द्विसहस्रेण कन्यानां तथा शर्मिष्ठया सह 01*0791_04 संपूजितश्च शुक्रेण दैत्यैश्च नृपसत्तमः % while, S ins.: 01*0792_01 विवाहं विधिवत्कृत्वा प्रदक्षिणमथाकरोत् % 1.77.4 % After 4ab, K4 S ins.: 01*0793_01 प्रीत्या परमया युक्तो मुमुदे शाश्वतीः समाः 01*0793_02 अशोकवनिकाभ्याशे देवयानी समागता 01*0793_03 शर्मिष्ठया सा क्रीडित्वा रमणीये मनोरमे 01*0793_04 तत्रैव तां तु निर्दिश्य सह राज्ञा ययौ गृहम् 01*0793_05 एवमेव बहुप्रीत्या मुमुदे बहुकालतः % 1.77.6 % After % 6, S ins.: 01*0794_01 शुद्धा स्नाता तु शर्मिष्ठा सर्वालंकारभूषिता 01*0794_02 अशोकशाखामालम्ब्य सुफुल्लैः स्तबकैर्वृताम् 01*0794_03 आदर्शे मुखमुद्वीक्ष्य भर्तृदर्शनलालसा 01*0794_04 शोकमोहसमाविष्टा वचनं चेदमब्रवीत् 01*0794_05 अशोक शोकापनुद शोकोपहतचेतसम् 01*0794_06 त्वन्नामानं कुरु क्षिप्रं प्रियसंदर्शनाद्धि माम् 01*0794_07 एवमुक्तवती सा तु शर्मिष्ठा पुनरब्रवीत् % 1.77.8 % After % 8ab, S ins.: 01*0795_01 देवयानी पुण्यकृता तस्या भर्ता हि नाहुषः % 1.77.9 % After 9, K4 % (om. lines 2-3) D4 (marg.) S ins.: 01*0796_01 केशे बद्ध्वा तु राजानं याचेऽहं सदृशं पतिम् 01*0796=01 वैशंपायनः 01*0796_02 गृहे मुदा देवयानीपुत्रमीक्ष्य पुनः पुनः 01*0796_03 क्रीडन्नन्तःपुरे तस्याः क्वचित्क्षणमवाप सः % 1.77.14 % After 14, D4 (marg.) S ins.: 01*0797_01 तदा प्रभृति त्वां दृष्ट्वा स्मराम्यनिशमुत्तमे % 1.77.15 % After 15, D4 (marg.) % S ins.: 01*0798_01 देवयान्याः प्रियं कृत्वा शर्मिष्ठामपि पोषय % 1.77.17 % After 17, S ins.: 01*0799_01 अनृतं नानृतं स्त्रीषु परिहासविवाहयोः 01*0799_02 आत्मप्राणार्थघातेषु तदेवोत्तमतां व्रजेत् % M cont.: 01*0800_01 धर्मसूक्ष्मार्थतत्त्वज्ञा एवमाहुर्मनीषिणः % 1.77.18 % K1 S om. uvāca. After yayātiḥ, M ins.: 01*0801_01 यथा वदसि कल्याणि ममाप्येतद्धि काङ्क्षितम् 01*0801_02 ब्राह्मणस्य तु तद्वाक्यं हृदि मे परिवर्तते % 1.77.20 % After 20, S ins.: 01*0802_01 धनं वा यदि वा कामं राज्यं वापि शुचिस्मिते % 1.77.21 % After 21ab, D4 (marg.) % S ins.: 01*0803_01 नान्यं वृणे पुत्रकामा पुत्रात्परतरं न च % After 21, S ins.: 01*0804_01 पुत्रार्थं भर्तृपोषार्थं स्त्रियः सृष्टाः स्वयंभुवा 01*0804_02 अपतिश्चापि या कन्या अनपत्या च या भवेत् 01*0804_03 तस्या जन्म वृथा लोके गतिस्तस्या न विद्यते % 1.77.22 % After 22, D4 (marg.) S ins.: 01*0805_01 सह दत्तास्मि काव्येन देवयान्या महर्षिणा 01*0805_02 पूज्या पोषयितव्येति न मृषा कर्तुमर्हसि 01*0805_03 सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च 01*0805_04 याचतां हि ददासि त्वं गोग्रामादीनि यानि च 01*0805_05 बाहिरं दानमित्युक्तं न शरीराश्रयं नृप 01*0805_06 दुष्करं पुत्रदानं च आत्मदानं च दुष्करम् 01*0805_07 शरीरदानात्तत्सर्वं दत्तं भवति मारिष 01*0805_08 यस्य यस्य यथाकामं तस्य तस्य ददाम्यहम् 01*0805_09 इत्युक्त्वा नगरे राजंस्त्रिकालं घोषितं त्वया 01*0805_10 अनृतं त्वयोक्तं राजेन्द्र वृथा घोषितमेव च 01*0805_11 तत्सत्यं कुरु राजेन्द्र यथा वैश्रवणस्तथा % 1.77.24 % After 24ab, D4 % (marg.) S ins.: 01*0806_01 काव्यस्य देवयान्याश्च भीतो धर्मभयादपि % After 24, S % (M om. line 3) ins.: 01*0807_01 ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चैव संवृतः 01*0807_02 कृत्वा विवाहं विधिवद्दत्वा ब्राह्मणदक्षिणाम् 01*0807_03 पुण्ये नक्षत्रसंयोगे मुहूर्ते द्विजपूजिते % 1.78.1 % After vaiśaṃ. (resp. its % v.l.), K4 D4 S ins.: 01*0808_01 तस्मिन्नक्षत्रसंयोगे शुक्ले पुण्यर्क्षगेन्दुना 01*0808_02 स राजा मुमुदे सम्राट्तया शर्मिष्ठया सह 01*0808=02 ययातिः 01*0808_03 प्रजानां श्रीरिवाग्र्या मे शर्मिष्ठा ह्यभवद्वधूः 01*0808_04 पन्नगीवोग्ररूपा वै देवयानी ममाप्यभूत् 01*0808_05 पर्जन्य इव सस्यानां देवानाममृतं यथा 01*0808_06 तद्वन्ममापि संभूता शर्मिष्ठा वार्षपर्वणी 01*0808=06 वैशंपायनः 01*0808_07 इत्येवं मनसा ध्यात्वा देवयानीमवर्जयत् % 1.78.3 % After 3, S ins.: 01*0809_01 अपत्यार्थे स तु मया वृतो वै चारुहासिनि % 1.78.9 % After % 9, D4 S ins.: 01*0810_01 तस्मिन्काले तु राजर्षिर्ययातिः पृथिवीपतिः 01*0810_02 माध्वीकरसंयुक्तां मदिरां मदवर्धिनीम् 01*0810_03 पाययामास शुक्रस्य तनयां रक्तपिञ्जराम् 01*0810_04 पीत्वा पीत्वा च मदिरां देवयानी मुमोह सा 01*0810_05 रुदती गायमाना सा नृत्यन्ती च मुहुर्मुहुः 01*0810_06 बहु प्रलपती देवी राजानमिदमब्रवीत् 01*0810_07 राजवद्रूपवेषौ ते किमर्थं त्वमिहागतः 01*0810_08 केन कार्येण संप्राप्तो निर्जनं गहनं वनम् 01*0810_09 द्विजश्रेष्ठ नृपश्रेष्ठो ययातिश्चोग्रदर्शनः 01*0810_10 तस्मादितः पलायस्व हितमिच्छसि चेद्द्विज 01*0810_11 इत्येवं प्रलपन्तीं तां देवयानीं तु नाहुषः 01*0810_12 भर्त्सयामास वचनैरपापां पापवर्धिनीम् 01*0810_13 ततो वर्षवरान्मूकान्पङ्गून्वृद्धान्सपण्डकान् 01*0810_14 रक्षणे देवयान्याः स पोषणे च शशास तान् 01*0810_15 ततस्तु नाहुषो राजा शर्मिष्ठां प्राप्य बुद्धिमान् 01*0810_16 रेमे च सुचिरं कालं तया शर्मिष्ठया सह % 1.78.10 % After 10, T2 G2.4-6 % (T2 G6 om. line 2) ins.: 01*0811_01 शर्मिष्ठाकामुको राजा यदासीत्तद्रताकुलः 01*0811_02 मदिराविवशां कृत्वा रेमे शर्मिष्ठयान्वहम् % 1.78.14 % After % 14a, G1.2 ins.: 01*0812_01 पश्यन्तमवनीतलम् 01*0812_02 ज्ञात्वा तु तत्कृतं शापं % S ins. after 14ab: % D4, after 14: 01*0813_01 तस्मिन्काले तु तच्छ्रुत्वा धात्री तेषां वचोऽब्रवीत् 01*0813_02 किं न ब्रूत कुमारा वः पितरं वै द्विजर्षभम् % After 14cd, T G ins.: 01*0814_01 प्रब्रूत तत्त्वतः क्षिप्रं कश्चासौ क्व च वर्तते % S ins. after 14: D4, % after 813*: 01*0815_01 एवमुक्ताः कुमारास्ते देवयान्या सुमध्यया % 1.78.15 % After 15, % S (G3 M om. line 3) ins.: 01*0816_01 ऋषिश्च ब्राह्मणश्चैव द्विजातिश्चैव नः पिता 01*0816_02 शर्मिष्ठा नानृतं ब्रूयाद्देवयानि क्षमस्व वै 01*0816_03 तया रहः पृच्छ्यमानास्तथ्यमूचुश्च दारकाः % 1.78.16 % After 16, D4 S % (T2 G for the first time) read 25ab; then ins.: 01*0817_01 नातिदूराच्च राजानमवातिष्ठदवाङ्मुखी % 1.78.17 % After % 17, S (except M3) ins.: 01*0818_01 श्रुत्वा तु तेषां बालानां सव्रीड इव पार्थिवः 01*0818_02 प्रतिवक्तुमशक्तोऽभूत्तूष्णींभूतोऽभवन्नृपः 01*0818_03 गृहीत्वा तु करे रोषाच्छर्मिष्ठां पुनरब्रवीत् % K0.4 Ñ (om. lines 1,3) B5 (om. lines 1,3) Dn3 % D1 (om. lines 2,3).4 M3 ins. after 17: Da (om. line % 3), after 18: T G M5-8, after 818*: 01*0819=00 देवयान्युवाच 01*0819_01 अभ्यागच्छति मां कश्चिदृषिरित्येवमब्रवीत् 01*0819_02 ययातिमेव नूनं त्वं प्रोत्साहयसि भामिनि 01*0819_03 पूर्वमेव मया प्रोक्तं त्वया तु वृजिनं कृतम् % 1.78.21 % After 21, D4 S ins.: 01*0820_01 तव पित्रा मे गुरुणा सहदत्ते उभे शुभे 01*0820_02 ततो भर्ता च पूज्यश्च पोष्यां पोषयतीह माम् % 1.78.22 % S % ins. after 22: D4, after 22ab: 01*0821_01 रमस्वेह यथाकामं देव्या शर्मिष्ठया सह 01*0821_02 प्रतिजज्वाल कोपेन देवयानी तदा भृशम् 01*0821_03 निर्दहन्तीव सव्रीडां शर्मिष्ठां समुदीक्ष्य च 01*0821_04 अपविध्य च सर्वाणि भूषणान्यसितेक्षणा % 1.78.33 % After 33, D4 % (om. line 3) S (except T2) ins.: 01*0822_01 यद्यद्याचति मां कश्चित्तत्तद्देयमिति व्रतम् 01*0822_02 त्वयापि सा च दत्ता मे नान्यं नाथमिहेच्छति 01*0822_03 मत्वैतन्मम धर्मं तु कृतं ब्रह्मन्क्षमस्व माम् % 1.78.40 % After śukra u., K0.4 % D2.5 ins.: 01*0823_01 पुत्रो ज्येष्ठः कनिष्ठो वा यो ददाति वयस्तव % 1.79.5 % After yadur u., K3 (om. line 2).4 Ñ B D ins. (D5 % repeats; cf. v.l. 1.78.40): 01*0824_01 जरायां बहवो दोषाः पानभोजनकारिताः 01*0824_02 तस्मान्न ग्रहीष्ये राजन्निति मे रोचते मनः % 1.79.6 % After 6c, G1.2 ins.: 01*0825_01 भार्यापुत्रसुहृज्जनैः 01*0825_02 सुरूपनाशिनीं घोरां % After 6, K3.4 D ins.: 01*0826_01 सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप 01*0826_02 जरां ग्रहीतुं धर्मज्ञ तस्मादन्यं वृणीष्व वै % 1.79.7 % After 7, D4 S ins. % (with vaiśaṃ. prefixed in G6 M3.5): 01*0827_01 प्रत्याख्यातस्तु राजा स तुर्वशुं प्रत्यभाषत % 1.79.11 % After 11ab, D4 S ins.: 01*0828_01 तुर्वशो त्वं प्रियं कामं नैतत्संपत्स्यते क्वचित् % 1.79.18 % After 18, B (except B4) % D (except D2.5) ins.: 01*0829_01 यत्राश्वरथमुख्यानामश्वानां स्याद्गतं न च 01*0829_02 हस्तिनां पीठकानां च गर्दभानां तथैव च 01*0829_03 बस्तानां च गवां चैव शिबिकायास्तथैव च % 1.79.23 % For 17-23, S subst.: 01*0830=00 द्रुह्युः 01*0830_01 (cf. 21ab) जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा 01*0830_02 (21c) न जुहोति च कालेऽग्निं न बुध्यति च कालतः 01*0830_03 (21d) न च कृत्यं करोत्येष तां जरां नाभिकामये 01*0830=03 ययातिः 01*0830_04 (22ab) यो मे त्वं हृदयाज्जातो वयः स्वं न प्रयच्छसि 01*0830_05 (22cd) जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं नाभिपद्यसे 01*0830_06 (23ab) प्रजाश्च यौवनं प्राप्ता विनशिष्यन्त्यतस्तव 01*0830_07 (23cd) अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि 01*0830_08 (20ab) अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह 01*0830_09 (20cd) एकं वर्षसहस्रं वै चरेयं तव रूपधृक् 01*0830_10 पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् 01*0830_11 दत्त्वा च प्रतिपत्स्ये वै पात्मानं जरया सह 01*0830=11 अनुः 01*0830_12 (17ab) न हस्तिनं नरो नाश्वं जीर्णो भुङ्क्ते न पीठकम् 01*0830_13 (17cd) वाग्दुर्भगास्य भवति तां जरां नैव कामये 01*0830=13 ययातिः 01*0830_14 (18ab) यो मे त्वं हृदयाज्जातो वयः स्वं न प्रयच्छसि 01*0830_15 { हस्त्यश्वरथयुग्यानामध्वा न स्यात्कदाचन 01*0830_16 (*829) { हस्तिनां पीठकानां वा गर्दभानां तथैव च 01*0830_17 { उष्ट्राणां च गवां चैव शिबिकायास्तथैव च 01*0830_18 यद्वान्यद्वाहनं किंचिद्देवो हन्यात्क्वचित्क्वचित् 01*0830_19 अराजा तव जातश्च भविष्यति च दुर्मते 01*0830=19 वैशंपायनः 01*0830_20 प्रत्याख्यातश्चतुर्भिश्च शप्त्वा तान्यद्यदिच्छया 01*0830_21 पूरोः सकाशमगमज्ज्ञात्वा पूरुमलङ्घिनम् % T2 G2 ins. after line 7: G1.4.5, after the first % occurrence of line 19: 01*0831_01 एवं ब्रुवन्तं शप्त्वाथ ययातिः सुतमात्मनः 01*0831_02 शर्मिष्ठायाः सुतं चानुमिदं वचनमब्रवीत् % On the other hand, T1 ins. after line 7: 01*0832_01 अनुं पुत्रमथाहूय राजा वचनमब्रवीत् % 1.79.27 % After 27, S ins.: 01*0833_01 गुरोर्वै वचनं पुण्यं स्वर्ग्यमायुष्करं नृणाम् 01*0833_02 गुरुप्रसादात्त्रैलोक्यमन्वशासच्छतक्रतुः 01*0833_03 गुरोरनुमतं प्राप्य सर्वान्कामानवाप्नुयात् % 1.79.28 % After 28ab, S ins.: 01*0834_01 यावदिच्छसि वा जीवं तावत्तां धारयाम्यहम् % 1.79.30 % After 30, K1 ins.: 01*0835_01 धर्मे चार्थे च कामे च ख्यातिं लोके गमिष्यति % while K0.3.4 D ins.: 01*0836_01 एवमुक्त्वा ययातिस्तु काव्यं स्मृत्वा महातपाः 01*0836_02 संक्रामयामास जरां तदा पूरौ महात्मनि % 1.80.1 % After % 1ab, K4 D4 (marg.) S ins.: 01*0837_01 रूपयौवनसंपन्नः कुमार इव सोऽभवत् % 1.80.8 % After 8ab, Dn D1.4 ins.: 01*0838_01 यौवनं प्राप्य राजर्षिः सहस्रपरिवत्सरान् 01*0838_02 विश्वाच्या सहितो रेमे व्यभ्राजन्नन्दने वने 01*0838_03 अलकायां स कालं तु मेरुशृङ्गे तथोत्तरे 01*0838_04 यदा स पश्यते कालं धर्मात्मा तं महीपतिः % 1.80.9 % After 9, D4 % (marg.) T G ins.: 01*0839_01 तेजसा तव सत्पुत्र पूर्णं यौवनमुत्तमम् % K0.4 (om. line 6) Dn D2 (om. line 6) ins. after 9: % D4 (marg.; om. line 8), after 839*: 01*0840_01 न जातु कामः कामानामुपभोगेन शाम्यति 01*0840_02 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते 01*0840_03 यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः 01*0840_04 एकस्यापि न पर्याप्तं तस्मात्तृष्णां परित्यजेत् 01*0840_05 या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः 01*0840_06 योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् 01*0840_07 पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः 01*0840_08 तथाप्यनुदिनं तृष्णा ममैतेष्वभिजायते 01*0840_09 तस्मादेनामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् 01*0840_10 निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह % 1.80.10 % After 10c, % T G ins.: 01*0841_01 यावदिच्छसि यौवनम् 01*0841_02 तावद्दीर्घायुषं भुङ्क्ष्व % while M ins.: 01*0842_01 मया दत्तं तु सान्वयम् 01*0842_02 यावदिच्छसि तावच्च यौवनेन समन्वितम् 01*0842_03 भुङ्क्ष्व राज्यं सुदीर्घायुः % 1.80.15 % After 15, K2 ins.: 01*0843_01 धर्मं चोल्लङ्घयन्राजा प्रजानां दुःखमावहेत् % 1.80.18 % After 18, T1 G1.3 ins.: 01*0844_01 अपुत्री तु नरः स्वर्गाद्दुःखं नरकमाविशेत् % D2 (marg.) T1 (om. line 1).2 G2.3 (om. line 1).4-6 % M ins. after 18: G1, after 844* above: 01*0845_01 पुदिति नरकस्याख्या दुःखं हि नरकं विदुः 01*0845_02 पुतस्त्राणात्ततः पुत्रमिहेच्छन्ति परत्र च 01*0845_03 आत्मनः सदृशः पुत्रः पितृदेवर्षिपूजने 01*0845_04 यो बहूनां गुणतरः स पुत्रो ज्येष्ठ उच्यते 01*0845_05 ज्येष्ठांशहारो गुणकृदिह लोके परत्र च 01*0845_06 श्रेयान्पुत्रगुणोपेतः स पुत्रो नेतरो वृथा 01*0845_07 वदन्ति धर्मं धर्मज्ञाः पितॄणां पुत्रकारणात् % After % line 4, G1.3 ins.: 01*0846_01 मूकोऽन्धबधिरः श्वित्री स्वधर्मं नानुतिष्ठति 01*0846_02 चोरः किल्बिषकः पुत्रो ज्येष्ठो न ज्येष्ठ उच्यते % 1.80.20 % After 20cd, % G3-5 ins.: 01*0847_01 वेदोक्तं संभवं मह्यमनेन हृदयोद्भवम् 01*0847_02 तस्य जातमिदं कृत्स्नमात्मा पुत्र इति श्रुतिः % 1.80.21 % T1 G % (except G6) ins. after 21cd: K3, after the first % occurrence of 21ab (cf. v.l. 19): 01*0848_01 यो वानुवर्ती पुत्राणां स पुत्रो दायभाग्भवेत् % 1.80.22 % After 22, S ins.: 01*0849_01 वेदधर्मार्थशास्त्रेषु मुनिभिः कथितं पुरा % 1.80.24 % After 24, D4 % (marg.) S ins.: 01*0850_01 यदुं च तुर्वसुं चोभौ द्रुह्युं चैव सहानुजम् 01*0850_02 अन्तेषु स विनिक्षिप्य नाहुषः स्वात्मजान्सुतान् % 1.80.25 % After 25, K0.4 D1.4 (marg.) ins.: 01*0851_01 देवयान्या च सहितः शर्मिष्ठया च भारत 01*0851_02 अकरोत्स वने राजा सभार्यस्तप उत्तमम् % 1.81.3 % After 3, D4 (marg.; om. lines 2-3) S ins.: 01*0852_01 साधुभिः संगतिं लब्ध्वा पुनः स्वर्गमुपेयिवान् 01*0852=01 जनमेजयः 01*0852_02 स्वर्गतश्च पुनर्ब्रह्मन्निवसन्देववेश्मनि 01*0852_03 कालेन नातिमहता शक्रेण च्यावितः कथम् % 1.81.16 % After 16ab, D4 (marg.) S ins.: 01*0853_01 एवमेव तथाब्दानां पर्यायेण गतं तदा % 1.82.2 % After 2ab, T G (except % G3) ins.: 01*0854_01 पूजितस्त्रिदशैः साध्यैर्ययातिरतिधार्मिकः % 1.82.3 % After 3ab, M6-8 ins.: 01*0855_01 कथयित्वा कथास्तात शक्रेण सह पौरवः % 1.82.5 % D4 (marg.; om. lines 14-15) S ins. after % 5 (G2, after 5ab): 01*0856_01 न च कुर्यान्नरो दैन्यं शाठ्यं क्रोधं तथैव च 01*0856_02 जैह्म्यं च मत्सरं वैरं सर्वत्रैतन्न कारयेत् 01*0856_03 मातरं पितरं चैव विद्वांसं च तपोधनम् 01*0856_04 क्षमावन्तं च देवेन्द्र नावमन्येत बुद्धिमान् 01*0856_05 शक्तस्तु क्षमते नित्यमशक्तः क्रोशते नरः 01*0856_06 दुर्जनः सज्जनं द्वेष्टि दुर्बलो बलवत्तरम् 01*0856_07 रूपवन्तमरूपी च धनवन्तं च निर्धनः 01*0856_08 अकर्मी कर्मिणं द्वेष्टि धार्मिकं चाप्यधार्मिकः 01*0856_09 निर्गुणो गुणवन्तं च शक्रैतत्कलिलक्षणम् 01*0856_10 विपरीतं च देवेन्द्र एतेषु कृतलक्षणम् 01*0856_11 ब्राह्मणो वाथ राजा वा वैश्यो वा शूद्र एव वा 01*0856_12 प्रशस्तेषु प्रशस्तारः प्रशस्यन्ते यशस्विनः 01*0856_13 तस्मात्प्रशस्ते देवेन्द्र नरः सक्तमना भवेत् 01*0856_14 अलोकज्ञा ह्यप्रशस्ता भ्रातरस्ते ह्यबुद्धयः 01*0856_15 अन्ताधिपतयः सर्वे ह्यभवन्मम शासनात् 01*0856=15 इन्द्रः 01*0856_16 त्वं हि वै धर्मदो राजन्कथ्यसे धर्ममुत्तमम् 01*0856_17 कथयस्व पुनर्मेऽद्य लोकवृत्तान्तमुत्तमम् % 1.84.5 % Dn S ins. after 5 (G5, om. lines % 1-2, ins. after 5ab): 01*0857_01 महाधनो यो यजते सुयज्ञैर् 01*0857_02 यः सर्वविद्यासु विनीतबुद्धिः 01*0857_03 वेदानधीत्य तपसा योज्य देहं 01*0857_04 दिवं समायात्पुरुषो वीतमोहः 01*0857_05 न जातु हृष्येन्महता धनेन 01*0857_06 वेदानधीयीत नाहंकृतः स्यात् % 1.84.8 % After 8cd (which these MSS. read after % the repetition of 8ab), T G ins.: 01*0858_01 दृष्टो हि मे परतश्चापि लोकः 01*0858_02 प्राप्ता भोगाः सर्वतो नास्ति निष्ठा % 1.84.11 % After 11, N (except % Ñ3) ins.: 01*0859=00 वैशंपायन उवाच 01*0859_01 एवं ब्रुवाणं नृपतिं ययातिम् 01*0859_02 अथाष्टकः पुनरेवान्वपृच्छत् % K0.3.4 Ñ1.2 Dn D1.2.4.5 cont.: 01*0860_01 मातामहं सर्वगुणोपपन्नं 01*0860_02 तत्र स्थितं स्वर्गलोके यथावत् % 1.85.22 % After 22ab, K0.3.4 % B5 (marg.) D (except Da2) Cd (?) ins.: 01*0861_01 स्वर्गस्य लोकस्य वदन्ति सन्तो 01*0861_02 द्वाराणि सप्तैव महान्ति पुंसाम् % 1.86.17 % After 17, D4 (marg.) S ins.: 01*0862_01 सामान्यधर्मः सर्वेषां क्रोधलोभौ द्रुहाक्षमे 01*0862_02 विहाय मत्सरं स्तैन्यं दर्पं दम्भं च पैशुनम् 01*0862_03 क्रोधं लोभं ममत्वं च यस्य नास्ति स धर्मवित् 01*0862=03 अष्टकः 01*0862_04 नित्यस्नायी ब्रह्मचारी गृहस्थो वनगो मुनिः 01*0862_05 नाधर्ममशनात्प्राप्येत्कथं ब्रूहीह पृच्छतः 01*0862=05 ययातिः 01*0862_06 अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः 01*0862_07 द्वात्रिंशतं गृहस्थस्य अमितं ब्रह्मचारिणः 01*0862_08 इत्येवं कारणं ज्ञेयमष्टकैतच्छुभाशुभम् % 1.87.3 % After 3, Dn D4 (marg.) S ins.: 01*0863_01 पापानां कर्मणां नित्यं बिभियाद्यस्तु मानवः 01*0863_02 सुखमप्याचरन्नित्यं सोऽत्यन्तं सुखमेधते % 1.87.6 % After 6ab, S ins.: 01*0864_01 विद्वांश्चैवं मतिमानार्यबुद्धिर् 01*0864_02 ममाभवत्कर्मलोक्यं च सर्वम् % 1.87.17 % After 17, % D4 (marg.) S ins.: 01*0865_01 धर्माधर्मौ सुविनिश्चित्य सम्यक् 01*0865_02 कार्याकार्येष्वप्रमत्तश्चरेद्यः 01*0865_03 स वै धीमान्सत्यसंधः कृतात्मा 01*0865_04 राजा भवेल्लोकपालो महिम्ना 01*0865_05 यदा भवेत्संशयो धर्मकार्ये 01*0865_06 कामार्थे वा यत्र विन्दन्ति सम्यक् 01*0865_07 कार्यं तत्र प्रथमं धर्मकार्यं 01*0865_08 यन्नो विरुद्ध्यादर्थकामौ स धर्मः % 1.88.11 % After 11, K % (except K1) D5 ins.: 01*0866_01 अलिप्समानस्य तु मे यदुक्तं 01*0866_02 न तत्तथास्तीह नरेन्द्रसिंह 01*0866_03 अस्य प्रदानस्य यदेतदुक्तं 01*0866_04 तस्यैव दानस्य फलं भविष्यति % 1.88.16 % D4 (marg.) % S ins. after vaiśaṃ. u. (T G2, after 15): 01*0867_01 अष्टकश्च शिबिश्चैव काशेयश्च प्रतर्दनः 01*0867_02 ऐक्ष्वाकवो वसुमनाश्चत्वारो भूमिपास्तदा 01*0867_03 सर्वे त्ववभृथस्नाताः स्वर्गताः साधवः सह % 1.88.24 % After 24cd, N ins.: 01*0868_01 साध्वष्टक प्रब्रवीमीह सत्यं 01*0868_02 प्रतर्दनं चौपदश्विं तथैव % 1.88.26 % After 26, K0.3.4 % D2.4 (marg.) ins.: 01*0869_01 यतः सर्वं विस्तरतो यथावद् 01*0869_02 आख्यातं ते चरितं नाहुषस्य 01*0869_03 वंशो यस्य प्रथितः कौरवेयो 01*0869_04 यस्मिञ्जातस्त्वं मनुजेन्द्रकर्मा 01*0869_05 एतत्पुण्यतमं राजन्ययातेश्चरितं महत् 01*0869_06 यच्छ्रुत्वा श्रावयित्वा च स्वर्गं यातीह मानवः % 1.89.1 % For 1-3, S (which % displaces the earlier portion of the genealogy) % subst.: 01*0870_01 पुत्रं ययातेः प्रब्रूहि पूरुं धर्मभृतां वरम् 01*0870_02 आनुपूर्व्येण ये चान्ये पूरोर्वंशविवर्धनाः 01*0870_03 विस्तरेण पुनर्ब्रूहि दौःषन्तेर्जनमेजयात् 01*0870_04 संबभूव यथा राजा भरतो द्विजसत्तम % 1.89.4 % For 4, S subst. (cf. v.l. 1): 01*0871_01 पूरुर्नृपतिशार्दूलो यथैवास्य पिता नृपः 01*0871_02 धर्मनित्यः स्थितो राज्ये शक्रवीर्यपराक्रमः % After 4, K4 B3.5 D (except Da; D5 marg.) ins.: 01*0872_01 भूरिद्रविणविक्रान्तान्सर्वलक्षणपूजितान् % 1.89.7 % After 7, % N ins.: 01*0873_01 अन्वग्भानुप्रभृतयो मिश्रकेश्यां मनस्विनः % On the other hand, after 7, S ins.: 01*0874_01 सुन्वन्तं वसुनाभं च गर्भरम्यौ यशस्विनौ 01*0874_02 शूरानभयदान्राजा जनयामास वीर्यवान् 01*0874_03 यवीयान्सुन्वतः पुत्रो रथंतर्यामजायत 01*0874_04 शूरश्च दृढधन्वा च वपुष्मान्स नृपोत्तमः 01*0874_05 रुद्राश्वं पृषदश्वं च रथाश्वं च गयं मनुम् 01*0874_06 यवीयाञ्जनयामास गन्धर्व्यां भीमविक्रमान् % 1.89.10 % After 10cd, N ins.: 01*0875_01 अनाधृष्टिरभूत्तेषां विद्वानर्चेपुरेकराट् 01*0875_02 ऋचेपुरथ विक्रान्तो देवानामिव वासवः % 1.89.11 % After 11, % S ins.: 01*0876_01 एतान्वै सुषुवे साध्वी अन्तिनाराद्यशस्विनी % 1.89.16 % For 16ab, D4 (marg.) S subst.: 01*0877_01 दुःषन्ताल्लक्ष्मणायां तु जज्ञे वै जनमेजयः 01*0877_02 शकुन्तलायां भरतो दौःषन्तिरभवत्सुतः % 1.89.17 % Before 17, S (which reads this st. before % 1.69.49) ins.: 01*0878_01 सोऽश्वमेधशतैरीजे यमुनामनु तीरगः 01*0878_02 त्रिंशता च सरस्वत्यां गङ्गामनु चतुःशतैः 01*0878_03 दौःषन्तिर्भरतो यज्ञैरीजे शाकुन्तलो नृपः % After 17, N % (except K1) ins.: 01*0879_01 ततस्तान्मातरः क्रुद्धाः पुत्रान्निन्युर्यमक्षयम् % 1.89.18 % After 18, D4 (marg.) S ins.: 01*0880_01 धर्मे प्रणिहितात्मानं मत्वा तं पुरुषोत्तमम् % 1.89.21 % After 21, K0.3.4 D1.4.5 S ins.: 01*0881_01 चत्वारो भारते वंशे सुहोत्रस्तत्र वंशभाक् % 1.89.26 % After 26, T2 G % (except G6) ins.: 01*0882_01 अजमीढस्तु राजेन्द्र धर्मनित्यो यशस्सु च % 1.89.27 % After 27ab, T1 G2.4.5 ins.: 01*0883_01 ऐक्ष्वाक्यां जनयद्राज्ञामजमीढो यशस्विनः % 1.89.28 % S ins. after 28: % K0.3.4, after 29ab: 01*0884_01 विदुः संवरणं शूरमृक्षाद्राथंतरीसुतम् % 1.89.32 % G1.2.4 ins. after 32cd: T1, after 33ab: 01*0885_01 अन्वकीर्यन्त भरताः सपत्नैश्च महाबलैः % 1.89.34 % After 34, S ins.: 01*0886_01 ते प्रतीचीं पराभूताः प्रपन्ना भारता दिशम् % 1.89.42 % After 42, K0.3.4 D2 S ins.: 01*0887_01 महिम्ना तस्य कुरवो लेभिरे प्रत्ययं भृशम् % 1.89.46 % After 46ab, S % (except T1 G6) ins.: 01*0888_01 शबलाश्वादयः सप्त तथैवान्ये महाबलाः % 1.89.48 % After 48, B3 ins.: 01*0889_01 अश्वसेनश्च बलवान्कीर्तिताः सप्त नामतः % 1.89.51 % M (which om. 51ef) ins. after 51cd: % T G, after 891* below: 01*0890_01 भीमसेनान्महेष्वासः प्रतीपः समपद्यत % After 51, K0.3.4 D4 T G ins.: 01*0891_01 अतिराजश्च नहुषस्तथा शक्रपुरंजयौ 01*0891_02 ततो धर्मभृतां श्रेष्ठः पर्यश्रवस उच्यते 01*0891_03 ऋषिं पुण्यकृतां श्रेष्ठं तमेव परमं विदुः % Lastly, N ins. after 51 (K0.3.4 D4, after 891*): 01*0892_01 धार्तराष्ट्रसुतानाहुस्त्रीनेतान्प्रथितान्भुवि 01*0892_02 प्रतीपं धर्मनेत्रं च सुनेत्रं चैव भारत 01*0892_03 प्रतीपः प्रथितस्तेषां बभूवाप्रतिमो भुवि % 1.89.55 % After 55, M6-8 ins.: 01*0893_01 भरतस्य महत्कर्म प्रथितं सर्वराजसु 01*0893_02 अश्वमेधसहस्रेण राजसूयशतेन च 01*0893_03 इष्टवान्स महाराज दौःषन्तिर्भरतः पुरा 01*0893_04 चक्रवर्तिरदीनात्मा जेता युद्धेऽजितः परैः % S ins. after 55 (M6-8 cont. after 893*): 01*0894_01 गङ्गातीरं समागम्य दीक्षितो जनमेजय 01*0894_02 अश्वमेधसहस्राणि वाजपेयशतानि च 01*0894_03 पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः 01*0894_04 अग्निष्टोमातिरात्राणामुक्थानां सोमवत्पुनः 01*0894_05 वाजपेयेष्टिसत्राणां सहस्रैश्च सुसंभृतैः 01*0894_06 इष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः 01*0894_07 पुनः सहस्रं पद्मानां कण्वाय भरतो ददौ 01*0894_08 जाम्बूनदस्य शुद्धस्य कनकस्य महायशाः 01*0894_09 यस्य यूपाः शतव्यामाः परिणाहेऽथ काञ्चनाः 01*0894_10 सहस्रव्याममुद्वृद्धाः सेन्द्रैर्देवैः समुच्छ्रिताः 01*0894_11 स्वलंकृता भ्राजमानाः सर्वरत्नैर्मनोरमैः 01*0894_12 हिरण्यं द्विरदानश्वान्महिषोष्ट्रानजाविकान् 01*0894_13 दासीदासं धनं धान्यं सवत्सा गाः पयस्विनीः 01*0894_14 भूमिं यूपसहस्राङ्कां कण्वाय बहुदक्षिणाम् 01*0894_15 बहूनां ब्रह्मकल्पानां धनं दत्त्वा क्रतून्बहून् 01*0894_16 ग्रामान्गृहाणि क्षेत्राणि कोटिशोऽयुतशस्तथा % After % line 2, T1 G1.2 M3.5 ins.: 01*0895_01 कृत्वा पैतामहे लोके वासं चक्रे महारथः % 1.90.6 % For 6, S subst.: 01*0896_01 पूरोर्वंशमहं धन्यं राज्ञाममिततेजसाम् 01*0896_02 प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृणु % 1.90.7 % T1 ins. before it: 01*0897_01 अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य (!) अव्ययः 01*0897_02 तस्मान्मरीचिः संजज्ञे दक्षश्चैव प्रजापतिः 01*0897_03 मरीचेः कश्यपः पुत्रो दक्षस्य दुहितादितिः % After line 2, G1.2.5 ins.: 01*0898_01 अङ्गुष्ठाद्दक्षमसृजच्चक्षुर्भ्यां च मरीचिनम् % 1.90.18 % After % nāma, K0.2.4 B5.6 (both marg.) D (execpt D5) ins.: 01*0899_01 तस्यामस्य जज्ञे अरिहः । अरिहः खल्वाङ्गीमुपयेमे । % 1.90.29 % After -taryāṃ, T2 G (except G3.6) ins.: 01*0900_01 जनमेजयमुत्पादयामास । जनमेजयस्तु खलु लक्ष्मणां 01*0900_02 नाम भागीरथीमुपयेमे । तस्यां % After % 29, D5 T1 G3.6 M (except M3) ins.: 01*0901_01 दुःषन्तस्तु खलु लक्षणां नाम भागीरथीमुपयेमे । 01*0901_02 तस्यामस्य जज्ञे जनमेजयः । % 1.90.65 % For caratā - kṣipram eveti, S subst.: 01*0902_01 योऽकृतार्थं हि मां क्रूर बाणेनाहन्मृगव्रतम् 01*0902_02 त्वामप्येतादृशो भावः क्षिप्रमेवागमिष्यति % 1.90.77 % After % -ditāḥ, N ins.: 01*0903_01 सर्ववर्णानां च निवेद्यान्तर्हितास्तापसा बभूवुः प्रेक्षमाणानाम् 01*0903_02 एव तेषाम् । तच्च वाक्यमुपश्रुत्य भगवतामन्तरिक्षात्पुष्पवृष्टिः 01*0903_03 पपात देवदुन्दुभयश्च प्रणेदुः । प्रतिगृहीताश्च पाण्डवाः 01*0903_04 पितुर्निधनमावेदयन् । तस्यौर्ध्वदेहिकं न्यायतः कृतवन्तः । तांस्तत्र 01*0903_05 निवसतः पाण्डवान्बाल्यात्प्रभृति दुर्योधनो नामर्षयत् । पापाचारो 01*0903_06 राक्षसीं बुद्धिमाश्रितोऽनेकैरुपायैरुद्धर्तुं च व्यवसितो भावित्वाच् 01*0903_07 चार्थस्य न शकिताः समुद्धर्तुम् । ततश्च धृतराष्ट्रेण व्याजेन 01*0903_08 वारणावतमनु प्रहिता गमनमरोचयन् । % 1.90.85 % T2 G2.4-6 % ins. after 85: T1 G1.3 M, after 88: 01*0904_01 सोऽर्जुनस्तु नागकन्यायामुलूप्यामिरावन्तं नाम पुत्रं 01*0904_02 जनयामास । मणलूरपतिकन्यायां चित्राङ्गदायामर्जुनः पुत्रम् 01*0904_03 उत्पादयामास बभ्रुवाहनं नाम । % 1.90.89 % For 89, K2.4 D2 subst.: 01*0905_01 इत्येत एकादश पाण्डवानां 01*0905_02 पुत्रा मया ते कथिता नरेन्द्र 01*0905_03 तेषामभूद्वंशकरो महात्मा 01*0905_04 वीरः सुभद्रातनयोऽभिमन्युः % 1.90.91 % After % 91, N ins.: 01*0906_01 स भगवता वासुदेवेनासंजातबलवीर्यपराक्रमोऽकालजातोऽस्त्राग्निना 01*0906_02 दग्धस्तेजसा स्वेन संजीवितः । % On the other hand S ins. after 91: 01*0907_01 वासुदेव उवाच । अहं जीवयामि कुमारमनन्तवीर्यम् । 01*0907_02 जात एवायमभिमन्योः । सत्येन चेयं पृथिवी धारयत्विति । 01*0907_03 वासुदेवस्य पादस्पर्शात्सजीवोऽजायत । % 1.90.92 % T G2.4-6 M subst. for parikṣīṇe - -nnāmeti: G1.3 % ins. after śloka: 01*0908_01 परिक्षीणे कुले जात उत्तरायां परंतपः 01*0908_02 परिक्षिदभवत्तस्मात्सौभद्रात्तु यशस्विनः % 1.90.96 % Finally, % there follows in N (including Dev.'s text) a phala- % śruti of the Bhārata: 01*0909_01 इतिहासमिमं पुण्यमशेषतः श्रावयिष्यन्ति ये ब्राह्मणाः 01*0909_02 श्रोष्यन्ति वा नियतात्मानो विमत्सरा मैत्रा देवपरास्तेऽपि 01*0909_03 स्वर्गजितः पुण्यलोका भवन्ति सततं देवब्राह्मणमनुष्याणां 01*0909_04 मान्याः संपूज्याश्च । परं हीदं भारतं भगवता व्यासेन प्रोक्तं 01*0909_05 पावनं ये ब्राह्मणादयो वर्णाः श्रद्दधाना विमत्सरा मैत्रा वेदव्रतसंपन्नाः 01*0909_06 श्रोष्यन्ति तेऽपि स्वर्गजितः सुकृतिनोऽशोच्याः कृताकृते 01*0909_07 भवन्ति । भवति चात्र श्लोकः 01*0909_08 इदं हि वेदैः समितं पवित्रमपि चोत्तमम् 01*0909_09 धन्यं यशस्यमायुष्यं श्रोतव्यं नियतात्मभिः % 1.91.2 % After 2, T2 G (except G3.6) ins.: 01*0910_01 यौवनं चानुसंप्राप्तं कुमारं वदतां वरम् 01*0910_02 संस्मरंश्चाक्षयाँल्लोकान्विदितांश्च स्वकर्मणा % 1.91.6 % After % 6, D4 (marg. sec. m.) S (D4 G2 om. line 1) ins.: 01*0911_01 मनुष्येषु चिरं स्थित्वा लोकान्प्राप्स्यसि शोभनान् 01*0911_02 यया हृतमनाश्चासि गङ्गया त्वं सुदुर्मते 01*0911_03 सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति 01*0911_04 यदा ते भविता मन्युस्तदा शापाद्विमोक्ष्यसे % 1.91.8 % After 8, B1 (irrelevantly) ins.: 01*0912_01 भावं मनसि वै कृत्वा जगाम नृपतिं पतिम् % 1.91.10 % After 10, T2 ins.: 01*0913_01 सुखानि न प्रसन्नानि विवर्णानि कृतानि किम् % while G6 ins.: 01*0914_01 किमर्थं मनुजा भूमौ निपतिष्यन्ति दुःखिताः % 1.91.15 % After 15, B3 ins.: 01*0915_01 इत्युक्ता गङ्गया ते च तामूचुर्वसवस्तदा % 1.91.22 % After 22, B3 ins.: 01*0916_01 सा तु विध्वस्तवपुषं कश्मलाभिहतं नृप % 1.92.4 % After 4ab, S ins.: 01*0917_01 वाक्यं वाक्यविदां श्रेष्ठो धर्मनिश्चयतत्त्ववित् % 1.92.6 % After 6, K0.4 D2.4.5 (marg.) ins.: 01*0918_01 यः स्वदारान्परित्यज्य पारक्यां सेवते स्वयम् 01*0918_02 स संसारान्न मुच्येत यावदाभूतसंप्लवम् % 1.92.16 % After 16ab, S ins.: 01*0919_01 अदृश्या राजसिंहस्य पश्यतः साभवत्तदा % 1.92.17 % After 17, K3 Da1 D4 (marg. sec. m.) % S ins.: 01*0920_01 प्रतीपस्य तु भार्यायां गर्भः श्रीमानवर्धत 01*0920_02 श्रिया परमया युक्तः शरच्छुक्ले यथा शशी 01*0920_03 ततस्तु दशमे मासि प्राजायत रविप्रभम् 01*0920_04 कुमारं देवगर्भाभं प्रतीपमहिषी तदा % 1.92.18 % D4 (marg. sec. m.) S ins. after 18: K3 % Da1, after 920*: 01*0921_01 तस्य जातस्य कृत्यानि प्रतीपोऽकारयत्प्रभुः 01*0921_02 जातकर्मादि विप्रेण वेदोक्तैः कर्मभिस्तदा 01*0921_03 नामकर्म च विप्रास्तु चक्रुः परमसत्कृतम् 01*0921_04 शंतनोरवनीपाल वेदोक्तैः कर्मभिस्तदा 01*0921_05 ततः संवर्धितो राजा शंतनुर्लोकधार्मिकः 01*0921_06 स तु लेभे परां निष्ठां प्राप्य धर्मभृतां वरः 01*0921_07 धनुर्वेदे च वेदे च गतिं स परमां गतः 01*0921_08 यौवनं चापि संप्राप्तः कुमारो वदतां वरः % K3 Da1 cont. (after 921*): 01*0922_01 दृष्ट्वा तु यौवनस्थं तं तत्प्रीत्या राजसत्तम % K3 adds hereafter: 01*0923_01 यौवराज्येऽभिषिच्यैनं शंतनुं राजसत्तमः % while M3.5 cont. (after 921*): 01*0924_01 बभूव कर्मकृद्राजा शंतनुर्भरतर्षभ % 1.92.19 % After 19ab, K1 ins.: 01*0925_01 महाभिषः स संजज्ञे क्षेत्रे तस्य महात्मनः % 1.92.24 % After 24, Da1 ins.: 01*0926_01 स वनेषु वारण्येषु शैलप्रश्रवणेषु च % 1.92.25 % After % 25ab, S ins.: 01*0927_01 नदीमन्वचरद्राजा शंतनुः परया मुदा % 1.92.26 % After 26ab, D4 S ins.: 01*0928_01 सा च शंतनुमभ्यागादलक्ष्मीमपकर्षती % 1.92.27 % After 27, D4 (marg. sec. m.) % S ins.: 01*0929_01 स्नातमात्रामधोवस्त्रां गङ्गातीररुहे वने 01*0929_02 प्रकीर्णकेशीं पाणिभ्यां संस्पृशन्तीं शिरोरुहान् % G (except G3.6) cont.: 01*0930_01 रूपेण वयसा कान्त्या शरीरावयवैस्तथा 01*0930_02 हावभावविलासैश्च लोचनाञ्चलविक्रियैः 01*0930_03 श्रोणीभरेण मध्येन स्तनाभ्यामुरसा दृशा 01*0930_04 कबरीभरेण पादाभ्यामिङ्गितेन स्मितेन च 01*0930_05 कोकिलालापसंलापैर्न्यक्कुर्वन्तीं त्रिलोकगाम् 01*0930_06 वाणीं च गिरिजां लक्ष्मीं योषितोऽन्याः सुराङ्गनाः % while M7.8 cont.: 01*0931_01 स्नेहात्काङ्क्षेण राजानं वीक्षमाणां विलासिनीम् % 1.92.28 % After 28ab, G1 ins.: 01*0932_01 रूपेणाति च सा राजन्सर्वराजन्ययोषितः 01*0932_02 अधश्चकार रूपेण सर्वराजन्ययोषितः 01*0932_03 तामुवाच ततो राजा कामिनीं तु मनोरमाम् % 1.92.29 % After 29, D4 (marg. sec. m.) T % G3-6 M ins.: 01*0933_01 गङ्गा काङ्क्षेण राजानं प्रेक्षमाणा विलासिनी % T (T1 om. line 2) G3-6 cont.: 01*0934_01 चञ्चूर्यताग्रतस्तस्य किंनरीवाप्सरोपमा 01*0934_02 दृष्ट्वा प्रहृष्टरूपोऽभूद्दर्शनादेव शंतनुः 01*0934_03 रूपेणातीत्य तिष्ठन्तीं सर्वा राजन्ययोषितः % 1.92.31 % After % 31, S ins.: 01*0935_01 त्वद्गता हि मम प्राणा वसु यन्मेऽस्ति किंचन % 1.92.32 % After 32ab, % D4 (marg. sec. m.) S ins.: 01*0936_01 यशस्विनी च सागच्छच्छंतनोर्भूतये तदा 01*0936_02 सा च दृष्ट्वा नृपश्रेष्ठं चरन्ती तीरमाश्रितम् % After 32, K3 Da1 D4 (marg. sec. m.) S ins.: 01*0937_01 प्रजार्थिनी राजपुत्रं शंतनुं पृथिवीपतिम् 01*0937_02 प्रतीपवचनं चापि संस्मृत्यैव स्वयं नृपम् 01*0937_03 कालोऽयमिति मत्वा सा वसूनां शापचोदिता % K3 Da1 cont.: 01*0938_01 अब्रवीच्छंतनुं गङ्गा भज मां त्वं नराधिप % 1.92.33 % After 33, Da1 ins.: 01*0939_01 ज्ञातोऽसि मह्यं पित्रा ते भर्ता मे त्वं भव प्रभो % while D4 (marg. sec. m.) S ins.: 01*0940_01 ननु त्वं वा द्वितीयो वा ज्ञातुमिच्छेः कथंचन % 1.92.35 % After 35, D4 (marg. % sec. m.) S ins.: 01*0941_01 एष मे समयो राजन्भज मां त्वं यथेप्सितम् 01*0941_02 अनुनीतास्मि ते पित्रा भर्ता मे त्वं भव प्रभो % 1.92.36 % After 36, D4 (marg. % sec. m.) S ins.: 01*0942_01 प्रतिज्ञाय तु तत्तस्यास्तथेति मनुजाधिपः 01*0942_02 रथमारोप्य तां देवीं जगाम स तया सह 01*0942_03 सा च शंतनुमभ्यागात्साक्षाल्लक्ष्मीरिवापरा % 1.92.37 % After 37a, K3 ins.: 01*0943_01 गान्धर्वेण विधानतः 01*0943_02 विवाहितां च राज्ञेन % 1.92.38 % After 38, S ins.: 01*0944_01 स राजा परमप्रीतः परमस्त्रीप्रलालितः % 1.92.43 % After 43ab, D4 (marg. sec. m.) % S ins.: 01*0945_01 दिविष्ठान्मानुषांश्चैव भोगान्भुङ्क्ते स्म वै नृपः 01*0945_02 आसाद्य शंतनुः श्रीमान्मुमुदे च परंतपः 01*0945_03 ऋतुकाले च सा देवी दिव्यं गर्भमधारयत् % 1.92.44 % After 44ab, D4 (marg. sec. m.) S ins.: 01*0946_01 सूतके कण्ठमाक्रम्य तान्निनाय यमक्षयम् % 1.92.45 % After 45, D4 % (marg. sec. m.) S (M5 om. lines 1-4) ins.: 01*0947_01 अमीमांस्या कर्मयोनिरागमश्चेति शंतनुः 01*0947_02 स्मरन्पितृवचश्चैव नापृच्छत्पुत्रकिल्बिषम् 01*0947_03 जातं जातं च वै हन्ति सा स्त्री सप्त वरान्सुतान् 01*0947_04 शंतनुर्धर्मभङ्गाच्च नापृच्छत्तां कथंचन 01*0947_05 अष्टमं तु जिघांसन्त्या चुक्षुभे शंतनोर्धृतिः % 1.92.46 % After % 46cd, S ins.: 01*0948_01 आरभन्तीं तदा दृष्ट्वा तां स कौरवनन्दनः 01*0948_02 अब्रवीद्भरतश्रेष्ठो वाक्यं परमदुःखितः % 1.92.52 % After 52ab, K0 ins.: 01*0949_01 वसवस्ते सुता जाता राजँल्लोकस्य कीर्तये % 1.92.54 % After % 54cd, D4 (marg. sec. m.) S ins.: 01*0950_01 अयं तव सुतस्तेषां वीर्येण कुलनन्दनः 01*0950_02 संभूतोऽति जनानन्यान्भविष्यति न संशयः % 1.92.55 % After 55, D4 (marg. % sec. m.) S ins.: 01*0951_01 तस्माद्देवव्रतश्चैव गङ्गादत्तश्च वीर्यवान् 01*0951_02 द्विनामा शंतनोः पुत्रः शंतनोरधिको गुणैः 01*0951_03 तेषां लोकानवाप्नोति वसूनां वसुधाधिप % 1.93.1 % After 1ab, S ins.: 01*0952_01 शशाप यस्मात्कल्याणि स वसूंश्चारुदर्शने % 1.93.14 % After 14, % B5 ins.: 01*0953_01 षडुन्नतां सुपार्श्वोरुं पृथुपञ्चसमायताम् 01*0953_02 अष्टायतशिरोग्रीवां पृथुस्तां समपद्यत % 1.93.17 % After 17ab, B3 ins.: 01*0954_01 उवाच राजंस्तां देवीं नृपोत्तम सुमध्यमां % 1.93.33 % After 33, D4 % (marg. sec. m.) S ins.: 01*0955_01 एवं शप्तास्ततस्तेन मुनिना यामुनेन वै 01*0955_02 अष्टौ समस्ता वसवो मुने रोषेण सत्तम % 1.93.35 % After 35cd, S ins.: 01*0956_01 चकार च न तेषां वै प्रसादं भगवानृषिः % 1.93.38 % After % 38ab, S ins.: 01*0957_01 प्रजा ह्यनृतवाक्येन हिंस्यामप्यात्मनस्तथा % 1.93.42 % After 42, % S ins.: 01*0958_01 अयं कुमारः पुत्रस्ते विवृद्धः पुनरेष्यति 01*0958_02 अहं च ते भविष्यामि आह्वानोपगता नृप % 1.93.43 % After 43, S ins.: 01*0959_01 तस्माद्देवव्रतश्चैव गङ्गादत्तश्च सोऽभवत् % 1.93.45 % After % 45ab, S ins.: 01*0960_01 तस्य कीर्तिं च वृत्तिं च महतो नृपसद्गुणान् % 1.94.1 % T G M5 ins. after 1: Ś1 K Ñ1 V1, after 2: 01*0961_01 शंतनोः कीर्तयिष्यामि सर्वानेव गुणानहम् % 1.94.4 % N ins. after 4ab: T G1-5 M6-8 (G2.4.5 om. line 2), % after 4: 01*0962_01 अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः 01*0962_02 तस्य कीर्तिमतो वृत्तमवेक्ष्य सततं नराः % 1.94.7 % After 7, Dn S ins.: 01*0963_01 तेन कीर्तिमता शिष्टाः शक्रप्रतिमतेजसा 01*0963_02 यज्ञदानतपःशीलाः समपद्यन्त पार्थिवाः % 1.94.14 % After 14, D4 (marg. sec. m.) % S ins.: 01*0964_01 चकोरनेत्रस्ताम्रास्यः सिंहर्षभगतिर्युवा 01*0964_02 गुणैरनुपमैर्युक्तः समस्तैरभिकामिकैः 01*0964_03 गम्भीरः सत्त्वसंपन्नः पूर्णचन्द्रनिभाननः % 1.94.17 % After 17, G4.5 ins.: 01*0965_01 यज्ञार्थं पशवः सृष्टाः संतानार्थं च मैथुनम् % 1.94.18 % After 18, M ins.: 01*0966_01 तपसा कर्षितोग्रेण जपध्यानरतः सदा % 1.94.26 % After 26, M6-8 ins.: 01*0967_01 न स्मृतिः शंतनोरासीदभिज्ञातुं स्वमात्मजम् % 1.94.28 % G2.4.5 ins. after 28ab: T2 G1, after 30: 01*0968_01 शङ्कमानः सुतं प्राप्य गङ्गा वचनमब्रवीत् % 1.94.31 % After 31c, Ś1 K D % (except Da) ins.: 01*0969_01 सर्वास्त्रविदनुत्तमः 01*0969_02 गृहाणेमं महाराज मया संवर्धितं सुतम् 01*0969_03 आदाय पुरुषव्याघ्र % 1.94.32 % After % 32ab, M ins.: 01*0970_01 स खिलान्सोपनिषदान्साङ्गोपाङ्गान्यथाविधि % 1.94.35 % After % 35ab, M5 ins.: 01*0971_01 सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान्प्रतिभानवान् % 1.94.37 % Before 37, D4 (marg. sec. m.) % S ins.: 01*0972_01 इत्युक्त्वा सा महाभागा तत्रैवान्तरधीयत % 1.94.38 % After % 38e, K3 Dn ins.: 01*0973_01 राज्यार्थमभयप्रदम् 01*0973_02 गुणवन्तं महात्मानं % 1.94.39 % After 39, D4 (marg. sec. m.) S ins.: 01*0974_01 तथावृत्तसमाचारस्तथाधर्मस्तथाश्रुतः 01*0974_02 पुत्रो देवव्रतो नाम शंतनोरधिको गुणैः 01*0974_03 सर्वास्त्रेष्वभ्यनुज्ञातः पार्थिवेष्वितरेषु च 01*0974_04 गुणैर्विशिष्टो बहुभिः पुत्रो देवव्रतोऽभवत् % 1.94.46 % After 46, D4 marg. % sec. m. ins.: 01*0975_01 इच्छामि दाशदत्तां मे सुतां भार्यामनिन्दिताम् % 1.94.55 % After 55ab, % S ins.: 01*0976_01 स कस्माद्राजशार्दूल शोचंस्तु परिदह्यसे % After % 55, Dn D2.4 (both marg. sec. m.) S ins.: 01*0977_01 न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः 01*0977_02 व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै % D4 (marg. sec. m.) S cont.: 01*0978=00 वैशंपायनः 01*0978_01 स तं काममवाच्यं वै दाशकन्यां प्रतीदृशम् 01*0978_02 विवृतं नाशकत्तस्मै पिता पुत्राय शंसितुम् % 1.94.57 % After 57ab, V1 % B D (except D5) ins.: 01*0979_01 शस्त्रनित्यश्च सततं पौरुषे धुर्यवस्थितः % 1.94.59 % After 59, D2.4 (both marg. sec. m.) S ins.: 01*0980_01 चक्षुरेकं च पुत्रं च अस्ति नास्ति च भारत 01*0980_02 चक्षुर्नाशे तनोर्नाशः पुत्रनाशे कुलक्षयः % 1.94.61 % After 61cd, D4 (marg. sec. m.) S ins.: 01*0981_01 अपत्येनानृणो लोके पितॄणां नास्ति संशयः % After 61ef, D4 (marg. sec. m.) S ins.: 01*0982_01 अपत्यं कर्म विद्या च त्रीणि ज्योतींषि भारत 01*0982_02 यदिदं कारणं तात सर्वमाख्यातमञ्जसा % 1.94.68 % S ins. after 68: K4, after 69: 01*0983=00 उच्चैःश्रवाः 01*0983_01 राज्यशुल्का प्रदातव्या कन्येयं याचतां वर 01*0983_02 अपत्यं यद्भवेदस्याः स राजास्तु पितुः परम् % 1.94.69 % After 69, S ins.: 01*0984_01 कुमारिकायाः शुल्केन किंचिद्वक्ष्यामि भारत % 1.94.74 % After 74, S ins.: 01*0985_01 भूयांसं त्वयि पश्यामि तं दोषमपराजित % 1.94.84 % After 84ab, S ins.: 01*0986_01 नास्ति तस्यान्यथा भावस्त्वत्तो रिपुनिबर्हणः 01*0986_02 विद्यते पुरुषव्याघ्र त्वयि सत्यं महाव्रत % 1.94.86 % After 86ab, D4 % (marg. sec. m.) S ins.: 01*0987_01 ऋषयो वाथ वा देवा भूतान्यन्तर्हितानि च 01*0987_02 यानि तानीह शृण्वन्तु नास्ति वक्तास्य मत्समः 01*0987_03 इदं वचनमाधत्स्व सत्येन मम जल्पतः % 1.94.88 % After 88, D4 % (marg. sec. m.) S ins.: 01*0988_01 न हि जन्मप्रभृत्युक्तं मया किंचिदिहानृतम् 01*0988_02 यावत्प्राणा ध्रियन्ते वै मम देहं समाश्रिताः 01*0988_03 तावन्न जनयिष्यामि पित्रे कन्यां प्रयच्छ मे 01*0988_04 परित्यजाम्यहं राज्यं मैथुनं चापि सर्वशः 01*0988_05 ऊर्ध्वरेता भविष्यामि दाश सत्यं ब्रवीमि ते % 1.94.90 % After 90ab, S ins.: 01*0989_01 तं दृष्ट्वा दुष्करं कर्म प्रशशंसुश्च पार्थिवाः % 1.94.94 % After 94ab, D4 (marg. sec. m.) S ins.: 01*0990_01 बभूव दुःखितो राजा चिररात्राय भारत 01*0990_02 स तेन कर्मणा सूनोः प्रीतस्तस्मै वरं ददौ % After 94, K4 Ñ2.3 D2.4 (marg.) S ins.: 01*0991_01 न ते प्रभविता मृत्युर्यावदिच्छसि जीवितुम् % K4 Ñ2.3 D2 cont.: 01*0992_01 त्वत्तो ह्यनुज्ञां संप्राप्य मृत्युः प्रभवितानघ % while D4 (marg. sec. m.) S cont.: 01*0993_01 स्वेन कामेन कर्तासि नाकामस्त्वं कथंचन % 1.95.1 % After vaiśaṃ. (resp. % uvāca), D4 (marg.) S ins.: 01*0994_01 चेदिराजसुतां ज्ञात्वा दाशराजेन पोषिताम् 01*0994_02 विवाहं कारयामास शास्त्रदृष्टेन कर्मणा % 1.95.7 % After 7cd, D4 (marg.) S ins.: 01*0995_01 त्वं वै सदृशनामासि युद्धं देहि नृपात्मज 01*0995_02 नाम वान्यत्प्रगृह्णीष्व यदि युद्धं न दास्यसि 01*0995_03 त्वयाहं युद्धमिच्छामि त्वत्सकाशात्तु नामतः 01*0995_04 आगतोऽस्मि वृथाभाष्यो न गच्छेन्नामतो मया 01*0995_05 इत्युक्त्वा गर्जमानौ तौ हिरण्यातीरमाश्रितौ % 1.96.1 % After 1, S ins.: 01*0996_01 तथा विचित्रवीर्यं तु वर्तमानं सुखेऽतुले % 1.96.5 % After 5, D4 % (marg.) S ins.: 01*0997_01 तासां कामेन संमत्ताः सहिताः काशिकोसलाः 01*0997_02 वङ्गाः पुण्ड्राः कलिङ्गाश्च ते जग्मुस्तां पुरीं प्रति % 1.96.6 % Ñ2 V1 D4 (marg.) S ins. after 6ab (M5, % after 6): 01*0998_01 एकाकिनं तदा भीष्मं वृद्धं शांतनुनन्दनम् 01*0998_02 सोद्वेगा इव तं दृष्ट्वा कन्याः परमशोभनाः 01*0998_03 अपाक्रामन्त ताः सर्वा वृद्ध इत्येव चिन्तया 01*0998_04 वृद्धः परमधर्मात्मा वलीपलितधारणः 01*0998_05 किंकारणमिहायातो निर्लज्जो भरतर्षभः 01*0998_06 मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारत 01*0998_07 ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि 01*0998_08 इत्येवं प्रब्रुवन्तस्ते हसन्ति स्म नृपाधमाः 01*0998=08 वैशंपायनः 01*0998_09 क्षत्रियाणां वचः श्रुत्वा भीष्मश्चुक्रोध भारत % 1.96.10 % After 10ab, N ins.: 01*0999_01 आर्षं विधिं पुरस्कृत्य दारान्विन्दन्ति चापरे % 1.96.20 % After 20, K4 Ñ2 V1 B D (except D5) ins.: 01*1000_01 आच्छिनच्छरवर्षेण महता लोमवाहिना % 1.96.22 % After 22, N (except Ñ3 V1) ins.: 01*1001_01 एकैकस्तु ततो भीष्मं राजन्विव्याध पञ्चभिः 01*1001_02 स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी 01*1001_03 तद्युद्धमासीत्तुमुलं घोरं देवासुरोपमम् 01*1001_04 अस्यतां लोकवीराणां शरशक्तिसमाकुलम् 01*1001_05 स धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च 01*1001_06 चिच्छेद समरे भीष्मः शतशोऽथ सहस्रशः % 1.96.23 % After 23, % D4 (marg.) S ins.: 01*1002_01 अक्षतः क्षपयित्वान्यानसंख्येयपराक्रमः 01*1002_02 आनिनाय स काश्यस्य सुताः सागरगासुतः % 1.96.28 % After 28ab, S ins.: 01*1003_01 साल्वराजं सुसंक्रद्धो न्यवर्तत परंतपः % After 28, % N ins.: 01*1004_01 विततेषु धनुष्पाणिर्विकुञ्चितललाटभृत् % while S ins.: 01*1005_01 दहन्यथा कृष्णगतिः कक्षं वातेरितः प्रभुः % 1.96.31 % After 31, D4 (marg. sec. m.) S ins.: 01*1006_01 ततः क्रुद्धः शांतनवो दृष्ट्वा तं नृपमागतम् 01*1006_02 साल्वेश्वरं स राजानं हयान्क्रुद्धोऽभ्यचोदयत् 01*1006_03 संस्पृशंश्च धनुःश्रेष्ठं सज्यं कृत्वा नरर्षभः 01*1006_04 समवस्थाय दुर्धर्षः सशरः सशरासनः 01*1006_05 अभ्यद्रवत्साल्वपतिं युद्धाय कुरुपुंगवः 01*1006_06 कवची बद्धनिस्त्रिंशस्तलबद्धः प्रतापवान् 01*1006_07 तिष्ठ तिष्ठेति राजानं साल्वं शांतनवोऽब्रवीत् 01*1006_08 कन्यार्थं वै ततः साल्वं प्रावर्तत महाबलः 01*1006_09 ततस्तु युद्धमभवत्तदा राजन्स्वयंवरे 01*1006_10 भीष्मस्य चैव राजर्षेः साल्वस्यापि तथैव च % G1.2 cont.: 01*1007_01 आयोध नं महाघोरमिन्द्रलेखारिणोरिव 01*1007_02 भीरूणां भीतिजनकं शूराणां हर्षवर्धनम् 01*1007_03 सुराणां विस्मयकरं दुष्टानां प्रीतिवर्धनम् 01*1007_04 अदृष्टमश्रुतं कैश्चित्सर्वलोकभयंकरम् % 1.96.32 % After 32, D4 % (marg. sec. m.) S ins.: 01*1008_01 विव्याध च तदा भीष्मं वामपार्श्वे स्तनान्तरे 01*1008_02 त्वरमाणस्त्वराकाले क्षत्रियर्षभसत्तमः % 1.96.36 % After 36, D4 (marg. sec. % m.) ins.: 01*1009_01 तद्वचः सारथिः श्रुत्वा यत्र शाल्वस्ततो ययौ % while G1.2 ins.: 01*1010_01 न भेतव्यं त्वया सूत तस्मात्साल्वनृपात्मजात् 01*1010_02 पश्यतस्ते वधिष्यामि साल्वेशं पश्य मे बलम् 01*1010_03 पतेत्त्वयि शरः कश्चिन्नाहं साल्वस्य शंतनुः % 1.96.38 % After 38cd, G1 ins.: 01*1011_01 अर्धचन्द्रेण बाणेन धनुश्चिच्छेद जह्नुजः % D4 (marg.) S (T2 marg.) ins. after 38 (M3, after % 38cd): 01*1012_01 साल्वस्तु विरथो राजन्हताश्वो हतसारथिः 01*1012_02 निक्षिप्य च धनुः श्रीमान्भूमौ तिष्ठदवाङ्मुखः % 1.96.39 % After 39, N (D2 marg. % sec. m.) ins.: 01*1013_01 स्वराज्यमन्वशाच्चैव धर्मेण नृपतिस्तदा % 1.96.40 % After 40, S ins.: 01*1014_01 ते वनानि च रम्याणि शैलांश्च सरितस्तथा 01*1014_02 अतिक्रम्य च राजानः स्वं स्वं राज्यं प्रचक्रमुः 01*1014_03 भीष्मः स्वयंवरे कन्या विजित्य कुरुसत्तमः % 1.96.41 % After 41ab, % G1 ins.: 01*1015_01 निहत्याजौ नृपान्कांश्चित्कश्चिद्विद्राव्य सैनिकान् 01*1015_02 यशः कीर्तिं बलं धैर्यं नृपाणामपहृत्य च % After 41c, S (except % T2 M6-8; G4 om. line 2) ins.: 01*1016_01 भीष्मः शांतनवस्तदा 01*1016_02 अतिक्रम्य च राजानः स्वं स्वं राज्यं प्रचक्रमुः 01*1016_03 कुरुक्षेत्रं पुण्यतमं % After 41, N ins.: 01*1017_01 विचित्रवीर्यो धर्मात्मा प्रशास्ति वसुधामिमाम् 01*1017_02 यथा पितास्य कौरव्यः शंतनुर्नृपसत्तमः % 1.96.44 % After 44, % N ins.: 01*1018_01 आनिन्ये स महाबाहुर्भ्रातुः प्रियचिकीर्षया % 1.96.50 % After 50, D4 (marg.) S (M6-8 om. lines % 2-3; M3.5 ins. them after 51ab) ins.: 01*1019_01 अन्यासक्ता त्वियं कन्या ज्येष्ठा क्षात्रे मया जिता 01*1019_02 वाचा दत्ता मनोदत्ता कृतमङ्गलवाचना 01*1019_03 निर्दिष्टा तु परस्यैव सा त्याज्या परचिन्तनी 01*1019_04 इत्युक्त्वा चानुमान्यैव भ्रातरं स्ववशानुगम् % 1.96.55 % After % 55, T G (except G5) ins.: 01*1020_01 अन्योन्यं प्रीतिसक्ते च एकभावाविव स्थिते % 1.96.58 % After 58, N (except Ñ3) ins.: 01*1021_01 धर्मात्मा स तु गाङ्गेयश्चिन्ताशोकपरायणः % 1.97.1 % N ins. after 1: 01*1022_01 समाश्वास्य स्नुषे ते च भीष्मं धर्मभृतां वरम् % S on the other hand ins. after 1: 01*1023_01 माता सत्यवती भीष्ममुवाच वदतां वरम् % 1.97.2 % After 2, S ins.: 01*1024_01 दुःखार्दिता तु शोकेन मज्जन्तीव च सागरे % 1.97.3 % After 3, S ins.: 01*1025_01 भ्राता विचित्रवीर्यस्ते भूतानामन्तमेयिवान् % 1.97.9 % After 9, S ins.: 01*1026_01 धर्म्यमेतत्परं ज्ञात्वा % 1.97.10 % After 10a, % S ins.: 01*1027_01 संतानकुलवर्धनम् % 1.97.11 % After 11, K4 D2.4 (both marg. % sec. m.) ins.: 01*1028_01 अग्निहोत्रं त्रयो वेदाः संतानमपि चाक्षयम् 01*1028_02 एषा त्रयी तु संप्रोक्ता स्वर्गमोक्षफलप्रदा % 1.97.13 % For 13cd, S subst.: 01*1029_01 राज्यार्थे नाभिषिच्येयं नोपेयां जातु मैथुनम् 01*1029_02 भवत्या मतमाज्ञाय कृतमेतद्व्रतं मया % 1.97.18 % After % 18, D4 (marg.) S ins.: 01*1030_01 तन्न जात्वन्यथा कार्यं लोकानामपि संक्षये 01*1030_02 अमरत्वस्य वा हेतोस्त्रैलोक्यसदनस्य वा % 1.97.22 % After 22, D4 (marg.) S ins.: 01*1031_01 आत्मनश्च हितं तात प्रियं च मम भारत % 1.98.1 % After 1ab, D4 (marg.) S ins.: 01*1032_01 राजा परशुहस्तेन % After 1c, % D4 (marg.) S ins.: 01*1033_01 हेहयस्य महात्मनः % 1.98.3 % After 3, K4 Ñ2 Dn ins.: 01*1034_01 एवं निःक्षत्रिये लोके कृते तेन महर्षिणा % 1.98.5 % After 5, K3.4 Ñ2 B D T2 ins.: 01*1035_01 ततः पुनः समुदितं क्षत्रं समभवत्तदा 01*1035_02 इमं चैवात्र वक्ष्येऽहमितिहासं पुरातनम् % 1.98.13 % After 13, K3.4 Ñ2 B D ins.: 01*1036_01 अमोघरेताश्च भवान्न पीडां कर्तुमर्हति 01*1036_02 अश्रुत्वैव तु तद्वाक्यं गर्भस्थस्य बृहस्पतिः 01*1036_03 जगाम मैथुनायैव ममतां चारुलोचनाम् 01*1036_04 शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो मुनिः 01*1036_05 पद्भ्यामारोधयन्मार्गं शुक्रस्य च बृहस्पतेः 01*1036_06 स्थानमप्राप्तमथ तच्छुक्रं प्रतिहतं तदा 01*1036_07 पपात सहसा भूमौ ततः क्रुद्धो बृहस्पतिः % 1.98.16 % After 16, Dn D4 (marg.) S ins.: 01*1037_01 जात्यन्धो वेदवित्प्राज्ञः पत्नीं लेभे स्वविद्यया 01*1037_02 तरुणीं रूपसंपन्नां प्रद्वेषीं नाम ब्राह्मणीम् % 1.98.17 % K3 ins. lines 1-3 of the foll. passage after % 16 and lines 4-8 after 18ab: Ñ2 B3 Dn D1.4 ins. the % passage after 17: K4 B1.5.6 Da D2.5 (om. line 4), % after 18ab: 01*1038_01 धर्मात्मा च महात्मा च वेदवेदाङ्गपारगः 01*1038_02 गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलं मुनिः 01*1038_03 प्रावर्तत तथा कर्तुं श्रद्धावांस्तमशङ्कया 01*1038_04 ततो वितथमर्यादं तं दृष्ट्वा मुनिसत्तमाः 01*1038_05 क्रुद्धा मोहाभिभूतास्ते सर्वे तत्राश्रमौकसः 01*1038_06 अहोऽयं भिन्नमर्यादो नाश्रमे वस्तुमर्हति 01*1038_07 तस्मादेनं वयं सर्वे पापात्मानं त्यजामहे 01*1038_08 इत्यन्योन्यं समाभाष्य ते दीर्घतमसं मुनिम् % 1.98.19 % After 19ab, S ins.: 01*1039_01 कर्मण्यथ ततः क्रूरे तेषां बुद्धिरजायत % 1.98.22 % After 22, D4 % (marg.) S ins.: 01*1040_01 तं पूजयित्वा राजर्षिर्विश्रान्तं मुनिमब्रवीत् % 1.98.27 % After % 27ab, S (except G6) ins.: 01*1041_01 मुदा च तान्बली राजा दृष्ट्वा कक्षीवदादिकान् % 1.98.32 % K3.4 B (except % B6) D ins. after 32ab (D4, after the repetition % of 31cd): 01*1042_01 अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः 01*1042_02 तेषां देशाः समाख्याताः स्वनामकथिता भुवि 01*1042_03 अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य च स्मृतः 01*1042_04 कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः 01*1042_05 पुण्ड्रस्य पुण्ड्राः प्रख्याताः सुह्माः सुह्मस्य च स्मृताः 01*1042_06 एवं बलेः पुरा वंशः प्रख्यातो वै महर्षिजः % 1.99.4 % After 4cd, S reads an % additional colophon (adhy. no.: T1 101; T2 51; G % M 52 (G5 53)) and then ins.: 01*1043=00 वैशंपायनः 01*1043_01 एवमुक्त्वा ततो भीष्मं तं माता प्रत्यभाषत 01*1043_02 रोचते मे वचस्तुभ्यं ममापि वचनं शृणु % 1.99.5 % After 5ab, S ins.: 01*1044_01 यत्त्वं वक्ष्यसि तत्कार्यमस्माभिरिति मे मतिः % K0.3.4 Da1 D1.4 (marg.) ins. after 5: D2 marg. % sec. m., after 4ab: 01*1045_01 यन्मे बाल्ये पुरा वृत्तं कुमार्यास्तच्छृणुष्व मे % S ins. after 5: D2 (marg. sec. m.).4 (marg.) cont. % after the above: 01*1046_01 शृणु भीष्म वचो मह्यं धर्मार्थसहितं हितम् 01*1046_02 न च विस्रम्भकथितं भवान्सूचितुमर्हति 01*1046_03 यस्तु राजा वसुर्नाम श्रुतस्ते भरतर्षभ 01*1046_04 तस्य शुक्लादहं मत्स्या धृता कुक्षौ पुरा किल 01*1046_05 मातरं मे जलाद्धृत्वा दाशः परमधर्मवित् 01*1046_06 मां तु स्वगृहमानीय दुहितृत्वे ह्यकल्पयत् % 1.99.6 % B6 ins. after 6: B5, after 7: 01*1047_01 अतारयं जनं तत्र पारगामिनमञ्जसा % 1.99.8 % After 8, D4 % (marg.) S ins.: 01*1048_01 उक्त्वा जन्मकुलं मह्यं नासि दाशसुतेति च % 1.99.9 % T G2.4.5 M % ins. after 9: D4 marg., after 10ab: G1, after 10: 01*1049_01 प्रेक्ष्य तांस्तु महाभागान्परे पारे ऋषीन्स्थितान् 01*1049_02 यमुनातीरविन्यस्तान्प्रदीप्तानिव पावकान् 01*1049_03 पुरस्तादरुणश्चैव तरुणः संप्रकाशते 01*1049_04 येनैषा ताम्रवस्त्रेव द्यौः कृता प्रविजृम्भिता 01*1049_05 उक्तमात्रो मया तत्र नीहारमसृजत्प्रभुः 01*1049_06 पराशरः सत्यधृतिर्द्वीपे च यमुनाम्भसि % 1.99.11 % D4 (marg.) T (T1 om. lines 4-5) G3 M3.5 ins. % after 11: G1.2.4.5 M6-8, after 12: 01*1050_01 कन्यात्वं च ददौ प्रीतः पुनर्विद्वांस्तपोधनः 01*1050_02 तस्य वीर्यमहं दृष्ट्वा तथा युक्तं महात्मनः 01*1050_03 विस्मिता व्यथिता चैव प्रादामात्मानमेव च 01*1050_04 वसिष्ठेन समानीता याज्ञवल्क्यादयो द्विजाः 01*1050_05 कृत्वा विवाहं मे सर्वे प्रतिजग्मुर्यथागतम् 01*1050_06 ततस्तदा महात्मा स कन्यायां मयि भारत 01*1050_07 प्रहृष्टोऽजनयत्पुत्रं द्वीप एव पराशरः % After line 1, M ins.: 01*1051_01 हिमं चैवासृजद्धीमान्द्वीपं च यमुनाम्भसि % and after line 3: 01*1052_01 ततः पिता वसुश्चैव पितरश्च तपोधनाः % 1.99.12 % After 12, G1.2.4.5 M6-8 ins. 1050* (cf. v.l. 11); % while K0.3.4 Da1 D4 (marg.) ins.: 01*1053_01 एवमुक्त्वा गतः सोऽथ ऋषिः परमधर्मवित् 01*1053_02 ममापि प्रसवो जातस्तत्क्षणादेव भारत % 1.99.15 % Dn T G1.2.4.5 % M ins. after 15ab: G6, after 13ab: 01*1054_01 सद्योत्पन्नः स तु महान्सह पित्रा ततो गतः % 1.99.16 % After % 16, M5 ins.: 01*1055_01 तव चानुमते काममाभ्यामुत्पादयेत्प्रजाः % 1.99.18 % After vaiśaṃ., % S ins.: 01*1056_01 इत्युक्तमात्रे भीष्मस्तु मूर्ध्न्यञ्जलिकृतोऽहृषत् % G3 ins. after 19cd: G1.2.6, after 19: M3.5, % after 1056*: 01*1057_01 सर्ववित्सर्वकर्ता च यद्येतत्तत्करोति च % After 18ab, D4 % (marg.) S ins.: 01*1058_01 देशकालौ तु जानामि क्रियतामर्थसिद्धये % 1.99.19 % D4 (marg.) S % (except G6) ins. after 19cd (G3, after 1057*): 01*1059_01 शुभं शुभानुबंधं च तांश्चैव त्रिविधान्पुनः % For 19ef, T2 G4.5 subst.: 01*1060_01 पुनः पुनर्यो विचिन्त्य धिया सम्यग्व्यवस्यति 01*1060_02 स बुद्धिमान्मनुष्येषु स नरः कृत्स्नकर्मकृत् % 1.99.21 % After 21, S % (except G5.6; M3 marg.) ins.: 01*1061_01 तस्याः स चिन्तितं ज्ञात्वा सत्यवत्या महातपाः % 1.99.26 % After 26, Dn S ins.: 01*1062_01 पूजितो मन्त्रपूर्वं तु विधिवत्प्रीतिमाप सः % 1.99.27 % M3 ins. before 27cd: M5 subst. for it: 01*1063_01 आचचक्षे क्रमेणास्मै तदर्थमभिचिन्तितम् % 1.99.39 % G6 subst. for, % M3 ins. before, and M5 ins. after 39cd: 01*1064_01 न हि मामर्हतः प्राप्तुमशुद्धे कोसलात्मजे % G1-3 M3 ins. after 39: G6 M5, after the above: 01*1065_01 एवं सत्यवती धर्मं परमं ज्ञातुमर्हसि % 1.99.40 % Dn S (except G6) ins. after 40c: D4, after % 40 (as one line made up of the two halves, read % in reverse order!): 01*1066_01 प्रजानाथा विनश्यति 01*1066_02 नश्यन्ति च क्रियाः सर्वाः % 1.99.43 % After % 43, D4 (marg.) S (except M6-8) ins.: 01*1067_01 तस्य चापि शतं पुत्रा भवितारो न संशयः 01*1067_02 गोप्तारः कुरुवंशस्य भवत्याः शोकनाशनाः % 1.99.44 % After % vaiśaṃ. u., N ins.: 01*1068_01 एवमुक्त्वा महातेजा व्यासः सत्यवतीं तदा % D4 (marg.) S ins. after 1067* (M6-8, after 43): Dn, % after 1068*: 01*1069_01 शयने त्वथ कौसल्या शुचिवस्त्रा स्वलंकृता % 1.99.46 % After 46, K4 Ñ1.2 Da D4 % (marg.) ins.: 01*1070_01 अहं त्वामद्य वक्ष्यामि बुद्ध्या निश्चित्य भामिनि 01*1070_02 श्रुत्वा तु तद्वचः सुभ्रु कर्तुमर्हसि नान्यथा % 1.99.47 % After 47, % G6 M3.5 ins.: 01*1071_01 गर्भं धारय कल्याणि देवरस्य महात्मनः % 1.99.48 % After 48, D4 marg. ins.: 01*1072_01 एवमुक्त्वा तु सा देवी स्नुषां सत्यवती तदा % 1.100.4 % G1.2.4.5 M3 (inf. lin.) ins. before 4: G6 M5-8 % subst. for 4ab: 01*1073_01 ततः सुप्तजनप्राये निशीथे भगवानृषिः % After 4, D4 (marg.) % S ins.: 01*1074_01 सत्यवत्या नियुक्तस्तु सत्यवागृषिसत्तमः 01*1074_02 जगाम तस्याः शयनं विपुले तपसि स्थितः % D4 (marg.) G6 M3.5 cont.: T G1-5 M6-8 (om. lines % 3-4) ins. after 5: 01*1075_01 तं समीक्ष्य तु कौसल्या दुष्प्रेक्ष्यमतथोचिता 01*1075_02 विरूपमिति वित्रस्ता संकुच्यासीन्निमीलिता 01*1075_03 विरूपो हि जटी चापि दुर्वर्णः पुरुषः कृशः 01*1075_04 सुगन्धेतरगन्धश्च सर्वथा दुष्प्रधर्षणः % 1.100.7 % After 7, G6 (which om. 8-10) ins.: 01*1076_01 इत्युक्तः सोऽब्रवीन्मातः कुमारो मातृदोषतः 01*1076_02 अन्धो नागायुतप्राणो भविष्यत्यम्बिकोदरात् % 1.100.11 % S ins. after 11ab: D5 (om. lines 1-2), % after 12ab: D4 (marg., om. lines 1-3), after 12: 01*1077_01 अलब्धलाभः पुत्रोऽयं यद्यन्धो वै भविष्यति 01*1077_02 अस्य वंशस्य गोप्तारं सतां शोकविनाशनम् 01*1077_03 तस्मादवरजं पुत्रं जनयान्यं नराधिपम् 01*1077_04 भ्रातुर्भार्यापरा चेयं रूपयौवनशालिनी 01*1077_05 अस्यामुत्पादयापत्यं मन्नियोगाद्गुणाधिकम् % 1.100.13 % G6 M3 ins. after 1077*: % T2 G3-5, after 13ab: D4 (marg., om. lines 1-2) T1 % G1.2 M5-8, after 14: 01*1078_01 अम्बालिकां समाधाय तस्यां सत्यवती सुतम् 01*1078_02 भूयो नियोजयामास संतानाय कुलस्य वै 01*1078_03 विषण्णाम्बालिका साध्वी निषण्णा शयनोत्तमे 01*1078_04 को न्वेष्यतीति ध्यायन्ती नियता संप्रतीक्षते % After % 13, D2 ins.: 01*1079_01 धृतराष्ट्र यतस्तेन धृतराष्ट्रस्ततोऽभवत् % 1.100.19 % After 19ab, D2 ins.: 01*1080_01 अप्यस्य गुणवान्पुत्र राजपुत्रो भविष्यति % while G1 ins.: 01*1081_01 कुमारो ब्रूहि मे पुत्र अस्त्यत्र भविता शुभः % For 19, G6 M3.5 subst.: 01*1082_01 तमुवाच ततो माता अप्यत्र भविता शुभः 01*1082_02 कुमारो ब्रूहि मे तत्त्वमृषिस्तां प्रत्युवाच ह % S ins. after 19 (G6 M3.5, after 1082*): 01*1083_01 भविष्यति सुविक्रान्तः कुमारो दिक्षु विश्रुतः 01*1083_02 पाण्डुत्वं वर्णतस्तस्य मातृदोषाद्भविष्यति % 1.100.21 % For 20-21, % D4 (marg., om. lines 1-6) S subst.: 01*1084_01 (21ef) तस्य पुत्रा महेष्वासा जनिष्यन्तीह पञ्च वै 01*1084_02 इत्युक्त्वा मातरं तत्र सोऽभिवाद्य जगाम ह 01*1084_03 मुनौ यातेऽम्बिका पुत्रं महाभागमसूयत 01*1084_04 धृतराष्ट्रं महाप्राज्ञं प्रज्ञाचक्षुषमीश्वरम् 01*1084_05 (21ab) अनुजाम्बालिका तत्र पुत्रं काले व्यजायत 01*1084_06 (21cd) पाण्डुं लक्षणसंपन्नं दीप्यमानं श्रियावृतम् 01*1084_07 तयोर्जन्मक्रियाः सर्वा यथावदनुपूर्वशः 01*1084_08 कारयामास वै भीष्मो ब्राह्मणैर्वेदपारगैः 01*1084_09 अन्धं दृष्ट्वाम्बिकापुत्रं जातं सत्यवती सुतम् 01*1084_10 (20ab) कौसल्यार्थे समाहूय पुत्रमन्यमयाचत 01*1084_11 अन्धोऽयमन्यमिच्छामि कौसल्यातनयं शुभम् 01*1084_12 (20cd) एवमुक्तो महर्षिस्तां मातरं प्रत्यभाषत 01*1084_13 नियता यदि कौसल्या भविष्यति पुनः शुभा 01*1084_14 भविष्यति कुमारोऽस्यां धर्मशास्त्रार्थतत्त्ववित् 01*1084_15 तां समाधाय वै भूयः स्नुषां सत्यवती तदा % 1.100.24 % After 24, B5 ins.: 01*1085_01 उपचारेण शीलेन रूपयौवनसंपदा % while S ins.: 01*1086_01 वाग्भावोपप्रदानेन गात्रसंस्पर्शनेन च % 1.100.28 % After 28, N ins.: 01*1087_01 कृष्णद्वैपायनोऽप्येतत्सत्यवत्यै न्यवेदयत् 01*1087_02 प्रलम्भमात्मनश्चैव शूद्रायाः पुत्रजन्म च % 1.100.30 % S (which transp. 29 and 30) ins. after % 30: D4 marg., after 1087*: 01*1088_01 तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् 01*1088_02 कुरवोऽथ कुरुक्षेत्रं सर्वं त्रयमवर्धत 01*1088_03 गन्धवत्या तथैवोक्तो धर्मरूपं सुतं प्रति 01*1088_04 नाहमस्मि पुनर्योक्तुं शक्तो मातः सुतं प्रति % 1.101.2 % After 2, D4 (marg. sec. % m.) S ins.: 01*1089_01 स तीर्थयात्रां विचरञ्जगाम च यदृच्छया 01*1089_02 संनिकृष्टानि तीर्थानि ग्रामाणां यानि कानिचित् 01*1089_03 तत्राश्रमपदं कृत्वा वसति स्म महामुनिः % 1.101.4 % After 4, S ins.: 01*1090_01 तामेव वसतिं जग्मुस्तद्ग्रामाल्लोप्त्रहारिणः % 1.101.6 % For 6ab, S subst.: 01*1091_01 ततः शीघ्रतरं राजंस्तदा राजबलं महत् 01*1091_02 यस्मिन्नावसथे शेते स मुनिः संशितव्रतः % 1.101.14 % After 14, S (except G6 % M5) ins.: 01*1092_01 दुःखिता ऋषयस्तत्र आश्रमस्थाश्च तं तदा % 1.101.15 % After 15cd, S ins.: 01*1093_01 भगवन्केन दोषेण गन्तासि द्विजसत्तम % After 15, K1.4 Ñ % B D ins.: 01*1094_01 येनेह समनुप्राप्तं शूले दुःखभयं महत् % On the other hand, S ins. after 15: 01*1095_01 तत्ते द्विजवरश्रेष्ठ संशयः सुमहानिह 01*1095_02 ईदृशस्य द्विजश्रेष्ठ उग्रे तपसि वर्ततः % 1.101.16 % After 16, % K3.4 Ñ D S ins.: 01*1096_01 तं दृष्ट्वा रक्षिणस्तत्र तथा बहुतिथेऽहनि 01*1096_02 न्यवेदयंस्तथा राज्ञे यथा वृत्तं नराधिप % D5 marg. cont.: 01*1097_01 श्रुत्वा च वचनं तेषां शूलस्थमृषिसत्तमम् % 1.101.21 % After 21ab, S ins.: 01*1098_01 कण्ठपार्श्वान्तरस्थेन शङ्कुना मुनिराचरत् 01*1098_02 पुष्पभाजनधारी स्यादिति चिन्तापरोऽभवत् % 1.101.24 % After % 24, K4 Ñ2 D4 (marg. sec. m.) ins.: 01*1099_01 स्वल्पमेव यथा दत्तं दानं बहुगुणं भवेत् 01*1099_02 अधर्म एवं विप्रर्षे बहुदुःखफलप्रदः % Dn3 S (except G6 M5) ins. after 24: D4 ins. % after 1099*: 01*1100=00 आणिमाण्डव्यः 01*1100_01 कस्मिन्काले मया तत्तु कृतं ब्रूहि यथातथम् 01*1100_02 तेनोक्तो धर्मराजोऽथ बालभावे त्वया कृतम् % 1.101.25 % After aṇī. u. (resp. its v.l.), Dn3 D4 % (marg. sec. m.) S ins.: 01*1101_01 बालो हि द्वादशाद्वर्षाज्जन्मनो यत्करिष्यति 01*1101_02 न भविष्यत्यधर्मोऽत्र न प्रज्ञास्यति वै दिशः % 1.101.28 % Da ins. % after 28: Dn3 (irrelevantly) before st. 1 of the % foll. adhy.: 01*1102=00 वैशंपायन उवाच 01*1102_01 सर्वतो बलवान्धर्मस्ततोऽपि ब्राह्मणो महान् 01*1102_02 इतीह कथयामास भगवान्बादरायणः % 1.102.1 % After vaiśaṃ., Dn3 ins. 1102*; while S ins.: 01*1103_01 धृतराष्ट्रे च पाण्डौ च विदुरे च महात्मनि % 1.102.11 % After 11cd, % N ins.: 01*1104_01 बभूवुः सर्वर्द्धियुतास्तस्मिन्राष्ट्रे सदोत्सवाः % S (which om. 11ef) ins. after 11cd: 01*1105_01 स्वाहाकारैः स्वधाभिश्च संनिवासः कुरूषितः % 1.102.15 % S ins. after 15: D4 (marg. sec. m.; om. % line 1-5, 7, 8, 12-18), after 20: 01*1106_01 वैदिकाध्ययने युक्तो नीतिशास्त्रेषु पारगः 01*1106_02 भीष्मेण राजा कौरव्यो धृतराष्ट्रोऽभिषेचितः 01*1106_03 (cf. 17) धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि 01*1106_04 (cf. 17) तथैव गजशिक्षायामस्त्रेषु विविधेषु च 01*1106_05 अर्थधर्मप्रधानासु विद्यासु विविधासु च 01*1106_06 गतः पारं यदा पाण्डुस्तदा सेनापतिः कृतः 01*1106_07 (23) धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत 01*1106_08 (23) अवरत्वाच्च विदुरः पाण्डुश्चासीन्महीपतिः 01*1106_09 अमात्यो मनुजेन्द्रस्य बाल एव यशस्विनः 01*1106_10 प्रणेता सर्वधर्माणां भीष्मेण विदुरः कृतः 01*1106_11 सर्वशास्त्रार्थतत्त्वज्ञो बुद्धिमेधापटुर्युवा 01*1106_12 भावेनागमयुक्तेन सर्वं वेदयते जगत् 01*1106_13 (21) प्रनष्टः शंतनोर्वंशः भीष्मेण पुनरुद्धृतः 01*1106_14 (21) ततो निर्वचनं सत्सु तदिदं परिपठ्यते 01*1106_15 (22) कौसल्या वीरसूः स्त्रीणां देशानां कुरुजाङ्गलम् 01*1106_16 (22) भीष्मो धर्मभृतां श्रेष्ठः पुराणां गजसाह्वयम् 01*1106_17 ते त्रयः कालयोगेन कुमारा जनमेजय 01*1106_18 अवर्धन्त महात्मानो नन्दयन्तः सुहृज्जनम् % 1.102.20 % S ins. after 20: D4 (marg. sec. m.), after 23: 01*1107_01 अथ शुश्राव विप्रेभ्यो यादवस्य महीपतेः 01*1107_02 रूपयौवनसंपन्नां सुतां सागरगासुतः 01*1107_03 सुबलस्य च कल्याणीं गान्धाराधिपतेः सुताम् 01*1107_04 सुतां च मद्रराजस्य रूपेणाप्रतिमां भुवि % 1.102.23 % K4 % Dn D1 ins. after 23: Da, before the first st. of the % foll. adhy.: D4, after 1107*: 01*1108_01 कदाचिदथ गाङ्गेयः सर्वनीतिविशारदः 01*1108_02 विदुरं धर्मतत्त्वज्ञं वाक्यमाह यथोचितम् % D2 ins. after 23: 01*1109_01 ततः काले बहुतिथे भीष्मो विदुरमब्रवीत् % 1.103.14 % After 14, N (except K4) ins.: 01*1110_01 तां तदा धृतराष्ट्राय ददौ परमसत्कृताम् 01*1110_02 भीष्मस्यानुमते चैव विवाहं समकारयत् % S (except T1), on the other hand, ins. after 14: 01*1111_01 ततो विवाहं चक्रेऽस्या नक्षत्रे सर्वसंमते 01*1111_02 सौबलस्तु महाराजा शकुनिः प्रियदर्शनः % 1.103.17 % S (T1 om. line 1; M6-8 om. lines 1-2) ins. % before 17 (G5, om. lines 2-4, at the end of the adhy.): 01*1112_01 गान्धारी सा पतिं दृष्ट्वा प्रज्ञाचक्षुषमीश्वरम् 01*1112_02 अतिचाराद्भृशं भीता भर्तुः सा समचिन्तयत् 01*1112_03 सा दृष्टिविनिवृत्तापि भर्तुश्च समतां ययौ 01*1112_04 न हि सूक्ष्मेऽप्यतीचारे भर्तुः सा ववृते तदा % D4 (marg. sec. m.) S ins. after 17 (G5, om. lines % 3-5, after 1112*): 01*1113_01 तस्याः सहोदराः कन्याः पुनरेव ददौ दश 01*1113_02 गान्धारराजः सुबलो भीष्मेण वरितस्तदा 01*1113_03 सत्यव्रतां सत्यसेनां सुदेष्णां च सुसंहिताम् 01*1113_04 तेजःश्रवां सुश्रवां च तथैव निकृतिं शुभाम् 01*1113_05 शंभुवां च दशार्णां च गान्धारीर्दश विश्रुताः 01*1113_06 एकाह्ना प्रतिजग्राह धृतराष्ट्रो जनेश्वरः 01*1113_07 ततः शांतनवो भीष्मो धनुष्क्रीतास्ततस्ततः 01*1113_08 अददाद्धृतराष्ट्राय राजपुत्रीः परः शतम् % 1.104.5 % After 5, G (except G3.6) ins.: 01*1114_01 दध्याज्यकादिभिर्नित्यं व्यञ्जनैः प्रत्यहं शुभा 01*1114_02 सहस्रसंख्यैर्योगीन्द्रं समुपाचरदुत्तमा 01*1114_03 दुर्वासा वत्सरस्यान्ते ददौ मन्त्रमनुत्तमम् % 1.104.6 % After 6, G1.2.6 M6-8 ins.: 01*1115_01 अभिचारायुतं तस्या आचष्ट भगवानृषिः % 1.104.8 % After 8ab, G1.2 ins.: 01*1116_01 रवेस्तस्य परीक्षार्थं कुन्ती कन्यापि भास्करम् % After 8, D4 (marg. sec. m.) S ins.: 01*1117_01 ततो घनान्तरं कृत्वा स्वमार्गं तपनस्तदा 01*1117_02 उपतस्थे स तां कन्यां पृथां पृथुललोचनाम् % After line 1, G1.2 ins.: 01*1118_01 अवतीर्य स्वमार्गाच्च दिव्यमूर्तिधरः स्वयम् % 1.104.11 % S ins. after % 11: D4 (marg. sec. m.), after 13ab: 01*1119_01 मञ्जूषां रत्नसंपूर्णां कर्णनामाभिसंज्ञिताम् % 1.104.12 % After 12, N ins.: 01*1120_01 दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा 01*1120_02 एकाग्रा चिन्तयामास किं कृत्वा सुकृतं भवेत् % 1.104.16 % After 16ab, Ñ1.3 ins.: 01*1121_01 लोके चैव हि विख्यातः सर्वशस्त्रभृतां वरः % 1.104.18 % After 18, M3.5 ins.: 01*1122_01 एवमुक्तस्तदा कर्णो ब्राह्मणेन महात्मनः % while D5 ins.: 01*1123_01 कर्णः[तु] कुण्डले भित्त्वा प्रायच्छत्स कृताञ्जलिः % 1.104.19 % After 19, N ins.: 01*1124_01 प्रतिगृह्य तु देवेशस्तुष्टस्तेनास्य कर्मणा % S (G6 om. lines 3-5) ins. after 19: D4 (marg. % sec. m.), after 1124*: D5, after 1123*: 01*1125_01 अहो साहसमित्याह मनसा वासवो हसन् 01*1125_02 देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् 01*1125_03 न तं पश्यामि यो ह्येतत्कर्म कर्ता भविष्यति 01*1125_04 प्रीतोऽस्मि कर्मणा तेन वरं वृणु यदिच्छसि 01*1125=04 कर्णः 01*1125_05 इच्छामि भगवद्दत्तां शक्तिं शत्रुनिबर्हणीम् % G1 cont.: 01*1126_01 अमोघामप्रतिहतां त्वत्तः सुरगणेश्वर % 1.104.20 % After 20, D4 % (marg. sec. m.) S (except G6) ins.: 01*1127_01 हत्वैकं समरे शत्रुं ततो मामागमिष्यति % D4 (marg. sec. m.) cont.: 01*1128_01 इत्युक्त्वान्तर्दधे शक्रो वरं दत्त्वा तु तस्य वै % 1.105.1 % After 1, % K1.4 Ñ B D ins.: 01*1129_01 तां तु तेजस्विनीं कन्यां रूपयौवनशालिनीम् 01*1129_02 नावृण्वन्पार्थिवाः केचिदतीव स्त्रीगुणैर्युताम् 01*1129_03 ततः सा कुन्तिभोजेन राज्ञाहूय नराधिपान् 01*1129_04 पित्रा स्वयंवरे दत्ता दुहिता राजसत्तम 01*1129_05 ततः सा रङ्गमध्यस्थं तेषां राज्ञां मनस्विनी 01*1129_06 ददर्श राजशार्दूलं पाण्डुं भरतसत्तमम् % 1.105.2 % After 2ab, S ins.: 01*1130_01 पतिं वव्रे महेष्वासं पाण्डुं कुन्ती यशस्विनी % For it, K4 Ñ % B D subst.: 01*1131_01 आदित्यमिव सर्वेषां राज्ञां प्रच्छाद्य वै प्रभाः 01*1131_02 तिष्ठन्तं राजसमितौ पुरंदरमिवापरम् 01*1131_03 तं दृष्ट्वा सानवद्याङ्गी कुन्तिभोजसुता शुभा 01*1131_04 पाण्डुं नरवरं रङ्गे हृदयेनाकुलाभवत् 01*1131_05 ततः कामपरीताङ्गी सकृत्प्रचलमानसा 01*1131_06 व्रीडमाना स्रजं कुन्ती राज्ञः स्कन्धे समासृजत् 01*1131_07 तं निशम्य वृतं पाण्डुं कुन्त्या सर्वे नराधिपाः 01*1131_08 यथागतं समाजग्मुर्गजैरश्वै रथैस्तथा 01*1131_09 ततस्तस्याः पिता राजन्नुद्वाहमकरोत्प्रभुः % 1.105.7 % After % 7ab, S ins.: 01*1132_01 गोप्ता भरतवंशस्य श्रीमान्सर्वास्त्रकोविदः % 1.105.22 % After % 22ab, S ins.: 01*1133_01 अभ्यनन्दन्त वै पाण्डुमाशीर्वादैः पृथग्विधैः % 1.106.5 % After 5a, G1.2.4 ins.: 01*1134_01 पाण्डोर्बाहुविनिर्जितैः 01*1134_02 असंख्येयैर्धनै राजा % 1.107.8 % After % 8, S ins.: 01*1135_01 गान्धार्यामाहिते गर्भे पाण्डुरम्बालिकासुतः 01*1135_02 अगच्छत्परमं दुःखमपत्यार्थमरिंदम 01*1135_03 गर्भिण्यामथ गान्धार्यां पाण्डुः परमदुःखितः 01*1135_04 मृगाभिशापादात्मानं शोचन्नुपरतक्रियः 01*1135_05 स गत्वा तपसा सिद्धिं विश्वामित्रो यथा भुवि 01*1135_06 देहन्यासे कृतमना इदं वचनमब्रवीत् % 1.107.18 % N (except Ñ; for K3 see below) ins. % after 18ab (Ś1, after 18): 01*1136_01 स्वनुगुप्तेषु देशेषु रक्षा चैव विधीयताम् % 1.107.20 % After % 20ab, D4 S (except T2) ins.: 01*1137_01 ततः कुण्डशतं तत्र आनाय्य तु महानृषिः % 1.107.21 % S % (except M5) ins. after 21 (G2, after 20): 01*1138_01 शशास चैव कृष्णो वै गर्भाणां रक्षणं तदा % 1.107.22 % After 22, S % (except M5) ins.: 01*1139_01 अह्नोत्तरा कुमारास्ते कुण्डेभ्यस्तु समुत्थिताः % 1.107.23 % For 23, S subst.: 01*1140_01 एवं संदिश्य कौरव्य कृष्णद्वैपायनस्तदा 01*1140_02 जगाम पर्वतायैव तपसे संशितव्रतः % 1.107.24 % After 24, % G3 ins. a passage of 48 lines given in App. I (No. % 62); while N ins.: 01*1141_01 तदाख्यातं तु भीष्माय विदुराय च धीमते % N (except Ś1 K1; K2 om. lines 3-6) cont.: 01*1142_01 यस्मिन्नहनि दुर्धर्षो जज्ञे दुर्योधनस्तदा 01*1142_02 तस्मिन्नेव महाबाहुर्जज्ञे भीमोऽपि वीर्यवान् 01*1142_03 स जातमात्र एवाथ धृतराष्ट्रसुतो नृप 01*1142_04 रासभारावसदृशं रुराव च ननाद च 01*1142_05 तं खराः प्रत्यभाषन्त गृध्रगोमायुवायसाः 01*1142_06 वाताश्च प्रववुश्चापि दिग्दाहश्चाभवत्तदा % 1.107.25 % For 25ab, S subst.: 01*1143_01 दुर्योधने जातमात्रे दिक्षु सर्वासु भारत 01*1143_02 क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवनिस्वनाः 01*1143_03 ववर्ष रुधिरं देवो भयमावेदयन्महत् 01*1143_04 एतस्मिन्नन्तरे राजा धृतराष्ट्रोऽम्बिकासुतः % After 25, N ins.: 01*1144_01 अन्यांश्च सुहृदो राजन्कुरून्सर्वांस्तथैव च % 1.107.27 % After 27, S (except G1) ins.: 01*1145_01 अस्मिञ्जाते निमित्तानि शंसन्ति ह्यशिवं महत् 01*1145_02 अतो ब्रवीमि विदुर द्रुतं मां भयमाविशत् % 1.107.29 % After 29, N ins.: 01*1146_01 यथेमानि निमित्तानि घोराणि मनुजाधिप 01*1146_02 उत्थितानि सुते जाते ज्येष्ठे ते पुरुषर्षभ % K0 D5 ins. after 1146*: D4, after 30: 01*1147_01 एष दुर्योधनो राजा श्यामः पिङ्गललोचनः 01*1147_02 न केवलं कुलस्यान्तं क्षत्रियान्तं करिष्यति % 1.107.31 % After 31ab, N ins.: 01*1148_01 त्यजैनमेकं शान्तिं चेत्कुलस्येच्छसि भारत % 1.107.37 % K4 % Ñ B D ins. after 37 (B5, after 1150*): 01*1149_01 युयुत्सुश्च महातेजा वैश्यापुत्रः प्रतापवान् % B5 S, on the other hand, ins. after 37: 01*1150_01 धृतराष्ट्रस्य राजेन्द्र यथा ते कथितं मया % 1.108.6 % After 6ab, S ins.: 01*1151_01 चित्रध्वजश्चित्ररथश्चित्रबाहुरमित्रजित् % 1.108.8 % After 8ab, K2.4 Dn % D1.5 ins.: 01*1152_01 चित्रायुधो निषङ्गी च पाशी वृन्दारकस्तथा % 1.108.10 % After 10ab, D4 S ins.: 01*1153_01 अजितश्च जयन्तश्च जयत्सेनोऽथ दुर्जयः % 1.108.12 % After 12ab, % S ins.: 01*1154_01 भीमकर्मा सुबाहुश्च भीमविक्रान्त एव च % 1.108.13 % After 13ab, N ins.: 01*1155_01 प्रमथश्च प्रमाथी च दीर्घालातश्च वीर्यवान् % S, on the other hand, ins. after 13ab: 01*1156_01 दीर्घध्वजो दीर्घभुज अदीर्घो दीर्घ एव च % After 13, S ins.: 01*1157_01 महाकुण्डश्च कुण्डश्च कुण्डजश्चित्रजस्तथा % 1.108.18 % After 18, % S ins.: 01*1158_01 इति पुत्रशतं राजन्युयुत्सुश्च शताधिकः 01*1158_02 कन्यका दुःशला चैव यथावत्कीर्तितं मया % 1.109.7 % After 7, G1.2.4 ins.: 01*1159_01 मृगो ऋषिर्मृगी भार्या उभौ तौ तपसान्वितौ 01*1159_02 रेमाते विपिने भूत्वा निरङ्कुशरतेक्षणौ % 1.109.16 % After 16ab, S (except G4) ins.: 01*1160_01 न रिपूणां समाधानं परीप्सन्ते पुरातनाः % 1.109.17 % After 17, K2 ins.: 01*1161_01 मैथुनस्थं महाराज यत्त्वं हन्या(त्) ह्यकारणे % 1.109.19 % After 19cd, N % T2 ins.: 01*1162_01 अस्यां मृग्यां च राजेन्द्र हर्षान्मैथुनमाचरम् % 1.109.27 % After 27ab, G1.2.4 ins.: 01*1163_01 गजाश्वमहिषादीनां लज्जा नास्ति चतुष्पदाम् 01*1163_02 लज्जाशङ्काभीतिहीनं मैथुनं परमं सुखम् 01*1163_03 तत्सुखं द्विपदां नास्ति विद्यते तच्चतुष्पदाम् 01*1163_04 नृपाणां मृगया धर्मस्तत्रापि न वधः स्मृतः 01*1163_05 मैथुनासक्तचित्तस्य मृगद्वन्द्वस्य भूमिप % 1.110.13 % After % 13, N (except K0 Ñ3) ins.: 01*1164_01 अलाभे यदि वा लाभे समदर्शी महातपाः % 1.110.26 % After 26ab, S % (except G1.3) ins.: 01*1165_01 आवाभ्यां सह संवस्तुं धर्ममाश्रित्य चिन्तितः % After 26cd, % N ins.: 01*1166_01 शरीरस्य विमोक्षाय धर्मं प्राप्य महाफलम् % 1.110.36 % After % 36cd, D4 S ins.: 01*1167_01 मुकुटं हारसूत्रं च कटिबन्धं तथैव च % After 36, D4 (marg.; om. line 3) S (T1 % om. line 4; T2 om. lines 3-4) ins.: 01*1168_01 वाहनानि च मुख्यानि शस्त्राणि कवचानि च 01*1168_02 हेमभाण्डानि दिव्यानि