% Mahabharata: supplementary passages - Svargarohanaparvan % Last updated: Tue Mar 13 2001 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 18, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra 18*0001_01 nArAyaNaM namaskRtya naraM caiva narottamam 18*0001_02 devIM sarasvatIM caiva tato jayam udIrayet % 18.1.2 % After 2ab, K3 ins.: 18*0002_01 na hi tRpyAmi sarveSAM zRNvAnaz caritaM mahat % After % 2, K3 ins.: 18*0003_01 bhUtaM bhavyaM bhaviSyac ca sarvaM vai vetsi tattvataH % 18.1.25 % After 25ab, G4 % ins.: 18*0004_01 brahmann etAn prapazyAmi svargaloke 'tra karhi cit % 18.2.12 % After 12, K1.2 % ins.: 18*0005_01 tathety Ucur vacas tasya devAH sarSigaNAs tataH % 18.2.23 % For 23ab, D6 T2 G1.2.4 % M1 subst.: 18*0006_01 sudurgamAM vaitaraNIM pUyapUrNAM dadarza saH % 18.2.33 % For 33cd, T1 subst.: 18*0007_01 pavanas tAta tenAsmAMs taptAn sukhayati prabho % 18.2.37 % After 37ab, K3 D8 ins.: 18*0008_01 uvAca vadatAM zreSTho dharmaputro yudhiSThiraH % 18.2.43 % For 43cd, D5.6 S (except % T3) subst.: 18*0009_01 karNaz ca draupadeyAz ca pAJcAlI vA sumadhyamA % 18.3.10 % After 10, D5.6 T2.4 G1.2.4 M1.3 ins.: 18*0010_01 bhrAtqNAM suhRdAM caiva gatir nityA supUjitA % 18.3.13 % K1-3 D5.8 T4 % ins. after 13ab: B2.3 after 12: 18*0011_01 bhUyiSThaM zubhakarmA yaH pUrvaM narakam aznute % K1-3 D5 cont.: D6.8 S ins. after 12: 18*0012_01 bhUyiSThazubhakarmA tvam alpaM jihmaM tavAcyuta % 18.3.38 % After 38ab, M1 ins.: 18*0013_01 mahAguroz ca zuzrUSA vedAntazra[-nAM zra]vaNaM tathA 18*0013_02 pUjite brahmavicchreSThaiH svagRhe zivaliGgake 18*0013_03 madvaMzajAnAM na dAntaM zivAd AdhikyabuddhitA 18*0013_04 svAyaMbhuvAdAvayAdau (sic) bhavet tava varAd iha 18*0013_05 asmAd Adhikyabuddhiz ced anAya nRNAM ha sA (sic) 18*0013_06 madvaMzajAnAM sarveSAM mAstu sA tvadanugrahAt 18*0013_07 ity uktvA dharmam uddizya mahAntaM naram AdarAt 18*0013_08 uvAca kiM cid uddizya tvAdRzA nu janAdhipa % 18.3.41 % After 41, N (except D5.6) T3 ins.: 18*0014_01 yatra te puruSavyAghrAH zUrA vigatamanyavaH 18*0014_02 pANDavA dhArtarASTrAz ca svAni sthAnAni bhejire % 18.4.3 % After 3, % N (except D5.6) T3 ins.: 18*0015_01 tathAsvarUpaM kaunteyo dadarza madhusUdanam 18*0015_02 tAv ubhau puruSavyAghrau samudvIkSya yudhiSThiram 18*0015_03 yathAvat pratipedAte pUjayA devapUjitau % On the other hand, G4 ins. after 3: 18*0016_01 dadarza rAjA dharmAtmA kuruvaMzayazaskaraH % 18.4.5 % After 5, N (except D5.6) T3 ins.: 18*0017_01 vAyor mUrtim ataH pArzve divyamUrtisamanvitam 18*0017_02 zriyA paramayA yuktaM siddhiM paramikAM gatam % 18.4.7 % After 7ab, K1 ins.: 18*0018_01 divyena vapuSA yuktAM divyabhUSaNabhUSitAm 18*0018_02 tAM dRSTvA dharmarAjAnam uvAca ca zacIpatiH % 18.4.8 % For 8cd, D9 subst.: 18*0019_01 tato 'sya kathayAm Asa bhagavAn vai puraMdaraH % 18.5.5 % After 5, N % (except D5.6) T3 ins.: 18*0020_01 