% Mahabharata: supplementary passages - Asvamedhikaparvan % Last updated: Tue Mar 13 2001 % Encoding: ASCII % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 14, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra: 14*0001_01 nArAyaNaM namaskRtya naraM caiva narottamam 14*0001_02 devIM sarasvatIM caiva tato jayam udIrayet % Before the introductory mantra, ... % K4 D1 [ins.:] ... 14*0002_01 dvaipAyanoSThapuTaniHsRtam aprameyaM 14*0002_02 puNyaM pavitram atha pApaharaM zivaM ca 14*0002_03 yo bhArataM samadhigacchati vAcyamAnaM 14*0002_04 kiM tasya puSkarajalair abhiSecanena % 14.1.1 % Before the ref., ... % G2 [ins.:] 14*0003_01 zuklAmbaradharaM viSNuM zazivarNaM caturbhujam 14*0003_02 prasannavadanaM dhyAyet sarvavighnopazAntaye % 14.1.15 % After 15ab, S ins.: 14*0004_01 vinAzam upayAsyanti tava putrA na saMzayaH % 14.2.3 % After % 3, S1 K D (except Dc1) ins.: 14*0005_01 atithIn annapAnena kAmair anyair akiMcanAn % 14.2.12 % After 12ab, S % ins.: 14*0006_01 kRtakRtyo bhaviSyAmi iti me nizcitA matiH % 14.2.17 % After 17ab, S % ins.: 14*0007_01 yathA vai kAmajAM mAyAM parityaktuM tvam arhasi % 14.3.4 % After 4ab, K3.4 % (marg.) D1 ins.: 14*0008_01 pUyante tu narA rAjaMs tasmAd yajJAH parAyaNam % 14.3.19 % After 19, K5 D (except Dc1 D1) % ins.: 14*0009_01 kozaz cApi vizIrNo 'yaM paripUrNo bhaviSyati % 14.4.17 % T1 % ins. after 17ab: T2 G3 subst. for 17ab: 14*0010_01 putras tretAyugamukhe 'bhavad AvikSasaMjJakaH % T1 cont.: 14*0011_01 kAraMdhama iti khyAto babhUva jagatIpatiH % 14.5.9 % S1 K1-3 B D ins. after 9ab: K4 after 8cd: K5 % after 9: 14*0012_01 zayanAni ca mukhyAni mahArhANi ca sarvazaH % 14.6.22 % After 22, M3 ins.: 14*0013_01 yatra sAkSAn mahAdevo dehAnte paramezvaraH 14*0013_02 vyAcaSTe tArakajJAnaM jantUnAm apavargadam % 14.7.5 % After 5, T1 G2 % ins.: 14*0014_01 yojanIyo 'ham adhunA bhavatA munisattama % 14.7.14 % B % Dc1 Dn1 D2-6 subst. for 14cd: K4 D1 ins. after % 14ab: 14*0015_01 zakreNa pratiSiddho 'haM maruttaM mA sma yAjayeH % K4 D1 cont.: 14*0016_01 na mAM rocayate rAjyam ayAjyaM mAm amAnuSam % 14.8.6 % After 6ab, M3 ins.: 14*0017_01 brahmAdayaz ca maruto munayo 'dhyAtmacintakAH % 14.8.11 % After 11, S ins.: 14*0018_01 tatra gatvA tvam anvAsya mahAyogezvaraM zivam 14*0018_02 kuru praNAmaM rAjarSe bhaktyA paramayA yutaH % 14.8.12 % After 12ab, T G ins.: 14*0019_01 ebhis tvaM nAmabhir devaM sarvavidyAdhipaM stuhi % 14.8.15 % After 15, K2.4 B2-4 Dc1 D1 ins.: 14*0020_01 bahurUpAya zarvAya priyAya priyavAsase % 14.8.18 % B1.2 D2-6 ins. after 18: S1 K1 after 18ab: K3.5 % after 17: K4 D1 after 19: 14*0021_01 lelihAnAya gotrAya siddhamantrAya vRSNaye % 14.8.21 % Dn1 % D5.6 ins. after 21: B1.4 Dc1 D2.3 (B1 D2.3 % repeating after 24) ins. after 21ab: B2 (repeating % after 24) ins. after 20ab: B5 D4 after 24: 14*0022_01 vilohitAya dIptAya dIptAkSAya mahaujase % 14.8.28 % After 28ab, B ins.: 14*0023_01 anantaM zAzvataM devaM trizRGgaM vRSabhekSaNam % 14.8.30 % T G M1.2.4 ins. after 30: % M3 after 30ab: 14*0024_01 virocamAnaM vapuSA divyAbharaNabhUSitam 14*0024_02 anAdyantam ajaM zaMbhuM sarvavyApinam Izvaram 14*0024_03 nistraiguNyaM nirudvegaM nirmalaM nidhim ojasAm 14*0024_04 praNamya prAJjaliH zarvaM prayAmi zaraNaM haram 14*0024_05 sAmAnyaM nizcalaM nityam akAraNam alepanam 14*0024_06 adhyAtmavedam AsAdya prayAmi zaraNaM muhuH 14*0024_07 yasya nityaM viduH sthAnaM mokSam adhyAtmacintakAH 14*0024_08 yoginas tattvamArgasthAH kaivalyaM padam akSaram 14*0024_09 yaM viduH saGganirmuktAH sAmAnyaM samadarzinaH 14*0024_10 taM prapadye jagadyonim ayoniM nirguNAtmakam 14*0024_11 asRjad yas tu bhUtAdIn sapta lokAn sanAtanAn 14*0024_12 sthitaH satyopari sthANus taM prapadye sanAtanam 14*0024_13 bhaktAnAM sulabhaM taM hi durlabhaM dUrapAtinAm 14*0024_14 adUrastham ajaM devaM prakRteH parataH sthitam 14*0024_15 namAmi sarvalokasthaM vrajAmi zaraNaM zivam % 14.8.31 % After % 31cd, S ins.: 14*0025_01 labhante gANapatyaM ca tadekAgrA hi mAnavAH 14*0025_02 kiM punaH svarNabhANDAni tasmAt tvaM gaccha mA ciram 14*0025_03 mahattaraM hi te lAbhaM hastyazvoSTrAdibhiH saha % 14.8.32 % After 32ab, S ins.: 14*0026_01 gaGgAdharaM namaskRtya labdhavAn dhanam uttamam 14*0026_02 kubera iva tat prApya mahAdevaprasAdataH % After % 32, S ins.: 14*0027_01 zAlAz ca sarvasaMbhArAn kratoH saMvartazAsanAt % 14.10.4 % After 4, T G ins.: 14*0028_01 bRhaspatiM yAjayituM na cecched 14*0028_02 vajraM tasmai prahariSyAmi ghoram % 14.12.3 % After 3, M3 ins.: 14*0029_01 ubhAbhyAM badhyate vAyur vidhAnam idam ucyate % 14.12.5 % After 5ab, M3 ins.: 14*0030_01 ubhAbhyAM vadhyate moho vidhAnam idam ucyate % 14.13.9 % After 9ab, % S1 K D (except Dc1) ins.: 14*0031_01 sarve kAmA manaso 'GgAt prasUtA 14*0031_02 yAn paNDitaH saMharate vicintya 14*0031_03 bhUyo bhUyo janmano 'bhyAsayogAd 14*0031_04 yogI yogaM sAramArgaM vicintya % 14.14.9 % After % 9ab, B1.2.5 ins.: 14*0032_01 tathA vidhatsva viprarSe tvayyAyattaH sa me kratuH % 14.15.6 % After 6, K4 ins.: 14*0033_01 kathayAm Asa yogena kathayAm anupUrvazaH (sic) % 14.16.10 % After 10ab, K5 B D (except % D1.3) T ins.: 14*0034_01 na ca sAdya punar bhUyaH smRtir me saMbhaviSyati % After 10, B D (except D1) ins.: 14*0035_01 na ca zakyaH punar vaktum azeSeNa dhanaMjaya % 14.16.14 % S1 K1.3 ins. after 14: % S subst. for 15ab: 14*0036_01 paripRSTaz ca sa tadA yad Aha dvijasattamaH % 14.16.37 % After 37cd, K3 reads 36cd. % S1 K1 B Dc1 D5.6 ins. after 37cd: K3 after 36cd: 14*0037_01 loke 'sminn anubhUyAham imaM mArgam anuSThitaH % 14.17.5 % After 5, % T G ins.: 14*0038=00 siddhaH 14*0038_01 asminn evAzubhaphalA AyuSyAs tu kriyAH smRtAH % 14.17.34 % For 34cd, B Dc1 Dn1 % D2-6 subst.: 14*0039_01 arvAg gatir iyaM kaSTA yatra pacyanti mAnavAH % 14.18.13 % After 13, D3 ins.: 14*0040_01 zubhapradAni yAny Ahus tAni kuryAc ca buddhimAn % 14.18.17 % After 17ab, % T G1.3 M3 ins.: 14*0041_01 sadbhir Acarito dharmaH sadAcAre pratiSThitaH 14*0041_02 ubhayArtho bhavaty eva svargArtho mokSadas tathA % 14.19.3 % After 3b, T G M4 ins.: 14*0042_01 nityam eva yathAnyAyaM yaz caren niyatendriyaH % 14.19.12 % M2 % om. (? hapl.) 12d-14c. B3.4 Dn1 D5.6 ins. after % 12: B1.2 after 3: 14*0043_01 sarvasaMsthAnanirmukto nirmamo niSparigrahaH 14*0043_02 upazAmyendriyagrAmaM yaz caren mukta eva saH % 14.19.24 % B3.4 ins. after 24b: Dc1 after 24: 14*0044_01 samyag yuktvA sa AtmAnam Atmany evAvatiSThate % 14.19.28 % After % 28, K2.4.5 D1 ins.: 14*0045_01 sadaiva muktasaMsAro bhavaty Atmani yogataH % 14.19.29 % D3-6 ins. after 29b: B Dc1 after 27: 14*0046_01 vinivRttajarAduHkhaH sukhaM svapiti cApi saH % B3.4 D3-6 cont.: B1.5 Dc1 ins. after the first % occurrence of 29b: B2 Dn1 D2 after 29b: 14*0047_01 dehAn yatheSTam abhyeti hitvemAM mAnuSIM tanum % 14.19.45 % After 45ab, N (K1 % Dn1 missing) T2 ins.: 14*0048_01 sarvataHzrutima&l loke sarvam AvRtya tiSThati % 14.19.46 % After 46, K2.5 D2-6 ins.: 14*0049_01 tad evam AzrayaM kRtvA mokSaM yAti tato mayi % 14.20.22 % After 22b, S1 K D1-6 ins.: 14*0050_01 mantavye 'py atha boddhavye subhage pazya sarvadA % After 22, B1.2 T2 ins.: 14*0051_01 karaNaM karma kartA ca mokSam ity eva vAdinaH % 14.21.1 % After 1b, T G2 ins.: 14*0052_01 indriyANAM ca saMvAdaM manasaz caiva bhAmini % S1 K1.3.5 % B1.2 D (except Dc1) T2 ins. after 1: K2.4 after % 2b: 14*0053_01 zrotraM tvak cakSuSI jihvA nAsikA caraNau karau 14*0053_02 upasthaH pAyur etAni hotqNi daza bhAmini 14*0053_03 zabdasparzau rUparasau gandho vAkyaM kriyA gatiH 14*0053_04 retomUtrapurISANAM tyAgo daza havIMSi ca 14*0053_05 dizo vAyU raviz candraH pRthvyagnI viSNur eva ca 14*0053_06 indraH prajApatir mitram agnayo daza bhAmini 14*0053_07 dazendriyANi hotqNi havIMSi daza bhAmini 14*0053_08 viSayA nAma samidho hUyante tu dazAgniSu % B1.2 Dn1 D5.6 T2 cont.: B3-5 Dc1 T1 ins. after 1: 14*0054_01 cittaM sruvaM ca vittaM ca pavitraM jJAnam uttamam 14*0054_02 suvibhaktam idaM sarvaM jagad AsId iti zrutam 14*0054_03 tato viviktA cintAsIt sA cittaM paryavekSate % B Dc1 cont.: 14*0055_01 zrutvA cittaM srug ity eva manaz cittaM tad ucyate 14*0055_02 tayor viviktA nAgAsId acalA zabdalakSaNA 14*0055_03 nagneva yoSA savrIDA sA vAsaH paryavekSate 14*0055_04 tasmAt saMjajJire varNAH svarA mantrAs tathaiva ca 14*0055_05 etac ca naH sarasvatyAH prajApatir athAbravIt % 14.22.10 % After 10, K4 reads 9ab; while % B1-4 ins. after 10: 14*0056_01 ghrANaM cakSuz ca zrotraM ca tvag jihvA buddhir eva ca % 14.23.11 % After apanah, T2 ins.: 14*0057_01 zreSTho 'ham asmi sarveSAM zrUyatAM yena hetunA % 14.23.18 % After 18b, M1.2 ins.: 14*0058_01 tato vyAnaH samAnaM tu prANApAnau tathocatuH % After 18, M1.2 ins.: 14*0059_01 zreSTho 'ham asmi sarveSAM zrUyatAM kena hetunA % M1.2 cont.: G3 M4 ins. after 18: 14*0060_01 tatodAnaH pralIyAzu samAnaH punar abravIt % 14.26.1 % After 1a, B D (except D1) ins.: 14*0061_01 yo hRcchayas tam aham anubravImi % 14.27.13 % For % 13cd, K2.5 B4.5 D1 T1 M subst.: 14*0062_01 visRjanto mahAvRkSA vyApya tiSThanti tad vanam % 14.28.4 % After 4c, K2 ins.: 14*0063_01 naujaM tu dehAni tathA sametya (sic) % 14.30.8 % After 8, B4 ins.: 14*0064_01 indriyArtheSu sarveSu buddhis teSv iha gRdhyati 14*0064_02 tasmAd buddhiM prati zarAn atimokSyAmy ahaM zitAn % 14.30.25 % K4.5 B4 D (except Dc1) % T G M4 ins. after 25: K2 after 24: 14*0065_01 anyAn bANAn samIkSasva yais tvaM mAM sUdayiSyasi % 14.30.29 % After 29d, B D % (except D1) T2 ins.: 14*0066_01 bhogatRSNAsamAyuktaiH pUrvaM rAjyam upAsitam % 14.30.31 % For 31, K2.4.5 D1 S subst.: 14*0067_01 ity uktaH pitRbhiH so 'tha tapo ghoraM samAsthitaH 14*0067_02 jAmadagnyo mahAbhAgaH siddhiM ca paramAM gataH % 14.31.10 % After % 10, K2.5 B D (except D1; D4 om.) G3 M3.4 ins.: 14*0068_01 tad avAptau tu labhate bhUyiSThaM tAmasAn guNAn % While K4 D1 ins.: 14*0069_01 etair doSaiH punar dehI badhyamAnaH punaH punaH 14*0069_02 bhuktvA vai rAjasAn bhogAJ jAyate karma cehate % 14.32.11 % B Dc1 Dn1 D2.3.5.6 ins. after % 11d: K5 after 11: 14*0070_01 yathA mama tathAnyeSAm iti manye dvijottama % 14.35.9 % After % 9, K5 B D (except D1) T2 ins.: 14*0071_01 tvad anyaH kaz ca na praznAn etAn vaktum ihArhati 14*0071_02 brUhi dharmavidAM zreSTha paraM kautUhalaM mama 14*0071_03 mokSadharmArthakuzalo bhavA&l lokeSu gIyate 14*0071_04 sarvasaMzayasaMchettA tvad anyo na ca vidyate 14*0071_05 saMsArabhIravaz caiva mokSakAmAs tathA vayam % 14.35.10 % K4 D1 om. (hapl.) 10bcde. After 10b, % B4 ins.: 14*0072_01 kulInAya suzIlAya bhaktAya brahmavAdine % 14.35.33 % T G1.2 ins. after 33: M3 after 33b: 14*0073_01 naiSThiko 'tha yatir vApi vibhakto brahmacAriNaH % 14.36.8 % After 8, B5 Dc1 ins.: 14*0074_01 tAmasaM rUpam etat tu dRzyate cApi saMgatam % 14.37.9 % For 9cd, K5 B D (except D1) subst.: 14*0075_01 AzIryuktAni karmANi paurtAni vividhAni ca % 14.37.10 % After 10, B Dc1 Dn1 % D2-6 T2 ins.: 14*0076_01 dAnaM pratigrahaz caiva prAyazcittAni maGgalam % 14.37.16 % For 16cd, K5 % subst.: 14*0077_01 pretyabhAvakarIM siddhim Ihante rAjasA janAH % 14.42.17 % After 17, B Dc1 Dn1 D3-6 % T2 ins.: 14*0078_01 ataH paraM pravakSyAmi sarvaM vividham indriyam % 14.42.30 % B4.5 Dc1 Dn1 D3 ins. after the second occurrence % of 30ab: B1-3 after the second occurrence of 39ab: 14*0079_01 raso 'dhibhUtaM vijJeyam Apas tatrAdhidaivatam % 14.42.38 % B1.2.4.5 % ins. after the second occurrence of 38: B1.2 (also) % after the first occurrence of 38b: B3 after the % first occurrence of 38: D (except D1) after 38: 14*0080_01 ahaMkAras tathAdhyAtmaM sarvasaMsArakArakam 14*0080_02 abhimAno 'dhibhUtaM ca rudras tatrAdhidaivatam % 14.42.49 % After 49b, B1.2 ins.: 14*0081_01 etad eva hi loke 'smin mano hRdi samAzritam % 14.42.50 % After 50, T G ins.: 14*0082_01 dRzyam Adityam evAhur adhyAtmaviduSo janAH % 14.42.57 % For 57ab, B % Dc1 Dn1 D2.3.5.6 ins.: 14*0083_01 paJcendriyamahAkUlAM manovegamahodakAm % 14.45.20 % After 20, T G M3 ins.: 14*0084_01 trINi dhArayate nityaM kamaNDalum atandritaH 14*0084_02 ekam AcamanArthAya ekaM vai pAdadhAvanam 14*0084_03 ekaM zaucavidhAnArtham ity etat tritayaM tathA % 14.46.27 % After 27, B3 Dc1 ins.: 14*0085_01 na cAtibhikSAM bhikSeta kevalaM prANayAtrikaH % 14.47.14 % For 14bcd, B Dc1 Dn1 D2.3.5.6 % subst.: 14*0086_01 tattvajJAnAsinA budhaH 14*0086_02 hitvA saGgamayAn pAzAn mRtyujanmajarodayAn % 14.49.1 % After 1b, % B3.5 Dc1 D2-6 ins.: 14*0087_01 guruNA ziSyam AsAdya yad uktaM tan nibodhata % 14.49.17 % After 17b, M3.4 (inf. lin.) % ins.: 14*0088_01 tat padaM samanuprAptaM yatra gatvA na zocati 14*0088_02 tvam apy etan mahAbhAga yathoktaM brahmavarcasA 14*0088_03 vyaktaH sattvaguNas tv evaM buddhimAn sukham edhate % 14.49.32 % For 32abc, G3 subst.: 14*0089_01 rasanaM rUpasaMsparzaM zabdavan manyate manaH 14*0089_02 yat paraz ca tato buddhyA % 14.49.55 % After 55, K5 B D % (except D1) ins.: 14*0090_01 sarvabhUtAtmabhUtAtmA gacchaty AtmAnam akSaram % 14.50.32 % After 32, Dn1 D4-6 % ins.: 14*0091_01 ya evam amRtaM nityam agrAhyaM zazvad akSaram 14*0091_02 vazyAtmAnam asaMzliSTaM yo veda na mRto bhavet % 14.50.37 % After 37, G3 ins.: 14*0092_01 niHsaGgenaiva tat sarvaM nirAzIpAdalopanAt % 14.50.50 % After 50b, T G M4 (inf. % lin. sec. m.) ins.: 14*0093_01 yad iSTaM kuru sarvasyApIzvaro 'smAn prapAlaya 14*0093_02 namas te sarvalokAtman nArAyaNa parAtpara 14*0093_03 manomalAt tapo 'zakyaM karma cAvidyayA hatam 14*0093_04 dAnam apy arthadoSeNa nAma tasmAt kalau smaret 14*0093_05 yadi gantuM kRtA buddhir vAsudeva namo 'stu te % 14.51.7 % After 7, % T G ins.: 14*0094_01 bhaktAMs tvam AzritAn asmAn pAlayAmutra ceha ca % 14.51.8 % After % 8, B1.2 ins.: 14*0095_01 bhavAmi satataM kRSNa tathA kuru mahAmate % 14.51.20 % After 20, T G M3 ins.: 14*0096_01 tasmAt tvam eva saMcintya hitaM kuru yathA tathA % 14.51.29 % For 29cd, % T G M4 (sec. m.) subst.: 14*0097_01 bhImasya ca vavandAte tathA pAdau mahAtmanaH % While, M1-3 subst.: 14*0098_01 mahAtmAnau tathA pAdau vavandatur ariMdamau % M4 cont. after 97*: 14*0099_01 mahAtmAnau mahAvIryau tathA pAdau vavandatuH % 14.51.30 % After 30b, S % ins.: 14*0100_01 pariSvajya mahAtmAnaM vaizyAputraM mahAratham % 14.51.39 % For 39ab, G3 subst.: 14*0101_01 ity ukte dharmarAjena phalgunaH pratyabhASata % 14.51.48 % After 48, T G ins.: 14*0102_01 svargApavargaviSayaM tvadbhaktAnAM na durlabham 14*0102_02 saMsAragahane tv adya pApAgniM prazamAmbuda % 14.52.7 % T1 G M subst. for 7cd: T2 ins. % after 7: 14*0103_01 Agacchantam apazyad vai udaGkaM nAma nAmataH % S cont.: 14*0104_01 maharSiM siddhatapasaM sarvalokAntavizrutam % 14.52.15 % For 15cd, B Dc1 Dn1 % D2-6 subst.: 14*0105_01 nAzakyanta yadA sAmye te sthApayitum aJjasA % 14.52.17 % After 17b, D1 ins.: 14*0106_01 yathA tu militaM sarvaM mahyaM bhISmasya saMgaram % 14.53.2 % After 2b, T G M3 ins.: 14*0107_01 sthitisRSTilayAdhyakSo viSNubrahmezasaMjJitaH 14*0107_02 kadA cit tamasA rudro viSNuH sattvaguNe sthitaH 14*0107_03 rajasy api tathA brahmA guNAd anyaguNAnugau 14*0107_04 praNavAtmA ca zabdAdIMs triguNAtmA carAcaram % 14.53.4 % For 4bc, B D (except D1; D4 % om.) subst.: 14*0108_01 yakSagandharvarAkSasAn 14*0108_02 nAgAn apsarasaz caiva % 14.54.5 % After 5a, K4 D1 ins.: 14*0109_01 vaiSNavaM rUpam uttamam 14*0109_02 sumahat tejasA yuktaM % After 5b, K4.5 B D T2 ins.: 14*0110_01 sahasrasUryapratimaM dIptimat pAvakopamam 14*0110_02 sarvam AkAzam AvRtya tiSThantaM vizvatomukham 14*0110_03 tad dRSTvA paramaM rUpaM viSNor vaiSNavam adbhutam % 14.54.6 % After the % ref. T G M3.4 ins.: 14*0111_01 namo namas te sarvAtman nArAyaNa parAtpara 14*0111_02 paramAtman padmanAbha puNDarIkAkSa mAdhava 14*0111_03 hiraNyagarbharUpAya saMsArottAraNAya ca 14*0111_04 puruSAya purANAya cAntaryAmAya te namaH 14*0111_05 avidyAtimirAdityaM bhavavyAdhimahauSadham 14*0111_06 saMsArArNavapAraM tvAM praNamAmi gatir bhava 14*0111_07 sarvavedaikavedyAya sarvadevamayAya ca 14*0111_08 vAsudevAya nityAya namo bhaktipriyAya te 14*0111_09 dayayA duHkhamohAn mAM samuddhartum ihArhasi 14*0111_10 karmabhir bahubhiH pApair baddhaM pAhi janArdana % 14.54.9 % After the ref., K4 D1 ins.: 14*0112_01 muniM vitrastamanasaM dRSTvA kRSNo mahAmanAH 14*0112_02 manasA suprasannena prIyamANo janArdanaH % 14.54.31 % For 31ab, G3 % subst.: 14*0113_01 sa tathA tena rUpeNa vAsavas tvAm upAgataH % 14.57.6 % B Dn1 D2-6 T G M3.4 ins. after 6d: M1.2 % after 6c: 14*0114_01 na cAnyAm api pazyAmi gatiM gatimatAM vara % 14.57.20 % After 20b, N T2 % ins.: 14*0115_01 pAtayAm Asa bilvAni tadA sa dvijapuMgavaH 14*0115_02 atha pAtayamAnasya bilvApahRtacakSuSaH 14*0115_03 nyapataMs tAni bilvAni tasminn evAjine vibho % S1 K1.3-5 B D (except Dc1) T2 % ins. after 20: K2 cont. after 115*: 14*0116_01 bilvaprahArais tasyAtha vyazIryAd bandhanaM tathA 14*0116_02 sakuNDalaM tad ajinaM papAta sahasA taroH % 14.57.24 % S1 K1-3 B D (except D1) T2 ins. after % 24b: K5 after 24: 14*0117_01 ahAni triMzad avyagraH paJca cAnyAni bhArata % 14.57.29 % After 29b, K2 ins.: 14*0118_01 yatra te kuNDale nIte bhujagena dvijottama % 14.57.54 % K4 D (except Dc1) ins. % after 54: K5 after 54b: 14*0119_01 vAsukipramukhAnAM ca nAgAnAM janamejaya 14*0119_02 sarvaM zazaMsa gurave yathAvad dvijasattamaH % 14.58.11 % For 11cd, D5.6 subst.: 14*0120_01 mAlyotkarayuto vINAveNuzaGkhamRdaGgavAn % 14.58.14 % After 14b, T G % M3 ins.: 14*0121_01 stuvanty antarhitA devA gandharvAz ca saharSibhiH 14*0121_02 sAdhakaH sarvadharmANAm asurANAM vinAzakaH 14*0121_03 tvaM sraSTA sRjyam AdhAraM kAraNaM dharmavedavit 14*0121_04 tvayA yat kriyate deva na jAnImo 'tra mAyayA 14*0121_05 kevalaM tv abhijAnImaH zaraNaM paramezvaram 14*0121_06 brahmAdInAM ca govinda saMnidhyaM zaraNaM namaH 14*0121_07 iti stute mAnuSaiz ca pUjite devakIsute % 14.58.18 % After 18b, K4 % ins.: 14*0122_01 jaharSa dhImAn dhImadbhiH pravRttaH sa mudAyutaH % K4 cont.: K1.5 D1 ins. after 18b: 14*0123_01 dRSTvA samAgataM kRSNaM snehena muzalAyudhaH 14*0123_02 vanamAlI halI rAmaH paryaSvajata kezavam 14*0123_03 kRSNo 'pi bhrAtaraM rAmaM yatnAt samabhivAdya ca % 14.59.11 % G3 % subst. for 11ab: T G1 ins. after 11b: 14*0124_01 ayudhyamAnaM gAGgeyaM zikhaNDI taM mahAdyutim % 14.59.14 % After 14, M1.2 ins.: 14*0125_01 kRtvA vyUhaM mahAyuddhe pAtayitvA mahArathAn 14*0125_02 antakapratimaz cogro rAtriyuddhe dahan prajAH % 14.59.21 % For 21cd, G3 subst.: 14*0126_01 dvitIye 'hani sa tadA phalgunena nipAtitaH % while M1-3 ins. after 21: 14*0127_01 pratApya pANDavAn sarvAn pAJcAlAn astratejasA 14*0127_02 saputraH samare karNaH saMzAntaH pArthatejasA % 14.60.4 % T1 % G1 ins. after 4: T2 after 4b: 14*0128_01 AkhyApayan mahat tatra hy abhimanyor vadhaM raNe % 14.60.32 % After 32b, % K2 ins.: 14*0129_01 evaM vilapatIM tAM tu sAtyakis tu tadAbravIt % 14.61.8 % T1 G M subst. % for 8ef: T2 ins. after 8: 14*0130_01 dhriyamANe 'tha tasmiMs tu garbhe kukSistha eva ha % 14.62.3 % For 3ef, S (except G3) subst.: 14*0131_01 arjunaM nakulaM cApi sahadevaM vRkodaram % 14.62.14 % After % 14a, S ins.: 14*0132_01 zUlapANiM trilocanam 14*0132_02 anAdinidhanaM zaMbhuM namasyAma mahezvaram 14*0132_03 lokanAthaM gaNAdhyakSaM % 14.62.15 % After 15, S ins.: 14*0133_01 sa hi devaH prasannAtmA bhaktAnAM paramezvaraH 14*0133_02 dadAty amaratAM cApi kiM punaH kAJcanaM prabhuH 14*0133_03 vanasthasya purA jiSNor astraM pAzupataM mahat 14*0133_04 raudraM brahmaziraz cAdAt prasannaH kiM punar dhanam 14*0133_05 vayaM sarve hi tadbhaktAH sa cAsmAkaM prasIdati 14*0133_06 tatprasAdAd vayaM rAjyaM prAptAH kauravanandana 14*0133_07 abhimanyor vadhe vRtte pratijJAte dhanaMjaye 14*0133_08 jayadrathavadhArthAya svapne lokagurur nizi 14*0133_09 prasAdya labdhavAn astram arjunaH sahakezavaH 14*0133_10 tataH prabhAtAM rajanIM phalgunasyAgrataH prabhuH 14*0133_11 jaghAna sainyaM zUlena pratyakSaM savyasAcinaH 14*0133_12 kas tAM senAM tadA rAjan manasApi pradharSayet 14*0133_13 droNakarNakRpair guptAM mahezvAsaiH prahAribhiH 14*0133_14 Rte devAn mahezvAsAd bahurUpAn mahezvarAt 14*0133_15 tasyaiva ca prasAdena nihatAH zatravas tava 14*0133_16 azvamedhasya saMsiddhiM sa tu saMpAdayiSyati % 14.62.23 % After 23, S ins.: 14*0134_01 prayayuH pANDavA vIrA niyamasthAH zucivratAH % 14.64.7 % N (B2 missing) % T G3 ins. after 7b: G2 after 8b: 14*0135_01 odanaM kumbhazaH kRtvA purodhAH samupAharat 14*0135_02 brAhmaNebhyaH sahasrANi gavAM dattvA tu bhUmipaH 14*0135_03 naktaMcarANAM bhUtAnAM vyAdideza baliM tadA 14*0135_04 dhUpagandhaniruddhaM tat sumanobhiz ca saMvRtam % 14.66.17 % After 17a, S1 ins.: 14*0136_01 jIvati tvayi mAnada 14*0136_02 pANDavAn api sarvAMs tvaM % 14.67.16 % For 16ab, D5.6 subst.: 14*0137_01 brahmAstreNAsya bAlasya garbhasthasya nikRntanam % 14.68.23 % After 23, G2 ins.: 14*0138_01 yadi me brahmacaryaM syAt satyaM ca mayi saMsthitam 14*0138_02 avyAhataM mamaizvaryaM tena jIvatu bAlakaH % 14.68.24 % After 24b, T G1 (marg. sec. m.).2 ins.: 14*0139_01 pAdena kamalAbhena brahmarudrArcitena ca 14*0139_02 sa spRSTvA puNDarIkAkSa ApAdatalamastakam 14*0139_03 spRSTamAtras tu kRSNena sa hi bAlo 'bhimanyujaH % 14.69.7 % After 7, S (except % G2) ins.: 14*0140_01 sabhAjayata saMhRSTo mahArAja mahAjanaH % 14.69.11 % After 11, % K4 D1 ins.: 14*0141_01 pitAmahasamAno 'yaM parIkSid bhavitA nRpaH % 14.69.12 % After 12, S ins.: 14*0142_01 merukUTanibhAn bhANDAn kalazAn bhAjanAni ca 14*0142_02 kRtAkRtaM mahad dhemam AdAya puruSottamAH 14*0142_03 bhArArtair vAhanais tatra gorute gorute pathi 14*0142_04 nivasanto yayur devaM smarantaH parameSThinam 14*0142_05 nAsIt tatra naraH kaz cid abhArArto nRpaM vinA 14*0142_06 bhImAdayo 'pi yajJArthaM vahante kiM punar janAH % 14.70.1 % After 1c, Bom. ed. ins.: 14*0143_01 prayayau sasuhRdgaNaH 14*0143_02 te sametya yathAnyAyaM % 14.71.6 % For 6bcd, K2 subst.: 14*0144_01 mahIM sAgaramekhalAm 14*0144_02 rakSitaH paryaTann eva yazovardhana tavAyatam % 14.73.19 % After 19, S ins.: 14*0145_01 na vivyAdha raNe kruddhaH kuntIputro hasann iva 14*0145_02 saubhadrasyeva tat karma dRSTvA bAlasya vismitaH % 14.73.23 % For % 23cd, S1 K1-3 B Dc1 Dn1 D2-6 subst.: 14*0146_01 babhUva sadRzaM rUpaM zakracApasya bhArata % 14.73.31 % After 31, S (M1.2 om.) ins.: 14*0147_01 hatAvaziSTA hi purA pArthaM dRSTaparAkramAH % 14.73.34 % After 34, K2.4 D1.4 (sec. m.) ins.: 14*0148_01 AgacchadhvaM nRpatayaH parAM caitrIm upasthitAm 14*0148_02 yudhiSThirasyAzvamedho bhavadbhir anubhUyatAm % 14.74.7 % For 7cd, S subst.: 14*0149_01 dodhUyamAnena tathA cAmareNa mahArathaH % 14.76.1 % After the ref., S ins.: 14*0150_01 jitvA prasAdya rAjAnaM bhagadattasutaM tadA 14*0150_02 visRjya yAte turage saindhavAn prati bhArata % 14.77.43 % For 43ab, K1 B Dc1 D2-6 subst.: 14*0151_01 evaM nirjitya tAn vIrAn saindhavAn sa dhanaMjayaH % 14.78.26 % After 26, K3 ins.: 14*0152_01 sutIkSNair AtmajaM vIraM prahasan pANDavarSabha % 14.78.32 % After 32b, K4 D1 ins.: 14*0153_01 hRdi vivyAdha bANena dRDhena jagatIpatiH % 14.78.37 % After 37, K1 B1.2.5 D T2 ins.: 14*0154_01 papAta so 'pi dharaNIm AliGgya raNamUrdhani % 14.83.7 % T1 G2 ins. after 7b: G3 % after 6: 14*0155_01 Arto nanu purA yuddhe % T1 cont.: 14*0156_01 zilpa ity api pAragaH % 14.83.26 % After 26, K1.5 D2-6 ins.: 14*0157_01 parAjito 'smi bhadraM te nAhaM yoddhum ihotsahe 14*0157_02 yac ca kRtyaM mayA te 'dya tad brUhi kRtam eva tu % 14.84.11 % After 11, K1 B1.3-5 Dc1 D2-4.5 % (repeating it after 15).6 T2 ins.: 14*0158_01 tAMz cApi vijayo jitvA nAtitIvreNa karmaNA % 14.86.1 % After 1b, S (except G3) ins.: 14*0159_01 te nyavartanta gAndhArA hataziSTAH svakaM puram % 14.86.11 % After 11, T2 ins.: 14*0160_01 yajJazlAghyaM tadA sthAnaM sarvalakSaNasaMyutam % 14.86.12 % After 12, % K1 B1.3-5 Dc1 D2-6 T1 ins.: 14*0161_01 prAsAdazatasaMbAdhaM maNipravarakuTTikam % 14.86.19 % After 19, T G ins.: 14*0162_01 pratyudgamya namaskRtya brAhmaNAMz ca nyavedayat % 14.86.21 % After 21, T G ins.: 14*0163_01 varNAH pRthak saMniviSTA hy uttarottarapUjitAH % 14.86.26 % After 26c, D1 ins.: 14*0164_01 zrImannAmA ca bhavatu janAnAM puNyadaH prabhuH % 14.87.8 % After 8, G3 % ins.: 14*0165_01 sarve rAjan yathAnyAyam AnItA nRpazAsanAt % 14.87.9 % After 9d, K5 D4 (marg. sec. m.) T % G ins.: 14*0166_01 anizaM dIyate ca sma tatra bhojyaM pRthagvidham % 14.88.4 % After 4b, M2.3 ins.: 14*0167_01 yajJezo yajJapuruSaH sarvavedAntaveditaH 14*0167_02 devAz ca munayo viprA manasA vandya kezavam 14*0167_03 pratyutthitAs tatas tatra praviveza sa mAdhavaH % 14.89.4 % After % 4b, S1 K1 B1.3-5 D (except D1) ins.: 14*0168_01 atIva duHkhabhAgI sa satataM pANDunandanaH % 14.89.23 % After % 23, M2.3 ins.: 14*0169_01 saumyAtmany amRtAdhAre pariSvakte sukhaM yayau % 14.89.25 % K1 D % (except D1; Dn1 missing) ins. after 25: T G1.2 % after the colophon: 14*0170_01 tatra vRddhAn yathA vatsa kurUn anyAMz ca pArthivAn % 14.89.26 % K1 B1.3-5 Dc1 D2-6 subst. for % 26ab: T2 ins. after 25: 14*0171_01 abhivAdya mahAbAhus taiz cApi pratinanditaH % 14.90.1 % After 1a, D1 ins.: 14*0172_01 mAtRbhyAM sahito vazI 14*0172_02 prazrayAvanataH kuntyA gAndhAryAz ca yathAvidhi 14*0172_03 vavande caraNau tatra % 14.90.17 % After 17, K1.5 B1.3-5 Dc1 D2.4-6 T2 ins.: 14*0173_01 bahvannadakSiNaM rAjA sarvakAmaguNAnvitam % 14.90.27 % After 27, K3.4 % S ins.: 14*0174_01 sarvAn etAn yathAzAstraM yAjakAH samayojayan % 14.91.2 % After 2d, T2 G3 ins.: 14*0175_01 sarvazAstrapraNetAraH kuzalA yajJakarmasu % 14.91.35 % After 35, K1 B1.3-5 Dc1 Dn1 D2.4-6 % T2 ins.: 14*0176_01 govindaM ca mahAtmAnaM baladevaM mahAbalam 14*0176_02 tathAnyAn vRSNivIrAMz ca pradyumnAdIn sahasrazaH 14*0176_03 pUjayitvA mahArAja yathAvidhi mahAdyutiH 14*0176_04 bhrAtRbhiH sahito rAjA prAsthApayad ariMdamaH % 14.91.40 % After 40a, % K2.5 S (except G2) ins.: 14*0177_01 tatra zabdo mahAn abhUt 14*0177_02 pIyatAM dIyatAM ceti % 14.93.19 % After 19, K1 B1.3-5 D (except D1) % T2 ins.: 14*0178_01 AtmAnumAnato vidvAn sa tu viprarSabhas tadA % 14.93.22 % K1.5 D2-6 ins. % after 22: 14*0179_01 dharmakAmArthakAryANi zuzrUSA kulasaMtatiH 14*0179_02 dAreSv adhIno dharmaz ca pitqNAm Atmanas tathA 14*0179_03 na vetti karmato bhAryArakSaNe yo 'kSamaH pumAn 14*0179_04 ayazo mahad Apnoti narakAMz caiva gacchati % 14.93.29 % After 29, % K2 ins.: 14*0180_01 tam uvAca tataH putraH pitaraM dInamAnasam 14*0180_02 prazrayAvanato bhUtvA hetuyuktam idaM vacaH % 14.93.37 % For 37, K2.4 subst.: 14*0181_01 putro 'haM tava viprarSe tvayA pAlyo 'smi sarvadA 14*0181_02 idAnIM tu imAn saktUn dIyatAM kSudhitAya ca % 14.93.38 % For 38cd, S1 K2-4 D1 subst.: 14*0182_01 prazrayeNa tathA buddhyA vRttyA kSAntyA tathaiva ca % 14.93.58 % For 58cd, % D1 subst.: 14*0183_01 gantAzu devavarSANi anantAni mahAmate % 14.93.63 % After 63c, K1 ins.: 14*0184_01 prItAtmA devatAH sarve yate na tapasA tathA % 14.93.76 % For 76ab, D6 subst.: 14*0185_01 nRNAM puNyaM sa zaktyA ca varjitaM garjanaM tadA % 14.93.89 % For % 89cd, K2.4 subst.: 14*0186_01 saktuprasthena vo nAyaM yajJas tulyo matir mama % 14.94.4 % After 4, Dc1 ins.: 14*0187_01 yajJais tapobhir vipulai rAjAno dvijasattamAH 14*0187_02 iha loke parAM kIrtiM vimucya divi saMsthitAH % 14.94.6 % After 6, D1 ins.: 14*0188_01 iti hetor mahArAja nakulo 'garhayac ca tat 14*0188_02 karma rAjJo mahAbuddhe dharmaH sUkSmo mahIpate 14*0188=02 Colophon. % 14.94.19 % After 19, Dc1 ins.: 14*0189_01 dharmasaMzayam ApannAn satyaM brUhi mahAmate % 14.94.22 % After 22, K1.5 B1.3-5 D (except D1; Dn1 % missing) ins.: 14*0190_01 tasmAn na vAcyaM hy ekena bahujJenApi saMzaye 14*0190_02 prajApatim apAhAya svayaMbhuvam Rte prabhum % 14.94.29 % For 29bcd, B1.3-5 Dc1 D2-6 subst.: 14*0191_01 yo hi dadyAd yajeta vA 14*0191_02 na tasya sa phalaM pretya bhuGkte pApadhanAgamAt % 14.95.18 % K3 M4 om. 18ab (cf. v.l. 17). K1.2 om. % 18ab. K4 B1.3-5 D (except D1; Dn1 missing) T % G1.2 ins. after 18b: K1 after 17: 14*0192_01 sparzayajJaM kariSyAmi vidhir eSa sanAtanaH 14*0192_02 yadi dvAdazavarSANi na varSiSyati vAsavaH % For 18cd, % Bom. ed. subst.: 14*0193_01 dhyeyAtmanA hariSyAmi yajJAn etAn yatavrataH % 14.95.26 % After 26b, K1 B1.3-5 Dc1 % D2-6 ins.: 14*0194_01 tasya dIptAgnimahasas tv agastyasyAtitejasaH % 14.95.36 % After 36b, T G1 ins.: 14*0195_01 vipine tatra nakulo nakulo 'ntarhitas tadA % 14.96.6 % After 6, K1 B1.3-5 Dn1 D2.4-6 ins.: 14*0196_01 jite tasmin bhRguzreSTham abhyabhASad amarSaNaH % 14.96.12 % After 12b, K2.4 ins.: 14*0197_01 tenApy ukto mahArAja dharmarAjasya vai tadA 14*0197_02 azvamedhe tadAgantA zApAn mukto bhaviSyati % 14.96.15 % Dc1 % D1.4 (marg.) ins. after 15: K2.4 after 15b: 14*0198_01 sa cApi bhagavAn kRSNaH zaGkhacakragadAdharaH 14*0198_02 yajJiyo yajJanAthaz ca puNDarIko janArdanaH 14*0198_03 vAsudevo harir viSNur ananto bhaktavatsalaH 14*0198_04 A samApter jagannAtho yajJaM rakSitavAn hariH 14*0198_05 rakSitvA sa mahAbAhur jagAma dvArakAM purIm % K2.4 cont.: 14*0199_01 etat puNyaM mahArAja zRNvatAM bhuktimuktidam 14*0199_02 zrotA ca zrAvako yaz ca sa yAti paramAM gatim %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 14, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 14.14.17, S ins.: 14_001_0001 yathA manur mahArAja rAmo dAzarathir yathA 14_001_0002 tathA bharatasiMho 'pi pAlayAm Asa medinIm 14_001_0003 nAdharmyam abhavat tatra sarvo dharmarucir janaH 14_001_0004 babhUva narazArdUla yathA kRtayugaM yugam 14_001_0005 kalim Asannam AviSTaM nivArya nRpanandanaH 14_001_0006 bhrAtRbhiH sahito dhImAn babhau dharmabaloddhRtaH 14_001_0007 vavarSa bhagavAn devaH kAle deze yathepsitam 14_001_0008 nirAmayaM jagad abhUt kSutpipAse na kiM cana 14_001_0009 Adhir nAsti manuSyANAM vyasane nAbhavan matiH 14_001_0010 brAhmaNapramukhA varNAs te svadharmottarAH zivAH 14_001_0011 dharmaH satyapradhAnaz ca satyaM sadviSayAnvitam 14_001_0012 dharmAsanasthaH sadbhiH sa strIbAlAturavRddhakAn 14_001_0013 varNakramAt pUrvakRtAn nAkAlo rakSaNodyataH 14_001_0014 suvRttivRttidAnAdyair yajJArthair dApitair api 14_001_0015 AmuSmikaM bhayaM nAsti aihikaM kRtam eva tu 14_001_0016 svargalokopamo lokas tadA tasmin prazAsati 14_001_0017 babhUva sukham evAtra tad viziSTataraM param 14_001_0018 nAryaH pativratAH sarvA rUpavatyaH svalaMkRtAH 14_001_0019 yathoktavRttAH svaguNair babhUvuH prItihetavaH 14_001_0020 pumAMsaH puNyazIlADhyAH svaM svaM dharmam