पर्यङ्कास्तरणानि च 01*1168_03 मणिमुक्ताप्रवालानि वसूनि विविधानि च 01*1168_04 आसनानि च मुख्यानि बहूनि विविधानि च % 1.110.40 % After 40, Dn S ins.: 01*1169_01 ते गत्वा नगरं राज्ञे यथावृत्तं महात्मने 01*1169_02 कथयां चक्रिरे सर्वं धनं च विविधं ददुः % 1.110.41 % After 41, N T2 M3.5 ins.: 01*1170_01 न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् 01*1170_02 भ्रातृशोकसमाविष्टस्तमेवार्थं विचिन्तयन् % 1.111.4 % After 4, D (except Da) % S ins.: 01*1171=00 वैशंपायनः 01*1171_01 अमावास्यां तु सहिता ऋषयः सशितव्रताः 01*1171_02 ब्रह्माणं द्रष्टुकामास्ते संप्रतस्थुर्महर्षयः 01*1171_03 संप्रस्थितानृषीन्दृष्ट्वा पाण्डुर्वचनमब्रवीत् 01*1171_04 भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः 01*1171=04 ऋषयः 01*1171_05 समवायो महानद्य ब्रह्मलोके महात्मनाम् 01*1171_06 देवानां च ऋषीणां च पितॄणां च महात्मनाम् 01*1171_07 वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयंभुवम् 01*1171=07 वैशंपायनः 01*1171_08 पाण्डुमुत्थाय सहसा गन्तुकामं महर्षिभिः % After vaiśaṃ. u., D2 ins.: 01*1172_01 तच्छ्रुत्वा वचनं तेषां पाण्डुर्वचनमब्रवीत् 01*1172_02 अहमप्यागमिष्यामि यत्र यूयं गमिष्यथ % 1.111.6 % After 6ab, N ins.: 01*1173_01 विमानशतसंबाधां गीतस्वननिनादिताम् % On the other hand, S (except M6-8) ins. after % 6ab (G1, which om. 6ab, after 5): 01*1174_01 यक्षराक्षसगुप्तानि गन्धर्वचरितानि च % 1.111.10 % After % 10, K2 ins.: 01*1175_01 अप्रजस्य महाभाग न स्वर्गं गन्तुमर्हसि % while T2 ins.: 01*1176_01 अप्रजात्वं मनुष्येन्द्र साधु मा पुष्करेक्षण % 1.111.11 % N reads 15c-16b after % 11 (D4, after 1177*); while D4 (marg. sec. m.) S % ins. after 11: 01*1177_01 सोऽहमुग्रेण तपसा सभार्यस्त्यक्तजीवितः 01*1177_02 अनपत्योऽपि विन्देयं स्वर्गमुग्रेण कर्मणा % 1.111.15 % K3 Ñ % B D ins. after 15ab: S after 16ab: 01*1178_01 त्रयाणामितरेषां तु नाश आत्मनि नश्यति % K3 Ñ1.2 D (except D2) cont.: Ś1 K0-2.4 ins. % after 15ab: 01*1179_01 पित्र्यादृणादनिर्मुक्त इदानीमस्मि तापसाः % 1.111.16 % After 16ab, S ins. 1178*, which is % followed by: 01*1180_01 पितॄणामृणनाशाद्धि न प्रजा नाशमृच्छति % 1.111.22 % Ñ1 om. 22 (cf. v.l. 20.) S (which transp. % 18-21) ins. before 22 (or, in other words, after 17): 01*1181=00 वैशंपायनः 01*1181_01 स समानीय कुन्तीं च माद्रीं च भरतर्षभ 01*1181_02 आचष्ट पुत्रलाभस्य व्युष्टिं सर्वक्रियाधिकाम् 01*1181_03 उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि 01*1181_04 अपत्यं धर्मफलदं श्रेष्ठादिच्छन्ति साधवः 01*1181_05 अनुनीय तु ते सम्यङ्महाब्राह्मणसंसदि 01*1181_06 ब्राह्मणं गुणवन्तं वै चिन्तयामास धर्मवित् % 1.111.28 % After % 28a, T1 ins.: 01*1182_01 तत्समं पुत्रिकासुतः 01*1182_02 स्वयंजातः क्षत्रियश्च % 1.111.32 % S ins. after 32: D2.4 (marg. sec. m.), after 33ab: 01*1183_01 या हि ते भगिनी साध्वी श्रुतसेना यशस्विनी 01*1183_02 उवाह यां तु कैकेयः शारदण्डायनिर्महान् % 1.111.34 % After % 34ab, D4 (marg. sec. m.) S ins.: 01*1184_01 अपत्यार्थे प्रजालाभे अन्वगच्छच्छुभव्रता % 1.112.9 % After 9, K4 Ñ1.2 B D % (except Da) ins.: 01*1185_01 देवा ब्रह्मर्षयश्चैव चक्रुः कर्म स्वयं तदा % 1.112.13 % After 13ab, N ins.: 01*1186_01 व्युषिताश्वे यशोवृद्धे मनुष्येन्द्रे कुरूत्तम % S, on the other hand, ins. after 13ab: 01*1187_01 अप्रमेयमपर्यन्तं व्युषिताश्वो धनं ददौ % 1.112.25 % K4 Ñ B D ins. after 25ab % (D2, after 25): 01*1188_01 तेन मे विप्रयोगोऽयमुपपन्नस्त्वया सह 01*1188_02 विप्रयुक्ता तु या पत्या मुहूर्तमपि जीवति 01*1188_03 दुःखं जीवति सा पापा नरकस्थेव पार्थिव % 1.113.7 % D2 (with lines 5-7 in marg.).4 % (marg. sec. m.) S ins. after 7: D5, after line 6 of % passage No. 64 of App. I: 01*1189_01 नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः 01*1189_02 नान्तकः सर्वभूतानां न पुंसां वामलोचनाः 01*1189_03 एवं तृष्णा तु नारीणां पुरुषं पुरुषं प्रति 01*1189_04 अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते 01*1189_05 पुत्रं वा किल पौत्रं वा कासांचिद्भ्रातरं तथा 01*1189_06 रहसीह नरं दृष्ट्वा योनिरुत्क्लिद्यते ततः 01*1189_07 एतत्स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे % 1.113.13 % After 13ab, D5 ins.: 01*1190_01 संगृह्य मातरं हस्ते % 1.113.14 % After % 14, S ins.: 01*1191_01 तथैव च कुटुम्बेषु न प्रमाद्यन्ति कर्हिचित् 01*1191_02 ऋतुकाले तु संप्राप्ते भर्तारं न जहुस्तदा % 1.113.17 % After 17, S ins.: 01*1192_01 अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः 01*1192_02 उत्तरेषु महाभागे कुरुष्वेवं यशस्विनी % 1.113.20 % After 20, S ins.: 01*1193_01 तेन भूयस्ततो दृष्टं यस्मिन्नर्थे निबोध तत् 01*1193_02 नियुक्ता पतिना भार्या यद्यपत्यस्य कारणात् 01*1193_03 न कुर्यात्तत्तदा भीरु सैनः सुमहदाप्नुयात् % 1.113.30 % After 30, K3 ins.: 01*1194_01 तत्कुरुष्व महाभागे वचनं धर्मसंमतम् % 1.113.31 % After 31, D4 (marg. % sec. m.) S ins.: 01*1195_01 अधर्मः सुमहानेष स्त्रीणां भरतसत्तम 01*1195_02 यत्प्रसादयते भर्ता प्रसाद्यः क्षत्रियर्षभ 01*1195_03 शृणु चेदं महाबाहो मम प्रीतिकरं वचः % 1.113.35 % Ś1 K0.3.4 Ñ3 M6-8 ins. after 35ab: Ñ1.2 B D, % after 35 (D5, after 35ab): 01*1196_01 तस्य तस्य प्रसादात्ते राज्ञि पुत्रो भविष्यति % 1.113.37 % S (which om. % 37cd) ins. after 37ab: D4 (om. lines 1-2), after 38: 01*1197_01 यां मे विद्यां महाराज अददात्स महायशाः 01*1197_02 तयाहूतः सुरः पुत्रं प्रदास्यति सुरोपमम् 01*1197_03 अनपत्यकृतं यस्ते शोकं वीर विनेष्यति % D4 S cont.: 01*1197=03 कुन्ती 01*1197_04 अपत्यकाम एवं स्यान्ममापत्यं भवेदिति 01*1197_05 विप्रं वा गुणसंपन्नं सर्वभूतहिते रतम् 01*1197_06 अनुजानीहि भद्रं ते दैवतं हि पतिः स्त्रियः 01*1197_07 यं त्वं वक्ष्यसि धर्मज्ञ देवं ब्राह्मणमेव च 01*1197_08 यथोद्दिष्टं त्वया वीर तत्कर्तास्मि महाभुज 01*1197_09 देवात्पुत्रफलं सद्यो विप्रात्कालान्तरे भवेत् % 1.113.38 % After 38, D4 ins. 1197*. S ins. after 38: D4, % after 1197*: 01*1198=00 पाण्डुः 01*1198_01 धन्योऽस्म्यनुगृहीतोऽस्मि त्वं नो धात्री कुलस्य हि 01*1198_02 नमो महर्षये तस्मै येन दत्तो वरस्तव 01*1198_03 न चाधर्मेण धर्मज्ञे शक्याः पालयितुं प्रजाः 01*1198_04 तस्मात्त्वं पुत्रलाभाय संतानाय ममैव च 01*1198_05 प्रवरं सर्वदेवानां धर्ममावाहयाबले 01*1198=05 वैशंपायनः 01*1198_06 पाण्डुना समनुज्ञाता भारतेन यशस्विना 01*1198_07 मतिं चक्रे महाराज धर्मस्यावाहने तदा % 1.113.41 % After 41, D4 S ins.: 01*1199_01 धर्मादिकं हि धर्मज्ञे धर्मान्तं धर्ममध्यमम् 01*1199_02 अपत्यमिष्टं लोकेषु यशःकीर्तिविवर्धनम् % 1.114.2 % S (M6-8 om. lines % 2-5) ins. after 2ab: D5 (om. line 1), after 2: D4 % (marg. sec. m. om. lines 1-4), after 1201*: 01*1200_01 जानती धर्ममग्र्यं वै मन्त्रैर्वशमुपानयत् 01*1200_02 आहूतो नियमात्कुन्त्या सर्वभूतनमस्कृतः 01*1200_03 ददृशे भगवान्धर्मः संतानार्थाय पाण्डवे 01*1200_04 तस्मिन्बहुमृगेऽरण्ये शतशृङ्गे नगोत्तमे 01*1200_05 पाण्डोरर्थे महाभागा कुन्ती धर्ममुपागमत् 01*1200_06 ऋतुकाले शुचिस्नाता शुक्लवस्त्रा यशस्विनी 01*1200_07 शय्यां जग्राह सुश्रोणी सह धर्मेण सुव्रता % After 2, D5 ins. 1200*; while Dn D1.2.4 ins.: 01*1201_01 आजगाम ततो देवो धर्मो मन्त्रबलात्ततः 01*1201_02 विमाने सूर्यसंकाशे कुन्ती यत्र जपस्थिता 01*1201_03 विहस्य तां ततो ब्रूयाः कुन्ति किं ते ददाम्यहम् 01*1201_04 सा तं विहस्यमानापि पुत्रं देह्यब्रवीदिदम् % 1.114.6 % After % 6ab, K4 Ñ B D (except D5) ins.: 01*1202_01 विक्रान्तः सत्यवाक्चैव राजा पृथ्व्यां भविष्यति % 1.114.8 % After 8, D4 (marg. sec. m.) ins.: 01*1203_01 प्राहुः पुत्रा बहुतराः कर्तव्याः कर्मविद्द्विजाः % S ins. after 8: D4 (marg. sec. m.), after the % above line: 01*1204_01 ततः कुन्तीमभिक्रम्य शशासातीव भारत 01*1204_02 वायुमावाहयस्वेति स देवो बलवत्तरः 01*1204_03 अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः 01*1204_04 ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठश्च मारुतः 01*1204_05 मारुतं मरुतां श्रेष्ठं सर्वप्राणिभिरीडितम् 01*1204_06 आवाहय त्वं नियमात्पुत्रार्थं वरवर्णिनि 01*1204_07 स नो यं दास्यति सुतं स प्राणबलवान्नृषु 01*1204_08 भविष्यति वरारोहे बलज्येष्ठा हि भूमिपाः % 1.114.9 % After 9ab, D (except % Da D5) ins.: 01*1205_01 ततस्तामागतो वायुर्मृगारूढो महाबलः 01*1205_02 किं ते कुन्ति ददाम्यद्य ब्रूहि यत्ते हृदि स्थितम् 01*1205_03 सा सलज्जा विहस्याह पुत्रं देहि सुरोत्तम 01*1205_04 बलवन्तं महाकायं सर्वदर्पप्रभञ्जनम् % while S ins.: 01*1206_01 द्वितीयेनोपहारेण तेनोक्तविधिना पुनः 01*1206_02 तैरेव नियमैः स्थित्वा मन्त्रग्राममुदैरयत् 01*1206_03 आजगाम ततो वायुः किं करोमीति चाब्रवीत् 01*1206_04 लज्जान्विता ततः कुन्ती पुत्रमैच्छन्महाबलम् 01*1206_05 तथास्त्विति च तां वायुः समालभ्य दिवं गतः % 1.114.10 % After 10, S ins.: 01*1207_01 जातमात्रे कुमारे तु सर्वलोकस्य पार्थिवाः 01*1207_02 मूत्रं प्रसुस्रुवुः सर्वे व्यथिताश्च प्रपेदिरे 01*1207_03 वाहनानि व्यशीर्यन्त विमुञ्चन्त्यश्रुबिन्दवः 01*1207_04 यथानिलः समुद्धूतः समर्थः कम्पने भुवः 01*1207_05 तथा मन्युपरीताङ्गो भीमो भीमपराक्रमः % 1.114.11 % After 11, D4 marg. sec. m. ins.: 01*1208=00 जनमेजय उवाच 01*1208_01 कथं स वज्रसंघातः कुमारो न्यपतद्गिरौ 01*1208_02 कथं तु तेन पतता शिला गात्रैर्विचूर्णिता 01*1208_03 एतदिच्छामि भगवंस्त्वत्तः श्रोतुं द्विजोत्तम 01*1208_04 यथावदिह विप्रर्षे परं मेऽत्र कुतूहलम् 01*1208=04 वैशंपायन उवाच 01*1208_05 साध्वयं प्रश्नमुद्दिष्टः पाण्डवेय ब्रवीमि ते % D4 (marg. sec. m.) cont.: while S (which om. % 12a-13b) ins. after 11: 01*1209_01 कुन्ती तु सह पुत्रेण यात्वा सुरुचिरं सरः 01*1209_02 स्नात्वा तु सुतमादाय दशमेऽहनि यादवी 01*1209_03 दैवतान्यर्चयिष्यन्ती निर्जगामाश्रमात्पृथा 01*1209_04 शैलाभ्याशेन गच्छन्त्यास्तदा भरतसत्तम 01*1209_05 निश्चक्राम महाव्याघ्रो जिघांसुर्गिरिगह्वरात् 01*1209_06 तमापतन्तं शार्दूलं विकृष्य धनुरुत्तमम् 01*1209_07 निर्बिभेद शरैः पाण्डुस्त्रिभिस्त्रिदशविक्रमः 01*1209_08 नादेन महता तां तु पूरयन्तं गिरेर्गुहाम् 01*1209_09 दृष्ट्वा शैलमुपारोढुमैच्छत्कुन्ती भयात्तदा 01*1209_10 त्रासात्तस्याः सुतस्त्वङ्कात्पपात भरतर्षभ 01*1209_11 पर्वतस्योपरिस्थायामधस्तादपतच्छिशुः 01*1209_12 स शिलां चूर्णयामास वज्रवद्वज्रिचोदितः 01*1209_13 पुत्रस्नेहात्ततः पाण्डुरभ्यधावद्गिरेस्तटम् % 1.114.13 % After 13, S (T2 om. lines 5-7) ins.: 01*1210_01 स तु जन्मनि भीमस्य विनदन्तं महास्वनम् 01*1210_02 ददर्श गिरिशृङ्गस्थं व्याघ्रं व्याघ्रपराक्रमः 01*1210_03 दारसंरक्षणार्थाय पुत्रसंरक्षणाय च 01*1210_04 सदा बाणधनुष्पाणिरभवत्कुरुनन्दनः 01*1210_05 मघे चन्द्रमसा युक्ते सिंहे चाभ्युदिते गुरौ 01*1210_06 दिवा मध्यगते सूर्ये तिथौ पुण्ये त्रयोदशीम् 01*1210_07 मैत्रे मुहूर्ते सा कुन्ती सुषुवे भीममच्युतम् % 1.114.18 % After 18cd, % Dn D1 S ins.: 01*1211_01 अमानुषान्मानुषांश्च स संग्रामे हनिष्यति % 1.114.23 % After 23ab, N ins.: 01*1212_01 दुर्हृदां शोकजननं सर्वबान्धवनन्दनम् % 1.114.24 % After 24ab, S (which om. 24cd) ins.: 01*1213_01 कुन्तीं राजसुतां पाण्डुरपत्यार्थेऽभ्यचोदयत् 01*1213_02 धर्मं बलं च निश्चित्य यथा स्यादिति भारत % K4 Ñ B % D (except D2.5) ins. after 24: T2, after 1213*: 01*1214_01 उदर्कस्तव कल्याणि तुष्टो देवगणेश्वरः 01*1214_02 दातुमिच्छति ते पुत्रं यथा संकल्पितं हृदा 01*1214_03 अतिमानुषकर्माणं यशस्विनमरिंदमम् % 1.114.26 % After 26, S ins.: 01*1215=00 वैशंपायनः 01*1215_01 जातेषु धृतराष्ट्रस्य कुमारेषु महात्मसु % 1.114.27 % After 27ab, % S ins.: 01*1216_01 ततः पर्यचरत्तेन बलिना भगवानपि % After 27, D4 (marg. sec. m.) S ins.: 01*1217_01 उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यां ततो दिवा 01*1217_02 जातस्तु फाल्गुने मासि तेनासौ फल्गुनः स्मृतः % 1.114.28 % After 28a, S ins.: 01*1218_01 सर्वभूतप्रहर्षिणी 01*1218_02 सूतके वर्तमानां तां % After 28, N % (Ś1 K Ñ3 om. line 1) ins.: 01*1219_01 शृण्वतां सर्वभूतानां तेषां चाश्रमवासिनाम् 01*1219_02 कुन्तीमाभाष्य विस्पष्टमुवाचेदं शुचिस्मिताम् % 1.114.29 % After 29ab, K4 (om. line 2) % D2.5 ins.: 01*1220_01 एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः 01*1220_02 तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति % 1.114.31 % S ins. % after 31: D4 (marg. sec. m., om. line 2), after 35: 01*1221_01 एतस्य भुजवीर्येण त्रासिताः सर्वशत्रवः 01*1221_02 निवातकवचाः सर्वे प्रहास्यन्ति च जीवितम् 01*1221_03 हिरण्यपुरमारुज्य निहनिष्यति संयुगे 01*1221_04 पुलोमायास्तु तनयान्कालकेयांश्च सर्वशः 01*1221_05 गत्वोत्तरां दिशं वीरो विजित्य युधि पार्थिवान् 01*1221_06 धनरत्नौघममितमानयिष्यति पाण्डवः % 1.114.34 % K (except % K1) Da1 Dn D1.2.4 ins. after 34: D5, after 34ab: 01*1222_01 एष युद्धे महादेवं तोषयिष्यति शंकरम् 01*1222_02 अस्त्रं पाशुपतं नाम तस्मात्तुष्टादवाप्स्यति 01*1222_03 निवातकवचा नाम दैत्या विबुधविद्विषः 01*1222_04 शक्राज्ञया महाबाहुस्तान्वधिष्यति ते सुतः % 1.114.43 % After 43ab, % S ins.: 01*1223_01 ते च प्रकाशा मर्त्येषु सर्वोपस्कारसंभृताः % After 43cd, N ins.: 01*1224_01 तथा महर्षयश्चापि जेपुस्तत्र समन्ततः % S, on the other hand, ins. after 43cd: 01*1225_01 ततो गन्धर्वतूर्येषु प्रणदत्सु विहायसि % 1.114.51 % After 51, S ins.: 01*1226_01 उर्वशी चैव राजेन्द्र ननृतुर्गीतनिस्वनैः % 1.114.56 % After 56ab, S ins.: 01*1227_01 इत्येते द्वादशादित्या ज्वलन्तः सूर्यवर्चसः % 1.114.59 % After 59ab, S ins.: 01*1228_01 नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति 01*1228_02 तौ चाश्विनौ तथा साध्यास्तस्यासञ्जन्मनि स्थिताः 01*1228_03 क्रतुर्दक्षस्तपः सत्यः कालः कामो धुरिस्तथा 01*1228_04 कुरुमान्मधुमांश्चैव रोचमानश्च तेजसा % 1.114.62 % S ins. after the % repetition of 61ab: D4 (marg. sec. m. om. lines 2-3, % 6-7, 11-12), after 62: 01*1229_01 महान्पितामहस्त्वेनं वस्त्रेणारजसा तदा 01*1229_02 प्रतिजग्राह नप्तारं राजर्षिपरिवारितः 01*1229_03 सगरेणाम्बरीषेण नहुषेण ययातिना 01*1229_04 धीमता धुन्धुमारेण राज्ञोपरिचरेण ह 01*1229_05 मुचुकुन्देन मान्धात्रा शिबिनारिष्टनेमिना 01*1229_06 भरतेन दिलीपेन सर्वैश्च जनमेजय 01*1229_07 पूरुः सार्धं नृपतिभिर्जग्राह कुरुपुंगवम् 01*1229_08 अन्ये च बहवस्तत्र समासन्राजसत्तमाः 01*1229_09 एते चान्ये च बहवो नरलोकाधिपास्तथा 01*1229_10 देवलोकादिहागम्य प्रैक्षन्त भरतर्षभम् 01*1229_11 विद्योतमानं वपुषा भासयन्तं दिशो दश 01*1229_12 लक्षणैर्व्यञ्जितैर्युक्तं सर्वैर्माहात्म्यसूचकैः % Ś1 K1.2 ins. after 61: K0.3.4 Ñ B D, after 62 % (D4, after 1229*): 01*1230_01 तांश्च देवगणान्सर्वांस्तपःसिद्धा महर्षयः 01*1230_02 विमानगिर्यग्रगतान्ददृशुर्नेतरे जनाः % 1.114.63 % After 63, D4 (marg. sec. m.) % S ins.: 01*1231_01 पाण्डुः प्रीतेन मनसा देवतादीनपूजयत् 01*1231_02 पाण्डुना पूजिता देवाः प्रत्यूचुर्नृपसत्तमम् 01*1231_03 प्रादुर्भूतो ह्ययं धर्मो देवतानां प्रसादजः 01*1231_04 मातरिश्वा ह्ययं भीमो बलवानरिमर्दनः 01*1231_05 साक्षादिन्द्रः स्वयं जातः प्रसादाच्च शतक्रतोः 01*1231_06 पितृत्वाद्देवतानां हि नास्ति पुण्यतरस्त्वया 01*1231_07 पितॄणामृणमुक्तोऽसि स्वर्गं प्राप्स्यसि पुण्यभाक् 01*1231_08 इत्युक्त्वा देवताः सर्वा विप्रजग्मुर्यथागतम् % 1.114.66 % After 66, D4 (marg. sec. m.) S ins.: 01*1232=00 पाण्डुः 01*1232_01 एवमेतद्धर्मशास्त्रं यथा वदसि तत्तथा % 1.115.2 % After % 2ab, D5 ins.: 01*1233_01 न तापो यौवनस्थायी पराभवं कथं च नः % 1.115.9 % After 9ab, D4 (marg. sec. m.) S ins.: 01*1234_01 अनुगृह्णीष्व कल्याणि मद्रराजसुतामपि % 1.115.10 % After 10, S ins.: 01*1235_01 कुलस्य पिण्डवृद्धिश्च कुलस्य कुलसंततिः 01*1235_02 मम चेष्टस्य निर्वृत्तिस्तव चापि परं यशः % 1.115.13 % S % ins. after 13 (G5, which om. 12c-13d, after 12ab): 01*1236_01 तथा राजर्षयो धीरा मनुवैन्यादयः पृथक् 01*1236_02 यशोऽर्थं धर्मयुक्तानि चक्रुः कर्माणि शोभने % 1.115.14 % After % 14, D4 (marg. sec. m.) S ins.: 01*1237_01 धर्मं वै धर्मशास्त्रोक्तं यथा वदसि तत्तथा 01*1237_02 तस्मादनुग्रहं माद्र्याः कुरुष्व वरवर्णिनि % 1.115.15 % D4 (marg. sec. m.) S ins. % after 15: D5, after 15ab: 01*1238_01 कुन्त्या मन्त्रे कृते तस्मिन्विधिदृष्टेन कर्मणा 01*1238_02 ततो राजसुता स्नाता शयने संविवेश ह % 1.115.17 % D4 (marg. sec. m.) S ins. after 17 (G1, which % om. 17, after 16): 01*1239_01 कर्मतो भक्तितश्चैव बलतोऽपि नयैस्तथा % 1.115.21 % After 21, N ins.: 01*1240_01 पाण्डुपुत्रा व्यराजन्त पञ्च संवत्सरा इव % S (M5 om.), on the other hand, ins. after 21: 01*1241_01 अन्ववर्तन्त पार्थाश्च माद्रीपुत्रौ तथैव च % K4 Ñ B D T2 ins. % after 1240*: 01*1242_01 महासत्त्वा महावीर्या महाबलपराक्रमाः 01*1242_02 पाण्डुर्दृष्ट्वा सुतांस्तांस्तु देवरूपान्महौजसः 01*1242_03 मुदं परमिकां लेभे ननन्द च नराधिपः 01*1242_04 ऋषीणामपि सर्वेषां शतशृङ्गनिवासिनाम् 01*1242_05 प्रिया बभूवुस्तासां च तथैव मुनियोषिताम् % 1.115.25 % S ins. after 25 (M5, after 26cd): 01*1243_01 देवौजसः सत्त्ववन्तः सर्वशास्त्रविशारदाः 01*1243_02 दिव्यसंहननाः सर्वे सर्वे भास्वरमूर्तयः % 1.115.26 % After 26cd, M5 ins. % 1243*; while Ñ B D4.5 ins.: 01*1244_01 सिंहोरस्काः सिंहसत्त्वाः सिंहाक्षाः सिंहविक्रमाः % 1.116.2 % After 2ab, D5 S ins.: 01*1245_01 पूर्णे चतुर्दशे वर्षे फल्गुनस्य च धीमतः 01*1245_02 तदा उत्तरफल्गुन्यां प्रवृत्ते स्वस्तिवाचने 01*1245_03 रक्षणे विस्मृता कुन्ती व्यग्रा ब्राह्मणभोजने 01*1245_04 पुरोहितेन सह सा ब्राह्मणान्पर्यवेषयत् 01*1245_05 तस्मिन्काले समाहूय माद्रीं मदनमोहितः % 1.116.3 % Ñ2 B5.6 Da D4.5 S (except T2) ins. after 3ab: K4, % after 3cd: 01*1246_01 कर्णिकारैरशोकैश्च केशरैरतिमुक्तकैः % K4 Ñ2 Da D4 cont.: 01*1247_01 तदा कुरबकैश्चैव मत्तभ्रमरकूजितैः 01*1247_02 चूतैर्मञ्जिरिभिश्चैव पारिजातवनैरपि % After 1247*, K4 repeats 3cd, which is followed by: 01*1248_01 परपुष्टोपसंघुष्टसंगीतैः षट्पदैरपि % while D4 ins.: 01*1249_01 जम्बूदुम्बरसैहुण्डैर्वटैराम्रातकैर्धवैः 01*1249_02 नीपार्जुनकदम्बैश्च बदरैर्नागकेसरैः 01*1249_03 तमालैर्बिल्वकैस्तालैः पनसैर्वनकिंशुकैः 01*1249_04 मत्तभ्रमरसंगीतकोकिलस्वनमिश्रितम् % After 1246*, D5 ins.: 01*1250_01 हिन्तालकदलीशालैः पनसैर्वनकिंशुकैः % while S (except T1 G1) ins.: 01*1251_01 बकुलैस्तिलकैस्तालैः पनसैर्वनकिंशुकैः % 1.116.4 % After 4ab, Ñ2 B3.5.6 Da ins.: 01*1252_01 नानाविहंगसंघुष्टं परपुष्टनिनादितम् % B6 cont.: 01*1253_01 समीक्ष्य च ततस्तत्र रम्यं कुसुमितं द्रुमम् % After 4, S ins.: 01*1254_01 मत्तभ्रमरसंगीतं कोकिलस्वनमिश्रितम् 01*1254_02 गायमानैस्तु गन्धर्वैः पुरा नागपुरे यथा % 1.116.7 % After 7, D4 (marg. % sec. m.) S ins.: 01*1255_01 अथ सोऽष्टादशे वर्षे ऋतौ माद्रीमलंकृताम् 01*1255_02 आजुहाव ततः पाण्डुः परीतात्मा यशस्विनीम् % 1.116.12 % After 12, D4 (marg. sec. m.) S ins.: 01*1256_01 क्षणेनाभ्यपतद्राजा राजधानीं यमस्य वै % 1.116.13 % After 13, D4 (marg. sec. m.) % S ins.: 01*1257_01 तं श्रुत्वा करुणं शब्दं सहसोत्पतितं तदा % 1.116.19 % After 19, S ins.: 01*1258=00 माद्री 01*1258_01 विधिना चोदितस्यास्य मां दृष्ट्वा विजने वने 01*1258_02 अचिन्तयित्वा तच्छापं प्रहर्षः समजायत % 1.116.24 % After 24, T G ins.: 01*1259_01 अवाप्य पुत्राँल्लब्धात्मा वीरपत्नीत्वमर्थये 01*1259=01 वैशंपायनः 01*1259_02 मद्रराजसुता कुन्तीमिदं वचनमब्रवीत् % 1.116.26 % After 26, S ins.: 01*1260_01 मम हेतोर्गतो राजा दिवं राजर्षिसत्तमः 01*1260_02 न चैव तादृशी बुद्धिर्बान्धवाश्च न तादृशाः 01*1260_03 न चोत्सहे धारयितुं प्राणान्भर्तृविनाकृता 01*1260_04 तस्मात्तमनुयास्यामि यान्तं वैवस्वतक्षयम् % 1.116.27 % After 27, M3 ins.: 01*1261_01 त्वं तु मत्सुतयोर्नित्यं त्वत्सुतेषु समा सदा % 1.116.28 % After 28, S ins.: 01*1262_01 अन्वेष्यामि च भर्तारं व्रजन्तं यमसादनम् % 1.116.30 % After 30, D4 (marg. sec. m.) % S ins. a passage of 62 lines given in App. I (No. % 69); while D5 ins.: 01*1263_01 तस्यास्तद्वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता 01*1263_02 पपात सहसा भूमौ छिन्नमूल इव द्रुमः 01*1263_03 निश्चेष्टा पतिता भूमौ मोहेनैव चचाल सा 01*1263_04 तस्मिन्क्षणे कृतस्नानं महदम्बरसंवृतम् 01*1263_05 अलंकारकृतं पाण्डुं शयानं शयने शुभे 01*1263_06 कुन्तीमुत्थाप्य माद्री तु मोहेनाविष्टचेतनाम् 01*1263_07 एह्येहि कुन्ति मा रोदीः दर्शयामि स्वकौतुकम् 01*1263_08 पादयोः पतिता कुन्ती पुनरुत्थाय भूमिपम् 01*1263_09 रक्तचन्दनदिग्धाङ्गं महारजतवाससम् % 1.116.31 % After 31, D4 (marg. sec. m.) S ins.: 01*1264_01 आहताम्बरसंवीतो भ्रातृभिः सहितोऽनघः 01*1264_02 उदकं कृतवांस्तत्र पुरोहितमते स्थितः 01*1264_03 अर्हतस्तस्य कृत्यानि शतशृङ्गनिवासिनः 01*1264_04 तापसा विधिवच्चक्रुश्चारणा ऋषिभिः सह % G1 cont.: 01*1265_01 तापसा विधिवत्कर्म कारयामासुरात्मजैः % 1.117.3 % After % 3, N (except Ś1 K1.2) ins.: 01*1266_01 तस्येमानात्मजान्देहं भार्यां च सुमहात्मनः 01*1266_02 स्वराष्ट्रं गृह्य गच्छामो धर्म एष हि नः स्मृतः % while S ins.: 01*1267_01 तस्मात्कृत्यं परीक्षध्वमिति होवाच धर्मवित् 01*1267_02 शुकः परमकल्याणो गिरा समभिभाषत % 1.117.4 % After % 4ab, T G ins.: 01*1268_01 धर्मं चैव पुरस्कृत्य श्रेष्ठां मतिमकुर्वत 01*1268_02 कुरुक्षेत्रमितः कुन्तीं तां सपुत्रां नयामहे % 1.117.6 % After 6, B5 ins.: 01*1269_01 आदाय प्रस्थिताः सर्वे शतशृङ्गान्नगोत्तमात् % 1.117.8 % After 8, Dn % D1.2.4 ins.: 01*1270_01 द्वारिणं तापसा ऊचू राजानं च प्रकाशय 01*1270_02 ते तु गत्वा क्षणेनैव सभायां विनिवेदिताः % 1.117.16 % After 16ab, S ins.: 01*1271_01 स्वागतं वचनं चोक्त्वा पाण्डोर्भवनमाविशन् % 1.117.18 % After 18ab, K4 Ñ B D (except % D5) ins.: 01*1272_01 पूजयित्वा यथान्यायं पाद्येनार्घ्येण च प्रभो % 1.117.20 % After 20, D4 (marg. sec. m.) S ins.: 01*1273_01 कामभोगान्परित्यज्य तपस्वी संबभूव ह 01*1273_02 स यथोक्तं तपस्तेपे तत्र मूलफलाशनः 01*1273_03 पत्नीभ्यां सह धर्मात्मा कंचित्कालमतन्द्रितः 01*1273_04 तेन वृत्तसमाचारैस्तपसा च तपस्विनः 01*1273_05 तोषितास्तापसास्तत्र शतशृङ्गनिवासिनः 01*1273_06 स्वर्गलोकं गन्तुकामं तापसा विनिवार्य तम् 01*1273_07 उद्यतं सह पत्नीभ्यां विप्रा वचनमब्रुवन् 01*1273_08 अनपत्यस्य राजेन्द्र पुण्यलोका न सन्ति ते 01*1273_09 तस्माद्धर्मं च वायुं च महेन्द्रं च तथाश्विनौ 01*1273_10 आराधयस्व राजेन्द्र पत्नीभ्यां सह देवताः 01*1273_11 तृप्ताः पुत्रान्प्रयच्छन्ति ऋणमुक्तो भविष्यसि 01*1273_12 तपसा दिव्यचक्षुष्ट्वात्पश्यामस्ते तथा सुतान् 01*1273_13 अस्माकं वचनं श्रुत्वा देवानाराधयत्तदा % G1 cont.: 01*1274_01 कुन्ती संप्रेषयामास देवरन्यायधर्मतः 01*1274_02 स्वानामन्यतमैर्नार्यः पुण्यैराख्यायिकैरपि 01*1274_03 मुनेर्मन्त्रप्रभावेण शंकरांशाभियोगिनः 01*1274_04 आहूय धर्मं वायुं च महेन्द्रं च तथाश्विनौ 01*1274_05 असूत पुत्रान्कुन्ती च माद्री च द्वौ सुतावपि % 1.117.23 % After 23ab, D4 (marg. sec. m.) S ins.: 01*1275_01 अस्मिञ्जाते महेष्वासे देवाः सेन्द्रास्तथाब्रुवन् 01*1275_02 मत्प्रसादादयं जातः कुन्त्यां सत्यपराक्रमः 01*1275_03 अजेयो युधि जेतारीन्देवतादीन्न संशयः % G1 cont.: 01*1276_01 स लङ्घयित्वा हरिणा भुवो भारान्नियोजितः 01*1276_02 नरो मामाविशत्कुन्ति विष्णोरर्धं नरं विदुः 01*1276_03 सोऽहं त्वामाविशं भद्रे जातोऽहं फल्गुनाह्वयः 01*1276_04 तस्मादजय्यो भुवने चतुर्दशभिरप्यसौ % D4 (om. line 6) ins. (marg. % sec. m.) after the first occurrence of 23cd: S, after 23: 01*1277_01 युधिष्ठिरो राजसूयं भ्रातृवीर्यादवाप्स्यति 01*1277_02 इन्द्रस्य वचनं श्रुत्वा पाण्डुः प्रीतिमवाप सः 01*1277_03 एष जेता मनुष्यांश्च सर्वान्गन्धर्वराक्षसान् 01*1277_04 एष दुर्योधनं कीर्त्या भारतांश्च विजेष्यति 01*1277_05 वीरस्यैकस्य विक्रान्तैर्धर्मपुत्रो युधिष्ठिरः 01*1277_06 यक्ष्यते राजसूयाद्यैर्धर्म एवापरः सदा % After % line 1, M ins.: 01*1278_01 विजित्य नृपतीन्सर्वान्कृत्वा च करदान्प्रभुः 01*1278_02 स्वयं भोक्ष्यति धर्मात्मा पृथिवीं सागराम्बराम् % After line 3, G1 ins.: 01*1279_01 सुरासुरोरगांश्चैव वीर्यादेकरथो जयेत् % After line 5, G1 ins.: 01*1280_01 अजातशत्रुर्धर्मात्मा पृथ्वैश्वर्याभिपूजितः % 1.117.24 % After 24, D4 (marg. % sec. m.; om. line 2) S ins.: 01*1281_01 नकुलः सहदेवश्च तावप्यमिततेजसौ 01*1281_02 पाण्डवौ नरशार्दूलाविमावप्यपराजितौ % 1.117.29 % After 29, G1 ins.: 01*1282_01 भीष्मं च धृतराष्ट्रं च विदुरं च महामतिम् % S ins. after 29 (G1, after 1282*): 01*1283_01 पृथां च शरणं प्राप्तां पाण्डवांश्च यशस्विनः 01*1283_02 यथावदनुगृह्णन्तां धर्मो ह्येष सनातनः % G1 cont.: 01*1284_01 एतेषां भरणं भीष्म महान्धर्मस्तथैव च 01*1284_02 क्षत्तुश्च धृतराष्ट्रस्य गान्धार्याश्च विशेषतः % while M5 cont.: 01*1285_01 इमे शरीरे च तयोः पृथां च शरणागताम् 01*1285_02 तस्य पुत्रांश्च धर्मज्ञान्सर्वान्सत्कर्तुमर्हथ % 1.117.33 % After 33, D4 (marg. sec. m.) S ins.: 01*1286_01 कौरवाः सहसोत्पत्य साधु साध्विति विस्मिताः % 1.118.1 % Before dhṛta., D5 ins.: 01*1287=00 वैशंपायनः 01*1287_01 कुरवश्च तदा सर्वे पाण्डोः श्रुत्वा तथा विधिम् 01*1287_02 भीष्मप्रभृतयो मात्रा जगृहुस्तान्सुतान्सह % 1.118.4 % After 4, G1 ins.: 01*1288_01 स पाण्डुश्च न शोच्यः स्यात्प्रवरः पुण्यकर्मणाम् % 1.118.6 % After 6, G1 ins.: 01*1289_01 पलाशवृन्तकाष्ठैश्च कुशमुञ्जकबल्वजैः 01*1289_02 सूत्रोक्तेन विधानेन शरीरे चक्रुरञ्जसा 01*1289_03 अथ दर्भे तयोर्भूप कृत्वा प्रतिकृती तयोः 01*1289_04 शिबिकायामथारोप्य शोभितायामलंकृतैः % 1.118.7 % After 7, G1 ins.: 01*1290_01 मुक्ताप्रवालमाणिक्यहेमस्रग्भिरलंकृताम् % 1.118.8 % After % 8ab, G1 ins.: 01*1291_01 दर्पणाशोकपुन्नागमल्लिकाजातिचम्पकैः 01*1291_02 नालिकेरफलैः पुष्पैः पूगीफलसुनार्चितैः % 1.118.14 % After 14c, G1 ins.: 01*1292_01 रुदन्तश्च तथा स्त्रियः 01*1292_02 विकीर्णमूर्धजाः सर्वे मूर्ध्नि विन्यस्तपाणयः 01*1292_03 उरस्ताडं रुदन्त्यश्च स्त्रियः सर्वा अनुव्रताः 01*1292_04 एकवस्त्रधराः सर्वे निराभरणभूषिताः 01*1292_05 नोष्णीषिणो महाराज निरानन्दा भृशातुराः 01*1292_06 पुरुषाश्च स्त्रियः सर्वा % 1.118.15 % After 15, G1 ins.: 01*1293_01 अनिधाय सुतान्राज्ये वने जातान्यशस्विनः 01*1293_02 अ**पुत्रसंपत्तिं क्व यास्यसि महीपते % 1.118.16 % After 16ab, D4 % (marg. sec. m.) S ins.: 01*1294_01 बाह्लीकः सोमदत्तश्च तथा भूरिश्रवा नृपः 01*1294_02 अन्योन्यं वै समाश्लिष्य अनुजग्मुः सहस्रशः % 1.118.17 % After 17, G1 ins.: 01*1295_01 आछिद्य वाससंवीतं देशशुद्धिं वितेनिरे % 1.118.20 % After 20, D4 (marg. sec. m.) S ins.: 01*1296_01 हयमेधाग्निना सर्वे याजकाः सपुरोहिताः 01*1296_02 वेदोक्तेन विधानेन क्रियाश्चक्रुः समन्त्रकम् % 1.118.22 % After 22ab, D4 (marg. sec. m.) S ins.: 01*1297_01 सरलं देवदारुं च गुग्गुलुं लाक्षया सह 01*1297_02 रक्तचन्दनकाष्ठैश्च हरिबेरैरुशीरजैः % After 22, % S ins.: 01*1298_01 घृताप्लुतैस्तथा वस्त्रैः प्रावारैश्च महाधनैः 01*1298_02 घृतपूर्णैस्तथा कुम्भै राजानं समदाहयन् % 1.118.25 % After 25, G1 ins.: 01*1299_01 सर्वाणि सहदुःखानि रुरुदुः सह तैर्जनैः % 1.118.26 % After % 26, S ins.: 01*1300_01 चुक्रुशुः पाण्डवाः सर्वे धृतराष्ट्रश्च भारत % 1.118.27 % After 27, Ś1 K (except K3) B5.6 D (except % Da) ins.: 01*1301_01 चुक्रुशुः पाण्डवाः सर्वे भीष्मः शांतनवस्तथा 01*1301_02 विदुरो ज्ञातयश्चैव चक्रुश्चाप्युदकक्रियाम् % while G1 ins.: 01*1302_01 एककुण्डे पृथक्चैव पिण्डांश्चैव पृथक्पृथक् 01*1302_02 ददुर्धर्मोदकं सर्वे सर्वाश्च कुरुयोषितः % 1.119.1 % After 1, S ins.: 01*1303_01 पुरोहितसहायास्ते यथान्यायमकुर्वत % G1 cont.: 01*1304_01 एकपाके पृथक्चैव स्वशाखोक्तविधानतः % 1.119.7 % After 7, N ins.: 01*1305_01 कुरूणामनयाच्चापि पृथिवी न भविष्यति % 1.119.20 % After 20, G1 ins.: 01*1306_01 प्रगृह्य वृक्षमूलं च पाणिभ्यां कम्पयन्द्रुमम् 01*1306_02 अग्रशाखाग्रसंलीनान्पातयामास भूतले 01*1306_03 भग्नपादोरुपृष्ठाश्च भिन्नमस्तकपार्श्वकाः % 1.119.21 % After 21, D4 ins.: 01*1307_01 केचिद्भग्नशिरोरस्काः केचिद्भग्नकटीतटाः 01*1307_02 निपेतुर्भ्रातरः सर्वे भीमसेनभुजार्दिताः % 1.119.26 % After % 26, K4 Ñ B D ins.: 01*1308_01 प्राणवान्विक्रमी चैव शौर्येण महतान्वितः 01*1308_02 स्पर्धते चापि सहितानस्मानेको वृकोदरः 01*1308_03 तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे % 1.119.29 % After 29, N ins.: 01*1309_01 सर्वकामैः सुपूर्णानि पताकोच्छ्रयवन्ति च % K4 B D cont.: T G (with v.l.) ins. in the course of % an additional adhy. given in App. I (No. 73): 01*1310_01 तत्र संजनयामास नानागाराण्यनेकशः 01*1310_02 उदकक्रीडनं नाम कारयामास भारत % 1.119.34 % After 34ab, S ins.: 01*1311_01 प्रमाणकोट्यां संसुप्तं गङ्गायां बलिनां वरम् % K4 Ñ B D (Da om. line 6; D5 om. line 1) ins. % after 34: T G, with v.l., in the course of an % additional adhy. (App. I No. 73): 01*1312_01 स निःसंज्ञो जलस्यान्तमथ वै पाण्डवोऽविशत् 01*1312_02 आक्रामन्नागभवने तदा नागकुमारकान् 01*1312_03 ततः समेत्य बहुभिस्तदा नागैर्महाविषैः 01*1312_04 अदृश्यत भृशं भीमो महादंष्ट्रैर्विषोल्बणैः 01*1312_05 ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम् 01*1312_06 हतं सर्पविषेणैव स्थावरं जङ्गमेन तु % 1.119.35 % After 35, D5 T G ins.: 01*1313_01 स विमुक्तो महातेजा नाज्ञासीत्तेन तत्कृतम् 01*1313_02 पुनर्निद्रावशं प्राप्तस्तत्रैव प्रास्वपद्बली 01*1313_03 अथ रात्र्यां व्यतीतायामुत्तस्थुः कुरुपाण्डवाः 01*1313_04 दुर्योधनस्तु कौन्तेयं दृष्ट्वा निर्वेदमभ्यगात् % T1 G1-3.6 cont.: M ins. after 35: 01*1314_01 समासाद्य ततः कांश्चिन्ममर्द च शिरांसि च 01*1314_02 शिरोभिः शिरसा वीरः कृतवान्युद्धमद्भुतम् % G1 cont.: 01*1315_01 तथान्यदिवसे सुप्तं सर्पैर्घोराननैः पुनः 01*1315_02 कुपितैश्च महाकायैस्तीक्ष्णदंष्ट्रैर्महाविषैः % 1.119.38 % B1.3-5 ins. after passage No. 72 of App. I: B6 D5 ins. % after 38: T G (with v.l.) in the course of the % additional adhy. (App. I, No. 73): 01*1316_01 धर्मात्मा विदुरस्तेषां पार्थानां प्रददौ मतिम् % G1 ins. after 38: 01*1317_01 ताडितस्तेन सूतोऽपि ययौ स यमसादनम् % S ins. after 38 (G1, after 1317*): 01*1318_01 तथान्यदिवसे राजन्हन्तुकामोऽत्यमर्षणः 01*1318_02 वललेन सहामन्त्र्य सौबलस्य मते स्थितः % 1.119.41 % After % 41, T G ins.: 01*1319_01 ततोऽन्यदिवसे राजन्हन्तुकामो वृकोदरम् 01*1319_02 सौबलेन सहायेन धार्तराष्ट्रोऽभ्यचिन्तयत् 01*1319_03 चिन्तयन्नालभन्निद्रां दिवारात्रिमतन्द्रितः % 1.119.42 % After 42, T G ins.: 01*1320_01 न जज्ञिरे तु तद्वृत्तं पाण्डवा मन्दचेतसः % 1.119.43 % K4 Dn D2.4 ins. after 43: D1, after % passage No. 72 of App. I: 01*1321_01 कुमारान्क्रीडमानांस्तान्दृष्ट्वा राजातिदुर्मदान् 01*1321_02 गुरुशिक्षार्थमन्विच्छन्गौतमं तान्न्यवेदयत् 01*1321_03 शरस्तम्बसमुद्भूतं वेदशास्त्रार्थपारगम् % K4 Dn3 D2.4 cont.: 01*1322_01 राज्ञा निवेदितास्तस्मै ते च सर्वे ह्यधिष्ठिताः % Dn3 cont.: Dn1.n2 D1 ins. after 1321: 01*1323_01 अधिजग्मुश्च कुरवो धनुर्वेदं कृपात्तु ते % 1.120.13 % D4 (marg. % sec. m.) S ins. after 13 (T2 G5, after 13ab): 01*1324_01 महर्षेर्गौतमस्यास्य आश्रमस्य समीपतः % 1.120.17 % After 17ab, K4 Ñ1.2 % B D (except D5) ins.: 01*1325_01 प्रातिपेयो नरश्रेष्ठो मिथुनं गौतमस्य तम् % 1.120.18 % After 18, S ins.: 01*1326_01 तस्मात्कृप इति ख्यातः कृपी कन्या च साभवत् % 1.120.20 % After 20cd, % D2 ins.: 01*1327_01 कृपश्च सप्तरात्रेण धनुर्वेदपरोऽभवत् % After 20, D2.4 S ins.: 01*1328_01 कृपमाहूय गाङ्गेयस्तव शिष्या इति ब्रुवन् 01*1328_02 पौत्रान्परिसमादाय कृपयाराधयत्तदा % 1.120.21 % After 21, D4 (marg. sec. m.) S ins.: 01*1329_01 कृपमाचार्यमासाद्य परमास्त्रज्ञतां गताः % 1.121.2 % After 2, K4 Ñ B D ins.: 01*1330_01 इति संचिन्त्य गाङ्गेयस्तदा भरतसत्तमः 01*1330_02 द्रोणाय वेदविदुषे भारद्वाजाय धीमते 01*1330_03 पाण्डवान्कौरवांश्चैव ददौ शिष्यान्नरर्षभ 01*1330_04 शास्त्रतः पूजितश्चैव सम्यक्तेन महात्मना 01*1330_05 स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः 01*1330_06 प्रतिजग्राह तान्सर्वाञ्शिष्यत्वेन महायशाः 01*1330_07 शिक्षयामास च द्रोणो धनुर्वेदमशेषतः 01*1330_08 तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः 01*1330_09 बभूवुः कौरवा राजन्पाण्डवाश्चामितौजसः % K4 Ñ B D cont.: S (except T2 G5; all om. lines 2-3) % ins. after 1338* (G2, after 6ab): 01*1331=00 जनमेजय उवाच 01*1331_01 कथं समभवद्द्रोणः कथं चास्त्राण्यवाप्तवान् 01*1331_02 कथं चागात्कुरून्ब्रह्मन्कस्य पुत्रः स वीर्यवान् 01*1331_03 कथं चास्य सुतो जातः सोऽश्वत्थामास्त्रवित्तमः 01*1331_04 एतदिच्छाम्यहं श्रोतुं विस्तरेण प्रकीर्तय 01*1331=04 वैशंपायन उवाच 01*1331_05 गङ्गाद्वारं प्रति महान्बभूव भगवानृषिः 01*1331_06 भरद्वाज इति ख्यातः सततं संशितव्रतः 01*1331_07 सोऽभिषेक्तुं ततो गङ्गां पूर्वमेवागमन्नदीम् % 1.121.3 % After 3, N (except % Ñ B1 Da D1.2) ins.: 01*1332_01 रूपयौवनसंपन्नां मददृप्तां मदालसाम् % 1.121.4 % G1 ins. after % (the first occurrence of) 4ab: 01*1333_01 तद्गुह्यदर्शनादस्या रागोऽजायत चेतसि % K4 Ñ B D ins. after 4ab: S (except T2 G5), after % the repetition of 4ab (cf. v.l. 7): 01*1334_01 व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः 01*1334_02 तत्र संसक्तमनसो भरद्वाजस्य धीमतः % After % the prior half, G1 ins.: 01*1335_01 रम्यगुह्यस्थलां नृप 01*1335_02 पीनोत्तुङ्गकुचां दृष्ट्वा % 1.121.5 % After 5, T1 G1-4 ins.: 01*1336_01 अग्नेरस्त्रमुपादाय यदृषिर्वेद काश्यपः 01*1336_02 अध्यगच्छद्भरद्वाजस्तदस्त्रं देवकारितम् % 1.121.7 % After 7a, T1 G1.3.4.6 ins.: 01*1337_01 भ्राता भ्रातरमन्तिके 01*1337_02 अग्निवेश्यस्तदा द्रोणं % After 7, S (except T2 G2.5) ins.: 01*1338_01 स वै युक्तो गुरुरिह यदीच्छेत्कृपणः सुखम् 01*1338_02 भीष्मोऽप्यलपदेवं स भारद्वाजपरीप्सया % 1.121.11 % After % 11ab, Ñ B D ins.: 01*1339_01 तत्रैव च वसन्द्रोणस्तपस्तेपे महातपाः 01*1339_02 वेदवेदाङ्गविद्वान्स तपसा दग्धकिल्बिषः % 1.121.16 % After 16ab, % K4 Ñ2 B D (except Da; D2.4 marg. sec. m.) ins.: 01*1340_01 सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम् % After 16, K4 Ñ B D (D5 % om. lines 1-2, 7, 9-10) S (om. lines 7 and 10) ins.: 01*1341_01 स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव ह 01*1341_02 श्रुत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च 01*1341_03 ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः 01*1341_04 वृतः प्रायान्महाबाहुर्महेन्द्रं पर्वतोत्तमम् 01*1341_05 ततो महेन्द्रमासाद्य भारद्वाजो महातपाः 01*1341_06 क्षान्तं दान्तममित्रघ्नमपश्यद्भृगुनन्दनम् 01*1341_07 ततो द्रोणो वृतः शिष्यैरुपगम्य भृगूद्वहम् 01*1341_08 आचख्यावात्मनो नाम जन्म चाङ्गिरसः कुले 01*1341_09 निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत् 01*1341_10 ततस्तं सर्वमुत्सृज्य वनं जिगमिषुं तदा % After line 1, G1 ins.: 01*1342_01 शस्त्रास्त्रेषु च निष्णातं श्रुत्वा तत्र समागतम् % S ins. after line 9 of 1341*: K4 Ñ B D, after 17 % (D5, after line 8 of 1341*): 01*1343_01 तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः 01*1343_02 स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे 01*1343_03 एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद्वचः % 1.121.17 % For 17ab, K4 Ñ % B D (except D5) subst. jāmadagnyaṃ mahātmānaṃ bhāradvājo- % bravīd idaṃ, and thereafter ins.: 01*1344_01 भरद्वाजात्समुत्पन्नं तथा त्वं मामयोनिजम् % After 17, K4 % Ñ B Da Dn D1.2.4 ins. 1343*, which is followed by: 01*1345_01 रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु 01*1345_02 अहं धनमनन्तं हि प्रार्थये विपुलव्रत % 1.121.20 % After 20cd, all MSS. except % Ś1 K0-3 D5 ins.: 01*1346_01 अस्त्राणि वा शरीरं वा वरयैतन्मयोद्यतम् % 1.121.21 % D4 % (marg. sec. m.) S ins. after 21 (T2 marg., after 23): 01*1347_01 एतद्वसु वसूनां हि सर्वेषां विप्रसत्तम % 1.122.1 % After 1, all % MSS. except Ś1 K0-3 ins.: 01*1348_01 इत्येवमुक्तः सख्या स प्रीतिपूर्वं जनेश्वरः 01*1348_02 भारद्वाजेन पाञ्चाल्यो नामृष्यत वचोऽस्य तत् 01*1348_03 स क्रोधामर्षजिह्मभ्रूः कषायीकृतलोचनः 01*1348_04 ऐश्वर्यमदसंपन्नो द्रोणं राजाब्रवीदिदम् % 1.122.5 % After 5, K3 ins.: 01*1349_01 कालेन संविहरति कालेनैव प्रणश्यति % 1.122.9 % D4 (marg. % sec. m.) T1 G1.6 M6-8 ins. after 9: T2 G5, after 8: % G2.3, after the first occurrence of 9cd: 01*1350_01 त्वद्विधैर्मद्विधानां हि विहीनार्थैर्न जातु चित् % G2.3 ins. after 9: 01*1351_01 सख्यं भवति मन्दात्मन्सखिपूर्वं किमिष्यते % T2 G5 ins. after 1350*: G4, after 8: 01*1352_01 एवमेव कृतप्रज्ञ न राज्ञा विप्र ते क्वचित् 01*1352_02 नैव तीर्णमुपातिष्ठ सख्यं नवमुपाकृधि 01*1352_03 सखा राज्ञः कथं विप्र त्वद्विधश्च भविष्यति % 1.122.11 % D5 ins. after 11ab: D4 (marg. % sec. m.) S, after 1355*: 01*1353_01 तां प्रतिज्ञां प्रतिज्ञाय यां कर्ता न चिरादपि % On the other hand, D4 (marg. sec. m.) S ins. % after 11ab: 01*1354_01 शिष्यैः परिवृतः श्रीमान्पुत्रेणानुगतस्तदा % On the other hand, D4 % (marg. sec. m.) S ins. after 11 (T2 G5, after the % colophon mentioned below): 01*1355_01 द्रोणः समुदितान्दृष्ट्वा कुरून्वृत्तिपरीप्सया 01*1355_02 आजगाम महातेजा विप्रो नागपुरं प्रति 01*1355_03 स तथोक्तस्तदा तेन सदारः प्राद्रवत्कुरून् % Thereafter, D4 (marg. sec. m.) S ins. 1353*. Then % follows in T2 G2.4-6: 01*1356_01 स्यालस्यैव गृहं द्रोणः सदारः प्रत्युपस्थितः 01*1356_02 अश्वत्थाम्ना च पुत्रेण महाबलवता सह % T2 G2.4-6 cont.: Ś1 K0-3 Dn D1.2.5 ins. after 11: % K4 Ñ B Da, after the colophon (see above): D4, % after 1353*: 01*1357_01 स नागपुरमागम्य गौतमस्य निवेशने 01*1357_02 भारद्वाजोऽवसत्तत्र प्रच्छन्नं द्विजसत्तमः 01*1357_03 ततोऽस्य तनुजः पार्थान्कृपस्यानन्तरं प्रभुः 01*1357_04 अस्त्राणि शिक्षयामास नाबुध्यन्त च तं जनाः 01*1357_05 एवं स तत्र गूढात्मा कंचित्कालमुवास ह % 1.122.12 % After % 12, D4 (marg. sec. m.) S ins.: 01*1358_01 तेषां संक्रीडमानानामुदपानेऽङ्गुलीयकम् % 1.122.13 % After 13ab, Ñ2.3 B Da Dn D1.2.4 ins.: 01*1359_01 ततस्ते यत्नमातिष्ठन्वीटामुद्धर्तुमादृताः % while D5 S ins.: 01*1360_01 तत्त्वम्बुना प्रतिच्छन्नं तारारूपमिवाम्बरे 01*1360_02 दृष्ट्वा ते वै कुमाराश्च तं यत्नात्पर्यवारयन् % D5 (om. line 2) S cont.: K4 Ñ B Da Dn D1.2.4 % ins. after 13: 01*1361_01 ततोऽन्योन्यमवैक्षन्त व्रीडयावनताननाः 01*1361_02 तस्या योगमविन्दन्तो भृशं चोत्कण्ठिताभवन् % D5 (om. % line 2) S ins. after 13: K4 Ñ B Da Dn D1.2.4, % after 1361*: 01*1362_01 तेऽपश्यन्ब्राह्मणं श्याममापन्नं पलितं कृशम् 01*1362_02 कृत्यवन्तमदूरस्थमग्निहोत्रपुरस्कृतम् % K4 Ñ B D (except D5) cont.: 01*1363_01 ते तं दृष्ट्वा महात्मानमुपगम्य कुमारकाः 01*1363_02 भग्नोत्साहक्रियात्मानो ब्राह्मणं पर्यवारयन् % 1.122.14 % For 14, D5 % S subst.: 01*1364_01 स तान्कृत्यवतो दृष्ट्वा कुमारांस्तु विचेतसः 01*1364_02 ब्राह्मणः प्रहसन्मन्दं कौशलेनाभ्यभाषत % 1.122.15 % After 15, all MSS. except Ś1 K0-3 (S % om. lines 3-4) ins.: 01*1365_01 वीटां च मुद्रिकां चैव ह्यहमेतदपि द्वयम् 01*1365_02 उद्धरेयमिषीकाभिर्भोजनं मे प्रदीयताम् 01*1365_03 एवमुक्त्वा कुमारांस्तान्द्रोणः स्वाङ्गुलिवेष्टनम् 01*1365_04 कूपे निरुदके तस्मिन्नपातयदरिंदमः 01*1365_05 ततोऽब्रवीत्तदा द्रोणं कुन्तीपुत्रो युधिष्ठिरः 01*1365_06 कृपस्यानुमते ब्रह्मन्भिक्षामाप्नुहि शाश्वतीम् 01*1365_07 एवमुक्तः प्रत्युवाच प्रहस्य भरतानिदम् % 1.122.17 % After % 17ab, S (except G2) ins.: 01*1366_01 तामपीषीकया चैव अन्यामप्यन्यया पुनः % After 17, % Ñ2.3 B D S ins.: 01*1367_01 ततो यथोक्तं द्रोणेन तत्सर्वं कृतमञ्जसा % 1.122.18 % After 18, % all MSS. except Ś1 K0-3 (K4 om. line 1) ins.: 01*1368_01 मुद्रिकामपि विप्रर्षे शीघ्रमेतां समुद्धर 01*1368_02 ततः स शरमादाय धनुर्द्रोणो महायशाः 01*1368_03 शरेण विद्ध्वा मुद्रां तामूर्ध्वमावाहयत्प्रभुः 01*1368_04 स शरं समुपादाय कूपादङ्गुलिवेष्टनम् 01*1368_05 ददौ ततः कुमाराणां विस्मितानामविस्मितः 01*1368_06 मुद्रिकामुद्धृतां दृष्ट्वा तमाहुस्ते कुमारकाः % 1.122.19 % After 19, all MSS. except Ś1 K ins.: 01*1369_01 एवमुक्तस्ततो द्रोणः प्रत्युवाच कुमारकान् % 1.122.23 % For 23ab, S subst. tata % ānāyya droṇaṃ tu (G1.2 ca droṇaṃ) bhīṣmaḥ śāṃtanavas tadā and % thereafter ins.: 01*1370_01 अर्हणीयेन कामैश्च यथान्यायमपूजयत् % 1.122.29 % T2 G5.6 ins. after % 29: G4, after 30: 01*1371_01 भविष्यति च ते भोज्यं सख्युः सखि धनं यथा % 1.122.30 % T G ins. after 30 (G4, after 1371*): 01*1372_01 मम राज्यं महाभाग त्वया भोक्तव्यमिच्छता % 1.122.35 % K4 % Ñ B D G2.4 ins. after 35: G1, after 36: T2 G5, % after 34: 01*1373_01 (Cf. 4) संगतानीह जीर्यन्ति कालेन परिजीर्यतः 01*1373_02 (Cf. 4) सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् 01*1373_03 (= 9ab) नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा 01*1373_04 साम्याद्धि सख्यं भवति वैषम्यान्नोपपद्यते 01*1373_05 (Cf. 5) न सख्यमजरं लोके विद्यते जातु कस्यचित् 01*1373_06 (Cf. 5) कालो वैनं विहरति क्रोधो वैनं हरत्युत 01*1373_07 (6) मैवं जीर्णमुपास्स्व त्वं सख्यं भवदुपाकृधि 01*1373_08 (6) आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् 01*1373_09 (7) न ह्यनाढ्यः सखाढ्यस्य नाविद्वान्विदुषः सखा 01*1373_10 (7) न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते % After line 3, % B5.6 Da ins. (9cd with v.l.): 01*1374_01 नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते % 1.122.36 % After 36, G1 ins. 1373* (re- % peating 36 after the ins.; cf. v.l. 35); while K4 % repeats lines 7-8 of 1373*. Ñ B1.3.5 Da D1.2.5 T2 % G2.4.5 ins. after 36: K4 B6 Dn D4, after 37: G1, % after the repetition of 36: 01*1375_01 अहं त्वया न जानामि राज्यार्थे संविदं कृताम् 01*1375_02 एकरात्रं तु ते ब्रह्मन्कामं दास्यामि भोजनम् 01*1375_03 एवमुक्तस्त्वहं तेन सदारः प्रस्थितस्तदा 01*1375_04 तां प्रतिज्ञां प्रतिज्ञाय यां कर्तास्म्यचिरादिव % After line 2, T2 % G1.2.4.5 ins.: 01*1376_01 आदत्स्वैनं द्विजश्रेष्ठ सौहार्दं ह्यर्थबन्धनम् % 1.122.38 % After 38, K4 % Ñ B D T2 G1.2.4.5 ins.: 01*1377_01 ततोऽहं भवतः कामं संवर्धयितुमागतः 01*1377_02 इदं नागपुरं रम्यं ब्रूहि किं करवाणि ते 01*1377=02 वैशंपायन उवाच 01*1377_03 एवमुक्तस्तदा भीष्मो भारद्वाजमभाषत 01*1377=03 भीष्म उवाच 01*1377_04 अपज्यं क्रियतां चापं साध्वस्त्रं प्रतिपादय 01*1377_05 भुङ्क्ष्व भोगान्भृशं प्रीतः पूज्यमानः कुरुक्षये 01*1377_06 कुरूणामस्ति यद्वित्तं राज्यं चेदं सराष्ट्रकम् 01*1377_07 त्वमेव परमो राजा सर्वे च कुरवस्तव 01*1377_08 यच्च ते प्रार्थितं ब्रह्मन्कृतं तदिति चिन्त्यताम् 01*1377_09 दिष्ट्या प्राप्तोऽसि विप्रर्षे महान्मेऽनुग्रहः कृतः % while T2 G1.2.4.5 ins.: 01*1378_01 द्रोणस्तथोक्तो भीष्मेण पूजितो वसतिं नयन् 01*1378_02 कुरूणां सफलं कर्म द्रोणप्राप्तौ तदाभवत् 01*1378_03 अस्त्रं चतुर्विधं कृत्स्नं कुमारान्प्रत्यपादयत् 01*1378_04 तत्र क्षत्रस्य लोकेऽस्मिन्राजपुत्रा महाबलाः % After the colophon, K4 (om. lines 3-6) Ñ B D ins.: 01*1379=00 वैशंपायन उवाच 01*1379_01 ततः संपूजितो द्रोणो भीष्मेण द्विपदां वरः 01*1379_02 विशश्राम महातेजाः पूजितः कुरुवेश्मनि 01*1379_03 विश्रान्तेऽथ गुरौ तस्मिन्पौत्रानादाय कौरवान् 01*1379_04 शिष्यत्वेन ददौ भीष्मो वसूनि विविधानि च 01*1379_05 गृहं च सुपरिच्छन्नं धनधान्यसमाकुलम् 01*1379_06 भारद्वाजाय सुप्रीतः प्रत्यपादयत प्रभुः % 1.122.40 % After % 40, Ñ B D (D5 for the second time; cf. v.l. 38) ins.: 01*1380_01 पाण्डवान्धार्तराष्ट्रांश्च द्रोणो मुदितमानसः % 1.122.44 % After 44, D4 (marg. sec. m.) S ins.: 01*1381_01 अश्वत्थामानमाहूय द्रोणो वचनमब्रवीत् 01*1381_02 सखायं विद्धि ते पार्थं मया दत्तं प्रगृह्यताम् 01*1381_03 साधु साध्विति तं पार्थः परिष्वज्येदमब्रवीत् 01*1381_04 अद्य प्रभृति विप्रेन्द्र परवानस्मि धर्मतः 01*1381_05 शिष्योऽहं त्वत्प्रसादेन जीवामि द्विजसत्तम 01*1381_06 इत्युक्त्वा तु तदा पार्थः पादौ जग्राह पाण्डवः % 1.123.1 % After % 1, K4 Ñ B D ins.: 01*1382_01 तं दृष्ट्वा नित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम् % while T2 G2.4.5 ins.: 01*1383_01 ततो द्रोणोऽब्रवीदेनं राज्ञ एव निवेशने % 1.123.2 % After 2, K4 Ñ1.2 B D ins.: 01*1384_01 न चाख्येयमिदं चापि मद्वाक्यं विजये त्वया % 1.123.4 % After 4, K4 Ñ1.2 B D ins.: 01*1385_01 योग्यां चक्रे महाबाहुर्धनुषा पाण्डुनन्दनः % 1.123.7 % T2 G5 ins. after % 7: G4, after 7ab: G1, after passage No. 77 of App. I: 01*1386_01 अस्त्रेषु सम्यक्चारेषु द्रोणशिष्यो व्यचारयत् % 1.123.9 % After 9, S ins.: 01*1387_01 तान्सर्वाञ्शिक्षयामास द्रोणः शस्त्रभृतां वरः % 1.123.11 % After 11, S ins.: 01*1388_01 शिष्योऽसि मम नैषादे प्रयोगो बलवत्तरः 01*1388_02 निवर्तस्व गृहानेव अनुज्ञातोऽसि नित्यशः % 1.123.14 % S ins. after 14 (T2 G4, which % om. 14cd, after 14ab): 01*1389_01 लाघवं चास्त्रयोगं च नचिरात्प्रत्यपद्यत % 1.123.17 % After 17, T2 % G (except G3.6) ins.: 01*1390_01 तस्य रोरूयमाणस्य नष्टस्य विजने वने 01*1390_02 शब्दं शुश्राव नैषादिः शुनस्तस्य तु मारिष % 1.123.19 % After 19, % G1 ins.: 01*1391_01 वेगमज्जन* * * * * * * *ऌअं वनैः 01*1391_02 आयामपरिणामाभ्यां बभुस्ते तु शराङ्कुराः 01*1391_03 समप्रमाणिभिर्जिह्मा क्षिप्रैर्व्याभषतः शरैः 01*1391_04 यथा शैलं शिलोत्थाभिः सप्तार्चिभिररिंदमैः % 1.123.21 % After 21, T2 G2.4.5 ins.: 01*1392_01 श्वानं तु पाण्डवा दृष्ट्वा विस्मयोत्फुल्ललोचनाः % 1.123.23 % After 23, K2.4 ins.: 01*1393_01 स श्रुत्वा वचनं तेषां पाण्डवानां महात्मनाम् % 1.123.35 % D5 ins. after % 35ab: B6 D4 subst. for 35cd: 01*1394_01 यद्यवश्यं त्वया देयमेकलव्य प्रयच्छ मे 01*1394_02 एकाङ्गुष्ठं दक्षिणस्य हस्तस्येति मतं मम % G1 ins. after 35: G4 subst. % for 37cd: 01*1395_01 बाढमित्येव नैषादिश्छित्त्वाङ्गुष्ठौ ददौ ततः % 1.123.37 % After 37, G1.4 ins.: 01*1396_01 अविषण्णश्च तौ प्रादाच्छित्त्वा द्रोणस्य वेतनम् % D2 S ins. after 37 (G1.4, after 1396*): 01*1397_01 सत्यसंधं च नैषादिं दृष्ट्वा प्रीतोऽब्रवीदिदम् % D2 cont.: 01*1398_01 मनीषितं त्वया वीर गुरोर्दत्तं ममोजसा % After 1397*, T G1-4.6 M ins.: 01*1399_01 एवं कर्तव्यमिति वै एकलव्यमभाषत % 1.123.39 % After 39, G1 ins.: 01*1400_01 एवं वृत्तं दृष्टवान्नोऽथ कर्म 01*1400_02 प्रज्ञानित्यं खेचराश्चोचुरेतौ 01*1400_03 द्रोणं पार्थं चात्र धी* * * * 01*1400_04 * * *त्या गच्छतां स्वं निवेशनम् % After the % colophon, T2 G1 (om. line 4).2.4.5 ins.: 01*1401=00 वैशंपायनः 01*1401_01 द्रोणस्ततः परां पूजां कुरुषु प्राप्नुवन्धनम् 01*1401_02 चतुष्पादं कृत्स्नमस्त्रं कुमारान्प्रत्यवेदयत् 01*1401_03 पार्थिवस्य तु क्षत्रस्य राजपुत्रा महाबलाः 01*1401_04 अनुजग्मुस्ततो द्रोणं कुरुष्वस्त्रचिकीर्षया % G1 cont. (cf. v.l. 41): 01*1402_01 युधिष्ठिरो रथश्रेष्ठस्तोमरेष्वधिकोऽभवत् % 1.123.41 % After 41c, T2 % G4 ins.: 01*1403_01 स राधेयो महाबलः % T2 G1.5 ins. after 41c: G4, after its repetition: 01*1404_01 तोमरेष्वधिकोऽभवत् 01*1404_02 अर्जुनो जयतां श्रेष्ठः % 1.124.2 % After 2, T2 G2.4.5 ins.: 01*1405_01 त्रयाणामिव लोकानां प्रजापतिमिव स्थितम् % 1.124.8 % After 8cd, B5 (marg.) ins.: 01*1406_01 प्रेक्ष्यागारं सुविपुलं शास्त्रदृष्ट्या यथाविधि % 1.124.10 % After 10, T2 G4.5 ins.: 01*1407_01 मनस्यमञ्चान्विपुलानकरोद्दर्शनेप्सया % 1.124.12 % After 12ab, D4 (marg. sec. m.) % S ins.: 01*1408_01 सान्तःपुरः सहामात्यो व्यासस्यानुमते तदा % S ins. after 12 % (T2 G5, after 1408*): D4 (marg. sec. m.), after 13: 01*1409_01 बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च 01*1409_02 कुरूनन्यांश्च सचिवानादाय नगराद्बहिः 01*1409_03 रङ्गभूमिं समासाद्य ब्राह्मणैः सहितो नृपः % 1.124.15 % Ñ1.2 B D % ins. after 15: T2 G4.5, after 15ab: 01*1410_01 क्षणेनैकस्थतां तत्र दर्शनेप्सु जगाम ह % 1.124.19 % D4 (marg. sec. m.) S % ins. after 19 (T2 G5, after 20ab): 01*1411_01 सुवर्णमणिरत्नानि वस्त्राणि विविधानि च 01*1411_02 प्रददौ दक्षिणां राजा द्रोणस्य च कृपस्य च % 1.124.22 % After 22ab, D4 (marg. % sec. m.) S ins.: 01*1412_01 रङ्गमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः 01*1412_02 चक्रुः पूजां यथान्यायं द्रोणस्य च कृपस्य च 01*1412_03 आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः 01*1412_04 अभिवाद्य पुनः शस्त्रान्बलिपुष्पैः समर्चितान् 01*1412_05 रक्तचन्दनसंमिश्रैः स्वयमर्चन्त कौरवाः 01*1412_06 रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः 01*1412_07 सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः 01*1412_08 द्रोणेन समनुज्ञाताः गृह्य शस्त्रं परंतपाः 01*1412_09 धनूंषि पूर्वं संगृह्य तप्तकाञ्चनभूषिताः 01*1412_10 सज्जानि विविधाकाराः शरैः संधाय कौरवाः 01*1412_11 ज्याघोषतलघोषं च कृत्वा भूतान्यपूजयन् % After line 8, G4 (marg. % sec. m.) ins.: 01*1413_01 शस्त्रमार्गान्यथोत्सृष्टांश्चेरुः सर्वे नरर्षभाः % After 22, D4 (marg. sec. m.) S ins.: 01*1414_01 केषांचित्तरुमूलेषु शरा निपतिता नृप 01*1414_02 केषांचित्पुष्पमुकुटे निपतन्ति स्म सायकाः 01*1414_03 केचिल्लक्ष्याणि विविधैर्बाणैराहतलक्षणैः 01*1414_04 विव्यधुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च % 1.125.4 % After 4, D4 (marg. sec. m.).5 S ins.: 01*1415_01 तत उत्थाय वेगेन अश्वत्थामा न्यवारयत् 01*1415_02 गुरोराज्ञा भीम इति गान्धारे गुरुशासनम् 01*1415_03 अलं योग्याकृतं वेगमलं साहसमित्युत % 1.125.12 % After 12, T2 % G1.2.4.5 ins.: 01*1416_01 एष कंसविमर्दस्य साक्षात्प्राणसमः सखा 01*1416_02 एष यत्प्रतिजानाति तस्य पारं गमिष्यति % 1.125.25 % After 25, S ins.: 01*1417_01 चक्रतोमरपाशानां भिण्डिपालपरश्वधाम् 01*1417_02 अन्येषां चापि शिक्षाणां दर्शयामास लाघवम् % 1.125.27 % After % 27ab, K0.2 D5 ins.: 01*1418_01 स शब्दः सुमहानासीत्पूरयन्निव रोदसी % 1.126.1 % After vaiśaṃ., S ins.: 01*1419_01 एतस्मिन्नेव काले तु तस्मिञ्जनसमागमे % 1.126.15 % After 15, D4 (marg. % sec. m.) S (except G4.6) ins.: 01*1420_01 एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा 01*1420_02 कर्णं दीर्घाञ्चितभुजं परिष्वज्येदमब्रवीत् % 1.126.19 % After % 19, K0.3.4 ins.: 01*1421_01 वाग्वीर्या ब्राह्मणाः प्रोक्ता वैश्याश्च धनवीर्यतः 01*1421_02 कर्मवीर्याः स्मृताः शूद्रा ब्रह्मणा परमेष्ठिना % 1.126.32 % After 32, K0.3.4 Ñ % B D ins.: 01*1422_01 वृथाकुलसमाचारैर्न युध्यन्ते नृपात्मजाः % 1.126.34 % After 34, D4 (marg. sec. m.) S ins.: 01*1423_01 अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् 01*1423_02 तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति % 1.126.35 % T (T2 om. lines 3-4) G M5 % ins. after 35: D2.4 (marg. sec. m.) M3.6-8 (the latter % three om. lines 3-4), after vaiśam. (of the foll. st.): 01*1424_01 ततो राजानमामन्त्र्य गाङ्गेयं च पितामहम् 01*1424_02 अभिषेकस्य संभारान्समानीय द्विजातिभिः 01*1424_03 गोसहस्रायुतं दत्त्वा युक्तानां पुण्यकर्मणाम् 01*1424_04 अर्होऽयमङ्गराज्यस्य इति वाच्य द्विजातिभिः % 1.126.36 % After 36, D4 % (marg. sec. m.) S ins.: 01*1425_01 समौलिहारकेयूरैः सहस्ताभरणाङ्गदैः 01*1425_02 राजलिङ्गैस्तथान्यैश्च भूषितो भूषणैः शुभैः % 1.126.37 % After 37ab, D4 (marg. sec. m.) % S ins.: 01*1426_01 सभाज्यमानो विप्रैश्च प्रदत्त्वा ह्यमितं वसु % 1.126.39 % After 39ab, % S ins.: 01*1427=00 वैशंपायनः 01*1427_01 अङ्गराजस्य युक्तांश्च दत्त्वा राजपरिच्छदान् % 1.127.14 % After 14ab, K0.4 Ñ B D ins.: 01*1428_01 विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वमव्ययम् % while T2 G1.2.4.5 ins.: 01*1429_01 जातानाहुः क्षत्रियासु ब्राह्मणैः क्षत्रसंक्षये % After 14c, N ins.: 01*1430_01 द्रोणः शस्त्रभृतां वरः 01*1430_02 गौतमस्यान्ववाये च % 1.127.15 % After 15c, T2 G % (except G3) ins.: 01*1431_01 सूतोऽमुं जनयिष्यति 01*1431_02 एवं क्षत्रगुणैर्युक्तं शरं समितिशोभनम् % 1.128.1 % After vaiśaṃ., M5 ins.: 01*1432_01 ततः शिष्यान्समानीय द्रोणः सर्वानशेषतः % D (except D2.4) T1 G % M3 ins. after vaiśaṃ. u. (resp. vaiśaṃ.): T2, after 1: M5, % after 1432*: 01*1433_01 पाण्डवान्धार्तराष्ट्रांश्च कृतास्त्रान्प्रसमीक्ष्य सः 01*1433_02 गुर्वर्थं दक्षिणाकाले प्राप्तेऽमन्यत वै गुरुः % After 1433*, G5 ins. 1435* below; while G6 ins.: 01*1434_01 कृतास्त्रांश्च ततः शिष्यांश्चोदयामास वै गुरुः % T1 G1-4 ins. % after 1ab: T2, after vaiśaṃ.: G5, after 1433*: G6, % after 1434*: 01*1435_01 अस्त्रशिक्षामनुज्ञातान्गङ्गाद्वारमुपागतान् 01*1435_02 भारद्वाजस्ततस्तांस्तु सर्वानेवाभ्यभाषत 01*1435_03 इच्छामि दत्तां सहितैर्मह्यं परमदक्षिणाम् 01*1435_04 एवमुक्तास्ततस्ते वै शिष्या द्रोणमुपागमन् 01*1435_05 भगवन्किं प्रयच्छाम आज्ञापयतु नो गुरुः % 1.129.4 % After 4ab, K0.3.4 Ñ V1 B D ins.: 01*1436_01 कथयां चक्रिरे तेषां गुणान्संसत्सु भारत 01*1436_02 राज्यप्राप्तिं च संप्राप्तं ज्येष्ठं पाण्डुसुतं तदा % 1.129.6 % After 6, T1 M ins.: 01*1437_01 विदुरः करणत्वाच्च पाण्डवस्त्वभिषिच्यताम् % 1.129.7 % After 7, T1 M ins.: 01*1438_01 स हि वृद्धानमात्यांश्च ज्ञातींश्चापि महायशाः 01*1438_02 सत्कृत्य नित्यं पूजार्हान्पाण्डवः पूजयिष्यति % 1.129.12 % After 12ab, T1 ins.: 01*1439_01 तेषां श्रुत्वा तु वाक्यानि परितप्स्यामि भारत 01*1439_02 युधिष्ठिरानुरक्तानां पौराणामशिवानि च % while G4.5 ins.: 01*1440_01 आगतोऽहं महाप्राज्ञ पादमूलं वचः शृणु % 1.129.17 % T G ins. after 17 (T1, after 18): 01*1441_01 अथ त्वमपि राजेन्द्र राजवंशो भविष्यसि % 1.129.18 % After 18, T1 ins. 1441*, which is followed by: 01*1442_01 यदि त्वं च महाराज राजवंशाच्चरिष्यसि 01*1442_02 वयं चैव यतिष्यामो ह्यगाधे निरयेऽशुचौ % T1 cont.: G1.5 ins. after 18: 01*1443_01 स तथा कुरु कौरव्य रक्ष्या वंश्या यथा वयम् 01*1443_02 संप्राप्नुम स्वयं राज्यं मन्त्रयस्व सहानुगैः % 1.130.1 % N (Ñ2 om. line % 2) V1 B Da Dn D1.2 ins. after vaiśaṃ. u. (resp. vaiśaṃ.): % K4 S (T1 om. line 2; the rest om. lines 1, 3 and 8) % ins. (with a prefixed vaiśaṃ.) after passage No. 81 of % App. I, viz. the Kaṇikanīti (T2 repeating the % insertion after the second occurrence of adhy. 130): % D4 (prefixing a vaiśaṃ.) ins. after passage No. 82 % of App. I: 01*1444_01 एवं श्रुत्वा तु पुत्रस्य प्रज्ञाचक्षुर्नराधिपः 01*1444_02 कणिकस्य च वाक्यानि तानि श्रुत्वा स सर्वशः 01*1444_03 धृतराष्ट्रो द्विधाचित्तः शोकार्तः समपद्यत 01*1444_04 दुर्योधनश्च कर्णश्च शकुनिः सौबलस्तथा 01*1444_05 दुःशासनचतुर्थास्ते मन्त्रयामासुरेकतः 01*1444_06 ततो दुर्योधनो राजा धृतराष्ट्रमभाषत 01*1444_07 पाण्डवेभ्यो भयं नः स्यात्तान्विवासयतां भवान् 01*1444_08 निपुणेनाभ्युपायेन नगरं वारणावतम् % 1.130.4 % After 4, % G6 ins.: 01*1445_01 स तथा वर्तमानोऽसौ धर्मसूनुर्यथानुजः % 1.131.1 % After 1, T2 G (except G3.6) ins.: 01*1446_01 युयुत्सुमपनीयैकं धार्तराष्ट्राः सहोदराः % 1.131.6 % T G ins. after 6: D4 % marg., after dhṛta. u. (cf. v.l. 7): 01*1447_01 अधीतानि च शास्त्राणि युष्माभिरिह कृत्स्नशः 01*1447_02 अस्त्राणि च तथा द्रोणाद्गौतमाच्च शरद्वतः 01*1447_03 सोऽहमेवंगते तात चिन्तयामि समन्ततः 01*1447_04 रक्षणे व्यवहारे च राज्यस्य सततं हिताः % 1.131.10 % After 10, T G ins.: 01*1448_01 निवसध्वं च तत्रैव संरक्षणपरायणाः 01*1448_02 वैलक्षण्यं हि तत्रैव भविष्यति परंतपाः % T1 G1.3.6 cont.: 01*1449_01 नगरं पुनरेवेदमुपयास्यथ पाण्डवाः % 1.131.13 % After 13a, K4 Ñ V1 B D (except D5) T1 ins.: 01*1450_01 भूरिश्रवसमेव च 01*1450_02 मान्यानन्यानमात्यांश्च ब्राह्मणांश्च तपोधनान् 01*1450_03 पुरोहितांश्च पौरांश्च % After 13ab, T G (except G3.6) ins.: 01*1451_01 सर्वमातॄरुपस्पृष्ट्वा (sic) विदुरस्य च योषितः % 1.132.1 % After 1, T G ins.: 01*1452_01 ततः सुबलपुत्रश्च कर्णो दुर्योधनस्तथा 01*1452_02 दाहने सहपुत्रायाः कुन्त्या मतिमकुर्वत 01*1452_03 मन्त्रयित्वा स तैः सार्धं दुरात्मा धृतराष्ट्रजः % 1.132.9 % After 9, T G ins.: 01*1453_01 बल्वजेन च संमिश्रं मधूच्छिष्टेन चैव हि % 1.132.19 % After 19, D1 reads % 17-18ab; while T2 G (except G1) ins.: 01*1454_01 यथाज्ञप्तं नृपतिना कौरवेण यशस्विना 01*1454_02 एषां तु पाण्डवेयानां गृहं रौद्रमकारयत् % 1.133.4 % After 4a, % S (except T1 G3.6) ins.: 01*1455_01 यथार्हममितौजसः 01*1455_02 शोचन्तः पाण्डवाः सर्वे % 1.133.18 % After % 18, B1 ins.: 01*1456_01 प्राज्ञश्च विप्रलापज्ञः सम्यग्धर्मार्थतत्त्ववित् % while Dn ins.: 01*1457_01 प्राज्ञं प्राज्ञः प्रलापज्ञः प्रलापज्ञं वचोऽब्रवीत् (!) % K4 Ñ V1 B Da D1.2.4 T1 ins. after 18 (B1, after % 1456*): Dn, after 1457*: 01*1458_01 यो जानाति परप्रज्ञां नीतिशास्त्रानुसारिणीम् % 1.133.23 % After 23, K4 Ñ V1 B % D T1 ins.: 01*1459_01 एवमुक्तः प्रत्युवाच धर्मराजो युधिष्ठिरः 01*1459_02 विदुरं विदुषां श्रेष्ठं ज्ञातमित्येव पाण्डवः % 1.133.24 % After 24ab, S (except G2.3.6) ins.: 01*1460_01 अभिवाद्य ततः कुन्तीं रुदन्पाण्डुमचिन्तयत् % 1.134.14 % After 14ab, T % G (except G5) ins.: 01*1461_01 मृदेषा व्यक्तमाग्नेयैर्द्रव्यैर्मिश्रस्य वेश्मनः % After 14, T G (except % G4) ins.: 01*1462_01 शणबल्वजकार्पासवंशदारुकटान्यपि 01*1462_02 आग्नेयान्यत्र क्षिप्तानि परितो वेश्मनस्तथा % 1.134.15 % After 15, N T1 ins.: 01*1463_01 तथा हि वर्तते मन्दः सुयोधनवशे स्थितः % 1.134.16 % After 16, K3 ins.: 01*1464_01 आग्नेयं रुचिरं वेश्म कारितं दृश्यते शुभम् % while G1 ins.: 01*1465_01 अस्माकं भागधेयेन विदुरेण महात्मना % 1.134.17 % After 17a, Ñ2 V1 B D (except D5) T1 ins.: 01*1466_01 नित्यमस्मद्धितैषिणा 01*1466_02 पित्रा कनीयसा स्नेहात् % 1.134.18 % After 18ab, K3 ins.: 01*1467_01 पुरोचनमिमं दग्ध्वा गम्यते वारणावतान् % 1.134.19 % After 19ab, G1 ins.: 01*1468_01 इति किं त्वयमेतावान्किमतः परमापतत् 01*1468_02 विचारयन्तो जाग्रन्तः प्राणिभिर्हितकाङ्क्षिभिः 01*1468_03 इहैव वस्तव्यमिति मन्मनो रोचतेऽनुज % After 19, G1 ins.: 01*1469_01 इतः परं ते किं कुर्युर्जिज्ञासद्भिरभीतवत् % 1.134.22 % After 22cd, K3.4 Ñ V1 Dn D1.5 S ins.: 01*1470_01 अथ वापीह दग्धेषु भीष्मोऽस्माकं पितामहः % After 22, G % (except G4) ins.: 01*1471_01 उपपन्नं तु दग्धेषु कुलवंशानुकीर्तिताः 01*1471_02 कुप्येरन्यदि धर्मज्ञास्तथान्ये कुरुपुंगवाः % 1.135.18 % After 18ab, K4 marg. ins.: 01*1472_01 स वै स्वर्गादिहायातः इन्द्रस्यातिप्रियंकरः 01*1472_02 पाण्डवानां हितं कर्तुमिन्द्रेण प्रेषितस्तदा 01*1472_03 नित्यमृद्भक्षणपरो दिनैर्दशभिरेव च 01*1472_04 कृत्वा बिलं च सुमहत्पुनः स्वर्गमितो गतः 01*1472_05 सर्वमिन्द्रे निवेद्याथ पुनः स्वर्गात्समागतः % 1.136.1 % After 1, D4 marg. % sec. m. ins.: 01*1473_01 स तु संचिन्तयामास प्रहृष्टेनान्तरात्मना 01*1473_02 प्राप्तकालमिदं मन्ये पाण्डवानां विनाशने 01*1473_03 तदस्यान्तर्गतं भावं विज्ञाय कुरुपुंगवः 01*1473_04 चिन्तयामास मतिमान्धर्मपुत्रो युधिष्ठिरः % 1.136.6 % After 6, S ins. (T1 in reverse order): 01*1474_01 पुरोचनप्रणिहिता पृथां स्म किल सेवते 01*1474_02 निषादी दुष्टहृदया नित्यमन्तरचारिणी % 1.136.7 % After 7ab, S (except G3) ins.: 01*1475_01 पुराभ्यासकृतस्नेहा सखी कुन्त्याः समा सुतैः 01*1475_02 आनीय मधुमूलानि फलानि विविधानि च % After 7, T G ins.: 01*1476_01 पापा च पञ्चपुत्रा सा पृथायाः सखिमानिनी % 1.136.9 % After 9, K4 Ñ V1 B D T1 ins.: 01*1477_01 ततो जतुगृहद्वारं दीपयामास पाण्डवः 01*1477_02 समन्ततो ददौ पश्चादग्निं तत्र निवेशने 01*1477_03 ज्ञात्वा तु तद्गृहं सर्वमादीप्तं पाण्डुनन्दनाः 01*1477_04 सुरङ्गां (!) विविशुस्तूर्णं मात्रा सार्धमरिंदमाः % On the other hand, S (G1 om. line 1; for T1 see % below) ins. after 9: 01*1478_01 पूर्वमेव बिलं शोध्य भीमसेनो महामतिः 01*1478_02 पाण्डवैः सहितां कुन्तीं प्रावेशयत तद्बिलम् 01*1478_03 दत्त्वाग्निं सहसा भीमो निर्जगाम बिलेन सः % After the prior % half, G1 ins.: 01*1479_01 गृहे तत्परितः सुधीः 01*1479_02 गृहस्थं द्रव्यसंजातं % 1.136.10 % After 10, Ñ2.3 V1 B D T1 ins.: 01*1480_01 तदवेक्ष्य गृहं दीप्तमाहुः पौराः कृशाननाः % 1.136.11 % After the % ref., D4 marg. sec. m. ins.: 01*1481_01 अहो धिक्पाण्डवाः सर्वे दह्यन्त इति चुक्रुशुः 01*1481_02 चक्रुश्च परमं यत्नं नरास्तेषां प्रमोक्षणे 01*1481_03 ततस्ते जातुषं वेश्म ददृशू रोमहर्षणम् 01*1481_04 पाण्डवानां विनाशाय विहितं क्रूरकर्मणा % After 11, D4 marg. sec. m. ins.: 01*1482_01 पुरोचनेन पापेन दुर्योधनहितेप्सया % 1.136.19 % T1 G2.4 (the two % latter om. lines 1-3) ins. after 18: G1, after 19ab: 01*1483_01 बिलेन योजनं दूरं गत्वा सिद्धपदे शुभे 01*1483_02 निश्चेरुर्वटमूले ते निद्रामुद्रितलोचनाः 01*1483_03 बिलान्निर्गत्य सहसा भ्रातॄन्मातरमेव च 01*1483_04 गङ्गातीरवनं प्राप्य वहन्प्रायात्स मारुतिः % After 19, G1 ins.: 01*1484_01 अव्यक्तवनमार्गः सन्भञ्जन्गुल्मलतागुरून् % 1.137.5 % After 5, G1.2 ins.: 01*1485_01 नावेक्षन्ते हतं धर्मं धर्मज्ञा अप्यहो विधे 01*1485_02 श्रुतवन्तोऽपि विद्वांसो धनवद्वशगा अहो 01*1485_03 साधूननाथान्धर्मिष्ठान्सत्यव्रतपरायणान् 01*1485_04 नावेक्षन्ते महान्तोऽपि दैवं तेषां परायणम् % 1.137.7 % G1-4 (G3 om. line % 2) ins. after 7: T1, after 8: 01*1486_01 इतः पश्यत कुन्तीयं दग्धा शेते यशस्विनी 01*1486_02 पुत्रैः सहैव वार्ष्णेयी हन्त पश्यत नागराः % 1.137.8 % After 8, T1 ins. 1486*; while K4 ins.: 01*1487_01 इत्येव सर्वे शोचन्तः पृथक्चैव तथाब्रुवन् % 1.137.10 % After 10, T1 G1.2.4 ins.: 01*1488_01 अन्तर्हृष्टमनाश्चासौ बहिर्दुःखसमाकुलः 01*1488_02 अन्तः शीतो बहिश्चोष्णो ग्रीष्मेऽगाधह्रदो यथा % 1.137.13 % After 13, T G ins.: 01*1489_01 मम दग्धा महात्मानः कुलवंशविवर्धनाः % 1.137.14 % After 14, D4 % (marg. sec. m.) S ins.: 01*1490=00 वैशंपायनः 01*1490_01 समेतास्तु ततः सर्वे भीष्मेण सह कौरवाः 01*1490_02 धृतराष्ट्रः सपुत्रश्च गङ्गामभिमुखा ययुः 01*1490_03 एकवस्त्रा निरानन्दा निराभरणवेष्टनाः 01*1490_04 उदकं कर्तुकामा वै पाण्डवानां महात्मनाम् % After line 1, G1.2 ins.: 01*1491_01 सपुत्रबान्धवामात्यास्त्यक्तमङ्गलवाहनाः 01*1491_02 अच्छत्राश्चान्तरा राजन्गङ्गामभिमुखा ययुः % 1.137.16 % After 16ab, K4 Ñ V1 B D T1 ins.: 01*1492_01 हा युधिष्ठिर कौरव्य हा भीम इति चापरे 01*1492_02 हा फाल्गुनेति चाप्यन्ये हा यमाविति चापरे 01*1492_03 कुन्तीमार्ताश्च शोचन्त उदकं चक्रिरे जनाः 01*1492_04 अन्ये पौरजनाश्चैवमन्वशोचन्त पाण्डवान् % After % line 2, K4 ins.: 01*1493_01 अहो रूपं तु लावण्यमथ विद्याबलं मुहुः 01*1493_02 औचित्यमथ वा प्रेम किं किं शोचामहे वयम् 01*1493_03 इत्येवं बहु भाषन्तो रुरुदुर्नागरा भृशम् % 1.137.17 % After 17ab, K4 Ñ V1 B D % (except D5) ins.: 01*1494_01 नदीं गङ्गामनुप्राप्ता मातृषष्ठा महाबलाः 01*1494_02 दाशानां भुजवेगेन नद्याः स्रोतोजवेन च 01*1494_03 वायुना चानुकूलेन तूर्णं पारमवाप्नुवन् % 1.138.1 % After % 1ab, K4 Ñ2.3 V1 B D (except D5) T1 ins.: 01*1495_01 वनं सवृक्षविटपं व्याघूर्णितमिवाभवत् % After 1, K4 % N2.3 V1 B D (except D5) T1 ins.: 01*1496_01 आवर्जितलतावृक्षं मार्गं चक्रे महाबलः % 1.138.2 % After 2, Ñ2.3 V1 B D (except % D5; D2 om. line 2) T1 ins.: 01*1497_01 स रोषित इव क्रुद्धो वने भञ्जन्महाद्रुमान् 01*1497_02 त्रिःप्रस्रुतमदः शुष्मी षष्टिवर्षी मतङ्गराट् % 1.138.3 % After 3ab, G1.2.4 ins.: 01*1498_01 तस्य कक्षद्वयोद्भूतपवनध्वनिरुत्थितः 01*1498_02 गुम्भिताशेषदिग्भागः शुश्रुवेऽतिभयंकरः % 1.138.4 % After 4ab, Ś1 % K D5 ins.: 01*1499_01 उत्ततार नदीं गङ्गां विहंगासंगवाग्मिनीम् % On the other hand, G1.2 ins. after 4ab: 01*1500_01 मातरं च वहन्भ्रातॄनश्रमेण समीरजः % 1.138.7 % K4 Ñ2.3 V1 B D (except % D5) T1 ins. after 7: T2 G, after 8: 01*1501_01 शीर्णपर्णफलै राजन्बहुगुल्मक्षुपैर्द्रुमैः 01*1501_02 भग्नावभुग्नभूयिष्ठैर्नानाद्रुमसमाकुलैः % 1.138.8 % G1.2.4 cont.: 01*1502_01 अतीव गहनं घोरं दुर्विज्ञेयपथं क्वचित् % K4 Ñ2.3 V1 B D T1 (om. lines 5-6) M ins. after % 8: T2 G3.5.6, after 1501*: G1.2.4, after 1502*: 01*1503_01 न्यविशन्त हि ते सर्वे निरास्वादे महावने 01*1503_02 ततस्तृषापरिक्षामा कुन्ती पुत्रानथाब्रवीत् 01*1503_03 माता सती पाण्डवानां पञ्चानां मध्यतः स्थिता 01*1503_04 तृष्णया हि परीतास्मि पुत्रान्भृशमथाब्रवीत् 01*1503_05 तच्छ्रुत्वा भीमसेनस्य मातृस्नेहात्प्रजल्पितम् 01*1503_06 कारुण्येन मनस्तप्तं गमनायोपचक्रमे % T2 G ins. % after line 1: T1, after line 4: 01*1504_01 रात्र्यामेव गतास्तूर्णं चतुर्विंशतियोजनम् % After line 4, T1 % ins. 1504*; while T2 G ins.: 01*1505_01 इतः परमहं शक्ता न गन्तुं च पदात्पदम् 01*1505_02 शयिष्ये वृक्षमूलेऽत्र धार्तराष्ट्रा हरन्तु माम् 01*1505_03 शृणु भीम वचो मह्यं तव बाहुबलात्पुरः 01*1505_04 स्थातुं न शक्ताः कौरव्याः किं बिभेषि वृथा सुत % After line 6, % G1.2.4 ins.: 01*1506_01 अन्येऽरयो न मे सन्ति भीमसेनादृते भुवि 01*1506_02 धार्तराष्ट्राद्वृथा भीरो न मां स्वप्तुमिहेच्छसि 01*1506_03 भीमपृष्ठस्थिता चेत्थं दूयमानेन चेतसा 01*1506_04 साश्रुध्वनि रुदन्ती सा निद्रावशमुपागता % 1.138.13 % After 13ab, V1 B (except % B1) D (except D1) T1 ins.: 01*1507_01 तेषामर्थे च जग्राह भ्रातॄणां भ्रातृवत्सलः % T1 ins. after 1507*: M, after 13ab: T2 G, after 13cd: 01*1508_01 पङ्कजानामनेकैश्च पत्रैर्बद्ध्वा जलाशयान् % 1.138.14 % After 14ab, N (Ś1 K1 hapl. om. the % posterior half) T1 ins.: 01*1509_01 शोकदुःखपरीतात्मा निशश्वासोरगो यथा % while G1.2.4 ins.: 01*1510_01 भातॄंश्च मातरं चैव जलं शीतमपाययत् 01*1510_02 पीतोदकास्ते सर्वेऽपि परिश्रमवशात्पुनः 01*1510_03 निद्रापहृतधैर्याश्च सुषुपुर्भृशविह्वलाः % After 14cd, G1.2.4 ins.: 01*1511_01 महारौद्रे वने घोरे वृक्षमूले सुशीतले 01*1511_02 विक्षिप्तकरपादांश्च दीर्घोच्छ्वासमहारवान् 01*1511_03 ऊर्ध्ववक्त्रान्महाकायान्पञ्चेन्द्रानिव भूतले 01*1511_04 अज्ञातवृक्षनिलयप्रेतराक्षससाध्वसान् % After 14, K4 Ñ V1 % B D T1 ins.: 01*1512_01 अतः कष्टतरं किं नु द्रष्टव्यं हि भविष्यति 01*1512_02 यत्पश्यामि महीसुप्तान्भ्रातॄनद्य सुमन्दभाक् % 1.138.22 % After 22, T G % (except G5) ins.: 01*1513_01 इमौ नीलोत्पलश्यामौ नरेष्वप्रतिमौ भुवि % 1.138.28 % After 28ab, T1 G1.2.4 ins.: 01*1514_01 राज्यलुब्धेन मूर्खेण दुर्मन्त्रिसहितेन च 01*1514_02 दुष्टेनाधर्मशीलेन स्वार्थनिष्ठैकबुद्धिना % 1.138.29 % After 29, % K4 Ñ V1 B D T1 ins.: 01*1515_01 सकामो भव दुर्बुद्धे धार्तराष्ट्राल्पदर्शन 01*1515_02 नूनं देवाः प्रसन्नास्ते नानुज्ञां मे युधिष्ठिरः 01*1515_03 प्रयच्छति वधे तुभ्यं तेन जीवसि दुर्मते 01*1515_04 नन्वद्य ससुतामात्यं सकर्णानुजसौबलम् 01*1515_05 गत्वा क्रोधसमाविष्टः प्रेषयिष्ये यमक्षयम् 01*1515_06 किं नु शक्यं मया कर्तुं यत्ते न क्रुध्यते नृपः 01*1515_07 धर्मात्मा पाण्डवश्रेष्ठः पापाचार युधिष्ठिरः 01*1515_08 एवमुक्त्वा महाबाहुः क्रोधसंदीप्तमानसः 01*1515_09 करं करेण निष्पिष्य निःश्वसन्दीनमानसः 01*1515_10 पुनर्दीनमना भूत्वा शान्तार्चिरिव पावकः 01*1515_11 भ्रातॄन्महीतले सुप्तानवैक्षत वृकोदरः 01*1515_12 विश्वस्तानिव संविष्टान्पृथग्जनसमानिव % 1.139.2 % After 2ab, Ñ (Ñ3 % om. lines 1-2; Ñ1.2 om. lines 4-5) V1 B D (except % D5) T1 ins.: 01*1516_01 प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः 01*1516_02 दंष्ट्राकरालवदनः पिशितेप्सुः क्षुधार्दितः 01*1516_03 लम्बस्फिग्लम्बजठरो रक्तश्मश्रुशिरोरुहः 01*1516_04 महावृक्षगलस्कन्धः शङ्कुकर्णो विभीषणः 01*1516_05 यदृच्छया तानपश्यत्पाण्डुपुत्रान्महारथान् % 1.139.10 % After 10, K4 Ñ % V1 B D (except D5) S (T2 G M om. line 1) ins.: 01*1517_01 भक्षयित्वा च मांसानि मानुषाणां प्रकामतः 01*1517_02 नृत्याव सहितावावां दत्ततालावनेकशः 01*1517_03 एवमुक्ता हिडिम्बा तु हिडिम्बेन तदा वने % S cont.: 01*1518_01 आप्लुत्याप्लुत्य च तरूनगच्छत्पाण्डवान्प्रति % 1.139.12 % After 12, T2 G ins.: 01*1519_01 उपास्यमानान्भीमेन रूपयौवनशालिना 01*1519_02 सुकुमारांश्च पार्थांश्च व्यायामेन च कर्शितान् 01*1519_03 दुःखेन संप्रयुक्तांश्च सहज्येष्ठान्प्रमाथिनः 01*1519_04 रौद्री सती राजपुत्रान्दर्शनीयप्रदर्शनम् % 1.139.13 % After 13, S (except G1) ins.: 01*1520_01 अन्तर्गतेन मनसा चिन्तयामास राक्षसी % 1.139.16 % T % G ins. after 16: M (om. line 1), after 14: 01*1521_01 हिडिम्बी तु महारौद्रा तदा भरतसत्तम 01*1521_02 उत्सृज्य राक्षसं रूपं मानुषं रूपमास्थिता % 1.139.17 % After 17, S % ins. (M om. from line 3 onward): 01*1522_01 इङ्गिताकारकुशला ह्युपासर्पच्छनैः शनैः 01*1522_02 विनम्यमानेव लता सर्वाभरणभूषिता 01*1522_03 शनैः शनैः स तां भीमः समीपमुपसर्पतीम् 01*1522_04 वीक्षमाणस्तदापश्यत्तन्वीं पीनपयोधराम् 01*1522_05 चन्द्राननां पद्मनेत्रां नीलकुञ्चितमूर्धजाम् 01*1522_06 कृष्णां सुपाण्डुरैर्दन्तैर्बिम्बोष्ठीं चारुदर्शनाम् 01*1522_07 दृष्ट्वा तां रूपसंपन्नां भीमो विस्मयमागतः 01*1522_08 उपचारगुणैर्युक्तां लालितैर्हास्यसंस्थितैः 01*1522_09 समीपमुपसंप्राप्य भीमस्याथ वरानना 01*1522_10 वचो वचनवेलायामिदं प्रोवाच पाण्डवम् % 1.139.25 % After 25, T G ins.: 01*1523_01 इच्छामि वीर भद्रं ते मा मा प्राणान्विहासिषुः 01*1523_02 त्वया ह्यहं परित्यक्ता न जीवेयमरिंदम % 1.139.27 % After the ref., S ins.: 01*1524_01 एष ज्येष्ठो मम भ्राता नान्यः परमको गुरुः 01*1524_02 अनिविष्टश्च तं नाहं परिविद्यां कथंचन % 1.139.28 % S ins. after 28 (M om. all but line 1): 01*1525=00 राक्षसी 01*1525_01 एकं त्वां मोक्षयिष्यामि सह मात्रा परंतप 01*1525_02 सोदरानुत्सृजैतांस्त्वमारोह जघनं मम 01*1525=02 भीमः 01*1525_03 नाहं जीवितुमाशंसे भ्रातॄनुत्सृज्य राक्षसि 01*1525_04 यथागतं व्रजैका त्वं विप्रियं मे प्रभाषसे % 1.140.2 % After 2, S ins.: 01*1526_01 तलं तलेन संहत्य बाहू विक्षिप्य चासकृत् 01*1526_02 उद्वृत्तनेत्रः संक्रुद्धो दन्तान्दन्तेषु निष्पिषन् % Thereafter T G1.2.4-6 read (for the first time) 17ab % (v.l. kodyame) and then cont.: 01*1527_01 न बिभेति हिडिम्बी च प्रेषिता किमनागता % 1.140.7 % After 7ab, Ś1 K Ñ2 B3.6 Da % D4.5 ins.: 01*1528_01 हिंसितुं शक्नुयाद्रक्ष इति मे निश्चिता मतिः % On the other hand, D2 ins. after 7ab: 01*1529_01 एतान्बाधयितुं शक्तो देवो वा दानवोऽपि वा % 1.140.15 % After 15ab, S (except T1 G3.6) ins.: 01*1530_01 स ददर्शाग्रतस्तस्य भीमस्य पुरुषादकः % 1.140.20 % T G ins. after 20 (G3, after 2): 01*1531_01 गर्जन्तमेवं विजने भीमसेनोऽभिवीक्ष्य तम् 01*1531_02 रक्षन्प्रबोधं भ्रातॄणां मातुश्च परवीरहा % 1.141.6 % After 6ab, % G1.2 ins.: 01*1532_01 हन्तुमर्हसि दुर्बुद्धे शूरश्चेत्संहर स्मरम् % After % 6, G1.2 ins.: 01*1533_01 मदर्थं कामबाणार्तां त्वामहं हन्मि राक्षस % 1.141.8 % After 8ab, G1.2 ins.: 01*1534_01 शतधा भेदमायाति पूर्णकुम्भ इवाश्मनि % 1.141.13 % After 13ab, M3 ins.: 01*1535_01 शारदस्येव मेघस्य गर्जितं निष्फलं हि ते % 1.141.21 % After 21, T1 % G1.2 ins.: 01*1536_01 हस्ते गृहीत्वा तद्रक्षो दूरमन्यत्र नीतवान् 01*1536_02 पुच्छे गृहीत्वा तुण्डेन गरुडः पन्नगं यथा % 1.141.22 % G1.2 (both