% Mahabharata: supplementary passages - Mahaprasthanikaparvan % Last updated: Tue Mar 13 2001 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 17, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 17*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 17*0001_02 देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् % Of the MSS. which om. the introductroy mantra, % K2 begins with sriganesaya namah | 17*0002_01 * * * * * * * सत्यवतीहृदयनन्दनो व्यासः 17*0002_02 यस्यास्यकमलगलितं वाङ्मधुपुण्यं jagat pibati % 17.1.11 % After 11, % K2-5 Dn D2-4.7 T2.3 ins.: 17*0003_01 द्वैपायनं नारदं च मार्कण्डेयं तपोधनम् 17*0003_02 भारद्वाजं याज्ञवल्क्यं हरिम् उद्दिश्य यत्नवान् 17*0003_03 अभोजयत् स्वादु भोज्यं कीर्तयित्वा च शार्ङ्गिणम् % 17.1.13 % After 13ab, D5.6 T4 G1.2.4 % इन्स्.: 17*0004_01 आहूय भरतश्रेष्ठ संनिवेश्यासने तदा % 17.1.17 % After 17, D5.6 % S ins.: 17*0005_01 वर्तमाने विवादे तु वास्तुविक्रयणं प्रति 17*0005_02 धनेच्छा युगपत् प्राप्ता क्षेत्रतः स्वामिभूभृताम् 17*0005_03 प्राप्तं कलियुगं ज्ञात्वा सहदेवो हसन्न् इव 17*0005_04 राज्ञस् तु कथयाम् आस धर्मो नष्टस् तु भारत 17*0005_05 राजा च दुर्मना राजन् पर्याप्तं जीवितं mama % M1 cont.: 17*0006_01 iti cintya gate राजन् गोविन्दे धर्मधारणे % 17.1.40 % After 40, K2.3 D4.7 T2.3 इन्स्.: 17*0007_01 यथा घनस्य गगने शब्दो भवति भारत 17*0007_02 सलिले क्षिप्यमाणस्य गाण्डीवस्य तथा ह्य् अभूत् % 17.1.42 % For 42, T1 subst.: 17*0008_01 jagmur भरतशार्दूल तीरेण लवणाम्भसः 17*0008_02 ततः पुनः समावृत्ता जग्मुर् दक्षिणपश्चिमाम् % 17.1.43 % After % 43, K2.4 D3.4 T3 इन्स्.: 17*0009_01 हरिपादाङ्कविन्यासतीर्थीकृतमहाभुवम् 17*0009_02 मनोभिः पूजयन्तश् च जनार्दनम् अनिन्दिताः % 17.2.1 % After 1ab, K2.3 इन्स्.: 17*0010_01 ततस् ते ब्राह्मणीं स्नात्वा दृष्ट्वा देवं जले स्थितम् 17*0010_02 मध्यमांशं शिवं गत्वा दृष्ट्वा रुद्रं महाबलम् 17*0010_03 प्रयागपञ्चके स्नात्वा गत्वा हिमगिरिं शुभम् 17*0010_04 ईशानं तु नमस्कृत्य स्नात्वा हंसोदके शुभे 17*0010_05 देवदेवं तु केदारं दृष्ट्वा स्पृष्ट्वा प्रयत्नतः 17*0010_06 पिण्डं दत्त्वा विधानेन pitqn देवांश् च तर्प्य वै 17*0010_07 उदकं विधिवत् पीत्वा ततो नन्दां जगाम वै 17*0010_08 महापन्थानम् आवृत्य हिमवन्तं जगाम ha % 17.2.10 % After the ref., G3 ins.: 17*0011_01 sahadevo 'pi धर्मात्मा सर्वबुद्धिमतां वरः % After 10ab, % K3 इन्स्.: 17*0012_01 कालत्रयविदश् चापि न मे गुह्यं प्रकाशितम् 17*0012_02 संप्रतिज्ञागतश् चाहं नाकरिष्यं जनक्षयम् % 17.3.11 % After 11, N (D6 om.) T3 % ins.: 17*0013_01 भीतं भक्तं नान्यद् अस्तीति चार्तं 17*0013_02 प्राप्तं क्षीणं रक्षणे प्राणलिप्सुम् 17*0013_03 प्राणत्यागाद् अप्य् अहं नोत मोक्तुं 17*0013_04 यतेयं वै नित्यम् एतद् व्रतं me % 17.3.27 % After 27, K2.3 D2 % T2.3 ins.: 17*0014_01 तेजांसि यानि दृष्टानि भूमिष्ठेन त्वया विभो 17*0014_02 वेश्मानि कर्मदेवानां पश्यामूनि सहस्रशः