anuvratAH 14_001_0021 sukhinaH sUkSmam apy eno nAkurvanta kadA cana 14_001_0022 sarve narAz ca nAryaz ca satataM priyavAdinaH 14_001_0023 ajihmamanasaH zuklA babhUvuH zramavarjitAH 14_001_0024 bhUSitAH kuNDalair hAraiH kaTakaiH kaTisUtrakaiH 14_001_0025 suvAsasaH sugandhADhyAH prAyazaH pRthivItale 14_001_0026 sarve brahmavidaH zAntAH sarvatra pariniSThitAH 14_001_0027 valIpalitahInAs tu sukhino dIrghadarzinaH 14_001_0028 icchA na jAyate 'nyatra varNeSu ca na saMkaraH 14_001_0029 manuSyANAM mahArAja maryAdAsu vyavasthitAH 14_001_0030 tasmiJ zAsati rAjendra mRgavyAlasarIsRpAH 14_001_0031 anyonyam api cAnyeSu na bAdhante vayAMsi ca 14_001_0032 gAvaz ca guNabhUyiSThAH suvAladhimukhodarAH 14_001_0033 apIDitAH karSaNAdyair hRtavyAdhitavatsarAH 14_001_0034 avadhyakAlA manujAH puruSArtheSu ca kramAt 14_001_0035 viSayeSv aniSiddheSu vedazAstreSu codyatAH 14_001_0036 suvRttA vRSabhAH puSTA bhArasAhAH sukhodayAH 14_001_0037 atIva madhuraH zabdaH sparzaz cAtisukho rasaH 14_001_0038 rUpaM dRSTikSamaM ramyaM manojJaM gandham udbabhau 14_001_0039 dharmArthakAmasaMyuktaM mokSAbhyudayasAdhanam 14_001_0040 prahlAdajananaM puNyaM saMbabhUvAtha mAnasam 14_001_0041 sthAvarA bahupuSpADhyAH phalacchAyAvahAs tathA 14_001_0042 susparzA viSahInAz ca supatratvakprarohiNaH 14_001_0043 manonukUlAH sarveSAM ceSTA bhUtvApavarjitAH 14_001_0044 tathAvidho 'pi rAjarSis tad vRttam abhavad bhuvi 14_001_0045 sarvalakSaNasaMpannAH pANDavA dharmacAriNaH 14_001_0046 jyeSThAnuvartinaH sarve babhUvuH priyadarzanAH 14_001_0047 siMhoraskA jitakrodhAs tejobalasamanvitAH 14_001_0048 AjAnubAhavaH sarve dAnazIlA jitendriyAH 14_001_0049 teSu zAsatsu pRthivIm RtavaH svaguNair babhuH 14_001_0050 sukhodayAya vartante grahAs tArAgaNaiH saha 14_001_0051 mahI sasyaprabahulA sarvaratnaguNodayA 14_001_0052 kAmadhug dhenuvad bhogAn phalati sma sahasradhA 14_001_0053 manvAdibhiH kRtAH pUrvaM maryAdA mAnaveSu yAH 14_001_0054 anatikramya tAH sarvAH kuleSu samayAni ca 14_001_0055 anvazAsanta te nityaM dharmaputrapriyaMkarAH 14_001_0056 mahAkulAni dharmiSThA vardhayanto vizeSataH 14_001_0057 manupraNItayA vRttyA te 'nvazAsan vasuMdharAm 14_001_0058 rAjavRttir hi sA zazvad dharmiSThAbhUn mahItale 14_001_0059 prAyo lokamatis tAta rAjavRttAnugAminI 14_001_0060 evaM bhAratavarSaM svaM rAjA svargaM surendravat 14_001_0061 zazAsa viSNunA sArdhaM gupto gANDIvadhanvanA 14_001=0061 Colophon. % After 14.24.20, K2 ins.: 14_002_0001 yAvad dravyaguNas tAvat pradIpaH saMprakAzayet 14_002_0002 kSINe dravyaguNe jyotir antardhAnAya gacchati 14_002_0003 vyaktaH sattvaguNe hy eSa puruSo vyaktir Izate 14_002_0004 etad vipra vijAnISva hanta bhUyo bravImi te 14_002_0005 sahasreNApi durmedhA buddhimAn sukham edhate 14_002_0006 evaM dharmasya vijJeyaM saMsAdhanam upAyataH 14_002_0007 upAyajJo hi medhAvI sukham atyantam aznute 14_002_0008 yathAdhvAnam apAtheyaH prapanno mAnavaH kva cit 14_002_0009 klezena yAti mahatA vinazyaty antarApi vA 14_002_0010 tathA karmasu vijJeyaM phalaM bhavati mAnava 14_002_0011 puruSasyAtmaniHzreyaH zubhAzubhanidarzanaH 14_002_0012 yathA ca dIrgham adhvAnaM padbhyAm eva prapadyate 14_002_0013 adRSTapUrvaM sahasA tattvadarzanavakritaH 14_002_0014 prApnuvanto yathAdhvAnaM rathenehAzugAminA 14_002_0015 yAyAd azvaprayuktena tathA buddhimatAM gatiH 14_002_0016 uccaparvatam Aruhya nanv avekSeta bhUgatam 14_002_0017 rathena rathinaM pazyec caitanyena ca cetanam 14_002_0018 yAvad rathapathas tAvad rathe samupagacchati 14_002_0019 kSINe rathapathe prAjJo ratham utsRjya gacchati 14_002_0020 evaM gacchati medhAvI tattvayogavidhAnavit 14_002_0021 samAjJAya mahAbuddher uttarAd uttarottaram 14_002_0022 yathA mahArNavaM ghoram udbhavaH saMpragAhate 14_002_0023 bAhubhyAm eva saMmohAd vadhaM gacchaty asaMzayam 14_002_0024 nAvayA ca yathA prAjJo vinA prajJAtaritrayA 14_002_0025 akrAntasalilaM gAhe kLptaM saMtarati svayam 14_002_0026 tIrNo gacchet paraM pAraM nAvam utsRjya nirmamaH 14_002_0027 vyAkhyAtaM pUrvakalpena yathA rathapadAtinAm 14_002_0028 mohAt saMmoham Apanno mA vinAzaM yathA tathA 14_002_0029 mamatvenAbhibhUtasya tatraiva paridevane 14_002_0030 nAvaM na zakyam Aruhya sthale 'pi paribhAvitum 14_002_0031 tathaiva sthalam Aruhya nApsu yAtuM vidhIyate 14_002_0032 evaM karma kRtaM cittaM viSamasthaM pRthak pRthak 14_002_0033 yathA karma kRtaM loke tathA tad upapadyate 14_002_0034 yatraiva gandho na raso na rUpasparzazabdavat 14_002_0035 manyate 'tha mano buddhyA tat pradhAnaM pracakSate 14_002_0036 yat tat pradhAnam avyaktam avyaktasya guNo mahAn 14_002_0037 mahataH pradhAnabhUtasya guNAH * * * * smRtAH 14_002_0038 bIjadharmi yathA vyaktaM tathaiva prasavAtmakam 14_002_0039 bIjadharmA mahAn AtmA vasavaz ceti naH zrutam 14_002_0040 bIjadharmAt tv ahaMkAraH prasavatve punaH punaH 14_002_0041 bIjaprasavadharmANi mahAbhUtAni paJca vai 14_002_0042 bIjadharmiNam ity AhuH prasavaM naiva kurvate 14_002_0043 vizeSAH sarvabhUtAnAM teSAM cittaM vizeSaNam 14_002_0044 etad rUpam udAnasya paramaM brAhmaNA viduH % After 14.35.12, K5 B D (except D1) T2 ins.: 14_003_0001 jJAnaM tv eva paraM vidmaH saMnyAsaM tapa uttamam 14_003_0002 yas tu veda nirAbAdhaM jJAnatattvaM vinizcayAt 14_003_0003 sarvabhUtastham AtmAnaM sa sarvagatir iSyate 14_003_0004 yo vidvAn sahavAsaM ca vivAsaM caiva pazyati 14_003_0005 tathaivaikatvanAnAtve sa duHkhAt parimucyate 14_003_0006 yo na kAmayate kiM cin na kiM cid abhimanyate 14_003_0007 ihalokastha evaiSa brahmabhUyAya kalpate 14_003_0008 pradhAnaguNatattvajJaH sarvabhUtavidhAnavit 14_003_0009 nirmamo nirahaMkAro mucyate nAtra saMzayaH 14_003_0010 avyaktabIjaprabhavo buddhiskandhamayo mahAn 14_003_0011 mahAhaMkAraviTapa indriyAGkurakoTaraH 14_003_0012 mahAbhUtavizeSaz ca vizeSapratizAkhavAn 14_003_0013 sadAparNaH sadApuSpaH sadAzubhaphalodayaH 14_003_0014 AjIvaH sarvabhUtAnAM brahmabIjaH sanAtanaH 14_003_0015 etaj jJAtvA ca tattvena jJAnena parAmAsinA 14_003_0016 chittvA cAmaratAM prApya jahAti mRtyujanmanI % T G ins. after 14.96.15: M2-4 after 14.96: 14_004=0000 janamejayaH 14_004_0001 azvamedhe purA vRtte kezavaM kezisUdanam 14_004_0002 dharmasaMzayam uddizya kim apRcchat pitAmahaH 14_004=0002 vaizaMpAyanaH 14_004_0003 pazcimenAzvamedhena yadA snAto yudhiSThiraH 14_004_0004 tadA rAjan namaskRtya kezavaM punar abravIt 14_004_0005 bhagavan vaiSNavA dharmAH kiMphalAH kiMparAyaNAH 14_004_0006 kiM dharmam adhikRtyAtha bhavatotpAditAH purA 14_004_0007 yadi te 'ham anugrAhyaH priyo 'smi madhusUdana 14_004_0008 zrotavyA yadi me kRSNa tan me kathaya suvrata 14_004_0009 pavitrAH kila te dharmAH sarvapApapraNAzanAH 14_004_0010 sarvadharmottamAH puNyA bhagavaMs tvanmukhodgatAH 14_004_0011 yAJ zrutvA brahmahA goghno mAtRhA gurutalpagaH 14_004_0012 pAkabhedI kRtaghnaz ca surApo brahmavikrayI 14_004_0013 mitravizvAsaghAtI ca vIrahA bhrUNahA tathA 14_004_0014 tapovikrayiNaz caiva dAnavikrayiNas tathA 14_004_0015 AtmavikrayiNo mUDhA jIved yaz ca vikarmabhiH 14_004_0016 pApAH zaThA naikRtikA DAmbhikA dUSakAs tathA 14_004_0017 rasabhedakarA ye ca ye ca syur brahmaghAtakAH 14_004_0018 zUdrapreSyakarAz corA viprA ye ca purohitAH 14_004_0019 nikSepahAriNaH strIghnAs tathA ye pAradArikAH 14_004_0020 ete cAnye ca pApAs te mucyante te 'pi kilbiSAt 14_004_0021 tAn AcakSva surazreSTha tvadbhaktasya mamAcyuta 14_004_0022 ity evaM kathite deve dharmaputreNa saMsadi 14_004_0023 vasiSThAdyAs tapoyuktA munayas tattvadarzinaH 14_004_0024 zrotukAmAH paraM guhyaM vaiSNavaM dharmam uttamam 14_004_0025 tathA bhAgavatAz caiva tatas taM paryavArayan 14_004=0025 yudhiSThiraH 14_004_0026 tattvatas tu bhavAn eva pAdamUlam upAgatam 14_004_0027 yadi jAnAsi mAM bhaktaM snigdhaM vA bhaktavatsala 14_004_0028 dharmaguhyAni sarvANi vettum icchAmi tattvataH 14_004_0029 dharmAn kathaya deveza yady anugrahabhAg aham 14_004_0030 zrutA me mAnavA dharmA vAsiSThAH kAzyapAs tathA 14_004_0031 gArgIyA gautamIyAz ca tathA gopAlakasya ca 14_004_0032 parAzarakRtAH pUrvaM maitreyasya ca dhImataH 14_004_0033 aumA mAhezvarAz caiva nandidharmAz ca pAvanAH 14_004_0034 brahmaNA kathitA ye ca kaumArAz ca zrutA mayA 14_004_0035 dhUmrAyaNakRtA dharmAH kANDavaizvAnarA api 14_004_0036 bhArgavyA yAjJavalkyAz ca mArkaNDeyakRtAs tathA 14_004_0037 bhAradvAjakRtA ye ca bRhaspatikRtAz ca ye 14_004_0038 kuNez ca kuNibAhoz ca vizvAmitrakRtAz ca ye 14_004_0039 sumantujaiminikRtAH zAkuneyAs tathaiva ca 14_004_0040 pulastyapulahodgItAH pAvakIyAs tathaiva ca 14_004_0041 agastyagItA maudgalyAH zANDilyAz caiva pAvanAH 14_004_0042 vAlakhilyakRtA ye ca ye ca saptarSibhiH kRtAH 14_004_0043 ApastambakRtA dharmAH zaGkhasya likhitasya ca 14_004_0044 prAjApatyAs tathA yAmyA mAhendrAz ca zrutA mayA 14_004_0045 vaiyyAghrA vyAsagItAz ca vibhANDakakRtAz ca ye 14_004_0046 nAradIyAH zrutA dharmAH kApotAz ca zrutA mayA 14_004_0047 tathA viduravAkyAni bhRgor aGgirasas tathA 14_004_0048 krauJcA mRdaGgagItAz ca sauryA hArItakAz ca ye 14_004_0049 ye pizaGgakRtAz cApi kautupA haMsapAlakAH 14_004_0050 uddAlakakRtA dharmA auzanasyAs tathaiva ca 14_004_0051 vaizaMpAyanagItAz ca ye cAnye 'py evamAdayaH 14_004_0052 etebhyaH sarvadharmebhyo deva tvanmukhaniHsRtAH 14_004_0053 pAvanatvAt pavitratvAd viziSTA iti me matiH 14_004_0054 tasmAd dhi tvAM prapannasya tvadbhaktasya ca bhAvataH 14_004_0055 yuSmadIyAn varAn dharmAn puNyAn kathaya me 'cyuta 14_004=0055 vaizaMpAyanaH 14_004_0056 evaM pRSTas tu dharmajJo dharmaputreNa kezavaH 14_004_0057 uvAca dharmAn sUkSmArthAn dharmaputrasya harSitaH 14_004_0058 evaM te yasya kaunteya yatno dharmeSu suvrata 14_004_0059 tvatsamo durlabho loke na kaz cid iha vidyate 14_004_0060 dharmaH zruto vA dRSTo vA kathito vA kRto 'pi vA 14_004_0061 anumodito vA rAjendra punAtIha naraM sadA 14_004_0062 dharmaH pitA ca mAtA ca dharmo nAthaH suhRt tathA 14_004_0063 dharmo bhrAtA sakhA caiva dharmaH svAmI paraMtapa 14_004_0064 dharmAd arthaz ca kAmaz ca dharmAd bhogAH sukhAni ca 14_004_0065 dharmAd aizvaryam evAgryaM dharmAt svargagatiH parA 14_004_0066 dharmo yaH sevitaH zuddhas trAyate mahato bhayAt 14_004_0067 dharmAd dvijatvaM devatvaM dharmaH prApayate naram 14_004_0068 yadA ca kSIyate pApaM kAlena puruSasya tu 14_004_0069 tadA saMjAyate buddhir dharmaM kartuM yudhiSThira 14_004_0070 janmAntarasahasrais tu manuSyatvaM hi durlabham 14_004_0071 tad gatvApIha yo dharmaM na karoti sa vaJcitaH 14_004_0072 kutsitA ye daridrAz ca virUpA vyAdhitAs tathA 14_004_0073 parapreSyAz ca mUrkhAz ca na tair dharmaH kRtaH purA 14_004_0074 ye ca dIrghAyuSaH zUrAH paNDitA bhoginas tathA 14_004_0075 nIrogA rUpasaMpannAs tair dharmaH sukRtaH purA 14_004_0076 evaM dharmaH kRtaH zuddho nayate gatim uttamAm 14_004_0077 adharmaM sevamAnas tu tiryag yonyAM pataty asau 14_004_0078 idaM rahasyaM kaunteya zRNu dharmam anuttamam 14_004_0079 kathayiSye paraM dharmaM mama bhaktasya pANDava 14_004_0080 iSTas tvam asi me 'tyarthaM prapannaz cApi mAM sadA 14_004_0081 paramArtham api brUmaH kiM punar dharmasaMhitAm 14_004_0082 idaM me mAnuSaM janma kRtam Atmani mAyayA 14_004_0083 dharmasaMsthApanArthAya duSTAnAM zAsanAya ca 14_004_0084 mAnuSyaM bhAvam ApannaM ye mAM gRhNanty avajJayA 14_004_0085 saMsarantIha te mUDhAs tiryag yoniSv anekazaH 14_004_0086 ye ca mAM sarvabhUtasthaM pazyanti jJAnacakSuSA 14_004_0087 madbhaktAMs tAn sadA yuktAn matsamIpaM nayAmy aham 14_004_0088 madbhaktA na vinazyanti madbhaktA vItakalmaSAH 14_004_0089 madbhaktAnAM tu mAnuSye saphalaM janma pANDava 14_004_0090 api pApeSv abhiratA madbhaktAH pANDunandana 14_004_0091 mucyante pApakaiH sarvaiH padmapatram ivAmbhasA 14_004_0092 janmAntarasahasreSu tapasA bhAvitAtmanAm 14_004_0093 bhaktir utpadyate tAta manuSyANAM na saMzayaH 14_004_0094 yac ca rUpaM paraM guhyaM kUTastham acalaM dhruvam 14_004_0095 na dRzyate tathA devair madbhaktair dRzyate yathA 14_004_0096 aparaM yac ca me rUpaM prAdurbhAveSu dRzyate 14_004_0097 tad arcayanti sarvArthaiH sarvabhUtAni pANDava 14_004_0098 kalpakoTisahasreSu vyatIteSv AgateSu ca 14_004_0099 darzayAmIha tad rUpaM tat prapazyanti me surAH 14_004_0100 sthityutpattivyayakaraM yo mAM jJAtvA prapadyate 14_004_0101 anugRhNAmy ahaM taM vai saMsArAn mocayAmi ca 14_004_0102 aham Adir hi devAnAM sRSTA brahmAdayo mayA 14_004_0103 prakRtiM svAm avaSTabhya jagat sarvaM sRjAmy aham 14_004_0104 tamomUlo 'ham avyakto rajo madhye pratiSThitaH 14_004_0105 UrdhvaM sattvavizAlo 'haM brahmAdistambasaMjJitaH 14_004_0106 mUrdhAnaM me divaM viddhi candrAdityau ca locane 14_004_0107 devAgnir brAhmaNA vaktraM mArutaH zvasanaz ca me 14_004_0108 dizo me bAhavaz cASTau nakSatrANi ca bhUSaNam 14_004_0109 antarikSam uro viddhi sarvabhUtAvakAzakam 14_004_0110 mArgo meghAnilAbhyAM tu yan mamodaram avyayam 14_004_0111 pRthivImaNDalaM yad vai dvIpArNavanagair yutam 14_004_0112 sarvasaMdhAraNopetaM pAdau mama yudhiSThira 14_004_0113 sthito hy ekaguNaH khe 'haM dviguNaz cAsmi mArute 14_004_0114 triguNo 'gnau sthito 'haM vai salile tu caturguNaH 14_004_0115 zabdAdyA ye guNAH paJca mahAbhUteSu paJcasu 14_004_0116 tanmAtrasaMsthitaH so 'haM pRthivyAM paJcadhA sthitaH 14_004_0117 ahaM sahasrazIrSas tu sahasravadanekSaNaH 14_004_0118 sahasrabAhUdaradRk sahasroruH sahasrapAt 14_004_0119 dhRtvorvIM sarvataH samyag atyatiSThad dazAGgulam 14_004_0120 sarvabhUtAtmabhUtasthaH sarvavyApI tato hy aham 14_004_0121 acintyo 'ham ananto 'ham ajaro 'ham ajo hy aham 14_004_0122 anadyo 'ham avadhyo 'ham aprameyo 'ham avyayaH 14_004_0123 nirguNo 'ham agUDhAtmA nirdvandvo nirmamo nRpa 14_004_0124 niSkalo nirvikAro 'haM nidAnam amRtasya tu 14_004_0125 sudhA cAhaM svadhA cAhaM svAhA cAhaM narAdhipa 14_004_0126 tejasA tapasA cAhaM bhUtagrAmaM caturvidham 14_004_0127 snehapAzaguNair baddhvA dhArayAmy AtmamAyayA 14_004_0128 caturAzramadharmo 'haM cAturhotraphalAzanaH 14_004_0129 caturmUrtiz caturvyUhaz caturAzramabhAvanaH 14_004_0130 saMhRtyAhaM jagat sarvaM kRtvA vai garbham AtmanaH 14_004_0131 zayAmi divyayogena pralayeSu yudhiSThira 14_004_0132 sahasrayugaparyantAM brAhmIM rAtriM mahArNave 14_004_0133 sthitvA sRjAmi bhUtAni jaGgamAni sthirANi ca 14_004_0134 kalpe kalpe ca bhUtAni saMharAmi sRjAmi ca 14_004_0135 na ca mAM tAni jAnanti mAyayA mohitAni me 14_004_0136 mama caivAndhakArasya mArgitavyasya nityazaH 14_004_0137 prazAntasyeva dIpasya gatir naivopalabhyate 14_004_0138 na tad asti kva cid rAjan yatrAhaM na pratiSThitaH 14_004_0139 na ca tad vidyate bhUtaM mayi yan na pratiSThitam 14_004_0140 yAvanmAtraM bhaved bhUtaM sthUlaM sUkSmam idaM jagat 14_004_0141 jIvabhUto hy ahaM tasmiMs tAvanmAtraM pratiSThitam 14_004_0142 kiM cAtra bahunoktena satyam eva bravImi te 14_004_0143 yad bhUtaM yad bhaviSyac ca tat sarvam aham eva tu 14_004_0144 mayA sRSTAni bhUtAni manmayAni ca bhArata 14_004_0145 mAm eva na vijAnanti mAyayA mohitAni me 14_004_0146 evaM sarvaM jagad idaM sadevAsuramAnuSam 14_004_0147 mattaH prabhavate rAjan mayy eva pravilIyate 14_004=0147 Colophon. 14_004=0147 vaizaMpAyana uvAca 14_004_0148 evam AtmodbhavaM sarvaM jagad uddizya kezavaH 14_004_0149 dharmAn dharmAtmajasyAtha puNyAn akathayat prabhuH 14_004=0149 bhagavAn uvAca 14_004_0150 zRNu pANDava tattvena pavitraM pApanAzanam 14_004_0151 kathyamAnaM mayA puNyaM dharmazAstraphalaM mahat 14_004_0152 yaH zRNoti zucir bhUtvA ekacittas tapoyutaH 14_004_0153 svargyaM yazasyam AyuSyaM dharmyaM jJeyaM yudhiSThira 14_004_0154 zraddadhAnasya tasyeha yat pApaM pUrvasaMcitam 14_004_0155 vinazyaty Azu tat sarvaM madbhaktasya vizeSataH 14_004=0155 vaizaMpAyana uvAca 14_004_0156 evaM zrutvA vacaH puNyaM satyaM kezavabhASitam 14_004_0157 prahRSTamanaso bhUtvA cintayanto 'dbhutaM param 14_004_0158 devA brahmarSayaH sarve gandharvApsarasas tathA 14_004_0159 bhUtA yakSagrahAz caiva guhyakA bhujagAs tathA 14_004_0160 vAlakhilyA mahAtmAno yoginas tattvadarzinaH 14_004_0161 tathA bhAgavatAz cApi paJcakAlam upAsakAH 14_004_0162 kautUhalasamAyuktAH prahRSTendriyamAnasAH 14_004_0163 zrotukAmAH paraM dharmaM vaiSNavaM dharmazAsanAt 14_004_0164 hRdi kartuM ca tad vAkyaM praNemuH zirasA natAH 14_004_0165 tatas te vAsudevena dRSTAH saumyena cakSuSA 14_004_0166 vimuktapApAn Alokya praNamya zirasA harim 14_004_0167 papraccha kezavaM dharmaM dharmaputraH pratApavAn 14_004_0168 kIdRzI brAhmaNasyAtha kSatriyasyApi kIdRzI 14_004_0169 vaizyasya kIdRzI deva gatiH zUdrasya kIdRzI 14_004_0170 kathaM badhyeta pAzena brAhmaNas tu yamAlaye 14_004_0171 kSatriyo vAtha vaizyo vA zUdro vA badhyate katham 14_004_0172 etat karmaphalaM brUhi lokanAtha namo 'stu te 14_004=0172 vaizaMpAyana uvAca 14_004_0173 pRSTo 'tha kezavo hy evaM dharmaputreNa dhImatA 14_004_0174 uvAca saMsAragatiM cAturvarNyasya karmajAm 14_004=0174 bhagavAn uvAca 14_004_0175 zRNu varNakrameNaiva dharmaM dharmabhRtAM vara 14_004_0176 nAsti kiM cin narazreSTha duSkRtaM brAhmaNasya tu 14_004_0177 ye sthitAH syuH sadAdhyAtme saMdhyAM ye cApy upAsate 14_004_0178 yaiz ca pUrNAhutiH prAptA vidhivaj juhvate ca ye 14_004_0179 vaizvadevaM ca ye kuryuH pUjayanty atithIMz ca ye 14_004_0180 nityaM svAdhyAyazIlAz ca japayajJaparAz ca ye 14_004_0181 sAyaMprAtar hutAzAz ca zUdrabhojanavarjitAH 14_004_0182 DambhAnRtavimuktAz ca svadAraniratAz ca ye 14_004_0183 paJcayajJaratA ye ca ye 'gnihotram upAsate 14_004_0184 dahanti duSkRtaM yeSAM hUyamAnAgnayas trayaH 14_004_0185 naSTaduSkRtakarmANo brahmalokaM vrajanti te 14_004_0186 brahmaloke punaH kAmaM gandharvair brahmagAyakaiH 14_004_0187 udgIyamAnAH prayataiH pUjyamAnAH svayaMbhuvA 14_004_0188 brahmaloke pramodante yAvad AbhUtasaMplavam 14_004_0189 kSatriyo 'pi sthito rAjye svadharmaparipAlakaH 14_004_0190 samyak prajAH pAlayitA SaDbhAganirataH sadA 14_004_0191 yajJadAnarato dhIraH svadAranirataH sadA 14_004_0192 zAstrAnusArI tattvajJaH prajAkAryaparAyaNaH 14_004_0193 viprebhyaH kAmado nityaM bhRtyAnAM bharaNe rataH 14_004_0194 satyasaMdhaH zucir nityaM lobhaDambhavivarjitaH 14_004_0195 kSatriyo 'py uttamAM yAti gatiM devaniSevitAm 14_004_0196 tatra divyApsarobhis tu gandharvaiz ca vizeSataH 14_004_0197 sevyamAno mahAtejAH krIDate zakrapUjitaH 14_004_0198 caturyugAni vai triMzat krIDitvA tatra devavat 14_004_0199 iha mAnuSaloke tu caturvedI dvijo bhavet 14_004_0200 kRSigopAlanirato dharmAnveSaNatatparaH 14_004_0201 dAnadharme 'pi nirato viprazuzrUSakas tathA 14_004_0202 satyasaMdhaH zucir nityaM lobhaDambhavivarjitaH 14_004_0203 RjuH svadAranirato hiMsAdrohavivarjitaH 14_004_0204 vaNigdharmAn namuJcan vai devabrAhmaNapUjakaH 14_004_0205 vaizyaH svargatim Apnoti pUjyamAno 'psarogaNaiH 14_004_0206 caturyugAni vai triMzat krIDitvA daza paJca ca 14_004_0207 iha mAnuSyaloke ca rAjA bhavati vIryavAn 14_004_0208 suvarNakoTyaH paJcAzad ratnAnAM ca zataM tathA 14_004_0209 hastyazvarathasaMyuktAn mahAbhogAMz ca sevate 14_004_0210 trayANAm api varNAnAM zuzrUSAnirataH sadA 14_004_0211 vizeSatas tu viprANAM dAsavad yas tu tiSThati 14_004_0212 ayAcitapradAtA ca satyazaucasamanvitaH 14_004_0213 gurudevArcanarataH paradAravivarjitaH 14_004_0214 parapIDAm akRtvaiva bhRtyavargaM bibharti yaH 14_004_0215 zUdro 'pi svargam Apnoti jIvAnAm abhayapradaH 14_004_0216 sa svargaloke krIDitvA varSakoTiM mahAtapAH 14_004_0217 iha mAnuSaloke tu vaizyo dhanapatir bhavet 14_004_0218 evaM dharmAt paraM nAsti mahat saMsAramokSaNam 14_004_0219 na ca dharmAt paraM kiM cit pApakarmavyapohanam 14_004_0220 tasmAd dharmaH sadA kAryo mAnuSyaM prApya durlabham 14_004_0221 na hi dharmAnuraktAnAM loke kiM cin na durlabham 14_004_0222 svayaMbhuvihito dharmo yo yasyeha narezvara 14_004_0223 sa tena kSapayet pApaM samyag Acaritena ca 14_004_0224 sahajaM yad bhavet karma na tat tyAjyaM hi kena cit 14_004_0225 sa eva tasya dharmo hi tena siddhiM sa gacchati 14_004_0226 viguNo 'pi svadharmas tu pApakarma vyapohati 14_004_0227 evam eva tu dharmo 'pi kSIyate pApavardhanAt 14_004=0227 yudhiSThira uvAca 14_004_0228 bhagavan devadeveza zrotuM kautUhalaM hi me 14_004_0229 zubhasyApy azubhasyApi kSayavRddhI yathAkramam 14_004=0229 bhagavAn uvAca 14_004_0230 zRNu pArthiva tat sarvaM dharmaM sUkSmaM sanAtanam 14_004_0231 durvijJeyatamaM nityam atra bhagnA mahAjanAH 14_004_0232 yathaiva zItam udakam uSNena bahunAvRtam 14_004_0233 bhavet tu tatkSaNAd uSNaM zItatvaM ca vinazyati 14_004_0234 yathoSNaM vA bhaved alpaM zItena bahunAvRtam 14_004_0235 zItalaM tad bhavet sarvam uSNatvaM ca vinazyati 14_004_0236 evaM tu yad bhaved bhUri sukRtaM vAtha duSkRtam 14_004_0237 tad alpaM kSapayec chIghraM nAtra kAryA vicAraNA 14_004_0238 samatve sati rAjendra tayoH sukRtapApayoH 14_004_0239 gUhitasya bhaved vRddhiH kIrtitasya bhavet kSayaH 14_004_0240 khyApanenAnutApena prAyaH pApaM vinazyati 14_004_0241 tathA kRtas tu rAjendra dharmo nazyati mAnada 14_004_0242 tAv ubhau gUhitau samyag vRddhiM yAtau na saMzayaH 14_004_0243 tasmAt sarvaprayatnena na pApaM gUhayed budhaH 14_004_0244 tasmAd etat prayatnena kIrtayet kSayakAraNAt 14_004_0245 tasmAt saMkIrtayet pApaM satyaM dharmaM ca gUhayet 14_004=0245 Colophon. 14_004=0245 vaizaMpAyana uvAca 14_004_0246 evaM zrutvA vacas tasya dharmaputro 'cyutasya tu 14_004_0247 papraccha punar apy anyAn dharmAn dharmAtmajo harim 14_004=0247 yudhiSThira uvAca 14_004_0248 vRthA ca kati janmAni vRthA dAnAni yAni ca 14_004_0249 vRthA ca jIvitaM keSAM narANAM puruSottama 14_004_0250 kIdRzAsu vyavasthAsu dAnaM dattaM janArdana 14_004_0251 iha loke 'nubhavati puruSaH puruSottama 14_004_0252 garbhasthe kiM samaznAti kiM bAlye vApi kezava 14_004_0253 yauvanasthe 'pi kiM kRSNa vArdhake vApi kiM bhavet 14_004_0254 sAttvikaM kIdRzaM dAnaM rAjasaM kIdRzaM bhavet 14_004_0255 tAmasaM kIdRzaM deva tarpayiSyati kiM prabho 14_004_0256 uttamaM kIdRzaM dAnaM madhyamaM kIdRzaM bhavet 14_004_0257 adhamaM kIdRzaM dAnaM teSAM vA vada kiM phalam 14_004_0258 kiM dAnaM nayati hy UrdhvaM kiM gatiM madhyamAM bhavet 14_004_0259 gatiM jaghanyAm atha vA devadeva bravIhi me 14_004_0260 etad icchAmi vijJAtuM paraM kautUhalaM hi me 14_004_0261 tvadIyaM vacanaM satyaM puNyaM ca madhusUdana 14_004=0261 vaizaMpAyana uvAca 14_004_0262 evaM dharmaM prayatnena pRSTaH pANDusutena vai 14_004_0263 uvAca vAsudevo 'tha dharmAn dharmAtmajasya ca 14_004_0264 zRNu rAjan yathAnyAyaM vacanaM tathyam uttamam 14_004_0265 kathyamAnaM mayA puNyaM sarvapApavyapohanam 14_004_0266 vRthA ca daza janmAni catvAri ca narAdhipa 14_004_0267 vRthA dAnAni paJcAzat paJcaiva ca yathAkramam 14_004_0268 vRthA ca jIvitaM yeSAM te ca SaT parikIrtitAH 14_004_0269 anukrameNa sarvANi tAni vakSyAmi pArthiva 14_004_0270 dharmaghnAnAM vRthA janma lubdhAnAM pApinAM tathA 14_004_0271 vRthA pAkaM ca ye 'znanti paradAraratAz ca ye 14_004_0272 pAkabhedakarA ye ca ye ca syuH satyavarjitAH 14_004_0273 mRSTam aznAti yaz caiko dRzyamAnas tu bAndhavaiH 14_004_0274 pitaraM mAtaraM caiva upAdhyAyaM guruM tathA 14_004_0275 mAtulaM mAtulAnIM ca yo nihanyAc chapeta vA 14_004_0276 brAhmaNaz caiva yo bhUtvA saMdhyopAsanavarjitaH 14_004_0277 nirbrahmo niHsvadhaz caiva zUdrANAm annabhug dvijaH 14_004_0278 mama vA zaMkarasyApi brahmaNo vA yudhiSThira 14_004_0279 atha vA brAhmaNAnAM tu ye na bhaktA narAdhamAH 14_004_0280 vRthA janmAny athaiteSAM pApinAM viddhi pANDava 14_004_0281 azraddhayA ca yad dattam avamAnena vApi yat 14_004_0282 DambhArtham api yad dattaM yat pASaNDihRtaM nRpa 14_004_0283 zUdrAcArAya yad dattaM yad dattvA cAnukIrtitam 14_004_0284 roSayuktaM tu yad dattaM yad dattam anuzocitam 14_004_0285 DambhArjitaM ca yad dattaM yac ca vApy anRtArjitam 14_004_0286 brAhmaNasvaM ca yad dattaM cauryeNApy ArjitaM ca yat 14_004_0287 abhizastAhRtaM yat tu yad dattaM patite dvije 14_004_0288 nirbrahmAbhihRtaM yat tu yad dhRtaM sarvayAcakaiH 14_004_0289 vrAtyais tu yad dhRtaM dAnam ArUDhapatitaiz ca yat 14_004_0290 yad dattaM svairiNIbhartuH zvazurAn anuvartine 14_004_0291 yad grAmayAcakahRtaM yat kRtaghnahRtaM tathA 14_004_0292 upapAtakine dattaM vedavikrayiNe ca yat 14_004_0293 strIjitAya ca yad dattaM vyAlagrAhihRtaM ca yat 14_004_0294 purohitAya yad dattaM cikitsakahRtaM ca yat 14_004_0295 yad vaNikkarmiNe dattaM kSudramantropajIvine 14_004_0296 yac chUdrajIvine dattaM yac ca devalakAya ca 14_004_0297 devadravyAzine yac ca yad dattaM citrakarmiNe 14_004_0298 raGgopajIvine dattaM yac ca mAMsopajIvine 14_004_0299 sevakAya ca yad dattaM yad dattaM brAhmaNabruve 14_004_0300 agnihIne ca yad dattaM dattaM vArdhuSikAya ca 14_004_0301 yad anAcAriNe dattaM yat tu dattam anagnaye 14_004_0302 asaMdhyopAsine dattaM yac chUdragrAmavAsine 14_004_0303 yan mithyAliGgine dattaM dattaM sarvAzine ca yat 14_004_0304 nAstikAya ca yad dattaM dharmavikrayiNe ca yat 14_004_0305 cArakAya ca yad dattaM yad dattaM kUTasAkSiNe 14_004_0306 grAmakUTAya yad dattaM dAnaM pArthivapuMgava 14_004_0307 vRthA bhavati tat sarvaM nAtra kAryA vicAraNA 14_004_0308 vipranAmadharA hy ete lolupA brAhmaNAdhamAH 14_004_0309 nAtmAnaM tArayanty ete na dAtAraM yudhiSThira 14_004_0310 etebhyo dattamAtrANi dAnAni ca bahUny api 14_004_0311 vRthA bhavanti rAjendra bhasmany AjyAhutir yathA 14_004_0312 eteSu yat phalaM kiM cid bhaviSyati kathaM cana 14_004_0313 rAkSasAz ca pizAcAz ca tad vilumpanti harSitAH 14_004_0314 vRthA hy etAni dattAni kathitAni samAsataH 14_004_0315 jIvitaM tu vRthA yeSAM tac chRNuSva yudhiSThira 14_004_0316 ye mAM na pratipadyante zaMkaraM vA narAdhamAH 14_004_0317 brAhmaNAn vA mahIdevAn vRthA jIvanti te narAH 14_004_0318 hetuzAstreSu ye saktAH kudRSTipatham AzritAH 14_004_0319 vedAn nindanty anAcArA vRthA jIvanti te narAH 14_004_0320 kuzalaiH kRtazAstrANi paThitvA ye narAdhamAH 14_004_0321 viprAn nindanti yajJAMz ca vRthA jIvanti te narAH 14_004_0322 ye ca durgAM kumAraM vA vAyum agniM jalaM ravim 14_004_0323 pitaraM mAtaraM caiva gurum indraM nizAkaram 14_004_0324 mUDhA nindanty anAcArA vRthA jIvanti te narAH 14_004_0325 vidyamAne dhane yas tu dAnadharmavivarjitaH 14_004_0326 mRSTam aznAti yaz caiko vRthA jIvati so 'pi ca 14_004_0327 vRthA jIvitam AkhyAtaM dAnakAlaM bravImi te 14_004_0328 tamoniviSTacittena dattaM dAnaM tu yad bhavet 14_004_0329 sa tasya phalam aznAti naro garbhagato nRpa 14_004_0330 IrSyAmAtsaryasaMyukto DambhArthaM cArthakAraNAt 14_004_0331 dadAti dAnaM yo martyo bAlabhAve tad aznute 14_004_0332 bhoktuM bhogaM na zaktas tu vyAdhibhiH pIDito bhRzam 14_004_0333 dadAti dAnaM yo martyo vRddhabhAve tad aznute 14_004_0334 zraddhAyuktaH zuciH snAtaH prasannendriyamAnasaH 14_004_0335 dadAti dAnaM yo martyo yauvane sa tad aznute 14_004_0336 svayaM nItvA tu yad dAnaM bhaktyA pAtre pradIyate 14_004_0337 tat sArvakAlikaM viddhi dAnam AmaraNAntikam 14_004_0338 sAttvikaM rAjasaM caiva tAmasaM ca yudhiSThira 14_004_0339 dAnaM dAnaphalaM caiva gatiM ca trividhAM zRNu 14_004_0340 dAnaM dAtavyam ity eva matiM kRtvA dvijAya vai 14_004_0341 upakAraviyuktAya yad dattaM tad dhi sAttvikam 14_004_0342 zrotriyAya daridrAya bahubhRtyAya pANDava 14_004_0343 dIyate yat prahRSTena tat sAttvikam udAhRtam 14_004_0344 vedAkSaravihInAya yat tu pUrvopakAriNe 14_004_0345 samRddhAya ca yad dattaM tad dAnaM rAjasaM smRtam 14_004_0346 saMbandhine ca yad dattaM pramattAya ca pANDava 14_004_0347 phalArthibhir apAtrAya tad dAnaM rAjasaM smRtam 14_004_0348 vaizvadevavihInAya dAnam azrotriyAya ca 14_004_0349 dIyate taskarAyApi tad dAnaM tAmasaM smRtam 14_004_0350 saroSam avadhUtaM ca klezayuktam avajJayA 14_004_0351 sevakAya ca yad dattaM tat tAmasam udAhRtam 14_004_0352 devAH pitRgaNAz caiva munayaz cAgnayas tathA 14_004_0353 sAttvikaM dAnam aznanti tuSyanti ca narezvara 14_004_0354 dAnavA daityasaMghAz ca grahA yakSAH sarAkSasAH 14_004_0355 rAjasaM dAnam aznanti varjitaM pitRdaivataiH 14_004_0356 pizAcAH pretasaMghAz ca kazmalA ye malImasAH 14_004_0357 tAmasaM dAnam aznanti gatiM ca trividhAM zRNu 14_004_0358 sAttvikAnAM tu dAnAnAm uttamaM phalam ucyate 14_004_0359 madhyamaM rAjasAnAM tu tAmasAnAM tu pazcimam 14_004_0360 abhigamyopanItAnAM dAnAnAm uttamaM phalam 14_004_0361 madhyamaM tu samAhUya jaghanyaM yAcate phalam 14_004_0362 ayAcitapradAtA yaH sa yAti gatim uttamAm 14_004_0363 samAhUya tu yo dadyAn madhyamAM sa gatiM vrajet 14_004_0364 yAcito yaz ca vai dadyAj jaghanyAM sa gatiM vrajet 14_004_0365 uttamA daivikA jJeyA madhyamA mAnuSI gatiH 14_004_0366 gatiM jaghanyAM tiryakSu gatir eSA tridhA smRtA 14_004_0367 pAtrabhUteSu vipreSu susthiteSv AhitAgniSu 14_004_0368 yat tu nikSipyate dAnam akSayyaM saMprakIrtitam 14_004_0369 zrotriyANAM daridrANAM bharaNaM kuru pArthiva 14_004_0370 samRddhAnAM dvijAtInAM kuryAt teSAM ca rakSaNam 14_004_0371 daridrAn vRttihInAMz ca pradAnaiH suSThu pUjaya 14_004_0372 AturasyauSadhaiH kAryaM nIrujasya kim auSadhaiH 14_004_0373 pApaM pratigrahItAraM pradAtur upagacchati 14_004_0374 pratigrahItur yat puNyaM pradAtAram upaiti tat 14_004_0375 tasmAd dAnaM sadA kAryaM paratra hitam icchatA 14_004_0376 vedavidyAvadAteSu sadA zUdrAnnavarjiSu 14_004_0377 prayatnena vidhAtavyo mahAdAnamayo nidhiH 14_004_0378 yeSAM dArAH pratIkSante sahasrasyeva lambhanam 14_004_0379 bhuktazeSasya bhaktasya tAn nimantraya pANDava 14_004_0380 Amantrya tu nirAzAni na kartavyAni bhArata 14_004_0381 kulAni sudaridrANAM teSAm AzA hatA bhavet 14_004_0382 madbhaktA ye narazreSTha madgatA matparAyaNAH 14_004_0383 madyAjino manniyamAs tAn prayatnena pUjayet 14_004_0384 teSAM tu pAvanAyAhaM nityam eva yudhiSThira 14_004_0385 ubhe saMdhye 'pi tiSThAmi hy askannaM tad vrataM mama 14_004_0386 tasmAd aSTAkSaraM mantraM madbhaktair vItakalmaSaiH 14_004_0387 saMdhyAkAleSu japtavyaM satataM cAtmazuddhaye 14_004_0388 anyeSAm api viprANAM kilbiSaM hi praNazyati 14_004_0389 ubhe saMdhye 'py upAsIta tasmAd vipro vizuddhaye 14_004_0390 daive zrAddhe ca vipraH sa niyoktavyo 'jugupsayA 14_004_0391 jugupsitas tu yaH zrAddhaM dahaty agnir ivendhanam 14_004_0392 bhArataM mAnavo dharmo vedAH sAGgAz cikitsitam 14_004_0393 AjJAsiddhAni catvAri na hantavyAni hetubhiH 14_004_0394 na brAhmaNAn parIkSeta daive karmaNi dharmavit 14_004_0395 mahAn bhavet parIvAdo brAhmaNAnAM parIkSaNe 14_004_0396 brAhmaNAnAM parIvAdaM yaH kuryAt puruSAdhamaH 14_004_0397 rAsabhAnAM zunAM yoniM gacchet puruSadUSakaH 14_004_0398 zvatvaM prApnoti ninditvA parIvAdAt kharo bhavet 14_004_0399 kRmir bhavaty abhibhavAt kITo bhavati matsarI 14_004_0400 durvRttA vA suvRttA vA prAkRtA vA susaMskRtAH 14_004_0401 brAhmaNA nAvamantavyA bhasmacchannA ivAgnayaH 14_004_0402 kSatriyaM caiva sarpaM ca brAhmaNaM ca bahuzrutam 14_004_0403 nAvamanyeta medhAvI kRzAn api kadA cana 14_004_0404 etat trayaM hi puruSaM nirdahed avamAnitam 14_004_0405 tasmAd etat prayatnena nAvamanyeta buddhimAn 14_004_0406 yathA sarvAsv avasthAsu pAvako daivataM mahat 14_004_0407 tathA sarvAsv avasthAsu brAhmaNo daivataM mahat 14_004_0408 vyaGgAH kANAz ca kubjAz ca vAmanAGgAs tathaiva ca 14_004_0409 sarve daive niyoktavyA vyAmizrA vedapAragaiH 14_004_0410 manyuM notpAdayet teSAM na cAriSTAn samAcaret 14_004_0411 manyupraharaNA viprA na viprAH zastrapANayaH 14_004_0412 manyunA ghnanti te zatrUn vajreNendra ivAsurAn 14_004_0413 brAhmaNo hi mahad daivaM jAtimAtreNa jAyate 14_004_0414 IzvaraH sarvabhUtAnAM dharmakozasya guptaye 14_004_0415 kiM punar ye ca kaunteya saMdhyAM nityam upAsate 14_004_0416 yasyAsyena samaznanti havyAni tridivaukasaH 14_004_0417 kavyAni caiva pitaraH kiM bhUtam adhikaM tathA 14_004_0418 utpattir eva viprasya mUrtir dharmasya zAzvatI 14_004_0419 sa hi dharmArtham utpanno brahmabhUyAya kalpate 14_004_0420 svam eva brAhmaNo bhuGkte svaM vaste svaM dadAti ca 14_004_0421 AnRzaMsyAd brAhmaNasya bhuJjate hItare janAH 14_004_0422 tasmAt te nAvamantavyA madbhaktA hi dvijAH sadA 14_004_0423 AraNyakopaniSadi ye tu pazyanti mAM dvijAH 14_004_0424 nigUDhaM niSkalAvasthaM tAn prayatnena pUjaya 14_004_0425 svagRhe vA pravAse vA divArAtram athApi vA 14_004_0426 zraddhayA brAhmaNAH pUjyA madbhaktA ye ca pANDava 14_004_0427 nAsti viprasamaM daivaM nAsti viprasamo guruH 14_004_0428 nAsti viprAt paro bandhur nAsti viprAt paro nidhiH 14_004_0429 nAsti viprAt paraM tIrthaM na puNyaM brAhmaNAt param 14_004_0430 na pavitraM paraM viprAn na dvijAt pAvanaM param 14_004_0431 nAsti viprAt paro dharmo nAsti viprAt parA gatiH 14_004_0432 pApakarmasamAkSiptaM patantaM narake naram 14_004_0433 trAyate dAnam apy ekaM pAtrabhUte kRtaM dvije 14_004_0434 bAlAhitAgnayo ye ca zAntAH zUdrAnnavarjitAH 14_004_0435 mAm arcayanti madbhaktAs tebhyo dattam ihAkSayam 14_004_0436 pradAnaiH pUjito vipro vandito vApi saMstutaH 14_004_0437 saMbhASito vA dRSTo vA madbhakto divam unnayet 14_004_0438 ye paThanti namasyanti dhyAyanti puruSottamam 14_004_0439 tAn spRSTvA vAtha vA dRSTvA naraH pApaiH pramucyate 14_004_0440 madbhaktA madgataprANA madgatA matparAyaNAH 14_004_0441 bIjayonivizuddhA ye zrotriyAH saMyatendriyAH 14_004_0442 zUdrAnnaviratA nityaM te punantIha darzanAt 14_004_0443 svayaM nItvA vizeSeNa dAnaM teSAM gRheSv atha 14_004_0444 nivApayet tu yad bhaktyA tad dAnaM koTisaMmitam 14_004_0445 jAgrataH svapato vApi pravAseSu gRheSv atha 14_004_0446 hRdaye na praNazyAmi yasya viprasya bhAvataH 14_004_0447 saMpUjito vA dRSTo vA spRSTo vApi dvijottamaH 14_004_0448 saMbhASito vA rAjendra punAty eva naraM sadA 14_004_0449 evaM sarvAsv avasthAsu sarvadAnAni pANDava 14_004_0450 madbhaktebhyaH pradattAni svargamArgapradAni vai 14_004=0450 Colophon. 