tapasA hi pradIptena sarvaM tvam anupazyasi % 18.5.7 % After % 7ab, N (except D5.6) ins.: 18*0021_01 prakRtiM kiM nu samyak te pRcchaiSA saMprayojitA % 18.5.8 % After 8, K3-5 D1.4.8 ins.: 18*0022_01 tenoktaM karmaNAm ante pravizanti svikAM tanum % 18.5.20 % After 20a, K3 ins.: 18*0023_01 rAmaH zeSo bhujaMgamaH 18*0023_02 sa nAgo 'pi mahAtejAH % K3.4 (marg.) B % Dn D2.3.7 T3 G1 ins. after 20: D4 after 20a: 18*0024_01 yaH sa nArAyaNo nAma devadevaH sanAtanaH 18*0024_02 tasyAMzo vAsudevas tu karmaNo 'nte viveza ha % On the other hand, M1.3 ins. after 20: 18*0025_01 jagato 'nugrahArthAya vAsudevo jagadguruH 18*0025_02 divam AsthAya divyena vapuSAntarhitaH sthitaH % 18.5.21 % After 21cd, N (except D5.6) T3 ins.: 18*0026_01 tatra tyaktvA zarIrANi divam AruruhuH punaH % 18.5.23 % For 23cd, % K3 D5.8.9 T G2-5 M subst.: 18*0027_01 te dAnavAn guhyakAMz ca gandharvAMz ca tathAvizan % After 23, K3 ins.: 18*0028_01 zizupALo rAvaNo 'sau tayor gatim avAptavAn 18*0028_02 nikumbho nAma yas tv AsId dAnavo baLadarpitaH 18*0028_03 sRgALavAsudevo 'bhUd vAsudevena pAtitaH 18*0028_04 jarAsaMdhaH sa bhagavAn bhImasenena ghAtitaH 18*0028_05 kALanemis tu tatrAsIt kaMso nAma mahAsuraH 18*0028_06 vAsudevena nihataH krUrakarmA madotkaTaH 18*0028_07 kALakeyAs tathA jaGghAH saMsaptakagaNAs tu te 18*0028_08 nArAyaNabaLaM tac ca nRpA ye ca mahAbaLAH 18*0028_09 kaliGgAH pArvatIyAz ca kALIkeyAH prakIrtitAH 18*0028_10 lakSmIM ca draupadIM viddhi gAndhArIM ditirUpiNIm 18*0028_11 aditiM ca priyAM devIM devakIM viddhi pArthiva 18*0028_12 mahAn vimardaH saMjAto devAnAM dAnavaiH saha 18*0028_13 martyaloke mahAbhAga tato jitvA divaM gatAH % 18.5.29 % After 29ab, K3 ins.: 18*0029_01 vyAsaziSyaprasAdena parAM nirvRtim Ayayau % 18.5.34 % D5.6 T G M2-5 ins. % after 34: M1 after 34ab: 18*0030_01 krIDAM ca vAsudevasya devadevasya zArGgiNaH 18*0030_02 vizveSAM devabhAgAnAM janmasAyujyam eva ca % T1 cont.: 18*0031_01 kIrtitaM paramaM puNyaM dRSTvA divyena cakSuSA % 18.5.35 % After 35, K1 reads 52 followed by 57*. K1 % cont.: Dn D5.6 S ins. after 35: 18*0032_01 kArSNaM vedam imaM sarvaM zRNuyAd yaH samAhitaH 18*0032_02 brahmahatyAkRtaM pApaM tatkSaNAd eva nazyati % 18.5.36 % After 36, % K2 ins.: 18*0033_01 itihAsam imaM zrutvA puNyaM satphalam aznute 18*0033_02 aputrayA ca zrotavyaM garbhiNyA caiva yoSitA 18*0033_03 putraM vIraM janayati kanyAM vA rAjabhAginIm % K2 cont.: K1 ins. after 36: 18*0034_01 itihAsam imaM zrutvA nAtra kAryA vicAraNA % 18.5.37 % After 37, K3-5 B Dn D1-4.7-9 T3 % Bom. ed. ins.: 18*0035_01 yad rAtrau kurute pApaM brAhmaNas tv indriyaiz caran 18*0035_02 mahAbhAratam AkhyAya pUrvAM saMdhyAM pramucyate 18*0035_03 bharatAnAM mahaj janma mahAbhAratam ucyate 18*0035_04 niruktam asya yo veda sarvapApaiH pramucyate % After 35*, D8 ins. a passage given in App. I % (No. 3). % Bom. ed. cont.: 