om. 23ab).4 (om. 23) ins. after % 22: T1 (om. line 1), after line 9 of 1538*: 01*1537_01 भङ्क्त्वा वृक्षान्महाशाखांस्ताडयामासतुः क्रुधा 01*1537_02 सालतालतमालाम्रवटार्जुनविभीतकान् 01*1537_03 न्यग्रोधप्लक्षखर्जूरपनसानश्मकण्टकान् 01*1537_04 एतानन्यान्महावृक्षानुत्खाय तरसाखिलान् 01*1537_05 उत्क्षिप्यान्योन्यरोषेण ताडयामासतू रणे 01*1537_06 यदाभवद्वनं सर्वं निर्वृक्षं वृक्षसंकुलम् 01*1537_07 तदा शिलाश्च कुञ्जांश्च वृक्षान्कण्टकिनस्तथा 01*1537_08 ततस्तौ गिरिशृङ्गाणि पर्वतांश्चाभ्रलेलिहान् 01*1537_09 शैलांश्च गण्डपाषाणानुत्खायादाय वैरिणौ 01*1537_10 चिक्षेपतुरुपर्याजावन्योन्यं विजयेषिणौ 01*1537_11 तद्वनं परितः पञ्च योजनं निर्महीरुहम् 01*1537_12 निर्लतागुल्मपाषाणं निर्मृगं चक्रतुर्भृशम् 01*1537_13 तयोर्युद्धेन राजेन्द्र तद्वनं भीमरक्षसोः 01*1537_14 मुहूर्तेनाभवत्कूर्मपृष्ठवच्छ्लक्ष्णमव्ययम् % 1.141.23 % T % G1.2.4.5 (om. lines 8-12).6 ins. after 23: G3 (om. % lines 1, 11, 12), after 22: 01*1538_01 पादपानुद्धरन्तौ तावूरुवेगेन वेगितौ 01*1538_02 स्फोटयन्तौ लताजालान्यूरुभ्यां गृह्य सर्वशः 01*1538_03 वित्रासयन्तौ तौ शब्दैः सर्वतो मृगपक्षिणः 01*1538_04 बलेन बलिनौ मत्तावन्योन्यवधकाङ्क्षिणौ 01*1538_05 भीमराक्षसयोर्युद्धं तदावर्तत दारुणम् 01*1538_06 ऊरुबाहुपरिक्लेशात्कर्षन्तावितरेतरम् 01*1538_07 उत्कर्षन्तौ विकर्षन्तौ प्रकर्षन्तौ परस्परम् 01*1538_08 ततः शब्देन महता गर्जन्तौ तौ परस्परम् 01*1538_09 पाषाणसंघातनिभैः प्रहारैरभिजघ्नतुः 01*1538_10 अन्योन्यं तौ समालिङ्ग्य विकर्षन्तौ परस्परम् 01*1538_11 बाहुयुद्धमभूद्घोरं बलिवासवयोरिव 01*1538_12 युद्धसंरम्भनिर्गच्छत्फूत्काररवनिस्वनम् % After line 5, G1.2.4 ins.: 01*1539_01 पुरा देवासुरे युद्धे वृत्रवासवयोरिव % 1.142.12 % After 12, K0 ins.: 01*1540_01 युध्यन्तौ विजयाकाङ्क्षी राक्षसो मन्दबुद्धिमान् 01*1540_02 न वाञ्छे (ऽहं) जीवितं भ्रातुः कदा ये दुष्टकर्मणः % 1.142.16 % After 16, T G ins.: 01*1541_01 ते पश्यन्तो महद्युद्धं सर्वे व्यथितचेतसः % 1.142.17 % After 17ab, T G ins.: 01*1542_01 चिरप्रयुद्धौ तौ दृष्ट्वा त्वयोन्यवधकाङ्क्षया % 1.142.20 % After % 20, T G (T2 G3.5.6 om. lines 1-2) ins.: 01*1543_01 भुजयोरन्तरं प्राप्तो भीमसेनस्य राक्षसः 01*1543_02 अमुक्त्वा पार्थ वीर्येण मृतो मा भूदिति ध्वनिः 01*1543_03 अयमस्मान्न नो हन्याज्जातु वै पार्थ राक्षसः 01*1543_04 जीवन्तं न प्रमोक्ष्यामि मा भैषीर्भरतर्षभ % 1.142.21 % After arjunaḥ, T G ins.: 01*1544_01 पूर्वरात्रे प्रबुद्धोऽसि भीम क्रूरेण रक्षसा 01*1544_02 क्षपा व्युष्टा न चेदानीं समाप्तोऽसि महारणम् % 1.142.23 % After % 23, T2 G ins.: 01*1545_01 माहात्म्यमात्मनो वेत्थ नराणां हितकाम्यया 01*1545_02 रक्षो जहि यथा शक्रः पुरा वृत्रं महावने % 1.142.24 % After 24a, K4 Ñ V1 B D (for D5 see % below) T1 ins.: 01*1546_01 भीमो रोषाज्ज्वलन्निव 01*1546_02 बलमाहारयामास यद्वायोर्जगतः क्षये 01*1546_03 ततस्तस्याम्बुदाभस्य % After 24, T G ins.: 01*1547_01 इति चोवाच संक्रुद्धो भ्रामयन्राक्षसं तु सः 01*1547_02 भीमसेनो महाबाहुरभिगर्जन्मुहुर्मुहुः % 1.142.25 % After 25, V1 Dn % D1.4.5 S ins.: 01*1548_01 क्षेममद्य करिष्यामि यथा वनमकण्टकम् 01*1548_02 न पुनर्मानुषान्हत्वा भक्षयिष्यसि राक्षस % 1.142.28 % After 28, % T2 G ins.: 01*1549_01 अथैनमाक्षिप्य बलात्पशुवच्चाप्यमारयत् % 1.142.30 % After 30ab, T % G (G2.3.6 om. line 2) ins.: 01*1550_01 समुद्भ्राम्य शिरश्चास्य सग्रीवं तदुदावहत् 01*1550_02 मध्ये भित्त्वा शिरश्चास्य सुग्रीवं तदुपाक्षिपत् 01*1550_03 तस्य निष्कर्णनयनं निर्जिह्वं रुधिरोक्षितम् 01*1550_04 प्रविद्धं भीमसेनेन शिरो विदशनं बभौ 01*1550_05 प्रसारितभुजोद्धृष्टो भिन्नमांसत्वगन्तरः 01*1550_06 कबन्धभूतस्तत्रासीदद्रिर्वज्रहतो यथा % 1.142.31 % After 31ab, T G ins.: 01*1551_01 हिडिम्बा चैव संप्रेक्ष्य निहतं राक्षसं रणे 01*1551_02 अदृश्याश्चैव ये स्वस्थाः समेता भूतवादिकाः 01*1551_03 पूजयन्ति स्म संहृष्टाः साधु साध्विति पाण्डवम् 01*1551_04 भ्रातरश्चापि संहृष्टा युधिष्ठिरपुरोगमाः % 1.143.1 % Before bhīmaḥ (see below), D4 (marg. sec. m.) % (M om. lines 3, 6) ins.: 01*1552=00 वैशंपायनः 01*1552_01 सा ततो न्यपतत्तूर्णं भगिनी तस्य रक्षसः 01*1552_02 अब्रुवाणा हिडिम्बा तु राक्षसी पाण्डवान्प्रति 01*1552_03 अभिवाद्य ततः कुन्तीं धर्मराजं च पाण्डवम् 01*1552_04 अभिपूज्य च तान्सर्वान्भीमसेनमभाषत 01*1552_05 अहं ते दर्शनादेव मन्मथस्य वशं गता 01*1552_06 क्रूरं भ्रातृवचो हित्वा सा त्वामेवानुरुन्धती 01*1552_07 राक्षसे रौद्रसंकाशे तवापश्यं विचेष्टितम् 01*1552_08 अहं शुश्रूषुरिच्छेयं तव गात्रं निषेवितुम् % 1.143.2 % After 2, % B6 ins.: 01*1553_01 शरणागतगूह्या त्वं धर्मं गोपाय पाण्डव % 1.143.8 % D5 S ins. after % 8ab: V1 B3 Dn D1.4, after 8: 01*1554_01 तदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि % After 8, V1 B3 Dn % D1.4 ins. 1554*; D5 ins. 1557* (cf. v.l. 12); while % S ins.: 01*1555_01 भूम्यां दुष्कृतिनो लोकान्गमिष्येऽहं न संशयः % 1.143.10 % T G ins. after 10: M3 (om. lines 1-4, 8-9), % after 1554* (cf. v.l. 8ab): 01*1556_01 अहं हि समये लिप्से प्राग्भ्रातुरपवर्जनात् 01*1556_02 ततः सोऽभ्यपतद्रात्रौ भीमसेनजिघांसया 01*1556_03 यथा यथा विक्रमते यथा रमति तिष्ठति 01*1556_04 तथा तथा समाधाय पाण्डवं काममोहिता 01*1556_05 न यातुधान्यहं त्वार्ये न चास्मि रजनीचरी 01*1556_06 ईशा रक्षःसु साध्व्यस्मि राज्ञी सालकटङ्कटी 01*1556_07 पुत्रेण तव संयुक्ता युवतिर्देववर्णिनी 01*1556_08 सर्वान्वोऽहमुपस्थास्ये पुरस्कृत्य वृकोदरम् 01*1556_09 अप्रमत्ता प्रमत्तेषु शुश्रूषुरनहंवदा % 1.143.12 % After 12, D5 reads 8cd, % followed by: 01*1557_01 उवाच सा तदा कुन्ती हिडिम्बां नाम राक्षसीम् % 1.143.16 % After 16, S ins.: 01*1558_01 नित्यं कृताह्निका स्नात्वा कृतशौचा सुरूपिणी % 1.143.19 % After % 19a, K0.3.4 V1 Dn D1.4.5 S ins.: 01*1559_01 भीमसेनोऽब्रवीदिदम् % T2 G M cont.: 01*1560_01 शासनं ते करिष्यामि देवशासनमित्यपि 01*1560_02 समक्षं भ्रातृमध्ये तु भीमसेनोऽब्रवीदिदम् % T2 G M cont.: K0.3.4 V1 Dn D1.4.5 T1 ins. % after 1559*: 01*1561_01 शृणु राक्षसि सत्येन समयं ते वदाम्यहम् 01*1561_02 यावत्कालेन भवति पुत्रस्योत्पादनं शुभे 01*1561_03 तावत्कालं गमिष्यामि त्वया सह सुमध्यमे % Thereafter K0.3.4 V1 Dn D1.4.5 repeat 19a (v.l. % K0 D5 pratiśrutya); while S ins.: 01*1562_01 विशेषतो मत्सकाशे मा प्रकाशय नीचताम् 01*1562_02 उत्तमस्त्रीगुणोपेता भजेथा वरवर्णिनि % T G % ins. after 19b (G5, om. line 1, ins. after 1562*): 01*1563_01 गताहनि निवेशेषु भोज्यं राजार्हमानयत् 01*1563_02 सा कदाचिद्विहारार्थं हिडिम्बा कामचारिणी % 1.143.23 % After % 23, D5 reads 26ab; while K4 B D (except D2.5) ins.: 01*1564_01 काननेषु विचित्रेषु पुष्पितद्रुमवल्लिषु 01*1564_02 हिमवद्गिरिकुञ्जेषु गुहासु विविधासु च 01*1564_03 प्रफुल्लशतपत्रेषु सरःस्वमलवारिषु % 1.143.26 % After % the colophon, D5 S (except G3) ins.: 01*1565=00 वैशंपायनः 01*1565_01 गते भगवति व्यासे पाण्डवा विगतज्वराः 01*1565_02 ऊषुस्तत्र च षण्मासान्वटवृक्षे यथासुखम् 01*1565_03 शाकमूलफलाहारास्तपः कुर्वन्ति पाण्डवाः 01*1565_04 अनुज्ञाता महाराज ततः कमलपालिका % 1.143.27 % After 27ab, D5 T G (G3 om. line 5) ins.: 01*1566_01 दिव्याभरणवस्त्राङ्गी दिव्यस्रगनुलेपना 01*1566_02 एवं भ्रातॄन्सप्त मासान्हिडिम्बावासयद्वने 01*1566_03 पाण्डवान्भीमसेनार्थं राक्षसी कामरूपिणी 01*1566_04 सुखं स विहरन्भीमस्तत्कालं पर्यणामयत् 01*1566_05 ततोऽलभत सा गर्भं राक्षसी कामरूपिणी 01*1566_06 अतृप्ता भीमसेनेन सप्तमासोपसंगता % 1.143.29 % Ñ3 B D ins. after 29: % K4, after 30ab: 01*1567_01 दीर्घघोणं महोरस्कं विकटोद्बद्धपिण्डिकम् % 1.143.35 % After 35ab, G1.2.4 ins.: 01*1568_01 विकीर्णकेशो घटते पित्रोरग्रे यतस्ततः 01*1568_02 पुरतः पाण्डवानां च तेन चासौ घटोत्कचः % S ins. after 35: % Ñ V1 Dn2 (om. lines 8-9).n3 D2.4.5, after 36: 01*1569_01 घटोत्कचो महाकायः पाण्डवान्पृथया सह 01*1569_02 अभिवाद्य यथान्यायमब्रवीच्च प्रभाष्य तान् 01*1569_03 किं करोम्यहमार्याणां निःशङ्कं वदतानघाः 01*1569_04 तं ब्रुवन्तं भैमसेनिं कुन्ती वचनमब्रवीत् 01*1569_05 त्वं कुरूणां कुले जातः साक्षाद्भीमसमो ह्यसि 01*1569_06 ज्येष्ठः पुत्रोऽसि पञ्चानां साहाय्यं कुरु पुत्रक 01*1569=06 वैशंपायनः 01*1569_07 पृथयाप्येवमुक्तस्तु प्रणम्येदं वचोऽब्रवीत् 01*1569_08 यथा हि रावणो लोके इन्द्रजिद्वा महाबलः 01*1569_09 वर्ष्मवीर्यसमो लोके विशिष्टश्चाभवं नृषु % 1.143.36 % After 36ab, S (M om. lines 2-4) ins.: 01*1570_01 पुनर्द्रक्ष्यसि राज्यस्थानित्यभाषत तां तदा 01*1570=01 हिडिम्बा 01*1570_02 यदा मे त्वं स्मरेः कान्त रिरंसू रहसि प्रभो 01*1570_03 तदा तव वशं भूय आगन्तास्म्याशु भारत 01*1570_04 इत्युक्त्वा सा जगामाशु भावमासज्य पाण्डवे % After 36, S ins.: 01*1571_01 ततस्तु पाण्डवाः सर्वे शालिहोत्राश्रमे तदा 01*1571_02 पूजितास्तेन वन्येन तमामन्त्र्य महामुनिम् % 1.143.37 % After 37a, G1.2.4 ins.: 01*1572_01 भवत्स्मरणमात्रतः 01*1572_02 महत्कृच्छ्रे वने दुर्गे % 1.144.4 % After 4ab, G1 ins.: 01*1573_01 नित्यकर्म प्रकुर्वन्तो वन्यमूलफलाशनाः % After 4, S ins.: 01*1574_01 पथि द्वैपायनं सर्वे ददृशुः स्वं पितामहम् % 1.144.5 % After 5, S ins.: 01*1575_01 शालिहोत्रप्रसादेन लब्ध्वा प्रीतिमवाप्य च % 1.144.6 % S transp. saha and % mātrā in 6d; and, after 6, ins.: 01*1576=00 व्यासः 01*1576_01 तदाश्रमान्निर्गमनं मया ज्ञातं नरर्षभाः 01*1576_02 घटोत्कचस्य चोत्पत्तिं ज्ञात्वा प्रीतिरवर्धत % 1.144.7 % After 7, D5 M6-8 ins.: 01*1577_01 विवासिताश्च मात्रा वै पापैर्दुर्मन्त्रणैः सदा % 1.144.8 % After 8, D5 T2 G ins.: 01*1578_01 सुहृद्वियोगजं कर्म पुरा कृतमरिंदमाः 01*1578_02 तस्य सिद्धिरियं प्राप्ता मा शोचत परंतपाः 01*1578_03 समाप्ते दुष्कृते चैव यूयं चैव न संशयः 01*1578_04 स्वराष्ट्रे विहरिष्यन्तो भविष्यथ सबान्धवाः % 1.144.11 % S ins. after (the % first occurrence of) 11cd: D5, after 11: 01*1579_01 एतद्वै शालिहोत्रस्य तपसा निर्मितं सरः 01*1579_02 रमणीयमिदं तोयं क्षुत्पिपासाश्रमापहम् 01*1579_03 कार्यार्थिनस्तु षण्मासं विहरध्वं यथासुखम् % 1.144.12 % S ins. after (the first % occurrence of) 12cd: D5, after 12: 01*1580_01 स्नुषे मा रोद मा रोदेत्येवं व्यासोऽब्रवीद्वचः % After 12, K4 Ñ2.3 % B D1.2 ins.: 01*1581_01 पुनरेव च धर्मात्मा इदं वचनमब्रवीत् % while S ins.: 01*1582=00 व्यासः 01*1582_01 कुर्यान्न केवलं धर्मं दुष्कृतं च तथा नरः 01*1582_02 सुकृतं दुष्कृतं लोके न कर्ता नास्ति शोभने 01*1582_03 अवश्यं लभते कर्ता फलं वै पुण्यपापयोः 01*1582_04 दुष्कृतस्य फलेनैवं प्राप्तं व्यसनमुत्तमम् 01*1582_05 तस्मान्माधवि मानार्हे मा च शोके मनः कृथाः % 1.144.14 % After 14ab, Ñ2 V1 % B Da Dn D1.2.4 ins.: 01*1583_01 पृथिवीमखिलां जित्वा सर्वां सागरमेखलाम् % while D5 T2 G (except G1.2) ins.: 01*1584_01 स्थापयित्वा वशे सर्वां सपर्वतवनां शुभाम् % 1.144.17 % D5 T G (G3 om. lines 2-3) M8 ins. after 17: % M3.5-7, after 1580* (cf. v.l. 10): 01*1585_01 स्नुषा कमलपत्राक्षी नाम्ना कमलपालिका 01*1585_02 वशवर्तिनी तु भीमस्य पुत्रमेषा जनिष्यति 01*1585_03 तेन पुत्रेण कृच्छ्रेषु भविष्यथ च तारिताः % 1.145.4 % After % 4ab, S (except G1.2) ins.: 01*1586_01 युधिष्ठिरं च कुन्तीं च चिन्तयन्त उपासते 01*1586_02 भैक्षं चरन्तस्तु सदा जटिला ब्रह्मचारिणः % After 4, S (T2 om. lines 6-7) ins.: 01*1587=00 नागराः 01*1587_01 दर्शनीया द्विजाः शुद्धा देवगर्भोपमाः शुभाः 01*1587_02 भैक्षार्हा न च राज्यार्हाः सुकुमारास्तपस्विनः 01*1587_03 सर्वलक्षणसंपन्ना भैक्षं नार्हन्ति नित्यशः 01*1587_04 कार्यार्थिनश्चरन्तीति तर्कयन्त इति ब्रुवन् 01*1587_05 बन्धूनामागमान्नित्यमुपचिन्त्य तु नागराः 01*1587_06 भोजनानि च पूर्णानि भक्ष्यभोज्यैरकारयन् 01*1587_07 मौनव्रतेन संयुक्ता भैक्षं गृह्णन्ति पाण्डवाः 01*1587_08 माता चिरगतान्दृष्ट्वा शोचन्तीति च पाण्डवाः 01*1587_09 त्वरमाणा निवर्तन्ते मातृगौरवयन्त्रिताः % After line 2, % G2.4 ins.: 01*1588_01 नैते यथार्थतो विप्राः सुकुमारास्तपस्विनः 01*1588_02 चरन्ति भूमौ प्रच्छन्नाः कस्माच्चित्कारणादिह % After line 8, T2 G2.4-6 ins.: 01*1589_01 दुःखाश्रुपूर्णनयना लिखन्त्यास्ते महीतलम् 01*1589_02 भिक्षित्वा द्विजगेहेषु चिन्तयन्तश्च मातरम् % 1.145.5 % After 5ab, % G2 ins.: 01*1590_01 सर्वसंपूर्णभैक्षान्नं मात्रा दत्तं पृथक्पृथक् % 1.145.6 % After 6, S (T2 % G5.6 om. line 1) ins.: 01*1591_01 न चाशितोऽसौ भवति कल्याणान्नभृतः पुरा 01*1591_02 स वैवर्ण्यं च कार्श्यं च जगामातृप्तिकारितम् % After line 2, G2.4 ins.: 01*1592_01 आज्यबिन्दुर्यथा वह्नौ महति ज्वलिते यथा 01*1592_02 तथार्धभागं भीमस्य भिक्षान्नस्य नृपोत्तम % 1.145.7 % T2 G ins. after 7: M6-8, after % line 1 of 1591*: 01*1593_01 भीमोऽपि क्रीडयित्वा तु मिथो ब्राह्मणबन्धुषु 01*1593_02 कुम्भकारेण संबन्धं लेभे पात्रं बृहत्तदा 01*1593_03 स ददाति महत्पात्रं भीमाय प्रहसन्निव 01*1593_04 तस्याद्भुतं कर्म कृत्वा महन्मृद्भारमाददे 01*1593_05 तस्य भारः शतगुणः कुम्भकारमतोषयत् 01*1593_06 चक्रे चक्रे च मृद्भाण्डान्सततं भैक्षमाहरन् 01*1593_07 तदादाय गतं दृष्ट्वा हसन्ति प्रहसन्ति च 01*1593_08 भक्ष्यभोज्यानि विविधान्यादाय प्रक्षिपन्ति च 01*1593_09 एवमेष सदा भुक्त्वा मात्रे वदति वै रहः % For line 3, G2 subst.: 01*1594_01 कुम्भकारोऽददात्पात्रं महत्कृत्वा तु पात्रकम् 01*1594_02 प्रहसन्भीमसेनाय विस्मितस्तस्य कर्मणा % Thereafter G2 ins.: 01*1595_01 इति पृष्टः सदा पौरैः क्षुधितः किल पाण्डवः % 1.145.24 % After 24, D5 (om. lines 3-4) % T G ins.: 01*1596_01 यावन्तो यस्य संयोगा द्रव्यैरिष्टैर्भवन्त्युत 01*1596_02 तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः 01*1596_03 तदिदं जीवितं प्राप्य स्वल्पकालं महाभयम् 01*1596_04 त्यागोऽप्ययं महान्प्राप्तो भार्यया सहितेन च % 1.145.28 % After 28, T G ins.: 01*1597_01 न भोजनं विरुद्धं स्यान्न स्त्री देशो निबन्धनम् 01*1597_02 सुदूरमपि कार्यार्थे व्रजेद्गरुडहंसवत् % 1.145.29 % T2 G5 ins. after 29: G2.4, % after 29ab: 01*1598_01 उपस्थितं तु कल्याणि यथेष्टमनुभूयताम् % T2 G4.5 cont.: 01*1599=00 ब्राह्मणी 01*1599_01 मामेव प्रेषय त्वं तु बकाय करमद्य वै % G2 (om. the % ref.) ins. after 1598*: G4, after 1599*: 01*1600=00 द्विजः 01*1600_01 त्यागोऽयं मम संप्राप्तो मम वा मे सुतस्य वा 01*1600_02 तव वा तव पुत्र्याश्च अत्र वासस्य तत्फलम् 01*1600_03 न शृणोषि वचो मह्यं तत्फलं भुङ्क्ष्व भामिनि 01*1600_04 अथ वाहं न शक्ष्यामि स्वयं मर्तुं सुतं मम 01*1600_05 एवं त्यक्तुं न शक्नोमि भवतीं न सुतामपि % 1.145.34 % After 34, % K3.4 D5 ins.: 01*1601_01 सुतां चैनां न शक्ष्यामि परित्यक्तुं कथंचन % T G (except G6) ins. after 34: M (om. lines % 1-2), after 33: 01*1602_01 प्रार्थयेऽहं परां प्रीतिं यस्मिन्स्वर्गफलानि च 01*1602_02 दयितं मे कथं बालमहं त्यक्तुमिहोत्सहे 01*1602_03 यस्य जातस्य पितरो मुखं दृष्ट्वा दिवं गताः 01*1602_04 पितॄणामृणनिर्मुक्तो यस्य जातस्य तेजसा 01*1602_05 तमहं ज्येष्ठपुत्रं मे कुलनिस्तारकं भुवि 01*1602_06 मम पिण्डोदकनिधिं कथं त्यक्ष्यामि पुत्रकम् % After 1602*, T G2.4.5 ins.: 01*1603_01 कुत एव परित्यक्तुं पुत्रीं शक्ष्याम्यहं स्वयम् % 1.145.37 % After 37, T G (G4.6 % om. lines 1-2) ins.: 01*1604_01 मेधाविनीमदोषां च शुश्रूषुमनहंकृताम् 01*1604_02 तामिमां मे सुतां बालां कथमुत्स्रष्टुमुत्सहे 01*1604_03 काङ्क्षमाणां रतिं चैव सुखानि च बहून्यपि 01*1604_04 उत्पादयन्त्यपत्यानि धर्मकामार्थहेतवे % 1.145.38 % After 38ab, D4 marg. % sec. m. ins.: 01*1605_01 स्वयं च न परित्यक्तुं शक्नोम्येतानहं यथा % 1.146.13 % After 13, % G1.2.4 ins.: 01*1606_01 स्त्रीजन्म गर्हितं नाथ लोके दुष्टजनाकुले 01*1606_02 मातापित्रोर्वशे कन्या ऊढा भर्तृवशे तथा 01*1606_03 अभावे चानयोः पुत्रे स्वतन्त्रा स्त्री विगर्ह्यते 01*1606_04 अनाथत्वं स्त्रियो द्वारं दुष्टानां विवृतं हि तत् 01*1606_05 वस्त्रखण्डं घृताक्तं हि यथा संकृष्यते श्वभिः 01*1606_06 दृष्ट्वा तथाबला नाथ प्रार्थितैश्वर्यगर्वितैः % 1.146.15 % After 15, G1 (partly muti- % lated).2.4 ins.: 01*1607_01 आद्वादशाब्दं बालोऽयं दुश्चरित्रं चचार ह 01*1607_02 मातापित्रोस्तु तत्पापमित्याहुर्धर्मवादिनः 01*1607_03 शिक्षये तत्पिता माता तत्पुत्रश्च चरित्रतः % 1.146.17 % After 17abc, G2.4 ins.: 01*1608_01 कोऽस्याः कर्ता भवेदिति 01*1608_02 पश्यन्त्या मे हरन्त्येव क्रोशन्त्याश्चापि निस्त्रपाः 01*1608_03 अनाथत्वात्सुतां विद्वन् % 1.146.19 % After % 19abc, G1.2 ins.: 01*1609_01 ह्रीयमाणामनागसाः 01*1609_02 अशक्तत्वादनाथत्वान् % After 19, T2 G5 ins.: 01*1610_01 मृते त्वयि मयावश्यं सहागमनमिष्यते 01*1610_02 मृते भर्तरि नारीणां सुखलेशं न विद्यते % 1.146.22 % After 22, G1.2.4 ins.: 01*1611_01 हरिद्राञ्जनपुष्पादिसौमङ्गल्ययुता सती 01*1611_02 मरणं याति या भर्तुस्तद्दत्तजलपायिनी 01*1611_03 भर्तृपादार्पितमनाः सा याति गिरिजापदम् 01*1611_04 गिरिजायाः सखी भूत्वा मोदते नगकन्यया % S ins. after 22 (G1.2.4, after 1611*): 01*1612_01 मितं ददाति हि पिता मितं भ्राता मितं सुतः 01*1612_02 अमितस्य हि दातारं का पतिं नाभिनन्दति % 1.146.24 % After % 24, T1 M (except M5) ins.: 01*1613_01 आश्रमाश्चाग्निसंस्कारा जपहोमव्रतानि च 01*1613_02 स्त्रीणां नैते विधातव्या विना पतिमनिन्दितम् 01*1613_03 क्षमा शौचमनाहारमेतावद्विदितं स्त्रियाः % 1.146.26 % After % 26, K0.3.4 Ñ1 V1 Dn D1.2 (om. line 2).4.5 ins.: 01*1614_01 आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि 01*1614_02 आत्मानं सततं रक्षेद्दारैरपि धनैरपि 01*1614_03 दृष्टादृष्टफलार्थं हि भार्या पुत्रो धनं गृहम् 01*1614_04 सर्वमेतद्विधातव्यं बुधानामेष निश्चयः % 1.146.27 % G1 (partly % mutilated).2 (which both om. 27cd) ins. after 27ab: % G4, after 27: 01*1615_01 उभयोः कोऽधिको विद्वान्नात्मा चैवाधिकः कुलात् 01*1615_02 आत्मनो विद्यमानत्वाद्भुवनानि चतुर्दश 01*1615_03 विद्यन्ते द्विजशार्दूल आत्मा रक्ष्यः सदा त्वया 01*1615_04 आत्मन्यविद्यमाने चेत्तस्य नास्तीह किंचन 01*1615_05 एतज्जगदिदं सर्वमात्मना न समं किल % 1.146.28 % After 28, G1.2.4 ins.: 01*1616_01 किं चान्यच्छृणु मे नाथ यद्वक्ष्यामि हितं तव 01*1616_02 श्रुत्वावधार्यतां तन्मे ततस्ते तद्धितं कुरु % 1.146.31 % After 31ab, G1.2.4 ins.: 01*1617_01 त्वच्छुश्रूषणसंभूता कीर्तिश्चाप्यतुला मम % 1.146.33 % G1.2 (which latter om. % 33cd) ins. after 33ab: G4, after 33: 01*1618_01 लभस्व कुलजां कन्यां धर्मस्ते भविता पुनः 01*1618_02 अनाश्रमी न तिष्ठेत क्षणमात्रमपि द्विजः % 1.146.35 % After 35ab, K4 ins.: 01*1619_01 कुरु वाक्यं मम विभो नान्यथा मानसं कुरु % 1.146.36 % After % 36, K4 ins.: 01*1620_01 ततोऽनन्तरमेवास्य दुहिता वक्तुमुद्यता % while D5 T1 M ins.: 01*1621_01 मैवं वद सुकल्याणि तिष्ठ गेहे सुमध्यमे 01*1621_02 न स्वां भार्यां त्यजेत्प्राज्ञः पुत्रान्वापि कदाचन 01*1621_03 विशेषतः स्त्रियं रक्षेत्पुरुषो बुद्धिमानिह 01*1621_04 त्यक्त्वा तु पुरुषो जीवेन्न हातव्यानिमान्सदा 01*1621_05 न वेत्ति धर्ममर्थं च कामं मोक्षं च तत्त्वतः % 1.147.5 % After 5, T1 G (except G2.6) ins.: 01*1622_01 पुन्नाम्नो नरकात्त्राणात्तनयः पुत्र उच्यते % 1.147.18 % After 18, N ins.: 01*1623_01 इतः प्रदाने देवाश्च पितरश्चेति नः श्रुतम् % On the % other hand, after 18, S ins.: 01*1624_01 इत्येतदुभयं तात निशाम्य तव यद्धितम् 01*1624_02 तद्व्यवस्य तथाम्बाया हितं स्वस्य सुतस्य च 01*1624_03 मातापित्रोः पुनः पुत्रा भवितारो गुणान्विताः 01*1624_04 न तु पुत्रस्य पितरौ पुनर्जातु भविष्यतः % 1.148.2 % After % 2, S ins.: 01*1625_01 तथापि तत्त्वमाख्यास्ये एतद्दुःखस्य संभवम् 01*1625_02 शक्यं वा यदि वाशक्यं शृणु भद्रे यथातथम् % 1.148.3 % After % 3ab, S ins.: 01*1626_01 इतो गव्यूतिमात्रेऽस्ति यमुनागह्वरे गुहा 01*1626_02 तस्यां घोरः स वसति जिघांसुः पुरुषादकः 01*1626_03 बको नाम स नाम्ना वै दुष्टात्मा राक्षसाधमः % After 3, S % (G6 om. line 1) ins.: 01*1627_01 प्रलम्बकः कामरूपी राक्षसो वै महाबलः 01*1627_02 तेनोपसृष्टा नगरी वर्षमद्य त्रयोदशम् % 1.148.9 % After 9ab, K4 Ñ2 V1 B D ins.: 01*1628_01 उपायं तं न कुरुते यत्नादपि स मन्दधीः % 1.148.10 % After 10, K4 ins.: 01*1629_01 पुरातनस्य वासस्य गृहक्षेत्रादिकस्य च 01*1629_02 परित्यागं नेच्छमाना वसामो नगरे ततः 01*1629_03 एकचक्रापि वसतिः स्ववाचो दुष्परित्यजः 01*1629_04 दीयमाने नरकरे सततं बकराक्षसे % 1.148.12 % After 12ab, G1.2.4 ins.: 01*1630_01 राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम् % 1.148.16 % After 16, T G ins.: 01*1631_01 दुःखमूलमिदं भद्रे मयोक्तं प्रश्नतोऽनघे % 1.149.1 % After 1, S % (except M5) ins.: 01*1632_01 नैव स्वयं सपुत्रस्य गमनं तत्र रोचये % 1.149.6 % After 6, % G3 ins.: 01*1633_01 ब्रह्महत्या परं पापं श्रेयानात्मवधो मम % 1.149.7 % After 7ab, M5 ins.: 01*1634_01 प्रयोक्ता चानुमन्ता च हन्ता चेति त्रयः समाः % 1.150.1 % After 1, D2 (om. lines 3-4) S ins.: 01*1635_01 भीमसेनं ततो दृष्ट्वा आपूर्णवदनं तदा 01*1635_02 बुबोध धर्मराजस्तु हृषितं भीममच्युतम् 01*1635_03 हर्षितुं कारणं यत्तन्मनसा चिन्तयन्गुरुः 01*1635_04 स समीक्ष्य तदा राजञ्श्रोतुकामो युधां पतिः % 1.150.4 % After % 4, G1.2.4 ins.: 01*1636_01 बकाय कल्पितं पुत्र महान्तं बलिमुत्तमम् 01*1636_02 भीमो भुनक्ति संपुष्टमप्येकाहं तपःसुत % 1.150.10 % After 10ab, G1.2 ins.: 01*1637_01 भोक्तुमिच्छामहे मातः निःसपत्ना महामनः % After 10, G1.2 ins.: 01*1638_01 कर्णं दुःशासनं चैव शकुनिं चापि सौबलम् % 1.150.12 % After 12, T G (except G1) M3 ins.: 01*1639_01 न च शोकेन बुद्धिर्मे विप्लुता गतचेतना % 1.150.13 % After % 13ab, N (except N2.3 Da) ins.: 01*1640_01 अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः % After 13, T G (except G6) ins.: 01*1641_01 ब्राह्मणार्थे महान्धर्मो जानतीत्थं वृकोदरे % On the other hand, Ñ2 V1 B (except B1) D % ins. after 13: 01*1642_01 यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुणं ततः % 1.150.17 % After 17, % M3.5 ins.: 01*1643_01 तथा हि दृष्टं स्वप्नं तु मया गतनिशे महत् 01*1643_02 भुक्त्वा भीमो बकं हत्वा नागरैः परिवारितः 01*1643_03 हृष्टः पुनरिमं वासमायातोऽलंकृतः शुभैः % 1.150.26 % After 26, N ins.: 01*1644_01 सर्वथा ब्राह्मणस्यार्थे यदनुक्रोशवत्यसि % D2.5 cont.: 01*1645_01 मन्वादिमुनिभिः प्रोक्तं वेदविद्भिर्महात्मभिः 01*1645_02 गवार्थे ब्राह्मणस्यार्थे सद्यः प्राणान्परित्यजेत् 01*1645_03 मुच्यते ब्रह्महत्याया गोप्तारो ब्राह्मणस्य च % On the other hand, after 26, S ins.: 01*1646_01 आगन्ता नगरं चैव तस्मात्पापाद्विमुच्यते % 1.150.27 % After 27, % S ins.: 01*1647=00 वैशंपायनः 01*1647_01 युधिष्ठिरेण संमन्त्र्य ब्राह्मणार्थमरिंदम 01*1647_02 कुन्ती प्रविश्य तान्सर्वान्सान्त्वयामास भारत % 1.151.4 % After 4ab, K4 N1.2 V1 B D (except D5) ins.: 01*1648_01 लोहिताक्षः कराली च लोहितश्मश्रुमूर्धजः 01*1648_02 आकर्णाद्भिन्नवक्त्रश्च शङ्कुकर्णो विभीषणः % 1.151.11 % After 11, G1.2.4 ins.: 01*1649_01 भीमोदरगताः पिण्डाः सान्तरालाः परं शतम् 01*1649_02 रक्षःपाणिप्रहारेण संश्लिष्टा एकपिण्डवत् % 1.151.13 % (After its transposition) % G1.2.4 ins. after 13: 01*1650_01 स्थित्वा मुहूर्तं विश्रम्य वीरासनमुपाश्रितः 01*1650_02 भ्रामयन्तं महावृक्षमायान्तं भीमदर्शनम् 01*1650_03 दृष्ट्वोत्थायाहवे वीरः सिंहनादं व्यनादयत् % T1 ins. lines 1-9 of the foll. passage after 13 % (after its transposition), and the rest after 14: T2 % G3.5.6 M ins. the whole passage after 13 (after its % transposition): G1.2.4 ins. the passage after 1650*: 01*1651_01 भुजवेगं तथा स्फोटं क्ष्वेडितं च महास्वनम् 01*1651_02 कृत्वाह्वयत संक्रुद्धो भीमसेनोऽथ राक्षसम् 01*1651_03 बहुकालं सुपुष्टं ते शरीरं राक्षसाधम 01*1651_04 मद्बाहुबलमाश्रित्य न त्वं भूयस्त्वशिष्यसि 01*1651_05 अद्य मद्बाहुनिष्पिष्टो गमिष्यसि यमक्षयम् 01*1651_06 अद्य प्रभृति स्वप्स्यन्ति विप्रकीर्य निवासिनः 01*1651_07 निरुद्विग्नाः पुरस्यास्य कण्टके सूद्धृते मया 01*1651_08 अद्य युद्धे शरीरं ते कङ्कगोमायुवायसाः 01*1651_09 मया हतस्य खादन्तु विकर्षन्तु च भूतले % [Here follows a colophon in T2 G (except G3).] 01*1651=09 वैशंपायनः 01*1651_10 एवमुक्त्वा सुसंक्रुद्धः पार्थो बकजिघांसया 01*1651_11 उपधावद्बकश्चापि पार्थं पार्थिवसत्तम 01*1651_12 महाकायो महावेगो दारयन्निव मेदिनीम् 01*1651_13 विरूपरूपः पिङ्गाक्षो भीमसेनमभिद्रवत् 01*1651_14 त्रिशिखां भृकुटिं कृत्वा दष्ट्वा च दशनच्छदम् % G4 ins. after line 2: 01*1651a_01 उवाचाशनिशब्देन ध्वनिना भीषयन्निव % and after line 3: 01*1651b_01 द्विपच्चतुष्पन्मांसैश्च बहुभिश्चौदनाचलैः % 1.151.14 % (After the transp. of 13 and 14) G1.2.4 ins. % after (the first occurrence of) 14: 01*1652_01 शकटान्नं ततो भुक्त्वा रक्षसः पाणिना सह 01*1652_02 गृह्णन्नेव महावृक्षं निःशेषं पर्वतोपमम् 01*1652_03 भीमसेनो हसन्नेव भुक्त्वा त्यक्त्वा च राक्षसम् 01*1652_04 पीत्वा दधिघटान्पूर्णान्घृतकुम्भाञ्शतं शतम् % After (the repetition of) 14, G1.2.4 ins.: 01*1653_01 तद्रक्षःप्रहितं वृक्षं महाशाखं वनस्पतिम् 01*1653_02 गृहीत्वा पाणिनैकेन सव्येनोद्यम्य चेतरम् 01*1653_03 रक्षोवदनमुद्वीक्ष्य भृकुटीविकटाननम् 01*1653_04 दर्शयन्रक्षसे दन्तान्प्रजहासाशनिस्वनः % 1.151.15 % After 15, % G1.2.4 ins.: 01*1654_01 सर्वानपोहयद्वृक्षान्स्वस्य हस्तस्थशाखिना % 1.151.18 % After % 18, K0 ins.: 01*1655_01 परिभ्रामणविक्षेपपरिरम्भावपातनैः 01*1655_02 उत्सर्पणावसर्पैस्तावन्योन्यं प्रत्यरुन्धताम् 01*1655_03 उत्थापनैरुन्नयनैश्चालनैः स्थापनैरपि % 1.151.22 % After 22, G1.2 ins.: 01*1656_01 जानुन्यारोप्य तत्पृष्ठं महाशब्दं बभञ्ज ह 01*1656_02 निक्षिप्य भूमौ पाणिभ्यां धरण्यां निष्पिपेष ह % 1.152.1 % Ñ V1 B D (except D5) ins. after vaiśaṃ. u. % (resp. its v.l.): K4, after 1.151.24: 01*1657_01 ततः स भग्नपार्श्वाङ्गो नदित्वा भैरवं रवम् 01*1657_02 शैलराजप्रतीकाशो गतासुरभवद्बकः % T G ins. after 1, (G4, after the % transposed colophon): 01*1658_01 ततस्तु निहतं दृष्ट्वा राक्षसेन्द्रं महाबलम् 01*1658_02 बाकाः परमसंत्रस्ता भीमं शरणमाययुः % After the prior % half of line 2, G1.2.4 ins.: 01*1659_01 बकस्य परिचारकाः 01*1659_02 आरामोद्यानचैत्यस्थाः क्षुद्रदेवालयाश्रिताः 01*1659_03 भीमं दृष्ट्वा शौर्यराशिं % 1.152.4 % After 4, S ins.: 01*1660_01 सगणस्तु बकभ्राता प्राणमत्पाण्डवं तदा % Before 1660*, G1.2.4 ins.: 01*1661_01 तत्पुरोपवनोद्यानचैत्यारामान्विसृज्य ते 01*1661_02 बिभीतककपित्थार्कप्लक्षशाल्मलिकाननम् 01*1661_03 प्रपेदिरे भयत्रस्ता भीमसाध्वसकातराः % (cf. 1659*); and after 1660* they ins.: 01*1662_01 यमुनातीरमुत्सृज्य प्रपेदे पितृकाननम् % 1.152.6 % After 6ab, S (G1.2 om. lines 3-4) ins.: 01*1663_01 निष्कर्णनेत्रं निर्जिह्वं निःसंज्ञं कण्ठपीडनात् 01*1663_02 कुर्वन्तं बहुधा चेष्टां स नरादमकर्षत 01*1663_03 स एव राक्षसो नूनं पुनरायाति नः पुरीम् 01*1663_04 सबालवृद्धाः पुरुषा इति भीताः प्रदुद्रुवुः % After line 2, G2.4 ins.: 01*1664_01 आच्छिद्य बाहू पादौ च शिरश्च स वृकोदरः 01*1664_02 द्वारेषु चतुर्षु क्षिप्त्वा पुनरागात्स मारुतिः % After 6, % N ins.: 01*1665_01 दृष्ट्वा भीमबलोद्धूतं बकं विनिहतं तदा 01*1665_02 ज्ञातयोऽस्य भयोद्विग्नाः प्रतिजग्मुस्ततस्ततः % 1.152.7 % After 7ab, D5 T G ins.: 01*1666_01 बलीवर्दौ च शकटं ब्राह्मणाय न्यवेदयत् % G1.2.4 cont.: 01*1667_01 तूष्णीमन्तर्गृहं गच्छेत्यभिधाय द्विजोत्तमम् 01*1667_02 मातृभ्रातृसमक्षं च गत्वा शयनमेत्य च % After % 7, G2.4 ins.: 01*1668_01 अशितोऽस्म्यद्य जननि तृप्तिर्मे दशवार्षिकी % 1.152.9 % After 9ab, K4 Ñ1.2 V1 B D ins.: 01*1669_01 दृष्ट्वा संहृष्टरोमाणो बभूवुस्तत्र नागराः % 1.152.10 % After 10, % G2.4 ins.: 01*1670_01 ददृशुस्ते बकं सर्वे विशिरःपाणिपादकम् 01*1670_02 निःशृङ्गवृक्षं निर्गुल्मं विनिकीर्णं गिरिं यथा % 1.152.11 % After 11ab, G2.4 ins.: 01*1671_01 विस्मयोत्फुल्लनयनास्तर्जन्यासक्तनासिकाः % 1.152.14 % After brāhmaṇaḥ, % G2 ins.: 01*1672_01 अद्य ते राक्षसो वारः पूर्वेद्युर्ज्ञापितो मम 01*1672_02 ग्रामसाधारणेनैव सूचकेन पुरौकसः % 1.152.19 % After % 19, K2.4 ins. (the phalaśruti): 01*1673_01 श्रुत्वा बकवधं यस्तु वाचकं पूजयेन्नरः 01*1673_02 तस्य वंशेऽपि राजेन्द्र न राक्षसभयं भवेत् 01*1673_03 नश्यन्ति शत्रवस्तस्य उपसर्गास्तथैव च 01*1673_04 महत्पुण्यमवाप्नोति श्रुत्वा भीमपराक्रमम् % while S (except T1 G3) ins.: 01*1674_01 वेत्रकीयगृहे सर्वे परिवार्य वृकोदरम् 01*1674_02 विस्मयादभ्यगच्छन्त भीमं भीमपराक्रमम् 01*1674_03 न वै न संभवेत्सर्वं ब्राह्मणेषु महात्मसु 01*1674_04 इति सत्कृत्य तं पौराः परिवव्रुः समन्ततः 01*1674_05 अयं त्राता हि नः सर्वान्पितेव परमार्थतः 01*1674_06 अस्य शुश्रूषवः पादौ परिचर्य उपास्महे 01*1674_07 पशुमद्दधिमच्चान्नं परं भक्तमुपाहरन् 01*1674_08 तस्मिन्हते ते पुरुषा भीताः समनुबोधनाः 01*1674_09 ततः संप्राद्रवन्पार्थाः सह मात्रा परंतपाः 01*1674_10 आगच्छन्नेकचक्रां ते पाण्डवाः संशितव्रताः 01*1674_11 वैदिकाध्ययने युक्ता जटिला ब्रह्मचारिणः 01*1674_12 अवसंस्ते च तत्रापि ब्राह्मणस्य निवेशने 01*1674_13 मात्रा सहैकचक्रायां दीर्घकालं सहोषिताः % 1.153.11 % After 11ab, S ins.: 01*1675_01 धृष्टद्युम्नो महेष्वासः कथं द्रोणस्य मृत्युदः % 1.154.4 % After 4ab, G2.4 ins.: 01*1676_01 पश्यतो योनिसंस्थानमन्यावयवसौष्ठवम् % 1.154.15 % After 15, K4 B3 ins.: 01*1677_01 ययोरेव समं वित्तं ययोरेव समं श्रुतम् 01*1677_02 तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः % 1.154.18 % After 18, M (which om. 18bc % and 19ab) ins.: 01*1678=00 द्रोणः 01*1678_01 गुरुशुश्रूषणं चैव तथैव गुरुदक्षिणाम् % 1.154.19 % After 19, K4 % Ñ2 V1 B D (except D5) ins.: 01*1679_01 सोऽर्जुनप्रमुखैरुक्तस्तथास्त्विति गुरुस्तदा % while S ins.: 01*1680_01 तथेत्युक्त्वा च तं पार्थः पादौ जग्राह बुद्धिमान् % G2.4 cont.: 01*1681_01 विद्यानिष्क्रयजं वित्तं किं देयं ब्रूहि मे गुरो % 1.154.21 % After 21, % D4 (marg. sec. m.) S (except G3) ins.: 01*1682_01 धार्तराष्ट्रैश्च सहिताः पाञ्चालान्पाण्डवा ययुः 01*1682_02 यज्ञसेनेन संगम्य कर्णदुर्योधनादयः 01*1682_03 निर्जिताः संन्यवर्तन्त तथान्ये क्षत्रियर्षभाः % 1.154.22 % After 22, D4 (marg. % sec. m.) S ins.: 01*1683_01 महेन्द्र इव दुर्धर्षो महेन्द्र इव दानवम् 01*1683_02 महेन्द्रपुत्रः पाञ्चालं जितवानर्जुनस्तदा 01*1683_03 तं दृष्ट्वा तु महावीर्यं फल्गुनस्यामितौजसः 01*1683_04 व्यस्मयन्त जनाः सर्वे यज्ञसेनस्य बान्धवाः 01*1683_05 नास्त्यर्जुनसमो वीर्ये राजपुत्र इति ब्रुवन् % 1.154.24 % After 24, K % (except K1) D5 ins.: 01*1684_01 तथेति द्रुपदेनोक्ते वचने द्विजसत्तम 01*1684_02 संपूज्य द्रुपदं द्रोणो प्रेषयामास तत्त्ववित् % On the other hand, after 24, Da ins. % 1686*, while S ins.: 01*1685_01 कन्याकुब्जे च काम्पिल्ये वसेथास्त्वं नरोत्तम 01*1685_02 ब्राह्मणैः सहितो राजन्नहिच्छत्रे वसाम्यहम् % 1.154.25 % Ñ2 V1 B Dn D1.2.4.5 (here lines 3-6 % only) ins. after brāhmaṇa u.: Da, after 24: K4 D5 (here % lines 1-2 only), after 1684*: 01*1686_01 एवमुक्तो हि पाञ्चाल्यो भारद्वाजेन धीमता 01*1686_02 उवाचास्त्रविदां श्रेष्ठो द्रोणं ब्राह्मणसत्तमम् 01*1686_03 एवं भवतु भद्रं ते भारद्वाज महामते 01*1686_04 सख्यं तदेव भवतु शश्वद्यदभिमन्यसे 01*1686_05 एवमन्योन्यमुक्त्वा तौ कृत्वा सख्यमनुत्तमम् 01*1686_06 जग्मतुर्द्रोणपाञ्चाल्यौ यथागतमरिंदमौ % After 25ab, T1 ins.: 01*1687_01 निशम्य तस्य वचनं कृत्वा मनसि दुर्मनाः % 1.155.1 % M subst. for 1ab: % G2.4 ins. after 2ab: 01*1688_01 द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरंस्तदा % 1.155.11 % After 11ab, D4 % (marg. sec. m.) S ins.: 01*1689_01 अर्जुनस्य तथा भार्या भवेद्वा वरवर्णिनी % 1.155.30 % T2 G M (except M5) ins. % after 30cd (G3, after 13ab): 01*1690_01 याजस्तु यजतां श्रेष्ठो हव्यवाहमतर्पयत् % After 30, T2 G (except G3) M6-8 ins.: 01*1691_01 पाण्डोः स्नुषार्थं कन्या च भवेदिति मतिर्मम % while T1 ins.: 01*1692_01 तथेत्युक्त्वा तु तं राज्ञः पुत्रकामीयमारभत् % 1.155.31 % After 31, M3.5 ins.: 01*1693_01 यथोक्तं कल्पयामास राजा विप्रेण तं क्रतुम् % 1.155.34 % After % 34, S ins.: 01*1694_01 कुमारश्च कुमारी च पतिवंशविवृद्धये % 1.155.35 % After 35, % G2.4 ins.: 01*1695_01 राज्ञा चैवमभिहितो याजो राज्ञीमुवाच ह 01*1695_02 तत्सर्वं सहमानश्च ब्रह्मतेजोनिधिः स्वयम् % 1.155.39 % After 39, N (except Ñ3 % B3) ins.: 01*1696_01 हर्षाविष्टांस्ततश्चैतान्नेयं सेहे वसुंधरा % 1.155.42 % After 42ab, K4 Ñ2.3 V1 % B D ins.: 01*1697_01 ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा % 1.155.43 % N ins. % after 43: M3.5 after (the first occurrence of) 50ab: 01*1698_01 देवदानवयक्षाणामीप्सिता देवरूपिणी % On the other hand, after 43, T G M6-8 (the % three latter MSS. om. line 2) ins.: 01*1699_01 सदृशी पाण्डुपुत्रस्य अर्जुनस्येति भारत 01*1699_02 ऊचुः प्रहृष्टमनसो राजभक्तिपुरस्कृताः % 1.155.46 % T (T1 om. line 3) G ins. after 46ab: % M6-8, after 48ab: 01*1700_01 पाञ्चालराजस्तां दृष्ट्वा हर्षादश्रूण्यवर्तयत् 01*1700_02 परिष्वज्य सुतां कृष्णां स्नुषां पाण्डोरिति ब्रुवन् 01*1700_03 अङ्कमारोप्य पाञ्चालीं राजा हर्षमवाप सः % 1.155.50 % After 50ab, % M6-8 ins.: 01*1701_01 निषण्णकर्षणाद्भूमे रसाच्च हविषोऽभवत् % After 50, K3.4 ins.: 01*1702_01 क्रियासु चैव सर्वासु कृतवान्द्रुपदेन ह 01*1702_02 वैदिकाध्ययने पारं धृष्टद्युम्नो गतः परम् % while S ins.: 01*1703_01 धृष्टद्युम्नस्तु पाञ्चालान्सिंहनादेन नादयन् 01*1703_02 सोऽध्यारोहद्रथवरं तेन संप्रययौ गृहम् 01*1703_03 कृष्णा च शिबिकां प्राप्य प्रविवेश निवेशनम् % 1.155.51 % After 51ab, % M6-8 ins.: 01*1704_01 द्रोणः संपूजयामास सख्युः पुत्रमुदारधीः % D4 (marg. sec. m.) S ins. after 51ab (M6-8, % after 1704*): 01*1705_01 द्रोणं संपूज्य विधिवद्गुरुरित्येव धर्मतः 01*1705_02 परिदाय तु तं शिष्यं धृष्टद्युम्नं तु सोमकः 01*1705_03 अहो राज्ञः प्रसीदेति प्राब्रुवन्प्रियवादिनः 01*1705_04 महाप्रभावो ब्रह्मर्षिर्ज्ञात्वा तस्य च संभवम् % 1.155.52 % After 52, D4 % (marg. sec. m.) ins.: 01*1706_01 सर्वास्त्राणि स तु क्षिप्रमाप्तवान्दृष्टमात्रतः % 1.156.1 % After 1a, % T G ins.: 01*1707_01 पाण्डवा भरतर्षभ 01*1707_02 मनसा द्रौपदीं जग्मुरनङ्गशरपीडिताः 01*1707_03 ततस्तां रजनीं राजन् % 1.157.11 % After 11, Ñ2 V1 B D T1 G4 % (marg.) ins.: 01*1708_01 एवमुक्ता ततः कन्या देवं वरदमब्रवीत् % 1.157.15 % After 15, G6 M ins.: 01*1709_01 राज्यं चैवागतं पार्था इन्द्रप्रस्थं प्रविश्य ह % 1.158.1 % After vaiśaṃ (resp. its v.l.), K3.4 Ñ2 V1 B % Dn D1.2.4 ins.: 01*1710_01 गते भगवति व्यासे पाण्डवा हृष्टमानसाः % K4 Ñ2 V1 B6 Da D2.4 (marg. % sec. m.) ins. after 1ab: B3.5, after 1710*: 01*1711_01 आमन्त्र्य ब्राह्मणं पूर्वमभिवाद्यानुमान्य च % 1.158.2 % After 2a, S ins.: 01*1712_01 पाञ्चालनगरं प्रति 01*1712_02 अभ्याजग्मुर्लोकनदीं गङ्गां भागीरथीं प्रति 01*1712_03 चन्द्रास्तमयवेलायामर्धरात्रे समागमे 01*1712_04 वारि चैवानुमज्जन्तः % 1.158.15 % After 15, Ñ2 V1 Dn D1.4.5 ins.: 01*1713_01 भुक्तो वाप्यथ वाभुक्तो रात्रावहनि खेचर 01*1713_02 न कालनियमो ह्यस्ति गङ्गां प्राप्य सरिद्वराम् % 1.158.17 % After 17, Ñ2 V1 Dn D1.4.5 ins.: 01*1714_01 गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम् 01*1714_02 रथस्थां सरयूं चैव गोमतीं गण्डकीं तथा 01*1714_03 अपर्युषितपापास्ते नदीः सप्त पिबन्ति ये % 1.158.18 % After 18, K4 D5 (corrupt) ins.: 01*1715_01 वङ्क्षुर्भद्रा चोत्तरगा हिमवत्पदनिःसृता % 1.158.32 % After 32, K4 ins.: 01*1716_01 दीनं वाक्यं तु तच्छ्रुत्वा युधिष्ठिर उवाच ह % while Da Dn3 ins.: 01*1717_01 दृष्ट्वोवाच महाबाहुः फाल्गुनं वै युधिष्ठिरः % and, finally, T G (except G1.3) ins.: 01*1718_01 दृष्ट्वानुग्रहभावाच्च पार्थः पार्थमुवाच ह % 1.159.3 % K4 % (om. line 5) T1 G4 (om. lines 2-5) M ins. after 3ab: % G1.3, after 2: 01*1719_01 धर्षयन्ति नरव्याघ्र न ब्राह्मणपुरस्कृतान् 01*1719_02 जानता च मया तस्मात्तेजश्चाभिजनं च वः 01*1719_03 इयमग्निमतां श्रेष्ठ धर्षितुं वै कृता मतिः 01*1719_04 को हि वस्त्रिषु लोकेषु न वेद भरतर्षभ 01*1719_05 स्वैर्गुणैर्विस्तृतं श्रीमद्यशोऽग्र्यं भूरिवर्चसाम् % 1.159.6 % After % 6, S ins.: 01*1720_01 सर्ववेदविदां श्रेष्ठं सर्वशस्त्रभृतां वरम् 01*1720_02 द्रोणमिष्वस्त्रकुशलं धनुष्यङ्गिरसां वरम् % 1.160.2 % After 2, % D2 ins.: 01*1721_01 तत्सर्वं त्वमशेषेण तद्ब्रूह्यङ्गारपर्णक % 1.160.11 % After 11ab, % D4 (marg. sec. m.) S ins.: 01*1722_01 द्व्यष्टवर्षां तु तां पश्यन्सविता रूपशालिनीम् % 1.160.25 % After 25, K4 Ñ1.2 V1 % B D ins.: 01*1723_01 वपुषा वर्चसा चैव शिखामिव विभावसोः 01*1723_02 प्रसन्नत्वेन कान्त्या च चन्द्ररेखामिवामलाम् % 1.160.26 % After 26ab, K4 Ñ1.2 V1 % B D ins.: 01*1724_01 विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी 01*1724_02 तस्या रूपेण स गिरिर्वेषेण च विशेषतः % After 26, K4 ins.: 01*1725_01 तां तु दृष्ट्वा स चार्वङ्गीं राजा राजीवलोचनाम् % 1.160.37 % After 37, % K4 Ñ1.2 V1 B D ins.: 01*1726_01 दृष्ट्वैव चारुवदने चन्द्रात्कान्ततरं तव 01*1726_02 वदनं पद्मपत्राक्षं मां मथ्नातीव मन्मथः % 1.161.3 % After 3, K4 Ñ2 V1 B % D ins.: 01*1727_01 उवाच मधुरं वाक्यं तपती प्रहसन्निव % 1.161.11 % After 11ab, K4 % Ñ2 V1 B D (except D5) ins.: 01*1728_01 कामः कमलपत्राक्षि प्रतिविध्यति मामयम् % 1.161.12 % After 12, Ñ2 % V1 B D ins.: 01*1729_01 त्वद्दर्शनकृतस्नेहं मनश्चलति मे भृशम् 01*1729_02 न त्वां दृष्ट्वा पुनरन्यां द्रष्टुं कल्याणि रोचये 01*1729_03 प्रसीद वशगोऽहं ते भक्तं मां भज भाविनि % Ñ2 V1 B5.6 Dn D4.5 cont.: 01*1730_01 दृष्ट्वैव त्वां वरारोहे मन्मथो भृशमङ्गने 01*1730_02 अन्तर्गतं विशालाक्षि विध्यति स्म पतत्रिभिः 01*1730_03 मन्मथाग्निसमुद्भूतं दाहं कमललोचने 01*1730_04 प्रीतिसंयोगयुक्ताभिरद्भिः प्रह्लादयस्व मे 01*1730_05 पुष्पायुधं दुराधर्षं प्रचण्डशरकार्मुकम् 01*1730_06 त्वद्दर्शनसमुद्भूतं विध्यन्तं दुःसहैः शरैः 01*1730_07 उपशामय कल्याणि आत्मदानेन भाविनि % 1.162.1 % After % 1ab, D4 (marg. sec. m.) S ins.: 01*1731_01 तपती तपतीत्येवं विललापातुरो नृपः 01*1731_02 प्रास्खलच्चासकृद्राजा पुनरुत्थाय धावति 01*1731_03 धावमानस्तु तपतीमदृष्ट्वैव महीपतिः % After 1, K4 Ñ1.2 V1 B D ins.: 01*1732_01 अन्वेषमाणः सबलस्तं राजानं नृपोत्तमम् % 1.162.10 % After 10, K0 ins.: 01*1733_01 चिन्तयानस्तु तपतीं तद्रूपाकृष्टमानसः 01*1733_02 उन्मत्तक इवासंज्ञस्तदासीद्भरतर्षभः % 1.162.11 % After 11, K0.4 D5 ins.: 01*1734_01 पूजयानो दिनकरं भक्तियुक्तो महीपतिः % 1.162.15 % After 15, Ś1 K1 ins.: 01*1735_01 भद्रं ते राजशार्दूल तपती याचते ह्यहम् 01*1735_02 विवस्वतस्तदर्थे चेत्युक्त्वागादृषिसत्तमः % 1.162.16 % S ins. after 16: D5, after stanza % 3 of 1737*: 01*1736_01 योजनानां तु नियुतं क्षणाद्गत्वा तपोधनः % 1.162.18 % D4 (marg. sec. m.) S ins. after 18 (D4 % T2 G3-6 before the colophon, T1 G1.2 M after it): % D5 ins. stanzas 1-3 after 16, stanza 4 (with sūrya. u.) % after the last line of 1739*: 01*1737=00 गन्धर्वः 01*1737_01 योजनानां चतुःषष्टिं निमेषात्त्रिंशतं तथा 01*1737_02 अश्वैर्गच्छति नित्यं यस्तत्पार्श्वस्थोऽब्रवीदिदम् 01*1737=02 वसिष्ठः 01*1737_03 अजाय लोकत्रयभावनाय 01*1737_04 भूतात्मने गोपतये वृषाय 01*1737_05 सूर्याय सर्गप्रलयालयाय 01*1737_06 नमो महाकारुणिकोत्तमाय 01*1737_07 विवस्वते ज्ञानभृदन्तरात्मने 01*1737_08 जगत्प्रदीपाय जगद्धितैषिणे 01*1737_09 स्वयंभुवे दीप्तसहस्रचक्षुषे 01*1737_10 सुरोत्तमायामिततेजसे नमः 01*1737=10 सूर्यः 01*1737_11 स्तुतोऽस्मि वरदस्तेऽहं वरं वरय सुव्रत 01*1737_12 स्तुतिस्त्वयोक्ता भक्तानां जप्येयं वरदोऽस्म्यहम् % After stanza 3, D4 (marg. sec. m.) T G4-6 ins.: 01*1738_01 नमः सवित्रे जगदेकचक्षुषे 01*1738_02 जगत्प्रसूतिस्थितिनाशहेतवे 01*1738_03 त्रयीमयाय त्रिगुणात्मधारिणे 01*1738_04 विरिञ्चिनारायणशंकरात्मने % On the other hand, Ñ1.2 V1 B D ins. after 18 % (D4, after 1737*): 01*1739_01 यदिच्छसि महाभाग मत्तः प्रवदतां वर 01*1739_02 तत्ते दद्यामभिप्रेतं यद्यपि स्यात्सुदुर्लभम् 01*1739_03 एवमुक्तः स तेनर्षिर्वसिष्ठः प्रत्यभाषत 01*1739_04 प्रणिपत्य विवस्वन्तं भानुमन्तं महातपाः % 1.163.7 % After 7, K4 Ñ1.2 V1 B D ins.: 01*1740_01 रुरुचे साधिकं सुभ्रूरापतन्ती नभस्तलात् 01*1740_02 सौदामिनीव विभ्रष्टा द्योतयन्ती स्वतेजसा % 1.163.12 % After 12, K3.4 ins.: 01*1741_01 अथ दत्त्वा महीपाले तपतीं तां मनोरमाम् 01*1741_02 तिष्ठ सुश्रोणि यास्यामि त्वमाश्रय पतिं शुभे % 1.163.15 % After 15, K4 Ñ2 V1 B D ins.: 01*1742_01 ततस्तस्यामनावृष्ट्यां प्रवृत्तायामरिंदम 01*1742_02 प्रजाः क्षयमुपाजग्मुः सर्वाः सस्थाणुजङ्गमाः 01*1742_03 तस्मिंस्तथाविधे काले वर्तमाने सुदारुणे 01*1742_04 नावश्यायः पपातोर्व्यां ततः सस्यानि नारुहन् 01*1742_05 ततो विभ्रान्तमनसो जनाः क्षुद्भयपीडिताः 01*1742_06 गृहाणि संपरित्यज्य बभ्रमुः प्रदिशो दिशः 01*1742_07 ततस्तस्मिन्पुरे राष्ट्रे त्यक्तदारपरिग्रहाः 01*1742_08 परस्परममर्यादाः क्षुधार्ता जघ्निरे जनाः % 1.163.16 % After 16ab, B6 ins.: 01*1743_01 स्नाय्वस्थिशेषैर्निर्मांसैर्धमनीसंततैर्भृशम् % 1.163.19 % After 19, Ñ1.2 V1 B D ins.: 01*1744_01 प्रववर्ष सहस्राक्षः सस्यानि जनयन्प्रभुः % 1.163.23 % After % 23, K4 D4 (marg. sec. m.).5 ins.: 01*1745_01 दश वर्षसहस्राणि विहृत्य स तया सह 01*1745_02 अभिषिच्य कुरुं राज्ये तपस्तप्त्वा तपोधनः 01*1745_03 आदित्यलोकं च ततो जगाम भरतर्षभ % while T1 G2.4 ins.: 01*1746_01 कुरूद्भवा यतो यूयं कौरवाः कुरवस्तथा 01*1746_02 पौरवा आजमीढाश्च भारता भरतर्षभ 01*1746_03 तापत्यमखिलं प्रोक्तं वृत्तान्तं तव पूर्विकम् 01*1746_04 पुरोहितमुखा यूयं भुङ्क्षध्वं पृथिवीमिमाम् % 1.164.4 % After 4, D5 ins.: 01*1747_01 सुभिक्षं राज्यं लब्धं वै वसिष्ठस्य तपोबलात् % 1.164.5 % After gandharva u. (resp. % its v.l.), Ñ1.2 V1 D (except Da) S ins.: 01*1748_01 ब्रह्मणो मानसः पुत्रो वसिष्ठोऽरुन्धतीपतिः % After 5, Ñ2 V1 ins.: 01*1749_01 इन्द्रियाणां वशकरो वशिष्ठ इति चोच्यते % while S (except G6 M5) ins.: 01*1750_01 यथा कामश्च क्रोधश्च निर्जितावजितौ नरैः 01*1750_02 जितारयो जिता लोकाः पन्थानश्च जिता दिवः % 1.164.11 % After 11, T G (except % G3) ins.: 01*1751_01 तथा वसिष्ठेन सह सौदासः संगतस्तदा 01*1751_02 रक्षोभिर्विप्रयुक्तस्तु विश्वामित्रेण योजितैः 01*1751_03 तथा द्विजसहायाद्वै न गन्धर्वा न राक्षसाः 01*1751_04 शक्ताः प्रार्थयितुं वीर मनसापि महाबलाः % 1.164.14 % After 14, K4 Ñ1.2 V1 B D ins.: 01*1752_01 विद्वान्भवतु वो विप्रो धर्मकामार्थतत्त्ववित् % 1.165.9 % After % 9, S ins.: 01*1753_01 बाष्पाढ्यस्यौदनस्यैव राशयः पर्वतोपमाः 01*1753_02 निष्ठान्नानि च सूपांश्च दधिकुल्यास्तथैव च 01*1753_03 कूपांश्च घृतसंपूर्णान्भक्ष्याणां राशयस्तथा 01*1753_04 भोजनानि महार्हाणि तत्र तत्र सहस्रशः 01*1753_05 इक्षून्मधु च लाजांश्च मैरेयांश्च वरासवान् 01*1753_06 वस्त्राणि च महार्हाणि कम्बलानि सहस्रशः % 1.165.11 % After 11, K4 Ñ1.2 V1 % B D ins.: 01*1754_01 रत्नानि च महार्हाणि वासांसि विविधानि च % 1.165.12 % After 12, K4 (marg.; om. lines 3 % and 6) D5 ins.: 01*1755_01 शिरो ग्रीवा सक्थिनी च सास्नापुच्छमहस्तनाः 01*1755_02 शुभान्येतानि धेनूनामायतानि प्रचक्षते 01*1755_03 पृथुभिः पञ्चभी रङ्गैः समावृत्तां षडायताम् 01*1755_04 ललाटं श्रवणे चैव नयनद्वितयं तथा 01*1755_05 पृथून्येतानि शस्यन्ते धेनूनां पञ्च सूरिभिः 01*1755_06 मण्डूकस्यैवमुच्छूने * * यस्याः षडायताम् % 1.165.14 % After 14abc, T1 G2.4 ins.: 01*1756_01 सुपुष्टाङ्गीं सुयोनिकाम् 01*1756_02 संभृतोभयपार्श्वोरूं दीर्घवालां पृथूदराम् 01*1756_03 दृष्ट्वा गृष्टिमृषेर्भूपो % 1.165.18 % After viśvā. (resp. its % v.l.), D4 (marg. sec. m.) S ins.: 01*1757_01 रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः % 1.165.19 % After 19, T G (except G3) ins.: 01*1758_01 क्षत्रियोऽस्मि न विप्रोऽहं बाहुवीर्योऽस्मि धर्मतः 01*1758_02 तस्माद्भुजबलेनेमां हरिष्यामीह पश्यतः % 1.165.20 % After % vasiṣṭhaḥ, T G (except G2.3) ins.: 01*1759_01 अत्र हव्यं च कव्यं च प्राणयात्रा तथैव च 01*1759_02 आयत्तमग्निहोत्रं च आतिथ्यं च न संशयः 01*1759_03 बहुना किं प्रलापेन न दास्ये कामदोहिनीम् % After 20, T G (except % G1.3) ins.: 01*1760_01 रत्नद्वयं ब्राह्मणस्य नापहार्यं नृपैर्भुवि 01*1760_02 अग्निहोत्री च गौः पत्नी प्रजारणिरनुत्तमा % 1.165.21 % After 21, D4 (marg. sec. m.) % S (except G4, which om. 22) ins.: 01*1761_01 सा तदा ह्रियमाणा च विश्वामित्रबलैर्बलात् % 1.165.23 % After 23, T1 G2 ins.: 01*1762_01 बलानि तेषां निर्धूय छित्वा पाशनिबन्धनम् % while T2 G1.4-6 ins.: 01*1763_01 आश्रमान्नैव गच्छन्ती हुम्भारावैर्ननाद च % 1.165.24 % Ñ1.2 V1 B5.6 Da Dn D4.5 ins. after 24c: % B1.3 D1.2 (all om. the first half) subst. for 24c: 01*1764_01 विश्वामित्रेण नन्दिनि । किं कर्तव्यं मया तत्र % 1.165.25 % After gandharva u., Ñ1 B5 ins.: 01*1765_01 अथैनां नन्दिनीं भूयो विश्वामित्रस्य सैनिकाः 01*1765_02 सर्वतः समकाल्यन्त कशापाषाणपाणयः % 1.165.26 % G1.4.5 % ins. after 26ab: T1 G2, after the repetition of 26ab: 01*1766_01 उपेक्षसे कथं ब्रह्मन्भक्तां पादाब्जसेविनीम् % 1.165.30 % After % 30, S ins.: 01*1767_01 येन केनाप्युपायेन त्वया वत्सो निवार्यताम् % 1.165.35 % After 35ab, Ñ2 V1 Dn S ins.: 01*1768_01 योनिदेशाच्च यवनाञ्छकृद्देशाच्छकांस्तथा % After % 35abc, K4 ins.: 01*1769_01 बर्बरांश्चैव पार्श्वतः 01*1769_02 प्राणतः प्रासृजच्चेयं % 1.165.36 % After % 36ab, Ñ2 V1 B D ins.: 01*1770_01 चिबुकांश्च पुलिन्दांश्च चीनान्हूणान्सकेरलान् % 1.165.38 % S ins. after 38, (T1, after 37): 01*1771_01 तस्य तच्चतुरङ्गं वै बलं परमदुःसहम् 01*1771_02 प्रभग्नं सर्वतो घोरं पयस्विन्या विवर्जितम् % 1.165.39 % After 39, Ś1 % K1.4 Ñ1.2 V1 B (except B1) Dn D4 (om. posterior % half).5 ins.: 01*1772_01 सा गौस्तत्सकलं सैन्यं कालयामास दूरतः % 1.165.44 % After 44, S ins.: 01*1773_01 एवंवीर्यस्तु राजर्षिर्विप्रर्षिः संबभूव ह % 1.166 % Before 1, D4 (marg. sec. m.) S (G5 om. lines 3-6; % D4 M om. lines 7) ins.: 01*1774=00 अर्जुनः 01*1774_01 ऋष्योस्तु यत्कृते वैरं विश्वामित्रवसिष्ठयोः 01*1774_02 बभूव गन्धर्वपते ब्रूहि तत्सर्वमेव च 01*1774_03 माहात्म्यं च वसिष्ठस्य ब्राह्मण्यं ब्रह्मतेजसः 01*1774_04 विश्वामित्रस्य च तथा क्षत्रियस्य महात्मनः 01*1774_05 न शृण्वानस्त्वहं तृप्तिमुपगच्छामि खेचर 01*1774_06 आख्याहि गन्धर्वपते विचित्राणीह भाषसे 01*1774_07 माहात्म्यं च वसिष्ठस्य विश्वामित्रस्य भाषसे % 1.166.1 % After 1, T1 G6 ins.: 01*1775_01 नास्ति तत्र महाराज वैश्वानरसमद्युतेः % 1.166.2 % After 2, % K3.4 Ñ1.2 V1 B D ins.: 01*1776_01 तस्मिन्वने महाघोरे खड्गांश्च बहुशोऽहनत् 01*1776_02 हत्वा च सुचिरं श्रान्तो राजा निववृते ततः % K3.4 Ñ1.2 V1 B D cont.: Ś1 K0.1 Ñ3 ins. after 2: 01*1777_01 अकामयत्तं याज्यार्थे विश्वामित्रः प्रतापवान् % 1.166.5 % After 5, K0.3.4 Ñ1.2 % V1 D (except Da) S ins.: 01*1778_01 मम पन्था महाराज धर्म एष सनातनः 01*1778_02 राज्ञा सर्वेषु धर्मेषु देयः पन्था द्विजातये % K4 Ñ1.2 V1 Dn D1.2.4.5 cont.: B Da ins. after 5: 01*1779_01 एवं परस्परं तौ तु पथोऽर्थं वाक्यमूचतुः 01*1779_02 अपसर्पापसर्पेति वागुत्तरमकुर्वताम् % 1.166.15 % After 15ab, K4 ins.: 01*1780_01 तस्थौ तत्र च राजा तु सविषादो बभूव ह % After 15, K4 D5 ins.: 01*1781_01 शापान्तो द्वादशे वर्षे तव राजन्भविष्यति 01*1781_02 उक्तस्तु शक्त्रिणा राजा स तु तत्रैव संस्थितः % 1.166.23 % For 23, K2 Ñ2 V1 B D subst.: 01*1782_01 ततो राजा परिक्रम्य यथाकामं यथासुखम् 01*1782_02 निवृत्तोऽन्तःपुरं पार्थ प्रविवेश महामनाः % 1.166.45 % After 45ab, Ñ3 % D4 (marg. sec. m.) ins.: 01*1783_01 न ममार तदा विप्रः कथंचित्संशितव्रतः % 1.167.6 % After 6, D4 % (marg. sec. m.) S ins.: 01*1784_01 सा विपाशेति विख्याता नदी लोकेषु भारत 01*1784_02 ऋषेस्तस्य नरव्याघ्र वचनात्तस्य धीमतः 01*1784_03 उत्तीर्य च ततो राजन्दुःखितो भगवानृषिः % 1.167.8 % After % 8, S (except G1) ins.: 01*1785_01 मज्जयामास शोकार्तो मरणे कृतनिश्चयः % 1.167.10 % After 10, N T1 G1-3 ins.: 01*1786_01 स गत्वा विविधाञ्शैलान्देशान्बहुविधांस्तथा % 1.169.10 % After 10ab, K4 Ñ2 V1 B D ins.: 01*1787_01 ऋषिर्ब्रह्मविदां श्रेष्ठो मैत्रावरुणिरन्त्यधीः % 1.169.20 % After 20cd, K4 Ñ2 V1 D (except Da) S ins.: 01*1788_01 तद्गर्भमुपलभ्याशु ब्राह्मणी या भयार्दिता 01*1788_02 गत्वैका कथयामास क्षत्रियाणामुपह्वरे 01*1788_03 ततस्ते क्षत्रिया जग्मुस्तं गर्भं हन्तुमुद्यताः % 1.170.17 % After 17, % N T1 G1-3 ins.: 01*1789_01 यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत् % 1.170.19 % After 19, T2 G5 ins.: 01*1790_01 एतस्य परिहारार्थं त्वं तु धर्मं समाचर % 1.171.17 % After pitara ū., K4 ins.: 01*1791_01 कुरु तात वचोऽस्माकं मा लोकान्हिंसि चाधुना % 1.172.12 % After 12ab, K4 Ñ2 V1 % B D (except D2) ins.: 01*1792_01 नैष तात द्विजातीनां धर्मो दृष्टस्तपस्विनाम् 01*1792_02 शम एव परो धर्मस्तमाचर पराशर % After 12cd, all MSS. except T2 G1.5.6 % M ins.: 01*1793_01 शक्तिनं चापि धर्मज्ञ नातिक्रान्तुमिहार्हसि 01*1793_02 प्रजानां च ममोच्छेदं न चैवं कर्तुमर्हसि 01*1793_03 शापाद्धि शक्तेर्वासिष्ठ तत्तावदुपपादितम् 01*1793_04 आत्मजेन सरोषेण शक्तिर्नीत इतो दिवम् 01*1793_05 न हि तं राक्षसः कश्चिच्छक्तो भक्षयितुं मुने 01*1793_06 आत्मनैवात्मनस्तेन सृष्टो मृत्युस्तदाभवत् 01*1793_07 निमित्तभूतस्तत्रासीद्विश्वामित्रः पराशर % After line 5, T1 % G2-4 ins.: 01*1794_01 वासिष्ठा भक्षिताश्चासन्कौशिकोत्सृष्टरक्षसा 01*1794_02 शापं न कुर्वन्ति तदा वाक्शस्त्रा यत्परायणम् 01*1794_03 क्षमावन्तोऽदहन्देहं देहमन्यं व्रजन्ति हि % 1.173.1 % Before arjunaḥ, T1 G2-4 ins.: 01*1795=00 गन्धर्वः 01*1795_01 पुनश्चैव महातेजा विश्वामित्रजिघांसया 01*1795_02 अग्निं संभृतवान्घोरं शाक्तेयः सुमहातपाः 01*1795_03 वासिष्ठसंभृतश्चाग्निर्विश्वामित्रहितैषिणा 01*1795_04 तेजसा वह्नितुल्येन ग्रस्तः स्कन्देन धीमता % 1.173.2 % After 2cd, N T1 G1-3 ins.: 01*1796_01 अधर्मिष्ठं वसिष्ठेन कृतं चापि पुरा सखे % T1 G2.3 cont.: 01*1797_01 तत्र मे संशयो जातः कार्याकार्यविनिश्चये % 1.173.11 % After % 11, D4 marg. sec. m. ins.: 01*1798_01 वैष्णवोऽसि महीपाल रविवंशविवर्धन 01*1798_02 येन त्वया पुरा विष्णुस्तोषितः शुभकर्मणा 01*1798_03 आत्मनं तृणवत्कृत्वा जीवितं हरयेऽर्पितम् 01*1798_04 तदासि रक्षितस्त्वं वै विष्णुना प्रभविष्णुना % 1.173.18 % After 18, D4 (marg. sec. m.) T2 % G4 (marg.).5 ins.: 01*1799_01 तेन प्रसाद्यमाना सा प्रसादमकरोत्तदा % 1.173.21 % After % 21, K0.2 ins.: 01*1800_01 न चाप्यत्र महाबाहो अधर्मः प्रतिपद्यते 01*1800_02 ब्राह्मणो यदपत्यं हि प्रार्थितः संप्रयच्छति 01*1800_03 यदा तु कामतो गच्छेत्परनारीं नरो नृप 01*1800_04 तदास्य परदारोक्तमधर्मस्य फलं भवेत् 01*1800_05 अपकल्कस्तु राजेन्द्र निस्तीर्यैतद्द्विजोत्तमः 01*1800_06 नान्यतो भरतश्रेष्ठ स हि लोकगुरुर्यतः % 1.173.24 % After 24, D4 % (marg. sec. m.) T2 G2.5.6 (om. line 5) ins.: 01*1801_01 यदा कल्माषपादस्तु राक्षसत्वमवाप सः 01*1801_02 तदा वसिष्ठः कुरुणा यज्ञार्थे संवृतोऽभवत् 01*1801_03 यदा कल्माषपादस्तु राक्षसत्वं विसृष्टवान् 01*1801_04 तदा तेनैव राज्ञा तु वसिष्ठः संवृतोऽभवत् 01*1801_05 एवं वसिष्ठो युष्माकं पुरोधाः संवृतोऽभवत् % 1.174.10 % After 10ab, S (for T1 G3 see below) ins.: 01*1802_01 वेदविच्चैव वाग्मी च धौम्यः श्रीमान्द्विजोत्तमः 01*1802_02 तेजसा चैव बुद्ध्या च रूपेण यशसा श्रिया 01*1802_03 मन्त्रैश्च विविधैर्धौम्यस्तुल्य आसीद्बृहस्पतेः 01*1802_04 स चापि विप्रस्तान्मेने स्वभावाभ्यधिकान्भुवि % 1.175.1 % After 1ab, T1 % M3.5 ins.: 01*1803_01 ब्रह्मरूपधराः पार्था जटिला ब्रह्मचारिणः % 1.175.9 % After 9, T1 ins.: 01*1804_01 यस्मिन्संजायमाने च वागुवाचाशरीरिणी 01*1804_02 एष शिष्यश्च मृत्युश्च भरद्वाजस्य जायते % 1.175.19 % After 19, Ñ2 V1 D5 ins.: 01*1805_01 आहरिष्यन्नयं नूनं प्रीतिं वो वर्धयिष्यति % 1.176.7 % After 7, D4 (marg. sec. m.) T G2-5 ins.: 01*1806_01 यज्ञसेनस्तु पाञ्चालो भीष्मद्रोणकृतागसम् 01*1806_02 ज्ञात्वात्मानं तदारेभे त्राणायात्मक्रियां क्षमाम् 01*1806_03 अवाप्य धृष्टद्युम्नं हि न स द्रोणमचिन्तयत् 01*1806_04 सुतवैरप्रसङ्गाच्च भीष्माद्भयमचिन्तयत् % D4 (marg. sec. m.) T2 G5 cont.: T1 G2-4 ins. after 8: 01*1807_01 कन्यादानात्तु शरणं सोऽमन्यत महीपतिः 01*1807_02 जामातुर्बलसंयोगान्मेने ह बलवत्तरम् % 1.176.9 % After 9ab, D4 (marg. sec. m.) % T G2.5 ins.: 01*1808_01 शंकरेण वरो दत्तः प्रीतेन च महात्मना 01*1808_02 स निष्फलः स्यान्न तु मे इति प्रामाण्यमागतः 01*1808_03 मया कर्तव्यमधुना दुष्करं लक्ष्यवेधनम् 01*1808_04 इति निश्चित्य मनसा कारितं लक्ष्यमुत्तमम् % After 9, T G2-5 ins.: 01*1809_01 वैय्याघ्रपद्यसोग्रं वै सृञ्जयस्य महीपतेः 01*1809_02 तद्धनुः किंधुरं नाम देवदत्तमुपानयत् 01*1809_03 आयसी तस्य ज्या चासीत्प्रतिबद्धा महाबला 01*1809_04 न तु ज्यां प्रसहेदन्यां तद्धनुःप्रवरं महत् % 1.176.13 % T1 G2-4 ins. after % 13ab (G2 has line 1 only after 13ab and the rest % after 13; G3.4 om. 14ab): 01*1810_01 यादवा वासुदेवेन सार्धमन्धकवृष्णयः 01*1810_02 राजानो राजपुत्राश्च युवानो मृष्टकुण्डलाः 01*1810_03 नानाजनपदाधीशा यज्वानो भूरिदक्षिणाः 01*1810_04 मनोज्ञरूपलावण्या महेन्द्रसमविक्रमाः 01*1810_05 क्रोधेन चाग्निसदृशाः क्षमया पृथिवीसमाः 01*1810_06 स्थैर्ये मेरुसमा धीराः सूर्यवैश्वानरोपमाः 01*1810_07 पृथिव्यां ये च राजान ऋषयश्च तपोधनाः 01*1810_08 बालवृद्धानृते सर्वे महीपालाः समागताः 01*1810_09 त्रयस्त्रिंशत्सुराः सर्वे विमानैर्व्योम्नि निष्ठिताः % 1.176.14 % After % 14, T1 G2-4 ins.: 01*1811_01 ब्राह्मणैरेव सहिताः पाण्डवाः समुपाविशन् 01*1811_02 वैतालिका नर्तकाश्च सूतमागधबन्दिनः % T1 G2-4 cont.: N ins. after 14: 01*1812_01 उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम् % 1.176.33 % After 33ab, K4 % Ñ1.2 V1 B3.6 Dn2 D1.2.4.5 ins.: 01*1813_01 कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः % 1.177.3 % After 3, % D4 (marg. sec. m.) S ins.: 01*1814_01 विन्दश्चाप्यनुविन्दश्च सजीवी विकलः करी % 1.177.15 % After 15, N (for D4 see below) ins.: 01*1815_01 पटच्चरनिहन्ता च कारूषाधिपतिस्तथा % On the other hand, S ins. after 15: 01*1816_01 पाण्ड्यकेरलचोलेन्द्रास्त्रयस्त्रेताग्नयो यथा 01*1816_02 आसनेषु विराजन्ते आशामागस्त्यमाश्रिताः % 1.177.18 % After 18a, K3 ins.: 01*1817_01 ये चान्ये यादवास्तथा 01*1817_02 आगतास्तव हेतोश्च कृष्णे जानीहि सत्वरम् 01*1817_03 कृतवर्मा च हार्दिक्यः (= 17c) % N ins. after 18a (K3, after 1817*; D2, which om. % 17b-18a, after 17a): 01*1818_01 शङ्कुश्च सगवेषणः 01*1818_02 आशावहोऽनिरुद्धश्च % 1.177.20 % After 20, D5 S ins.: 01*1819_01 कर्णश्च सह पुत्रेण वृषसेनेन वीर्यवान् 01*1819_02 बृहद्बलश्च बलवान्राजा चैवाथ दुर्जयः 01*1819_03 दमघोषात्मजश्चैव शिशुपालो महाबलः 01*1819_04 चेदीनामधिपो वीरो बलवानन्तकोपमः % T1 G2-4 cont.: 01*1820_01 प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याः क्षितीश्वराः % On the other hand, K4 Ñ V1 B Da Dn D1.2.4 % ins. after 20: 01*1821_01 शिशुपालश्च विक्रान्तो जरासंधस्तथैव च % 1.178.12 % After % 12, G3.4 ins.: 01*1822_01 देवाश्च सर्वे सगणाः समेतास् 01*1822_02 तां द्रष्टुकामा वसवोऽश्विनौ च 01*1822_03 रुद्राश्च सोमो वरुणो यमश्च 01*1822_04 शक्रं पुरस्कृत्य धनेश्वरश्च 01*1822_05 विश्वावसुर्नारदपर्वतौ च 01*1822_06 देवर्षयश्चाप्सरसां गणाश्च % 1.178.14 % After 14, % S ins.: 01*1823_01 समाजवाटोपरि संस्थितानां 01*1823_02 मेघैः समन्तादिव गर्जमानैः % 1.178.15 % After 15ab, K3.4 Ñ V1 B D ins.: 01*1824_01 सकर्णदुर्योधनशाल्वशल्य- 01*1824_02 द्रौणायनिक्राथसुनीथवक्राः 01*1824_03 कलिङ्गवङ्गाधिपपाण्ड्यपौण्ड्रा 01*1824_04 विदेहराजो यवनाधिपश्च 01*1824_05 अन्ये च नाना नृपपुत्रपौत्रा 01*1824_06 राष्ट्राधिपाः पङ्कजपत्रनेत्राः 01*1824_07 किरीटहाराङ्गदचक्रवालैर् 01*1824_08 विभूषिताङ्गाः पृथुबाहवस्ते 01*1824_09 अनुक्रमं विक्रमसत्त्वयुक्ता 01*1824_10 बलेन वीर्येण च नर्दमानाः % 1.178.16 % After 16, % K3 Ñ2.3 V1 B D ins.: 01*1825_01 गतौजसः स्रस्तकिरीटहारा 01*1825_02 विनिःश्वसन्तः शमयां बभूवुः % while G1 ins.: 01*1826_01 पाञ्चालराजस्य सुता सखीभिः 01*1826_02 दृष्ट्वा धनुःक्षोभमुदाररूपा 01*1826_03 जहास राज्ञां बहुवीर्यभाजां 01*1826_04 लीलाविलासाञ्चितलोचनान्ता % 1.178.17 % K4 ins. after % 1824*: Ñ2 Dn D2.4.5, after 17: 01*1827_01 सर्वान्नृपांस्तान्प्रसमीक्ष्य कर्णो 01*1827_02 धनुर्धराणां प्रवरो जगाम 01*1827_03 उद्धृत्य तूर्णं धनुरुद्यतं तत् 01*1827_04 सज्यं चकाराशु युयोज बाणान् 01*1827_05 दृष्ट्वा सूतं मेनिरे पाण्डुपुत्रा 01*1827_06 भित्त्वा नीतं लक्ष्यवरं धरायाम् 01*1827_07 धनुर्धरा रागकृतप्रतिज्ञम् 01*1827_08 अत्यग्निसोमार्कमथार्कपुत्रम् 01*1827_09 दृष्ट्वा तु तं द्रौपदी वाक्यमुच्चैर् 01*1827_10 जगाद नाहं वरयामि सूतम् 01*1827_11 सामर्षहासं प्रसमीक्ष्य सूर्यं 01*1827_12 तत्याज कर्णः स्फुरितं धनुस्तत् % K4 Ñ2 Dn D2.4.5 cont.: S (G2 om. lines 5-10) % ins. after 17: 01*1828_01 एवं तेषु निवृत्तेषु क्षत्रियेषु समन्ततः 01*1828_02 चेदीनामधिपो वीरो बलवानन्तकोपमः 01*1828_03 दमघोषात्मजो वीरः शिशुपालो महामतिः 01*1828_04 धनुरादायमानस्तु जानुभ्यामगमन्महीम् 01*1828_05 ततो राजा महावीर्यो जरासंधो महाबलः 01*1828_06 धनुषोऽभ्याशमागत्य तस्थौ गिरिरिवाचलः 01*1828_07 धनुषा पीड्यमानस्तु जानुभ्यामगमन्महीम् 01*1828_08 तत उत्थाय राजा स स्वराष्ट्राण्यभिजग्मिवान् 01*1828_09 ततः शल्यो महावीर्यो मद्रराजो महाबलः 01*1828_10 तदप्यारोप्यमाणस्तु जानुभ्यामगमन्महीम् % After line 4, T1 reads (for the % first time) lines 7-8, repeating them in their proper % place; while T2 G3.4.6 ins.: 01*1829_01 ताडितः स धनुष्कोट्या पपातोर्व्यां वियन्मुखः 01*1829_02 संरंभात्क्रोशमात्रे तु राजानोऽन्ये भयातुराः % Moreover, G2 ins. after line 4: M5, after line 6: T1 % G1 M3.6-8, after 1828*: 01*1830_01 ततो वैकर्तनः कर्णो वृषा वै सूतनन्दनः 01*1830_02 धनुरारोप्यमाणं तु रोममात्रेऽभ्यताडयत् % After line 5, S (except G2 M5) ins.: 01*1831_01 कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः 01*1831_02 मत्तवारणताम्राक्षो मत्तवारणवेगवान् % After line 6, S (except G2 M5) ins.: 01*1832_01 धनुरारोप्यमाणं तु सर्षमात्रेऽभ्यताडयत् % After 1828*, T1 G1 M3.6-8 ins. 1830* (T1 further % ins. line 5 of 1834* after line 1 of 1830*). Then % after 1830*, T1 ins.: 01*1833_01 त्रैलोक्यविजयी कर्णः सत्त्वे त्रैलोक्यविश्रुतः 01*1833_02 धनुषा सोऽपि निर्धूत इति सर्वे भयाकुलाः 01*1833_03 एवं कर्णे विनिर्धूते धनुषान्ये नृपोत्तमाः 01*1833_04 चक्षुर्भिरपि नापश्यन्विनम्रमुखपङ्कजाः 01*1833_05 दृष्ट्वा कर्णं विनिर्धूतं लोकवीरा नृपोत्तमाः 01*1833_06 निराशा धनुषोद्धारे द्रौपदीसंगमेऽपि च 01*1833_07 ततो दुर्योधनो राजा धार्तराष्ट्रः परंतपः 01*1833_08 मानी दृढास्त्रः संपन्नः सर्वैश्च नृपलक्षणैः 01*1833_09 उत्थितः सहसा तत्र भ्रातृमध्ये महाबलः 01*1833_10 विलोक्य द्रौपदीं हृष्टो धनुषोऽभ्याशमागमत् 01*1833_11 स बभौ धनुरादाय शक्रश्चापधरो यथा 01*1833_12 स तदारोपयामास तिलमात्रे ह्यताडयत् 01*1833_13 आरोप्यमाणस्तद्राजा धनुषा बलिना तदा 01*1833_14 मा स उत्थानमपतदङ्गुल्यग्रे स ताडितः 01*1833_15 स ययौ ताडितस्तेन व्रीडन्निव नराधिपः % After 1828*, T2 G3-6 (T2 G5 om. lines 2,3,5) ins.: 01*1834_01 तमथारोप्यमाणं तु मुद्गमात्रेऽभ्यताडयत् 01*1834_02 स पपात महीं रङ्गादर्धयोजनदूरतः 01*1834_03 तथैवागात्स्वकं राज्यं पश्चादनवलोकयन् 01*1834_04 ततो वैकर्तनः कर्णो वृषा वै सूतनन्दनः 01*1834_05 धनुरभ्याशमागम्य तोलयामास तद्धनुः 01*1834_06 तं चाप्यारोप्यमाणं तद्रोममात्रेऽभ्यताडयत् % 1.178.18 % After 18, T1 G6 ins.: 01*1835_01 ततो वरिष्ठः सुरदानवानाम् 01*1835_02 उदारधीर्वृष्णिकुलप्रवीरः 01*1835_03 जहर्ष रामेण स पीड्य हस्तं 01*1835_04 हस्तं गतां पाण्डुसुतस्य मत्वा 01*1835_05 न जज्ञुरन्ये नृपवीरमुख्याः 01*1835_06 संछन्नरूपानथ पाण्डुपुत्रान् 01*1835_07 विना हि भीष्मं च यदुप्रवीरौ 01*1835_08 धौम्यं च धर्मं सहसोदरांश्च % 1.179.1 % After 1ab, % M3.5 ins.: 01*1836_01 तदा युधिष्ठिरो राजा संज्ञयार्जुनमन्वशात् 01*1836_02 गुरोरिङ्गितमाज्ञाय धर्मराजस्य धीमतः % T1 ins. after 1: G6 % (which om. colophon of adhy. 178 and this st.), % after 1835* (cf. v.l. 1.178.18): 01*1837_01 ततोऽवतीर्णं रङ्गस्य मध्यं पाण्डवमध्यमम् % 1.179.5 % After 5, T1 G6 ins.: 01*1838_01 सज्यं चेत्कृतवानेष वेद्धुं लक्ष्यं कथं भवेत् % 1.179.8 % After 8, T1 G3.4 ins.: 01*1839_01 केचिदाहुर्जयोऽस्माकं जयो नास्ति पराजयः 01*1839_02 पराजयो जयो वा स्यात्कुर्यात्सज्यं धनुर्द्विजाः % 1.179.9 % After 9, % K4 Ñ V1 B D ins.: 01*1840_01 सिंहखेलगतिः श्रीमान्मत्तनागेन्द्रविक्रमः % 1.179.13 % After 13, K (except K1) Ñ1 (om. lines % 1-2).2 D (except Da) ins.: 01*1841_01 जामदग्न्येन रामेण निर्जिताः क्षत्रिया भुवि 01*1841_02 पीतः समुद्रोऽगस्त्येन अगाधो ब्रह्मतेजसा 01*1841_03 तस्माद्ब्रुवन्तु सर्वेऽत्र बटुरेष धनुर्महान् 01*1841_04 आरोपयतु शीघ्रं वै तथेत्यूचुर्द्विजर्षभाः % After line % 2, K3 ins.: 01*1842_01 वन्ध्यवृद्धिक्षयकरो वातापी भक्षितः पुरा 01*1842_02 सर्वभक्षकृतो वह्निर्भृगुणा च महात्मना % On the other hand, T1 G6 ins. after 13: 01*1843_01 धनुर्वेदे च वेदे च योगेषु विविधेषु च 01*1843_02 न तं पश्यामि मेदिन्यां ब्राह्मणाद्योऽधिको भवेत् 01*1843_03 मन्त्रयोगबलेनापि महतात्मबलेन वा 01*1843_04 जृम्भयेयुरिमं लोकममुं वा द्विजसत्तमाः % 1.179.14 % After 14ab, % T1 ins.: 01*1844_01 समवर्तत तान्सर्वाञ्शृण्वन्देवेन्द्रनन्दनः % T1 cont.: G3.4 ins. after 14ab: 01*1845_01 अर्जुनः पाण्डवश्रेष्ठो धृष्टद्युम्नमथाब्रवीत् 01*1845_02 एतद्धनुर्ब्राह्मणानां सज्यं कर्तुमलं नु किम् 01*1845_03 तस्य तद्वचनं श्रुत्वा धृष्टद्युम्नोऽब्रवीद्वचः 01*1845_04 ब्राह्मणो वाथ राजन्यो वैश्यो वा शूद्र एव वा 01*1845_05 एतेषां यो धनुःश्रेष्ठं सज्यं कुर्याद्द्विजोत्तम 01*1845_06 तस्मै प्रदेया भगिनी सत्यमुक्तं मया वचः 01*1845_07 तस्य तद्वचनं श्रुत्वा प्रययौ ब्राह्मणैर्वृतः 01*1845_08 ततः पश्चान्महातेजाः पाण्डवो रणदुर्जयः % 1.179.15 % After 15c, K4 Ñ2.3 V1 B D ins.: 01*1846_01 ईशानं वरदं प्रभुम् 01*1846_02 कृष्णं च मनसा कृत्वा % After % 15, K4 Ñ V1 B D ins.: 01*1847_01 यत्पार्थिवै रुक्मसुनीथवक्रै 01*1847_02 राधेयदुर्योधनशल्यशाल्वैः 01*1847_03 तदा धनुर्वेदपरैर्नृसिंहैः 01*1847_04 कृतं न सज्यं महतोऽपि यत्नात् 01*1847_05 तदर्जुनो वीर्यवतां सदर्पस् 01*1847_06 तदैन्द्रिरिन्द्रावरजप्रभावः % 1.179.18 % After % 18ab, T1 G5 ins.: 01*1848_01 ननन्दुर्ननृतुश्चात्र धून्वन्तो व्यजनानि च % while G3.4 ins.: 01*1849_01 नृत्यन्तोऽभिमुखा राज्ञां दर्शयन्तो द्विजावलिम् 01*1849_02 क्ष्वेडन्तश्च हसन्तश्च विद्युत्पिङ्गजटाधराः % 1.179.22 % After 22ab, K4 ins.: 01*1850_01 चिक्षेप कण्ठे मुदितार्जुनस्य 01*1850_02 तत्पश्यतोऽनेकजनस्य देवी % while S ins.: 01*1851_01 स्वभ्यस्तरूपापि नवेव नित्यं 01*1851_02 विनापि हासं हसतीव कान्त्या 01*1851_03 मदादृतेऽपि स्खलतीव भावैर् 01*1851_04 वाचं विना व्याहरतीव दृष्ट्या % After 22, T G2-6 M read 20; while % D4 (marg. sec. m.) ins.: 01*1852_01 तद्दाम पौष्पं क्षितिपालमध्ये 01*1852_02 न्यस्तं तया तस्य कण्ठे तदानीम् % D4 (om. 1cd and 2ef) cont. (marg. sec. m.): G1 (om. % 2ef) ins. after 22: T G3-5 (T2 G5 om. 2ef), after 20: % G6 (om. st. 1), after 23: 01*1853_01 गत्वा तु पश्चात्प्रसमीक्ष्य कृष्णा 01*1853_02 पार्थस्य वक्षस्यविशङ्कमाना 01*1853_03 क्षिप्त्वा तु तत्पार्थिवसंघमध्ये 01*1853_04 वराय वव्रे द्विजवीरमध्ये 01*1853_05 शचीव देवेन्द्रमथाग्निदेवं 01*1853_06 स्वाहेव लक्ष्मीश्च यथाप्रमेयम् 01*1853_07 उषेव सूर्यं मदनं रतीव 01*1853_08 महेश्वरं पर्वतराजपुत्री 01*1853_09 रामं यथा मैथिलराजपुत्री 01*1853_10 भैमी यथा राजवरं नलं हि % On the other hand, G6 ins. after 22: 01*1854_01 समेत्य तस्योपरि सोत्ससर्ज 01*1854_02 समागतानां पुरतो नृपाणाम् 01*1854_03 विन्यस्य मालां विनयेन तस्थौ 01*1854_04 विहाय राज्ञः सहसा नृपात्मजा % 1.180.2 % After 2, Ś1 K % Ñ1 ins.: 01*1855_01 अवज्ञायेह वृद्धत्वं कालिका विनिपात्यते % On the other hand, Ñ2.3 V1 B D ins. after 2: 01*1856_01 अवरोप्येह वृक्षं तु फलकाले निपात्यते % (cf. 1855*); and, finally, T1 G6 ins.: 01*1857_01 अवज्ञायेत पृषतः कार्यं तेन महात्मना % 1.180.12 % After 12, D4 (marg. sec. m.) S ins.: 01*1858_01 न भयान्नापि कार्पण्यान्न प्राणपरिरक्षणात् 01*1858_02 जगाम द्रुपदो विप्राञ्शमार्थी प्रत्यपद्यत % 1.180.16 % After % 16, K0 ins.: 01*1859=00 भीम उवाच 01*1859_01 रे भूभुजो यदि भुवोल्लसितं न किंचित् 01*1859_02 तत्किं स्पृहाजनि सुतां प्रति पार्षतस्य 01*1859_03 जज्ञे स्पृहाथ कथमागतमागतं वा 01*1859_04 प्राणाधिके धनुषि तत्कथमाग्रहोऽभूत् 01*1859_05 कस्य द्रोणो धनुषि न गुरुः स्वस्ति देवव्रताय 01*1859_06 मन्दाभ्यासः कुरुपतिरयं श्रीसमुत्थैर्विलासैः 01*1859_07 रे कर्णाद्याः शृणुत मधुरां ब्राह्मणस्याशु वाणीं 01*1859_08 राधा यन्त्रं रचयतु पुनर्विद्धमप्यस्त्वविद्धम् % while T1 G6 ins.: 01*1860_01 तदन्तरे धर्मसुतोऽपि गत्वा 01*1860_02 विज्ञाय कुन्तीं कुशलां क्षणेन 01*1860_03 आगम्य तस्थौ सह सोदराभ्यां 01*1860_04 पुरुषर्षभाभ्यां सह वीरमुख्यः 01*1860_05 अथाब्रवीज्जिष्णुरुदारकर्मा 01*1860_06 मा सिंहनादान्कुरु पूर्वजेह 01*1860_07 मा घोरतां दर्शय शत्रुमध्ये 01*1860_08 साधारणं योधय तावदार्य % On the other hand, Ñ2.3 V1 B D (except D1.2.5) % ins. after 16: 01*1861_01 तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धिर् 01*1861_02 जिष्णुः स हि भ्रातुरचिन्त्यकर्मा 01*1861_03 विसिष्मिये चापि भयं विहाय 01*1861_04 तस्थौ धनुर्गृह्य महेन्द्रकर्मा % 1.180.22 % T1 ins. after % 22: G6 (which om. 22), after 21 (om. 1ab): 01*1862_01 आसे किमर्थं पुरुषोत्तमेह 01*1862_02 योद्धुं समागच्छ न धर्षयेयुः 01*1862_03 यथा नृपाः पाण्डवमाजिमध्ये 01*1862_04 तमब्रवीच्चक्रधरो हलायुधः 01*1862_05 बलं विजानन्पुरुषोत्तमस्तदा 01*1862_06 न कार्यमार्येण च संभ्रमस्त्वया 01*1862_07 भीमानुजो योधयितुं समर्थ 01*1862_08 एको हि पार्थः स सुरासुरान्बहून् 01*1862_09 अलं विजेतुं किमु मानुषान्नृपान् 01*1862_10 साहाय्यमस्मान्यदि सव्यसाची 01*1862_11 स वाञ्छति स्म प्रयताम वीर 01*1862_12 पराभवं पाण्डुसुता न यान्ति % 1.181.4 % After 4, K4 % D5 ins.: 01*1863_01 तयोस्तत्राभवद्युद्धं विक्रान्तैः क्षत्रियर्षभैः 01*1863_02 दैत्यदानवसंघैश्च विष्णुवासवयोरिव 01*1863_03 वृक्षपातैर्भीमसेनः शरजालैर्धनंजयः 01*1863_04 जघान नरमुख्यांस्तान्ये तत्र पुरतः स्थिताः 01*1863_05 पाणिनाथ गृहीतेन दक्षिणेन वृकोदरः 01*1863_06 जघान वीरान्वृक्षेण वामेनाद्भुतमाचरन् 01*1863_07 हस्तिना हस्तिनं जघ्ने रथेन रथमुत्तमम् % K4 cont.: 01*1864_01 अश्वेनाश्वं जघानाथ नरेण च तथा नरम् 01*1864_02 तदद्भुततमं दृष्ट्वा सर्वे ते दूरतः स्थिताः 01*1864_03 अथ शल्यो गदां वीक्ष्य न वृक्षसदृशीमिति 01*1864_04 नियुद्धमकरोत्तेन बलिना स महाबलः % 1.181.6 % K4 Ñ2.3 V1 B D ins. % after 6 (Da, after 6ab): 01*1865_01 इत्येवमुक्त्वा राजानः सहसा दुद्रुवुर्द्विजान् % 1.181.8 % After 8ab, T1 G6 (both of which om. 8cd) ins.: 01*1866_01 दुर्योधनो धर्मराजं शकुनिं नकुलो ययौ 01*1866_02 दुःशासनः सहदेवं देवरूपप्रहारिणम् 01*1866_03 अगच्छज्जयतां श्रेष्ठं भस्मच्छन्नमिवानलम् 01*1866_04 न कश्चिदश्वं न गजं रथं वाप्यारुरोह वै 01*1866_05 पदातयः सर्व एव प्रत्ययुध्यन्त ते परान् 01*1866_06 तत्र कर्णोऽगमत्पार्थमर्जुनं गूढचारिणम् % 1.181.9 % After 9, T1 G6 ins.: 01*1867_01 बलेन सुव्यवच्छिन्नैरवार्यं तमवारयत् % 1.181.18 % After 18, D4 (marg. sec. m.) T G % (G6 om. lines 1,2) ins.: 01*1868_01 दग्धा जतुगृहे सर्वे पाण्डवाः सार्जुनास्तदा 01*1868_02 कस्त्वं वदार्जुनो विप्र पिनाकी स्वयमेव वा 01*1868_03 अहं कर्णो द्विजश्रेष्ठ सर्वशस्त्रभृतां वरः 01*1868_04 ब्राह्मे चास्त्रे च वेदे च निष्ठितो गुरुशासनात् 01*1868_05 त्वामासाद्य महाबाहो बलं मे प्रतिहन्यते 01*1868_06 इत्युक्त्वा चार्जुनमिदं प्रत्याहन्तुमशक्नुवन् % 1.181.19 % After 19ab, T1 G3.4 ins.: 01*1869_01 न्यस्तहस्तो धनुष्कोट्यां मन्दस्मितमुखाम्बुजः % After 19cd, T1 G6 ins.: 01*1870_01 नाहं विष्णुर्न शक्रोऽहं कश्चिदन्यो बलान्वितः % After 19, M (except M5) ins.: 01*1871_01 योद्धुं चेद्युध्यतां वीर नो चेत्प्रतिनिवर्तताम् % 1.181.20 % D4 (marg. sec. m.) T G1.3-5 ins. after 20: G6 % (om. lines 4-6), after 20ab: 01*1872_01 न त्वां संयोधयेद्विप्रो न मे जीवन्गमिष्यसि 01*1872_02 निर्जितोऽस्मीति वा ब्रूहि ततो व्रज यथासुखम् 01*1872_03 एवमुक्त्वा तु कर्णस्य धनुश्चिच्छेद पाण्डवः 01*1872_04 ततोऽन्यद्धनुरादाय संयोद्धुं संदधे शरम् 01*1872_05 दृष्ट्वा तदपि कौन्तेयश्चिच्छेद सशरं धनुः 01*1872_06 पुनः पुनस्तु राधेयश्छिन्नधन्वा महाबलः 01*1872_07 शरैरतीव विद्धाङ्गः पलायनमथाकरोत् 01*1872_08 पुनरायान्मुहूर्तेन गृहीत्वा सशरं धनुः 01*1872_09 ववर्ष शरवर्षेण पार्थं वैकर्तनस्तदा 01*1872_10 छित्त्वास्य शरजालानि कौन्तेयोऽभ्यहनच्छरैः 01*1872_11 ज्ञात्वा सर्वाञ्शरान्घोरान्कर्णोऽथायाद्द्रुतं बहिः % After line % 3, G6 (which om. lines 4-6) ins.: 01*1873_01 ततः कर्णविनाशाय संदधे शरमर्जुनः 01*1873_02 जितोऽस्मीत्यब्रवीत्कर्णः संजहार ततोऽर्जुनः % After line 6, T1 G3.4 ins.: 01*1874_01 अच्छिनद्धनुषां पार्थः शतं कर्णस्य संयुगे 01*1874_02 छित्त्वा धनूंषि कर्णस्य कर्णमर्मस्वताडयत् 01*1874_03 स छिन्नधन्वा बहुशश्छिन्नेषुधिनिषङ्गवान् % After line 9, T1 G3.4 ins.: 01*1875_01 व्यधमद्बाणजालेन सर्वाङ्गं फल्गुनस्य च 01*1875_02 हस्तावापं च संच्छिद्य विननाद महास्वनम् 01*1875_03 कौन्तेयोऽपि भृशं क्रुद्धो भृशं कार्मुकमाहवे % After line 10, T1 % G3.4 ins.: 01*1876_01 अर्दयित्वा भृशं बाणैर्द्रावयामास पाण्डवः 01*1876_02 मत्वासह्यान्बाणघातान्द्विजस्येव शचीपतेः 01*1876_03 इन्द्रोऽयं विप्ररूपेण विष्णुर्वा शंकरोऽपि वा 01*1876_04 रामो दाशरथिर्वापि रामो वा जमदग्निजः % 1.181.21 % After 21, T1 G3.4 ins.: 01*1877_01 न जयेद्ब्राह्मणं संख्ये युद्धात्क्षत्रकुलोद्भवः 01*1877_02 इति मत्वा द्रुतं कर्णः शिबिराय जगाम ह % 1.181.23 % Ś1 K (K2 om. lines 3-4) Ñ V1 D (including % Cd) ins. after 23cd (Ñ3 Da, om. lines 2-4, after 23ef): 01*1878_01 प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः 01*1878_02 आचकर्षतुरन्योन्यं मुष्टिभिश्चाभिजघ्नतुः 01*1878_03 ततश्चटचटाशब्दः सुघोरो ह्यभवत्तयोः 01*1878_04 पाषाणसंपातनिभैः प्रहारैरभिजघ्नतुः % 1.181.24 % After 24, T1 G3.4 ins. (the hyper- % metric line): 01*1879_01 परिरभ्योत्क्षिप्य बाहुभ्यां मध्ये भारतसत्तम % 1.181.26 % T1 ins. after the % said repetition of 26ab: G3.4.6, after 26ab: 01*1880_01 दुर्योधने चापगते तथा दुःशासने रणात् % 1.181.30 % After 30, N ins.: 01*1881_01 वीराद्दुर्योधनाद्वान्यः शक्तः पातयितुं रणे % 1.181.31 % After 31ab, % N ins.: 01*1882_01 ब्राह्मणा हि सदा रक्ष्याः सापराधापि नित्यदा % After 31, Ś1 K % Ñ1.2 V1 B3 D (except Da) ins.: 01*1883_01 तांस्तथा वदतः सर्वान्प्रसमीक्ष्य क्षितीश्वरान् 01*1883_02 अत्यन्यान्पुरुषांश्चापि कृत्वा तत्कर्म संयुगे % 1.181.36 % After 36, Ñ2.3 V1 B D ins.: 