14_004=0450 vaizaMpAyana uvAca 14_004_0451 zrutvaiva sAttvikaM dAnaM rAjasaM tAmasaM tathA 14_004_0452 pRthak pRthak tv eva gatiM phalaM cApi pRthak pRthak 14_004_0453 avitRptaH prahRSTAtmA puNyaM dharmAmRtaM punaH 14_004_0454 yudhiSThiro dharmarataH kezavaM punar abravIt 14_004_0455 bIjayonivizuddhAnAM lakSaNAni vadasva me 14_004_0456 bIjadoSeNa lokeza jAyante ca kathaM narAH 14_004_0457 AcAradoSaM deveza vaktum arhasy azeSataH 14_004_0458 brAhmaNAnAM vizeSaM ca guNadoSau ca kezava 14_004_0459 cAturvarNasya kRtsnasya vartamAnAH pratigrahe 14_004_0460 kena viprA vizeSeNa tarante tArayanti ca 14_004_0461 etAn kathaya deveza tvadbhaktasya namo 'stu te 14_004=0461 bhagavAn uvAca 14_004_0462 zRNu rAjan yathAvRttaM bIjayonizubhAzubham 14_004_0463 yena tiSThati loko 'yaM vinazyati ca pANDava 14_004_0464 aviplutabrahmacaryo yas tu vipro yathAvidhi 14_004_0465 subIjaM nAma vijJeyaM tasya bIjaM zubhaM bhavet 14_004_0466 kanyA cAkSatayoniH syAt kulInA pitRmAtRtaH 14_004_0467 brAhmAdiSu vivAheSu pariNItA yathAvidhi 14_004_0468 sA prazastA varArohA tasyA yoniH prazasyate 14_004_0469 manasA karmaNA vAcA yA bhavet svairacAriNI 14_004_0470 sA kulaghnIti vijJeyA tasyAM jAtaH zvapAcakaH 14_004_0471 daive pitrye tathA dAne bhojane sahabhASaNe 14_004_0472 zayane sahasaMbandhe na yogyA duSTayonijAH 14_004_0473 na tasmAd duSTayonyAM tu garbham utpAdayed budhaH 14_004_0474 mohena kurute yas tu kulaM hanti tripUruSam 14_004_0475 kAnInaz ca sahoDhaz ca tathobhau kuNDagolakau 14_004_0476 ArUDhapatitAj jAtaH patitasyApi yaH sutaH 14_004_0477 SaD ete vizvacaNDAlA nikRSTAH zvapacAd api 14_004_0478 yo yatra tatra vA retaH siktvA zUdrAsu vA caret 14_004_0479 kAmacArI sa pApAtmA bIjaM tasyAzubhaM bhavet 14_004_0480 azubhaM tad bhaved bIjaM zuddhAM yoniM na cArhati 14_004_0481 dUSayaty api tAM yoniM zunA lIDhaM havir yathA 14_004_0482 zUdrayonau pated bIjaM hAhAzabdaM dvijanmanaH 14_004_0483 kuryAt purISagarteSu patito 'smIti duHkhitaH 14_004_0484 mAm adhaH pAtayaty eSa pApAtmA kAmamohitaH 14_004_0485 adhogatiM vrajet kSipram iti zaptvA patet tu tat 14_004_0486 AtmA hi zuklam uddiSTaM daivataM paramaM mahat 14_004_0487 tasmAt sarvaprayatnena nirundhyAc chuklam AtmanaH 14_004_0488 Ayus tejo balaM vIryaM prajJA zrIz ca mahad yazaH 14_004_0489 puNyaM ca matpriyatvaM ca labhate brahmacaryayA 14_004_0490 aviplutabrahmacaryair gRhasthAzramam AzritaiH 14_004_0491 paJcayajJaparair dharmaH sthApyate pRthivItale 14_004_0492 sAyaM prAtas tu ye saMdhyAM samyaG nityam upAsate 14_004_0493 nAvaM vedamayIM kRtvA tarante tArayanti ca 14_004_0494 yo japet pAvanIM devIM gAyatrIM vedamAtaram 14_004_0495 na sIdet pratigRhNAnaH pRthivIM ca sasAgarAm 14_004_0496 ye cAsya duHsthitAH ke cid grahAH sUryAdayo divi 14_004_0497 te cAsya saumyA jAyante zivAH zubhakarAs tathA 14_004_0498 yatra yatra sthitAz caiva dAruNAH pizitAzanAH 14_004_0499 ghorarUpA mahAkAyA dharSayanti na taM dvijam 14_004_0500 punantIha pRthivyAM ca cIrNavedavratA narAH 14_004_0501 caturNAm api vedAnAM sA ca rAjan garIyasI 14_004_0502 acIrNavratavedA ye vikarmapatham AzritAH 14_004_0503 brAhmaNA nAmamAtreNa te 'pi pUjyA yudhiSThira 14_004_0504 kiM punar yas tu saMdhye dve nityam evopatiSThati 14_004_0505 zIlam adhyayanaM dAnaM zaucaM mArdavam Arjavam 14_004_0506 tasmAd vedAd viziSTAni manur Aha prajApatiH 14_004_0507 bhUr bhuvaH svar iti brahma yo vedaparamaM dvijaH 14_004_0508 svadAranirato dAntaH sa vidvAn sa ca bhUsuraH 14_004_0509 saMdhyAm upAsate viprA nityam eva dvijottamAH 14_004_0510 te yAnti narazArdUla brahmalokaM na saMzayaH 14_004_0511 sAvitrImAtrasAro 'pi varo vipraH suyantritaH 14_004_0512 nAyantritaz caturvedI sarvAzI sarvavikrayI 14_004_0513 sAvitrIM caiva vedAMz ca tulayAtolayan purA 14_004_0514 sadevarSigaNAz caiva sarve brahmapuraHsarAH 14_004_0515 caturNAm api vedAnAM sA hi rAjan garIyasI 14_004_0516 yathA vikasite puSpe madhu gRhNati SaTpadAH 14_004_0517 samutsRjya rasaM sarvaM nirarthakam asAravat 14_004_0518 evaM gRhItA sAvitrI sarvavede ca pANDava 14_004_0519 tasmAt tu sarvavedAnAM sAvitrI prANa ucyate 14_004_0520 nirjIvA hItare vedA vinA sAvitriyA nRpa 14_004_0521 nAyantritaz caturvedI zIlabhraSTaH sa kutsitaH 14_004_0522 zIlavRttasamAyuktaH sAvitrIpAThako varaH 14_004_0523 sahasraparamAM devIM zatamadhyAM dazAvarAm 14_004_0524 sAvitrIM japa kaunteya sarvapApapraNAzinIm 14_004=0524 yudhiSThira uvAca 14_004_0525 trailokyanAtha he kRSNa sarvabhUtAtmako hy asi 14_004_0526 nAnAyogapara zreSTha tuSyase kena karmaNA 14_004=0526 bhagavAn uvAca 14_004_0527 yadi bhArasahasraM tu guggulvAdi pradhUpayet 14_004_0528 karoti cen namaskAram upahAraM ca kArayet 14_004_0529 stauti yaH stutibhir mAM ca RgyajuHsAmabhiH sadA 14_004_0530 na toSayati ced viprAn nAhaM tuSyAmi bhArata 14_004_0531 brAhmaNe pUjite nityaM pUjito 'smi na saMzayaH 14_004_0532 AkruSTe cAham AkruSTo bhavAmi bharatarSabha 14_004_0533 parA mayi gatis teSAM pUjayanti ca mAM hi te 14_004_0534 yad ahaM dvijarUpeNa vasAmi vasudhAtale 14_004_0535 yas tAn pUjayati prAjJo madgatenAntarAtmanA 14_004_0536 tam ahaM svena rUpeNa pazyAmi narapuMgava 14_004_0537 kubjAH kANA vAmanAz ca daridrA vyAdhitAs tathA 14_004_0538 nAvamAnyA dvijAH prAjJair mama rUpA hi te dvijAH 14_004_0539 ye ke cit sAgarAntAyAM pRthivyAM dvijasattamAH 14_004_0540 mama rUpaM hi teSv evam arciteSv arcito 'smy aham 14_004_0541 bahavas tu na jAnanti narA jJAnabahiSkRtAH 14_004_0542 yathAhaM dvijarUpeNa vasAmi vasudhAtale 14_004_0543 avamanyanti ye viprAn svadharmAt pAtayanti te 14_004_0544 preSaNaiH preSayante ca zuzrUSAM kArayanti ca 14_004_0545 mRtAz cAtra paratremAn yamadUtA mahAbalAH 14_004_0546 nikRntanti yathAkAmaM sUtramArgeNa zilpinaH 14_004_0547 AkrozaparivAdAbhyAM ye ramante dvijAtiSu 14_004_0548 tAn mRtAn yamalokasthAn nipAtya pRthivItale 14_004_0549 Akramyorasi pAdena krUraH saMraktalocanaH 14_004_0550 agnivarNais tu saMdaMzair yamo jihvAM samuddharet 14_004_0551 ye ca viprAn nirIkSante pApAH pApena cakSuSA 14_004_0552 abrahmaNyAH zruter bAhyA nityaM brahmadviSo narAH 14_004_0553 teSAM ghorA mahAkAyA vakratuNDA mahAbalAH 14_004_0554 uddharanti muhUrtena khagAz cakSur yamAjJayA 14_004_0555 yaH prahAraM dvijendrAya dadyAt kuryAc ca zoNitam 14_004_0556 asthibhaGgaM ca yaH kuryAt prANair vA viprayojayet 14_004_0557 so 'nupUrvyeNa yAtImAn narakAn ekaviMzatim 14_004_0558 zUlam Aropito gatvA jvalane paripacyate 14_004_0559 bahuvarSasahasrANi pacyamAnas tv avAkzirAH 14_004_0560 nAvamucyeta durmedhA na tasya kSIyate gatiH 14_004_0561 brAhmaNAyAvicAryaivaM vrajan vai vadhakAGkSayA 14_004_0562 zatavarSasahasrANi tAmisre paripacyate 14_004_0563 utpAdya zoNitaM gAtrAt saMrambhAn matipUrvakam 14_004_0564 sa paryAyeNa yAtImAn narakAn ekaviMzatim 14_004_0565 tasmAn nAkuzalaM brUyAn na zuSkAM giram Irayet 14_004_0566 na brUyAt paruSAM vANIM na caivaitAn atikramet 14_004_0567 ye viprAJ zraddhayA vAcA pUjayanti narottamAH 14_004_0568 arcitaz ca tataz caiva tair bhavAmi na saMzayaH 14_004_0569 tarjayanti ca ye viprAn krozayanti ca bhArata 14_004_0570 AkruSTas tarjitaz cAhaM tair bhavAmi na saMzayaH 14_004_0571 yaz candanaiz cAgarudhUpadIpair 14_004_0572 abhyarcayet kASThamayIM mamArcAm 14_004_0573 tenArcito naiva bhavAmi samyag 14_004_0574 viprArcanAd asmi samarcito 'ham 14_004_0575 vipraprasAdAd dharaNIdharo 'haM 14_004_0576 vipraprasAdAd asurAJ jayAmi 14_004_0577 vipraprasAdAc ca sadakSiNo 'haM 14_004_0578 vipraprasAdAd ajito 'ham asmi 14_004=0578 Colophon. 14_004=0578 yudhiSThira uvAca 14_004_0579 devadeveza daityaghna paraM kautUhalaM hi me 14_004_0580 etat kathaya sarvajJa tvadbhaktasya ca kezava 14_004_0581 mAnuSasya ca lokasya dharmalokasya cAntaram 14_004_0582 kIdRzaM kiMpramANaM vA kim adhiSThAnam eva ca 14_004_0583 taranti mAnuSA deva kenopAyena mAdhava 14_004_0584 tvagasthimAMsanirmukte paJcabhUtavivarjite 14_004_0585 kathayasva mahAdeva sukhaduHkham azeSataH 14_004_0586 jIvasya karmalokeSu karmabhis tu zubhAzubhaiH 14_004_0587 anubaddhasya taiH pAzair nIyamAnasya dAruNaiH 14_004_0588 mRtyudUtair durAdharSair ghorair ghoraparAkramaiH 14_004_0589 vadhyasyAkSipyamANasya vidrutasya yamAjJayA 14_004_0590 puNyapApakRtaM tiSThet sukhaduHkham azeSataH 14_004_0591 yamadUtair durAdharSair nIyate vA kathaM punaH 14_004_0592 kiM vA tatra gatA deva karma kurvanti mAnavAH 14_004_0593 kathaM dharmaparA yAnti devatAdvijapUjakAH 14_004_0594 kathaM vA pApakarmANo yAnti pretapuraM narAH 14_004_0595 kiM rUpaM kiM pramANaM vA varNaH ko vAsya kezava 14_004_0596 jIvasya gacchato nityaM yamalokaM bravIhi me 14_004=0596 bhagavAn uvAca 14_004_0597 zRNu rAjan yathAvRttaM yan mAM tvaM paripRcchasi 14_004_0598 tat te 'haM kathayiSyAmi madbhaktasya narezvara 14_004_0599 SaDazItisahasrANi yojanAnAM yudhiSThira 14_004_0600 mAnuSyasya ca lokasya yamalokasya cAntaram 14_004_0601 na tatra vRkSacchAyA vA na taTAkaM saro 'pi vA 14_004_0602 na vApyo dIrghikA vApi na kUpo vA yudhiSThira 14_004_0603 na maNTapaM sabhA vApi na prapA na niketanam 14_004_0604 na parvato nadI vApi na bhUmer vivaraM kva cit 14_004_0605 na grAmo vAzramo vApi nodyAnaM vA vanAni ca 14_004_0606 na kiM cid AzrayasthAnaM pathi tasmin yudhiSThira 14_004_0607 jantor hi prAptakAlasya vedanArtasya vai bhRzam 14_004_0608 karaNais tyaktadehasya prANaiH kaNThagataiH punaH 14_004_0609 zarIrAc cAlyate jIvo hy avazo mAtarizvanA 14_004_0610 nirgato vAyubhUtas tu SaTkozAt tu kalevarAt 14_004_0611 zarIram anyat tadrUpaM tadvarNaM tatpramANakam 14_004_0612 adRzyaM tat praviSTas tu so 'py adRSTena kena cit 14_004_0613 so 'ntarAtmA dehavatAm aSTAGgo yas tu saMcaret 14_004_0614 chedanAd bhedanAd dAhAt tADanAd vA na nazyati 14_004_0615 nAnArUpadharair ghoraiH pracaNDaiz caNDasAdhanaiH 14_004_0616 nIyamAno durAdharSair yamadUtair yamAjJayA 14_004_0617 putradAramayaiH pAzaiH saMniruddho 'vazo balAt 14_004_0618 svakarmabhiz cAnugataH kRtaiH sukRtaduSkRtaiH 14_004_0619 AkrandamAnaH karuNaM bandhubhir duHkhapIDitaiH 14_004_0620 tyaktvA bandhujanaM sarvaM nirapekSas tu gacchati 14_004_0621 mAtRbhiH pitRbhiz cApi bhrAtRbhir mAtulais tathA 14_004_0622 dAraiH putrair vayasyaiz ca rudadbhis tyajyate punaH 14_004_0623 adRzyamAnas tair dInair azrupUrNamukhekSaNaiH 14_004_0624 svazarIraM parityajya vAyubhUtas tu gacchati 14_004_0625 andhakAram apAraM taM mahAghoraM tamovRtam 14_004_0626 duHkhAntaM duSpratAraM ca durgamaM pApakarmaNAm 14_004_0627 duHsahAyaM durantaM ca durnirIkSaM durAsadam 14_004_0628 durApam atiduHkhaM ca pApiSThAnAM narottama 14_004_0629 RSibhiH kathyamAnaM tat pAraMparyeNa pArthiva 14_004_0630 trAsaM janayati prAyaH zrUyamANaM kathAsv api 14_004_0631 avazyaM caiva gantavyaM tadadhvAnaM yudhiSThira 14_004_0632 prAptakAlena saMtyajya bandhUn bhogAn dhanAni ca 14_004_0633 jarAyujair aNDajaiz ca svedajair udbhijjais tathA 14_004_0634 jaGgamaiH sthirajaiz caiva gantavyaM yamasAdanam 14_004_0635 devAsurair manuSyAdyair vaivasvatavazAnugaiH 14_004_0636 strIpuMnapuMsakaiz cApi pRthivyAM jIvasaMjJitaiH 14_004_0637 madhyamair yuvabhir vApi bAlair vRddhais tathaiva ca 14_004_0638 jAtamAtraiz ca garbhasthair gantavyaH sa mahApathaH 14_004_0639 pUrvAhNe vAparAhNe vA saMdhyAkAle 'tha vA punaH 14_004_0640 pradoSe vArdharAtre vA pratyUSe vApy upasthite 14_004_0641 pravAsasthair vanasthair vA parvatasthair jalasthitaiH 14_004_0642 kSetrasthair vA nabhaHsthair vA gRhamadhyagatair api 14_004_0643 bhuJjadbhir vA pibadbhir vA khAdadbhir vA narottama 14_004_0644 AsInair vA sthitair vApi zayanIyagatair api 14_004_0645 jAgradbhir vA prasuptair vA gantavyas tu mahApathaH 14_004_0646 mRtyudUtair durAdharSaiH pracaNDaiz caNDazAsanaiH 14_004_0647 AkSipyamANA hy avazAH prayAnti yamasAdanam 14_004_0648 kva cid bhItaiH kva cit trastaiH praskhaladbhiH kva cit kva cit 14_004_0649 krandadbhir vedanArtais tu gantavyaM yamasAdanam 14_004_0650 nirbhartsyamAnair udvignair vidhUtair bhayavihvalaiH 14_004_0651 tudyamAnazarIraiz ca gantavyaM tarjanaiH sadA 14_004_0652 kaNTakAkIrNamArgeNa taptavAlukapAMsunA 14_004_0653 dahyamAnais tu gantavyaM narair dAnavivarjitaiH 14_004_0654 kASThopalazilAghAtair daNDolmukakazAGkuzaiH 14_004_0655 hanyamAnair yamapuraM gantavyaM dharmavarjitaiH 14_004_0656 medaHzoNitapUyArdrair vaktragAtraiz ca savraNaiH 14_004_0657 dagdhakSatajakIrNaiz ca gantavyaM jIvaghAtakaiH 14_004_0658 krandadbhiz ca rudadbhiz ca krozadbhiz cApi visvanam 14_004_0659 vedanArtaiz ca kUjadbhir vikrozadbhiz ca visvaram 14_004_0660 vedanArtaiH patadbhiz ca gantavyaM jIvaghAtakaiH 14_004_0661 bhagnapAdoruhastAGgair bhagnadantazirodharaiH 14_004_0662 chinnakaNThoSThanAsaiz ca gantavyaM jIvaghAtakaiH 14_004_0663 zaktibhir bhiNDipAlaiz ca zaGkutomarasAyakaiH 14_004_0664 tudyamAnais tu zUlAgrair gantavyaM jIvaghAtakaiH 14_004_0665 zvabhir vyAghrair vRkaiH kAkair bhakSyamANAH samantataH 14_004_0666 tudyamAnAz ca gacchanti rAkSasair mAMsakhAdibhiH 14_004_0667 mahiSaiz ca mRgaiz cApi sUkaraiH pRSatais tathA 14_004_0668 bhakSyamANais tadadhvAnaM gantavyaM mAMsakhAdibhiH 14_004_0669 sUcIsutIkSNatuNDAbhir makSikAbhiH samantataH 14_004_0670 tudyamAnais tu gantavyaM pApiSThair bAlaghAtakaiH 14_004_0671 visrabdhaM svAminaM mitraM striyaM vA ghnanti ye narAH 14_004_0672 zastrair nirbhidyamAnais tair gantavyaM yamasAdanam 14_004_0673 ghAtayanti ca ye jIvAn duHkham ApAdayanti ca 14_004_0674 rAkSasaiz ca zvabhiz caiva bhakSyamANA vrajanti te 14_004_0675 ye haranti ca vastrANi zayyAH prAvaraNAni ca 14_004_0676 te yAnti vidrutA nagnAH pizAcA iva tatpatham 14_004_0677 gAz ca dhAnyaM hiraNyaM ca balAt kSetragRhaM tathA 14_004_0678 ye haranti durAtmAnaH parasvaM pApakAriNaH 14_004_0679 pASANair ulmukair daNDaiH kASThaghAtaiz ca jharjharaiH 14_004_0680 hanyamAnaiH kSatAkIrNair gantavyaM tair yamAlayam 14_004_0681 brahmasvaM ye harantIha narA narakanirbhayAH 14_004_0682 AkrozantIha vA nityaM praharanti ca ye dvijAn 14_004_0683 zuSkakaNThA nibaddhAs te chinnajihvAkSinAsikAH 14_004_0684 pUyazoNitadurgandhA bhakSyante kAkajambukaiH 14_004_0685 caNDAlair bhISaNaiz caNDais tudyamAnAH samantataH 14_004_0686 krozantaH karuNaM ghoraM gacchanti yamasAdanam 14_004_0687 tatra cApi gatAH pApA viSThAkUpeSv anekazaH 14_004_0688 jIvanto varSakoTIs tu klizyante vedanArditAH 14_004_0689 tataz ca muktAH kAlena loke cAsmin narAdhamAH 14_004_0690 viSThAkrimitvaM gacchanti janmakoTizataM nRpa 14_004_0691 vidyamAnadhanair yas tu lobhaDambhAnRtAnvitaiH 14_004_0692 zrotriyebhyo na dattAni dAnAni kurupuMgava 14_004_0693 grIvApAzanibaddhAs te hanyamAnAz ca rAkSasaiH 14_004_0694 kSutpipAsAzramArtAs tu yAnti pretapuraM narAH 14_004_0695 adattadAnA gacchanti zuSkakaNThAsyatAlukAH 14_004_0696 annaM pAnIyasahitaM prArthayantaH punaH punaH 14_004_0697 svAmin bubhukSAtRSNArtA gantuM naivAdya zaknumaH 14_004_0698 mamAnnaM dIyatAM svAmin pAnIyaM dIyatAM mama 14_004_0699 iti bruvantas tair dUtair yApayanti yamAlayam 14_004=0699 vaizaMpAyana uvAca 14_004_0700 tac chrutvA vacanaM viSNoH papAta bhuvi pANDavaH 14_004_0701 niHsaMjJo 'pi bhayatrasto mUrchayA samabhiplutaH 14_004_0702 tato labdhvA zanaiH saMjJAM samAzvasto 'cyutena saH 14_004_0703 netre prakSAlya toyena bhUyaH kezavam abravIt 14_004_0704 bhIto 'smy ahaM mahAdeva zrutvA mArgasya vistaram 14_004_0705 kenopAyena tanmArgaM taranti puruSAH sukham 14_004=0705 bhagavAn uvAca 14_004_0706 iha ye dhArmikA loke jIvaghAtavivarjitAH 14_004_0707 guruzuzrUSaNe yuktA devabrAhmaNapUjakAH 14_004_0708 asmAn mAnuSyakAl lokAt sabhAryAH sahabAndhavAH 14_004_0709 yam adhvAnaM tu gacchanti yathAvat taM nibodha me 14_004_0710 brAhmaNebhyaH pradAnAni nAnArUpANi pArthiva 14_004_0711 ye prayacchanti vidvadbhyas te sukhaM yAnti tatpatham 14_004_0712 annaM ye ca prayacchanti brAhmaNebhyaH susaMskRtam 14_004_0713 zrotriyebhyo vizeSeNa prItyA paramayA yutAH 14_004_0714 te vimAnair mahAtmAno yAnti citrair yamAlayam 14_004_0715 sevyamAnA varastrIbhir apsarobhir mahApatham 14_004_0716 ye ca nityaM prabhASante satyaM niSkalmaSaM vacaH 14_004_0717 te 'pi yAnty amalAbhrAbhair vimAnais taM yamAlayam 14_004_0718 kapilAdyAni puNyAni gopradAnAni ye narAH 14_004_0719 brAhmaNebhyaH prayacchanti zrotriyebhyo vizeSataH 14_004_0720 te yAnty amalavarNAbhair vimAnair vRSayojitaiH 14_004_0721 vaivasvatapuraM prApya apsarobhir niSevitAH 14_004_0722 upAnahau ca chattraM ca zayanAny AsanAni ca 14_004_0723 viprebhyo ye prayacchanti vastrANy AbharaNAni ca 14_004_0724 te yAnty azvair vRSair vApi kuJjarair apy alaMkRtAH 14_004_0725 dharmarAjapuraM ramyaM sauvarNacchattrazobhitAH 14_004_0726 ye ca bhakSyANi dAsyanti bhojyaM peyaM tathaiva ca 14_004_0727 snigdhAnnAny api viprebhyaH zraddhayA parayA yutAH 14_004_0728 te yAnti kAJcanair yAnaiH sukhaM vaivasvatAlayam 14_004_0729 varastrIbhir yathAkAmaM sevyamAnAH sahasrazaH 14_004_0730 ye ca kSIraM prayacchanti ghRtaM dadhi guDaM madhu 14_004_0731 brAhmaNebhyaH prayatnena zraddadhAnAH susaMskRtAH 14_004_0732 cakravAkaprayuktais tu yAnai rukmamayaiH zubhaiH 14_004_0733 yAnti gandharvavAditraiH sevyamAnA yamAlayam 14_004_0734 ye phalAni prayacchanti puSpANi surabhINi ca 14_004_0735 haMsayuktair vimAnais tu yAnti dharmapuraM narAH 14_004_0736 ye prayacchanti viprebhyo vicitrAnnaM ghRtAplutam 14_004_0737 te vrajanty amalAbhrAbhair vimAnair vAyuvegibhiH 14_004_0738 puraM tat pretanAthasya nAnAjanasamAkulam 14_004_0739 pAnIyaM ye prayacchanti sarvabhUtaprajIvanam 14_004_0740 te sutRptAH sukhaM yAnti vimAnair haMsacoditaiH 14_004_0741 ye tilAMs tiladhenuM vA ghRtadhenum athApi vA 14_004_0742 zrotriyebhyaH prayacchanti saumyabhAvasamanvitAH 14_004_0743 somamaNDalasaMkAzair yAnais te yAnti nirmalaiH 14_004_0744 gIyamAnais tu gandharvair vaivasvatapuraM nRpa 14_004_0745 yeSAM vApyaz ca kUpAz ca taTAkAni sarAMsi ca 14_004_0746 dIrghikAH puSkariNyaz ca sajalAz ca jalAzayAH 14_004_0747 yAnais te yAnti candrAbhair divyaghaNTAninAditaiH 14_004_0748 cAmarais tAlavRntaiz ca vIjyamAnA mahAprabhAH 14_004_0749 nityatRptA mahAtmAno gacchanti yamasAdanam 14_004_0750 yeSAM devagRhANIha citrANy AyatanAni ca 14_004_0751 manoharANi kAntAni darzanIyAni bhAnti ca 14_004_0752 te vrajanty amalAbhrAbhair vimAnair vAyuvegibhiH 14_004_0753 puraM tat pretanAthasya nAnAjanasamAkulam 14_004_0754 vaivasvataM ca pazyanti sukhacittaM sukhasthitam 14_004_0755 yamena pUjitA yAnti devasAlokyatAM tataH 14_004_0756 devAn uddizya lokeSu prapAsu karakoddhRtam 14_004_0757 zItalaM salilaM ramyaM tRSitebhyo dizanti ye 14_004_0758 te tu tRptiM parAM prApya sukhaM yAnti mahApatham 14_004_0759 kASThapAdukadA yAnti tadadhvAnaM sukhaM narAH 14_004_0760 sauvarNamaNipITheSu pAdau kRtvA rathottame 14_004_0761 ArAmAn vRkSaSaNDAMz ca ropayanti ca ye narAH 14_004_0762 saMvardhayanti cAvyagrAH phalapuSpopazobhitAn 14_004_0763 vRkSacchAyAsu ramyAsu zItalAsu svalaMkRtAH 14_004_0764 yAnti te vAhanair divyaiH pUjyamAnA muhur muhuH 14_004_0765 sevyamAnAH surUpAbhir uttamAbhiH prayatnataH 14_004_0766 strIbhiH kanakavarNAbhir yathAkAmaM yathAsukham 14_004_0767 azvayAnaM tu goyAnaM hastiyAnam athApi vA 14_004_0768 ye prayacchanti viprebhyo vimAnaiH kanakopamaiH 14_004_0769 suvarNaM rajataM vApi vidrumaM mauktikaM tathA 14_004_0770 ye prayacchanti te yAnti vimAnaiH kAJcanojjvalaiH 14_004_0771 te vrajanti varastrIbhiH sevyamAnA yathAsukham 14_004_0772 bhUmidA yAnti taM lokaM sarvakAmaiH sutarpitAH 14_004_0773 uditAdityasaMkAzair vimAnair vRSayojitaiH 14_004_0774 kanyAM ye ca prayacchanti viprAya zrotriyAya ca 14_004_0775 divyakanyAvRtA yAnti vimAnais te yamAlayam 14_004_0776 sugandhAn gandhasaMyogAn puSpANi surabhINi ca 14_004_0777 prayacchanti dvijAgrebhyo bhaktyA paramayA yutAH 14_004_0778 sugandhAH suSThuveSAz ca suprabhAH sragvibhUSaNAH 14_004_0779 yAnti dharmapuraM yAnair vicitrair apy alaMkRtAH 14_004_0780 dIpadA yAnti yAnaiz ca dyotayanto dizo daza 14_004_0781 AdityasadRzAkArair dIpyamAnA ivAgnayaH 14_004_0782 gRhAvasathadAtAro grahaiH kAJcanavedikaiH 14_004_0783 vrajanti bAlasUryAbhair dharmarAjapuraM narAH 14_004_0784 jalabhAjanadAtAraH kuNDikAkarakapradAH 14_004_0785 pUjyamAnA varastrIbhir yAnti tRptA mahAgajaiH 14_004_0786 pAdAbhyaGgaM zirobhyaGgaM pAnaM pAdodakaM tathA 14_004_0787 ye prayacchanti viprebhyas te yAnty azvair yamAlayam 14_004_0788 vizrAmayanti ye viprAJ zrAntAn adhvani karzitAn 14_004_0789 cakravAkaprayuktena yAnti yAnena te 'pi ca 14_004_0790 svAgatena ca yo viprAn pUjayed Asanena ca 14_004_0791 sa gacchati tadadhvAnaM sukhaM paramanirvRtaH 14_004_0792 namo brahmaNyadeveti yo mAM dRSTvAbhivAdayet 14_004_0793 vratavat prayato nityaM sa sukhaM yAti tatpatham 14_004_0794 namaH sarvasabhAbhyaz cety abhikhyAya dine dine 14_004_0795 namaskaroti gobhyo yaH sa sukhaM yAti tatpatham 14_004_0796 namo 'stu priyadattAyety evaMvAdI dine dine 14_004_0797 bhUmim Akramate prAtaH zayanAd utthitaz ca yaH 14_004_0798 sarvakAmaiH sa tRptAtmA sarvabhUSaNabhUSitaH 14_004_0799 yAti yAnena divyena sukhaM vaivasvatAlayam 14_004_0800 anantarAzino ye tu DambhAhaMkAravarjitAH 14_004_0801 te 'pi sArasayuktena yAnti yAnena vai sukham 14_004_0802 ye cApy ekena bhuktena vartante DambhavarjitAH 14_004_0803 haMsayuktair vimAnais tu sukhaM yAnti yamAlayam 14_004_0804 caturthena ca bhuktena vartante ye jitendriyAH 14_004_0805 yAnti te dharmanagaraM yAnair barhiNayojitaiH 14_004_0806 tRtIyadivaseneha bhuJjate ye jitendriyAH 14_004_0807 te 'pi hastirathaM yAnti tatpathaM kanakojjvalaiH 14_004_0808 SaSThAhnakAliko yas tu varSam ekaM tu vartate 14_004_0809 kAmakrodhavinirmuktaH zucir nityaM jitendriyaH 14_004_0810 sa yAti kuJjarasthas tu jayazabdaravair yutaH 14_004_0811 pakSopavAsino yAnti yAnaiH zArdUlayojitaiH 14_004_0812 dharmarAjapuraM ramyaM divyastrIgaNasevitam 14_004_0813 ye ca mAsopavAsaM vai kurvate saMyatendriyAH 14_004_0814 te 'pi sUryodayaprakhyair yAnti yAnair yamAlayam 14_004_0815 agnipravezaM yaz cApi kurute madgatAtmanA 14_004_0816 sa yAty agniprakAzena vimAnena yamAlayam 14_004_0817 prANAMs tyajati yo vipro mAM prapanno hy anAzakaH 14_004_0818 sa bAlArkaprakAzena vrajed yAnena tatpatham 14_004_0819 praviSTo 'ntarjale yas tu prANAMs tyajati mAnavaH 14_004_0820 somamaNDalakalpena yAti yAnena tatpatham 14_004_0821 svazarIraM hi gRdhrANAM manmanA yaH prayacchati 14_004_0822 sa yAti rathamukhyena kAJcanena yamAlayam 14_004_0823 gokRte strIkRte caiva hatA viprakRte 'pi ca 14_004_0824 te yAnty amarakanyAbhiH sevyamAnA raviprabhAH 14_004_0825 ye ca kurvanti madbhaktAs tIrthayAtrAM jitendriyAH 14_004_0826 te panthAnaM mahAtmAno yAnair yAnti sunirvRtAH 14_004_0827 ye yajanti dvijazreSThAH kratubhir bhUridakSiNaiH 14_004_0828 haMsasArasasaMyuktair yAnais te yAnti tatpatham 14_004_0829 parapIDAm akRtvaiva bhRtyAn bibhrati ye narAH 14_004_0830 tatpathaM te sukhaM yAnti vimAnaiH kAJcanojjvalaiH 14_004_0831 ye samAH sarvabhUteSu jIvAnAm abhayapradAH 14_004_0832 krodhalobhavinirmuktA nigRhItendriyAs tathA 14_004_0833 pUrNacandrapratIkAzair vimAnais te mahAprabhAH 14_004_0834 yAnti vaivasvatapuraM devagandharvasevitAH 14_004_0835 ye mAm ekAntabhAvena devaM tryambakam eva ca 14_004_0836 pUjayanti namasyanti stuvanti ca dine dine 14_004_0837 dharmarAjapuraM yAnti yAnais te 'rkasamaprabhaiH 14_004_0838 pUjitAs tatra dharmeNa svayaM mAlyAdibhiH zubhaiH 14_004_0839 yAnty eva mama lokaM vA rudralokam athApi vA 14_004=0839 Colophon. 