18*0036_01 aSTAdazapurANAni dharmazAstrANi sarvazaH 18*0036_02 vedAH sAGgAs tathaikatra bhArataM caikataH sthitam 18*0036_03 zrUyatAM siMhanAdo 'yam RSes tasya mahAtmanaH 18*0036_04 aSTAdazapurANAnAM kartur vedamahodadheH % Bom. ed. cont.: D5.6 T1.2.4 G M ins. after % 37: T3 after 41*: D9 cont. after 35*: 18*0037_01 tribhir varSair mahat pUrvaM kRSNadvaipAyanaH prabhuH 18*0037_02 akhilaM bhArataM cedaM cakAra bhagavAn RSiH % After the above, T3 reads 38 followed by 41*. % D9 cont.: 18*0038_01 caturNAm api vedAnAM trir Avartya tu yat phalam 18*0038_02 tat phalaM samavApnoti adhIyAnaH sakRn naraH 18*0038_03 brahmahatyAdipApAni vilayaM yAnti zRNvataH 18*0038_04 saMtAnasukhakAmA yA zRNoti satataM satI 18*0038_05 putraM vIraM janayati kanyAM ca rAjabhAginIm 18*0038_06 itihAsam imaM zrutvA nAtra kAryA vicAraNA % Bom. ed. cont. after 37*: 18*0039_01 AkarNya bhaktyA satataM jayAkhyaM bhArataM mahat 18*0039_02 zrIz ca kIrtis tathA vidyA bhavanti sahitAH sadA % 18.5.38 % After 38ab, T1 ins.: 18*0040_01 tasya sidhyati tat sarvaM zravaNAt paThanAd iha % D5.6 T G2.3.5 M ins. % after 38: 18*0041_01 vAcyate yatra satataM jayAkhyaM bhArataM mahat 18*0041_02 zrIz ca kIrtiz ca vidyA ca bhavanti muditAH sadA % T1 cont.: 18*0042_01 putrapautrAbhivRddhiz ca kalyANAni bhavanti ca % T1 cont.: D5 T2 G3.4 cont. after 41*: G1 after % 38: 18*0043_01 bhAratasya tu vaktAraM zrotAraM lekhakaM surAH 18*0043_02 pUjayanty atisaMhRSTAH siddhAz ca paramarSayaH 18*0043_03 mahAbhAratavaktAraM nArcayantIha ye narAH 18*0043_04 teSAM sarvakriyAhAnir bhaved devAH zapanti ca % M3 cont. after 41*: 18*0044_01 dharmaz ca caratAM nRNAm % 18.5.39 % D5.6 T1.4 G M ins. after 39: T2 after % 54abc: 18*0045_01 yad yad iSTatamaM kAmaM labhate zraddhayAnvitaH 18*0045_02 zRNuyAn mudito bhUtvA Astiko buddhisaMyutaH % After line 1, T1 ins.: 18*0046_01 mahAbhAratam AkhyAnaM zrotavyam anasUyayA % D5 T1 G3 cont.: G4 cont. after 49*: 18*0047_01 apy ekavArazravaNAd brahmahatyA vinazyati 18*0047_02 bhaktyA dvivArazravaNAd azvamedhaphalaM labhet 18*0047_03 trivArazravaNAd bhaktyA paThanAd vA tathaiva ca 18*0047_04 punarAvRttirahitAM labhed brahmagatiM zubhAm % T1 cont.: 18*0048_01 mahAbhAratam AkhyAnaM yad gRhe pUjitaM bhavet 18*0048_02 vase[ta] tatra vibudhA devo nArAyaNaH svayam 18*0048_03 vAsudevo vasaty atra puNDarIkAyatekSaNaH % T1 cont.: D5 G3 cont. after 47*: D6 T2.4 G1.2.4.5 % M after 45*: 18*0049_01 vAsudevaM smaran vidvAn puNDarIkAyatekSaNam % 18.5.41 % After 41, K3-5 B Dn D1-4.7 T2.3 ins. (var. % 1.1.29*): 18*0050_01 SaSTiM zatasahasrANi cakArAnyAM sa saMhitAm 18*0050_02 triMzacchatasahasrANi devaloke pratiSThitam 18*0050_03 pitrye paJcadaza jJeyaM nAgayakSe caturdaza 18*0050_04 ekaM zatasahasraM tu mAnuSeSu prabhASitam % 18.5.42 % For 42cd, K3-5 D1 subst.: 18*0051_01 gandharvayakSarakSAMsi zrAvayAm Asa vai zukaH 