01*1884_01 पौर्णमास्यां घनैर्मुक्तौ चन्द्रसूर्याविवोदितौ % 1.181.39 % After 39, % N T1 G1.6 (T1 G1.6 om. the posterior half; see % below) ins.: 01*1885_01 ततः सुप्तजनप्राये दुर्दिने मेघसंप्लुते % 1.181.40 % After 40, K3 ins.: 01*1886_01 सहितैर्ब्राह्मणैस्तैस्तु वेदाध्ययनपण्डितैः 01*1886_02 आगतस्तु गृहद्वारि यत्र तिष्ठति वै पृथा % 1.182.1 % After 1, T3 G3.4 ins.: 01*1887_01 प्रागेव संप्रविष्टेषु भवनं भ्रातृषु त्रिषु 01*1887_02 अम्ब भिक्षेयमानीतेत्याहतुर्भीमफल्गुनौ % 1.182.11 % After vaiśaṃ. u., N (except % K2) ins.: 01*1888_01 जिष्णोर्वचनमाज्ञाय भक्तिस्नेहसमन्वितम् 01*1888_02 दृष्टिं निवेशयामासुः पाञ्चाल्यां पाण्डुनन्दनाः % 1.182.13 % T1 (which om. 13cd) ins. after % 13ab: G6, after 13: 01*1889_01 ते मन्यमानाः कौन्तेयाः सर्वभूतमनोहराम् 01*1889_02 चकमुः सत्त्वसंपन्ना विधात्रा च प्रचोदिताः % 1.182.15 % After 15, T1 G6 ins.: 01*1890_01 प्रत्यगृह्णंस्ततो वाणीं भ्रातुर्ज्येष्ठस्य पाण्डवाः 01*1890_02 अन्योन्यं चानुपघ्नन्तो धर्मार्थं काममीप्सितम् % T3 G3.4 ins. after 15: D4 (marg. sec. m.) T1 G5.6, % after the colophon: 01*1891=00 जनमेजयः 01*1891_01 सतापि शक्तेन च केशवेन 01*1891_02 सज्जं धनुस्तन्न कृतं किमर्थम् 01*1891_03 विद्धं च लक्ष्यं न च कस्य हेतोर् 01*1891_04 आचक्ष्व तन्मे द्विपदां वरिष्ठ 01*1891=04 वैशंपायनः 01*1891_05 शक्तेन कृष्णेन च कार्मुकं तन् 01*1891_06 नारोपितं ज्ञातुकामेन पार्थान् 01*1891_07 परिश्रमादेव बभूव लोके 01*1891_08 जीवन्ति पार्था इति निश्चयोऽस्य 01*1891_09 अन्यानशक्तान्नृपतीन्समीक्ष्य 01*1891_10 स्वयंवरे कार्मुकेणोत्तमेन 01*1891_11 धनंजयस्तद्धनुरेकवीरः 01*1891_12 सज्यं करोतीत्यभिवीक्ष्य कृष्णः 01*1891_13 इति स्वयं वासुदेवो विचिन्त्य 01*1891_14 पार्थान्विवित्सन्विविधैरुपायैः 01*1891_15 न तद्धनुः सज्यमियेष कर्तुं 01*1891_16 बभूवुरस्येष्टतमा हि पार्थाः % 1.183.8 % After % 8, T G1.3.4 ins.: 01*1892_01 दिष्ट्या कृष्णा वीर्यमाश्रित्य लब्धा 01*1892_02 दिष्ट्या भूयः शश्वदेवं कृतार्थाः % 1.183.9 % After 9, D4 (marg. sec. m.) T G (except G2) ins.: 01*1893_01 तत्रैवासन्पाण्डवाश्चाजघन्या 01*1893_02 मात्रा सार्धं कृष्णया चापि वीराः % 1.184.2 % After 2, T G (except % G2.5) ins.: 01*1894_01 जिज्ञासमानस्तु स तान्संदिदेश नृपात्मजः 01*1894_02 पुरुषान्द्रौपदीहेतोर्जानीध्वं के त्विमे द्विजाः % 1.184.18 % After 18ab, T % G1.3-5 ins.: 01*1895_01 कच्चित्तु मे यज्ञफलेन पुत्र 01*1895_02 भाग्येन तस्याश्च कुलं च वा मे % 1.185.3 % After 3, D4 (marg. sec. m.) % T G (except G2) ins.: 01*1896_01 श्यामो युवा वारणमत्तगामी 01*1896_02 कृत्वा महत्कर्म सुदुष्करं तत् % G1 cont.: T G3.4 ins. after 6ab: 01*1897_01 विक्षोभ्य विद्राव्य च पार्थिवांस्तान् 01*1897_02 स्वतेजसा दुष्प्रतिवीक्ष्यरूपौ % 1.185.4 % After 4ab, T G M3.5 ins.: 01*1898_01 यः सूतपुत्रेण चकार युद्धं 01*1898_02 शङ्केऽर्जुनं तं त्रिदशेशवीर्यम् % 1.185.5 % After 5, M3.5 ins.: 01*1899_01 तं भीमसेनं परितर्कयामि 01*1899_02 यः पातयामास रणे तु शल्यम् % 1.185.19 % After 19, T1 ins.: 01*1900_01 तद्वै श्रुत्वा पाण्डवाः सर्व एव 01*1900_02 राज्ञा यदुक्तं द्रुपदेन वाक्यम् 01*1900_03 कुन्त्या सार्धं मानयां चापि चक्रुः 01*1900_04 पुरोहितं ते पुरुषप्रवीराः % while N ins.: 01*1901_01 कृतं हि तत्स्यात्सुकृतं ममेदं 01*1901_02 यशश्च पुण्यं च हितं तदेतत् % 1.186.3 % After 3, K0 D4 (marg. % sec. m.; om. 1ab).5 ins.: 01*1902_01 सुस्नापिताः साक्षतलाजधानैर् 01*1902_02 वरैर्घटैश्चन्दनवारिपूर्णैः 01*1902_03 स्त्रीभिः सुगन्धाम्बरमाल्यदामैर् 01*1902_04 विभूषिता आभरणैर्विचित्रैः 01*1902_05 माङ्गल्यगीतध्वनिवाद्यशब्दैर् 01*1902_06 मनोहरैः पुण्यवतां प्रवृद्धैः 01*1902_07 संगीयमानाः प्रययुः प्रहृष्टा 01*1902_08 दीपैर्ज्वलद्भिः सहिताश्च विप्रैः % On the other hand, S ins.: 01*1903_01 स वै तथोक्तस्तु युधिष्ठिरेण 01*1903_02 पाञ्चालराजस्य पुरोहिताग्र्यः 01*1903_03 सर्वं यथोक्तं कुरुनन्दनेन 01*1903_04 निवेदयामास नृपाय गत्वा % 1.187.20 % S (except G2) ins. after 20 (M6-8, after % 20ab): 01*1904_01 तस्मात्पूर्वं मया कार्यं यद्भवाननुमन्यते % 1.187.24 % After 24, S (except G2 M6-8) ins.: 01*1905_01 अक्रमेण निवेशे च धर्मलोपो महान्भवेत् 01*1905_02 निर्जिता चैव पार्थेन रत्नभूता च ते सुता % 1.187.26 % After 26, % S ins.: 01*1906_01 सोऽयं न लोके वेदे वा जातु धर्मः प्रशस्यते % 1.187.28 % S % ins. after yudhi. (G1, which om. the ref., after 27): 01*1907_01 लोकधर्मविरुद्धोऽयं धर्मो धर्मभृतां वर % 1.187.29 % After 29, S ins.: 01*1908_01 आश्रमे रुद्रनिर्दिष्टाद्व्यासादेतन्मया श्रुतम् % 1.188.14 % After 14ab, S ins.: 01*1909_01 तस्य पुत्री महाप्राज्ञा गौतमस्य यशस्विनी % After 14, K4 Ñ1.2 V1 (om. line 1) Dn % D4.5 S ins.: 01*1910_01 तथैव मुनिजा वार्क्षी तपोभिर्भावितात्मनः 01*1910_02 संगताभूद्दश भ्रातॄनेकनाम्नः प्रचेतसः % 1.188.17 % After the ref., S (except T1 G2.5.6) ins.: 01*1911_01 भुज्यतां भ्रातृभिः सार्धमित्यर्जुनमचोदयम् % 1.188.22 % After 22, K4 D4 % S ins.: 01*1912_01 यथा देवा ददुश्चैव राजपुत्र्याः पुरा वरम् 01*1912_02 धर्माद्यास्तपसा तुष्टाः पञ्चपत्नीत्वमीश्वराः % 1.189.2 % For 2, V1 subst. a (fragm.) anuṣṭubh % stanza: 01*1913_01 स तत्र दीक्षितस्तात यमो नामारयत्प्रजाः 01*1913_02 प्राणिनोऽथ न मृताश्च * * * * * * * * % 1.189.25 % After % 25, D4 (marg. sec. m.) S ins.: 01*1914_01 शस्त्रैर्दिव्यैर्मानुषान्योधयित्वा 01*1914_02 शूरान्सर्वानाहवे तान्विजित्य % 1.189.27 % After 27, K4 Ñ V1 % B D G1 ins.: 01*1915_01 अस्त्रैर्दिव्यैर्मानुषान्योधयित्वा 01*1915_02 आगन्तारः पुनरेवेन्द्रलोकम् % 1.189.28 % After 28, N ins. (a % śloka!): 01*1916_01 विश्वभुगृतधामा च शिबिरिन्द्रः प्रतापवान् 01*1916_02 शान्तिश्चतुर्थस्तेषां वै तेजस्वी पञ्चमः स्मृतः % 1.189.30 % After 30ab, K4 Ñ2.3 V1 Dn D1.4 (marg. % sec. m.) ins.: 01*1917_01 अनन्तमव्यक्तमजं पुराणं 01*1917_02 सनातनं विश्वमनन्तरूपम् % S ins. after 30 (T1, after 29): 01*1918_01 नरं तु देवं विबुधप्रधानम् 01*1918_02 इन्द्रो जिष्णुं पञ्चमं कल्पयित्वा % 1.189.31 % N ins. after 31c: 01*1919_01 योऽसौ श्वेतस्तस्य देवस्य केशः % and after 31f: 01*1920_01 केशो योऽसौ वर्णतः कृष्ण उक्तः % 1.189.38 % After 38e, N ins.: 01*1921_01 शक्रात्मजं चेन्द्ररूपं निशम्य % 1.189.39 % After 39ab, N ins.: 01*1922_01 दिव्यां साक्षात्सोमवह्निप्रकाशां % 1.190.1 % Ñ1 V1 B6 subst. for % 1ab: Da Dn3 ins. before 1ab: 01*1923_01 श्रुत्वा वचस्तथ्यमिदं महार्थं 01*1923_02 नष्टप्रमोहोऽस्मि महानुभाव % 1.190.4 % After 4, K4 (marg.) D4 (marg. sec. m.) ins.: 01*1924_01 नायं विधिर्मानुषाणां विवाहे 01*1924_02 देवा ह्येते द्रौपदी चापि लक्ष्मीः 01*1924_03 प्राक्कर्मणः स्वकृतात्पञ्च भर्तॄन् 01*1924_04 अवाप्येषा देवदेवप्रसादात् 01*1924_05 नैषामेवायं विहितः सद्विवाहो 01*1924_06 यद्भार्यैषा द्रौपदी पाण्डवानाम् % K4 cont.: 01*1925_01 अन्येऽप्येवं स्युर्मनुष्याः स्त्रियश्च 01*1925_02 न धर्मः स्यान्मानवोक्तो नरेन्द्र % 1.190.5 % After 5, B5 ins.: 01*1926_01 पाणिं गृहाण प्रथमं त्वमस्याः 01*1926_02 पाञ्चालराजस्य नरेन्द्र पुत्र्याः % S subst. for 5: D4 ins. after 1924*: 01*1927_01 तत आजग्मतुस्तत्र तौ कृष्णद्रुपदावुभौ 01*1927_02 कुन्ती सपुत्रा यत्रास्ते धृष्टद्युम्नश्च पार्षतः 01*1927_03 ततो द्वैपायनः कृष्णो युधिष्ठिरमथाब्रवीत् 01*1927_04 अद्य पुण्यमहश्चन्द्रो रोहिण्या च समेष्यति 01*1927_05 क्रमेण मनुजव्याघ्राः पाणिं गृह्णन्तु पाण्डवाः 01*1927_06 द्रौपद्या धर्मतः सर्वे दृष्टमेतत्पुरानघ % 1.190.12 % After 12ab, D4 % (marg. sec. m.) S ins.: 01*1928_01 विप्रांस्तु संतर्प्य युधिष्ठिरोऽन्नैर् 01*1928_02 गोभिश्च रत्नैर्विविधैरपूर्वैः 01*1928_03 जग्राह पाणिं नरदेवपुत्र्या 01*1928_04 धौम्येन मन्त्रैर्विधिवद्धुतेऽग्नौ 01*1928_05 ततोऽन्तरिक्षात्कुसुमानि पेतुर् 01*1928_06 ववौ च वायुः सुमनोज्ञगन्धः % 1.190.14 % After 14, D4 marg. sec. m. ins. (the śloka!): 01*1929_01 पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे 01*1929_02 मध्यमेषु च पाञ्चाल्याः त्रितयं त्रितयं त्रिषु % 1.190.16 % After 16ab, S % (except M5) ins.: 01*1930_01 शतं दशाश्वान्मणिहेमभूषणान् 01*1930_02 मनोजवान्द्वादशवार्षिकान्यथा % After 16, % D4 (marg. sec. m.) S ins.: 01*1931_01 हैमानि शय्यासनभाजनानि 01*1931_02 द्रव्याणि चान्यानि महासनानि % 1.190.18 % After 18, D4 (marg. % sec. m.) S ins.: 01*1932_01 सर्वेऽप्यतुष्यन्नृप पाण्डवेयास् 01*1932_02 तस्याः शुभैः शीलसमाधिवृत्तैः 01*1932_03 सा चाप्येषां याज्ञसेनी तदानीं 01*1932_04 विवर्धयामास मुदं स्ववृत्तैः % 1.191.1 % After the ref., D4 % (marg. sec. m.) S ins.: 01*1933_01 एवं विवाहं कृत्वा ते वीरा द्रुपदवेश्मनि 01*1933_02 ऊषुः सर्वे यथा पुण्यं कृतवन्तोऽन्तरिक्षगाः % 1.191.6 % After 6ab, K0.2 % D5 ins.: 01*1934_01 यथा दाशरथौ सीता यथा रुद्रे नगात्मजा % while T3 G (execpt G1) ins.: 01*1935_01 लोपामुद्रा यथागस्त्ये यथा रामे च जानकी % After 6c, T3 G2-4 ins.: 01*1936_01 वाग्देवी चतुरानने 01*1936_02 गिरिजा गिरिशे यद्वदुषा भानौ यथा स्थिरा 01*1936_03 स्थिरा च वल्लभा च त्वं % 1.191.16 % After 16ab, T3 G2-4 (G3 om. line 4; G4 om. line % 7) ins.: 01*1937_01 राकाशशाङ्कवदनाः पद्मिनीजातिसंभवाः 01*1937_02 पद्मगन्धाः पद्ममुखाः पद्मपत्रनिभेक्षणाः 01*1937_03 मुक्तायुक्तसुकर्णाश्च सप्तबिन्दुललाटिकाः 01*1937_04 पीवरस्तनभारार्ताः शङ्खकण्ठ्यः सुनासिकाः 01*1937_05 कृष्णदीर्घसुकेशिन्यो मुष्टिग्राह्यसुमध्यमाः 01*1937_06 भृङ्गालिरोमलतिका ह्यावर्तनिभनाभिकाः 01*1937_07 विपुलश्रोणिफलका रम्भास्तम्भोरुयुग्मकाः % 1.192.4 % After 4, D4 (marg. sec. m.) S ins.: 01*1938_01 योऽसावत्यक्रमीद्युद्धे युध्यन्दुर्योधनं तदा 01*1938_02 स राजा पाण्डवश्रेष्ठः श्रेष्ठभाग्बुद्धिवर्धनः 01*1938_03 दुर्योधनादवरजैर्यौ युध्येतां प्रतीतवत् 01*1938_04 तौ यमौ वृत्तसंपन्नौ संपन्नबलविक्रमौ 01*1938_05 चारैः प्रणिहिते चारे राजानो विगतज्वराः % 1.192.6 % After 6ab, S ins.: 01*1939_01 सर्वभूमिपतीनां च राष्ट्राणां च यशस्विनाम् % 1.192.10 % After 10, T G2-4 ins.: 01*1940_01 खिद्यच्छुष्यन्मुखो राजा दूयमानेन चेतसा % 1.192.12 % After 12, T3 G2-4 ins.: 01*1941_01 बद्ध्वा चक्षूंषि नः पार्था राज्ञां च द्रुपदात्मजाम् 01*1941_02 उद्वाह्य राज्ञां तैर्न्यस्तं पादं वामं पृथासुतैः 01*1941_03 विमुक्ताः कथमेतेन जतुवेश्महविर्भुजा 01*1941_04 अस्माकं पौरुषं सत्त्वं बुद्धिश्चापि गता कुतः 01*1941_05 वयं हता मातुलाद्य विश्वस्य च पुरोचनम् 01*1941_06 अदग्ध्वा पाण्डवान्दग्ध्वा स्वयं दग्धो हुताशने 01*1941_07 मत्तो मातुल मन्येऽहं पाण्डवा बुद्धिमत्तराः 01*1941_08 तेषां नास्ति भयं मृत्योर्मुक्तानां जतुवेश्मनः % 1.192.13 % After 13ab, T3 G3.4 ins.: 01*1942_01 पञ्चपुत्रां किरातीं च विदुरं च महामतिम् % 1.192.15 % After 15, T3 G2-4 ins.: 01*1943_01 मुखानि धार्तराष्ट्राणां दृष्ट्वा क्षत्ता मुदान्वितः 01*1943_02 विकसद्धृन्मुखाम्भोजः पद्मं दृष्ट्वेव भास्करम् % 1.192.16 % After 16ab, K1 ins.: 01*1944_01 सर्वांस्तु बलिनो वीरान्संयुक्तान्द्रुपदेन च % 1.192.17 % After 17, T3 G2-4 % (which om. 18ab) ins.: 01*1945_01 सर्वापद्भ्यो विमुक्ताश्च विमुक्ता राजसंगरात् 01*1945_02 कृष्णया संवृताश्चैव वीरलक्ष्म्या तथैव च 01*1945=02 वैशंपायनः 01*1945_03 विदुरोक्तं वचः श्रुत्वा सामान्यात्कौरवा इति 01*1945_04 उल्ललास स हर्षेण संतोषभरितो नृपः 01*1945_05 प्रहर्षहरितो राजा स्तम्भीभूत इव क्षणम् % 1.192.20 % After 20ab, T3 % G2-4 ins.: 01*1946_01 पुत्राणां च तथा सर्वं विचित्राभरणं वरम् % 1.192.21 % After 21ab, T3 G2-4 ins.: 01*1947_01 पुत्राभिवृद्धिसंतोषश्रवणानन्दनिर्भरम् 01*1947_02 कौरवा इति सामान्यान्न मन्येथास्तवात्मजान् 01*1947_03 वर्धिता इति मद्वाक्याद्वर्धिताः पाण्डुनन्दनाः 01*1947_04 कृष्णया संवृताः पार्था विमुक्ता राजसंगरात् % After % 21cd, D4 (marg. sec. m.) ins.: 01*1948_01 संकर्षणेन कृष्णेन सत्कृतान्पाण्डुनन्दनान् % D4 (marg. sec. m.) cont.: S ins. after 21cd: 01*1949_01 एतच्छ्रुत्वा तु वचनं विदुरस्य नराधिपः 01*1949_02 आकारच्छादनार्थं तु दिष्ट्या दिष्ट्येति चाब्रवीत् 01*1949_03 एवं विदुर भद्रं ते यदि जीवन्ति पाण्डवाः 01*1949_04 साध्वाचारा तथा कुन्ती संबन्धो द्रुपदेन च 01*1949_05 अन्ववाये वसोर्जातः प्रवरो मात्स्यके कुले 01*1949_06 वृत्तविद्यातपोवृद्धः पार्थिवानां धुरंधरः 01*1949_07 पुत्राश्चास्य तथा पौत्राः सर्वे सुचरितव्रताः % After line 3, % T3 G2-4 ins.: 01*1950_01 न ममौ मे तनौ प्रीतिस्त्वद्वाक्यामृतसंभवा 01*1950_02 आलिङ्गस्वेति मां क्षत्तः पुनः पुनरभाषत 01*1950_03 दुर्भावगोपनार्थाय बाहू विस्तार्य दूरतः 01*1950_04 एह्येहि विदुर प्राज्ञ मामालिङ्गितुमर्हसि 01*1950_05 इत्युक्त्वाकृष्य विदुरं ज्ञात्वान्तर्भावमात्मनः 01*1950_06 आलिलिङ्गे दृढं दोर्भ्यां निरुच्छ्वासं दुरात्मवान् % After 21, N ins.: 01*1951_01 समागतान्पाण्डवेयैस्तस्मिन्नेव स्वयंवरे % 1.192.22 % After 22cd, T3 G2-4 ins.: 01*1952_01 या प्रीतिः पाण्डुपुत्रेषु न सान्यत्र ममाभिभो 01*1952_02 नित्योऽयं निश्चितः क्षत्तः सत्यं सत्येन ते शपे % After 22, N ins.: 01*1953_01 तेषां संबन्धिनश्चान्ये बहवः सुमहाबलाः % D4 (marg. sec. m.) cont.: 01*1954_01 तन्मे पुत्रा दुरात्मानो विनष्टा इति मे मतिः % After 22, T1 (om. line 1).3 G2-4 ins.: 01*1955_01 मित्रवन्तोऽभवन्पुत्रा दुर्योधनमुखाः सदा 01*1955_02 मया श्रुता यदा वह्नेर्दग्धाः पाण्डुसुता इति 01*1955_03 तदादह्यं दिवारात्रं न भोक्ष्ये न स्वपामि च 01*1955_04 असहायाश्च मे पुत्रा लूनपक्षा इव द्विजाः 01*1955_05 तत्त्वतः शृणु मे क्षत्तः सुसहायाः सुता मम 01*1955_06 अद्य मे स्थिरसाम्राज्यमाचन्द्रार्कं ममाभवत् % 1.192.24 % After 24ab, T3 G2-4 ins.: 01*1956_01 बुद्धिरेषा महाराज रूढमूला च ते हृदि 01*1956_02 कर्मणा मनसा वाचा स्थिरा यदि जनेश्वर % After 24, Ñ2 D4 (marg. % sec. m.) S (except M5) ins.: 01*1957_01 इत्युक्त्वा प्रययौ राजन्विदुरः स्वं निवेशनम् % while D2 ins.: 01*1958_01 इत्युक्त्वा निरगात्क्षत्ता स्वगृहाय महामते % 1.193 % Before dhṛta. u., D4 (marg. sec. m.) S ins.: 01*1959=00 वैशंपायनः 01*1959_01 दुर्योधनेनैवमुक्तः कर्णेन च विशां पते 01*1959_02 पुत्रं च सूतपुत्रं च धृतराष्ट्रोऽब्रवीदिदम् % 1.193.10 % After 10, N (including Cd) ins.: 01*1960_01 तमाश्रित्य हि कौन्तेयः पुरा चास्मान्न मन्यते 01*1960_02 स हि तीक्ष्णश्च शूरश्च तेषां चैव परायणम् % 1.193.14 % After 14, D4 (marg. sec. m.) S ins.: 01*1961_01 दर्पं विदधतां तेषां केचिदत्र मनस्विनः 01*1961_02 द्रुपदस्यात्मजा राजंस्ते भिन्द्यन्तां ततः परैः % 1.194.10 % After 10, % K0.2 ins.: 01*1962_01 पाण्डवान्भरतश्रेष्ठ विक्रमस्तत्र रोचताम् % 1.194.14 % T3 G1.3.4.6 M ins. % after 14: G2, after 11: 01*1963_01 सदा च वैरी द्रुपदः सततं निकृतस्त्वया 01*1963_02 यावन्न वर्धते मित्रै रोचतां तत्र विक्रमः % 1.195.10 % After 10a, % K2 ins.: 01*1964_01 धर्मं कुरु कुलोचितम् (= 12b) 01*1964_02 कीर्तिस्तु परमं तेजो % 1.195.13 % After 13, Ñ B D ins.: 01*1965_01 यदा प्रभृति दग्धास्ते कुन्तिभोजसुतासुताः % 1.195.14 % After 14ab, T G2-4 ins.: 01*1966_01 अदाहयो यदा पार्थान्स त्वग्नौ जतुवेश्मनि % After 14, T3 % G2-4 ins.: 01*1967_01 दुःखं न जायते राजन्भवान्सर्वस्य कारणम् % 1.196.8 % After % 8, S ins.: 01*1968_01 दत्त्वा तानि महार्हाणि पाण्डवान्संप्रहर्षय % 1.196.9 % After 9, K1 ins.: 01*1969_01 संधीयतां यथाबुद्धिस्तत्त्ववेत्तृविदां वरः % 1.196.18 % After 18, S (except T1) ins.: 01*1970_01 तस्यामात्या बभूवुस्ते अन्योन्यसहितास्तदा % 1.196.23 % After 23ab, K2 ins.: 01*1971_01 यत्तस्य राज्यं सामात्यो न शक्नोत्यभिवर्धितुम् % 1.197.9 % After % 9cd, K4 ins.: 01*1972_01 एतदर्थमिमौ राजन्महात्मानौ महाद्युती % 1.197.17 % After 17ab, % D4 (marg. sec. m.) ins.: 01*1973_01 राक्षसाणां क्षयकरो बाहुशाली महाबलः 01*1973_02 हिडिम्बो निहतो येन बाहुयुद्धेन भारत 01*1973_03 यो रावणसमो युद्धे तथा च बकराक्षसः 01*1973_04 स युध्यमानो राजेन्द्र भीमो भीमपराक्रमः 01*1973_05 उद्योगं त्वत्कृतं श्रुत्वा युद्धार्थं पाण्डवैः सह 01*1973_06 आगमिष्यन्ति सर्वे वै यादवाः शलभा इव % 1.197.21 % After 21, T1 % G5.6 ins.: 01*1974_01 चैद्यश्च येषां भ्राता च शिशुपालो महारथः % 1.197.23 % After 23, N % T1 G5.6 ins.: 01*1975_01 तेषामनुग्रहश्चायं सर्वेषां चैव नः कुले 01*1975_02 जीवितं च परं श्रेयः क्षत्रस्य च विवर्धनम् % 1.198.6 % After 6, G5.6 ins.: 01*1976_01 त्वमेव गत्वा विदुर तानिहानय माचिरात् % 1.198.7 % After vaiśaṃ., % G5.6 ins.: 01*1977_01 एवमुक्तस्ततः क्षत्ता रथमारुह्य शीघ्रगम् 01*1977_02 अगात्कतिपयाहोभिः पाञ्चालान्राजधर्मवित् % After 7, K0.2.4 Ñ V1 B D ins.: 01*1978_01 समुपादाय रत्नानि वसूनि विविधानि च 01*1978_02 द्रौपद्याः पाण्डवानां च यज्ञसेनस्य चैव हि % On the other hand, G5.6 ins. after 7: 01*1979_01 आगतं विदुरं श्रुत्वा द्रुपदो राजसत्तमः 01*1979_02 स्वपुत्रैः सह धर्मात्मा पूजयामास धर्मतः % 1.198.9 % After 9ab, G5.6 ins.: 01*1980_01 चक्रे पूजां यथान्यायं विदुरस्य महात्मनः % 1.198.11 % After 11, G5.6 ins.: 01*1981_01 पाण्डवा विनयोपेता नत्वालिङ्ग्य विशां पते 01*1981_02 दृष्ट्वा मुहुर्मुहू राजन्हर्षादश्रूण्यवर्तयन् % 1.198.13 % After % 13, G5.6 ins.: 01*1982_01 संकर्षणं वासुदेवं प्रणम्य विदुरस्ततः 01*1982_02 आसने काञ्चने शुभ्रे निषसाद महामतिः 01*1982_03 कृत्वा मिथस्तु संलापं मुदा पुनरभाषत 01*1982_04 भीष्मद्रोणाजमीढैश्च यदुक्तं पाण्डवान्प्रति 01*1982_05 अवदत्तत्र तत्सर्वं सर्वेषामनुशृण्वताम् % 1.198.19 % After 19, D4 (marg. sec. m.) ins.: 01*1983_01 त्रिदशैः सह संबन्धो न तथा प्रीतिकृत्तमः % 1.199.14 % After 14, D4 (marg. sec. m.) S ins.: 01*1984_01 पाण्डवानागताञ्श्रुत्वा नागरास्तु कुतूहलात् 01*1984_02 मण्डयां चक्रिरे तत्र नगरं नागसाह्वयम् 01*1984_03 मुक्तपुष्पावकीर्णं तु जलसिक्तं तु सर्वशः 01*1984_04 धूपितं दिव्यधूपेन मङ्गलैश्चाभिसंवृतम् 01*1984_05 पताकोच्छ्रितमाल्यं च पुरमप्रतिमं बभौ 01*1984_06 शङ्खभेरीनिनादैश्च नानावादित्रनिस्वनैः % 1.199.24 % After 24ab, D4 (marg. sec. m.) S ins.: 01*1985_01 पाण्डुना वर्धितं राज्यं पाण्डुना पालितं जगत् 01*1985_02 शासनान्मम कौन्तेय मम भ्राता महाबलः 01*1985_03 कृतवान्दुष्करं कर्म नित्यमेव विशां पते 01*1985_04 तस्मात्त्वमपि कौन्तेय शासनं कुरु माचिरम् 01*1985_05 मम पुत्रा दुरात्मानः सर्वेऽहंकारसंयुताः 01*1985_06 शासनं न करिष्यन्ति मम नित्यं युधिष्ठिर 01*1985_07 स्वकार्यनिरतैर्नित्यमवलिप्तैर्दुरात्मभिः % 1.199.26 % After 26cd, D4 % (marg. sec. m.) S ins.: 01*1986_01 पाण्डवैः सहिता गन्तुं नार्हतेति स नागरान् 01*1986_02 घोषयामास नगरे धार्तराष्ट्रः ससौबलः % 1.199.27 % After 27, D4 (marg. sec. m.) S ins.: 01*1987_01 वासुदेवो जगन्नाथश्चिन्तयामास वासवम् 01*1987_02 महेन्द्रश्चिन्तितो राजन्विश्वकर्माणमादिशत् 01*1987_03 विश्वकर्मन्महाप्राज्ञ अद्य प्रभृति तत्पुरम् 01*1987_04 इन्द्रप्रस्थमिति ख्यातं दिव्यं भूम्यां भविष्यति 01*1987_05 महेन्द्रशासनाद्गत्वा विश्वकर्मा तु केशवम् 01*1987_06 प्रणम्य प्रणिपातार्हं किं करोमीत्यभाषत 01*1987_07 वासुदेवस्तु तच्छ्रुत्वा विश्वकर्माणमव्ययः 01*1987_08 कुरुष्व कुरुराजस्य महेन्द्रपुरसंनिभम् 01*1987_09 इन्द्रेण कृतनामानमिद्रप्रस्थं महापुरम् % 1.199.28 % After 28ab, S ins.: 01*1988_01 स्वस्ति वाच्य यथान्यायमिन्द्रप्रस्थं भवत्विति % After 28, S ins.: 01*1989_01 ततस्तु विश्वकर्मा तु चकार पुरमुत्तमम् % 1.199.34 % After 34, S ins.: 01*1990_01 हर्म्यप्रासादसंबाधं नानापण्यविभूषितम् 01*1990_02 विस्पर्धयेव प्रासादा अन्योन्यस्योच्छ्रिताभवन् 01*1990_03 मण्डपाश्च सभाः शालाः प्रपाश्चैव समन्ततः % 1.199.36 % After 36, % D4 (marg. sec. m.) ins.: 01*1991_01 पौरवाणामधिपतिः कुन्तीपुत्रो युधिष्ठिरः 01*1991_02 कृतमङ्गलसत्कारो ब्राह्मणैर्वेदपारगैः 01*1991_03 द्वैपायनं पुरस्कृत्य धौम्यस्यानुमते स्थितः 01*1991_04 भ्रातृभिः सहितो राजन्केशवेन सहाभिभूः 01*1991_05 जयेति ब्रह्मणां वाचः श्रूयन्ते च सहस्रशः 01*1991_06 संस्तूयमानो बहुभिः सूतमागधबन्दिभिः 01*1991_07 औपवाह्यगतो राजा राजमार्गमतीत्य च 01*1991_08 कृतमङ्गलसंस्कारं प्रविवेश गृहोत्तमम् 01*1991_09 प्रविश्य भवनं राजा नागरैरभिपूजितः 01*1991_10 पूजयामास विप्रेन्द्रान्केशवेन यथाक्रमम् 01*1991_11 ततस्तु राष्ट्रं ववृधे नरनारीगणैर्वृतम् % 1.199.39 % After 39, S ins.: 01*1992_01 नालिकेरैश्च लिकुचैः कदलीभिः समावृताः 01*1992_02 अशोकैस्तिलकैर्लोध्रैर्नीलाशोकैश्च चम्पकैः % 1.199.46 % After 46ab, S ins.: 01*1993_01 वेश्ममध्ये शिवं दिव्यमिन्द्रवासगृहोपमम् 01*1993_02 राज्ञो वासगृहं रम्यं विश्वकर्मा त्वकारयत् 01*1993_03 सुवर्णमणिसोपानं सर्वरत्नविचित्रितम् 01*1993_04 विहारभूम्यो विविधाः कारिताः स्युर्मनोहराः % Then follows 35cd, which again is followed by: 01*1994_01 तथा प्रासादमालाश्च शोभन्ते स्म सहस्रशः 01*1994_02 निरन्तरा राजमार्गाः स्त्रीरत्नैः शोभिताः सिताः % After 46, S ins.: 01*1995_01 नदी च नन्दिनी नाम सा पुरीमुपगूहते 01*1995_02 चातुर्वर्ण्यसमाकीर्णं माल्यैः शिल्पिभिरावृतम् 01*1995_03 उपभोगसमर्थैश्च सर्वैर्द्रव्यैः समावृतम् 01*1995_04 नित्यमार्यजनोपेतं नरनारीगणायुतम् 01*1995_05 मत्तवारणसंपूर्णं गोभिरुष्ट्रैः खरैरजैः 01*1995_06 सर्वदाभिसृतं सद्भिः कारितं विश्वकर्मणा % 1.199.47 % After 47, S ins.: 01*1996_01 सौबलेन च कर्णेन धार्तराष्ट्रैः कृपेण च % 1.200.9 % After % 9cd, S ins.: 01*1997_01 तमागतमृषिं दृष्ट्वा प्रत्युद्गम्याभिवाद्य च % After 9, S ins.: 01*1998_01 कृष्णाजिनोत्तरे तस्मिन्नुपविष्टो महानृषिः % 1.200.20 % For it, D5 subst. 17d; and after it D5 ins.: 01*1999_01 यथा च सर्वेषु समं तत्कुरुष्व महारथाः % 1.201.3 % After 3ab, K4 Ñ2.3 V1 B D ins.: 01*2000_01 सुन्दोपसुन्दौ दैत्येन्द्रौ दारुणौ क्रूरमानसौ 01*2000_02 तावेकनिश्चयौ दैत्यावेककार्यार्थसंगतौ 01*2000_03 निरन्तरमवर्तेतां समदुःखसुखावुभौ % 1.201.7 % After 7, D5 ins.: 01*2001_01 ग्रीष्मे पञ्चाग्निसंयुक्तावेकी उत्थातपारतौ (sic) 01*2001_02 शयानौ तोयमध्ये तु वर्षाकाले युधिष्ठिर % 1.201.30 % After % 30, B5 ins.: 01*2002_01 इति वाचः प्रहृष्टानां तत्र तत्र महात्मनाम् % 1.203.16 % After 16ab, S ins.: 01*2003_01 पितामहमुपातिष्ठत्किं करोमीति चाब्रवीत् 01*2003_02 प्रीतो भूत्वा स दृष्ट्वैव प्रीत्या चास्यै ददौ वरम् 01*2003_03 कान्तत्वं सर्वभूतानां स्वश्रियानुपमं वपुः 01*2003_04 सा तेन वरदानेन कर्तुश्च क्रियया तदा % 1.203.17 % After 17, N (except Ś1 % K1) ins.: 01*2004_01 ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत् 01*2004_02 किं कार्यं मयि भूतेश येनास्म्यद्येह निर्मिता % D4 (marg. sec. m.) cont.: 01*2005=00 नारद उवाच 01*2005_01 ततस्तां चारुसर्वाङ्गीं मनःप्रह्लादिनीं शुभाम् 01*2005_02 उवाच भगवान्देवः कार्यमेतत्प्रसाध्यताम् % 1.203.22 % After 22ab, D4 (marg. sec. m.) T G (except % G1) ins.: 01*2006_01 ब्रह्मा विष्णुश्च भगवान्तृणीकृत्यावतिष्ठताम् % 1.203.30 % After 30, D4 (marg. sec. m.) T G (except G1) ins.: 01*2007_01 कृतं कार्यमिति श्रीमानब्रवीच्च पितामहः % 1.204.8 % After 8, D4 marg. sec. m. ins.: 01*2008_01 नामापि तस्याः संहारं विकारं च करोति वै 01*2008_02 किं पुनर्दर्शनं तस्या विलासोल्लासितं प्रभो 01*2008_03 रहःप्रचारकुशला मृदुगद्गदभाषिणी 01*2008_04 किं नु नारी छलयति सुरक्ता तु सुलोचना 01*2008_05 मुनेरपि मनो वश्यं सरागं कुरुतेऽङ्गना 01*2008_06 प्रसन्नं कान्तिजननं संध्येव शशिमण्डलम् 01*2008_07 मनः प्रह्लायन्तीभिर्मर्दयन्तीभिरप्यलम् 01*2008_08 महान्तोऽपि हि भिद्यन्ते स्त्रीभिरद्भिरिवाचलाः % 1.204.14 % D4 marg. sec. m. ins. after 14ab: T G, after 14: 01*2009_01 तौ कटाक्षेण दैत्येन्द्रावाकर्षन्ती मुहुर्मुहुः 01*2009_02 दक्षिणेन कटाक्षेण सुन्दं जग्राह भामिनी 01*2009_03 वामेनैव कटाक्षेण उपसुन्दं जिघूक्षती 01*2009_04 गन्धाभरणरूपैस्तौ व्यामोहमुपजग्मतुः % 1.204.17 % After 17ab, Ñ3 B1.3 D (except Da2) ins.: 01*2010_01 तस्या रूपेण संमत्तौ विगतस्नेहसौहृदौ % 1.204.26 % After 26, S ins.: 01*2011_01 यथा सुन्दोपसुन्दाभ्यां तथा न स्याद्युधिष्ठिर % 1.204.27 % After 27, D4 (marg. % sec. m.) S ins.: 01*2012_01 एकैकस्य गृहे कृष्णा वसेद्वर्षमकल्मषा % 1.204.29 % After 29ab, D4 (marg. sec. m.) S ins.: 01*2013_01 ततः स भगवांस्तत्र पाण्डवैरर्चितः प्रभुः % 1.204.30 % After 30, D4 (marg. sec. m.) S ins.: 01*2014_01 एतद्विस्तरतः सर्वमाख्यातं ते नरेश्वर 01*2014_02 काले च तस्मिन्संपन्नं यथावज्जनमेजय % 1.205.8 % After 8, K3.4 Ñ V1 B D (Da om. % line 2) ins.: 01*2015_01 अरक्षितारं राजानं बलिषड्भागहारिणम् 01*2015_02 तमाहुः सर्वलोकस्य समग्रं पापचारिणम् % 1.205.17 % After 17ab, N ins.: 01*2016_01 सर्वमन्यत्परिहृतं धर्षणात्तु महीपतेः % 1.205.18 % After 18ab, % K2 ins.: 01*2017_01 मुखमाच्छाद्य निबिडमुत्तरीयेण वाससा % 1.205.22 % After % 22ab, K2-4 Ñ V1 B D ins.: 01*2018_01 ततस्तद्गोधनं पार्थो दत्त्वा तस्मै द्विजातये % 1.205.25 % After 25, K2.4 Ñ2.3 B D G1.2 ins.: 01*2019_01 उवाच दीनो राजा च धनंजयमिदं वचः % 1.205.29 % After % 29, K4 ins.: 01*2020_01 क्रियते स्वीकृते राजन्न हि चेदात्मना व्रतम् 01*2020_02 भिद्येत सेतुश्चाधर्मोऽप्ययशः प्राप्नुयां महत् % while T G (except G1) ins.: 01*2021_01 आज्ञा तु मम दातव्या भवता कीर्तिवर्धन 01*2021_02 भवदाज्ञामृते किंचिन्न कार्यमिति निश्चयः % 1.206.13 % After 13, D5 ins.: 01*2022_01 गृहीत्वा स्वपितुर्वेश्म नीतोऽयं पाण्डुनन्दनः % 1.206.26 % After 26ab, K4 ins.: 01*2023_01 नारदस्याज्ञया तत्र कृतं धर्मरिरंसया 01*2023_02 एकः संवत्सरः पूर्णः पञ्चधा शकलीकृतः 01*2023_03 द्रौपद्यामेव कौन्तेय नारदस्याभ्यनुज्ञया % After 26, T1 G % (except G1) ins.: 01*2024_01 त्वया कामप्रचाराय प्रेरितं न हि यन्मनः 01*2024_02 तस्मात्तव प्रत्यवायो युज्यते न हि कुत्रचित् % 1.206.34 % After 34ab, D4 % (marg. sec. m.) S ins.: 01*2025_01 पुत्रमुत्पादयामास तस्यां स सुमनोहरम् 01*2025_02 इरावन्तं महाभागं महाबलपराक्रमम् % while D5 ins.: 01*2026_01 प्रभातेऽभ्युषितोलूप्या प्रापितः स्वं निवेशनम् % After 34, K (except K1) ins.: 01*2027_01 आजगामार्जुनो धीमान्गङ्गाद्वाराश्रमं प्रति % while S ins.: 01*2028_01 निश्चक्राम तदा पार्थः स्वमेव भवनं शुभम् % K4 (om. line 4) ins. after 2027*: Ñ2.3 Dn D2.4, % after 34: 01*2029_01 आगतस्तु पुनस्तत्र गङ्गाद्वारं तया सह 01*2029_02 परित्यज्य गता साध्वी उलूपी निजमन्दिरम् 01*2029_03 दत्त्वा वरमजेयत्वं जले सर्वत्र भारत 01*2029_04 साध्या जलचराः सर्वे भविष्यन्ति न संशयः % 1.207.12 % After 12, D4 (marg. % sec. m.) S ins.: 01*2030_01 शूर्पाकारमथाप्लुत्य सागरानूपमाश्रितः % 1.207.13 % After 13ab, D4 (marg. sec. m.) S ins.: 01*2031_01 गोदावर्यां ततः स्नात्वा तामतीत्य महाबलः 01*2031_02 कावेरीं तां समासाद्य संगमे सागरस्य ह 01*2031_03 स्नात्वा संपूज्य देवांश्च पितॄंश्च ऋषिभिः सह % 1.207.14 % After % 14ab, T3 G (except G1) ins.: 01*2032_01 अथ त्रयोदशे मासे मणलूरेश्वरं प्रभुम् % After 14, D4 (marg. sec. m.) T % G (except G1) ins.: 01*2033_01 सर्वशास्त्रेषु नेतारं सर्वास्त्रज्ञमकल्मषम् 01*2033_02 धर्मे सत्ये दमे शौचे शौर्ये चैव विशेषतः 01*2033_03 द्विजराजऋषीणां च धार्मिकाणां महीतले 01*2033_04 कीर्तने चोपमाभूतं क्षत्रधर्मविदुत्तमम् % D4 (marg. sec. m.) cont.: K (except K1) D5 ins. % after 14: 01*2034_01 स च तं प्रतिजग्राह विधिपूर्वेण पाण्डवम् % 1.207.16 % After 16cd, Ñ2 Dn D1.2.4 ins.: 01*2035_01 देहि मे खल्विमां राजन्क्षत्रियाय महात्मने 01*2035_02 तच्छ्रुत्वा त्वब्रवीद्राजा कस्य पुत्रोऽसि नाम किम् 01*2035_03 उवाच तं पाण्डवोऽहं कुन्तीपुत्रो धनंजयः % 1.207.21 % N (except Ś1 K1) ins. after % 21 (Ñ1 D5, after 21ab): 01*2036_01 तस्मादेकः सुतो योऽस्यां जायते भारत त्वया % 1.207.23 % After % 23ab, S (except G1) ins.: 01*2037_01 मासे त्रयोदशे पार्थः कृत्वा वैवाहिकीं क्रियाम् % After 23, Ñ2 Dn D1.2.4 ins.: 01*2038_01 तस्यां सुते समुत्पन्ने परिष्वज्य वराङ्गनाम् 01*2038_02 आमन्त्र्य नृपतिं तं तु जगाम परिवर्तितुम् % 1.208.3 % After 3, N ins.: 01*2039_01 एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः % 1.208.20 % After 20ab, T G ins.: 01*2040_01 प्रेक्षणानि च कुर्वन्त्यो विवृतं कारयन्ति च 01*2040_02 अनिच्छन्त्य इवाङ्गानि हासभावविलासितैः 01*2040_03 बाहूरुमूलदन्तानां दर्शनं वै वराङ्गनाः 01*2040_04 कुर्वन्त्यो लोभयन्त्यश्च तं द्विजं परितः स्थिताः % 1.209.16 % After 16ab, Ñ1 ins.: 01*2041_01 क्व गच्छामो वयं सर्वा यत्र लप्स्यामहे पुनः % 1.209.18 % After 18, D4 (marg. sec. m.) S % (except M8) ins.: 01*2042_01 इत्युक्त्वा नारदः सर्वास्तत्रैवान्तरधीयत % 1.209.24 % After 24, almost all edns. ins. the following % stanza, which is not found in any MS. hitherto % collated except Ñ2: 01*2043_01 आद्यं पशुपतेः स्थानं दर्शनादेव मुक्तिदम् 01*2043_02 यत्र पापोऽपि मनुजः प्राप्नोत्यभयदं पदम् % 1.210.3 % After 3, D4 % (marg. sec. m.) S ins.: 01*2044_01 चारणानां तु वचनादेकाकी स जनार्दनः % 1.210.11 % After 11, N (except K0.1 Ñ1) ins.: 01*2045_01 ततस्तत्र महाबाहुः शयानः शयने शुभे % 1.210.15 % After 15ab, S ins.: 01*2046_01 वार्ष्णेयं समनुज्ञाय ततो वासमरोचयत् 01*2046_02 तथेत्युक्त्वा वासुदेवो भोजनं वै शशास ह 01*2046_03 यतिरूपधरं पार्थं विसृज्य सहसा हरिः % 1.210.17 % After 17, T G (except G1.2) ins.: 01*2047_01 क्षणार्धमपि वार्ष्णेया गोविन्दविरहाक्षमाः 01*2047_02 कौतूहलसमाविष्टा भृशमुत्प्रेक्ष्य संस्थिताः % 1.210.21 % For 21, S subst.: 01*2048_01 कृष्णः स्वभवनं रम्यं प्रविवेश महाद्युतिः 01*2048_02 प्रवासादागतं सर्वा देव्यः कृष्णमपूजयन् % 1.211.12 % After 12, S ins.: 01*2049_01 वासुदेवो ययौ तत्र सह स्त्रीभिर्गुणान्वितः 01*2049_02 दत्त्वा दानं द्विजातिभ्यः परिव्राजमपश्यत % 1.211.17 % After % 17ab, K2-4 N2.3 V1 B D ins.: 01*2050_01 सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता % After 17, M6-8 (which % om. the ref. before 18) ins.: 01*2051_01 अब्रवीत्पुण्डरीकाक्षं प्रहसन्निव भारत % 1.211.19 % T3 % G2-4 ins. after 19ab: G5.6, after 19: 01*2052_01 देववृन्दः सदा त्वां तु स्मृत्वा विजयतेऽसुरान् 01*2052_02 तव संदर्शनात्स्वामिन्नप्राप्यं न हि तत्किमु % 1.211.23 % After % 23ab, T3 G (except G1) ins.: 01*2053_01 यतिरूपधरस्त्वं तु यदा कालविपाकता % 1.211.25 % After 25, S ins.: 01*2054_01 भीमसेनस्तु तच्छ्रुत्वा कृतकृत्यं स्म मन्यते 01*2054_02 इत्येवं मनुजैः सार्धमुक्त्वा प्रीतिमुपेयिवान् % 1.212.2 % After 2, S ins.: 01*2055_01 वृत्तैः सहोत्सवैरेवं वृष्णयोऽप्यगमन्पुरीम् % 1.212.5 % After 5ab, S (except G3) ins.: 01*2056_01 युक्तः सेनानुयात्रेण रथमारोप्य माधवीम् % 1.212.7 % After % 7ab, Ñ1 ins.: 01*2057_01 सुभद्रां कृष्णभगिनीं स्त्रीभिः परिवृतां तदा % After 7, K (except % K1) Ñ2 V1 B D ins.: 01*2058_01 सुभद्रां चारुसर्वाङ्गीं कामबाणप्रपीडितः % 1.212.12 % After 12ab, S (except G3) ins.: 01*2059_01 अन्तर्द्वीपात्समुत्पेतुः सहसा सहितास्तदा % 1.212.17 % After 17a, S ins.: 01*2060_01 नागानश्वांस्तथैव च 01*2060_02 कवचानाहर क्षिप्रं % 1.212.25 % After 25ab, S ins.: 01*2061_01 त्रैलोक्यनाथ हे कृष्ण भूतभव्यभविष्यकृत् % 1.212.30 % After 30ab, T3 G (except G1) ins.: 01*2062_01 त्वया चेन्नाभ्यनुज्ञातो धर्षयिष्यति माधव % 1.212.31 % After 31, T3 G % (except G1) ins.: 01*2063_01 तमहं भ्रातृभिः सार्धं निहन्मि कुलपांसनम् % 1.213.1 % After % 1, S ins.: 01*2064_01 मयोक्तं न श्रुतं पूर्वं सहितैः सर्वयादवैः 01*2064_02 अतिक्रान्तमतिक्रान्तं न निवर्तति कर्हिचित् 01*2064_03 शृणुध्वं सहिताः सर्वे मम वाक्यं सहेतुकम् % 1.213.8 % After 8ab, % Ñ1.2 B3 Dn D5 ins.: 01*2065_01 वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम् % 1.213.9 % After % 9ab, D4 (marg. sec. m.) S ins.: 01*2066_01 मम शस्त्राण्यशेषेण तूणी चाक्षयसायकौ % 1.213.11 % After 11, S ins.: 01*2067_01 पितृष्वसायाः पुत्रो मे संबन्धं नार्हति द्विषाम् % 1.213.13 % After 13ab, N (except Ś1 K1) ins.: 01*2068_01 विहृत्य च यथाकामं पूजितो वृष्णिनन्दनैः % 1.213.18 % After 18ab, % S ins.: 01*2069_01 गोपालिकामध्यगता प्रययौ व्रजिनं पुरम् 01*2069_02 ततः पुरवरश्रेष्ठमिन्द्रप्रस्थं यशस्विनी 01*2069_03 त्वरिता खाण्डवप्रस्थमाससाद विवेश च % After 18, K4 Ñ2.3 V1 B D (except % D1) ins.: 01*2070_01 तां कुन्ती चारुसर्वाङ्गीमुपाजिघ्रत मूर्धनि 01*2070_02 प्रीत्या परमया युक्ता आशीर्भिर्युञ्जतातुलाम् % 1.213.20 % After 20cd, T3 G % (except G1) ins.: 01*2071_01 वीरसूर्भव भद्रे त्वं भव भर्तृप्रिया तथा % T3 G2-6 cont.: D4 (marg. sec. m.) T1 G1 M ins. % after 20cd: 01*2072_01 ओजसा निभृता बह्वीरुवाच परमाशिषः % 1.213.21 % For % 21cd, D4 (suppl.fol.) S subst.: 01*2073_01 युधिष्ठिरमुखाः प्रीता बभूवुर्जनमेजय 01*2073_02 कुन्ती च परमप्रीता कृष्णा च सततं तथा % D4 (suppl. fol. sec. m.) S cont.: 01*2074=00 वैशंपायनः 01*2074_01 अथ शुश्राव निर्वृत्ते वृष्णीनां परमोत्सवे 01*2074_02 अर्जुनेन हृतां भद्रां शङ्खचक्रगदाधरः 01*2074_03 पुरस्तादेव पौराणां संशयः समजायत 01*2074_04 जानता वासुदेवेन वासितो भरतर्षभः 01*2074_05 लोकस्य विदितं ह्यद्य पूर्वं विपृथुना यथा 01*2074_06 सान्त्वयित्वाभ्यनुज्ञातो भद्रया सह संगतः 01*2074_07 दित्सता सोदरां तस्मै पतत्रिवरकेतुना 01*2074_08 अर्हते पुरुषेन्द्राय पार्थायायतलोचनाम् 01*2074_09 सत्कृत्य पाण्डवश्रेष्ठं प्रेषयामास चार्जुनम् 01*2074_10 भद्रया सह बीभत्सुः प्रापितो व्रजिणः पुरम् % 1.213.22 % After 22, D4 (suppl. % fol. sec. m.) S ins.: 01*2075_01 यियासुः खाण्डवप्रस्थमामन्त्रयत केशवः 01*2075_02 पूर्वं सत्कृत्य राजानमाहुकं मधुसूदनः 01*2075_03 राजा विपृथुरक्रूरः संकर्षणविडूरथौ 01*2075_04 पित्रा च पुरुषेन्द्रेण पुरस्तादभिमानितः 01*2075_05 संप्रीतः प्रीयमाणेन वृष्णिराज्ञा जनार्दनः 01*2075_06 अभिमन्त्र्याभ्यनुज्ञातो योजयामास वाहिनीम् 01*2075_07 ततस्तु यानान्यासाद्य दाशार्हपुरवासिनाम् 01*2075_08 सिंहनादः प्रहृष्टानां क्षणेन समपद्यत 01*2075_09 योजयन्तः सदश्वांश्च यानयुग्यं रथांस्तथा 01*2075_10 गजांश्च परमप्रीताः समपद्यन्त वृष्णयः % 1.213.29 % After 29, D4 (marg. sec. m.) % S ins.: 01*2076_01 अन्वाहारं समादाय पृथग्वृष्णिपुरोगमाः 01*2076_02 प्रययुः सिंहनादेन सुभद्रामवलोककाः 01*2076_03 ते त्वदीर्घेण कालेन कृष्णेन सह यादवाः 01*2076_04 पुरमासाद्य पार्थानां परां प्रीतिमवाप्नुवन् % 1.213.33 % After 33ab, Ś1 K (except K2) % Ñ1.3 V1 D2.5 ins.: 01*2077_01 गन्धोद्दाममिवाकाशं बभूव जनमेजय % 1.213.39 % After 39, D4 (marg. sec. m.) S ins.: 01*2078_01 ततः पृथा च पार्थाश्च मुदिताः कृष्णया सह 01*2078_02 पुण्डरीकाक्षमासाद्य बभूवुर्मुदितेन्द्रियाः 01*2078_03 हर्षादभिगतौ दृष्ट्वा संकर्षणजनार्दनौ 01*2078_04 बन्धुमन्तं पृथा पार्थं युधिष्ठिरममन्यत 01*2078_05 ततः संकर्षणाक्रूरावप्रमेयावदीनवत् 01*2078_06 भद्रवत्यै सुभद्रायै धनौघमुपजह्रतुः 01*2078_07 प्रवालानि च वस्त्राणि भूषणानि सहस्रशः 01*2078_08 कुथास्तरपरिस्तोमान्व्याघ्राजिनपुरस्कृतान् 01*2078_09 विविधैश्चैव रत्नौघैर्दीप्तप्रभमजायत 01*2078_10 शयनासनयानैश्च युधिष्ठिरनिवेशनम् 01*2078_11 ततः प्रीतिकरो यूनां विवाहपरमोत्सवः 01*2078_12 भद्रवत्यै सुभद्रायै सप्तरात्रमवर्तत % 1.213.41 % After 41cd, T1 ins.: 01*2079_01 बाह्लीकसिन्धुजातानां काम्बोजानां शतं शतम् 01*2079_02 हरणार्थं ददौ कृष्णस्तुरगाणां जनेश्वर % 1.213.42 % After 42ab, Ś1 K1 D2.5 ins.: 01*2080_01 ददौ पार्थाय शुद्धात्मा सहस्राण्येकविंशतिम् % D5 cont.: Ś1 K1-3 (all om. line 2) Ñ1.2 V1 D2 ins. % after 42: 01*2081_01 गजानां नित्यमत्तानां सादिभिः समधिष्ठिताम् 01*2081_02 मेघाभानां ददौ कृष्णः सहस्रमसितेक्षणः % After 42, Ś1 % K1-3 (all om. line 2) Ñ1.2 V1 D2 ins. 2081*; % while S ins.: 01*2082_01 काम्बोजारट्टबाह्लीकसिन्धुजातांश्च भारत 01*2082_02 सुवर्णकृतसंनाहान्घण्टानादविनादितान् 01*2082_03 श्वेतचामरसंछन्नान्सर्वशस्त्रैरलंकृतान् 01*2082_04 जात्यश्वानां सहस्राणि पञ्चाशत्प्रददौ तदा % T1 G1 cont.: 01*2083_01 हयानां चन्द्रसंकाशं श्यामकर्णान्ददौ शतम् % 1.213.43 % After 43, S (except T1 M5) ins.: 01*2084_01 शिबिकानां सहस्रं च प्रददौ मधुसूदनः % T3 G2 (om. line 2).3-6 cont.: 01*2085_01 प्राच्यानां च प्रतीच्यानां बाह्लीकानां जनार्दनः 01*2085_02 ददौ शतसहस्रं वै कन्याधनमनुत्तमम् % 1.213.44 % After 44a, T3 G3-6 ins.: 01*2086_01 भोजने पाचने तथा 01*2086_02 आधानोद्वासने चैव प्रेरणे यत्र यत्र च 01*2086_03 अनुलेपे च गन्धानां पेषणे च विचक्षणम् 01*2086_04 सर्वकर्मणि निष्णातं % 1.213.45 % After 45, N ins.: 01*2087_01 पृष्ठ्यानामपि चाश्वानां बाह्लिजानां जनार्दनः 01*2087_02 ददौ शतसहस्राख्यं कन्याधनमनुत्तमम् % 1.213.46 % After % 46, S (T1 M om. line 5) ins.: 01*2088_01 भूषणानां तु मुख्यानां शतभारं ददौ धनम् 01*2088_02 मुक्ताहाराणि शुभ्राणि शतसंख्यानि केशवः 01*2088_03 प्रवालानां सहस्रं च तथान्यानपि भारत 01*2088_04 सुवर्णपादपीठानां महार्हास्तरणांस्तथा 01*2088_05 पर्यङ्काणां सहस्रं च ददौ कन्याधनं तदा % 1.213.47 % After 47, S ins.: 01*2089_01 सुवर्णकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान् % 1.213.48 % K4 D4 % (marg. sec. m.) ins. after 48: D5 (om. line 1), % after 49: 01*2090_01 स्थितानां बद्धघण्टानां गतानां गोचरं भुवः 01*2090_02 महिषीणामदाद्भूरिपयसामयुतद्वयम् % while S ins. after 48: 01*2091_01 प्रददौ वासुदेवस्तु वसुदेवाज्ञया तदा % 1.213.52 % After 52a, D4 % (marg. sec. m.) ins.: 01*2092_01 बलदेवस्ततो मधु 01*2092_02 दिवारात्रं च सततं सानुजैरधिकं मधु 01*2092_03 द्राक्षाप्रभवमत्यन्तं कापिशायनमेव च 01*2092_04 दिव्यमाक्षिकसंमिश्रमासवं च मनोरमम् 01*2092_05 पद्मरागेन्द्रनीलादिभाजनेषु व्यवस्थितम् 01*2092_06 रौप्यसौवर्णमुख्येषु चषकेषु पपुः सुराम् 01*2092_07 पाण्डवोऽपि च धर्मात्मा % 1.213.54 % After % 54a, S ins.: 01*2093_01 आसवैश्च महाधनैः 01*2093_02 पीत्वा पीत्वा तु मैरेयान् % 1.213.55 % After 55ab, S ins.: 01*2094_01 पूज्य पार्थान्पृथां चैव भद्रां च यदुपुंगवाः 01*2094_02 केशवेनाभ्यनुज्ञाता गन्तुकामाः पुरीं प्रति % 1.213.56 % After 56ab, K2 repeats 53ab; while % S ins.: 01*2095_01 रामः सुभद्रां संपूज्य परिष्वज्य स्वसां तदा 01*2095_02 न्यासेति द्रौपदीमुक्त्वा परिदाय महाबलः 01*2095_03 पितृष्वसायाश्चरणावभिवाद्य ययौ तदा 01*2095_04 तस्मिन्काले पृथा प्रीता पूजयामास तं तदा 01*2095_05 वृष्णिप्रवीराः पार्थैश्च पौरैश्च परमार्चिताः % 1.213.57 % After 57ab, S ins.: 01*2096_01 चतुर्विंशदहोरात्रं रममाणो महाबलः % After 57, N ins.: 01*2097_01 मृगान्विध्यन्वराहांश्च रेमे सार्धं किरीटिना % 1.214.5 % After 5, T1 ins.: 01*2098_01 चत्वार इव ते वर्णा रेमिरे तं जनाधिपाः % 1.214.9 % After 9, % Ñ1 ins.: 01*2099_01 रञ्जयामास वै प्रीत्या प्रीतिदानैरनुत्तमैः % 1.214.12 % After 12ab, K0 ins.: 01*2100_01 राजते सकला पृथ्वी पाण्डवेन बलीयसा 01*2100_02 पुष्पितानि वनानीव धान्यलक्ष्म्या च भारत % 1.214.20 % After 20, N (except Ś1 K0.1 % Ñ1) ins.: 01*2101_01 स्त्रियश्च विपुलश्रोण्यश्चारुपीनपयोधराः 01*2101_02 मदस्खलितगामिन्यश्चिक्रीडुर्वामलोचनाः % 1.214.21 % S (except % M5) ins. after 21 (G1, which om. 20-21, after 19): 01*2102_01 वासुदेवप्रिया नित्यं सत्यभामा च भामिनी % 1.214.24 % After % 24, S ins.: 01*2103_01 काश्चिन्माल्यानि चिन्वन्ति काश्चिन्माल्यानि दध्रिरे % 1.214.29 % After 29, D1 ins.: 01*2104_01 सिंहासनसमीपे तौ वासुदेवधनंजयौ % 1.214.31 % After 31, S ins.: 01*2105_01 जगाम तौ कृष्णपार्थौ दिधक्षन्खाण्डवं वनम् % 1.214.32 % After 32ab, T3 G (except G1) ins.: 01*2106_01 दृष्ट्वा जगाम मनसा पावकोऽयमिति प्रभुः % 1.215.8 % After % 8ab, K0.3.4 D5 ins.: 01*2107_01 बहूनि घोररूपाणि उग्रवीर्याणि चैव हि % 1.215.12 % After 12ab, N ins.: 01*2108_01 अब्रवीन्नृपशार्दूल तत्कालसदृशं वचः % 1.215.15 % After 15ab, M6-8 ins.: 01*2109_01 उपासंगौ च मे न स्तः प्रतियोद्धुं पुरंदरम् % 1.216.2 % After 2, K1 ins.: 01*2110_01 स ख्यातमात्रो वरुणः समायातो महाद्युतिः 01*2110_02 अथेमं नृपशार्दूल वह्निर्वचनमब्रवीत् % 1.216.3 % After % 3abc, S ins.: 01*2111_01 त्वमस्मै सव्यसाचिने 01*2111_02 दिव्यैरश्वैः समायुक्तं % 1.216.7 % After % 7ab, K0.3.4 Dn3 D4.5 ins.: 01*2112_01 तद्दिव्यं धनुषां श्रेष्ठं ब्रह्मणा निर्मितं पुरा % 1.216.11 % After 11, T1 ins.: 01*2113_01 सुरारियोषित्सौवर्णश्रुतिताटङ्कनाशनम् % 1.216.13 % After 13ab, % K0.3.4 D5 ins.: 01*2114_01 हनूमान्नाम तेजस्वी कामरूपी समीरजः 01*2114_02 नादेन च महारौद्रो भूतकोटिसमावृतः % while T1 ins.: 01*2115_01 यः पुरा वायुसंभूतो रक्षोगणविनाशनः % 1.216.16 % After 16ab, % D4 marg. sec. m. ins.: 01*2116_01 विष्णोराज्ञां गृहीत्वा तु फल्गुनः परवीरहा % 1.216.23 % After 23, T3 G (except % G1) ins.: 01*2117_01 तवैतच्चक्रमस्त्रं यन्नामतश्च सुदर्शनम् 01*2117_02 तच्चास्मिन्नर्पय विभो दैत्यघाते यथा पुरा % 1.216.28 % Ś1 K (except K4) D2.5 ins. after arjunaḥ (resp. % arjuna u.): Ñ1.2 B3.6 Dn G2, after 28ab: 01*2118_01 चक्रेण भस्मसात्सर्वं विसृष्टेन तु वीर्यवान् % 1.216.29 % After 29c, T1 ins.: 01*2119_01 स सुरासुरमानवान् 01*2119_02 किं पुनर्वज्रिणैकं तु % 1.216.30 % After 30, % S ins.: 01*2120_01 यदि खाण्डवमेष्यति प्रमादात् 01*2120_02 सगणो वा परिरक्षितुं महेन्द्रः 01*2120_03 शरताडितखण्डकुण्डलानां 01*2120_04 कदनं द्रक्ष्यति देववाहिनीनाम् % 1.217.13 % After 13, % G2 ins.: 01*2121_01 उपलभ्य समुत्पेतुः समुत्पेतुर्महीधरात् % 1.217.14 % After % 14, Ñ2.3 V1 B D (except D1.2) ins.: 01*2122_01 तेनार्चिषा सुसंतप्ता देवाः सर्षिपुरोगमाः % 1.217.16 % After 16, T3 G (except % G1) ins.: 01*2123_01 इत्याक्रोशमकुर्वंस्ते लोकाः सर्वे भयान्विताः % 1.218.3 % After 3ab, K4 (om. line 2) V1 B6 % (om. line 1) D4 (marg. sec. m.; om. line 1) ins.: 01*2124_01 तद्दृष्ट्वा वारितं तोयं नाराचैः सव्यसाचिना 01*2124_02 आश्चर्यमगमन्देवा मुनयश्च दिवि स्थिताः % 1.218.13 % After 13, T3 G2-4 ins.: 01*2125_01 सुभद्रजवमादीप्तं तदा वायुं विसर्ज ह % 1.218.14 % After 14, K2 Ñ2.3 V1 B D ins.: 01*2126_01 ततोऽशनिमुचो घोरांस्तडित्स्तनितनिःस्वनान् % 1.218.18 % After 18ab, K2.4 Ñ2.3 V1 % B D ins.: 01*2127_01 सिच्यमानो वसौघैस्तैः प्राणिनां देहनिःसृतैः % 1.218.21 % After 21, T3 % G2-4 (T3 G4 om. posterior half and 22a) ins.: 01*2128_01 तांश्चार्कसदृशैरस्त्रैः परपक्षसमाश्रितान् % 1.218.27 % After % 27, D4 (marg. sec. m.) ins.: 01*2129_01 शेरते रुधिरक्लिन्ना इन्द्रगोपकसंनिभाः % 1.218.31 % After 31, K % (except K1) Ñ2.3 V1 B D (except D1) ins.: 01*2130_01 स्कन्दः शक्तिं समादाय तस्थौ मेरुरिवाचलः % On the other hand, T1 ins. after 31: 01*2131_01 शक्तिं खड्गं यातुराजः समीरोऽङ्कुशमेव च % 1.219.3 % K2.3 (om. lines 1-4).4 Ñ V1 B D ins. after 3 (D5, % after the first occurrence of the vulgate reading of % 4ab; see below): 01*2132_01 ते वनं प्रसमीक्ष्याथ दह्यमानमनेकधा 01*2132_02 कृष्णमभ्युद्यतास्त्रं च नादं मुमुचुरुल्बणम् 01*2132_03 तेन नादेन रौद्रेण नादेन च विभावसोः 01*2132_04 ररास गगनं कृत्स्नमुत्पातजलदैरिव 01*2132_05 ततः कृष्णो महाबाहुः स्वतेजो भास्वरं महत् % 1.219.28 % After 28, K0.3.4 Ñ1 V1 D1.2.5 % S ins.: 01*2133_01 अप्सु न व्यचरंश्चैव तथान्ये मृगपक्षिणः % K3.4 V1 cont.: K0.2 Ñ2.3 B Da Dn D4 ins. after 28: % D5, after 28cd: 01*2134_01 विद्याधरगणाश्चैव ये च तत्र वनौकसः % 1.219.36 % After % 36cd, K2.3 Ñ2 D5 ins.: 01*2135_01 ज्ञात्वा तं दानवेन्द्राणां मयं वै शिल्पिनां वरम् % After 36, T1 ins.: 01*2136_01 जिह्वया लेलिहानोऽग्निर्मयं दग्धुं तमन्वगात् % 1.219.38 % After 38, K2.3 Ñ2.3 B D % (except D1.2) ins.: 01*2137_01 तं न भेतव्यमित्याह मयं पार्थो दयापरः % 1.219.39 % After 39, Ñ2 Dn ins.: 01*2138=00 वैशंपायन उवाच 01*2138_01 तद्वनं पावको धीमान्दिनानि दश पञ्च च 01*2138_02 ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात् % 1.220.4 % After 4ab, K2 ins.: 01*2139_01 तस्मिन्वने दह्यमाने सर्वभूतभयंकरः % 1.220.10 % After 10ab, T1 ins.: 01*2140_01 आप्नोमि सफलाँल्लोकांस्तत्कर्म ब्रूत माचिरम् % 1.220.21 % T3 G2-5 subst. for 21cdef: G6 ins. % after 21ab: 01*2141_01 महर्षिर्मन्दपालोऽसौ वधात्स्तोतुं प्रचक्रमे % 1.220.29 % After 29, K0.3.4 D4 (marg. sec. % m.).5 ins.: 01*2142_01 ब्रह्मा भवान्समुत्तस्थौ स्थितिहेतुर्जनार्दनः 01*2142_02 प्रलये चैव कालाग्नी रुद्ररूपी विभावसुः 01*2142_03 जरायुणावृतं गर्भं पासि देव जगत्पते 01*2142_04 त्वमात्मा जगतः स्तुत्यो देवदेव नमोऽस्तु ते % T1, on the other hand, ins. after 29: 01*2143_01 मम पुत्रांश्च पौत्रांश्च पत्नीं रक्ष हुताशन 01*2143_02 गृहं क्षेत्रं पशून्रक्ष रक्ष मां सर्व सर्वदा % 1.220.31 % After 31, T1 ins. (cf. 2143*): 01*2144_01 भार्यां रक्ष गृहं रक्ष पशुं मे रक्ष सर्वदा 01*2144_02 पतन्तु हेतयः सर्वे स्वन्यदस्मत्तवाभिभो 01*2144_03 सर्वत्र सर्वदास्माकं शिवो भव हुताशन % 1.221.6 % After 6ab, K0.3.4 D4 (marg. sec. m.).5 ins.: 01*2145_01 कथं प्रदीप्ताज्ज्वलनाद्विमुच्येरन्सुता मम 01*2145_02 मन्दभाग्या सपुत्राहं किं करिष्यामि शोचती % 1.221.9 % After % 9, S ins.: 01*2146_01 सहैव चरितुं बालैर्न शक्नोमि तपोवने % 1.221.21 % After 21, D4 (marg. sec. m.) S ins.: 01*2147_01 अग्निदाहे तु नियतं ब्रह्मलोके ध्रुवा गतिः % 1.222.6 % K2 ins. after 6: D4 (marg. sec. m.), % after 7ab: 01*2148_01 नमोऽस्तु ते श्येनराज रक्षिता राजवत्त्वया % 1.222.15 % After 15, D4 % marg. sec. m. ins.: 01*2149_01 समागमश्च भविता त्वं वै शोकं च मा कृथाः % 1.222.18 % After 18ab, S ins.: 01*2150_01 व्यथिताः करुणा वाचः श्रावयामासुरन्तिकात् % 1.223.1 % Before 1, K4 ins.: 01*2151_01 कथं नाम पितास्माकं दुःखापन्ना वशंत्विते (sic) % 1.223.24 % After droṇaḥ, T3 G2-4 ins.: 01*2152_01 त्वद्भक्तान्सर्वदेवेश जातवेदो महायशाः % 1.224.19 % K4 S ins. % after 19 (G1, after the repetition of 19d; see below): 01*2153_01 जरिता तु परिष्वज्य पुत्रस्नेहादचुम्बत % 1.224.20 % S % ins. after 20 (G1, om. line 4, after 19): 01*2154_01 गुरुत्वान्मन्दपालस्य तपसश्च विशेषतः 01*2154_02 अभिवादयामहे सर्वे जातपक्षाः प्रसादतः 01*2154_03 एवमुक्तवतां तेषां प्रतिनन्द्य महातपाः 01*2154_04 परिष्वज्य च तान्पुत्रान्मूर्ध्न्युपाघ्राय बालकान् 01*2154_05 पुत्रस्पर्शात्तु या प्रीतिस्तामवाप स गौतमः % G1 ins. after 20: 01*2155_01 गुरुत्वान्मन्दपालस्य इति पादान्तिकं गताः % 1.224.23 % T3 G1.3-6 M ins. after 23: G2 % (which om. 21c-23d), after 21ab: 01*2156_01 एवमुक्त्वा तु तां पत्नीं मन्दपालस्तथास्पृशत् % 1.224.26 % After 26, K2.4 Ñ V1 B D ins.: 01*2157_01 वैराग्निदीपनं चैव भृशमुद्वेगकारि च % D5 cont.: 01*2158_01 स्त्रीणां सदा हि सापत्न्यं भवितव्यं हि तत्तथा % 1.225.9 % After 9ab, K0.3.4 D5 ins.: 01*2159=00 अर्जुन उवाच 01*2159_01 अस्त्रं पाशुपतं देव वृणोमि वदतां वर 01*2159_02 दिव्यान्यस्त्राणि चान्यानि ददस्व हरिवाहन 01*2159=02 देवराज उवाच 01*2159_03 ऐन्द्रादीन्गृह्यतां पार्थ अस्त्राणि विधिपूर्वकम् 01*2159_04 अस्त्रं पाशुपतं दिव्यं त्र्यम्बकस्ते प्रदास्यति % 1.225.17 % After 17, K0.3.4 D2.4.5 ins.: 01*2160_01 गाण्डीवं च धनुर्दिव्यमक्षय्यौ च महेषुधी 01*2160_02 कपिध्वजो रथश्चायं तव दत्तौ महारथ 01*2160_03 अनेन धनुषा चैव रथेनानेन भारत 01*2160_04 विजेष्यसि रणे शत्रून्ससुरासुरमानुषान् % After the addl. adhy. (cf. App. I, No. 121), Ś1 % K1 ins.: samāptaṃ caitad ādiparva | asyānu sabhāparva bhaviṣyati | % tasyāyam ādiślokaḥ | 01*2161_01 ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ 01*2161_02 प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 01, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % D6.8 T2 G3-6 M (M1 om. lines 1-56) ins. after 62: % D14 G1.2, after 26: K4 (suppl.fol.).6 Dn Dr D2.4.5, % after 53ab: D3.7.9-12, after 60: T1 G7, after 30*: K5, % after 62ab: 01_001_0001 तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः 01_001_0002 कथमध्यापयानीह शिष्यानित्थमचिन्तयत् 01_001_0003 तस्य चिन्तयतश्चापि ऋषेर्द्वैपायनस्य च 01_001_0004 स्मृत्वाजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम् 01_001_0005 प्रियार्थं महर्षेश्चापि लोकानां हितकाम्यया 01_001_0006 तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः 01_001_0007 आसनं कल्पयामास सर्वदेवगणैर्युतम् 01_001_0008 हिरण्यगर्भमासीनं तस्मिंस्तु परमासने 01_001_0009 परिवृत्यासनाभ्याशे वासवेयः स्थितो नतः 01_001_0010 अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना 01_001_0011 निषसादासनाभ्याशे प्रीयमाणः सुविस्मितः 01_001_0012 उवाच स महातेजा ब्रह्माणं परमेष्ठिनम् 01_001_0013 कृतं मयेदं भगवन्काव्यं परमपूजितम् 01_001_0014 ब्रह्मन्वेदरहस्यं च यच्चान्यत्ख्यापितं मया 01_001_0015 साङ्गोपनिषदानां च वेदानां विस्तरक्रिया 01_001_0016 इतिहासपुराणानामुन्मेषं निमिषं च यत् 01_001_0017 भूतं भव्यं भविष्यच्च त्रिविधं कालसंज्ञितम् 01_001_0018 जरामृत्युभयव्याधिभावाभावविनिश्चयम् 01_001_0019 विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम् 01_001_0020 चातुर्वर्ण्यविधानं च पुराणार्थं च कृत्स्नशः 01_001_0021 तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः 01_001_0022 ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह 01_001_0023 ऋचो यजूंषि सामानि वेदाध्यात्मं तथैव च 01_001_0024 न्यायः शिक्षा चिकित्सा च ज्ञानं पाशुपतं तथा 01_001_0025 इति नैकाश्रयं जन्म दिव्यमानुषसंश्रितम् 01_001_0026 तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम् 01_001_0027 नदीनां पर्वतानां च वनानां सागरस्य च 01_001_0028 पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम् 01_001_0029 वाक्यजातिविशेषांश्च लोकयात्राक्रमश्च यः 01_001_0030 यच्चापि सर्वगं वस्तु तत्प्रभो क्षन्तुमर्हसि 01_001=0030 ब्रह्मा 01_001_0031 तपोविशिष्टादपि वै वसिष्ठान्मुनिपुंगवात् 01_001_0032 मन्ये श्रेष्ठतमं त्वाद्य रहस्यज्ञानवेदनात् 01_001_0033 जन्मप्रभृति सत्यां ते विद्म गां ब्रह्मवादिनीम् 01_001_0034 त्वया च काव्यमित्युक्तं तस्मात्काव्यं भविष्यति 01_001_0035 अस्य काव्यस्य कवयो न समर्था विशेषणे 01_001_0036 विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः 01_001_0037 जडान्धबधिरोन्मत्तं तमोभूतं जगद्भवेत् 01_001_0038 यदि ज्ञानहुताशेन त्वया नोज्ज्वलितं भवेत् 01_001_0039 तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः 01_001_0040 ज्ञानाञ्जनशलाकाभिर्बुद्धिनेत्रोत्सवः कृतः 01_001_0041 धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः 01_001_0042 त्वया भारतसूर्येण नृणां विनिहतं तमः 01_001_0043 पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाप्रकाशिना 01_001_0044 नृणां कुमुदसौम्यानां कृतं बुद्धिप्रबोधनम् 01_001_0045 इतिहासप्रदीपेन मोहावरणघातिना 01_001_0046 लोकगर्भगृहं कृत्स्नं यथावत्संप्रकाशितम् 01_001_0047 संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान् 01_001_0048 संभवस्कन्धविस्तारः सभारण्यविटङ्कवान् 01_001_0049 अरणीपर्वरूपाढ्यो विराटोद्योगसारवान् 01_001_0050 भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान् 01_001_0051 कर्णपर्वचितैः पुष्पैः शल्यपर्वसुगन्धिभिः 01_001_0052 स्त्रीपर्वैषीकविश्रामः शान्तिपर्वबृहत्फलः 01_001_0053 अश्वमेधामृतरसस्त्वाश्रमस्थानसंश्रयः 01_001_0054 मौसलश्रुतिसंक्षेपः शिष्टद्विजनिषेवितः 01_001_0055 सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति 01_001_0056 पर्जन्य इव भूतानामक्षयो भारतद्रुमः 01_001=0056 सूतः 01_001_0057 एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् 01_001_0058 भगवान्स जगत्स्रष्टा ऋषिदेवगणैः सह 01_001_0059 तस्य वृक्षस्य वक्ष्यामि शश्वत्पुष्पफलोदयम् 01_001_0060 स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि % After the above passage, D3.7-12 ins. 27*, % while D14 G1.2 repeat 23, an unmistakable indication % that the passage, in these MSS. or in their exem- % plars at least, is an interpolation! % Between 1.1.53ab and passage No. 1 given % above, K6 marg. ins. the following lines, containing % a curious derivation of `Bhārata': 01_002_0001 कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् 01_002_0002 को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् 01_002_0003 भाति सर्वेषु वेदेषु रतिः सर्वेषु जन्तुषु 01_002_0004 तरणं सर्वलोकानां तस्माद्भारतमुच्यते % After the colophon of the first adhy., G2.3 ins.: 01_003=0000 श्रीसूतः 01_003_0001 कृष्णद्वैपायनं व्यासं विद्धि नारायणं विभुम् 01_003_0002 को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् 01_003_0003 मतिमन्थानमाविध्य येन वेदमहार्णवात् 01_003_0004 जगद्धिताय जनितो महाभारतचन्द्रमाः 01_003_0005 स्तुत्यं तस्यास्ति किं चान्यत्सर्वलोकहितैषिणः 01_003_0006 वेदा व्यस्ताः कृतं तेन महाभारतमद्भुतम् 01_003_0007 सर्वे तरन्तु दुर्गाणि सर्वो भद्राणि पश्यतु 01_003_0008 इत्युक्त्वा सर्ववेदार्थान्भारते तेन दर्शिताः 01_003_0009 श्रूयतां सिंहनादोऽयमृषभस्य महात्मनः 01_003_0010 धर्मे चार्थे च कामे च मोक्षे च परमर्षभ 01_003_0011 यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् 01_003_0012 एष प्रकृत्यैव यतो लोकः सक्तोऽर्थकामयोः 01_003_0013 धर्ममोक्षपरं तस्मात्करिष्येऽहं समुच्चयम् 01_003_0014 कामिनो वर्णयन्कामं लोभं लुब्धस्य वर्णयन् 01_003_0015 नरः किं फलमाप्नोति कूपेऽन्धमिव पातयन् 01_003_0016 मुनिनापि च कामार्थौ मत्वा लोकमनोहरौ 01_003_0017 निन्द्यावपि स्थितावेतौ धर्ममोक्षविवक्षया 01_003_0018 अन्यथा घोरसंसारबन्धहेतू जनस्य तौ 01_003_0019 वर्णयेत कथं धीमान्महाकारुणिको मुनिः 01_003_0020 लोकचिन्तावतारार्थं वर्णयित्वा च तेन तौ 01_003_0021 इतिहासैर्विचित्रार्थैः पुनरत्रैव निन्दितौ 01_003_0022 भारतं भानुमानिन्दुर्यदि न स्युरमी त्रयः 01_003_0023 अज्ञानतिमिरान्धे का व्यवस्था जगतो भवेत् 01_003_0024 एतद्विज्ञाय विद्वद्भिर्नित्यं श्रद्धासमन्वितैः 01_003_0025 अध्येयो भारतीयोऽयमितिहाससमुच्चयः % G3 cont.: 01_003_0026 श्लोका ये भारते वापि क्वचित्केचिद्व्यवस्थिताः 01_003_0027 तुल्यार्थास्संहितां पुण्यां योजयिष्ये तु तामहम् 01_003_0028 तच्छ्लोकांश्च समुद्धर्तुं कः कृत्स्नान्भारते क्षमः 01_003_0029 योगतः सर्वरत्नानि समुद्धर्तुं महार्णवात् 01_003_0030 न च प्रज्ञाभिमानेन यदयं कर्तुमुद्यतः 01_003_0031 किं तु भारतभक्तिर्मां विवशं समचूचुदत् 01_003=0031 Colophon. % After line 20 of 178* (v.l. 1.2.233), K3 ins.: 01_004_0001 अध्यायास्त्वेकमेकानां सप्ताशीतिरुदाहृता 01_004_0002 श्लोकानां च सहस्राणि दश त्रीणि शतानि च 01_004_0003 पौलोमादीनि सर्वाणि दशाष्टौ च महानृषिः 01_004_0004 उक्तवान्सपुराणानि रहस्यं चावसानिकम् 01_004_0005 एवमष्टादशैतानि पर्वाण्युक्तानि धीमता 01_004_0006 अध्यायानां सहस्रे द्वे पर्वणां शतमेव च 01_004_0007 श्लोकानां च सहस्राणि नवतिर्दश एव च 01_004_0008 एषा वै पर्वणां संख्या श्लोका ग्रन्थे यथाक्रमम् 01_004_0009 यदुक्तमृषिणा तेन व्यासेनोत्तमतेजसा 01_004_0010 जनमेजयस्याश्वमेधं द्रष्टुकामस्य धीमतः 01_004_0011 संप्रवृत्तोऽश्वमेधश्च यत्र शक्रेण धर्षितः 01_004_0012 विरोधश्चाभवद्राज्ञो ब्राह्मणैस्तस्य ऋत्विजैः 01_004_0013 विश्वावसुपुरानीतो राजा राज्यमचीकरत् 01_004_0014 एषा वै पर्वणां संख्या खिलान्याह ततः परम् % After 1.2.236, B4 ins.: 01_005_0001 धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ 01_005_0002 यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् 01_005_0003 एवं विज्ञाय तत्त्वज्ञाः कथयन्ति मनीषिणः 01_005_0004 भरतानां महज्जन्म महाभारतमित्युत 01_005_0005 निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते 01_005_0006 भारताध्ययनात्पुण्यादपि पादमधीयतः 01_005_0007 श्रद्दधानस्य पूयन्ते सर्वपापान्यसंशयः 01_005_0008 त्रिभिर्वर्षैर्महाभागः कृष्णद्वैपायनः शुभः 01_005_0009 प्रबन्धं भारतस्येमं चकार भगवान्प्रभुः 01_005_0010 कृष्णद्वैपायनः पुत्रं पूर्वमध्यापयच्छुकम् 01_005_0011 सुमन्तुं जैमिनिं पैलं वैशंपायनमेव च 01_005_0012 तैश्चाप्यनन्यबुद्धिभ्यो ब्राह्मणेभ्यः प्रकाशितम् 01_005_0013 या क्रिया क्रियते काचिद्यश्च कश्चित्क्रियाविधिः 01_005_0014 इदं प्रवर्तते सर्वं श्रोतॄणां प्रीतये क्षितौ % Then follows 237ab, which is followed by: 01_005_0015 अधीयीत यथान्यायं वेदज्ञो वेदभृद्द्विजः 01_005_0016 वेदैश्चतुर्भिः समितमिदमाख्यानमुत्तमम् 01_005_0017 भविष्यत्युपजीव्यं च कवीनामिदमन्नवत् 01_005_0018 न चास्य कवयः केचिद्भविष्यन्ति विशेषणे 01_005_0019 विशेषणे गृहस्थस्य त्रय एवाश्रमा यथा 01_005_0020 धन्यमारोग्यमायुष्यं पुण्यं सत्कर्मसाधकम् 01_005_0021 बुभूषते महाख्यानमभिमन्तव्यमादितः 01_005_0022 यदधीतं तदा सम्यग्द्विजश्रेष्ठैर्द्विजोत्तमात् 01_005_0023 वैशंपायनविप्राद्यैस्तैश्चापि कथितं तदा % After 216* (cf. v.l. 1.5.6), N2 V1 ins.: 01_006_0001 भृगोर्बभूवुः षट्पुत्रास्तपसा भावितात्मनः 01_006_0002 कविश्च च्यवनश्चैव शङ्खलश्च महातपाः 01_006_0003 सुरश्मिः सप्तरश्मिश्च वितथश्च महातपाः 01_006_0004 वीतहव्यस्य तनयः स्मृतो गृत्समदः प्रभुः 01_006_0005 गृत्सस्यापि सुतस्त्वस्य ब्रह्मन्सावेदसोऽभवत् 01_006_0006 सावेदस्य तु पुत्रोऽभूदूर्वः श्रुतवतां वरः 01_006_0007 ऊर्वस्य तु विहव्योऽभूद्ब्रह्मसूनुर्महात्मनः 01_006_0008 विहव्यस्य तु दायादो विहरः कीर्तिमान्स्मृतः 01_006_0009 विहरस्यात्मवान्पुत्रो वत्सश्चाधिरथः स्मृतः 01_006_0010 वत्सस्यापि विनिन्दस्तु सूनुरासीन्महातपाः 01_006_0011 भृगोर्विनिन्दस्य सुतः सद्यो नाम बभूव ह 01_006_0012 सद्यस्याप्यात्मजो ब्रह्मन्वित्तो नाम सुवीर्यवान् 01_006_0013 वित्तस्य तु महातेजा बभूव च श्रुतश्रवाः 01_006_0014 श्रुतश्रवसस्तु सूनुर्बभूव तपवान्प्रभो 01_006_0015 तपसस्तु महातेजाः प्रकाशस्तनयोऽभवत् 01_006_0016 ऊर्ध्वः प्रकाशस्य सुतो ब्रह्मर्षिर्ब्रह्मवित्तमः 01_006_0017 ब्रह्मसृष्टो मतो येन येन पूर्वं महात्मना 01_006_0018 ऊर्ध्वस्य चैव वागिन्द्रो वागिन्द्रो ब्रह्मवादिनः 01_006_0019 ऋचीकस्तस्य तनयो ब्रह्मसूनुर्महातपाः 01_006_0020 जमदग्निः सुतस्तस्य जज्ञे जनकसंनिभः 01_006_0021 जमदग्नेस्तु वै पञ्च आसन्पुत्रा महात्मनः 01_006_0022 रुमण्वांश्च सुषेणश्च वसुर्विश्वावसुस्तथा 01_006_0023 रामस्तस्य जघन्योऽभून्महास्त्रो रेणुकासुतः 01_006_0024 त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता % After 1.11.3ab, G1 ins.: 01_007_0001 मैवं सर्पेण बाधेथाः सखे भीराविशन्मम 01_007_0002 शप्तश्च त्वं मया विप्र न नन्दामि कदाचन 01_007_0003 तेनैव बहुशोक्तोऽहं सर्पके त्वात्मणै (sic) द्विज 01_007_0004 अग्निहोत्रे समासीनं वेषयामि समोहितः % Between adhy. 12 and 13, there are in M2-4 the % foll. insertions, reference to which was inadvertently % om. in the footnotes to the text (p. 111). At the % indicated place, M2 ins.: 01_008_0001 किमर्थं राजशार्दूल राजा स जनमेजयः 01_008_0002 सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे 01_008_0003 इति श्रीरामाय नमः । श्रीगुरुभ्यो नमः । श्रीवेदव्यासाय नमः । 01_008_0004 अक्षरं यत्परिभ्रष्टं मात्राहीनं तु यद्भवेत् 01_008_0005 क्षन्तुमर्हन्ति विद्वांसः कस्य न स्याद्व्यतिक्रमः 01_008_0006 शिव शिव । कपर्दि समर्थ भूतेश भगनेत्रनिपातन 01_008_0007 व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शंकर 01_008_0008 नारायणाय नमः । श्रीवेदव्यासाय नमः । गणपतये नमः । 01_008_0009 अविघ्नमस्तु । % M3 ins.: hariḥ svasti śrīvedavyāsāya namaḥ |; % M4 ins.: hariḥ śrīgaṇapataye namaḥ | avighnam astu |. % After 1.16.15, S (except M1) ins.: 01_009_0001 वासुकेर्मथ्यमानस्य निःसृतेन विषेण च 01_009_0002 अभवन्मिश्रितं तोयं तदा भार्गवनन्दन 01_009_0003 मथनान्मन्दरेणाथ देवदानवबाहुभिः 01_009_0004 विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम् 01_009_0005 देवाश्च दानवाश्चैव दग्धास्तेन विषेण ह 01_009_0006 अपाक्रामंस्ततो भीता विषादमगमंस्तदा 01_009_0007 ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुंगवैः 01_009_0008 मथ्यमानेऽमृते जातं विषं कालानलप्रभम् 01_009_0009 तेनैव तापिता लोकास्तस्य प्रतिकुरुष्व ह 01_009_0010 एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम् 01_009_0011 त्र्यक्षं त्रिशूलिनं रुद्रं देवदेवमुमापतिम् 01_009_0012 तदाथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ 01_009_0013 तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः 01_009_0014 तच्छ्रुत्वा देवदेवेशो लोकस्यास्य हितेप्सया 01_009_0015 अपिबत्तद्विषं रुद्रः कालानलसमप्रभम् 01_009_0016 कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया 01_009_0017 यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः 01_009_0018 पीतमात्रे विषे तत्र रुद्रेणामिततेजसा 01_009_0019 देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा % S (except G6 M1) end the adhy. here, beginning % the new adhy. with: 01_009=0019 सूतः 01_009_0020 मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः । % which in T2 G (except G3) is followed by a % repetition of 1.16.15, an unmistakable sign that % the passage is an interpolation! % After 1.16.27, K4 ins.: 01_010_0001 एतस्मिन्नन्तरे जातं वासुकेर्मुखनिःस्रवात् 01_010_0002 कालकूटं विषं घोरं सर्वसत्त्वभयंकरम् 01_010_0003 तस्मिन्समुत्थिते घोरे विषे कालानलप्रभे 01_010_0004 संत्रस्तासुरदेवौघा दिशः सर्वाः प्रपेदिरे 01_010_0005 येन विष्णुः कृतः कृष्णो विषेण महता तदा 01_010_0006 यत्र हाहाकृतं सर्वं जगदासीच्चराचरम् 01_010_0007 ततस्तु ब्रह्मणो वाक्याद्देवदेवो महेश्वरः 01_010_0008 अपिबत्तद्विषं घोरं प्रत्यक्षं दैवतेषु वै 01_010_0009 तस्मिन्विषे पीयमाने हरेणामिततेजसा 01_010_0010 विस्मयं परमं जग्मुर्देवाश्च मुनिदानवाः 01_010_0011 ततः कण्ठमनुप्राप्तं विषं दृष्ट्वा हरस्य च 01_010_0012 ब्रह्मा प्रोवाच देवेशं कण्ठे धारय वै प्रभो 01_010_0013 स्वयंभुवचनाच्छंभुर्दधार विषमुत्तमम् 01_010_0014 कण्ठे हालाहलं घोरं नीलकण्ठस्ततः स्मृतः % After 1.16.36, K4 ins.: 01_011_0001 भ्रममाणस्य तु गिरेर्मन्दरस्य तु विप्रुषः 01_011_0002 तेष्वष्टाप्सरसो जज्ञे षष्टिः कोट्यो वराङ्गनाः 01_011_0003 अजरामराश्चारुरूपाः पीनश्रोणिपयोधराः 01_011_0004 यासां संदर्शनान्मर्त्यः उन्मत्तक इवाभवत् % After adhy. 19, Ñ1.2 (both om. lines 1-6) V1 B % D (which all transp. 