14_004=0839 vaizaMpAyana uvAca 14_004_0840 zrutvA yamapurAdhvAnaM jIvAnAM gamanaM tathA 14_004_0841 dharmaputraH prahRSTAtmA kezavaM punar abravIt 14_004_0842 devadeveza daityaghna RSisaMghair abhiSTuta 14_004_0843 bhavAn bhavakaraH zrImAn sahasrAdityasaprabha 14_004_0844 sarvasaMbhava sarvajJa sarvadharmapravartaka 14_004_0845 sarvadAnaphalaM saumya kathayasva mamAcyuta 14_004_0846 dAnaM deyaM kathaM kRSNa kIdRzAya dvijAya vai 14_004_0847 kIdRzaM vA tapaH kRtvA tatphalaM kutra bhujyate 14_004_0848 evam ukto hRSIkezo dharmaputreNa dhImatA 14_004_0849 uvAca dharmaputrAya puNyAn dharmAn mahodayAn 14_004_0850 zRNuSvAvahito rAjan pUtaM pApaghnam uttamam 14_004_0851 sarvadAnaphalaM saumya na zrAvyaM pApakarmaNAm 14_004_0852 yac chrutvA puruSaH strI vA naSTapApaH samAhitaH 14_004_0853 tatkSaNAt pUtatAM yAti pApakarmarato 'pi vA 14_004_0854 ekAham api kaunteya bhUmAv utpAditaM jalam 14_004_0855 sapta tArayate pUrvAn vitRSNA yatra gaur bhavet 14_004_0856 pAnIyaM paramaM loke jIvAnAM jIvanaM smRtam 14_004_0857 pAnIyasya pradAnena tRptir bhavati pANDava 14_004_0858 pAnIyasya guNA divyAH paraloke sukhAvahAH 14_004_0859 tatra puSpodakI nAma nadI paramapAvanI 14_004_0860 kAmAn dadAti rAjendra toyadAnaM yamAlaye 14_004_0861 zItalaM salilaM tasyA akSayyam amRtopamam 14_004_0862 zItatoyapradAtqNAM bhaven nityaM sukhAvahA 14_004_0863 ye cApy atoyadAtAraH pUyas teSAM vidhIyate 14_004_0864 praNazyaty ambupAnena bubhukSA ca yudhiSThira 14_004_0865 tRSitasya na cAnnena pipAsApi praNazyati 14_004_0866 tasmAt toyaM sadA deyaM tRSitebhyo vijAnatA 14_004_0867 agner mUrtiH kSiter yonir amRtasya ca saMbhavaH 14_004_0868 ato 'mbhaH sarvabhUtAnAM mUlam ity ucyate budhaiH 14_004_0869 adbhiH sarvANi bhUtAni jIvanti prabhavanti ca 14_004_0870 tasmAt sarveSu dAneSu toyadAnaM viziSyate 14_004_0871 sarvadAnatapoyajJair yat prApyaM phalam uttamam 14_004_0872 tat sarvaM toyadAnena prApyate nAtra saMzayaH 14_004_0873 ye prayacchanti viprebhyas tv annadAnaM susaMskRtam 14_004_0874 tais tu dattA svayaM prANA bhavanti bharatarSabha 14_004_0875 annAd raktaM ca zuklaM ca anne jIvaH pratiSThitaH 14_004_0876 indriyANi ca buddhiz ca puSNanty annena nityazaH 14_004_0877 annahInAni sIdanti sarvabhUtAni pANDava 14_004_0878 tejo balaM ca vIryaM ca sattvaM rUpaM dyutir dhRtiH 14_004_0879 jJAnaM medhA tathAyuz ca sarvam anne pratiSThitam 14_004_0880 devamAnavatiryakSu sarvalokeSu sarvadA 14_004_0881 sarvakAlaM hi sarveSAm anne prANAH pratiSThitAH 14_004_0882 annaM prajApate rUpam annaM prajananaM smRtam 14_004_0883 sarvabhUtamayaM cAnnaM jIvaz cAnnamayaM smRtam 14_004_0884 annenAdhiSThitaH prANa apAno vyAna eva ca 14_004_0885 udAnaz ca samAnaz ca dhArayanti zarIriNAm 14_004_0886 zayanotthAnagamanaM grahaNAkarSaNAni ca 14_004_0887 sarvasattvakRtaM karma cAnnAd eva pravartate 14_004_0888 caturvidhAni bhUtAni jaGgamAni sthirANi ca 14_004_0889 annAd bhavanti rAjendra sRSTir eSA prajApateH 14_004_0890 vidyAsthAnAni sarvANi sarvayajJAz ca pAvanAH 14_004_0891 annAd yasmAt pravartante tasmAd annaM paraM smRtam 14_004_0892 devA rudrAdayaH sarve pitaro 'py agnayas tathA 14_004_0893 yasmAd annena tuSyanti tasmAd annaM viziSyate 14_004_0894 yasmAd annAt prajAH sarvAH kalpe kalpe 'sRjat prabhuH 14_004_0895 tasmAd annAt paraM dAnaM na bhUtaM na bhaviSyati 14_004_0896 yasmAd annAt pravartante dharmArthau kAma eva ca 14_004_0897 tasmAd annAt paraM dAnaM nAmutreha ca pANDava 14_004_0898 yakSarakSograhA nAgA bhUtA daityAz ca dAnavAH 14_004_0899 tuSyanty annena yasmAt tu tasmAd annaM paraM bhavet 14_004_0900 parAnnam upabhuJjAno yat karma kurute zubham 14_004_0901 tacchubhasyaikabhAgas tu kartur bhavati bhArata 14_004_0902 annadasya trayo bhAgA bhavanti puruSarSabha 14_004_0903 tasmAd annaM pradAtavyaM brAhmaNebhyo vizeSataH 14_004_0904 brAhmaNAya daridrAya yo 'nnaM saMvatsaraM nRpa 14_004_0905 zrotriyAya prayacched vai pAkabhedavivarjitaH 14_004_0906 DambhAnRtavimuktas tu parAM bhaktim upAgataH 14_004_0907 svadharmeNArjitaphalaM tasya puNyaphalaM zRNu 14_004_0908 zataM varSasahasrANi kAmagaH kAmarUpadhRk 14_004_0909 modate 'maralokasthaH pUjyamAno 'psarogaNaiH 14_004_0910 tataz cApi cyutaH kAlAn naraloke dvijo bhavet 14_004_0911 agrabhikSAM ca yo dadyAd daridrAya dvijAtaye 14_004_0912 SaNmAsAd vArSikaM zrAddhaM tasya puNyaphalaM zRNu 14_004_0913 gosahasrapradAnena yat puNyaM samudAhRtam 14_004_0914 tat puNyaphalam Apnoti naro vai nAtra saMzayaH 14_004_0915 atha saMvatsaraM dadyAd agrabhaikSyam ayAcate 14_004_0916 pracchAdyaiva svayaM nItvA tasya puNyaphalaM zRNu 14_004_0917 kapilAnAM sahasrais tu yad deyaM puNyam ucyate 14_004_0918 tat sarvam akhilaM prApya zakraloke mahIyate 14_004_0919 sa zakrabhavane ramye varSakoTizataM nRpa 14_004_0920 yathAkAmaM mahAtejAH krIDaty apsarasAM gaNaiH 14_004_0921 agrAnnaM yas tu vai dadyAd dvijAya niyatavrataH 14_004_0922 dazavarSANi rAjendra tasya puNyaphalaM zRNu 14_004_0923 kapilAzatasahasrasya vidhidattasya yat phalam 14_004_0924 tat puNyaphalam AsAdya puraMdarapuraM vrajet 14_004_0925 sa zakrabhavane ramye kAmarUpI yathAsukham 14_004_0926 zatakoTisamA rAjan krIDate 'marapUjitaH 14_004_0927 zakralokAvatIrNaz ca iha loke mahAdyutiH 14_004_0928 caturvedI dvijaH zrImAJ jAyate rAjapUjitaH 14_004_0929 adhvazrAntAya viprAya kSudhitAyAnnakAGkSiNe 14_004_0930 dezakAlAbhiyAtAya dIyate pANDunandana 14_004_0931 yAcate 'nnaM na dadyAd yo vidyamAne dhanAgame 14_004_0932 sa lubdho narakaM yAti kRmINAM kAlasUtrakam 14_004_0933 sa tatra narake ghore lobhamohitacetanaH 14_004_0934 dazavarSasahasrANi klizyate vedanArditaH 14_004_0935 tasmAc ca narakAn muktaH kAlena mahatA hi saH 14_004_0936 daridro mAnuSo loke caNDAleSv api jAyate 14_004_0937 yas tu pAMsulapAdaz ca dUrAdhvazramakarzitaH 14_004_0938 kSutpipAsAzramaH zrAnta ArtaH khinnagatir dvijaH 14_004_0939 pRcchan vai hy annadAtAraM gRham abhyetya yAcayet 14_004_0940 taM pUjayet tu yatnena so 'tithiH svargasaMkramaH 14_004_0941 tasmiMs tuSTe narazreSTha tuSTAH syuH sarvadevatAH 14_004_0942 na tathA haviSA homair na puSpair nAnulepanaiH 14_004_0943 agnayaH pArtha tuSyanti yathA hy atithipUjanAt 14_004_0944 kapilAyAM tu dattAyAM vidhivaj jyeSThapuSkare 14_004_0945 na tat phalam avApnoti yat phalaM viprabhojanAt 14_004_0946 dvijapAdodakaklinnA yAvat tiSThati medinI 14_004_0947 tAvat puSkaraparNena pibanti pitaro jalam 14_004_0948 devamAlyApanayanaM dvijocchiSTApamArjanam 14_004_0949 zrAntasaMvAhanaM caiva tathA pAdAvasecanam 14_004_0950 pratizrayapradAnaM ca tathA zayyAsanasya ca 14_004_0951 ekaikaM pANDavazreSTha gopradAnAd viziSyate 14_004_0952 pAdodakaM pAdaghRtaM dIpam annaM pratizrayam 14_004_0953 ye prayacchanti viprebhyo nopasarpanti te yamam 14_004_0954 viprAtithye kRte rAjan bhaktyA zuzrUSite 'pi ca 14_004_0955 devAH zuzrUSitAH sarve trayastriMzad bhavanti te 14_004_0956 abhyAgato jJAtapUrvo hy ajJAto 'tithir ucyate 14_004_0957 tayoH pUjAM dvijaH kuryAd iti paurANikI zrutiH 14_004_0958 pAdAbhyaGgAnnapAnais tu yo 'tithiM pUjayen naraH 14_004_0959 pUjitas tena rAjendra bhavAmIha na saMzayaH 14_004_0960 zIghraM pApAd vinirmukto mayA cAnugrahIkRtaH 14_004_0961 vimAnenendukalpena mama lokaM sa gacchati 14_004_0962 abhyAgataM zrAntam anuvrajanti 14_004_0963 devAz ca sarve pitaro 'gnayaz ca 14_004_0964 tasmin dvije pUjite pUjitAH syur 14_004_0965 gate nirAzAH pitaro vrajanti 14_004_0966 atithir yasya bhagnAzo gRhAt pratinivartate 14_004_0967 pitaras tasya nAznanti daza varSANi paJca ca 14_004_0968 varjitaH pitRbhir lubdhaH sa devair agnibhiH saha 14_004_0969 nirayaM rauravaM gatvA daza varSANi pacyate 14_004_0970 tataz cApi cyutaH kAlAd iha cocchiSTabhug bhavet 14_004_0971 vaizvadevAntike prAptam atithiM yo na pUjayet 14_004_0972 sa caNDAlatvam Apnoti sadya eva na saMzayaH 14_004_0973 nirvAsayati yo vipraM dezakAlAgataM gRhAt 14_004_0974 patitas tatkSaNAd eva jAyate nAtra saMzayaH 14_004_0975 narake raurave ghore varSakoTiM sa pacyate 14_004_0976 tataz cApi cyutaH kAlAd iha loke narAdhamaH 14_004_0977 zvA vai dvAdaza janmAni jAyate kSutpipAsitaH 14_004_0978 caNDAlo 'py atithiH prApto dezakAle 'nnakAGkSayA 14_004_0979 abhyudgamya gRhasthena pUjanIyaz ca sarvadA 14_004_0980 anarcayitvA yo 'znAti lobhamohavicetanaH 14_004_0981 sa caNDAlatvam Apnoti daza janmAni pANDava 14_004_0982 nirAzam atithiM kRtvA bhuJjAno yaH prahRSTavAn 14_004_0983 na jAnAty AtmanAtmAnaM viSThAkUpe nipAtitam 14_004_0984 moghaM dhruvaM prorNayati mogham asya tu pacyate 14_004_0985 mogham annaM sadAznAti yo 'tithiM na ca pUjayet 14_004_0986 sAGgopAGgAMs tu yo vedAn paThatIha dine dine 14_004_0987 na cAtithiM pUjayati vRthA bhavati sa dvijaH 14_004_0988 pAkayajJamahAyajJaiH somasaMsthAbhir eva ca 14_004_0989 ye yajanti na cArcanti gRheSv atithim Agatam 14_004_0990 teSAM yazobhikAmAnAM dattam iSTaM ca yad bhavet 14_004_0991 vRthA bhavati tat sarvam AzayA hi tayA hatam 14_004_0992 dezakAlaM ca pAtraM ca svazaktiM ca nirIkSya ca 14_004_0993 alpaM samaM mahad vApi kuryAd Atithyam AtmavAn 14_004_0994 sumukhaH suprasannAtmA dhImAn atithim Agatam 14_004_0995 svAgatenAsanenAdbhir annAdyena ca pUjayet 14_004_0996 hitaH priyo vA dveSyo vA mUrkhaH paNDita eva vA 14_004_0997 prApto yo vaizvadevAnte so 'tithiH svargasaMkramaH 14_004_0998 kSutpipAsAzramArtAya dezakAlAgatAya ca 14_004_0999 satkRtyAnnaM pradAtavyaM yajJasya phalam icchatA 14_004_1000 bhojayed AtmanaH zreSThAn vidhivad dhavyakavyayoH 14_004_1001 annaM prANo manuSyANAm annadaH prANado bhavet 14_004_1002 tasmAd annaM vizeSeNa dAtavyaM bhUtim icchatA 14_004_1003 annadaH sarvakAmais tu sutRptaH suSThv alaMkRtaH 14_004_1004 pUrNacandraprakAzena vimAnena virAjatA 14_004_1005 sevyamAno varastrIbhir mama lokaM sa gacchati 14_004_1006 krIDitvA tu tatas tasmin varSakoTiM yathAmaraH 14_004_1007 tataz cApi cyutaH kAlAd iha loke mahAyazAH 14_004_1008 vedazAstrArthatattvajJo bhogavAn brAhmaNo bhavet 14_004_1009 yathAzraddhaM tu yaH kuryAn manuSyeSu prajAyate 14_004_1010 mahAdhanapatiH zrImAn vedavedAGgapAragaH 14_004_1011 sarvazAstrArthatattvajJo bhogavAn brAhmaNo bhavet 14_004_1012 sarvAtithyaM tu yaH kuryAd varSam ekam akalmaSaH 14_004_1013 dharmArjitadhano bhUtvA pApabhedavivarjitaH 14_004_1014 devAn iva svayaM viprAn arcayitvA pitqn api 14_004_1015 viprAnagrAzanAzI yas tasya puNyaphalaM zRNu 14_004_1016 varSeNaikena yAvanti piNDAn aznanti vai dvijAH 14_004_1017 tAvad varSANi rAjendra mama loke mahIyate 14_004_1018 tataz cApi cyutaH kAlAd iha loke mahAyazAH 14_004_1019 vedazAstrArthatattvajJo bhogavAn brAhmaNo bhavet 14_004_1020 sarvAtithyaM ca yaH kuryAd yathAzraddhaM narezvara 14_004_1021 akAlaniyamenApi satyavAdI jitendriyaH 14_004_1022 satyasaMdho jitakrodhaH zAkhAdharmavivarjitaH 14_004_1023 adharmabhIrur dharmiSTho mAyAmAtsaryavarjitaH 14_004_1024 zraddadhAnaH zucir nityaM pAkabhedavivarjitaH 14_004_1025 sa vimAnena divyena divyarUpI mahAyazAH 14_004_1026 puraMdarapuraM yAti gIyamAno 'psarogaNaiH 14_004_1027 manvantaraM tu tatraiva krIDitvA devapUjitaH 14_004_1028 mAnuSyalokam Agamya bhogavAn brAhmaNo bhavet 14_004_1029 daza janmAni vipratvam ApnuyAd rAjapUjitaH 14_004_1030 jAtismaraz ca bhavati yatra tatropajAyate 14_004=1030 Colophon. 14_004=1030 bhagavAn uvAca 14_004_1031 ataH paraM pravakSyAmi bhUmidAnam anuttamam 14_004_1032 yaH prayacchati viprAya bhUmiM ramyAM sadakSiNAm 14_004_1033 zrotriyAya daridrAya sAgnihotrAya pANDava 14_004_1034 sa sarvakAmatRptAtmA sarvaratnavibhUSitaH 14_004_1035 sarvapApavinirmukto dIpyamAno 'rkavat sadA 14_004_1036 bAlasUryaprakAzena vicitradhvajazobhinA 14_004_1037 yAti yAnena divyena mama lokaM mahAyazAH 14_004_1038 tatra divyAGganAbhis tu sevyamAno yathAsukham 14_004_1039 kAmagaH kAmarUpI ca krIDaty apsarasAM gaNaiH 14_004_1040 yAvad bibharti lokAn vai bhUmiH kurukulodvaha 14_004_1041 tAvad bhUmipradaH kAmaM mama loke mahIyate 14_004_1042 na hi bhUmipradAnAd vai dAnam anyad viziSyate 14_004_1043 na cApi bhUmiharaNAt pApam anyad viziSyate 14_004_1044 dAnAny anyAni hIyante kAlena kurupuMgava 14_004_1045 bhUmidAnasya puNyasya kSayo naivopapadyate 14_004_1046 brAhmaNAya daridrAya bhUmiM dattAM tu yo naraH 14_004_1047 na hiMsati naravyAghra tasya puNyaphalaM zRNu 14_004_1048 saptadvIpasamudrAntA ratnadhAnyasamAkulA 14_004_1049 sa zailavanadurgADhyA tena dattA mahI bhavet 14_004_1050 bhUmiM dRSTvA dIyamAnAM zrotriyAyAgnihotriNe 14_004_1051 sarvabhUtAni manyante mAM dadAtIti harSavat 14_004_1052 suvarNamaNiratnAni dhanadhAnyavasUni ca 14_004_1053 sarvadAnAni vai rAjan dadAti vasudhAM dadan 14_004_1054 sAgarAn saritaH zailAn samAni viSamANi ca 14_004_1055 sarvagandharasAMz caiva dadAti vasudhAM dadan 14_004_1056 oSadhIH phalasaMpannA nAnApuSpaphalAnvitAH 14_004_1057 kamalotpalaSaNDAMz ca dadAti vasudhAM dadan 14_004_1058 dharmaM kAmaM tathArthaM ca vedAn yajJAMs tathaiva ca 14_004_1059 svargamArgagatiM caiva dadAti vasudhAM dadan 14_004_1060 agniSTomAdibhir yajJair ye yajante sadakSiNaiH 14_004_1061 na tat phalaM labhante te bhUmidAnasya yat phalam 14_004_1062 zrotriyAya mahIM dattvA yo na hiMsati pANDava 14_004_1063 tad dAnaM kathayiSyanti yAval lokAH pratiSThitAH 14_004_1064 tAvat svargopabhogAnAM bhoktAraH pANDunandana 14_004_1065 sasyapUrNAM mahIM yas tu zrotriyAya prayacchati 14_004_1066 pitaras tasya tRpyanti yAvad AbhUtasaMplavam 14_004_1067 mama rudrasya savitus tridazAnAM tathaiva ca 14_004_1068 prItaye viddhi rAjendra bhUmir dattA dvijAya vai 14_004_1069 tena puNyena pUtAtmA dAtA bhUmer yudhiSThira 14_004_1070 mama sAlokyam AyAti nAtra kAryA vicAraNA 14_004_1071 yat kiM cit kurute pApaM puruSo vRttikarzitaH 14_004_1072 sa ca gokarNamAtreNa bhUmidAnena zudhyati 14_004_1073 mAsopavAse yat puNyaM kRcchre cAndrAyaNe 'pi ca 14_004_1074 bhUmigokarNamAtreNa tat puNyaM tu vidhIyate 14_004_1075 sarvatIrthAbhiSeke ca yat puNyaM samudAhRtam 14_004_1076 bhUmigokarNamAtreNa tat puNyaM tu vidhIyate 14_004=1076 yudhiSThira uvAca 14_004_1077 devadeva namas te 'stu vAsudeva surezvara 14_004_1078 gokarNasya pramANaM vai vaktum arhasi tattvataH 14_004=1078 bhagavAn uvAca 14_004_1079 zRNu gokarNamAtrasya pramANaM pANDunandana 14_004_1080 triMzaddaNDapramANena pramitaM sarvatodizam 14_004_1081 pratyak prAg api rAjendra tat tathA dakSiNottaram 14_004_1082 gokarNaM tadvidaH prAhuH pramANaM dharaNer nRpa 14_004_1083 savRSaM gozataM yatra sukhaM tiSThaty ayantritam 14_004_1084 savatsaM kuruzArdUla tac ca gokarNam ucyate 14_004_1085 kiMkarA mRtyudaNDAz ca kumbhIpAkAz ca dAruNAH 14_004_1086 ghorAz ca vAruNAH pAzA nopasarpanti bhUmidam 14_004_1087 nirayA rauravAdyAz ca tathA vaitaraNI nadI 14_004_1088 tIvrAz ca yAtanAH kaSTA nopasarpanti bhUmidam 14_004_1089 citraguptaH kaliH kAlaH kRtAnto mRtyur eva ca 14_004_1090 yamaz ca bhagavAn sAkSAt pUjayanti mahIpradam 14_004_1091 rudraH prajApatiH zakraH surA RSigaNAs tathA 14_004_1092 ahaM ca prItimAn rAjan pUjayAmo mahIpradam 14_004_1093 kRzabhRtyasya kRzagoH kRzAzvasya kRzAtitheH 14_004_1094 bhUmir deyA narazreSTha sa nidhiH pAralaukikaH 14_004_1095 sIdamAnakuTumbAya zrotriyAyAgnihotriNe 14_004_1096 vratasthAya daridrAya bhUmir deyA narAdhipa 14_004_1097 yathA hi dhAtrI kSIreNa putraM vardhayati svayam 14_004_1098 dAtAram anugRhNAti dattA hy evaM vasuMdharA 14_004_1099 yathA bibharti gaur vatsaM sRjantI kSIram AtmanaH 14_004_1100 tathA sarvaguNopetA bhUmir vahati bhUmidam 14_004_1101 yathA bIjAni rohanti jalasiktAni bhUpate 14_004_1102 tathA kAmAH prarohanti bhUmidasya dine dine 14_004_1103 yathodayas tu sUryasya tamaH sarvaM vyapohati 14_004_1104 tathA pApaM narasyeha bhUmidAnaM vyapohati 14_004_1105 dAtA dazAnugRhNAti yo hared daza hanti ca 14_004_1106 atItAnAgatAnIha kulAni kurupuMgava 14_004_1107 Azrutya bhUmidAnaM tu dattvA yo vA haret punaH 14_004_1108 sa baddho vAruNaiH pAzaiH kSipyate pUyazoNite 14_004_1109 svadattAM paradattAM vA yo hareta vasuMdharAm 14_004_1110 na tasya narakAd ghorAd vidyate niSkRtiH kva cit 14_004_1111 brAhmaNasya hate kSetre hanyAd dvAdaza pUrvajAn 14_004_1112 sa gacchet kRmiyoniM ca na ca mucyeta jAtu saH 14_004_1113 dattvA bhUmiM dvijendrAya yas tAm evopajIvati 14_004_1114 gavAM zatasahasrasya hantuH sa labhate phalam 14_004_1115 so 'dhaHzirAs tu pApAtmA kumbhIpAkeSu pacyate 14_004_1116 divyair varSasahasrais tu kumbhIpAkAd viniHsRtaH 14_004_1117 iha loke bhavet sa zvA zatajanmAni pANDava 14_004_1118 dattvA bhUmiM dvijendrANAM yas tAm evopajIvati 14_004_1119 sa mUDho yAti duSTAtmA narakAn ekaviMzatim 14_004_1120 narakebhyo vinirmuktaH zunAM yoniM sa gacchati 14_004_1121 halakRSTA mahI deyA sabIjA sasyamAlinI 14_004_1122 atha vA sodakA deyA daridrAya dvijAtaye 14_004_1123 evaM dattA mahI rAjan prahRSTenAntarAtmanA 14_004_1124 sarvAn kAmAn avApnoti manasA cintitAni ca 14_004_1125 bahubhir vasudhA dattA dIyate ca narAdhipaiH 14_004_1126 yasya yasya yadA bhUmis tasya tasya tadA phalam 14_004_1127 yaH prayacchati kanyAM vai surUpAM zrotriyAya vai 14_004_1128 sa brahmadevo rAjendra tasya puNyaphalaM zRNu 14_004_1129 balIvardasahasrANAM dattAnAM dhuryavAhinAm 14_004_1130 yat phalaM labhate rAjan kanyAdAnena tat phalam 14_004_1131 gavAM zatasahasrasya samyag dattasya yat phalam 14_004_1132 tat phalaM samavApnoti yaH prayacchati kanyakAm 14_004_1133 yAvanti caiva romANi kanyAyAH kurupuMgava 14_004_1134 tAvad varSasahasrANi mama loke mahIyate 14_004_1135 tataz cApi cyutaH kAlAd iha loke sa jAyate 14_004_1136 SaDaGgavic caturvedI sarvalokArcito dvijaH 14_004_1137 yaH suvarNaM daridrAya brAhmaNAya prayacchati 14_004_1138 zrotriyAya daridrAya bahuputrAya pANDava 14_004_1139 vimuktaH sarvapApebhyo bAlasUryasamaprabhaH 14_004_1140 vimAnaM divyam ArUDhaH kAmagaH kAmabhogavAn 14_004_1141 varSakoTiM mahAtejA mama loke pramodate 14_004_1142 tataH kAlAvatIrNaz ca sosmi&l loke hi jAyate 14_004_1143 vedavedAGgavid vipraH koTIdhanapatir bhavet 14_004_1144 yaz ca rUpyaM prayacched vai daridrAya dvijAya vai 14_004_1145 kRzavRtte kRzagave sa muktaH sarvakilbiSaiH 14_004_1146 pUrNacandraprakAzena vimAnena virAjatA 14_004_1147 kAmarUpI yathA kAmaM svargaloke mahIyate 14_004_1148 tato 'vatIrNaH kAlena loke cAsmin mahAyazAH 14_004_1149 sarvalokArcitaH zrImAn rAjA bhavati vIryavAn 14_004_1150 tilaparvatakaM yas tu zrotriyAya prayacchati 14_004_1151 vizeSeNa daridrAya tasyApi zRNu yat phalam 14_004_1152 puNyaM vRSAyutotsarge yat proktaM pANDunandana 14_004_1153 tat puNyaM samanuprApya tatkSaNAd virajo bhavet 14_004_1154 yathA tvaco bhujaGgo vai tyaktvA zuddhatanur bhavet 14_004_1155 tathA tilapradAnAd vai pApaM tyaktvA vizudhyati 14_004_1156 tilaSaNDaM prayuJjAno jAmbUnadavibhUSitam 14_004_1157 vimAnaM divyam ArUDhaH pitRloke mahIyate 14_004_1158 SaSTivarSasahasrANi kAmarUpI mahAyazAH 14_004_1159 tilapradAtA ramate pitRloke yathAsukham 14_004_1160 yaH prayacchati viprAya tiladhenuM narAdhipa 14_004_1161 zrotriyAya daridrAya zRNu tasyApi yat phalam 14_004_1162 gosahasrapradAnena yat puNyaM samudAhRtam 14_004_1163 tat puNyaphalam Apnoti tiladhenuprado naraH 14_004_1164 tilAnAM kuDavair yas tu tiladhenuM prayacchati 14_004_1165 tAvat koTisamA rAjan svargaloke mahIyate 14_004_1166 aSTADhakatilaiH kRtvA tiladhenuM narAdhipa 14_004_1167 dvAtriMzan niSkasaMyuktaM viSuve yaH prayacchati 14_004_1168 madbhaktyA madgatAtmA vai tasya puNyaphalaM zRNu 14_004_1169 kanyAdAnasahasrasya vidhidattasya yat phalam 14_004_1170 tat puNyaM samanuprApto mama loke mahIyate 14_004_1171 mama lokAvatIrNaz ca so 'smi&l loke 'bhijAyate 14_004_1172 RgyajuHsAmavedAnAM pArago brAhmaNarSabhaH 14_004_1173 gAM tu yas tu daridrAya zrotriyAya prayacchati 14_004_1174 prasannAM kSIriNIM puNyAM savatsAM kAMsyadohinIm 14_004_1175 yat kiM cid duSkRtaM karma tasya pUrvakRtaM nRpa 14_004_1176 tat sarvaM tatkSaNAd eva vinazyati na saMzayaH 14_004_1177 yAnaM ca vRSasaMyuktaM dIpyamAnaM svalaMkRtam 14_004_1178 ArUDhaH kAmagaM divyaM golokam adhigacchati 14_004_1179 yAvanti caiva romANi tasyA gos tu narAdhipa 14_004_1180 tAvad varSasahasrANi gavAM loke mahIyate 14_004_1181 golokAd avatIrNas tu loke 'smin brAhmaNo bhavet 14_004_1182 satrayAjI vadAnyaz ca sarvarAjabhir arcitaH 14_004_1183 tilaM gAvaH suvarNaM cApy annaM kanyA vasuMdharA 14_004_1184 tArayantIha dattAni brAhmaNebhyo mahAbhuja 14_004_1185 brAhmaNaM vRttasaMpannam AhitAgnim alolupam 14_004_1186 tarpayed vidhivad rAjan sa nidhiH pAralaukikaH 14_004_1187 AhitAgniM daridraM ca zrotriyaM ca jitendriyam 14_004_1188 zUdrAnnavarjitaM caiva dvijaM yatnena pUjayet 14_004_1189 AhitAgniH sadA pAtram agnihotraz ca vedavit 14_004_1190 pAtrANAm api tat pAtraM zUdrAnnaM yasya nodare 14_004_1191 yac ca vedamayaM pAtraM yac ca pAtraM tapomayam 14_004_1192 asaMkIrNaM ca yat pAtraM tat pAtraM tArayiSyati 14_004_1193 nityaM svAdhyAyaniratAs tv aprakIrNendriyAz ca ye 14_004_1194 paJcayajJaratA nityaM pUjitAs tArayanti te 14_004_1195 ye kSAntidAntAH zrutipUrNakarNA 14_004_1196 jitendriyA prANivadhe nivRttAH 14_004_1197 pratigrahe saMkucitA gRhasthAs 14_004_1198 te brAhmaNAs tArayituM samarthAH 14_004_1199 nityodakI nityayajJopavItI 14_004_1200 nityasvAdhyAyI vRSalAnnavarjI 14_004_1201 Rtau gacchan vidhivac cApi juhvan 14_004_1202 sa brAhmaNas tArayituM samarthaH 14_004_1203 brAhmaNo yas tu madbhakto madyAjI matparAyaNaH 14_004_1204 mayi saMnyastakarmA ca sa vipras tArayed dhruvam 14_004_1205 dvAdazAkSaratattvajJaz caturvyUhavibhAgavit 14_004_1206 acchidrapaJcakAlajJaH sa vipras tArayiSyati 14_004=1206 Colophon. 14_004=1206 vaizaMpAyana uvAca 14_004_1207 vAsudevena dAneSu kathiteSu yathAkramam 14_004_1208 avitRptas tu dharmeSu kezavaM punar abravIt 14_004_1209 deva dharmAmRtam idaM zRNvato 'pi paraMtapa 14_004_1210 na vidyate surazreSTha mama tRptir hi mAdhava 14_004_1211 anaDutsaMpradAnasya yat phalaM tu vidhIyate 14_004_1212 tat phalaM kathayasveha tava bhaktasya me 'cyuta 14_004_1213 yAni cAnyAni dAnAni tvayA noktAni kAni cit 14_004_1214 tAny AcakSva surazreSTha teSAM cAnukramAt phalam 14_004=1214 bhagavAn uvAca 14_004_1215 pavitratvAt supuNyatvAt pAvanatvAt tathaiva ca 14_004_1216 zRNu dharmAmRtaM zreSThaM dattasyAnaDuhaH phalam 14_004_1217 dazadhenusamo 'naDvAn eko 'pi kurupuMgava 14_004_1218 medomAMsavipuSTAGgo nIrogaH kopavarjitaH 14_004_1219 yuvA bhadraH suzIlaz ca sarvadoSavivarjitaH 14_004_1220 dhuraM dhArayate kSipraM datto viprAya pANDava 14_004_1221 sa tena puNyadAnena varSakoTiM yudhiSThira 14_004_1222 yathAkAmaM mahAtejA gavAM loke mahIyate 14_004_1223 yaz ca dadyAd anaDuhau dvau yuktau ca dhuraMdharau 14_004_1224 suvRttAya daridrAya zrotriyAya vizeSataH 14_004_1225 tasya yat puNyam AkhyAtaM tac chRNuSva yudhiSThira 14_004_1226 sahasragopradAnena yat proktaM phalam uttamam 14_004_1227 tat puNyaphalam Apnoti yAti lokAn sa mAmakAn 14_004_1228 yAvanti caiva romANi tayor anaDuhor nRpa 14_004_1229 tAvad varSasahasrANi mama loke mahIyate 14_004_1230 daridrAyaiva dAtavyaM na samRddhAya pANDava 14_004_1231 varSANAM hi taTAkeSu phalaM naiva payodhiSu 14_004_1232 yas tu dadyAd anaDuhaM daridrAya dvijAtaye 14_004_1233 sa tena puNyadAnena pUtAtmA kurupuMgava 14_004_1234 vimAnaM divyam ArUDho divyarUpI yathAsukham 14_004_1235 mama lokeSu ramate yAvad AbhUtasaMplavam 14_004_1236 gRhaM dIpaprabhAyuktaM zayyAsanavibhUSitam 14_004_1237 bhAjanopaskarair yuktaM dhAnyapUrNam alaMkRtam 14_004_1238 dAsIgobhUmisaMyuktaM saphalaM sarvasAdhanaiH 14_004_1239 brAhmaNAya daridrAya zrotriyAya yudhiSThira 14_004_1240 dadyAt sadakSiNaM yas tu tasya puNyaphalaM zRNu 14_004_1241 devAH pitRgaNAz caiva agnayo RSayas tathA 14_004_1242 prayacchanti prahRSTA vai yAnam AdityasaMnibham 14_004_1243 tena gacchec chriyA yukto brahmalokam anuttamam 14_004_1244 strIsahasrAvRte divye bhavane tatra kAJcane 14_004_1245 modate brahmalokastho yAvad AbhUtasaMplavam 14_004_1246 zayyAM prastaraNopetAM yaH prayacchati pANDava 14_004_1247 arcayitvA dvijaM bhaktyA vastramAlyAnulepanaiH 14_004_1248 bhojayitvA vicitrAnnaM tasya puNyaphalaM zRNu 14_004_1249 dhenudAnasya yat puNyaM vidhidattasya pANDava 14_004_1250 tat puNyaM tam anuprApya pitRloke mahIyate 14_004_1251 zilpam adhyayanaM vApi vidyAmantrauSadhAni ca 14_004_1252 yaH prayacchati viprAya tasya puNyaphalaM zRNu 14_004_1253 AhitAgnisahasrasya pUjitasyaiva yat phalam 14_004_1254 tat puNyaphalam Apnoti yas tu vidyAM prayacchati 14_004_1255 chandobhiH saMprayuktena vimAnena virAjatA 14_004_1256 saptarSilokAn vrajati pUjyate brahmavAdibhiH 14_004_1257 caturyugAni vai triMzat krIDitvA tatra devavat 14_004_1258 iha mAnuSyake loke vipro bhavati vedavit 14_004_1259 vizrAmayati yo vipraM zrAntam adhvani karzitam 14_004_1260 vinazyati tadA pApaM tasya varSakRtaM nRpa 14_004_1261 atha prakSAlayet pAdau tasya toyena bhaktimAn 14_004_1262 dazavarSakRtaM pApaM vyapohati na saMzayaH 14_004_1263 ghRtena vAtha tailena pAdau tasya tu pUjayet 14_004_1264 tad dvAdazasamArUDhaM pApam Azu vyapohati 14_004_1265 dhenukAJcanadattasya yac ca puNyam udAhRtam 14_004_1266 tat puNyaphalam Apnoti yas tv evaM vipram arcayet 14_004_1267 svAgatena ca yo vipraM pUjayed Asanena ca 14_004_1268 pratyutthAnena vA rAjan sa devAnAM priyo bhavet 14_004_1269 svAgatenAgnayo rAjann Asanena zatakratuH 14_004_1270 pratyutthAnena pitaraH prItiM yAnty atithipriyAH 14_004_1271 agnizakrapitqNAM ca teSAM prItyA narAdhipa 14_004_1272 saMvatsarakRtaM pApaM tasya sadyo vinazyati 14_004_1273 yaH prayacchati viprAya AsanaM mAlyabhUSitam 14_004_1274 sa yAti maNicitreNa rathenendraniketanam 14_004_1275 puraMdarapure tatra divyanArIvibhUSitaH 14_004_1276 SaSTiM varSasahasrANi krIDaty apsarasAM gaNaiH 14_004_1277 vAhanaM yaH prayaccheta brAhmaNAya yudhiSThira 14_004_1278 sa yAti ratnacitreNa vAhanena surAlayam 14_004_1279 sa tatra kAmaM krIDitvA sevyamAno 'psarogaNaiH 14_004_1280 iha rAjA bhaved rAjan nAtra kAryA vicAraNA 14_004_1281 pAdapaM pallavAkIrNaM puSpitaM phalitaM tathA 14_004_1282 gandhamAlyair athAbhyarcya vastrAbharaNabhUSitam 14_004_1283 yaH prayacchati viprAya zrotriyAya sadakSiNam 14_004_1284 bhojayitvA yathAkAmaM tasya puNyaphalaM zRNu 14_004_1285 jAmbUnadavicitreNa vimAnena virAjatA 14_004_1286 puraMdarapuraM yAti jayazabdaravair yutaH 14_004_1287 tataH zakrapure ramye tasya kalpakapAdapaH 14_004_1288 dadAti cepsitaM sarvaM manasA yad yad icchati 14_004_1289 yAvanti tasya patrANi puSpANi ca phalAni ca 14_004_1290 tAvad varSasahasrANi svargaloke mahIyate 14_004_1291 zakralokAvatIrNaz ca mAnuSyaM lokam AgataH 14_004_1292 rathAzvagajasaMpUrNaM puraM rAjyaM ca rakSati 14_004_1293 sthApayitvA tu madbhaktyA yo matpratikRtiM naraH 14_004_1294 AlayaM vidhivat kRtvA pUjAkarma ca kArayet 14_004_1295 svayaM vA pUjayed bhaktyA tasya puNyaphalaM zRNu 14_004_1296 azvamedhasahasrasya yat puNyaM samudAhRtam 14_004_1297 tat phalaM samavApnoti matsAlokyaM prapadyate 14_004_1298 na jAne nirgamaM tasya mama lokAd yudhiSThira 14_004_1299 devAlaye vipragRhe govATe catvare 'pi vA 14_004_1300 prajvAlayati yo dIpaM tasya puNyaphalaM zRNu 14_004_1301 Aruhya kAJcanaM yAnaM dyotayan sarvatodizam 14_004_1302 gacched AdityalokaM sa sevyamAnaH surottamaiH 14_004_1303 tatra prakAmaM krIDitvA varSakoTiM mahAtapAH 14_004_1304 iha loke bhaved vipro vedavedAGgapAragaH 14_004_1305 devAlayeSu vA rAjan brAhmaNAvasatheSu vA 14_004_1306 catvare vA catuSke vA rAtrau vA yadi vA divA 14_004_1307 nAnAgandharvavAdyAni dharmazrAvaNikAni ca 14_004_1308 yas tu kArayate bhaktyA madgatenAntarAtmanA 14_004_1309 tasya devA narazreSTha pitaraz cApi harSitAH 14_004_1310 suprItAH saMprayacchanti vimAnaM kAmagaM zubham 14_004_1311 sa ca tena vimAnena yAti devapuraM naraH 14_004_1312 tatra divyApsarobhis tu sevyamAnaH pramodate 14_004_1313 devalokAvatIrNas tu so 'smi&l loke narAdhipa 14_004_1314 vedavedAGgatattvajJo bhogavAn brAhmaNo bhavet 14_004_1315 catvare vA sabhAyAM vA vistIrNe vA sabhAGgaNe 14_004_1316 kRtvAgnikuNDaM vipulaM sthaNDilaM vA yudhiSThira 14_004_1317 tatrAgniM caturo mAsAJ jvalayed yas tu bhaktimAn 14_004_1318 samApteSu ca mAseSu pauSyAdiSu tato dvijAn 14_004_1319 bhojayet pAyasaM mRSTaM madgatenAntarAtmanA 14_004_1320 dakSiNAM ca yathAzakti brAhmaNebhyo nivedayet 14_004_1321 evam agniM tu yaH kuryAn nityam evArcayaMs tu mAm 14_004_1322 tasya puNyaphalaM yad vai tan nibodha yudhiSThira 14_004_1323 tenAhaM zaMkaraz caiva pitaro hy agnayas tathA 14_004_1324 yAsyAmaH paramAM prItiM nAtra kAryA vicAraNA 14_004_1325 SaSTiM varSasahasrANi SaSTiM varSazatAni ca 14_004_1326 so 'smat prItikaraH zrImAn mama loke mahIyate 14_004_1327 mama lokAvatIrNaz ca so 'smi&l loke mahAyazAH 14_004_1328 vedavedAGgavid vipro jAyate rAjapUjitaH 14_004_1329 yaH karoti narazreSTha bharaNaM brAhmaNasya tu 14_004_1330 zrotriyasyAbhijAtasya daridrasya vizeSataH 14_004_1331 tasya puNyaphalaM yad vai tan nibodha yudhiSThira 14_004_1332 gavAM koTipradAnena yat puNyaM samudAhRtam 14_004_1333 tatpuNyaphalam Apnoti varSeNaikena pANDava 14_004_1334 kAJcanena vicitreNa yAnenAmbarazobhinA 14_004_1335 sa yAti mAmakaM lokaM divyastrIgaNasevitaH 14_004_1336 gIyamAno varastrIbhir varSANAM koTiviMzatim 14_004_1337 krIDitvA mAmake loke tatra devair abhiSTutaH 14_004_1338 mAnuSyam avatIrNas tu vedavid brAhmaNo bhavet 14_004_1339 karakaM kuNDikAM vApi mahad vA jalabhAjanam 14_004_1340 yaH prayacchati viprAya tasya puNyaphalaM zRNu 14_004_1341 brahmakUrcena yat pIte phalaM proktaM yathAvidhi 14_004_1342 tat puNyaphalam Apnoti jalabhAjanado naraH 14_004_1343 sutRptaH suprabhaH saumyaH prahRSTendriyamAnasaH 14_004_1344 haMsasArasayuktena vimAnena virAjatA 14_004_1345 sa yAti vAruNaM lokaM divyagandharvasevitaH 14_004_1346 pAnIyaM yaH prayacched vai jIvAnAM jIvanaM param 14_004_1347 grISmakeSu ca mAseSu tasya puNyaphalaM zRNu 14_004_1348 kapilAkoTidAnasya yat puNyaM tu vidhIyate 14_004_1349 tatpuNyaphalam Apnoti pAnIyaM yaH prayacchati 14_004_1350 pUrNacandraprakAzena vimAnena virAjatA 14_004_1351 sa gacchec cendrasadanaM sevyamAno 'psarogaNaiH 14_004_1352 triMzatkoTiyugaM tatra divyagandharvasevitaH 14_004_1353 krIDitvA mAnuSe loke caturvedI dvijo bhavet 14_004_1354 ziro 'bhyaGgapradAnena tejasvI priyadarzanaH 14_004_1355 subhago rUpavAJ zUraH paNDitaz ca bhaved dvijaH 14_004_1356 vastradAyI tu tejasvI sarvatra priyadarzanaH 14_004_1357 sukhabhogapatiH zrImAn strINAM nityaM manoramaH 14_004_1358 upAnahau ca chattraM ca yo dadAti narottamaH 14_004_1359 sa yAti naramukhyena kAJcanena virAjatA 14_004_1360 zakralokaM mahAtejAH sevyamAno 'psarogaNaiH 14_004_1361 kASThapAdukado yAti vimAnair vRSanirmitaiH 14_004_1362 dharmarAjapuraM ramyaM sevyamAno 'psarottamaiH 14_004_1363 dantakASThapradAnena priyavAkyo bhaven naraH 14_004_1364 sugandhavadanaH zrImAn medhAsaubhAgyasaMyutaH 14_004_1365 kSIraM dadhi ghRtaM vApi guDaM madhurasaM tathA 14_004_1366 ye prayacchanti viprebhyaH parAM bhaktiM gatA narAH 14_004_1367 te vRSair azvayAnaiz ca zvetasragdAmabhUSitAH 14_004_1368 upagIyamAnA gandharvair yAntIzvarapuraM narAH 14_004_1369 tatra divyApsarobhis tu sevyamAnA yathAsukham 14_004_1370 SaSTiM varSasahasrANi modante devasaMnibhAH 14_004_1371 tataH kAlAvatIrNAz ca jAyante tv iha mAnavAH 14_004_1372 prabhUtadhanadhAnyAz ca bhogavanto narottamAH 14_004_1373 vaizAkhe mAsi vaizAkhe divase pANDunandana 14_004_1374 vaivasvataM samuddizya parAM bhaktim upAgatAH 14_004_1375 abhyarcya vidhivad viprAMs tilAn guDasamAyutAn 14_004_1376 ye prayacchanti viprebhyas teSAM puNyaphalaM zRNu 14_004_1377 gopradAnena yat puNyaM vidhivat pANDunandana 14_004_1378 tat puNyaM samanuprApto yamaloke mahIyate 14_004_1379 tataz cApi cyutaH kAlAd iha rAjA bhaviSyati 14_004_1380 tasminn eva dine viprAn bhojayitvA sadakSiNam 14_004_1381 toyapUrNAni divyAni bhAjanAni dizanti ye 14_004_1382 te yAnty AdityavarNAbhair vimAnair varuNAlayam 14_004_1383 tatra divyAGganAbhis tu ramante kAmakAminaH 14_004_1384 tato 'vatIrNAH kAlena te cAsmin mAnuSe punaH 14_004_1385 bhogavanto dvijazreSThA bhaviSyanti na saMzayaH 14_004_1386 anantarAzI yaz cApi vartate vratavat sadA 14_004_1387 satyavAk krodharahitaH zuciH snAnarataH sadA 14_004_1388 sa vimAnena divyena yAti zakrapuraM naraH 14_004_1389 tatra divyApsarobhis tu varSakoTiM mahAtapAH 14_004_1390 krIDitvA mAnuSe loke jAyate vedavid dvijaH 14_004_1391 ekabhuktena yaz cApi varSam ekaM tu vartate 14_004_1392 brahmacArI jitakrodhaH satyazaucasamanvitaH 14_004_1393 sa vimAnena divyena yAti zakrapuraM naraH 14_004_1394 dazakoTisahasrANi krIDitvApsarasAM gaNaiH 14_004_1395 iha mAnuSyake loke brAhmaNo vedavid bhavet 14_004_1396 caturthakAlaM yo bhuGkte brahmacArI jitendriyaH 14_004_1397 vartate caikavarSaM tu tasya puNyaphalaM zRNu 14_004_1398 citrabarhiNayuktena vicitradhvajazobhinA 14_004_1399 yAti yAnena divyena sa mahendrapuraM naraH 14_004_1400 akRzAbhir varastrIbhiH sevyamAno yathAsukham 14_004_1401 tato dvAdazakoTiM sa samAH samyak pramodate 14_004_1402 zakralokAvatIrNaz ca loke cAsmin narAdhipa 14_004_1403 bhaved vai brAhmaNo vidvAn kSamAvAn vedapAragaH 14_004_1404 SaSThakAle tu yo 'znAti varSam ekam akalmaSaH 14_004_1405 brahmacaryavratair yuktaH zuciH krodhavivarjitaH 14_004_1406 tapoyuktasya tasyAtha zRNuSva phalam uttamam 14_004_1407 atyAdityaprakAzena vimAnenArkasaMnibhaH 14_004_1408 sa yAti mama lokAn vai divyanArIniSevitaH 14_004_1409 tatra sAdhyair marudbhiz ca pUjyamAno yathAsukham 14_004_1410 pazyann eva sadA mAM tu krIDaty apsarasAM gaNaiH 14_004_1411 pakSopavAsaM yaz cApi kurute madgatAtmanA 14_004_1412 samApte tu vrate tasmiMs tarpayec chrotriyAn dvijAn 14_004_1413 so 'pi gacchati divyena vimAnena mahAtapAH 14_004_1414 dyotayan prabhayA vyoma mama lokaM prapadyate 14_004_1415 sa tatra modate kAmaM kAmarUpI yathAsukham 14_004_1416 triMzatkoTisamA rAjan krIDitvA tatra devavat 14_004_1417 iha mAnuSyake loke pUjanIyo dvijo bhavet 14_004_1418 trayANAm api vedAnAM sAGgAnAM pArago bhavet 14_004_1419 yaz ca mAsopavAsaM vai kurute madgatAtmanA 14_004_1420 jitendriyo jitakrodho jitadhIH snAnatatparaH 14_004_1421 samApte niyame tatra bhojayitvA dvijottamAn 14_004_1422 dakSiNAM ca tato dadyAt prahRSTenAntarAtmanA 14_004_1423 sa gacchati mahAtejA brahmalokam anuttamam 14_004_1424 siMhayuktena yAnena divyastrIgaNasevitaH 14_004_1425 sa tatra brahmaNo loke divyarSigaNasevitaH 14_004_1426 zatakoTisamA rAjan yathAkAmaM pramodate 14_004_1427 tataH kAlAvatIrNaz ca so 'smi&l loke dvijo bhavet 14_004_1428 SaDaGgavic caturvedI triMzaj janmAny arogavAn 14_004_1429 yas tyaktvA sarvakarmANi zuciH krodhavivarjitaH 14_004_1430 mahAprasthAnam ekAgro yAti madgatamAnasaH 14_004_1431 sa gacched indrasadanaM vimAnena mahAtapAH 14_004_1432 mahAmaNivicitreNa sauvarNena virAjatA 14_004_1433 zatakoTisamAs tatra surAdhipatipUjitaH 14_004_1434 nAkapRSThe nivasati divyastrIgaNasevitaH 14_004_1435 zakralokAvatIrNaz ca mAnuSeSUpajAyate 14_004_1436 rAjJAM rAjA mahAtejAH sarvalokArcitaH prabhuH 14_004_1437 prAyopavezaM yaz cApi kurute madgatAtmanA 14_004_1438 namo brahmaNyadevAyety uktvA mantraM samAhitaH 14_004_1439 antaHsvastho jitakrodhas tasya puNyaphalaM zRNu 14_004_1440 kAmagaH kAmarUpI ca bAlasUryasamaprabhaH 14_004_1441 sa vimAnena divyena yAti lokAn anAmayAn 14_004_1442 svargAt svargaM mahAtejA gatvA caiva yathAsukham 14_004_1443 mama lokeSu ramate yAvad AbhUtasaMplavam 14_004_1444 agnipravezaM yaz cApi kurute madgatAtmanA 14_004_1445 so 'pi yAnena divyena mama lokaM prapadyate 14_004_1446 tataH sarvaguNopetaH pazyann api sa mAM sadA 14_004_1447 triMzatkoTisamA rAjan modate mama saMnidhau 14_004_1448 tato 'vatIrNaH kAlena vedavid brAhmaNo bhavet 14_004_1449 karSaNaM sAdhayan yas tu mAM prasannaH zucivrataH 14_004_1450 namo brahmaNyadevAyety etaM mantram udAharan 14_004_1451 bAlasUryaprakAzena vimAnena virAjatA 14_004_1452 mama lokaM samAsAdya SaTkoTiM tu pramodate 14_004_1453 mama lokAvatIrNaz ca so 'smi&l loke nRpo bhavet 14_004_1454 nivezayati manmUrtyA AtmAnaM madgataH zuciH 14_004_1455 rudradakSiNamUrtyAM vA caturdazyAM vizeSataH 14_004_1456 siddhair brahmarSibhiz caiva devalokaiz ca pUjitaH 14_004_1457 gandharvair bhUtasaMghaiz ca gIyamAno mahAtapAH 14_004_1458 pravizet sa mahAtejA mAM vA zaMkaram eva vA 14_004_1459 tasyApunarbhavaM (sic) rAjan nAtra kAryA vicAraNA 14_004_1460 gokRte strIkRte caiva guruviprakRte 'pi vA 14_004_1461 hanyante ye tu rAjendra zakralokaM vrajanti te 14_004_1462 tatra jAmbUnadamaye vimAne kAmagAmini 14_004_1463 manvantaraM pramodante divyanArIniSevitAH 14_004_1464 AzrutasyApradAnena dattasya haraNena ca 14_004_1465 janmaprabhRti yad dattaM sarvaM nazyati bhArata 14_004_1466 nAgopradAs tatra payaH pibanti 14_004_1467 nAbhUmidA bhUmim athAznuvanti 14_004_1468 yAn yAn kAmAn brAhmaNebhyo dadAti 14_004_1469 tAMs tAn kAmAn svargaloke ca bhuGkte 14_004_1470 yad yad iSTatamaM dravyaM nyAyenopArjitaM ca yat 14_004_1471 tat tad guNavate deyaM tad evAkSayam icchatA 14_004_1472 anupoSya trirAtrANi tIrthAny anabhigamya ca 14_004_1473 adattvA kAJcanaM gAM ca daridro nAma jAyate 14_004_1474 dAnaM yat tat phalaM naiti zrotriyAya na dIyate 14_004_1475 zrotriyA yatra nAznanti na devAs tatra bhuJjate 14_004_1476 zrotriyebhyaH paraM nAsti paramaM daivataM mahat 14_004_1477 nidhAnaM cApi rAjendra tasmAc chrotriyabhojanAt 14_004=1477 Colophon. 