18*0051_02 ekaM zatasahasraM ca vaizaMpAyana uktavAn % 18.5.43 % After 43, D5.6 T1.2.4 G M ins.: 18*0052_01 sarvapApavizuddhAtmA zucis tadgatamAnasaH 18*0052_02 iha kIrtiM mahat prApya bhogavAn sukham aznute 18*0052_03 vyAsaprasAdena punaH svargalokaM sa gacchati 18*0052_04 etad viditvA sarvaM tu sarvavedArthavid bhavet 18*0052_05 pUjanIyaz ca satataM mAnanIyo bhaved dvijaH % After line 3, M1.3 ins.: 18*0053_01 vyAso hi bhagavAn viSNuH paramAtmA sanAtanaH % G4 cont.: 18*0054_01 samApte parvaNi tathA svargArohaNike nRpa 18*0054_02 saMpUjya vAcikaM vastrair bhojayed brAhmaNaM tathA % M1 cont. after 52*: 18*0055_01 vidyA * * * * dyAbhyo dharmebhyo dharmadhAriNe 18*0055_02 devebhyo vAsudevAya varNyAyAsmin namo namaH % 18.5.46 % For 45c-46d, Dn % D2-4.7 T2 subst.: 18*0056_01 zraddhayA parayA bhaktyA zrAvyate cApi yena tu 18*0056_02 ya imAM saMhitAM puNyAM putram adhyApayac chukam % 18.5.52 % K B D1.9 ins. % after 52 (= 1.1.205ab; 56.17cd): 18*0057_01 kArSNaM vedam imaM vidvAJ zrAvayitvArtham aznute % K2 cont. (= 1.1.205cd; 56.18ab): 18*0058_01 bhrUNahatyAkRtaM pApaM jahyAc cApi na saMzayaH % 18.5.53 % After 53, K3 ins. % a passage given in App. I (No. 3); while after % 53, D9 ins.: 18*0059_01 dAnAni dadyAd vividhAni prItaye paramAtmane 18*0059_02 yasya yasya phalaprAptau vAJchA syAt tad vidhIyate % 18.5.54 % K3 Bom. ed. ins. % after 54: B2 after 53: 18*0060_01 yo gozataM kanakazRGgamayaM dadAti 18*0060_02 viprAya vedaviduSe subahuzrutAya 18*0060_03 puNyAM ca bhAratakathAM satataM zRNoti 18*0060_04 tulyaM phalaM bhavati tasya ca tasya caiva % K3 cont.: 18*0061_01 pArAzaryavacaHsarojam amalaM gItArthagandhotkaTam 18*0061_02 nAnAkhyAnakakesaraM harikathAsaMbodhanAbodhitam 18*0061_03 loke sajjanaSaTpadair aharahaH pepIyamAnaM mudA 18*0061_04 bhUyAd bhAratapaGkajaM kalimalapradhvaMsi naH zreyase 18*0061_05 yaH sarvaguNasaMpannaH sarvadoSavivarjitaH 18*0061_06 prIyatAM prItaye bALaM bhagavAn me paraH suhRt 18*0061_07 yasya haste gadAcakre garuDo yasya vAhanam 18*0061_08 zaGkhaH karatale yasya sa me viSNuH prasIdatu % On the other hand, T3 ins. after 54: 18*0062_01 purANavAcako bhaktyA pUjanIyaH prayatnataH 18*0062_02 vastrAlaM * * * * * * * * * * sarvadA 18*0062_03 ajJAnatimirAndhasya jJAnAJjanazalAkayA 18*0062_04 cakSur unmIlitaM yena tasmai zrIgurave namaH %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 18, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 41*, G2 ins.: 18_001_0001 bhAratasya tu vaktAraM brahmarSiz ca mahAguruH 18_001_0002 vaizaMpAyanam Aropya svarNabhadrAsanaM tadA 18_001_0003 janamejayAdyA rAjAna AstikAdyA dvijAtayaH 18_001_0004 dharmadattAdivaizyAz ca somyavaMzyAdizUdrakAH 18_001_0005 prayutaM cAyutaM ceti sahasraM zatam ity api 18_001_0006 dazakaM ceti niSkANAm Anarcus taM mahAgurum 18_001_0007 niSkANAM dazakaM dattvA mRtaputro 'mRtaprajaH 