1.19.17) ins. an addl. adhy.: 01_012=0000 सौतिरुवाच 01_012_0001 ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम 01_012_0002 जग्मतुः परमप्रीते परं पारं महोदधेः 01_012_0003 कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा 01_012_0004 आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम् 01_012_0005 वायुनातीव महता क्षोभ्यमाणं महास्वनम् 01_012_0006 तिमिंगिलसमाकीर्णं मकरैरावृतं तथा 01_012_0007 संयुतं बहुसाहस्रैः सत्त्वैर्नानाविधैरपि 01_012_0008 घोरैर्घोरमनाधृष्यं गम्भीरमतिभैरवम् 01_012_0009 आकरं सर्वरत्नानामालयं वरुणस्य च 01_012_0010 नागानामालयं चापि सुरम्यं सरितां पतिम् 01_012_0011 पातालज्वलनावासमसुराणां तथालयम् 01_012_0012 भयंकराणां सत्त्वानां पयसो निधिमव्ययम् 01_012_0013 शुभं दिव्यममर्त्यानाममृतस्याकरं परम् 01_012_0014 अप्रमेयमचिन्त्यं च सुपुण्यजलसंमितम् 01_012_0015 महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः 01_012_0016 आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः % In Dn D1-4 this passage is immediately % preceded by passage No. 13 given below (q.v.); it % is uniformly followed by 1.19.17 and colophon. % K (except K1) V1 (marg.) Da D5-7 G1.2.4.5 ins % after sūta u. (resp. its v.l.) of 1.20.1: Dn D1-4, % after sautir u. of passage No. 12 above: 01_013_0001 नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः 01_013_0002 निःस्नेहा वै दहेन्माता असंप्राप्तमनोरथा 01_013_0003 प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी 01_013_0004 कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः 01_013_0005 तथा हि गत्वा ते तस्य पुच्छे वाला इव स्थिताः 01_013_0006 एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा % In Dn D1-4 this passage is followed by % passage No. 12 above; in K (except K1) V1 Da % D5-7, by 1.20.1; and lastly in G1.2.4.5 irrelevantly % by 294*. % After adhy. 20, K4 (marg.) N V1 B D (except % D5; D2 on a suppl. fol.) T1 G1.2.4.5 ins.: 01_014=0000 सौतिरुवाच 01_014_0001 स श्रुत्वाथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम् 01_014_0002 शरीरप्रतिसंहारमात्मनः संप्रचक्रमे 01_014=0002 सुपर्ण उवाच 01_014_0003 न मे सर्वाणि भूतानि बिभियुर्देहदर्शनात् 01_014_0004 भीमरूपात्समुद्विग्नास्तस्मात्तेजस्तु संहरे 01_014=0004 सौतिरुवाच 01_014_0005 अरुणं चात्मनः पृष्ठमारोप्य स पितुर्गृहात् 01_014_0006 ततः कामगमः पक्षी कामवीर्यो विहंगमः 01_014_0007 मातुरन्तिकमागच्छत्परया मुदया युतः 01_014_0008 तत्रारुणः स निक्षिप्तः दिशं पूर्वां महाद्युतिः 01_014_0009 सूर्यतेजोविनिहताँल्लोकान्दग्धुं महारथः 01_014=0009 रुरुरुवाच 01_014_0010 किमर्थं भगवान्सूर्यो लोकान्दग्धुमनास्तदा 01_014_0011 किमस्यापकृतं देवैर्येनेमं मन्युराविशत् 01_014=0011 प्रमतिरुवाच 01_014_0012 चन्द्रादित्यैर्यदा राहुराख्यातो ह्यमृतं पिबन् 01_014_0013 वैरानुबन्धं कृतवांश्चन्द्रादित्ये तदानघ 01_014_0014 वध्यमाने ग्रहेणाथ आदित्ये मन्युराविशत् 01_014_0015 सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति 01_014_0016 बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम् 01_014_0017 सहाय एकः कार्येषु न मे कृच्छ्रेषु जायते 01_014_0018 पश्यन्ति ग्रस्यमानं मां सह देवैर्दिवौकसः 01_014_0019 तस्माल्लोकविनाशाय ह्यवतिष्ठे न संशयः 01_014_0020 एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम् 01_014_0021 ततोऽर्धरात्रसमये सर्वलोकभयावहः 01_014_0022 उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः 01_014_0023 ततो देवाः सर्षिगणा उपगम्य पितामहम् 01_014=0023 देवा ऊचुः 01_014_0024 भगवन्किमिदं चाद्य महद्दाहकृतं भयम् 01_014_0025 न तावद्दृश्यते सूर्यः क्षपेयं न प्रभाति च 01_014_0026 उदिते भगवन्भानौ कथमेतद्भविष्यति 01_014=0026 पितामह उवाच 01_014_0027 एष लोकविनाशाय रविरुद्यन्तुमुद्यतः 01_014_0028 दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति 01_014_0029 तस्य प्रतिविधानं च विहितं पूर्वमेव हि 01_014_0030 कश्यपस्य सुतो विद्वानरुणेत्यभिविश्रुतः 01_014_0031 महाकायो महातेजाः स स्थास्यति पुरो रवेः 01_014_0032 करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति 01_014_0033 लोकानां शान्तिरेवं स्यादृषीणां च दिवौकसाम् 01_014=0033 प्रमतिरुवाच 01_014_0034 ततः पितामहाज्ञातः सर्वं चक्रे तदारुणः 01_014_0035 उदितश्चैव सविता अरुणेन तदावृतः 01_014_0036 एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत् 01_014_0037 अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः 01_014_0038 भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम् 01_014=0038 Colophon. % G3 ins. lines 1-4 of the above passage before 1.21. % 1; G3.6 ins. line 6 after 1ab. % After vinatā of 1.24.6, M1.3 (which om. uvāca) ins.: 01_015_0001 मेखलाजिनदण्डेन ब्रह्मचारीति लक्षयेत् 01_015_0002 शुक्लवस्त्रः शुचिर्दान्तो रुक्मकुण्डलमण्डितः 01_015_0003 वैणवीं धारयन्यष्टिमुपवीतं कमण्डलुम् 01_015_0004 एतैस्तु लक्षणैर्युक्तं गृहस्थमिति लक्षयेत् 01_015_0005 नखरोमाचितं विप्रं चीराजिनजटाधरम् 01_015_0006 वनवासरतं नित्यं वनवासीति लक्षयेत् 01_015_0007 मुण्डी त्रिदण्डी काषायी कमण्डलुधरो यतिः 01_015_0008 एतैस्तु लक्षणैः पुत्र विद्धि तान्ब्राह्मणानृजून् % K4 ins. after 1.25.2: 01_016_0001 कथं च त्वमिहायातो निषादानां महालयम् 01_016_0002 अस्पृश्या याजिनां नित्यं सत्यं च वद मे द्विज % after 3ab: 01_016=0002 ब्राह्मण उवाच 01_016_0003 मध्यदेशात्समायातो धनार्थी मेदिनीं भ्रमन् 01_016_0004 ततो निषादान्संप्राप्तो रतिं चाप्यत्र लब्धवान् 01_016_0005 गां हिरण्यं धनं धान्यं घटांश्च कटकांस्तथा 01_016_0006 निषादा मे प्रयच्छन्ति सततं प्रियकारिणः 01_016_0007 निषादी शोभना चात्र भार्या जाता खगोत्तम 01_016_0008 तया सह वसन्नित्यं रतिमग्र्यामवाप्तवान् % and after 3cd: 01_016_0009 ततोऽहं निर्गमिष्यामि न निर्गच्छेयमन्यथा % After 1.30.22, K0.4 ins. a phalaśruti: 01_017_0001 न चाग्निजं चोरनृपाश्रयं वा; क्षुत्सर्पवेतालपिशाचजं वा 01_017_0002 भयं भवेद्यत्र गृहे गरुत्मतो; तिष्ठेत्कथेयं लिखितापि पुस्तके 01_017_0003 यः संस्मरेन्नित्यमतन्द्रितो नरो; गरुत्मतो मूर्तिमथार्चयेद्गृहे 01_017_0004 ओं पक्षिराजेति जपंश्च सर्वदा; तस्याशु सर्पा वशगा भवन्ति % After 1.32.1, K0.4 Da1 ins.: 01_018_0001 कश्च तेषां भवेन्मन्त्रः सर्पाणां सूतनन्दन 01_018_0002 किं वा कार्यमकुर्वन्त शापजं भुजगोत्तमाः 01_018_0003 वासुकिश्चापि नागेन्द्रो महाप्राज्ञः किमाचरत् % After 1.33.4, K0.4 Da1 ins.: 01_019_0001 आराध्य तु जगन्नाथं ब्रह्माणं पन्नगोत्तमाः 01_019_0002 मातृशापविमोक्षार्थं न शेषो लब्धवान्वरम् % After pitāmaha u. of 1.35.8, K2.4 ins.: 01_020_0001 मातृशापो नान्यथायं कर्तुं शक्यो मया सुराः 01_020_0002 यस्मान्माता गुरुतरी सर्वेषामेव देहिनाम् % After 1.37.20, K0.4 ins.: 01_021_0001 कामं क्रोधं तथा लोभं यस्तपस्वी न शक्नुयात् 01_021_0002 विजेतुमकृतप्रज्ञः स याति नरकं ध्रुवम् 01_021_0003 त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः 01_021_0004 कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् 01_021_0005 यः प्रव्रज्यां गृहीत्वा तु न भवेद्विजितेन्द्रियः 01_021_0006 वर्षकोटिसहस्राणि स याति नरकं ध्रुवम् % After 1.37.27, K0.4 ins.: 01_022_0001 क्रोधात्शापमुत्सृजता तपोहानिरनुत्तमा 01_022_0002 कृतात्मनस्त्वया तात विप्रेणेव प्रतिग्रहात् 01_022_0003 अतोऽहं त्वां प्रब्रवीमि शापोऽस्य न भवेद्यथा 01_022_0004 परिक्षितो महाभाग तथा कुरु यतव्रत % After 1.38.8, K0.4 ins.: 01_023_0001 तेऽत्र धन्याः शुभधियो ये धर्मे सततं रताः 01_023_0002 नराः सुकृतकल्याणा आत्मनः प्रियकाङ्क्षिणः % After 11, K4 ins.: 01_023_0003 ततो गौरमुखं शिष्यं शीलवन्तं गुणान्वितम् 01_023_0004 आहूय याहि राजानं वृत्तान्तमिदमुच्यताम् % [With line 1, cf. 1.38.14cd.] % After 1.39.17, K0.4 ins.: 01_024_0001 तद्धनं तस्य वो राजा न ग्रहीष्यति किंचन 01_024_0002 इमे नागा वहिष्यन्ति दत्तं हेम मया बहु % After 1.39.19cd, D5 ins.: 01_025_0001 दशको प्रस्तं मे देहि धनं पन्नगसत्तम 01_025_0002 न राजानं गमिष्यामि किं तेन नृपसूनुना 01_025_0003 इत्युक्तस्तक्षकस्तेन विंशत्कोटीर्धनं ददौ 01_025_0004 स जगाम ततो विप्रो धनं लब्ध्वा यथासुखम् % After 1.41.21cd, B4 ins.: 01_026_0001 न तच्च कुतपोदानैः प्राप्यते फलमुत्तमम् 01_026_0002 यच्च कुदारसंतानप्राप्तौ संप्राप्यतेऽमितम् 01_026_0003 क्षालनस्तात जायंते सर्व एव हि मानवाः 01_026_0004 पितृदेवर्षिमनुजा भर्तव्या आर्यवर्णजैः 01_026_0005 अथान्यथा वर्तमाना वार्याः स्युस्त्रिदिवौकसाम् 01_026_0006 त्वं तात सम्यग्जानीहि धर्मज्ञः सन्न वेत्सि किम् % After 1.42.3, K0.4 Da1 ins.: 01_027_0001 धर्मार्थकामैस्तु सुखप्रहीणा; भिक्षाटनाः कर्पटबद्धगात्राः 01_027_0002 क्षुत्क्षामकण्ठा वसुधां भ्रमन्ति; दारान्परित्यज्य गता नरा ये 01_027_0003 न ते क्रतुशतैर्लोकाः प्राप्यन्ते दिवि मानद; तपोभिर्विविधैर्वापि याँल्लोकान्पुत्रिणो गताः % After 1.42.20, B3 ins.: 01_028=0000 रुरुरुवाच 01_028_0001 किमर्थं सा तु नागेन्द्रो द्विजेन्द्राय कृतात्मने 01_028_0002 अविज्ञाताय वै दत्ता स्वसा राजीवलोचना 01_028=0002 प्रमतिरुवाच % Then follows a repetition (with slight variation) % of 1.13.35-36. % D4 (marg. sec. m.) ins. after 1.50,1: D5 T2 G6, % after 1.50.5: 01_029_0001 दिलीपराज्ञो नहुषस्य राज्ञो; नलस्य राज्ञः शतबिन्दोश्च राज्ञः % Then follows the refrain tathā yajño 'yaṃ etc. % After 1.50.6, D2 ins.: 01_030_0001 नहुषस्य यज्ञः सगरस्य यज्ञः; धुन्धोस्तथा रन्तिदेवस्य चैव % Then the refrain tathā yajño 'yaṃ etc. % After 1.55.3, K4 ins.: 01_031=0000 शौनक उवाच 01_031_0001 जनमेजयेन राज्ञा वै किमर्थं सूतनन्दन 01_031_0002 सर्पसत्रान्तरे पृष्टो व्यासशिष्यो महातपाः 01_031_0003 पूर्वजानां कथां मां वै तन्नो वद महामते 01_031_0004 सर्वज्ञः सर्वदर्शी च न ते ह्यविदितं क्वचित् 01_031=0004 सूत उवाच 01_031_0005 सर्पसत्रे च संपूर्णे ऋत्विजश्चागतश्रमाः 01_031_0006 धूमसंभ्रान्तनेत्रास्तु दशाष्टौ सुषुपुस्तदा 01_031_0007 तेषु सुप्तेषु सर्वेषु राजा पारिक्षितस्तदा 01_031_0008 यज्ञान्ते ऋषिभिर्नैव निद्रा कार्या कथंचन 01_031_0009 इति स्मृत्युक्तवचनं स्मृत्वा तानृषिसत्तमान् 01_031_0010 अभिमन्त्रितेनोदकेन ऋषिभिश्चाभिचारकैः 01_031_0011 प्रोक्षयामास तेषां वै निद्रान्तं तु चिकीर्षवान् 01_031_0012 एतस्मिन्नन्तरे तत्र मूर्च्छामापुः सुदीर्घिकाम् 01_031_0013 अचेतनांश्च मुनयस्तान्दृष्ट्वा दुःखितोऽभवत् 01_031_0014 तदा सभासदो विप्राः प्रोचुश्च जनमेजयम् 01_031_0015 धिग्धिक्ते चेष्टितं राजन्ब्राह्मणान्हतवानसि 01_031_0016 ब्रह्महत्याष्टादश वै कृतास्त्वया नराधिप 01_031_0017 चर तीर्थान्यनेकानि पश्चाच्छुद्धिमवाप्स्यसि 01_031_0018 एतस्मिन्नन्तरे तत्र वागुवाचाशरीरिणी 01_031_0019 दुःखितं चिन्तयाक्रान्तं राजानं जीवयन्निव 01_031_0020 ब्रह्महत्याविमोक्षार्थं कृत्वा चीरं निळीयुतम् 01_031_0021 अष्टादशारत्निकं च तद्वासः परिधाय च 01_031_0022 पाण्डवानां कथा ह्यत्र अष्टादशकपर्वकम् 01_031_0023 शृणु त्वं भारतं च ततः शुद्धिमवाप्स्यसि 01_031_0024 इति तद्वचनं श्रुत्वा ऋषिभिश्चानुमोदितः 01_031_0025 वासस्तदुक्तं वासित्वा व्यासं सत्यवतीसुतम् 01_031_0026 प्रश्रयावनतो राजा पप्रच्छ पूर्वजां कथाम् 01_031_0027 तामहं वर्णयिष्यामि शृणुध्वं भो मुनीश्वराः 01_031=0027 Colophon. % For 1.56.29-32, D3 S subst.: 01_032_0001 यस्तु राजा शृणोतीदमखिलामश्नुते महीम् 01_032_0002 प्रसूते गर्भिणी पुत्रं कन्या चाशु प्रदीयते 01_032_0003 वणिजः सिद्धयात्राः स्युर्वीरा विजयमाप्नुयुः 01_032_0004 आस्तिकाञ्श्रावयेन्नित्यं ब्राह्मणाननसूयकान् 01_032_0005 वेदविद्याव्रतस्नातान्क्षत्रियाञ्जयमास्थितान् 01_032_0006 स्वधर्मनित्यान्वैश्यांश्च श्रावयेत्क्षत्रसंश्रितान् 01_032_0007 एष धर्मः पुरा दृष्टः सर्ववर्णेषु भारत 01_032_0008 ब्राह्मणाच्छ्रवणं राजन्विशेषेण विधीयते 01_032_0009 भूयो भूयः पठेन्नित्यं गच्छेत्स परमां गतिम् 01_032_0010 श्लोकं वाप्यनुगृह्णीत तथार्धं श्लोकमेव वा 01_032_0011 अपि पादं पठेन्नित्यं न च निर्भारतो भवेत् 01_032_0012 इह नैकाश्रयं जन्म राजर्षीणां महात्मनाम् 01_032_0013 इह मन्त्रपदं युक्तं धर्मं चानेकदर्शनम् 01_032_0014 इह युद्धानि चित्राणि राज्ञां वृद्धिरिहैव च 01_032_0015 ऋषीणां च कथास्तात इह गन्धर्वरक्षसाम् 01_032_0016 इह तत्तत्समासाद्य विहितो वाक्यविस्तरः 01_032_0017 तीर्थानां नाम पुण्यानां दर्शनं चैव कीर्तितम् 01_032_0018 वनानां पर्वतानां च नदीनां सागरस्य च 01_032_0019 देशानां चैव दिव्यानां पुराणां चैव कीर्तनम् 01_032_0020 उपचारस्तथैवाग्र्यो वीर्यमप्रतिमानुषम् 01_032_0021 इह सत्कारयोगश्च भारते परमर्षिणा 01_032_0022 रथाश्ववारणेन्द्राणां कल्पना युद्धकौशलम् 01_032_0023 वाक्यजातिरनेका च सर्वमस्मिन्समर्पितम् 01_032_0024 यथा समुद्रोऽतिमहान्यथा च हिमवान्गिरिः 01_032_0025 ख्यातौ रत्नाकरौ तद्वन्महाभारतमुच्यते 01_032_0026 नाप्रीतिरुपपद्येत यथा प्राप्य त्रिविष्टपम् 01_032_0027 पुण्यं तथेदमाख्यानं श्रुत्वा प्रीतिर्भवत्युत 01_032_0028 स्त्रियश्च शूद्राः शृणुयुः पुरस्कृत्य द्विजोत्तमान् 01_032_0029 प्राप्नुवन्ति यथोक्तानि फलान्यविकलानि च 01_032_0030 कुलस्य वृद्धये राजन्नायुषे विजयाय च 01_032_0031 शृणु कीर्तयतः कृत्स्नमितिहासं पुरातनम् 01_032_0032 यश्चेदं श्रावयेत्पित्र्ये ब्राह्मणान्पादमन्ततः 01_032_0033 अक्षय्यमन्नपानं तत्पितॄंस्तस्योपतिष्ठति 01_032_0034 य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः 01_032_0035 स ब्रह्मणः स्थानमेत्य प्राप्नुयाद्देवतुल्यताम् 01_032_0036 प्रातर्यदेनः कुरुते इन्द्रियैर्ब्राह्मणश्चरन् 01_032_0037 महाभारतमाख्याय पश्चात्संध्यां प्रमुच्यते 01_032_0038 रात्र्यां यदेनः कुरुते इन्द्रियैर्ब्राह्मणश्चरन् 01_032_0039 महाभारतमाख्याय पूर्वां संध्यां प्रमुच्यते 01_032_0040 भारतानां महज्जन्म महाभारतमुच्यते 01_032_0041 निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते 01_032_0042 त्रिभिर्वर्षैर्महाभागः कृष्णद्वैपायनोऽब्रवीत् 01_032_0043 नित्योत्थितः सदा योगी महाभारतमादितः % After 1.56.31, N (Ś1 missing; for K0-4 see % footnotes) ins.: 01_033_0001 भरतानां यतश्चायमितिहासो महाद्भुतः 01_033_0002 महतो ह्येनसो मर्त्यान्मोचयेदनुकीर्तितः 01_033_0003 त्रिभिर्वर्षैर्लब्धकामः कृष्णद्वैपायनो मुनिः 01_033_0004 नित्योत्थितः शुचिः शक्तो महाभारतमादितः 01_033_0005 तपो नियममास्थाय कृतमेतन्महर्षिणा 01_033_0006 तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम् 01_033_0007 कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम् 01_033_0008 श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः 01_033_0009 सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः 01_033_0010 नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि 01_033_0011 निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात् 01_033_0012 न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः 01_033_0013 यां श्रुत्वैव महापुण्यमितिहासमुपाश्नुते 01_033_0014 शृण्वञ्श्राद्धः पुण्यशीलः श्रावयंश्चेदमद्भुतम् 01_033_0015 नरः फलमवाप्नोति राजसूयाश्वमेधयोः 01_033_0016 यथा समुद्रो भगवान्यथा मेरुर्महागिरिः 01_033_0017 उभौ ख्यातौ रत्ननिधी तथा भारतमुच्यते 01_033_0018 इदं हि वेदैः समितं पवित्रमपि चोत्तमम् 01_033_0019 श्रव्यं श्रुतिसुखं चैव पावनं शीलवर्धनम् 01_033_0020 पारिक्षित कथां दिव्यां पुण्याय विजयाय च 01_033_0021 कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमाम् % After 1.56.33, K4 ins.: 01_034_0001 दातुं भोक्तुं तथा श्रोतुं प्रहर्तुमरिभिः सह 01_034_0002 स किं जानाति पुरुषो भारतं येन न श्रुतम् 01_034_0003 य इदं भारतं राजन्वाचकाय प्रयच्छति 01_034_0004 तेन सर्वा मही दत्ता भवेत्सागरमेखला 01_034_0005 पर्वाण्यष्टादशेमानि व्यासेन कथितानि वै 01_034_0006 यद्येकमपि यो दद्यात्तेन सर्वं कृतं भवेत् % After 1.57.57, D3.4 (suppl. fol., see. m.) T % G ins.: 01_035_0001 संभवं चिन्तयित्वा तां ज्ञात्वा प्रोवाच शक्तिजः 01_035_0002 क्व कर्णधारो नौर्येन नीयते ब्रूहि भामिनि 01_035=0002 मत्स्यगन्धा 01_035_0003 अनपत्यस्य दाशस्य सुता तत्प्रियकाम्यया 01_035_0004 सहस्रजनसंपूर्णा नौर्मया वाह्यते द्विज 01_035=0004 पराशरः 01_035_0005 शोभनं वासवि शुभे किं चिरायसि वाह्यताम् 01_035_0006 कलशं भविता भद्रे सहस्रार्धेन संमितम् 01_035_0007 अहं शेषो भविष्यामि नीयतामचिरेण नौः 01_035=0007 वैशंपायनः 01_035_0008 मत्स्यगन्धा तथेत्युक्त्वा नावं वाहयती जले 01_035_0009 वीक्षमाणं मुनिं दृष्ट्वा प्रोवाचेदं वचस्तदा 01_035=0009 मत्स्यगन्धा 01_035_0010 मत्स्यगन्धेति मामाहुर्दाशराजसुतां जनाः 01_035_0011 जन्म शोकाभितप्तायाः कथं ज्ञास्यसि कथ्यताम् 01_035=0011 पराशरः 01_035_0012 दिव्यज्ञानेन दृष्टं हि दृष्टमात्रेण ते वपुः 01_035_0013 प्रणयग्रहणार्थाय वक्ष्ये वासवि तच्छृणु 01_035_0014 बर्हिषद इति ख्याताः पितरः सोमपास्तु ते 01_035_0015 तेषां त्वं मानसी कन्या अच्छोदा नाम विश्रुता 01_035_0016 अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम् 01_035_0017 त्वया न दृष्टपूर्वास्तु पितरस्ते कदाचन 01_035_0018 संभूता मनसा तेषां पितॄन्स्वान्नाभिजानती 01_035_0019 सा त्वन्यं पितरं वव्रे स्वानतिक्रम्य तान्पितॄन् 01_035_0020 नाम्ना वसुरिति ख्यातं मनुपुत्रं महीश्वरम् 01_035_0021 अद्रिकाप्सरसा युक्तं विमाने दिवि विष्ठितम् 01_035_0022 सा तेन व्यभिचारेण मनसा कामचारिणी 01_035_0023 पितरं प्रार्थयित्वान्यं योगाद्भ्रष्टा पपात सा 01_035_0024 अपश्यत्पतमाना सा विमानत्रयमन्तिकात् 01_035_0025 त्रसरेणुप्रमाणांस्तांस्तत्रापश्यत्स्वकान्पितॄन् 01_035_0026 सुसूक्ष्मानपरिव्यक्तानङ्गैरङ्गेष्विवाहितान् 01_035_0027 त्रातेति तानुवाचार्ता पतन्ती सा ह्यधोमुखी 01_035_0028 तैरुक्ता सा तु मा भैषीस्तेन सा संस्थिता दिवि 01_035_0029 ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा 01_035_0030 तामूचुः पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात् 01_035_0031 भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते 01_035_0032 यैरारभन्ते कर्माणि शरीरैरिह देवताः 01_035_0033 तैरेव तत्कर्मफलं प्राप्नुवन्ति स्म देवताः 01_035_0034 मनुष्यास्त्वन्यदेहेन शुभाशुभमिति स्थितिः 01_035_0035 सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे 01_035_0036 तस्मात्त्वं पतसे पुत्रि प्रेत्य त्वं प्राप्स्यसे फलम् 01_035_0037 पितृहीना तु कन्या त्वं वसोर्हि त्वं समागता 01_035_0038 मत्स्ययोनौ समुत्पन्ना सुता राज्ञो भविष्यसि 01_035_0039 अद्रिका मत्स्यरूपाभूद्गङ्गायमुनसंगमे 01_035_0040 पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि 01_035_0041 यो वेदमेकं ब्रह्मर्षिश्चतुर्धा विभजिष्यति 01_035_0042 महाभिषक्सुतस्यैव शंतनोः कीर्तिवर्धनम् 01_035_0043 ज्येष्ठं चित्राङ्गदं वीरं चित्रवीरं च विश्रुतम् 01_035_0044 एतानुत्पाद्य पुत्रांस्त्वं पुनरेवागमिष्यसि 01_035_0045 व्यतिक्रमात्पितॄणां च प्राप्स्यसे जन्म कुत्सितम् 01_035_0046 अस्यैव राज्ञस्त्वं कन्या ह्यद्रिकायां भविष्यसि 01_035_0047 अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा 01_035_0048 एवमुक्ता पुरा तैस्त्वं जाता सत्यवती शुभा 01_035_0049 अद्रिकेत्यभिविख्याता ब्रह्मशापाद्वराप्सराः 01_035_0050 मीनभावमनुप्राप्ता त्वां जनित्वा गता दिवम् 01_035_0051 तस्यां जातासि सा कन्या राज्ञो वीर्येण चैव हि 01_035_0052 तस्माद्वासवि भद्रं ते याचे वंशकरं सुतम् 01_035=0052 वैशंपायनः 01_035_0053 विस्मयाविष्टसर्वाङ्गी जातिस्मरणतां गता % After 1.57.68ab, D3 T2 G (except G6) ins.: 01_036_0001 ततो रम्ये वनोद्देशे दिव्यास्तरणसंवृतम् 01_036_0002 वीरासनमुपास्थाय योगी ध्यानपरोऽभवत् 01_036_0003 श्वेतपट्टगृहे रम्ये पर्यङ्के सोत्तरच्छदे 01_036_0004 तूष्णींभूतां तदा कन्यां ज्वलन्तीं योगतेजसा 01_036_0005 दृष्ट्वा तां तु समाधाय विचार्य च पुनः पुनः 01_036_0006 स चिन्तयामास मुनिः किं कृतं सुकृतं भवेत् 01_036_0007 शिष्टानां तु समाचारः शिष्टाचार इति स्मृतः 01_036_0008 श्रुतिस्मृतिविदो विप्रा धर्मज्ञा ज्ञानिनः स्मृताः 01_036_0009 धर्मज्ञैर्विहितो धर्मः श्रौतः स्मार्तो द्विधा द्विजैः 01_036_0010 दानाग्निहोत्रमिज्या च श्रौतस्यैतद्धि लक्षणम् 01_036_0011 स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः 01_036_0012 धर्मे तु धारणे धातुर्महत्त्वे चापि पठ्यते 01_036_0013 तत्रेष्टफलभाग्धर्म आचार्यैरुपदिश्यते 01_036_0014 अनिष्टफलभाक्चेति तैरधर्मो भविष्यति 01_036_0015 तस्मादिष्टफलार्थाय धर्ममेव समाचरेत् 01_036_0016 ब्राह्मो दैवस्तथैवार्षः प्राजापत्यश्च धार्मिकः 01_036_0017 विवाहा ब्राह्मणानां तु गान्धर्वो नैव धार्मिकः 01_036_0018 त्रिवर्णेतरजातीनां गान्धर्वासुरराक्षसाः 01_036_0019 पैशाचो नैव कर्तव्यः पिशाचश्चाष्टमोऽधमः 01_036_0020 सामर्षां व्यङ्गितां कन्यां मातुः स्वकुलजां तथा 01_036_0021 वृद्धां प्रव्राजितां वन्ध्यां पतितां च रजस्वलाम् 01_036_0022 अपस्मारकुले जातां पिङ्गलां कुष्ठिनीं व्रणीम् 01_036_0023 न चास्नातां स्त्रियं गच्छेदिति धर्मानुशासनम् 01_036_0024 पिता पितामहो भ्राता माता मातुल एव च 01_036_0025 उपाध्यायर्त्विजैश्चैव कन्यादाने प्रभूत्तमाः 01_036_0026 एतैर्दत्तां निषेवेत नादत्तामाददीत च 01_036_0027 इत्येव ऋषयः प्राहुर्विवाहे धर्मवित्तमाः 01_036_0028 अस्या नास्ति पिता भ्राता माता मातुल एव च 01_036_0029 गान्धर्वेण विवाहेन न स्पृशामि यदृच्छया 01_036_0030 क्रियाहीनं तु गान्धर्वं न कर्तव्यमनापदि 01_036_0031 यद्यस्यां जायते पुत्रो वेदव्यासो भवेदृषिः 01_036_0032 क्रियाहीनः कथं विप्रो भवेदृषिरुदारधीः 01_036_0033 एवं चिन्तयतो भावं महर्षेर्भावितात्मनः 01_036_0034 ज्ञात्वा चैवाभ्यवर्तन्त पितरो बर्हिषस्तदा 01_036_0035 तस्मिन्क्षणे ब्रह्मपुत्रो वसिष्ठोऽपि समेयिवान् 01_036_0036 पूर्वं स्वागतमित्युक्त्वा वसिष्ठः प्रत्यभाषत 01_036=0036 पितृगणाः 01_036_0037 अस्माकं मानसीं कन्यामस्मच्छापेन वासवीम् 01_036_0038 यदि चेच्छसि पुत्रार्थं कन्यां गृह्णीष्व माचिरम् 01_036=0038 वैशंपायनः 01_036_0039 पितॄणां वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह 01_036_0040 महर्षीणां वचः सत्यं पुराणेऽपि मया श्रुतम् 01_036_0041 पराशरो ब्रह्मचारी प्रजार्थी मम वंशधृत् 01_036_0042 एवं संभाषमाणे तु वसिष्ठे पितृभिः सह 01_036_0043 ऋषयोऽभ्यागमंस्तत्र नैमिषारण्यवासिनः 01_036_0044 विवाहं द्रष्टुमिच्छन्तः शक्तिपुत्रस्य धीमतः 01_036_0045 अरुन्धती महाभागा अदृश्यन्त्या सहैव सा 01_036_0046 विश्वकर्मकृतां दिव्यां पर्णशालां प्रविश्य सा 01_036_0047 वैवाहिकांस्तु संभारान्संकल्प्य च यथाक्रमम् 01_036_0048 अरुन्धती सत्यवतीं वधूं संगृह्य पाणिना 01_036_0049 भद्रासने प्रतिष्ठाप्य इन्द्राणीं समकारयत् 01_036_0050 आपूर्यमाणपक्षे तु वैशाख्यां सोमदैवते 01_036_0051 शुभग्रहे त्रयोदश्यां मुहूर्ते मैत्र आगते 01_036_0052 विवाहकाल इत्युक्त्वा वसिष्ठो मुनिभिः सह 01_036_0053 यमुनाद्वीपमासाद्य शिष्यैश्च मुनिपत्निभिः 01_036_0054 स्थण्डिलं चतुरस्रं च गोमयेनोपलिप्य च 01_036_0055 अक्षतैः फलपुष्पैश्च स्वस्तिकैरार्द्रपल्लवैः 01_036_0056 जलपूर्णघटैश्चैव सर्वतः परिशोभितम् 01_036_0057 तस्य मध्ये प्रतिष्ठाप्य बृस्यां मुनिवरं तदा 01_036_0058 सिद्धार्थयवकल्कैश्च स्नातं सर्वौषधैरपि 01_036_0059 कृत्वार्जुनानि वस्त्राणि परिधाप्य महामुनिम् 01_036_0060 वाचयित्वा तु पुण्याहमक्षतैस्तु समर्चितः 01_036_0061 गन्धानुलिप्तः स्रग्वी च सप्रतोदो वधूगृहे 01_036_0062 अपदातिस्ततो गत्वा वधूज्ञातिभिरर्चितः 01_036_0063 स्नातामहतसंवीतां गन्धलिप्तां स्रगुज्ज्वलाम् 01_036_0064 वधूं मङ्गलसंयुक्तामिषुहस्तां समीक्ष्य च 01_036_0065 उवाच वचनं काले कालज्ञः सर्वधर्मवित् 01_036_0066 प्रतिग्रहो दातृवशः श्रुतमेवं मया पुरा 01_036_0067 यथा वक्ष्यन्ति पितरस्तत्करिष्यामहे वयम् 01_036=0067 वैशंपायनः 01_036_0068 तद्धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः 01_036_0069 श्रुत्वा तु पितरः सर्वे निःसङ्गा निष्परिग्रहाः 01_036_0070 वसुं परमधर्मिष्ठमाहूयेदं वचोऽब्रुवन् 01_036_0071 मत्स्ययोनौ समुत्पन्ना तव पुत्री विशेषतः 01_036_0072 पराशराय मुनये दातुमर्हसि धर्मतः 01_036=0072 वसुः 01_036_0073 सत्यं मम सुता सा हि दाशराजेन धीमता 01_036_0074 अहं प्रभुः प्रदाने तु प्रजापालः प्रजार्थिनाम् 01_036=0074 पितरः 01_036_0075 निराशिषो वयं सर्वे निःसङ्गा निष्परिग्रहाः 01_036_0076 कन्यादानेन संबन्धो दक्षिणाबन्ध उच्यते 01_036_0077 कर्मभूमिस्तु मानुष्यं भोगभूमिस्त्रिविष्टपम् 01_036_0078 इह पुण्यकृतो यान्ति स्वर्गलोकं न संशयः 01_036_0079 इह लोके दुष्कृतिनो नरकं यान्ति निर्घृणाः 01_036_0080 दक्षिणाबन्ध इत्युक्ते उभे सुकृतदुष्कृते 01_036_0081 दक्षिणाबन्धसंयुक्ता योगिनः प्रपतन्ति ते 01_036_0082 तस्मान्नो मानसीं कन्यां योगाद्भ्रष्टां विशां पते 01_036_0083 सुतात्वं तव संप्राप्तां सतीं भिक्षां ददस्व वै 01_036=0083 वैशंपायनः 01_036_0084 इत्युक्त्वा पितरः सर्वे क्षणादन्तर्हितास्तदा 01_036_0085 याज्ञवल्क्यं समाहूय विवाहाचार्यमित्युत 01_036_0086 वसुं चापि समाहूय वसिष्ठो मुनिभिः सह 01_036_0087 विवाहं कारयामास श्रुतिदृष्टेन कर्मणा 01_036=0087 वसुः 01_036_0088 पराशर महाप्राज्ञ तव दास्याम्यहं सुताम् 01_036_0089 प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना 01_036=0089 वैशंपायनः 01_036_0090 वसोस्तु वचनं श्रुत्वा याज्ञवल्क्यमते स्थितः 01_036_0091 कृतकौतुकमङ्गल्यः पाणिना पाणिमस्पृशत् 01_036_0092 प्रभूताज्येन हविषा हुत्वा मन्त्रैर्हुताशनम् 01_036_0093 त्रिरग्निं तु परिक्रम्य समभ्यर्च्य हुताशनम् 01_036_0094 महर्षीन्याज्ञवल्क्यादीन्दक्षिणाभिः प्रतर्प्य च 01_036_0095 लब्धानुज्ञोऽभिवाद्याशु प्रदक्षिणमथाकरोत् 01_036_0096 पराशरे कृतोद्वाहे देवाः सर्षिगणास्तदा 01_036_0097 हृष्टा जग्मुः क्षणादेव वेदव्यासो भवत्विति % After 1.57.69, D3 T (T1 contains only line 1) % G ins.: 01_037_0001 जातमात्रः स ववृधे सप्तवर्षोऽभवत्तदा 01_037_0002 स्नात्वाभिवाद्य पितरं तस्थौ व्यासः समाहितः 01_037_0003 स्वस्तीति वचनं चोक्त्वा ददौ कलशमुत्तमम् 01_037_0004 गृहीत्वा कलशं पार्श्वे तस्थौ व्यासः समाहितः 01_037_0005 ततो दाशभयात्पत्नी स्नात्वा कन्या बभूव सा 01_037_0006 अभिवाद्य मुनेः पादौ पुत्रं जग्राह पाणिना 01_037_0007 स्पृष्टमात्रे तु निर्भर्त्स्य मातरं वाक्यमब्रवीत् 01_037_0008 मम पित्रा तु संस्पर्शान्मातस्त्वमभवः शुचिः 01_037_0009 अद्य दाशसुता कन्या न स्पृशेर्मामनिन्दिते 01_037=0009 वैशंपायनः 01_037_0010 व्यासस्य वचनं श्रुत्वा बाष्पपूर्णमुखी तदा 01_037_0011 मनुष्यभावात्सा योषित्पतिता मुनिपादयोः 01_037_0012 महाप्रसादो भगवान्पुत्रं प्रोवाच धर्मवित् 01_037_0013 मा त्वमेवंविधं कार्षीर्नैतद्धर्म्यं मतं हि नः 01_037_0014 न दूष्यौ मातापितरौ तथा पूर्वोपकारिणौ 01_037_0015 धारणाद्दुःखसहनात्तयोर्माता गरीयसी 01_037_0016 बीजक्षेत्रसमायोगे सस्यं जायेत लौकिकम् 01_037_0017 जायते च सुतस्तद्वत्पुरुषस्त्रीसमागमे 01_037_0018 मृगीणां पक्षिणां चैव अप्सराणां तथैव च 01_037_0019 शूद्रयोन्यां च जायन्ते मुनयो वेदपारगाः 01_037_0020 ऋष्यशृङ्गो मृगीपुत्रः कण्वो बर्हिसुतस्तथा 01_037_0021 अगस्त्यश्च वसिष्ठश्च उर्वश्यां जनितावुभौ 01_037_0022 सोमश्रवास्तु सर्प्यां तु अश्विनावश्विसंभवौ 01_037_0023 स्कन्दः स्कन्नेन शुक्लेन जातः शरवणे पुरा 01_037_0024 एवमेव च देवानामृषीणां चैव संभवः 01_037_0025 लोकवादप्रवृत्तिर्हि न मीमांस्या बुधैः सदा 01_037_0026 वेदव्यास इति प्रोक्तः पुराणे च स्वयंभुवा 01_037_0027 धर्मनेता महर्षीणां मनुष्याणां त्वमेव च 01_037_0028 तस्मात्पुत्र न दूष्येत वासवी योगचारिणी 01_037_0029 मत्प्रीत्यर्थं महाप्राज्ञ सस्नेहं वक्तुमर्हसि 01_037_0030 प्रजाहितार्थं संभूतो विष्णोर्भागो महानृषिः 01_037_0031 तस्मात्स्वमातरं स्नेहात्प्रब्रवीहि तपोधन 01_037=0031 वैशंपायनः 01_037_0032 गुरोर्वचनमाज्ञाय व्यासः प्रीतोऽभवत्तदा 01_037_0033 चिन्तयित्वा लोकवृत्तं मातुरङ्कमथाविशत् 01_037_0034 पुत्रस्पर्शात्तु लोकेषु नान्यत्सुखमतीव हि 01_037_0035 व्यासं कमलपत्राक्षं परिष्वज्याश्र्ववर्तयत् 01_037_0036 स्तन्यासारैः क्लिद्यमाना पुत्रमाघ्राय मूर्धनि 01_037=0036 वासवी 01_037_0037 पुत्रलाभात्परं लोके नास्तीह प्रसवार्थिनाम् 01_037_0038 दुर्लभं चेति मन्येऽहं मया प्राप्तं महत्तपः 01_037_0039 महता तपसा तात महायोगबलेन च 01_037_0040 मया त्वं हि महाप्राज्ञ लब्धोऽमृतमिवामरैः 01_037_0041 तस्मात्त्वं मामृषेः पुत्र त्यक्तुं नार्हसि सांप्रतम् 01_037=0041 वैशंपायनः 01_037_0042 एवमुक्तस्ततः स्नेहाद्व्यासो मातरमब्रवीत् 01_037_0043 त्वया स्पृष्टः परिष्वक्तो मूर्ध्नि चाघ्रायितो मुहुः 01_037_0044 एतावन्मात्रया प्रीता भविष्येथा नृपात्मजे % After 1.57.70, D3 T2 G ins.: 01_038_0001 ततः कन्यामनुज्ञाय पुनः कन्या भवत्विति 01_038_0002 पराशरोऽपि भगवान्पुत्रेण सहितो ययौ 01_038_0003 गत्वाश्रमपदं पुण्यमदृश्यन्त्याः पराशरः 01_038_0004 जातकर्मादिसंस्कारं कारयामास धर्मतः 01_038_0005 कृतोपनयनो व्यासो याज्ञवल्क्येन भारत 01_038_0006 वेदानधिजगे साङ्गानोंकारेण त्रिमात्रया 01_038_0007 गुरवे दक्षिणां दत्त्वा तपः कर्तुं प्रचक्रमे % After 1.57.75, D3 T2 G ins.: 01_039_0001 ततः सत्यवती हृष्टा जगाम स्वं निवेशनम् 01_039_0002 तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि 01_039_0003 दाशराजस्तु तद्गन्धमाजिघ्रन्प्रीतिमावहत् 01_039=0003 दाशराजः 01_039_0004 त्वामाहुर्मत्स्यगन्धेति कथं बाले सुगन्धता 01_039_0005 अपास्य मत्स्यगन्धत्वं केन दत्ता सुगन्धता 01_039=0005 सत्यवती 01_039_0006 शक्तेः पुत्रो महाप्राज्ञः पराशर इति श्रुतः 01_039_0007 नावं वाहयमानाया मम दृष्ट्वा सुगर्हितम् 01_039_0008 अपास्य मत्स्यगन्धत्वं योजनाद्गन्धतां ददौ 01_039_0009 ऋषेः प्रसादं दृष्ट्वा तु जनाः प्रीतिमुपागमन् 01_039_0010 एवं लब्धो मया गन्धो न रोषं कर्तुमर्हसि 01_039=0010 वैशंपायनः 01_039_0011 दाशराजस्तु तद्वाक्यं प्रशशंस ननन्द च 01_039_0012 एतत्पवित्रं पुण्यं च व्याससंभवमुत्तमम् 01_039_0013 इतिहासमिमं श्रुत्वा प्रजावन्तो भवन्ति च % Here follows a colophon in all the above men- % tioned MSS. except G4.5. % After 1.58.8ab, K0.4 ins.: 01_040_0001 प्रनष्टमुद्धृतं राजन्यथा प्रोक्तं स्वयंभुवा 01_040_0002 सर्वेषामेव वर्णानां प्रनष्टानां महीपते 01_040_0003 ब्राह्मणा एव कुर्वन्ति नित्यमेव युगे युगे % After 1.61.83, K3.4 Ñ2.3 V1 B D (except % D5) ins.: 01_041_0001 वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः 01_041=0001 जनमेजय उवाच 01_041_0002 ज्येष्ठानुज्येष्ठतां चैव नामधेयानि वा विभो 01_041_0003 धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय 01_041=0003 वैशंपायन उवाच 01_041_0004 दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा 01_041_0005 दुःसहो दुःशलश्चैव दुर्मुखश्च तथापरः 01_041_0006 विविंशतिर्विकर्णश्च जलसंधः सुलोचनः 01_041_0007 विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः 01_041_0008 दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च 01_041_0009 चित्रोपचित्रौ चित्राक्षश्चारुचित्राङ्गदश्च ह 01_041_0010 दुर्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः 01_041_0011 ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ 01_041_0012 सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ 01_041_0013 चित्रबाहुश्चित्रवर्मा सुवर्मा दुर्विमोचनः 01_041_0014 अयोबाहुर्महाबाहुश्चित्रचापसुकुण्डलौ 01_041_0015 भीमवेगो भीमबलो बलाकी बलवर्धनः 01_041_0016 उग्रायुधो भीमशरः कनकायुर्दृढायुधः 01_041_0017 दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः 01_041_0018 जरासंधो दृढसंधः सत्यसंधः सहस्रवाक् 01_041_0019 उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः 01_041_0020 अपराजितः पण्डितको विशालाक्षो दुराधरः 01_041_0021 दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ 01_041_0022 आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ 01_041_0023 कवची निषङ्गी पाशी दण्डधारो धनुर्ग्रहः 01_041_0024 उग्रो भीमरथो वीरो वीरबाहुरलोलुपः 01_041_0025 अभयो रौद्रकर्मा च तथा दृढरथश्च यः 01_041_0026 अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः 01_041_0027 दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः 01_041_0028 कुण्डाशी विरजाश्चैव दुःशला च शताधिका 01_041_0029 वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः 01_041_0030 एतदेकशतं राजन्कन्या चैका प्रकीर्तिता 01_041_0031 नामधेयानुपूर्व्या च ज्येष्ठानुज्येष्ठतां विदुः 01_041_0032 सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः 01_041_0033 सर्वे वेदविदश्चैव राजशास्त्रे च पारगाः 01_041_0034 सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः 01_041_0035 सर्वेषामनुरूपाश्च कृता दारा महीपते 01_041_0036 दुःशलां चैव समये सिन्धुराजाय कौरवः 01_041_0037 जयद्रथाय प्रददौ सौबलानुमते तदा % This passage is an anticipation of adhy. % 108 (q.v.). % After 1.61.86, K3.4 N V1 B D (except D5) ins.: 01_042_0001 यस्यावतरणे राजन्सुरान्सोमोऽब्रवीद्वचः 01_042_0002 नाहं दद्यां प्रियं पुत्रं प्रेयांसमपि जीवितात् 01_042_0003 समयः क्रियतामेष न शक्यमतिवर्तितुम् 01_042_0004 सुरकार्यं हि नः कार्यमसुराणां क्षितौ वधः 01_042_0005 तत्र यास्यत्ययं वर्चा न च स्थास्यति मे चिरम् 01_042_0006 ऐन्द्रिर्नरस्तु भविता यस्य नारायणः सखा 01_042_0007 सोऽर्जुनेत्यभिविख्यातः पाण्डोः पुत्रः प्रतापवान् 01_042_0008 तस्यायं भविता पुत्रो बालो भुवि महारथः 01_042_0009 तत्र षोडश वर्षाणि स्थास्यत्यमरसत्तमाः 01_042_0010 अस्य षोडशवर्षस्य स संग्रामो भविष्यति 01_042_0011 यत्रांशा वः करिष्यन्ति कर्म दानवसूदनम् 01_042_0012 नरनारायणाभ्यां तु स संग्रामो विनाकृतः 01_042_0013 चक्रव्यूहं समास्थाय योधयिष्यन्ति चासुराः 01_042_0014 विमुखाञ्शात्रवान्सर्वान्कारयिष्यति मे सुतः 01_042_0015 बालः प्रविश्य तं व्यूहमभेद्यं विचरिष्यति 01_042_0016 महारथानां वीराणां कदनं च करिष्यति 01_042_0017 सर्वेषां चैव शत्रूणां चतुर्थांशं नयिष्यति 01_042_0018 दिनार्धेन महाबाहुः प्रेतराजपुरं प्रति 01_042_0019 ततो महारथैर्वीरैः समेत्य बहुभी रणे 01_042_0020 दिनक्षये महाबाहुर्मया भूयः समेष्यति 01_042_0021 एकं वंशकरं वीरं पुत्रं वै जनयिष्यति 01_042_0022 प्रनष्टं भारतं वंशं स भूयो धारयिष्यति 01_042_0023 एतत्सोमवचः श्रुत्वा तथास्त्विति दिवौकसः 01_042_0024 प्रत्यूचुः सहिताः सर्वे ताराधिपमपूजयन् 01_042_0025 एवं ते कथितं राजंस्तव जन्म पितुः पितुः % After 1.61.88, K4 N V1 B D (except D5) ins.: 01_043_0001 प्रतिविन्ध्यः सुतसोमः श्रुतकीर्तिस्तथापरः 01_043_0002 नाकुलिश्च शतानीकः श्रुतसेनश्च वीर्यवान् 01_043_0003 शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् 01_043_0004 तस्य कन्या पृथा नाम रूपेणासदृशी भुवि 01_043_0005 पितुः स्वस्रीयपुत्राय सोऽनपत्याय वीर्यवान् 01_043_0006 अग्रमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वै तदा 01_043_0007 अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया 01_043_0008 अददत्कुन्तिभोजाय स तां दुहितरं तदा 01_043_0009 सा नियुक्ता पितुर्गेहे ब्राह्मणातिथिपूजने 01_043_0010 उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् 01_043_0011 निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः 01_043_0012 तमुग्रं शंसितात्मानं सर्वयत्नैरतोषयत् 01_043_0013 तुष्टोऽभिचारसंयुक्तमाचचक्षे यथाविधि 01_043_0014 उवाच चैनां भगवान्प्रीतोऽस्मि सुभगे तव 01_043_0015 यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि 01_043_0016 तस्य तस्य प्रसादात्त्वं देवि पुत्राञ्जनिष्यसि 01_043_0017 एवमुक्ता च सा बाला तदा कौतूहलान्विता 01_043_0018 कन्या सती देवमर्कमाजुहाव यशस्विनी 01_043_0019 प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ तदा 01_043_0020 अजीजनत्सुतं चास्यां सर्वशस्त्रभृतां वरम् 01_043_0021 सकुण्डलं सकवचं देवगर्भं श्रियान्वितम् 01_043_0022 दिवाकरसमं दीप्त्या चारुसर्वाङ्गभूषणम् 01_043_0023 निगूहयन्ती जातं वै बन्धुपक्षभयात्तदा 01_043_0024 उत्ससर्ज जले कुन्ती तं कुमारं यशस्विनम् 01_043_0025 तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः 01_043_0026 राधायाः कल्पयामास पुत्रं सोऽधिरथस्तदा 01_043_0027 चक्रतुर्नामधेयं च तस्य बालस्य तावुभौ 01_043_0028 दम्पती वसुषेणेति दिक्षु सर्वासु विश्रुतम् 01_043_0029 स वर्धमानो बलवान्सर्वास्त्रेषूत्तमोऽभवत् 01_043_0030 आ पृष्ठतापाच्च तदा जजाप जपतां वरः 01_043_0031 यस्मिन्काले जपन्नास्ते धीमान्सत्यपराक्रमः 01_043_0032 नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः 01_043_0033 तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थे भूतभावनः 01_043_0034 ययाचे कुण्डले वीरं कवचं च सहाङ्गजम् 01_043_0035 उत्कृत्य कर्णो ह्यददत्कुण्डले कवचं च तत् 01_043_0036 शक्तिं शक्रोऽददत्तस्मै विस्मितश्चेदमब्रवीत् 01_043_0037 देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् 01_043_0038 यस्मिन्क्षेप्स्यसि दुर्धर्ष स एको न भविष्यति 01_043_0039 पुरा नाम तु तस्यासीद्वसुषेणेति विश्रुतम् 01_043_0040 ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् % This passage (from line 3 onwards) is an % anticipation of adhy. 104 ( q.v.). % After 1.67.14ab, D2 ins.: 01_044_0001 त्वयैवं का समा नारी न गन्धर्वी तथाप्सराः 01_044_0002 न मिश्रकेशी रम्भा वा न घृताची न मेनका 01_044_0003 चार्वङ्गी वसुकेशी च यथा त्वं मत्तकाशिनि 01_044_0004 कम्बुग्रीवा च सुश्रोणी मृगाक्षी सुस्तनीति च 01_044_0005 निगूढगुल्फा रक्तौष्ठी सुरक्तनखपद्धतिः 01_044_0006 ईषच्च गद्गदां वाचं रम्भोरु त्वं शुचिस्मिते 01_044_0007 यौ तौ जातौ सुसंश्लिष्टौ मध्ये हारविलक्षितौ 01_044_0008 अनर्हं धारयन्नित्यममलं वा चीरवल्कलम् 01_044_0009 इदं शैलकुशाकीर्णं पल्लवैरुपसेवितम् 01_044_0010 सिंहशार्दूलसंयुक्तं मृगपक्षिसमाकुलम् 01_044_0011 वनं कण्टकितं घोरं निर्मनुष्यमभूतवत् 01_044_0012 अर्हसे हर्म्यप्रासादान्सौवर्णान्मणिकुट्टिमान् 01_044_0013 स्वास्तीर्णतल्पमुदितान्कार्तस्वरविभूषितान् 01_044_0014 इदं नार्हसि कल्याणि कृपणत्वं वरानने 01_044_0015 मुमूर्षुं मदनाश्लिष्टं त्राहि मां शुभचारिणम् 01_044_0016 न स्मृतिं वाभिजानामि न दिशं गतचापलः 01_044_0017 अर्धनालीकनाराचशक्तितोमरमुद्गराः 01_044_0018 पतन्ति स्म शरीरं मे पादमूरुशिरांसि च 01_044_0019 पुनः प्ररोहते देवि वनं परशुना हतम् 01_044_0020 कामाग्निना सुसंदीप्तं तपत्येव ममाङ्गकम् 01_044_0021 हृदि प्रौढे सुतीक्ष्णाग्रे मन्ये भैषज्यमीदृशम् 01_044_0022 प्रेम्णा संभाषणं स्पर्शं स्मृतिर्दृष्टिः कथामपि 01_044_0023 विनान्यौषधकामिन्यः प्रजापतिरथाब्रवीत् 01_044_0024 एवमेतन्महाभागे सुप्रिये स्मितभाषिणि % S ins. after 1.67.23: 01_045_0001 शङ्कितेव च विप्रर्षिमुपचक्राम सा शनैः 01_045_0002 ततोऽस्य भारं जग्राह आसनं चाप्यकल्पयत् 01_045_0003 प्राक्षालयच्च सा पादौ काश्यपस्य महात्मनः 01_045_0004 न चैनं लज्जयाशक्नोदक्षिभ्यामभिवीक्षितुम् 01_045_0005 शकुन्तला च सव्रीडा तमृषिं नाभ्यभाषत 01_045_0006 तस्मात्स्वधर्मात्स्खलिता भीता सा भरतर्षभ 01_045_0007 अभवद्दोषदर्शित्वाद्ब्रह्मचारिण्ययन्त्रिता 01_045_0008 स तदा व्रीडितां दृष्ट्वा ऋषिस्तां प्रत्यभाषत 01_045=0008 कण्वः 01_045_0009 सव्रीडैव च दीर्घायुः पुरेव भविता न च 01_045_0010 वृत्तं कथय रम्भोरु मा त्रासं च प्रकल्पय 01_045=0010 वैशंपायनः 01_045_0011 ततः प्रक्षाल्य पादौ सा विश्रान्तं पुनरब्रवीत् 01_045_0012 निधाय कामं तस्यर्षेः कन्दानि च फलानि च 01_045_0013 ततः संवाह्य पादौ सा विश्रान्तं वेदिमध्यमा 01_045_0014 शकुन्तला पौरवाणां दुःषन्तं जग्मुषी पतिम् 01_045_0015 ततः कृच्छ्रादतिशुभा सव्रीडा श्रीमती तदा 01_045_0016 सगद्गदमुवाचेदं काश्यपं सा शुचिस्मिता 01_045=0016 शकुन्तला 01_045_0017 राजा ताताजगामेह दुःषन्त इलिलात्मजः 01_045_0018 मया पतिर्वृतो योऽसौ दैवयोगादिहागतः 01_045_0019 तस्य तात प्रसीद त्वं भर्ता मे सुमहायशाः 01_045_0020 अतः सर्वं तु यद्वृत्तं दिव्यज्ञानेन पश्यसि 01_045_0021 अभयं क्षत्रियकुले प्रसादं कर्तुमर्हसि % The above passage is ins. in all S MSS. % after 1.67.23. The reservation in the footnotes % to 1.67.23-24 that T2 G4-5 ins. it after 24 is % unnecessary and should be deleted. % After 1.68.9, D4 (suppl. fol.; sec. m.) S ins.: 01_046_0001 शकुन्तलां समाहूय कण्वो वचनमब्रवीत् 01_046=0001 कण्वः 01_046_0002 शृणु भद्रे मम सुते मम वाक्यं शुचिस्मिते 01_046_0003 पतिव्रतानां नारीणां विशिष्टमिति चोच्यते 01_046_0004 पतिशुश्रूषणं पूर्वं मनोवाक्कायचेष्टितैः 01_046_0005 अनुज्ञाता मया पूर्वं पूजयैतद्व्रतं तव 01_046_0006 एतेनैव च वृत्तेन पुण्याँल्लोकानवाप्य च 01_046_0007 तस्यान्ते मानुषे लोके विशिष्टां लप्स्यसे श्रियम् 01_046_0008 तस्माद्भद्रेऽद्य यातव्यं समीपं पौरवस्य ह 01_046_0009 स्वयं नायाति मत्वा ते गतं कालं शुचिस्मिते 01_046_0010 गत्वाराधय राजानं दुःषन्तं हितकाम्यया 01_046_0011 दौःषन्तिं यौवराज्यस्थं दृष्ट्वा प्रीतिमवाप्स्यसि 01_046_0012 देवतानां गुरूणां च क्षत्रियाणां च भामिनि 01_046_0013 भर्तॄणां च विशेषेण हितं संगमनं सताम् 01_046_0014 तस्मात्पुत्रि कुमारेण गन्तव्यं मत्प्रियेप्सया 01_046_0015 प्रतिवाक्यं न दद्यास्त्वं शापिता मम पादयोः 01_046=0015 वैशंपायनः 01_046_0016 एवमुक्त्वा सुतां तत्र पौत्रं कण्वोऽभ्यभाषत 01_046_0017 परिष्वज्य च बाहुभ्यां मूर्ध्न्युपाघ्राय पौरवम् 01_046_0018 सोमवंशोद्भवो राजा दुःषन्त इति विश्रुतः 01_046_0019 तस्याग्रमहिषी चैषा तव माता शुचिव्रता 01_046_0020 गन्तुकामा भर्तृपार्श्वं त्वया सह सुमध्यमा 01_046_0021 गत्वाभिवाद्य राजानं यौवराज्यमवाप्स्यसि 01_046_0022 स पिता तव राजेन्द्रस्तस्य त्वं वशगो भव 01_046_0023 पितृपैतामहं राज्यमातिष्ठस्व स्वभावतः 01_046_0024 तस्मिन्काले स्वराज्यस्थो मामनुस्मर पौरव 01_046=0024 वैशंपायनः 01_046_0025 अभिवाद्य मुनेः पादौ पौरवो वाक्यमब्रवीत् 01_046_0026 त्वं पिता मम विप्रर्षे त्वं माता त्वं गतिश्च मे 01_046_0027 न चान्यं पितरं मन्ये त्वामृते तु महातपः 01_046_0028 तव शुश्रूषणं पुण्यमिह लोके परत्र च 01_046_0029 शकुन्तला भर्तृकामा स्वयं यातु यथेष्टतः 01_046_0030 अहं शुश्रूषणपरः पादमूले वसामि वः 01_046_0031 क्रीडां व्यालमृगैः सार्धं करिष्ये न पुरा यथा 01_046_0032 त्वच्छासनपरो नित्यं स्वाध्यायं च करोम्यहम् 01_046=0032 वैशंपायनः 01_046_0033 एवमुक्त्वा तु संश्लिष्य पादौ कण्वस्य तिष्ठति 01_046_0034 तस्य तद्वचनं श्रुत्वा प्ररुरोद शकुन्तला 01_046_0035 स्नेहात्पितुश्च पुत्रस्य हर्षशोकसमन्विता 01_046_0036 निशाम्य रुदतीमार्तां दौःषन्तिर्वाक्यमब्रवीत् 01_046_0037 श्रुत्वा भगवतो वाक्यं किं रोदिषि शकुन्तले 01_046_0038 गन्तव्यं काल्य उत्थाय भर्तृप्रीतिस्तवास्ति चेत् 01_046=0038 शकुन्तला 01_046_0039 एकस्तु कुरुते पापं फलं भुङ्क्ते महाजनः 01_046_0040 भोक्तारस्तत्र मुच्यन्ते कर्ता दोषेण लिप्यते 01_046_0041 मया निवारितो नित्यं न करोषि वचो मम 01_046_0042 निःसृतान्कुञ्जरान्नित्यं बाहुभ्यां संप्रमथ्य वै 01_046_0043 वनं च लोडयन्नित्यं सिंहव्याघ्रगणैर्युतम् 01_046_0044 एवंविधानि चान्यानि कृत्वा वै पुरुनन्दन 01_046_0045 रुषितो भगवांस्तात तस्मादावां विवासितौ 01_046_0046 अहं न गच्छे दुःषन्तं नास्मि पुत्रहितैषिणी 01_046_0047 पादमूले वसिष्यामि महर्षेर्भावितात्मनः 01_046=0047 वैशंपायनः 01_046_0048 एवमुक्त्वा तु रुदती पपात मुनिपादयोः 01_046_0049 एवं विलपतीं कण्वश्चानुनीय च हेतुभिः 01_046_0050 पुनः प्रोवाच भगवानानृशंस्याद्धितं वचः 01_046=0050 कण्वः 01_046_0051 शकुन्तले शृणुष्वेदं हितं पथ्यं च भामिनि 01_046_0052 पतिव्रताभावगुणान्हित्वा साध्यं न किंचन 01_046_0053 पतिव्रतानां देवा वै तुष्टाः सर्ववरप्रदाः 01_046_0054 प्रसादं च करिष्यन्ति आपदर्थे च भामिनि 01_046_0055 पतिप्रसादात्पुण्यगतिं प्राप्नुवन्ति न चाशुभम् 01_046_0056 तस्माद्गत्वा तु राजानमाराधय शुचिस्मिते 01_046=0056 वैशंपायनः 01_046_0057 शकुन्तलां तथोक्त्वा वै शाकुन्तलमथाब्रवीत् 01_046_0058 दौहित्रो मम पौत्रस्त्वमिलिलस्य महात्मनः 01_046_0059 शृणुष्व वचनं सत्यं प्रब्रवीमि तवानघ 01_046_0060 मनसा भर्तृकामा वै वाग्भिरुक्त्वा पृथग्विधम् 01_046_0061 गन्तुं नेच्छति कल्याणी तस्मात्तात वहस्व वै 01_046_0062 शक्तस्त्वं प्रतिगन्तुं च मुनिभिः सह पौरव % After 1.68.11, D4 (suppl. fol.; sec. m.) S (except % G2) ins.: 01_047=0000 वैशंपायनः 01_047_0001 धर्माभिपूजितं पुत्रं काश्यपेन निशाम्य तु 01_047_0002 काश्यपात्प्राप्य चानुज्ञां मुमुदे च शकुन्तला 01_047_0003 कण्वस्य वचनं श्रुत्वा प्रतिगच्छेति चासकृत् 01_047_0004 तथेत्युक्त्वा तु कण्वं च मातरं पौरवोऽब्रवीत् 01_047_0005 किं चिरायसि मातस्त्वं गमिष्यामो नृपालयम् 01_047_0006 एवमुक्त्वा तु तां देवीं दुःषन्तस्य महात्मनः 01_047_0007 अभिवाद्य मुनेः पादौ गन्तुमैच्छत्स पौरवः 01_047_0008 शकुन्तला च पितरमभिवाद्य कृताञ्जलिः 01_047_0009 प्रदक्षिणीकृत्य तदा पितरं वाक्यमब्रवीत् 01_047_0010 अज्ञानान्मे पिता चेति दुरुक्तं वापि चानृतम् 01_047_0011 अकार्यं वाप्यनिष्टं वा क्षन्तुमर्हति तद्भवान् 01_047_0012 एवमुक्तो नतशिरा मुनिर्नोवाच किंचन 01_047_0013 मनुष्यभावात्कण्वोऽपि मुनिरश्रूण्यवर्तयत् 01_047_0014 अब्भक्षान्वायुभक्षांश्च शीर्णपर्णाशनान्मुनीन् 01_047_0015 फलमूलाशिनो दान्तान्कृशान्धमनिसंततान् 01_047_0016 व्रतिनो जटिलान्मुण्डान्वल्कलाजिनसंवृतान् 01_047_0017 समाहूय मुनिः कण्वः कारुण्यादिदमब्रवीत् 01_047_0018 मया तु लालिता नित्यं मम पुत्री यशस्विनी 01_047_0019 वने जाता विवृद्धा च न च जानाति किंचन 01_047_0020 आश्रमेण पथा सर्वैर्नीयतां क्षत्रियालयम् 01_047_0021 द्वितीययोजने विप्राः प्रतिष्ठानं प्रतिष्ठितम् 01_047_0022 प्रतिष्ठाने पुरे राजा शाकुन्तलपितामहः 01_047_0023 अध्युवास चिरं कालमुर्वश्या सहितः पुरा 01_047_0024 अनूपजाङ्गलयुतं धनधान्यसमाकुलम् 01_047_0025 प्रतिष्ठितं पुरवरं गङ्गायामुनसङ्गमे 01_047_0026 तत्र संगममासाद्य स्नात्वा हुतहुताशनाः 01_047_0027 शाकमूलफलाहारा निवर्तध्वं महातपाः 01_047_0028 अन्यथा तु भवेद्विप्रा अध्वनो गमने श्रमः % After 1.68.13, D4 (suppl. fol.; sec. m.) S ins.: 01_048_0001 शकुन्तलां समादाय मुनयो धर्मवत्सलाः 01_048_0002 ते वनानि नदीः शैलान्गिरिप्रस्रवणानि च 01_048_0003 कन्दराणि नितम्बांश्च राष्ट्राणि नगराणि च 01_048_0004 आश्रमाणि च पुण्यानि गत्वा चैव गतश्रमाः 01_048_0005 शनैर्मध्याह्नवेलायां प्रतिष्ठानं समाययुः 01_048_0006 तां पुरीं पुरुहूतेन ऐलस्यार्थे विनिर्मिताम् 01_048_0007 परिघाट्टालकैर्मुख्यैरुपतल्पशतैरपि 01_048_0008 शतघ्नीशतयन्त्रैश्च गुप्तामन्यैर्दुरासदाम् 01_048_0009 हर्म्यप्रासादसंबाधां नानापण्यविभूषिताम् 01_048_0010 मण्टपैः ससभै रम्यैः प्रपाभिश्च समावृताम् 01_048_0011 राजमार्गेण महता सुविभक्तेन शोभिताम् 01_048_0012 कैलासशिखराकारैर्गोपुरैः समलङ्कृताम् 01_048_0013 द्वारतोरणनिर्यूहैर्मङ्गलैरुपशोभिताम् 01_048_0014 उद्यानाम्रवणोपेतां महतीं सालमेखलाम् 01_048_0015 सर्वपुष्करिणीभिश्च उद्यानैश्च समावृताम् 01_048_0016 वर्णाश्रमैः स्वधर्मस्थैर्नित्योत्सवसमाहितैः 01_048_0017 धनधान्यसमृद्धैश्च संतुष्टै रत्नपूजितैः 01_048_0018 क्रतुयुक्तैश्च विद्वद्भिरग्निहोत्रपरैः सदा 01_048_0019 वर्जिताकार्यकरणैर्दानशीलैर्दयापरैः 01_048_0020 अधर्मभीरुभिः सर्वैः स्वर्गलोकजिगीषुभिः 01_048_0021 एवंविधजनोपेतमिन्द्रलोकमिवापरम् 01_048_0022 तस्मिन्नगरमध्ये तु राजवेश्मप्रतिष्ठितम् 01_048_0023 इन्द्रसद्मप्रतीकाशं संपूर्णं वित्तसंचयैः 01_048_0024 तस्य मध्ये सभा दिव्या नानारत्नविचित्रिता 01_048_0025 तस्यां सभायां राजर्षिः सर्वालंकारभूषितः 01_048_0026 ब्राह्मणैः क्षत्रियैश्चापि मन्त्रिभिश्चापि संवृतः 01_048_0027 संस्तूयमानो राजेन्द्रः सूतमागधबन्दिभिः 01_048_0028 कार्यार्थिभिः समभ्येत्य कृत्वा कार्यं गतेषु सः 01_048_0029 सुखासीनोऽभवद्राजा तस्मिन्काले महर्षयः 01_048_0030 शकुन्तानां स्वनं श्रुत्वा निमित्तज्ञास्त्वलक्षयन् 01_048=0030 ऋषयः 01_048_0031 शकुन्तले निमित्तानि शोभनानि भवन्ति नः 01_048_0032 कार्यसिद्धिं वदन्त्येते ध्रुवं राज्ञी भविष्यसि 01_048_0033 अस्मिंस्तु दिवसे पुत्रो युवराजो भविष्यति 01_048=0033 वैशंपायनः 01_048_0034 वर्धमानपुरद्वारं तूर्यघोषनिनादितम् 01_048_0035 शकुन्तलां पुरस्कृत्य विविशुस्ते महर्षयः 01_048_0036 प्रविशन्तं नृपसुतं प्रशशंसुश्च प्रेक्षकाः 01_048_0037 वर्धमानपुरद्वारं प्रविशन्नेव पौरवः 01_048_0038 इन्द्रलोकस्थमात्मानं मेने हर्षसमन्वितः 01_048_0039 ततो वै नागराः सर्वे समाहूय परस्परम् 01_048_0040 द्रष्टुकामा नृपसुतं समपद्यन्त भारत 01_048=0040 नागराः 01_048_0041 देवतेव जनस्याग्रे भ्राजते श्रीरिवागता 01_048_0042 जयन्तेनेव पौलोमी इन्द्रलोकादिहागता 01_048=0042 वैशंपायनः 01_048_0043 इति ब्रुवन्तस्ते सर्वे महर्षीनिदमब्रुवन् 01_048_0044 अभिवादयन्तः सहिता महर्षीन्देववर्चसः 01_048_0045 अद्य नः सफलं जन्म कृतार्थाश्च ततो वयम् 01_048_0046 एवं ये स्म प्रपश्यामो महर्षीन्सूर्यवर्चसः 01_048_0047 इत्युक्त्वा सहिताः केचिदन्वगच्छन्त पौरवम् 01_048_0048 हैमवत्याः सुतमिव कुमारं पुष्करेक्षणम् 01_048_0049 ये केचिदब्रुवन्मूढाः शाकुन्तलदिदृक्षवः 01_048_0050 कृष्णाजिनेन संछन्नान्द्रष्टुं नेच्छन्ति तापसान् 01_048_0051 पिशाचा इव दृश्यन्ते नागराणां विरूपिणः 01_048_0052 विना संध्यां पिशाचास्ते प्रविशन्ति पुरोत्तमम् 01_048_0053 क्षुत्पिपासार्दितान्दीनान्वल्कलाजिनवाससः 01_048_0054 त्वगस्थिभूतान्निर्मांसान्धमनीसंततानपि 01_048_0055 पिङ्गलाक्षान्पिङ्गजटान्दीर्घदन्तान्निरूदरान् 01_048_0056 विशीर्षकानूर्ध्वहस्तान्दृष्ट्वा हास्यन्ति नागराः 01_048_0057 एवमुक्तवतां तेषां गिरं श्रुत्वा महर्षयः 01_048_0058 अन्योन्यं ते समाहूय इदं वचनमब्रुवन् 01_048_0059 उक्तं भगवता वाक्यं न कृतं सत्यवादिना 01_048_0060 पुरप्रवेशनं नात्र कर्तव्यमिति शासनम् 01_048_0061 किं कारणं प्रवेक्ष्यामो नगरं दुर्जनैर्वृतम् 01_048_0062 त्यक्तसंगस्य च मुनेर्नगरे किं प्रयोजनम् 01_048_0063 तस्माद्गमिष्याम वयं गङ्गायामुनसंगमम् 01_048_0064 एवमुक्त्वा मुनिगणाः प्रतिजग्मुर्यथागतम् 01_048=0064 Colophon. 01_048=0064 वैशंपायनः 01_048_0065 गतान्मुनिगणान्दृष्ट्वा पुत्रं संगृह्य पाणिना 01_048_0066 मातापितृभ्यां विरहाद्यथा शोचन्ति दारकाः 01_048_0067 तथा शोकपरीताङ्गी धृतिमालम्ब्य दुःखिता 01_048_0068 गतेषु तेषु विप्रेषु राजमार्गेण भामिनी 01_048_0069 पुत्रेणैव सहायेन सा जगाम शनैः शनैः 01_048_0070 अदृष्टपूर्वान्पश्यन्वै राजमार्गेण पौरवः 01_048_0071 हर्म्यप्रासादचैत्यांश्च सभा दिव्या विचित्रिताः 01_048_0072 कौतूहलसमाविष्टो दृष्ट्वा विस्मयमागतः 01_048_0073 सर्वे ब्रुवन्ति तां दृष्ट्वा पद्महीनामिव श्रियम् 01_048_0074 गतेन हंसीसदृशीं कोकिलेन स्वरे समाम् 01_048_0075 मुखेन चन्द्रसदृशीं श्रिया पद्मालयासमाम् 01_048_0076 स्मितेन कुन्दसदृशीं पद्मगर्भसमत्वचम् 01_048_0077 पद्मपत्रविशालाक्षीं तप्तजाम्बूनदप्रभाम् 01_048_0078 करान्तमितमध्यां तां सुकेशीं संहतस्तनीम् 01_048_0079 जघनं सुविशालं वै ऊरू करिकरोपमौ 01_048_0080 रक्ततुङ्गनखौ पादौ धरण्यां सुप्रतिष्ठितौ 01_048_0081 एवंरूपसमायुक्ता स्वर्गलोकादिहागता 01_048_0082 इति स्म सर्वेऽमन्यन्त दुःषन्तनगरे जनाः 01_048_0083 पुनः पुनरवोचंस्ते शाकुन्तलगुणानपि 01_048_0084 सिंहेक्षणः सिंहदंष्ट्रः सिंहस्कन्धो महाभुजः 01_048_0085 सिंहोरस्कः सिंहबलः सिंहविक्रान्तगाम्ययम् 01_048_0086 पृथ्वंसः पृथुवक्षाश्च छत्राकारशिरा महान् 01_048_0087 पाणिपादतले रक्तो रक्तास्यो दुन्दुभिस्वनः 01_048_0088 राजलक्षणयुक्तश्च राजश्रीश्चास्य दृश्यते 01_048_0089 आकारेण च रूपेण शरीरेणापि तेजसा 01_048_0090 दुःषन्तेन समो ह्येष कस्य पुत्रो भविष्यति 01_048_0091 एवं ब्रुवन्तस्ते सर्वे प्रशशंसुः सहस्रशः 01_048_0092 युक्तिवादानवोचन्त सर्वाः प्राणभृतः स्त्रियः 01_048_0093 बान्धवा इव सस्नेहा अनुजग्मुः शकुन्तलाम् 01_048_0094 पौराणां तद्वचः श्रुत्वा तूष्णींभूता शकुन्तला 01_048_0095 वेश्मद्वारं समासाद्य विह्वलन्ती नृपात्मजा 01_048_0096 चिन्तयामास सहसा कार्यगौरवकारणात् 01_048_0097 लज्जया च परीताङ्गी राजन्राजसमक्षतः 01_048_0098 अघृणा किं नु वक्ष्यामि दुःषन्तं मम कारणात् 01_048_0099 एवमुक्त्वा तु कृपणा चिन्तयन्ती शकुन्तला % After 1.68.51, Da1 ins.: 01_049_0001 ब्रह्मा सुरासुरगुरुः सोऽपि शक्तिं पुराकरोत् 01_049_0002 प्रकृतिं स्वां प्रविश्याशु ब्रह्माण्डमभवत्ततः 01_049_0003 भर्तव्या रक्षणीया च भार्या हि पतिना सदा 01_049_0004 धर्मार्थकामसंसिद्धौ भार्या भर्तुः सहायिनी 01_049_0005 यदा भर्ता च भार्या च परस्परवशानुगौ 01_049_0006 तदा धर्मार्थकामानां त्रयाणामपि संगमः 01_049_0007 कथं भार्यामृते धर्मः कथं वा पुरुषः प्रभो 01_049_0008 प्राप्नोति काममर्थं वाप्यस्यां त्रितयमाहितम् 01_049_0009 तथैव भर्तारमृते भार्या धर्मादिसाधने 01_049_0010 न समर्था त्रिवर्गोऽयं दंपत्योः समुपाश्रितः 01_049_0011 देवतातिथिभृत्यानामतिथीनां च पूजनम् 01_049_0012 न पुम्भिः शक्यते कर्तुमृते भार्यां कथंचन 01_049_0013 प्राप्तोऽपि चार्थो मनुजैरानीतोऽपि निजं गृहम् 01_049_0014 नाशमेति विना भार्यां कुभार्यासंग्रहेण वा 01_049_0015 कामस्तु नैव तस्यास्ति प्रत्यक्षेणोपदृश्यते % After 1.68.57ab, Da1 ins.: 01_050_0001 अपुत्रस्य जगच्छून्यमपुत्रस्य गृहेण किम् 01_050_0002 पुत्रेण लोकाञ्जयति श्रुतिरेषा सनातनी 01_050_0003 नास्ति पुत्रसमः स्नेहो नास्ति पुत्रसमं सुखम् 01_050_0004 नास्ति पुत्रसमा प्रीतिः नास्ति पुत्रसमा गतिः 01_050_0005 अनृतं वक्ति लोकोऽयं चन्दनं किल शीतलम् 01_050_0006 पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः % After 1.68.69, S ins.: 01_051_0001 पक्षिणः पुण्यवन्तस्ते सहिता धर्मतस्तदा 01_051_0002 पक्षैस्तैरभिगुप्ता च तस्मादस्मि शकुन्तला 01_051_0003 ततोऽहमृषिणा दृष्टा काश्यपेन महात्मना 01_051_0004 जलार्थमग्निहोत्रस्य गतं दृष्ट्वा तु पक्षिणः 01_051_0005 न्यासभूतामिव मुनेः प्रददुर्मां दयावतः 01_051_0006 कण्वस्त्वालोक्य मां प्रीतो हसन्तीति हविर्भुजः 01_051_0007 स मारणिमिवादाय स्वमाश्रममुपागमत् 01_051_0008 सा वै संभाविता राजन्ननुक्रोशान्महर्षिणा 01_051_0009 तेनैव स्वसुतेवाहं राजन्वै वरवर्णिनी 01_051_0010 विश्वामित्रसुता चाहं वर्धिता मुनिना नृप 01_051_0011 यौवने वर्तमानां च दृष्टवानसि मां नृप 01_051_0012 आश्रमे पर्णशालायां कुमारीं विजने वने 01_051_0013 धात्रा प्रचोदितां शून्ये पित्रा विरहितां मिथः 01_051_0014 वाग्भिस्त्वं सूनृताभिर्मामपत्यार्थमचूचुदः 01_051_0015 अकार्षीस्त्वाश्रमे वासं धर्मकामार्थनिश्चितम् 01_051_0016 गान्धर्वेण विवाहेन विधिना पाणिमग्रहीः 01_051_0017 साहं कुलं च शीलं च सत्यवादित्वमात्मनः 01_051_0018 स्वधर्मं च पुरस्कृत्य त्वामद्य शरणं गता 01_051_0019 तस्मान्नार्हसि संश्रुत्य तथेति वितथं वचः 01_051_0020 स्वधर्मं पृष्ठतः कृत्वा परित्यक्तुमुपस्थिताम् 01_051_0021 त्वन्नाथां लोकनाथस्त्वं नार्हसि त्वमनागसम् % After 1.88.12, D4 (suppl.fol., sec. m.) S ins.: 01_052=0000 वैशंपायनः 01_052_0001 अश्वमेधे महायज्ञे स्वयंभुविहिते पुरा 01_052_0002 हयस्य यानि चाङ्गानि संनिकृत्य यथाक्रमम् 01_052_0003 होताध्वर्युरथोद्गाता ब्रह्मणा सह भारत 01_052_0004 अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः 01_052_0005 धूमगन्धं च पापिष्ठा ये जिघ्रन्ति नरा भुवि 01_052_0006 विमुक्तपापाः पूतास्ते तत्क्षणेनाभवन्नराः 01_052_0007 एतस्मिन्नन्तरे चैव माधवी सा तपोधना 01_052_0008 मृगचर्मपरीताङ्गी परिधाय मृगत्वचम् 01_052_0009 मृगैः परिचरन्ती सा मृगाहारविचेष्टिता 01_052_0010 यज्ञवाटं मृगगणैः प्रविश्य भृशविस्मिता 01_052_0011 आघ्रायन्ती धूमगन्धं मृगैरेव चचार सा 01_052_0012 यज्ञवाटमटन्ती सा पुत्रांस्तानपराजितान् 01_052_0013 पश्यन्ती यज्ञमाहात्म्यं मुदं लेभे च माधवी 01_052_0014 असंस्पृशन्तं वसुधां ययातिं नाहुषं तदा 01_052_0015 दिविष्ठं प्राप्तमाज्ञाय ववन्दे पितरं तदा 01_052_0016 तदा वसुमनापृच्छन्मातरं वै तपस्विनीम् 01_052=0016 वसुमनाः 01_052_0017 भवत्या यत्कृतमिदं वन्दनं पादयोरिह 01_052_0018 कोऽयं देवोपमो राजा याभिवन्दसि मे वद 01_052=0018 माधवी 01_052_0019 शृणुध्वं सहिताः पुत्रा नाहुषोऽयं पिता मम 01_052_0020 ययातिर्मम पुत्राणां मातामह इति स्मृतः 01_052_0021 पूरुं मे भ्रातरं राज्ये समावेश्य दिवं गतः 01_052_0022 केन वा कारणेनैवमिह प्राप्तो महायशाः 01_052=0022 वैशंपायनः 01_052_0023 तस्यास्तद्वचनं श्रुत्वा स्वर्गाद्भ्रष्टेति चाब्रवीत् 01_052_0024 सा पुत्रस्य वचः श्रुत्वा संभ्रमाविष्टचेतना 01_052_0025 माधवी पितरं प्राह दौहित्रपरिवारितम् 01_052=0025 माधवी 01_052_0026 तपसा निर्जिताँल्लोकान्प्रतिगृह्णीष्व मामकान् 01_052_0027 पुत्राणामिव पौत्राणां धर्मादधिगतं धनम् 01_052_0028 स्वार्थमेव वदन्तीह ऋषयो धर्मपाठकाः 01_052_0029 तस्माद्दानेन तपसा चास्माकं दिवमाव्रज 01_052=0029 ययातिः 01_052_0030 यदि धर्मफलं ह्येतच्छोभनं भविता तव 01_052_0031 दुहित्रा चैव दौहित्रैस्तारितोऽहं महात्मभिः 01_052_0032 तस्मात्पवित्रं दौहित्रमद्य प्रभृति पैतृके 01_052_0033 त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः 01_052_0034 त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् 01_052_0035 भोक्तारः परिवेष्टारः श्रावितारः पवित्रकाः 01_052_0036 दिवसस्याष्टमे भागे मन्दीभवति भास्करे 01_052_0037 स कालः कुतपो नाम पितॄणां दत्तमक्षयम् 01_052_0038 तिलाः पिशाचाद्रक्षन्ति दर्भा रक्षन्ति राक्षसात् 01_052_0039 रक्षन्ति श्रोत्रियाः पङ्क्तिं यतिभिर्भुक्तमक्षयम् 01_052_0040 लब्ध्वा पात्रं तु विद्वांसं श्रोत्रियं सुव्रतं शुचिम् 01_052_0041 स कालः कालतो दत्तं नान्यथा काल इष्यते 01_052=0041 वैशंपायनः 01_052_0042 एवमुक्त्वा ययातिस्तु पुनः प्रोवाच बुद्धिमान् 01_052_0043 सर्वे ह्यवभृथस्नातास्त्वरध्वं कार्यगौरवात् % After 1.92.24ab, D4 (suppl. fol. sec. m.) S ins.: 01_053_0001 बभूव सर्वलोकस्य सत्यवागिति संमतः 01_053_0002 पीनस्कन्धो महाबाहुर्मत्तवारणविक्रमः 01_053_0003 अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः 01_053_0004 अमात्यसंपदोपेतः क्षत्रधर्मविशेषवित् 01_053_0005 वशे चक्रे महीमेको विजित्य वसुधाधिपान् 01_053_0006 वेदानागमयत्कृत्स्नान्राजधर्मांश्च सर्वशः 01_053_0007 ईजे च बहुभिः सत्रैः क्रतुभिर्भूरिदक्षिणैः 01_053_0008 तर्पयामास विप्रांश्च वेदाध्ययनकोविदान् 01_053_0009 रत्नैरुच्चावचैर्गोभिर्ग्रामैरश्वैर्धनैरपि 01_053_0010 वयोरूपेण संपन्नः पौरुषेण बलेन च 01_053_0011 ऐश्वर्येण प्रतापेन विक्रमेण धनेन च 01_053_0012 वर्तमानं च सत्येन सर्वधर्मविशारदम् 01_053_0013 तं महीपं महीपाला राजराजमकुर्वत 01_053_0014 वीतशोकभयाबाधाः सुखस्वप्नप्रबोधनाः 01_053_0015 श्रिया भरतशार्दूल समपद्यन्त भूमिपाः 01_053_0016 शंतनुप्रमुखैर्गुप्तं राष्ट्राधिपतिभिर्जगत् 01_053_0017 नियमैः सर्ववर्णानां ब्रह्मोत्तरमवर्तत 01_053_0018 ब्राह्मणाभिमुखं क्षत्रं क्षत्रियाभिमुखा विशः 01_053_0019 ब्रह्मक्षत्रानुलोमाश्च शूद्राः पर्यचरन्विशः 01_053_0020 एवं पशुवराहाणां तथैव मृगपक्षिणाम् 01_053_0021 शंतनावथ राज्यस्थे नावर्तत वृथा वधः 01_053_0022 असुखानामनाथानां तिर्यग्योनिषु वर्तताम् 01_053_0023 स एव राजा सर्वेषां भूतानामभवत्पिता 01_053_0024 स हस्तिनाम्नि धर्मात्मा विहरन्कुरुनन्दनः 01_053_0025 तेजसा सूर्यकल्पोऽभूद्वायुना च समो बले 01_053_0026 अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः 01_053_0027 बभूव राजा सुमतिः प्रजानां सत्यविक्रमः 01_053_0028 स वनेषु च रम्येषु शैलप्रस्रवणेषु च % This passage is an anticipation of 1.94. % 1-17 (q.v.). % After 1.94.64, S (which om. 65-66) ins.: 01_054_0001 अपत्यफलसंयुक्तमेतच्छ्रुत्वा पितुर्वचः 01_054_0002 सूतं भूयोऽपि संतप्त आह्वयामास वै पितुः 01_054_0003 सूतस्तु कुरुमुख्यस्य उपयातस्तदाज्ञया 01_054_0004 तमुवाच महाप्राज्ञो भीष्मो वै सारथिं पितुः 01_054_0005 त्वं सारथे पितुर्मह्यं सखासि रथधूर्गतः 01_054_0006 अभिजानासि यदि वै कस्यां भावो नृपस्य तु 01_054_0007 एतदाचक्ष्व मे पृष्टः करिष्ये न तदन्यथा 01_054=0007 सूतः 01_054_0008 दाशकन्या नरश्रेष्ठ तत्र भावः पितुर्गतः 01_054_0009 वृतः स नरदेवेन तदा वचनमब्रवीत् 01_054_0010 योऽस्यां पुमान्भवेद्गर्भः स राजा त्वदनन्तरम् 01_054_0011 नाकामयत तं दातुं पिता तव वरं तदा 01_054_0012 स चापि निश्चयस्तस्य न च दद्यामतोऽन्यथा 01_054_0013 एवं ते कथितं वीर कुरुष्व यदनन्तरम् 01_054=0013 वैशंपायनः 01_054_0014 ततः स पितुराज्ञाय मतं सम्यगवेक्ष्य च 01_054_0015 ज्ञात्वा विमनसं पुत्रः प्रययौ यमुनां प्रति % The passage is followed by 1.94.67 (q.v.). % After 1.96.53e, K4 (suppl. fol.) D4 (suppl. fol. % sec.m.) S ins.: 01_055_0001 नैनामैच्छत्कथंचन 01_055_0002 अम्बामन्यस्य कीर्त्यन्तीमब्रवीच्चारुदर्शनाम् 01_055=0002 विचित्रवीर्यः 01_055_0003 प्रत्यक्षफल एवैष कामोऽसाधुर्निरर्थकः 01_055_0004 परतन्त्रोपभोगे मामार्य नायोक्तुमर्हसि 01_055=0004 भीष्मः 01_055_0005 प्रतिष्ठितः शंतनोर्वै तात यस्य त्वमन्वयः 01_055_0006 अकामवृत्तो धर्मात्मन्साधु मन्ये मतं तव 01_055_0007 इत्युक्त्वाम्बां समालोक्य विधिवद्वाक्यमब्रवीत् 01_055_0008 विसृष्टा ह्यसि गच्छ त्वं यथाकाममनिन्दिते 01_055_0009 नानियोज्ये समर्थोऽहं नियोक्तुं भ्रातरं प्रियम् 01_055_0010 अन्यभावगतां चापि को नारीं वासयेद्गृहे 01_055_0011 अतस्त्वां न नियोक्ष्यामि अन्यकामासि गम्यताम् 01_055_0012 अहमप्यूर्ध्वरेता वै निवृत्तो दारकर्मणि 01_055_0013 न संबन्धस्तदावाभ्यां भविता वै कथंचन 01_055=0013 वैशंपायनः 01_055_0014 इत्युक्ता सा गता तत्र सखीभिः परिवारिता 01_055_0015 निर्दिष्टा हि शनै राजन्साल्वराजपुरं प्रति 01_055_0016 अथाम्बा साल्वमागम्य साब्रवीन्मनसा वृता 01_055_0017 पुरा निर्दिष्टभावा त्वामागतास्मि वरानन 01_055_0018 देवव्रतं समुत्सृज्य सानुजं भरतर्षभम् 01_055_0019 प्रतिगृह्णीष्व भद्रं ते विधिवन्मां समुद्यताम् 01_055_0020 तयैवमुक्तः साल्वोऽपि प्रहसन्निदमब्रवीत् 01_055_0021 निर्जितासीह भीष्मेण मां विनिर्जित्य राजसु 01_055_0022 अन्येन निर्जितां भद्रे विसृष्टां तेन चालयात् 01_055_0023 न गृह्णामि वरारोहे तत्र चैव तु गम्यताम् 01_055_0024 इत्युक्ता सा समागम्य भीष्मं पुनरथाब्रवीत् 01_055_0025 अम्बाब्रवीत्ततो भीष्मं त्वयाहं सहसा हृता 01_055_0026 क्षत्रधर्ममवेक्षस्व त्वं भर्ता मम धर्मतः 01_055_0027 यां यः स्वयंवरे कन्यां निर्जयेच्छौर्यसंपदा 01_055_0028 राज्ञः सर्वान्विनिर्जित्य स तामुद्वाहयेद्ध्रुवम् 01_055_0029 अतस्त्वमेव भर्ता मे त्वयाहं निर्जिता यतः 01_055_0030 तस्माद्वहस्व मां भीष्म निर्जितां संसदि त्वया 01_055_0031 ऊर्ध्वरेता ह्यहमिति प्रत्युवाच पुनः पुनः 01_055_0032 भीष्मं सा चाब्रवीदम्बा यथाजैषीस्तथा कुरु 01_055_0033 एवमन्वगमद्भीष्मं षट्समाः पुष्करेक्षणा 01_055_0034 ऊर्ध्वरेतास्त्वहं भद्रे विवाहविमुखोऽभवम् 01_055_0035 तमेव साल्वं गच्छ त्वं यः पुरा मनसा वृतः 01_055_0036 अन्यसक्तं किमर्थं त्वमात्मानमवदः पुरा 01_055_0037 अन्यसक्तां वधूं कन्यां वासयेत्स्वगृहे न हि 01_055_0038 नाहमुद्वाहयिष्ये त्वां मम भ्रात्रे यवीयसे 01_055_0039 विचित्रवीर्याय शुभे यथेष्टं गम्यतामिति 01_055_0040 भूयः साल्वं समभ्येत्य राजन्गृह्णीष्व मामिति 01_055_0041 नाहं गृह्णाम्यन्यजितामिति साल्वनिराकृता 01_055_0042 ऊर्ध्वरेतास्त्वहमिति भीष्मेण च निराकृता 01_055_0043 अम्बा भीष्मं पुनः साल्वं भीष्मं साल्वं पुनः पुनः 01_055_0044 गमनागमनेनैवमनैषीत्षट्समा नृप 01_055_0045 अश्रुभिर्भूमिमुक्षन्ती शोचन्ती सा मनस्विनी 01_055_0046 पीनोन्नतकुचद्वन्द्वा विशालजघनेक्षणा 01_055_0047 श्रोणीभरालसगमा राकाचन्द्रनिभानना 01_055_0048 वर्षत्कादम्बिनीमूर्ध्नि स्फुरन्ती चञ्चलेव सा 01_055_0049 सा ततो द्वादश समा बाहुदामभितो नदीम् 01_055_0050 पार्श्वे हिमवतो रम्ये तपो घोरं समाददे 01_055_0051 संक्षिप्तकरणा तत्र तप आस्थाय सुव्रता 01_055_0052 पादाङ्गुष्ठेन सातिष्ठदकम्पन्त ततः सुराः 01_055_0053 तस्यास्तत्तु तपो दृष्ट्वा सुराणां क्षोभकारकम् 01_055_0054 विस्मितश्चैव हृष्टश्च तस्यानुग्रहबुद्धिमान् 01_055_0055 अनन्तसेनो भगवान्कुमारो वरदः प्रभुः 01_055_0056 मानयन्राजपुत्रीं तां ददौ तस्यै शुभां स्रजम् 01_055_0057 एषा पुष्करिणी दिव्या यथावत्समुपस्थिता 01_055_0058 अम्बे त्वच्छोकशमनी माला भुवि भविष्यति 01_055_0059 एतां चैव मया दत्तां मालां यो धारयिष्यति 01_055_0060 सोऽस्य भीष्मस्य निधने कारणं वै भविष्यति 01_055=0060 Colophon. 01_055=0060 अम्बा 01_055_0061 अन्यपूर्वेति मां साल्वो नाभिनन्दति बालिशः 01_055_0062 साहं धर्माच्च कामाच्च विहीना शोकधारिणी 01_055_0063 अपतिः क्षत्रियान्सर्वानाक्रन्दामि समन्ततः 01_055_0064 इयं वः क्षत्रिया माला या भीष्मं निहनिष्यति 01_055_0065 अहं च भार्या तस्य स्यां यो भीष्मं घातयिष्यति 01_055=0065 वैशंपायनः 01_055_0066 तस्याश्चङ्क्रम्यमाणायाः समाः पञ्च गताः पराः 01_055_0067 नाभवच्छरणं कश्चित्क्षत्रियो भीष्मजाद्भयात् 01_055_0068 अगच्छत्सोमकं साम्बा पाञ्चालेषु यशस्विनम् 01_055_0069 सत्यसंधं महेष्वासं सत्यधर्मपरायणम् 01_055_0070 सा सभाद्वारमागम्य पाञ्चालैरभिरक्षितम् 01_055_0071 पाञ्चालराजमाक्रन्दत्प्रगृह्य सुभुजा भुजौ 01_055=0071 अम्बा 01_055_0072 भीष्मेण हन्यमानां मां मज्जन्तीमिव च ह्रदे 01_055_0073 यज्ञसेनाभिधावेह पाणिमालम्ब्य चेश्वर 01_055_0074 तेन मे सर्वधर्माश्च रतिभोगाश्च केवलाः 01_055_0075 उभौ च लोकौ कीर्तिश्च समूलौ सफलौ हृतौ 01_055_0076 क्रोशन्त्येवं न विन्दामि राजन्यं शरणं क्वचित् 01_055_0077 किं नु निःक्षत्रियो लोको यत्रानाथोऽवसीदति 01_055_0078 समागम्य तु राजानो मयोक्ता राजसत्तमाः 01_055_0079 इक्ष्वाकूणां तु ये वृद्धाः पाञ्चालानां च ये वराः 01_055_0080 त्वत्प्रसादाद्विवाहेऽस्मिन्मा धर्मो मा पराजयेत् 01_055_0081 प्रसीद यज्ञसेनेह गतिर्मे भव सोमक 01_055=0081 यज्ञसेनः 01_055_0082 जानामि त्वां बोधयामि राजपुत्रि विशेषतः 01_055_0083 यथाशक्ति यथाधर्मं बलं संधारयाम्यहम् 01_055_0084 अन्यस्मात्पार्थिवाद्यत्ते भयं स्यात्पार्थिवात्मजे 01_055_0085 तस्यापनयने हेतुं संविधातुमहं प्रभुः 01_055_0086 न हि शांतनवस्याहं महास्त्रस्य प्रहारिणः 01_055_0087 ईश्वरः क्षत्रियाणां हि बलं धर्मोऽनुवर्तते 01_055_0088 सा साधु व्रज कल्याणि न मां भीष्मो दहेद्बलात् 01_055_0089 न हि भीष्मादहं धर्मं शक्तो दातुं कथंचन 01_055=0089 वैशंपायनः 01_055_0090 इत्युक्ता स्रजमासज्य द्वारि राज्ञो व्यपाद्रवत् 01_055_0091 व्युदस्तां सर्वलोकेषु तपसा संशितव्रताम् 01_055_0092 तामन्वगच्छद्द्रुपदः सान्त्वं जल्पन्पुनः पुनः 01_055_0093 स्रजं गृहाण कल्याणि न नो वैरं प्रसञ्जय 01_055=0093 अम्बा 01_055_0094 एवमेव त्वया कार्यमिति स्म प्रतिकाङ्क्षते 01_055_0095 न तु तस्यान्यथा भावो दैवमेतदमानुषम् 01_055_0096 यश्चैनां स्रजमादाय स्वयं वै प्रतिमोक्षते 01_055_0097 स भीष्मं समरे हन्ता मम धर्मप्रणाशनम् 01_055=0097 वैशंपायनः 01_055_0098 तां स्रजं द्रुपदो राजा कंचित्कालं ररक्ष सः 01_055_0099 ततो विस्रम्भमास्थाय तूष्णीमेतामुपैक्षत 01_055_0100 तां शिखण्डिन्यबध्नात्तु बाला पितुरवज्ञया 01_055_0101 तां पिता त्वत्यजच्छीघ्रं त्रस्तो भीष्मस्य किल्बिषात् 01_055_0102 इषीकं ब्राह्मणं भीता साभ्यगच्छत्तपस्विनम् 01_055_0103 गङ्गाद्वारि तपस्यन्तं तुष्टिहेतोस्तपस्विनी 01_055_0104 उपचाराभितुष्टस्तामब्रवीदृषिसत्तमः 01_055_0105 गङ्गाद्वारे विभजनं भविता नचिरादिव 01_055_0106 तत्र गन्धर्वराजानं तुम्बुरुं प्रियदर्शनम् 01_055_0107 आराधयितुमीहस्व सम्यक्परिचरस्व तम् 01_055_0108 अहमप्यत्र साचिव्यं कर्तास्मि तव शोभने 01_055_0109 तं तदाचर भद्रं ते स ते श्रेयो विधास्यति 01_055_0110 ततो विभजनं तत्र गन्धर्वाणामवर्तत 01_055_0111 तत्र द्वाववशिष्येतां गन्धर्वावमितौजसौ 01_055_0112 तयोरेकः समीक्ष्यैनां स्त्रीबुभूषुरुवाच ह 01_055_0113 इदं गृह्णीष्व पुंलिङ्गं वृणे स्त्रीलिङ्गमेव ते 01_055_0114 नियमं चक्रतुस्तत्र स्त्री पुमांश्चैव तावुभौ 01_055_0115 ततः पुमान्समभवच्छिखण्डी परवीरहा 01_055_0116 स्त्री भूत्वा ह्यपचक्राम स गन्धर्वो मुदान्वितः 01_055_0117 लब्ध्वा तु महतीं प्रीतिं याज्ञसेनिर्महायशाः 01_055_0118 ततो बुद्बुदकं गत्वा पुनरस्त्राणि सोऽकरोत् 01_055_0119 तत्र चास्त्राणि दिव्यानि कृत्वा स सुमहाद्युतिः 01_055_0120 स्वदेशमभिसंपेदे पाञ्चालं कुरुनन्दन 01_055_0121 सोऽभिवाद्य पितुः पादौ महेष्वासः कृताञ्जलिः 01_055_0122 उवाच भवता भीष्मान्न भेतव्यं कथंचन 01_055=0122 Colophon. 01_055=0122 वैशंपायनः 01_055_0123 अम्बायां निर्गतायां तु भीष्मः शांतनवस्तदा 01_055_0124 न्यायेन कारयामास राज्ञो वैवाहिकीं क्रियाम् 01_055_0125 अम्बिकाम्बालिके चैव परिणीयाग्निसंनिधौ % This passage (55), which is followed by a % repetition (with v.l.) of 1.96.53abc, is a version % (much abbreviated and in many respects dis- % crepant) of the Ambopākhyāna (in the Udyoga). % The repetition of 1.96.53abc, is an unmistakable % sign that the passage is an interpolation here. % S ins. after 1.98.17: Dn, after 1038*: D4 (suppl. % fol. sec. m.), after line 1 of 1038*: 01_056_0001 पुत्रलाभाच्च सा पत्नी न तुतोष पतिं तदा 01_056_0002 प्रद्विषन्तीं पतिर्भार्यां किं मां द्वेष्टीति चाब्रवीत् 01_056=0002 पत्नी 01_056_0003 पतिर्भार्यानुभरणाद्भर्ता चेति प्रकीर्त्यते 01_056_0004 अहं त्वां भरणं कृत्वा जात्यन्धं ससुता सदा 01_056_0005 नित्यकालं श्रमेणार्ता न भरेयं महातपः 01_056=0005 भीष्मः 01_056_0006 तस्यास्तद्वचनं श्रुत्वा ऋषिः कोपसमन्वितः 01_056_0007 प्रत्युवाच ततः पत्नीं प्रद्वेषीं ससुतां तदा 01_056_0008 नीयतां क्षत्रियकुले धनार्थी त्वं भविष्यसि 01_056=0008 पत्नी 01_056_0009 त्वया दत्तं धनं विप्र नेच्छेयं दुःखकारकम् 01_056_0010 यथेष्टं कुरु विप्रेन्द्र न भरेयं यथा पुरा 01_056=0010 दीर्घतमाः 01_056_0011 अद्य प्रभृति मर्यादा मया लोके प्रतिष्ठिता 01_056_0012 एक एव पतिर्नार्या यावज्जीवं परायणम् 01_056_0013 मृते जीवति वा तस्मिन्नापरं प्राप्नुयान्नरम् 01_056_0014 अभिगम्य परं नारी पतिष्यति न संशयः 01_056_0015 अपतीनां तु नारीणामद्य प्रभृति पातकम् 01_056_0016 यद्यस्ति चेद्धनं सर्वं वृथाभोगा भवन्तु ताः 01_056_0017 अकीर्तिः परिवादश्च नित्यकालं भवन्तु वै 01_056=0017 भीष्मः 01_056_0018 तस्य तद्वचनं श्रुत्वा ब्राह्मणी भृशकोपिता 01_056_0019 गङ्गामानीयतामेष पुत्रा इत्येवमब्रवीत् % It should be noted that here the text of the % vulgate contains an injudicious juxtaposition of two % interpolations from two separate and unconnected % sources, so inharmonious that the first half of 1. % 104.29 of the bombay ed. remains hanging % in the air! Cf. Winternitz, JRAS. 1897. 723 f. % (with footnote). % After vaiśaṃpāyanaḥ of 1.99.3, S (which om. % uvāca) ins.: 01_057_0001 भीष्मस्य तु वचः श्रुत्वा धर्म्यं हेत्वर्थसंहितम् 01_057_0002 माता सत्यवती भीष्मं पुनरेवाभ्यभाषत 01_057=0002 सत्यवती 01_057_0003 औचथ्यमधिकृत्येदमङ्गं च यदुदाहृतम् 01_057_0004 पौराणी श्रुतिरित्येषा प्राप्तकालमिदं कुरु 01_057_0005 त्वं हि पुत्र कुलस्यास्य ज्येष्ठः श्रेष्ठश्च भारत 01_057_0006 यथा च ते पितुर्वाक्यं मम कार्यं तवानघ 01_057_0007 मम पुत्रस्तव भ्राता यवीयान्सुप्रियश्च ते 01_057_0008 बाल एव गतः स्वर्गं भारतो भरतर्षभ 01_057_0009 इमे महिष्यौ तस्येह काशिराजसुते उभे 01_057_0010 रूपयौवनसंपन्ने पुत्रकामे च भारत 01_057_0011 धर्ममेतत्परं ज्ञात्वा संतानाय कुलस्य च 01_057_0012 आभ्यां मम नियोगात्तु धर्मं चरितुमर्हसि 01_057=0012 भीष्मः 01_057_0013 असंशयं परो धर्मस्त्वया मातः प्रकीर्तितः 01_057_0014 त्वमप्येतां प्रतिज्ञां तु वेत्थ या परमा मयि 01_057_0015 जानीषे यत्तदा वृत्तं शुल्कहेतोस्त्वदन्तरे 01_057_0016 तत्सत्यवति सत्यं वै पुनरेव ब्रवीमि ते 01_057_0017 तन्न जात्वन्यथा कार्यं लोकानामपि संक्षये 01_057_0018 परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः 01_057_0019 यद्वाभ्यधिकमेताभ्यां न तु सत्यं परित्यजे 01_057_0020 त्यजेच्च पृथिवी गन्धमापश्च रसमुत्तमम् 01_057_0021 ज्योतिश्च परमं रूपं वायुः स्पर्शगुणं त्यजेत् 01_057_0022 त्यजेच्च घोषमाकाशः सोमः शीतत्वमुत्सृजेत् 01_057_0023 प्रभां समुत्सृजेदर्को धूमकेतुरथोष्णताम् 01_057_0024 वृत्रहा विक्रमं जह्याद्धर्मं जह्याच्च धर्मराट् 01_057_0025 अमरत्वस्य वा हेतोस्त्रैलोक्यसदनस्य वा 01_057_0026 उत्सृजेयमहं प्राणान्न तु सत्यं कथंचन 01_057=0026 सत्यवती 01_057_0027 जानामि त्वयि धर्मज्ञ सत्यं सत्यवतां वर 01_057_0028 इच्छंस्त्वमिह लोकांस्त्रीन्सृजेरन्यानरिंदम 01_057_0029 यथा तु वः कुलं चैव धर्मश्च न पराभवेत् 01_057_0030 सुहृदश्च सुहृष्टाः स्युस्तथा त्वं कर्तुमर्हसि 01_057=0030 भीष्मः 01_057_0031 त्वमेव कुलवृद्धासि गौरवं तु परं त्वयि 01_057_0032 सोपायं कुलसंताने वक्तुमर्हसि नः परम् 01_057_0033 स्त्रियो हि परमं गुह्यं धारयन्ति कुले कुले 01_057_0034 पुरुषांश्चापि मायाभिर्बह्वीभिरुपगृह्णते 01_057_0035 सा सत्यवति संपश्य धर्मं सत्यपरायणे 01_057_0036 यथा न जह्यां सत्यं च न सीदेच्च कुलं हि नः 01_057=0036 वैशंपायनः % Lines 7-30 above are a repetition (with v.l.) % of 1.97.8-10, 13-18, 20 and 22. % After 1.104.9, N ins.: 01_058_0001 तां समासाद्य देवस्तु विवस्वानिदमब्रवीत् 01_058_0002 अयमस्म्यसितापाङ्गे ब्रूहि किं करवाणि ते 01_058=0002 कुन्त्युवाच 01_058_0003 कश्चिन्मे ब्रह्मवित्प्रादाद्वरं विद्यां च शत्रुहन् 01_058_0004 यद्विजिज्ञासयाह्वानं कृतवत्यस्मि ते विभो 01_058_0005 तदस्मिन्नपराधे त्वां शिरसाभिप्रसादये 01_058_0006 योषितो हि सदा रक्ष्याः स्वपराद्धापि नित्यदा 01_058=0006 सूर्य उवाच 01_058_0007 वेदाहं सर्वमेवैतद्यद्दुर्वासा ददौ तव 01_058_0008 संत्यज्योभे मानभये क्रियतां संगमो मया 01_058_0009 अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे 01_058_0010 वृथाह्वानाद्धि ते भीरु दोषो हि स्यादसंशयम् 01_058=0010 वैशंपायन उवाच 01_058_0011 सैवमुक्ता बहुविधं सान्त्वं क्रूरं विवस्वता 01_058_0012 सा तु नैच्छद्वरारोहा कन्याहमिति पार्थिव 01_058_0013 बन्धुपक्षभयाद्भीता लज्जया च तपस्विनी 01_058_0014 तामर्कः पुनरेवेदमब्रवीद्भरतर्षभ 01_058_0015 मत्प्रसादान्न ते राज्ञि भविता दोष इत्युत 01_058_0016 एवमुक्त्वा तु भगवान्कुन्तिभोजसुतां तदा % S ins. after 1.104.9: D4 (marg. sec. m.), after % line 15 of passage No. 58 above: 01_059_0001 साब्रवीद्भगवन्कस्त्वं प्रादुर्भूतो ममाग्रतः 01_059=0001 सूर्यः 01_059_0002 आहूतोपस्थितं भद्रे ऋषिमन्त्रेण चोदितम् 01_059_0003 विद्धि मां पुत्रलाभाय देवमर्कं शुचिस्मिते 01_059_0004 पुत्रस्ते निर्मितः सुभ्रु शृणु यादृक्शुभानने 01_059_0005 आदित्ये कुण्डले बिभ्रत्कवचं चैव मामकम् 01_059_0006 शस्त्रास्त्राणामभेद्यं च भविष्यति शुचिस्मिते 01_059_0007 नास्य किंचिददेयं च ब्राह्मणेभ्यो भविष्यति 01_059_0008 चोद्यमानो मया चापि न क्षमं चिन्तयिष्यति 01_059_0009 दास्यते स हि विप्रेभ्यो मानी चैव भविष्यति 01_059=0009 वैशंपायनः 01_059_0010 एवमुक्ता ततः कुन्ती गोपतिं प्रत्युवाच ह 01_059_0011 कन्या पितृवशा चाहं पुरुषार्थो न चैव मे 01_059=0011 सूर्यः 01_059_0012 यद्येवं मन्यसे भीरु किमाह्वयसि भास्करम् 01_059_0013 यदि मामवजानासि ऋषिः स न भविष्यति 01_059_0014 मन्त्रदानेन यस्य त्वमवलेपेन दर्पिता 01_059_0015 कुलं च तेऽद्य धक्ष्यामि क्रोधदीप्तेन चक्षुषा 01_059=0015 कुन्ती 01_059_0016 प्रसीद भगवन्मह्यमवलेपो हि नास्ति मे 01_059_0017 ममैव परिहार्यं स्यात्कन्याभावस्य दूषणम् 01_059=0017 सूर्यः 01_059_0018 व्यपयातु भयं तेऽद्य कुमारं प्रसमीक्ष्यसे 01_059_0019 मया त्वं चाप्यनुज्ञाता पुनः कन्या भविष्यसि 01_059=0019 वैशंपायनः 01_059_0020 एवमुक्ता ततः कुन्ती संप्रहृष्टतनूरुहा 01_059_0021 संगता च ततः सुभ्रूरादित्येन महात्मना % After 1.104.17, D4 (marg. sec. m.). 5 S ins.: 01_060_0001 ततः काले तु कस्मिंश्चित्स्वप्नान्ते कर्णमब्रवीत् 01_060_0002 आदित्यो ब्राह्मणो भूत्वा शृणु वीर वचो मम 01_060_0003 प्रभातायां रजन्यां त्वामागमिष्यति वासवः 01_060_0004 न तस्य भिक्षा दातव्या विप्ररूपी भविष्यति 01_060_0005 निश्चयोऽस्यापहर्तुं ते कवचं कुण्डले तथा 01_060_0006 अतस्त्वां बोधयाम्येष स्मर्तासि वचनं मम 01_060=0006 कर्णः 01_060_0007 शक्रो मां विप्ररूपेण यदि वै याचते द्विज 01_060_0008 कथं तस्मै न दास्यामि यथा चास्म्यवबोधितः 01_060_0009 विप्राः पूज्यास्तु देवानां सततं प्रियमिच्छताम् 01_060_0010 तं देवदेवं जानन्वै न शक्नोम्यवमन्त्रणे 01_060=0010 सूर्यः 01_060_0011 यद्येवं शृणु मे वीर वरं ते सोऽपि दास्यति 01_060_0012 शक्तिं त्वमपि याचेथाः सर्वशत्रुविघातिनीम् 01_060=0012 वैशंपायनः 01_060_0013 एवमुक्त्वा द्विजः स्वप्ने तत्रैवान्तरधीयत 01_060_0014 कर्णः प्रबुद्धस्तं स्वप्नं चिन्तयानोऽभवत्तदा % For 1.105.4-7, K4 N B D subst.: 01_061_0001 कुन्त्याः पाण्डोश्च राजेन्द्र कुन्तिभोजो महीपतिः 01_061_0002 कृत्वोद्वाहं तदा तं तु नानावसुभिरर्चितम् 01_061_0003 स्वपुरं प्रेषयामास स राजा कुरुसत्तमम् 01_061_0004 ततो बलेन महता नानाध्वजपताकिना 01_061_0005 स्तूयमानः स चाशीभिर्ब्राह्मणैश्च महर्षिभिः 01_061_0006 संप्राप्य नगरं राजा पाण्डुः कौरवनन्दनः 01_061_0007 न्यवेशयत तां भार्यां कुन्तीं स्वभवने प्रभुः 01_061=0007 Colophon. 