14_004=1477 yudhiSThira uvAca 14_004_1478 viprayoge zarIrasya sendriyasya vizeSataH 14_004_1479 antarA vartamAnasya gatiH prANasya kIdRzI 14_004=1479 bhagavAn uvAca 14_004_1480 zubhAzubhakRtaM sarvaM prApnotIha phalaM naraH 14_004_1481 na tu sarvasya bhUtasya paJcatvaM vApi vidyate 14_004_1482 paJcatvaM pANDavazreSTha bhUribhUtikaraM nRNAm 14_004_1483 teSAM paJca mahAyajJAn ye kurvanti dvijottamAH 14_004_1484 paJcatvaM paJcabhir bhUtair viyogaM saMpracakSate 14_004_1485 na jAyate na mriyate puruSaH zAzvataH sadA 14_004_1486 prAyeNa maraNaM nAma pApinAm eva pANDava 14_004_1487 yeSAM tu na gatiH puNyA teSAM maraNam ucyate 14_004_1488 prAyeNAkRtakRtyAs tu mRtyor udvijate janaH 14_004_1489 kRtakRtyAH pratIkSante mRtyuM priyam ivAtithim 14_004=1489 yudhiSThira uvAca 14_004_1490 paJca yajJAH kathaM deva kriyante 'tra dvijAtibhiH 14_004_1491 teSAM nAma ca deveza vaktum arhasy azeSataH 14_004=1491 bhagavAn uvAca 14_004_1492 zRNu paJca mahAyajJAn kIrtyamAnAn yudhiSThira 14_004_1493 yair eva brahmasAlokyaM labhyate gRhamedhinA 14_004_1494 RSiyajJaM brahmayajJaM bhUtayajJaM ca pArthiva 14_004_1495 nRyajJaM pitRyajJaM ca paJca yajJAn pracakSate 14_004_1496 tarpaNaM RSiyajJaM syAt svAdhyAyo brahmayajJakaH 14_004_1497 bhUtayajJo balir yajJo nRyajJo 'tithipUjanam 14_004_1498 pitqn uddizya yat karma pitRyajJaH prakIrtitaH 14_004_1499 hutaM cApy ahutaM caiva tathA prahutam eva ca 14_004_1500 prAzitaM balidAnaM ca pAkayajJAn pracakSate 14_004_1501 vaizvadevAdayo homA hutam ity ucyate budhaiH 14_004_1502 ahutaM ca bhaved dattaM prahutaM brAhmaNAzitam 14_004_1503 prANAgnihotrahomaM ca prAzitaM vidhivad viduH 14_004_1504 balikarma ca rAjendra pAkayajJAH prakIrtitAH 14_004_1505 ke cit paJca mahAyajJAn pAkayajJAn pracakSate 14_004_1506 apare brahmayajJAdIn mahAyajJavido viduH 14_004_1507 sarva ete mahAyajJAH sarvathA parikIrtitAH 14_004_1508 bubhukSitAn brAhmaNAMs tu yathAzakti na hApayet 14_004_1509 ahany ahani ye tv etAn akRtvA bhuJjate svayam 14_004_1510 kevalaM malam aznanti te narA na ca saMzayaH 14_004_1511 tasmAt snAtvA dvijo vidvAn kuryAd etAn dine dine 14_004_1512 ato 'nyathA tu bhuJjan vai prAyazcittIyate dvijaH 14_004=1512 yudhiSThira uvAca 14_004_1513 devadeva namas te 'stu tvadbhaktasya janArdana 14_004_1514 vaktum arhasi deveza snAnasya ca vidhiM mama 14_004=1514 bhagavAn uvAca 14_004_1515 zRNu pANDava tat sarvaM pavitraM pApanAzanam 14_004_1516 snAtvA yena vidhAnena mucyante kilbiSAd dvijAH 14_004_1517 mRdaM ca gomayaM caiva tilAn darbhAMs tathaiva ca 14_004_1518 puSpANy api yathAnyAyam AdAya tu jalaM vrajet 14_004_1519 nadyAM satyAM na ca snAyAd anyatra dvijasattama 14_004_1520 sati prabhUte payasi nAlpe snAyAt kadA cana 14_004_1521 gatvodakasamIpaM tu zucau deze manohare 14_004_1522 tato mRdgomayAdIni tatra prokSya vinikSipet 14_004_1523 bahiH prakSAlya pAdau ca dvir Acamya prayatnataH 14_004_1524 pradakSiNaM samAvRtya namaskuryAt tu taj jalam 14_004_1525 na ca prakSAlayet tIrtham adbhir vidvAn kadA cana 14_004_1526 na ca pAdena vA hanyAd dhastenAnyena taj jalam 14_004_1527 sarvadevamayA hy Apo manmayAH pANDunandana 14_004_1528 tasmAt tAs tu na hantavyAs tv adbhiH prakSAlayet sthalam 14_004_1529 kevalaM prathamaM majjen nAGgAni vimRjed budhaH 14_004_1530 tat tu tIrthaM samAsAdya kuryAd AcamanaM punaH 14_004_1531 gokarNAkRtivat kRtvA karaM triH prapibej jalam 14_004_1532 dvis tat parimRjed vaktraM pAdAv abhyukSya cAtmanaH 14_004_1533 zIrSaNyAMs tu tataH prANAn sakRd eva tu saMspRzet 14_004_1534 bAhU dvau ca tataH spRSTvA hRdayaM nAbhim eva ca 14_004_1535 pratyaGgam udakaM spRSTvA mUrdhAnaM tu punaH spRzet 14_004_1536 ApaH punAntv ity uktvA ca punar AcamanaM caret 14_004_1537 soMkArA vyAhRtIr vApi sadasaspatim ity Rcam 14_004_1538 Acamya mRttikAH pazcAt tridhA kRtvA samAlabhet 14_004_1539 RcedaM viSNur ity aGgam uttamAdhamamadhyamam 14_004_1540 Alabhya vAruNaiH sUktair namaskRtya jalaM tataH 14_004_1541 sravantI cet pratisrotaH pratyarkaM cAnyavAriSu 14_004_1542 majjed om ity udAhRtya na ca prakSobhayej jalam 14_004_1543 gomayaM ca tridhA kRtvA jale pUrvaM samAlabhet 14_004_1544 savyAhRtiM sapraNavAM gAyatrIM ca japet punaH 14_004_1545 punar AcamanaM kRtvA madgatenAntarAtmanA 14_004_1546 Apo hi STheti tisRbhir darbhapUtena vAriNA 14_004_1547 tathA tarat samandIbhiH siJcec catasRbhiH kramAt 14_004_1548 gosUktenAzvasUktena zuddhavargeNa cApy atha 14_004_1549 vaiSNavair vAruNaiH sUktaiH sAvitrair indradevataiH 14_004_1550 vAmadevena cAtmAnam anyair manmayasAmabhiH 14_004_1551 sthitvAntaHsalile sUktaM japed vAcAghamarSaNam 14_004_1552 savyAhRtiM sapraNavAM gAyatrIM vA tato japet 14_004_1553 A zvAsamokSAt praNavaM japed vA mAm anusmaran 14_004_1554 utplutya tIrtham AsAdya dhaute zukle ca vAsasI 14_004_1555 zuddhe cAcchAdayet kakSe na kuryAt paripAzake 14_004_1556 pAze nibaddhakakSyo yat kurute karma vaidikam 14_004_1557 rAkSasA dAnavA daityAs tad vilumpanti harSitAH 14_004_1558 tasmAt sarvaprayatnena kakSyAM pAze na dhArayet 14_004_1559 tataH prakSAlya pAdau ca hastau caiva mRdA zanaiH 14_004_1560 Acamya punar AcAmet tataH sAvitriyA dvijaH 14_004_1561 jale jalagataH zuddhaH sthala eva sthale sthitaH 14_004_1562 ubhayatra sthitas tasmAd AcAmed Atmazuddhaye 14_004_1563 darbheSu darbhapANiH san prAGmukhaH susamAhitaH 14_004_1564 prANAyAmAMs tataH kuryAn madgatenAntarAtmanA 14_004_1565 sahasrakRtvaH sAvitrIM zatakRtvas tu vA japet 14_004_1566 samApte tu jape tasmin sAvitryA cAbhimantrya ca 14_004_1567 mandehAnAM vinAzAya rakSasAM vikSipej jalam 14_004_1568 udvargo 'sIty athAcAntaH prAyazcittajalaM kSipet 14_004_1569 athAdAya sapuSpANi toyAny aJjalinA dvijaH 14_004_1570 prakSipya pratisUryaM ca vyomamudrAM prakalpayet 14_004_1571 tato dvAdazakRtvas tu sUryasyaikAkSaraM japet 14_004_1572 tataH SaDakSarAdIni SaTkRtvaH parivartayet 14_004_1573 pradakSiNaM parAmRzya mudrayA svamukhaM tayA 14_004_1574 UrdhvabAhus tato bhUtvA sUryam IkSet samAhitaH 14_004_1575 tanmaNDalasthaM mAM dhyAyet tejomUrtiM caturbhujam 14_004_1576 ud u tyaM ca japen mantraM citraM taccakSur ity api 14_004_1577 sAvitrIM ca yathAzakti japtvA sUktaM ca mAmakam 14_004_1578 manmayAni ca sAmAni puruSavratam eva ca 14_004_1579 tataz cAlokayed arkaM haMsaH zuciSad ity RcA 14_004_1580 pradakSiNaM samAvRtya namaskRtya divAkaram 14_004_1581 tatas tu tarpayed adbhiH brahmANaM mAM ca zaMkaram 14_004_1582 prajApatiM ca devAMz ca tathA devamunIn api 14_004_1583 sAGgAn api tathA vedAn itihAsAn kratUMs tathA 14_004_1584 purANAni ca divyAni kulAny apsarasAM tathA 14_004_1585 RtUn saMvatsarAMz caiva kalAkASThAntakaM tathA 14_004_1586 bhUtagrAmAMz ca bhUtAni saritaH sAgarAMs tathA 14_004_1587 zailAJ zailasthitAn devAn oSadhIH savanaspatIH 14_004_1588 tarpayed upavItI tu pratyekaM tRpyatAm iti 14_004_1589 anvArabhya ca savyena pANinA dakSiNena tu 14_004_1590 nivItI tarpayet pazcAd RSIn mantrakRtas tathA 14_004_1591 marIcyAdIn RSIMz caiva nAradAntAn samAhitaH 14_004_1592 prAcInAvIty athaitAMs tu tarpayed devatAH pitqn 14_004_1593 tatas tu kavyavAD agniM somaM vaivasvataM tathA 14_004_1594 tataz cAryamaNaM cApi agniSv AttAMs tathaiva ca 14_004_1595 somapAMz caiva darbhais tu satilair eva vAribhiH 14_004_1596 tRpyadhvam iti pazcAt tu svapitqMs tarpayet tataH 14_004_1597 pitqn pitAmahAMz caiva tathaiva prapitAmahAn 14_004_1598 pitAmahIM tathA cApi tathaiva prapitAmahIm 14_004_1599 tathA pitRSvasqz caiva mAtRSvasqs tathaiva ca 14_004_1600 mAtaraM cAtmanaz caiva tathA mAtAmahIm api 14_004_1601 mAtur mAtAmahIM caiva gurum AcAryam eva ca 14_004_1602 upAdhyAyAn sakhIn bandhUJ ziSyartvigjJAtiputrakAn 14_004_1603 pramItAn AnRzaMsyArthaM tarpayet tAn amatsaraH 14_004_1604 tarpayitvA tathAcamya snAnavastraM prapIDayet 14_004_1605 vRddhiM bhRtyajanasyAhuH snAtakAnAM ca tadvidaH 14_004_1606 atarpayitvA tAn pUrvaM snAnavastraM na pIDayet 14_004_1607 pIDayec cet purA mohAd devAH sarSigaNAs tathA 14_004_1608 pitaras tu nirAzAz ca zaptvA yAnti yathAgatam 14_004_1609 prakSAlya tu mRdA pAdAv Acamya prayataH punaH 14_004_1610 darbheSu darbhapANiH san svAdhyAyaM tu samArabhet 14_004_1611 vedam Adau samArabhya tatopari padakramAn 14_004_1612 yad adhIte svayaM zaktyA tat svAdhyAyaM pracakSate 14_004_1613 RcaM vAtha yajur vApi sAmagAthAm athApi vA 14_004_1614 itihAsapurANAni yathAzakti na hApayet 14_004_1615 utthAya ca namaskRtvA dizo digdevatA api 14_004_1616 brahmANaM ca tataz cAgniM pRthivIm oSadhIs tathA 14_004_1617 vAcaM vAcaspatiM caiva mAM caiva saritas tathA 14_004_1618 namaskRtvA tathAdbhis tu praNavAdi ca pUjayet 14_004_1619 tato namo 'dbhya ity uktvA namaskuryAt tu taj jalam 14_004_1620 ghRNiH sUryas tathAdityas tAn praNamya svamUrdhani 14_004_1621 tatas tv Alokayann arkaM praNavena samAhitaH 14_004_1622 tato mAm arcayet puSpair matpriyair eva nityazaH 14_004=1622 yudhiSThira uvAca 14_004_1623 tvatpriyANi prasUnAni tvadadhiSThAni mAdhava 14_004_1624 sarvANy AcakSva deveza tvadbhaktasya mamAcyuta 14_004=1624 bhagavAn uvAca 14_004_1625 zRNuSvAvahito rAjan puSpANi prItikRnti me 14_004_1626 kumudaM karavIraM ca caNakaM campakaM tathA 14_004_1627 mallikAjAtipuSpaM ca nandyAvartaM ca nandikam 14_004_1628 palAzapuSpapatrANi dUrvA bhRGgakam eva ca 14_004_1629 vanamAlA ca rAjendra matpriyANi vizeSataH 14_004_1630 sarveSAm api puSpANAM sahasraguNam utpalam 14_004_1631 tasmAt padmaM tathA rAjan padmAt tu zatapatrakam 14_004_1632 tasmAt sahasrapatraM tu puNDarIkaM tataH param 14_004_1633 puNDarIkasahasrAt tu tulasI guNato 'dhikA 14_004_1634 bakapuSpaM tatas tasmAt sauvarNaM tu tato 'dhikam 14_004_1635 sauvarNAt tu prasUnAc ca matpriyaM nAsti pANDava 14_004_1636 puSpAlAbhe tulasyAstu patrair mAm arcayed budhaH 14_004_1637 patrAlAbhe tu zAkhAbhiH zAkhAlAbhe ziphAphalaiH 14_004_1638 ziphAlAbhe mRdA tatra bhaktimAn arcayed budhaH 14_004_1639 varjanIyAni puSpANi zRNu rAjan samAhitaH 14_004_1640 kiGkiNI munipuSpaM ca duttUraM pATalaM tathA 14_004_1641 tathAtimuktakaM caiva puMnAgaM naktamAlikA 14_004_1642 yaudhikaM kSIrikApuSpaM nirguNDI lAGgalI japA 14_004_1643 karNikAraM tathAzokaM zalmalIpuSpam eva ca 14_004_1644 kakubhAH kovidArAz ca vaibhItakam athApi vA 14_004_1645 kuraNTakaprasUnAM ca tilvakaM lAGgalI tathA 14_004_1646 aGkolaM girikarNI ca nIlAny eva ca sarvazaH 14_004_1647 ekavarNAni cAnyAni sarvANy eva vivarjayet 14_004_1648 arkapuSpANi varjyAni cArkapatrasthitAni ca 14_004_1649 vyAghAtapicumandAni sarvANy eva vivarjayet 14_004_1650 anyais tu zuklapatrais tu gandhavadbhir narAdhipa 14_004_1651 avarjyais tair yathAlAbhaM madbhakto mAM samarcayet 14_004=1651 yudhiSThira uvAca 14_004_1652 kathaM tvam arcanIyo 'si mUrtayaH kIdRzAs tu te 14_004_1653 vaikhAnasAH kathaM brUyuH kathaM vA pAJcarAtrikAH 14_004=1653 bhagavAn uvAca 14_004_1654 zRNu pANDava tat sarvam arcanAkramam AtmanaH 14_004_1655 sthaNDile padmakaM kRtvA cASTapatraM sakarNikam 14_004_1656 aSTAkSaravidhAnena hy atha vA dvAdazAkSaraiH 14_004_1657 vaidikair atha vA mantrair mama sUktena vA punaH 14_004_1658 sthApitaM mAM tatas tasminn arcayitvA vicakSaNaH 14_004_1659 puruSaM ca tataH satyam acyutaM ca yudhiSThira 14_004_1660 aniruddhaM ca mAM prAhur vaikhAnasavido janAH 14_004_1661 anye tv evaM vijAnanti mAM rAjan pAJcarAtrikAH 14_004_1662 vAsudevaM ca rAjendra saMkarSaNam athApi vA 14_004_1663 pradyumnaM cAniruddhaM ca caturmUrtiM pracakSate 14_004_1664 etAz cAnyAz ca rAjendra saMjJAbhedena mUrtayaH 14_004_1665 viddhy anarthAntarA eva mAm evaM cArcayed budhaH 14_004=1665 yudhiSThira uvAca 14_004_1666 tvadbhaktAH kIdRzA deva kAni teSAM vratAni ca 14_004_1667 etat kathaya deveza tvadbhaktasya mamAcyuta 14_004=1667 bhagavAn uvAca 14_004_1668 ananyadevatAbhaktA ye madbhaktajanapriyAH 14_004_1669 mAm eva zaraNaM prAptAs te madbhaktAH prakIrtitAH 14_004_1670 svargANy api yazasyAni matpriyANi vizeSataH 14_004_1671 madbhaktaH pANDavazreSTha vratAnImAni dhArayet 14_004_1672 nAnyad AcchAdayed vastraM madbhakto jalatAraNe 14_004_1673 svasthas tu na divA svapyAn madhumAMsAni varjayet 14_004_1674 pradakSiNaM vrajed viprAn gAm azvatthaM hutAzanam 14_004_1675 na dhAvet patite varSe nAgrabhikSAM ca lopayet 14_004_1676 pratyakSalavaNaM nAdyAt saubhaJjanakagRJjanau 14_004_1677 grAsamuSTiM gave dadyAd dhAnyAmlaM caiva varjayet 14_004_1678 tathA paryuSitaM cApi pakvaM parigRhAgatam 14_004_1679 aniveditaM ca yad dravyaM tat prayatnena varjayet 14_004_1680 vibhItakakaraJjAnAM chAyAM dUraM vivarjayet 14_004_1681 vipradevaparIvAdaM na vadet pIDito 'pi san 14_004_1682 sAttvikA rAjasAz cApi tAmasAz cApi pANDava 14_004_1683 mAm arcayanti madbhaktAs teSAm IdRgvidhA gatiH 14_004_1684 tAmasAs timiraM yAnti rAjasA raja eva tat 14_004_1685 sAttvikAH sattvasaMpannAH sattvam eva prayAnti te 14_004_1686 ye siddhAH santi sAMkhyena yogasattvabalena ca 14_004_1687 nabhasAdityacandrAbhyAM pazyanti padavistaram 14_004_1688 ekastambhe navadvAre tristhUNe paJcadhAtuke 14_004_1689 etasmin dehanagare rAjasas tu sadA bhavet 14_004_1690 udite savitary asya kriyAyuktasya dhImataH 14_004_1691 caturvedavidaz cApi dehe SaD vRSalAH smRtAH 14_004_1692 kSatriyAH sapta vijJeyA vaizyAs tv aSTau prakIrtitAH 14_004_1693 niyatAH pANDavazreSTha zUdrANAm ekaviMzatiH 14_004_1694 kAmaH krodhaz ca lobhaz ca mohaz ca mada eva ca 14_004_1695 mahAmohaz ca ity ete dehe SaD vRSalAH smRtAH 14_004_1696 garvaH stambho hy ahaMkAra IrSyA ca droha eva ca 14_004_1697 pAruSyaM krUratA ceti saptaite kSatriyAH smRtAH 14_004_1698 tIkSNatA nikRtir mAyA zAThyaM Dambho hy anArjavam 14_004_1699 paizunyam anRtaM caiva vaizyAs tv aSTau prakIrtitAH 14_004_1700 tRSNA bubhukSA nidrA ca AlasyaM cAghRNAdayA 14_004_1701 Adhiz cApi vivAdaz ca pramAdo hInasattvatA 14_004_1702 bhayaM viklabatA jADyaM pApakaM manyur eva ca 14_004_1703 AzA cAzraddadhAnatvam anavasthApy ayantraNam 14_004_1704 AzaucaM malinatvaM ca zUdrA hy ete prakIrtitAH 14_004_1705 yasminn ete na dRzyante sa vai brAhmaNa ucyate 14_004_1706 yeSu yeSu hi bhAveSu yatkAlaM vartate dvijaH 14_004_1707 tattatkAlaM sa vijJeyaH brAhmaNo jJAnadurbalaH 14_004_1708 prANAn Ayamya yatkAlaM yena mAM cApi cintayet 14_004_1709 tatkAle vai dvijo jJeyaH zeSakAlo hy athetaraH 14_004_1710 tasmAt tu sAttviko bhUtvA zuciH krodhavivarjitaH 14_004_1711 mAm arcayet tu satataM matpriyatvaM yad icchati 14_004_1712 alolajihvaH samupasthito dhRtir 14_004_1713 nidhAya cakSur yugamAtram eva ca 14_004_1714 manaz ca vAcaM ca nigRhya caJcalaM 14_004_1715 bhayAn nivRtto mama bhakta ucyate 14_004_1716 IdRzAdhyAtmino ye tu brAhmaNA niyatendriyAH 14_004_1717 teSAM zrAddheSu tRpyanti tena tRptAH pitAmahAH 14_004_1718 dharmo jayati nAdharmaH satyaM jayati nAnRtam 14_004_1719 kSamA jayati na krodhaH kSamAvAn brAhmaNo bhavet 14_004=1719 Colophon. 14_004=1719 vaizaMpAyana uvAca 14_004_1720 dAnapuNyaphalaM zrutvA tapaH puNyaphalAni ca 14_004_1721 dharmaputraH prahRSTAtmA kezavaM punar abravIt 14_004_1722 yA caiSA kapilA deva pUrvam utpAditA vibho 14_004_1723 homadhenuH sadA puNyA caturvaktreNa mAdhava 14_004_1724 sA kathaM brAhmaNebhyo hi deyA kasmin dine 'pi vA 14_004_1725 kIdRzAya ca viprAya dAtavyA puNyalakSaNA 14_004_1726 kati vA kapilAH proktAH svayam eva svayaMbhuvA 14_004_1727 kair vA deyAz ca tA deva zrotum icchAmi tattvataH 14_004_1728 evam ukto hRSIkezo dharmaputreNa saMsadi 14_004_1729 abravIt kapilAsaMkhyAM tAsAM mAhAtmyam eva ca 14_004_1730 zRNu pANDava tattvena pavitraM pAvanaM param 14_004_1731 yac chrutvA pApakarmApi naraH pApaiH pramucyate 14_004_1732 agnimadhyodbhavAM divyAm agnijvAlAsamaprabhAm 14_004_1733 agnijvAlojjvalacchRGgIM pradIptAGgAralocanAm 14_004_1734 agnipucchAm agnikhurAm agniromaprabhAnvitAm 14_004_1735 tAm AgneyIm agnijihvAm agnigrIvAM jvalatprabhAm 14_004_1736 bhuJjate kapilAM ye tu zUdrA lobhena mohitAH 14_004_1737 patitAMs tAn vijAnIyAc caNDAlasadRzA hi te 14_004_1738 na teSAM brAhmaNaH kaz cid gRhe kuryAt pratigraham 14_004_1739 dUrAc ca parihartavyA mahApAtakino 'pi te 14_004_1740 sarvakAlaM hi te sarvair varjitAH pitRdaivataiH 14_004_1741 te sadA hy apratigrAhyA hy asaMbhASyAz ca pApinaH 14_004_1742 pibanti kapilAM yAvat tAvat teSAM pitAmahAH 14_004_1743 amedhyam upabhuJjanti bhUmyAM vai zvasRgAlavat 14_004_1744 kapilAyA ghRtaM kSIraM dadhi takram athApi vA 14_004_1745 ye zUdrA upabhuJjanti teSAM gatim imAM zRNu 14_004_1746 kapilopajIvI zUdras tu mRto gacchati rauravam 14_004_1747 klizyate raurave ghore varSakoTizataM vasan 14_004_1748 rauravAc ca paribhraSTo viSThAyAM jAyate krimiH 14_004_1749 viSThAgarteSu saMviSTo durgandheSu sahasrazaH 14_004_1750 tatraiva jAyamAno 'sau nottAraM tatra vindati 14_004_1751 brAhmaNaz caiva yas teSAM gRhe kuryAt pratigraham 14_004_1752 tataH prabhRti tasyApi pitaraH syur amedhyapAH 14_004_1753 na tena sArdhaM saMbhASen na cApy ekAsanaM vrajet 14_004_1754 sa nityaM varjanIyo hi dUrAt tu brAhmaNAdhamaH 14_004_1755 yas tena saha saMbhASed ekazayyAM vrajeta vA 14_004_1756 prAjApatyaM caret kRcchraM sa ca tenaiva zudhyati 14_004_1757 kapilopajIvinaH zUdrAd yaH karoti pratigraham 14_004_1758 prAyazcittaM bhavet tasya viprasyaitan na saMzayaH 14_004_1759 brahmakUrcaM tu kurvIta cAndrAyaNam athApi vA 14_004_1760 mucyate kilbiSAt tasmAd etena brAhmaNo hi saH 14_004_1761 kapilA hy agnihotrArthe yajJArthe ca svayaMbhuvA 14_004_1762 sarvatas teja uddhRtya brahmaNA nirmitA purA 14_004_1763 pavitraM ca pavitrANAM maGgalAnAM ca maGgalam 14_004_1764 puNyAnAM paramaM puNyaM kapilA pANDunandana 14_004_1765 tapasAM tapa evAgryaM vratAnAM vratam uttamam 14_004_1766 dAnAnAM paramaM dAnaM nidAnaM hy etad akSayam 14_004_1767 pRthivyAM yAni tIrthAni puNyAny AyatanAni ca 14_004_1768 pavitrANi ca ramyANi sarvalokeSu pANDava 14_004_1769 tebhyas tejaH samuddhRtya brahmaNA lokakartRNA 14_004_1770 lokanistAraNAyaiva nirmitAH kapilAH svayam 14_004_1771 sarvatejomayI hy eSA kapilA pANDunandana 14_004_1772 sadAmRtamayI medhyA zuciH pAvanam uttamam 14_004_1773 kSIreNa kapilAyAs tu dadhnA vai saghRtena vA 14_004_1774 hotavyAny agnihotrANi sAyaM prAtar dvijAtibhiH 14_004_1775 kapilAyA ghRtenApi dadhnA kSIreNa vA punaH 14_004_1776 juhvate ye 'gnihotrANi brAhmaNA vidhivat prabho 14_004_1777 pUjayanty atithIMz caiva parAM bhaktim upAgatAH 14_004_1778 zUdrAnnAd viratA nityaM DambhAnRtavivarjitAH 14_004_1779 te yAnty AdityasaMkAzair vimAnair dvijasattamAH 14_004_1780 sUryamaNDalamadhyena brahmalokam anuttamam 14_004_1781 brahmaNo bhavane divye kAmagAH kAmarUpiNaH 14_004_1782 brahmaNA pUjyamAnAs tu modante kalpam akSayam 14_004_1783 evaM hi kapilA rAjan puNyA mantrAmRtAraNiH 14_004_1784 AdAv evAgnimadhyAt tu maitreyI brahmanirmitA 14_004_1785 zRGgAgre kapilAyAs tu sarvatIrthAni pANDava 14_004_1786 brahmaNo hi niyogena nivasanti dine dine 14_004_1787 prAtar utthAya yo martyaH kapilAzRGgamastakAt 14_004_1788 cyutA Apas tu zIrSeNa prayato dhArayec chuciH 14_004_1789 sa tena puNyatIrthena sahasA dagdhakilbiSaH 14_004_1790 varSatrayakRtaM pApaM pradahaty agnivat tRNam 14_004_1791 mUtreNa kapilAyAs tu yas tu prAtar upaspRzet 14_004_1792 snAnena tena puNyena naSTapApaH sa mAnavaH 14_004_1793 triMzadvarSakRtAt pApAn mucyate nAtra saMzayaH 14_004_1794 prAtar utthAya yo bhaktyA prayacchet tRNamuSTikam 14_004_1795 tasya nazyati tat pApaM triMzadrAtrikRtaM nRpa 14_004_1796 prAtar utthAya madbhaktyA kuryAd yas tAM pradakSiNam 14_004_1797 pradakSiNIkRtA tena pRthivI nAtra saMzayaH 14_004_1798 pradakSiNena caikena zraddhAyuktasya pANDava 14_004_1799 dazarAtrakRtaM pApaM tasya tan nazyati dhruvam 14_004_1800 kapilApaJcagavyena yaH snAyAt tu zucir naraH 14_004_1801 sa gaGgAdyeSu tIrtheSu snAto bhavati pANDava 14_004_1802 tena snAnena tasyApi zraddhAyuktasya pANDava 14_004_1803 dazarAtrakRtaM pApaM tatkSaNAd eva nazyati 14_004_1804 dRSTvA tu kapilAM bhaktyA zrutvA humbhAravaM tathA 14_004_1805 vyapohati naraH pApam ahorAtrakRtaM nRpa 14_004_1806 yatra vA tatra vA cAGge kapilAM yaH spRzec chuciH 14_004_1807 saMvatsarakRtaM pApaM vinAzayati pANDava 14_004_1808 gosahasraM ca yo dadyAd ekAM ca kapilAM naraH 14_004_1809 samaM tasya phalaM prAha brahmaloke pitAmahaH 14_004_1810 yas tv ekAM kapilAM hanyAn naraH kiM cit pramAdataH 14_004_1811 gosahasraM hataM tena bhaven nAtra vicAraNA 14_004_1812 yaz caikAM kapilAM dadyAc chrotriyAyAhitAgnaye 14_004_1813 gavAM zatasahasraM tu dattaM bhavati pANDava 14_004_1814 dazaiva kapilAH proktAH svayam eva svayaMbhuvA 14_004_1815 yo dadyAc chrotriyebhyo vai svargaM gacchati tac chRNu 14_004_1816 prathamA svarNakapilA dvitIyA gaurapiGgalA 14_004_1817 tRtIyA raktapiGgAkSI caturthI galapiGgalA 14_004_1818 paJcamI babhruvarNAbhA SaSThI ca zvetapiGgalA 14_004_1819 saptamI raktapiGgAkSI aSTamI khurapiGgalA 14_004_1820 navamI pATalA jJeyA dazamI pucchapiGgalA 14_004_1821 dazaitAH kapilAH proktAs tArayanti narAn sadA 14_004_1822 maGgalyAz ca pavitrAz ca sarvapApapraNAzanAH 14_004_1823 evam eva hy anaDvAho daza proktA narezvara 14_004_1824 brAhmaNo vAhayet tAMs tu nAnyo varNaH kathaM cana 14_004_1825 na ghAtayet tu daNDena kSetre vAdhvani vA dvijaH 14_004_1826 vAhayed dhuMkRtenaiva zAkhayA vA sapatrayA 14_004_1827 na daNDena na yaSTyA vA na pAzena ca vA punaH 14_004_1828 na kSuttRSNAzramazrAntAn vAhayed vikalendriyAn 14_004_1829 atRpteSu na bhuJjIyAt pibet pIteSu codakam 14_004_1830 zuzrUSor mAtaraz caitAH pitaras te prakIrtitAH 14_004_1831 ahnAM pUrve tribhAge tu dhuryANAM vAhanaM smRtam 14_004_1832 vizrAmen madhyame bhAge bhAge cAnte yathAsukham 14_004_1833 yatra vA tvarayA kRtyaM saMzayo yatra vAdhvani 14_004_1834 vAhayet tatra dhuryAMs tu na sa pApena lipyate 14_004_1835 anyathA vAhayan rAjan nirayaM yAti rauravam 14_004_1836 rudhiraM pAtayet teSAM yas tu mohAn narAdhipa 14_004_1837 brahmahatyAsamaM pApaM tasya syAt pANDunandana 14_004_1838 tena pApena pApAtmA nirayaM yAty asaMzayam 14_004_1839 narakeSu ca sarveSu samAsthitvA zataM zatam 14_004_1840 iha mAnuSyake loke balIvardo bhaviSyati 14_004_1841 tasmAt tu muktim anvicchan dadyAt tu kapilAM naraH 14_004_1842 kapilAM vAhayed yas tu vRSalo lobhamohitaH 14_004_1843 tena devAs trayastriMzat pitaraz cApi vAhitAH 14_004_1844 sa devaiH pitRbhir nityaM vadhyamAnaH sudurmatiH 14_004_1845 narakAn narakaM ghoraM gacched ApralayaM nRpa 14_004_1846 brahmA rudras tathAgniz ca kapilAnAM gatiM gatAH 14_004_1847 tasmAt te tu na hantavyAH pUjyAs te tu vizeSataH 14_004_1848 niHzvasanti yadA zrAntAs tadA hanyuz ca tat kulam 14_004_1849 yAvanti teSAM romANi tAvad varSazataM nRpa 14_004_1850 narake paripacyante tatra tadvAhakA narAH 14_004_1851 kapilA sarvayajJeSu dakSiNArthaM vidhIyate 14_004_1852 tasmAt tA dakSiNA deyA yajJeSv eva dvijAtibhiH 14_004_1853 homArthaM cAgnihotrasya yAM prayacchet prayatnataH 14_004_1854 zrotriyAya daridrAya zrAntAyAmitatejase 14_004_1855 tena dAnena pUtAtmA so 'gniloke mahIyate 14_004_1856 yAvanti caiva romANi kapilAGge yudhiSThira 14_004_1857 tAvad varSasahasrANi naraH svarge ca vartate 14_004_1858 suvarNakhurazRGgIM ca kapilAM yaH prayacchati 14_004_1859 viSuve cAyane vApi so 'zvamedhaphalaM labhet 14_004_1860 tenAzvamedhatulyena mama lokaM sa gacchati 14_004_1861 svarNazRGgIM rUpyakhurAM savatsAM kAMsyadohinIm 14_004_1862 vastrair alaMkRtAM puSTAM gandhair mAlyaiz ca zobhitAm 14_004_1863 pavitraM hi pavitrANAM suvarNam iti me matiH 14_004_1864 tasmAt suvarNAbharaNA dAtavyA cAgnihotriNe 14_004_1865 evaM dattvA tu rAjendra saptapUrvAn parAn api 14_004_1866 tArayiSyati rAjendra nAtra kAryA vicAraNA 14_004_1867 agniSTomasahasrasya vAjapeyasamaM bhavet 14_004_1868 vAjapeyasahasrasya azvamedhaM ca tatsamam 14_004_1869 azvamedhasahasraM ca rAjasUyaM ca tatsamam 14_004_1870 kapilAnAM sahasreNa vidhidattena pANDava 14_004_1871 rAjasUyaphalaM prApya mama loke mahIyate 14_004_1872 na tasya punarAvRttir vidyate kurupuMgava 14_004_1873 prayacchate yaH kapilAM savatsAM kAMsyadohinIm 14_004_1874 tais tair guNaiH kAmadughA ca bhUtvA 14_004_1875 naraM pradAtAram upaiti sA gauH 14_004_1876 svakarmabhiz cApy anubadhyamAnaM 14_004_1877 tIvrAndhakAre narake patantam 14_004_1878 mahArNave naur iva vAyunItA 14_004_1879 dattA hi gaus tArayate manuSyam 14_004_1880 putrAMz ca pautrAMz ca kulaM ca sarvam 14_004_1881 AsaptamaM tArayate paratra 14_004_1882 yAvan manuSyAn pRthivIM bibharti 14_004_1883 tAvat pradAtAram ito 'paratra 14_004_1884 yathauSadhaM mantrakRtaM narasya 14_004_1885 prayuktamAtraM vinihanti rogAn 14_004_1886 tathaiva dattA kapilA supAtre 14_004_1887 pApaM narasyAzu nihanti sarvam 14_004_1888 yathaiva dRSTvA bhujagAH suparNaM 14_004_1889 nazyanti dUrAd vivazA bhayArtAH 14_004_1890 tathaiva dRSTvA kapilApradAnaM 14_004_1891 nazyanti pApAni narasya zIghram 14_004_1892 yathA tvacaM svAM bhujago vihAya 14_004_1893 punar navaM rUpam upaiti puNyam 14_004_1894 tathaiva muktaH puruSaH svapApair 14_004_1895 virAjate vai kapilApradAnAt 14_004_1896 yathAndhakAraM bhavane vilagnaM 14_004_1897 dIpto hi niryAtayati pradIpaH 14_004_1898 tathA naraH pApam api pralInaM 14_004_1899 niSkrAmayed vai kapilApradAnam 14_004_1900 yAvanti romANi bhavanti tasyA 14_004_1901 vatsAnvitAyAz ca zarIrajAni 14_004_1902 tAvat pradAtA yugavarSakoTiM 14_004_1903 sa brahmaloke ramate manuSyaH 14_004_1904 yasyAhitAgner atithipriyasya 14_004_1905 zUdrAnnadUrasya jitendriyasya 14_004_1906 satyavratasyAdhyayanAnvitasya 14_004_1907 dattA hi gaus tArayate paratra 14_004=1907 Colophon. 