18_001_0008 kuSThAdivyAdhiyuktaz ca zataM dattvA nirAmayaH 18_001_0009 sahasradAnAt saMtAnahInaH saMtAnaputravAn 18_001_0010 Ayur Arogyam aizvaryaM bhejus te 'nnaM ca putrakAn 18_001_0011 ayutasya tu dAnena prayutasya tu dAnataH 18_001_0012 jIvaizvaraikyavijJAne mahAvAkyodbhave tadA 18_001_0013 caturSv api ca vedeSu sAravat kathite dRDhA 18_001_0014 buddhir AsIc ca tasyaiva pUjayA ca munes tadA 18_001_0015 suvarNaM rajataM ratnaM sarvANy AbharaNAni ca 18_001_0016 sarvopakaraNair yuktaM nidhinikSepasaMyutam 18_001_0017 iSTakAbhittisaMyuktam agnibAdhAdivarjitam 18_001_0018 devapUjAgnihotrAdipAThArthagRhasaMyutam 18_001_0019 sAntarbahiHsaMvaraNaM saprasAdaM sagogRham 18_001_0020 vyaSTyA samaSTyA vA dadyAt svargArohaNaparvaNi 18_001_0021 nivRttikAmenaccaki (sic) punarjanma na vidyate 18_001_0022 sakAmaz ced brahmakalpaM sukhaM brahmagRhe vaset 18_001_0023 purANamukhato yasmAd vedAntajJAnam Apyate 18_001_0024 sahe na (sic) gurur AkhyAtas tatpUjA hIzapUjanam 18_001_0025 bhAratasya tu vaktAraM zrotAraM lekhakAMs tathA 18_001_0026 prapUjayanti saMhRSTAH siddhAz ca paramarSayaH 18_001_0027 mahAbhAratavaktAraM nArcayantIha ye narAH 18_001_0028 teSAM sarvakriyAhAnir bhaved devAH zapanti ca % After 52*, G3 ins.: 18_002_0001 itihAsam imaM puNyaM ye zRNvanti narottamAH 18_002_0002 teSAM vAsAya nirdiSTAH svargalokAH sanAtanAH 18_002_0003 likhyate yena satataM mahAbhAratam AditaH 18_002_0004 sa sarvajJaH sa vAgmI ca svargabhAk ca na saMzayaH 18_002_0005 *varadam itihAsaM ye paThantIha bhaktyA 18_002_0006 sakalasuravariSThaiH pUjyamAnA bhavanti 18_002_0007 munivarakRtam etad bhAratAkhyaM supUjyaM 18_002_0008 punar api suralokAn na cyavante munIndrAH 18_002_0009 etad bhAratavaktqNAM zrotqNAM caiva sarvadA 18_002_0010 bhavet prasanno bhagavAn maGgalaM ca punaH punaH 18_002_0011 etad bhAratam AkarNya naimize[Se]yA maharSayaH 18_002_0012 zaunakAdyAs tadA sarve prahRSTamanaso 'bhavan 18_002_0013 tatratyA brAhmaNAH sarve sUtaM paurANikottamam 18_002_0014 pUjayAm Asur atyantaM bhASaNAzleSaNAdibhiH 18_002_0015 tataH pradakSiNIkRtya munimaNDalam AdarAt 18_002_0016 svasti gobrAhmaNebhyo 'stu dvijAnAM purato 'vadan 18_002_0017 yajJakarmAntare tv etac chrutvA bhAratam AditaH 18_002_0018 samyag uktaM samyag uktam ity Ucus te maharSayaH 18_002_0019 zrutvA tv idaM bhAratam etad agryaM 18_002_0020 yajJasya madhye dvijapuMgavAs te 18_002_0021 taM pUjya vipraM vidhivat samApya 18_002_0022 svaM svaM gRhAMz ca prayayuH prahRSTAH % K3 ins. after 18.5.53: D8 after 35*: 18_003_0001 tribhir varSair dharmakAmaH kRSNadvaipAyano muniH 18_003_0002 cakAra pAvanaM viprA itihAsaM vimuktidam 18_003_0003 bhAratasya padaikena gaGgAyA darzanena ca 18_003_0004 viSNoH smaraNamAtreNa sarvapApaiH pramucyate 18_003_0005 azvamedhasahasreNa vAjapeyazatena ca 18_003_0006 pAkasaMsthAditaH saMsthAH somasaMsthAz ca kurvatAm 