01_061=0007 वैशंपायन उवाच 01_061_0008 ततः शांतनवो भीष्मो राज्ञः पाण्डोर्यशस्विनः 01_061_0009 विवाहस्यापरस्यार्थे चकार मतिमान्मतिम् 01_061_0010 सोऽमात्यैः स्थविरैः सार्धं ब्राह्मणैश्च महर्षिभिः 01_061_0011 बलेन चतुरङ्गेन ययौ मद्रपतेः पुरम् 01_061_0012 तमागतमभिश्रुत्य भीष्मं बाह्लीकपुङ्गवः 01_061_0013 प्रत्युद्गम्यार्चयित्वा च पुरं प्रावेशयन्नृपः 01_061_0014 दत्त्वा तस्यासनं शुभ्रं पाद्यमर्घ्यं तथैव च 01_061_0015 मधुपर्कं च मद्रेशः पप्रच्छागमनेऽर्थिताम् 01_061_0016 तं भीष्मः प्रत्युवाचेदं मद्रराजं कुरूद्वहः 01_061_0017 आगतं मां विजानीहि वरार्थिनमरिंदम 01_061_0018 श्रूयते भवतः साध्वी स्वसा माद्री यशस्विनी 01_061_0019 तामहं वरयिष्यामि पाण्डोरर्थे यशस्विनीम् 01_061_0020 युक्तरूपो हि संबन्धे त्वं नो राजन्वयं तव 01_061_0021 एतत्संचिन्त्य मद्रेश गृहाणास्मान्यथाविधि 01_061_0022 तमेवंवादिनं भीष्मं प्रत्यभाषत मद्रपः 01_061_0023 न हि मेऽन्यो वरस्त्वत्तः श्रेयानिति मतिर्मम 01_061_0024 पूर्वैः प्रवर्तितं किंचित्कुलेऽस्मिन्नृपसत्तमैः 01_061_0025 साधु वा यदि वासाधु तन्नातिक्रान्तुमुत्सहे 01_061_0026 व्यक्तं तद्भवतश्चापि विदितं नात्र संशयः 01_061_0027 न च युक्तं तथा वक्तुं भवान्देहीति सत्तम 01_061_0028 कुलधर्मः स नो वीर प्रमाणं परमं च तत् 01_061_0029 तेन त्वां न ब्रवीम्येतदसंदिग्धं वचोऽरिहन् 01_061_0030 तं भीष्मः प्रत्युवाचेदं मद्रराजं महामतिः 01_061_0031 धर्म एष परो राजन्स्वयमुक्तः स्वयंभुवा 01_061_0032 नात्र कश्चन दोषोऽस्ति पूर्वैर्विधिरयं कृतः 01_061_0033 विदितेयं च ते शल्य मर्यादा साधुसंमता 01_061_0034 इत्युक्त्वा स महातेजाः शातकुम्भं कृताकृतम् 01_061_0035 रत्नानि च विचित्राणि शल्यायादात्सहस्रशः 01_061_0036 गजानश्वान्रथांश्चैव वासांस्याभरणानि च 01_061_0037 मणिमुक्ताप्रवालं च गाङ्गेयो व्यसृजच्छुभम् 01_061_0038 तत्प्रगृह्य धनं सर्वं शल्यः संप्रीतमानसः 01_061_0039 ददौ तां समलंकृत्य स्वसारं कौरवर्षभे 01_061_0040 स तां माद्रीमुपादाय भीष्मः सागरगासुतः 01_061_0041 आजगाम पुरं धीमान्प्रविष्टो गजसाह्वयम् 01_061_0042 तत इष्टेऽहनि प्राप्ते मुहूर्ते साधुसंमते 01_061_0043 जग्राह विधिवत्पाणिं माद्र्याः पाण्डुर्नराधिपः 01_061_0044 ततो विवाहे निर्वृत्ते स राजा कुरुनन्दनः 01_061_0045 स्थापयामास तां भार्यां शुभे वेश्मनि भाविनीम् 01_061_0046 स ताभ्यां व्यचरत्सार्धं भार्याभ्यां राजसत्तमः 01_061_0047 कुन्त्या माद्र्या च राजेन्द्रो यथाकामं यथासुखम् 01_061_0048 ततः स कौरवो राजा विहृत्य त्रिदशा निशाः 01_061_0049 जिगीषया महीं पाण्डुर्निश्चक्राम पुरात्प्रभो 01_061_0050 स भीष्मप्रमुखान्वृद्धानभिवाद्य प्रणम्य च 01_061_0051 धृतराष्ट्रं च कौरव्यं तथान्यान्कुरुसत्तमान् 01_061_0052 आमन्त्र्य प्रययौ राजा तैश्चैवाभ्यनुमोदितः 01_061_0053 मङ्गलाचारयुक्ताभिराशीर्भिश्चाभिनन्दितः 01_061_0054 गजवाजिरथौघेन बलेन महतागमत् 01_061_0055 स राजा देवराजाभो विजिगीषुर्वसुंधराम् 01_061_0056 हृष्टपुष्टबलः प्रायात्पाण्डुः शत्रूननेकशः % This passage, which in the footnotes to the con- % stituted text is said to be ins. in G3 after 1.107. % 24, is not an insertion peculiar to G3, but occurs, as % a matter of fact, in all S MSS. and is nothing more % than the S version of the account of the birth of % Bhīma. An irregularity in the collation of the % S MSS. was responsible for the misleading remark % in the footnotes mentioned above. % After adhy. 107, all MSS. except Ś1 K0-3 (V1 % missing) ins. the foll. addl. adhy.: 01_063=0000 जनमेजय उवाच 01_063_0001 धृतराष्ट्रस्य पुत्राणामादितः कथितं त्वया 01_063_0002 ऋषेः प्रसादात्तु शतं न च कन्या प्रकीर्तिता 01_063_0003 वैश्यापुत्रो युयुत्सुश्च कन्या चैका शताधिका 01_063_0004 गान्धारराजदुहिता शतपुत्रेति चानघ 01_063_0005 उक्ता महर्षिणा तेन व्यासेनामिततेजसा 01_063_0006 कथं त्विदानीं भगवन्कन्यां जातां ब्रवीषि मे 01_063_0007 यदि भागशतं पेशी कृता तेन महर्षिणा 01_063_0008 न प्रजास्यति चेद्भूयः सौबलेयी कथंचन 01_063_0009 कथं तु संभवस्तस्या दुःशलाया वदस्व मे 01_063_0010 यथार्हमिह विप्रर्षे परं मेऽत्र कुतूहलम् 01_063=0010 वैशंपायन उवाच 01_063_0011 साध्वयं प्रश्न उद्दिष्टः पाण्डवेय ब्रवीमि ते 01_063_0012 तां मांसपेशीं भगवान्स्वयमेव महातपाः 01_063_0013 शीताभिरद्भिरासिच्य भागं भागमकल्पयत् 01_063_0014 यो यथा कल्पितो भागस्तं तं धात्र्या तदा नृप 01_063_0015 घृतपूर्णेषु कुण्डेषु एकैकं प्राक्षिपत्तदा 01_063_0016 एतस्मिन्नन्तरे साध्वी गान्धारी सुदृढव्रता 01_063_0017 दुहितृस्नेहसंयोगमनुध्याय वराङ्गना 01_063_0018 मनसाचिन्तयद्देवी एतत्पुत्रशतं मम 01_063_0019 भविष्यति न संदेहो न ब्रवीत्यन्यथा मुनिः 01_063_0020 ममेयं परमा तुष्टिर्दुहिता मे भवेद्यदि 01_063_0021 एका शताधिका बाला भविष्यति कनीयसी 01_063_0022 ततो दौहित्रजाल्लोकादबाह्योऽसौ पतिर्मम 01_063_0023 अधिका किल नारीणां प्रीतिर्जामातृजा भवेत् 01_063_0024 यदि नाम ममापि स्याद्दुहितैका शताधिका 01_063_0025 कृतकृत्या भवेयं वै पुत्रदौहित्रसंवृता 01_063_0026 यदि सत्यं तपस्तप्तं दत्तं वाप्यथ वा हुतम् 01_063_0027 गुरवस्तोषिता वापि तथास्तु दुहिता मम 01_063_0028 एतस्मिन्नेव काले तु कृष्णद्वैपायनः स्वयम् 01_063_0029 विभज्य तां तदा पेशीं भगवानृषिसत्तमः 01_063_0030 गणयित्वा शतं पूर्णमंशानामाह सौबलीम् 01_063=0030 व्यास उवाच 01_063_0031 पूर्णं पुत्रशतं त्वेतन्न मिथ्या वागुदाहृता 01_063_0032 दैवयोगादयं भाग एकः शिष्टः शतात्परः 01_063_0033 एषा ते सुभगे कन्या भविष्यति यथेप्सिता 01_063=0033 वैशंपायन उवाच 01_063_0034 ततोऽन्यं घृतकुम्भं तु समानाय्य महातपाः 01_063_0035 तं चापि प्राक्षिपत्तत्र कन्याभागं तपोधनः 01_063_0036 एतत्ते कथितं राजन्दुःशलाजन्म भारत 01_063_0037 ब्रूहि राजेन्द्र किं भूयो वर्तयिष्यामि तेऽनघ 01_063=0037 Colophon. % After 1.113.10, D4 (marg. sec. m.).5 S ins.: 01_064_0001 श्वेतकेतोः पिता देवि तप उग्रं समास्थितः 01_064_0002 ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशगोऽभवत् 01_064_0003 शिशिरे सलिलस्थायी सह पत्न्या महातपाः 01_064_0004 उद्दालकं तपस्यन्तं नियमेन समाहितम् 01_064_0005 तस्य पुत्रः श्वेतकेतुः परिचर्यां चकार ह 01_064_0006 अभ्यागच्छद्द्विजः कश्चिद्वलीपलितसंततः 01_064_0007 तं दृष्ट्वैव मुनिः प्रीतः पूजयामास शास्त्रतः 01_064_0008 स्वागतेन च पाद्येन मृदुवाक्यैश्च भारत 01_064_0009 शाकमूलफलाद्यैश्च वन्यैरन्यैरपूजयत् 01_064_0010 क्षुत्पिपासाश्रमैरार्तः पूजितस्तु महर्षिणा 01_064_0011 विश्रान्तो मुनिमासाद्य पर्यपृच्छद्द्विजस्तदा 01_064_0012 उद्दालक महर्षे त्वं सत्यं मे ब्रूहि मानृतम् 01_064_0013 ऋषिपुत्रः कुमारोऽयं दर्शनीयो विशेषतः 01_064_0014 तव पुत्रमिमं मन्ये कृतकृत्योऽसि तद्वद 01_064=0014 उद्दालकः 01_064_0015 मम पत्नी महाप्राज्ञ कुशिकस्य सुता मता 01_064_0016 मामेवानुगता पत्नी मम नित्यमनुव्रता 01_064_0017 अरुन्धतीव पत्नीनां तपसा कर्शितस्तनी 01_064_0018 तस्यां जातः श्वेतकेतुर्मम पुत्रो महातपाः 01_064_0019 वेदवेदाङ्गविद्विप्र मच्छासनपरायणः 01_064_0020 लोकज्ञः सर्वलोकेषु विश्रुतः सत्यवाग्घृणी 01_064=0020 ब्राह्मणः 01_064_0021 अपूर्वी भार्यया चार्थी वृद्धोऽहं मन्दचाक्षुषः 01_064_0022 पित्र्यादृणादनिर्मुक्तः पूर्वमेवाकृतस्त्रियः 01_064_0023 प्रजारणी तु पत्नी ते कुलशीलसमाधिनी 01_064_0024 सदृशी मम गोत्रेण वहाम्येनां क्षमस्व वै 01_064=0024 पाण्डुः 01_064_0025 इत्युक्त्वा मृगशावाक्षीं चीरकृष्णाजिनाम्बराम् 01_064_0026 यष्ट्याधारः स्रस्तगात्रो मन्दचक्षुरबुद्धिमान् 01_064_0027 स्वव्यापारामक्षमां तामचित्तामात्मनि द्विजः % After 1.113.12, D5 S ins.: 01_065_0001 तपसा दीप्तवीर्यो हि श्वेतकेतुर्न चक्षमे 01_065_0002 संगृह्य मातरं हस्ते श्वेतकेतुरभाषत 01_065_0003 दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम् 01_065_0004 अयं पिता मे ब्रह्मर्षिः क्षमावान्ब्रह्मवित्तमः 01_065_0005 शापानुग्रहयोः शक्तस्तूष्णींभूतो महाव्रतः 01_065_0006 तस्य पत्नी दमोपेता मम माता विशेषतः 01_065_0007 पतिव्रतां तपोवृद्धां साध्वाचारैरलंकृताम् 01_065_0008 अप्रदानेन ते ब्रह्मन्मातृभूतां विमुञ्च मे 01_065_0009 एवमुक्त्वा तु याचन्तं विमुञ्चेति मुहुर्मुहुः 01_065_0010 प्रत्यवोचद्द्विजो राजन्नप्रगल्भमिदं वचः 01_065_0011 अपत्यार्थी श्वेतकेतो वृद्धोऽहं मन्दचाक्षुषः 01_065_0012 पिता ते ऋणनिर्मुक्तस्त्वया पुत्रेण काश्यप 01_065_0013 ऋणादहमनिर्मुक्तो वृद्धोऽहं विगतस्पृहः 01_065_0014 मम को दास्यति सुतां कन्यां संप्राप्तयौवनाम् 01_065_0015 प्रजारणीमिमां पत्नीं विमुञ्च त्वं महातपः 01_065_0016 एकया प्रजया पित्रोर्मातरं ते ददाम्यहम् 01_065_0017 एवमुक्तः श्वेतकेतुर्लज्जया क्रोधमेयिवान् % After 1.113.40ab, D4 (suppl. fol. sec. m.) ins.: 01_066_0001 यथासौ नीयते दण्डः सततं पापकारिषु 01_066_0002 दण्डस्य नयनात्सा हि दण्डनीतिरिहोच्यते 01_066_0003 भूयं स भगवान्ध्यात्वा चिरं शूलधरः प्रभुः 01_066_0004 असृजत्सर्वशास्त्राणि महादेवो महेश्वरः 01_066_0005 दण्डनीतेः प्रयोगार्थं प्रमाणानि च सर्वशः 01_066_0006 विद्याश्चतस्रः कूटस्थास्तासां भेदविकल्पना 01_066_0007 अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः 01_066_0008 पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश 01_066_0009 आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति निश्चयः 01_066_0010 अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु 01_066_0011 दश चाष्टौ च विख्याता एता धर्मस्य संहिताः 01_066_0012 एतासामेव विद्यानां व्यासमाह महेश्वरः 01_066_0013 शतानि त्रीणि शास्त्राणामाह तन्त्राणि सप्ततिः 01_066_0014 व्यास एव तु विद्यानां महादेवेन कीर्तितः 01_066_0015 तन्त्रं पाशुपतं नाम पाञ्चरात्रं च विश्रुतम् 01_066_0016 योगशास्त्रं च सांख्यं च तन्त्रं लोकायतं तथा 01_066_0017 तन्त्रं ब्रह्मलुला नाम तर्कविद्या दिवौकसाम् 01_066_0018 सुखदुःखार्थजिज्ञासाकारकश्चेति विश्रुतम् 01_066_0019 तर्कविद्यास्तथा चाष्टौ सश्लोको नव विस्तरः 01_066_0020 दश चाष्टौ च विज्ञेयाः पौराणां यज्ञसंहिताः 01_066_0021 पुराणस्य प्रणीताश्च तावदेवेह संहिता 01_066_0022 धर्मशास्त्राणि तद्वाचः एकार्था नीति नान्यथा 01_066_0023 एकार्थानि पुराणानि वेदाश्चैकार्थसंहिताः 01_066_0024 नानार्थानि च सर्वाणि ततः शास्त्राणि शंकरः 01_066_0025 प्रोवाच भगवान्देवः कालज्ञानानि यानि च 01_066_0026 चतुःषष्टिप्रमाणानामायुर्वेदं च सोत्तरम् 01_066_0027 अष्टादशविकल्पान्तां दण्डनीतिं च शाश्वतीम् 01_066_0028 गान्धर्वमितिहासं च नानाविस्तरमुक्तवान् 01_066_0029 इत्येताः शांकरप्रोक्ता विद्याः शब्दार्थसंहिताः 01_066_0030 पुनर्भेदसहस्रं च तासामेव तु विस्तरः 01_066_0031 ऋषिभिर्देवगन्धर्वैः सविकल्पः सविस्तरः 01_066_0032 शश्वदभ्यस्यते लोके वेद एव च सर्वशः 01_066_0033 विद्याश्चतस्रः संक्षिप्ताः वेदवादाश्च ते स्मृताः 01_066_0034 एतासां पारगो यश्च स चोक्तो वेदपारगः 01_066_0035 विदानां पारगो रुद्रो विष्णुरिन्द्रो बृहस्पतिः 01_066_0036 शक्रः स्वायंभुवश्चैव मनुः परमधर्मवित् 01_066_0037 ब्रह्मा च परमो देवः सदा सर्वैः सुरासुरैः 01_066_0038 सर्वस्यानुग्रहश्चैव व्यासो वै वेदपारगः 01_066=0038 भीष्म उवाच 01_066_0039 अहं शांतनवो भीष्मः प्रसादान्माधवस्य च 01_066_0040 शंकरस्य प्रसादाच्च ब्रह्मणश्च कुरूद्वह 01_066_0041 वेदपारग इत्युक्तो याज्ञवल्क्यश्च सर्वशः 01_066_0042 कल्पे कल्पे महाभागैरृषिभिस्तत्त्वदर्शिभिः 01_066_0043 ऋषिपुत्रैरृषिगणैर्भिद्यतेऽऽश्रमिकैरपि 01_066_0044 शिवेन ब्रह्मणा चैव विष्णुना च विकल्पिताः 01_066_0045 आदिकल्पे पुनश्चैव भिद्यन्ते साधुभिः पुनः 01_066_0046 इदानीमपि विद्वद्भिः भिद्यन्ते च विकल्पकैः 01_066_0047 पूर्वजन्मानुसारेण बहुधेयं सरस्वती % After 1.115.28, D4 (suppl. fol. sec. m.).5 (partly; % and at a different place) S ins.: 01_067_0001 जातमात्रानुपादाय शतशृङ्गनिवासिनः 01_067_0002 पाण्डोः पुत्रानमन्यन्त तापसाः स्वानिवात्मजान् 01_067_0003 ततस्तु वृष्णयः सर्वे वसुदेवपुरोगमाः 01_067_0004 पाण्डुः शापभयाद्भीतः शतशृङ्गमुपेयिवान् 01_067_0005 तत्रैव मुनिभिः सार्धं तापसोऽभूत्तपश्चरन् 01_067_0006 शाकमूलफलाहारस्तपस्वी नियतेन्द्रियः 01_067_0007 योगध्यानपरो राजा बभूवेति च वादकाः 01_067_0008 प्रब्रुवन्ति स्म बहवस्तच्छ्रुत्वा शोककर्शिताः 01_067_0009 पाण्डोः प्रीतिसमायुक्ताः कदा श्रोष्याम सत्कथाः 01_067_0010 इत्येवं कथयन्तस्ते वृष्णयः सह बान्धवैः 01_067_0011 पाण्डोः पुत्रागमं श्रुत्वा सर्वे हर्षसमन्विताः 01_067_0012 सभाजयन्तस्तेऽन्योन्यं वसुदेवं वचोऽब्रुवन् 01_067_0013 न भवेरन्क्रियाहीनाः पाण्डोः पुत्रा महाबलाः 01_067_0014 पाण्डोः प्रियहितान्वेषी प्रेषय त्वं पुरोहितम् 01_067_0015 वसुदेवस्तथेत्युक्त्वा विससर्ज पुरोहितम् 01_067_0016 युक्तानि च कुमाराणां पारिबर्हाण्यनेकशः 01_067_0017 कुन्तीं माद्रीं च संदिश्य दासदासीपरिच्छदम् 01_067_0018 गावो हिरण्यं रूप्यं च प्रेषयामास भारत 01_067_0019 तानि सर्वाणि संगृह्य प्रययौ स पुरोहितः 01_067_0020 तमागतं द्विजश्रेष्ठं काश्यपं वै पुरोहितम् 01_067_0021 पूजयामास विधिवत्पाण्डुः परपुरंजयः 01_067_0022 पृथा माद्री च संहृष्टे वसुदेवं प्रशंसताम् 01_067_0023 ततः पाण्डुः क्रियाः सर्वाः पाण्डवानामकारयत् 01_067_0024 गर्भाधानादिकृत्यानि चौलोपनयनानि च 01_067_0025 काश्यपः कृतवान्सर्वमुपाकर्म च भारत 01_067_0026 चौलोपनयनादूर्ध्वं वृषभाक्षा यशस्विनः 01_067_0027 वैदिकाध्ययने सर्वे समपद्यन्त पारगाः 01_067_0028 शर्यातेः पृषतः पुत्रः शुको नाम परंतपः 01_067_0029 येन सागरपर्यन्ता धनुषा निर्जिता मही 01_067_0030 अश्वमेधशतैरिष्ट्वा स महात्मा महामखैः 01_067_0031 आराध्य देवताः सर्वाः पितॄनपि महामतिः 01_067_0032 शतशृङ्गे तपस्तेपे शाकमूलफलाशनः 01_067_0033 तेनोपकरणश्रेष्ठैः शिक्षया चोपबृंहिताः 01_067_0034 तत्प्रसादाद्धनुर्वेदे समपद्यन्त पारगाः 01_067_0035 गदायां पारगो भीमस्तोमरेषु युधिष्ठिरः 01_067_0036 असिचर्मणि निष्णातौ यमौ सत्त्ववतां वरौ 01_067_0037 धनुर्वेदे गतः पारं सव्यसाची परंतपः 01_067_0038 शुकेन समनुज्ञातो मत्समोऽयमिति प्रभो 01_067_0039 अनुज्ञाय ततो राजा शक्तिं खड्गं तथा शरान् 01_067_0040 धनुश्च ददतां श्रेष्ठस्तालमात्रं महाप्रभम् 01_067_0041 विपाठक्षुरनाराचान्गृध्रपक्षानलंकृतान् 01_067_0042 ददौ पार्थाय संहृष्टो महोरगसमप्रभान् 01_067_0043 अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः 01_067_0044 मेने सर्वान्महीपालानपर्याप्तान्स्वतेजसा 01_067_0045 एकवर्षान्तरास्त्वेवं परस्परमरिंदमाः 01_067_0046 अन्ववर्धन्त पार्थाश्च माद्रीपुत्रौ तथैव च % Then follows a repetition of 1.115.28 - a clear % sign of interpolation - and a colophon (corresponding % to the colophon of our adhy. 115). The MSS. % cont.: 01_067=0046 वैशंपायनः 01_067_0047 पाण्डवानां तथायुस्त्वं शृणु कौरवनन्दन 01_067_0048 जगाम हास्तिनपुरं षोडशाब्दो युधिष्ठिरः 01_067_0049 भीमसेनः पञ्चदशे बीभत्सुर्वै चतुर्दशे 01_067_0050 त्रयोदशाब्दौ च यमौ जग्मतुर्नागसाह्वयम् 01_067_0051 तत्र त्रयोदशाब्दानि धार्तराष्ट्रैः सहोषिताः 01_067_0052 षट्च मासाञ्जतुगृहान्मुक्ता जातो घटोत्कचः 01_067_0053 षण्मासानेकचक्रायां वर्षं पाञ्चालके गृहे 01_067_0054 धार्तराष्ट्रैः सहोषित्वा पञ्च वर्षाणि भारत 01_067_0055 इन्द्रप्रस्थेऽवसंस्तत्र त्रीणि वर्षाणि विंशतिम् 01_067_0056 द्वादशाब्दानथैकं च विभ्रमद्यूतनिर्जिताः 01_067_0057 भुङ्क्त्वा षट्त्रिंशतं राज्यं सागरान्तां वसुंधराम् 01_067_0058 मासैः षड्भिर्महात्मानः सर्वे कृष्णपरायणाः 01_067_0059 राज्ये परिक्षितं स्थाप्य इष्टां गतिमवाप्नुवन् 01_067_0060 एवं युधिष्ठिरस्यापि आयुरष्टोत्तरं शतम् 01_067_0061 अर्जुनात्केशवो ज्येष्ठस्त्रिभिर्मासैर्महाभुजः 01_067_0062 कृष्णात्संकर्षणो ज्येष्ठस्त्रिभिर्मासैर्महाबलः % The passage is immediately followed by % 1.116.1 (without vaiśaṃ.). % After 1.116.22, D4 (marg. sec. m.) S ins.: 01_068=0000 वैशंपायनः 01_068_0001 तस्यास्तद्वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता 01_068_0002 पपात सहसा भूमौ छिन्नमूल इव द्रुमः 01_068_0003 निश्चेष्टा पतिता भूमौ मोहे न तु चचाल सा 01_068_0004 तस्मिन्क्षणे कृतस्नानममलाम्बरसंवृतम् 01_068_0005 अलंकारकृतं पाण्डुं शयानं शयने शुभे 01_068_0006 कुन्तीमुत्थाप्य माद्री तु मोहेनाविष्टचेतनाम् 01_068_0007 एह्येहीति च तां कुन्तीं दर्शयामास कौरवम् 01_068_0008 पादयोः पतिता कुन्ती पुनरुत्थाय भूमिपम् 01_068_0009 रक्तचन्दनदिग्धाङ्गं महारजतवाससम् 01_068_0010 सस्मितेन तु वक्त्रेण गदन्तमिव भारतीम् 01_068_0011 परिरभ्य तदा मोहाद्विललापाकुलेन्द्रिया 01_068_0012 माद्री चापि समालिङ्ग्य राजानं विललाप सा 01_068_0013 तं तथाशायिनं पाण्डुमृषयः सह चारणैः 01_068_0014 अभ्येत्य सहिताः सर्वे शोकादश्रूण्यवर्तयन् 01_068_0015 अस्तं गतमिवादित्यं संशुष्कमिव सागरम् 01_068_0016 दृष्ट्वा पाण्डुं नरव्याघ्रं शोचन्ति स्म महर्षयः 01_068_0017 समानशोका ऋषयः पाण्डवाश्च बुभूविरे 01_068_0018 ते समाश्वासिते विप्रैर्विलेपतुरनिन्दिते 01_068=0018 कुन्ती 01_068_0019 हा राजन्कस्य नौ हित्वा गच्छसि त्रिदशालयम् 01_068_0020 हा राजन्मम मन्दायाः कथं माद्रीं समेत्य वै 01_068_0021 निधनं प्राप्तवान्राजन्मद्भाग्यपरिसंक्षयात् 01_068_0022 युधिष्ठिरं भीमसेनमर्जुनं च यमावुभौ 01_068_0023 कस्मात्पुत्रान्प्रियान्हित्वा प्रयातोऽसि विशां पते 01_068_0024 नूनं त्वां त्रिदशा देवाः प्रतिनन्दन्ति भारत 01_068_0025 यथा हि तप उग्रं ते चरितं विप्रसंसदि 01_068_0026 आवाभ्यां सहितो राजन्गमिष्यसि दिवं शुभम् 01_068_0027 आजमीढाजमीढानां कर्मणा चरितां गतिम् 01_068_0028 ननु नाम सहावाभ्यां गमिष्यामीति नस्त्वया 01_068_0029 प्रतिज्ञातं कुरुश्रेष्ठ यदासि वनमागतः 01_068_0030 आवाभ्यां त्वेव सहितो गमिष्यसि विशां पते 01_068_0031 मुहूर्तं क्षम्यतां राजन्नारोक्ष्यावश्चितां तव 01_068=0031 वैशंपायनः 01_068_0032 विलपित्वा भृशं त्वेवं निःसंज्ञे पतिते भुवि 01_068_0033 यथा विद्धे हते मृग्यौ लुब्धैर्वनगते तथा 01_068_0034 युधिष्ठिरमुखाः सर्वे पाण्डवा वेदपारगाः 01_068_0035 तेऽप्यागत्य पितुर्मूले निःसंज्ञाः पतिता भुवि 01_068_0036 पाण्डोः पादौ परिष्वज्य विलपन्ति स्म पाण्डवाः 01_068=0036 युधिष्ठिरः 01_068_0037 हा विनष्टाः स्म तातेति हा विनाथा भवामहे 01_068_0038 त्वद्विहीना महाप्राज्ञ कथं वर्ताम बालकाः 01_068_0039 लोकनाथस्य पुत्राः स्मो न सनाथा भवामहे 01_068_0040 क्षणेनैव महाराज अहो लोकस्य चित्रता 01_068_0041 नास्मद्विधा राजपुत्रा अधन्याः सन्ति भारत 01_068_0042 त्वद्विनाशाच्च राजेन्द्र राज्यप्रस्खलनात्तथा 01_068_0043 बान्धवानामथाज्ञानात्प्राप्ताः स्म व्यसनं वयम् 01_068_0044 किं करिष्यामहे राजन्कर्तव्यं नः प्रसीदताम् 01_068=0044 भीमः 01_068_0045 हित्वा राज्यं च भोगांश्च शतशृङ्गनिवासिना 01_068_0046 त्वया लब्धाः स्म राजेन्द्र महता तपसा वयम् 01_068_0047 हित्वा मानं वनं गत्वा स्वयमाहृत्य भक्षणम् 01_068_0048 शाकमूलफलैर्वन्यैर्भरणं वै त्वया कृतम् 01_068_0049 पुत्रानुत्पाद्य पितरो यमिच्छन्ति महात्मनः 01_068_0050 त्रिवर्गफलमिच्छन्तस्तस्य कालोऽयमागतः 01_068_0051 अभुक्त्वैव फलं राजन्गन्तुं नार्हसि भारत 01_068=0051 वैशंपायनः 01_068_0052 इत्येवमुक्त्वा पितरं भीमोऽपि विललाप ह 01_068=0052 अर्जुनः 01_068_0053 प्रणष्टं भारतं वंशं पाण्डुना पुनरुद्धृतम् 01_068_0054 तस्मिंस्तपोवनगते नष्टं राज्यं सराष्ट्रकम् 01_068_0055 पुनर्निस्तारितं क्षत्रं पाण्डुपुत्रैर्महात्मभिः 01_068_0056 एतच्छ्रुत्वा तु मोदित्वा गन्तुमर्हसि कौरव 01_068=0056 वैशंपायनः 01_068_0057 इत्येवमुक्त्वा पितरं विललाप धनंजयः 01_068=0057 यमौ 01_068_0058 दुःसंचयं तपः कृत्वा लब्ध्वा नौ भरतर्षभ 01_068_0059 पुत्रलाभस्य महतः शुश्रूषादिफलं त्वया 01_068_0060 न चावाप्तं किंचिदेव राज्यं पित्रा यथा पुरा 01_068=0060 वैशंपायनः 01_068_0061 एवमुक्त्वा यमौ चापि विलेपतुरथातुरौ % After 1.116.30, D4 (marg. sec. m.) S ins.: 01_069=0000 वैशंपायनः 01_069_0001 ऋषयस्तान्समाश्वास्य पाण्डवान्सत्यविक्रमान् 01_069_0002 ऊचुः कुन्तीं च माद्रीं च समाश्वास्य तपस्विनः 01_069_0003 सुभगे बालपुत्रे तु न मर्तव्यं कथंचन 01_069_0004 पाण्डवांश्चापि नेष्यामः कुरुराष्ट्रं परंतपान् 01_069_0005 अधर्मेष्वर्थजातेषु धृतराष्ट्रश्च लोभवान् 01_069_0006 स कदाचिन्न वर्तेत पाण्डवेषु यथाविधि 01_069_0007 कुन्त्याःश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च 01_069_0008 माद्र्याश्च बलिनां श्रेष्ठः शल्यो भ्राता महारथः 01_069_0009 भर्त्रा तु मरणं सार्धं फलवन्नात्र संशयः 01_069_0010 युवाभ्यां दुष्करं चैतद्वदन्ति द्विजपुंगवाः 01_069_0011 मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता 01_069_0012 यमैश्च नियमैः श्रान्ता मनोवाक्कायजैः शुभैः 01_069_0013 भर्तारं चिन्तयन्ती सा भर्तारं निस्तरेच्छुभा 01_069_0014 तारितश्चापि भर्ता स्यादात्मा पुत्रैस्तथैव च 01_069_0015 तस्माज्जीवितमेवैतद्युवयोर्विद्म शोभनम् 01_069=0015 कुन्ती 01_069_0016 यथा पाण्डोस्तु निर्देशस्तथा विप्रगणस्य च 01_069_0017 आज्ञा शिरसि निक्षिप्ता करिष्यामि च तत्तथा 01_069_0018 यदाहुर्भगवन्तो हि तन्मन्ये शोभनं परम् 01_069_0019 भर्तुश्च मम पुत्राणां मम चैव न संशयः 01_069=0019 माद्री 01_069_0020 कुन्ती समर्था पुत्राणां योगक्षेमस्य धारणे 01_069_0021 अस्स्या हि न समा बुद्ध्या यद्यपि स्यादरुन्धती 01_069_0022 कुन्त्याश्च वृष्णयो नाथा कुन्तिभोजस्तथैव च 01_069_0023 नाहं त्वमिव पुत्राणां समर्था धारणे तथा 01_069_0024 साहं भर्तारमन्विष्ये संतृप्ता न त्वहं तथा 01_069_0025 भर्तृलोकस्य तु ज्येष्ठा देवी मामनुमन्यताम् 01_069_0026 धर्मज्ञस्य कृतज्ञस्य सत्यसंधस्य धीमतः 01_069_0027 पादौ परिचरिष्यामि तथार्याद्यनुमन्यताम् 01_069=0027 वैशंपायनः 01_069_0028 एवमुक्त्वा महाराज मद्रराजसुता शुभा 01_069_0029 ददौ कुन्त्यै यमौ माद्री शिरसाभिप्रणम्य च 01_069_0030 अभिवाद्य महर्षीन्सा परिष्वज्य च पाण्डवान् 01_069_0031 मूर्ध्न्युपाघ्राय बहुशः पार्थानात्मसुतौ तथा 01_069_0032 हस्ते युधिष्ठिरं गृह्य माद्री वाक्यमभाषत 01_069_0033 कुन्ती माता अहं धात्री युष्माकं तु पिता मृतः 01_069_0034 युधिष्ठिरः पिता ज्येष्ठश्चतुर्णां धर्मतः सदा 01_069_0035 वृद्धाद्युपासनासक्ताः सत्यधर्मपरायणाः 01_069_0036 तादृशा न विनश्यन्ति नैव यान्ति पराभवम् 01_069_0037 तस्मात्सर्वे कुरुध्वं वै गुरुवृत्तिमतन्द्रिताः 01_069_0038 ऋषीणां च पृथायाश्च नमस्कृत्य पुनः पुनः 01_069_0039 आयासकृपणा माद्री प्रत्युवाच पृथां ततः 01_069_0040 धन्या त्वमसि वार्ष्णेयि नास्ति स्त्री सदृशी त्वया 01_069_0041 वीर्यं तेजश्च योगं च माहात्म्यं च यशस्विनाम् 01_069_0042 कुन्ति द्रक्ष्यसि पुत्राणां पञ्चानाममितौजसाम् 01_069_0043 ऋषीणां संनिधौ यैषा मया वागभ्युदीरिता 01_069_0044 दिदृक्षमाणया स्वर्गं न ममैषा वृथा भवेत् 01_069_0045 आर्या चाप्यभिवाद्या च मम पूज्या च सर्वतः 01_069_0046 ज्येष्ठा वरिष्ठा त्वं देवि भूषिता स्वगुणैः शुभैः 01_069_0047 अभ्यनुज्ञातुमिच्छामि त्वया यादवनन्दिनि 01_069_0048 धर्मं स्वर्गं च कीर्तिं च त्वत्कृतेऽहमवाप्नुयाम् 01_069_0049 यथा तथा विधत्स्वेह मा च कार्षीर्विचारणाम् 01_069_0050 बाष्पसंदिग्धया वाचा कुन्त्युवाच यशस्विनी 01_069_0051 अनुज्ञातासि कल्याणि त्रिदिवे संगमोऽस्तु ते 01_069_0052 भर्त्रा सह विशालाक्षि क्षिप्रमद्यैव भामिनि 01_069_0053 संगता स्वर्गलोके त्वं रमेथाः शाश्वतीः समाः 01_069_0054 ततः पुरोहितः स्नात्वा प्रेतकर्मणि पारगः 01_069_0055 हिरण्यशकलानाज्यं तिलान्दधि च तण्डुलान् 01_069_0056 उदकुम्भं सपरशुं समनीय तपस्विभिः 01_069_0057 अश्वमेधाग्निमाहृत्य यथान्यायं समन्ततः 01_069_0058 काश्यपः कारयामास पाण्डोः प्रेतस्य तां क्रियाम् 01_069_0059 पुरोहितोक्तविधिना पाण्डोः पुत्रो युधिष्ठिरः 01_069_0060 तेनाग्निनादहत्पाण्डुं कृत्वा चापि क्रियास्तदा 01_069_0061 रुदन्शोकाभिसंतप्तः पपात भुवि पाण्डवः 01_069_0062 ऋषीन्पुत्रान्पृथां चैव विसृज्य च नृपात्मजान् % After 1.119.7, G1 ins.: 01_070_0001 ततः पुत्राश्च पौत्राश्च राजानः सर्व एव हि 01_070_0002 पाण्डवाः कौरवाश्चैव राज्यैश्वर्यमदान्विताः 01_070_0003 पृथ्वीनिमित्तमन्योन्यं घातयिष्यन्ति निर्घृणाः 01_070_0004 कुरुपाण्डवयोरर्थः पृथिवीक्षयकारणः 01_070_0005 अन्योन्यं घोरमासाद्य करिष्यन्ति महीमिमाम् 01_070_0006 रुधिरौघनिमग्नां च बालवृद्धावशेषिताम् 01_070_0007 घोरमेनमदृष्ट्वैव कालं सर्वक्षयावहम् 01_070_0008 दृष्ट्वानन्दसुखं प्रीत्या दृष्ट्या मातः शृणुष्व ह % After 1.119.30ab, K4 Ñ B D ins. (cf. No. % 73 below): 01_071_0001 भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च 01_071_0002 उपाहृतं नरैस्तत्र कुशलैः सूदकर्मणि 01_071_0003 न्यवेदयंस्तत्पुरुषा धार्तराष्ट्राय वै तदा 01_071_0004 ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः 01_071_0005 गङ्गां चैवानुयास्याम उद्यानवनशोभिताम् 01_071_0006 सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः 01_071_0007 एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः 01_071_0008 ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः 01_071_0009 निर्ययुर्नगराच्छूराः कौरवाः पाण्डवैः सह 01_071_0010 उद्यानवनमासाद्य विसृज्य च महाजनम् 01_071_0011 विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम् 01_071_0012 उद्यानमभिपश्यन्तो भ्रातरः सर्व एव ते 01_071_0013 उपस्थानगृहैः शुभ्रैर्वलभीभिश्च शोभितम् 01_071_0014 गवाक्षकैस्तथा जालैर्जलैः सांचारिकैरपि 01_071_0015 संमार्जितं सौधकारैश्चित्रकारैश्च चित्रितम् 01_071_0016 दीर्घिकाभिश्च पूर्णाभिस्तथा पुष्करिणीभिर्हि (!) 01_071_0017 जलं तच्छुशुभे छन्नं फुल्लैर्जलरुहैस्तथा 01_071_0018 उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः 01_071_0019 तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह 01_071_0020 उपच्छन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः 01_071_0021 अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्च ते 01_071_0022 परस्परस्य वक्त्रेभ्यो ददुर्भक्ष्यांस्ततस्ततः 01_071_0023 ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम् 01_071_0024 विषं प्रक्षेपयामास भीमसेनजिघांसया 01_071_0025 स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः 01_071_0026 स वाचामृतकल्पश्च भ्रातृवच्च सुहृद्यथा 01_071_0027 स्वयं प्रक्षिपते भक्ष्यं वक्त्रे भीमस्य पापकृत् 01_071_0028 प्रतीच्छितं च भीमेन तं वै दोषमजानता 01_071_0029 ततो दुर्योधनस्तत्र हृदयेन हसन्निव 01_071_0030 कृतकृत्यमिवात्मानं मन्यते पुरुषाधमः 01_071_0031 ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत 01_071_0032 पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः % After 1.119.38ab, K4 Ñ B D ins.: 01_072_0001 हतावशेषा भीमेन सर्पा वासुकिमभ्ययुः 01_072_0002 ऊचुश्च सर्पराजानं वासुकिं वासवोपमम् 01_072_0003 अयं नरो वै नागेन्द्र अप्सु बद्ध्वा प्रवेशितः 01_072_0004 यथा च नो मतिर्वीर विषपीतो भविष्यति 01_072_0005 निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यत 01_072_0006 ससंज्ञश्चापि संवृत्तश्छित्त्वा बन्धनमाशु नः 01_072_0007 पोथयन्तं महाबाहुं तं वै त्वं ज्ञातुमर्हसि 01_072_0008 ततो वासुकिरभ्येत्य नागैरनुगतस्तदा 01_072_0009 पश्यति स्म महाबाहुं भीमं भीमपराक्रमम् 01_072_0010 आर्यकेण च दृष्टः स पृथाया आर्यकेण च 01_072_0011 तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम् 01_072_0012 सुप्रीतश्चाभवत्तस्य वासुकिः सुमहायशाः 01_072_0013 अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतां प्रियम् 01_072_0014 धनौघो रत्ननिचयो वसु चास्य प्रदीयताम् 01_072_0015 एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत 01_072_0016 यदि नागेन्द्र तुष्टोऽसि किमस्य धनसंचयैः 01_072_0017 रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः 01_072_0018 बलं नागसहस्रस्य तस्मिन्कुण्डे प्रतिष्ठितम् 01_072_0019 यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम् 01_072_0020 एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत 01_072_0021 ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः 01_072_0022 प्राङ्मुखश्चोपविष्टः सन्रसं पिबति पाण्डवः 01_072_0023 एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः 01_072_0024 एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः 01_072_0025 ततस्तु शयने दिव्ये नागदत्ते महाभुजः 01_072_0026 अशेत भीमसेनस्तु यथासुखमरिंदमः 01_072=0026 Colophon. 01_072=0026 वैशंपायन उवाच 01_072_0027 ततस्ते कौरवाः सर्वे विना भीमं च पाण्डवाः 01_072_0028 वृत्तक्रीडाविहारास्तु प्रतस्थुर्गजसाह्वयम् 01_072_0029 रथैर्गजैस्तथा चाश्वैर्यानैश्चान्यैरनेकशः 01_072_0030 ब्रुवन्तो भीमसेनस्तु यातो ह्यग्रत एव नः 01_072_0031 ततो दुर्योधनः पापस्तत्रापश्यन्वृकोदरम् 01_072_0032 भ्रातृभिः सहितो हृष्टो नगरं प्रविवेश ह 01_072_0033 युधिष्ठिरस्तु धर्मात्मा अविन्दन्पापमात्मनि 01_072_0034 स्वेनानुमानेन परं साधुं समनुपश्यति 01_072_0035 सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः 01_072_0036 अभिवाद्याब्रवीत्कुन्तीमम्ब भीम इहागतः 01_072_0037 क्व गतो भविता मातर्नेह पश्यामि तं शुभे 01_072_0038 उद्यानानि वनं चैव विचितानि समन्ततः 01_072_0039 तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम् 01_072_0040 मन्यमानास्ततः सर्वे यातो नः पूर्वमेव सः 01_072_0041 आगताः स्म महाभागे व्याकुलेनान्तरात्मना 01_072_0042 इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु 01_072_0043 कथयस्व महाबाहुं भीमसेनं यशस्विनि 01_072_0044 न हि मे शुध्यते भावस्तं वीरं प्रति शोभने 01_072_0045 यतः प्रसुप्तं मन्येऽहं भीमं नेति हतस्तु सः 01_072_0046 इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता 01_072_0047 हा हेति कृत्वा संभ्रान्ता प्रत्युवाच युधिष्ठिरम् 01_072_0048 न पुत्र भीमं पश्यामि न मामभ्येति स प्रभो 01_072_0049 शीघ्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह 01_072_0050 इत्युक्त्वा तनयं ज्येष्ठं हृदयेन विदूयता 01_072_0051 क्षत्तारमानाय्य तदा कुन्ती वचनमब्रवीत् 01_072_0052 क्व गतो भगवन्क्षत्तर्भीमसेनो न दृश्यते 01_072_0053 उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातृभिः सह 01_072_0054 तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह 01_072_0055 न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः 01_072_0056 क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः 01_072_0057 निहन्यादपि तं वीरं जातमन्युः सुयोधनः 01_072_0058 तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च 01_072=0058 विदुर उवाच 01_072_0059 मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु 01_072_0060 प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत्तव 01_072_0061 दीर्घायुषस्तव सुता यथोवाच महामुनिः 01_072_0062 आगमिष्यति ते पुत्रः प्रीतिं चोत्पादयिष्यति 01_072=0062 वैशंपायन उवाच 01_072_0063 एवमुक्त्वा ययौ विद्वान्विदुरः स्वं निवेशनम् 01_072_0064 कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे 01_072_0065 ततोऽष्टमे तु दिवसे प्रत्यबुध्यत पाण्डवः 01_072_0066 तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली 01_072_0067 तं दृष्ट्वा प्रतिबुद्धं तु पाण्डवं ते भुजंगमाः 01_072_0068 सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन् 01_072_0069 यस्ते पीतो महाबाहो रसोऽयं वीर्यसंभृतः 01_072_0070 तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि 01_072_0071 गच्छाद्य च त्वं स्वगृहं स्नातो दिव्यैरिमैर्जलैः 01_072_0072 भ्रातरस्ते नु तप्यन्ति त्वां विना कुरुपुंगव 01_072_0073 ततः स्नातो महाबाहुः शुचिः शुक्लाम्बरस्रजः 01_072_0074 ततो नागस्य भवने कृतकौतुकमङ्गलः 01_072_0075 ओषधीभिर्विषघ्नीभिः सुरभीभिर्विशेषतः 01_072_0076 भुक्तवान्परमान्नं च नागैर्दत्तं महाबलः 01_072_0077 पूजितो भुजगैर्वीर आशीर्भिश्चाभिनन्दितः 01_072_0078 दिव्याभरणसंछन्नो नागानामन्त्र्य पाण्डवः 01_072_0079 उदतिष्ठत्प्रहृष्टात्मा नागलोकादरिंदमः 01_072_0080 उत्क्षिप्तः स तु नागेन जलाज्जलरुहेक्षणः 01_072_0081 तस्मिन्नेव वनोद्देशे स्थापितः कुरुनन्दनः 01_072_0082 ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः 01_072_0083 तत उत्थाय कौन्तेयो भीमसेनो महाबलः 01_072_0084 आजगाम महाबाहुर्मातुरन्तिकमञ्जसा 01_072_0085 ततोऽभिवाद्य जननीं ज्येष्ठं भ्रातरमेव च 01_072_0086 कनीयसः समाघ्राय शिरःस्वरिविमर्दनः 01_072_0087 तैश्चापि संपरिष्वक्तः सह मात्रा नरर्षभैः 01_072_0088 अन्योन्यगतसौहार्दाद्दिष्ट्या दिष्ट्येति चाब्रुवन् 01_072_0089 ततस्तत्सर्वमाचष्ट दुर्योधनविचेष्टितम् 01_072_0090 भ्रातॄणां भीमसेनश्च महाबलपराक्रमः 01_072_0091 नागलोके च यद्वृत्तं गुणदोषमशेषतः 01_072_0092 तच्च सर्वमशेषेण कथयामास पाण्डवः 01_072_0093 ततो युधिष्ठिरो राजा भीममाह वचोऽर्थवत् 01_072_0094 तूष्णीं भव न ते जल्प्यमिदं कार्यं कथंचन 01_072_0095 एवमुक्त्वा महाबाहुर्धर्मराजो युधिष्ठिरः 01_072_0096 भ्रातृभिः सहितः सर्वैरप्रमत्तोऽभवत्तदा % After adhy. 119, T G ins.: 01_073=0000 वैशंपायनः 01_073_0001 ततस्ते मन्त्रयामासुर्दुर्योधनपुरोगमाः 01_073_0002 प्राणहा विक्रमी चापि शौर्ये च महति स्थितः 01_073_0003 स्पर्धते चापि सततमस्मानेको वृकोदरः 01_073_0004 तं तु सुप्तं पुरोद्याने जलशूले क्षिपामहे 01_073_0005 ततो जलविहारार्थं कारयामास भारत 01_073_0006 चेलकम्बलवेश्मानि चित्राणि च शुभानि च 01_073_0007 तत्र संस्कारयामासुर्नानागाराण्यनेकशः 01_073_0008 उदकक्रीडनार्थानि कारयामास भारत 01_073_0009 प्रमाणकोट्यामुद्देशे स्थले कृत्वा परिच्छदम् 01_073_0010 भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यं तथैव च 01_073_0011 उपार्जितं नरैस्तत्र तथा सूदकृतं च तत् 01_073_0012 न्यवेदयन्त पुरुषा धार्तराष्ट्रस्य तत्तथा 01_073_0013 ततो दुर्योधनस्त्वाह पाण्डवांस्तु सुदुर्मतिः 01_073_0014 गङ्गां वै मानयामोऽद्य उद्यानवनशोभिताम् 01_073_0015 सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः 01_073_0016 एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः 01_073_0017 ते रथैर्नगराकारैर्देशजैश्च हयोत्तमैः 01_073_0018 निर्ययुर्नगराद्वीराः कुरवः पाण्डवैः सह 01_073_0019 उद्यानवनमासाद्य संप्रसृज्य च वाहनम् 01_073_0020 प्राविशंस्तु महावीर्याः सिंहा इव गिरेर्गुहाम् 01_073_0021 उद्यानं स्माथ पश्यन्ति भ्रातरः सर्व एव ते 01_073_0022 उपस्थानगृहैः शुद्धैर्वलभीभिश्च शोभितम् 01_073_0023 गवाक्षकैस्तथा जालैर्जलसंसारकैरपि 01_073_0024 सूपस्थितं सुधाकारैश्चित्रकारैश्च शिल्पिभिः 01_073_0025 दीर्घिकाभिश्च पुण्याभिस्तथा कारण्डकैरपि 01_073_0026 जलं तु शुशुभे छन्नं फुल्लैर्जलरुहैस्तथा 01_073_0027 उपकीर्णा वसुमती तथा पुष्पैर्यथर्तुकैः 01_073_0028 उपविष्टास्तदा सर्वे पाण्डवाः कुरवस्तथा 01_073_0029 उपपन्नान्बहून्कामांस्तेऽथ भुक्त्वा ततस्ततः 01_073_0030 अथोद्यानवने तस्मिंस्तथा क्रीडागताश्च ते 01_073_0031 परस्परस्य वक्त्रेषु ददुर्भक्ष्यांस्ततस्ततः 01_073_0032 ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम् 01_073_0033 विषं प्रक्षेपयामास भीमसेनजिघांसया 01_073_0034 स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः 01_073_0035 सत्कृत्य भ्रातृवत्तत्र वाचा चामृतकल्पया 01_073_0036 प्राक्षिपद्वै स्वयं भक्ष्यं वक्त्रे भीमस्य पापकृत् 01_073_0037 प्रभक्षितं च भीमेन ह्यस्य दोषमजानता 01_073_0038 ततो दुर्योधनस्तत्र हृदयेन हसन्निव 01_073_0039 कृतकृत्यमिवात्मानं मेने स पुरुषाधमः 01_073_0040 ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत 01_073_0041 दिवसान्ते परिश्रान्ता विहृत्य कुरुनन्दनाः 01_073_0042 विहारायतनेष्वेव वीरा वासमरोचयन् 01_073_0043 भीमस्तु बलवान्भुक्त्वा व्यायामाभ्यधिकं जले 01_073_0044 वाहयित्वा कुमारांस्ताञ्जले क्रीडां महाबलः 01_073_0045 प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् 01_073_0046 स हि तत्स्थलमासाद्य श्रान्तश्चाप्सु विशेषतः 01_073_0047 श्रमेण च परीताङ्गः सुष्वाप मृतकल्पवत् 01_073_0048 ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम् 01_073_0049 शूलान्यप्सु निखान्याशु स्थलाज्जलमपातयत् 01_073_0050 सशेषत्वान्न संप्राप्तो जले शूलानि पाण्डवः 01_073_0051 पपात यत्र तत्रास्य शूलं नासीद्यदृच्छया 01_073_0052 स निःसंज्ञो जलस्यान्तमवाग्वै पाण्डवोऽविशत् 01_073_0053 आक्रम्य नागभवने तथा नागकुमारकान् 01_073_0054 ततः समेत्य बहुभिस्तदा नागैर्महाविषैः 01_073_0055 दश्यते पाण्डवस्तत्र विषदिग्धो महाविषैः 01_073_0056 ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम् 01_073_0057 हतं सर्पविषेणाशु स्थावरं जङ्गमेन तु 01_073_0058 ततः प्रबुद्धः कौन्तेयः स तत्संछिद्य बन्धनम् 01_073_0059 पोथयामास तान्सर्वान्कांश्चित्प्राणैर्व्ययोजयत् 01_073_0060 ते हन्यमानाः पार्थेन सर्पा वासुकिमभ्ययुः 01_073_0061 ऊचुश्च सर्पराजानं वासुकिं वासवोपमम् 01_073_0062 अयं नरो वै नागेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः 01_073_0063 यथा च नो मतिर्वीर विषपीतो भविष्यति 01_073_0064 विनिविष्टोऽन्तरं प्राप्तः स च दष्टो ह्यनेकशः 01_073_0065 ससंज्ञश्चापि संवृत्तश्छित्त्वा बन्धनमाशु नः 01_073_0066 पोथयानो महाबाहुस्तं वै त्वं ज्ञातुमर्हसि 01_073_0067 ततो वासुकिरभ्येत्य नागैरनुगतस्तदा 01_073_0068 पश्यति स्म महानागो भीमं भीमपराक्रमम् 01_073_0069 आर्यकेण च दृष्टः सन्पृथायाश्चार्यकेण तु 01_073_0070 ततो दृष्टश्च तेनापि परिष्वक्तश्च पाण्डवः 01_073_0071 सुप्रीतश्चाभवत्तस्य वासुकिः सुमहायशाः 01_073_0072 अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतामिति 01_073_0073 प्रियं धनौघं रत्नानि यावदस्य प्रदीयताम् 01_073_0074 एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत 01_073_0075 यदि नागेन्द्र प्रीतोऽसि किमस्य धनसंचयैः 01_073_0076 रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः 01_073_0077 बलं नागसहस्रस्य कुण्डे चास्मिन्प्रतिष्ठितम् 01_073_0078 यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम् 01_073_0079 एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत 01_073_0080 ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः 01_073_0081 प्राङ्मुखश्चोपविष्टः सन्रसं पिबति पाण्डवः 01_073_0082 एकोच्छ्वासात्तदा कुण्डं पिबति स्म महाबलः 01_073_0083 एवमष्टौ तु कुण्डानि सोऽपिबत्पाण्डुनन्दनः 01_073_0084 ततस्तु शयने दिव्ये नागदत्ते महाभुजः 01_073_0085 शेते स्म च तदा भीमो दिवसान्यष्ट चैव तु 01_073_0086 दुर्योधनोऽपि पापात्मा भीममाशीविषह्रदे 01_073_0087 प्रक्षिप्य कृतकृत्यं स्म आत्मानं मन्यते तदा 01_073_0088 प्रभातायां रजन्यां तु वनात्प्रविविशुः पुरम् 01_073_0089 वदन्तो भीमसेनस्तु यातो ह्यग्रत एव सः 01_073_0090 युधिष्ठिरस्तु धर्मात्मा चिन्तयन्पापमात्मनि 01_073_0091 स्वेनानुमानेन परं तदा तं स्मानुपश्यति 01_073_0092 उपगम्य ततः पार्था मातरं मातृवत्सलाः 01_073_0093 अभिवाद्याब्रुवंस्ते वै अम्ब भीम इहागतः 01_073_0094 नेति स्माह तदा कुन्ती ततस्ते व्यथिताभवन् 01_073_0095 द्रुतं गत्वा पुरोद्यानं विचिन्वन्ति स्म पाण्डवाः 01_073_0096 भीम भीमेति ते वाचं नित्यमुच्चैरुदीरयन् 01_073_0097 विचिन्वन्तोऽथ ते सर्वे न स्म पश्यन्ति भ्रातरम् 01_073_0098 आगताः स्वगृहं भूय इदमूचुः पृथां तदा 01_073_0099 न दृश्यते महाबाहुरम्ब भीमो वने चितः 01_073_0100 विचितानि च सर्वाणि उद्यानानि नदीस्तथा 01_073_0101 ततो विदुरमानाय्य कुन्ती सा स्वनिवेशनम् 01_073_0102 उवाच क्षत्तर्बलवान्भीमसेनो न दृश्यते 01_073_0103 उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातृभिः सह 01_073_0104 तत्र ह्येको महाबाहुर्भीमो नाभ्येति मामिह 01_073_0105 न च प्रीणयते चक्षुः सदा दुर्योधनस्य तु 01_073_0106 ततः प्रसुप्तं मन्येऽहं पापेन निहतं सुतम् 01_073=0106 विदुरः 01_073_0107 मा मैवं वद कल्याणि शेषसंरक्षणं कुरु 01_073_0108 प्रत्यादिष्टो हि पापात्मा शेषेषु प्रहरेत ह 01_073_0109 दीर्घायुषः सुतास्तुभ्यं तथा ह्यृषिरभाषत 01_073_0110 आगमिष्यति ते पुत्रः प्रीतिं ते वर्धयिष्यति 01_073=0110 वैशंपायनः 01_073_0111 एवमुक्ता तदा कुन्ती निःश्वसन्ती मुहुर्मुहुः 01_073_0112 शय्यापरा महाभागा पुत्रैः परिवृता तदा 01_073_0113 ततोऽष्टमेऽथ दिवसे प्रत्यबुध्यत पाण्डवः 01_073_0114 तस्मिंस्तदा रसे जीर्णे ह्यप्रमेयबलो बली 01_073_0115 ओषधीभिर्विषघ्नीभिः सुरभीभिर्विभूषितः 01_073_0116 भुक्त्वा तु परमान्नं च नागैर्दत्तं महाभुजः 01_073_0117 उत्क्षिप्य च तदा नागैर्जलाज्जलरुहेक्षणः 01_073_0118 तस्मिन्नेव वनोद्देशे स्थापितः पाण्डुनन्दनः 01_073_0119 अन्तर्दधुश्च ते नागाः पाण्डवस्यैव पश्यतः 01_073_0120 तत उत्थाय भीमस्तु आजगाम स्वकं गृहम् 01_073_0121 अभिवाद्य परिष्वक्तः समाघ्रातश्च मूर्धनि 01_073_0122 प्रणम्य धर्मपुत्राय सस्वजे फल्गुनं ततः 01_073_0123 अभिवादितश्च तैर्वीरैः सस्वजे च यमावपि 01_073_0124 तच्च सर्वं यथावृत्तमाख्याति स्म वृकोदरः 01_073_0125 यदा त्ववगमंस्ते वै पाण्डवास्तस्य कर्म तत् 01_073_0126 न त्वेव बहुलं चक्रुः प्रयता मन्त्ररक्षणे 01_073_0127 धर्मात्मा विदुरस्तेषां प्रददौ मतिमान्मतिम् 01_073_0128 दुर्योधनोऽपि तं दृष्ट्वा पाण्डवं पुनरागतम् 01_073_0129 निःश्वसंश्चिन्तयंश्चैव अहन्यहनि तप्यते 01_073_0130 एवं दुर्योधनः पापः शकुनिश्चापि सौबलः 01_073_0131 अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् 01_073_0132 पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः 01_073_0133 उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः 01_073_0134 अधिजग्मुश्च कुरवो धनुर्वेदं कृपात्तु ते 01_073=0134 Colophon. % This additional adhy. is nothing more than % a recast of our adhy. 119, incorporating the addi- % tional matter contained in passages No. 71-72 % above, which latter are Northern interpolations. % It is worth nothing that this (addl.) adhy. ends % (lines 130-133) with a repetition of the last two % stanzas of adhy. 119, a confirmation (if any were % needed) of the fact that this adhy. is an interpola- % tion in T G MSS. The last line (134) of the % passage, which is otherwise found only in Dn D1 % (cf. 1323*), was added only to link up somehow % with the next adhy., which, in the constituted text, % seems to begin rather abruptly. - Cf. also foot- % note under 1.119.29. % After 1.121.21, B1 ins.: 01_074_0001 प्रयच्छ भगवन्मह्यं वरमेतन्मया वृतम् 01_074_0002 कृतार्थं च भविष्यामि वरं लब्ध्वा द्विजोत्तम 01_074=0002 राम उवाच 01_074_0003 प्रतिगृह्णीष्व विप्रेन्द्र द्रोण मत्तो यदीच्छसि 01_074_0004 वरं तव ददाम्यद्य यदुक्तं ते द्विजोत्तम 01_074_0005 गृहाणास्त्राणि दिव्यानि धनुर्वेदं च मामकम् 01_074_0006 सपुत्रस्य ददाम्येतत्तव द्रोण महद्वरम् 01_074_0007 कृतार्थो गच्छ विप्रेन्द्र गच्छ चैव यथागतम् 01_074_0008 कृतास्त्रश्चैव शूरश्च सर्वशास्त्रविशारदः 01_074_0009 अश्वत्थामेति विख्यातो भविष्यति महारथः % After 1.122.31ab, all MSS. except Ś1 K0-3 ins.: 01_075_0001 तच्च वाक्यमहं नित्यं मनसाधारयं तदा 01_075_0002 सोऽहं पितृनियोगेन पुत्रलोभाद्यशस्विनीम् 01_075_0003 नातिकेशीं महाप्रज्ञामुपयेमे महाव्रताम् 01_075_0004 अग्निहोत्रे च सत्ये च दमे च सततं रताम् 01_075_0005 अलभद्गौतमी पुत्रमश्वत्थामानमौरसम् 01_075_0006 भीमविक्रमकर्माणमादित्यसमतेजसम् 01_075_0007 पुत्रेण तेन प्रीतोऽहं भरद्वाजो यथा मया 01_075_0008 गोक्षीरं पिबतो दृष्ट्वा धनिनस्तत्र पुत्रकान् 01_075_0009 अश्वत्थामारुदद्बालस्तन्मे संदेहयद्दिशः 01_075_0010 न स्नातकोऽवसीदेत वर्तमानः स्वकर्मसु 01_075_0011 इति संचिन्त्य मनसा तं देशं बहुशो भ्रमन् 01_075_0012 विशुद्धमिच्छन्गाङ्गेय धर्मोपेतं प्रतिग्रहम् 01_075_0013 अन्तादन्तं परिक्रम्य नाध्यगच्छं पयस्विनीम् 01_075_0014 अथ पिष्टोदकेनैनं लोभयन्ति कुमारकाः 01_075_0015 पीत्वा पिष्टरसं बालः क्षीरं पीतं मयापि च 01_075_0016 ननर्तोत्थाय कौरव्य हृष्टो बाल्याद्विमोहितः 01_075_0017 तं दृष्ट्वा नृत्यमानं तु बालैः परिवृतं सुतम् 01_075_0018 हास्यतामुपसंप्राप्तं कश्मलं तत्र मेऽभवत् 01_075_0019 द्रोणं धिगस्त्वधनिनं यो धनं नाधिगच्छति 01_075_0020 पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया 01_075_0021 नृत्यति स्म मुदाविष्टः क्षीरं पीतं मयाप्युत 01_075_0022 इति संभाषतां वाचं श्रुत्वा मे बुद्धिरच्यवत् 01_075_0023 आत्मानं चात्मना गर्हन्मनसेदं व्यचिन्तयम् 01_075_0024 अपि चाहं पुरा विप्रैर्वर्जितो गर्हितो भृशम् 01_075_0025 परोपसेवां पापिष्ठां न च कुर्यां धनेप्सया 01_075_0026 इति मत्वा प्रियं पुत्रं भीष्मादाय ततो ह्यहम् 01_075_0027 पूर्वस्नेहानुरागित्वात्सदारः सौमकिं गतः % K4 N B D T2 G1.4.5 ins. after 1.122.47: G2, % after 41ab: 01_076_0001 अभ्ययात्स ततो द्रोणं धनुर्वेदचिकीर्षया 01_076_0002 शिक्षाभुजबलोद्योगैस्तेषु सर्वेषु पाण्डवः 01_076_0003 अस्त्रविद्यानुरागाच्च विशिष्टोऽभवदर्जुनः 01_076_0004 तुल्येष्वस्त्रप्रयोगेषु लाघवे सौष्ठवेषु च 01_076_0005 सर्वेषामेव शिष्याणां बभूवाभ्यधिकोऽर्जुनः 01_076_0006 ऐन्द्रिमप्रतिमं द्रोण उपदेशेष्वमन्यत 01_076_0007 एवं सर्वकुमाराणामिष्वस्त्रं प्रत्यपादयत् 01_076_0008 कमण्डलुं च सर्वेषां प्रायच्छच्चिरकारणात् 01_076_0009 पुत्राय च ददौ कुम्भमविलम्बनकारणात् 01_076_0010 यावत्ते नोपगच्छन्ति तावदस्मै परां क्रियाम् 01_076_0011 द्रोण आचष्ट पुत्राय तत्कर्म जिष्णुरौहत 01_076_0012 ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम् 01_076_0013 सममाचार्यपुत्रेण गुरुमभ्येति फाल्गुनः 01_076_0014 आचार्यपुत्रात्तस्मात्तु विशेषोपचये पृथक् 01_076_0015 न व्यहीयत मेधावी पार्थोऽस्त्रविदुषां वरः % T2 G5 ins. after 1.123.6ab: G2.4, after 6: G1, % after 7: 01_077_0001 अस्त्रवान्नान्वियेषास्त्रं यथा त्वं नाद्य कश्चन 01_077_0002 धनुर्ग्रहेऽपि मे शिष्यो भविष्यसि विशेषवान् 01_077_0003 एतद्हृदि तदा जिष्णोर्ववृधे द्रोणशासनम् 01_077_0004 परमं चाकरोद्यत्नं धनुर्वेदे परंतपः 01_077_0005 अर्जुनो नरशार्दूलः सर्वशस्त्रभृतां वरः 01_077_0006 सर्वक्रियाभ्यनुज्ञानात्तथा शिष्यान्समानयत् 01_077_0007 दुर्योधनं चित्रसेनं दुःशासनविविंशती 01_077_0008 अर्जुनं च समानीय अश्वत्थामानमेव च 01_077_0009 शिशुकं मृण्मयं कृत्वा द्रोणो गङ्गाजले ततः 01_077_0010 शिष्याणां पश्यतां चैव क्षिपति स्म महाभुजः 01_077_0011 चक्षुषी वाससा चैव बद्ध्वा प्रादाच्छरासनम् 01_077_0012 शिशुकं विध्यतेमं वै जलस्थं बद्धचक्षुषः 01_077_0013 तत्क्षणेनैव बीभत्सुरावापैर्दशभिर्वशी 01_077_0014 पञ्चकैरनुविव्याध मग्नं शिशुकमम्भसि 01_077_0015 तस्य दृष्ट्वा क्रियाः सर्वा द्रोणोऽमन्यत पाण्डवम् 01_077_0016 विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा 01_077_0017 अथाब्रवीन्महात्मानं भारद्वाजो महारथम् 01_077_0018 अस्त्रं विशिष्टमन्येषु यन्न विद्येत पाण्डव 01_077_0019 ससंहारप्रयोगं च त्वमधीष्व व्रतं चर 01_077_0020 अस्त्रं ब्रह्मशिरो नाम दहेद्यत्पृथिवीमपि 01_077_0021 यावन्मन्त्रप्रयोगोऽपि विनियोगे भविष्यति 01_077_0022 तावानेव तु संहारे कर्तव्य इति चान्ततः 01_077_0023 न मानुषे प्रयोक्तव्यं ब्रह्मणोऽस्त्रं कथंचन 01_077_0024 बाधते मानुषाञ्शत्रून्यदा वामानुषः क्वचित् 01_077_0025 तस्मादेतत्प्रयोक्तव्यं ब्राह्ममस्त्रं सनातनम् 01_077_0026 तथेत्येव च बीभत्सुरुवाच च कृताञ्जलिः 01_077_0027 चकार च तथा सर्वं यथोक्तं मनुजर्षभ 01_077_0028 अवाप्तास्त्रं तु बीभत्सुमनुज्ञाय महामतिः 01_077_0029 उवाच परमप्रीतो मत्समोऽसीति पाण्डवम् % Da1 D5 S ins. after 1.128.4ab K4 Dn D4, after % 4: D2 (suppl. fol. sec. m.), after 1.127.11ab: 01_078_0001 दुर्योधनश्च कर्णश्च युयुत्सुश्च महाबलः 01_078_0002 दुःशासनो विकर्णश्च जलसंधः सुलोचनः 01_078_0003 एते चान्ये च बहवः कुमारा बहुविक्रमाः 01_078_0004 अहं पूर्वमहं पूर्वमित्येवं क्षत्रियर्षभाः 01_078_0005 ततो रथपदात्योघाः कुञ्जराः सादिभिः सह 01_078_0006 प्रविश्य नगरं सर्वे राजमार्गमुपाययुः 01_078_0007 तस्मिन्काले तु पाञ्चालः श्रुत्वा दृष्ट्वा महद्बलम् 01_078_0008 भ्रातृभिः सहितो राजा त्वरया निर्ययौ गृहात् 01_078_0009 ततस्तु कृतसंनाहा यज्ञसेनसहोदराः 01_078_0010 शरवर्षाणि मुञ्चन्तः प्रणेदुः सर्वतोदिशम् 01_078_0011 ततो रथेन शुभ्रेण समासाद्य तु कौरवान् 01_078_0012 यज्ञसेनः शरान्घोरान्ववर्ष युधि दुर्जयः 01_078_0013 पूर्वमेव तु संमन्त्र्य पार्थो द्रोणमथाब्रवीत् 01_078_0014 दर्पोत्सेकः कुमाराणामवार्यो द्विजसत्तम 01_078_0015 एषां पराक्रमस्यान्ते वयं कुर्याम साहसम् 01_078_0016 कुमारैरशक्यः पाञ्चालो ग्रहीतुं रणमूर्धनि 01_078_0017 एवमुक्त्वा तु कौन्तेयो भ्रातृभिः सहितोऽनघः 01_078_0018 अर्धक्रोशे तु नगरादतिष्ठद्बहिरेव सः 01_078_0019 द्रुपदः कौरवान्दृष्ट्वा प्रधावत समन्ततः 01_078_0020 शरजालेन महता मोहयन्कौरवीं चमूम् 01_078_0021 तमुद्यन्तं रथेनैकमाशुकारिणमाहवे 01_078_0022 अनेकमिव संत्रासान्मेनिरे सर्वकौरवाः 01_078_0023 द्रुपदस्य शरा घोरा विचेरुः सर्वतोदिशम् 01_078_0024 ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्च सहस्रशः 01_078_0025 प्रावाद्यन्त महाराज पाञ्चालानां निवेशने 01_078_0026 सिंहनादश्च संजज्ञे पाञ्चालानां महात्मनाम् 01_078_0027 धनुर्ज्यातलशब्दश्च संस्पृशन्गगनं महत् 01_078_0028 दुःशासनो विकर्णश्च सुबाहुर्दीर्घलोचनः 01_078_0029 दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन् 01_078_0030 सोऽतिविद्धो महेष्वासः पार्षतो युधि दुर्जयः 01_078_0031 व्यधमत्तान्यनीकानि तत्क्षणादेव भारत 01_078_0032 दुर्योधनं विकर्णं च कर्णं चापि महाबलम् 01_078_0033 नानानृपसुतान्वीरान्सैन्यानि विविधानि च 01_078_0034 अलातचक्रवत्सर्वांश्चरन्बाणैरतर्पयत् 01_078_0035 ततस्तु नागराः सर्वे मुसलैर्यष्टिपाणयः 01_078_0036 अभ्यवर्षन्त कौरव्यान्वर्षमाणा घना इव 01_078_0037 सबालवृद्धाः काम्पिल्याः कौरवानभ्ययुस्तदा 01_078_0038 श्रुत्वा तु तुमुलं युद्धं नागराणां च भारत 01_078_0039 द्रवन्ति स्म नदन्ति स्म क्रोशन्तः पाण्डवान्प्रति 01_078_0040 पाण्डवास्तु स्वनं श्रुत्वा आर्तानां रोमहर्षणम् 01_078_0041 अभिवाद्य ततो द्रोणं रथानारुह्य पाण्डवाः 01_078_0042 युधिष्ठिरं निवार्याशु मा युद्धमिति पाण्डव 01_078_0043 माद्रेयौ चक्ररक्षौ तु फल्गुनस्तु तदाकरोत् 01_078_0044 सेनाग्रगो भीमसेनो गदापाणिर्नदस्थितः 01_078_0045 तदा शङ्खध्वनिं कृत्वा भ्रातृभिः सहितोऽनघः 01_078_0046 आयाज्जवेन कौन्तेयो रथघोषेण नादयन् 01_078_0047 पाञ्चालानां ततः सेनामुद्धूतार्णवनिःस्वनाम् 01_078_0048 भीमसेनो महाबाहुर्दण्डपाणिरिवान्तकः 01_078_0049 प्रविवेश महासेनां सागरं मकरो यथा 01_078_0050 स्वयमभ्यद्रवद्भीमो नागानीकं गदाधरः 01_078_0051 सुयुद्धकुशलः पार्थो बाहुवीर्येण चातुलः 01_078_0052 अहनत्कुञ्जरानीकं गदया कालरूपधृक् 01_078_0053 ते गजा गिरिसंकाशाः क्षरन्तो रुधिरं बहु 01_078_0054 भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः 01_078_0055 पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः 01_078_0056 गजानश्वान्रथांश्चैव पातयामास पाण्डवः 01_078_0057 पदातीन्नागरांश्चैव नावधीदर्जुनाग्रजः 01_078_0058 गोपाल इव दण्डेन यथा पशुगणान्वने 01_078_0059 कालयन्रथनागाश्वान्संचचार वृकोदरः 01_078_0060 भारद्वाजप्रियं कर्तुमुद्यतः फल्गुनस्तदा 01_078_0061 पार्षतं शरजालेन क्षिप्रं प्रच्छाद्य पाण्डवः 01_078_0062 हयौघांश्च गजौघांश्च रथौघांश्च समन्ततः 01_078_0063 पातयन्समरे राजन्युगान्ताग्निरिव ज्वलन् 01_078_0064 ततस्ते हन्यमाना वै पाञ्चालाः सृञ्जयास्तथा 01_078_0065 शरैर्नानाविधैस्तूर्णं पार्थं प्रच्छाद्य सर्वशः 01_078_0066 सिंहनादरवान्कृत्वा समयुध्यन्त पाण्डवम् 01_078_0067 तद्युद्धमभवद्घोरं सुमहाद्भुतदर्शनम् 01_078_0068 सिंहनादस्वनं श्रुत्वा नामृष्यत धनंजयः 01_078_0069 ततः किरीटी सहसा पाञ्चालं समभिद्रवत् 01_078_0070 छादयन्निषुजालेन महता मोहयन्निव 01_078_0071 शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम् 01_078_0072 नान्तरं ददृशे किंचित्कौन्तेयस्य यशस्विनः 01_078_0073 न दिशो नान्तरिक्षं च तदा नैव च मेदिनी 01_078_0074 नादृश्यत महाराज तत्र किंचन संयुगे 01_078_0075 बाणान्धकारे बलिना कृते गाण्डीवधन्विना 01_078_0076 पाञ्चालानां कुरूणां च साधु साध्विति निःस्वनः 01_078_0077 ततस्तूर्यनिनादश्च शङ्खानां च महास्वनः 01_078_0078 सिंहनादश्च संजज्ञे साधुशब्देन मिश्रितः 01_078_0079 ततः पाञ्चालराजस्तु तथा सत्यजिता सह 01_078_0080 त्वरमाणोऽभिदुद्राव महेन्द्रं शम्बरो यथा 01_078_0081 महता शरवर्षेण पार्थः पाञ्चालमावृणोत् 01_078_0082 ततो हलहलाशब्द आसीत्पाञ्चालके बले 01_078_0083 जिघृक्षति महासिंहे गजानामिव यूथपम् 01_078_0084 दृष्ट्वा पार्थं तदायान्तं सत्यजित्सत्यविक्रमः 01_078_0085 पाञ्चालं वै परिप्रेप्सुर्धनंजयमभिद्रवत् 01_078_0086 ततस्त्वर्जुनपाञ्चालौ युद्धाय समुपागतौ 01_078_0087 व्यक्षोभयेतां तौ सेने इन्द्रवैरोचनाविव 01_078_0088 ततः सत्यजितं पार्थो दशभिर्मर्मभेदिभिः 01_078_0089 विव्याध बलवद्राजंस्तदद्भुतमिवाभवत् 01_078_0090 ततः शरशतैः पार्थं पाञ्चालः शीघ्रमर्दयत् 01_078_0091 पार्थस्तु शरवर्षेण छाद्यमानो महारथः 01_078_0092 वेगं चक्रे महावेगो धनुर्ज्यामवमृज्य च 01_078_0093 ततः सत्यजितश्चापं छित्त्वा राजानमभ्ययात् 01_078_0094 अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् 01_078_0095 साश्वं ससूतं सरथं पार्थं विव्याध सत्वरः 01_078_0096 स तं न ममृषे पार्थः पाञ्चालेनार्दितो मृधे 01_078_0097 ततस्तस्य विनाशार्थं सत्वरं व्यसृजच्छरान् 01_078_0098 हयान्ध्वजं धनुर्मुष्टिमुभौ तौ पार्ष्णिसारथी 01_078_0099 स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः 01_078_0100 हयेषु विनिकृत्तेषु विमुखोऽभवदाहवे 01_078_0101 स सत्यजितमालोक्य तथा विमुखमाहवे 01_078_0102 वेगेन महता राजन्नभ्यधावत पार्षतम् 01_078_0103 तदा चक्रे महद्युद्धमर्जुनो जयतां वरः 01_078_0104 तस्य पार्थो ध्वजं छत्रं धनुश्चोर्व्यामपातयत् 01_078_0105 पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः 01_078_0106 तत उत्सृज्य तच्चापमाददानं शरावरम् 01_078_0107 खड्गमुद्गृह्य कौन्तेयः सिंहनादमथाकरोत् 01_078_0108 पाञ्चालस्य रथस्येषामाप्लुत्य सहसानदत् 01_078_0109 पाञ्चालरथमास्थाय अवित्रस्तो धनंजयः 01_078_0110 विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव सोऽग्रहीत् 01_078_0111 ततस्तु सर्वे पाञ्चाला विद्रवन्ति दिशो दश 01_078_0112 दर्शयन्सर्वसैन्यानां बाह्वोर्बलमथात्मनः 01_078_0113 सिंहनादस्वनं कृत्वा निर्जगाम धनंजयः 01_078_0114 आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा 01_078_0115 ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः 01_078=0115 अर्जुनः 01_078_0116 संबन्धी कुरुवीराणां द्रुपदो राजसत्तमः 01_078_0117 मा वधीस्तद्बलं भीम गुरुदानं प्रदीयताम् 01_078=0117 वैशंपायनः 01_078_0118 भीमसेनस्तदा राजन्नर्जुनेन निवारितः 01_078_0119 अतृप्तो युद्धधर्मेषु न्यवर्तत महारथः % After adhy. 128, K4 D4.5 (all suppl. fol. sec. m.) % S ins.: 01_079=0000 वैशंपायनः 01_079_0001 द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरंस्तदा 01_079_0002 क्षात्रेण च बलेनास्य नाशशंसे पराजयम् 01_079_0003 हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च 01_079_0004 द्रुपदस्त्वमर्षान्नृपतिः कर्मसिद्ध्यै द्विजोत्तमम् 01_079_0005 अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् 01_079_0006 नास्ति श्रेष्ठं ममापत्यं धिग्बन्धूनिति चाब्रवीत् 01_079_0007 निश्वासपरमो ह्यासीद्द्रोणाप्रियचिकीर्षया 01_079_0008 न सन्ति मम मित्राणि लोकेऽस्मिन्नास्ति वीर्यवान् 01_079_0009 पुत्रजन्म परीप्सन्वै पृथिवीमन्वियादिमाम् 01_079_0010 प्रभावशिक्षाविनयाद्द्रोणस्यास्त्रबलेन च 01_079_0011 कर्तुं प्रयतमानोऽपि न शशाक पराजयम् 01_079_0012 अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् 01_079_0013 ब्राह्मणावसथं पुण्यमाससाद महीपतिः 01_079_0014 तत्र नास्नातकः कश्चिन्न चासीदव्रतो द्विजः 01_079_0015 तथैव तौ महाभागौ सोऽपश्यच्छंसितव्रतौ 01_079_0016 याजोपयाजौ ब्रह्मर्षी श्राम्यन्तौ पृषतात्मजः 01_079_0017 संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ 01_079_0018 अरण्ये युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ 01_079_0019 स उपामन्त्रयामास सर्वकामैरतन्द्रितः 01_079_0020 बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे 01_079_0021 प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् 01_079_0022 गुरुशुश्रूषणे युक्तः प्रियकृत्सर्वकामदः 01_079_0023 पाद्येनासनदानेन तथार्घ्येण फलैश्च तम् 01_079_0024 अर्चयित्वा यथान्यायमुपयाजोऽब्रवीत्ततः 01_079_0025 केन कार्यविशेषेण त्वमस्मानभिकाङ्क्षसे 01_079_0026 कुतश्चायं समुद्योगस्तद्ब्रवीतु भवानिति 01_079_0027 स बुद्ध्वा प्रीतिसंयुक्तमृषीणामुत्तमं तदा 01_079_0028 उवाच छन्दयन्कामैर्द्रुपदः स तपस्विनम् 01_079_0029 येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे 01_079_0030 अर्जुनस्य तथा भार्या भवेद्या वरवर्णिनी 01_079_0031 उपयाज चरस्वैतत्प्रदास्याम्यर्बुदं गवाम् 01_079_0032 एवमुक्तस्तु तेनर्षिः प्रत्युवाच पुनश्च तम् 01_079_0033 नाहं फलार्थी द्रुपद योऽर्थी स्यात्तत्र गम्यताम् 01_079_0034 प्रत्याख्यातस्तु तेनैवं स वै सज्जनसंनिधौ 01_079_0035 आराधयिष्यन्द्रुपदः स तं पर्यचरत्ततः 01_079_0036 ततः संवत्सरस्यान्ते द्रुपदं द्विजसत्तमः 01_079_0037 उपयाजोऽब्रवीद्वाक्यं काले मधुरया गिरा 01_079_0038 ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे 01_079_0039 अपरिज्ञातशौचायां भूमौ निपतितं फलम् 01_079_0040 तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन् 01_079_0041 विमर्शं च फलादाने नायं कुर्यात्कथंचन 01_079_0042 यो नापश्यत्फलं दृष्ट्वा दोषांस्तस्यानुबन्धिकान् 01_079_0043 विविनक्ति न शौचार्थं सोऽन्यत्रापि कथं भवेत् 01_079_0044 संहिताध्ययनस्यान्ते पञ्च यज्ञान्निरूप्य च 01_079_0045 भैक्षमुञ्छेन सहितं भुञ्जानस्तत्तदा ततः 01_079_0046 कीर्तयत्येव राजर्षे भोजनस्य रसं पुनः 01_079_0047 संहिताध्ययनं कुर्वन्वने गुरुकुले वसन् 01_079_0048 भैक्षमुच्छिष्टमन्येषां भुङ्क्ते स्म सततं तदा 01_079_0049 कीर्तयन्गुणमन्नानामथ प्रीतो मुहुर्मुहुः 01_079_0050 एवं फलार्थिनं तस्मान्मन्येऽहं तर्कचक्षुषा 01_079_0051 तं वै गच्छेह नृपते स त्वां संयाजयिष्यति 01_079_0052 जुगुप्समानो नृपतिः फलानां कलुषां गतिम् 01_079_0053 उपयाजवचः श्रुत्वा द्रुपदः सर्वधर्मवित् 01_079_0054 भृशं संपूज्य पूजार्हमृषिं याजमुवाच ह 01_079_0055 गोयुतानि ददाम्यष्टौ याज याजय मां विभो 01_079_0056 द्रोणवैरान्तरे तप्तं विषण्णं शरणागतम् 01_079_0057 ब्रह्मबन्धुप्रणिहितं न क्षत्रं क्षत्रियो जयेत् 01_079_0058 तस्माद्द्रोणभयार्तं मां भवांस्त्रातुमिहार्हति 01_079_0059 भारद्वाजाग्निना दग्धं संह्लादयितुमर्हसि 01_079_0060 स हि ब्रह्मविदां श्रेष्ठः क्षत्रास्त्रे चाप्यनुत्तमः 01_079_0061 ततो द्रोणस्तु मा जैषीत्सखिविग्रहकारणात् 01_079_0062 क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः 01_079_0063 भारताचार्यमुख्यस्य भारद्वाजस्य धीमतः 01_079_0064 द्रोणस्य शरजालानि रिपुदेहहराणि च 01_079_0065 षडरत्नि धनुश्चास्य खड्गमप्रतिमं महत् 01_079_0066 स हि ब्राह्मणवेगेन क्षत्रवेगमसंशयम् 01_079_0067 प्रतिहत्य चरत्येव भारद्वाजो महामनाः 01_079_0068 कार्तवीर्यसमो ह्येष खट्वाङ्गप्रतिमोऽपि वा 01_079_0069 सहितं क्षत्रवेगेन ब्राह्मं वेगं हि सांप्रतम् 01_079_0070 उपपन्नं हि मन्येऽहं भारद्वाजं यशस्विनम् 01_079_0071 क्षत्रच्छेदपरायत्तं जामदग्न्यमिवोद्यतम् 01_079_0072 नेषवस्तं पराकुर्युर्न च प्रासा न चासयः 01_079_0073 ब्राह्मं तस्य हरेत्तेजो मन्त्राहुतिहुतं यथा 01_079_0074 तस्य ह्यस्त्रबलं घोरमप्रसह्यं परैर्भुवि 01_079_0075 शत्रून्समेत्य जयति क्षत्रधर्मपुरस्कृतम् 01_079_0076 ब्रह्मक्षत्रे च सहिते ब्रह्मतेजो विशिष्यते 01_079_0077 सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् 01_079_0078 द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् 01_079_0079 द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् 01_079_0080 द्रोणमृत्युर्यथा मेऽद्य पुत्रो जायेत वीर्यवान् 01_079_0081 तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् 01_079_0082 तथेत्युक्त्वा तु तं याजो याज्यार्थं वाक्यमब्रवीत् 01_079_0083 मा भैस्त्वं संप्रदातास्मि कर्मणा भवतः सुतम् 01_079_0084 क्षिप्रमुत्तिष्ठ चाव्यग्रः संभारांश्चोपकल्पय 01_079_0085 एवमुक्त्वा प्रतिज्ञाय कर्म चास्याददे मुनिः 01_079_0086 याजो द्रोणविनाशाय याजयामास तं नृपम् 01_079_0087 गुर्वर्थं याजयन्कर्म याजस्यापि समीपगः 01_079_0088 ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः 01_079_0089 आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै 01_079_0090 स च पुत्रो महावीर्यो महातेजा महाबलः 01_079_0091 इष्यते यद्विधो राजन्भविता स तथाविधः 01_079_0092 भारद्वाजस्य हन्तारं सोऽभिसंधाय भूमिपः 01_079_0093 आजह्रे तं तथा यज्ञं द्रुपदः कर्मसिद्धये 01_079_0094 ब्राह्मणो द्विपदां श्रेष्ठो जुहाव च यथाविधि 01_079_0095 कौकिलीं नाम तां तस्य चक्रे वै पुत्रगृद्धिनः 01_079_0096 सौत्रामणीं तु तं पत्नीं ततः कालेऽभ्ययात्तदा 01_079_0097 याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा 01_079_0098 प्रैहि वै राज्ञि पृषति मिथुनं त्वामुपस्थितम् 01_079_0099 कुमारश्च कुमारी च पितृवंशविवृद्धये 01_079=0099 पृषती 01_079_0100 नालिप्तं वै मम मुखं पुण्यान्गन्धान्बिभर्मि च 01_079_0101 न पत्नी तेऽस्मि सूत्यर्थं तिष्ठ याज मम प्रिये 01_079=0101 याजः 01_079_0102 याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् 01_079_0103 कथं कामं न संदध्यात्पृषति प्रैहि तिष्ठ वा 01_079=0103 वैशंपायनः 01_079_0104 एवमुक्ते तु याजेन हुते हविषि संस्कृते 01_079_0105 उत्तस्थौ पावकात्तस्मात्कुमारो देवसंमितः 01_079_0106 ज्वालारूपो घोरवर्णः किरीटी वर्म धारयन् 01_079_0107 वीरः सखड्गः सशरो धनुष्मान्विनदन्मुहुः 01_079_0108 सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा 01_079_0109 जातमात्रे कुमारे च वाक्किलान्तर्हिताब्रवीत् 01_079_0110 एष शिष्यश्च मृत्युश्च भारद्वाजस्य जायते 01_079_0111 ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति 01_079_0112 भयापहो राजपुत्रः पाञ्चालानां यशस्करः 01_079_0113 राज्ञः शोकापहो जात एष द्रोणवधाय हि 01_079_0114 इत्यवोचन्महद्भूतमदृश्यं खेचरं तदा 01_079_0115 द्वितीयायां च होत्रायां हुते हविषि मन्त्रिते 01_079_0116 कुमारी चैव पाञ्चाली वेदिमध्यात्समुत्थिता 01_079_0117 प्रत्याख्याते पृषत्या च याजके भरतर्षभ 01_079_0118 पुनः कुमारी पाञ्चाली सुभगा वेदिमध्यमा 01_079_0119 अन्तर्वेद्यां समुद्भूता कन्या सा सुमनोहरा 01_079_0120 श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा 01_079_0121 मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी 01_079_0122 नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति 01_079_0123 या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि 01_079_0124 देवदानवयक्षाणामीप्सिता देववर्णिनी 01_079_0125 तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी 01_079_0126 सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति 01_079_0127 सुरकार्यमियं काले करिष्यति सुमध्यमा 01_079_0128 अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् 01_079_0129 तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसंघवत् 01_079_0130 न चैनान्हर्षसंपूर्णानियं सेहे वसुंधरा 01_079_0131 तथा तु मिथुनं जज्ञे द्रुपदस्य महात्मनः 01_079_0132 कुमारश्च कुमारी च मनोज्ञौ भरतर्षभ 01_079_0133 श्रिया परमया युक्तौ क्षात्रेण वपुषा तदा 01_079_0134 तौ दृष्ट्वा पृषती राजन्प्रपेदे सा सुतार्थिनी 01_079_0135 न वै मदन्यां जननीं जानीयातामिमाविति 01_079_0136 तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया 01_079_0137 तयोस्तु नामनी चक्रुर्द्विजाः संपूर्णमानसाः 01_079_0138 धृष्टत्वादप्रधृष्यत्वात्धर्माद्द्युम्नभवादपि 01_079_0139 धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति 01_079_0140 कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः 01_079_0141 तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे 01_079_0142 वैदिकाध्ययने पारं धृष्टद्युम्नो गतस्तदा 01_079_0143 धृष्टद्युम्नं तु पञ्चाल्यमानीय द्रुपदात्मजम् 01_079_0144 उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् 01_079_0145 अमोक्षणीयं दैवं हि भावितत्वान्महामतिः 01_079_0146 तथा तत्कृतवान्द्रोण आत्मकीर्त्यर्थरक्षणात् 01_079_0147 सर्वास्त्राणि तु स क्षिप्रमाप्तवान्दृष्टमात्रया 01_079=0147 Colophon. 01_079=0147 जनमेजयः 01_079_0148 द्रुपदस्यापि ब्रह्मर्षे श्रोतुमिच्छामि संभवम् 01_079_0149 कथं चापि समुत्पन्नः कथमस्त्राण्यवाप्तवान् 01_079_0150 एतदिच्छामि भगवंस्त्वत्तः श्रोतुं द्विजोत्तम 01_079_0151 कौतुहलं जन्मसु मे कथ्यमानेष्वतीव हि 01_079=0151 वैशंपायनः 01_079_0152 राजा बभूव पाञ्चालः पुत्रार्थी पुत्रकारणात् 01_079_0153 वनं गत्वा महाराजस्तपस्तेपे सुदारुणम् 01_079_0154 आराधयन्प्रयत्नेन तस्यापत्यस्य कारणात् 01_079_0155 तस्य संतप्यमानस्य वने मृगगणायुते 01_079_0156 कालस्तु सुमहान्राजन्प्रत्ययात्सुतकारणात् 01_079_0157 स तु राजा महावीर्यस्तपस्तीव्रं समाददे 01_079_0158 किंचित्कालं वायुभक्षो निराहारस्तथैव च 01_079_0159 तस्यैवं तु महाबाहो वर्तमानस्य भारत 01_079_0160 कालस्तत्र महान्राजन्प्रत्ययान्नृपसत्तम 01_079_0161 ततः प्राप्ते महाराज वसन्ते कामदीपने 01_079_0162 फुल्लाशोकवने काले प्राणिनां सुमनोहरे 01_079_0163 नद्यास्तीरमथो गत्वा गङ्गायाः पद्मलोचनः 01_079_0164 नियमस्थः स राजासीत्तदा भरतसत्तम 01_079_0165 ततो नातिचिरात्कालाद्वनं तन्मनुजेश्वर 01_079_0166 संप्राप्ता सहसा राजन्मेनकेति परिश्रुता 01_079_0167 नद्यास्तीरे चरन्ती वै क्रीडन्ती च पुनः पुनः 01_079_0168 पुष्पद्रुमान्प्रभञ्जाना राज्ञो दर्शनमागमत् 01_079_0169 न ददर्श तु सा राजंस्तथा स्थानगतं नृपम् 01_079_0170 दृष्ट्वा चाप्सरसं तां तु शुक्लं राज्ञोऽपतद्भुवि 01_079_0171 तच्च राजा तु राजेन्द्र लज्जया नृपतिः स्वयम् 01_079_0172 पद्भ्यामाक्रमतायुष्मंस्ततस्तु द्रुपदोऽभवत् 01_079_0173 ततस्तु तस्य तपसा राजर्षेर्भावितात्मनः 01_079_0174 पुत्रः समभवत्त्वार्द्रात्पादान्तस्यान्तरेण तु 01_079_0175 ते तस्य ऋषयः सर्वे समागम्य तपोधनाः 01_079_0176 नाम चक्रर्हि विद्वांसो द्रुपदोऽस्त्विति भूमिप 01_079_0177 स तस्यैवाश्रमे राजन्भरद्वाजस्य भारत 01_079_0178 ववृधे च सुखं तत्र कामैः सर्वैर्नृपोत्तम 01_079_0179 पाञ्चालोऽपि हि राजेन्द्र स्वराज्यं गतवान्प्रभुः 01_079_0180 भरद्वाजस्य शिक्षार्थं सुतं दत्त्वा महात्मनः 01_079_0181 स कुमारस्ततो राजन्द्रोणेन सहितो वने 01_079_0182 वेदांश्चाधिजगे साङ्गान्धनुर्वेदं च भारत 01_079_0183 परया स मुदा युक्तो विचचार वने सुखम् 01_079_0184 तस्यैवं वर्तमानस्य वने वनचरैः सह 01_079_0185 कालान्नातिचिराद्राजन्पिता स्वर्गमुपेयिवान् 01_079_0186 स समागम्य पाञ्चालैः पाञ्चालेष्वभिषेचितः 01_079_0187 प्राप्तश्च राज्यं राजेन्द्र सुहृदां प्रीतिवर्धनः 01_079_0188 राज्यं ररक्ष धर्मेण यथा चेन्द्रस्त्रिविष्टपे 01_079_0189 एतन्मया ते राजेन्द्र यथावत्परिकीर्तितम् 01_079_0190 द्रुपदस्य जन्म राजर्षे धृष्टद्युम्नस्य चैव हि 01_079=0190 Colophon. 01_079=0190 वैशंपायनः 01_079_0191 धृतराष्ट्रस्तु राजेन्द्र यदा पौरवनन्दनः 01_079_0192 युधिष्ठिरमजानाद्वै समर्थं राज्यधारणे 01_079_0193 यौवराज्येऽभिषेकार्थममन्त्रयत मन्त्रिभिः 01_079_0194 ते तु बुद्ध्वान्वतप्यन्त धृतराष्ट्रात्मजास्तदा % The first adhy. of this passage is an anti- % cipation (with v.l.) of adhy. 155. In S the present % passage constitutes the longer version, its repetition % (in S) after adhy. 154 being only a summary. See % also the remarks at the end of footnotes to % adhy. 128 (p.574). The passage is followed by % passage No. 80 below. % N V1 B Da Dn D1.2 ins. after adhy. 128: K4 % D4.5 S after passage No. 79 above: 01_080=0000 वैशंपायन उवाच 01_080_0001 ततः संवत्सरस्यान्ते यौवराज्याय पार्थिव 01_080_0002 स्थापितो धृतराष्ट्रेण पाण्डुपुत्रो युधिष्ठिरः 01_080_0003 धृतिस्थैर्यसहिष्णुत्वादानृशंस्यात्तथार्जवात् 01_080_0004 भृत्यानामनुकम्पाच्च तथैव स्थिरसौहृदात् 01_080_0005 ततोऽदीर्घेण कालेन कुन्तीपुत्रो युधिष्ठिरः 01_080_0006 पितुरन्तर्दधे कीर्तिं शीलवृत्तसमाधिभिः 01_080_0007 असियुद्धे गदायुद्धे रथयुद्धे च पाण्डवः 01_080_0008 संकर्षणादशिक्षद्वै शश्वच्छिक्षां वृकोदरः 01_080_0009 समाप्तशिक्षो भीमस्तु द्युमत्सेनसमो बले 01_080_0010 पराक्रमेण संपन्नो भ्रातॄणामचरद्वशे 01_080_0011 प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा 01_080_0012 क्षुरनाराचभल्लानां विपाठानां च तत्त्ववित् 01_080_0013 ऋजुवक्रविशालानां प्रयोक्ता फाल्गुनोऽभवत् 01_080_0014 लाघवे सौष्ठवे चैव नान्यः कश्चन विद्यते 01_080_0015 बीभत्सुसदृशो लोके इति द्रोणो व्यवस्थितः 01_080_0016 ततोऽब्रवीद्गुडाकेशं द्रोणः कौरवसंसदि 01_080_0017 अगस्त्यस्य धनुर्वेदे शिष्यो मम गुरुः पुरा 01_080_0018 अग्निवेश्य इति ख्यातस्तस्य शिष्योऽस्मि भारत 01_080_0019 तीर्थात्तीर्थं गमयितुमहमेतत्समुद्यतः 01_080_0020 तपसा यन्मया प्राप्तममोघमनिशप्रभम् 01_080_0021 अस्त्रं ब्रह्मशिरो नाम यद्दहेत्पृथिवीमपि 01_080_0022 ददता गुरुणा चोक्तं न मनुष्येष्विदं त्वया 01_080_0023 भारद्वाज विमोक्तव्यमल्पवीर्येष्वपि प्रभो 01_080_0024 यत्त्वयाप्तमिदं वीर दिव्यं नान्योऽर्हति त्विदम् 01_080_0025 समयस्तु त्वया रक्ष्यो मुनिसृष्टो विशां पते 01_080_0026 आचार्यदक्षिणां देहि ज्ञातिग्रामस्य पश्यतः 01_080_0027 ददानीति प्रतिज्ञाते फाल्गुनेनाब्रवीद्गुरुः 01_080_0028 युद्धेऽहं प्रतियोद्धव्यो युध्यमानस्त्वयानघ 01_080_0029 तथेति च प्रतिज्ञाय द्रोणाय कुरुपुंगवः 01_080_0030 उपसंगृह्य चरणौ स प्रायादुत्तरां दिशम् 01_080_0031 स्वभावादगमच्छब्दो महीं सागरमेखलाम् 01_080_0032 अर्जुनस्य समो लोके नास्ति कश्चिद्धनुर्धरः 01_080_0033 गदायुद्धेऽसियुद्धे च रथयुद्धे च पाण्डवः 01_080_0034 पारगश्च धनुर्युद्धे बभूवाथ धनंजयः 01_080_0035 नीतिमान्सकलां नीतिं विबुधाधिपतेस्तदा 01_080_0036 अवाप्य सहदेवोऽपि भ्रातॄणां ववृते वशे 01_080_0037 द्रोणेनैव विनीतश्च भ्रातॄणां नकुलः प्रियः 01_080_0038 चित्रयोधी समाज्ञातो बभूवातिरथोदितः 01_080_0039 त्रिवर्षकृतयज्ञस्तु गन्धर्वाणामुपप्लवे 01_080_0040 अर्जुनप्रमुखैः पार्थैः सौवीरः समरे हतः 01_080_0041 न शशाक वशे कर्तुं यं पाण्डुरपि वीर्यवान् 01_080_0042 सोऽर्जुनेन वशं नीतो राजासीद्यवनाधिपः 01_080_0043 अतीव बलसंपन्नः सदा मानी कुरून्प्रति 01_080_0044 वित्तलो नाम सौवीरः शस्तः पार्थेन धीमता 01_080_0045 दत्तमित्रमिति ख्यातं संग्रामकृतनिश्चयम् 01_080_0046 सुमित्रं नाम सौवीरमर्जुनोऽदमयच्छरैः 01_080_0047 भीमसेनसहायश्च रथिनो मरुधन्वसु 01_080_0048 अर्जुनः समरे प्राच्यान्सर्वानेकरथोऽजयत् 01_080_0049 तथैवैकरथो गत्वा दक्षिणामजयद्दिशम् 01_080_0050 धनौघं प्रापयामास कुरुराष्ट्रं धनंजयः 01_080_0051 एवं सर्वे महात्मानः पाण्डवा मनुजोत्तमाः 01_080_0052 परराष्ट्राणि निर्जित्य स्वराष्ट्रं ववृधुः पुरा 01_080_0053 ततो बलमभिख्यातं विज्ञाय दृढधन्विनाम् 01_080_0054 दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु 01_080_0055 स चिन्तापरमो राजा न निद्रामलभन्निशि 01_080=0055 Colophon. % In some MSS. this passage is followed by % passage No. 81 below. % K4 Ñ V1 B D M5-8 (the latter four MSS. om. % lines 49-103) ins. after passage No. 80 above: T % G2.4.5, after passage No. 83: G1.3.6, after adhy. % 130: M3 (om. lines 49-103), after 1.129.1: 01_081=0000 वैशंपायन उवाच 01_081_0001 श्रुत्वा पाण्डुसुतान्वीरान्बलोद्रिक्तान्महौजसः 01_081_0002 धृतराष्ट्रो महीपालश्चिन्तामगमदातुरः 01_081_0003 तत आहूय मन्त्रज्ञं राजशास्त्रार्थवित्तमम् 01_081_0004 कणिकं मन्त्रिणां श्रेष्ठं धृतराष्ट्रोऽब्रवीद्वचः 01_081=0004 धृतराष्ट्र उवाच 01_081_0005 उत्सिक्ताः पाण्डवा नित्यं तेभ्योऽसूये द्विजोत्तम 01_081_0006 तत्र मे निश्चिततमं संधिविग्रहकारणम् 01_081_0007 कणिक मतमाचक्ष्व करिष्येऽहं वचस्तव 01_081=0007 वैशंपायन उवाच 01_081_0008 स प्रसन्नमनास्तेन परिपृष्टो द्विजोत्तमः 01_081_0009 उवाच वचनं तीक्ष्णं राजशास्त्रनिदर्शनम् 01_081=0009 कणिक उवाच 01_081_0010 शृणु राजन्निदं तत्र प्रोच्यमानं मयानघ 01_081_0011 न मेऽभ्यसूया कर्तव्या श्रुत्वैतत्कुरुसत्तम 01_081_0012 नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः 01_081_0013 अच्छिद्रश्छिद्रदर्शी स्यात्परेषां विवरानुगः 01_081_0014 नित्यमुद्यतदण्डाद्धि भृशमुद्विजते जनः 01_081_0015 तस्मात्सर्वाणि कार्याणि दण्डेनैव विधारयेत् 01_081_0016 नास्य च्छिद्रं परः पश्येच्छिद्रेण परमन्वियात् 01_081_0017 गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः 01_081_0018 नासम्यक्कृतकारी स्यादुपक्रम्य कदाचन 01_081_0019 कण्टको ह्यपि दुश्छिन्न आस्रावं जनयेच्चिरम् 01_081_0020 वधमेव प्रशंसन्ति शत्रूणामपकारिणाम् 01_081_0021 सुविदीर्णं सुविक्रान्तं सुयुद्धं सुपलायितम् 01_081_0022 आपद्यापदि काले च कुर्वीत न विचारयेत् 01_081_0023 नावज्ञेयो रिपुस्तात दुर्बलोऽपि कथंचन 01_081_0024 अल्पोऽप्यग्निर्वनं कृत्स्नं दहत्याश्रयसंश्रयात् 01_081_0025 अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत् 01_081_0026 कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् 01_081_0027 सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितम् 01_081_0028 दया तस्मिन्न कर्तव्या शरणागत इत्युत 01_081_0029 निरुद्विग्नो हि भवति न हताज्जायते भयम् 01_081_0030 हन्यादमित्रं दानेन तथा पूर्वापकारिणम् 01_081_0031 हन्यात्त्रीन्पञ्च सप्तेति परपक्षस्य सर्वशः 01_081_0032 मूलमेवादितश्छिन्द्यात्परपक्षस्य नित्यशः 01_081_0033 ततः सहायांस्तत्पक्षान्सर्वांश्च तदनन्तरम् 01_081_0034 छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः 01_081_0035 कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ 01_081_0036 एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः 01_081_0037 राजन्राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् 01_081_0038 अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः 01_081_0039 लोकान्विश्वासयित्वा च ततो लुम्पेद्यथा वृकः 01_081_0040 अङ्कुशं शौचमित्याहुरर्थानामुपधारणे 01_081_0041 आनाम्य फलिनीं शाखां पक्वं पक्वं प्रशातयेत् 01_081_0042 फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम् 01_081_0043 वहेदमित्रं स्कन्धेन यादत्कालस्य पर्ययः 01_081_0044 ततः पर्यागते काले भिन्द्याद्घटमिवाश्मनि 01_081_0045 अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन् 01_081_0046 कृपा तस्मिन्न कर्तव्या हन्यादेवापकारिणम् 01_081_0047 हन्यादमित्रं सान्त्वेन तथा दानेन वा पुनः 01_081_0048 तथैव भेददण्डाभ्यां सर्वोपायैः प्रशातयेत् 01_081=0048 धृतराष्ट्र उवाच 01_081_0049 कथं सान्त्वेन दानेन भेदैर्दण्डेन वा पुनः 01_081_0050 अमित्रः शक्यते हन्तुं तन्मे ब्रूहि यथातथम् 01_081=0050 कणिक उवाच 01_081_0051 शृणु राजन्यथा वृत्तं वने निवसतः पुरा 01_081_0052 जम्बुकस्य महाराज नीतिशास्त्रार्थदर्शिनः 01_081_0053 अथ कश्चित्कृतप्रज्ञः शृगालः स्वार्थपण्डितः 01_081_0054 सखिभिर्न्यवसत्सार्धं व्याघ्राखुवृकबभृभीः 01_081_0055 तेऽपश्यन्विपिने तस्मिन्बलिनं मृगयूथपम् 01_081_0056 अशक्ता ग्रहणे तस्य ततो मन्त्रममन्त्रयन् 01_081=0056 जम्बुक उवाच 01_081_0057 असकृद्यतितो ह्येष हन्तुं व्याघ्र वने त्वया 01_081_0058 युवा वै जवसंपन्नो बुद्धिशाली न शक्यते 01_081_0059 मूषिकोऽस्य शयानस्य चरणौ भक्षयत्वयम् 01_081_0060 अथैनं भक्षितैः पादैर्व्याघ्रो गृह्णातु वै ततः 01_081_0061 ततो वै भक्षयिष्यामः सर्वे मुदितमानसाः 01_081=0061 कणिक उवाच 01_081_0062 जम्बुकस्य तु तद्वाक्यं तथा चक्रुः समाहिताः 01_081_0063 मूषिकाभक्षितैः पादैर्मृगं व्याघ्रोऽवधीत्तदा 01_081_0064 दृष्ट्वा विचेष्टमानं तु भूमौ मृगकलेवरम् 01_081_0065 स्नात्वागच्छत भद्रं वो रक्षामीत्याह जम्बुकः 01_081_0066 शृगालवचनात्तेऽपि गताः सर्वे नदीं ततः 01_081_0067 स चिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुकः 01_081_0068 अथाजगाम पूर्वं तु स्नात्वा व्याघ्रो महाबलः 01_081_0069 ददर्श जम्बुकं चैव चिन्ताकुलितमानसम् 01_081=0069 व्याघ्र उवाच 01_081_0070 किं शोचसि महाप्राज्ञ त्वं नो बुद्धिमतां वरः 01_081_0071 अशित्वा पिशितान्यद्य विहरिष्यामहे वयम् 01_081=0071 जम्बुक उवाच 01_081_0072 शृणु मे त्वं महाबाहो यद्वाक्यं मूषिकोऽब्रवीत् 01_081_0073 धिग्बलं मृगराजस्य मयाद्यायं मृगो हतः 01_081_0074 मद्बाहुबलमाश्रित्य तृप्तिमद्य गमिष्यति 01_081_0075 गर्जमानस्य तस्यैवमतो भक्ष्यं न रोचये 01_081=0075 व्याघ्र उवाच 01_081_0076 ब्रवीति यदि स ह्येवं काले ह्यस्मिन्प्रबोधितः 01_081_0077 स्वबाहुबलमाश्रित्य हनिष्येऽहं वनेचरान् 01_081_0078 खादिष्ये तत्र मांसानि इत्युक्त्वा प्रस्थितो वनम् 01_081_0079 एतस्मिन्नेव काले तु मूषिकोऽप्याजगाम ह 01_081_0080 तमागतमभिप्रेक्ष्य शृगालोऽप्यब्रवीद्वचः 01_081=0080 जम्बुक उवाच 01_081_0081 शृणु मूषिक भद्रं ते नकुलो यदिहाब्रवीत् 01_081_0082 मृगमांसं न खादेयं गरमेतन्न रोचते 01_081_0083 मूषिकं भक्षयिष्यामि तद्भवाननुमन्यताम् 01_081_0084 तच्छ्रुत्वा मूषिको वाक्यं संत्रस्तः प्राद्रवद्भयात् 01_081_0085 ततः स्नात्वा स वै तत्र आजगाम वृको नृप 01_081_0086 तमागतमिदं वाक्यमब्रवीज्जम्बुकस्तदा 01_081_0087 मृगराजो हि संक्रुद्धो न ते साधु भविष्यति 01_081_0088 सकलत्रस्त्विहायाति कुरुष्व यदनन्तरम् 01_081_0089 एवं संचोदितस्तेन जम्बुकेन तदा वृकः 01_081_0090 वृकावलुम्पनं कृत्वा प्रयातः पिशिताशनः 01_081_0091 एतस्मिन्नेव काले तु नकुलोऽप्याजगाम ह 01_081_0092 तमुवाच महाराज नकुलं जम्बुको वने 01_081_0093 स्वबाहुबलमाश्रित्य निर्जितास्तेऽन्यतो गताः 01_081_0094 मम दत्त्वा नियुद्धं त्वं भुङ्क्ष्व मांसं यथेप्सितम् 01_081=0094 नकुल उवाच 01_081_0095 मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः 01_081_0096 निर्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान् 01_081_0097 न त्वयाभ्युत्सहे योद्धुमित्युक्त्वा सोऽप्युपागमत् 01_081=0097 कणिक उवाच 01_081_0098 एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः 01_081_0099 खादति स्म तदा मांसमेकः सन्मन्त्रनिश्चयात् 01_081_0100 एवं समाचरन्नित्यं सुखमेधति भूमिपः 01_081_0101 भयेन भेदयेद्भीरुं शूरमञ्जलिकर्मणा 01_081_0102 लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा 01_081_0103 एवं ते कथितं राजञ्शृणु