14_004=1907 vaizaMpAyana uvAca 14_004_1908 evaM zrutvA paraM puNyaM kapilAdAnam uttamam 14_004_1909 dharmaputraH prahRSTAtmA kezavaM punar abravIt 14_004_1910 devadeveza kapilA yadA viprAya dIyate 14_004_1911 kathaM sarveSu cAGgeSu tasyAs tiSThanti devatAH 14_004_1912 yAz caitAH kapilAH proktA daza caiva tvayA mama 14_004_1913 tAsAM kati surazreSTha kapilAH puNyalakSaNAH 14_004_1914 kathaM vAnugRhItAs tAH suraiH pitRgaNair api 14_004_1915 kena yuktAz ca varNena zrotuM kautUhalaM hi me 14_004_1916 yudhiSThireNaivam uktaH kezavaH satyavAk tadA 14_004_1917 guhyAnAM paramaM guhyaM vaktum evopacakrame 14_004_1918 zRNu rAjan pavitraM vai rahasyaM dharmam uttamam 14_004_1919 grahaNIyaM satyam idaM na zrAvyaM hetuvAdinAm 14_004_1920 yadA vatsasya pAdau dvau prasave zirasA saha 14_004_1921 dRzyete dAnakAlaM tam AhuH kAlavido janAH 14_004_1922 antarikSagato vatso yAvad bhUmiM na yAsyati 14_004_1923 gaus tAvat pRthivI jJeyA tasmAd deyA tu tAdRzI 14_004_1924 yAvanti dhenvA romANi savatsAyA yudhiSThira 14_004_1925 yAvantyaH sikatAz cApi garbhodakapariplutAH 14_004_1926 tAvad varSasahasrANi dAtA svarge mahIyate 14_004_1927 suvarNAbharaNAM kRtvA savatsAM kapilAM tilaiH 14_004_1928 pracchAdya tAM tu dadyAd vai sarvaratnair alaMkRtAm 14_004_1929 sasamudrA mahI tena sazailavanakAnanA 14_004_1930 caturantA bhaved dattA nAtra kAryA vicAraNA 14_004_1931 pRthivIdAnatulyena tena dAnena mAnavaH 14_004_1932 saMsArasAgarAt tIrNo yAti lokaM prajApateH 14_004_1933 brahmahA yadi vA goghno bhrUNahA gurutalpagaH 14_004_1934 mahApAtakayukto 'pi dAnenAnena zudhyati 14_004_1935 idaM paThati yaH puNyaM kapilAdAnam uttamam 14_004_1936 prAtar utthAya madbhaktyA tasya puNyaphalaM zRNu 14_004_1937 manasA karmaNA vAcA matipUrvaM yudhiSThira 14_004_1938 pApaM rAtrikRtaM hanyAd asyAdhyAyasya pAThakaH 14_004_1939 idam AvartamAnas tu zrAddhe yas tarpayed dvijAn 14_004_1940 tasyApy amRtam aznanti pitaro 'tyantaharSitAH 14_004_1941 yaz cedaM zRNuyAd bhaktyA madgatenAntarAtmanA 14_004_1942 tasya rAtrikRtaM sarvaM pApam Azu praNazyati 14_004_1943 ataH paraM vizeSaM tu kapilAnAM bravImi te 14_004_1944 yAz caitAH kapilAH proktA daza rAjan mayA tava 14_004_1945 tAsAM catasraH pravarAH pavitrAH pApanAzanAH 14_004_1946 suvarNakapilA puNyA tathA raktAkSipiGgalA 14_004_1947 piGgalAkSI ca yA gauz ca yad vA piGgalapiGgalA 14_004_1948 etAz catasraH pravarAH puNyAH pApapraNAzanAH 14_004_1949 namaskRtA vA spRSTA vA ghnanti pApaM narasya tu 14_004_1950 yasyaitAH kapilAH santi gRhe pApapraNAzanAH 14_004_1951 tatra zrIr vijayaH kIrtiH sthitA nityaM yudhiSThira 14_004_1952 etAsAM prItim AyAti kSIreNa tu vRSadhvajaH 14_004_1953 dadhnA tu tridazAH sarve ghRtena tu hutAzanaH 14_004_1954 pitaraH pitAmahAz caiva tathaiva prapitAmahAH 14_004_1955 sakRd dattena tuSyanti varSakoTiM yudhiSThira 14_004_1956 kapilAyA ghRtaM kSIraM dadhi pAyasam eva vA 14_004_1957 zrotriyebhyaH sakRd dattvA sarvapApaiH pramucyate 14_004_1958 upavAsaM tu yat kRtvA ahorAtraM jitendriyaH 14_004_1959 kapilApaJcagavyaM tu pItvA cAndrAyaNAt param 14_004_1960 saumye muhUrte tat prAzya zuddhAtmA zuddhamAnasaH 14_004_1961 krodhAnRtavinirmukto madgatenAntarAtmanA 14_004_1962 kapilApaJcagavyena samantreNa pRthak pRthak 14_004_1963 yo matpratikRtiM vApi zaMkarAkRtim eva vA 14_004_1964 snApayed viSuve yas tu so 'zvamedhaphalaM labhet 14_004_1965 sa muktapApaH zuddhAtmA yAnenAmbarazobhinA 14_004_1966 mama lokaM vrajen martyo rudralokam athApi vA 14_004_1967 brahmaNA tu purA sRSTA kapilA kAJcanaprabhA 14_004_1968 agnikuNDAt parair mantrair homadhenur mahAprabhA 14_004_1969 sRSTamAtrAM tu tAM dRSTvA devA rudrAdayo divi 14_004_1970 siddhA brahmarSayaz caiva vedAH sAGgAH sahAdhvarAH 14_004_1971 sAgarAH saritaz cApi parvatAH sabalAhakAH 14_004_1972 gandharvApsaraso yakSAH pannagAz cApy upasthitAH 14_004_1973 sarve vismayam ApannAH zikhimadhye mahAprabhAm 14_004_1974 mantraiz ca vividhaiH sarvais tuSTuvus tAm anekazaH 14_004_1975 kRtAJjalipuTAH sarve tAmrazRGgIM trilocanAm 14_004_1976 zirobhiH patitA bhUmau savatsAm amRtAraNim 14_004_1977 UcuH prAJjalayaH sarve caturvaktraM pitAmaham 14_004_1978 AjJApaya mahAdeva kiM te karma priyaM vibho 14_004_1979 evam uktaH suraiH sarvair brahmA vacanam abravIt 14_004_1980 bhavanto 'py anugRhNantu dogdhrIm enAM payasvinIm 14_004_1981 homadhenur iyaM jJeyA hy agniM saMtarpayiSyati 14_004_1982 tato 'gnis tarpitaH sarvAn bhavatas tarpayiSyati 14_004_1983 prItAH kSIrAmRtenAsyA jAtavIryaparAkramAH 14_004_1984 jayiSyatha yathAkAmaM dAnavAn sarva eva tu 14_004_1985 jAtavIryabalaizvaryAH sattvavanto jitArayaH 14_004_1986 asaMkhyeyabalAH sarve pAlayiSyatha vai prajAH 14_004_1987 pAlitAz ca prajAH sarvA bhavadbhir iha dharmataH 14_004_1988 pUjayiSyanti vo nityaM yajJair vividhadakSiNaiH 14_004_1989 evam uktAH surAH sarve brahmaNA parameSThinA 14_004_1990 tataH saMhRSTamanasaH kapilAyai varaM daduH 14_004_1991 yasmAl lokahitAyAdya brahmaNA tvaM vinirmitA 14_004_1992 tasmAt pUtA pavitrA ca bhava pApavyapohinI 14_004_1993 ye tvAM dRSTvA namasyanti spRSTvA cApi karair narAH 14_004_1994 teSAM varSakRtaM pApaM tvadbhaktAnAM praNazyati 14_004_1995 akAmakRtam ajJAtam adRSTaM yac ca pAtakam 14_004_1996 tvAM dRSTvA ye namasyanti narAH sarvaMsaheti ca 14_004_1997 teSAM tad vilayaM yAti tamaH sUryodaye yathA 14_004_1998 ity uktvAsyai varaM dattvA prayayus te yathAgatam 14_004_1999 lokanistAraNArthAya sA ca lokAMz cacAra ha 14_004_2000 tasyAm eva samudbhUtA hy etAz ca kapilAnagha 14_004_2001 vicaranti mahIm enAM lokAnugrahakAraNAt 14_004_2002 tasmAt tu kapilA deyA paratra hitam icchatA 14_004_2003 yathA ca dIyate rAjan kapilA hy agnihotriNe 14_004_2004 tathAgrazRGgayos tasyA viSNur indraz ca tiSThataH 14_004_2005 candravajradharau cApi tiSThataH zRGgamUlayoH 14_004_2006 zRGgamadhye tathA brahmA lalATe govRSadhvajaH 14_004_2007 karNayor azvinau devau cakSuSoH zazibhAskarau 14_004_2008 danteSu maruto devA jihvAyAM vAk sarasvatI 14_004_2009 romAnte munayaH sarve carmaNy eva prajApatiH 14_004_2010 nizvAseSu sthitA vedAH saSaDaGgapadakramAH 14_004_2011 nAsApuTe sthitA gandhAH puSpANi surabhINi ca 14_004_2012 adhare vasavaH sarve mukhe cAgniH pratiSThitaH 14_004_2013 sAdhyA devAH sthitAH kakSe grIvAyAM pArvatI sthitA 14_004_2014 pRSThe ca nakSatragaNAH kakuddeze nabhaHsthalam 14_004_2015 apAne sarvatIrthAni gomUtre jAhnavI svayam 14_004_2016 iSTatuSTamayI lakSmIr gomaye vasate sadA 14_004_2017 nAsikAyAM tadA devI jyeSThA vasati bhAminI 14_004_2018 zroNItaTasthAH pitaro ramA lAGgUlam AzritAH 14_004_2019 pArzvayor ubhayoH sarve vizve devAH pratiSThitAH 14_004_2020 tiSThaty urasi tAsAM tu prItaH zaktidharo guhaH 14_004_2021 jAnujaGghorudezeSu paJca tiSThanti vAyavaH 14_004_2022 khuramadhyeSu gandharvAH khurAgreSu ca pannagAH 14_004_2023 catvAraH sAgarAH pUrNAs tasyA eva payodharAH 14_004_2024 ratir medhA kSamA svAhA zraddhA zAntir dhRtiH smRtiH 14_004_2025 kIrtir dIptiH kriyA kAntis tuSTiH puSTiz ca saMtatiH 14_004_2026 dizaz ca vidizaz caiva sevante kapilAM sadA 14_004_2027 devAH pitRgaNAz cApi gandharvApsarasAM gaNAH 14_004_2028 lokA dvIpArNavAz caiva gaGgAdyAH saritas tathA 14_004_2029 grahAH pitRgaNAz cApi vedAH sAGgAH sahAdhvaraiH 14_004_2030 vedoktair vividhair mantraiH stuvanti hRSitAs tathA 14_004_2031 vidyAdharAz ca ye siddhA bhUtAs tArAgaNAs tathA 14_004_2032 puSpavRSTiM ca varSanti pranRtyanti ca harSitAH 14_004_2033 brahmaNotpAditA devI vahnikuNDAn mahAprabhA 14_004_2034 namas te kapile puNye sarvadevair namaskRte 14_004_2035 kapile 'tha mahAsattve sarvatIrthamaye zubhe 14_004_2036 dAtAraM svajanopetaM brahmalokaM naya svayam 14_004_2037 aho ratnam idaM puNyaM sarvaduHkhaghnam uttamam 14_004_2038 aho dharmArjitaM zuddham idam agryaM mahAdhanam 14_004_2039 ity AkAze sthitA devA jalpanti ca namanti ca 14_004_2040 tasyAH pratigRhItA ca bhuGkte yAvad dvijottamaH 14_004_2041 tAvad devagaNAH sarve kapilAm arcayanti ca 14_004_2042 svarNazRGgI raupyakhurA gandhaiH puSpaiz ca pUjitA 14_004_2043 vastrAbhyAm ahatAbhyAM tu yAvat tiSThaty alaMkRtA 14_004_2044 tAvad yad icchet kapilA mantrapUtA susaMskRtA 14_004_2045 bhUlokavAsinaH sarvAn brahmalokaM nayet svayam 14_004_2046 bhUr azvaH kanakaM gAvo raupyam annaM tilA yavAH 14_004_2047 dIyamAnAni viprAya prahRSyanti dine dine 14_004_2048 atha tv azrotriyebhyo vai tAni dattAni pANDava 14_004_2049 tathA nindanty athAtmAnam azubhaM kiM nu naH kRtam 14_004_2050 aho rakSaHpizAcaiz ca lupyamAnAH samantataH 14_004_2051 yAsyAmo nirayaM zIghram iti zocanti tAni vai 14_004_2052 etAny api dvijebhyo vai zrotriyebhyo vizeSataH 14_004_2053 dIyamAnAni vardhante dAtAraM tArayanti ca 14_004=2053 yudhiSThira uvAca 14_004_2054 devadeveza daityaghna kAlaH ko havyakavyayoH 14_004_2055 ke tatra pUjAm arhanti varjanIyAz ca ke dvijAH 14_004=2055 bhagavAn uvAca 14_004_2056 daivaM pUrvAhNikaM jJeyaM paitRkaM cAparAhNikam 14_004_2057 kAlahInaM ca yad dAnaM tad dAnaM rAkSasaM viduH 14_004_2058 avaghuSTaM ca yad bhuktam anRtena ca bhArata 14_004_2059 parAmRSTaM zunA vApi tadbhAgaM rAkSasaM viduH 14_004_2060 yAvantaH patitA viprA jaDonmattAdayo 'pi ca 14_004_2061 daive ca pitrye ye cApi rAjan nArhanti satkriyAm 14_004_2062 klIbaH plIhI ca kuSThI ca rAjayakSmAnvitaz ca yaH 14_004_2063 apasmArI ca yaz cApi pitrye nArhati satkriyAm 14_004_2064 cikitsakA devalakA vRthA niyamadhAriNaH 14_004_2065 somavikrayiNaz cApi zrAddhe nArhanti satkRtim 14_004_2066 ekoddiSTasya ye cAnnaM bhuJjate vidhivad dvijAH 14_004_2067 cAndrAyaNam akRtvA te punar nArhanti satkRtim 14_004_2068 gAyakA nartakAz caiva plavakA vAdakAs tathA 14_004_2069 kathakA yaudhikAz caiva zrAddhe nArhanti satkRtim 14_004_2070 anagnayaz ca ye viprAH pretaniryAtakAz ca ye 14_004_2071 stenAz cApi vikarmasthA rAjan nArhanti satkRtim 14_004_2072 aparijJAtapUrvAz ca gaNaputrAz ca ye dvijAH 14_004_2073 putrikAputrakAz cApi zrAddhe nArhanti satkRtim 14_004_2074 RNakartA ca yo vipro yaz ca vANijyako dvijaH 14_004_2075 prANivikrayavRttiz ca zrAddhe nArhanti satkRtim 14_004_2076 cIrNavratA guNair yuktA nityaM svAdhyAyatatparAH 14_004_2077 sAvitrIjJAH kriyAvantas te zrAddhe satkRtikSamAH 14_004_2078 zrAddhasya brAhmaNaH kAlaH prApto dadhi ghRtaM tadA 14_004_2079 darbhAH sumanasaH kSetraM tatkAle zrAddhado bhavet 14_004_2080 cAritraniyatA rAjan kRzA ye kRzavRttayaH 14_004_2081 arthinaz copagacchanti tebhyo dattaM mahat phalam 14_004_2082 tapasvinaz ca ye viprAs tathA bhaikSacarAz ca ye 14_004_2083 arthinaH ke cid icchanti teSAM dattaM mahat phalam 14_004_2084 evaM dharmavidAM zreSTha jJAtvA sarvAtmanA tadA 14_004_2085 zrotriyAya daridrAya prayacchAnupakAriNe 14_004_2086 dAnaM yat te priyaM kiM cic chrotriyANAM ca yat priyam 14_004_2087 tat prayacchasva dharmajJa yad icchasi tad akSayam 14_004_2088 nirayaM ye ca gacchanti tac chRNuSva yudhiSThira 14_004_2089 gurvarthaM vA bhayArthaM vA no ced anyatra pANDava 14_004_2090 vadanti ye 'nRtaM viprAs te vai nirayagAminaH 14_004_2091 paradArAbhihartAraH paradArAbhimarzakAH 14_004_2092 paradAraprayoktAras te vai nirayagAminaH 14_004_2093 sUcakAH saMdhibhettAraH paradravyopajIvinaH 14_004_2094 akRtajJAz ca mitrANAM te vai nirayagAminaH 14_004_2095 varNAzramANAM ye bAhyAH pASaNDasthAz ca pANDava 14_004_2096 upAsate ca tAn ye tu te sarve narakAlayAH 14_004_2097 vedavikrayiNaz caiva vedAnAM caiva dUSakAH 14_004_2098 vedAnAM lekhakAz caiva te vai nirayagAminaH 14_004_2099 rasavikrayiNo rAjan viSavikrayiNaz ca ye 14_004_2100 kSIravikrayiNaz cApi te vai nirayagAminaH 14_004_2101 caNDAlebhyas tu ye kSIraM prayacchanti narAdhamAH 14_004_2102 arthArtham atha vA snehAt te vai nirayagAminaH 14_004_2103 pazUnAM damakAz caiva tathA nAsAnuvedhakAH 14_004_2104 puMstvasya hiMsakAz caiva te vai nirayagAminaH 14_004_2105 adAtAraH samarthA ye dravyANAM lobhakAraNAt 14_004_2106 dInAnAthAn na pazyanti te vai nirayagAminaH 14_004_2107 kSAntAn dAntAn kRzAn prAjJAn dIrghakAlaM sadoSitAn 14_004_2108 tyajanti kRtakRtyA ye te vai nirayagAminaH 14_004_2109 bAlAnAm atha vRddhAnAM zrAntAnAM cApi ye narAH 14_004_2110 adattvAznanti ye mRSTaM te vai nirayagAminaH 14_004_2111 ete pUrvarSibhiH proktA narA nirayagAminaH 14_004_2112 ye svargaM samanuprAptAs tAJ zRNuSva yudhiSThira 14_004_2113 dAnena tapasA caiva satyena ca damena ca 14_004_2114 ye dharmam anuvartante te narAH svargagAminaH 14_004_2115 zuzrUSayApy upAdhyAyAc chrutam AdAya pANDava 14_004_2116 ye pratigrahaniHsnehAs te narAH svargagAminaH 14_004_2117 madhumAMsAsavebhyas tu nivRttA vRttavat tu ye 14_004_2118 paradAranivRttAz ca te narAH svargagAminaH 14_004_2119 mAtaraM pitaraM caiva zuzrUSanti ca ye narAH 14_004_2120 bhrAtqNAm api sasnehAs te narAH svargagAminaH 14_004_2121 ye tu bhojanakAle tu niyatAz cAtithipriyAH 14_004_2122 dvArarodhaM na kurvanti te narAH svargagAminaH 14_004_2123 vaivAhikaM tu kanyAnAM daridrANAM ca ye narAH 14_004_2124 kArayanti ca kurvanti te narAH svargagAminaH 14_004_2125 rasAnAm atha bIjAnAm oSadhInAM tathaiva ca 14_004_2126 dAtAraH zraddhayopetAs te narAH svargagAminaH 14_004_2127 kSemAkSemaM ca mArgeSu samAni viSamANi ca 14_004_2128 arthinAM ye ca vakSyanti te narAH svargagAminaH 14_004_2129 parvadvaye caturdazyAm aSTamyAM saMdhyayor dvayoH 14_004_2130 ArdrAyAM janmanakSatre viSuve zravaNe tathA 14_004_2131 ye grAmyadharmaviratAs te narAH svargagAminaH 14_004_2132 havyakavyavidhAnaM ca narakasvargagAminau 14_004_2133 dharmAdharmau ca kathitau bhUyaH kiM zrotum icchasi 14_004=2133 Colophon. 14_004=2133 yudhiSThira uvAca 14_004_2134 idaM me tattvato deva vaktum arhasy azeSataH 14_004_2135 hiMsAm akRtvA yo martyo brahmahatyAm avApnuyAt 14_004=2135 bhagavAn uvAca 14_004_2136 brAhmaNaM svayam AhUya bhikSArthaM kRzavRttinam 14_004_2137 brUyAn nAstIti yaH pazcAt tam Ahur brahmaghAtakam 14_004_2138 madhyasthasyeha viprasya yo 'nUcAnasya bhArata 14_004_2139 vRttiM harati durbuddhis tam Ahur brahmaghAtakam 14_004_2140 gokulasya tRSArtasya jalAnte vasudhAdhipa 14_004_2141 utpAdayati yo vighnaM tam Ahur brahmaghAtakam 14_004_2142 yaH pravRttAM zrutiM satyAM zAstraM vA munibhiH kRtam 14_004_2143 dUSayaty anabhijJo yas taM vidyAd brahmaghAtakam 14_004_2144 Azrame vA vane vApi grAme vA nagare 'pi vA 14_004_2145 agniM yaH prakSipet kruddhas tam Ahur brahmaghAtakam 14_004_2146 cakSuSA vApi hInasya paGgor vApi jaDasya ca 14_004_2147 hared vai yas tu sarvasvaM taM vidyAd brahmaghAtakam 14_004_2148 krodhAd vA yadi vA dveSAd AkruSTas tarjito 'pi vA 14_004_2149 Rtau striyaM vA nopeyAt tam Ahur brahmaghAtakam 14_004_2150 yAvat sAro bhaved dhIras tannAze yasya duHsthitiH 14_004_2151 tat sarvasvaM hared yo vai tam Ahur brahmaghAtakam 14_004=2151 yudhiSThira uvAca 14_004_2152 sarveSAm api dAnAnAM yat tu dAnaM viziSyate 14_004_2153 abhojyAnnAz ca ye viprAs tAn bravIhi surottama 14_004=2153 bhagavAn uvAca 14_004_2154 annam eva prazaMsanti devA brahmapuraHsarAH 14_004_2155 annena sadRzaM dAnaM na bhUtaM na bhaviSyati 14_004_2156 annam UrjaskaraM loke annAt prANAH pratiSThitAH 14_004_2157 abhojyAnnAn imAn rAjan vakSyamANAn nibodha me 14_004_2158 dIkSitasya kadaryasya baddhasya nikRtasya ca 14_004_2159 abhizastasya SaNDasya pAkabhedakarasya ca 14_004_2160 cikitsakasya sarvasya tathA cocchiSTabhojinaH 14_004_2161 ugrAnnaM sUtakAnnaM ca zUdroccheSaNam eva ca 14_004_2162 dviSadannaM na bhoktavyaM patitAnnaM ca yac chrutam 14_004_2163 tathA ca pizunasyAnnaM yajJavikrayiNas tathA 14_004_2164 zailUSatantuvAyAnnaM kRtaghnasyAnnam eva ca 14_004_2165 ambaSThasya niSAdasya raGgAvatarakasya ca 14_004_2166 suvarNakartur vaiNasya zastravikrayiNas tathA 14_004_2167 sUtAnAM zauNDikAnAM ca vaidyasya rajakasya ca 14_004_2168 strIjitasya nRzaMsasya tathA mAhiSikasya ca 14_004_2169 anirdazAnAM pretAnAM gaNikAnAM tathaiva ca 14_004_2170 vandino dyUtakartuz ca tathA dyUtavidAm api 14_004_2171 parivittasya yac cAnnaM parivettus tathaiva ca 14_004_2172 yaz cAgradidhiSur vipro didhiSUpapatis tathA 14_004_2173 tayor apy ubhayor annaM rAjJaz cApi vivarjayet 14_004_2174 rAjAnnaM teja Adatte zUdrAnnaM brahmavarcasam 14_004_2175 AyuH suvarNakArAnnaM yazaz carmAvakRntinaH 14_004_2176 gaNAnnaM gaNikAnnaM ca lokebhyaH parikRntati 14_004_2177 Ayuz cikitsakasyAnnaM zuklaM tu vRSalIpateH 14_004_2178 viSThA vArdhuSikasyAnnaM tasmAt tat parivarjayet 14_004_2179 teSAM tvagasthiromANi bhuGkte yo 'nnaM tu bhakSayet 14_004_2180 amAtyAnnam athaiteSAM bhuktvA tu triyahaM kSipet 14_004_2181 matyA bhuktvA sakRd vApi prAjApatyaM cared dvijaH 14_004_2182 dAnAnAM ca phalaM yad vai zRNu pANDava tattvataH 14_004_2183 jaladas tRptim Apnoti sukham akSayam annadaH 14_004_2184 tiladas tu prajAm iSTAM dIpadaz cakSur uttamam 14_004_2185 bhUmido bhUmim Apnoti dIrgham Ayur hiraNyadaH 14_004_2186 gRhado 'gryANi vezmAni rUpyado rUpam uttamam 14_004_2187 vAsodaz candrasAlokyam azvisAlokyam azvadaH 14_004_2188 anaDuddaH zriyaM juSTAM godaz ca bradhnaviSTapam 14_004_2189 yAnazayyAprado bhAryAm aizvaryam abhayapradaH 14_004_2190 dhAnyadaH zAzvataM saukhyaM brahmado brahmasAmyatAm 14_004_2191 sarveSAm eva dAnAnAM brahmadAnaM viziSyate 14_004_2192 hiraNyabhUgavAzvAjavastrazayyAsanAdiSu 14_004_2193 yo 'rcitaM pratigRhNAti dadAty arcitam eva ca 14_004_2194 tAv ubhau gacchataH svargaM narakaM ca viparyaye 14_004_2195 anRtaM na vaded iSTvA tapas taptvA na vismayet 14_004_2196 nArto 'py apavaded viprAn na dattvA parikIrtayet 14_004_2197 yajJo 'nRtena kSarati tapaH kSarati vismayAt 14_004_2198 AyurviprApavAdena dAnaM tu parikIrtanAt 14_004_2199 ekaH prajAyate jantur eka eva pramIyate 14_004_2200 eko 'nubhuGkte sukRtam ekaz cApnoti duSkRtam 14_004_2201 mRtaM zarIram utsRjya kASThaloSTasamaM kSitau 14_004_2202 vimukhA bAndhavA yAnti dharmas tam anuvartate 14_004_2203 anAgatAni kAryANi kartuM gaNayate manaH 14_004_2204 zarIrakaM samuddizya smayate nUnam antakaH 14_004_2205 tasmAd dharmasahAyo 'stu dharmaM saMcinuyAt sadA 14_004_2206 dharmeNa hi sahAyena tamas tarati dustaram 14_004_2207 yeSAM taTAkAni bahUdakAni 14_004_2208 sabhAz ca kUpAz ca pratizrayAz ca 14_004_2209 annapradAnaM madhurA ca vANI 14_004_2210 yamasya te nirviSayA bhavanti 14_004=2210 Colophon. 14_004=2210 yudhiSThira uvAca 14_004_2211 anekAntaM bahudvAraM dharmam Ahur manISiNaH 14_004_2212 kiMlakSaNo 'sau bhavati tan me brUhi janArdana 14_004=2212 bhagavAn uvAca 14_004_2213 zRNu rAjan samAsena dharmazaucavidhikramam 14_004_2214 ahiMsA satyam asteyam AnRzaMsyaM damaH zamaH 14_004_2215 ArjavaM caiva rAjendra nizcitaM dharmalakSaNam 14_004_2216 brahmacaryaM tapaH kSAntir madhumAMsasya varjanam 14_004_2217 maryAdAyAM sthitiz caiva zamaH zaucasya lakSaNam 14_004_2218 bAlye vidyAM niSeveta yauvane dArasaMgraham 14_004_2219 vArdhakye maunam AtiSThet sarvadA dharmam Acaret 14_004_2220 brAhmaNAn nAvamanyeta gurUn parivaden na ca 14_004_2221 yatInAm anukUlaH syAd eSa dharmaH sanAtanaH 14_004_2222 yatir gurur dvijAtInAM varNAnAM brAhmaNo guruH 14_004_2223 patir eva guruH strINAM sarveSAM pArthivo guruH 14_004_2224 yad gRhasthArjitaM pApaM jJAnato 'jJAnato 'pi vA 14_004_2225 nirdahiSyati tat sarvam ekarAtroSito yatiH 14_004_2226 durvRttA vA suvRttA vA jJAnino 'jJAnino 'pi vA 14_004_2227 gRhasthair yatayaH pUjyAH paratra hitakAGkSibhiH 14_004_2228 ekadaNDI tridaNDI vA zikhaNDI muNDito 'pi vA 14_004_2229 kASAyadaNDadhAro 'pi yatiH pUjyo yudhiSThira 14_004_2230 apUjito gRhasthair vA tathA cApy avamAnitaH 14_004_2231 yatir vApy atithir vApi narake pAtayiSyataH 14_004_2232 tasmAt tu yatnataH pUjyA madbhaktA matparAyaNAH 14_004_2233 mayi saMnyastakarmANaH paratra hitakAGkSibhiH 14_004_2234 praharen na dvijAn prAjJo gAM na hanyAt kadA cana 14_004_2235 bhrUNahatyAsamaM caitad ubhayaM yo niSevate 14_004_2236 nAgniM mukhenopadhamen na ca pAdau pratApayet 14_004_2237 nAdhaH kuryAt kadA cit tu na pRSThaM paritApayet 14_004_2238 nAntarAgamanaM kuryAn na cAmedhyaM vinikSipet 14_004_2239 ucchiSTo na spRzed agnim Azaucastho na jAtu cit 14_004_2240 zvacaNDAlAdibhiH spRSTo nAGgam agnau pratApayet 14_004_2241 sarvadevamayo vahnis tasmAc chuddhaH sadA spRzet 14_004_2242 prAptamUtrapurISas tu na spRzed vahnim AtmavAn 14_004_2243 yAvat tu dhArayed vegaM tAvad aprayato bhavet 14_004_2244 pacanAgniM na gRhNIyAt paravezmani jAtu cit 14_004_2245 tena pakvena cAnnena yat karma kurute zubham 14_004_2246 tac chubhasya phalasyArdham agnidasya bhaven nRpa 14_004_2247 tasmAc chubhataraM karma prakuryAd avinAzitam 14_004_2248 pramAdAd yadi vAjJAnAt tasya nAzo bhaviSyati 14_004_2249 gRhNIyAt tu mathitvA vA zrotriyAgArato 'pi vA 14_004=2249 yudhiSThira uvAca 14_004_2250 kIdRzAH sAdhavo viprAH kebhyo dattaM mahat phalam 14_004_2251 kIdRzebhyo hi dAtavyaM tan me brUhi janArdana 14_004=2251 bhagavAn uvAca 14_004_2252 akrodhanAH satyaparA dharmanityA jitendriyAH 14_004_2253 tAdRzAH sAdhavo viprAs tebhyo dattaM mahat phalam 14_004_2254 amAninaH sarvasahA dRSTArthA vijitendriyAH 14_004_2255 sarvabhUtahitA maitrAs tebhyo dattaM mahat phalam 14_004_2256 alubdhAH zucayo vaidyA hrImantaH satyavAdinaH 14_004_2257 svadharmaniratA ye tu tebhyo dattaM mahat phalam 14_004_2258 sAGgAMz ca caturo vedAn yo 'dhIyIta dine dine 14_004_2259 zUdrAnnaM yasya dehe na tatpAtram RSayo viduH 14_004_2260 prajJAzrutAbhyAM vRttena zIlena ca samanvitaH 14_004_2261 tArayet tat kulaM sarvam eko 'pIha yudhiSThira 14_004_2262 gAm azvam annaM vittaM vA tadvidhe pratipAdayet 14_004_2263 nizamya ca guNopetaM brAhmaNaM sAdhusaMmatam 14_004_2264 dUrAd AhRtya satkRtya taM prayatnena pUjayet 14_004=2264 yudhiSThira uvAca 14_004_2265 dharmAdharmavidhir deva mama bhISmeNa bhASitaH 14_004_2266 bhISmavAkyAt sArabhUtaM vada dharmaM surezvara 14_004=2266 bhagavAn uvAca 14_004_2267 annena dhAryate sarvaM jagad etac carAcaram 14_004_2268 annAt prabhavati prANaH pratyakSaM nAsti saMzayaH 14_004_2269 kalatraM pIDayitvApi deze kAle ca zaktitaH 14_004_2270 dAtavyaM bhikSave cAnnam Atmano bhUtim icchatA 14_004_2271 vipram adhvaparizrAntaM bAlaM vRddham athApi vA 14_004_2272 arcayed guruvat prIto gRhastho gRham Agatam 14_004_2273 krodham utpatitaM hitvA suzIlo vItamatsaraH 14_004_2274 arcayed atithiM prItaH paratra hitabhUtaye 14_004_2275 atithiM nAvamanyeta nAnRtAM giram Irayet 14_004_2276 na pRcched gotracaraNaM nAdhItaM vA kadA cana 14_004_2277 caNDAlo vA zvapAko vA kAle yaH kaz cid AgataH 14_004_2278 annena pUjanIyaH sa paratra hitam icchatA 14_004_2279 pidhAya tu gRhadvAraM bhuGkte hy ekaH prahRSTavat 14_004_2280 svargadvArapidhAnaM vai kRtaM tena yudhiSThira 14_004_2281 pitqn devAn RSIn viprAn atithIMz ca nirAzrayAn 14_004_2282 yo naraH prINayaty annais tasya puNyaphalaM mahat 14_004_2283 kRtvApi pApaM bahuzo yo dadyAd annam arthine 14_004_2284 brAhmaNAya vizeSeNa sarvapApaiH pramucyate 14_004_2285 annadaH prANado loke prANadaH sarvado bhavet 14_004_2286 tasmAd annaM vizeSeNa dAtavyaM bhUtim icchatA 14_004_2287 annaM hy amRtam ity Ahur annaM prajananaM smRtam 14_004_2288 annapraNAze sIdanti zarIre paJca dhAtavaH 14_004_2289 balaM balavato nazyed annahInasya dehinaH 14_004_2290 tasmAd annaM pradAtavyaM zraddhayAzraddhayApi vA 14_004_2291 Adatte hi rasaM sarvam AdityaH svagabhastibhiH 14_004_2292 vAyus tasmAt samAdAya rasaM megheSu dhArayet 14_004_2293 tat tu meghagataM bhUmau zakro varSati tAdRzam 14_004_2294 tena digdhA bhaved devI mahI prItA ca pANDava 14_004_2295 tasyAM sasyAni rohanti yair jIvanty akhilAH prajAH 14_004_2296 mAMsamedosthimajjAnAM saMbhavas tebhya eva hi 14_004_2297 evaM sUryaz ca pavano meghaH zakras tathaiva ca 14_004_2298 eka eva smRto rAzir yato bhUtAni jajJire 14_004_2299 bhavanAni ca divyAni divi teSAM mahAtmanAm 14_004_2300 nAnAsaMsthAnarUpANi nAnAbhUtayutAni ca 14_004_2301 candramaNDalazubhrANi kiGkiNIjAlavanti ca 14_004_2302 taruNAdityavarNAni sthAvarANi carANi ca 14_004_2303 anekazatasaMkhyAni sAntarjalavanAni ca 14_004_2304 tatra puSpaphalopetAH kAmadAH surapAdapAH 14_004_2305 vApyo vIthyaH sabhAH kUpA dIrghikAz ca sahasrazaH 14_004_2306 ghoSavanti ca yAnAni yuktAny atha sahasrazaH 14_004_2307 bhakSyabhojyamayAH zailA vAsAMsy AbharaNAni ca 14_004_2308 kSIrasravantyaH saritas tathA caivAnnaparvatAH 14_004_2309 prAsAdAH pANDarAH zubhrAH zayyAz ca kanakojjvalAH 14_004_2310 annadAs tatra tiSThanti tasmAd annaprado bhavet 14_004=2310 Colophon. 14_004=2310 yudhiSThira uvAca 14_004_2311 annadAnaphalaM zrutvA prIto 'smi madhusUdana 14_004_2312 bhojanasya vidhiM vaktuM devadeva tvam arhasi 14_004=2312 bhagavAn uvAca 14_004_2313 bhojanasya dvijAtInAM vidhAnaM zRNu pANDava 14_004_2314 snAtaH zuciH zucau deze nirjane hutapAvakaH 14_004_2315 maNDalaM kArayitvA tu caturazraM dvijottamaH 14_004_2316 kSatriyaz cet tato vRttaM vaizyo 'rdhendusamAkRtim 14_004_2317 ArdrapAdas tu bhuJjIyAt prAGmukhaz cAsane zucau 14_004_2318 pAdAbhyAM dharaNIM spRSTvA pAdenaikena vA punaH 14_004_2319 naikavAsAs tu bhuJjIyAn na cAntardhAya vA dvijaH 14_004_2320 na bhinnapAtre bhuJjIta parNapRSThe tathaiva ca 14_004_2321 annaM pUrvaM namaskuryAt prahRSTenAntarAtmanA 14_004_2322 nAnyad Alokayed annAn na jugupseta tatparaH 14_004_2323 jugupsitaM ca yac cAnnaM rAkSasA eva bhuJjate 14_004_2324 pANinA jalam uddhRtya kuryAd annaM pradakSiNam 14_004_2325 apeyaM tad vijAnIyAt pItvA cAndrAyaNaM caret 14_004_2326 pariveSajalAd anyat peyam etat tu mantravat 14_004_2327 paJca prANAhutIH kuryAt sama[*]M tu pRthak pRthak 14_004_2328 yathA rasaM na jAnAti jihvA prANAhutau nRpa 14_004_2329 tathA samAhitaH kuryAt prANAhutim atandritaH 14_004_2330 viditvAnnam athAnnAdaM paJca prANAMz ca pANDava 14_004_2331 yaH kuryAd AhutIH paJca teneSTAH paJca vAyavaH 14_004_2332 ato 'nyathA tu bhuJjAno brAhmaNo jJAnadurbalaH 14_004_2333 tenAnnenAsurAn pretAn rAkSasAMs tarpayiSyati 14_004_2334 vaktrapramANAn piNDAMz ca grased ekaikazaH punaH 14_004_2335 vaktrAdhikaM tu yat piNDam AtmocchiSTaM tad ucyate 14_004_2336 piNDAvaziSTam anyac ca vaktraniHsRtam eva ca 14_004_2337 abhojyaM tad vijAnIyAd bhuktvA cAndrAyaNaM caret 14_004_2338 svam ucchiSTaM tu yo bhuGkte yo bhuGte muktabhojanam 14_004_2339 cAndrAyaNaM caret kRcchraM prAjApatyam athApi vA 14_004_2340 pibataH patite toye bhojane mukhaniHsRte 14_004_2341 abhojyaM tad vijAnIyAd bhuktvA cAndrAyaNaM caret 14_004_2342 pItazeSaM tu tan nAma na peyaM pANDunandana 14_004_2343 pibed yadi hi tan mohAd dvijaz cAndrAyaNaM caret 14_004_2344 pAnIyAni pibed yena tat pAtraM dvijasattamaH 14_004_2345 anucchiSTaM bhavet tAvad yAvad bhUmau na nikSipet 14_004_2346 maunI vApy atha vAmaunI prahRSTaH saMyatendriyaH 14_004_2347 bhuJjIta vidhivad vipro na cocchiSTaM pradApayet 14_004_2348 sadA cAtyAzanaM nAdyAn nAtihInaM ca karhi cit 14_004_2349 yathAnnena vyathA na syAt tathA bhuJjIta nityazaH 14_004_2350 udakyAm api caNDAlaM zvAnaM vA rurum eva vA 14_004_2351 bhuJjAno yadi vA pazyet tad annaM ca parityajet 14_004_2352 bhuJjAno hy atyajan mohAd dvijaz cAndrAyaNaM caret 14_004_2353 kezakITAvapannaM ca mukhamArutavIjitam 14_004_2354 abhojyaM tad vijAnIyAd bhuktvA cAndrAyaNaM caret 14_004_2355 utthAya ca punaH spRSTaM pAdaspRSTaM ca laGghitam 14_004_2356 annaM tad rAkSasaM vidyAt tasmAt tat parivarjayet 14_004_2357 rAkSasocchiSTabhug vipraH sapta pUrvAn parAn api 14_004_2358 niraye raurave ghore svapitqn pAtayiSyati 14_004_2359 tasminn AcamanaM kuryAd yasmin pAtre sa bhuktavAn 14_004_2360 yady uttiSThaty anAcAnto bhuktavAn AsanAt tataH 14_004_2361 snAnaM sadyaH prakurvIta so 'nyathAprayato bhavet 14_004=2361 yudhiSThira uvAca 14_004_2362 tRNamuSTividhAnaM ca tRNamAhAtmyam eva ca 14_004_2363 ikSoH somasamudbhUtiM vaktum arhasi mAnada 14_004=2363 bhagavAn uvAca 14_004_2364 pitaro vRSabhA jJeyA gAvo lokasya mAtaraH 14_004_2365 tAsAM tu pUjayA rAjan pUjitAH pitRmAtaraH 14_004_2366 sabhA prapA gRhaM cApi devatAyatanAni ca 14_004_2367 zudhyanti zakRdA yAsAM kiM pUtam adhikaM tataH 14_004_2368 grAsamuSTiM paragave dadyAt saMvatsaraM tu yaH 14_004_2369 akRtvA svayam AhAraM vrataM tat sArvakAlikam 14_004_2370 gAvo me mAtaraH sarvAH pitaraz caiva govRSAH 14_004_2371 grAsamuSTiM mayA dattAM pratigRhNantu mAtaraH 14_004_2372 ity uktvAnena mantreNa sAvitryA vA samAhitaH 14_004_2373 abhimantrya grAsamuSTiM tasya puNyaphalaM zRNu 14_004_2374 yat kRtaM duSkRtaM tena jJAnato 'jJAnato 'pi vA 14_004_2375 tasya nazyati tat sarvaM duHsvapnaM ca vinazyati 14_004_2376 tilAH pavitrAH pApaghnA nArAyaNasamudbhavAH 14_004_2377 tilAJ zrAddhe prazaMsanti dAnam etad anuttamam 14_004_2378 tilAn dadyAt tilAn bhakSyAt tilAn prAtar upaspRzet 14_004_2379 tilaM tilam iti brUyAt tilAH pApaharA hi te 14_004_2380 krItAH pratigRhItA vA na vikreyA dvijAtibhiH 14_004_2381 bhojanAbhyaJjanAd dAnAd yo 'nyat tu kurute tilaiH 14_004_2382 kRmir bhUtvA zvaviSThAyAM pitRbhiH saha majjati 14_004_2383 tilAn na pIDayed vipro yantracakre svayaM nRpa 14_004_2384 pIDayan hi dvijo mohAn narakaM yAti rauravam 14_004_2385 ikSuvaMzodbhavaH somaH somavaMzodbhavA dvijAH 14_004_2386 ikSUn na pIDayet tasmAd ikSughAtyAtmaghAtakaH 14_004_2387 ikSudaNDasahasrANAm ekaikena yudhiSThira 14_004_2388 brahmahatyAm avApnoti brAhmaNo yantrapIDakaH 14_004_2389 tasmAn na pIDayed ikSUn yantracakre dvijottamaH 14_004=2389 Colophon. 