18_003_0007 tatphalaM koTiguNitaM bhAratazravaNe bhavet 18_003_0008 bhuGkte viprAyute caiva yaz ca gacchet sarasvatIm 18_003_0009 lakSair aSTAdazair devyA japahomazatais tathA 18_003_0010 vedasyAntaM ca paThatAM tat puNyaM bhAratazravAt 18_003_0011 tena dattAni dAnAni tena taptaM mahat tapaH 18_003_0012 tena vai lakSadhA japtaM kRtaM tIrthAvagAhanam 18_003_0013 zrutaM tu bhArataM yena kRtakRtyena dhImatA 18_003_0014 AdimadhyAvasAnena zraddadhAnena vai tathA 18_003_0015 gobhUhiraNyadAnAni tena dattAni nityazaH 18_003_0016 dhenUnAM zatadAnAni parvatAnAM tathaiva ca 18_003_0017 lokadAnaM tathA dattaM brahmANDasya ca saMtatiH 18_003_0018 kRtA dattaM bhavet tena zrutaM yenaitad uttamam 18_003_0019 zrutvA jayaM cetihAsaM dvijAya 18_003_0020 zuzrUSave sAnubhaktyA ca dadyAt 18_003_0021 zubhAtapatraM bhUmigokAJcanAni 18_003_0022 gRhANi vastrANi zubhAM sarasvatIm 18_003_0023 tripUruSeNa viditas triSu zuklas tathA dvijaH 18_003_0024 sAdhuH sadAcAraratas tasmAd vai zRNuyAj jayam 18_003_0025 viSNur hy ayaM yasya dehe vased bhArata bhAratI 18_003_0026 nAviSNuz ca paThed etan nAviSNuH zRNuyAd api 18_003_0027 zrutismRtipurANAni jayamaGgalabhAratI 18_003_0028 satkulAd eva zRNuyAn na hInAc ca kulAt kva cit 18_003_0029 tasmAt sadAcAraratAt satkulInAd bahuzrutAt 18_003_0030 zRNuyAd bhArataM nityaM vaMzadvayaparIkSitAt 18_003_0031 asya zAstrasya kavayo na samarthA vizeSaNe 18_003_0032 sAdhor iva gRhasthasya zeSAs traya ivAzramAH 18_003_0033 upadeSTA bhaved viSNuH zrotA caiva zrutaM tathA 18_003_0034 api pAtakinaM tasmAt punAty eSa zruto jayaH 18_003_0035 mahApApAni pApAni jAtibhraMzakarANi ca 18_003_0036 mAlinyasaMkarANy atra kAraNAni tu yAni tu 18_003_0037 tAni saMzodhayed enat kRtsnaM zRNvan hi bhAratam 18_003_0038 sarvamaGgalalAbhaz ca sarvasaMpatsamAgamaH 18_003_0039 putralAbho mitralAbhaH kAmalAbhas tathaiva ca 18_003_0040 rAjyalAbhaH pazulAbho mahAlAbhas tathaiva ca 18_003_0041 jAyate dharmalAbhaz ca bhArataM zRNvataH sadA 18_003_0042 sarvadA maGgalaM teSAM nAsti teSAm amaGgalam 18_003_0043 jayamaGgalahomAz ca zAntayaH pauSTikAni ca 18_003_0044 bhAratazravaNAd eva suzubhAni bhavanty uta 18_003_0045 yeSAM hRdi hRSIkezaH kaNThe bhAratam eva ca 18_003_0046 dhanyAs te mAnavA loke kRtakRtyA na saMzayaH 18_003_0047 na hy evAkRtapuNyAnAM bhArataM bhavati priyam 18_003_0048 bhArataM bhavane yeSAM na te zocyAH kRtAkRte 18_003_0049 jayo nAmetihAso 'yaM zrotavyo jayam icchatA 18_003_0050 vipreNa rAjJA vaizyena zUdreNa ca yatAtmanA 18_003_0051 kurukSetre bhaved dattaM snAtaM snAtaM supuSkare 18_003_0052 taptaM himAdrau kAleSu zrutaM yeneha bhAratam 18_003_0053 jJAtizraiSThyaM kulazraiSThyaM varNazraiSThyaM tathaiva ca 18_003_0054 dharmamaGgalalAbhaM ca zrutvaitat prApnuyAn naraH 18_003_0055 bhAti sarveSu vedeSu ratiH sarvatra jantuSu 18_003_0056 taraNaM sarvapApAnAM tena bhAratam ucyate