चाप्यपरं तथा 01_081_0104 पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः 01_081_0105 रिपुस्थानेषु वर्तन्तः कर्तव्या भूतिवर्धनाः 01_081_0106 शपथेनाप्यरिं हन्यादर्थदानेन वा पुनः 01_081_0107 विषेण मायया वापि नोपेक्षेत कथंचन 01_081_0108 उभौ चेत्संशयोपेतौ श्रद्धावांस्तत्र वर्धते 01_081_0109 गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः 01_081_0110 उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम् 01_081_0111 क्रुद्धोऽप्यक्रुद्धरूपः स्यात्स्मितपूर्वाभिभाषिता 01_081_0112 न चाप्यन्यमपध्वंसेत्कदाचित्कोपसंयुतः 01_081_0113 प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत 01_081_0114 प्रहृत्य च कृपायीत शोचेत च रुदेत च 01_081_0115 आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः 01_081_0116 अथास्य प्रहरेत्काले यदा विचलिते पथि 01_081_0117 अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः 01_081_0118 स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः 01_081_0119 यः स्यादनुप्राप्तवधस्तस्यागारं प्रदीपयेत् 01_081_0120 अधनान्दाम्भिकांश्चोरान्विष्ये स्वे न वासयेत् 01_081_0121 प्रत्युत्थानासनाद्येन संप्रदानेन केनचित् 01_081_0122 प्रतिविश्रब्धघाती स्यात्तीक्ष्णदंष्ट्रो निमग्नकः 01_081_0123 अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः 01_081_0124 अशङ्क्याद्भयमुत्पन्नमपि मूलं निकृन्तति 01_081_0125 न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् 01_081_0126 विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति 01_081_0127 चारः सुविहितः कार्य आत्मनश्च परस्य च 01_081_0128 पाषण्डांस्तापसादींश्च परराष्ट्रेषु योजयेत् 01_081_0129 उद्यानेषु विहारेषु देवतायतनेषु च 01_081_0130 पानागारेषु रथ्यासु सर्वतीर्थेषु चाप्यथ 01_081_0131 चत्वरेषु च द्यूतेषु पर्वतेषु वनेषु च 01_081_0132 समवायेषु सर्वेषु सरित्सु च विचारयेत् 01_081_0133 वाचा भृशं विनीतः स्याद्हृदयेन तथा क्षुरः 01_081_0134 श्लक्ष्णपूर्वाभिभाषी स्यात्सृष्टो रौद्रेण कर्मणा 01_081_0135 अञ्जलिं शपथं सान्त्वं शिरसा पादवन्दनम् 01_081_0136 आशाकरणमित्येकं कर्तव्यं भूतिमिच्छता 01_081_0137 सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः 01_081_0138 आमः स्यात्पक्वसंकाशो न च जीर्येत कर्हिचित् 01_081_0139 त्रिवर्गे त्रिविधा पीडा अनुबन्धास्तथैव च 01_081_0140 अनुबन्धाः शुभा ज्ञेयाः पीडास्तु परिवर्जयेत् 01_081_0141 धर्मं विचरतः पीडा सापि द्वाभ्यां नियच्छति 01_081_0142 अर्थः स्यादर्थलुब्धस्य कामस्यातिप्रवर्तिनः 01_081_0143 अगर्वितात्मा युक्तश्च सान्त्वयुक्तोऽनसूयिता 01_081_0144 अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सह 01_081_0145 कर्मणा येन तेनेह मृदुना दारुणेन वा 01_081_0146 उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् 01_081_0147 न संशयमनारूढो नरो भद्राणि पश्यति 01_081_0148 संशयं पुनरारुह्य यदि जीवति पश्यति 01_081_0149 यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत् 01_081_0150 अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम् 01_081_0151 योऽरिणा सह संधाय शयीत कृतकृत्यवत् 01_081_0152 स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते 01_081_0153 मन्त्रसंवरणे यत्नः सदा कार्योऽनसूयता 01_081_0154 आकारश्चात्मनो रक्ष्यश्चारेणाप्यनुपालितः 01_081_0155 नाच्छित्वा परमर्माणि नाकृत्वा कर्म दारुणम् 01_081_0156 नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् 01_081_0157 कर्शितं व्याधितं क्लिन्नमपानीयमघासकम् 01_081_0158 परिविश्वस्तमन्दं च प्रहर्तव्यमरेर्बलम् 01_081_0159 नार्थिकोऽर्थिनमभ्येति कृतार्थे नास्ति संगतम् 01_081_0160 तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् 01_081_0161 संग्रहे विग्रहे चैव यत्नः कार्योऽनसूयता 01_081_0162 उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता 01_081_0163 नास्य कृत्यानि बुध्येरन्मित्राणि रिपवस्तथा 01_081_0164 आरब्धान्येव पश्येरन्सुपर्यवसितानि च 01_081_0165 भीतवत्संविधातव्यं यावद्भयमनागतम् 01_081_0166 आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् 01_081_0167 दण्डेनोपनतं शत्रुमनुगृह्णाति यो नरः 01_081_0168 स मृत्युमुपगृह्यास्ते गर्भमश्वतरी यथा 01_081_0169 अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम् 01_081_0170 न तु बुद्धिक्षयात्किंचिदतिक्रामेत्प्रयोजनम् 01_081_0171 उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता 01_081_0172 विभज्य देशकालौ च दैवं धर्मादयस्त्रयः 01_081_0173 नैःश्रेयसौ तु तौ ज्ञेयौ देशकालाविति स्थितिः 01_081_0174 तालवत्कुरुते मूलं बालः शत्रुरुपेक्षितः 01_081_0175 गहनेऽग्निरिवोत्सृष्टः क्षिप्रं संजायते महान् 01_081_0176 अग्निं स्तोकमिवात्मानं संधुक्षयति यो नरः 01_081_0177 स वर्धमानो ग्रसते महान्तमपि संचयम् 01_081_0178 आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत् 01_081_0179 विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः 01_081_0180 क्षुरो भूत्वा हरेत्प्राणान्निशितः कालसाधनः 01_081_0181 प्रतिच्छन्नो लोमवाही द्विषतां परिकर्तनः 01_081_0182 पाण्डवेषु यथान्यायमन्येषु च कुरूद्वह 01_081_0183 वर्तमानो न मज्जेस्त्वं तथा कृत्यं समाचर 01_081_0184 सर्वकल्याणसंपन्नो विशिष्ट इति निश्चयः 01_081_0185 तस्मात्त्वं पाण्डुपुत्रेभ्यो रक्षात्मानं नराधिप 01_081_0186 भ्रातृभ्यो बलिनो यस्मात्पाण्डुपुत्रा नराधिप 01_081_0187 ब्रवीमि तस्माद्विस्पष्टं यत्कर्तव्यमरिंदम 01_081_0188 सपुत्रः शृणु तद्राजञ्श्रुत्वा च भव यत्नवान् 01_081_0189 यथा भयं न पाण्डुभ्यस्तथा कुरु नराधिप 01_081_0190 पश्चात्तापो यथा न स्यात्तथा नीतिर्विधीयताम् 01_081=0190 वैशंपायन उवाच 01_081_0191 एवमुक्त्वा संप्रतस्थे कणिकः स्वगृहं ततः 01_081_0192 धृतराष्ट्रोऽपि कौरव्यः शोकार्तः समपद्यत 01_081=0192 Colophon. % K4 Ñ V1 B D T1 cont.: 01_081=0192 वैशंपायन उवाच 01_081_0193 ततः सुबलपुत्रस्तु राजा दुर्योधनश्च ह 01_081_0194 दुःशासनश्च कर्णश्च दुष्टं मन्त्रममन्त्रयन् 01_081_0195 ते कौरव्यमनुज्ञाप्य धृतराष्ट्रं नराधिपम् 01_081_0196 दहने तु सपुत्रायाः कुन्त्या बुद्धिमकारयन् 01_081_0197 तेषामिङ्गितभावज्ञो विदुरस्तत्त्वदर्शिवान् 01_081_0198 आकारेणैव तं मन्त्रं बुबुधे दुष्टचेतसाम् 01_081_0199 ततो विदितवेद्यात्मा पाण्डवानां हिते रतः 01_081_0200 पलायने मतिं चक्रे कुन्त्याः पुत्रैः सहानघः 01_081_0201 ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम् 01_081_0202 ऊर्मिक्षमां दृढां कृत्वा कुन्तीमिदमुवाच ह 01_081_0203 एष जातः कुलस्यास्य कीर्तिवंशप्रणाशनः 01_081_0204 धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम् 01_081_0205 इयं वारिपथे युक्ता तरङ्गपवनक्षमा 01_081_0206 नौर्यया मृत्युपाशात्त्वं सपुत्रा मोक्ष्यसे शुभे 01_081_0207 तच्छ्रुत्वा व्यथिता कुन्ती पुत्रैः सह यशस्विनी 01_081_0208 नावमारुह्य गङ्गायां प्रययौ भरतर्षभ 01_081_0209 ततो विदुरवाक्येन नावं विक्षिप्य पाण्डवाः 01_081_0210 धनं चादाय तैर्दत्तमरिष्टं प्राविशन्वनम् 01_081_0211 निषादी पञ्चपुत्रा तु जातुषे तत्र वेश्मनि 01_081_0212 कारणाभ्यागता दग्धा सह पुत्रैरनागसा 01_081_0213 स च म्लेच्छाधमः पापो दग्धस्तत्र पुरोचनः 01_081_0214 वञ्चिताश्च दुरात्मानो धार्तराष्ट्राः सहानुगाः 01_081_0215 अविज्ञाता महात्मानो जनानामक्षतास्तथा 01_081_0216 जनन्या सह कौन्तेया मुक्ता विदुरमन्त्रितात् 01_081_0217 ततस्तस्मिन्पुरे लोका नगरे वारणावते 01_081_0218 दृष्ट्वा जतुगृहं दग्धमन्वशोचन्त दुःखिताः 01_081_0219 प्रेषयामासू राज्ञे च यथावृत्तं निवेदितुम् 01_081_0220 संवृत्तस्ते महान्कामः पाण्डवान्दग्धवानसि 01_081_0221 सकामो भव कौरव्य भुङ्क्ष्व राज्यं सपुत्रकः 01_081_0222 तच्छ्रुत्वा धृतराष्ट्रश्च सह पुत्रेण शोचयन् 01_081_0223 प्रेतकार्याणि च तथा चकार सह बान्धवैः 01_081_0224 पाण्डवानां तथा क्षत्ता भीष्मश्च कुरुसत्तमः 01_081=0224 जनमेजय उवाच 01_081_0225 पुनर्विस्तरशः श्रोतुमिच्छामि द्विजसत्तम 01_081_0226 दाहं जतुगृहस्यैवं पाण्डवानां च मोक्षणम् 01_081_0227 सुनृशंसमिदं कर्म तेषां क्रूरोपसंहितम् 01_081_0228 कीर्तयस्व यथावृत्तं परं कौतूहलं मम 01_081=0228 वैशंपायन उवाच 01_081_0229 शृणु विस्तरशो राजन्ब्रुवतो मे परंतप 01_081_0230 दाहं जतुगृहस्यैतत्पाण्डवानां च मोक्षणम् % S (except G3.6) ins. after 1444*: D4 (om. lines % 21-36), after passage No. 81 above (cf. v.l. 1. % 130.1): 01_082_0001 धृतराष्ट्रस्तु वचनं श्रुत्वा सुमहदप्रियम् 01_082_0002 उवाच मतिमान्वाक्यं दुर्योधनमरिंदमम् 01_082_0003 जात्यन्धश्चाप्यहं तात पाण्डुना पूजितो भृशम् 01_082_0004 राजानो यद्यपि श्रेष्ठा धर्महेतोर्भवन्ति हि 01_082_0005 प्रज्ञाचक्षुरनेत्रत्वादशक्तो राष्ट्रगोपने 01_082_0006 न चान्धः परचक्राणि प्रतिव्यूहति संगरे 01_082_0007 अर्थशास्त्रं मयाधीतं साङ्गा वेदाश्च पुत्रक 01_082_0008 धार्तराष्ट्र स्वयं राज्ञा योद्धव्यं धर्मकाङ्क्षिणा 01_082_0009 रणे च मृत्युः स्वर्गाय राजन्यस्य विधीयते 01_082_0010 पुत्रसंक्रामितश्रीर्वा वासाय वनमाश्रयेत् 01_082_0011 ज्येष्ठोऽयमिति राज्ये च स्थापितो विकलोऽपि सन् 01_082_0012 निर्जित्य परराष्ट्राणि पाण्डुर्मह्यं न्यवेदयत् 01_082_0013 कुलधर्मस्थापनाय ज्येष्ठोऽहं ज्येष्ठभाङ्न च 01_082_0014 बहूनां भ्रातृणां (!) मध्ये श्रेष्ठो ज्येष्ठो हि श्रेयसा 01_082_0015 कनीयानपि स ज्येष्ठः श्रेष्ठः श्रेयान्कुलस्य वै 01_082_0016 तस्माज्ज्येष्ठश्च श्रेष्ठश्च पाण्डुर्धर्मभृतां वरः 01_082_0017 तस्य पुत्रा गुणैः ख्याता अर्थे च कृतनिश्चयाः 01_082_0018 कृतास्त्रा लब्धलक्षाश्च पाण्डुपुत्रा महारथाः 01_082_0019 धर्मे च नीतिशास्त्रे च तथा च निरताः सदा 01_082_0020 पौरजानपदानां च प्रीतिरेषु विशेषतः 01_082_0021 कथं नामोत्सहे वत्स नगराच्च विवासितुम् 01_082=0021 दुर्योधनः 01_082_0022 पौरजानपदैः सार्धं विप्रा जल्पन्ति नित्यशः 01_082_0023 प्रज्ञाचक्षुरनेत्रत्वादशक्तो राज्यरक्षणे 01_082_0024 ते वयं पाण्डवश्रेष्ठं तरुणं वृद्धशीलिनम् 01_082_0025 राजानमभिषिञ्चामः सत्यं करुणवेदिनम् 01_082_0026 स हि वृद्धानमात्यांश्च ज्ञातींश्चापि महायशाः 01_082_0027 सत्कृत्य नित्यं पूजार्हान्पाण्डवः पूजयिष्यति 01_082_0028 पितामहं शांतनवं धृतराष्ट्रं च धर्मतः 01_082_0029 सपुत्रं विविधैर्भोगैर्वासयिष्यति मानितः 01_082_0030 इत्येवं विलपन्ति स्म वदन्ति च जना मुहुः 01_082_0031 राजन्दुःखशताविष्टाः पौराः शतसहस्रशः 01_082_0032 तेषां श्रुत्वा तु वाक्यानि पौराणामशिवानि च 01_082_0033 युधिष्ठिरानुरक्तानां परितप्स्यामि भारत 01_082_0034 धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वाक्यमुवाच ह 01_082_0035 यथा न वाच्यतां पुत्र गच्छेम च तथा कुरु 01_082=0035 वैशंपायनः 01_082_0036 एवं तस्य वचः श्रुत्वा प्रविश्य च गृहं महत् % In M the above passage is followed by adhy. % 129-130; in T2 G2.4.5 by a repetition (with v.l.) % of the same two adhy. (for the text of the repeti- % tion of adhy. 129, see under No. 83 below); and % finally, in G1 by adhy. 131! See the conspectus of % interpolations on p.573. % There is a slight confusion in the notes on % page 573 as regards the repetition of adhy. 129-130 % in T2 G2.4.5, to which attention must be drawn here. % The v.l. given under adhy. 129-130 of the consti- % tuted text are for the first occurrence of adhy. 129 % and for the second occurrence of adhy. 130; accor % dingly the texts given here, in this App. are that % of the first occurrence of 130 and the second % occurrence of 129. % T2.G2.4.5 ins. after (the first occurrence of) % adhy. 129 a passage which is a repetition (with % v.l.)of adhy. 130 (see conspectus on p.573): 01_083=0000 वैशंपायनः 01_083_0001 धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् 01_083_0002 मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत् 01_083=0002 धृतराष्ट्रः 01_083_0003 धर्मवृत्तः सदा पाण्डुः सुवृत्तो मयि गौरवात् 01_083_0004 सर्वेषु ज्ञातिषु तथा मदीयेषु विशेषतः 01_083_0005 नात्र किंचन जानाति भोजनानि चिकीर्षति 01_083_0006 निवेदयति धर्मस्थो मयि धर्मभृतां वरः 01_083_0007 तस्य पुत्रो यथा पाण्डुस्तदा धर्मपरः सदा 01_083_0008 गुणवाँल्लोकविख्यातो नगरे च प्रतिष्ठितः 01_083_0009 स कथं शक्यतेऽस्माभिरपक्रष्टुं नरर्षभ 01_083_0010 राज्यमेष हि नः प्राप्तः ससहायो विशेषतः 01_083_0011 भ्रातृभिः पाण्डुनामात्यं बलं च सततं धृतम् 01_083_0012 धृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः 01_083_0013 ते तथा सत्कृतास्तात विषये पाण्डुना नराः 01_083_0014 कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् 01_083_0015 नैते विषयमिच्छेयुर्धर्मत्यागे विशेषतः 01_083_0016 ते वयं कौरवेयाणामेतेषां च महात्मनाम् 01_083_0017 कथं न वाच्यतां तात गच्छेम जगतस्तथा 01_083=0017 दुर्योधनः 01_083_0018 मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः 01_083_0019 यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः 01_083_0020 कृपः शारद्वतश्चैव यत एव वयं ततः 01_083_0021 भागिनेयं ततो द्रौणिं न त्यक्ष्यति कथंचन 01_083_0022 क्षत्तार्थबद्धस्त्वस्मासु प्रच्छन्नस्तु यतः परे 01_083_0023 न त्वेकः स समर्थोऽस्मान्पाण्डवार्थे प्रवाधितुम् 01_083_0024 सुविस्रब्धान्पाण्डुसुतान्सह मात्रा विवासय 01_083_0025 वारणावतमद्यैव नात्र दोषो भविष्यति 01_083_0026 विनिद्राकरणं घोरं हृदि शल्यमिवार्पितम् 01_083_0027 शोकपावकमुद्भूतं कर्मणा तेन नाशय 01_083=0027 Colophon. % This passage is followed by passage No. 81. % T2 G2.4.5 ins. after passage No. 82 above, a passage % which is a repetition (with v.l.) of adhy. 129 (see % conspectus on p. 573): 01_083=0000 वैशंपायनः 01_083_0001 प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम् 01_083_0002 दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मतिः 01_083_0003 तथा वैकर्तनः कर्णः शकुनिश्चापि सौबलः 01_083_0004 अनेकैरप्युपायैस्ते जिघांसन्ति स्म पाण्डवान् 01_083_0005 पाण्डवाश्चापि तत्सर्वं प्रतिचक्रुर्यथाबलम् 01_083_0006 उद्भावनमकुर्वाणा विदुरस्य मते स्थिताः 01_083_0007 गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा 01_083_0008 कथयां चक्रिरे तेषां गुणान्संसत्सु भारत 01_083_0009 राज्यप्राप्तिं च संप्राप्तं ज्येष्ठं पाण्डुसुतं तदा 01_083_0010 कथयन्ति स्म संभूय चत्वरेषु सभासु च 01_083_0011 प्रज्ञाचक्षुरचक्षुष्मान्धृतराष्ट्रो जनेश्वरः 01_083_0012 राज्यं च प्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् 01_083_0013 तथा भीष्मः शांतनवः सत्यसंधो जितेन्द्रियः 01_083_0014 प्रत्याख्याय तदा राज्यं नाद्य जातु ग्रहीष्यति 01_083_0015 ते वयं पाण्डवश्रेष्ठं तरुणं वृद्धशीलिनम् 01_083_0016 अभिषिञ्चाम साध्वत्र सत्यं करुणवेदिनम् 01_083_0017 स हि भीष्मं शांतनवं धृतराष्ट्रं च बुद्धिमान् 01_083_0018 सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् 01_083_0019 तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भारत 01_083_0020 युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः 01_083_0021 संतप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे 01_083_0022 ईर्ष्यया चापि संतप्तो धृतराष्ट्रमुपागमत् 01_083_0023 ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य च 01_083_0024 दृष्ट्वा पाण्डोः पुरावृत्तं पश्चादिदमुवाच ह 01_083_0025 श्रुता मे जल्पतां वाचः पौराणामशिवा गिरः 01_083_0026 आगतोऽहं महाप्राज्ञ पादमूलं वचः शृणु 01_083_0027 त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् 01_083_0028 सौम्ये मतिश्च भीष्मस्य न च राज्यं बुभूषति 01_083_0029 तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः 01_083_0030 ते वयं राजवंशेन हीनाः सह सुतैरपि 01_083_0031 अविज्ञाता भविष्यामो लोकस्य जगतीपते 01_083_0032 सततं निरयं प्राप्ताः परपिण्डोपजीविनः 01_083_0033 न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् 01_083_0034 अथ त्वमपि राजेन्द्र राजवंशो भविष्यसि 01_083_0035 यदि हि त्वं पुरा राज्ये भवानास्थापितो नृपः 01_083_0036 ध्रुवं लप्स्यामहे राज्यं वयमप्यवशेन ते 01_083_0037 स तथा कुरु कौरव्य रक्ष्या वंश्या यथा वयम् 01_083_0038 संप्राप्नुमः स्वयं राज्यं मन्त्रयस्व सहानुगैः 01_083=0038 Colophon. % After 1.134.18, T1 G1.2.4 ins.: 01_084_0001 दर्शयित्वा पृथग्गन्तुं न कार्यं प्रतिभाति मे 01_084_0002 अशुभं वा शुभं वापि तैर्वसाम सहैव तु 01_084_0003 अद्य प्रभृति चास्मासु गतेषु भयविह्वलः 01_084_0004 रूढमूलो भवेद्राज्ये धार्तराष्ट्रो जनेश्वरः 01_084_0005 तदीयं च भवेद्राज्यं तदीयाः स्युः प्रजा इमाः 01_084_0006 तस्मात्सहैव वत्स्यामो गलन्यस्तपदा वयम् 01_084_0007 अस्माकं कालमासाद्य राज्यमाच्छिद्य शत्रुतः 01_084_0008 अर्धं पैतृकमस्माकं सुखं भोक्ष्याम शाश्वतम् 01_084_0009 धृतराष्ट्रवचोऽस्माभिः किमर्थमनुमन्यते 01_084_0010 तेभ्यो भीत्यान्यथा गन्तुं दौर्बल्यं ते कुतो नृप 01_084_0011 आपत्सु रक्षितास्माकं विदुरोऽस्ति महामतिः 01_084_0012 मध्यस्थ एव गाङ्गेयो राज्यभोगपराङ्मुखः 01_084_0013 बाह्लिकप्रमुखा वृद्धा मध्यस्था एव सर्वदा 01_084_0014 अस्मदीयो भवेद्द्रोणः फल्गुनप्रेमसंयुतः 01_084_0015 तस्मात्सहैव वस्तव्यं न गन्तव्यं पृथङ्नृप 01_084_0016 अथ वास्मासु ते कुर्युः किमशक्ताः पराक्रमैः 01_084_0017 क्षुद्राः कपटिनो धूर्ता जाग्रत्सु मनुजेश्वर 01_084_0018 किं न कुर्युः पुरा मह्यं किं न दत्तं पुरा विषम् 01_084_0019 आशीविषैर्महाघोरैः सर्पैस्तैः किं न दंशितः 01_084_0020 प्रमाणकोट्यां संनह्य निद्रापरवशे मयि 01_084_0021 सर्पैर्दृष्टिविषैर्घोरैर्गङ्गायां शूलसंततौ 01_084_0022 किं तैर्न पातितो भूप तदा किं मृतवाहनम् 01_084_0023 आपत्सु च सुघोरासु दुष्प्रयुक्तासु पापिभिः 01_084_0024 अस्मानरक्षद्यो देवो जगद्यस्य वशे स्थितम् 01_084_0025 चराचरात्मकं सोऽद्य यातः क्व नु नृपोत्तम 01_084_0026 यावत्सोढव्यमस्माभिस्तावत्सोढास्मि यत्नतः 01_084_0027 यदा न रक्ष्यतेऽस्माभिस्तदा पश्याम नो हितम् 01_084_0028 किं द्रष्टव्यं तदास्माभिर्विगृह्य तरसा बलात् 01_084_0029 सान्त्ववादेन दानेन भेदेनापि यतामहे 01_084_0030 अर्धराज्यस्य संप्राप्त्यै ततो दण्डः प्रशस्यते 01_084_0031 तस्मात्सहैव वस्तव्यं तन्मनोर्पितशल्यवत् 01_084_0032 दर्शयित्वा पृथग्वापि न गन्तव्यं सुभीतवत् % In the footnotes to 1.134.17-18 it has been % erroneously stated that this passage occurs in G1.2 % after stanza 17. In all four MSS. it occurs at the % same place, namely, after stanza 18. % K4 N V1 B D M ins. after adhy. 136: T G1 after % 1.137.17: 01_085=0000 वैशंपायन उवाच 01_085_0001 एतस्मिन्नेव काले तु यथासंप्रत्ययं कविः 01_085_0002 विदुरः प्रेषयामास तद्वनं पुरुषं शुचिम् 01_085_0003 स गत्वा तु यथोद्देशं पाण्डवान्ददृशे वने 01_085_0004 जनन्या सह कौरव्य मापयानान्नदीजलम् 01_085_0005 विदितं तन्महाबुद्धेर्विदुरस्य महात्मनः 01_085_0006 ततस्तस्यापि चारेण चेष्टितं पापचेतसः 01_085_0007 ततः संप्रेषितो विद्वान्विदुरेण नरस्तदा 01_085_0008 पार्थानां दर्शयामास मनोमारुतगामिनीम् 01_085_0009 सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीम् 01_085_0010 शिवे भागीरथीतीरे नरैर्विस्रम्भिभिः कृताम् 01_085_0011 ततः पुनरथोवाच ज्ञापकं पूर्वचोदितम् 01_085_0012 युधिष्ठिर निबोधेदं संज्ञार्थं वचनं कवेः 01_085_0013 कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः 01_085_0014 न हन्तीत्येवमात्मानं यो रक्षति स जीवति 01_085_0015 तेन मां प्रेषितं विद्धि विश्वस्तं संज्ञयानया 01_085_0016 भूयश्चैवाह मां क्षत्ता विदुरः सर्वतोऽर्थवित् 01_085_0017 कर्णं दुर्योधनं चैव भ्रातृभिः सहितं रणे 01_085_0018 शकुनिं चैव कौन्तेय विजेतासि न संशयः 01_085_0019 इयं वारिपथे युक्ता नौरप्सु सुखगामिनी 01_085_0020 मोचयिष्यति वः सर्वानस्माद्देशान्न संशयः 01_085_0021 अथ तान्व्यथितान्दृष्ट्वा सह मात्रा नरोत्तमान् 01_085_0022 नावमारोप्य गङ्गायां प्रस्थितानब्रवीत्पुनः 01_085_0023 विदुरो मूर्ध्न्युपाघ्राय परिष्वज्य च वो मुहुः 01_085_0024 अरिष्टं गच्छताव्यग्राः पन्थानमिति चाब्रवीत् 01_085_0025 इत्युक्त्वा स तु तान्वीरान्पुमान्विदुरचोदितः 01_085_0026 तारयामास राजेन्द्र गङ्गां नावा नरर्षभान् 01_085_0027 तारयित्वा ततो गङ्गां पारं प्राप्तांश्च सर्वशः 01_085_0028 जयाशिषः प्रयुज्याथ यथागतमगाद्धि सः 01_085_0029 पाण्डवाश्च महात्मानः प्रतिसंदिश्य वै कवेः 01_085_0030 गङ्गामुत्तीर्य वेगेन जग्मुर्गूढमलक्षिताः % In T G this passage is followed by a repetition % of 1.137.17cd, a sure indication that it is an % interpolation. 01_085=0030 Colophon. % After 1.137.16, S ins.: 01_086_0001 ततः प्रव्यथितो भीष्मः पाण्डुराजसुतान्मृतान् 01_086_0002 मात्रा सहेति ताञ्श्रुत्वा विललाप रुरोद च 01_086_0003 हा युधिष्ठिर हा भीम हा धनंजय हा यमौ 01_086_0004 हा पृथे सह पुत्रैस्त्वमेकरात्रेण स्वर्गता 01_086_0005 मात्रा सह कुमारास्ते सर्वे तत्रैव संस्थिताः 01_086_0006 न हि तौ नोत्सहेयातां भीमसेनधनंजयौ 01_086_0007 तरसा वेगितात्मानौ निर्भेत्तुमपि मन्दिरम् 01_086_0008 परासुत्वं न पश्यामि पृथायाः सह पाण्डवैः % (Here follows a colophon in M MSS. only.) % T G cont.: 01_086_0009 सर्वथा विकृतं तत्तु यदि ते निधनं गताः 01_086_0010 धर्मराजः स निर्दिष्टो ननु विप्रैर्युधिष्ठिरः 01_086_0011 पृथिव्यां चरतां श्रेष्ठो भविता स धनंजयः 01_086_0012 सत्यव्रतो धर्मदत्तः सत्यवाक्शुभलक्षणः 01_086_0013 कथं कालवशं प्राप्तः पाण्डवेयो युधिष्ठिरः 01_086_0014 आत्मानमुपमां कृत्वा परेषां वर्तते तु यः 01_086_0015 सह मात्रा तु कौरव्यः कथं कालवशं गतः 01_086_0016 परिपालितश्चिरं कालं फलकाले यथा द्रुमः 01_086_0017 भग्नः स्याद्वायुवेगेन तथा राजा युधिष्ठिरः 01_086_0018 यौवराज्याभिषिक्तेन पितुर्येनाहृतं यशः 01_086_0019 आत्मनश्च पितुश्चैव सत्यधर्मार्यवृत्तिभिः 01_086_0020 स ब्रह्मण्यः परप्रेक्षी हृदि शोकं निधाय मे 01_086_0021 कालेन स हि संभग्नो धिक्कृतान्तमनर्थदम् 01_086_0022 यच्च सा वनवासेन क्लेशिता दुःखभागिनी 01_086_0023 पुत्रगृध्नुतया कुन्ती न भर्तारं मृता त्वनु 01_086_0024 अल्पकालं कुले जाता भर्तुः प्रीतिमवाप या 01_086_0025 दग्धाद्य सह पुत्रैः सा असंपूर्णमनोरथा 01_086_0026 एतच्च चिन्तयानस्य बहुधा व्यथितं मनः 01_086_0027 अवधूय च मे देहं हृदयेऽग्निर्न दीर्यते 01_086_0028 पीनस्कन्धश्चारुबाहुर्मेरुकूटसमो युवा 01_086_0029 मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे 01_086_0030 अतित्यागी च योगी च क्षिप्रहस्तो दृढायुधः 01_086_0031 प्रवृत्तिमाँल्लब्धलक्ष्यो रथयानविशारदः 01_086_0032 दूरपाती त्वसंभ्रान्तो महावीर्यो महास्त्रवित् 01_086_0033 अदीनात्मा नरव्याघ्रः श्रेष्ठः सर्वधनुष्मताम् 01_086_0034 येन प्राच्यास्तु सौवीरा दाक्षिणात्याश्च निर्जिताः 01_086_0035 ख्यापितं येन शूरेण त्रिषु लोकेषु पौरुषम् 01_086_0036 यस्मिञ्जाते विशोकाभूत्कुन्ती पाण्डुश्च वीर्यवान् 01_086_0037 पुरंदरसमो जिष्णुः कथं कालवशं गतः 01_086_0038 कथं तौ वृषभस्कन्धौ सिंहविक्रान्तगामिनौ 01_086_0039 मर्त्यधर्ममनुप्राप्तौ यमावरिनिबर्हणौ 01_086=0039 वैशंपायनः 01_086_0040 तस्य विक्रन्दितं श्रुत्वा उदकं च प्रसिञ्चतः 01_086_0041 देशकालं समाज्ञाय विदुरः प्रत्यभाषत 01_086_0042 मा शोचस्त्वं नरव्याघ्र जहि शोकं महाव्रत 01_086_0043 न तेषां विद्यते पापं प्राप्तकालं कृतं मया 01_086_0044 तच्च तेभ्यः स उदकं विप्रषिञ्चतु भारत 01_086_0045 सोऽब्रवीत्किंचिदुच्चार्य कौरवाणामशृण्वताम् 01_086_0046 क्षत्तारमनुसंगृह्य बाष्पोत्पीडकलस्वरः 01_086=0046 भीष्मः 01_086_0047 कथं ते तात जीवन्ति पाण्डोः पुत्रा महारथाः 01_086_0048 कथमस्मत्कृते पक्षः पाण्डोर्न हि निपातितः 01_086_0049 कथं मत्प्रमुखाः सर्वे प्रमुक्ता महतो भयात् 01_086_0050 जननी गरुडेनेव कुमारास्ते समुद्धृताः 01_086=0050 वैशंपायनः 01_086_0051 एवमुक्तस्तु कौरव्यः कौरवाणामशृण्वताम् 01_086_0052 आचचक्षे स धर्मात्मा भीष्मायाद्भुतकर्मणे 01_086=0052 विदुरः 01_086_0053 धृतराष्ट्रस्य शकुनेः राज्ञो दुर्योधनस्य च 01_086_0054 विनाशे पाण्डुपुत्राणां कृतो मतिविनिश्चयः 01_086_0055 तत्राहमपि च ज्ञात्वा तस्य पापस्य निश्चयम् 01_086_0056 तं जिघांसुरहं चापि तेषामनुमते स्थितः 01_086_0057 ततो जतुगृहं गत्वा दहनेऽस्मिन्नियोजिते 01_086_0058 पृथायाश्च सपुत्राया धार्तराष्ट्रस्य शासनात् 01_086_0059 ततः खनकमाहूय सुरङ्गां वै बिले तदा 01_086_0060 सगुहां कारयित्वा ते कुन्त्या पाण्डुसुतास्तदा 01_086_0061 निष्क्रामिता मया पूर्वं मा स्म शोके मनः कृथाः 01_086_0062 ततस्तु नावमारोप्य सहपुत्रां पृथामहम् 01_086_0063 दत्त्वाभयं सपुत्रायै कुन्त्यै गृहमदाहयम् 01_086_0064 तस्मात्ते मा स्म भूद्दुःखं मुक्ताः पापात्तु पाण्डवाः 01_086_0065 निर्गताः पाण्डवा राजन्मात्रा सह परंतपाः 01_086_0066 अग्निदाहान्महाघोरान्मया तस्मादुपायतः 01_086_0067 मा स्म शोकमिमं कार्षीर्जीवन्त्येव च पाण्डवाः 01_086_0068 प्रच्छन्ना विचरिष्यन्ति यावत्कालस्य पर्ययः 01_086_0069 तस्मिन्युधिष्ठिरं काले द्रक्ष्यन्ति भुवि मानवाः 01_086_0070 विमलं कृष्णपक्षान्ते जगच्चन्द्रमिवोदितम् 01_086_0071 न तस्य नाशं पश्यामि यस्य भ्राता धनंजयः 01_086_0072 भीमसेनश्च दुर्धर्षो माद्रीपुत्रौ च भारत 01_086=0072 Colophon. % After 1.143.15, S ins.: 01_087_0001 महतोऽत्र स्त्रियं कामाद्बाधितां त्राहि मामपि 01_087_0002 धर्मार्थकाममोक्षेषु दयां कुर्वन्ति साधवः 01_087_0003 तं तु धर्ममिति प्राहुर्मुनयो धर्मवत्सलाः 01_087_0004 दिव्यज्ञानेन पश्यामि अतीतानागतानहम् 01_087_0005 तस्माद्वक्ष्यामि वः श्रेय आसन्नं सर उत्तमम् 01_087_0006 अद्यासाद्य सरः स्नात्वा विश्रम्य च वनस्पतौ 01_087_0007 श्वः प्रभाते महद्भूतं प्रादुर्भूतं जगत्पतिम् 01_087_0008 व्यासं कमलपत्राक्षं दृष्ट्वा शोकं विहास्यथ 01_087_0009 धृतराष्ट्राद्विवासश्च दहनं वारणावते 01_087_0010 त्राणं च विदुरात्तुभ्यं विदितं ज्ञानचक्षुषा 01_087_0011 आवासे शालिहोत्रस्य स वो वासं विधास्यति 01_087_0012 वर्षवातातपसहः अयं पुण्यो वनस्पतिः 01_087_0013 पीतमात्रे तु पानीये क्षुत्पिपासे विनश्यतः 01_087_0014 तपसा शालिहोत्रेण सरो वृक्षश्च निर्मितः 01_087_0015 कादम्बाः सारसा हंसाः कुरर्यः कुररैः सह 01_087_0016 रुवन्ति मधुरं गीतं गान्धर्वस्वनमिश्रितम् 01_087=0016 वैशंपायनः 01_087_0017 तस्यास्तद्वचनं श्रुत्वा कुन्ती वचनमब्रवीत् 01_087_0018 युधिष्ठिरं महाप्राज्ञं सर्वशास्त्रविशारदम् 01_087_0019 त्वं हि धर्मभृतां श्रेष्ठ मयोक्तं शृणु भारत 01_087_0020 राक्षस्येषा हि वाक्येन धर्मं वदति साधु वै 01_087_0021 भावेन दुष्टा भीमं सा किं करिष्यति राक्षसी 01_087_0022 भजतां पाण्डवं वीरमपत्यार्थं यदीच्छसि % After 1.143.18, S ins.: 01_088_0001 प्राक्संध्यातो विमोक्तव्यो रक्षितव्यश्च नित्यशः 01_088_0002 एवं रमस्व भीमेन यावद्गर्भस्य वेदनम् 01_088_0003 एष ते समयो भद्रे शुश्रूष्यश्चाप्रमत्तया 01_088_0004 नित्यानुकूलया भूत्वा कर्तव्यं शोभनं त्वया 01_088=0004 Colophon. 01_088=0004 वैशंपायनः 01_088_0005 युधिष्ठिरेणैवमुक्ता कुन्त्या चाङ्केऽधिरोपिता 01_088_0006 भीमार्जुनान्तरगता यमाभ्यां च पुरस्कृता 01_088_0007 तिर्यग्युधिष्ठिरे याति हिडिम्बा भीमगामिनी 01_088_0008 शालिहोत्रसरो रम्यमासेदुस्ते जलार्थिनः 01_088_0009 तत्तथेति प्रतिज्ञाय हिडिम्बा राक्षसी तदा 01_088_0010 वनस्पतितलं गत्वा परिमृज्य गृहं यथा 01_088_0011 पाण्डवानां च वासं सा कृत्वा पर्णमयं तथा 01_088_0012 आत्मनश्च तथा कुन्त्या एकोद्देशे चकार सा 01_088_0013 पाण्डवास्तु ततः स्नात्वा शुद्धाः संध्यामुपास्य च 01_088_0014 तृषिताः क्षुत्पिपासार्ता जलमात्रेण वर्तयन् 01_088_0015 शालिहोत्रस्तदा ज्ञात्वा क्षुधार्तान्पाण्डवांस्तदा 01_088_0016 मनसा चिन्तयामास पानीयं भोजनं महत् 01_088_0017 ततस्ते पाण्डवाः सर्वे विश्रान्ताः पृथया सह 01_088_0018 यथा जतुगृहे वृत्तं राक्षसेन कृतं च यत् 01_088_0019 कृत्वा कथा बहुविधाः कथान्ते पाण्डुनन्दनम् 01_088_0020 कुन्ती राजसुता वाक्यं भीमसेनमथाब्रवीत् 01_088_0021 यथा पाण्डुस्तथा मान्यस्तव ज्येष्ठो युधिष्ठिरः 01_088_0022 अहं धर्मविधानेन मान्या गुरुतरी तव 01_088_0023 तस्मात्पाण्डुहितार्थं मे युवराज हितं कुरु 01_088_0024 निकृता धार्तराष्ट्रेण पापेनाकृतबुद्धिना 01_088_0025 दुष्कृतस्य प्रतीकारं न पश्यामि वृकोदर 01_088_0026 तस्मात्कतिपयाहेन योगक्षेमं भविष्यति 01_088_0027 क्षेमं दुर्गमिमं वासं वसिष्यामो यथासुखम् 01_088_0028 इदमद्य महद्दुःखं धर्मकृच्छ्रं वृकोदर 01_088_0029 दृष्ट्वैव त्वां महाप्राज्ञ अनङ्गेनाभिचोदिता 01_088_0030 युधिष्ठिरं च मां चैव वरयामास धर्मतः 01_088_0031 धर्मार्थं देहि पुत्रं त्वं स नः श्रेयः करिष्यति 01_088_0032 प्रतिवाक्यं तु नेच्छामि ह्यावाभ्यां वचनं कुरु % After 1.143.26, D5 S ins.: 01_089_0001 यथा च सुकृती स्वर्गे मोदतेऽप्सरसा सह 01_089_0002 स तथा परमप्रीतस्तया रेमे महाद्युतिः 01_089_0003 शुभं हि जघनं तस्याः सुवर्णमणिमेखलम् 01_089_0004 न ततर्प मुदा मृद्नन्भीमसेनो मुहुर्मुहुः 01_089_0005 रमयन्ती ततो भीमं तत्र तत्र मनोजवा 01_089_0006 सा रेमे तेन संहर्षादतृप्यन्ती मुहुर्मुहुः 01_089_0007 अहःसु विचरन्ती सा निशाकालेषु पाण्डवम् 01_089_0008 आनीय वै स्वके गेहे दर्शयामास मातरम् 01_089_0009 भ्रातृभिः सहितो नित्यं स्वपते पाण्डवस्तदा 01_089_0010 कुन्त्याः परिचरन्ती सा तस्याः पार्श्वेऽवसन्निशाम् 01_089_0011 कामांश्च मुखवासादीनानयिष्यति भोजनम् 01_089_0012 तस्यां रात्र्यां व्यतीतायामाजगाम महाव्रतः 01_089_0013 पाराशर्यो महाप्राज्ञो दिव्यदर्शी महातपाः 01_089_0014 तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा 01_089_0015 तस्थुः प्राञ्जलयः सर्वे सस्नुषा चैव माधवी % This passage was found to be only a repetition % (with v.l.) of 1.145.25-37, and is therefore not % cited here in extenso. The passage is followed by a % colophon (adhy. no. 61). % After 1.148.5, S ins.: 01_091_0001 पुरुषादकेन रौद्रेण भक्ष्यमाणा दुरात्मना 01_091_0002 अनाथा नगरी नाथं त्रातारं नाधिगच्छति 01_091_0003 गुहायां वसतस्तत्र बाधते सततं जनम् 01_091_0004 स्त्रियो बालांश्च वृद्धांश्च यूनश्चापि दुरात्मवान् 01_091_0005 अत्र मन्त्रैश्च होमैश्च भोजनैश्च स राक्षसः 01_091_0006 ईडितो द्विजमुख्यैश्च पूजितश्च दुरात्मवान् 01_091_0007 यदा च सकलानेवं प्रसूदयति राक्षसः 01_091_0008 अथैनं ब्राह्मणाः सर्वे समये समयोजयन् 01_091_0009 मास्मान्कामाद्वधी रक्षो दास्यामस्ते सदा वयम् 01_091_0010 पर्यायेण यथाकाममिह मांसोदनं प्रभो 01_091_0011 अन्नं मांससमायुक्तं तिलचूर्णसमन्वितम् 01_091_0012 सर्पिषा च समायुक्त व्यञ्जनैश्च विभूषितम् 01_091_0013 स्रजश्चित्रास्तिलान्पिण्डाँल्लाजापूपसुरासवान् 01_091_0014 शृताशृतान्पानकुम्भान्स्थूलमांसं शृताशृतम् 01_091_0015 सर्पिःकुम्भांश्च विविधानन्यांश्च विविधान्बहून् 01_091_0016 अद्य सिद्धैः समायुक्तैस्तिलचूर्णैः समाकुलान् 01_091_0017 कुलात्कुलाच्च पुरुषं बलीवर्दौ च कालकौ 01_091_0018 प्राप्स्यसि त्वमसंक्रुद्धो रक्षोभागं प्रकल्पितम् 01_091_0019 तिष्ठेह समयेऽस्माकमित्ययाचन्त तं द्विजाः 01_091_0020 बाढमित्येव तद्रक्षस्तद्वचः प्रत्यगृह्णत 01_091_0021 परचक्रान्न बिभ्यंश्च रक्षणं स करोति च 01_091_0022 तस्मिन्भागे विनिर्दिष्टे चास्थितः समयं बली % For 1.151.1, D5 (see footnotes) S subst.: 01_092=0000 वैशंपायनः 01_092_0001 अथ रात्र्यां व्यतीतायां भीमसेनो महाबलः 01_092_0002 ब्राह्मणं समुपागम्य वाक्यं चेदमुवाच ह 01_092=0002 भीमसेनः 01_092_0003 आपदस्त्वां मोचयेयं सपुत्रं ब्राह्मणप्रिय 01_092_0004 मा भैषी राक्षसात्तस्मान्मां ददातु बलिं भवान् 01_092_0005 इह मामाशितं कर्तुं प्रयतस्व द्विजोत्तम 01_092_0006 अथात्मानं प्रदास्यामि तस्मै घोराय रक्षसे 01_092_0007 त्वरध्वं किं विलम्बध्वं मा चिरं कुरुतानघाः 01_092_0008 व्यवस्येयं मम प्राणैर्युष्मान्रक्षितुमद्य वै 01_092=0008 वैशंपायनः 01_092_0009 एवमुक्तस्तु भीमेन ब्राह्मणो भरतर्षभ 01_092_0010 सुहृदां तत्समाख्याय ददावन्नं सुसंस्कृतम् 01_092_0011 पिशितोदनमाजह्रुरथास्मै पुरवासिनः 01_092_0012 सघृतं सोपदंशं च सूपैर्नानाविधैः सह 01_092_0013 तदशित्वा भीमसेनो मांसानि विविधानि च 01_092_0014 मोदकानि च मुख्यानि चित्रोदनचयान्बहून् 01_092_0015 ततोऽपिबद्दधिघटान्सुबहून्द्रोणसंमितान् 01_092_0016 तस्य भुक्तवतः पौरा यथावत्समुपार्जितम् 01_092_0017 उपजह्रुर्भूतभागं समृद्धमनसस्तदा 01_092_0018 ततो रात्र्यां व्यतीतायां सव्यञ्जनदधिप्लुतम् 01_092_0019 समारुह्यान्नसंपूर्णं शकटं स वृकोदरः 01_092_0020 प्रययौ तूर्यनिर्घोषैः पौरैश्च परिवारितः 01_092_0021 आत्मानमेषोऽन्नभृतो राक्षसाय प्रदास्यति 01_092_0022 तरुणोऽप्रतिरूपश्च दृढ औदरिको युवा 01_092_0023 वाग्भिरेवंप्रकाराभिः स्तूयमानो वृकोदरः 01_092_0024 चुचोद स बलीवर्दौ युक्तौ सर्वाङ्गकालकौ 01_092_0025 वादित्राणां प्रणादेन ततस्तं पुरुषादकम् 01_092_0026 अभ्यगच्छत्सुसंहृष्टः स तत्र मनुजैर्वृतः 01_092_0027 संप्राप्य स च तं देशमेकाकी समुपाययौ 01_092_0028 पुरुषादभयाद्भीतस्तत्रैवासीज्जनव्रजः 01_092_0029 स गत्वा दीर्घमध्वानं दक्षिणामभितो दिशम् 01_092_0030 यथोपदिष्टमुद्देशे ददर्श विटपद्रुमम् 01_092_0031 केशमज्जास्थिमेदोभिर्बाहूरुचरणैरपि 01_092_0032 आर्द्रैः शुष्कैश्च संकीर्णमभितोऽथ वनस्पतिम् 01_092_0033 गृध्रकङ्कबलच्छन्नं गोमायुगणसंकुलम् 01_092_0034 उग्रगन्धमचक्षुष्यं श्मशानमिव दारुणम् 01_092_0035 तं प्रविश्य महावृक्षं चिन्तयामास वीर्यवान् 01_092_0036 यावन्न दृश्यते रक्षो बकस्तु बलदर्पितः 01_092_0037 आचितं विविधैर्भोज्यैरन्नैर्गिरिनिभैरिदम् 01_092_0038 शकटं सूपसंपूर्णं यावद्द्रक्ष्यति राक्षसः 01_092_0039 तावदेव हि भोक्ष्येऽहं दुर्लभं वै पुनर्भवेत् 01_092_0040 विप्रकीर्येत सर्वं हि प्रयुद्धे मयि रक्षसा 01_092_0041 अभोज्यं च शवं स्पृष्ट्वा निगृहीते बके भवेत् 01_092_0042 स त्वेवं भीमकर्मा तु भीमसेनोऽभिलक्ष्य च 01_092_0043 उपविष्टः शनैरन्नं प्रभुङ्क्ते स्म परं वरम् 01_092_0044 ते ततः सर्वतोऽपश्यन्द्रुमानारुह्य नागराः 01_092_0045 नारक्षो बलिमश्नीयादेवं बहु च मानवाः 01_092_0046 भुङ्क्ते ब्राह्मणरूपेण बकोऽयमिति चाब्रुवन् 01_092_0047 स तं हसति तेजस्वी तदन्नमुपयुज्य च % M ins. after 1.151.18: T G, after 1.151.20: 01_093_0001 जग्राह भीमः पाणिभ्यां गृहीत्वा चैनमाक्षिपत् 01_093_0002 आक्षिप्तो भीमसेनेन पुनरेवोत्थितो हसन् 01_093_0003 आलिङ्ग्यापीड्य चैवेनं न्यहनद्वसुधातले 01_093_0004 भीमो व्यसर्जयच्चैनं समाश्वसिहि चेत्यपि 01_093_0005 आस्फोटयामास बली उत्तिष्ठेति च सोऽब्रवीत् 01_093_0006 समुत्पत्य ततः क्रुद्धो रूपं कृत्वा महत्तरम् 01_093_0007 विरूपः सहसा तस्थौ तर्जयित्वा वृकोदरम् 01_093_0008 अहसद्भीमसेनोऽथ राक्षसं भीमदर्शनम् 01_093_0009 भीमसेनस्तु जग्राह ग्रीवायां भीमदर्शनम् 01_093_0010 भुजाभ्यां जानुनैकेन पृष्ठे समभिपीडयत् 01_093_0011 ततः क्रुद्धो विसृज्यैनं स भीमस्तस्य रक्षसः 01_093_0012 स्वां कटीमीषदुत्क्षिप्य बाहू चैव परामृशत् 01_093_0013 तस्य बाहू समादाय त्वरमाणो वृकोदरः 01_093_0014 उत्क्षिप्य चावधूयैनं पातयन्बलवान्भुवि 01_093_0015 तं तु वामेन पादेन क्रुद्धो भीमपराक्रमः 01_093_0016 उरस्येनं समाजघ्ने भीमस्तु पतितं भुवि 01_093_0017 स संक्रुद्धः समुत्पत्य भीममभ्यहनद्भृशम् 01_093_0018 व्यात्ताननो दीप्तजिह्वो बाहुमुद्यम्य दक्षिणम् 01_093_0019 तेनाभिद्रुत्य क्रुद्धेन भीमो मूर्ध्नि समाहतः 01_093_0020 मुष्टिना जानुना चैव वामपार्श्वे समाहतः 01_093_0021 एवं निहन्यमानः सन्राक्षसेन बलीयसा 01_093_0022 रोषेण महताविष्टो भीमो भीमपराक्रमः 01_093_0023 ततः क्रुद्धः समुत्पत्य भीमो जग्राह राक्षसम् 01_093_0024 तावन्योन्यं पीडयन्तौ पुरुषादवृकोदरौ 01_093_0025 मत्ताविव महानागावन्योन्यं विचकर्षतुः 01_093_0026 बाहुविक्षेपशब्दैश्च भीमराक्षसयोस्तदा 01_093_0027 वेत्रकीयपुरी सर्वा वित्रस्ता समपद्यत 01_093_0028 तयोर्वेगेन महता तत्र भूमिरकम्पत 01_093_0029 पादपान्वीरुधश्चैव चूर्णयामासतुश्च तौ 01_093_0030 समागतौ च तौ वीरावन्योन्यवधकाङ्क्षिणौ 01_093_0031 अश्मभिः पादवेगैश्च चूर्णयामासतुस्तदा 01_093_0032 अथ तं लोळयित्वा तु भीमसेनो महाबलः 01_093_0033 अगृह्णात्परिरभ्यैनं बाहुभ्यां भरतर्षभ 01_093_0034 जानुभ्यां परिजग्राह भीमसेनो बकं बलात् 01_093_0035 विस्फुरन्तं महाकायं विचकर्ष महाबलः 01_093_0036 विकृष्यमाणो भीमेन कर्षंश्च युधि पाण्डवम् 01_093_0037 समयुज्यत तीव्रेण श्रमेण पुरुषादकः % After adhy. 155, D4 marg. sec. m. ins.: 01_094=0000 ब्राह्मण उवाच 01_094_0001 ततः सा ववृधे बाला याज्ञसेनी द्विजोत्तम 01_094_0002 क्रमेण यौवनं प्राप्ता मन्मथानलदीपिका 01_094_0003 दृष्ट्वा तामनवद्याङ्गीं द्रुपदो हृष्टमानसः 01_094_0004 यदृच्छया संचरन्तीमास्थाने समभाषत 01_094_0005 अर्जुनाय ददामीति हृदयं व्यावृणोत्तदा 01_094_0006 श्रुत्वा द्रुपदराजस्य वचनं व्यथितस्तदा 01_094_0007 मन्त्री वसुप्रदो नाम शनैरिदमभाषत 01_094_0008 कुन्त्या सह महेष्वासाः पाण्डवा राजसत्तम 01_094_0009 दग्धा जतुगृहे सुप्ता दुर्योधनधिया रहः 01_094_0010 अर्जुनाय कथं दद्याः पाञ्चालीं पृषतात्मजाम् 01_094_0011 तस्य वाक्यं तु नृपतिः श्रुत्वा प्रव्यथितोऽभवत् 01_094_0012 व्यथितं द्रुपदं दृष्ट्वा पुरोधा ज्ञानसागरः 01_094_0013 जानामि शकुनाद्राजन्न दग्धास्तेत्यभाषत 01_094_0014 हृष्टोऽथ नृपतिः प्राह द्रष्टव्यास्ते कथं द्विज 01_094=0014 ज्ञानसागर उवाच 01_094_0015 स्वयंवरेण द्रष्टासि तत्कुरुष्व नराधिप 01_094_0016 तच्छ्रुत्वा सर्वपाञ्चालाः साधु साध्विति चाब्रुवन् 01_094_0017 ततः संघोषयामास दुहितुश्च स्वयंवरम् 01_094_0018 फाल्गुने मासि सप्तम्यामितः सप्तमितेऽहनि 01_094_0019 मञ्चांश्च कारयामास राजयोग्यान्बहून्नृप 01_094_0020 मेरुमन्दरसंकाशान्स्वर्णरत्नपरिच्छदान् 01_094_0021 द्रुपदश्च धनुश्चित्रं दुरानामं क्षितीश्वरैः 01_094_0022 कारयामास शुल्कार्थमर्जुनस्य दिदृक्षया 01_094_0023 मत्स्ययन्त्रं च कृतवान्दूरे वर्णपरिष्कृतम् 01_094_0024 अनेन धनुषा यो वै शरेणेमं जलेचरम् 01_094_0025 पातयिष्यति यो जायां पाञ्चालीं स्वां करिष्यति 01_094_0026 इतस्तदुत्सवदिनं समीपे वर्तते द्विजाः 01_094_0027 राजानो राजपुत्राश्च पृथिव्यां ये विलासिनः 01_094_0028 प्रयान्ति च तथा विप्राः सूतमागधबन्दिनः 01_094_0029 अहं तदुत्सवं द्रष्टुं यामि द्रव्यार्जनाय च 01_094_0030 भवतां गमने बुद्धिः प्रयतध्वं द्विजोत्तमाः 01_094_0031 इति वः सर्वमाख्यातं यथादृष्टं यथाश्रुतम् % After adhy. 155, S ins. the foll. addl. adhy. 01_095=0000 ब्राह्मणः 01_095_0001 श्रुत्वा जतुगृहे वृत्तं ब्राह्मणाः सपुरोहिताः 01_095_0002 पाञ्चालराजं द्रुपदमिदं वचनमब्रुवन् 01_095_0003 धार्तराष्ट्राः सहामात्या मन्त्रयित्वा परस्परम् 01_095_0004 पाण्डवानां विनाशाय मतिं चक्रुः सुदुष्कराम् 01_095_0005 दुर्योधनेन प्रहितः पुरोचन इति श्रुतः 01_095_0006 वारणावतमासाद्य कृत्वा जतुगृहं महत् 01_095_0007 तस्मिन्गृहे सुविश्वस्तान्पाण्डवान्पृथया सह 01_095_0008 अर्धरात्रे महाराज दग्धवान्स पुरोचनः 01_095_0009 अग्निना तु स्वयमपि दग्धः क्षुद्रो नृशंसवत् 01_095_0010 एतच्छ्रुत्वा तु संहृष्टो धृतराष्ट्रः सबान्धवः 01_095_0011 श्रुत्वा तु पाण्डवान्दग्धान्धृतराष्ट्रोऽम्बिकासुतः 01_095_0012 अल्पशोकः प्रहृष्टात्मा शशास विदुरं तदा 01_095_0013 पाण्डवानां महाप्राज्ञ कुरु पिण्डोदकक्रियाम् 01_095_0014 एतावदुक्त्वा करुणो धृतराष्ट्रस्तु मारिषः 01_095_0015 अद्य पाण्डुर्मृतः क्षत्तः पाण्डवानां विनाशने 01_095_0016 अहो विधिवशादेव गतास्ते यमसादनम् 01_095_0017 इत्युक्त्वा प्रारुदत्तत्र धृतराष्ट्रः ससौबलः 01_095_0018 श्रुत्वा भीष्मेण विधिवत्कृतवानौर्ध्वदेहिकम् 01_095_0019 पाण्डवानां विनाशाय कृतं कर्म दुरात्मना 01_095_0020 एवं कार्यस्य कर्ता तु न दृष्टो न श्रुतः पुरा 01_095_0021 एतद्वृत्तं महाराज पाण्डवान्प्रति नः श्रुतम् 01_095_0022 श्रुत्वा तु वचनं तेषां यज्ञसेनो महामतिः 01_095_0023 यथा तज्जनकः शोचेदौरसस्य विनाशने 01_095_0024 तथातप्यत पाञ्चालः पाण्डवानां विनाशने 01_095_0025 समाहूय प्रकृतयः सहिताः सर्वबान्धवैः 01_095_0026 कारुण्यादेव पाञ्चालः प्रोवाचेदं वचस्तदा 01_095_0027 अहो रूपमहो धैर्यमहो वीर्यं च शिक्षितम् 01_095_0028 चिन्तयामि दिवारात्रमर्जुनं प्रति बान्धवाः 01_095_0029 भ्रातृभिः सहितो मात्रा सोऽदह्यत हुताशने 01_095_0030 किमाश्चर्यमितो लोके कालो हि दुरतिक्रमः 01_095_0031 मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यामि सांप्रतम् 01_095_0032 अन्तर्गतेन दुःखेन दह्यमानो दिवानिशम् 01_095_0033 याजोपयाजौ सत्कृत्य याचितौ तु मयानघाः 01_095_0034 भारद्वाजस्य हन्तारं देवीं चाप्यर्जुनस्य वै 01_095_0035 लोकस्तद्वेद यच्चैव तथा याजेन नः श्रुतम् 01_095_0036 याजेन पुत्रकामीयं हुत्वा चोत्पादितावुभौ 01_095_0037 धृष्टद्युम्नश्च कृष्णा च मम तुष्टिकरावुभौ 01_095_0038 किं करिष्यामि ते नष्टाः पाण्डवाः पृथया सह 01_095_0039 इत्येवमुक्त्वा पाञ्चालः शुशोच परमातुरः 01_095_0040 दृष्ट्वा शोचन्तमत्यर्थं पाञ्चालं चेदमब्रवीत् 01_095_0041 पुरोधाः सत्वसंपन्नः सम्यग्विद्याविशेषवान् 01_095_0042 वृद्धानुशासने युक्ताः पाण्डवा धर्मचारिणः 01_095_0043 तादृशा न विनश्यन्ति नैव यान्ति पराभवम् 01_095_0044 मया दृष्टमिदं सत्यं शृणु त्वं मनुजाधिप 01_095_0045 ब्राह्मणैः कथितं सत्यं वेदेषु च मया श्रुतम् 01_095_0046 बृहस्पतिमतेनाथ पौलोम्यापि पुरा श्रुतम् 01_095_0047 नष्ट इन्द्रो बिसग्रन्थ्यामुपश्रुत्या विसर्जितः 01_095_0048 उपश्रुतिर्महाराज पाण्डवार्थे मया श्रुता 01_095_0049 यत्र वा तत्र जीवन्ति पाण्डवास्ते न संशयः 01_095_0050 मया दृष्टानि लिङ्गानि इहैवैष्यन्ति पाण्डवाः 01_095_0051 यन्निमित्तमिहायान्ति तच्छ्रुणुष्व नराधिप 01_095_0052 स्वयंवरः क्षत्रियाणां कन्यादाने प्रदर्शितः 01_095_0053 स्वयंवरस्तु नगरे घुष्यतां राजसत्तम 01_095_0054 यत्र वा निवसन्तस्ते पाण्डवाः पृथया सह 01_095_0055 दूरस्था वा समीपस्थाः स्वर्गस्था वापि पाण्डवाः 01_095_0056 श्रुत्वा स्वयंवरं राजन्समेष्यन्ति न संशयः 01_095_0057 तस्मात्स्वयंवरो राजन्घुष्यतां मा चिरं कृथाः 01_095_0058 श्रुत्वा पुरोहितेनोक्तं पाञ्चालः प्रीतिमांस्तदा 01_095_0059 घोषयामास नगरे द्रौपद्यास्तु स्वयंवरम् 01_095_0060 पुष्यमासे तु रोहिण्यां शुक्लपक्षे शुभे तिथौ 01_095_0061 दिवसैः पञ्चसप्तत्या भविष्यति स्वयंवरः 01_095_0062 देवगन्धर्वयक्षाश्च ऋषयश्च तपोधनाः 01_095_0063 स्वयंवरं द्रष्टुकामा गच्छन्त्येव न संशयः 01_095_0064 तव पुत्रा महात्मानो दर्शनीया विशेषतः 01_095_0065 यदृच्छया तु पाञ्चाली गच्छेद्वा मध्यमं पतिम् 01_095_0066 को हि जानाति लोकेषु प्रजापतिविधिं शुभम् 01_095_0067 तस्मात्सपुत्रा गच्छेथा ब्राह्मणि यदि रोचते 01_095_0068 नित्यकालं सुभिक्षास्ते पाञ्चालास्तु तपोधने 01_095_0069 यज्ञसेनस्तु राजासौ ब्रह्मण्यः सत्यसंगरः 01_095_0070 ब्रह्मण्या नागराः सर्वे ब्राह्मणाश्चातिथिप्रियाः 01_095_0071 नित्यकालं प्रदास्यन्ति आगन्तॄणामयाचितम् 01_095_0072 अहं च तत्र गच्छामि ममैभिः सह शिष्यकैः 01_095_0073 एकसार्थाः प्रयातास्मो ब्राह्मण्या यदि रोचते 01_095=0073 वैशंपायनः 01_095_0074 एतावदुक्त्वा वचनं ब्राह्मणो विरराम ह 01_095=0074 Colophon. % After adhy. 157, S (except G6) ins.: 01_096=0000 वैशंपायनः 01_096_0001 ते प्रयाता नरव्याघ्रा मात्रा सह परंतपाः 01_096_0002 ब्राह्मणान्गच्छतोऽपश्यन्पाञ्चालान्सगणान्बहून् 01_096_0003 अथ ते ब्राह्मणा ऊचुः पाण्डवान्धर्मचारिणः 01_096_0004 क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह 01_096=0004 युधिष्ठिरः 01_096_0005 प्रयातानेकचक्रायाः सोदर्यान्देवदर्शिनः 01_096_0006 भवन्तो नोऽभिजानन्तु सहितान्मातृचारिणः 01_096_0007 गच्छतो नस्तु पाञ्चालान्द्रुपदस्य पुरीं प्रति 01_096_0008 इच्छामो भवतो ज्ञातुं महत्कौतूहलं हि नः 01_096=0008 ब्राह्मणाः 01_096_0009 एकसार्थं प्रयाताः स्म वयमप्यत्र गामिनः 01_096_0010 तत्राप्यद्भुतसंकाश उत्सवो भविता महान् 01_096_0011 ततस्तु यज्ञसेनस्य द्रुपदस्य महात्मनः 01_096_0012 यासावयोनिजा कन्या स्थास्यते सा स्वयंवरे 01_096_0013 दर्शनीयानवद्याङ्गी सुकुमारी यशस्विनी 01_096_0014 धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः 01_096_0015 जातो यः पावकाच्छूरः सशरः सशरासनः 01_096_0016 सुसमिद्धान्महाभागः सोमकानां महारथः 01_096_0017 तस्मिन्संजायमाने च वागुवाचाशरीरिणी 01_096_0018 एष मृत्युश्च शिष्यश्च भारद्वाजस्य जायते 01_096_0019 स्वसा तस्य तु वेद्याश्च जाता तस्मिन्महामखे 01_096_0020 स्त्रीरत्नमसितापाङ्गी श्यामा नीलोत्पलं यथा 01_096_0021 तां यज्ञसेनस्य सुतां द्रौपदीं परमस्त्रियम् 01_096_0022 गच्छामस्तत्र वै द्रष्टुं तं चैवास्याः स्वयंवरम् 01_096_0023 राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः 01_096_0024 स्वाध्यायवन्तः शुचयो महात्मानो धृतव्रताः 01_096_0025 तरुणा दर्शनीयाश्च बलवन्तो दुरासदाः 01_096_0026 महारथाः कृतास्त्राश्च समेष्यन्तीह भूमिपाः 01_096_0027 ते तत्र विविधं दानं विजयार्थे नरेश्वराः 01_096_0028 प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः 01_096_0029 प्रतिलभ्य च तत्सर्वं दृष्ट्वा कृष्णां स्वयंवरे 01_096_0030 यं च सा क्षत्रियं रङ्गे कुमारी वरयिष्यति 01_096_0031 नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः 01_096_0032 नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः 01_096_0033 एतत्कौतूहलं तत्र दृष्ट्वा वै प्रतिगृह्य च 01_096_0034 सहास्माभिर्महात्मानो मात्रा सह निवर्त्स्यथ 01_096_0035 दर्शनीयांश्च वः सर्वानेकरूपानवस्थितान् 01_096_0036 समीक्ष्य कृष्णा वरयेत्संगत्यान्यतमं पतिम् 01_096_0037 अयमेकश्च वो भ्राता दर्शनीयो महाभुजः 01_096_0038 नियुध्यमानो विजयेत्संगत्या द्रविणं महत् 01_096=0038 युधिष्ठिरः 01_096_0039 परमं भो गमिष्यामो द्रष्टुं तत्र स्वयंवरम् 01_096_0040 द्रौपदीं यज्ञसेनस्य कन्यां तस्यास्तथोत्सवम् % This passage is really an anticipation (in a % variant form) of our adhy. 175. All S MSS. % hitherto examined read it in fact at both places, % here (i.e. after adhy. 157) and in its proper place % (i.e. after adhy. 174). The printed editions of % the S recensions, however, generally avoid this % (seemingly unnecessary) repetition by erroneously % reading the adhy. only at its first occurrence in S % MSS., namely, after adhy. 157; only the grantha % edition (Sarfojīrājapuram) repeats tha adhy. in its % proper place, and is in this respect a more correct % representative of the Southern tradition. - The % remark at the end of the footnotes to adhy. 156 to % the effect that passage No. 96 of this this App. is ins. in % S (except G6) after adhy. 156 is erroneous and % should be deleted. % D4 (marg. sec. m.) T2 G (except G3) ins. after % 1.165.40: T1, after 1.165.41ab: 01_097_0001 विश्वामित्रस्ततो दृष्ट्वा क्रोधाविष्टः स रोदसी 01_097_0002 ववर्ष शरवर्षाणि वसिष्ठे मुनिसत्तमे 01_097_0003 घोररूपांश्च नाराचान्क्षुरान्भल्लान्महामुनिः 01_097_0004 विश्वामित्रप्रयुक्तांस्तान्वैणवेन व्यमोचयत् 01_097_0005 वसिष्ठस्य तदा दृष्ट्वा कर्मकौशलमाहवे 01_097_0006 विश्वामित्रोऽपि कोपेन भूयः शत्रुनिपातनः 01_097_0007 दिव्यास्त्रवर्षं तस्मै स प्राहिणोन्मुनये रुषा 01_097_0008 आग्नेयं वारुणं चैन्द्रं याम्यं वायव्यमेव च 01_097_0009 विससर्ज महाभागे वसिष्ठे ब्रह्मणः सुते 01_097_0010 अस्त्राणि सर्वतो ज्वाला विसृजन्तः प्रपेदिरे 01_097_0011 युगान्तसमये घोराः पतंगस्येव रश्मयः 01_097_0012 वसिष्ठोऽपि महातेजा ब्रह्मशक्तिप्रयुक्तया 01_097_0013 यष्ट्या निवारयामास सर्वाण्यस्त्राणि स स्मयन् 01_097_0014 ततस्ते भस्मसाद्भूताः पतन्ति स्म महीतले 01_097_0015 अपोह्य दिव्यान्यस्त्राणि वसिष्ठो वाक्यमब्रवीत् 01_097_0016 निर्जितोऽसि महाराज दुरात्मन्गाधिनन्दन 01_097_0017 यदि तेऽस्ति परं शौर्यं तद्दर्शय मयि स्थिते 01_097_0018 विश्वामित्रस्तथा चोक्तो वसिष्ठेन नराधिपः 01_097_0019 नोवाच किंचिद्व्रीडाढ्यो विद्रावितमहाबलः % In T1 G2 this passage is followed by a % repetition of 41ab. % After 1.176.29ab, D4 (suppl. fol. sec. m.) ins.: 01_098_0001 मैत्रे मुहूर्ते तत्तस्या राजदाराः पुराविदः 01_098_0002 पुत्रवत्यः सुवसनाः प्रतिकर्मोपचक्रमुः 01_098_0003 स्वर्णपात्रं च कौशेयं दूर्वासिद्ध्यर्थसंयुतम् 01_098_0004 निधाय तैलं स्नानार्थं निन्युर्बाला हरिप्रियाः 01_098_0005 लोध्रकल्कहृताभ्यङ्गतैलं कालेयचन्दनम् 01_098_0006 चतुष्काभिमुखीं निन्युरभिषेकाय योषितः 01_098_0007 वैडूर्यमणिपीठेषु निविष्टां द्रौपदीं तदा 01_098_0008 सतूर्यं स्नापयां चक्रुः स्वर्णकुम्भस्थितैर्जलैः 01_098_0009 तां निवृत्ताभिषेकां च दुकूलद्वयधारिणीम् 01_098_0010 निन्युर्मणिस्तम्भयुतां वेदीं वै सुपरिष्कृताम् 01_098_0011 निवेश्य प्राङ्मुखीं हृष्टां विस्मिताक्षाः प्रसाधिकाः 01_098_0012 केनानुकारणेनेमामित्यन्योन्यं व्यलोकयन् 01_098_0013 धूपोष्मणा च केशानामार्द्रभावं व्यपोहयन् 01_098_0014 बबन्धुरस्या धम्मिल्लं माल्यैः सुरभिगन्धिभिः 01_098_0015 दूर्वामधूकरचितं माल्यं तस्या ददुः करे 01_098_0016 चक्रुश्च कृष्णागरुणा पत्रभङ्गं कुचद्वये 01_098_0017 रेजे सा चक्रवाकाङ्का स्वर्णदीर्घसरिद्वरा 01_098_0018 अलकैः कुटिलैस्तस्या मुखं विकसितं बभौ 01_098_0019 आसक्तभृङ्गं कुसुमं शशिबिम्बं जिगाय तत् 01_098_0020 कालाञ्जनं नयनयोराचारार्थं समादधुः 01_098_0021 भूषणै रत्नखचितैरलंचक्रुर्यथोचितम् 01_098_0022 माता च तस्याः पृषती हरितालमनःशिलाम् 01_098_0023 अङ्गुलीभ्यामुपादाय तिलकं विदधे मुखे 01_098_0024 अलंकृतां वधूं दृष्ट्वा योषितो मुदमाययुः 01_098_0025 माता न मुमुदे तस्याः पतिः कीदृग्भविष्यति 01_098_0026 सौविदल्लाः समागम्य द्रुपदस्याज्ञया ततः 01_098_0027 एनामारोपयामासुः करिणीं कुथभूषिताम् 01_098_0028 ततोऽवाद्यन्त वाद्यानि मङ्गलानि दिवि स्पृशन् 01_098_0029 विलासिनीजनश्चापि प्रवरं करिणीशतम् 01_098_0030 माङ्गल्यगीतं गायन्त्यः पार्श्वयोरुभयोर्ययुः 01_098_0031 जनापहरणे यत्ताः प्रतिहार्यः पुरो ययुः 01_098_0032 कोलाहलो महानासीत्तस्मिन्पुरवरे तदा 01_098_0033 धृष्टद्युम्नो ययावग्रे हयमारुह्य भारत 01_098_0034 द्रुपदो रङ्गदेशे तु बलेन महता युतः 01_098_0035 तस्थौ व्यूह्य महानीकं पालितं दृढधन्विभिः 01_098_0036 तस्यां वराङ्ग्यामायन्त्यां मञ्चस्था नृपसत्तमाः 01_098_0037 तां दृष्ट्वा मन्मथाविष्टा विलासान्विदधुः किल 01_098_0038 कश्चिदभ्रामयद्भूयः कमलं सुमनोहरम् 01_098_0039 लोलपत्रं चलद्भृङ्गं परिवेष्टितकेसरम् 01_098_0040 कश्चिद्विलासी गलितं लग्नमङ्गदकोटिभिः 01_098_0041 प्रालम्बमकरोदंसे साचीकृतमुखाम्बुजम् 01_098_0042 लिलेख पीठं पादेन हैमं तिर्यङ्मुखत्विषा 01_098_0043 केतकीदलमन्योऽपि प्रियं कर्णविभूषणम् 01_098_0044 नखाग्रैः पाटयामास कुशालेखविशारदैः 01_098_0045 कश्चित्कमलशोणेन नखेन स्वस्तिपाणिना 01_098_0046 रत्नाङ्गुलीयप्रभया विद्वानक्षानवासृजत् 01_098_0047 यथाभा तस्य विमला स्वस्थानाच्चलिता तथा 01_098_0048 कश्चिद्व्यापारयामास कररत्नाङ्गुलीयकम् 01_098_0049 भूयानेवंविधांस्तत्र द्रौपदी कमलेक्षणा 01_098_0050 नीलोत्पलमयं देशं कुर्वाणेवावलोकयत् % T2 G3-5 ins. after 1.181.25; G6, after 1.181.24: % D4 (marg. sec. m.) T1 G1, after 1.181.26ab: 01_099_0001 ततो राजसमूहस्य पश्यतो वृक्षमारुजत् 01_099_0002 ततस्तु भीमं संज्ञाभिर्वारयामास धर्मराट् 01_099_0003 आकारज्ञस्ततो भ्रातुः पाण्डवोऽपि न्यवर्तत 01_099_0004 धर्मराजश्च कौरव्यं दुर्योधनममर्षणम् 01_099_0005 एतस्मिन्नन्तरेऽविध्यद्बाणेन नतपर्वणा 01_099_0006 दुर्योधनममित्रघ्नं धर्मराजो युधिष्ठिरः 01_099_0007 ततो दुर्योधनः क्रुद्धो दण्डाहत इवोरगः 01_099_0008 प्रत्ययुध्यत राजानं यत्नं परममास्थितः 01_099_0009 छित्त्वा राजा धनुः सज्यं धार्तराष्ट्रस्य संयुगे 01_099_0010 अभ्यवर्षच्छरोघैस्तं स हित्वा प्राद्रवद्रणम् 01_099_0011 दुःशासनस्तु संक्रुद्धः सहदेवेन पार्थिव 01_099_0012 युद्ध्वा च सुचिरं कालं धनुषा स महारथः 01_099_0013 विसृज्य च धनुः संख्ये वर्म चादाय भास्वरम् 01_099_0014 असिमाकाशसंकाशमभिदुद्राव पाण्डवम् 01_099_0015 विकर्णचित्रसेनाभ्यां निगृहीतश्च कौरवः 01_099_0016 दुःषहो नकुलाच्चापि अपकृष्टश्च कौरवैः 01_099_0017 निवर्तन्तां भवन्तो वै कुतो विप्रेषु विग्रहः 01_099_0018 न चेमे केवलं विप्रा न चैषां मानुषं बलम् 01_099_0019 द्वावत्र ब्राह्मणौ क्रूरौ द्वाविन्द्रसदृशौ बले 01_099_0020 ये वा के वा नमस्तेभ्यो गच्छामः स्वपुरं वयम् 01_099_0021 एवं संभाष्य ते वीरा विनिवर्तन्त कौरवाः 01_099_0022 प्रजहुर्ब्राह्मणास्तत्र समेतं राजमण्डलम् 01_099_0023 प्रयातास्ते ततस्तत्र क्षत्रिया रणमूर्धनि 01_099_0024 ब्राह्मणाश्च जयं प्राप्ताः कन्यामादाय निर्ययुः % D4 (suppl. fol. sec. m.) S ins. after adhy. 188: K4 % (with a few additions, some omissions and many % variants), after 1.189.49: 01_100=0000 व्यासः 01_100_0001 मा भूद्राजंस्तव तापो मनःस्थः; पञ्चानां भार्या दुहिता ममेति 01_100_0002 मातुरेषा पार्थिव प्रार्थिता स्या;त्पञ्चानां भार्या दुहिता ममेति 01_100_0003 याजोपयाजौ धर्मरतौ तपोभ्यां; तौ चक्रतुः पञ्चपतित्वमस्याः 01_100_0004 सा धर्मतः पाण्डुपुत्रैरवाप्ता; भार्या कृष्णा मोदतां वै कुलं ते 01_100_0005 लोके नान्यो नाथवांस्त्वद्विशिष्टः; सर्वारीणामप्रधृष्योऽसि राजन् 01_100_0006 भूयस्तु मे शृण्विदं त्वं विशोको; यथागमं पञ्चपतित्वमस्याः 01_100_0007 एषा नाळायनी पूर्वं मौद्गल्यं स्थविरं पतिम् 01_100_0008 आराधयामास तदा कुष्ठिनं तमनिन्दिता 01_100_0009 त्वगस्थिभूतं कटुकं लोलमीर्ष्युं सुकोपनम् 01_100_0010 सुगन्धेतरगन्धाढ्यं वलीपलितधारिणम् 01_100_0011 स्थविरं विकृताकारं शीर्यमाणनखत्वचम् 01_100_0012 उच्छिष्टमुपभुञ्जाना पर्युपास्ते महाव्रता 01_100_0013 ततः कदाचिदङ्गुष्ठो भुञ्जानस्य व्यशीर्यत 01_100_0014 अन्नादुद्धृत्य तच्चान्नमुपायुङ्क्ताविशङ्किता 01_100_0015 तेन तस्याः प्रसन्नेन कामव्याहारिणा तदा 01_100_0016 वरं वृणीष्वेत्यसकृदुक्ता वव्रे वरं तदा 01_100=0016 ऋषिः 01_100_0017 नास्मि वृद्धो न कटुको नेर्ष्युर्नैवातिकोपनः 01_100_0018 न च दुर्गन्धवदनो न कृशो न च लोलुपः 01_100_0019 कथं त्वां रमयामीह कथं त्वां वासयाम्यहम् 01_100_0020 वद कल्याणि भद्रं ते यथा त्वं मनसेच्छसि 01_100=0020 व्यासः 01_100_0021 सा तमक्लिष्टकर्माणं वरदं सर्वकामदम् 01_100_0022 भर्तारमनवद्याङ्गी प्रसन्नं प्रत्युवाच ह 01_100=0022 नाळायनी 01_100_0023 पञ्चबाणातिविद्धाहं मन्मथस्य महामते 01_100_0024 पञ्चधा मां विभक्तात्मा भगवाँल्लोकविश्रुतः 01_100_0025 रमय त्वमचिन्त्यात्मन्पुनश्चैकत्वमास्थितः 01_100=0025 व्यासः 01_100_0026 तां तथेत्यब्रवीद्धीमान्ब्रह्मर्षिर्वै महातपाः 01_100_0027 स पञ्चधानुभूत्वा तां रमयामास सर्वशः 01_100_0028 नाळायनीं सुकेशान्तां मुद्गलश्चारुहासिनीम् 01_100_0029 आश्रमेष्वधिकं चापि पूज्यमानो महर्षिभिः 01_100_0030 विचचार यथाकामं कामरूपवपुः पुनः 01_100_0031 यदा ययौ दिवं चापि तत्र देवर्षिभिः सह 01_100_0032 सुधामृतरसाहारः सुरलोके चचार ह 01_100_0033 पूज्यमानस्तथा शच्या शक्रस्य भवनेष्वपि 01_100_0034 महेन्द्रसेनया सार्धं पर्यधावद्रिरंसया 01_100_0035 सूर्यस्य च रथं दिव्यमारुह्य भगवान्प्रभुः 01_100_0036 पर्युपेत्य पुनर्मेरुं मेरौ वासमरोचयत् 01_100_0037 आकाशगङ्गामाप्लुत्य तया सह तपोनिधिः 01_100_0038 अंशुजालेषु चन्द्रस्य उवास च यथानिलः 01_100_0039 गिरिरूपं यदा दध्रे स महर्षिस्तदा पुनः 01_100_0040 तत्प्रभावेन सा तस्य मध्ये जज्ञे महानदी 01_100_0041 यदा पुष्पाकुलः सालः संजज्ञे भगवानृषिः 01_100_0042 लतात्वमथ संपेदे तमेवाभ्यनुवेष्टती 01_100_0043 पुपोष च वपुर्यस्य तस्यानुगं पुनः 01_100_0044 सा पुपोष समं भर्तुः स्कन्धेनापि चचार ह 01_100_0045 ततस्तस्य च तस्याश्च तुल्या प्रीतिरवर्धत 01_100_0046 तथा हि भगवांस्तस्याः प्रसादादृषिसत्तमः 01_100_0047 विजज्ञुषी च सा तत्र दैवयोगेन भामिनी 01_100_0048 स च तां तपसा देवीं रमयामास योगतः 01_100_0049 एकपत्नी पुरा भूत्वा सदैवाग्रे यशस्विनी 01_100_0050 अरुन्धतीव सीतेव बभूवातिपतिव्रता 01_100_0051 दमयन्त्याश्च मातुः सा विशेषमधिकं ययौ 01_100_0052 एतत्तथ्यं महाराज मा ते भूद्बुद्धिरन्यथा 01_100_0053 एषा नाळायनी जज्ञे दैवयोगेन केनचित् 01_100_0054 राजंस्तवात्मजा कृष्णा वेद्यां तेजस्विनी शुभा 01_100_0055 तस्मिंस्तस्या मनः सक्तं न शशाक कदाचन 01_100_0056 तथा प्रणिहितो ह्यात्मा तस्यास्तस्मिन्द्विजोत्तमे 01_100=0056 द्रुपदः 01_100_0057 ब्रूहि तत्कारणं येन ब्रह्मञ्जाता तपस्विनी 01_100_0058 सुता ममाध्वरे कृष्णा सर्ववेदविदां वर 01_100=0058 Colophon. 01_100=0058 व्यासः 01_100_0059 शृणु राजन्यथा ह्यस्या दत्तो रुद्रेण वै वरः 01_100_0060 यदर्थं चैव संभूता तव यज्ञे यशस्विनी 01_100_0061 अहं ते कथयिष्यामि कृष्णायाः पौर्वदेहिकम् 01_100_0062 इन्द्रसेनेति विख्याता पुरा नाळायनी शुभा 01_100_0063 मौद्गल्यं पतिमासाद्य चचार विगतज्वरा 01_100_0064 मौद्गल्यस्य महर्षेश्च रममाणस्य वै तया 01_100_0065 संवत्सरगणा राजन्व्यतीयुः क्षणवत्तदा 01_100_0066 ततः कदाचिद्धर्मात्मा तृप्तः कामाद्व्यरज्यत 01_100_0067 अन्विच्छन्परमं ब्रह्म त्यागधर्मपरोऽभवत् 01_100_0068 उत्ससर्ज स तां विप्रः सा तदा चापतद्भुवि 01_100_0069 मौद्गल्यो राजशार्दूल तपोभिर्भावितः सदा 01_100_0070 कामभोगातुराभ्येत्य वचनं चेदमब्रवीत् 01_100=0070 इन्द्रसेना 01_100_0071 प्रसीद भगवन्मह्यं न मामुत्स्रष्टुमर्हसि 01_100_0072 अवितृप्तास्मि ब्रह्मर्षे कामानां कामसेवनात् 01_100_0073 मारो मां बाधतेऽत्यर्थमनुगृह्णातु मां भवान् 01_100_0074 तर्पयस्व ममाक्षाणि गुह्यं मां बाधतेऽनिशम् 01_100=0074 ऋषिः 01_100_0075 यस्मात्त्वं मयि निःशङ्का ह्यवक्तव्यं प्रभाषसे 01_100_0076 आचरन्ती तपोविघ्नं तस्माच्छृणु वचो मम 01_100_0077 भविष्यसि नृलोके त्वं राजपुत्री यशस्विनी 01_100_0078 पाञ्चालराजस्य सुता द्रुपदस्य महात्मनः 01_100_0079 भवितारस्तु ते तत्र पतयः पञ्च विश्रुताः 01_100_0080 तैः सार्धं मधुराकारैश्चिरं रतिमवाप्स्यसि 01_100=0080 व्यासः 01_100_0081 सैवं शप्ता तु विमना वनं प्राप्ता यशस्विनी 01_100_0082 भोगैरतृप्ता देवेशं तपसाराधयत्तदा 01_100_0083 निराशीर्मारुताहारा निराहारा तथैव च 01_100_0084 अनुवर्तमाना त्वादित्यं तथा पञ्चतपाभवत् 01_100_0085 तीव्रेण तपसा तस्यास्तुष्टः पशुपतिः स्वयम् 01_100_0086 वरं प्रादात्तदा रुद्रः सर्वलोकेश्वरः प्रभुः 01_100_0087 भविष्यति परं जन्म मानुषेषु वराङ्गने 01_100_0088 भविष्यन्ति च ते भद्रे पतयः पञ्च सुव्रताः 01_100_0089 महेन्द्रवपुषः सर्वे महेन्द्रसमविक्रमाः 01_100_0090 तत्रस्था च महत्कर्म सुराणां त्वं करिष्यसि 01_100=0090 नाळायनी 01_100_0091 एकः खलु मया भर्ता वृतः पञ्चापि मे कथम् 01_100_0092 भविष्यन्ति ममैकस्याः पतयस्तद्ब्रवीहि मे 01_100=0092 महेश्वरः 01_100_0093 पञ्चकृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः 01_100_0094 पञ्च ते पतयो भद्रे भविष्यन्ति सुखावहाः 01_100=0094 नाळायनी 01_100_0095 धर्म एकः पतिः स्त्रीणां पूर्वमेव प्रकल्पितः 01_100_0096 बहुपत्नीकता पुंसां धर्मश्च पितृभिः कृतः 01_100_0097 स्त्रीधर्मः पूर्वमेवायं निर्मितो मुनिभिः पुरा 01_100_0098 सहधर्मचरी भर्तुरेका एकस्य चोच्यते 01_100_0099 एको हि भर्ता नारीणां कौमार इति लौकिकः 01_100_0100 आपत्सु च नियोगेन संतानार्थे परः स्मृतः 01_100_0101 गच्छेत या तृतीयं तु तस्या निष्कृतिरुच्यते 01_100_0102 चतुर्थे पतिता धर्मात्पञ्चमे वर्धकी भवेत् 01_100_0103 एवं गते धर्मपथे न वृणे बहुपुंस्कताम् 01_100_0104 अलोकाचरितात्तस्मात्कथं मुच्येय संकरात् 01_100=0104 महेश्वरः 01_100_0105 अनावृताः पुरा नार्यो ह्यासञ्शुध्यन्ति चार्तवे 01_100_0106 सकृदुक्तं त्वया नैतान्नाधर्मस्ते भविष्यति 01_100=0106 नाळायनी 01_100_0107 यदि मे पतयः पञ्च वरमिच्छामि तैर्मिथः 01_100_0108 कौमारं च भवेत्सर्वैः संगमे संगमे च मे 01_100_0109 पतिशुश्रूषया चैव सिद्धिः प्राप्ता पुरा मया 01_100_0110 भोगेच्छा च मया प्राप्ता स च भोगश्च मे भवेत् 01_100=0110 महेश्वरः 01_100_0111 रतिश्च भद्रे सिद्धिश्च न भजेते परस्परम् 01_100_0112 अभोगा लप्स्यसे सिद्धिं योगेनापि महत्वताम् 01_100_0113 अन्यदेहान्तरे च त्वं रूपभाग्यगुणान्विता 01_100_0114 पञ्चभिः प्राप्य कौमारं महाभागा भविष्यसि 01_100_0115 गच्छ गङ्गाजलस्था च नरं पश्यसि यं शुभे 01_100_0116 तमानय ममाभ्याशं सुरराजं शुचिस्मिते 01_100=0116 व्यासः 01_100_0117 इत्युक्ता विश्वरूपेण रुद्रं कृत्वा प्रदक्षिणम् 01_100_0118 जगाम गङ्गामुद्दिश्य पुण्यां त्रिपथगां नदीम् 01_100=0118 Colophon. % After the (additional) colophon following 1.189. % 40, D4 (marg. sec. m.) S ins. the foll. addl. adhy.: 01_101=0000 व्यासः 01_101_0001 इदं चापि पुरावृत्तं तन्निबोध च भूमिप 01_101_0002 कीर्त्यमानं नृपर्षीणां पूर्वेषां दारकर्मणि 01_101_0003 नितन्तुर्नाम राजर्षिर्बभूव भुवि विश्रुतः 01_101_0004 तस्य पुत्रा महेष्वासा बभूवुः पञ्च भूमिपाः 01_101_0005 साल्वेयः शूरसेनश्च श्रुतसेनश्च वीर्यवान् 01_101_0006 तिन्दुसारोऽतिसारश्च क्षत्रियाः क्रतुयाजिनः 01_101_0007 नातिचक्रमुरन्योन्यमन्योन्यस्य प्रियंवदाः 01_101_0008 एतान्नैतन्तवान्पञ्च शैब्या चात्र स्वयंवरे 01_101_0009 अवाप सा पतीन्वीरान्भौमाश्वी मनुजाधिपान् 01_101_0010 वीणेव मधुरारावा गान्धारस्वरमूर्च्छिता 01_101_0011 उत्तमा सर्वनारीणां भौमाश्वी ह्यभवत्तदा 01_101_0012 यस्या नैतन्तवाः पञ्च पतयः क्षत्रियर्षभाः 01_101_0013 बभूवुः पृथिवीपालाः सर्वैः समुदिता गुणैः 01_101_0014 तेषामेकाभवद्भार्या राज्ञामौशीनरी नृप 01_101_0015 भौमाश्वी नाम भद्रं ते तदा रूपगुणान्विता 01_101_0016 पञ्चभ्यः पञ्चधा पञ्च दायादान्सा व्यजायत 01_101_0017 तेभ्यो नैतन्तवेभ्यस्तु राजशार्दूल वै तदा 01_101_0018 पृथगाख्याभवत्तेषां मत्स्यानां पञ्चधा भुवि 01_101_0019 यथावत्कीर्त्यमानांस्ताञ्शृणु मे राजसत्तम 01_101_0020 साल्वेयाः शूरसेनाश्च श्रुतसेनाश्च पार्थिवाः 01_101_0021 तिन्दुसारातिसाराश्च वंशा एषां नृपोत्तम 01_101_0022 एवमेकाभवद्भार्या भौमाश्वी भुवि विश्रुता 01_101=0022 Colophon. % After 1.189.46, T3 G2-4.6 ins.: 01_102_0001 सैव नाळायनी भूत्वा रूपेणाप्रतिमा भुवि 01_102_0002 मौद्गल्यं पतिमासाद्य शिवाद्वरमवाप्य च % which is followed by 1.189.47ab. T3 G2-4 cont.: 01_102_0003 शृणु गुह्यं महीपाल वदतः सावधानतः 01_102_0004 संश्रद्धत्स्व वचो मह्यं ततः पश्यसि पाण्डवान् 01_102_0005 हत्वा वृत्रं सुरपतिस्त्वाष्ट्रं स्वर्गात्स ह च्युतः 01_102_0006 ब्रह्महत्यामवाप्याथ धर्मादिरहितस्तदा 01_102_0007 ऐन्द्रो धर्मो यममगाद्बलं वायुमथाविशत् 01_102_0008 वीर्यं वरं ज्ञानरूपे नासत्यावभिजग्मतुः 01_102_0009 ह्रीश्च लक्ष्मीश्च कीर्तिश्च संनतिर्मतिरेव च 01_102_0010 एता विनिर्गता इन्द्राद्वाग्देवीं ताः समाश्रिताः 01_102_0011 पूर्वेन्द्रवरदानाच्च महेशस्याज्ञया नृप 01_102_0012 धर्मादीन्पाण्डवान्विद्धि ह्रियाद्या द्रौपदीं तथा 01_102_0013 तदिमे पाण्डवा राजनिन्द्र एको न संशयः 01_102_0014 एकैव द्रौपदी राजन्पौलोमी ते न संशयः 01_102_0015 शृणु गुह्यतमं चान्यद्रहस्यं देवनिर्मितम् 01_102_0016 यच्छ्रुत्वा संशयस्तेऽद्य शतधा विफलिष्यति 01_102_0017 सद्योजातमुखादीनि मुखानि च महेशितुः 01_102_0018 पाण्डवाः पञ्च यानि स्युः पार्वती द्रौपदी त्वियम् 01_102_0019 इदमन्यद्रहस्यं ते देवगुह्यं सनातनम् 01_102_0020 भवतः प्रत्ययार्थं च निःसंशयकरं महत् 01_102_0021 चत्वारश्च भुजा विष्णोः शङ्खचक्रादिलाञ्छिताः 01_102_0022 धर्मराजश्च भीमश्च यमौ च नृपसत्तम 01_102_0023 अर्जुनस्तु स्वयं विष्णुः पाञ्चाली कमलावती 01_102_0024 चतस्रो मूर्तयो विष्णोः स्वयं विष्णुश्च सिन्धुजा 01_102_0025 चतुरः पाण्डवाञ्जिष्णुं कृष्णां विद्धि महीश्वर 01_102_0026 चतुर्मूर्तिश्चतुर्व्यूहो वासुदेवादिभिः सह 01_102_0027 अवतीर्णो महीं विष्णुः पाञ्चाली कमला स्वयम् 01_102_0028 पञ्चायतनसंज्ञश्च पञ्चमूर्तिः सदाशिवः 01_102_0029 निवृत्तादिलयान्पञ्च पाञ्चालीं विद्धि भूमिप 01_102_0030 तस्मात्ते संशयो मा भूत्पाण्डवेभ्यः प्रदीयताम् 01_102_0031 कृष्णा तव सुता राजन्पञ्चभिः पूर्वसंभवात् 01_102_0032 पञ्चाग्नयः पाण्डवाः स्युः स्वाहा कृष्णा प्रकीर्तिता % The passage is followed by a repetition of 1. % 189.47ab (v.l. tato for hi sā), a sure indication % that the passage is interpolated! % After 1.192.7, K4 D4 (both on suppl. fol; % sec. m.) S ins.: 01_103_0001 धार्मिकान्वृत्तसंपन्नान्मातुः प्रियहिते रतान् 01_103_0002 यदा तानीदृशान्पार्थानुत्सादयितुमर्हति 01_103=0002 वैशंपायनः 01_103_0003 ततः स्वयंवरे वृत्ते धार्तराष्ट्राः स्म भारत 01_103_0004 मन्त्रयन्ते ततः सर्वे कर्णसौबलदूषिताः 01_103=0004 शकुनिः 01_103_0005 कश्चिच्छत्रुः कर्शनीयः पीडनीयस्तथा परः 01_103_0006 उत्सादनीयाः कौन्तेयाः सर्वे क्षत्रस्य मे मताः 01_103_0007 एवं पराजिताः सर्वे यदि यूयं गमिष्यथ 01_103_0008 अकृत्वा संविदं कांचित्तद्वस्तप्स्यत्यसंशयम् 01_103_0009 अयं देशश्च कालश्च पाण्डवोद्धरणाय नः 01_103_0010 न चेदेवं करिष्यध्वं लोके हास्या भविष्यथ 01_103_0011 यमेते संश्रिता वस्तुं कामयन्ते च भूमिपम् 01_103_0012 सोऽल्पवीर्यबलो राजा द्रुपदो वै मतो मम 01_103_0013 यावदेतान्न जानन्ति जीवतो वृष्णिपुंगवाः 01_103_0014 चैद्यश्च पुरुषव्याघ्रः शिशुपालः प्रतापवान् 01_103_0015 एकीभावं गता राज्ञा द्रुपदेन महात्मना 01_103_0016 दुराधर्षतरा राजन्भविष्यन्ति न संशयः 01_103_0017 यावत्त्वचलतां सर्वे प्राप्नुवन्ति नराधिपाः 01_103_0018 तावदेव व्यवस्यामः पाण्डवानां वधं प्रति 01_103_0019 मुक्ता जतुगृहाद्भीमादाशीविषमुखादिव 01_103_0020 पुनर्यदिह मुच्यन्ते महन्नो भयमाविशेत् 01_103_0021 तेषामिहोपयातानामेषां च पुरवासिनाम् 01_103_0022 अन्तरे दुष्करं स्थातुं मेषयोर्महतोरिव 01_103_0023 हलधृक्प्रगृहीतानि बलानि बलिनां स्वयम् 01_103_0024 यावन्न कुरुसेनायां पतन्ति पतगा इव 01_103_0025 तावत्सर्वाभिसारेण पुरमेतद्विनाश्यताम् 01_103_0026 एतदत्र परं मन्ये प्राप्तकालं नरर्षभाः 01_103=0026 वैशंपायनः 01_103_0027 शकुनेर्वचनं श्रुत्वा भाषमाणस्य दुर्मतेः 01_103_0028 सौमदत्तिरिदं वाक्यं जगाद परमं ततः 01_103_0029 प्रकृतीः सप्त वै ज्ञात्वा आत्मनश्च परस्य च 01_103_0030 तथा देशं च कालं च षड्विधांश्च नयेद्गुणान् 01_103_0031 स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम् 01_103_0032 समीक्ष्याथाभियुञ्जीत परं व्यसनपीडितम् 01_103_0033 ततोऽहं पाण्डवान्मन्ये मित्रकोशसमन्वितान् 01_103_0034 बलस्थान्विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान् 01_103_0035 वपुषा भुवि भूतानां नेत्राणि च मनांसि च 01_103_0036 श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम् 01_103_0037 न तु केवलदैवेन प्रजा भावेन भेजिरे 01_103_0038 यद्बभूव मनःकान्तं कर्मणा स चकार तत् 01_103_0039 न ह्ययुक्तं न चासक्तं नामृतं न च विप्रियम् 01_103_0040 भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती 01_103_0041 तानेवं गुणसंपन्नान्संपन्नान्राजलक्षणैः 01_103_0042 न तान्पश्यामि ये शक्ताः समुच्छेत्तुं यथाबलात् 01_103_0043 प्रभावशक्तिर्विपुला मन्त्रशक्तिश्च पुष्कला 01_103_0044 तथैवोत्साहशक्तिश्च पार्थेष्वभ्यधिका सदा 01_103_0045 मौलमित्रबलानां च कालज्ञो वै युधिष्ठिरः 01_103_0046 साम्ना दानेन भेदेन दण्डेनेति युधिष्ठिरः 01_103_0047 अमित्रं यतते जेतुं न रोषेणेति मे मतिः 01_103_0048 परिक्रीय धनैः शत्रून्मित्राणि च धनानि च 01_103_0049 मूलं च सुदृढं कृत्वा हन्त्यरीन्पाण्डवस्ततः 01_103_0050 अशक्यान्पाण्डवान्मन्ये देवैरपि सवासवैः 01_103_0051 एषामर्थे सदा युक्तौ कृष्णसंकर्षणावुभौ 01_103_0052 श्रेयश्च यदि मन्यध्वं मन्मतं यदि वो मतम् 01_103_0053 संविदं पाण्डवैः सार्धं कृत्वा याम यथागतम् 01_103_0054 गोपुराट्टालकैरुच्चैरुपतल्पशतैरपि 01_103_0055 गुप्तं पुरवरं श्रेष्ठमेतदद्भिश्च संवृतम् 01_103_0056 तृणधान्येन्धनरसैस्तथा यन्त्रायुधौषधैः 01_103_0057 युक्तं ह्युरुकवाटैश्च द्रव्यागारतुषादिकैः 01_103_0058 भीमोच्छ्रितमहाचक्रं बृहदट्टालसंवृतम् 01_103_0059 दृढप्राकारनिर्यूहं शतघ्नीजालसंवृतम् 01_103_0060 ऐष्टको दारवो वप्रो मानुषश्चेति यः स्मृतः 01_103_0061 प्राकारकर्तृभिर्वीरैर्नृगर्भस्तत्र पूजितः 01_103_0062 तदेतन्नरगर्भेण पाण्डरेण विराजते 01_103_0063 सालेनानेकतालेन सर्वतः संवृतं पुरम् 01_103_0064 अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः 01_103_0065 दानमानार्चिताः सर्वे बाह्याश्चाभ्यन्तराश्च ये 01_103_0066 प्रतिरुद्धानिमाञ्ज्ञात्वा राजभिर्भीमविक्रमैः 01_103_0067 उपयास्यन्ति दाशार्हाः समुदग्रोच्छ्रितायुधाः 01_103_0068 तस्मात्संधिं वयं कृत्वा धार्तराष्ट्रस्य पाण्डवैः 01_103_0069 स्वराष्ट्रमेव गच्छामो यद्याप्तं वचनं मम 01_103_0070 एतन्मम मतं सर्वैः क्रियतां यदि रोचते 01_103_0071 एतच्च सुकृतं मन्ये क्षेमं चापि महीक्षिताम् 01_103=0071 Colophon. 