14_004=2389 yudhiSThira uvAca 14_004_2390 samuccayaM tu dharmANAM bhojyAbhojyaM tathaiva ca 14_004_2391 zrutaM mayA tvatprasAdAd ApaddharmaM bravIhi me 14_004=2391 bhagavAn uvAca 14_004_2392 durbhikSe rASTrasaMbAdhe tvAzauce mRtasUtake 14_004_2393 dharmakAle 'dhvani tathA niyamo naiva lupyate 14_004_2394 dUrAdhvagamanAt khinno dvijAlAbhe 'tha zUdrataH 14_004_2395 akRtAnnaM ca yat kiM cid gRhNIyAd AtmavRttaye 14_004_2396 Aturo duHkhito vApi bhayArto vA bubhukSitaH 14_004_2397 bhuJjann avidhinA vipraH prAyazcittIyate na ca 14_004_2398 nimantritas tu yo vipro vidhivad dhavyakavyayoH 14_004_2399 mAMsAny api ca bhuJjAnaH prAyazcittIyate na ca 14_004_2400 aSTau tAny avrataghnAni Apo mUlaM ghRtaM payaH 14_004_2401 havir brAhmaNakAmAya guror vacanam auSadham 14_004_2402 azakto vidhivat kartuM prAyazcittAni yo naraH 14_004_2403 viduSAM vacanenApi dAnenApi vizudhyati 14_004_2404 anRtAv RtukAle vA divA rAtrau tathApi vA 14_004_2405 proSitas tu striyaM gacchet prAyazcittIyate na ca 14_004=2405 yudhiSThira uvAca 14_004_2406 prazasyAH kIdRzA viprA nindyAz cApi surezvara 14_004_2407 aSTakAyAz ca kaH kAlas tan me kathaya suvrata 14_004=2407 bhagavAn uvAca 14_004_2408 satyasandhaM dvijaM dRSTvA sthAnAd vepati bhAskaraH 14_004_2409 eSa me maNDalaM bhittvA yAti brahma sanAtanam 14_004_2410 kulInaH karmakRd vaidyas tathA cApy AnRzaMsyavAn 14_004_2411 hrImAn RjuH satyavAdI pAtraM sarva ime dvijAH 14_004_2412 ete cAgrAsanasthAs tu bhuJjAnAH prathamaM dvijAH 14_004_2413 tasyAM paGktyAM ca ye cAnye tAn punanty eva darzanAt 14_004_2414 madbhaktA ye dvijazreSThA madgatA matparAyaNAH 14_004_2415 tAn paGktipAvanAn viddhi pUjyAMz caiva vizeSataH 14_004_2416 nindyAJ zRNu dvijAn rAjann api vA vedapAragAn 14_004_2417 brAhmaNacchadmanA loke carataH pApakAriNaH 14_004_2418 anagnir anadhIyAnaH pratigraharucis tu yaH 14_004_2419 yatra kutra tu bhuJjAnas taM vidyAt paGktidUSakam 14_004_2420 mRtasUtakapuSTAGgo yaz ca zUdrAnnabhug dvijaH 14_004_2421 ahaM cApi na jAnAmi gatiM tasya narAdhipa 14_004_2422 zUdrAnnarasapuSTAGgo hy adhIyAno 'pi nityazaH 14_004_2423 japato juhvato vApi gatir UrdhvA na vidyate 14_004_2424 AhitAgniz ca yo vipraH zUdrAnnAn na nivartate 14_004_2425 paJca tasya praNazyanti AtmA brahma trayo 'gnayaH 14_004_2426 zUdrapreSaNakartuz ca brAhmaNasya vizeSataH 14_004_2427 bhUmAv annaM pradAtavyaM zvasRgAlasamo hi saH 14_004_2428 pretabhUtaM tu yaH zUdraM brAhmaNo jJAnadurbalaH 14_004_2429 anugacchen nIyamAnaM trirAtram azucir bhavet 14_004_2430 trirAtre tu tataH pUrNe nadIM gatvA samudragAm 14_004_2431 prANAyAmazataM kRtvA ghRtaM prAzya vizudhyati 14_004_2432 anAthaM brAhmaNaM pretaM ye vahanti dvijottamAH 14_004_2433 pade pade 'zvamedhasya phalaM te prApnuvanti hi 14_004_2434 na teSAm azubhaM kiM cit pApaM vAzubhakarmaNAm 14_004_2435 jalAvagAhanAd eva sadyaH zaucaM vidhIyate 14_004_2436 zUdravezmani vipreNa kSIraM vA yadi vA dadhi 14_004_2437 nirvRtena na bhoktavyaM viddhi zUdrAnnam eva tat 14_004_2438 viprANAM bhoktukAmAnAm atyantaM cAnnakAGkSayA 14_004_2439 yo vighnaM kurute martyas tato nAnyo 'sti pApakRt 14_004_2440 sarve ca vedAH saha SaDbhir aGgaiH 14_004_2441 sAMkhyaM purANaM ca kule ca janma 14_004_2442 naitAni sarvANi gatir bhavanti 14_004_2443 zIlavyapetasya nRpa dvijasya 14_004_2444 grahoparAge viSuve 'yanAnte 14_004_2445 pitrye maghAsu svasute ca jAte 14_004_2446 gayeSu piNDeSu ca pANDuputra 14_004_2447 dattaM bhaven niSkasahasratulyam 14_004_2448 vaizAkhamAsasya ca yA tRtIyA 14_004_2449 navamy asau kArtikazuklapakSe 14_004_2450 nabhasyamAsasya ca kRSNapakSe 14_004_2451 trayodazI paJcadazI ca mAghe 14_004_2452 upaplave candramaso ravez ca 14_004_2453 zrAddhasya kAlo hy ayanadvaye ca 14_004_2454 yas tv ekapaGktyAM viSayaM dadAti 14_004_2455 snehAd bhayAd vA yadi vArthahetoH 14_004_2456 krUraM durAcAram anAtmavantaM 14_004_2457 brahmaghnam enaM munayo vadanti 14_004_2458 ihaivaikasya nAmutra amutraikasya no iha 14_004_2459 iha cAmutra caikasya nAmutraikasya no iha 14_004_2460 dhanAni yeSAM vipulAni santi 14_004_2461 nityaM ramante paralokamUDhAH 14_004_2462 teSAm ayaM zatruvaraghnaloko 14_004_2463 nAnyaH sadA dehasukhe ratAnAm 14_004_2464 ye yogayuktAs tapasi prasaktAH 14_004_2465 svAdhyAyazIlA jarayanti deham 14_004_2466 jitendriyA bhUtahite niviSTAs 14_004_2467 teSAm asau nAyam arighnalokaH 14_004_2468 ye dharmam eva prathamaM caranti 14_004_2469 dharmeNa labdhvApi dhanAni kAle 14_004_2470 dArAn avApya kratubhir jayante 14_004_2471 teSAm ayaM caiva paraz ca lokaH 14_004_2472 ye naiva vidyAM na tapo na dAnaM 14_004_2473 na cApi mUDhAH prajane yatante 14_004_2474 na cApi gacchanti sukhAni bhogAMs 14_004_2475 teSAm ayaM caiva paraz ca nAsti 14_004=2475 yudhiSThira uvAca 14_004_2476 nArAyaNa purANeza yogAvAsa namo 'stu te 14_004_2477 zrotum icchAmi kArtsnyena dharmasArasamuccayam 14_004=2477 bhagavAn uvAca 14_004_2478 dharmasAraM mahArAja manunA proktam AditaH 14_004_2479 pravakSyAmi manuproktaM paurANaM zrutisaMhitam 14_004_2480 agnicit kapilA satrI rAjA bhikSur mahodadhiH 14_004_2481 dRSTamAtrAH punanty ete tasmAt pazyeta tAn sadA 14_004_2482 gaur ekasyaiva dAtavyA na bahUnAM yudhiSThira 14_004_2483 sA gaur vikrayam ApannA dahaty AsaptamaM kulam 14_004_2484 bahUnAM na pradAtavyA gaur vastraM zayanaM striyaH 14_004_2485 tAdRgbhUtaM tu tad dAnaM dAtAraM nopatiSThati 14_004_2486 Akramya brAhmaNair bhuktam anAryANAM tu vezmani 14_004_2487 gobhiz ca puNyaM tat teSAM rAjasUyAd viziSyate 14_004_2488 mA dadAtv iti yo brUyAd gavyagnau brAhmaNeSu ca 14_004_2489 tiryagyonizataM gatvA caNDAleSUpajAyate 14_004_2490 brAhmaNasvaM tu devasvaM daridrasya ca yad dhanam 14_004_2491 guroz cApi hRtaM rAjan svargastham api pAtayet 14_004_2492 dharmaM jijJAsamAnAnAM pramANaM paramaM zrutiH 14_004_2493 dvitIyaM dharmazAstrANi tRtIyaM lokasaMgrahaH 14_004_2494 A samudrAc ca yat pUrvAd A samudrAc ca pazcimAt 14_004_2495 himavadvindhyayor madhyam AryAvartaM pracakSate 14_004_2496 sarasvatIdRSadvatyor devanadyor yad antaram 14_004_2497 tad devanirmitaM dezaM brahmAvartaM pracakSate 14_004_2498 yasmin deze ya AcAraH pAraMparyakramAgataH 14_004_2499 varNAnAM sAntarAlAnAM sa sadAcAra ucyate 14_004_2500 kurukSetraM ca matsyAz ca pAJcAlAH zUrasenayaH 14_004_2501 ete brahmarSidezAs tu brahmAvartAd anantarAH 14_004_2502 etaddezaprasUtasya sakAzAd agrajanmanaH 14_004_2503 svaM cAritraM tu gRhNIyuH pRthivyAM sarvamAnavAH 14_004_2504 himavadvindhyayor madhyaM yat prAg vizasanAd api 14_004_2505 pratyag eva prayAgAt tu madhyadezaH prakIrtitaH 14_004_2506 kRSNasAras tu carati mRgo yatra svabhAvataH 14_004_2507 sa jJeyo yajJiyo dezo mlecchadezas tataH param 14_004_2508 etAn vijJAya dezAMs tu saMzrayeyur dvijAtayaH 14_004_2509 zUdras tu yasmin kasmin vA nivased vRttikarzitaH 14_004_2510 AcAraprabhavo dharmo hy ahiMsA satyam eva ca 14_004_2511 dAnaM caiva yathAzakti niyamAz ca yamaiH saha 14_004_2512 vaidikaiH karmabhiH puNyair niSekAdir dvijanmanAm 14_004_2513 kAryaH zarIrasaMskAraH pAvanaH pretya ceha ca 14_004_2514 garbhahomair jAtakarmanAmacaulopanAyanaiH 14_004_2515 svAdhyAyais tadvrataiz caiva vivAhasnAtakavrataiH 14_004_2516 mahAyajJaiz ca yajJaiz ca brAhmIyaM kriyate tanuH 14_004_2517 dharmArthau yatra na syAtAM zuzrUSA vApi tadvidhA 14_004_2518 vidyA tasmin na vaptavyA zubhaM bIjam ivoSare 14_004_2519 laukikaM vaidikaM vApi tathAdhyAtmikam eva vA 14_004_2520 yasmAj jJAnam idaM prAptaM taM pUrvam abhivAdayet 14_004_2521 savyena savyaM saMgRhya dakSiNena tu dakSiNam 14_004_2522 na kuryAd ekahastena guroH pAdAbhivAdanam 14_004_2523 niSekAdIni karmANi yaH karoti yathAvidhi 14_004_2524 adhyApayati caivainaM sa vipro gurur ucyate 14_004_2525 kRtvopanayanaM vedAn yo 'dhyApayati nityazaH 14_004_2526 sakalpAn sarahasyAMz ca sa copAdhyAya ucyate 14_004_2527 sAGgAMz ca vedAn adhyApya zikSayitvA vratAni ca 14_004_2528 vivRNoti ca mantrArthAn AcAryaH so 'bhidhIyate 14_004_2529 upAdhyAyAd dazAcArya AcAryANAM zataM pitA 14_004_2530 pituH zataguNaM mAtA gauraveNAtiricyate 14_004_2531 tasmAt teSAM vaze tiSThet tacchuzrUSAparo bhavet 14_004_2532 avamAnAd dhi teSAM tu narakaM syAd asaMzayaH 14_004_2533 hInAGgAn atiriktAGgAn vidyAhInAn vayodhikAn 14_004_2534 rUpadraviNahInAMz ca jAtihInAMz ca nAkSipet 14_004_2535 zapatA yat kRtaM puNyaM zapyamAnaM tu gacchati 14_004_2536 zapyamAnasya yat pApaM zapantam anugacchati 14_004_2537 nAstikyaM vedanindAM ca devatAnAM ca kutsanam 14_004_2538 dveSaM DambhaM ca mAnaM ca krodhaM taikSNyaM ca varjayet 14_004=2538 Colophon. 14_004=2538 yudhiSThira uvAca 14_004_2539 bhagavaMs tava bhaktasya mama dharmajanapriya 14_004_2540 dharmaM puNyatamaM deva pRcchataH kathayasva me 14_004=2540 bhagavAn uvAca 14_004_2541 yad etad agnihotraM vai sRSTaM varNatrayasya tu 14_004_2542 mantravad yad dhutaM samyag vidhinA cApy upAsitam 14_004_2543 AhitAgniM nayaty UrdhvaM sapatnIkaM sabAndhavam 14_004=2543 yudhiSThira uvAca 14_004_2544 kathaM tad brAhmaNair deva hotavyaM kSatriyaiH katham 14_004_2545 vaizyair vA devadeveza kathaM vA suhutaM bhavet 14_004_2546 kasmin kAle 'tha vA kasya Adheyo 'gniH surottama 14_004_2547 Ahitasya kathaM vApi samyag AcaraNaM bhavet 14_004_2548 katy agnayaH kim AtmAnaH sthAnaM kiM kasya vA vibho 14_004_2549 katarasmin hute sthAne kiM vrajed AgnihotrikaH 14_004_2550 agnihotranimittaM ca kim utpannaM purAnagha 14_004_2551 katham evAtha hUyante prIyante ca surAH katham 14_004_2552 vidhivan mantravad bhaktyA pUjitAs tv agnayaH katham 14_004_2553 kAM gatiM vadatAM zreSTha nayanti hy agnihotriNaH 14_004_2554 durhutAz cApi bhagavann avijJAtAs trayo 'gnayaH 14_004_2555 kim AhitAgneH kurvanti duzcIrNA vApi kezava 14_004_2556 utsannAgnis tu pApAtmA kAM yoniM deva gacchati 14_004_2557 etat sarvaM samAsena bhaktyA hy upagatasya me 14_004_2558 vaktum arhasi sarvajJa sarvAvAsa namo 'stu te 14_004=2558 bhagavAn uvAca 14_004_2559 zRNu rAjan mahApuNyam idaM dharmAmRtaM param 14_004_2560 yat tu tArayate yuktAn brAhmaNAn agnihotriNaH 14_004_2561 brahmatvenAsRjaM lokAn aham Adau mahAdyute 14_004_2562 sRSTo 'gnir mukhataH pUrvaM lokAnAM hitakAmyayA 14_004_2563 yasmAd agre sa bhUtAnAM sarveSAM nirmito mayA 14_004_2564 tasmAd agnIty abhihitaH purANajJair manISiNaH 14_004_2565 yasmAt tu sarvakRtyeSu pUrvam asmai pradIyate 14_004_2566 Ahutir dIpyamAnAya tasmAd agnIti kIrtyate 14_004_2567 yasmAc ca nayati hy agryAM gatiM viprAn supUjitaH 14_004_2568 tasmAc ca nayanAd rAjan vedeSv agnIti kIrtyate 14_004_2569 yasmAc ca durhutaH so 'yam alaM bhakSayituM kSaNAt 14_004_2570 yajamAnaM narazreSTha kravyAdo 'gnis tataH smRtaH 14_004_2571 sarvabhUtAtmako rAjan devAnAm eSa vai mukham 14_004_2572 prathamaM manmukhAt sRSTo lokArthe pacanaH prabhuH 14_004_2573 sRSTamAtro jagat sarvam attum aicchat purA khalu 14_004_2574 tataH prazamitaH so 'gnir upAsyaiva mayA purA 14_004_2575 satatopAsanAt so 'yam aupAsana iti smRtaH 14_004_2576 AhutiH sarvam AkhyAtaM tasmin vasati so 'nalaH 14_004_2577 Avasathya iti khyAtas tenAsau brahmavAdibhiH 14_004_2578 tasmin paJca mahAyajJA vartante yasya dharmataH 14_004_2579 somamaNDalamadhyena gatis tasya dvijanmanaH 14_004_2580 te ca saptarSayaH siddhAH saMyatendriyabuddhayaH 14_004_2581 gatA hy amarasAyujyam ekAgnyarcanatatparAH 14_004_2582 apare cAvasathyaM ca pacanAgniM pracakSate 14_004_2583 tasmin paJca mahAyajJA vaizvadevaz ca vartate 14_004_2584 sthAlIpAka ca gArhaM ca sarve hy asmin pratiSThitAH 14_004_2585 gRhyakarmavaho yasmAt tasmAd gRhapatis tu saH 14_004_2586 aupAsanaM cAvasathyaM sabhyaM pacanapAvakam 14_004_2587 Ahur brahmavidaH ke cin matam etan mamApi ca 14_004_2588 agnihotraprakAraM tu zRNu rAjan samAhitaH 14_004_2589 trayANAM guNanAmAni vahnInAm ucyate mayA 14_004_2590 gRhANAM hi patitvaM hi gRhapatyam iti smRtam 14_004_2591 gRhapatyaM tu yasyAsIt tasyAsId gArhapatyatA 14_004_2592 yajamAnaM tu yasmAt tu dakSiNAM tu gatiM nayet 14_004_2593 dakSiNAgniM tam Ahus taM dakSiNAyatanaM dvijAH 14_004_2594 AhutiH sarvam AkhyAtaM havanaM havyavAhanam 14_004_2595 sarvahavyavaho vahnir gataz cAhavanIyatAm 14_004_2596 yas tv AvasathyaM juhuyAn mUlAgniM vidhivad dvijaH 14_004_2597 AvasathyaM tu ye cAgniM pacanAgniM pracakSate 14_004_2598 teSAM sa bhAgato vahniH sabhya ity abhidhIyate 14_004_2599 Avasathyas tu yo vahniH prathamaH sa prajApatiH 14_004_2600 brahmA ca gArhapatyo 'gnis tasmAd eva tu so bhavet 14_004_2601 dakSiNAgnis tv ayaM rudraH krodhAtmA caNDa eva saH 14_004_2602 aham AhavanIyo 'gnir A homAd yasya vai mukhe 14_004_2603 sabhyo 'gniH paJcamo yas tu skanda eva narAdhipa 14_004_2604 pRthivI gArhapatyo 'gnir antarikSaM ca dakSiNaH 14_004_2605 svarga AhavanIyo 'gnir evam agnitrayaM smRtam 14_004_2606 vRtto hi gArhapatyo 'gnir yasmAd vRttA ca medinI 14_004_2607 ardhacandrAkRtiH khaM vai dakSiNAgnis tathA bhavet 14_004_2608 caturazraM tataH svargaM nirmalaM yan nirAmayam 14_004_2609 tasmAd AhavanIyo 'gniz caturazro bhaven nRpa 14_004_2610 juhuyAd gArhapatyaM yo bhuvaM jayati sa dvijaH 14_004_2611 juhoti dakSiNAgniM yaH sa jayaty antarikSakam 14_004_2612 pRthivIm antarikSaM ca divaM carSigaNaiH saha 14_004_2613 jayaty AhavanIyaM yo juhuyAd bhaktimAn dvijaH 14_004_2614 Abhimukhyena homas tu yasya yajJeSu vartate 14_004_2615 tenApy AhavanIyatvaM gato vahnir mahAdyutiH 14_004_2616 A homAd yo 'gnihotreSu yajJe vA yatra sarvazaH 14_004_2617 yasmAd asmin pravartante tato hy AhavanIyatA 14_004_2618 yas tv AvasathyaM juhuyAn mUlAgniM vidhivad dvijaH 14_004_2619 sa tu saptarSilokeSu sapatnIkaH pramodate 14_004_2620 yaz cApy upAsate sabhyaM vidhivat prayatAtmavAn 14_004_2621 jayet sa vAGmayaM sarvaM tathA tv RSisabhAm api 14_004_2622 agnInAm atha vAgnes tu yasya homaH pradIyate 14_004_2623 iSTo bhavati sarvAgner agnihotraM ca tad bhavet 14_004_2624 trayANAM yajamAnasya cAturhotram iti smRtam 14_004_2625 ho ity eva viSAdo vai viSAdo duHkham ucyate 14_004_2626 duHkhaM tApatrayaM proktaM tApaM hi narakaM viduH 14_004_2627 tasmAd vai trAyate duHkhAd yajamAnaM huto 'nalaH 14_004_2628 tasmAt tu vidhivat proktam agnihotram iti zrutau 14_004_2629 tad agnihotraM sRSTaM vai brahmaNA lokakartRNA 14_004_2630 vedAz cApy agnihotrArthaM jajJire svayam eva tu 14_004_2631 agnihotraphalA vedA zIlavRttaphalaM zrutam 14_004_2632 ratiputraphalA dArA dAnabhogaphalaM dhanam 14_004_2633 trivedamantrasaMyogAd agnihotraM pravartate 14_004_2634 RgyajuHsAmabhiH puNyaiH sthApyate sUtrasaMyutaiH 14_004_2635 vasante brAhmaNasya syAd Adheyo 'gnir narAdhipa 14_004_2636 vasanto brAhmaNaH prokto vedayoniH sa ucyate 14_004_2637 agnyAdheyaM tu yenAtha vasante kriyate nRpa 14_004_2638 tasya zrIr brahmavRddhiz ca brAhmaNasya vivardhate 14_004_2639 kSatriyasyAgnir Adheyo grISme zreSThaH sa vai nRpa 14_004_2640 yenAdhAnaM tu vai grISme kriyate tasya vardhate 14_004_2641 zrIH prajAH pazavaz caiva vittaM tejo balaM yazaH 14_004_2642 zaradrAtre 'tha vaizyasya hy AdhAnIyo hutAzanaH 14_004_2643 zaradrAtraM svayaM vaizyo vaizyayoniH sa ucyate 14_004_2644 zarady AdhAnam evaM vai kriyate yena pANDava 14_004_2645 tasyApi zrIH prajAyuz ca pazavo 'rthaz ca vardhate 14_004_2646 pazavaH sarva evaite tribhir vedair alaMkRtAH 14_004_2647 agnihotrAt pravartante yair idaM dhriyate jagat 14_004_2648 grAmyAraNyAz ca pazavas tathA vRkSAs tRNAni ca 14_004_2649 phalAny oSadhayaz cApi hy agnihotrakRte hi tAH 14_004_2650 rasAH snehAs tathA gandhA ratnAni maNayas tathA 14_004_2651 kAJcanAni ca lohAni hy agnihotrakRte 'bhavan 14_004_2652 Ayurvedo dhanurvedo mImAMsA nyAyavistaraH 14_004_2653 dharmazAstraM ca tat sarvam agnihotrakRte kRtam 14_004_2654 chandaH zikSAz ca kalpAz ca tathA vyAkaraNaM nRpa 14_004_2655 zAstraM jyotir niruktaM cApy agnihotrakRte kRtam 14_004_2656 itihAsapurANaM ca gAthAz copaniSat tathA 14_004_2657 AtharvaNAni karmANi cAgnihotrakRte kRtam 14_004_2658 yac caitasyAM pRthivyAM hi kiM cid asti carAcaram 14_004_2659 tat sarvam agnihotrasya kRte sRSTaM svayaMbhuvA 14_004_2660 agnihotrasya darzasya paurNamAsasya cApy atha 14_004_2661 yUpeSTipazubandhAnAM somapAnakriyAvatAm 14_004_2662 tithinakSatrayogAnAM muhUrtakaraNAtmanAm 14_004_2663 kAlasya vedanArthaM tu jyotirjJAnaM kRtaM purA 14_004_2664 RgyajuHsAmamantrANAM zlokatattvArthacintanAt 14_004_2665 pratyApattivikalpAnAM chando jJAnaM prakalpitam 14_004_2666 varNAkSarapadArthAnAM saMdhiliGgaM vivakSitam 14_004_2667 nAmadhAtuvivekArthaM purA vyAkaraNaM kRtam 14_004_2668 yUpavedy adhvarArthaM tu prokSaNazravaNAya tu 14_004_2669 yajJadaivatayogArthaM zikSAjJAnaM prakalpitam 14_004_2670 yajJapAtrapavitrArthaM dravyasaMbhAraNAya ca 14_004_2671 sarvayajJavikalpAya purAkalpaM prakalpitam 14_004_2672 nAmadhAtuvibhaktInAM tattvArthaniyamAya ca 14_004_2673 sarvavedaniruktAnAM niruktam RSibhiH kRtam 14_004_2674 vedyarthaM pRthivI sRSTA saMbhArArthaM tathaiva ca 14_004_2675 idhmArtham atha yUpArthaM brahmA cakre vanaspatim 14_004_2676 grAmyAraNyAz ca pazavo jAyante yajJakAraNAt 14_004_2677 mantrANAM viniyogaM ca proSitA zrAvaNaM tathA 14_004_2678 anUyAjaprayAjAMz ca marutAM zaMsinas tathA 14_004_2679 udgAtqMz caiva sAmnAM vai baliprasthAnam eva ca 14_004_2680 viSNukramANAM kramaNaM dakSiNAvabhRthaM tathA 14_004_2681 trikAlam arcanaM caiva sthAneSUpahRtaM tathA 14_004_2682 devatAgrahaNaM mokSaM haviSAM zravaNaM tathA 14_004_2683 nAvabudhyanti ye viprA nindanti ca pazor vadham 14_004_2684 te yAnti narakaM ghoraM rauravaM tamasAvRtam 14_004_2685 zatavarSasahasrANi tatra sthitvA narAdhamAH 14_004_2686 krimibhir bhakSyamANAz ca tiSTheyuH pUyazoNite 14_004_2687 yUpAs tu mantrasaMskArair eSAM vai pazavas tathA 14_004_2688 yajamAnena sahitAH svargaM yAnti narezvara 14_004_2689 yAvat kAlaM hi yajvA vai svargaloke mahIyate 14_004_2690 tAvat kAlaM pramodante pazavo hy adhvare hatAH 14_004_2691 vRkSA yUpatvam icchanti pazutvaM pazavas tathA 14_004_2692 tRNAnIcchanti darbhatvam oSadhyaz ca haviSyatAm 14_004_2693 somatvaM ca latAH sarvA veditvaM vai vasuMdharA 14_004_2694 yasmAt pazutvam icchanti pazavaH svargalipsayA 14_004_2695 tasmAt pazuvadhe hiMsA nAsti yajJeSu pANDava 14_004_2696 ahiMsA vaidikaM karma brahmakarmeti tat smRtam 14_004_2697 vedoktaM ye na kurvanti hiMsAbuddhyA kratuM dvijAH 14_004_2698 sadyaH zUdratvam AyAnti pretya caNDAlatAm api 14_004_2699 gAvo yajJArtham utpannA dakSiNArthaM tathaiva ca 14_004_2700 suvarNaM rajataM caiva pAtrI kumbhArtham eva ca 14_004_2701 darbhAH saMstaraNArthaM tu rakSasAM rakSaNAya ca 14_004_2702 yajanArthaM dvijAH sRSTAs tArakA divi devatAH 14_004_2703 kSatriyA rakSaNArthaM tu vaizyA vArtAnimittataH 14_004_2704 zuzrUSArthaM trayANAM tu zUdrAH sRSTAH svayaMbhuvA 14_004_2705 evam etaj jagat sarvam agnihotrakRte kRtam 14_004_2706 nAvabudhyanti ye caitan narAs tu tamasA vRtAH 14_004_2707 te yAnti narakaM ghoraM rauravaM nAma vizrutam 14_004_2708 rauravAd vipramuktAs tu krimiyoniM vrajanti te 14_004_2709 yathoktam agnihotrANAM zuzrUSanti ca ye dvijAH 14_004_2710 tair dattaM suhutaM ceSTaM dattam adhyApitaM bhavet 14_004_2711 evam iSTaM ca pUrtaM ca yad vipraiH kriyate nRpa 14_004_2712 tat sarvaM samyag AhRtya cAditye sthApayAmy aham 14_004_2713 mayA sthApitam Aditye lokasya sukRtaM hi tat 14_004_2714 dhArayet tat sahasrAMzuH sukRtaM hy agnihotriNAm 14_004_2715 yAvat kAlaM tu tiSThanti loke cApy agnihotriNaH 14_004_2716 tAvat teSAM hi puNyena dIpyante raviNAmbare 14_004_2717 svarge svargaM gatAnAM tu vIryAd bhavati vIryavAn 14_004_2718 tatra te hy upayuJjanti hy agnihotrasya yat phalam 14_004_2719 samAnarUpA devAnAM tiSThanty AbhUtasaMplavam 14_004_2720 vRthAgninA ca ye ke cid dahyante hy agnihotriNaH 14_004_2721 na te 'gnihotriNAM lokaM manasApi vrajanti vai 14_004_2722 vIraghnAs te durAcArAH sudaridrA narAdhamAH 14_004_2723 vikalA vyAdhitAz cApi jAyante zUdrayoniSu 14_004_2724 tasmAd aproSitair nityam agnihotraM dvijAtibhiH 14_004_2725 hotavyaM vidhivad rAjann Urdhvam icchanti ye gatim 14_004_2726 Atmavat tatra mantavyam agnihotraM yudhiSThira 14_004_2727 na tyAjyaM kSaNam apy etad gRhItavyaM dvijAtibhiH 14_004_2728 vRddhatve 'py agnihotraM vai gRhNanti vidhivad dvijAH 14_004_2729 zUdrAnnAd viratA dAntAH saMyatendriyabuddhayaH 14_004_2730 paJcayajJaparA nityaM krodhalobhavivarjitAH 14_004_2731 dvikAlam atithIMz caiva pUjayanti ca bhaktitaH 14_004_2732 te 'pi sUryodayaprakhyair vimAnair vAyuvegibhiH 14_004_2733 mama loke pramodante dRSTvA mAM ca yudhiSThira 14_004_2734 manvantaraM ca tatraikaM moditvA dvijasattamAH 14_004_2735 iha mAnuSyake loke jAyante dvijasattamAH 14_004_2736 bAlAhitAgnayo ye ca zUdrAnnAd viratAH sadA 14_004_2737 krodhalobhavinirmuktAH prAtaHsnAnaparAyaNAH 14_004_2738 yathoktam agnihotraM vai juhvate vijitendriyAH 14_004_2739 AtitheyAH sadA saumyA dvikAlaM matparAyaNAH 14_004_2740 te yAnty apunarAvRttiM bhittvA cAdityamaNDalam 14_004_2741 mama lokaM sapatnIkA yAnaiH sUryodayaprabhaiH 14_004_2742 tatra bAlArkasaMkAzAH kAmagAH kAmarUpiNaH 14_004_2743 aizvaryaguNasaMpannAH krIDanti ca yathAsukham 14_004_2744 ity eSA hy AhitAgnInAM vibhUtiH pANDunandana 14_004_2745 ye ca devazrutiM ke cin nindamAnA hy abuddhayaH 14_004_2746 pramANaM na ca kurvanti te yAnti hy akSayaM tamaH 14_004_2747 pramANam itihAsaM ca vedAn kurvanti ye dvijAH 14_004_2748 te yAnty amarasAyujyaM nityam AstikyabuddhayaH 14_004=2748 Colophon. 14_004=2748 yudhiSThira uvAca 14_004_2749 cakrAyudha namas te 'stu deveza garuDadhvaja 14_004_2750 cAndrAyaNavidhiM puNyam AkhyAhi bhagavan mama 14_004=2750 bhagavAn uvAca 14_004_2751 zRNu pANDava tattvena sarvapApapraNAzanam 14_004_2752 pApino yena zudhyanti tat te vakSyAmi sarvazaH 14_004_2753 brAhmaNaH kSatriyo vApi vaizyo vA caritavrataH 14_004_2754 yathAvat kartukAmo yas tasyeyaM prathamA kriyA 14_004_2755 zodhayet tu zarIraM svaM paJcagavyena yantritaH 14_004_2756 zarIraM kakSapakSAntaM tataH kurvIta pAvanam 14_004_2757 zuddhavAsAH zucir bhUtvA mauJjIM badhnIta mekhalAm 14_004_2758 pAlAzadaNDam AdAya brahmacArivrate sthitaH 14_004_2759 kRtopavAsaH pUrvaM tu zuklapratipadi dvijaH 14_004_2760 nadIsaMgamatIrtheSu zucau deze gRhe 'pi vA 14_004_2761 gomayenopalipte 'tha sthaNDile 'gniM nidhApayet 14_004_2762 AghArAv AjyabhAgau ca praNavaM vyAhRtIs tathA 14_004_2763 vAruNaiz cApi paJcaiva hutvA sarvAn yathAkramam 14_004_2764 satyAya viSNave ceti brahmarSibhyo 'tha brahmaNe 14_004_2765 vizvebhyaz caiva devebhyaH prajApataya eva ca 14_004_2766 SaTkRtvo juhuyAt pazcAt prAyazcittAhutiM dvijaH 14_004_2767 tataH samApayed agniM zAntiM kRtvAtha pauSTikam 14_004_2768 praNamyAgniM ca somaM ca bhasma dhRtvA tathAtmani 14_004_2769 nadIM gatvA viviktAtmA somAya varuNAya ca 14_004_2770 AdityAya namaskRtvA tataH snAyAt samAhitaH 14_004_2771 uttIryodakam Acamya tv AsInaH pUrvatomukhaH 14_004_2772 prANAyAmaM tataH kRtvA pavitrair abhiSecanam 14_004_2773 AcAntas tv abhivIkSeta cordhvabAhur divAkaram 14_004_2774 kRtAJjalipuTaH pazcAt kuryAc caiva pradakSiNam 14_004_2775 nArAyaNaM vA rudraM vA brahmANam atha vApi vA 14_004_2776 vAruNaM mantrasUktaM vA prAgbhojanam athApi vA 14_004_2777 vIraghnam RSabhaM vApi tathA cApy aghamarSaNam 14_004_2778 gAyatrIM mama vA devIM sAvitrIM vA japet tataH 14_004_2779 tataz cASTAdazaM vApi sahasram atha vAparam 14_004_2780 tato madhyAhnakAle vai pAyasaM yAvakaM hi vA 14_004_2781 pAcayitvA prayatnena prayataH susamAhitaH 14_004_2782 pAtraM tu susamAdAya sauvarNaM rAjataM tu vA 14_004_2783 tAmraM vA mRnmayaM vApi audumbaram athApi vA 14_004_2784 vRkSANAM yAjJiyAnAM tu parNair Ardrair akutsitaiH 14_004_2785 puTakena tu guptena cared bhaikSaM samAhitaH 14_004_2786 brAhmaNAnAM gRhANAM tu saptAnAM nAparaM vrajet 14_004_2787 godohamAtraM tiSThet tu vAgyataH saMyatendriyaH 14_004_2788 na hasec ca na vIkSec ca nAbhibhASeta vA striyam 14_004_2789 dRSTvA mUtraM purISaM ca caNDAlaM vA rajasvalAm 14_004_2790 patitaM ca tathA zvAnam Adityam avalokayet 14_004_2791 yo hi pAdukam Aruhya sarvadA pracared dvijaH 14_004_2792 taM dRSTvA pApakarmANam Adityam avalokayet 14_004_2793 tatas tv AvasathaM prApto bhikSAM nikSipya bhUtale 14_004_2794 prakSAlya pAdAv A jAnvor hastAv AkUrparaM punaH 14_004_2795 Acamya vAriNA tena vahniM viprAMz ca pUjayet 14_004_2796 paJca saptAtha vA kuryAd bhAgAn bhaikSasya tasya vai 14_004_2797 teSAm anyatamaM piNDam AdityAya nivedayet 14_004_2798 brahmaNe cAgnaye caiva somAya varuNAya ca 14_004_2799 vizvebhyaz caiva devebhyo dadyAd annaM yathAkramam 14_004_2800 avaziSTam athaikaM tu vaktramAtraM prakalpayet 14_004_2801 aGgulyagre sthitaM piNDaM gAyatryA cAbhimantrayet 14_004_2802 aGgulIbhis tribhiH piNDaM prAznIyAt prAGmukhaH zuciH 14_004_2803 yathA ca vardhate somo hrasate ca yathA punaH 14_004_2804 tathA piNDAz ca vardhante hasante ca dine dine 14_004_2805 trikAlaM snAnam asyoktaM dvikAlam atha vA sakRt 14_004_2806 brahmacArI sadA vApi na ca vastraM prapIDayet 14_004_2807 sthAne na divasaM tiSThed rAtrau vIrAsanaM vrajet 14_004_2808 bhavet sthaNDilazAyI vApy atha vA vRkSamUlikaH 14_004_2809 valkalaM yadi vA kSaumaM zANaM kArpAsakaM tu vA 14_004_2810 AcchAdanaM bhavet tasya vastrArthaM pANDunandana 14_004_2811 evaM cAndrAyaNe pUrNe mAsasyAnte prayatnavAn 14_004_2812 brAhmaNAn bhojayed bhaktyA dadyAc caiva ca dakSiNAm 14_004_2813 cAndrAyaNena cIrNena yat kRtaM tena duSkRtam 14_004_2814 tat sarvaM tatkSaNAd eva bhasmIbhavati kASThavat 14_004_2815 brahmahatyAtha gohatyA suvarNastainyam eva ca 14_004_2816 bhrUNahatyA surApAnaM guror dAravyatikramaH 14_004_2817 evam anyAni pApAni pAtakIyAni yAni ca 14_004_2818 cAndrAyaNena nazyanti vAyunA pAMsavo yathA 14_004_2819 anirdazAyA goH kSIram auSTram Avikam eva ca 14_004_2820 mRtasUtakayoz cAnnaM bhuktvA cAndrAyaNaM caret 14_004_2821 upapAtakinaz cAnnaM patitAnnaM tathaiva ca 14_004_2822 zUdrasyoccheSaNaM caiva bhuktvA cAndrAyaNaM caret 14_004_2823 AkAzasthaM tu hastastham AsanasthaM tathaiva ca 14_004_2824 parahastasthitaM caiva bhuktvA cAndrAyaNaM caret 14_004_2825 athAgredidhiSor annaM didhiSUpapates tathA 14_004_2826 parivettus tathA cAnnaM parivittAnnam eva ca 14_004_2827 kuNDAnnaM golakAnnaM ca devalAnnaM tathaiva ca 14_004_2828 tathA purohitasyAnnaM bhuktvA cAndrAyaNaM caret 14_004_2829 surAsavaM viSaM sarpir lAkSA lavaNam eva ca 14_004_2830 tailaM cApi ca vikrINan dvijaz cAndrAyaNaM caret 14_004_2831 ekoddiSTaM tu yo bhuGkte dinamadhyagato 'pi yaH 14_004_2832 bhinnabhANDe tu yo bhuGkte dvijaz cAndrAyaNaM caret 14_004_2833 yo bhuGkte 'nupanItena yo bhuGkte ca striyA saha 14_004_2834 yo bhuGkte kanyayA sArdhaM dvijaz cAndrAyaNaM caret 14_004_2835 ucchiSTaM sthApayed vipro yo mohAd bhojanAntare 14_004_2836 dadyAd vA yadi saMmohAd dvijaz cAndrAyaNaM caret 14_004_2837 tumbakozAtakaM caiva palaNDuM gRJjanaM tathA 14_004_2838 chattrAkaM laghunaM caiva bhuktvA cAndrAyaNaM caret 14_004_2839 tathA paryuSitaM cAnnaM pakvaM paragRhAgatam 14_004_2840 vipakvaM ca tathA mAMsaM bhuktvA cAndrAyaNaM caret 14_004_2841 udakyayA zunA vApi caNDAlair vA dvijottamaH 14_004_2842 dRSTam annaM tu bhuJjAno dvijaz cAndrAyaNaM caret 14_004_2843 etat purA vizuddhyartham RSibhiz caritaM vratam 14_004_2844 pAvanaM sarvapApAnAM puNyaM pANDava coditam 14_004_2845 etena vasavo rudrAz cAdityAz ca divaM gatAH 14_004_2846 etad AdyaM paraM guhyaM pavitraM pAvanaM smRtam 14_004_2847 yathoktam etad yaH kuryAd dvijaH pApapraNAzanam 14_004_2848 sa divaM yAti pUtAtmA nirmalAdityasaMnibhaH 14_004=2848 Colophon. 14_004=2848 vaizaMpAyana uvAca 14_004_2849 kezavenaivam ukte tu cAndrAyaNavidhikrame 14_004_2850 apRcchat punar anyAMz ca dharmAn dharmAtmajo nRpa 14_004=2850 yudhiSThira uvAca 14_004_2851 sarvabhUtapate zrIman sarvabhUtanamaskRta 14_004_2852 sarvabhUtahitaM dharmaM sarvajJa kathayasva me 14_004=2852 bhagavAn uvAca 14_004_2853 yad daridrajanasyApi svargyaM sukhakaraM bhavet 14_004_2854 sarvapApaprazamanaM tac chRNuSva yudhiSThira 14_004_2855 kArttikAdyAs tu ye mAsA dvAdazaiva prakIrtitAH 14_004_2856 teSv ekabhuktaniyamaH sarveSAm ucyate mayA 14_004_2857 kArttike yas tu vai mAse nandAyAM saMyatendriyaH 14_004_2858 ekabhuktena madbhakto mAsam ekaM tu vartate 14_004_2859 jalaM vA na piben mAse nAntaraM bhojanAt param 14_004_2860 AdityarUpaM mAM nityam arcayan susamAhitaH 14_004_2861 vratAnte bhojayed viprAn dakSiNAM saMpradAya ca 14_004_2862 krodhalobhavinirmuktas tasya puNyaphalaM zRNu 14_004_2863 vidhivat kapilAdAne yat puNyaM samudAhRtam 14_004_2864 tat puNyaM samanuprApya sUryaloke mahIyate 14_004_2865 tataz cApi cyutaH kAlAt puruSeSUpajAyate 14_004_2866 mArgazIrSaM tu yo mAsam ekabhuktena vartate 14_004_2867 kAmaM krodhaM ca lobhaM ca parityajya yathAvidhi 14_004_2868 snAtvA cAdityarUpaM mAm arcayen niyatendriyaH 14_004_2869 japann eva tu gAyatrIM mAmikAM vAg yataH zuciH 14_004_2870 mAse parisamApte tu bhojayitvA dvijAJ zucIn 14_004_2871 tAn arcayati madbhaktyA tasya puNyaphalaM zRNu 14_004_2872 agnihotre kRte puNyam AhitAgnes tu yad bhavet 14_004_2873 tat puNyaphalam AsAdya yAnenAmbarazobhinA 14_004_2874 saptarSiloke carati yathAkAmaM yathAsukham 14_004_2875 tataz cApi cyutaH kAlAd dharivarSeSu jAyate 14_004_2876 tatra prakAmaM krIDitvA rAjA pazcAd bhaviSyati 14_004_2877 pauSamAsaM kSaped evam ekabhuktena yo naraH 14_004_2878 arcayann eva mAM nityaM madgatenAntarAtmanA 14_004_2879 ahiMsAsatyasahitaH krodhaharSavivarjitaH 14_004_2880 evaM yuktasya rAjendra zRNu yat phalam uttamam 14_004_2881 viprAtithyasahasreSu yat puNyaM samudAhRtam 14_004_2882 tat puNyaM samanuprApya zakraloke mahIyate 14_004_2883 avakIrNas tataH kAlAd ilAvarSeSu jAyate 14_004_2884 tatra sthitvA ciraM kAlam asmin vipro bhaviSyati 14_004_2885 mAghamAsaM tathA yas tu vartate caikabhuktataH 14_004_2886 madarcanaparo bhUtvA DambhakrodhavivarjitaH 14_004_2887 mAmikAm api gAyitrIM saMdhyAyAM tu japed budhaH 14_004_2888 dattvA tu dakSiNAm ante bhojayitvA dvijAn api 14_004_2889 namaskaroti tAn bhaktyA madgatenAntarAtmanA 14_004_2890 trikAlaM snAnayuktasya tasya puNyaphalaM zRNu 14_004_2891 nIlakaNThaprayuktena yAnenAmbarazobhinA 14_004_2892 pitRlokaM vrajec chrImAn sevyamAno 'psarogaNaiH 14_004_2893 tatra prakAmaM krIDitvA bhadrAzveSUpajAyate 14_004_2894 tataz cyutaz caturvedI vipro bhavati bhUtale 14_004_2895 yaH kSapet phAlgunaM mAsam ekabhukto jitendriyaH 14_004_2896 namo brahmaNyadevAyety etan mantraM japet sadA 14_004_2897 pAyasaM bhojayed viprAn vratAnte saMyatendriyaH 14_004_2898 madarcanaparo 'krodhas tasya puNyaphalaM zRNu 14_004_2899 vimAnaM sArasair yuktam ArUDhaH kAmagAmi ca 14_004_2900 nakSatraloke ramate nakSatrasadRzAkRtiH 14_004_2901 tataz cApi cyutaH kAlAt ketumAleSu jAyate 14_004_2902 tatra prakAmaM krIDitvA mAnuSeSu munir bhavet 14_004_2903 caitramAsaM tu yo rAjann ekabhuktena vartate 14_004_2904 brahmacArI tu madbhaktyA tasya puNyaphalaM zRNu 14_004_2905 yad agnihotriNaH puNyaM yathoktaM vratacAriNaH 14_004_2906 tat puNyaphalam AsAdya candraloke mahIyate 14_004_2907 tato 'vatIrNo jAyeta varSe ramaNake punaH 14_004_2908 bhuktvA kAmAMs tatas tasminn iha rAjA bhaviSyati 14_004_2909 vaizAkhaM yas tu vai mAsam ekabhuktena vartate 14_004_2910 dvijam agrAsane kRtvA bhuJjan bhUmau ca vAgyataH 14_004_2911 namo brahmaNyadevAyety arcayitvA divAkaram 14_004_2912 vratAnte bhojayed viprAMs tasya puNyaphalaM zRNu 14_004_2913 phalaM yad vidhivat proktam agniSTomAtirAtrayoH 14_004_2914 tat puNyaM phalam AsAdya devaloke mahIyate 14_004_2915 tato haimavate varSe jAyate kAlaparyayAt 14_004_2916 tatra prakAmaM krIDitvA vipraH pazcAd bhaviSyati 14_004_2917 jyeSThamAsaM tu yo rAjann ekabhuktena vartate 14_004_2918 vipram agrAsane kRtvA bhUmau bhuJjan yathAvidhi 14_004_2919 namo brahmaNyadevAyety arcayan mAM samAhitaH 14_004_2920 DambhAnRtavinirmuktas tasya puNyaphalaM zRNu 14_004_2921 cIrNe cAndrAyaNe samyag yat puNyaM samudAhRtam 14_004_2922 tat puNyaphalam AsAdya devaloke mahIyate 14_004_2923 athottarakuruSv eva jAyate nirgatas tataH 14_004_2924 tataz cApi cyutaH kAlAd iha loke dvijo bhavet 14_004_2925 ASADhamAsaM yo rAjann ekabhuktena vartate 14_004_2926 brahmacArI jitakrodho madarcanaparAyaNaH 14_004_2927 vipram agrAsane kRtvA bhUmau bhuJjan jitendriyaH 14_004_2928 kRtvA triSavaNaM snAnam aSTAkSaravidhAnataH 14_004_2929 vratAnte bhojayed viprAn pAyasena yudhiSThira 14_004_2930 guDodanena vA rAjaMs tasya puNyaphalaM zRNu 14_004_2931 kapilAzatadAnasya yat puNyaM pANDunandana 14_004_2932 tat puNyaphalam AsAdya devaloke mahIyate 14_004_2933 tato 'vatIrNaH kAle tu zAkadvIpe prajAyate 14_004_2934 tataz cApi cyutaH kAlAd iha vipro bhaviSyati 14_004_2935 zrAvaNaM yaH kSapen mAsam ekabhuktena vartate 14_004_2936 namo brahmaNyadevAyety uktvA mAm arcayet sadA 14_004_2937 vipram agrAsane kRtvA bhUmau bhuJjan yathAvidhi 14_004_2938 pAyasenArcayed viprAJ jitakrodho jitendriyaH 14_004_2939 lobhamohavinirmuktas tasya puNyaphalaM zRNu 14_004_2940 kapilAdAnasya yat puNyaM vidhidattasya pANDava 14_004_2941 tat puNyaM samanuprApya zakraloke mahIyate 14_004_2942 tataz cApi cyutaH kAlAt kuzadvIpe prajAyate 14_004_2943 tatra prakAmaM krIDitvA vipro bhavati mAnuSe 14_004_2944 yas tu bhAdrapadaM mAsam ekabhuktena vartate 14_004_2945 brahmacArI jitakrodhaH satyasaMdho jitendriyaH 14_004_2946 vipram agrAsane kRtvA pAkabhedavivarjitaH 14_004_2947 namo brahmaNyadevAyety uktvAsya caraNau spRzet 14_004_2948 tilAn vApi ghRtaM vApi vratAnte dakSiNAM dadat 14_004_2949 madbhaktasya narazreSTha tasya puNyaphalaM zRNu 14_004_2950 yat phalaM vidhivat proktaM rAjasUyAzvamedhayoH 14_004_2951 tat puNyaphalam AsAdya zakraloke mahIyate 14_004_2952 tataz cApi cyutaH kAlAj jAyate dhanadAlaye 14_004_2953 tatra prakAmaM krIDitvA rAjA bhavati mAnuSe 14_004_2954 yaz cApy AzvayujaM mAsam ekabhuktena vartate 14_004_2955 madgAyatrIM japed bhaktyA madgatenAntarAtmanA 14_004_2956 dvisaMdhyaM vA trisaMdhyaM vA zatam aSTottaraM tu vA 14_004_2957 vipram agrAsane kRtvA saMyatendriyamAnasaH 14_004_2958 vratAnte bhojayed viprAMs tasya puNyaphalaM zRNu 14_004_2959 azvamedhasya yat puNyaM vidhivat pANDunandana 14_004_2960 tat puNyaphalam AsAdya mama loke mahIyate 14_004_2961 tataz cApi cyutaH kAlAc chvetadvIpe prajAyate 14_004_2962 tatra bhuktvA mahAbhogAn atra vipraparo bhavet 14_004=2962 Colophon. 