01_103=0071 वैशंपायनः 01_103_0072 सौमदत्तेर्वचः श्रुत्वा कर्णो वैकर्तनो वृषा 01_103_0073 उवाच वचनं काले कालज्ञः सर्वकर्मणाम् 01_103_0074 नीतिपूर्वमिदं सर्वमुक्तं वचनमर्थवत् 01_103_0075 वचनं नाभ्यसूयामि श्रूयतां मद्वचःस्थितिः 01_103_0076 द्वैधीभावो न गन्तव्यः सर्वकर्मसु मानवैः 01_103_0077 द्विधाभूतेन मनसा ह्यन्यत्कर्म न सिध्यति 01_103_0078 संप्रयाणासनाभ्यां तु कर्शनेन तथैव च 01_103_0079 नैतच्छक्यं पुरं हन्तुमाक्रन्दोऽस्याप्यशोभनः 01_103_0080 अवमर्दनकालोऽत्र मतश्चिन्तयतो मम 01_103_0081 यावन्नो वृष्णयः पार्ष्णीं न गृह्णन्ति रणप्रियाः 01_103_0082 प्रभवन्तो हृष्टतुष्टाः स्वबाहुबलशालिनः 01_103_0083 प्राकारमवमृद्नन्तु परिघाः पूरयन्त्वपि 01_103_0084 प्रस्रावयन्तु सलिलं क्रियतां विषमं समम् 01_103_0085 तृणकाष्ठेन महता खातमस्य प्रपूर्यताम् 01_103_0086 घुष्यतां राजसैन्येषु परेषां यो हनिष्यति 01_103_0087 नागमश्वं पदातिं वा दानमानं स लप्स्यते 01_103_0088 नागे दश सहस्राणि पञ्च चाश्वपदातिषु 01_103_0089 रथे वै द्विगुणं नागाद्वसु दास्यन्ति पार्थिवाः 01_103_0090 यश्च कामसुखे सक्तो बालश्च स्थविरश्च यः 01_103_0091 अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः 01_103_0092 प्रदरश्च न दातव्यो न गन्तव्यमचोदितैः 01_103_0093 यशो रक्षत भद्रं वो जेष्यामो वै वयं पुरम् 01_103_0094 अनुलोमाश्च नो वाताः सर्वतो मृगपक्षिणः 01_103_0095 अग्नयश्च विराजन्ते शस्त्राणि कवचानि च 01_103_0096 ततः कर्णवचः श्रुत्वा धार्तराष्ट्रप्रियैषिणः 01_103_0097 निर्ययुः पृथिवीपालाश्चालयन्तः परान्रणे 01_103_0098 न हि तेषां मनःसक्तिरिन्द्रियार्थेषु सर्वशः 01_103_0099 यथा पुनररिघ्नानां प्रसवो युद्ध एव च 01_103_0100 वैकर्तनपुरोवातः सैन्धवोर्मिमहास्वनः 01_103_0101 दुःशासनमहामत्स्यो दुर्योधनमहाग्रहः 01_103_0102 स राजसागरो भीमो भीमघोषप्रदर्शनः 01_103_0103 अभिदुद्राव वेगेन पुरं तदपसव्यतः 01_103_0104 तदनीकमनाधृष्यं शस्त्राग्निव्यालदीपितम् 01_103_0105 समुत्कूलितमाज्ञाय चुक्रुशुर्द्रुपदात्मजाः 01_103_0106 ते मेघसमनिर्घोषैर्बलिनः स्यन्दनोत्तमैः 01_103_0107 निर्ययुर्नगरद्वारात्त्रासयन्तः परान्रणे 01_103_0108 धृष्टद्युम्नः शिखण्डी च सुमित्रः प्रियदर्शनः 01_103_0109 चित्रकेतुः सुकेतुश्च ध्वजसेनश्च वीर्यवान् 01_103_0110 पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः 01_103_0111 द्रुपदश्च महावीर्यः पाण्डरोष्णीषकेतनः 01_103_0112 पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः 01_103_0113 सपुत्रगणमध्यस्थः शुशुभे राजसत्तमः 01_103_0114 चन्द्रमा ज्योतिषां मध्ये पौर्णमास्यामिवोदितः 01_103_0115 अथोद्धूतपताकाग्रमजिह्मगतिमव्ययम् 01_103_0116 द्रुपदानीकमायान्तं कुरुसैन्यमभिद्रवत् 01_103_0117 तयोरुभयतो जज्ञे भैरवस्तुमुलः स्वनः 01_103_0118 बलयोः संप्रहरतोः स्रवन्त्योः सरितोरिव 01_103_0119 प्रकीर्णरथनागाश्वैस्तान्यनीकानि सर्वशः 01_103_0120 ज्योतींषि विप्रकीर्णानि सर्वतः प्रचकाशिरे 01_103_0121 उत्कृष्टभेरीनिनदे संप्रवृत्ते महारवे 01_103_0122 अमर्षिता महात्मानः पाण्डवा निर्ययुस्ततः 01_103_0123 रथान्वै मेघनिर्घोषान्युक्तान्परमवाजिभिः 01_103_0124 धन्विनो ध्वजिनः शुभ्रानास्थाय भरतर्षभाः 01_103_0125 ततः पाण्डुसुतान्दृष्ट्वा रथस्थानात्तकार्मुकान् 01_103_0126 नृपाणामभवत्कम्पो वेपथुर्हृदयेषु च 01_103_0127 निर्यातेष्वथ पार्थेषु द्रौपदं तद्बलं रणे 01_103_0128 आविशत्परमो हर्षः प्रमोदश्च जयं प्रति 01_103_0129 स मुहूर्तं व्यतिकरः सैन्यानामभवद्भृशम् 01_103_0130 ततो द्वन्द्वमयुध्यन्त मृत्युं कृत्वा निवर्तनम् 01_103_0131 जघ्नतुः समरे तस्मिन्सुमित्रप्रियदर्शनौ 01_103_0132 जयद्रथश्च कर्णश्च पश्यतः सव्यसाचिनः 01_103_0133 अर्जुनः प्रेक्ष्य निहतौ सुमित्रप्रियदर्शनौ 01_103_0134 जयद्रथसुतं तत्र जघान पितुरन्तिके 01_103_0135 वृषसेनादवरजं सुबाहुं वै धनंजयः 01_103_0136 कर्णपुत्रं महावीर्यं रथनीडादपातयत् 01_103_0137 तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ 01_103_0138 नामृष्येतां महाबाहू प्रहारमिव सद्गजौ 01_103_0139 तौ जग्मतुरसंभ्रान्तौ फल्गुनस्य रथं प्रति 01_103_0140 प्रतिमुक्ततलत्राणौ त्रायमाणौ परस्परम् 01_103_0141 संनिपातस्तयोरासीत्फल्गुनेन महामृधे 01_103_0142 वृत्रशम्बरयोः संख्ये वज्रिणेव महारणे 01_103_0143 त्रीन्हयाञ्जघ्नतुस्तत्र फल्गुनस्य नरर्षभौ 01_103_0144 ततः किलिकिलाशब्दः कुरूणामभवत्तदा 01_103_0145 तान्हयान्निहतान्दृष्ट्वा भीमसेनः प्रतापवान् 01_103_0146 निमेषान्तरमात्रेण रथमश्वैरयोजयत् 01_103_0147 उपयातं रथं दृष्ट्वा दुर्योधनपुरःसरौ 01_103_0148 सौबलः सौमदत्तिश्च समेयातां परंतपौ 01_103_0149 तैः पञ्चभिरदीनात्मा भीमसेनो महाबलः 01_103_0150 अयुध्यत बलैर्वीरैरिन्द्रियार्थैरिवेश्वरः 01_103_0151 तैर्निरुद्धो न संत्रासं जगाम समितिंजयः 01_103_0152 पञ्चभिर्द्विरदैर्मत्तैर्निरुद्ध इव केसरी 01_103_0153 तस्य ते युगपत्पञ्च पञ्चभिर्निशितैः शरैः 01_103_0154 सारथिं वाजिनश्चैव निन्युर्वैवस्वतक्षयम् 01_103_0155 हताश्वात्स्यन्दनश्रेष्ठादवरुह्य महारथः 01_103_0156 चचार विविधान्मार्गानसिमुद्यम्य पाण्डवः 01_103_0157 अश्वस्कन्धेषु चक्रेषु युगेष्वीषासु चैव ह 01_103_0158 व्यचरत्पातयञ्शत्रून्सुपर्ण इव भोगिनः 01_103_0159 विधनुष्कं विकवचं विरथं च समीक्ष्य तम् 01_103_0160 अभिपेतुर्नरव्याघ्रमर्जुनप्रमुखा रथाः 01_103_0161 धृष्टद्युम्नः शिखण्डी च यमौ च युधि दुर्जयौ 01_103_0162 तस्मिन्दाशरथे युद्धे प्रवृत्ते शरवृष्टिभिः 01_103_0163 रथा ध्वजाः पताकाश्च सर्वमन्तरधीयत 01_103_0164 तत्प्रवृत्तं चिरं कालं युद्धं सममिवाभवत् 01_103_0165 रथेनाथ महाबाहुरर्जुनोऽभ्यपतत्पुनः 01_103_0166 तमापतन्तं दृष्ट्वैव महाबाहुर्धनुर्धरः 01_103_0167 कर्णोऽस्त्रविदुषां श्रेष्ठो वारयामास सायकैः 01_103_0168 स तेनाभिहतः पार्थो वासविर्वज्रसंनिभान् 01_103_0169 त्रीञ्शरान्संदधे क्रुद्धो वधे कर्णस्य पाण्डवः 01_103_0170 तैः शरैराहतं कर्णं ध्वजयष्टिमुपाश्रितम् 01_103_0171 अपोवाह रथेनाशु सूतः परपुरंजयम् 01_103_0172 ततः पराजिते कर्णे धार्तराष्ट्रान्महद्भयम् 01_103_0173 विवेश समुदग्रांश्च पाञ्चालान्प्रसमीक्ष्य च 01_103_0174 तत्प्रकम्पितमत्यर्थं दृष्ट्वा वै सौबलो बलम् 01_103_0175 गिरा गम्भीरया वीरः समाश्वासयतासकृत् 01_103_0176 धार्तराष्ट्रैस्ततः सर्वैर्दुर्योधनपुरःसरैः 01_103_0177 धृतं तत्पुनरेवासीद्बलं पार्थप्रकम्पितम् 01_103_0178 ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः 01_103_0179 अक्रुध्यत्स महाबाहुरगारं जातुषं स्मरन् 01_103_0180 ततः संग्रामशिरसि ददर्श विपुलद्रुमम् 01_103_0181 आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशदुन्नतम् 01_103_0182 महास्कन्धं महोत्सेधं शक्रध्वजमिवोच्छ्रितम् 01_103_0183 चित्रमाल्याम्बरधरं पताकाशतशोभितम् 01_103_0184 सालमुद्यम्य पाणिभ्यामुद्धृत्य च रणे बली 01_103_0185 अभिपेदे परान्संख्ये वज्रपाणिरिवासुरान् 01_103_0186 भीमसेनभयार्तानि फल्गुनाभिहतानि च 01_103_0187 न शेकुस्तान्यनीकानि धार्तराष्ट्राभिरक्षितुम् 01_103_0188 तानि संभ्रान्तयोधानि श्रान्तवाजिगजानि च 01_103_0189 दिशः प्राकालयद्भीमो दिवीवाभ्राणि मारुतः 01_103_0190 तान्निवृत्तान्निरानन्दान्हतवारणवाजिनः 01_103_0191 नानुसस्रुर्न चाजघ्नुर्नोचुः किंचिच्च दारुणम् 01_103_0192 स्वमेव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः 01_103_0193 परेऽप्यभिययुर्हृष्टाः पुरं पौरसुखावहाः 01_103_0194 मुहूर्तमभवद्वैरं तेषां वै पाण्डवैः सह 01_103_0195 यावत्तद्युद्धमभवन्महद्देवासुरोपमम् 01_103_0196 सुवृत्तं चक्रिरे सर्वे सुप्राप्तामब्रुवन्वधूम् 01_103_0197 कृतार्थं द्रुपदं चोचुर्धृष्टद्युम्नं च पार्षतम् 01_103_0198 शकुनिः सिन्धुराजश्च कर्णदुर्योधनावपि 01_103_0199 तेषां तदभवद्दुःखं हृदि वाचा तु नाब्रुवन् 01_103_0200 ततः प्रयाता राजानः सर्व एव यथागतम् 01_103_0201 धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा 01_103_0202 प्रागेव पुररोधात्तु पाण्डवैरश्वसादिनः 01_103_0203 प्रेषिता गच्छतारिष्टानस्मानाख्यात शौरये 01_103_0204 ते त्वदीर्घेण कालेन गत्वा द्वारवतीं पुरीम् 01_103_0205 ऊचुः संकर्षणोपेन्द्रौ वचनं वचनक्षमौ 01_103_0206 कुशलं पाण्डवाः सर्वानाहुः स्मान्धकवृष्णयः 01_103_0207 आत्मनश्चाक्षतानाहुर्विमुक्ताञ्जातुषाद्गृहात् 01_103_0208 समाजे द्रौपदीं स्माहुर्लब्धां राजीवलोचनाम् 01_103_0209 आत्मनः सदृशीं सर्वे शीलवृत्तसमाधिभिः 01_103_0210 तच्छ्रुत्वा वचनं कृष्णस्तानुवाचोत्तरं वचः 01_103_0211 सर्वमेतदहं जाने वधात्तस्य तु रक्षसः 01_103_0212 तत उद्योजयामास केशवश्चतुरङ्गिणीम् 01_103_0213 सेवां समुपयात्तूर्णं पाञ्चालनगरं प्रति 01_103_0214 ततः संकर्षणश्चैव केशवश्च महाबलः 01_103_0215 यादवैः सह सर्वैश्च पाण्डवानभिजग्मतुः 01_103_0216 पितृष्वसारं संपूज्य द्रुपदं च यथाविधि 01_103_0217 द्रौपदीं भूषणैः शुभ्रैर्भूषयित्वा महाधनैः 01_103_0218 न्यायतः पूजिता राज्ञा द्रुपदेन महात्मना 01_103_0219 रेमिरे पाण्डवैः सार्धं पाञ्चालनगरे तदा 01_103=0219 Colophon. % After 1.197.29, T3 G2-4 ins.: 01_104_0001 अजय्याः पाण्डवा युद्धे हरेण हरिणापि वा 01_104_0002 त्रैलोक्येनापि भूपाल किमु तैः खलु मानवैः 01_104_0003 दैवानुकूलाः कौन्तेया दैवं तेषां परायणम् 01_104_0004 प्रत्यक्षमेतत्सर्वेषां मुक्ता जतुगृहानलात् 01_104_0005 जित्वा गन्धर्वराजानं धौम्यं प्राप्य पुरोहितम् 01_104_0006 पाञ्चालनगरं प्राप्य हत्वा लक्षममानुषम् 01_104_0007 अनम्यं धनुरानाम्य शिरोभिः सह भूभृताम् 01_104_0008 चैद्यमागधकर्णाद्यैः किं कृतं तत्र भूमिपैः 01_104_0009 आरूढमूलाः पार्थाश्च दरिद्रा निर्धना इति 01_104_0010 जेतुं शक्या न मन्येथा अजय्याः पाण्डवाः सुरैः 01_104_0011 यावत्तिष्ठति लोकेऽस्मिन्कृष्णो यादववंशजः 01_104_0012 मुरारिः केशिहन्ता च लीलामानुषविग्रहः 01_104_0013 प्रणतार्तिहरो योगी केशवः क्लेशनाशनः 01_104_0014 भक्तानुवत्सलो भक्तस्वान्तवेश्मगृही तथा 01_104_0015 चतुःसागरपर्यन्तां केवलं पृथिवीं न हि 01_104_0016 धर्मात्मजो महाराज तावत्त्रैलोक्यमर्हति 01_104_0017 अलं कर्णानया बुद्ध्या नोत्साहय सुयोधनम् 01_104_0018 शकुने गच्छ मा गाधं निरयं कौरवैः सह 01_104_0019 पाण्डवाश्च वयं सर्वे भूमिपालाः सबान्धवाः 01_104_0020 वृष्ण्यन्धकपुरोगाश्च यादवाः सहकेशवाः 01_104_0021 सर्वे संभूय जीवाम सपुत्रपशुबान्धवाः 01_104_0022 बोधयध्वं तथा यूयं तथैव शरदां शतम् 01_104_0023 मा पुत्रवशगो भूप तव पुत्रः सुदुर्मतिः 01_104_0024 आनीय पाण्डवान्साधून्पुत्रांश्च सह सर्वशः 01_104_0025 अभेदेन निरीक्षस्व न भेदं चक्षुषोः कुरु 01_104_0026 मनसा स्नेहपूर्णेन निर्भेदो नखमांसवत् 01_104=0026 धृतराष्ट्रः 01_104_0027 पार्थिवार्थे प्रियं ब्रूहि नाप्रियं सूतनन्दन 01_104_0028 पुत्र त्वं च न मे ब्रूहि पार्थानामहितं क्वचित् 01_104_0029 दुर्योधनमसन्मार्गान्निवर्तय महामते % After 1.199.9, D4 (marg. sec. m.) S ins.: 01_105=0000 वैशंपायनः 01_105_0001 पृथायास्तु तथा वेश्म प्रविवेश महाद्युतिः 01_105_0002 पादौ स्पृष्ट्वा पृथायास्तु शिरसा च महीं गतः 01_105_0003 दृष्ट्वा तु देवरं कुन्ती शुशोच च मुहुर्मुहुः 01_105=0003 कुन्ती 01_105_0004 वैचित्रवीर्य ते पुत्राः कथंचिज्जीवितास्त्वया 01_105_0005 त्वत्प्रसादाज्जतुगृहे त्राताः प्रत्यागतास्तव 01_105_0006 कूर्मश्चिन्तयते पुत्रान्यत्र वा तत्र वा गतः 01_105_0007 चिन्तया वर्धयेत्पुत्रान्यथा कुशलिनस्तथा 01_105_0008 तव पुत्रास्तु जीवन्ति त्वं त्राता भरतर्षभ 01_105_0009 यथा परभृतः पुत्रानरिष्टा वर्धयेत्सदा 01_105_0010 तथैव तव पुत्रास्तु मया तात सुरक्षिताः 01_105_0011 दुःखास्तु बहवः प्राप्तास्तथा प्राणान्तिका मया 01_105_0012 अतः परं न जानामि कर्तव्यं ज्ञातुमर्हसि 01_105=0012 वैशंपायनः 01_105_0013 इत्येवमुक्त्वा दुःखार्ता शुशोच परमातुरा 01_105_0014 प्रणिपत्याब्रवीत्क्षत्ता मा शोच इति भारत 01_105=0014 विदुरः 01_105_0015 न विनश्यन्ति लोकेषु तव पुत्रा महाबलाः 01_105_0016 अचिरेणैव कालेन स्वराज्यस्था भवन्ति ते 01_105_0017 बान्धवैः सहिताः सर्वैर्मा शोकं कुरु माधवि % After 1.199.11, D4 (marg. sec. m.) S ins.: 01_106_0001 सुवर्णकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान् 01_106_0002 जाम्बूनदपरिष्कारान्प्रभिन्नकरटामुखान् 01_106_0003 अधिष्ठितान्महामात्रैः सर्वशस्त्रसमन्वितान् 01_106_0004 सहस्रं प्रददौ राजा गजानां वरवर्मिणाम् 01_106_0005 रथानां च सहस्रं वै सुवर्णमणिचित्रितम् 01_106_0006 चतुर्युजां भानुमच्च पाञ्चालः प्रददौ तदा 01_106_0007 सुवर्णपरिबर्हाणां वरचामरमालिनाम् 01_106_0008 जात्यश्वानां च पञ्चाशत्सहस्रं प्रददौ नृपः 01_106_0009 दासीनामयुतं राजा प्रददौ वरभूषणम् 01_106_0010 ततः सहस्रं दासानां प्रददौ वरधन्विनाम् 01_106_0011 हैमानि शय्यासनभाजनानि; द्रव्याणि चान्यानि च गोधनानि 01_106_0012 पृथक्पृथक्चैव ददौ स कोटिं; पाञ्चालराजः परमप्रहृष्टः 01_106_0013 शिबिकानां शतं पूर्णं वाहान्पञ्चशतं वरान् 01_106_0014 एवमेतानि पाञ्चालो जन्यार्थे प्रददौ धनम् 01_106_0015 हरणं तत्र पाञ्चाल्या ज्ञातिदेयं तु सौमकिः 01_106_0016 धृष्टद्युम्नो ययौ तत्र भगिनीं गृह्य भारत 01_106_0017 नानद्यमानो बहुभिस्तूर्यशब्दैः सहस्रशः % Here follows a colophon, which is followed by % vaiśaṃpāyanaḥ. % After the additional colophon following 1.199. % 22, D4 (marg. sec. m.) S ins.: 01_107=0000 वैशंपायनः 01_107_0001 दुर्योधनस्य महिषी काशिराजसुता तदा 01_107_0002 धृतराष्ट्रस्य पुत्राणां वधूभिः सहिता तदा 01_107_0003 पाञ्चालीं प्रतिजग्राह द्रौपदीं श्रीमिवापराम् 01_107_0004 पूजयामास पूजार्हां शचीं देवीमिवागताम् 01_107_0005 ववन्दे तत्र गान्धारीं माधवी कृष्णया सह 01_107_0006 आशिषश्च प्रयुक्त्वा तु पाञ्चालीं परिषस्वजे 01_107_0007 परिष्वज्य च गान्धारी कृष्णां कमललोचनाम् 01_107_0008 पुत्राणां मम पाञ्चाली मृत्युरेवेत्यमन्यत 01_107_0009 सा चिन्त्य विदुरं प्राह युक्तितः सुबलात्मजा 01_107_0010 कुन्तीं राजसुतां क्षत्तः सवधूं सपरिच्छदाम् 01_107_0011 पाण्डोर्निवेशनं शीघ्रं नीयतां यदि रोचते 01_107_0012 करणेन मुहूर्तेन नक्षत्रेण तिथौ शुभे 01_107_0013 यथा सुखं तथा कुन्ती रंस्यते स्वगृहे सुतैः 01_107_0014 तथेत्येव तदा क्षत्ता कारयामास तत्तदा 01_107_0015 पूजयामासुरत्यर्थं बान्धवाः पाण्डवांस्तदा 01_107_0016 नागराः श्रेणिमुख्याश्च पूजयन्ति स्म पाण्डवान् 01_107_0017 भीष्मद्रोणौ तथा कर्णो बाह्लीकः ससुतस्तदा 01_107_0018 शासनाद्धृतराष्ट्रस्य अकुर्वन्नतिथिक्रियाम् 01_107_0019 एवं विहरतां तेषां पाण्डवानां महात्मनाम् 01_107_0020 नेता सर्वस्य कार्यस्य विदुरो राजशासनात् % In entire supercession of the remarks in the % footnotes (p. 789 ) to 1.199.24-25 regarding this % passage, substitute the following. % After 1.199.25, D4 (marg. sec. m.) S ins.: 01_108_0000 केशवो यदि मन्येत तत्कर्तव्यमसंशयम् % and after 1.199.26ab: 01_108_0001 वासुदेवेन संमन्त्र्य पाण्डवाः समुपाविशन् 01_108=0001 धृतराष्ट्रः 01_108_0002 अभिषेकस्य संभारान्क्षत्तरानय माचिरम् 01_108_0003 अभिषिक्तं करिष्यामि अद्यैव कुरुनन्दनम् 01_108_0004 ब्राह्मणा नैगमश्रेष्ठाः श्रेणिमुख्याश्च सर्वशः 01_108_0005 आहूयन्तां प्रकृतयो बान्धवाश्च विशेषतः 01_108_0006 पुण्याहं वाच्यतां तात गोसहस्रं तु दीयताम् 01_108_0007 ग्राममुख्याश्च विप्रेभ्यो दीयन्तां सहदक्षिणाः 01_108_0008 अङ्गदे मुकुटं क्षत्तर्हस्ताभरणमेव च 01_108_0009 मुक्तावलीं च हारं च निष्कादीन्कुण्डलानि च 01_108_0010 कटिबन्धं च सूत्रं च तथोदरनिबन्धनम् 01_108_0011 अष्टोत्तरसहस्रं च ब्राह्मणाधिष्ठिता गजाः 01_108_0012 जाह्नवीसलिलं शीघ्रमानयन्तां पुरोहिताः 01_108_0013 अभिषेकोदकक्लिन्नं सर्वाभरणभूषितम् 01_108_0014 औपवाह्योपरिगतं दिव्यचामरवीजितम् 01_108_0015 सुवर्णमणिचित्रेण श्वेतच्छत्रेण शोभितम् 01_108_0016 जयेति द्विजवाक्येन स्तूयमानं नृपैस्तथा 01_108_0017 दृष्ट्वा कुन्तीसुतं श्रेष्ठमाजमीढं युधिष्ठिरम् 01_108_0018 प्रीताः प्रीतेन मनसा प्रशंसन्तु पुरे जनाः 01_108_0019 पाण्डोः कृतोपकारस्य राज्यं दत्त्वा ममैव च 01_108_0020 प्रतिक्रिया कृतमिदं भविष्यति न संशयः 01_108=0020 वैशंपायनः 01_108_0021 भीष्मो द्रोणः कृपः क्षत्ता साधु साध्वित्यभाषत 01_108=0021 श्रीवासुदेवः 01_108_0022 युक्तमेतन्महाराज कौरवाणां यशस्करम् 01_108_0023 शीघ्रमद्यैव राजेन्द्र यथोक्तं कर्तुमर्हसि 01_108=0023 वैशंपायनः 01_108_0024 इत्येवमुक्त्वा वार्ष्णेयस्त्वरयामास तं तदा 01_108_0025 यथोक्तं धृतराष्ट्रेण कारयामास कौरव 01_108_0026 तस्मिन्क्षणे महाराज कृष्णद्वैपायनस्तदा 01_108_0027 आगम्य कुरुभिः सर्वैः पूजितः ससुहृद्गणैः 01_108_0028 मूर्धावसिक्तैः सहितो ब्राह्मणैर्वेदपारगैः 01_108_0029 कारयामास विधिवत्केशवानुमते तदा 01_108_0030 कृपो द्रोणश्च भीष्मश्च धौम्यश्च व्यासकेशवौ 01_108_0031 बाह्लीकः सोमदत्तश्च चातुर्वेद्यपुरस्कृताः 01_108_0032 अभिषेकं तदा चक्रुर्भद्रपीठे सुसंयतम् 01_108_0033 जित्वा तु पृथिवीं कृत्स्नां वशे कृत्वा नरर्षभान् 01_108_0034 राजसूयादिभिर्यज्ञैः क्रतुभिर्भूरिदक्षिणैः 01_108_0035 स्नात्वा ह्यवभृथस्नानं मोदन्तां बान्धवैः सह 01_108_0036 एवमुक्त्वा तु ते सर्वे आशीर्भिः प्रत्यपूजयन् 01_108_0037 मूर्धाभिषिक्तः कौरव्यः सर्वाभरणभूषितः 01_108_0038 जयेति संस्तुतो राजा प्रददौ धनमक्षयम् 01_108_0039 सर्वमूर्धावसिक्तैश्च पूजितः कुरुनन्दनः 01_108_0040 औपवाह्यमथारुह्य दिव्यच्छत्रेण शोभितः 01_108_0041 राज्ञामनुगतो राजा महेन्द्र इव दैवतैः 01_108_0042 ततः प्रदक्षिणीकृत्य नगरं नागसाह्वयम् 01_108_0043 प्रविवेश तदा राजा नागरैः पूजितो भृशम् 01_108_0044 मूर्धावसिक्तं पाण्डुसुतमभ्यनन्दन्त पाण्डवाः 01_108_0045 गान्धारिपुत्राः शोचन्तः सर्वे ते सह बान्धवैः 01_108_0046 ज्ञात्वा शोकं तु पुत्राणां धृतराष्ट्रोऽब्रवीन्नृपम् 01_108_0047 समक्षं वासुदेवस्य कुरूणां च समक्षतः 01_108_0048 अभिषेकं त्वया प्राप्तं दुष्प्रापमकृतात्मभिः 01_108_0049 गच्छ त्वमद्यैव नृप कृतकृत्योऽसि कौरव 01_108_0050 आयुः पुरूरवा राजन्नहुषश्च ययातिना 01_108_0051 तत्रैव निवसन्ति स्म खाण्डवाख्ये नृपोत्तम 01_108_0052 राजधानी तु सर्वेषां पौरवाणां महाभुज 01_108_0053 विनाशितं मुनिगणैर्लोभान्मुनिसुतस्य तु 01_108_0054 तस्मात्त्वं खाण्डवप्रस्थं पुरं राष्ट्रं च वर्धय 01_108_0055 ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतनिश्चयाः 01_108_0056 त्वद्भक्त्या जन्तवश्चान्ये भजन्त्येव पुरं शुभम् 01_108_0057 पुरं राष्ट्रं समृद्धं वै धनधान्यैः समावृतम् 01_108_0058 तस्माद्गच्छस्व कौन्तेय भ्रातृभिः सहितोऽनघ 01_108=0058 वैशंपायनः % Then follows a repetition of 1.199.26ab; and % finally: 01_108_0059 रथैर्नागैर्हयैश्चापि सहितास्तु पदातिभिः % After 1.199.35ab, S ins.: 01_109_0001 पुरीं सर्वगुणोपेतां निर्मितां विश्वकर्मणा 01_109_0002 पौरवाणामधिपतिः कुन्तीपुत्रो युधिष्ठिरः 01_109_0003 कृतमङ्गलसत्कारो ब्राह्मणैर्वेदपारगैः 01_109_0004 द्वैपायनं पुरस्कृत्य धौम्यस्यानुमते स्थितः 01_109_0005 भ्रातृभिः सहितो राजन्केशवेन सहाभिभूः 01_109_0006 तोरणद्वारसुमुखां द्वात्रिंशद्द्वारसंयुताम् 01_109_0007 वर्धमानपुरद्वारां प्रविवेश महाद्युतिः 01_109_0008 शङ्खदुन्दुभिनिर्घोषाः श्रूयन्ते बहवो भृशम् 01_109_0009 जयेति ब्राह्मणगिरः श्रूयन्ते च सहस्रशः 01_109_0010 संस्तूयमानो बहुभिः सूतमागधबन्दिभिः 01_109_0011 औपवाह्यगतो राजा राजमार्गमतीत्य च 01_109_0012 कृतमङ्गलसत्कारं प्रविवेश गृहोत्तमम् 01_109_0013 प्रविश्य भवनं राजा सत्कारैरभिपूजितः 01_109_0014 पूजयामास विप्रेन्द्रान्केशवेन यथाक्रमम् 01_109_0015 ततस्तु राष्ट्रं ववृधे नरनारीगणायुतम् 01_109_0016 गोधनैश्च समाकीर्णं सस्यवृद्धिस्तदाभवत् % After 1.199.49, D4 (marg. sec. m.) S ins.: 01_110_0001 ततस्तु विश्वकर्माणं पूजयित्वा विसृज्य च 01_110_0002 द्वैपायनं च संपूज्य विसृज्य च नराधिप 01_110_0003 वार्ष्णेयमब्रवीद्राजा गन्तुकामं कृतक्षणम् 01_110_0004 तव प्रसादाद्वार्ष्णेय राज्यं प्राप्तं मयानघ 01_110_0005 प्रसादादेव ते वीर शून्यं राष्ट्रं सुदुर्गमम् 01_110_0006 तवैव तत्प्रसादेन राज्यस्थास्तु भवामहे 01_110_0007 गतिस्त्वमन्तकाले च पाण्डवानां तु माधव 01_110_0008 मातास्माकं पिता देवो न पाण्डुं विद्महे वयम् 01_110_0009 ज्ञात्वा तु कृत्यं कर्तव्यं पाण्डवानां त्वयानघ 01_110=0009 श्रीवासुदेवः 01_110_0010 त्वत्प्रभावान्महाभाग राज्यं प्राप्तं स्वधर्मतः 01_110_0011 पितृपैतामहं राज्यं कथं न स्यात्तव प्रभो 01_110_0012 धार्तराष्ट्रा दुराचाराः किं करिष्यन्ति पाण्डवान् 01_110_0013 यथेष्टं पालय महीं सदा धर्मधुरं वह 01_110_0014 धर्मोपदेशः संक्षेपाद्ब्राह्मणान्भर कौरव 01_110_0015 अद्यैव नारदः श्रीमानागमिष्यति सत्वरः 01_110_0016 आदृत्य तस्य वाक्यानि शासनं कुरु तस्य वै 01_110=0016 वैशंपायनः 01_110_0017 एवमुक्त्वा ततः कुन्तीमभिवाद्य जनार्दनः 01_110_0018 उवाच श्लक्ष्णया वाचा गमिष्यामि नमोऽस्तु ते 01_110=0018 कुन्ती 01_110_0019 जातुषं गृहमासाद्य मया प्राप्तं च केशव 01_110_0020 आर्येणापि तव ज्ञातं कुन्तिभोजेन चानघ 01_110_0021 त्वया नाथेन गोविन्द दुःखं प्राप्तं महत्तरम् 01_110_0022 किं पुनस्त्वमनाथानां दरिद्राणां विशेषतः 01_110_0023 सर्वदुःखानि शाम्यन्ति तव संदर्शनान्मम 01_110_0024 स्मरस्वैतान्महाप्राज्ञ तेन जीवन्ति पाण्डवाः 01_110=0024 वैशंपायनः 01_110_0025 करिष्यामीति चामन्त्र्य अभिवाद्य पितृष्वसाम् 01_110_0026 गमनाय मतिं चक्रे वासुदेवः सहानुगः % After 1.200.9ab, D4 (marg. sec. m.) S ins.: 01_111_0001 आययौ धर्मराजं तु द्रष्टुकामोऽथ नारदः 01_111_0002 तथा नक्षत्रजुष्टेन सुपर्णचरितेन च 01_111_0003 चन्द्रसूर्यप्रकाशेन सेवितेन महर्षिभिः 01_111_0004 नभःस्थलेन दिव्येन दुर्लभेनातपस्विनाम् 01_111_0005 भूतार्चितो भूतधरां राष्ट्रं नगरमालिनीम् 01_111_0006 अवेक्षमाणो द्युतिमानाजगाम महातपाः 01_111_0007 सर्ववेदान्तगो विप्रः सर्वविद्यासु पारगः 01_111_0008 परेण तपसा युक्तो ब्राह्मेण तपसा वृतः 01_111_0009 नये नीतौ च नियतो विश्रुतश्च महामुनिः 01_111_0010 परात्परतरं प्राप्तो धर्मात्समभिजग्मिवान् 01_111_0011 भावितात्मा गतरजाः शान्तो मृदुऋजुर्द्विजः 01_111_0012 धर्मेणाभिगतः सर्वैर्देवदानवमानवैः 01_111_0013 क्षीणकर्मसु पापेषु भूतेषु विविधेषु च 01_111_0014 सर्वथा कृतमर्यादो देवेषु विविधेषु च 01_111_0015 शतशः सोमपा यज्ञे पुण्यकर्मकृदग्निचित् 01_111_0016 ऋक्सामयजुषां वेत्ता न्यायवृत्तान्तकोविदः 01_111_0017 ऋजुरारोहवाञ्शुक्लो भूयिष्ठपथिकोऽनघः 01_111_0018 श्लक्ष्णया शिखयोपेतः संपन्नः परमत्विषा 01_111_0019 अवदाते च सूक्ष्मे च दिव्ये च रुचिरे शुभे 01_111_0020 महेन्द्रदत्ते महती बिभ्रत्परमवाससी 01_111_0021 जाम्बूनदमये दिव्ये गण्डूपदमुखेन वै 01_111_0022 अग्न्यर्कसदृशे दिव्ये धारयन्कुण्डले शुभे 01_111_0023 राजतच्छत्रमुच्छ्रित्य चित्रं परमवर्चसम् 01_111_0024 प्राप्य दुष्प्रापमन्येन ब्रह्मवर्चसमुत्तमम् 01_111_0025 भवने भूमिपालस्य बृहस्पतिरिवाप्लुतः 01_111_0026 संहितायां च सर्वेषां स्थितस्योपस्थितस्य च 01_111_0027 द्विपदस्य च धर्मस्य क्रमधर्मस्य पारगः 01_111_0028 गाथासामानुसामज्ञः साम्नां परमवल्गुनाम् 01_111_0029 आत्मना सर्वमोक्षिभ्यः कृतिमान्कृत्यवित्तथा 01_111_0030 योक्ता धर्मे बहुविधे मनो मतिमतां वरः 01_111_0031 विदितार्थः स्वसमयच्छेत्ता निगमसंशयान् 01_111_0032 अर्थनिर्वचने नित्यं संशयच्छिदसंशयः 01_111_0033 प्रकृत्या धर्मकुशलो नानाधर्मविशारदः 01_111_0034 लोपेनागमधर्मेण संक्रमेण च वृत्तिषु 01_111_0035 एकशब्दांश्च नानार्थानेकार्थांश्च पृथक्श्रुतीन् 01_111_0036 पृथगर्थाभिधानं च प्रयोगाणामवेक्षिता 01_111_0037 प्रमाणभूतो लोकस्य सर्वाधिकरणेषु च 01_111_0038 सर्ववर्णविकारेषु नित्यं सकलपूजितः 01_111_0039 स्वरे स्वरे च विविधे वृत्तेषु विविधेषु च 01_111_0040 समस्थानेषु सर्वेषु समाम्नायेषु धातुषु 01_111_0041 उद्देश्यानां समाख्याता सर्वमाख्यातमुद्दिशन् 01_111_0042 अभिसंधिषु तत्त्वज्ञः पदान्यङ्गान्यनुस्मरन् 01_111_0043 कालधर्मेण निर्दिष्टं यथार्थं च विचारयन् 01_111_0044 चिकीर्षितं च यो वेत्ता यथा लोकेन संवृतम् 01_111_0045 विभाषितं च समयं भाषितं हृदयंगमम् 01_111_0046 आत्मने च परस्मै च स्वरसंस्कारयोगवान् 01_111_0047 एषां स्वराणां ज्ञाता च बोद्धा प्रवचनस्वरान् 01_111_0048 विज्ञाता उक्तवाक्यानां एकतां बहुतां तथा 01_111_0049 बोद्धा च परमार्थांश्च विविधांश्च व्यतिक्रमान् 01_111_0050 अभेदतश्च बहुशो बहुशश्चापि भेदतः 01_111_0051 वचनानां च विविधानादेशांश्च समीक्षिता 01_111_0052 नानार्थकुशलस्तत्र तद्धितेषु च कृत्स्नशः 01_111_0053 परिभूषयिता वाचां वर्णतः स्वरतोऽर्थतः 01_111_0054 प्रत्ययांश्च समाख्याता नियतं प्रतिधातुकम् 01_111_0055 पञ्च चाक्षरजातानि स्वरसंज्ञानि यानि च % In the footnotes to 1.200.9, in the remarks % regarding the present passage, for "27 lines" read % "55 lines"; deleting "-cd) S āyayau dharmarājaṃ tu % draṣṭukāmo 'tha nāradaḥ", as well as the wavy line under % 9cd of the constituted text. % After 1.209.24abc, Ñ2 D4 (marg. sec. m.) S ins.: 01_112_0001 चित्रवाहनमब्रवीत् 01_112_0002 चित्राङ्गदायाः शुल्कं च गृह्णेमं बभ्रुवाहनम् 01_112_0003 अनेन तु भविष्यामि ऋणान्मुक्तो जनाधिप 01_112_0004 चित्राङ्गदां पुनर्वाक्यमब्रवीत्पाकशासनिः 01_112_0005 इहैव भव भद्रे त्वं बभ्रुवाहनवर्धना 01_112_0006 इन्द्रप्रस्थनिवासं मे आगता तत्र रंस्यसे 01_112_0007 कुन्तीं युधिष्ठिरं भीमं भ्रातरौ मे कनीयसौ 01_112_0008 आगता तत्र पश्येथा अन्यानपि च बान्धवान् 01_112_0009 बान्धवैः सहिता भद्रे नन्दसे त्वमनिन्दिते 01_112_0010 धर्मे स्थितः सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः 01_112_0011 जित्वा तु पृथिवीं सर्वां राजसूयं करिष्यति 01_112_0012 तत्रागच्छन्ति राजानः पृथिव्यां नृपसंज्ञिताः 01_112_0013 बहूनि रत्नान्यादाय आगमिष्यति ते पिता 01_112_0014 एकसार्थं प्रयातासि चित्रवाहनसेनया 01_112_0015 द्रक्ष्यामि राजसूये त्वां पुत्रं पालय मा शुचः 01_112_0016 बभ्रुवाहननामा तु मम प्राणो बहिश्चरः 01_112_0017 तस्माद्भरस्व पुत्रं वै पूरुवंशविवर्धनम् 01_112_0018 चित्रवाहनदायादं धर्मात्पौरवनन्दनम् 01_112_0019 पाण्डवानां प्रियं पुत्रं तस्मात्पालय सर्वदा 01_112_0020 विप्रयोगेन संतापं मा कृथास्त्वमनिन्दिते 01_112_0021 चित्राङ्गदामेवमुक्त्वा % After 1.210.2, D4 (marg. sec. m.) S ins.: 01_113_0001 चिन्तयामास रात्रौ तु गदेन कथितां कथाम् 01_113_0002 सुभद्रायाश्च माधुर्यं रूपसंपद्गुणानि च 01_113_0003 प्राप्तुं तां चिन्तयामास क उपायो भवेदिति 01_113_0004 वेषवैकृतमापन्नः परिव्राजकरूपधृक् 01_113_0005 कुकुरान्धकवृष्णीनामज्ञातो वेषधारणात् 01_113_0006 भ्रममाणश्चरन्भैक्षं परिव्राजकवेषवान् 01_113_0007 येन केनाप्युपायेन प्रविश्य च गृहं महत् 01_113_0008 दृष्ट्वा सुभद्रां कृष्णस्य भगिनीमेकसुन्दरीम् 01_113_0009 वासुदेवमतं ज्ञात्वा करिष्यामि हितं शुभम् 01_113_0010 एवं विनिश्चयं कृत्वा दीक्षितस्तु तदाभवत् 01_113_0011 त्रिदण्डी मुण्डितः कुण्डी अक्षमालाङ्गुलीयकः 01_113_0012 योगभारं वहन्पार्थो वटवृक्षस्य कोटरम् 01_113_0013 प्रविशन्नेव बीभत्सुर्वृष्टिं वर्षति वासवे 01_113_0014 चिन्तयामास देवेशं केशवं क्लेशनाशनम् 01_113_0015 प्रणतार्तिहरं शंभुं मायारूपेण वञ्चकम् 01_113_0016 केशवश्चिन्तितं ज्ञात्वा दिव्यज्ञानेन दृष्टवान् 01_113_0017 शयानः शयने धन्ये सत्यभामासहायवान् 01_113_0018 केशवः सहसा राजञ्जहास च ननन्द च 01_113_0019 पुनः पुनः सत्यभामा चाब्रवीत्पुरुषोत्तमम् 01_113=0019 सत्यभामा 01_113_0020 भगवंश्चिन्तयाविष्टः शयने शयितः सुखम् 01_113_0021 भवान्बहुप्रकारेण जहास च पुनः पुनः 01_113_0022 श्रोतव्यं यदि वा कृष्ण प्रसादो यदि चेन्मयि 01_113_0023 वक्तुमर्हसि लोकेश तच्छ्रोतुं कामये ह्यहम् 01_113=0023 श्रीभगवान् 01_113_0024 पितृष्वसायाः पुत्रो मे भीमसेनानुजोऽर्जुनः 01_113_0025 तीर्थयात्रां गतः पार्थः कारणात्समयात्तदा 01_113_0026 तीर्थयात्रासमाप्तौ तु निवृत्तो निशि भारतः 01_113_0027 सुभद्रां चिन्तयानस्तु तदर्थे चापि मां पुनः 01_113_0028 चिन्तयन्नेव तां भद्रां यतिरूपधरोऽभवत् 01_113_0029 यतिरूपप्रतिच्छन्नो द्वारकां प्राप्य माधवीम् 01_113_0030 येन केनाप्युपायेन दृष्ट्वा तु वरवर्णिनीम् 01_113_0031 वासुदेवमतं ज्ञात्वा प्रयतिष्ये मनोरथम् 01_113_0032 एवं व्यवसितः पार्थो यतिलिङ्गेन पाण्डवः 01_113_0033 छायायां वटवृक्षस्य वृष्टिं वर्षति वासवे 01_113_0034 योगभारं वहन्नेव मानसं दुःखमाप्तवान् 01_113_0035 ईदृशं मां विजानाति माधवो यदि मां स्मरन् 01_113=0035 वैशंपायनः 01_113_0036 भ्रातरं तव पश्येति सत्यभामामदर्शयत् 01_113_0037 तत उत्थाय शयनात्प्रस्थितो मधुसूदनः % S ins. after 1.212.1cd (T3 G2.4 after 7ab): D4 % (suppl. fol. sec. m.), after 2ab: 01_114_0001 चिन्तयानस्ततो भद्रामुपविष्टः शिलातले 01_114_0002 रमणीये वनोद्देशे बहुपादपसंवृते 01_114_0003 सालतालाश्वकर्णैश्च बकुलैरर्जुनैस्तथा 01_114_0004 चम्पकाशोकपुंनागैः केतकैः पाटलैस्तथा 01_114_0005 कर्णिकारैरशोकैश्च अङ्कोलैरतिमुक्तकैः 01_114_0006 एवमादिभिरन्यैश्च संवृते स शिलातले 01_114_0007 पुनः पुनश्चिन्तयानः सुभद्रां भद्रभाषिणीम् 01_114_0008 यदृच्छया चोपपन्नान्वृष्णिवीरान्ददर्श ह 01_114_0009 बलदेवं च हार्दिक्यं साम्बं सारणमेव च 01_114_0010 प्रद्युम्नं च गदं चैव चारुदेष्णं विडूरथम् 01_114_0011 भानुं च निशठं चैव पृथुं विपृथुमेव च 01_114_0012 तथान्यांश्च बहून्पश्यन्हृदि शोकमधारयत् 01_114_0013 ततस्ते सहिताः सर्वे यतिं दृष्ट्वा समुत्सुकाः 01_114_0014 वृष्णयो विनयोपेताः परिवार्योपतस्थिरे 01_114_0015 ततोऽर्जुनः प्रीतमनाः स्वागतं व्याजहार सः 01_114_0016 आस्यतामास्यतां सर्वै रमणीये शिलातले 01_114_0017 इत्येवमुक्ता यतिना प्रीतास्ते यादवर्षभाः 01_114_0018 उपोपविविशुः सर्वे सुस्वागतमिति ब्रुवन् 01_114_0019 ततस्तेषु निविष्टेषु वृष्णिवीरेषु पाण्डवः 01_114_0020 आकारं गूहमानस्तु कुशलप्रश्नमब्रवीत् 01_114_0021 सर्वत्र कुशलं चोक्त्वा बलदेवोऽब्रवीदिदम् 01_114_0022 प्रसादं कुरु मे विप्र कुतस्त्वं चागतो ह्यसि 01_114_0023 त्वया दृष्टानि पुण्यानि वदस्व वदतां वर 01_114_0024 पर्वतांश्चैव तीर्थानि वनान्यायतनानि च 01_114=0024 वैशंपायनः 01_114_0025 तीर्थानां दर्शनं चैव पर्वतानां च भारत 01_114_0026 आपगानां वनानां च कथयामास यादवे 01_114_0027 ताः कथाः कथयन्नेव कथान्ते जनमेजय 01_114_0028 कथां धर्मसमायुक्तां वृष्णिवीरे न्यवेदयत् 01_114_0029 श्रुत्वा धर्मकथां पुण्यां वृष्णिवीरोऽभ्यपूजयत् 01_114_0030 ततस्तु यादवाः सर्वे मन्त्रयन्ति स्म भारत 01_114_0031 अयं देशातिथिः श्रीमान्यतिलिङ्गधरो द्विजः 01_114_0032 आवासं कमुपाश्रित्य वसेत निरुपद्रवः 01_114_0033 इत्येवमब्रुवंस्ते वै रौहिणेयं तु यादवाः 01_114_0034 ददृशुः कृष्णमायान्तं सर्वे यादवनन्दनम् 01_114_0035 एहि केशव तातेति रौहिणेयोऽब्रवीद्वचः 01_114_0036 यतिलिङ्गधरो विद्वान्देशातिथिरयं द्विजः 01_114_0037 वर्षरात्रनिवासार्थमागतो नः पुरं प्रति 01_114_0038 स्थाने यस्मिन्निवसति तन्मे ब्रूहि जनार्दन 01_114=0038 श्रीभगवान् 01_114_0039 त्वयि स्थिते महाभाग परवानस्मि धर्मतः 01_114_0040 स्वयं तु रुचिरे स्थाने वसतामिति मां वद 01_114=0040 वैशंपायनः 01_114_0041 सुप्रीतस्तेन वाक्येन परिष्वज्य जनार्दनम् 01_114_0042 बलदेवोऽब्रवीद्वाक्यं चिन्तयित्वा महाबलः 01_114_0043 आरामे तु वसेद्धीमांश्चतुरो वर्षमासकान् 01_114_0044 कन्यापुरे सुभद्राया भुक्त्वा भोजनमिष्टतः 01_114_0045 लतागृहेषु वसतामिति मे धीयते मतिः 01_114_0046 लब्धानुज्ञास्त्वया तत्र मन्यन्ते सर्वयादवाः 01_114=0046 वासुदेवः 01_114_0047 बलवान्दर्शनीयश्च वाग्विच्छ्रीमान्बहुश्रुतः 01_114_0048 कन्यापुरसमीपे तु न युक्तमिति मे मतिः 01_114_0049 गुरुः शास्ता च नेता च शास्त्रज्ञो धर्मवित्तमः 01_114_0050 त्वयोक्तं न विरुध्येऽहं करिष्यामि वचस्तव 01_114_0051 शुभाशुभस्य विज्ञाने नान्योऽस्ति भुवि कश्चन 01_114=0051 बलदेवः 01_114_0052 अयं देशातिथिः श्रीमान्सर्वधर्मविशारदः 01_114_0053 धृतिमान्विनयोपेतः सत्यवाग्विजितेन्द्रियः 01_114_0054 यतिलिङ्गधरो ह्येष को विजानाति मानसम् 01_114_0055 त्वमिमं पुण्डरीकाक्ष नीत्वा कन्यापुरं शुभम् 01_114_0056 निवेदय सुभद्रायै मद्वाक्यपरिचोदितः 01_114_0057 भक्ष्यैर्भोज्यैश्च पानैश्च अन्यैरिष्टैश्च पूजय 01_114=0057 Colophon. 01_114=0057 वैशंपायनः 01_114_0058 स तथेति प्रतिज्ञाय सहितो यतिना हरिः 01_114_0059 कृत्वा तु संविदं तेन प्रहृष्टः केशवोऽभवत् 01_114_0060 पर्वते तौ विहृत्यैव यथेष्टं कृष्णपाण्डवौ 01_114_0061 तां पुरीं प्रविवेशाथ गृह्य हस्ते च पाण्डवम् 01_114_0062 प्रविश्य च गृहं रम्यं सर्वभोगसमन्वितम् 01_114_0063 पार्थमावेदयामास रुक्मिणीसत्यभामयोः 01_114_0064 हृषीकेशवचः श्रुत्वा ते उभे ऊचतुर्भृशम् 01_114_0065 मनोरथो महानेष हृदि नः परिवर्तते 01_114_0066 कदा द्रक्ष्याम बीभत्सुं पाण्डवं गृहमागतम् 01_114_0067 इति चिन्तयमानानां पार्थो दुःखमपानुदत् 01_114_0068 प्राप्तमज्ञातपूजाभिरुत्तमाभिरपूजयत् 01_114_0069 स तं प्रियातिथिश्रेष्ठं समीक्ष्य यतिमागतम् 01_114_0070 सोदर्यां भगिनीं कृष्णः सुभद्रामिदमब्रवीत् 01_114_0071 अयं देशातिथिर्भद्रे संयतो व्रतवानृषिः 01_114_0072 प्राप्नोतु सततं पूजां तव कन्यापुरे वसन् 01_114_0073 आर्येण च परिज्ञातः पूजनीयो यतिः सदा 01_114_0074 तस्माद्भरस्व वार्ष्णेयि भक्ष्यैर्भोज्यैर्यतिं सदा 01_114_0075 एष यद्यदृषिर्ब्रूयात्कार्यमेव न संशयः 01_114_0076 सखीभिः सहिता भद्रे भवास्य वशवर्तिनी 01_114_0077 पुरापि यतयो भद्रे ये भैक्षार्थमनुव्रताः 01_114_0078 ते बभूवुर्दशार्हाणां कन्यापुरनिवासिनः 01_114_0079 तेभ्यो भोज्यानि भक्ष्याणि यथाकालमतन्द्रिताः 01_114_0080 कन्यापुरगताः कन्याः प्रयच्छन्ति यशस्विनि 01_114_0081 सा तथेत्यब्रवीत्कृष्णं करिष्यामि यथात्थ माम् 01_114_0082 तोषयिष्यामि वृत्तेन कर्मणा च द्विजर्षभम् 01_114_0083 एवमेतेन रूपेण कंचित्कालं धनंजयः 01_114_0084 उवास भक्ष्यैर्भोज्यैश्च भद्रया परमार्चितः 01_114_0085 तस्य सर्वगुणोपेतां वासुदेवसहोदराम् 01_114_0086 पश्यतः सततं भद्रां प्रादुरासीन्मनोभवः 01_114_0087 गूहयन्निव चाकारमालोक्य वरवर्णिनीम् 01_114_0088 दीर्घमुष्णं निशश्वास पार्थः कामवशं गतः 01_114_0089 न कृष्णां रूपतो मेने वासुदेवसहोदराम् 01_114_0090 प्राप्तां हृदीन्द्रसेनां वा साक्षाद्वा वरुणात्मजाम् 01_114_0091 अतीतसमये काले सोदर्याणां धनंजयः 01_114_0092 न सस्मार सुभद्रायाः कामाङ्कुशनिवारितः 01_114_0093 क्रीडारतिपरां भद्रां सखीजनशतैर्वृताम् 01_114_0094 प्रीयते स्मार्जुनः पश्यन्स्वाहामिव हुताशनः 01_114_0095 पाण्डवस्य सुभद्रायाः सकाशे तु यशस्विनः 01_114_0096 समुत्पत्तिः प्रभावश्च गदेन कथितः पुरा 01_114_0097 श्रुत्वा चाशनिनिर्घोषं केशवेनापि धीमता 01_114_0098 उपमामर्जुनं कृत्वा विस्तरः कथितः पुरा 01_114_0099 क्रुद्धमत्तप्रलापश्च वृष्णीनामर्जुनं प्रति 01_114_0100 पौरुषाण्युपमां कृत्वा प्रावर्धन्त धनुष्मताम् 01_114_0101 अन्योन्यकलहे चापि विवादे चापि वृष्णयः 01_114_0102 अर्जुनोऽपि न मे तुल्यः कुतस्त्वमिति तेऽब्रुवन् 01_114_0103 जातांश्च पुत्रान्गृह्णन्त आशिषो वृष्णयोऽब्रुवन् 01_114_0104 अर्जुनस्य समो वीर्ये भव तात धनुर्धरः 01_114_0105 तस्मात्सुभद्रा चकमे पौरुषाद्भरतर्षभम् 01_114_0106 सत्यसंधस्य रूपेण चातुर्येण च मोहिता 01_114_0107 चारणातिथिसंघानां गदस्य च निशम्य सा 01_114_0108 अदृष्टे कृतभावाभूत्सुभद्रा भरतर्षभे 01_114_0109 कीर्तयन्ददृशे यो यः कथंचित्कुरुजाङ्गलम् 01_114_0110 तं तमेव सदा भद्रा बीभत्सुं स्माभिपृच्छति 01_114_0111 अभीक्ष्णशः परिप्रश्नादभीक्ष्णश्रवणात्तथा 01_114_0112 प्रत्यक्ष इव भद्रायाः पाण्डवः समपद्यत 01_114_0113 भुजौ भुजगसंकाशौ ज्याघातेन किणीकृतौ 01_114_0114 पार्थोऽयमिति पश्यन्त्या निःसंशयमजायत 01_114_0115 यथारूपं हि शुश्राव सुभद्रा भरतर्षभम् 01_114_0116 तथारूपमवेक्ष्यैनं परां प्रीतिमवाप सा 01_114_0117 सा कदाचिदुपासीनं पप्रच्छ कुरुनन्दनम् 01_114_0118 कथं देशाः कथं शैला नानाजनपदाः कथम् 01_114_0119 सरांसि सरितश्चैव वनानि च कथं यते 01_114_0120 दिशः काश्च कथं प्राप्ताश्चरता भवता सदा 01_114_0121 स तथोक्तस्तदा भद्रां बहुनर्मानृतं ब्रुवन् 01_114_0122 उवाच परमप्रीतस्तस्या बहु तथा कथाः 01_114_0123 निशम्य विविधं तस्य लोके चरितमात्मनः 01_114_0124 कथापरिगतो भावः कन्यायाः समपद्यत 01_114_0125 पर्वसंधौ च कस्मिंश्चित्सुभद्रा भरतर्षभम् 01_114_0126 रहस्येकान्तमासाद्य हृष्यमाणाभ्यभाषत 01_114_0127 यतिना चरता लोकान्खाण्डवप्रस्थवासिनी 01_114_0128 कच्चिद्भगवता दृष्टा पृथास्माकं पितृष्वसा 01_114_0129 भ्रातृभिः प्रयतैः सर्वैः कच्चिदार्यो युधिष्ठिरः 01_114_0130 कच्चिद्धर्मपरो भीमो धर्मराजस्य धीमतः 01_114_0131 निवृत्तसमयः कच्चिदपराधाद्धनंजयः 01_114_0132 नियमे कामभोगानां वर्तमानः प्रियेतरे 01_114_0133 क्व नु पार्थश्चरत्यद्य बह्वीर्दुर्वसतीर्वसन् 01_114_0134 सुखोचितो ह्यदुःखार्हो दीर्घबाहुररिंदमः 01_114_0135 कच्चिच्छ्रुतो वा दृष्टो वा पार्थो भगवतार्जुनः 01_114_0136 निशम्य वचनं तस्यास्तामुवाच हसन्निव 01_114_0137 आर्ये पृथा च कुशला सपुत्रा च सहस्नुषा 01_114_0138 प्रीयते पश्यती पुत्रान्कुरुक्षेत्रं च पश्यती 01_114_0139 अनुज्ञातस्तु मात्रा च सोदर्यैस्तु धनंजयः 01_114_0140 द्वारकामावसत्येको यतिलिङ्गेन पाण्डवः 01_114_0141 पश्यन्ती सततं कस्मान्नाभिजानासि माधवि 01_114_0142 निशम्य वचनं तस्य वासुदेवसहोदरा 01_114_0143 निःश्वासबहुला तस्थौ क्षितिं विलिखती तदा 01_114_0144 ततः परमसंहृष्टः सर्वशस्त्रभृतां वरः 01_114_0145 अर्जुनोऽहमिति प्रीतस्तामुवाच धनंजयः 01_114_0146 यथा तव गतो भावः श्रवणान्मयि भामिनि 01_114_0147 त्वद्गतः सततं भावस्तथा शतगुणो मम 01_114_0148 प्रशस्तेऽहनि धर्मेण भद्रे स्वयमहं वृतः 01_114_0149 सत्यवानिव सावित्र्या भविष्यामि पतिस्तव 01_114_0150 एवमुक्त्वा ततः पार्थः प्रविवेश लतागृहम् 01_114_0151 ततः सुभद्रा ललिता लज्जाभावसमन्विता 01_114_0152 मुमोह शयने दिव्ये शयाना नतथोचिता 01_114_0153 कन्यापुरे च संवृत्तं ज्ञात्वा दिव्येन चक्षुषा 01_114_0154 शशास रुक्मिणीं कृष्णो भोजनादिकमर्जुने 01_114_0155 तदा प्रभृति तां भद्रां चिन्तयन्वै धनंजयः 01_114_0156 आस्ते स्म स तदारामे कार्येणैव सहाभिभूः 01_114_0157 सुभद्रापि न च स्वस्था पार्थं प्रति बभूव सा 01_114_0158 कृशा विवर्णवदना चिन्ताशोकपरायणा 01_114_0159 निःश्वासपरमा भद्रा मानसेन मनस्विनी 01_114_0160 न शय्यासनभोगेषु रतिं विन्दति केनचित् 01_114_0161 न नक्तं न दिवा शेते बभूवोन्मत्तदर्शना 01_114_0162 एवं शोकपरां भद्रां देवकी वाक्यमब्रवीत् 01_114_0163 मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब शोभने 01_114_0164 निवेदयिष्ये त्वां रामे कृष्णे चैव नरर्षभे 01_114_0165 पश्चाज्जानामि ते वार्तां मा शोकं कुरु माधवि 01_114_0166 एवमुक्त्वा च सा माता भद्रायाः प्रियकामिनी 01_114_0167 निवेदयामास तदा भद्रामानकदुन्दुभेः 01_114_0168 रहस्येकासना तत्र भद्रास्वस्थेति चाब्रवीत् 01_114_0169 आरामे तु यतिः श्रीमानर्जुनः सोऽथ नः श्रुतः 01_114_0170 अक्रूराय च कृष्णाय आहुकाय च सात्यके 01_114_0171 निवेद्यतां महाप्राज्ञ श्रोतव्यं यदि बान्धवैः 01_114=0171 वैशंपायनः 01_114_0172 वसुदेवस्तु तच्छ्रुत्वा अक्रूराहुकयोस्तदा 01_114_0173 निवेदयित्वा कृष्णाय मन्त्रयामास नैकधा 01_114_0174 इदं कार्यमिदं कृत्यमिदमेवं विनिश्चितम् 01_114_0175 अक्रूरश्चोग्रसेनश्च सत्यकश्च गदेन च 01_114_0176 पृथुश्रवाश्च कृष्णश्च सहिताः शिनिना सह 01_114_0177 रुक्मिणी सत्यभामा च देवकी रोहिणी तथा 01_114_0178 वासुदेवेन सहिताः पुरोहितमते स्थिताः 01_114_0179 विवाहं मन्त्रयामासुर्द्वादशेऽहनि भारत 01_114_0180 अज्ञातं रौहिणेयस्य उद्धवस्य च भारत 01_114_0181 विवाहं तु सुभद्रायाः कर्तुकामो गदाग्रजः 01_114_0182 महादेवस्य पूजार्थं महोत्सवमिति ब्रुवन् 01_114_0183 चतुस्त्रिंशदहोरात्रं सुभद्रार्तिप्रशान्तये 01_114_0184 नगरे घोषयामास हितार्थं सव्यसाचिनः 01_114_0185 इतश्चतुर्थे त्वहनि अन्तर्द्वीपं तु गम्यताम् 01_114_0186 सदारैः सानुयात्रैश्च सपुत्रैश्च सबान्धवैः 01_114_0187 गन्तव्यं सर्ववर्णैश्च गन्तव्यं सर्वयादवैः 01_114_0188 एवमुक्तास्तु ते सर्वे तथा चक्रुश्च सर्वशः 01_114_0189 ततः सर्वदशार्हाणामन्तर्द्वीपे तु भारत 01_114_0190 चतुस्त्रिंशदहोरात्रं बभूव परमोत्सवः 01_114_0191 कृष्णरामाहुकाक्रूरप्रद्युम्नशिनिसत्यकाः 01_114_0192 समुद्रं प्रययुर्हृष्टाः कुकुरान्धकवृष्णयः 01_114_0193 युक्तयन्त्रपताकाभिर्वृष्णयो ब्राह्मणैः सह 01_114_0194 समुद्रं प्रययुर्नौभिः सर्वे पुरनिवासिनः 01_114_0195 ततस्त्वरितमागम्य दाशार्हगणपूजितम् 01_114_0196 सुभद्रा पुण्डरीकाक्षमब्रवीद्यतिशासनात् 01_114_0197 कृत्यवान्द्वादशाहानि स्थाता स भगवानिह 01_114_0198 तिष्ठतस्तस्य कः कुर्यादुपस्थानविधिं प्रति 01_114_0199 तामुवाच हृषीकेशः कस्त्वदन्यो विशेषतः 01_114_0200 तमृषिं प्रत्युपस्थातुमितो नार्हति मानवः 01_114_0201 त्वमेवास्मन्मतेनास्य महर्षेर्वशवर्तिनी 01_114_0202 कुरु सर्वाणि कार्याणि कीर्तिं धर्ममवेक्ष्य च 01_114_0203 तस्य चातिथिमुख्यस्य सर्वेषां च तपस्विनाम् 01_114_0204 संविधानपरा भद्रे भव त्वं वशवर्तिनी 01_114=0204 वैशंपायनः 01_114_0205 एवमादिश्य भद्रां च रक्षां च मधुसूदनः 01_114_0206 ययौ शङ्खप्रणादेन भेरीणां च महास्वनैः 01_114_0207 ततस्तद्द्वीपमासाद्य दानधर्मपरायणाः 01_114_0208 उग्रसेनमुखाः सर्वे विजह्रुः कुकुरान्धकाः 01_114_0209 सप्तयोजनविस्तार आयतो दशयोजनम् 01_114_0210 बभूव स महाद्वीपः सपर्वतमहावनः 01_114_0211 सेतुपुष्करिणीजालैराक्रीडः सर्वसात्वताम् 01_114_0212 वापीपल्वलसंघैश्च काननैश्च मनोरमैः 01_114_0213 वासुदेवसमैर्द्वीपः स सर्वैः कुकुरान्धकैः 01_114_0214 बभूव परमोपेतस्त्रिविष्टप इवामरैः 01_114_0215 चतुस्त्रिंशदहोरात्रं दानधर्मपरायणाः 01_114_0216 उग्रसेनमुखाः सर्वे विजह्रुः कुकुरान्धकाः 01_114_0217 विचित्रमाल्याभरणाश्चित्ररूपानुलेपनाः 01_114_0218 विहाराभिमुखाः सर्वे यादवाः पानसंयुताः 01_114_0219 सुनृत्तगीतवादित्रै रममाणास्ततोऽभवन् 01_114_0220 तत्र याते दशार्हाणामृषभे शार्ङ्गधन्वनि 01_114_0221 सुभद्रोद्वाहनं पार्थः प्राप्तकालममन्यत 01_114=0221 Colophon. 01_114=0221 वैशंपायनः 01_114_0222 वृष्ण्यन्धकपुरात्तस्मादपयानं च पाण्डवः 01_114_0223 विनिश्चित्य ततः पार्थः सुभद्रामिदमब्रवीत् 01_114_0224 शृणु भद्रे यथाशास्त्रं यथार्थमृषिभिः कृतम् 01_114_0225 कन्यायास्तु पिता भ्राता माता मातुल एव च 01_114_0226 पितृभ्राता गुरुश्चापि दाने तु प्रभुतां गतः 01_114_0227 महोत्सवं पशुपतेर्द्रष्टुकामः पिताहुकः 01_114_0228 अन्तर्द्वीपं गतो भद्रे पुत्रैः पौत्रैः सबान्धवैः 01_114_0229 मम चैव विशालाक्षि विदेशस्थास्तु बान्धवाः 01_114_0230 तस्मात्सुभद्रे गान्धर्वो विवाहः पञ्चमो भवेत् 01_114_0231 समागमे तु कन्यायाः क्रियाः प्रोक्ताश्चतुर्विधाः 01_114_0232 तेषां प्रवृत्तिं साधूनां शृणु माधवि तद्यथा 01_114_0233 वरमाहूय विधिना पितृदत्ता यथार्थिने 01_114_0234 सा पत्नी तु बुधैरुक्ता सा तु वश्या पतिव्रता 01_114_0235 भृत्यानां भरणार्थाय आत्मनः पोषणाय च 01_114_0236 दारे स्थिते गृहीता सा भार्या चेति बुधैर्मता 01_114_0237 धर्मतो वरयित्वा तु आनीय स्वं निवेशनम् 01_114_0238 न्यायेन दत्ता तारुण्ये दाराः पितृकृता भवेत् 01_114_0239 जनयेद्या तु भर्तारं जाया इत्येव नामतः 01_114_0240 दाराः पत्नी च भार्या च जाया चेति चतुर्विधाः 01_114_0241 चतस्र एवाग्निसाक्ष्याः क्रियायुक्तास्तु धर्मतः 01_114_0242 गान्धर्वेण विवाहेन रागात्पुत्रार्थकारणात् 01_114_0243 आत्मनानुगृहीता या सा तु वश्या प्रजावती 01_114_0244 गान्धर्वस्तु क्रियाहीनो रागादेव प्रवर्तते 01_114_0245 सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः 01_114_0246 मयोक्तमक्रियं चापि कर्तव्यं माधवि त्वया 01_114_0247 अयनं चैव मासश्च ऋक्षं पक्षस्तथा तिथिः 01_114_0248 करणं च मुहूर्तं च लग्नसंपद्यथाद्य वै 01_114_0249 विवाहस्य विशालाक्षि प्रशस्तं चोत्तरायणम् 01_114_0250 वैशाखश्चैव मासानां पक्षाणां शुभ्र एव च 01_114_0251 नक्षत्राणां तथा हस्तस्तृतीया च तिथिष्वपि 01_114_0252 लग्नो हि मकरः श्रेष्ठः करणानां बवस्तथा 01_114_0253 मैत्रो मुहूर्तो वैवाह्य आवयोः शुभकर्मणि 01_114_0254 सर्वसंपदियं भद्रे अद्य रात्रौ भविष्यति 01_114_0255 भगवानस्तमभ्येति तपनस्तपतां वरः 01_114_0256 नारायणो हि सर्वज्ञो नानुबुध्येत विश्वकृत् 01_114_0257 धर्मसंकटमापन्ने किं नु कृत्वा शुभं भवेत् 01_114_0258 मनोभवेन कामेन मोहितं मा प्रलापिनम् 01_114_0259 प्रतिवाक्यं तु मे देहि किं न वक्ष्यसि माधवि 01_114=0259 वैशंपायनः 01_114_0260 अर्जुनस्य वचः श्रुत्वा चिन्तयन्ती जनार्दनम् 01_114_0261 नोवाच किंचिद्वचनं बाष्पदूषितलोचना 01_114_0262 रागोन्मादप्रलापी स्यादर्जुनो जयतां वरः 01_114_0263 चिन्तयामास पितरं प्रविश्य च लतागृहम् 01_114_0264 चिन्तयानं तु कौन्तेयं ज्ञात्वा शच्या शचीपतिः 01_114_0265 सहितो नारदाद्यैस्तु मुनिसिद्धाप्सरोगणैः 01_114_0266 अरुन्धत्या वसिष्ठेन आजगाम कुशस्थलीम् 01_114_0267 चिन्तितं च सुभद्रायाश्चिन्तयित्वा जनार्दनः 01_114_0268 निद्रयापहृतज्ञानं रौहिणेयं विना तदा 01_114_0269 सहाक्रूरेण शिनिना सत्यकेन गदेन च 01_114_0270 वसुदेवेन देवक्या आहुकेन च धीमता 01_114_0271 आजगाम पुरीं रात्रौ द्वारकां स्वजनैर्वृतः 01_114_0272 पूजयित्वा तु देवेशं नारदाद्यैर्महर्षिभिः 01_114_0273 कुशलप्रश्नमुक्त्वा तु देवेन्द्रेणाभियाचितः 01_114_0274 वैवाहिकक्रियां कृष्णस्तथेत्येवमुवाच ह 01_114_0275 आहुको वसुदेवश्च सहाक्रूरः ससात्यकिः 01_114_0276 अभिप्रणम्य शिरसा पाकशासनमब्रुवन् 01_114_0277 देवदेव नमस्तेऽस्तु लोकनाथ जगत्पते 01_114_0278 वयं धन्याः स्म लोकेषु बान्धवैः सहिता विभो 01_114_0279 कृतप्रसादास्तु वयं तव वाक्येन विश्वजित् 01_114_0280 एवमुक्त्वा प्रसाद्यैनं पूजयित्वा प्रयत्नतः 01_114_0281 महेन्द्रशासनात्सर्वे सहिताश्च महर्षिभिः 01_114_0282 विवाहं कारयामासुः शक्रपुत्रस्य शास्त्रतः 01_114_0283 अरुन्धती शची देवी रुक्मिणी देवकी तथा 01_114_0284 दिव्यस्त्रीभिश्च सहिताः क्रियां भद्रां प्रयोजयन् 01_114_0285 महर्षिः काश्यपो होता सदस्या नारदादयः 01_114_0286 पुण्याशिषः प्रयोक्तारः सर्वे ह्यासंस्तदार्जुने 01_114_0287 अभिषेकं ततः कृत्वा महेन्द्रः पाकशासनिम् 01_114_0288 लोकपालैस्तु सहितः सर्वैर्देवैरभिष्टुतः 01_114_0289 किरीटाङ्गदहाराद्यैर्हस्ताभरणकुण्डलैः 01_114_0290 भूषयित्वा तु तं पार्थं द्वितीयमिव वासवम् 01_114_0291 पुत्रं परिष्वज्य तदा प्रीतिमाप पुरंदरः 01_114_0292 शची देवी तथा भद्रामरुन्धत्यादिभिस्तदा 01_114_0293 कारयामास वैवाह्यं मङ्गल्यं यादवस्त्रियः 01_114_0294 सहाप्सरोभिर्मुदिता भूषणैश्चाभ्यपूजयन् 01_114_0295 पौलोमीमिव मन्यन्ते सुभद्रां देवयोषितः 01_114_0296 ततो विवाहो ववृधे कृतः सर्वगुणान्वितः 01_114_0297 तस्याः पाणिं गृहीत्वा तु मन्त्रहोमपुरस्कृतम् 01_114_0298 यथा तस्यैव हि पिता शच्या इव शतक्रतुः 01_114_0299 सा जिष्णुमधिकं भेजे सुभद्रा चारुदर्शना 01_114_0300 पार्थस्य सदृशी भद्रा रूपेण वयसा तथा 01_114_0301 सुभद्रायाश्च पार्थोऽपि सदृशो रूपलक्षणैः 01_114_0302 इत्यूचुश्च तदा देवाः प्रीताः सेन्द्रपुरोगमाः 01_114_0303 एवं निवेश्य देवास्तु गन्धर्वैः साप्सरोगणैः 01_114_0304 आमन्त्र्य यादवान्सर्वे विप्रजग्मुर्यथागतम् 01_114_0305 यादवाः पार्थमामन्त्र्य अन्तर्द्वीपं गतास्तदा 01_114_0306 वासुदेवस्तदा पार्थमुवाच यदुनन्दनः 01_114_0307 द्वाविंशद्दिवसान्पार्थ इहोष्य भरतर्षभ 01_114_0308 मामकं रथमारुह्य सैन्यसुग्रीवयोजितम् 01_114_0309 सुभद्रया सुखं पार्थ खाण्डवप्रस्थमाविश 01_114_0310 यादवैः सहितः पश्चादागमिष्यामि भारत 01_114_0311 यतिवेषेण निरतो वस त्वं रुक्मिणीगृहे 01_114=0311 वैशंपायनः 01_114_0312 एवमुक्त्वा प्रचक्राम अन्तर्द्वीपं जनार्दनः 01_114_0313 कृतोद्वाहस्तदा पार्थः कृतकार्योऽभवत्तदा 01_114_0314 तस्यां चोपगतो भावः पार्थस्य सहसागतः 01_114_0315 स तया युयुजे वीरो भद्रया भरतर्षभः 01_114_0316 अभिनिष्पन्नया रामः सीतयेव समन्वितः 01_114_0317 स हि जिष्णुर्विजज्ञे तां ह्रीं श्रियं संनतिक्रियाम् 01_114_0318 द्वादशानां वरस्त्रीणां रूपेणासदृशीं सतीम् 01_114_0319 स प्रकृत्या श्रिया दीप्तः संदिदीपे तयाधिकम् 01_114_0320 उद्यत्सहस्रदीप्तांशुः शरदीव दिवाकरः 01_114_0321 सा तु तं मनुजव्याघ्रमनुरक्ता मनस्विनी 01_114_0322 कन्यापुरगता भूत्वा तत्परा समपद्यत 01_114=0322 Colophon. 01_114=0322 वैशंपायनः 01_114_0323 वृष्ण्यन्धकपुरात्तत्र अपयानं धनंजयः 01_114_0324 विनिश्चित्य तया पार्थः सुभद्रामिदमब्रवीत् 01_114_0325 द्विजानां गणमुख्यानां यथार्हं प्रतिपादय 01_114_0326 भक्ष्यैर्भोज्यैश्च कामैश्च प्रयच्छ प्रतियास्यताम् 01_114_0327 आत्मनश्च समुद्दिश्य महाव्रतसमापनम् 01_114_0328 गच्छ भद्रे स्वयं तूर्णं महाराजनिवेशनम् 01_114_0329 तेजोबलजवोपेतै रत्नैर्हयवरोत्तमैः 01_114_0330 सैन्यसुग्रीवसंयुक्तं रथं तूर्णमिहानय 01_114_0331 क्रीडार्थमिति भाषित्वा सखीभिः सुभगे सह 01_114_0332 क्षिप्रमादाय पर्येहि रथं सर्वायुधानि च 01_114_0333 अनुकर्षान्पताकाश्च तूणीरांश्च धनूंषि च 01_114_0334 सर्वान्रथवरे कुर्याः सोत्सेधाश्च महागदाः 01_114=0334 वैशंपायनः 01_114_0335 अर्जुनेनैवमुक्ता तु सुभद्रा भद्रभाषिणी 01_114_0336 जगाम नृपतेर्वेश्म सखीभिस्त्वरिता सह 01_114_0337 क्रीडार्थमिव तत्रस्थान्रक्षिणो वाक्यमब्रवीत् 01_114_0338 रथेनानेन यास्यामि महाव्रतसमापनम् 01_114_0339 सैन्यसुग्रीवयुक्तेन सायुधेन च शार्ङ्गिणः 01_114_0340 सुभद्रयैवमुक्ते तु जनाः प्राञ्जलयोऽब्रुवन् 01_114_0341 रथेनानेन भद्रे त्वं यथेष्टं क्रियतामिति 01_114_0342 योजयित्वा रथवरं कल्याणैरभिभाष्य ताम् 01_114_0343 यथोक्तं सर्वमारोप्य सखीभिः सह भामिनी 01_114_0344 क्षिप्रमादाय कल्याणी सुभद्रार्जुनमब्रवीत् 01_114_0345 रथोऽयं रथिनां श्रेष्ठ आनीतस्तव शासनात् 01_114_0346 स्वस्ति याहि यथाकामं कुरून्कौरवनन्दन 01_114_0347 निवेद्य तं रथं भर्तुः सुभद्रा भद्रसंमता 01_114_0348 ब्राह्मणेभ्यो ददौ हृष्टा तदा सा विविधं वसु 01_114_0349 स्नेहवन्ति च भोज्यानि प्रददावीप्सितानि च 01_114_0350 यथाकामं यथाश्रद्धं वस्त्राणि विविधानि च 01_114_0351 तर्पिता विविधैर्भक्ष्यैस्तान्यवाप्य वसूनि च 01_114_0352 ब्राह्मणाः स्वगृहं जग्मुः प्रयुज्य परमाशिषः 01_114_0353 सुभद्रया तु विज्ञप्तः पूर्वमेव धनंजयः 01_114_0354 रश्मिप्रग्रहणे पार्थ न मेऽस्ति सदृशो भुवि 01_114_0355 तस्मात्सा पूर्वमारुह्य रश्मीञ्जग्राह माधवी 01_114_0356 सोदरा वासुदेवस्य कृतस्वस्त्ययना हयान् 01_114_0357 वर्जयित्वा तु तल्लिङ्गं समुच्छ्रितमहाधनुः 01_114_0358 आरुरोह रथश्रेष्ठं शुक्लवासा धनंजयः 01_114_0359 महेन्द्रदत्तमुकुटं तथा ह्याभरणानि च 01_114_0360 अलंकृत्य तु कौन्तेयः प्रयातुमुपचक्रमे 01_114_0361 ततः कन्यापुरे घोषस्तुमुलः समपद्यत 01_114_0362 दृष्ट्वा रथगतं पार्थं खड्गपाणिं धनुर्धरम् 01_114_0363 अभीशुहस्तां सुश्रोणीं अर्जुनेन रथे स्थिताम् 01_114_0364 ऊचुः कन्यापुरे कन्या वासुदेवसहोदराम् 01_114_0365 सर्वे कामाः समृद्धास्ते सुभद्रे भद्रभाषिणि 01_114_0366 वासुदेवप्रियं लब्ध्वा भर्तारं वीरमर्जुनम् 01_114_0367 सर्वसीमन्तिनीनां त्वं श्रेष्ठा कृष्णसहोदरे 01_114_0368 यस्मात्सर्वमनुष्याणां श्रेष्ठो भर्ता तवार्जुनः 01_114_0369 उपपन्नस्त्वया वीरः सर्वलोकमहारथः 01_114_0370 स्वस्ति याहि गृहं भद्रे सुहृद्भिः संगमोऽस्तु ते 01_114=0370 वैशंपायनः 01_114_0371 एवमुक्ता प्रहृष्टाभिः सखीभिः परिनन्दिता 01_114_0372 भद्रा भद्रजवोपेतान्पुनरश्वानचोदयत् 01_114_0373 ततश्चामरहस्ता सा सखी कुब्जाङ्गनाभवत् 01_114_0374 ततः कन्यापुरद्वारात्सघोषमभिनिःसृतम् 01_114_0375 ददृशुस्तं रथश्रेष्ठं जना जीमूतनिःस्वनम् 01_114_0376 सुभद्रासंगृहीतस्य रथस्य महतो रवम् 01_114_0377 मेघस्वनमिवाकाशे शुश्रुवुः पुरवासिनः 01_114_0378 सुभद्रया च संपन्ने तिष्ठन्रथवरेऽर्जुनः 01_114_0379 प्रबभौ परयोपेतः कैलास इव गङ्गया 01_114_0380 पार्थः सुभद्रासहितो विरराज महारथः 01_114_0381 पार्थस्येव पिता शक्रो यथा शच्या समन्वितः 01_114_0382 सुभद्रां प्रेक्ष्य धर्मेण ह्रियमाणां यशस्विनीम् 01_114_0383 चक्रुः किलकिलाशब्दमासाद्य बहवो जनाः 01_114_0384 दाशार्हाणां कुलस्य श्रीः सुभद्रा भद्रभाषिणी 01_114_0385 अभिकामा सकामेन पार्थेन सह गच्छति 01_114_0386 अथापरे हि संक्रुद्धा गृह्णीत घ्नत माचिरम् 01_114_0387 इति संवार्यमाणानां स नादः सुमहानभूत् 01_114_0388 स तेन जनघोषेण वीरो गज इवार्दितः 01_114_0389 ववर्ष शरवर्षाणि न तु कंचन रोषयत् 01_114_0390 मुमोच निशितान्बाणान्दीप्यमानान्स्वतेजसा 01_114_0391 प्रासादवरसंघेषु हर्म्येषु भवनेषु च 01_114_0392 प्रासादपङ्क्तिस्तम्भेषु वेदिकासु ध्वजेषु च 01_114_0393 मुमोच निशितान्बाणान्न च कंचन रोषयत् 01_114_0394 क्षोभयित्वा पुरश्रेष्ठं गरुत्मानिव सागरम् 01_114_0395 प्रेक्षन्रैवतकद्वारं निर्ययौ भरतर्षभः 01_114=0395 Colophon. 01_114=0395 वैशंपायनः 01_114_0396 शासनात्पुरुषेन्द्रस्य बलेन महता बली 01_114_0397 गिरौ रैवतके नित्यं बभूव विपृथुश्रवाः 01_114_0398 प्रवासे वासुदेवस्य तस्मिन्हलधरोपमः 01_114_0399 संबभूव तदा गोप्ता पुरस्य पुरवर्धनः 01_114_0400 प्राप्य पाण्डवनिर्याणं निर्ययौ विपृथुश्रवाः 01_114_0401 निशम्य पुरनिर्घोषं स्वमनीकमचोदयत् 01_114_0402 सोऽभिपत्य तदाध्वानं ददर्श पुरुषर्षभम् 01_114_0403 निःसृतं द्वारकाद्वारादंशुमन्तमिवाम्बुदात् 01_114_0404 सविद्युतमिवाम्भोदं प्रेक्ष्य बाणधनुर्धरम् 01_114_0405 पार्थमासाद्य योधानां विस्मयः समपद्यत 01_114_0406 उदीर्णरथनागाश्वमनीकमभिवीक्ष्य तत् 01_114_0407 उवाच परमप्रीता सुभद्रा भद्रभाषिणी 01_114_0408 संग्रहीतुमभिप्रायो दीर्घकालकृतो मम 01_114_0409 युध्यमानस्य संग्रामे रथं तव नरर्षभ 01_114_0410 ओजस्तेजोद्युतिबलैराचितस्य महात्मनः 01_114_0411 पार्थस्य वै सारथित्वे भवेथा इत्यशिक्षयन् 01_114_0412 एवमुक्तः प्रियां प्रीतः प्रत्युवाच नरर्षभः 01_114_0413 चोदयाश्वानसंसक्तान्विशन्तु विपृथोर्बलम् 01_114_0414 बहुभिर्युध्यमानस्य तावकानां जिघांसतः 01_114_0415 पश्य बाहुबलं भद्रे शरान्विक्षिपतो मम 01_114_0416 एवमुक्ता ततो भद्रा पार्थेन भरतर्षभ 01_114_0417 चुचोद चाश्वान्विस्रब्धा ततस्ते विविशुर्बलम् 01_114_0418 तदाहतमहावाद्यं समुदग्रध्वजायुतम् 01_114_0419 अनीकं विपृथोर्हृष्टं पार्थमेवान्ववर्तत 01_114_0420 रथैर्बहुविधैर्हृष्टाः सदश्वैश्च महाजवैः 01_114_0421 किरन्तः शरवर्षाणि परिवव्रुर्धनंजयम् 01_114_0422 तेषामस्त्राणि संवार्य दिव्यैरस्त्रैर्महास्त्रवित् 01_114_0423 आवृणोन्महदाकाशं शरैः परपुरंजयः 01_114_0424 तेषां बाणान्महाबाहुर्मकुटान्यङ्गदान्यपि 01_114_0425 चिच्छेद निशितैर्बाणैः शरांश्चैव धनूंषि च 01_114_0426 युगानीषा वरूथानि यन्त्राणि विविधानि च 01_114_0427 अजिघांसन्परान्पार्थश्चिच्छेद निशितैः शरैः 01_114_0428 निर्धनुष्कान्विकवचान्विरथांश्च महारथान् 01_114_0429 कृत्वा पार्थः प्रियां प्रीतः प्रेक्ष्यतामित्यदर्शयत् 01_114_0430 सा दृष्ट्वा महदाश्चर्यं सुभद्रा पार्थमब्रवीत् 01_114_0431 अवाप्तार्थास्मि भद्रं ते याहि पार्थ यथासुखम् 01_114_0432 संसक्तं पाण्डुपुत्रेण समीक्ष्य विपृथुर्बलम् 01_114_0433 त्वरमाणोऽभिसंक्रम्य स्थीयतामित्यभाषत 01_114_0434 तत्तु सेनापतेर्वाक्यं नात्यवर्तन्त यादवाः 01_114_0435 सागरे मारुतोद्धूता वेलामिव महोर्मयः 01_114_0436 ततो रथवरात्तूर्णमवरुह्य नरर्षभः 01_114_0437 अभिगम्य नरव्याघ्रं प्रहृष्टः परिषस्वजे 01_114_0438 सोऽब्रवीत्पार्थमासाद्य दीर्घकालमिदं तव 01_114_0439 निवासमभिजानामि शङ्खचक्रगदाधरात् 01_114_0440 न मेऽस्त्यविदितं किंचिद्यद्यदाचरितं त्वया 01_114_0441 सुभद्रासंप्रयोगेन प्रीतस्तव जनार्दनः 01_114_0442 प्राप्तस्य यतिलिङ्गेन द्वारकां तु धनंजय 01_114_0443 विसृष्टा सर्ववृष्णीनामृषभेण च सोदरा 01_114_0444 त्वमिमां वीर दाशार्हां शचीमिव शचीपतिः 01_114_0445 भक्तां गुणवतीं भद्रां सदा सत्कर्तुमर्हसि 01_114_0446 बन्धुर्भव सुभद्राया गतिश्च त्वं धनंजय 01_114_0447 बन्धुमानसि रामेण महेन्द्रावरजेन च 01_114_0448 मामेव हि सदाकार्षीन्मन्त्रिणं मधुसूदनः 01_114_0449 अन्तरेण सुभद्रां च त्वां च तात धनंजय 01_114_0450 इमं रथवरं दिव्यं सर्वशस्त्रसमन्वितम् 01_114_0451 इदमेवानुयात्रं च निर्दिश्य गदपूर्वजः 01_114_0452 अन्तर्द्वीपं तदा वीर यातो वृष्णिसुखावहः 01_114_0453 दीर्घकालावरुद्धं त्वां संप्राप्तं प्रियया सह 01_114_0454 पश्यन्तु भ्रातरस्तत्र वज्रपाणिमिवामराः 01_114_0455 आगते तु दशार्हाणामृषभे शार्ङ्गधन्वनि 01_114_0456 भद्रामनुगमिष्यन्ति रत्नानि च वसूनि च 01_114_0457 अरिष्टं गच्छ पन्थानं सुखी भव धनंजय 01_114_0458 नष्टशोकैर्विशोकस्य सुहृद्भिः संगमोऽस्तु ते 01_114=0458 वैशंपायनः 01_114_0459 ततो विपृथुमामन्त्र्य पार्थः प्रीतोऽभिवाद्य च 01_114_0460 कृष्णस्य मतमास्थाय कृष्णस्य रथमास्थितः 01_114_0461 पूर्वमेव तु पार्थाय कृष्णेन विनियोजितम् 01_114_0462 सर्वरत्नसुसंपूर्णं सर्वभोगसमन्वितम् % After 1.213.12ab, K4 (marg. sec. m.) D4 (suppl. % fol. sec. m.) S ins.: 01_115_0001 उद्योगं कृतवन्तस्ते भेरीं संनाद्य यादवाः 01_115_0002 अर्जुनस्तु तदा श्रुत्वा भेरीसंनादनं महत् 01_115_0003 कौन्तेयस्त्वरमाणस्तु सुभद्रामभ्यभाषत 01_115_0004 आयान्ति वृष्णयः सर्वे ससुहृज्जनबान्धवाः 01_115_0005 त्वदर्थं योद्धुकामास्ते मदरक्तान्तलोचनाः 01_115_0006 प्रमत्तानशुचीन्मूढान्सुरामत्तान्नराधमान् 01_115_0007 वामिनो वाशिनादींस्तु करिष्यामि शरोत्तमैः 01_115_0008 उताहो वा मदोन्मत्तान्नयिष्यामि यमक्षयम् 01_115_0009 एवमुक्त्वा प्रियां पार्थो न्यवर्तत महाबलः 01_115_0010 निवर्तमानं दृष्ट्वैव सुभद्रा त्रस्ततां गता 01_115_0011 एवं मा वद पार्थेति पादयोः पतिता तदा 01_115_0012 सुभद्रा नु कलिर्जाता वृष्णीनां निधनाय च 01_115_0013 एवं ब्रुवन्तः पौरास्ते जनवादं जनाः प्रभो 01_115_0014 मम शोकं विवर्धन्ति तस्मात्पापं न चिन्तय 01_115_0015 परिवादभयान्मुक्ता त्वत्प्रसादाद्भवाम्यहम् 01_115_0016 एवमुक्तस्ततः पार्थः प्रियया भद्रया तदा 01_115_0017 गमनाय मतिं चक्रे पार्थः सत्यपराक्रमः 01_115_0018 स्मितपूर्वं तदाभाष्य परिष्वज्य प्रियां तदा 01_115_0019 उत्थाप्य च पुनः पार्थो याहि याहीति सोऽब्रवीत् 01_115_0020 ततः सुभद्रा त्वरिता रश्मीन्संगृह्य पाणिना 01_115_0021 चोदयामास जवनाञ्शीघ्रमश्वान्कृतत्वरा 01_115_0022 ततस्तु कृतसंनाहा वृष्णिवीराः समाहिताः 01_115_0023 प्रत्यानयार्थं पार्थस्य जवनैस्तुरगोत्तमैः 01_115_0024 राजमार्गमनुप्राप्ता दृष्ट्वा पार्थस्य विक्रमम् 01_115_0025 प्रासादपङ्क्तिस्तम्भेषु वेदिकासु ध्वजेषु च 01_115_0026 अर्जुनस्य शरान्दृष्ट्वा विस्मयं परमं गताः 01_115_0027 केशवस्य वचस्तथ्यं मन्यमानास्तु यादवाः 01_115_0028 अतीत्य शैलं रैवतकं श्रुत्वा तु विपृथोर्वचः 01_115_0029 अर्जुनेन कृतं श्रुत्वा गन्तुकामास्तु वृष्णयः 01_115_0030 श्रुत्वा दूरं गतं पार्थं न्यवर्तन्त नराधिपाः 01_115_0031 पुरोद्यानान्यतिक्रम्य विशालं च गिरिव्रजम् 01_115_0032 सानुं मुञ्जावतं चैव वनान्युपवनानि च 01_115_0033 पुण्येष्वानर्तराष्ट्रेषु वापीपद्मसरांसि च 01_115_0034 प्राप्य धेनुमतीतीर्थमश्वरोधसरः प्रति 01_115_0035 प्रेक्ष्यावर्तं ततः शैलमर्बुदं च नगोत्तमम् 01_115_0036 आराच्छृङ्गमुपस्थाय तीर्त्वा कारवतीं नदीम् 01_115_0037 प्राप्य साल्वेयराष्ट्राणि निषधानभ्यतीत्य च 01_115_0038 देवापृथुपुरं पश्यन्सर्वतः सुसमाहितः 01_115_0039 तमतीत्य महाबाहुर्देवारण्यमपश्यत 01_115_0040 पूजयामासुरायान्तं देवारण्यमहर्षयः 01_115_0041 स वनानि नदीः शैलान्गिरिप्रस्रवणानि च 01_115_0042 अतीत्य च तथा पार्थः सुभद्रासारथिस्तदा 01_115_0043 कौरवं विषयं प्राप्य विशङ्कः समपद्यत 01_115_0044 सोदर्याणां महाबाहुः सिंहाशयमिवाशयम् 01_115_0045 दूरादुपवनोपेतां दाशार्हप्रतिमां पुरीम् 01_115=0045 Colophon. 01_115=0045 वैशंपायनः 01_115_0046 क्रोशमात्रे पुरस्यासीद्गोष्ठः पार्थस्य शोभनः 01_115_0047 तत्राभीयात्स बीभत्सुर्निविष्टो यदुकन्यया 01_115_0048 ततः सुभद्रां सत्कृत्य पार्थो वचनमब्रवीत् 01_115_0049 गोपालिकानां वेषेण गच्छ त्वं वृजिनं पुरम् 01_115_0050 कामव्याहारिणी कृष्णा रोचतां ते वचो मम 01_115_0051 दृष्ट्वा तु परुषं ब्रूयात्सह तत्र मया गताम् 01_115_0052 अन्यवेषेण तु गतां दृष्ट्वा सा त्वां प्रियं वदेत् 01_115_0053 यत्तु सा प्रथमं ब्रूयान्न तस्यास्ति निवर्तनम् 01_115_0054 तस्मान्मानं च दर्पं च व्यपनीय स्वयं व्रज 01_115_0055 तस्य तद्वचनं श्रुत्वा सुभद्रा प्रत्यभाषत 01_115_0056 एवमेतत्करिष्यामि यथा त्वं पार्थ भाषसे 01_115_0057 सुभद्राया वचः श्रुत्वा सुप्रीतः पाकशासनिः 01_115_0058 गोपालान्स समानीय त्वरितो वाक्यमब्रवीत् 01_115_0059 तरुण्यः सन्ति यावन्त्यस्ताः सर्वा व्रजयोषितः 01_115_0060 आगच्छन्तु गमिष्यन्त्या भद्रया सह संगताः 01_115_0061 इन्द्रप्रस्थं पुरवरं कृष्णां द्रष्टुं यशस्विनीम् 01_115_0062 एतच्छ्रुत्वा तु गोपालैरानीता व्रजयोषितः 01_115_0063 ततस्ताभिः परिवृतां व्रजस्त्रीभिरनिन्दिताम् % After 1.213.20, D4 (suppl. fol., sec. m.) S ins.: 01_116_0001 ततः सुभद्रां वार्ष्णेयीं परिष्वज्य शुभाननाम् 01_116_0002 अङ्के निवेश्य मुदिता वासुदेवं प्रशस्य तु 01_116_0003 ततः किलकिलाशब्दः क्षणेन समपद्यत 01_116_0004 हर्षादानर्तयोधानामासाद्य वृजिनं पुरम् 01_116_0005 देवपुत्रप्रकाशास्ते जाम्बूनदमयध्वजाः 01_116_0006 पृष्ठतोऽनुययुः पार्थं पुरुहूतमिवामराः 01_116_0007 गोभिरुष्ट्रैः सदश्वैश्च युक्तानि बहुला जनाः 01_116_0008 ददृशुर्यानमुख्यानि दाशार्हपुरवासिनाम् 01_116_0009 ततः पुरवरे यूनां प्रहर्षः समजायत 01_116_0010 प्रभासादागतं पार्थं दृष्ट्वा स्वमिव बान्धवम् 01_116_0011 सोऽभियाय पुरश्रेष्ठं दाशार्हगणसंवृतः 01_116_0012 पौरैः पुरवरैः प्रीत्या परया चाभिनन्दितः 01_116_0013 प्राप्य चान्तःपुरद्वारमवरुह्य धनंजयः 01_116_0014 ववन्दे धौम्यमासाद्य मातरं च धनंजयः 01_116_0015 स्पृष्ट्वा च चरणौ राज्ञो भीमस्य च धनंजयः 01_116_0016 यमाभ्यां वन्दितो हृष्टः सस्वजेऽभिननन्द च 01_116_0017 ब्राह्मणप्रमुखान्सर्वान्भ्रातृभिः सह संगतः 01_116_0018 यथार्हं मानयामास पौरजानपदानपि 01_116_0019 तत्रस्थान्यनुयात्राणि प्रदाय गुरवे वधूम् 01_116_0020 पूजयां चक्रुरासाद्य कुन्तीपुत्रं युधिष्ठिरम् 01_116_0021 पुरस्तादेव तेषां तु स महात्मा महायशाः 01_116_0022 पूजनार्होऽभवद्राजा यथैव गदपूर्वजः 01_116_0023 पाण्डवेन यथार्हं ते पूजार्हेण सुपूजिताः 01_116_0024 न्यविशन्ताभ्यनुज्ञाता राज्ञा तुष्टा यशस्विना 01_116_0025 तामदीनामदीनार्हां सुभद्रां प्रीतिवर्धिनीम् 01_116_0026 साक्षाच्छ्रियममन्यन्त पार्थाः कृष्णसहोदराम् 01_116_0027 गुरूणां श्वशुराणां च देवराणां तथैव च 01_116_0028 सुभद्रा स्वेन वृत्तेन बभूव परमप्रिया % After 1.214.17, S ins.: 01_117_0001 विहरन्खाण्डवप्रस्थे काननेषु च माधवः 01_117_0002 पुष्पितोपवनां रम्यां ददर्श यमुनां नदीम् 01_117_0003 आलयं सर्वभूतानां खाण्डवं खड्गचर्मभृत् 01_117_0004 ददर्श स तु तं देशं सहितः सव्यसाचिना 01_117_0005 ऋक्षगोमायुसंघुष्टं हंससारसनादितम् 01_117_0006 शाखामृगगणैर्जुष्टं निकेतं सर्वरक्षसाम् 01_117_0007 द्वीपिगोमायुसिंहर्क्षवराहरुरुवारणैः 01_117_0008 नानामृगसहस्रैश्च पक्षिभिश्च समावृतम् 01_117_0009 माननार्हं च सर्वेषां देवदानवरक्षसाम् 01_117_0010 आलयं पन्नगेन्द्रस्य तक्षकस्य महात्मनः 01_117_0011 वेणुशाल्मलिमाल्याङ्गैरुपेतं वेत्रसंवृतम् 01_117_0012 शाकपद्मकतालैश्च शतशाखैश्च रोहिणैः 01_117_0013 निरुद्देशतमप्रख्यमावृतं गजसंस्थितैः 01_117_0014 गुल्मैः कीचकवेणूनामाशीविषनिषेवितम् 01_117_0015 विगतार्कमहाभोगव्रततिद्रुमसंकटम् 01_117_0016 स्नुहिवेत्रकुलिङ्गाक्षैर्हिन्तालैश्च समावृतम् 01_117_0017 व्यालदंष्ट्रिगणाकीर्णं वर्जितं सर्वमानुषैः 01_117_0018 रक्षसां भुजगेन्द्राणां पक्षिणां च महालयम् 01_117_0019 भूतानां सर्वदेवेशः सर्वलोकविभागवित् 01_117_0020 पीताम्बरधरो देवस्तद्वनं बहुधा चरन् 01_117_0021 सद्रुमस्य सयक्षस्य सभूतगणपक्षिणः 01_117_0022 खाण्डवस्य विनाशं तं ददर्श मधुसूदनः 01_117=0022 Colophon. % After 1.215.11, N ins.: 01_118=0000 जनमेजय उवाच 01_118_0001 किमर्थं भगवानग्निः खाण्डवं दग्धुमिच्छति 01_118_0002 रक्ष्यमाणं महेन्द्रेण नानासत्त्वसमायुतम् 01_118_0003 न ह्येतत्कारणं ब्रह्मन्नल्पं संप्रतिभाति मे 01_118_0004 यद्ददाह सुसंक्रुद्धः खाण्डवं हव्यवाहनः 01_118_0005 एतद्विस्तरशो ब्रह्मञ्श्रोतुमिच्छामि तत्त्वतः 01_118_0006 खाण्डवस्य यथा दाहः पुरा समभवन्मुने 01_118=0006 वैशंपायन उवाच 01_118_0007 हन्त ते कथयिष्यामि पुराणमृषिसंस्तुतम् 01_118_0008 कथामिमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम् 01_118_0009 पौराणः श्रूयते तात राजा हरिहयोपमः 01_118_0010 श्वेतकिर्नाम विख्यातो बलविक्रमसंयुतः 01_118_0011 यज्वा दानपतिर्धीमान्यथा नान्योऽस्ति कश्चन 01_118_0012 ईजे स च महासत्रैः क्रतुभिश्चाप्तदक्षिणैः 01_118_0013 तस्य नान्याभवद्बुद्धिर्दिवसे दिवसे नृप 01_118_0014 सत्रे क्रियासमारम्भे दानेषु विविधेषु च 01_118_0015 तस्यैवं वर्तमानस्य कदाचित्कालपर्यये 01_118_0016 सत्रमाहर्तुकामस्य संवत्सरशतं किल 01_118_0017 ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः 01_118_0018 स तु राजाकरोद्यत्नं महान्तं ससुहृज्जनः 01_118_0019 प्रणिपातेन सान्त्वेन दानेन च महायशाः 01_118_0020 ऋत्विजोऽनुनयामास भूयो भूयस्त्वतन्द्रितः 01_118_0021 ते चास्य तमभिप्रायं न चक्रुरमितौजसः 01_118_0022 स चाश्रमस्थान्राजर्षिस्तानुवाच रुषान्वितः 01_118_0023 यद्यहं पतितो विप्राः शुश्रूषायां न च स्थितः 01_118_0024 आशु त्याज्योऽस्मि युष्माभिर्ब्राह्मणैश्च जुगुप्सितः 01_118_0025 तन्नार्हथ क्रतुश्रद्धां व्याघातयितुमुत्तमाम् 01_118_0026 अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः 01_118_0027 प्रपन्न एव वो विप्राः प्रसादं कर्तुमर्हथ 01_118_0028 सान्त्वदानादिभिर्वाक्यैस्तत्त्वतः कार्यवत्तया 01_118_0029 प्रसादयित्वा वक्ष्यामि यन्नः कार्यं द्विजोत्तमाः 01_118_0030 अथ वाहं परित्यक्तो भवद्भिर्द्वेषकारणात् 01_118_0031 ऋत्विजोऽन्यान्गमिष्यामि याजनार्थं तपोधनाः 01_118_0032 एतावदुक्त्वा वचनं विरराम स पार्थिवः 01_118_0033 यदा न शेकू राजानं याजनार्थं परंतप 01_118_0034 ततस्ते याजकाः क्रुद्धास्तमूचुर्नृपसत्तमम् 01_118_0035 तव कर्माण्यजस्रं वै वर्तन्ते पार्थिवोत्तम 01_118_0036 ततो वयं परिश्रान्ताः सततं कर्मवाहिनः 01_118_0037 श्रमादस्मात्परिश्रान्तान्स त्वं नस्त्यक्तुमर्हसि 01_118_0038 बुद्धिमोहं समास्थाय त्वरासंभावितोऽनघ 01_118_0039 गच्छ रुद्रसकाशं त्वं स हि त्वां याजयिष्यति 01_118_0040 साधिक्षेपं वचः श्रुत्वा संक्रुद्धः श्वेतकिर्नृपः 01_118_0041 कैलासं पर्वतं गत्वा तप उग्रं समास्थितः 01_118_0042 आराधयन्महादेवं नियतः संशितव्रतः 01_118_0043 उपवासपरो राजा दीर्घकालमतिष्ठत 01_118_0044 कदाचिद्द्वादशे काले कदाचिदपि षोडशे 01_118_0045 आहारमकरोद्राजा मूलानि च फलानि च 01_118_0046 ऊर्ध्वबाहुस्त्वनिमिषस्तिष्ठन्स्थाणुरिवाचलः 01_118_0047 षण्मासानभवद्राजा श्वेतकिः सुसमाहितः 01_118_0048 तं तथा नृपशार्दूलं तप्यमानं महत्तपः 01_118_0049 शंकरः परया प्रीत्या दर्शयामास भारत 01_118_0050 उवाच चैनं भगवान्स्निग्धगम्भीरया गिरा 01_118_0051 प्रीतोऽस्मि राजशार्दूल तपसा ते परंतप 01_118_0052 वरं वृणीष्व भद्रं ते यं त्वमिच्छसि पार्थिव 01_118_0053 एतच्छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः 01_118_0054 प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत 01_118_0055 यदि मे भगवान्प्रीतः सर्वलोकनमस्कृतः 01_118_0056 स्वयं मां देवदेवेश याजयस्व सुरेश्वर 01_118_0057 एतच्छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम् 01_118_0058 उवाच भगवान्प्रीतः स्मितपूर्वमिदं वचः 01_118_0059 नास्माकमेतद्विषये वर्तते याजनं प्रति 01_118_0060 त्वया च सुमहत्तप्तं तपो राजन्वरार्थिना 01_118_0061 याजयिष्यामि राजंस्त्वां समयेन परंतप 01_118=0061 रुद्र उवाच 01_118_0062 समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः 01_118_0063 सततं त्वाज्यधाराभिर्यदि तर्पयसेऽनलम् 01_118_0064 कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप 01_118=0064 वैशंपायन उवाच 01_118_0065 एवमुक्तस्तु रुद्रेण श्वेतकिर्मनुजाधिपः 01_118_0066 तथा चकार तत्सर्वं यथोक्तं शूलपाणिना 01_118_0067 पूर्णे तु द्वादशे वर्षे पुनरायान्महेश्वरम् 01_118_0068 दृष्ट्वैव च स राजानं शंकरो लोकभावनः 01_118_0069 उवाच परमप्रीतः श्वेतकिं नृपसत्तमम् 01_118_0070 तोषितोऽहं नृपश्रेष्ठ त्वयेह स्वेन कर्मणा 01_118_0071 याजनं ब्राह्मणानां तु विधिदृष्टं परंतप 01_118_0072 अतोऽहं त्वां स्वयं नाद्य याजयामि परंतप 01_118_0073 ममांशस्तु क्षितितले महाभागो द्विजोत्तमः 01_118_0074 दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति 01_118_0075 मन्नियोगान्महातेजाः संभाराः संभ्रियन्तु ते 01_118_0076 एतच्छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम् 01_118_0077 स्वपुरं पुनरागम्य संभारान्पुनरार्जयत् 01_118_0078 ततः संभृतसंभारो भूयो रुद्रमुपागमत् 01_118_0079 संभृता मम संभाराः सर्वोपकरणानि च 01_118_0080 त्वत्प्रसादान्महादेव श्वो मे दीक्षा भवेदिति 01_118_0081 एतच्छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः 01_118_0082 दुर्वाससं समाहूय रुद्रो वचनमब्रवीत् 01_118_0083 एष राजा महाभागः श्वेतकिर्द्विजसत्तम 01_118_0084 एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम् 01_118_0085 बाढमित्येव वचनं रुद्रमृषिरुवाच ह 01_118_0086 ततः सत्रं समभवत्तस्य राज्ञो महात्मनः 01_118_0087 यथाविधि यथाकालं यथोक्तं बहुदक्षिणम् 01_118_0088 तस्मिन्परिसमाप्ते तु राज्ञः सत्रे महात्मनः 01_118_0089 दुर्वाससाभ्यनुज्ञाता विप्रतस्थुः स्म याजकाः 01_118_0090 ये तत्र दीक्षिताः सर्वे सदस्याश्च महौजसः 01_118_0091 सोऽपि राजा महाभागः स्वपुरं प्राविशत्तदा 01_118_0092 ततो भगवतो वह्नेर्विकारः समजायत 01_118_0093 तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत् 01_118_0094 स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः 01_118_0095 जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम् 01_118_0096 तत्र ब्राह्मणमासीनमिदं वचनमब्रवीत् 01_118_0097 तेजसा विप्रहीणोऽस्मि बलेन च जगत्पते 01_118_0098 इच्छेयं त्वत्प्रसादेन स्वात्मनः प्रकृतिं स्थिराम् 01_118_0099 एतच्छ्रुत्वा तु वचनं भगवान्सर्वलोककृत् 01_118_0100 हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव 01_118_0101 त्वया द्वादश वर्षाणि वसोर्धाराहुतं हविः 01_118_0102 उपयुक्तं महाभाग तेन त्वां ग्लानिराविशत् 01_118_0103 तेजसा विप्रहीणत्वात्सहसा हव्यवाहन 01_118_0104 मा गमस्त्वं व्यथां वह्ने प्रकृतिस्थो भविष्यसि 01_118_0105 पुरा देवनियोगेन यत्त्वया भस्मसात्कृतम् 01_118_0106 आलयं देवशत्रूणां सुघोरं खाण्डवं वनम् 01_118_0107 तत्र सर्वाणि सत्त्वानि निवसन्ति विभावसो 01_118_0108 तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि 01_118_0109 गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्बिषात् 01_118_0110 एतच्छ्रुत्वा तु वचनं परमेष्ठिमुखाच्च्युतम् 01_118_0111 उत्तमं जवमास्थाय प्रदुद्राव हुताशनः 01_118_0112 आगम्य खाण्डवं दावमुत्तमं जवमास्थितः 01_118_0113 सहसा प्रज्वलत्यग्निः क्रुद्धो वायुसमीरितः 01_118_0114 प्रदीप्तं खाण्डवं दृष्ट्वा ये स्म तत्र निवासिनः 01_118_0115 परमं यत्नमातिष्ठन्पावकस्य प्रशान्तये 01_118_0116 करैस्तु करिणः शीघ्रं जलमादाय सत्वराः 01_118_0117 सिषिचुः पावकं क्रुद्धाः शतशोऽथ सहस्रशः 01_118_0118 बहुशीर्षास्तथा नागाः शिरोभिर्जलवृष्टयः 01_118_0119 मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्च्छिताः 01_118_0120 तथैवान्यानि सत्त्वानि नानाप्रहरणोद्यमैः 01_118_0121 विलयं पावकं शीघ्रमनयन्भरतोत्तम 01_118_0122 अनेन तु प्रकारेण भूयो भूयश्च प्रज्वलन् 01_118_0123 सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः 01_118=0123 Colophon. 01_118=0123 वैशंपायन उवाच 01_118_0124 स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः 01_118_0125 पितामहमुपागच्छत्संक्रुद्धो हव्यवाहनः 01_118_0126 तच्च सर्वं यथावृत्तं ब्रह्मणे संन्यवेदयत् 01_118_0127 उवाच चैनं भगवान्मुहूर्तं स विचिन्त्य तु 01_118_0128 उपायः परिदृष्टो मे यथा त्वं धक्ष्यसेऽनल 01_118_0129 खाण्डवं दावमद्यैव मिषतोऽस्य शतक्रतोः 01_118_0130 नरनारायणौ यौ तौ पूर्वदेवौ विभावसो 01_118_0131 संप्राप्तौ मानुषं लोकं कार्यार्थं हि दिवौकसाम् 01_118_0132 अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते 01_118_0133 तावेतौ सहितौ वह्ने खाण्डवस्य समीपतः 01_118_0134 तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च 01_118_0135 ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैरपि 01_118_0136 तौ तु सत्त्वानि सर्वाणि यत्नतो वारयिष्यतः 01_118_0137 देवराजं च सहितौ तत्र मे नास्ति संशयः 01_118_0138 एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः 01_118_0139 कृष्णपार्थावुपागम्य यमर्थं त्वभ्यभाषत 01_118_0140 तं ते कथितवानस्मि पूर्वमेव नृपोत्तम % Cf. Nos. 120-121 below. The passage appears % to be lacking in the Jav. version! See further the % note (p.841) under 1.215.11. % After 1.216.25, K0.4 D4 (marg. sec. m.).5 ins.: 01_119_0001 तदाग्नेरनुमोदाय सखा सख्युः प्रियंकरः 01_119_0002 उवाच पार्थं वार्ष्णेयः प्रीयमाणो धनंजयम् 01_119_0003 अजितस्त्वमजेयश्च जेता त्वमसि पाण्डव 01_119_0004 अजितः फाल्गुनेत्युक्त्वा रश्मीनादाय वीर्यवान् 01_119_0005 जितमित्येव बीभत्सुं प्रत्युवाच जनार्दनः 01_119_0006 प्रदक्षिणं परिक्रम्य करेण रथमस्पृशत् 01_119_0007 प्रीयमाणो रथे तस्मिन्नभवत्कृष्णसारथिः 01_119_0008 पावकाय नमस्कृत्य ववन्दे गाण्डिवं धनुः 01_119_0009 रथमास्थाय बीभत्सुश्चक्रेऽधिज्यं महद्धनुः 01_119_0010 मौर्वी कृष्णस्य बाहुभ्यां विसृजद्भृशदारुणम् 01_119_0011 कूजन्ती सापतत्तूर्णं सिंहीव मृगगृद्धिनी % Before 1.217.1, T3 G2-4 ins.: 01_120=0000 जनमेजयः 01_120_0001 किमर्थं भगवानग्निः खाण्डवं दग्धुमिच्छति 01_120_0002 एतदिच्छाम्यहं श्रोतुं वद ब्राह्मणसत्तम 01_120=0002 वैशंपायनः 01_120_0003 श्वेतो नाम महाराज आसीदिक्ष्वाकुवंशजः 01_120_0004 यजतस्तस्य राज्ञस्तु सत्रं द्वादशवार्षिकम् 01_120_0005 निरन्तराज्यधारौघैर्हूयमानो विभावसुः 01_120_0006 तत्र पाण्डुच्छविरभूत्पाण्डुरोगेण धिष्ठितः 01_120_0007 नान्यस्य हविरादातुं शक्तोऽभूद्धव्यवाहनः 01_120_0008 श्रान्तः श्रान्ततनुर्नित्यं ततो ब्रह्माणमागमत् 01_120_0009 गत्वा पितामहं देवं नमस्कृत्वा च पावकः 01_120_0010 विज्ञापयामास तदा स्वशरीरस्य वेदनाम् 01_120_0011 ब्रह्मोवाच तदा ज्ञात्वा दग्ध्वा खाण्डवसत्रकम् 01_120_0012 अरोगः सिद्धतेजाश्च भविष्यसि न संशयः 01_120_0013 उक्तमात्रे तदा तेन ब्रह्मणा परमेष्ठिना 01_120_0014 खाण्डवं दग्धुकामः सन्गत्वा दग्धुं प्रचक्रमे 01_120_0015 वनपालैस्तदा देवैः शमितो वारिणागमत् 01_120_0016 सप्तकृत्वो विघातं च वहन्खाण्डवदाहकम् 01_120_0017 ततो ब्रह्माणमगमत्पुनर्ज्ञापितवान्प्रभुम् 01_120_0018 तेनापि च समादिष्टस्तद्धि पाण्डरविग्रहः 01_120_0019 नरनारायणौ यौ तु द्वापरे कृष्णफल्गुनौ 01_120_0020 भविष्यन्तौ महात्मानौ खाण्डवस्य समीपतः 01_120_0021 तौ प्रार्थय महाशूरौ साहाय्यं ते करिष्यतः % This is an abbreviated version of the Śve- % taki episode interpolated in N after 1.215.11; cf. % passage No. 118 above. Its occurrence here in the % few MSS. (T3 G2-4) in which it is found is some % what irrelevant. Here the king is called śveta % but in passage No. 118 he is called Śvetaki; while % in the next passage (No. 121) the king's name is % given as Śvetaketu! % After adhy. 225, Ś1 K0.1.4 ins. an addl. adhy. % (which is the final adhy. of the parvan in these % MSS.): 01_121=0000 जनमेजय उवाच 01_121_0001 ददाह भगवान्वह्निः किमर्थं खाण्डवं च तत् 01_121_0002 कस्य वा विप्रियं कुर्वन्कस्य वा प्रियकाम्यया 01_121_0003 न ह्यल्पे कारणे वह्निर्निर्बन्धं कर्तुमर्हति 01_121_0004 दहनं प्रति विप्रेन्द्र खाण्डवस्येति मे मतिः 01_121=0004 वैशंपायन उवाच 01_121_0005 शृणु मे भावितो राजन्सर्वमेव यथातथम् 01_121_0006 यन्निमित्तं ददाहाग्निः खाण्डवं पृथिवीपते 01_121_0007 बभूव राजा राजेन्द्र श्वेतकेतुरिति श्रुतः 01_121_0008 इक्ष्वाकूणामतिरथो यज्वा विपुलदक्षिणः 01_121_0009 जग्राह दीक्षां स नृपस्तदा वर्षसहस्रकीम् 01_121_0010 ऋत्विग्भिः सहितो धीमानयजज्जनमेजय 01_121_0011 तस्य सत्रे तदा तस्मिन्समागच्छन्महर्षयः 01_121_0012 वेदवेदाङ्गविद्वांसो ब्राह्मणाश्च सहस्रशः 01_121_0013 ततस्तु ऋत्विजस्तस्य धूमव्याकुललोचनाः 01_121_0014 कालेन महता खिन्नास्तत्यजुस्ते नराधिपम् 01_121_0015 ततः प्रसादयामास ऋत्विजः स महीपतिः 01_121_0016 चक्षुर्विकलतां प्राप्ता न प्रसीदुश्च तस्य ते 01_121_0017 ततस्तेषामनुमते विघ्नितस्तु नराधिपः 01_121_0018 सत्रं समापयामास ऋत्विग्भिरपरैः सह 01_121_0019 सत्रेण महता चापि ययौ स्वर्गमभिष्टुतः 01_121_0020 ऋत्विग्भिः सहितः सर्वैः ससदस्यैः समन्वितः 01_121_0021 सत्रे पपौ हव्यवाहः सहस्रं परिवत्सरान् 01_121_0022 स तेन हविषा वह्निः परां तृप्तिमगच्छत 01_121_0023 न चैच्छदग्निरादातुं हविरन्यस्य कस्यचित् 01_121_0024 अरुचिश्चाविशत्तस्य ततोऽगात्स पितामहम् 01_121_0025 स पितामहमासाद्य एतदर्थं न्यवेदयत् 01_121_0026 भगवन्परमा तृप्तिः कृता वै श्वेतकेतुना 01_121_0027 अरुचिश्चाविशत्तीव्रा तां न शक्नोम्यपोहितुम् 01_121_0028 तमब्रवीत्तदा वह्निं सर्वभूतपितामहः 01_121_0029 अरुचिं नाशयिष्ये ते समयं प्रतिपद्यसे 01_121_0030 ब्रवीतु तमुवाचाथ ब्रह्माणं हव्यवाहनः 01_121_0031 अब्रवीत्तं ततो ब्रह्मा खाण्डवं त्वं दहेर्यदि 01_121_0032 तत्र ह्यनेके रिपवः सुराणां निवसन्त्युत 01_121_0033 मत्प्रसादाद्रुचिः सम्यक्तव वह्ने भविष्यति 01_121_0034 कालं च कंचित्क्षमतां ततस्तद्धक्ष्यते भवान् 01_121_0035 मानुष्येऽपि च संभूतौ नरनारायणावृषी 01_121_0036 ताभ्यां त्वं सहितो दावं धक्ष्यसे हव्यवाहन 01_121_0037 एवमस्त्विति तं वह्निर्ब्रह्माणं प्रत्यभाषत 01_121_0038 संभूतौ तौ विदित्वा तु नरनारायणावृषी 01_121_0039 तदस्य महतो राजंस्तच्च वाक्यं स्वयंभुवः 01_121_0040 अनुस्मृत्य जगामाथ दावं दग्धुं च हव्यवाट् 01_121_0041 एतत्ते कथितं राजन्यथैतदभवत्पुरा 01_121_0042 दहनाद्यत्र मुक्तोऽसौ मयो नागोऽथ शार्ङ्गकाः 01_121=0042 Colophon. % This is a variant version of the Śvetaki % episode; cf. passages No. 118 and 120 above, and % the notes thereon. It will be noticed that the % episode is actually repeated (in variant forms) in % the four MSS. Ś1 K0.1.4 of the Kaśmīrī version, % a repetition faithfully reflected in the Bhāratamañ- % jarī (Kāvyamālā ed., pp. 107 and 112)!