14_004=2962 yudhiSThira uvAca 14_004_2963 evaM saMvatsaraM pUrNam ekabhuktena yaH kSipet 14_004_2964 tasya puNyaphalaM yad vai tan mamAcakSva kezava 14_004=2964 bhagavAn uvAca 14_004_2965 zRNu pANDava satyaM me vacanaM puNyam uttamam 14_004_2966 yad akRtvAtha vA kRtvA naraH pApaiH pramucyate 14_004_2967 ekabhuktena varteta naraH saMvatsaraM tu yaH 14_004_2968 brahmacArI hy adhaHzAyI jitakrodho jitendriyaH 14_004_2969 zuciH snAnarato vyagraH satyavAg anasUyakaH 14_004_2970 arcayann eva mAM nityaM madgatenAntarAtmanA 14_004_2971 saMdhyayos tu japen nityaM madgAyatrIM samAhitaH 14_004_2972 namo brahmaNyadevAyety asakRn mAM praNamya ca 14_004_2973 vipram agrAsane kRtvA yAvakaM bhaikSam eva ca 14_004_2974 bhuktvA tu vAgyato bhUmAv AcAntasya dvijanmanaH 14_004_2975 namo 'stu vAsudevAyety uktvA tu caraNau spRzet 14_004_2976 mAse mAse samApte tu bhojayitvA dvijAJ zucIn 14_004_2977 saMvatsare tataH pUrNe dadyAt tu vratadakSiNAm 14_004_2978 navanItamayIM gAM vA tiladhenum athApi vA 14_004_2979 viprahastacyutais toyaiH sahiraNyaiH samukSitaH 14_004_2980 tasya puNyaphalaM rAjan kathyamAnaM mayA zRNu 14_004_2981 dazajanmakRtaM pApaM jJAnato 'jJAnato 'pi vA 14_004_2982 tad vinazyati tasyAzu nAtra kAryA vicAraNA 14_004=2982 yudhiSThira uvAca 14_004_2983 sarveSAm upavAsAnAM yac chreyaH sumahat phalam 14_004_2984 yac ca niHzreyasaM loke tad bhavAn vaktum arhati 14_004=2984 bhagavAn uvAca 14_004_2985 zRNu rAjan yathApUrvaM yathA gItaM tu nArade 14_004_2986 tathA te kathayiSyAmi madbhaktAya yudhiSThira 14_004_2987 yas tu bhaktyA zucir bhUtvA paJcamyAM me narAdhipa 14_004_2988 upavAsavrataM kuryAt trikAlaM cArcayaMs tu mAm 14_004_2989 sarvakratuphalaM labdhvA mama loke mahIyate 14_004=2989 yudhiSThira uvAca 14_004_2990 bhagavan devadeveza paJcamI nAma kA tava 14_004_2991 tAm ahaM zrotum icchAmi kathayasva mamAcyuta 14_004=2991 bhagavAn uvAca 14_004_2992 parvadvayaM ca dvAdazyAM zravaNaM ca narAdhipa 14_004_2993 tat paJcamIti vikhyAtA matpriyA ca vizeSataH 14_004_2994 tasmAt tu brAhmaNazreSThair mannivezitabuddhibhiH 14_004_2995 upavAsas tu kartavyo matpriyArthaM yudhiSThira 14_004_2996 dvAdazyAm eva vA kuryAd upavAsam azaknuvan 14_004_2997 tenAhaM paramAM prItiM yAsyAmi narapuMgava 14_004_2998 ahorAtreNa dvAdazyAM mArgazIrSe tu kezavam 14_004_2999 upoSya pUjayed yo mAM so 'zvamedhaphalaM labhet 14_004_3000 dvAdazyAM puSyamAse tu nAmnA nArAyaNaM tu mAm 14_004_3001 upoSya pUjayed yo mAM vAjapeyaphalaM labhet 14_004_3002 dvAdazyAM mAghamAse tu mAm upoSya tu mAdhavam 14_004_3003 pUjayed yaH samApnoti rAjasUyaphalaM labhet 14_004_3004 dvAdazyAM phAlgune mAsi govindAkhyam upoSya mAm 14_004_3005 arcayed yaH samApnoti hy atirAtraphalaM nRpa 14_004_3006 dvAdazyAM mAsi caitre tu mAM viSNuM samupoSya yaH 14_004_3007 pUjayaMs tad avApnoti pauNDarIkasya yat phalam 14_004_3008 dvAdazyAM mAsi vaizAkhe madhusUdanasaMjJitam 14_004_3009 upoSya pUjayed yo mAM so 'gniSTomasya pANDava 14_004_3010 dvAdazyAM jyeSThamAse tu mAm upoSya trivikramam 14_004_3011 arcayed yaH samApnoti gavAM medhaphalaM nRpa 14_004_3012 ASADhe vAmanAkhyaM mAM dvAdazyAM samupoSya ca 14_004_3013 naramedhasya sa phalaM prApnoti bharatarSabha 14_004_3014 dvAdazyAM zrAvaNe mAsi zrIdharAkhyam upoSya mAm 14_004_3015 pUjayed yaH samApnoti paJcayajJaphalaM nRpa 14_004_3016 mAse bhAdrapade yo mAM hRSIkezAkhyam arcayet 14_004_3017 upoSya sa samApnoti sautrAmaNiphalaM nRpa 14_004_3018 dvAdazyAm AzvayuGmAse padmanAbham upoSya mAm 14_004_3019 arcayed yaH samApnoti gosahasraphalaM nRpa 14_004_3020 dvAdazyAM kArttike mAsi mAM dAmodarasaMjJitam 14_004_3021 upoSya pUjayed yas tu sarvakratuphalaM labhet 14_004_3022 kevalenopavAsena dvAdazyAM pANDunandana 14_004_3023 yat phalaM pUrvam uddiSTaM tasyArdhaM labhate phalam 14_004_3024 zravaNe 'py evam evaM mAM yo 'rcayed bhaktimAn naraH 14_004_3025 mama sAlokyam Apnoti nAtra kAryA vicAraNA 14_004_3026 mAse mAse samabhyarcya kramazo mAm atandritaH 14_004_3027 pUrNe saMvatsare kuryAt punaH saMvatsarArcanam 14_004_3028 evaM dvAdazavarSaM yo madbhakto matparAyaNaH 14_004_3029 avighnam arcayAnas tu mama sAlokyam ApnuyAt 14_004_3030 arcayet prItimAn yo mAM dvAdazyAM vedasaMhitAm 14_004_3031 sa pUrvoktaphalaM rAja&l labhate nAtra saMzayaH 14_004_3032 gandhaM puSpaM phalaM toyaM patraM vA phalam eva vA 14_004_3033 dvAdazyAM mama yo dadyAt tato nAnyo 'sti matpriyaH 14_004_3034 etena vidhinA sarve devAH zakrapurogamAH 14_004_3035 madbhaktA narazArdUla svargabhogAMs tu bhuJjate 14_004=3035 vaizaMpAyana uvAca 14_004_3036 evaM vadati deveze kezave pANDunandanaH 14_004_3037 kRtAJjaliH stotram idaM bhaktyA dharmAtmajo 'bravIt 14_004=3037 yudhiSThira uvAca 14_004_3038 sarvalokeza deveza hRSIkeza namo 'stu te 14_004_3039 sahasrazirase tubhyaM sahasrAkSa namo namaH 14_004_3040 trayImaya trayInAtha trayIstuta namo namaH 14_004_3041 yajJAtman yajJasaMbhUta yajJanAtha namo namaH 14_004_3042 caturmUrte caturbAho caturvyUha namo namaH 14_004_3043 lokAtma&l lokakRn nAtha lokAvAsa namo namaH 14_004_3044 sRSTisaMhArakartre te narasiMha namo namaH 14_004_3045 bhaktapriya namas te 'stu bhaktavatsala te namaH 14_004_3046 brahmAvAsa namas te 'stu brahmanAtha namo namaH 14_004_3047 rudrarUpa namas te 'stu rudrakarmaratAya te 14_004_3048 paJcayajJa namas te 'stu sarvayajJa namo namaH 14_004_3049 kRSNapriya namas te 'stu kRSNa nAtha namo namaH 14_004_3050 yogAvAsa namas te 'stu yoganAtha namo namaH 14_004_3051 hayavaktra namas te 'stu cakrapANe namo namaH 14_004_3052 paJcabhUta namas te 'stu paJcAyudha namo namaH 14_004=3052 vaizaMpAyana uvAca 14_004_3053 bhaktigadgadayA vAcA stuvaty evaM yudhiSThire 14_004_3054 gRhItvA kezavo haste prItAtmA taM nyavArayat 14_004_3055 nivArya ca punar vAcA bhaktinamraM yudhiSThiram 14_004_3056 vaktum evaM narazreSThaM dharmaputraM pracakrame 14_004=3056 bhagavAn uvAca 14_004_3057 anyavat kim idaM rAjan mAM stauSi narapuMgava 14_004_3058 tiSTha pRccha yathApUrvaM dharmAn eva yudhiSThira 14_004=3058 yudhiSThira uvAca 14_004_3059 bhagavaMs tvatprasAdAt tu smRtvA smRtvA punaH punaH 14_004_3060 na zAntir asti deveza nRtyatIva ca me manaH 14_004_3061 idaM ca mama saMpraznaM vaktum arhasi mAdhava 14_004_3062 kRSNapakSeSu dvAdazyAM pUjanIyaH kathaM bhavAn 14_004=3062 bhagavAn uvAca 14_004_3063 zRNu rAjan yathAtattvaM tat sarvaM kathayAmi te 14_004_3064 phalaM tu kRSNadvAdazyAm arcanAyAM phalaM mama 14_004_3065 ekAdazyAm upoSyAtha dvAdazyAm arcayet tu mAm 14_004_3066 viprAn api yathAlAbhaM bhojayed bhaktimAn naraH 14_004_3067 sa gacched dakSiNAmUrtiM mAM vA nAtra vicAraNA 14_004_3068 candrasAlokyam atha vA grahanakSatrapUjitaH 14_004=3068 Colophon. 14_004=3068 vaizaMpAyana uvAca 14_004_3069 kezavenaivam AkhyAte dharmaputraH punaH prabhum 14_004_3070 papraccha dAnakAlasya vizeSaM ca vidhiM nRpa 14_004=3070 yudhiSThira uvAca 14_004_3071 deva kiM phalam AkhyAtaM dAnasya viSuveSu ca 14_004_3072 sUryendUpaplave caiva datte dAne ca yat phalam 14_004=3072 bhagavAn uvAca 14_004_3073 zRNuSva rAjan viSuve somArkagrahaNeSu ca 14_004_3074 vyatIpAte 'yane caiva dAnaM syAd akSayaM nRpa 14_004_3075 rAjan nayanayor madhye viSuvaM saMpracakSate 14_004_3076 samarAtraM dine tatra saMdhyAyAM viSuve nRpa 14_004_3077 brahmAhaM zaMkaraz cApi tiSThAmaH sahitAH sakRt 14_004_3078 kriyAkaraNakAryANAm ekIbhAvatvakAraNAt 14_004_3079 asmAkam ekIbhUtAnAM niSphalaM tat paraM padam 14_004_3080 tan muhUrtaM paraM puNyaM rAjan viSuvasaMjJitam 14_004_3081 tad evAdyAkSaraM brahma paraM brahmeti kIrtitam 14_004_3082 tasmin muhUrte sarve 'pi cintayantaH paraM padam 14_004_3083 devAz ca pitaro rudrA vasavaz cAzvinau tathA 14_004_3084 sAdhyA vizve ca gandharvAH siddhA brahmarSayas tathA 14_004_3085 sUryAdayo grahAz caiva sAgarAH saritas tathA 14_004_3086 maruto 'psaraso nAgA yakSarAkSasaguhyakAH 14_004_3087 ete cAnye ca rAjendra viSuve saMyatendriyAH 14_004_3088 sopavAsAH prayatnena bhavanti dhyAnatatparAH 14_004_3089 annaM gAvas tilAn bhUmiM kanyAdAnaM tathaiva ca 14_004_3090 gRham AcchAdanaM dhAnyaM vAhanaM zayanaM tathA 14_004_3091 yac cAnyac ca mayA proktaM tat prayaccha yudhiSThira 14_004_3092 dIyate viSuveSv evaM zrotriyebhyo vizeSataH 14_004_3093 tasya dAnasya kaunteya kSayo naivopapadyate 14_004_3094 vardhate 'har ahaH puNyaM tad dAnaM koTisaMmitam 14_004_3095 viSuve snapanaM yas tu mama kuryAd dharasya vA 14_004_3096 arcanaM ca yathAnyAyaM tasya puNyaphalaM zRNu 14_004_3097 dazajanmakRtaM pApaM tasya sadyo vinazyati 14_004_3098 dazAnAm azvamedhAnAm iSTAnAM labhate phalam 14_004_3099 vimAnaM divyam ArUDhaH kAmarUpI yathAsukham 14_004_3100 sa yAti mAmakaM lokaM rudralokam athApi vA 14_004_3101 tatrasthair devagandharvair gIyamAno yathAsukham 14_004_3102 divyavarSasahasrANi koTim ekaM tu modate 14_004_3103 tataz cApi cyutaH kAlAd iha loke dvijottamaH 14_004_3104 caturNAm api vedAnAM pArago brahmavid bhavet 14_004_3105 candrasUryagrahe vApi mama vA zaMkarasya vA 14_004_3106 gAyatrIM mAmikAM vApi japed yaH zaMkarasya vA 14_004_3107 zaGkhatUryaninAdaiz ca kAMsyaghaNTAsvanair api 14_004_3108 kArayet tu dhvaniM bhaktyA tasya puNyaphalaM zRNu 14_004_3109 gAndharvair homajapyaiz ca zabdair utkRSTanAdibhiH 14_004_3110 durbalo 'pi bhaved rAhuH somaz ca balavAn bhavet 14_004_3111 sUryendUpaplave caiva zrotriyebhyaH pradIyate 14_004_3112 tat sahasrasamaM bhUtvA dAtAram upatiSThati 14_004_3113 mahApAtakayukto 'pi yady api syAn naro nRpa 14_004_3114 nirlepas tatkSaNAd eva tena dAnena jAyate 14_004_3115 candrasUryaprakAzena vimAnena virAjatA 14_004_3116 yAti somapuraM ramyaM sevyamAno 'psarogaNaiH 14_004_3117 yAvad RkSANi tiSThanti gagane zazinA saha 14_004_3118 tAvat kAlaM sa rAjendra somaloke mahIyate 14_004_3119 tataz cApi cyutaH kAlAd iha loke yudhiSThira 14_004_3120 vedavedAGgavid vipraH koTIdhanapatir bhavet 14_004=3120 yudhiSThira uvAca 14_004_3121 bhagavaMs tava gAyatrI budhyate tu kathaM nRbhiH 14_004_3122 kiM vA tasyAH phalaM deva mamAcakSva surezvara 14_004=3122 bhagavAn uvAca 14_004_3123 dvAdazyAM viSuve caiva candrasUryagrahe tathA 14_004_3124 ayane zravaNe caiva vyatIpAte tathaiva ca 14_004_3125 azvatthadarzane caiva tathA maddarzane 'pi ca 14_004_3126 japtvA tu mama gAyatrIm atha vASTAkSaraM nRpa 14_004_3127 ArjitaM duSkRtaM tasya nAzayen nAtra saMzayaH 14_004=3127 yudhiSThira uvAca 14_004_3128 azvatthadarzanaM caiva kiM tvaddarzanasaMmitam 14_004_3129 etat kathaya deveza paraM kautUhalaM hi me 14_004=3129 bhagavAn uvAca 14_004_3130 aham azvattharUpeNa pAlayAmi jagattrayam 14_004_3131 azvattho na sthito yatra nAhaM tatra pratiSThitaH 14_004_3132 yatrAhaM saMsthito rAjann azvatthaz cApi tatra vai 14_004_3133 yas tv enam arcayed bhaktyA sa mAM sAkSAt samarcati 14_004_3134 yas tv enaM praharet kopAn mAm eva praharet tu saH 14_004_3135 tasmAt pradakSiNaM kuryAn na chindyAd enam anvaham 14_004_3136 vratasya pAraNaM tIrtham ArjavaM tIrtham ucyate 14_004_3137 devazuzrUSaNaM tIrthaM guruzuzrUSaNaM tathA 14_004_3138 guruzuzrUSaNaM tIrthaM tIrthajJAnasya dhAraNam 14_004_3139 narANAM poSaNaM tIrthaM gArhasthyaM tIrtham ucyate 14_004_3140 AtitheyaM paraM tIrtham atithis tIrtham ucyate 14_004_3141 brahmacaryaM paraM tIrthaM tretAgnis tIrtham ucyate 14_004_3142 mUlaM dharmaM tu vijJAya manas tatrAvadhAryatAm 14_004_3143 gaccha tIrthAni kaunteya dharmo dharmeNa vardhate 14_004_3144 dvividhaM tIrtham ity AhuH sthAvaraM jaGgamaM tathA 14_004_3145 sthAvarAj jaGgamaM zreSThaM tato jJAnaparigrahaH 14_004_3146 karmaNApi vizuddhasya puruSasyeha bhArata 14_004_3147 hRdaye sarvatIrthAni tIrthabhUtaH sa ucyate 14_004_3148 gurutIrthaM paraM jJAnam atas tIrthaM na vidyate 14_004_3149 jJAnatIrthaM paraM tIrthaM brahmatIrthaM sanAtanam 14_004_3150 kSamA tu paramaM tIrthaM sarvatIrtheSu pANDava 14_004_3151 kSamAvatAm ayaM lokaH paraz caiva kSamAvatAm 14_004_3152 mAnito 'mAnito vApi pUjito 'pUjito 'pi vA 14_004_3153 AkRSTas tarjito vApi kSamAvAMs tIrtham ucyate 14_004_3154 kSamA damaH kSamA dAnaM kSamA yajJaH kSamA tapaH 14_004_3155 kSamAhiMsA kSamA dharmaH kSamA cendriyanigrahaH 14_004_3156 kSamA dayA kSamA yajJaH kSamayaitad dhRtaM jagat 14_004_3157 kSamAvAn prApnuyAt svargaM kSamAvAn prApnuyAd yazaH 14_004_3158 kSamAvAn prApnuyAn mokSaM tasmAt sA tIrtham ucyate 14_004_3159 AtmA nadI bhAratapuNyatIrtham 14_004_3160 AtmA tIrthaM sarvatIrthapradhAnam 14_004_3161 AtmA tu yajJaH satataM manyate vai 14_004_3162 svargo mokSaH sarvam Atmany adhInam 14_004_3163 AcAranairmalyam upAgatena 14_004_3164 satyaprasannakSamazItalena 14_004_3165 jJAnAmbunA snAti ca yo hi nityaM 14_004_3166 kiM tasya bhUyaH salilena kRtyam 14_004=3166 yudhiSThira uvAca 14_004_3167 bhagavan sarvapApaghnaM prAyazcittam aduSkaram 14_004_3168 tvadbhaktasya surazreSTha mama tvaM vaktum arhasi 14_004=3168 bhagavAn uvAca 14_004_3169 rahasyam idam atyartham azrAvyaM pApakarmaNAm 14_004_3170 adhArmikANAm azrAvyaM prAyazcittaM bravImi te 14_004_3171 pAvanaM brAhmaNaM dRSTvA madgatenAntarAtmanA 14_004_3172 namo brahmaNyadevAyety abhivAdanam Acaret 14_004_3173 pradakSiNaM ca triH kuryAt punar aSTAkSareNa tu 14_004_3174 tena tuSTo narazreSTha tat pApaM kSapayAmy aham 14_004_3175 yatra kRSTAM varAhasya mRttikAM zirasA vahan 14_004_3176 prANAyAmazataM kRtvA naraH pApaiH pramucyate 14_004_3177 dakSiNAvartazaGkhAd vA kapilAzRGgato 'pi vA 14_004_3178 prAksrotasaM nadIM gatvA mamAyatanasaMnidhau 14_004_3179 salilena tu yaH snAyAt sakRd eva ravigrahe 14_004_3180 tasya yat saMcitaM pApaM tatkSaNAd eva nazyati 14_004_3181 mastakAn niHsRtais toyaiH kapilAyA yudhiSThira 14_004_3182 gomUtreNApi yaH snAyAd rohiNyA mama vA dine 14_004_3183 viprapAdacyutair vApi toyaiH pApaM praNazyati 14_004_3184 namasyed yas tu madbhaktyA ziMzumAraM prajApatim 14_004_3185 caturdazAGgasaMyuktaM tasya pApaM praNazyati 14_004_3186 tataz caturdazAGgAni zRNu tasya narAdhipa 14_004_3187 ziro dharmo hanur brahmA pucchAv uttaradakSiNau 14_004_3188 hRdayaM tu bhaved viSNur hastau syAtAM tathAzvinau 14_004_3189 agnir madhyaM bhaved rAja&l liGgaM saMvatsaraM bhavet 14_004_3190 mitrAvaruNakau pAdau pucchamUlaM hutAzanaH 14_004_3191 tataH pazcAd bhaved indras tataH pazcAt prajApatiH 14_004_3192 abhayaM ca tataH pazcAt sa eva dhruvasaMjJitaH 14_004_3193 etAny aGgAni sarvANi ziMzumAraprajApateH 14_004_3194 pibet tu paJcagavyaM yaH paurNamAsyAm upoSya tu 14_004_3195 tasya nazyati tat sarvaM yat pApaM pUrvasaMcitam 14_004_3196 tathaiva brahmakUrcaM tu samantraM tu pRthak pRthak 14_004_3197 mAsi mAsi pibed yas tu tasya pApaM praNazyati 14_004_3198 pApaM ca brahmakUrcaM ca zRNu mantraM ca bhArata 14_004_3199 pAlAzaM padmapatraM vA tAmraM vAtha hiraNmayam 14_004_3200 sAdayitvA tu gRhNIyAt tat tu pAtram udAhRtam 14_004_3201 gAyatryA gRhya gomUtraM gandhadvAreti gomayam 14_004_3202 ApyAyasveti ca kSIraM dadhikrAvNeti vai dadhi 14_004_3203 tejo 'si zukram ity AjyaM devasyeti kuzodakam 14_004_3204 Apo hi STheti saMgRhya yavacUrNaM yathAvidhi 14_004_3205 brahmaNe ca yathA hutvA samiddhe ca hutAzane 14_004_3206 AloDya praNavenaiva nirmathya praNavena tu 14_004_3207 uddhRtya praNavenaiva pibet tu praNavena tu 14_004_3208 mahatApi sa pApena tvacevAhir vimucyate 14_004_3209 bhadraM na iti yaH pAdaM paThed RksaMhitAM yathA 14_004_3210 antarjale vAthAditye tasya pApaM praNazyati 14_004_3211 mama sUktaM japed yas tu nityaM madgatamAnasaH 14_004_3212 na pApena tu lipyeta padmapatram ivAmbhasA 14_004=3212 Colophon. 14_004=3212 yudhiSThira uvAca 14_004_3213 kIdRzA brAhmaNAH puNyA bhAvazuddhAH surezvara 14_004_3214 yat karma saphalaM neti kathayasva mamAcyuta 14_004=3214 bhagavAn uvAca 14_004_3215 zRNu pANDava tat sarvaM brAhmaNAnAM yathAkramam 14_004_3216 saphalaM niSphalaM caiva teSAM karma bravImi te 14_004_3217 tridaNDadhAraNaM maunaM jaTAdhAraNamuNDanam 14_004_3218 valkalAjinasaMvAso vratacaryAbhiSecanam 14_004_3219 agnihotraM vane vAsaH svAdhyAyaM dAnasatkriyA 14_004_3220 sarvANy etAni vai mithyA yadi bhAvo na nirmalaH 14_004_3221 agnihotraM vRthA rAjan vRthA vedAs tathaiva ca 14_004_3222 zIlena devAs tuSyanti zrutayas tatra kAraNam 14_004_3223 kSAntaM dAntaM jitakrodhaM jitAtmAnaM jitendriyam 14_004_3224 tam agryaM brAhmaNaM manye zeSAH zUdrA iti smRtAH 14_004_3225 agnihotravrataparAn svAdhyAyaniratAJ zucIn 14_004_3226 upavAsaratAn dAntAMs tAn devA brAhmaNAn viduH 14_004_3227 na jAtiH pUjyate rAjan guNAH kalyANakAraNAH 14_004_3228 caNDAlam api vRttasthaM taM devA brAhmaNaM viduH 14_004_3229 manaHzaucaM karmazaucaM kulazaucaM ca bhArata 14_004_3230 zarIrazaucaM vAkzaucaM zaucaM paJcavidhaM smRtam 14_004_3231 paJcasv eteSu zauceSu hRdi zaucaM viziSyate 14_004_3232 hRdayasya tu zaucena svargaM gacchanti mAnavAH 14_004_3233 agnihotraparibhraSTaH prasaktaH krayavikraye 14_004_3234 varNasaMkarakartA ca brAhmaNo vRSalaiH samaH 14_004_3235 yasya vedazrutir naSTA karSakaz cApi yo dvijaH 14_004_3236 vikarmasevI kaunteya sa vai vRSala ucyate 14_004_3237 vRSo hi dharmo vijJeyas tasya yaH kurute layam 14_004_3238 vRSalaM taM vidur devA nikRSTaM zvapacAd api 14_004_3239 stutibhir brahmapUtAbhir yaH zUdraM stauti mAnavaH 14_004_3240 na ca mAM stauti pApAtmA sa mAm Akrozayed bhRzam 14_004_3241 zvadRtau tu yathA kSIraM brahma vai vRSale tathA 14_004_3242 duSTatAm eti tat sarvaM zunA lIDhaM havir yathA 14_004_3243 aGgAni vedAz catvAro mImAMsA nyAyavistaraH 14_004_3244 dharmazAstraM purANaM ca vidyA hy etAz caturdaza 14_004_3245 yAny uktAni mayA samyag vidyAsthAnAni bhArata 14_004_3246 utpannAni pavitrANi pAvanArthaM tathaiva ca 14_004_3247 tasmAt tAni na zUdrasya spraSTavyAni yudhiSThira 14_004_3248 sarvaM tac chUdrasaMspRSTam apavitraM na saMzayaH 14_004_3249 loke trINy apavitrANi paJcAmedhyAni bhArata 14_004_3250 zvA ca zUdraH zvapAkaz cety apavitrANi pANDava 14_004_3251 devalaH kukkuTo yUpa udakyA vRSalIpatiH 14_004_3252 paJcaite syur amedhyAz ca spraSTavyA na kathaM cana 14_004_3253 spRSTvaitAn aSTa vai vipraH sacelo jalam Avizet 14_004_3254 madbhaktAJ zUdrasAmAnyAn avamanyanti ye narAH 14_004_3255 narakeSv eva tiSThanti varSakoTiM narAdhamAH 14_004_3256 caNDAlam api madbhaktaM nAvamanyeta buddhimAn 14_004_3257 avamatya patanty eva raurave narake narAH 14_004_3258 mama bhaktasya bhakteSu prItir abhyadhikA nRpa 14_004_3259 tasmAn madbhaktabhaktAz ca pUjanIyA vizeSataH 14_004_3260 kITapakSimRgANAM ca mayi saMnyastacetasAm 14_004_3261 urdhvAm eva gatiM viddhi kiM punar jJAninAM nRNAm 14_004_3262 patraM vApy atha vA puSpaM phalaM vA jalam eva vA 14_004_3263 dadAti mama zUdro 'pi zirasA dhArayAmi tat 14_004_3264 viprAn evArcayed bhaktyA zUdraH prAyeNa matpriyaH 14_004_3265 teSAM tenaiva rUpeNa pUjAM gRhNAmi bhArata 14_004_3266 vedoktenaiva mArgeNa sarvabhUtahRdi sthitam 14_004_3267 mAm arcayanti te viprA matsAyujyaM vrajanti te 14_004_3268 madbhaktAnAM hitAyaiva prAdurbhAvaH kRto mayA 14_004_3269 prAdurbhAvAkRtiH kA cid arcanIyA yudhiSThira 14_004_3270 AsAm anyatamAM mUrtiM yo madbhaktyA samarcati 14_004_3271 tenaiva parituSTo 'haM bhaviSyAmi na saMzayaH 14_004_3272 mRdA ca maNiratnaiz ca tAmreNa rajatena vA 14_004_3273 kRtvA pratikRtiM kuryAd arcanAM kAJcanena vA 14_004_3274 puNyaM dazaguNaM vidyAd eteSAm uttarottaram 14_004_3275 jayakAmo 'rcayed rAjA vidyAkAmo dvijottamaH 14_004_3276 vaizyo vA dhanakAmas tu zUdraH puNyaphalapriyaH 14_004_3277 sarvakAmAH striyo vApi sarvAn kAmAn avApnuyuH 14_004=3277 Colophon. 14_004=3277 yudhiSThira uvAca 14_004_3278 kIdRzAnAM tu zUdrANAM nAnugRhNAsi cArcanam 14_004_3279 udvegas tava kasmAt tu tan me brUhi surezvara 14_004=3279 bhagavAn uvAca 14_004_3280 avratenApy abhaktena spRSTAM zUdreNa cArcanAm 14_004_3281 tAM varjayAmi yatnena zvapAkavihitAm iva 14_004_3282 nanv ahaM zaMkaraz cApi gAvo viprAs tathaiva ca 14_004_3283 azvattho mama rUpANi satyam etad yudhiSThira 14_004_3284 etat trayaM hi madbhakto nAvamanyeta karhi cit 14_004_3285 avamAnitam etat tu dahaty AsaptamaM kulam 14_004_3286 azvattho brAhmaNA gAvo manmayAs tArayanti ha 14_004_3287 tasmAd etat prayatnena trayaM pUjaya pANDava 14_004=3287 yudhiSThira uvAca 14_004_3288 brAhmaNenaiva dehena zUdratvaM katham ApnuyAt 14_004_3289 brahma vA nazyati kathaM vaktuM deva tvam arhasi 14_004=3289 bhagavAn uvAca 14_004_3290 kUpasnAnaM tu yo vipraH kuryAd dvAdazavArSikam 14_004_3291 sa tenaiva zarIreNa zUdratvaM yAty asaMzayam 14_004_3292 yas tu rAjAzrayeNaiva jIved dvIdazavArSikam 14_004_3293 sa zUdratvaM vrajed vipro vedAnAM pArago 'pi san 14_004_3294 pattane nagare vApi yo dvAdazasamA vaset 14_004_3295 sa zUdratvaM vased vipro nAtra kAryA vicAraNA 14_004_3296 utpAdayati yaH putraM zUdrAyAM kAmato dvijaH 14_004_3297 tasya kAyagataM brahma sadya eva vinazyati 14_004_3298 madyapI strImukhaM mohAd AsvAdayati yo naraH 14_004_3299 tasya kAyagataM brahma sadya eva vinazyati 14_004_3300 yaH somalatikAM vipraH kevalaM bhakSayed vRthA 14_004_3301 tasya kAyagataM brahma sadya eva vinazyati 14_004_3302 maithunaM kurute yas tu jihvAyAM brAhmaNo nRpa 14_004_3303 tasya kAyagataM brahma sadya eva vinazyati 14_004_3304 vipratvaM durlabhaM prApya durmArgair evamAdibhiH 14_004_3305 vinAzayanti ye tat tu tAJ zocAmi yudhiSThira 14_004_3306 tasmAt sarvaprayatnena matpriyo yo yudhiSThira 14_004_3307 jAtibhraMzakaraM karma na kuryAd IdRzaM dvijaH 14_004=3307 Colophon. 14_004=3307 yudhiSThira uvAca 14_004_3308 dezAntaragate vipre saMyukte kAladharmaNA 14_004_3309 zarIranAze saMprApte kathaM pretavikalpanA 14_004=3309 bhagavAn uvAca 14_004_3310 zrUyatAm AhitAgnes tu tathA bhUtasya saMskriyA 14_004_3311 pAlAzavRntaiH pratimA kartavyA kalpacoditA 14_004_3312 trINi SaSTizatAny Ahur asthIny asya narAdhipa 14_004_3313 teSAM vikalpanA kAryA yathAzAstravinizcayam 14_004_3314 azItyardhaM zirasi ca grIvAyAM daza eva ca 14_004_3315 bAhvoz cApi zataM dadyAd aGgulISu punar daza 14_004_3316 urasi triMzataM dadyAj jaThare cApi viMzatim 14_004_3317 vRSaNe dvAdazArdhaM tu zizne cASTArdham eva ca 14_004_3318 dadyAt tu zatam Urvos tu SaSThyardhaM jAnujaGghayoH 14_004_3319 daza dadyAc caraNayor eSA pretasya niSkRtiH 14_004=3319 yudhiSThira uvAca 14_004_3320 vizeSatIrthaM sarveSAm azaktAnAm anugrahAt 14_004_3321 bhaktAnAM tAraNArthaM vai vaktum arhasi dharmataH 14_004=3321 bhagavAn uvAca 14_004_3322 pravaraM sarvatIrthAnAM satyaM gAyanti sAmagAH 14_004_3323 satyasya vacanaM tIrtham ahiMsA tIrtham ucyate 14_004_3324 tapas tIrthaM dayA tIrthaM zIlaM tIrthaM yudhiSThira 14_004_3325 alpasaMtoSaNaM tIrthaM nArI tIrthaM pativratA 14_004_3326 saMtuSTo brAhmaNas tIrthaM jJAnaM vA tIrtham ucyate 14_004_3327 madbhaktaH satataM tIrthaM zaMkarasya vizeSataH 14_004_3328 yatayas tIrtham ity eva vidvAMsas tIrtham ucyate 14_004_3329 zaraNyaH puruSas tIrtham annadas tIrtham ucyate 14_004_3330 trailokye 'smin nirudvigno na bibhemi kutaz cana 14_004_3331 na divA yadi vA rAtrAv udvegaH zUdralaGghanAt 14_004_3332 na bhayaM devadaityebhyo rakSobhyaz caiva me nRpa 14_004_3333 zUdravaktrAc cyutaM brahma bhayaM tu mama suvrata 14_004_3334 tasmAt sapraNavaM zUdro mannAmApi na kIrtayet 14_004_3335 praNavaM hi paraM brahma nityaM brahmavido viduH 14_004_3336 dvijazuzrUSaNaM dharmaM zUdrANAM bhaktito mayi 14_004_3337 tena gacchanti te svargaM cintayanto hi mAM sadA 14_004_3338 dvijazuzrUSayA zUdraH paraM zreyo 'dhigacchati 14_004_3339 dvijazuzrUSaNAd anyan nAsti zUdrasya niSkRtiH 14_004_3340 rAgo dveSaz ca mohaz ca pAruSyaM ca nRzaMsatA 14_004_3341 zAThyaM ca dIrghavairitvam atimAnam anArjavam 14_004_3342 anRtaM cApavAdaz ca paizunyam atilobhatA 14_004_3343 hiMsA steyaM mRSAvAdo vaJcanA roSalobhatA 14_004_3344 abuddhitA ca nAstikyaM bhayam Alasyam eva ca 14_004_3345 azaucaM cAkRtajJatvaM DambhatA stambha eva ca 14_004_3346 nikRtiz cApy avijJAnaM jAtake zUdram Avizet 14_004_3347 dRSTvA pitAmahaH zUdram abhibhUtaM tu tAmasaiH 14_004_3348 dvijazuzrUSaNaM dharmaM zUdrANAM tu prayuktavAn 14_004_3349 nazyanti tAmasA bhAvAH zUdrasya dvijabhaktitaH 14_004_3350 patraM puSpaM phalaM toyaM yo me bhaktyA prayacchati 14_004_3351 tad ahaM bhaktyupahRtaM mUrdhnA gRhNAmi zUdrataH 14_004_3352 antyajo vApi yaH kaz cit sarvapApasamanvitaH 14_004_3353 yadi mAM satataM dhyAyet sarvapApaiH pramucyate 14_004_3354 vidyAvinayasaMpannA brAhmaNA vedapAragAH 14_004_3355 mayi bhaktiM na kurvanti caNDAlasadRzA hi te 14_004_3356 vRthA dattaM vRthA japtaM vRthA ceSTaM vRthA hutam 14_004_3357 vRthAtithyaM ca tat tasya yo na bhakto mama dvijaH 14_004_3358 yat kRtaM ca hutaM cApi yad iSTaM dattam eva ca 14_004_3359 abhaktimat kRtaM sarvaM rAkSasA eva bhuJjate 14_004_3360 sthAvare jaGgame vApi sarvabhUteSu pANDava 14_004_3361 samatvena yadA kuryAn madbhakto mitrazatruSu 14_004_3362 AnRzaMsyam ahiMsA ca dayA satyam athArjavam 14_004_3363 adrohaz caiva bhUtAnAM madbhaktAnAM vrataM nRpa 14_004_3364 nama ity eva yo brUyAn madbhaktaH zraddhayAnvitaH 14_004_3365 tasyAkSayo bhavel lokaH zvapAkasyApi pANDava 14_004_3366 kiM punar ye yajante mAM yAjakA vidhipUrvakam 14_004_3367 madbhaktA madgataprANAH kathayantaz ca mAM sadA 14_004_3368 bahuvarSasahasrANi tapas tapyati yo naraH 14_004_3369 nAsau padam avApnoti madbhaktair yad avApyate 14_004_3370 mAm eva tasmAd rAjendra dhyAhi nityam atandritaH 14_004_3371 avApsyasi tataH siddhiM drakSyase paramaM padam 14_004_3372 apArthakaM prabhASante zUdrA bhAgavatA iti 14_004_3373 na zUdrA bhagavadbhaktA viprA bhAgavatAH smRtAH 14_004_3374 dvAdazAkSaratattvajJaz caturvyUhavibhAgavit 14_004_3375 acchidraH paJcakAlajJaH sa vai bhAgavataH smRtaH 14_004_3376 Rgvedenaiva mAM hotA yajuSAdhvaryur eva ca 14_004_3377 sAmavedena codgAtA puNyenAbhiSTuvanti mAm 14_004_3378 atharvazirasA caiva nityam AtharvaNA dvijAH 14_004_3379 stuvanti satataM ye mAM te 'pi bhAgavatAH smRtAH 14_004_3380 vedAdhInAH sadA yajJA yajJAdhInAs tu devatAH 14_004_3381 devatA brAhmaNAdhInAs tasmAd viprAs tu devatAH 14_004_3382 anAzrityocchrayaM nAsti mukhyam Azrayam Azrayet 14_004_3383 rudraM samAzritA devA rudro brAhmaNam AzritaH 14_004_3384 brahmA mAm Azrito rAjan nAhaM kaM cid upAzritaH 14_004_3385 mamAzrayo na kaz cit tu sarveSAm Azrayo hy aham 14_004_3386 evam etan mayA proktaM rahasyam idam uttamam 14_004_3387 dharmapriyasya te rAjan nityam evaM samAcara 14_004_3388 idaM pavitram AkhyAnaM puNyaM vedena saMmitam 14_004_3389 yaH paThen mAmakaM dharmam ahany ahani pANDava 14_004_3390 dharmo vivardhate tasya buddhiz cApi prasIdati 14_004_3391 pApakSayam upaity eva kalyANaM ca vivardhate 14_004_3392 etat puNyaM pavitraM ca pApanAzanam uttamam 14_004_3393 zrotavyaM zraddhayA yuktaiH zrotriyaiz ca vizeSataH 14_004_3394 zrAvayed yas tv idaM bhaktyA prayato 'tha zRNoti vA 14_004_3395 sa gacchen mama sAyujyaM nAtra kAryA vicAraNA 14_004_3396 yaz cedaM zrAvayec chrAddhe madbhakto matparAyaNaH 14_004_3397 pitaras tasya tRpyanti yAvadAbhUtasaMplavam 14_004=3397 vaizaMpAyana uvAca 14_004_3398 zrutvA bhAgavatAn dharmAn sAkSAd viSNor jagadguroH 14_004_3399 prahRSTamanaso bhUtvA cintayanto 'dbhutAH kathAH 14_004_3400 RSayaH pANDavAz caiva praNemus taM janArdanam 14_004_3401 pUjayAm Asa govindaM dharmaputraH punaH punaH 14_004_3402 devA brahmarSayaH siddhA gandharvApsarasas tathA 14_004_3403 bhUtA yakSA grahAz caiva guhyakA bhujagAs tathA 14_004_3404 vAlakhilyA mahAtmAno yoginas tattvadarzinaH 14_004_3405 tathA bhAgavatAz cApi paJcakAlam upAsakAH 14_004_3406 kautUhalasamAyuktA bhagavan bhaktim AgatAH 14_004_3407 zrutvA tu paramaM puNyaM vaiSNavaM dharmazAsanam 14_004_3408 vimuktapApAH pUtAs te saMvRttAs tatkSaNena tu 14_004_3409 praNamya zirasA viSNuM pratinandya ca tAM kathAm 14_004_3410 draSTAro dvArakAyAM vai vayaM sarve jagadgurum 14_004_3411 iti prahRSTamanaso yayur devagaNaiH saha 14_004_3412 sarve RSigaNA rAjan yayuH svaM svaM nivezanam 14_004_3413 gateSu teSu sarveSu kezavaH kezihA tadA 14_004_3414 sasmAra dArukaM rAjan sa ca sAtyakinA saha 14_004_3415 samIpastho 'bhavat sUto yAhi deveti cAbravIt 14_004_3416 tato viSaNNavadanAH pANDavAH puruSottamam 14_004_3417 aJjaliM mUrdhni saMdhAya netrair azrupariplutaiH 14_004_3418 pibantaH satataM kRSNaM nocur ArtatarAs tadA 14_004_3419 kRSNo 'pi bhagavAn devaH pRthAm Amantrya cArtavat 14_004_3420 dhRtarASTraM ca gAndhArIM viduraM draupadIM tathA 14_004_3421 kRSNadvaipAyanaM vyAsam RSIn anyAMz ca mantriNaH 14_004_3422 subhadrAm AtmajayutAm uttarAM spRzya pANinA 14_004_3423 nirgatya vezmanas tasmAd Aruroha mahAratham 14_004_3424 vAjibhiH sainyasugrIvameghapuSpabalAhakaiH 14_004_3425 yuktaM ca dhvajabhUtena patagendreNa dhImatA 14_004_3426 anvAruroha cApy enaM premNA rAjA yudhiSThiraH 14_004_3427 apAsya cAzu yantAraM dArukaM sUtasattamam 14_004_3428 abhIzUn pratijagrAha svayaM kurupatis tadA 14_004_3429 upAruhyArjunaz cApi cAmaravyajanaM zubham 14_004_3430 rukmadaNDaM bRhan mUrdhni dudhAvAbhipradakSiNam 14_004_3431 chattraM zatazalAkaM ca divyamAlyopazobhitam 14_004_3432 vaiDUryamaNidaNDaM ca cAmIkaravibhUSitam 14_004_3433 dadhAra tarasA bhImaH chattraM tac chArGgadhanvinaH 14_004_3434 bhImasenArjunau cApi yamau cApy arisUdanau 14_004_3435 pRSThato 'nuyayuH kRSNaM mA zabda iti harSitAH 14_004_3436 triyojane vyatIte tu pariSvajya ca pANDavAn 14_004_3437 visRjya kRSNas tAn sarvAn praNatAn dvArakAM yayau 14_004_3438 tathA praNamya govindaM tadA prabhRti pANDavAH 14_004_3439 kapilAdyAni dAnAni dadur dharmaparAyaNAH 14_004_3440 madhusUdanavAkyAni smRtvA smRtvA punaH punaH 14_004_3441 manasA pUjayAm Asur hRdayasthAni pANDavAH 14_004_3442 yudhiSThiras tu dharmAtmA hRdi kRtvA janArdanam 14_004_3443 tadbhaktas tanmanA yuktas tadyAjI tatparo 'bhavat 14_004_3444 evam etat purAvRttaM vaiSNavaM dharmazAsanam 14_004_3445 mayA te kathitaM rAjan pavitraM pApanAzanam 14_004_3446 tac chRNuSva mahArAja viSNuproktaM kurUdvaha 14_004_3447 tena gacchasi nAnyena tad viSNoH paramaM padam 14_004=3447 Colophon.